Ratnagotravibhāga

Header

This file is an html transformation of sa_ratnagotravibhAga.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Digital Sanskrit Buddhist Canon Input Project

Contribution: members of the Digital Sanskrit Buddhist Canon Input Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from bsa073_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Ratnagotravibhaga = Rgv
Based on the edition by E.H. Johnston, repr. in:
H.S. Prasad. The Uttaratantra of Maitreya. Delhi 1991.

Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sastra section, text no. 73

The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.

STRUCTURE OF REFERENCES (added):
Rgv nnn = pagination of ed.

Revisions:


Text

Ratnagotravibhāgo Mahāyānottaratantraśāstram

1. prathamaḥ paricchedaḥ oṃ namaḥ śrīvajrasattvāya /

buddhaśca dharmaśca gaṇaśca dhāturbodhirguṇāḥ karma ca bauddhamantyam /
kṛtsnasya śāstrasya śarīrametat samāsato vajrapadāni sapta // 1 //

vajropamasyādhigamārthasya padaṃ sthānamiti vajrapadam / tatra śruticintāmayajñānaduṣprativedhādanabhilāpyasvabhāvaḥ pratyātmavedanīyo 'rtho vajravadveditavyaḥ / yānyakṣarāṇi tamarthamabhivadanti tatprāptyanukūlamārgābhidyotanatastāni tatpratiṣṭhābhūtatvāt padamityucyante / iti duṣprativedhārthena pratiṣṭhārthena ca vajrapadatvamarthavyañjanayoranugantavyam / tatra katamo 'rthaḥ katamadvyañjanam / artha ucyate saptaprakāro 'dhigamārtho yaduta buddhārtho dharmārthaḥ saṃghārtho dhātvartho bodhyartho guṇārthaḥ (Rgv 2) karmārthaśca / ayamucyate 'rthaḥ / yairakṣaraireṣa saptaprakāro 'dhigamārthaḥ sūcyate prakāśyata idamucyate vyañjanam / sa caiṣa vajrapadanirdeśo vistareṇa yathāsūtramanugantavyaḥ /

anidarśano hyānanda tathāgataḥ / sa na śakyaścakṣuṣā draṣṭum / anabhilāpyo hyānanda dharmaḥ / sa na śakyaḥ karṇena śrotum / asaṃskṛto hyānanda saṃghaḥ / sa na śakyaḥ kāyena vā cittena vā paryupā situm / itīmāni trīṇi vajrapadāni dṛḍhādhyāśayaparivartānusāreṇānugantavyāni /

tathāgataviṣayo hi śāriputrāyamarthastathāgatagocaraḥ / sarvaśrāvakapratyekabuddhairapi tāvacchāriputrāyamartho na śakyaḥ samyak svaprajñayā xxx draṣṭuṃ vā pratyavekṣituṃ vā / prāgeva bālapṛthagjanairanyatra tathāgataśraddhāgamanataḥ / śraddhāgamanīyo hi śāriputra paramārthaḥ / paramārtha iti śāriputra sattvadhātoretadadhivacanam / sattvadhāturiti śāriputra tathāgatagarbhasyaitadadhivacanam / tathāgatagarbha iti śāriputra dharmakāyasyaitadadhivacanam / itīdaṃ caturthaṃ vajrapadamanūnatvāpūrṇatvanirdeśaparivartānusāreṇānugatavyam /

(Rgv 3) anuttarā samyaksaṃbodhiriti bhagavan nirvāṇadhātoretadadhivacanam / nirvāṇadhāturiti bhagavan tathāgatadharmakāyasyaitadadhivacanam / itīdaṃ pañcamaṃ vajrapadamāryaśrīmālāsūtrānusāreṇānugantavyam /

yo 'yaṃ śāriputra tathāgatanirdiṣṭo dharmakāyaḥ so 'yamavinirbhāgadharmā / avinirmuktajñānaguṇo yaduta gaṅgānadīvālikāvyatikrāntaistathāgatadharmaiḥ / itīdaṃ ṣaṣṭhaṃ vajrapadmanūnatvāpūrṇatvanirdeśānusāreṇānugantavyam /

na mañjuśrīstathāgataḥ kalpayati na vikalpayati / athavāsyānābhogenākalpayato 'vikalpayata iyamevaṃrūpā kriyā pravartate / itīdaṃ saptamaṃ vajrapada tathāgataguṇajñānācintyaviṣayāvatāranirdeśānusāreṇānugantavyam / itīmāni samāsataḥ sapta vajrapadāni sakalasyāsya śāstrasyoddeśamukhasaṃgrāhārthena śarīramiti veditavyam /

svalakṣaṇenānugatāni caiṣāṃ yathākramaṃ dhāraṇirājasūtre /
nidānatastrīṇi padāni vidyāccatvāri dhīmajjinadharmabhedāt // 2 //

eṣāṃ ca saptānāṃ vajrapadānāṃ svalakṣaṇanirdeśena yathākramamāryadhāraṇīśvararājasūtranidānaparivartānugatāni trīṇi padāni veditavyāni / tata ūrdhvamavaśiṣṭāni catvāri bodhisattvatathāgatadharmanirdeśabhedāditi / tasmādyaduktam /

bhagavān sarvadharmasamatābhisaṃbuddhaḥ supravartitadharmacakro 'nantaśiṣyagaṇasuvinīta iti / ebhistribhirmūlapadairyathākramaṃ trayāṇāṃ ratnānāmanupūrvasamutpādasamudāgamavyavasthānaṃ veditavyam / avaśiṣṭāni catvāri padāni triratnotpattyanurūpahetusamudāgamanirdeśo veditavyaḥ / tatra yato 'ṣṭamyāṃ bodhisattvabhūmau vartamānaḥ sarvadharmavaśitāprāpto (Rgv 4) bhavati tasmāt sa bodhimaṇḍavaragataḥ sarvadharmasamatābhisaṃbuddha ityucyate / yato navamyāṃ bodhisattvabhūmau vartamāno 'nuttaradharmabhāṇakatvasaṃpannaḥ sarvasattvāśayasuvidhijña indriyaparamapāramitāprāptaḥ sarvasattvakleśavāsanānusaṃdhisamudghātanakuśalo bhavati tasmāt so 'bhisaṃbuddhabodhiḥ supravartitadharmacakra ityucyate / yato daśamyāṃ bhūmāvanuttaratathāgatadharmayauvarājyābhiṣekaprāptyanantaramanābhogabuddhakāryāpratipraśrabdho bhavati tasmāt sa supravartitadharmacakro 'nantaśiṣyagaṇasuvinīta ityucyate / tāṃ punaranantaśiṣyagaṇasuvinītatāṃ tadanantaramanena granthena darśayati / mahatā bhikṣusaṃghena sārdha yāvadaprameyeṇa ca bodhisattvagaṇena sārdhamiti / yathākramaṃ śrāvakabodhau buddhabodhau ca suvinītatvādevaṃguṇa samanvāgatairiti /

tataḥ śrāvakabodhisattvaguṇavarṇanirdeśānantaramacintyabuddhasamādhivṛṣabhitāṃ pratītya vipularatnavyūhamaṇḍalavyūha nirvṛttitathāgatapariṣatsamāvartanavividhadivyadravyapūjāvidhānastutimeghābhisaṃpravarṣaṇato buddharatnaguṇavibhāgavyavasthānaṃ veditavyam / tadanantaramudāradharmāsanavyūhaprabhādharmaparyāyanāmaguṇaparikīrtanato dharmaratnaguṇavibhāgavyavasthānaṃ veditavyam / tadanantaramanyonyaṃ bodhisattvasamādhigocaraviṣayaprabhāva saṃdarśanatadvicitraguṇavarṇanirdeśataḥ saṃgharatnaguṇavibhāgavyavasthānaṃ veditavyam / tadanantaraṃ (Rgv 5) punarapi buddharaśmyabhiṣekairanuttaradharmarājajyeṣṭhaputraparamavaiśāradyapratibhānopakaraṇatāṃ pratītya tathāgatabhūtaguṇaparamārthastutinirdeśataśca mahāyānaparamadharmakathāvastūpanyasanataśca tatpratipatteḥ paramadharmaiśvaryaphalaprāptisaṃdarśanataśca yathāsaṃkhyameṣāmeva trayāṇāṃ ratnānāmanuttaraguṇavibhāgavyavasthānaṃ nidānaparivartāvasānagatameva draṣṭavyam /

tataḥ sūtranidānaparivartānantaraṃ buddhadhātuḥ ṣaṣṭyākāratadviśuddhiguṇaparikarmanirdeśena paridīpitaḥ / viśodhye 'rthe guṇavati tadviśuddhiparikarmayogāt / imaṃ cārthavaśamupādāya daśasu bodhisattvabhūmiṣu punarjātarūpaparikarmaviśeṣodāharaṇamudāhṛtam / asminneva ca sūtre tathāgatakarmanirdeśānantaramaviṃśuddhavaiḍūryamaṇidṛṣṭāntaḥ kṛtaḥ /

tadyathā kulaputra kuśalo maṇikāro maṇiśuddhisuvidhijñaḥ / sa maṇigotrādaparyavadāpitāni maṇiratnāni gṛhītvā tīkṣṇena khārodakenotkṣālya kṛṣṇena keśakambalaparyavadāpanena paryavadāpayati / na ca tāvanmātreṇa vīrya praśrambhayati / tataḥ paścāt tīkṣṇenāmiṣarasenotkṣālya khaṇḍikāparyavadāpanena paryavadāpayati / na ca tāvanmātreṇa vīrya praśrambhayati / tataḥ sa paścānmahābhaiṣajyarasenotkṣālya sūkṣmavastraparyavadāpanena paryavadāpayati / paryavadāpitaṃ cāpagatakācamabhijātavaiḍūryamityucyate / (Rgv 6) evameva kulaputra tathāgato 'pyapariśuddhaṃ sattvadhātuṃ viditvānityaduḥkhānātmāśubhodvegakathayā saṃsārābhiratān sattvānudvejayati / ārye ca dharmavinaye 'vatārayati / na ca tāvanmātreṇa vīrya praśrambhayati / tataḥ paścācchūnyānimittapraṇihitakathayā tathāgatanetrīmavabodhayati / na ca tāvanmātreṇa tathāgato vīryaṃ praśrambhayati / tataḥ paścādavivartyadharmacakrakathayā trimaṇḍalapariśuddhikathayā ca tathāgataviṣaye tān sattvānavatārayati nānāprakṛtihetukān / avatīrṇāśca samānāstathāgatadharmatāmadhigamyānuttarā dakṣiṇīyā ityucyanta iti /

etadeva viśuddhagotraṃ tathāgatadhātumabhisaṃdhāyoktam /

yathā pattharacuṇṇamhi jātarūpaṃ na dissati /
parikammena tad diṭṭhaṃ evaṃ loke tathāgatā iti //

tatra katame te buddhadhātoḥ ṣaṣṭyākāraviśuddhiparikarmaguṇāḥ / tadyathā caturākāro bodhisattvālaṃkāraḥ / aṣṭākāro bodhisattvāvabhāsaḥ / ṣoḍaśākārī bodhisattvamahākaruṇā / dvātriṃśadākāraṃ bodhisattvakarma /

tannirdeśānantaraṃ buddhabodhiḥ ṣoḍaśākāramahābodhikaruṇānirdeśena paridīpitā / tannirdeśānantaraṃ buddhaguṇā daśabalacaturvaiśāradyaṣṭādaśāveṇikabuddhadharmanirdeśena paridīpitāḥ / tannirdeśānantaraṃ buddhakarma dvātriṃśadākāra niruttaratathāgatakarmanirdeśena paridīpitam / evamimāni sapta vajrapadāni svalakṣaṇanirdeśato vistareṇa yathāsūtramanugantavyāni / kaḥ punareṣāmanuśleṣaḥ / (Rgv 7) buddhāddharmo dharmataścāryasaṃghaḥ saṃghe garbho jñānadhātvāptiniṣṭhaḥ / tajjñānāptiścāgrabodhirbalādyairdhamairyuktā sarvasattvārthakṛdbhiḥ // 3 //

uktaḥ śāstrasaṃbandhaḥ /

idānīṃ ślokānāmartho vaktavyaḥ / ye sattvāstathāgatena vinītāste tathāgataṃ śaraṇaṃ gacchanto dharmatāniṣyandābhiprasādena dharma ca saṃghaṃ ca śaraṇaṃ gacchanti / atastatprathamato buddharatnamadhikṛtya ślokaḥ /

yo buddhatvamanādimadhyanidhanaṃ śāntaṃ vibuddhaḥ svayaṃ
buddhvā cābudhabodhanārthamabhayaṃ mārgaṃ dideśa dhruvam /
tasmai jñānakṛpāsivajravaradhṛgduḥkhaṅkuraikacchide
nānādṛggahanopagūḍhavimatiprākārabhettre namaḥ // 4 //

anena kiṃ darśayati /

asaṃskṛtamanābhogamaparapratyayoditam /
buddhatvaṃ jñānakāruṇyaśaktyupetaṃ dvayārthavat // 5 //

anena samāsato 'ṣṭābhirguṇaiḥ saṃgṛhītaṃ buddhatvamudbhāvitam / aṣṭau guṇāḥ katame / asaṃskṛtatvamanābhogatāparapratyayābhisaṃbodhirjñānaṃ karuṇā śaktiḥ svārthasaṃpat parārthasaṃpaditi /

(Rgv 8) anādimadhyanidhanaprakṛtatvādasaṃskṛtam / śāntadharmaśarīratvādanābhogamiti smṛtam // 6 //

pratyātmamadhigamyatvādaparapratyayodayam /
jñānamevaṃ tridhā bodhāt karuṇā mārgadeśanāt // 7 //

śaktirjñānakṛpābhyāṃ tu duḥkhakleśanibarhaṇāt /
tribhirādyairguṇaiḥ svārthaḥ parārthaḥ paścimaistribhiḥ // 8 //

saṃskṛtaviparyayeṇāsaṃskṛtaṃ veditayvam / tatra saṃskṛtamucyate yasyotpādo 'pi prajñāyatesthitirapi bhaṅgo 'pi prajñāyate / tadabhāvādbuddhatvamanādimadhyanidhanamasaṃskṛtadharmakāya prabhāvitaṃ draṣṭavyam / sarvaprapañcavikalpopaśāntatvādanābhogam / svayaṃbhūjñānādhigamyatvādaparapratyayodayam / udayo 'trābhisaṃbodho 'bhipretotpādaḥ / ityasaṃskṛtādapravṛttilakṣaṇādapi tathāgatatvādanābhogataḥ sarvasaṃbuddhakṛtyamā saṃsārakoṭeranuparatamanupacchinnaṃ pravartate /

ityevamatyadbhutācintyaviṣayaṃ buddhatvamaśrutvā parataḥ svayamanācāryakeṇa svayaṃbhūjñānena nirabhilāpyasvabhāvatāmabhisaṃbudhya tadanubodhaṃ pratyabudhānāmapi jātyandhānāṃ pareṣāmanubodhāya tadanugāmimārgavyupadeśakaraṇādanuttarajñānakaruṇānvitatvaṃ veditavyam / mārgasyābhayatvaṃ lokottaratvāt / lokottaratvamapunarāvṛttitaśca / yathākramaṃ paraduḥkhakleśamūlasamudghātaṃ pratyanayoreva tathāgatajñānakaruṇayoḥ śaktirasivajradṛṣṭāntena paridīpitā / tatra duḥkhamūlaṃ samāsato yā kacidbhaveṣu nāmarūpābhinirvṛttiḥ / kleśamūlaṃ ya kācitsatkāyābhiniveśapūrvikā dṛṣṭirvicikitsā ca / tatra nāmarūpasaṃgṛhītaṃ duḥkhamabhinirvṛttilakṣaṇatvādaṅkurasthānīyaṃ veditavyam / (Rgv 9) tacchettṛtve tathāgatajñānakaruṇāyoḥ śaktirasidṛṣṭantenopamitā veditavyā / dṛṣṭivicikitsāsamgṛhīto darśanamārgapraheyaḥ / kleśo laukikajñānaduravagāho durbhedaṃtvādvanagahanopagūḍhaprākārasadṛśaḥ / tadbhettṛtvāt tathāgatajñānakaruṇayoḥ śaktirvajradṛṣṭāntenopamitā veditavyā /

ityete yathāddiṣṭāḥ ṣaṭ tathāgataguṇā vistaravibhāganirdeśato 'nayaivānupūrvyā sarvabuddhaviṣayāvatārajñānālokālaṃkārasūtrānusāreṇānugantavyāḥ / tatra yaduktamanutpādo 'nirodha iti mañjuśrīstathāgato 'rhan samyaksaṃbuddha eṣa ityanena tāvadasaṃskṛtalakṣaṇastathāgata iti paridīpitam / yatpunaranantaraṃ vimalavaiḍūryapṛthivīśakrapratibimbodāharaṇamādiṃ kṛtvā yāvannavabhirudāharaṇairetamevānutpādānirodhatathāgatārthamadhikṛtyāha / evameva mañjuśrīstathāgato 'rhan samyaksaṃbuddho neñjate na viṭhapati na prapañcayati na kalpayati na vikalpayati / akalpo 'vikalpo 'citto 'manasikāraḥ śītibhūto 'nutpādo 'nirodho 'dṛṣṭo 'śruto 'nāghrāto 'nāsvādito 'spṛṣṭo 'nimitto 'vijñaptiko 'vijñapanīya ityevamādirupaśamaprabhedapradeśanirdeśaḥ / anena svakriyāsu sarvaprapañcavikalpopaśāntatvādanābhogastathāgata iti paridīpitam / tata ūrdhvamudāharaṇanirdeśādavaśiṣṭena granthena sarvadharmadharmatathatābhisaṃbodhamukheṣvaparapratyayābhisaṃbodhastathāgatasya paridīpitaḥ / yatpunarante ṣoḍaśākārāṃ tathāgatabodhiṃ nirdiśyaivamāha / tatra mañjuśrīstathāgatasyaivaṃrūpān sarvadharmānabhisaṃbudhya sattvānāṃ ca dharmadhātuṃ vyavalokyāśuddhamavimalaṃ sāṅganaṃ vikrīḍitā nāma sattveṣu (Rgv 10) mahākaruṇā pravartata iti / anena tathāgatasyānuttarajñānakaruṇānvitatvamudbhāvitam / tatraivaṃrūpān sarvadharmāniti yathāpūrva nirdiṣṭānabhāvasvabhāvāt / abhisaṃbudhyeti yathābhūtamavikalpabuddhajñānena jñātvā / sattvānāmiti niyatāniyatamithyāniyatarāśivyavaśitānām / dharmadhātumiti svadharmatāprakṛtinirviśiṣṭattathāgatagarbham / vyavalokyeti sarvākāramanāvaraṇena buddhacakṣuṣā dṛṣṭvā / aśuddhaṃ kleśāvaraṇena bālapṛthagjanānām / avimalaṃ jñeyāvaraṇena śrāvakapratyekabuddhānām / sāṅganaṃ tadubhayānyatamaviśiṣṭatayā bodhisattvānām / vikrīḍitā vividhā saṃpannavinayopāyamukheṣu supraviṣṭatvāt / sattveṣu mahākaruṇā pravartata iti samatayā sarvasattvanimittamabhisaṃbuddhabodheḥ svadharmatādhigamasaṃprāpaṇāśayatvāt / yadita ūrdhvamanuttarajñānakaruṇāpravṛtterasamadharmacakrapravartanābhinirhāraprayogāśraṃsanamiyamanayoḥ parārthakaraṇe śaktirveditavyā / tatraiṣāmeva yathākramaṃ ṣaṇṇāṃ tathāgataguṇānāmādyaistribhirasaṃskṛtādibhiryogaḥ svārthasaṃpat / tribhiravaśiṣṭairjñānādibhiḥ parārthasaṃpat / api khalu jñānena paramanityopaśāntipadasvābhisaṃbodhisthānaguṇāt svārthasaṃpat paridīpitā / karuṇāśaktibhyāmanuttaramahādharmacakrapravṛttisthānaguṇāt parārthasaṃpaditi /

ato buddharatnāddharmaratnaprabhāvaneti tadanantaraṃ tadadhikṛtya ślokaḥ /

yo nāsanna ca sanna cāpi sadasannānyaḥ sato nāsato 'sakyastarkayituṃ niruktyapagataḥ pratyātmavedyaḥ śivaḥ / (Rgv 11) tasmai dharmadivākarāya vimalajñānāvabhāsatviṣe sarvāramvaṇa rāgadoṣatimiravyāghātakartre namaḥ // 9 //

anena kiṃ darśitam /

acintyādvayaniṣkalpaśuddhivyaktivipakṣataḥ /
yo yena ca virāgo 'sau dharmaḥ satyadvilakṣaṇaḥ // 10 //

anena samāsato 'ṣṭābhirguṇaiḥ saṃgṛhītaṃ dharmaratnamudbhāvitam / aṣṭau guṇāḥ katame / acintyatvamadvayatā nirvikalpatā śuddhirabhivyaktikaraṇaṃ pratiparkṣatā virāgo virāgaheturiti /

nirodhamārgasatyābhyāṃ saṃgṛhītā virāgitā /
guṇaistribhistribhiścaite veditavye yathākramam // 11 //

eṣāmeva yathākramaṃ ṣaṇṇāṃ guṇānāṃ tribhirādyairacintyādvayanirvikalpatāguṇairnirodhasatyaparidīpanādvirāgasaṃgraho veditavyaḥ / tribhiravaśiṣṭaiḥ śuddhyabhivyaktipratipakṣatāguṇairmārgasatyaparidīpanādvirāgahetusaṃgraha iti / yaśca virāgo nirodhasatyaṃ yena ca virāgo mārgasatyena tadubhayamabhisamasya vyavadānasatya dvayalakṣaṇo virāgadharma iti paridīpitam /

atarkyatvādalāpyatvādāryajñānādacinyatā /
śivatvādadvayākalpau śuddhyādi trayanarkavat // 12 //

samāsato nirodhasatyasya tribhiḥ kāraṇairacintyatvaṃ veditavyam / katamaistribhiḥ / asatsatsadasannobhayaprakāraiścaturbhirapi tarkāgocaratvāt / sarvarutaravitaghoṣavākpathaniruktisaṃketavyavahārābhilāpairanabhilāpyatvāt / āryāṇāṃ ca pratyātmavedanīyatvāt /

(Rgv 12) tatra nirodhasatyasya kathamadvayatā nirvikalpatā ca veditavyā / yathoktaṃ bhagavatā / śivo 'yaṃ śāriputra dharmakāyo 'dvayadharmāvikalpadharmā / tatra dvayamucyate karma kleśāṃśca / vikalpa ucyate karmakleśasamudayaheturayoniśomanasikāraḥ / tatprakṛtinirodhaprativedhād dvayavikalpāsamudācārayogena yo duḥkhasyātyantamanutpāda idamucyate duḥkhanirodhasatyam / na khalu kasyaciddharmasya vināśādduḥkhanirodhasatyaṃ paridīpitam / yathoktam / anutpādānirodhe mañjuśrīścittamanovijñānāni na pravartante / yatra cittamanovijñānāni na pravartante tatra na kaścitparikalpo yena parikalpenāyoniśomanasikuryāt / sa yoniśomanasikārapra yukto 'vidyāṃ na samutvāpayati / yaccāvidyāsamutthānaṃ tad dvādaśānāṃ bhavāṅgānāmasamutthānam / sājātiriti vistaraḥ / yathoktam / na khalu bhagavan dharmavināśo duḥkhanirodhaḥ / duḥkhanirodhanāmnā bhagavannanādikāliko 'kṛto 'jāto 'nutpanno 'kṣayaḥ kṣayāpagataḥ nityo dhruvaḥ śivaḥ śāśvataḥ prakṛtipariśuddhaḥ sarvakleśakośavinirmukto gaṅgāvālikāvyativṛttairavinirbhāgairacintyairbuddhadharmaiḥ samanvāgatastathāgatadharmakāyo deśitaḥ / ayameva ca bhagavaṃstathāgatadharmakāyo 'vinirmuktakleśakośastathāgatagarbhaḥ sūcyate / iti sarvavistareṇa yathāsūtrameva duḥkhanirodhasatyavyavasthānamanugantavyam /

asya khalu duḥkhanirodhasaṃjñitasya tathāgatadharmakāyasya prāptiheturavikalpajñānadarśanabhāvanāmārgastrividhena sādharmyeṇa dinakarasadṛśaḥ veditavyaḥ / maṇḍalaviśuddhisādharmyeṇa sarvopakleśamalavigatatvāt / rūpābhidhyaktikaraṇasādharmyeṇa sarvākārajñeyāvabhāsakatvāt / tamaḥpratipakṣasādharmyeṇa ca sarvākārasatyadarśanavibandhapratipakṣabhūtatvāt /

(Rgv 13) vibandha punarabhutavastunimittārambaṇamanasikārapūrvikā rāgadveṣamohotpattiranuśayaparyutthānayogāt / anuśayato hi bālānāma bhūtamatatsvabhāvaṃ vastu śubhākāreṇa vā nimittaṃ bhavati rāgotpattitaḥ / pratighākāreṇa vā dveṣotpattitaḥ / avidyākāreṇa vā mohotpattitaḥ / tacca rāgadveṣamohanimittamayathābhutamārambaṇaṃ kurvatāmayoniśomanasikāraścittaṃ paryādadāti / teṣāmayoniśomanasikāraparyavasthitacetasāṃ rāgadveṣamohānāmanyatakleśasamudācāro bhavati / te tatonidānaṃ kāyena vācā manasā rāgajamapi karmābhisaṃskurvanti / dveṣajamapi mohajamapi karmābhisaṃskurvanti / karmataśca punarjanmānubandha eva bhavati / evameṣāṃ bālānāmanuśayavatāṃ / nimittagrāhiṇāmārambaṇacaritānāmayoniśomanasikārasamudācārāt kleśasamudayaḥ / kleśamudāyāt karmasamudayaḥ / karmasamudayājjanmasamudayo bhavati / sa punareṣa sarvākārakleśakarmajanmasaṃkleśo bālānāmekasya dhātoryathābhūtamajñānādadarśanācca pravartate /

sa ca tathā draṣṭavyo yathā parigaveṣayanna tasya kiṃcinnimittamārambaṇaṃ vā paśyati / sa yadā na nimittaṃ nārambaṇaṃ vā paśyati tadā bhūtaṃ paśyati / evamete dharmāstathāgatenābhisaṃbuddhāḥ samatayā samā iti / ya evamasataśca nimittārambaṇasyādarśanāt sataśca yathābhūtasya paramārthasatyasya darśanāt tadubhayoranutkṣepāprakṣepasamatājñānena sarvadharmasamatābhisaṃbodhaḥ so 'sya sarvākārasya tattvadarśanavibandhasya pratipakṣo veditavyo yasyodayāditarasyātyantamasaṃgatirasamavadhānaṃ pravartate / sa khalveṣa dharmakāyaprāptiheturavikalpajñānadarśanabhāvanāmārgo vistareṇa yathāsūtraṃ prajñāpāramitānusāreṇānugantavyaḥ /

ato mahāyānadharmaratnādavaivartikabodhisattvagaṇaratnaprabhāvaneti tadanantaraṃ tadadhikṛtya ślokaḥ /

(Rgv 14) ye samyak pratividhya sarvajagato nairātmyakoṭiṃ śivāṃ

taccittaprakṛtiprabhāsvaratayā kleśāsvabhāvekṣaṇāt /
sarvatrānugatāmanāvṛtadhiyaḥ paśyanti saṃbuddhatāṃ
tebhyaḥ sattvaviśuddhyanantaviṣayajñānekṣaṇebhyo namaḥ // 13 //

anena kiṃ darśitam /

yathāvadyāvadadhyātmajñānadarśanaśuddhitaḥ /
dhīmatāmavivartyānāmanuttaraguṇairgaṇaḥ // 14 //

anena samāsato 'vaivartikabodhisattvagaṇaratnasya dvābhyāmākārābhyāṃ yathāvadbhāvikatayā yāvadbhāvikatayā ca lokottarajñānadarśanaviśuddhito 'nuttaraguṇānvitatvamudbhāvitam /

yathāvattajjagacchantadharmatāvagamāt sa ca /
prakṛteḥ pariśuddhatvāt kleśasyādikṣayekṣaṇāt // 15 //

tatra yathāvadbhāvikatā kṛtsnasya pudgaladharmākhyasya jagato yathāvannairātmyakoṭerava gamādveditavyā / sa cāyamavagamo 'tyantādiśāntasvabhāvatayā pudgaladharmāvināśayogena samāsato dvābhyāṃ kāraṇābhyāmutpadyate / prakṛtiprabhāsvaratādarśanācca cittasyādikṣayanirodhadarśanācca tadupakleśasya / tatra yā cittasya (Rgv 15) prakṛtiprabhāsvaratā yaśca tadupakleśa ityetad dvayamanāsravai dhātau kuśalākuśalayościttayorekecaratvād dvitīyacittānabhisaṃdhānayogena paramaduṣprativedhyam / ata āha / kṣaṇikuṃ bhagavan kuśalaṃ cittam / na kleśaiḥ saṃkliśyate / kṣaṇikamakuśalaṃ cittam / na saṃkliṣṭameva taccittaṃ kleśaiḥ / na bhagavan kleśāstaccittaṃ spṛśanti / kathamatra bhagavannasparśanadharmi cittaṃ tamaḥkliṣṭaṃ bhavati / asti ca bhagavannupakleśaḥ / astyupakliṣṭaṃ cittam / atha ca punarbhagavan prakṛtipariśuddhasya cittasyopakleśārtho duṣprativedhyaḥ / iti vistareṇa yathāvadbhāvikatāmārabhya duṣpratividhārthanirdeśo yathāsūtramanugantavyaḥ /

yāvadbhāvikatā jñeyaparyantagatayā dhiyā /
sarvasattveṣu sarvajñadharmatāstitvadarśanāt // 16 //

tatra yāvadbhāvikatā sarvajñeyavastuparyantagatayā lokottarayā prajñayā sarvasattveṣvantaśastiryagyonigateṣvapi tathāgatagarbhāstitvadarśanādveditavyā / tacca darśanaṃ bodhisattvasya prathamāyāmeva bodhisattvabhūmāvutpadyate sarvatragāthane dharmadhātuprativedhāt /

(Rgv 16) ityevaṃ yo 'vabodhastatpratyātmajñānadarśanam / tacchuddhiramale dhātāvasaṅgāpratighā tataḥ // 17 //

ityevamanena prakāreṇa yathāvadbhāvikatayā ca yāvadbhāvikatayā ca yo lokottaramārgāvabodhastadāryāṇāṃ pratyātmamananyasādhāraṇaṃ lokottarajñānadarśanamabhipretam / tacca samāsato dvābhyāṃ kāraṇābhyāmitaprādeśikajñānadarśanamupanidhāya suviśuddhirityucyate / katamābhyāṃ dvābhyām / asaṅgatvādapratihatatvācca / tatra yathāvadbhāvikatayā sattvadhātuprakṛtiviśuddhaviṣayatvādasaṅgam yāvadbhāvikatayānantejñeyavastuviṣayatvādapratihatam /

jñānadarśanaśuddhyā buddhajñānādanuttarāt /
avaivartyādbhavantyāryāḥ śaraṇaṃ sarvadehinām // 18 //

itīyaṃ jñānadarśanaśuddhiravinivartanīyabhūmisamārūḍhānāṃ bodhisattvānāmanuttarāyāstathāgatajñānadarśanaviśuddherupaniṣadgatatvādanuttarā veditavyā tadanyebhyo vā dāna śīlādibhyo bodhisattvaguṇebhyo madyogādavinivartanīyā bodhisattvāḥ śaraṇa bhūtā bhavanti sarvasattvānāmiti /

śrāvakasaṃgharatnāgrahaṇaṃ bodhisattvagaṇaratnānantaraṃ tatpūjānarhatvāt / na hi jātu paṇḍitā bodhisattvaśrāvakaguṇāntarajñā mahābodhivipulapuṇyajñānasaṃbhārāpūryamāṇajñānakaruṇāmaṇḍalamaprameyasattvadhātugaṇasaṃtānāvabhāsapratyupasthitamanuttaratathāgatapūrṇacandra gamanānukūlamārgapratipannaṃ (Rgv 17) bodhisattvanavacandramutsṛjya prādeśikajñānaniṣṭhāgatamapi tārārūpavat svasaṃtānāvabhāsapratyupasthitaṃ śrāvakaṃ namasyanti / parahitakriyāśayaviśuddheḥ saṃniśrayaguṇenaiva hi prathamacittotpādiko 'pi bodhisattvo niranukrośamananyapoṣigaṇyamanāsravaśīlasaṃvaraviśuddhiniṣṭhāgatamāryaśrāvakamabhibhavati / prāgeva tadanyairdaśavaśitādibhirbodhisattvaguṇaiḥ / vakṣyati hi /

yaḥ śīlamātmārthakaraṃ vibharti duḥśīlasattveṣu dayāviyukteḥ /
ātmaṃbhariḥ śīladhanapraśuddho viśuddhaśīlaṃ na tamāhurāryam //

yaḥ śīlamādāya paropajīvyaṃ karoti tejo 'nilavāribhūvat /
kāruṇyamutpādya paraṃ pareṣu sa śīlavāṃstatpratirūpako 'nya iti //

tatra kenārthena kimadhikṛtya bhagavatā śaraṇatrayaṃ prajñaptam //

śāstṛśāsanaśiṣyārthairadhikṛtya triyānikān /
kāratrayādhimuktāṃśca prajñaptaṃ śaraṇatrayam // 19 //

(Rgv 18) buddhaḥ śaraṇamagryatvād dvipadānāmiti śāstṛguṇodbhāvanārthena buddhabhāvāyopagatān bodhisattvān pudgalān buddhe ca paramakārakriyādhimuktānadhikṛtya deśitaṃ prajñaptam /

dharmaḥ śaraṇamagryatvādvirāgāṇāmiti śāstṛḥ śāsana guṇodbhāvanārthena svayaṃ pratītya gambhīradharmānubodhāyopagatān pratyekabuddhayānikān pudgalān dharme ca paramakārakriyādhimuktānadhikṛtya deśitaṃ prajñaptam /

saṃghaḥ śaraṇamagryatvādgaṇānāmiti śāstuḥ śāsane supratipannaśiṣyaguṇodbhāvanārthena parataḥ śravaghoṣasyānugamāyopagatān śrāvakayānikān pudgalān saṃghe ca paramakārākriyādhimuktānadhikṛtya deśitaṃ prajñaptam / ityanena samāsatastrividhenārthena ṣaṭ pudgalānadhikṛtya prabhedayo bhagavatā saṃvṛtipadasthānena sattvānāmanupūrvanayāvatārārthamimāni trīṇi śaraṇāni deśitāni prajñaptāni /

tyājyatvān moṣadharmatvādabhāvāt sabhayatvataḥ /
dharmo dvidhāryasaṃghaśca nātyantaṃ śaraṇaṃ param // 20 //

dvividho dharmaḥ / deśanādharmo 'dhigamadharmaśca / tatra deśanādharmaḥ sūtrādideśanāyā nāmapadavyañjanakāyasaṃgṛhītaḥ / sa ca mārgābhisamayaparyavasānatvāt kolopama ityuktaḥ / adhigamadharmo hetuphalabhedena dvividhaḥ / yaduta mārgasatyaṃ nirodhasatyaṃ (Rgv 19) ca / yena yadadhigamyata iti kṛtvā / tatra mārgaḥ saṃskṛtalakṣaṇaparyāpannaḥ / yat saṃskṛtalakṣaṇaparyāpannaṃ tan mṛṣāmoṣadharmi / yan mṛṣāmoṣadharmi tadasatyam / yadasatyaṃ tadanityam / yadanityaṃ tadśaraṇam / yaśca tena mārgeṇa nirodho 'dhigataḥ so 'pi śrāvakanayena pradīpocchedavat kleśaduḥkhābhāvamātraprabhāvitaḥ / na cābhāvaḥ śaraṇamaśaraṇaṃ vā bhavitumarhati /

saṃgha iti traiyānikasya gaṇasyaitadadhivacanam / sa ca nityaṃ sabhayastathāgataśaraṇagato niḥsaraṇaparyeṣī śaikṣaḥ sakaraṇīyaḥ pratipannakaścānuttarāyāṃ samyaksaṃbodhāviti / kathaṃ samayaḥ / yasmādarhatāmapi kṣīṇapunarbhavānāmaprahīṇatvādvāsaṃnāyāḥ satatasamitaṃ sarvāsaṃskāreṣu tīvrā bhayasaṃjñā pratyupasthitā bhavati syādyathāpi nāmotkṣiptāsike vadhakapuruṣe tasmātte 'pi nātyantasukhaniḥsaraṇamadhigatāḥ / na hi śaraṇaṃ śaraṇaṃ paryeṣate / yathaivā śaraṇāḥ sattvā yena tena bhayena bhītāstatastato niḥsaraṇaṃ paryeṣante tadvadarhatāmapyasti tadbhayaṃ yataste bhayādbhītāstathāgatameva śaraṇamupagacchanti / yaścaivaṃ sabhayatvāccharaṇamupagacchatyavaśyaṃ bhayānniḥsaraṇaṃ sa paryeṣyate / niḥsaraṇaparyeṣitvācca bhayanidānaprahāṇamadhikṛtya śaikṣo bhavati sakaraṇīyaḥ / śaikṣatvāt (Rgv 20) pratipannako bhavatyabhayamāryabhasthānamanuprāptuṃ yadutānuttarāṃ samyaksaṃbodhim / tasmātso 'pi tadaṅgaśaraṇatvānnātyantaṃ śaraṇam / evamime dve śaraṇe paryantakāle śaraṇe ityucyete /

jagaccharaṇamekatra buddhatvaṃ pāramārthikam /
munerdharmaśarīratvāt tanniṣṭhatvādgaṇasya ca // 21 //

anena tu pūrvoktena vidhinānutpādānirodhaprabhāvitasya munervyavadānasatyadvayavirāgadharmakāyatvād dharmakāyaviśuddhiniṣṭhādhigamaparyavasānatvācca traiyānikasya gaṇasya pāramārthikamevātrāṇe 'śaraṇe loke 'parāntakoṭisamamakṣayaśaraṇaṃ nityaśaraṇaṃ dhruvaśaraṇaṃ yaduta tathāgatā arhantaḥ samyaksaṃbuddhāḥ / eva ca nityadhruvaśivaśāśvataikaśaraṇanirdeśo vistareṇāryaśrīmālāsūtrānusāreṇānugantavyaḥ /

ratnāni durlabhotpādāna nirmalatvāt prabhāvataḥ /
lokālaṃkārabhūtatvādagratvān nirvikārataḥ // 22 //

samāsataḥ ṣaḍvidhena ratnasādharmyeṇaitāni buddhadharmasaṃghākhyāni trīṇi ratnānyucyante / yaduta durlabhotpādabhāvasādharmyeṇa bahubhirapi kalpaparivarteranavāptakuśalamūlānāṃ tatsamavadhānāpratilambhāt / vaimalyasādharmyeṇa sarvācāramalavigatatvāt / prabhāvasādharmyeṇa ṣaḍabhijñādyacintyaprabhāvaguṇayogāt / lokālaṃkārasādharmyeṇa sarvajagadāśayaśobhānimittatvāt / ratnaprativarṇikāgryasādharmyeṇa lokottaratvāt / stutinindādyavikārasādharmyeṇāsaṃskṛtasvabhāvatvāditi /

(Rgv 21) ratnatrayanirdeśānantaraṃ yasmin satyeva laukikalokottaraviṃśuddhiyoniratnatrayamutpadyate tadadhikṛtya ślokaḥ /

samalā tathatātha nirmalā vimalāḥ buddhaguṇā jinakriyā /
viṣayaḥ paramārthadarśināṃ śubharatnatrayasargako yataḥ // 23 //

anena kiṃ paridīpitam /

gotraṃ ratnatrayasyāsya viṣayaḥ sarvadarśinām /
caturvidhaḥ sa cācintyaścaturbhiḥ kāraṇaiḥ kramāt // 24 //

tatra samalā tathatā yo dhāturavinirmuktakleśakośastathāgatagarbha ityucyate / nirmalā tathatā sa eva buddhabhūmāvāśrayaparivṛttilakṣaṇo yastathāgatadharmakāye ityucyate / vimalabuddhaguṇā ye tasminnevāśrayaparivṛttilakṣaṇe tathāgatadharmakāye lokottarā daśabalādayo buddhadharmāḥ / jinakriyā teṣāmeva daśabalādīnāṃ buddhadharmāṇāṃ pratisvamanuttaraṃ karma yadaniṣṭhitamaviratamapratipraśrabdhaṃ bodhisattvavyākaraṇakathāṃ nopacchinatti / tāni punarimāni catvāri sthānāni yathāsaṃkhyameva caturbhiḥ kāraṇairacintyatvāt sarvajñaviṣayā ityucyante / katamaiścaturbhiḥ /

śuddhyupakliṣṭatāyogāt niḥsaṃkleśaviśuddhitaḥ /
avinirbhāgadharmatvādanābhogāvikalpataḥ // 25 //

tatra samalā tathatā yugapadekakālaṃ viśuddhā ca saṃkliṣṭā cetyacintyametat sthānaṃ gambhīradharmanayādhimuktānāmapi pratyekabuddhānāmagocaraviṣatvāt / yata (Rgv 22) āha / dvāvimau devi dharmau duṣprativedhyau / prakṛtipariśuddhicittaṃ duṣprativedhyam / tasyaiva cittasyopakliṣṭatā duṣprativedhyā / anayordevi dharmayoḥ śrotā tvaṃ vā bhaverathavā mahādharmasamanvāgatā bodhisattvāḥ / śeṣāṇāṃ devi sarvaśrāvakapratyekabuddhānāṃ tathāgataśraddhāgamanīyā vevaito dharmāviti /

tatra nirmalā tathatā pūrvamalāsaṃkliṣṭā paścādviśuddhetyacintyametat sthānam / yat āha / prakṛtiprabhāsvaraṃ cittam / tattathaiva jñānam / tata ucyate / ekakṣaṇalakṣaṇasamāyuktayā prajñayā samyaksaṃbodhirabhisaṃbuddheti /

tatra vimalā buddhaguṇāḥ paurvāparyeṇaikāntasaṃkliṣṭāyāmapi pṛthagjanabhūmāvavinirbhāgadharmatayā nirviśiṣṭā vidyanta ityacintyametat sthānam / yat āha /

na sa kaścitsattvaḥ sattvanikāye saṃvidyate yatra tathāgatajñānaṃ na sakalamanupraviṣṭam / api tu saṃjñāgrāhatastathāgatajñānaṃ na prajñāyate / saṃjñāgrāhavigamāt punaḥ sarvajñajñānaṃ svayaṃbhūjñānamasaṅgataḥ prabhavati / tadyathāpi nāma bho jinaputra trisāhasramahāsahasralokadhātupramāṇaṃ mahāpustaṃ bhavet / tasmin khalu punarmahāpuste trisāhasramahāsāhasralokadhātuḥ sakalasamāpta ālikhito bhavet / mahāpṛthivīpramāṇena mahāpṛthivī / dvisāhasralokadhātupramāṇena dvisāhasralokadhātuḥ / sāhasralokadhātupramāṇena sāhasralokadhātuḥ / cāturdvīpikapramāṇena cāturdvīpikāḥ / mahāsamudrapramāṇena mahāsamudrāḥ / jambūdvīpapramāṇena jambūdvīpāḥ / pūrvavidehadvīpapramāṇena pūrvavidehadvīpāḥ / godāvarīdvīpapramāṇena godāvarīdvīpāḥ / uttarakurudvīpapramāṇenottarakurudvīpāḥ / sūmerupramāṇena sumeravaḥ / (Rgv 23) bhūmyavacaradevavimānapramāṇena bhūmyavacaradevavimānāni / kāmāvacaradevavimānapramāṇena kāmāvacaradevavimānāni / rūpāvacaradevavimānapramāṇena rūpāvacaradevavimānāni / tacca mahāpustaṃ trisāhasramahāsāhasralokadhātvāyāmavistarapramāṇaṃ bhavet / tatkhālu punarmahāpustamekasmin paramāṇurajasi prakṣiptaṃ bhavet / yathā caikaparamāṇurajasi tanmahāpustaṃ prakṣiptaṃ bhavet tathānyeṣu sarvaparamāṇurajaḥsu tatpramāṇānyeva mahāpustānyabhyantarapraviṣṭāni bhaveyuḥ / atha kaścideva puruṣa utpadyate paṇḍito nipuṇo vyakto medhāvī tatropagamikayā mīmāṃsayā samanvāgataḥ divyaṃ cāsya cakṣuḥ samantapariśuddhaṃ prabhāsvaraṃ bhavet / sa divyena cakṣuṣā vyavalokayati / idaṃ mahāpustamevaṃbhūtamihaiva parītte paramāṇurajasyanitiṣṭhataṃ / na kasyacidapi sattvasyopakāritbhūtaṃ bhavati / tasyaivaṃ syāt / yannvahaṃ mahāvīryabalasthāmnā etatparamāṇurajo bhittvā etanmahāpustaṃ sarvajagadupajīvyaṃ kuryām / sa mahāvīryabalasthāma saṃjanayitvā sūkṣmeṇa vajreṇa tatparamāṇurajo bhittvā yathābhiprāyaṃ tanmahāpustaṃ sarvajagadupajīvyaṃ kuryāt / yathā caikasmāt tathāśeṣebhyaḥ paramāṇubhyastathaiva kuryāt / evameva bho jinaputra tathāgatajñānamapramāṇajñānaṃ sarvasattvopajīvyajñānaṃ sarvasattvacittasaṃtāneṣu sakalamanupraviṣṭam / sarvāṇi ca tāni sattvacittasaṃtānānyapi tathāgatajñānapramāṇāni / atha ca punaḥ saṃjñāgrāhavinivaddhā (Rgv 24) bālā na jānanti na prajānanti nānubhavanti na sākṣātkurvanti tathāgatajñānam / tatastathāgato 'saṅgeṇa tathāgatajñānena sarvadharmadhātusattvabhavanāni vyavalokyācāryasaṃjñī bhavati / aho bata ime sattvā yathāvat tathāgatajñānaṃ na prajānanti / tathāgatajñānānupraviṣṭāśca / yannvahameṣā sattvānāmāryeṇa mārgopadeśena sarvasaṃjñākṛtabandhanāpanayanaṃ kuryā yathā svayamevāryamārgabalādhānena mahatīṃ saṃjñāgranthiṃ vinivartya tathāgatajñānaṃ pratyabhijānīran / tathāgatasamatāṃ cānuprāpnuyaḥ / te tathāgatamārgopadeśena sarvasaṃjñākṛtabandhanāni vyapanayanti / apanīteṣu ca sarvasaṃjñākṛtabandhaneṣu tat tathāgatajñānama pramāṇaṃ bhavati sarvajagadupajīvyamiti /

tatra jinakriyā yugapatsarvatra sarvakālamanābhogenāvikalpato yathāśayeṣu yathāvainayikeṣu sattveṣvakṣūṇamanuguṇaṃ pravartata ityacintyametat sthānam / yata āha / saṃkṣepamātrakeṇāvatāraṇārthaṃ sattvānāmapramāṇamapi tathāgatakarma pramāṇato nirdiṣṭam / api tu kulaputra yattathāgatasya bhūtaṃ tathāgatakarma tadapramāṇamacintyamavijñeyaṃ sarvalokena / anudāharaṇamakṣaraiḥ / duḥsaṃpādaṃ parebhyaḥ / adhiṣṭhitaṃ sarvabuddhakṣetreṣu / samatānugataṃ sarvabuddhaiḥ / samatikrāntaṃ sarvābhogakriyābhyaḥ / nirvikalpamākāśasamatayā / nirnītākāraṇaṃ dharmadhātukriyayā / iti vistareṇa yāvadviśuddhavaiḍūryamaṇiduṣṭāntaṃ kṛtvā nirdiśati / tadanena kulaputra paryāyeṇaivaṃ veditavyamacintyaṃ tathāgatakarma samatānugataṃ ca sarvato 'navadyaṃ ca triratnavaṃśanupacchettṛ ca / yatrācintye tathāgatakarmaṇi pratiṣṭhitastathāgata ākāśasvabhāvatāṃ ca kāyasya na vijahāti (Rgv 25) sarvabuddhakṣetreṣu ca darśanaṃ dadāti / anabhilāpyadharmatāṃ ca vāco na vijahāti yathārutavijñaptyā ca sattvebhyo dharmaṃ deśayati / sarvacittārambaṇavigataśca sarvasattvacittacaritāśayāṃśca prajānātiti /

bodhyaṃ bodhistadaṅgāni bodhaneti yathākramam /
heturekaṃ padaṃ trīṇi pratyayastadviśuddhaye // 26 //

eṣāṃ khalvapi caturṇāmarthapadānāṃ sarvajñeyasaṃgrahamupādāya prathamaṃ boddhavyapadaṃ draṣṭavyam / tadanubodho bodhiriti dvitīyaṃ bodhipadam / bodheraṅgabhūtā buddhaguṇā iti tritīyaṃ bodhyaṅgapadam / bodhyaṅgaireva bodhanaṃ pareṣāmiti caturtha bodhanāpadam / itīmāni catvāri padānyadhikṛtya hetupratyayabhāvena ratnatrayagotravyavasthānaṃ veditavyam /

tatraiṣāṃ caturṇāṃ padānāṃ prathamaṃ lokottaradharmavijatvāt pratyātmayoniśomanasikārasaṃniśrayeṇa tadviśuddhimupādāya triratnotpattiheturanugantavyaḥ / ityevamekaṃ padaṃ hetuḥ / kathaṃ trīṇi pratyayaḥ / tathāgato 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya daśabalādibhirbuddhadharmerdvātriśadākāraṃ tathāgatakarma kurvan parato ghoṣasaṃniśrayeṇa tadviśuddhimupādāya triratnotpattipratyayo 'nugantavyaḥ / ityevaṃ trīṇi pratyayaḥ / ataḥ parameṣāmeva caturṇā padānāmanupūrvamavaśiṣṭena granthena vistaravibhāganirdeśo veditavyaḥ /

tatra samalāṃ tathatāmadhikṛtya yaduktaṃ sarvasattvāstathāgatagarbhā iti tat kenārthena /

(Rgv 26) buddhajñānāntargamāt sattvarāśestannairmalyasyādvayatvāt prakṛtyā / bauddhe gotre tatphalasyopacārāduktāḥ sarve dehino buddhagarbhāḥ // 27 //

saṃbuddhakāyaspharaṇāt tathatāvyatibhedataḥ /
gotrataśca sadā sarve buddhagarbhāḥ śarīriṇaḥ // 28 //

samāsatastrividhenārthena sadā sarvasattvāstathāgatagarbhā ityuktaṃ bhagavatā / yaduta sarvasattveṣu tathāgatadharmakāyaparispharaṇārthena tathāgatatathatāvyatibhedārthena tathāgatagotrasaṃbhavārthena ca / eṣāṃ punastrayāṇāmarthapadānāmutaratra tathāgatagarbhasūtrānusāreṇa nirdeśo bhaviṣyati / pūrvataraṃ tu yenārthena sarvatrāviśeṣeṇa pravacane sarvākāraṃ tadarthasūcanaṃ bhavati tadapyādhikṛtya nirdekṣyāmi / uddānam /

svabhāvahetvo phalakarmayogavṛttiṣvavasthāsvatha sarvagatve /
sadāvikāritvaguṇeṣvabhede jñeyo 'rthasaṃdhiḥ paramārthadhāto // 29 //

samāsato daśavidhamarthamabhisaṃdhāya paramatattvajñānāviṣayasya tathāgatadhātorvyavasthānamanugantavyam / daśavidho 'rthaḥ katamaḥ / tadyathā svabhāvārtho hetvarthaḥ phalārthaḥ karmārtho yogārtho vṛtyartho 'vasthāprabhedārthaḥ sarvatragārtho 'vikārārtho 'bhedārthaśca / tatra svabhāvarthaṃ hetvartha cārabhya ślokaḥ /

sadā prakṛtyasaṃkliṣṭaḥ śuddharatnāmvarāmbuvat /
dharmādhimuktyadhiprajñāsamādhikaruṇānvayaḥ // 30 //

(Rgv 27) tatra pūrveṇaṃ ślokārthena kiṃ darśayati /

prabhāvānanyathābhāvasnigdhabhāvasvabhāvataḥ /
cintāmaṇinabhovāriguṇasādharmyameṣu hi // 31 //

ya ete trayo 'tra pūrvamuddiṣṭā eṣu triṣu yathāsaṃkhyameva svalakṣaṇaṃ sāmānyalakṣaṇaṃ cārabhya tathāgatadhātościntāmaṇinabhovāriviśuddhiguṇasādharmyaṃ veditavyam / tatra tathāgatadharmakāye tāvaccintitārthasamuddhayādi prabhāvasvabhāvatāṃ svalakṣaṇamārabhya cintāmaṇiratnasādharmyaṃ veditavyam / tathatāyāmananyathābhāvasvabhāvatāṃ svalakṣaṇamārabhyākāśasādharmyaṃ veditavyam / tathāgatagotre sattvakaruṇāsnigdhasvabhāvatāṃ svalakṣaṇamārabhya vārisādharmya veditavyam / sarveṣāṃ cātra sadātyantaprakṛtyanupakliṣṭatāṃ prakṛtipariśuddhiṃ sāmānyalakṣaṇāmārabhya tadeva cintāmaṇinabhovāriviśuddhiguṇasādharmyaṃ veditavyam /

tatra pareṇa ślokārdhena kiṃ darśitam /

caturdhāvaraṇaṃ dharmapratibho 'pyātmadarśanam /
saṃsāraduḥkhabhīrūtvaṃ sattvārthaṃ nirapekṣatā // 32 //

icchantikānāṃ tīrthyānāṃ śrāvakāṇāṃ svayaṃbhuvām /
adhimuktyātayo dharmāścatvāraḥ śuddhihetavaḥ // 33 //

samāsata ime trividhāḥ sattvāḥ sattvarāśau saṃvidyante / bhavābhilāṣiṇo vibhavābhilāṣiṇastadubhayānabhilāṣiṇaśca / tatra bhavābhilāṣiṇo dvividhā veditavyāḥ / (Rgv 28) mokṣamārgapratihatāśa aparinirvāṇagotrakāḥ sattvā ye saṃsāramevecchanti na nirvāṇaṃ tanniyatipatitāścehadhārmikā eva / tadekatyā mahāyānadharmavidviṣo yānadhikṛtyataduktaṃ bhagavatā / nāhaṃ teṣāṃ śāstā na te mama śrāvakāḥ / tānahaṃ śāriputra tamasastamo 'ntaramandhakārān mahāndhakāragāminastamobhūyiṣṭhā iti vadāmi /

tatra vibhavābhilāṣiṇo dvividhāḥ / anupāyapatitā upāyapatitāśca / tatrānupāyapatitāḥ api trividhāḥ / itobāhyā bahunānāprakārāścakaparibrājakanigranthiputraprabhṛtayo 'nyatīrthyāḥ / ihadhārmikāśca tatsabhāgacaritā eva śrāddhā api durgṛhītagrāhiṇaḥ / te ca punaḥ katame / yaduta pudgaladṛṣṭayaśca paramārthānadhimuktā yān prati bhagavatā śūnyatānadhimukto nirviśiṣṭo bhavati tīrthikairityuktam / śūnyatādṛṣṭayaścābhimānikā yeṣāmiha tadvimokṣamukhe 'pi śūnyatāyāṃ mādyamānānāṃ śūnyataiva dṛṣṭirbhavati yānadhikṛtyāha / varaṃ khalu kāśyapa sumerumātrā pudgaladṛṣṭirna tvevābhimānikasya śūnyatādṛṣṭiriti / tatropāyapatitā api dvividhāḥ / śrāvakayānīyāśca samyaktvaniyāmamavakrāntāḥ pratyekabuddhayānīyāśca /

tadubhayānābhilāṣiṇaḥ punarmahāyānasaṃprasthitāḥ paramatīkṣṇendriyāḥ sattvā ye nāpi saṃsāramicchanti yathecchantikā nānupāyapatitāstīrthikādivan nāpyupāyapatitāḥ śrāvakapratyekabuddhavat / api tu saṃsāranirvāṇasamatāpatti mārgapratipannāste bhavantyapratiṣṭhitanirvāṇāśayā nirupakliṣṭasaṃsāragataprayogā dṛḍhakaruṇādhyāśayapratiṣṭhitamūlapariśuddhā iti /

(Rgv 29) tatra ye sattvā bhavābhilāṣiṇa icchantikāstanniyatipatitā ihadhārmikā evocyante mithyātvaniyataḥ sattvarāśiriti / ye vibhavābhilāṣiṇo 'pyanupāyapatitā ucyante 'niyataḥ sattvarāśiriti / ye vibhavābhilāṣiṇa upāyapatitāstadubhayānabhilāṣiṇaśca samatāptimārgapratipannāsta ucyatte samyaktvaniyataḥ sattvarāśiriti / tatra mahāyānasaṃprasthitān sattvānanāvaraṇagāminaḥ sthāpayitvā ya ito 'nye sattvāstadyathā / icchantikāstīrthyāḥ śrāvakāḥ pratyekabuddhāśca / teṣāmimāni catvāryāvaraṇāni tathāgatadhātoranadhigamāyāsākṣātkriyāyaisaṃvartante / katamāni ca catvāri / tadyathā mahāyānadharmapratigha icchantikānāmāvaraṇa yasya pratipakṣo mahāyānadharmādhimuktibhāvanā bodhisattvānām / dharmeṣvātmadarśanamanyatīrthānāmāvaraṇaṃ yasya pratipakṣaḥ prajñāpāramitābhāvanā bodhisattvānām / saṃsāre duḥkhasaṃjñā duḥkhabhīrutva śrāvakayānikānāmavaraṇaṃ yasya pratipakṣo gaganagañjādisamādhibhāvanā bodhisattvānām / sattvārthavimukhatā sattvārthanirapekṣatā pratyekabuddhayānikānāmāvaraṇaṃ yasya pratipakṣo mahākaruṇābhāvanā bodhisattvānāmiti /

etaccaturvidhamāvaraṇameṣāṃ caturvidhānāṃ sattvānāṃ yasya pratipakṣānimāṃścaturo 'dhimuktyādīn bhāvayitvā bodhisattvā niruttarārthadharmakāyaviśuddhiparamatāmadhigacchantyebhiśca viśuddhisamudāgamakāraṇaiścaturbhiranugatā dharmarājaputrā bhavanti tathāgatakule / kathamiti /

bījaṃ yeṣāmagrayānādhimuktirmātā prajñā buddhadharmaprasūtyai / (Rgv 30) garbhasthānaṃ dhyānasaukhyaṃ kṛpoktā dhātrī putrāste 'nujātā munīnām // 34 //

tatra phalārtha karmārtha cārabhya ślokaḥ /

śubhātmasukhanityatvaguṇapāramitā phalam /
duḥkhanirvicchamaprāpticchandapranidhikarmakaḥ // 35 //

tatra pūrveṇa ślokārdhena kiṃ darśitam /

phalameṣāṃ samāsena dharmakāye viparyayāt /
caturvidhaviparyāsapratipakṣaprabhāvitam // 36 //

ya ete 'dhimuktyādayaścatvāro dharmāstathāgatadhātorviśuddhihetava eṣāṃ yathāsaṃkhyameva samāsataścaturvidhaviparyāsaviparyayapratipakṣeṇa caturākārā tathāgatadharmakāyaguṇapāramitā phalaṃ draṣṭavyam / tatra yā rūpādike vastunyanitye nityamiti saṃjñā / duḥkhe sukhamiti / anātmanyātmeti / aśubhe śubhamiti saṃjñā / ayamucyate caturvidho viparyāsaḥ / etadviparyayeṇa caturvidha evāviparyāso veditavyaḥ / katamaścaturvidhaḥ / yā tasminneva rūpādike vastunyanityasaṃjñā / duḥkhasaṃjñā / anātmasaṃjñā / aśubhasaṃjñā / ayamucyate caturvidhaviparyāsaviparyayaḥ / sa khalveṣa nityādilakṣaṇaṃ tathāgatadharmakāyamadhikṛtyeha viparyāso 'bhipreto yasya pratipakṣeṇa caturākārā tathāgatadharmakāyaguṇapāramitā vyavasthāpitā / tadyathā nityapāramitā sukhapāramitātmapāramitā subhapāramiteti / eṣa ca grantho vistareṇa yathāsūtramanugantavyaḥ / viparyastā bhagavan sattvā upātteṣu pañcasūpādānaskandheṣu / te bhavantyanitye nityasaṃjñinaḥ / duḥkhe sukhasaṃjñinaḥ / anātmanyātmasaṃjñinaḥ / aśubhe subhasaṃjñinaḥ / sarvaśrāvakapratyekabuddhā api bhagavan śūnyatājñānenādṛṣṭapūrve sarvajñajñānaviṣaye tathāgatadharmakāye (Rgv 31) viparyastāḥ / ye bhagavan sattvāḥ syurbhagavataḥ putrā aurasā nityasaṃjñina ātmasaṃjñinaḥ sukhasaṃjñinaḥ śubhasaṃjñinaste bhagavan sattvāḥ syuraviparyastāḥ / syuste bhagavan samyagdarśinaḥ / tat kasmāddhetoḥ / tathāgatadharmakāya eva bhagavan nityapāramitā sukhapāramitā ātmapāramitā śubhapāramitā / ye bhagavan sattvāstathāgatadharmakāyamevaṃ paśyanti te samyak paśyanti / ye samyaka paśyanti te bhagavataḥ putrā aurasā iti vistaraḥ /

āsāṃ punaścatasṛṇāṃ tathāgatadharmakāyaguṇapāramitāyāṃ hetvānupūrvyā pratilomakramo veditavyaḥ / tatra mahāyānadharmapratihatānāmicchantikānāmaśucisaṃsārābhirativiparyayeṇa bodhisattvānāṃ mahāyānadharmādhimuktibhāvanāyāḥ śubhapāramitādhigamaḥ phalaṃ draṣṭavyam / pañcasūpādānaskandheṣvātmadarśināmanyatīrthyānāmasadātmagrahābhirativiparyayeṇa prajñāpāramitābhāvanāyāḥ paramātmapāramitādhigamaḥ phalaṃ draṣṭavyam / sarve hyanyatīrthyā rūpādikamatatsvabhāvaṃ vastvātmetyupagatāḥ / taccaiṣāṃ vastu yathāgrahamātmalakṣaṇena visaṃvāditvāt sarvakālamanātmā / tathāgataḥ punaryathābhūtajñānena sarvadharmanairātmyaparapā ramabhiprāptaḥ / taccāsya nairātmyamanātmalakṣaṇena yathādarśanamavisaṃvāditvāt sarvakālamātmābhipreto nairātmyaṃmevātmani kṛtvā / yathoktaṃ sthito 'sthānayogeneti / saṃsāraduḥkhabhīrūṇāṃ śrāvakayānikānāṃ (Rgv 32) saṃsāraduḥkhopaśamamātrābhirativiparyayeṇa gaganagañjādisamādhibhavanāyāḥ sarvalaukikalokottarasukhapāramitādhigamaḥ phalaṃ draṣṭavyam / sattvārthanirapekṣāṇāṃ pratyekabuddhayānīyānāyamasaṃsargavihārābhirativiṣaparyayeṇa mahākaruṇābhāvanāyāḥ satatasamitamā saṃsārāt sattvārthaphaligodhapariśuddhatvān nityapāramitādhigamaḥ phalaṃ draṣṭavyam / ityetāsāṃ catasṛṇāmadhimuktiprajñāsamādhikaruṇābhāvanānāṃ yathāsaṃkhyameva caturākāraṃ tathāgatadharmakāye śubhātmasukhanityatvaguṇāpāramitākhyaṃ phalaṃ nirvartyate bodhisattvānām / ābhiśca tathāgato dharmadhātuparama ākāśadhātuparyavasāno 'parāntakoṭīniṣṭha ityucyate / mahāyānaparamadharmādhimuktibhāvanāyā hi tathāgato 'tyantaśubhadharmadhātuparamatādhigamāddharmadhātuparamaḥ saṃvṛttaḥ / prajñāpāramitābhāvanayākāśopamasattvabhājanalokanairātmyaniṣṭhāgamanād gaganagañjādisamādhibhāvanayā ca sarvatra paramadharmeśvaryavibhutvasaṃdarśanādākāśadhātuparyavasānaḥ / mahākaruṇābhāvanayā sarvasattveṣvaparyantakālakāruṇikatāmupādāyāparāntakoṭiniṣṭha iti /

āsāṃ punaścatasṛṇāṃ tathāgatadharmakāyaguṇapāramitānāmadhigamāyānāsravadhātusthitānāmapyarhatāṃ pratyekabuddhānāṃ vaśitāprāptānāṃ ca bodhisattvānāmime catvāraḥ paripanthā bhavanti / tadyathā pratyayalakṣaṇaṃ hetulakṣaṇaṃ saṃbhavalakṣaṇaṃ vibhavalakṣaṇamiti / tatra pratyayalakṣaṇamavidyāvāsabhūmiravidyeva saṃskārāṇām / hetulakṣaṇamavidyāvāsabhūmipratyayameva saṃskāravadanāsravaṃ karma / saṃbhavalakṣaṇamavidyāvāsabhūmipratyayānāsravakarmahetukī ca trividhā manomayātmabhāvanirvṛttiścaturupādānapratyayā (Rgv 33) sāsravakarmahetukīva tribhavābhinirvṛttiḥ / vibhavalakṣaṇaṃ trividhamanomayātmabhāvanirvṛttipratyayā jātipratyayamiva jarāmaraṇamacintyā pāriṇāmikī cyutiriti /

tatra sarvopakleśasaṃniśrayabhūtāyā avidyāvāsabhūmeraprahīṇātvādarhantaḥ pratyekabuddhā vaśitāprāptāśca bodhisattvāḥ sarvakleśamaladaurgandhyavāsanāpakarṣaparyantaśubhapāramitāṃ nādhigacchanti / tāmeva cāvi dyāvāsabhūmiṃ pratītya sūkṣmanimittaprapañcasamudācārayogādatyantamanabhisaṃskāramātmapāramitāṃ nādhigacchanti / tāṃ cāvidyāvāsabhūmimavidyāvāsabhūmipratyayaṃ ca sūkṣmanimittaprapañcasamudācārasamutthāpitamanāsravaṃ karma pratītya manomayaskandhasamudayāt tannirodhamatyantasukhapāramitāṃ nādhigacchanti / yāvacca nirayaśeṣakleśakarmajanmasaṃkleśanirodhasamudbhūtaṃ tathāgatadhātuṃ na sākṣātkurvanti tāvadacintyapāriṇāmikyāścyu teravigamādatyantānanyathābhāvāṃ nityapāramitāṃ nādhigacchanti / tatra kleśasaṃkleśavadavidyāvāsabhūmiḥ / karmasaṃkleśavadanāsravakarmābhisaṃskāraḥ / janmasaṃkleśavat trividhā manomayātmabhāvanirvṛttiracintyapāriṇāmikī ca cyutiriti /

eṣa ca grantho vistareṇa yathāsūtramanugantavyaḥ / syādyathāpi nāma bhagavannupādānapratyayāḥ sāsravakarmahetukāstrayo bhavāḥ saṃbhavanti / evameva bhagavannavidyāvāsabhūmipratyayā (Rgv 34) anāsravakarmahetukā arhatāṃ pratyekabuddhānāṃ vaśitāprāptānāṃ ca bodhisattvānāṃ manomayāstrayaḥ kāyāḥ saṃbhavanti / āsu bhagavan tisṛṣu bhūmipveṣāṃ trayāṇāṃ manomayānāṃ kāyānāṃ saṃbhavāyānāsravasya ca karmaṇo 'bhinirvṛttaye pratyayobhavatyavidyāvāsabhūmiriti vistaraḥ / yata eteṣu triṣu manomayeṣvarhatpratyekabuddhabodhisattvakāyeṣu subhātmasukhanityatvaguṇapāramitā na saṃvidyante tasmāt tathāgatadharmakāya eva nityapāramitā sukhapāramitātmapāramitā śubhapāramitetyukatam /

sa hi prakṛtiśuddhatvādvāsanāpagamācchuciḥ paramātmātmanairātmyaprapañcakṣayaśāntitaḥ // 37 //

sukho manomayaskandhataddhetuvinivṛttitaḥ /
nityaḥ saṃsāranirvāṇasamatāprativedhataḥ // 38 //

samasato dvābhyāṃ kāraṇābhyāṃ tathāgatadharmakāye śubhapāramitā veditavyā / prakṛtipariśuddhyā sāmānyalakṣaṇena / vaimalyapariśuddhyā viśeṣalakṣaṇena / dvābhyāṃ kāraṇābhyāmātmapāramitā veditavyā / tīrthikāntavivarjanatayā cātmaprapañcavigamācchrāvakāntavivarjanatayā ca nairātmyaprapañcavigamāt / dvābhyāṃ kāraṇābhyāṃ sukhapāramitāṃ veditavyā / sarvākāraduḥkhasamudayaprahāṇataśca vāsanānusaṃdhisamudghātāt sarvākāraduḥkhanirodhasākṣātkaraṇataśca manomayaskandhanirodhasākṣātkāraṇāt / dvābhyāṃ kāraṇābhyāṃ nityapāramitā veditavyā / anityasaṃsārānapakarṣaṇāta ścocchedāntā patanān nityanirvāṇasamāropaṇataśca śāśvatāntāpatanāt / yathoktam / anītyāḥ saṃskārā iti ced bhagavan paśyeta sāsya syāducchedadṛṣṭiḥ / (Rgv 35) sāsya syānna samyagdṛṣṭiḥ / nityaṃ nirvāṇamiti ced bhagavan paśyeta sāsya syācchāśvatadṛṣṭiḥ / sāsya syānna samyagdṛṣṭiriti /

tadanena dharmadhātunayamukhena paramārthataḥ saṃsāra eva nirvāṇamityuktam / ubhayathāvikalpanāpratiṣṭhitanirvāṇasākṣātkaraṇataḥ / api khalu dvābhyāṃ kāraṇābhyāmaviśeṣeṇa sarvasattvānāmāsannadūrībhāvavigamādapratiṣṭhitapadaprāptimātraparidīpanā bhavati / katamābhyāṃ dvābhyām / iha bodhisattvo 'viśeṣeṇa sarvasattvānāṃ nāsannībhavati prajñayāśeṣatṛṣṇānuśayaprahāṇāt / na dūrībhavati mahākaruṇayā tadaparityāgāditi / ayamupāyo 'pratiṣṭhitasvabhāvāyāḥ samyaksaṃbodheranuprāptaye / prajñayā hi bodhisattvo 'śeṣatṛṣṇānuśayaprahāṇādātmahitāya nirvāṇagatādhyāśayaḥ saṃsāre na pratiṣṭhate 'parinirvāṇagotravat / mahākaruṇayā duḥkhitasattvāparityāgāt parihītāya saṃsāragataprayogo nirvāṇe na pratiṣṭhate śamaikayānagotravat / evamidaṃ dharmadvayamanuttarāyā bodhermūlaṃ pratiṣṭhānamiti /

chittvā snehaṃ prajñayātmanyaśeṣaṃ sattvasnehān naiti śāntiṃ kṛpāvān /
niḥśrityaivaṃ dhīkṛpe bodhyupāyau nopaityāryaḥ saṃvṛtiṃ nirvṛtiṃ vā // 39 //

tatra purvādhikṛtaṃ karmārthamārabhya pareṇa ślokārdhena kiṃ darśitam /

buddhadhātuḥ sacenna syānnirvidduḥkhe 'pi no bhavet /
necchā na prārthanā nāpi prāṇidhirnivṛtau bhavet // 40 //

(Rgv 36) tathā coktam / tathāgatagarbhaścedbhagavanna syānna syādduḥkhe 'pi nirvinna nirvāṇa icchā vā prārthanā vā praṇidhirveti / tatra samāsato buddhadhātuviśuddhigotraṃ mithyātvaniyatānāmapi sattvānāṃ dvividhakāryapratyupasthāpanaṃ bhavati / saṃsāre ca duḥkhadoṣadarśananiḥśrayeṇa nirvidamutpādayati / nirvāṇe sukhanuśaṃsadarśananiḥśrayeṇa cchandaṃ janayati / icchāṃ prārthanāṃ praṇidhimiti / icchābhilaṣitārthaprāptāvasaṃkocaḥ / prārthanābhilaṣitārthaprāptyupāyaparimārgaṇā / praṇidhiryābhilaṣitārthe cetanā cittābhisaṃskāraḥ /

bhavanirvāṇatadduḥkhasukhadoṣaguṇekṣaṇam /
gotre sati bhavatyetadagotrāṇāṃ na vidyate // 41 //

yadapi tat saṃsāre ca duḥkhadoṣadarśanaṃ bhavati nirvāṇe ca sukhānuśaṃsadarśanametadapi śuklāṃśasya pudgalasya gotre sati bhavati nāhetukaṃ nāpratyayamiti / yadi hi tadgotramantareṇa syādahetukamapratyayaṃ pāpasamucchedayogena tadicchāntikānāmapyaparinirvāṇagotrāṇāṃ syāt / na ca bhavati tāvadyāvadāgantukamalaviśuddhigotraṃ trayāṇāmanyatamadharmādhimuktiṃ na sa mudānayati satpuruṣasaṃsargādicatuḥśuklasamavadhānayogena /

yatra hyāha / tatra paścādantaśo mithyātvaniyatasaṃtānānāmapi sattvānāṃ kāyeṣu tathāgatasūryamaṇḍalaraśmayo nipatanti * * * anāgatahetusaṃjananatayā (Rgv 37) saṃvardhayanti ca kuśalairdharmeriti / yatpunaridamuktamicchantiko 'tyantamaparinirvāṇadharmeti tan mahāyānadharmapratigha icchantikatve heturiti mahāyānadharmapratighanivartanārthamuktaṃ kālāntarābhiprāyeṇa / na khalu kaścitprakṛtiviśuddhagotrasaṃbhavādatyantāviśuddhidharmā bhavitumarhasi / yasmādaviśeṣeṇa punarbhagavatā sarvasattveṣu viśuddhibhavyatāṃ saṃdhāyoktam /

anādibhūto 'pi hi cāvasānikaḥ svabhāvaśuddho dhruvadharmasaṃhitaḥ /
anādikośairbahirvṛto na dṛśyate suvarṇabimbaṃ paricchāditaṃ yathā //

tatra yogārthamārabhya ślokaḥ / mahodadhirivāmeyaguṇaratnākṣayākaraḥ / pradīpavadanirbhāgaguṇayuktasvabhāvataḥ // 42 //

tatra pūrveṇa ślokārthena ki darśitam /

dharmakāyajinajñānakaruṇādhātusaṃgrahāt /
pātraratnāmbubhiḥ sāmyamudherasya darśitam // 43 //

trayāṇāṃ sthānānāṃ yathāsaṃkhyameva trividhena mahāsamudrasādharmyeṇa tathāgatadhātorhetusamanvāgamamadhikṛtya yogārtho veditavyaḥ / katamāni trīṇi sthānāni / tadyathā dharmakāyaviśuddhihetuḥ / buddhajñānasamudāgamahetuḥ / tathāgatamahākaruṇāvṛttiheturiti / (Rgv 38) tatra dharmakāyaviśuddhiheturmahāyānādhimuktibhāvanā draṣṭavyā / buddhajñānasamudāgamahetuḥ prajñāsamādhimukhabhavanā / tathāgatamahākaruṇāpravṛttiheturbodhisattvakaruṇābhāvaneti / tatra mahāyānādhimuktibhāvanāyā bhājanasādharmyaṃ tasyāmaparimeyākṣayaprajñāsamādhiratnakaruṇāvārisamavasaraṇāt / prajñāsamādhimukhabhāvanāyā ratnāsādharmyaṃ tasya nirvikalpatvādacintyaprabhāvaguṇayogācca / bodhisattvakaruṇābhāvanāyā vārisādharmyaṃ tasyāḥ sarvajagati paramasnigdhabhāvaikarasalakṣaṇaprayogāditi / eṣāṃ trayāṇāṃ dharmāṇāmanena trividhena hetunā tatsaṃbaddhaḥsamanvāgamo yoga ityucyate /

tatrāpareṇa ślokārdhena kiṃ darśayati /

abhijñājñānavaimalyatathatāvyatirekataḥ /
dīpālokoṣṇavarṇasya sādharmyaṃ vimalāśraye // 44 //

trayāṇāṃ sthānānāṃ yathāsaṃkhyameva trividhena dīpasādharmyeṇa tathāgatadhātoḥ phalasamanvāgamamadhikṛtya yogārtho veditavyaḥ / katamani trīṇi sthānāni / tadyathā / abhijñā āsravakṣayajñānamāsravakṣayaśceti / tatra pañcānāmabhijñānāṃ jvālāsādharmyaṃ tāsāmarthānubhavajñānavipakṣāndhakāravidhamanapratyupasthānalakṣaṇatvāt / āsravakṣayajñānasyoṣṇasādharmya tasya niravaśeṣakarmakleśendhanadahanapratyupasthānalakṣaṇatvāt / āśrayaparivṛtterāsravakṣayasya varṇasādharmya tasyātyantavimalaviśuddhaprabhāsvaralakṣaṇatvāt / (Rgv 39) tatra vimalaḥ kleśāvaraṇaprahāṇāt / viśuddho jñeyāvaraṇaprahāṇāt / prabhāsvarastadubhayāgantukatāprakṛtitaḥ / ityeṣāṃ samāsataḥ saptānāmabhijñājñānaprahāṇasaṃgṛhītānāmaśaikṣasāntānikānāṃ dharmāṇāmanāsravadhātāvanyonyamavinirbhagatvamapṛthagbhāvo dharmadhātusamanvāgamo yoga ityucyate / eṣa ca yogārthamārabhya pradīpadṛṣṭānto vistareṇa yathāsūtramanugantavyaḥ / tadyathā śāriputra pradīpaḥ / avinirbhagadharmā / avinirmuktaguṇaḥ / yaduta ālokoṣṇavarṇatābhiḥ / maṇirvālokavarṇasaṃsthānaiḥ / evameva śāriputra tathagatanirdiṣṭo dharmakāyo 'vinirbhāgadharmāvinirmuktajñānaguṇo yaduta gaṅgānadīvālikāvyativṛttaistathāgatadharmairiti /

tatra vṛttyarthamārabhya ślokaḥ /

pṛthagjanāryasaṃbuddhatathatāvyatirekataḥ /
sattveṣu jigarbho 'yaṃ deśitastattvadarśibhiḥ // 45 //

anena kiṃ darśitam /
pṛthagjanā viparyastā dṛṣṭasatyā viparyayāt /
yathāvadaviparyastā niṣprapañcāstathāgatāḥ // 46 //

yadidaṃ tathāgatadhātoḥ sarvadharmatathatāviśuddhisāmānyalakṣaṇamupadiṣṭaṃ prajñāpāramitādiṣu nirvikalpajñānamukhāvavādamārabhya bodhisattvānāmasmin samāsatastrayāṇāṃ pudgalānāṃ pṛthagjanasyātattvadarśina āryasya tattvadarśino viśuddhiniṣṭhāgatasya tathāgatasya tridhā bhinnā pravṛttirveditavyā / yaduta viparyastāviparyastā (Rgv 40) samyagaviparyastā niṣprapañcā ca yathākramam / tatra viparyastā saṃjñācittadṛṣṭiviparyāsād vālānām / aviparyastā viparyayeṇa tatprahāṇādāryāṇām / samyagaviparyastā niṣprapañcā ca savāsanakleśajñeyāvaraṇasamudghātāt samyaksambuddhānām /

ataḥ parametameva vṛttyarthamārabhya tadanye catvāro 'rthāḥ prabhedanirdeśādeva veditavyāḥ / tatraiṣāṃ trayāṇāṃ pudgalānāmavasthāprabhedārthamārabhya ślokaḥ /

aśuddho 'śuddhaśuddho 'tha suviśuddho yathākramam /
sattvadhāturiti prokto bodhisattvastathāgataḥ // 47 //

anena kiṃ darśitam /

svabhāvādibhirityebhiḥ ṣaḍbhirartheḥ samāsataḥ /
dhātustisṛṣvavasthāsu vidito nāmabhistribhiḥ // 48 //

iti ye kecidanāsravadhātunirdeśā nānādharmaparyāyamukheṣu bhagavatā vistareṇa nirdiṣṭāḥ sarveta ebhireva samāsataḥ ṣaḍbhiḥ svabhāvahetuphalakarmayogavṛttyarthaḥ saṃgṛhītāstisṛṣvavasthāsu yathākramaṃ trināmanirdeśato nirdiṣṭā veditavyāḥ / yadutāśuddhāvasthāyāṃ sattvadhāturiti / aśuddhaśuddhāvasthāyāṃ bodhisattva iti / suviśuddhāvasthāyāṃ tathāgata iti / yathoktaṃ bhagavatā / ayameva śāriputra dharmakāyo 'paryantakleśakośakoṭigūḍhaḥ / saṃsārastrotasā uhmamāno 'navarāgrasaṃsāragaticyutyupapattiṣu saṃcaran sattvadhāturityucyate / sa eva śāriputra dharmakāyaḥ saṃsārastrotoduḥkhanirviṣṇo viraktaḥ sarvakāmaviṣayebhyo daśapāramitāntargataiścaturaśītyā (Rgv 41) dharmaskandhasahasrairbodhāya caryā caran bodhisattva ityucyate / sa eva punaḥ śāriputra dharmakāyaḥ sarvakleśakośaparimuktaḥ sarvaduḥkhatikrāntaḥ sarvopakleśamalāpagataḥ śuddho viśuddhaḥ paramapariśuddhadharmatāyāṃ sthitaḥ sarvasattvālokanīyāṃ bhūmimārūḍhaḥ sarvasyāṃ jñeyabhūmāvadvitīyaṃ pauruṣaṃ sthāma prāpto 'nāvaraṇadharmāpratihatasarvadharmaiśvaryabalatāmadhigatastathāgato 'rhan samyaksaṃbuddha ityucyate /

tāsteva tisṛṣvavasthāsu tathāgatadhātoḥ sarvatragārthamārabhya ślokaḥ /

sarvatrānugataṃ yadvannirvikalpātmakaṃ nabhaḥ /
cittaprakṛtivaimalyadhātuḥ sarvatragastathā // 49 //

anena kiṃ darśitam /
taddoṣaguṇaniṣṭhāsu vyāpi sāmānyalakṣaṇam /
hīnamadhyaviśiṣṭeṣu vyoma rūpagateṣviva // 50 //

yāsau pṛthagjanāryasaṃbuddhānāmavikalpacittaprakṛtiḥ sā tisṛṣvavasthāsu yathākramaṃ doṣeṣvapi guṇeṣvapi guṇaviśuddhiniṣṭhāyāmapi sāmānyalakṣaṇatvādākāśamiva mṛdrajatasuvarṇabhājaneṣvanugatānupraviṣṭā samā nirviśiṣṭā prāptā sarvakālam / ata evāvasthānirdeśānantaramāha / tasmācchāriputra nānyaḥ sattvadhāturnānyo dharmakāyaḥ / sattvadhātureva dharmakāyaḥ / dharmakāya eva sattvadhātuḥ / advayametadarthena / vyañjanamātrabheda iti

etāsteva tisṛṣvavasthāsu tathāgatadhātoḥ sarvatragasyāpi tatsaṃkleśavyavadānābhyāmavikārārthamārabhya caturdaśa ślokāḥ / ayaṃ ca teṣāṃ piṇḍārtho veditavyaḥ /

doṣāgantukatāyogād guṇaprakṛtiyogataḥ /
yathā pūrvaṃ tathā paścādavikāritvadharmatā // 51 //

(Rgv 42) dvādaśabhirekena ca ślokena yathākramamaśuddhāvasthāyāmaśuddhaśuddhāvasthāyāṃ ca kleśopakleśadoṣayorāgantukayogāṃccaturdaśamena ślokena suviśuddhāvasthāyāṃ gaṅgānadīvālukāvyativṛttairavinirbhāgairamuktaśiracintyairbuddhaguṇaiḥ prakṛtiyogādākāśadhātoriva paurvāparyeṇa tathāgatadhātoratyantāvikāradharmatā paridīpitā / tatrāśuddhāvasthāyāmavikārārthamārabhya katame dvādaśa ślokāḥ

yathāsarvagataṃ saukṣmyādākāśaṃ nopalipyate /
sarvatrāvasthitaḥ sattve tathāyaṃ nopalipyate // 52 //

yathā sarvatra lokānāmākāśa ubayavyayaḥ /
tathaivāsaṃskṛte dhātāvindriyāṇāṃ vyayodayaḥ // 53 //

yathā nāgnibhirākāśaṃ dagdhapūrvaṃ kadācana /
tathā na pradahatyenaṃ mṛtyuvyādhijarāgnayaḥ // 54 //

pṛthivyambau jalaṃ vāyau vāyurvyomni pratiṣṭhitaḥ /
apratiṣṭhitamākāśaṃ vāyvambukṣitidhātuṣu // 55 //

skandhadhātvindriyaṃ tadvatkarmakleśapratiṣṭhitam /
karmakleśāḥ sadāyonimanaskārapratiṣṭhitāḥ // 56 //

ayoniśomanaskāraścittaśuddhipratiṣṭhitaḥ /
sarvadharmeṣu cittasya prakṛtistvapratiṣṭhitā // 57 //

pṛthivīdhātuvajjñeyāḥ skandhāyatanadhātavaḥ /
abdhātusadṛśā jñeyāḥ karmakleśāḥ śarīriṇām // 58 //

(Rgv 43) ayoniśomanaskāro vijñeyo vāyudhātuvat / tadamūlāpratiṣṭhānā prakṛtirvyomadhātuvat // 59 //

cittaprakṛtimālīnāyoniśo manasaḥ kṛtiḥ /
ayoniśomanaskāraprabhave kleśakarmaṇī // 60 //

karmakleśāmbusaṃbhūtāḥ skandhāyatanadhātavaḥ /
utpadyante nirudhyante tatsaṃvartavivartavat // 61 //

na hetuḥ pratyayo nāpi na sāmagrī na codayaḥ /
na vyayo na sthitiścittaprakṛtervyomadhātuvat // 62 //

cittasya yāsau prakṛtiḥ prabhāsvarā na jātu sā dyauriva yāti vikriyām /
āgantukai rāgamalādibhistvasā - - vupaiti saṃkleśamabhūtakalpajaiḥ // 63 //

kathamanenākāśadṛṣṭāntena tathāgatadhātoraśuddhāvasthāyāmavikāradharmatā paridīpitā / taducyate /

nābhinirvartayatyenaṃ karmakleśāmbusaṃcayaḥ na nirdahatyudīrṇo 'pi mṛtyuvyādhijarānalaḥ // 64 //

(Rgv 44) yadvadayoniśomanaskāravātamaṇḍalasaṃbhūta karmakleśodakarāśiṃ pratītya skandhadhātvāyatanalokanirvṛttyā cittaprakṛtivyomadhātorvivarto na bhavati / tadvadayoniśomanaskārakarmakleśavāyvapskandhapratiṣṭhitasya skandhadhātvāyatanalokasyāstaṃgamāya mṛtyuvyādhijarāgniskandhasamudayādapi tadasaṃvarto veditavyaḥ / ityevamaśuddhāvasthāyāṃ bhājanalokavadaśeṣakleśakarmajanmasaṃkleśasamudayāstagamaṃ'pyākāśavadasaṃskṛtasya tathāgatadhātoranutpādānirodhādatyantamavikāradharmatā paridīpitā / eṣa ca prakṛtiviśuddhimukhaṃ dharmālokamukhamārabhyākāśadṛṣṭānto vistareṇa yathāsūtramanugantavyaḥ / kavirmārṣā kleśāḥ / āloko viśuddhiḥ / durbalāḥ kleśāḥ / balavatī vipaśyanā / āgantukāḥ kleśāḥ / mūlaviśuddhā prakṛtiḥ / parikalpāḥ kleśāḥ / aparikalpā prakṛtiḥ / tadyathā mārṣā iyaṃ mahāpṛthivyapsu pratiṣṭhitā / āpo vāyau pratiṣṭhitāḥ / vāyurākāśe pratiṣṭhitaḥ / apratiṣṭhitaṃ cākāśama / evameṣāṃ caturṇā dhātūnāṃ pṛthivīdhātorabdhātorvāyudhātorākāśadhātureva balī yo dṛḍho 'calo 'nupacayo 'napacayo 'nutpanno 'niruddhaḥ sthitaḥ svarasayogena / tatra ya ete trayo dhātavasta utpādabhaṅgayuktā anavasthitā acirasthāyinaḥ / dṛśyata eṣāṃ vikāro na punarākāśadhātoḥ kaścidvikāraḥ / evameva (Rgv 45) skandhadhātvāyatanāni karmakleśapratiṣṭhitāni / karmakleśā ayoniśomanaskārapratiṣṭhitāḥ / ayoniśomanaskāraḥ prakṛtipariśuddhipratiṣṭhitaḥ / tata ucyate prakṛtiprabhāsvaraṃ cittamāgantukairupakleśairupakliśyata iti / tatra paścādyo 'yoniśomanaskāro ye ca karmakleśā yāni ca skandhadhātvāyatanāni sarva ete dharmā hetupratyayasaṃgṛhītā utpadyante hetupratyayavisāmagrayā nirudhyante / yā punaḥ sā prakṛtistasyā na heturna pratyayo na sāmagrī notpādo na nirodhaḥ / tatra yathākāśadhātustathā prakṛtiḥ / yathā vāyudhātustathāyoniśomanasikāraḥ / yathābdhātustathā karmakleśāḥ / yathā pṛthivīdhātustathā skandhadhātvāyatanāni / tata ucyante sarvadharmā asāramūlā apratiṣṭhānamūlāḥ śuddhamūlā amūlamūlā iti /

uktamaśuddhāvasthāyāmavikāralakṣaṇamārabhya prakṛterākāśadhātusādharmya tadāśritasyāyoniśomanasikārasya karmakleśānāṃ ca hetulakṣaṇamārabhya vāyudhātusādharmyamabdhātusādharmya ca tatprabhavasya skandhadhātvāyatanasya vipākalakṣaṇamārabhya pṛthivīdhātusādharmyam / tadvibhavakāraṇasya tu mṛtyuvyādhijarāgnerupasargalakṣaṇamārabhya tejodhātusādharmya noktamiti taducyate /

trayo 'gnayo yugānte 'gnirnārakaḥ prākṛtaḥ kramāt /
trayastra upamā teyā mṛtyuvyādhijarāgnayaḥ // 65 //

tribhiḥ kāraṇairyathākramaṃ mṛtyuvyādhijarāṇāmagnisādharmya veditavyam / ṣaḍāyatananirmamīkaraṇato vicitrakāraṇānubhavanataḥ saṃskāraparipākopanayanataḥ / ebhirapi mṛtyuvyādhijarāgnibhiravikāratvamārabhya tathāgatadhātoraśuddhāvasthāyāmidamuktam / lokavyavahāra epa bhagavan mṛta iti vā jāta iti (Rgv 46) vā / mṛta iti bhagavannindriyoparodha eṣaḥ / jāta iti bhagavan navānāmindriyāṇāṃ prādurbhāva eṣa / na kṣunarbhagavaṃstathāgatagarbho jāyate vā jīryati vā mriyate vā cyavate votpadyate vā ! tatkasmāddheto / saṃskṛtalakṣaṇaviṣayavyativṛtto bhagavaṃstathāgatagarbho nityo dhruvaḥ śivaḥ śāśvata iti /

tatrāśuddhaśuddhāvasthāyāmavikārārthamārabhya ślokaḥ /

nirvṛttivyuparamarugjarāvimuktā asyaiva prakṛtimananyathāvagamya /
janmādivyasanamṛte 'pi tannidānaṃ dhīmanto jagati kṛpodayādbhajante // 66 //

anena kiṃ darśayati /

mṛtyuvyādhijarāduḥkhamūlamāryairapoddhṛtam /
karmakleśavaśājjātistadabhāvānna teṣu tat // 67 //

asya khalu mṛtyuvyādhijarāduḥkhavahreraśuddhāvasthāyāmayoniśomanasikārakarmakleśapūrvikā jātirindhanamivopādānaṃ bhavati / yasya manomayātmabhāvapratilabdheṣu bodhisattveṣu śuddhāśuddhāvasthāyāmatyantamanābhāsagamanāditarasyātyantamanujjvalanaṃ prajñāyate /

(Rgv 47) janmamṛtyujarāvyādhīn darśayanti kṛpātmakāḥ / jātyādivi nivṛttāśca yathābhūtasya darśanāt // 68 //

kuśalamūlasaṃyojanāddhi bodhisattvoḥ saṃcintyopapattivaśitāsaṃniḥśrayeṇa karuṇayā traidhātuke saṃśliṣyante / jātimapyupadarśayanti jarāmapi vyādhimapi maraṇamapyupadarśayanti / na ca teṣāmime jātyādayo dharmāḥ saṃvidyante / yathāpi tadasyaiva dhātoryathābhūtamajātyanutpattidarśanāt / sā punariyaṃ bodhisattvavasthā vistareṇa yathāsūtramanugantavyā / yadāha / katame ca te saṃsārapravartakāḥ kuśalamūlasaṃprayuktāḥ kleśāḥ / yaduta puṇyasaṃbhāraparyeṣṭyatṛptatā / saṃcintyabhavopapattiparigrahaḥ / buddhasamavadhānaprārthanā / sattvaparipākāparikhedaḥ / saddharmaparigrahodyogaḥ / sattvakiṃkaraṇīyotsukatā / dharmarāgānuśayānutsargaḥ / pāramitāsaṃyojanānāmaparityāgaḥ / ityete sāgaramate kuśalamūlasaṃprayuktāḥ kleśā yairbodhisattvāḥ saṃśliṣyante / na khalu kleśadoṣairlipyante / āha punaḥ / yadā bhagavan kuśalamūlāni tatkena kāraṇena kleśā ityucyante / āha / tathā hi sāgaramate ebhirevaṃrūpaiḥ kleśairbodhisattvāstraidhātuke śliṣyante / kleśasaṃbhūtaṃ ca traidhātukam / tatra bodhisattvā upāyakauśalena ca kuśalamūlavalānvādhānena ca saṃcintya traidhātuke śliṣyante / tenocyante kuśalamūlasaṃprayuktāḥ kleśā iti / yāvadeva traidhātuke śleṣatayā na punaścittopakleśatayā /

syādyathāpi nāma sāgaramate śreṣṭhino gṛhapatereka putraka iṣṭaḥ kāntaḥ priyo manāpo 'prakṛtikūlo darśanena sa ca dārako bālabhāvena nṛtyanneva mīḍhakūpe prapateta / atha te tasya dārakasya mātṛjñātayaḥ paśyeyustaṃ dārakaṃ mīḍhakūpe prapatitam / dṛṣṭvā ca gambhīraṃ niśvaseyuḥ śoceyuḥ parideveran / na punastaṃ mīḍhakūpamavaruhya (Rgv 48) taṃ dārakamadhyālamberan / atha tasya dārakasya pitā taṃ pradeśamāgacchet / sa paśyetaikaputrakaṃ mīḍhakūpe prapatitaṃ dṛṣṭvā ca śīghraśīghraṃ tvaramāṇarūpa ekaputrakādhyāśayapremānunoto 'jugupsamānastaṃ mīḍhakūpamavaruhyaikaputrakamabhyutkṣipet / iti hi sāgaramate upamaiṣā kṛtā yāvadevārthasya vijñaptaye / kaḥ prabandho draṣṭavyaḥ / mīḍhakūpa iti sāgaramate traidhātukasyaitadadhivacanam / ekaputraka iti sattvānāmetadadhivacanam / sarvasattveṣu hi bodhisattvasyaikaputrasaṃjñā pratyupasthitā bhavati / mātṛjñātaya iti śrāvakapratyekabuddhayānīyānāṃ pudgalānāmetadadhivacanaṃ ye saṃsāraprapatitān sattvān dṛṣṭvā śocanti paridevante na punaḥ śamarthā bhavantyabhyutkṣeptum / śreṣṭhī gṛhapatiriti bodhisattvasyaitadadhivacanaṃ yaḥ śucirvimalo nirmalacitto 'saṃskṛtadharmapratyakṣagataḥ saṃcintya traidhātuke pratisaṃdadhāti sattvaparipākārtham / seyaṃ sāgaramate bodhisattvasya mahākaruṇā yadatyantaparimuktaḥ sarvabandhanebhyaḥ punareva bhavopapattimupādadāti / upāyakauśalyaprajñāparigṛhītaśca saṃkleśairna lipyate / sarva kleśabandhaprahāṇāya ca sattvebhyo dharma deśayatīti / tadanena sūtrapadanirdeśena parahītakriyārtha vaśino bodhisattvasya saṃcintyabhavopapattau kuśalamūlakaruṇāvalābhyāmupaśleṣādupāyaprajñābalābhyāṃ ca tadasaṃkleśādaśuddhaśuddhāvasthā paridīpitā /

tatra yadā bodhisattvo yathābhūtājātyanutpattidarśanamāgamya tathāgatadhatorimāṃ bodhisattvadharmatāmanuprāpnoti tathā vistareṇa yathāsūtramanugantavyam / yadāha / paśya sāgaramate dharmāṇāmasāratāmakārakatāṃ nirātmatāṃ niḥsattvatāṃ (Rgv 49) nirjīvatāṃ niḥpudgalatāmasvāmikatām / yatra hi nāma yatheṣyante tathā viṭhapyante viṭhapitāśca samānā na cetayanti na prakalpayanti / imāṃ sāgaramate dharmaviṭhapanāmadhimucya bodhisattvo na kasmiṃściddharme parikhedamutpādayati / tasyaiva jñānadarśanaṃ śuci śuddhaṃ bhavati / nātra kaścidupakāro vāpakāro vā kriyata iti / evaṃ ca dharmāṇāṃ dharmatāṃ yathābhūtaṃ prajānāti / evaṃ ca mahākaruṇāsaṃnāhaṃ na tyajati / syādyathāpi nāma sāgaramata'nargha viḍūryamaṇiratnaṃ svavadāpitaṃ supariśuddhaṃ suvimalaṃ kardamaparikṣiptaṃ varṣasahasramavatiṣṭheta / tadvarṣasahasrātyayena tataḥ kardamādabhyutkṣipya loḍyeta payavadāyeta / tatsudhautaṃ pariśodhitaṃ paryavadāpitaṃ samānaṃ tameva śuddhavimalamaṇiratnasvabhāvaṃ na jahyāt / evameva sāgaramate bodhisattvaḥ sattvānāṃ prakṛtiprabhāsvaratāṃ cittasya prajānāti / tāṃ punarāgantuko pakleśopakliṣṭāṃ paśyati / tatra bodhisattvasyaivaṃ bhavati / naite kleśāḥ sattvānāṃ cittaprakṛtiprabhāsvaratāyāṃ praviṣṭāḥ / āgantukā ete kleśā abhūtaparikalpasamutthitāḥ / śaknuyāmahaṃ punareṣāṃ sattvānāmāgantukleśāpanayanāya dharma deśayitumiti / evamasya nāvalīyanācittamutpadyate / tasya bhūyasyā mātrayā sarvasattvānāmantike pramokṣacittotpāda utpadyate / evaṃ cāsya bhavati / naiteṣāṃ kleśānāṃ kiṃcidvalaṃ sthāma vā / abalā durbalā ete kleśāḥ / naiteṣāṃ kiṃcidbhūtapratiṣṭhānam / abhūtaparikalpita (Rgv 50) ete kleśāḥ / te yathābhūtayoniśomanasikāranirīkṣitā na kupyanti / te 'smābhistathā pratyavekṣitavyā yathā na bhūyaḥ śliṣyeyuḥ / aśleṣo hi kleśānāṃ sādhurna punaḥ śleṣaḥ / yadyahaṃ kleśānāṃ ślipyeya tatkathaṃ kleśabandhanabaddhānāṃ sattvānāṃ kleśabandhanaprahāṇaya dharma deśayeyam / hanta vayaṃ kleśānāṃ ca na śliṣyāmahe kleśabandhanaprahāṇāya ca sattvebhyo dharma śayiṣyāmaḥ / ye punaste saṃsāraprabandhakāḥ kuśalanasaṃprayuktāḥ kleśāsteṣvasmābhiḥ sattvaparipākāya śleṣṭavyamiti /

saṃsāraḥ punariha traidhātukapratibimbakamanāsravadhātau manomayaṃ kāyatrayamabhipretam / taddhyanāsravakuśalamūlābhisaṃskṛtatvāt saṃsāraḥ / sāsravakarmakleśānabhisaṃskṛtatvānnirvāṇamapi tat / yadadhikṛtyāha / tasmādbhagavannasti saṃskṛto 'pyasaṃskṛto 'pi saṃsāraḥ / asti saṃskṛtamapyasaṃskṛtamapi nirvāṇamiti / tatra saṃskṛtā saṃskṛtasaṃsṛṣṭacittacaitasikasamudācārayogādiyamaśuddhaśuddhāvasthetyucyate / sā punarāsravakṣayābhijñābhimukhyasaṅgaprajñāpāramitabhāvanayā mahākaruṇābhāvanayā ca sarvasattvadhātuparitrāṇāya tadasākṣātkaraṇādābhimukhyāṃ bodhisattvabhūmau prādhānyena vyavasthāpyate /

yathoktamātravakṣayajñānamārabhya nagarodāharaṇam / evameva kulaputra bodhisattvo manatā yatnena mahata vīryeṇa dṛḍhayādhyāśayapratipattyā pañcābhijñā utpādayati / tasya dhyānābhijñaparikarmakṛtacittasyāsravakṣayo 'bhimukhībhavati / sa mahākaruṇācittotpādena sarvasattvaparitrāṇāyāsravakṣayajñāne parijayaṃ kṛtvā punarapi (Rgv 51) suparikarmakṛtacetāḥ ṣaṣṭhyāmasaṅgaprajñotpādādāsravakṣaye 'bhimukhībhavati / evamasyāmābhimukhyāṃ bodhisattvabhūmāvāsravakṣayasākṣātkaraṇavaśitvalābhino bodhisattvasya viśuddhāvasthā / paridīpitā / tasyaivamātmanā samyakpratipannasya parānapi cāsyāmeva samyakpratipattau sthāpayiṣyāmīti mahākaruṇayā vipratipannasattvaparitrāṇābhiprāyasya śamasukhānāsvādanatayā tadupāyakṛtaparijayasya saṃsārābhimukhasattvāpekṣayā nirvāṇavimukhasya bodhyaṅgaparipūraṇāya dhyānairvihṛtya punaḥ kāmadhātau saṃcintyopapattiparigrahaṇato yāvadāśu sattvānāmarthaṃ kartukāmasya vicitratiryagyonigatajātakaprabhedena pṛthagjanātmabhāvasaṃdarśanavibhutvalābhino 'viśuddhāvasthā paridīpitā / aparaḥ ślokārthaḥ

dharmatāṃ prativicyemāmavikārāṃ jinātmajaḥ /
dṛśyate yadavidyāndhairjātyādiṣu tadadbhūtam // 69 //

ata eva jagadvandhorupāyakaruṇe pare /
yadāryagocaraprāpto dṛśyate bālagocare // 70 //

sarvalokavyatīto 'sau na ca lokādviniḥsṛtaḥ /
loke carati lokārthamalipto laukikairmalaiḥ // 71 //

yathaiva nāmbhasā padmaṃ lipyate jātamambhasi /
tathā loke 'pi jāto 'sau lokadharmairna lipyate // 72 //

(Rgv 52) nityojjvalitabuddhiśca kṛtyasaṃpādane 'gnivat / śāntadhyānasamāpattipratipannaśca sarvadā // 73 //

pūrvāvedhavaśāt sarvavikalpāpagamācca saḥ /
na punaḥ kurute yatnaṃ paripākāya dehinām // 74 //

yo yathā yena vaineyo manyate 'sau tathaiva tat /
deśanyā rūpakāyābhyāṃ caryayeryāpathena vā // 75 //

anābhogena tasyaivamavyāhatadhiyaḥ sadā /
jagatyākāśaparyante sattvārthaḥ saṃpravartate // 76 //

etāṃ gatimanuprāpto bodhisattvastathāgataiḥ /
samatāmeti lokeṣu sattvasaṃtāraṇaṃ prati // 77 //

atha cāṇoḥ pṛthivyāśca gospadasyodadheśca yat /
antaraṃ bodhisattvānāṃ buddhasya ca tadantaram // 78 //

eṣāṃ daśānāṃ ślokānāṃ yathākramaṃ navabhiḥ ślokaiḥ pramuditāyā bodhisattvabhūmeradhaśca saṃkleśaparamatāṃ daśamena ślokena dharmameghāyā bodhisattvabhūmerūrdhvaṃ viśuddhiparamatāmupanidhāya samāsataścaturṇāṃ bodhisattvānāṃ daśasu bodhisattvabhūmiṣu viśuddhiraviśuddhiśca parīdīpitā / catvāro bodhisattvāḥ prathamacittotpādikaḥ / caryāpratipannaḥ / avaivartikaḥ / ekajātipratibaddha iti / tatra prathamadvitīyābhyāṃ ślokābhyāmanādikālikamadṛṣṭapūrvaprathamalokottaradharmatāprativedhāta pramuditāyāṃ bhūmau prathamacittotpādikabodhisattvagaṇaviśuddhi lakṣaṇaṃ paridīpitam / tritīyacaturthābhyāṃ ślokābhyāmanupaliptacaryācaraṇādvimalāṃ (Rgv 53) bhūmimupādāya yāvadadūraṃgamāyāṃ bhūmau caryāpratipannabodhisattvaguṇaviśuddhilakṣaṇaṃ paridīpitam / pañcamena ślokena nirantaramahabodhisamudāgamaprayogasamādhiṣu vyavasthitatvādacalāyāṃ bhūmāvavaivartikabodhisattvaguṇaviśuddhilakṣaṇaṃ paridīpitam / ṣaṣṭhena saptamenāṣṭamena ca ślokena sakalasvaparārthasaṃpādanopāyaniṣṭhāgatasya buddhabhūmyekacaramajanmapratibaddhatvādanuttaraparamābhisaṃbodhiprāpterdharmameghāyāṃ bodhisattvabhūmāvekajātipratibaddhabodhisattvaguṇaviśuddhilakṣaṇaṃ paridīpitam / navamena daśamena ca ślokena parārthamātmārtha cārabhya niṣṭhāgatabodhisattvatathāgatayorguṇaviśuddheraviśeṣo viśeṣaśca paridīpitaḥ /

tatra suviśuddhā vasthāyāmavikārārthamārabhya ślokaḥ /

ananyathātmākṣayadharmayogato jagaccharaṇyo 'naparāntakoṭitaḥ /
sadādvayo 'sāvavikalpakatvato 'vināśadharmāpyakṛtasvabhāvataḥ // 79 //

anena kiṃ darśayati /

na jāyate na mriyate bodhyate no na jīryate /
sa nityatvāddhruvatvācca śivatvācchāśvatatvataḥ // 80 //

na jāyate sa nityatvādātmabhāvairmanomayaiḥ /
acintyapariṇāmena dhruvatvān mriyate na saḥ // 81 //

(Rgv 54) vāsanāvyādhibhiḥ sūkṣmairbādhyate na śivatvataḥ / anāsravābhisaṃskāraiḥ śāśvatatvānna jīryate // 82 //

sakha lveṣa tathāgatathāturbuddhabhūmāvatyantavimalaviśuddhaprabhāsvaratāyāṃ svaprakṛtau sthitaḥ pūrvāntamupādāya nityatvānna punarjāyate manomayairātmabhāvaiḥ / aparāntamupādāya dhruvatvānna punarmriyate 'cintyapāriṇāmikyā cyutyā / pūrvāparāntamupādāya śivatvānna punarvādhyate 'vidyāvāsabhūmiparigraheṇa / yaścaivamanarthāpatitaḥ sa śāśvatatvānna punarjīryatyanāsravakarmaphalapariṇāmena /

tatra dvābhyāmatha dvābhyāṃ dvābhyāṃ dvābhyāṃ yathākramam /
padābhyāṃ nityatādyartho vijñeyo 'saṃskṛte pade // 83 //

tadeṣāmasaṃskṛtadhātau caturṇā nityadhruvaśivaśāśvapadānāṃ yathākramamekaikasya padasya dvābhyāṃ dvābhyāmuddeśanirdeśapadābhyāmarthapravibhāgo yathāsūtramanugantavyaḥ / yadāha / nityo 'yaṃ śāriputra dharmakāyo 'nanyatvadharmākṣayadharmatayā / dhruvo 'yaṃ śāriputradharmakāyo dhruvaśaraṇo 'parāntakoṭīsamatayā / śivo 'yaṃ śāriputra dharmakāyo 'dvayadharmāvikalpadharmatayā / śāśvato 'yaṃ śāriputra dharmakāyo 'vināśadharmākṛtrimadharmatayeti /

(Rgv 55) asyāmeva viśuddhāvasthāyāmatyantavyavadā naniṣṭhāgamanalakṣaṇasya tathāgatagarbhasyā saṃbhedārthamārabhya ślokaḥ /

sa dharmakāyaḥ sa tathāgato yatastadāryasatyaṃ paramārthanirvṛtiḥ /
ato na buddhatvamṛte 'rkaraśmivad guṇāvinirbhāgatayāsti nirvṛtiḥ // 84 //

tatra pūrvaślokārdhena ki darśayati /

dharmakāyādiparyāyā veditavyāḥ samāsataḥ /
catvāro 'nāsrave dhātau caturarthaprabhedataḥ // 85 //

samāsato 'nāsrave dhātau tathāgatagarbhe caturo 'rthānadhikṛtya catvāro nāmaparyāyā veditavyāḥ / catvāro 'rthāḥ katame /

buddhadharmāvinirbhāgastadgotrasya tathāgamaḥ /
amṛṣāmoṣadharmitvamādiprakṛtiśāntatā // 86 //

buddhadharmāvinirbhāgārthaḥ / yamadhikṛtyoktam / aśūnyo bhagavaṃstathāgatagarbho gaṅgāanadīvālukāvyativṛttairavinirbhāgairamuktajñairacintyairbuddhadharmairiti / tadgotrasya prakṛteracintyaprakārasamudāgamārthaḥ / yamadhikṛtyoktam / ṣaḍāyatanaviśeṣaḥ sa tādṛśaḥ paraṃparāgato 'nādikāliko dharmatāpratilabdha iti / amṛṣāmopārthaḥ / yamadhikṛtyoktam / tatra paramārthasatyaṃ yadidamamoṣadharmi nirvāṇam / tatkasmāddhetoḥ / nityaṃ tadgotraṃ samadharmatayeti / atyantopaśamārthaḥ / yamadhikṛtyoktam / ādiparinirvṛta eva tathāgato 'rhan samyaksaṃbuddho 'nutpanno 'niruddha (Rgv 56) iti / eṣu caturṣvartheṣu yathāsaṃkhyāmima catvāro nāmaparyāyā bhavanti / tadyathā dharmakāyastathāgata paramārthasatyaṃ nirvāṇamiti / yata evamāha / tathāgatagarbha iti śāriputra dharmakāyasyaitadadhivacanamiti / nānyo bhagavaṃstathāgato 'nyo dharmakāyaḥ / dharmakāya eva bhagavaṃstathāgata iti / duḥkhanirodhanāmnā bhagavannevaṃguṇasamanvāgatastathāgatadharmakāyo deśita iti / nirvāṇadhāturiti bhagavaṃstathāgatadharmakāyasyaitadadhivacanamiti /

tatrāpareṇa ślokārdhena kiṃ darśayati /

sarvākārābhisaṃbodhiḥ savāsanamalloddhṛtiḥ /
buddhatvamatha nirvāṇamadvayaṃ paramārthataḥ // 87 //

yata ete catvāro 'nāsravadhātuparyāyāstathāgatadhātāvekasminnabhinne 'rthe samavasaranti / ata eṣāmekārthatvādadvayadharmanayamukhena yacca sarvākārasarvadharmābhisaṃbodhādruddhatvamityuktaṃ yacca mahābhisaṃbodhāt savāsanamalaprahāṇānnirvāṇamityuktametadubhayamanāsrave dhātāvadvayamiti draṣṭavyamabhinnamacchinnam /

sarvākārairasaṃkhyeyairacintyairamalairguṇaiḥ /
abhinnalakṣaṇo mokṣo yo mokṣaḥ sa tathāgata iti //

yaduktamarhatpratyekabuddhaparinirvāṇamadhikṛtya / nirvāṇamiti bhagavannupāya eṣa tathā gatānāmiti / anena dīrghādhvapariśrāntānāmaṭavīmadhye nagaranirmāṇavadavivartanopāya eṣa dharmaparameśvarāṇāṃ samyaksaṃbuddhānāmiti paridīpitam / nirvāṇādhigamād (Rgv 57) bhagavaṃstathāgatā bhavantyarhantaḥ samyaksaṃbuddhāḥ sarvāprameyācintyaviśuddhiniṣṭhāgataguṇasamanvāgatā iti / anena caturākāraguṇaniṣpatsvasaṃbhinnalakṣaṇaṃ nirvāṇamadhigamya tadātmakāḥ samyaksaṃbuddhā bhavantīti / buddhatvanirvāṇayoravinirbhāgaguṇayogāduddhatvamantareṇa kasyacinnirvāṇādhigamo nāstīti paridīpitam / tatra tathāgatānāmanāsrave dhātau sarvākāravaropetaśūnyatābhinirhārataścitrakaradṛṣṭāntena guṇasarvatā veditavyā /

anyonyakuśalā yadvadbhaveyuścitralekhakāḥ /
yo yadaṅgaṃ prajānīyāttadanyo nāvadhārayet // 88 //

athe tebhyaḥ prabhū rājā prayacchedduṣyamājñayā /
sarvairevātra yuṣmābhiḥ kāryā pratikṛtirmama // 89 //

tatastasya pratiśrutya yuñjeraṃścitrakarmaṇi /
tatraiko vyabhiyuktānāmanyadeśagato bhavet // 90 //

deśāntaragate tasmin pratimā tadviyogataḥ /
na sā sarvāṅgasaṃpūrṇā bhavedityupamā kṛtā // 91 //

lekhakā ye tadākārā dānaśīlakṣamādayaḥ /
sarvākāravaropetā śūnyatā pratimocyate // 92 //

tatraiṣāmeva dānādīnāmekaikasya buddhaviṣayāparyantaprakārabhedabhinnatvādaparimitatvaṃ veditavyam / saṃkhyāprabhāvābhyāmacintyatvam / mātsaryādivipakṣamalavāsanāpakarṣitatvādviśuddhiparamatvamiti / tatra sarvākāravaropetaśūnyatāsamādhimukhabhāvanayānutpattikadharmalābhādacalāyāṃ bodhisattvabhūmāvavikalpāniśchidranirantarasvarasavāhimārgajñānasaṃniśrayeṇa (Rgv 58) tathāgatānāmanāsrave dhātau guṇasarvatā samudāgacchati / sādhumatyāṃ bodhisattvabhūmāvasaṃkhyeyasamādhidhāraṇīmukhasamudrairaparimāṇabuddhadharmaparigrahajñānasaniśrayeṇa guṇāprameyatā samudāgacchati / dharmameghāyāṃ bodhisattvabhūmau sarvatathāgatagṛhyasthānāviparokṣajñānasaṃniśrayeṇa guṇācintyatā samudāgacchati / tadanantaraṃ buddhabhūbhyadhigamāya sarvasavāsanakleśajñeyāvaraṇavimokṣajñānasaṃniśrayeṇa guṇaviśuddhiparamatā samudāgacchati / yat eṣu caturṣu bhūmijñānasaṃniśrayeṣvarhatpratyekabuddhā na saṃdṛśyante tasmātte dūrībhavanti caturākāraguṇapariniṣpattyasaṃbhinnalakṣaṇān nirvāṇadhātorityuktam /

prajñājñānavimuktīnāṃ dīptispharaṇaśuddhitaḥ /
abhedataśca sādharmyaṃ prabhāraśmyarkamaṇḍalaiḥ // 93 //

yayā prajñayā yena jñānena yayā vimuktyā sa caturākāraguṇaniṣpattyasaṃbhinnalakṣaṇo nirvāṇadhātuḥ sūcyate tāsāṃ yathākramaṃ tribhirekena ca kāraṇena caturvidhamādityasādharmya paridīpitam / tatra buddhasāntānikyā lokottaranirvikalpāyāḥ paramajñeyatattvāndhakāravidhamanapratyupasthānatayā prajñāyā dīptisādharmyam / tatpṛṣṭhalabdhasya sarvajñajñānasya sarvākāraniravaśeṣajñeyavastupravṛttatayā raśmijālaspharaṇasādharmyam / tadubhayāśrayasya cittaprakṛtivimukteratyantavimalaprabhāsvaratayārkamaṇḍalaviśuddhisādharmyam / tisṛṇāmapi dharmadhātvasaṃbhedesvabhāvatayā tattrayāvinirbhāgasādharmyamiti /

ato 'nāgamya buddhatvaṃ nirvāṇaṃ nādhigamyate //

na hi śakyaḥ prabhāraśmī nirvṛjya prekṣituṃ raviḥ // 94 //

(Rgv 59) yata evamanādi sāṃnidhyasvabhāvaśubhadharmopahite dhātau tathāgatānāmavinirbhāgaguṇadharmatvamato na tathāgatatvamasaṅgāpratihataprajñājñānadarśanamanāgamya sarvāvaraṇavimuktilakṣaṇasya nirvāṇadhātoradhigamaḥ sākṣātkaraṇamupapadyate prabhāraśmyadarśina iva sūryamaṇḍaladarśanam / ata evamāha / na hi bhagavan hīnapraṇītadharmāṇāṃ nirvāṇādhigamaḥ / samadharmāṇāṃ bhagavan nirvāṇādhigamaḥ / samajñānānāṃ samavimuktīnāṃ samavimuktijñānadarśanānāṃ bhagavan nirvāṇādhigamaḥ / tasmādbhagavan nirvāṇadhāturekarasaḥ samarasa ityucyate / yaduta vidyāvimuktiraseneti /

jinagarbhavyasthānamityevaṃ daśaṃdhoditam /
tatkleśakośagarbhatvaṃ punarjñeyaṃ nidarśanaiḥ // 95 //

ityetadaparāntakoṭisamadhruvadharmatāsaṃvidyamānatāmadhikṛtya daśavidhenārthena tathāgata garbhavyavasthānamuktam / punaranādisāṃnidhyāsaṃbaddha svabhāvakleśakośatāmanādisāṃnidhyasaṃbaddha svabhāvaśubhadharmatāṃ cādhikṛtya navabhirudāharaṇairaparyantakleśakośakoṭīgūḍhastathāgatagarbha iti yathāsūtramanugantavyam / navodāharaṇāni katamāni /

buddhaḥ kupadme madhu makṣikāsu tuṣesu sārāṇya śucau suvarṇam / (Rgv 60) nidhiḥ kṣitāvalpaphale 'ṅkurādi praklinnavastreṣu jinātmabhāvaḥ // 96 //

jaghanyanārījaṭhare nṛpatvaṃ yathā bhavenmṛtsu ca ratnabimbam /
āgantukakleśamalāvṛteṣu sattveṣu tadvat sthita eṣa dhātuḥ // 97 //

padmaprāṇituṣāśu cikṣitiphalatvakpūtivastrāvaras trīduḥkhajvalanābhitaptapṛthivīdhātuprakāśā malāḥ / buddhakṣaudrasusārakāñcananidhinyagrodharatnākṛti- dvīpāgrādhiparatnabimbavimalaprakhyaḥ sa dhātuḥ paraḥ // 98 //

kutsitapadmakośasadṛśāḥ kleśāḥ / buddhavattathāgatadhāturiti /

yathā vivarṇāmbujagarbhaveṣṭitaṃ tathāgataṃ dīptasahasralakṣaṇam /
naraḥ samīkṣyāmaladivyalocano vimocayedambujapattrakośataḥ // 99 //

vilokya tadvat sugataḥ svadharmatāmavīcisaṃstheṣvapi buddhacakṣuṣā / vimocayatyāvaraṇādanāvṛto 'parāntakoṭīsthitakaḥ kṛpātmakaḥ // 100 //

yadvat syādvijugupsitaṃ jalaruhaṃ saṃmiñji taṃ divyadṛk tadgarbhasthitamabhyudīkṣya sugataṃ patrāṇi saṃchedayet /

(Rgv 61) rāgadveṣamalādikośanivṛtaṃ saṃbuddhagarbhaṃ jagat kāruṇyādavalokya tannivaraṇaṃ nirhanti tadvanmuniḥ // 101 //

kṣudraprāṇākasadṛśāḥ kleśāḥ / kṣaudravattathāgatadhāturiti /

yathā madhu prāṇigaṇopagūḍhaṃ vilokya vidvān puruṣastadarthī /
samantataḥ prāṇigaṇasya tasmādupāyato 'pakramaṇaṃ prakuryāt // 102 //

sarvajñacakṣurviditaṃ maharṣirmadhūpamaṃ dhātumimaṃ vilokya /
tadāvṛtīnāṃ bhramaropamānāmaśleṣamātyantikamādadhāti // 103 //

yadvat prāṇisahasrakoṭīniyutairmadhvāvṛtaṃ syānnaro
madhvarthī vinihatya tānmadhukarānmadhvā yathākāmataḥ /
kuryātkāryamanāsravaṃ madhunibhaṃ jñānaṃ tathā dehiṣu
kleśāḥ kṣudranibhā jinaḥ puruṣavat tadghātane kovidaḥ // 104 //

bahistuṣasadṛśāḥ kleśāḥ / antaḥsāravattathā gatadhāturiti /

dhānyeṣu sāraṃ tuṣasaṃprayuktaṃ nṛṇāṃ na ya[dva]tparibhogameti /
bhavanti ye 'nnādibhirarthinastu te tattuṣebhyaḥ parimocayanti // 105 //

(Rgv 62) sattveṣvapi kleśamalopasṛṣṭamevaṃ na tāvatkurute jinatvam / saṃbuddhakāryaṃ tribhave na yāvadvimucyate kleśamalopasargāt // 106 //

yadvat kaṅgukaśālikodravayavavrīhiṣvamuktaṃ tuṣāt sāraṃ khāḍyasusaṃskṛtaṃ na bhavati svādūpabhojyaṃ nṛṇām //

tadvat kleśatuṣādaniḥsṛtavapuḥ sattveṣu dharmeśvaro dharmaprītirasaprado na bhavati kleśakṣudhārte jane // 107 //

aśucisaṃkāradhānasadṛśāḥ kleśāḥ / suvarṇavattathāgatadhāturiti /

yathā suvarṇaṃ vrajato narasya cyutaṃ bhavetsaṃkarapūtidhāne /
bahūni tadvarṣaśatāni tasmin tathaiva tiṣṭhedavināśadharmi // 108 //

taddevatā divyaviśuddhacakṣurvilokya tatra pravadennarasya /
suvarṇamasminnavamagraratnaṃ viśodhya ratnena kuruṣva kāryam // 109 //

dṛṣṭvā muniḥ sattvaguṇaṃ tathaiva kleśeṣvamekṣyapratimeṣu magnam / (Rgv 63) tatkleśapaṅkavyavadānahetordharmāmbuvarṣaṃ vyasṛjat prajāsu // 110 //

yadvat saṃkarapūtidhānapatitaṃ cāmīkaraṃ devatā
dṛṣṭvā dṛśyatamaṃ nṛṇāmupadiśet saṃśodhanārthaṃ malāt /
tadvat kleśamahāśuciprapatitaṃ saṃbuddharatnaṃ jinaḥ
sattveṣu vyavalokya dharmamadiśa[tta]cchuddhaye dehinām // 111 //

pṛthivītalasadṛśāḥ kleśāḥ / ratnanidhāna vattathāgatadhāturiti /

yathā daridrasya narasya veśmanyantaḥ pṛthivyāṃ nidhirakṣayaḥ syāt /
vidyānna cainaṃ sa naro na cāsminneṣo 'hamasmīti vadennidhistam // 112 //

tadvanmano 'ntargatamapya cintyamakṣayyadharmāmalaratnakośam /
abudhyamānānubhavatyajasraṃ dāridrayaduḥkhaṃ bahudhā prajeyam // 113 //

yadvadratnanidhirdaridrabhavanābhyantargataḥ syānnaraṃ
na brūyādahamasmi ratnanidhirityevaṃ na vidyānnaraḥ /
tadvaddharmanidhirmanogṛhagataḥ sattvā daridropamās
teṣāṃ tatpratilambhakāraṇamṛṣirloke samutpadyate // 114 //

tvakkośasadṛśāḥ kleśāḥ / bījāṅkuravattathāgatadhāturiti /

yathāmratālādiphale drumāṇāṃ bījāṅkuraḥ sannavināśadharmī / (Rgv 64) uptaḥ pṛthivyāṃ salilādiyogāt kramādupaiti drumarājabhāvam // 115 //

sattveṣvavidyā diphalatvagantaḥkośāvanaddhaḥ śubhadharmadhātuḥ /
upaiti tattatkuśalaṃ pratītya krameṇa tadvanmunirājabhāva // 116 //

ambvādityāgabhastivāyupṛthivīkālāmbarapratyayair
yadvat tālaphalāmrakośavivarādutpadyate pādapaḥ /
sattvakleśaphalatvagantaragataḥ saṃbuddhabījāṅkuras
tadvadvṛddhimupaiti dharmaviṭapastaistaiḥ śubhapratyayaiḥ // 117 //

pūtivastrasadṛśaḥ kleśāḥ / ratnavigrahavattathāgatadhāturiti /

bimbaṃ yathā ratnamayaṃ jinasya durgandhapūtyambarasaṃniruddham /
dṛṣṭvavojjhitaṃ vartmani devatāsya muktyai vadedadhvagametamartham // 118 //

nānāvidhakleśamalopagūḍhamasaṅgacakṣuḥ sugatātmabhāvam /
vilokya tiryakṣvapi advimuktiṃ pratyabhyupāyaṃ vidadhāti tadvat // 119 //

yadvadratnamayaṃ tathāgatavapurdurgandhavastrāvṛtaṃ vartmanyujjñitamekṣya divyanayano muktyai nṛṇāṃ darśayet / (Rgv 65) tadvat kleśavipūtivastranivṛtaṃ saṃsāravartmojjhitaṃ tiryakṣu vyavalokya dhātumavadaddharmaṃ vimuktyai jinaḥ // 120 //

āpannasattvanārisadṛśāḥ kleśāḥ / kalalamahābhūtagatacakravartivattathāgatadhāturiti /

nārī yathā kācidanāthabhūtā vasedanāthāvasathe virūpā /
garbheṇa rājaśriyamudvahantī na sāvabudhyeta nṛpaṃ svakukṣau // 121 //

anāthaśāleva bhavopapattirantarvatīstrīvadaśuddhasattvāḥ /
tadgarbhavatteṣvamalaḥ sa dhāturbhavanti yasminsati te sanāthāḥ // 122 //

yadvat strī malināmvarāvṛtatanurbībhatsarūpānvitā
vindedduḥkhamanāthaveśmani paraṃ garbhāntarasthe nṛpe /
tadvat kleśavaśādaśāntamanaso duḥkhālayasthā janāḥ
sannātheṣu ca satsvanāthamatayaḥ svātmāntarastheṣvapi // 123 //

mṛtpaṅkalepasadṛśāḥ kleśāḥ / kanakabimbavattathāgatadhāturiti /

hemno yathāntaḥkvathitasya pūrṇaṃ bimbaṃ bahirmṛnmayamekṣya śāntam / (Rgv 66) antarviśuddhyai kanakasya tajjñaḥ saṃcodayedāvaraṇaṃ bahirdhā // 124 //

prabhāsvaratvaṃ prakṛtermalānāmāgantukatvaṃ ca sadāvalokya /
ratnākarābhaṃ jagadagrabodhirviśodhayatyāvaraṇebhya evam // 125 //

yadvannirmaladīptakāñcanamayaṃ bimbaṃ mṛdantargataṃ
syācchānta tadavetya ratnakuśalaḥ saṃcodayenmṛttikām /
tadvacchāntamavetya śuddhakanakaprakhyaṃ manaḥ sarvavid
dharmākhyānanayaprahāravidhitaḥ saṃcodayatyāvṛtim // 126 //

udāharaṇānāṃ piṇḍārthaḥ /

ambujabhramaraprāṇituṣoccārakṣitiṣvatha /
phalatvakpūtivastrastrīgarbhamṛtkośakeṣvapi // 127 //

buddhavanmadhuvatsārasuvarṇanidhivṛkṣavat /
ratnavigrahavaccakravartivaddhemabimba vat // 128 //

sattvadhātorasaṃbaddhaṃ kleśakośeṣvanādiṣu /
cittaprakṛtivaimalyamanādimadudāhṛtam // 129 //

samāsato 'nena tathāgatagarbhasūtrodāharaṇanirdeśena kṛtsnasya sattvadhātoranādicittasaṃkleśadharmāgantukatvamanādicittavyavadānadharmasahajāvinirbhāgatā ca (Rgv 67) paridīpitā / tata ucyate / cittasaṃkleśāt sattvāḥ saṃkliṣyante cittavyavadānādviśudhyanta iti / tatra katamaścittasaṃkleśo yamadhikṛtya navadhā padmakośādidṛṣṭāntadeśanā /

rāgadviḍ mohatattīvraparyavasthāna vāsanāḥ /
dṛṅmārgabhāvanāśuddhaśuddhabhūmigatā malāḥ // 130 //

padmakośādidṛṣṭāntairnavadhā saṃprakāśitāḥ /
aparyantopasaṃkleśakośakoṭyastu bhedataḥ // 131 //

samāsata ime na va kleśāḥ prakṛtipariśuddhe 'pi tathāgatadhātau padmakośādaya iva buddhabimbādiṣu sadāgantukatayā saṃvidyante / katame nava / tadyathā rāgānuśayalakṣaṇaḥ kleśaḥ / dveṣānuśayalakṣaṇaḥ / mohānuśayalakṣaṇaḥ / tīvrarāgadveṣamohaparyavasthānalakṣaṇaḥ / avidyāvāsabhūmisaṃgṛhītaḥ / darśanaprahātavyaḥ / bhāvanāprahātavyaḥ / aśuddhabhūmigataḥ / śuddhabhūmigataśca / tatra ye laukikavītarāgasāntānikāḥ kleśā āniñjyasaṃskāropacayahetavo rūpārūpyadhātunirvartakā lokottarajñānavadhyāsta ucyante rāgadveṣamohānuśayalakṣaṇā iti / ye rāgādicaritasattvasāntānikāḥ puṇyāpuṇyasaṃskāropacayahetavaḥ kevalakāmadhātunirvartakā aśubhādibhāvajñānavadhyāsta ucyante tīvrarāgadveṣamohaparyavasthānalakṣaṇā iti / ye 'rhatsāntānikā anāsravakarmapravṛttihetavo vimalamanomayātmabhāvanirvartakāstathāgatabodhijñānavadhyāsta ucyante 'vidyāvāsabhūmisaṃgṛhītā iti / dvividhaḥ śaikṣaḥ pṛthagjana āryaśca / tatra ye pṛthagjanaśaikṣasāṃtānikāḥ prathamalokottaradharmadarśanajñānavadhyāsta ucyante darśanaprahātavyā (Rgv 68) iti / ya āryapudgalaśaikṣasāntānikā yathādṛṣṭalokottaradharmabhāvanājñānavadhyāsta ucyante bhāvanāprahātavyā iti / ye 'niṣṭhāgatabodhisattvasāntānikāḥ saptavidhajñānabhūmivipakṣā aṣṭāmyādibhūmitrayabhāvanājñānavadhyāsta ucyante 'śuddhabhūmigatā iti / ye niṣṭhāgatabodhisattvasāntānikā aṣṭamyādibhūmitrayabhāvanājñānavipakṣā vajropamasamādhijñānavadhyāsta ucyante śuddhabhūmigatā iti / ete

nava rāgādayaḥ kleśāḥ saṃkṣepeṇa yathākramam /
navabhiḥ padmakośādidṛṣṭāntaiḥ saṃprakāśitāḥ // 132 //

vistareṇa punareta eva caturaśītisahasraprakārabhedena tathāgatajñānavadaparyantā bhavanti yairaparyantakleśakośakoṭigūḍhastathāgatagarbha ucyate /

bālānāmarhatāmebhiḥ śaikṣāṇāṃ dhīmatāṃ kramāt /
malaiścaturbhirekena dvābhyāṃ dvābhyāmaśuddhatā // 133 //

yaduktaṃ bhagavatā / sarvasattvāstathāgatagarbha iti / tatra sarvasattvāḥ saṃkṣepeṇocyante caturvidhāstadyathā pṛthagjanā arhantaḥ śaikṣā bodhisattvāśceti / tatraiṣāmanāsrave dhātau yathākramaṃ caturbhirekena dvābhyāṃ dvābhyāṃ ca kleśamalābhyāmaśuddhiḥ paridīpitā /

kathaṃ punarime nava rāgādayaḥ kleśāḥ padmakośādisadṛśā veditavyāḥ / kathaṃ ca tathāgatadhātorbuddhabimbādisādharmyamanugantavyamiti /

tatpadmaṃ mṛdi saṃbhūtaṃ purā bhūtvā manoramam /
aramyamabhavat paścādyathā rāgaratistathā // 134 //

bhramarāḥ prāṇīno yadvaddaśanti kupitā bhṛśam /
duḥkha janayati dveṣo jāyamānastathā hṛdi // 135 //

(Rgv 69) śālyādīnāṃ yathā sāramavacchannaṃ bahistuṣaiḥ / mohāṇḍakośasaṃchannamevaṃ sārārthadarśanam // 136 //

pratikūlaṃ yathāmedhyamevaṃ kāmā virāgiṇām /
kāmasevānimittatvāt paryutthānānyamedhyavat // 137 //

vasudhāntaritaṃ yadvadajñānānnāpnuyurnidhim /
svayaṃbhūtvaṃ tathāvidyāvāsabhūmyāvṛtā janāḥ // 138 //

yathā bījatvagucchittiraṅkurādikramodayāt /
tathā darśanaheyānāṃ vyāvṛttistattvadarśanāt // 139 //

hatasatkāyasārāṇāmāryamārgānuṣaṅgataḥ /
bhāvanājñānaheyānāṃ pūtivastranidarśanam // 140 //

garbhakośamalaprakhyāḥ saptabhūmigatā malā /
vikośagarbhavajjñānamavikalpaṃ vipākavat // 141 //

mṛtpaṅkalepavajjñeyāstribhūmyanugatā malāḥ /
vajropamasamādhānajñānavadhyā mahātmanām // 142 //

evaṃ padmādibhistulyā nava rāgādayo malāḥ /
dhātorbuddhādisādharmyaṃ svabhāvatrayasaṃgrahāt // 143 //

trividhaṃ svabhāvamadhikṛtya cittavyavadānahetostathāgatagarbhasya navadhā buddhābimbādisādharmyamanugantavyam / trividhaḥ svabhāvaḥ katamaḥ /

svabhāvo dharmakāyo 'sya tathatā gotramityapi /
tribhirekena sa jñeyaḥ pañcabhiśca nidarśanaiḥ // 144 //

tribhirbuddhabimbamadhusāradṛṣṭāntairdharmakāyasvabhāvaḥ sa dhāturavagantavyaḥ / ekena suvarṇadṛṣṭāntena tathatāsvabhāvaḥ / pañcabhirnidhitarutnavigrahacakravartikanakabimbadṛṣṭāntaistrividhabuddhakāyotpattigotrasvabhāva (Rgv 70) iti / tatra dharma kāyaḥ katamaḥ /

dharmakāyo dvidhā jñeyo dharmadhātuḥ sunirmalaḥ /
tanniṣyandaśca gāmbhīryavaicitryanayadeśanā // 145 //

dvividho buddhānāṃ dharmakāyo 'nugantavyaḥ / suviśuddhśca dharmadhātoravikalpajñānagocaraviṣayaḥ / sa ca tathāgatānāṃ pratyātmamadhigamadharmamadhikṛtya veditavyaḥ / tatprāptihetuśca suviśuddhadharmadhātuniṣyando yathāvainayikaparasattveṣu vijñaptiprabhavaḥ / sa ca deśanādharmamadhikṛtya veditavyaḥ / deśanā punardvividhā sūkṣmaudārikadharmavyavasthānanayabhedāt / yaduta gambhīrabodhisattvapiṭakadharmavyavasthāna nayadeśanā ca paramārthasatyamadhikṛtya vicitrasūtrageyavyākaraṇagāthodānanidānādivividhadharmavyavasthānanayadeśanā ca saṃvṛtisatyamadhikṛtya /

lokottaratvālloke 'sya dṛṣṭāntānupalabdhitaḥ /
dhātostathāgatenaiva sādṛśyamupapapāditam // 146 //

madhvekarasavat sūkṣmagambhīranayadeśanā /
nānāṇḍasāravajjñeyā vicitranayadeśanā // 147 //

ityevamebhistribhirbuddhabimbamadhusāradṛṣṭāntaistathāgatadharmakāyena niravaśeṣasattvadhātuparispharaṇārthamadhikṛtya tathāgatasyeme garbhāḥ sarvasattvā itiparidīpitam / na hi sa kaścitsattvaḥ sattvadhātau saīvidyate yastathāgatadharmakāyādvahirākāśadhātoriva rūpam / evaṃ hyāha /

(Rgv 71) yathāmbaraṃ sarvagataṃ sada mataṃ tathaiva tatsarvagataṃ sadā matam / yathāmbaraṃ rūpagateṣu sarvagaṃ tathaiva tatsattvagaṇeṣu sarvagamiti //

prakṛteravikāritvāt kalyāṇatvādviśuddhitaḥ /
hemamaṇḍalakaupamyaṃ tathatāyāmudāhṛtam // 148 //

yaccittamaparyantakleśaduḥkhadharmānugatamapi prakṛtiprabhāsvaratayā vikārānudāhṛterataḥ kalyāṇasuvarṇavadananyathābhāvārthena tathatetyucyate / sa ca sarveṣāmapi mithyātvaniyatasaṃtānānāṃ sattvānāṃ prakṛtinirviśiṣṭānāṃ sarvāgantukamalaviśuddhimāgatastathāgata iti saṃkhyāṃ gacchati / evamekena suvarṇadṛṣṭāntena tathatāvyatibhedārthamadhikṛtya tathāgatastathataiṣāṃ garbhaḥ sarvasattvānāmiti paridīpitam / cittaprakṛtiviśuddhyadvayadharmatāmupādāya yathoktaṃ bhagavatā / tatramañjuśrīstathāgata ātmopādānamūlaparijñātāvī / ātmaṃviśuddhyā sarvasattvaviśuddhimanugataḥ / yā cātmaviśuddhiryā ca sattvaviśuddhiradvayaiṣādvaidhikāro ti / evaṃ hyāha /

sarveṣāmaviśiṣṭāpi tathatā śuddhimāgatā /
tathāgatatvaṃ tasmācca tadgarbhāḥ sarvadehina iti //

gotraṃ tad dvividhaṃ jñeyaṃ nidhānaphalavṛkṣavat /
anādiprakṛtisthaṃ ca samudānītamuttaram // 149 //

(Rgv 72) buddhakāyatrayāvāptirasmādgotradvayānmatā / prathamātprathamaḥ kāyo dvitī yāddvau tu paścimau // 150 //

ratnavigrahavajjñeyaḥ kāyaḥ svābhāvikaḥ śubhaḥ /
akṛtrimatvāt prakṛterguṇaratnāśrayatvataḥ // 151 //

mahādharmādhirājatvāt sāmbhogaścakravartivat /
pratibimbasvabhāvatvānnirmāṇaṃ hemabimbavat // 152 //

ityevamebhiravaśiṣṭaiḥ pañcabhirnidhitaruratnavigrahacakravartikanakabimbadṛṣṭāntaistri vidhabuddhakāyotpattigotrasvabhāvārthamadhikṛtya tathāgatadhātureṣāṃ garbhaḥ sarvasattvānāmiti paridīpitam / trividhabuddhakāyaprabhāvitatvaṃ hi tathāgatatvam / atastatprāptaye hetustathāgatadhāturiti / hetvartho 'tra dhātvarthaḥ / yata āha / tatra ca sattve sattve tathāgatadhāturutpanno garbhagataḥ saṃvidyate na ca te sattvā budhyante iti / evaṃ hyāha /

anādikāliko dhātuḥ sarvadharmasamāśrayaḥ /
tasmin sati gatiḥ sarvā nirvāṇādhigamo 'pi ca //

tatra kathamanādikālikaḥ / yattathāgatagarbhamevādhikṛtya bhagavatā pūrva koṭirna prajñāyata iti deśitaṃ prajñaptam / dhāturiti / yadāha / yo 'yaṃ bhagavaṃstathāgatagarbho (Rgv 73) lokottaragarbhaḥ prakṛtipariśuddhagarbha iti / sarvadharmasamāśraya iti / yadāha / tasmādbhagavaṃstathāgatagarbho niśraya ādhāraḥ pratiṣṭhāsaṃbaddhānāmavinirbhāgānāmamuktajñānānāmasaṃskṛtānāṃ dharmāṇām / asaṃbaddhānāmapi bhagavan vinirbhāgadharmāṇāṃ muktajñānānāṃ saṃskṛtānāṃ dharmāṇāṃ niśraya ādhāraḥ pratiṣṭhā tathāgatagarbha iti / tasmin sati gatiḥ sarveti / yadāha / sati bhagavaṃstathāgarbhe saṃsāra iti parikalpamasya vacanāyeti / nirvāṇādhigamo 'pi ceti / yadāha / tathāgatagarbhaśced bhagavanna syānna syādduḥkhe 'pi nirvinna nirvāṇecchā prārthanā praṇidhirveti vistaraḥ /

sa khalveṣa tathāgatagarbho dharmakāyāṃvipralambhastathatāsaṃbhinnalakṣaṇo niyatagotrasvabhāvaḥ sarvadā ca sarvatra ca niravaśeṣayogena sattvadhātāviti draṣṭavyaṃ dharmatāṃ pramāṇīkṛtya / yathoktam / eṣā kulaputra dharmāṇāṃ dharmatā / utpādādvā tathāgatānāmanutpādādvā sadaivaite sattvāstathāgatagarbhā iti / yaiva cāsau dharmatā saivātra yuktiryoga upāyaḥ paryāyaḥ / evameva tatsyāt / anyathā naiva tatsyāditi / sarvatra dharmataiva pratiśaraṇam / dharmataiva yuktiścittanidhyāpanāya cittasaṃjñāpanāya / sā na cintayitavyā na vikalpayitavyādhimoktavyeti /

(Rgv 74) śraddhayaivānugantavyaṃ paramārthe svayaṃbhuvām / na hyacakṣuḥ prabhādīptamīkṣate sūryamaṇḍalam // 153 //

samāsata ime catvāraḥ pudgalāstathāgatagarbhadarśanaṃ pratyacakṣuṣmanto vyavasthitāḥ / katame catvāraḥ / yaduta pṛthagjanaḥ śrāvakaḥ pratyekabuddho navayānasaṃprasthitaśca bodhisattvaḥ / yathoktam / agocaro 'yaṃ bhagavaṃstathāgatagarbhaḥ satkāyadṛṣṭipatitānāṃ viparyāsābhiratānāṃ śūnyatāvikṣiptacittānāmiti / tatra satkāyadṛṣṭipatitā ucyante bālapṛthagjanāḥ / tathā hi te 'tyantasāsravaskandhādīndharmānātmata ātmīyataścopagamyāhakāramamakārābhiniviṣṭāḥ satkāyanirodhamanāsravadhātumadhimoktumapi nālam / kutaḥ punaḥ sarvajñaviṣayaṃ tathāgatagarbhamavabhotsyanta iti / nedaṃ sthānaṃ vidyate / tatra viparyāsābhiratā ucyante śrāvakapratyekabuddhāḥ / tatkasmāt / te 'pi hi nitye tathāgatagarbhe satyuttaribhāvayitavye tannityasaṃjñābhāvanāviparyayeṇānityasaṃjñābhāvanābhiratāḥ / sukhe tathāgatagarbhe satyuttaribhāvayitavye tatsukhasaṃjñābhāvanāviparyayeṇa duḥkhasaṃjñābhāvanābhiratāḥ / ātmani tathāgatagarbhe satyuttaribhāvayitavye tadātmasaṃjñābhāvanāviparyayeṇānātmasaṃjñābhāvanābhiratāḥ / śubhe tathāgatagarbheḥ satyuttaribhāvayitavye tacchubhasaṃjñābhāvanāviparyayeṇāśubhasaṃjñābhāvanā bhiratāḥ / evamanena paryāyeṇa sarvaśrāvakapratyekabuddhānāmapi dharmakāyaprāptividhuramārgābhiratatvādagocaraḥ sa paramanityasukhātmaśubhalakṣaṇo dhāturityuktam / yathā ca sa vipayāsābhiratānāmanityaduḥkhānātmāśubhasaṃjñānāmagocarastathā vistareṇa mahāparinirvāṇasūtre bhagavatā vāpītoyamaṇidṛṣṭāntena prasādhitaḥ /

tadyathāpi nāma bhikṣavo grīṣmakāle vartamāne salilabandhanaṃ baddhvā svaiḥ svairmaṇḍanakoparbhogairjanāḥ salile krīḍeyuḥ / atha tatraiko jātyaṃ vaiḍūryamaṇimantarudake (Rgv 75) sthāpayet / tatastasya vaiḍūryasyārthe sarve te maṇḍanakāni tyaktvā nimajjeyuḥ / atha yattatrāsti śarkaraṃ kaṭhalyaṃ vā tatte maṇiriti manyamānā gṛhītvā mayā labdho maṇirityutsṛjyotsṛjya vāpītire sthitvā nāyaṃ maṇiriti saṃjñāṃ pravarteyuḥ / tacca vāpyudakaṃ maṇiprabhāvena tatprabheva bhrājeta / evaṃ teṣāṃ tadudakaṃ bhrājamānaṃ dṛṣṭvāho maṇiriti guṇasaṃjñā pravarteta / atha tatraika upāyakuśalo medhāvī maṇiṃ tattvataḥ pratilabheta / evameva bhikṣavo yuṣmābhiḥ sarvamanityaṃ sarva duḥkhaṃ sarvamanātmakaṃ sarvamaśubha miti sarvagrahaṇena bhāvitabhāvitaṃ bahulīkṛtabahulīkṛtaṃ dharmatattvama jānadbhistatsarva ghaṭitaṃ nirarthakam / tasmād bhikṣavo vāpīśarkarakaṭhalyavyavasthitā iva mā bhūtā upāyakuśalā yūyaṃ bhavata / yadyad bhikṣavo yuṣmābhiḥ sarvamanityaṃ sarva duḥkhaṃ sarvamanātmakaṃ sarvamaśubhamiti sarvagrahaṇena bhāvitabhāvitaṃ bahulīkṛtabahulīkṛtaṃ tatra tatraiva nityasukhaśabhātmakāni santīti vistareṇa paramadharmatattvavyavasthānamārabhya viparyāsabhūtanirdeśo yathāsūtramanugantavyaḥ /

tatra śūnyatāvikṣiptacittā ucyante navayāna saṃprasthitā bodhisattvastathāgatagarbhaśūnyatārthanayavipranaṣṭāḥ / ye bhāvavināśāya śūnyatāvimokṣamukhamicchanti sata eva dharmasyottarakālamucchedo vināśaḥ parinirvāṇamiti / ye vā punaḥ śūnyatopalambhena śūnyatāṃ pratisaranti śūnyatā nāma rūpādivyatirekeṇa kaścidbhā vo 'sti yamadhigamiṣyāmo bhāvayiṣyāma iti / tatra katamaḥ sa tathāgatagarbhaśūnyatārthanaya ucyate /

(Rgv 76) nāpaneyamataḥ kiṃcidupaneyaṃ na kiṃcana / draṣṭavyaṃ bhūtato bhūtaṃ bhūtadarśī vimucyate // 154 //

śūnya āgantukairdhātuḥ savinirbhāgalakṣaṇaiḥ /
aśūnyo 'nuttarairdharmairavinirbhāgalakṣaṇaiḥ // 155 //

kimanena paridīpitam / yato na kiṃcidapaneyamastyataḥ prakṛtipariśuddhāt tathāgatadhātoḥ saṃkleśanimittamāgantukamalaśūnyatāprakṛtitvādasya / nāpyatrakiṃcidupaneyamasti vyavadānanimittamavinirbhāgaśuddhadharmaprakṛtitvāt / tata ucyate / śūnyastathāgatagarbho vinirbhāgairmuktajñaiḥ sarvakleśakośaiḥ / aśūnyo gaṅgānadīvālikāvyativṛttairavinirbhāgairamuktajñairacintyairbuddhadharmairiti / evaṃ yadyatra nāsti tattena śūnyamiti samanupaśyati / yatpunaratrāvaśiṣṭaṃ bhavati tatsadihāstīti yathābhūtaṃ prajānāti / samāropāpavādāntaparivarjanādaparyantaṃ śūnyatālakṣaṇamanena ślokadvayena paridīpitam / tatra yeṣāmitaḥ śūnyatārthanayādvahiścittaṃ vikṣipyate visarati na samādhīyate naikāgrībhavati tena te śūnyatāvikṣiptacittā ucyante / na hi paramārthaśūnyatājñānamukhamantareṇa śakyate 'vikalpo dhāturadhigantuṃ sākṣātkartum / idaṃ ca saṃdhāyoktam / tathāgatagarbhajñānameva tathāgatānāṃ śūnyatājñānam / tathāgatagarbhaśca sarvaśrāvakapratyekabuddhairadṛṣṭapūrvo 'nadhigatapūrva iti vistaraḥ / sa khalveṣa tathāgatagarbho yathā dharmadhātugarbhastathā satkāyadṛṣṭipatitānāmagocara ityuktaṃ dṛṣṭipratipakṣatvāddharmadhātoḥ / yathā dharmakāyo lokottaradharma garbhastathā viparyāsābhiratānāmagocara ityuktamanityādilokadharmapratipakṣeṇa lokottaradharmaparidīpanāt / yathā prakṛtipariśuddhadharmagarbhastathā śūnyatāvikṣiptānāmagocara ityuktamāgantukamalaśūnyatāprakṛtitvādviśuddhiguṇadharmāṇāmavinirbhāgalokottaradharmakāyaprabhāvitānāmiti / (Rgv 77) tatra yadekanayadharmadhātvasaṃbhedajñānamukhamāgamya lokottaradharmakāyaprakṛtipariśuddhivyavalokanamidamatra yathābhūtajñānadarśanamabhipretaṃ yena daśabhūmisthitā bodhisattvāstathāgatagarbhamīṣatpaśyantītyuktam / evaṃ hyāha /

chidrābhre nabhasīva bhāskara iha tvaṃ śuddhabuddhīkṣaṇair
āryerapyavalokyase na sakalaḥ prādeśikībuddhibhiḥ /
jñeyānantanabhastalapravisṛtaṃ te dharmakāyaṃ tu te
sākalyena vilokayanti bhagavan yeṣāmanantā matiriti //

yadyevamasaṅganiṣṭhābhūmipratiṣṭhitānāmapi paramāryāṇāmasarvaviṣaya eṣa durdṛśo dhātuḥ / tatkimanena bālapṛthagjanamārabhya deśiteneti / deśanāprayojanasaṃgrahe ślokau / ekena praśno dvitīyena vyākaraṇam /

śūnyaṃ sarvaṃ sarvathā tatra tatra jñeyaṃ meghasvapnamāyākṛtābham /
ityuktvaivaṃ buddhadhātuḥ punaḥ kiṃ sattve sattve 'stīti buddhairihoktam // 156 //

līnaṃ cittaṃ hīnasattveṣvavajñābhūtagrāho bhūtadharmāpavādaḥ /
ātmasnehaścādhikaḥ pañca doṣā yeṣāṃ teṣāṃ tatprahāṇārthamuktam // 157 //

asya khalu ślokadvayasyārthaḥ samāsena daśabhiḥ ślokairveditavyaḥ / (Rgv 78) viviktaṃ saṃskṛtaṃ sarvaprakāraṃ bhūtakoṭiṣu / kleśakarmavipākārthaṃ meghādivadudāhṛtam // 158 //

kleśā meghopamāḥ kṛtyakriyā svapnopabhogavat /
māyānirmitavat skandhā vipākāḥ kleśakarmaṇām // 159 //

pūrvamevaṃ vyavasthāpya tantre punarihottare /
pañcadoṣaprahāṇāya dhātvastitvaṃ prakāśitam // 160 //

tathā hyaśravaṇādasya bodhau cittaṃ na jāyate /
keṣāṃcinnīcacittānāmātmāvajñānadoṣataḥ // 161 //

bodhicittodaye 'pyasya śreyānasmīti manyataḥ bodhyanutpannacitteṣu hīnasaṃjñā pravartate // 162 //

tasyaivaṃmatinaḥ samyagjñānaṃ notpadyate tataḥ /
abhūtaṃ parigṛhṇāti bhūtamarthaṃ na vindate // 163 //

abhūtaṃ sattvadoṣāste kṛtrimāgantukatvataḥ /
bhūtaṃ taddoṣanairātmyaṃ śuddhiprakṛtayo guṇāḥ // 164 //

gṛhṇan doṣānasadbhūtān bhūtānapavadanu guṇān /
maitrīṃ na labhate dhīmān sattvātmasamadarśikām // 165 //

tacchravājjāyate tvasya protsāhaḥ śāstṛgauravam /
prajñā jñānaṃ mahāmaitrī pañcadharmodayāttataḥ // 166 //

niravajñaḥ samaprekṣī nirdoṣo guṇavānasau /
ātmasattvasamasnehaḥ kṣipramāpnoti buddhatām // 167 //

iti ratnagotravibhāge mahāyānottaratantraśāstre tathāgatagarbhādhikāraḥ prathama paricchedaḥ ślokārthasaṃgrahavyākhyānataḥ samāptaḥ // 1 //

Rgv 79

2. dvitīya pariccheda

uktā samalā tathatā / nirmalā tathatedānīṃ vaktavyā / tatra katamā nirmalā tathatā yāsau buddhānāṃ bhagavatāmanāsravadhātau sarvākāramalavigamādāśrayaparivṛttirvyavasthāpyate / sā punaraṣṭau padārthānadhikṛtya samāsato veditavyā / aṣṭau padārthāḥ katame /

śuddhiḥ prāptirvisaṃyogaḥ svaparārthastadāśrayaḥ /
gambhīryaudāryamāhātmyaṃ yāvatkālaṃ yathā ca tat // 1 //

ityete 'ṣṭau padārthā yathāsaṃkhyamanena ślokena paridīpitāḥ / tadyathā svabhāvārtho hetvarthaḥ phalārthaḥ karmārtho yogārtho vṛttyartho nityārtho 'cintyārthaḥ / tatra yo 'sau dhāturavinirmuktakleśakośastathāgatagarbha ityukto bhagavatā / tadviśuddhirāśrayaparivṛtteḥ svabhāvo veditavyaḥ / yata āha / yo bhagavan sarvakleśakośakoṭigūḍhe tathāgatagarbhe niṣkāṅkṣaḥ sarvakleśakośavinirmuktestathāgatadharmakāye 'pi sa niṣkāṅkṣa iti / dvividhaṃ jñānaṃ lokottaramavikalpaṃ tatpṛṣṭhalabdhaṃ ca / laukikalokottarajñānamāśrayaparivṛttihetuḥ prāptiśabdena paridīpitaḥ / prāpyate 'neneti prāptiḥ / tatphalaṃ dvividham / dvividho visaṃyogaḥ kleśāvaraṇavisaṃyogo jñeyāvaraṇavisaṃyogaśca / yathākramaṃ svaparārthasaṃpādanaṃ karma / tadadhiṣṭhānasamanvāgamo yogaḥ / tribhirgāmbhīryaudāryamāhātmyaprabhavitairbuddhakāyairnityamā bhavagateracintyena prakāreṇa vartanaṃ vṛttiriti / uddānam /

svabhāvahetuphalataḥ karmayogapravṛttitaḥ /
tannityācintyataścaiva buddhabhūmiṣvavasthitiḥ // 2 //

(Rgv 80) tatra svabhāvārthe hetvarthe cārabhya buddhatve tatprāptyupāye ca ślokaḥ /

buddhatvaṃ prakṛtiprabhāsvaramiti proktaṃ yadāgantuka- kleśajñeyaghanābhrajālapaṭalacchannaṃ ravivyomavat /
sarvairbuddhaguṇairupetamamalairnityaṃ dhruvaṃ śāśvataṃ
dharmāṇāṃ tadakalpanapravicayajñānāśrayādāpyate // 3 //

asya ślokasyārthaḥ samāsena caturbhiḥ ślokairveditavyaḥ /
buddhatvamavinirbhāgaśukladharmaprabhāvitam /
ādityākāśavajjñānaprahāṇadvayalakṣaṇam // 4 //

gaṅgātīrarajo 'tītairbuddhadharmaiḥ prabhāsvaraiḥ /
sarvairakṛtakairyuktamavinirbhāgavṛtibhiḥ // 5 //

svabhāvāpariniṣpattivyāpitvāgantukatvataḥ /
kleśajñeyāvṛtistasmānmeghavat samudāhṛtā // 6 //

dvayāvaraṇaviśleṣaheturjñānadvayaṃ punaḥ /
nirvikalpa ca tatpṛṣṭhalabdhaṃ tajjñānamiṣyate // 7 //

yaduktamāśrayaparivṛtteḥ svabhāvo viśuddhiriti tatra viśuddhiḥ samāsato dvividhā / prakṛtiviśuddhirvaimalyaviśuddhiśca / tatra prakṛtiviśuddhiryā vimuktirna ca visaṃyogaḥ prabhāsvarāyāścittaprakṛterāgantukamalāvisaṃyogāt / vaimalyaviśuddhirvimuktirvisaṃyogaśca vāryādīnāmiva rajojalādibhyaḥ prabhāsvarāyāścittaprakṛteranavaśeṣamāgantukamalebhyo visaṃyogāt / tatra vaimalyaviśuddhau phalārthamārabhya dvau ślokau /

(Rgv 81) hrada iva vimalāmbuḥ phullapadmakramāḍhyaḥ

sakala eva śaśāṅko rāhuvaktrādvimuktaḥ /
raviriva jaladādikleśanirmuktaraśmir
vimalaguṇayutatvādbhāti muktaṃ tadeva // 8 //

munivṛṣamadhusārahemaratnapravaranidhānamahāphaladrumābham /
sugatavimalaratnavigrahāgrakṣitipatikāñcanabimbavajjinatvam // 9 //

asya khalu ślokadvayasyārthaḥ samāsato 'ṣṭābhiḥ ślokairveditavyaḥ /

rāgādyāgantukakleśaśuddhirambuhradādivat /
jñānasya nirvikalpasya phalamuktaṃ samāsataḥ // 10 //

sarvākāravaropetabuddhabhāvanidarśanam /
phalaṃ tatpṛṣṭhalabdhasya jñānasya paridīpitam // 11 //

svacchāmbuhradavadrāgarajaḥkāluṣyahānitaḥ /
vineyāmburuhadhyānavāryabhiṣyandanācca tat // 12 //

dveṣarāhupramuktatvā nmahāmaitrīkṛpāṃśubhiḥ /
jagatspharaṇataḥ pūrṇavimalendūpamaṃ ca tat // 13 //

mohābhrajālanirmokṣājjagati jñānaraśmibhiḥ /
tamovidhamanāttacca buddhatvamamalārkavat // 14 //

atulyatulyadharmatvāt saddharmarasadānataḥ /
phalguvyapagamāttacca sugatakṣaudrasāravat // 15 //

(Rgv 82) pavitratvādguṇadravyadāridrayavinivartanāt / vimuktiphaladānācca suvarṇanidhivṛkṣavat // 16 //

dharmaratnātmabhāvatvād dvipadāgrādhipatyataḥ /
rūparatnākṛtitvācca tadratnanṛpa bimbavat // 17 //

yattu dvividhaṃ lokottaramavikalpaṃ tatpṛṣṭhalabdhaṃ ca jñānamāśrayaparivṛtterheturvisaṃyogaphalasaṃjñitāyāḥ / tatkarma svaparārthasaṃpādanamityuktam / tatra katamā svaparārthasaṃpat / yā savāsanakleśajñeyāvaraṇavimokṣādanāvaraṇadharmakāyaprāptiriyamucyate svārthasaṃpattiḥ / yā tadūrdhvamā lokādanābhogataḥ kāyadvayena saṃdarśanadeśanāvibhutvadvayapravṛttiriyamucyate parārthasaṃpattiriti / tasyāṃ svaparārthasaṃpattau karmārthamārabhya trayaḥ ślokāḥ /

anāsravaṃ vyāpyavināśadharmi ca dhruvaṃ śivaṃ śāśvatamacyutaṃ padam /
tathāgatatvaṃ gaganopamaṃ satām ṣaḍindiyārthānubhaveṣu kāraṇam // 18 //

vibhūtirūpārthavidarśane sadā nimittabhūtaṃ sukathāśuciśrave /
tathāgatānāṃ śuciśīlajighraṇe mahāryasaddharmarasāgravindane // 19 //

(Rgv 83) samādhisaṃsparśasukhānubhūtiṣu svabhāvagāmbhīryanayāvabodhane / susūkṣmacintāparamārthagavharaṃ tathāgatavyoma nimittavarjitam // 20 //

asya khalu ślokatrayasyārthaḥ samāsato 'ṣṭabhiḥ ślokairveditavyaḥ /

karma jñānadvayasyatadveditavyaṃ samāsataḥ /
pūraṇaṃ muktikāyasya dharmakāyasya śodhanam // 21 //

vimuktidharmakāyau ca veditavyau dvirekadhā /
anāsravatvādvyāpitvādasaṃskṛtapadatvataḥ // 22 //

anāsravatvaṃ kleśānāṃ savāsanani rodhataḥ /
asaṅgāpratighātatvājjñānasya vyāpitā matā // 23 //

asaṃskṛtatvamatyantamavināśasvabhāvataḥ /
avināśitvamuddeśastannirdeśo dhruvādibhiḥ // 24 //

nāśaścaturvidho jñeyo dhruvatvādiviparyayāt /
pūrtirvikṛtirucchittiracintyanamanacyutiḥ // 25 //

tadabhāvāddhruvaṃ jñeyaṃ śivaṃ śāśvatamacyutam /
padaṃ tadamalajñānaṃ śukladharmāspadatvataḥ // 26 //

yathānimittamākāśaṃ nimittaṃ rūpadarśane /
śabdagandharaspṛśyadharmāṇāṃ ca śravādiṣu // 27 //

(Rgv 84) indriyārtheṣu dhīrāṇāmanāsravaguṇodaye / hetuḥ kāyadvayaṃ tadvadanāvaraṇayogataḥ // 28 //

yaduktamākāśalakṣaṇo buddha iti tatpāramārthikamāveṇikaṃ tathāgatānāṃ buddhalakṣaṇamabhisaṃdhāyoktam / evaṃ hyāha / saṃceddvātriṃśanmahāpuruṣalakṣaṇaistathāgato draṣṭavyo 'bhaviṣyattadrājāpi cakravartī tathāgato 'bhaviṣyaditi / tatra paramārthalakṣaṇe yogārthamārabhya ślokaḥ /

acintyaṃ nityaṃ ca dhruvamatha śivaṃ śāśvatamatha
praśāntaṃ ca vyāpi vyapagatavikalpaṃ gaganavat /
asaktaṃ sarvatrāparatighaparuṣasparśavigataṃ
na dṛśyaṃ na grāhyaṃ śubhamapi ca buddhatvamamalam // 29 //

atha khalvasya ślokasyārthaḥ samāsato 'ṣṭābhiḥ ślokairveditavyaḥ /

vimuktidharmakāyābhyāṃ svaparārtho nidarśitaḥ /
svaparārthāśraye tasmin yogo 'cintyādibhirguṇaiḥ // 30 //

acintyamanugantavyaṃ trijñānāviṣayatvataḥ /
sarvajñajñānaviṣayaṃ buddhatvaṃ jñānadehibhiḥ // 31 //

śrutasyāviṣayaḥ saukṣmyāccintāyāḥ paramārthataḥ /
laukyādibhāvanāyāśca dharmatāgavharatvataḥ // 32 //

dṛṣṭapūrvaṃ na tadyasmādvālairjātyandhakāyavat /
āryaiśca sūtikāmadhyasthita bālārkabimbavat // 33 //

utpādavigamānnityaṃ nirodhavigamāddhruvam /
śivametaddvayābhāvācchāśvataṃ dharmatāsthiteḥ // 34 //

(Rgv 85) śāntaṃ nirodhasatyatvādvyāpi sarvāvabodhataḥ / akalpamapratiṣṭhānādasaktaṃ kleśahānitaḥ // 35 //

sarvatrāpratighaṃ sarvajñeyāvaraṇaśuddhitaḥ /
paruṣasparśanirmuktaṃ mṛdukarmaṇyabhāvataḥ // 36 //

adṛśyaṃ tadarūpitvādagrāhyamanimittataḥ /
śubhaṃ prakṛtiśuddhatvādamalaṃ malahānitaḥ // 37 //

yatpunaretadākāśavadasaṃskṛtaguṇāvinirbhāgavṛttyāpi tathāgatatvāmā bhavagateracintyamahopāyakruṇājñānaparikarmaviśeṣeṇa jagaddhitasukhādhānanimittamamalai stribhiḥ svabhāvikasāṃbhogikanairmāṇikaiḥ kāyairanuparatamanucchinnamanābhogena pravartata iti draṣṭavyamāveṇīkadharmayutatvāditi / tatra vṛttyarthamārabhya buddhakāyavibhāge catvāraḥ ślokāḥ /

anādimadhyāntamabhinnamadvayaṃ tridhā vimuktaṃ vimalāvikalpakam /
samāhitā yoginastatprayatnāḥ paśyanti yaṃ dharmadhātusvabhāvam // 38 //

ameyagaṅgāsikatātivṛttairguṇairacintyairasamairupetaḥ / (Rgv 86) savāsanonmūlitasarvadoṣastathāgatānāmamalaḥ sa dhātuḥ // 39 //

vicitrasaddharmamayūkhavigrahairjagadvimokṣārthasamāhṛtodyamaḥ /
kriyāsu cintāmaṇirājaratnavadvicitrabhāvo na ca tatsvabhavavān // 40 //

lokeṣu yacchāntipathāvatāraprapācanāvyākaraṇe nidānam /
bimbaṃ tadapyatra sadāvaruddhamākāśadhātāviva rūpadhātuḥ // 41 //

eṣāṃ khalu caturṇāṃ ślokānāṃ piṇḍārtho viṃśatiślokairveditavyaḥ /

yattadbuddhatvamityuktaṃ sarvajñatvaṃ svayaṃbhuvām /
nirvṛtiḥ paramācintyaprāptiḥ pratyātmaveditā // 42 //

tatprabhedastribhiḥ kāyairvṛttiḥ svābhāvikādibhiḥ /
gāmbhīryaidāryamāhātmyaguṇadharmaprabhāvitaiḥ // 43 //

tatra svabhāvikaḥ kāyo buddhānāṃ pañcalakṣaṇaḥ /
pañcākāraguṇopeto veditavyaḥ samāsataḥ // 44 //

asaṃskṛtamasaṃbhinnamantadvayavivarjitam /
kleśajñeyasamāpattitrayāvaraṇaniḥsṛtam // 45 //

(Rgv 87) vaimalyādavikalpatvādyogināṃ gocaratvataḥ / prabhāsvaraṃ viśuddhaṃ ca dharmadhātoḥ svabhāvataḥ // 46 //

aprameyairasaṃkhyeyairacintyairasamairguṇaiḥ /
viśuddhipāramīprāptairyuktaṃ svābhāvikaṃ vapuḥ // 47 //

udāratvādagaṇyatvāt tarkasyāgocaratvataḥ /
kaivalyādvāsanocchitteraprameyādayaḥ kramāt // 48 //

vicitradharmasaṃbhogarūpadharmāvabhāsataḥ /
karuṇāśuddhiniṣyandasattvārthāsraṃsanatvataḥ // 49 //

nirvikalpaṃ nirābhogaṃ yathābhiprāyapūritaḥ /
cintāmaṇiprabhāvarddheḥ sāṃbhogasya vyavasthitiḥ // 50 //

deśane darśane kṛtyāsraṃsane 'nabhisaṃskṛtau /
atatsvabhāvākhyāne ca citratoktā ca pañcadhā // 51 //

raṅgapratyayavaicitryādatadbhāvo yathā maṇeḥ /
sattvapratyayavaicitryādatadbhāvastathā vibhoḥ // 52 //

mahākaruṇayā kṛtsnaṃ lokamālokya lokavit /
dharmakāyādaviralaṃ nirmāṇaiścitrarūpibhiḥ // 53 //

jātakānyupapattiṃ ca tuṣiteṣu cyutiṃ tataḥ /
garbhā[va]kramaṇaṃ janma śilpasthānāni kauśalam // 54 //

(Rgv 88) antaḥpuraratikrīḍāṃ naiṣkramyaṃ duḥkhacārikām / bodhimaṇḍopasaṃkrāntiṃ mārasainyapramardanam // 55 //

saṃbodhiṃ dharmacakraṃ ca nirvāṇādhigamakriyām /
kṣetreṣvapariśuddheṣu darśayatyā bhavasthite // 56 //

anityaduḥkhanairātmyaśāntiśabdairupāyavit /
udvejya tribhavāt sattvān pratārayati nirvṛttau // 57 //

śāntimārgāvatīrṇāśca prāpyanirvāṇasaṃjñinaḥ /
saddharmapuṇḍarīkādidharmatattvaprakāśanaiḥ // 58 //

pūrvagrahānnivartyaitān prajñopāyaparigrahāt /
paripācyottame yāne vyākarotyagrabodhaye // 59 //

saukṣmyāt prabhāvasaṃpatterbālasārthātivāhanāt /
gāmbhīryau dāryamāhatmyameṣu jñeyaṃ yathākramam // 60 //

prathamo dharmakāyo 'tra rūpakāyau tu paścimau /
vyomni rūpagatasyeva prathame 'ntyasya vartanam // 61 //

tasyaiva kāyatrayasya jagaddhitasukhādhānavṛttau nityārthamārabhya ślokaḥ /

hetvānantyāt sattvadhātvakṣayatvāt kāruṇyaddhirjñānasaṃpattiyogāt / (Rgv 89) dharmaiśvaryānmṛtyumārāvabhaṅgān naiḥsvā bhāvyācchāśvato lokanāthaḥ // 62 //

asya piṇḍārthaḥ ṣaḍbhiḥ ślokairveditavyaḥ /

kāyajīvitabhogānāṃ tyāgaiḥ saddharmasaṃgrahāt /
sarvasattvahitāyādipratijñottaraṇatvataḥ // 63 //

buddhatve suviśuddhāyāḥ karuṇāyāḥ pravṛttitaḥ /
ṛddhipādaprakāśācca tairavasthānaśaktitaḥ // 64 //

jñānena bhavanirvāṇadvayagrahavimuktitaḥ /
sadācintyasamādhānasukhasaṃpattiyogataḥ // 65 //

loke vicarato lokadharmairanupalepataḥ /
śamāmṛtapadaprāptau mṛtyumārāpracārataḥ // 66 //

asaṃskṛtasvabhāvasya munerādipraśāntitaḥ /
nityamaśaraṇānāṃ ca śaraṇābhyupapattitaḥ // 67 //

saptabhiḥ kāraṇairādyairnityatā rūpakāyataḥ /
paścimaiśca tribhiḥ śāsturnityatā dharmakāyataḥ // 68 //

sa cāyamāśrayaparivṛttiprabhāvitastathāgatānāṃ prāptinayo 'cintyanayenānugantavya iti / acintyārthamārabhya ślokaḥ /

avākyavattvāt paramārthasaṃgrahādatarkabhūmerupamanivṛttitaḥ / (Rgv 90) niruttaratvādbhavaśāntyanudgrahādacintya āryairapi buddhagocaraḥ // 69 //

asya piṇḍārthaścaturbhiḥ ślokairveditavyaḥ /

acintyo 'nabhilāpyatvādalāpyaḥ paramārthataḥ /
paramārtho 'pratavaryatvādatarkyo vyanumeyataḥ // 70 //

vyanumeyo 'nuttaratvādānuttaryamanudgrahāt /
anudgraho 'pratiṣṭhānādaguṇadoṣāvikalpanāt // 71 //

pañcabhiḥ kāraṇaiḥ saukṣmyādicintyo dharmakāyataḥ /
ṣaṣṭhenātattvabhāvitvādacintyo rūpakāyataḥ // 72 //

anuttarajñānamahākṛpādibhirguṇairacintyā guṇapāragā jināḥ /
ataḥ kramo 'ntyo 'yamapi svayaṃbhuvo 'bhiṣekalabdhā na maharṣayo viduriti // 73 //

iti ratnagotravibhāge mahāyānottaratantraśāstre bodhyadhikāro nāma dvitīyaḥ paricchedaḥ // 2 //

Rgv 91

3. tṛtīya pariccheda

uktā nirmalā tathatā / ye tadāśritā maṇiprabhāvarṇasaṃsthānavadabhinnaprakṛtayo 'śāntarnimalā guṇāsta idānīṃ vaktavyā iti / anantaraṃ buddhaguṇavibhāgamārabhya ślokaḥ /

svārthaḥ parārthaḥ paramārthakāyastadāśritā saṃvṛtikāyatā ca /
phalaṃ visaṃyogavipākabhāvādetaccatuḥ ṣaṣṭiguṇaprabhedam // 1 //

kimuktaṃ bhavati /

ātmasaṃpattyadhiṣṭhānaṃ śarīraṃ pāramārthikam /
parasaṃpattyadhiṣṭhānamṛṣeḥ sāṃketikaṃ vapuḥ // 2 //

visaṃyogaguṇaryuktaṃ vapurādyaṃ balādibhiḥ /
vaipākikairdvitīyaṃ tu mahāpuruṣalakṣaṇaiḥ // 3 //

ataḥ paraṃ ye ca balādayo yathā cānugantavyāstathatāmadhikṛtya granthaḥ /

balatvamajñānavṛteṣu vajravadviśāradatvaṃ pariṣatsu siṃhavat /
tathāgatāveṇikatāntarīkṣavan munerdvidhādarśanamambucandravat // 4 //

balānvita iti /

sthānāsthāne vipāke ca karmaṇāmindriyeṣu ca /
dhātuṣvapyadhimuktau ca mārge sarvatragāmini // 5 //

(Rgv 92) dhyānādikleśavaimalye nivāsānusmṛtāvapi / divye cakṣuṣi śāntau ca jñānaṃ daśavidhaṃ balam // 6 //

vajravaditi /

sthānāsthānavipākadhātuṣu jagannānādhumuktau naye
saṃkleśavyavadāna indriyagaṇe pūrve nivāsasmṛtau /
divye cakṣuṣi cāsravakṣayavidhāvajñānavarmācala-
prākāradrumabhedanaprakiraṇacchedādvalaṃ vajravat // 7 //

caturveśāradyaprāpta iti /

sarvadharmābhisaṃbodhe vivandhapratiṣedhane /
mārgākhyāne nirodhāptau vaiśāradyaṃ caturvidham // 8 //

jñeye vastuni sarvathātmaparayorjñānāt svayaṃjñāpanād
dheye vastuni hānikāraṇakṛteḥ sevye vidhau sevanāt /
prāptavye ca niruttare 'tivimale prāpteḥ paraprāpaṇād
āryāṇāṃ svaparārthasatyakathanādastambhitatvaṃ kvacit // 9 //

siṃhavaditi /

nityaṃ vanānteṣu yathā mṛgendro nirbhīranuttastagatirmṛgebhyaḥ / (Rgv 93) munīndrasiṃho 'pi tathā gaṇeṣu svastho nirāsthaḥ sthiravikramasthaḥ // 10 //

aṣṭadaśāveṇikabuddhadharmasamanvāgata iti /

skhalitaṃ ravitaṃ nāsti śāsturna muṣitā smṛtiḥ /
na cāsamāhitaṃ cittaṃ nāpi nānatvasaṃjñitā // 11 //

nopekṣāpratisaṃkhyāya hānirna cchandavīryataḥ /
smṛtiprajñāvimuktibhyo vimuktijñānadarśanāt // 12 //

jñānapūrvaṃgamaṃ karma tryadhvajñānamanāvṛtam /
ityete 'ṣṭādaśānye ca gurorāveṇikā guṇāḥ // 13 //

nāsti praskhalitaṃ ravo muṣitatā citte na saṃbhedataḥ
saṃjñā na svarasādhyupekṣaṇamṛṣerhānirna ca cchandataḥ /
vīryācca smṛtito viśuddhavimalaprajñāvimukteḥ sadā
mukti jñānanirdaśanācca nikhilajñeyārthasaṃdarśanāt // 14 //

sarvajñānupurojavānuparivartyartheṣu karmatrayaṃ triṣvadhvasvaparāhata suvipulajñānapravṛttirdhruvam / (Rgv 94) ityeṣā jinatā mahākaruṇayā yuktāvabuddhā jinair yadbodhājjagati pravṛttamabhayadaṃ saddharmacakraṃ mahat // 15 //

ākāśavaditi /

yā kṣityādiṣu dharmatā na nabhasaḥ sā dharmatā vidyate
ye cānāvaraṇādilakṣaṇaguṇā vyomno na te rūpiṣu /
kṣityambujvalanānilāmbarasamā lokeṣu sādhāraṇā
buddhāveṇikatā na cāśvapi punarlokeṣu sādhāraṇā // 16 //

dvātriṃśanmahāpuruṣalakṣaṇarūpadhārīti /

supratiṣṭhitacakrāṅkavyāyatotsaṅgapādatā /
dīrghāṅgulikatā jālapāṇipādāvanaddhatā // 17 //

tvaṅ mṛduśrītaruṇatā saptotsadaśarīratā /
eṇeyajaṅghatā nāgakośavadvastiguhyata // 18 //

siṃhapūrvārdhakāyatvaṃ nirantaracitāṃśatā /
saṃvṛttaskandhatā vṛttaślakṣṇānunnāmabāhutā // 19 //

(Rgv 95) pralambabāhutā śuddhaprabhāmaṇḍalagātratā / kambugrīvatvamamalaṃ mṛgendrahanutā samā // 20 //

catvāriṃśaddaśanatā svacchāviraladantatā /
viśuddhasamadantatvaṃ śuklapravaradaṃṣṭratā // 21 //

prabhūtajivhatānantācintyarasarasāgratā /
kalaviṅkarutaṃ brahmasvaratā ca svayaṃbhuvaḥ // 22 //

nīlotpalaśrīvṛṣapakṣmanetrasitāmalorṇoditacāruvaktraḥ /
uṣṇīṣaśīrṣavyavadātasūkṣmasuvarṇavarṇacchaviragrasattvaḥ // 23 //

ekaikaviśliṣṭamṛdūrdhvadehapradakṣiṇāvartasusūkṣmaromā /
mahendranīlāmalaratnakeśo nyagrodhapūrṇadrumamaṇḍalābhaḥ // 24 //

nārāyaṇasthāmadṛḍhātmabhāvaḥ samantabhadro 'pratimo maharṣiḥ /
dvātriṃśadetānyamitadyutīni narendracinhāni vadanti śāstuḥ // 25 //

dakacandravaditi /

vyabhre yathā nabhasi candramaso vibhūtiṃ paśyanti nīlaśaradambumahāhrade ca / (Rgv 96) saṃbuddhamaṇḍalataleṣu vibhorvibhūtiṃ tadvijjinātmajagaṇā vyavalokayanti // 26 //

itīmāni daśa tathāgatabalāni catvāri vaiśāradyānyaṣṭādaśāveṇikā buddhadharmā dvātriṃśacca mahāpuruṣalakṣaṇānyakenābhisaṃkṣipya catuḥṣaṣṭirbhavanti /

guṇāścaite catuḥṣaṣṭiḥ sanidānāḥ pṛthak pṛthak /
veditavyā yathāsaṃkhyaṃ ratnasūtrānusārataḥ // 27 //

eṣāṃ khalu yathoddiṣṭānāmeva catuḥṣaṣṭestathāgataguṇānāmapi yathānupūrvyā vistaravibhāge nirdeśo ratnadārikāsūtrānusāreṇa veditavyaḥ / yatpunareṣu sthāneṣu caturvidhameva yathākramaṃ vajrasiṃhāmvaradakacandrodāharaṇamudāhṛtamasyāpi piṇḍārtho dvādaśabhiḥ ślokairveditavyaḥ /

nirvedhikatvanirdainyaniṣkaivalyanirīhataḥ /
vajrasiṃhāmbarasvacchadakacandranidarśanam // 28 //

balādiṣu balaiḥ ṣaḍbhistribhirekena ca kramāt /
sarvajñeyasamāpattisavāsanamaloddhṛteḥ // 29 //

bhedādvikaraṇācchedādvarmaprākāravṛkṣavat /
gurusāradṛḍhābhedyaṃ vajraprakhyamṛṣerbalam // 30 //

guru kasmādyataḥ sāraṃ sāraṃ kasmādyato dṛḍham /
dṛḍhaṃ kasmādyato 'bhedyamabhedyatvācca vajravat // 31 //

nirbhayatvānnirāsthatvātsthairyādvikramasaṃpadaḥ /
parṣadgaṇeṣvaśāradyaṃ munisiṃhasya siṃhavat // 32 //

(Rgv 97) sarvābhijñatayā svastho viharatyakutobhayaḥ / nirāsthaḥ śuddhasattvebhyo 'pyātmano 'samadarśanāt // 33 //

sthiro nityasamādhānāt sarvadharmeṣu cetasaḥ /
vikrāntaḥ paramāvidyāvāsabhūmivyatikramāt // 34 //

laukikaśrāvakaikāntacāridhīmatsvayaṃbhuvām /
uttarottaradhīsaukṣmyāt pañcadhā tu nidarśanam // 35 //

sarvalokopajīvyatvādbhūmyambvagnyanilopamāḥ /
laukyalokottarātītalakṣaṇatvānnabhonibhāḥ // 36 //

guṇā dvātriṃśadityete dharmakāyaprabhāvitāḥ /
maṇiratnaprabhāvarṇasaṃsthānavadabhedataḥ // 37 //

dvātriṃśallakṣaṇāḥ kāye darśanāhlādakā guṇāḥ /
nirmāṇadharmasaṃbhogarūpakāyadvayāśritāḥ // 38 //

śuddherdurāntikasthānāṃ loke 'tha jinamaṇḍale /
dvidhā taddarśanaṃ śuddhaṃ vārivyomendubimbavat // 39 //

iti ratnagotravibhāge mahāyānottaratnatraśāstre guṇādhikāro nāma tritīyaḥ paricchedaḥ // 3 //

Rgv 98

4. caturthaḥ paricchedaḥ

uktā vimalā buddhaguṇāḥ / tatkarma jinakriyedānīṃ vaktavyā / sā punaranābhogataścāpraśrabdhitaśca samāsato dvābhyāmākarābhyā pravartata iti / anantaramanābhogāpraśrabdha buddhakāryamārabhya dvau ślokau /

vineyadhātau vinayābhyupāye vineyadhātorvinayakriyāyām /
taddeśakāle gamane ca nityaṃ vibhoranābhogata eva vṛttiḥ // 1 //

kṛtsnaṃ niṣpādya yānaṃ pravaraguṇagaṇajñānaratnasvagarbhaṃ
puṇyajñānārkaraśmipravisutavipulānantamadhyāmbarābham /
buddhatvaṃ sarvasattve vimalaguṇanidhiṃ nirviśiṣṭaṃ vilokya
kleśajñeyābhrajālaṃ vidhamati karuṇā vāyubhūtā jinānām // 2 //

etayoryathākramaṃ dvābhyāmaṣṭābhiśca ślokaiḥ piṇḍārtho veditavyaḥ /

yasya yena ca yāvacca yadā ca vinayakriyā /
tadvikalpodayābhāvādanābhogaḥ sadā muneḥ // 3 //

yasya dhātorvineyasya yenopāyena bhūriṇā /
yā vinītikriyā yatra yadā taddeśakālayoḥ // 4 //

niryāṇe tadupastambhe tatphale tatparigrahe /
tadāvṛttau taducchittipratyaye cāvikalpataḥ // 5 //

(Rgv 99) bhūmayo daśa niryāṇaṃ taddhetuḥ saṃbhṛtidvayam / tatphalaṃ paramā bodhirbodheḥ sattvaḥ parigrahaḥ // 6 //

tadāvṛtiraparyantakleśopakleśavāsanāḥ /
karuṇā tatsamudghātapratyayaḥ sārvakālikaḥ // 7 //

sthānāni veditavyāni ṣaḍetāni yathākramam /
mahodadhiravivyomanidhānāmbudavāyuvat // 8 //

jñānāmbuguṇaratnatvādagrayānaṃ samudravat /
sarvasattvopajīvyatvāt saṃbhāradvayamarkavat // 9 //

vipulānantamadhyatvādbodhirākāśadhatuvat /
samyaksaṃbuddhadharmatvāt sattvadhāturnidhānavat // 10 //

āgantuvyāptyaniṣpa ttestatsaṃkleśo 'bhrarāśivat /
tatkṣiṃptipratyupasthānāt karuṇodvṛttavāyuvat // 11 //

parādhikāraniryāṇāt sattvātmasamadarśanāt /
kṛtyāparisamāpteśca kriyāpraśrabdhirā bhavāt // 12 //

yadanutpādānirodhaprabhāvitaṃ buddhatvamityuktaṃ tatkathamihāsaṃskṛtādapravṛttilakṣaṇādbuddhatvādanābhogāpratipraśrabdhamā lokādavikalpaṃ buddhakārya pravartata iti / buddhamāhātmyadharmatāmārabhya vimatisaṃdehajātānāmacintyabuddhaviṣayādhimuktisaṃjananārtha tasya māhātmye ślokaḥ /

śakradundubhivan meghabrahmārkamaṇiratnavat /
pratiśrutirivākāśapṛthivīvat tathāgataḥ // 13 //

(Rgv 100) asya khalu sūtrasthānīyasya ślokasya yathākramaṃ pariśiṣṭena granthena vistaravibhāganirdeśo veditavyaḥ /

śakrapratibhāsatvāditi /

viśuddhavaiḍūryamayaṃ yathedaṃ syānmahītalam /
svacchatvāttatra dṛśyeta devendraḥ sāpsarogaṇaḥ // 14 //

prāsādo vaijayantaśca tadanye ca divaukasaḥ /
tadvimānāni citrāṇi tāśca divyā vibhūtayaḥ // 15 //

atha nārīnaragaṇā mahītalanivāsinaḥ /
pratibhāsaṃ tamālokya praṇidhiṃ kuryurīdṛśam // 16 //

adyaiva na cirādevaṃ bhavemastridaśeśvarāḥ /
kuśalaṃ ca samādāya varteraṃstadavāptaye // 17 //

pratibhāso 'yamityevamavijñāyāpi te bhuvaḥ /
cyutvā divyupapadyeraṃstena śuklena karmaṇā // 18 //

pratibhāsaḥ sa cātyantamavikalpo nirīhakaḥ /
evaṃ ca mahatārthena bhuvi syātpratyupasthitaḥ // 19 //

tathā śraddhādivimale śraddhādiguṇabhāvite /
sattvāḥ paśyanti saṃbuddhaṃ pratibhāsa svacetasi // 20 //

lakṣaṇavyañjanopetaṃ vicitreryāpathakriyam /
caṅkramyamāṇaṃ tiṣṭhantaṃ niṣaṇṇaṃ śayanasthitam // 21 //

(Rgv 101) bhāṣamāṇaṃ śivaṃ dharma tūṣṇīṃbhūtaṃ samāhitam / citrāṇi prātihāryāṇi darśayantaṃ mahādyutim // 22 //

taṃ ca dṛṣṭvābhiyujyante buddhatvāya spṛhānvitāḥ /
taddhetuṃ ca samādāya prāpnuvantīpsitaṃ padam // 23 //

pratibhāsaḥ sa cātyantamavikalpo nirīhakaḥ /
evaṃ ca mahatārthena lokeṣu pratyupasthitaḥ // 24 //

svacittapratibhāso 'yamiti naivaṃ pṛthagjanāḥ /
jānantyatha ca tatteṣāmavandhyaṃ bimbadarśanam // 25 //

taddhi darśanamāgamya kramādasminnaye sthitāḥ /
saddharmakāyaṃ madhyasthaṃ paśyanti jñānacakṣuṣā // 26 //

bhūryadvatsyāt samantavyapagataviṣamasthānāntaramalā
vaiḍūryaspaṣṭaśubhrā vimalamaṇiguṇā śrīmatsamatalā /
śuddhatvāttatra bimbaṃ surapatibhavanaṃ māhendramarutām
utpadyeta krameṇa kṣitiguṇavigamādastaṃ punariyāt // 27 //

tadbhāvāyopavāsavrataniyamatayā dānādyabhimukhāḥ
puṣpādīni kṣipeyuḥ praṇihitamanaso nārīnaragaṇāḥ /
vaiḍūryasvacchabhute manasi munipaticchāyādhigamane
citrāṇyutpādayanti pramuditamanasastadvajjinasutāḥ // 28 //

yathaiva vaiḍūryamahītale śucau surendrakāyapratibimbasaṃbhavaḥ /
tathā jagaccittamahītale śucau munīndrakāyapratibimbasaṃbhavaḥ // 29 //

(Rgv 102) bimbodayavyayamanāvilatāvilasvacittapravartanavaṃśājjagati pravṛttam / lokeṣu yadvadavabhāsamupaiti bimbaṃ tadvanna tatsaditi nāsaditi prapaśyet // 30 //

devadundubhivaditi /

yathaiva divi devānāṃ pūrvaśuklānubhāvataḥ /
yatnasthānamanorūpavikalparahitā satī // 31 //

anityaduḥkhānairātmyaśāntaśabdaiḥ pramādinaḥ /
codayatyamarān sarvānasakṛddevadundubhiḥ // 32 //

vyāpya buddhasvaraṇaivaṃ vibhurjagadaśeṣataḥ /
dharma diśati bhavyebhyo yatnādirahito 'pi san // 33 //

devānāṃ divi divyadundubhiravo yaidvat svakarmodbhavo
dharmodāharaṇaṃ munerapi tathā loke svakarmodbhavam /
yatnasthānaśarīracittarahitaḥ śabdaḥ sa śāntyāvaho
yadvat tadvadṛte catuṣṭayamayaṃ dharmaḥ sa śāntyāvahaḥ // 34 //

saṃgrāmakleśavṛttāvasurabalajayakrīḍāpraṇudanaṃ
dundubhyāḥ śabdahetuprabhavamabhayadaṃ yadvat surapure /
sattveṣu kleśaduḥkhapramathanaśamanaṃ mārgottamavidhau
dhyānārūpyādihetuprabhavamapi tathā loke nigaditam // 35 //

kasmādiha dharmadundubhirevādhikṛtā na tadanye divyāstūryaprakārāḥ / te 'pi hi divaukasāṃ pūrvakṛtakuśalakarmavaśādaghaṭṭitā eva divyaśravaṇamanoharaśabdamanuruvanti / (Rgv 103) taistathāgataghoṣasya catuḥprakāraguṇavaidharmyāt / tatpunaḥ katamat / tadyathā prādeśikatvamahitatvamasukhatvamanairyāṇikatvamiti / dharmadundubhyāḥ punaraprādeśikatvamaśeṣapramattadevagaṇasaṃcodanatayā ca tatkālānatikramaṇatayā ca paridīpitam / hitatvamasurādiparacakropadravabhayaparitrāṇatayā cāpramādasaṃniyojanatayā ca / sukhatvamasatkāmaratisukhavivecanatayā ca dharmārāmaratisukhopasaṃharaṇatayā ca / nairyāṇikatvamanityaduḥkhaśūnyānātmaśabdoccāraṇatayā ca sarvopadravopāyāsopaśāntikaraṇatayā ca paridīüpitam / ebhiḥ samāsataścaturbhirākārairdharmadundubhisādharmyeṇa buddhasvaramaṇḍalaṃ viśiṣyata iti / buddhasvaramaṇḍalaviśeṣaṇaślokaḥ /

sārvajanyo hitasukhaḥ prātihāryatrayānvitaḥ /
munerghoṣo yato divyatūryebhyo 'to viśiṣyate // 36 //

eṣāṃ khalu caturṇāmākārāṇāṃ yathāsaṃkhyameva caturbhiḥ ślokaḥ samāsanirdeśo veditavyaḥ /

śabdā mahānto divi dundubhīnāṃ kṣitisthiteṣu śravaṇaṃ na yānti /
saṃsārapātālagateṣu loke saṃbuddhatūryasya tu yāti śabdaḥ // 37 //

bahvyo 'marāṇāṃ divi tūryakoṭyo nadanti kāmajvalanābhivṛddhau /
ekastu ghoṣaḥ karuṇātmakānāṃ duḥkhāgnihetupraśampravṛttaḥ // 38 //

śubhā manojñā divi tūryanisvanā bhavanti cittoddhativṛddhihetavaḥ / (Rgv 104) tathāgatānāṃ tu rutaṃ mahātmanāṃ samādhicittārpaṇabhāvavācakam // 39 //

samāsato yatsukhakāraṇaṃ divi kṣitāvanantāsvapi lokadhātuṣu /
aśeṣalokaspharaṇāvabhāsanaṃ praghoṣamāgamya tadapyudāhṛtam // 40 //

kāyavikurvitena daśadigaśeṣalokadhātuspharaṇamṛddhiprātihāryamiti sūcitam / cetaḥparyāyajñānena tatparyāpannaṃ sarvasattvacittacaritagahanāvabhāsanamādeśanāprātihāryam / vāgghoṣodāharaṇena nairyāṇikīṃ pratipadamārabhya tadavavādānuśāsanamanuśāsti prātihāryam / ityevamavyāhatagaterākāśadhātuvadaparicchinnavartino 'pi buddhasvaramaṇḍalasya yanna sarvatra sarvaghoṣopalabdhiḥ prajāyate na tatra buddhasvaramaṇḍalasyāparādha iti / pratyāyanārthamatatprahitānāmātmāparādhe ślokaḥ /

yathā sūkṣmān śabdānanubhavati na śrotravikalo
na divyaśrotro 'pi śravaṇapathamāyānti nikhilam /
tathā dharmaḥ sūkṣmaḥ paramanipuṇajñānaviṣayaḥ
prayātyekeṣāṃ tu śravaṇapathamavilaṣṭamanasām // 41

meghavaditi /

prāvṛṭkāle yathā meghaḥ pṛthivyāmabhivarṣati /
vāriskandhaṃ nirābhogo nimittaṃ sasyasaṃpadaḥ // 42 //

(Rgv 105) karuṇāmbudatastadvat saddharmasalilaṃ jinaḥ / jagatkuśalasasyeṣu nirvikalpaṃ pravarṣati // 43 //

loke yathā kuśalakarmapathapravṛtte varṣanti vāyujanitaṃ salilaṃ payodāḥ /
tadvat kṛpānilajagatkuśalābhivṛddheḥ saddharmavarṣamabhivarṣati buddhameghaḥ // 44 //

bhaveṣu saṃvitkaruṇāvabhṛtkaḥ kṣarākṣarāsaṅganabhastalasthaḥ /
samādhidhāraṇyamalāmbugarbho munīndrameghaḥ śubhasasyahetuḥ // 45 //

bhājanavimātratāyām /

śītaṃ svādu prasannaṃ mṛdu laghu ca payastatpayodayādvimuktaṃ
kṣārādisthānayogādatibahurasatāmeti yadvat pṛthivyām /
āryāṣtāṅgāmbuvarṣaṃ suvipulakaruṇāmeghagarbhādvimuktaṃ
santānasthānabhedādbahuvidharasatāmeti tadvat prajāsu // 46 //

nirapekṣapravṛttau /

yānāgre 'bhiprasannānāṃ madhyānāṃ pratighātinām /
manuṣyacātakapretasadṛśāṃ rāśayastrayaḥ // 47 //

grīṣmānte 'mbudhareṣvasatsu manujā vyomnyapracārāḥ khagā varṣāsvapyativarṣaṇaprapatanātpretāḥ kṣiptau duḥkhitāḥ / (Rgv 106) aprādurbhavanodaye 'pi karuṇāmeghābhradharmāmbhaso dharmākāṅkṣiṇi dharmatāpratihate loke ca saivopamā // 48 //

sthūlairbindunipātanairaśanibhirvajrāgnisaṃpātanaiḥ
sūkṣmaprāṇakaśailadeśagamikānnāpekṣate toyadaḥ /
sūkṣmaudārikayuktyupāyavidhibhiḥ prajñākṛpāmbhodharas
tadvat kleśagatāndṛṣtyanuśayānnāpekṣate sarvathā // 49 //

duḥkhāgnipraśamane /

saṃsāro 'navarāgrajātimaraṇastatsaṃsṛtau pañcadhā
mārgaḥ pañcavidhe ca vartmani sukhaṃ noccārasaugandhyavat /
tadduḥkhaṃ dhruvamagniśastraśiśirakṣārādisaṃsparśajaṃ
tacchāntyai ca sṛjan kṛpājaladharaḥ saddharmavarṣaṃ mahat // 50 //

deveṣu cyutiduḥkhamityavagamāt paryeṣṭiduḥkhaṃ nṛṣu
prājñā nābhilaṣanti devamanujeṣvaiśvaryamapyuttamam /
prajñāyāśca tathāgatapravacanaśraddhānumānyādidaṃ
duḥkhaṃ heturayaṃ nirodha iti ca jñānena saṃprekṣaṇāt // 51 //

vyādhirjñeyo vyādhihetuḥ praheyaḥ svāsthyaṃ prāpyaṃ bheṣajaṃ sevyamevam /
duḥkhaṃ hetustannirodho 'tha mārgo jñeyaṃ heyaḥ sparśitavyo niṣevyaḥ // 52 //

(Rgv 107) mahābrahmavaditi /

sarvatra devabhavane brāhmyādavicalan padāt /
pratibhāsaṃ yathā brahmā darśayatyaprayatnataḥ // 53 //

tadvanmuniranābhogānnirmāṇaiḥ sarvadhātuṣu /
dharmakāyādavicalan bhavyānāmeti darśanam // 54

yadvad brahmā vimānānna calati satataṃ kāmadhātupraviṣṭaṃ
devāḥ paśyanti cainaṃ viṣayaratiharaṃ darśanaṃ tacca teṣām /
tadvat saddharmakāyānna calati sugataḥ sarvalokeṣu cainaṃ
bhavyāḥ paśyanti śaśvatsakalamalaharaṃ darśanaṃ tacca teṣām // 55 //

tasyaiva pūrvapraṇidhānayogān marudgaṇānāṃ ca śubhānubhāvāt /
brahmā yathā bhāsamupaityayatnān nirmāṇakāyena tathā svayaṃbhūḥ // 56 //

anābhāsagamane /

cyutiṃ garbhākrāntiṃ jananapitṛveśmapraviśanaṃ
ratikrīḍāraṇyapravicaraṇamārapramathanam /
mahābodhiprāptiṃ praśamapuramārgapraṇayanaṃ
nidarśyādhanyānāṃ nayanapathamabhyeti na muniḥ // 57 //

sūryavaditi /

sūrye yathā tapati padmagaṇaprabuddhirekatra kālasamaye kumudaprasuptiḥ / (Rgv 108) buddhiprasuptiguṇadoṣavidhāvakalpaḥ sūryo 'mbujeṣvatha ca tadvadihāryasūryaḥ // 58 //

dvividhaḥ sattvadhāturavineyo vineyaśca / tatra yo vineyastamadhikṛtya padmopamatā svacchajalabhājanopamatā ca /

nirvikalpo yathādityaḥ kamalāni svaraśmibhiḥ /
bodhatyekamuktābhiḥ pācayatyaparāṇyapi // 59 //

saddharmakiraṇairevaṃ tathāgatadivākaraḥ /
vineyajanapadmeṣu nirvikalpaḥ pravartate // 60 //

dharmarūpaśarīrābhyāṃ bodhimaṇḍāmbaroditaḥ /
jagatspharati sarvajñadinakṛjjñānaraśmibhiḥ // 61 //

yataḥ śucini sarvatra vineyasalilāśaye /
ameyasugatādityapratibimbodayaḥ sakṛt // 62 //

evamavikalpatve 'pi sati buddhānāṃ trividhe sattvarāśau darśanādeśanāpravṛttikramamadhikṛtya śailopamatā /

sadā sarvatra visṛte dharmadhātunabhastale / buddhasūrye vineyādritannipāto yathārhataḥ // 63 /// (Rgv 109)

udita iha samantāllokamābhāsya yadvat pratatadaśaśatāṃśuḥ saptasaptiḥ krameṇa /
pratapati varamadhyanyūnaśaileṣu tadvat pratipati jinasūryaḥ sattvarāśau krameṇa // 64 //

prabhāmaṇḍalaviśeṣaṇe /

sarvakṣetranabhastalaspharaṇatā bhānorna saṃvidyate
nāpyajñānatamo'ndhakāragahanajñeyārthasaṃdarśanam /
nānāvarṇavikīrṇaraśmivisarairekaikaromodbhavair
bhāsante karuṇātmakā jagati tu jñeyārthasaṃdarśakāḥ // 65 //

buddhānāṃ nagarapraveśasamaye cakṣurvihīnā janāḥ
paśyantyarthamanarthajālavigamaṃ vindanti taddarśanāt /
mohāndhāśca bhavārṇavāntaragatā dṛṣṭyandhakārāvṛtā
buddhārkaprabhayāvabhāsitadhiyaḥ paśyantyadṛṣṭaṃ padam // 66 //

cintāmaṇivaditi /

yugapadgocarasthānāṃ sarvābhiprāyapūraṇam /
kurute nirvikalpo 'pi pṛthak cintāmaṇiryathā // 67 //

buddhacintāmaṇiṃ tadvat sametya pṛthagāśayāḥ /
śṛṇvanti dharmatāṃ citrāṃ na kalpayati tāṃśca saḥ // 68 //

yathāvikalpaṃ maṇiratnamīpsitaṃ dhanaṃ parebhyo visṛjatyayatnataḥ / (Rgv 110) tathā muniryatnamṛte yathārhataḥ parārthamātiṣṭhati nityamā bhavāt // 69 //

durlabhaprāptabhāvāstathāgatā iti /

iha śubhamaṇiprāptiryadvajjagatyatidurlabhā
jalanidhigataṃ pātālasthaṃ yataḥ spṛhayanti tam /
na sulabhamiti jñeyaṃ tadvajjagatyatidurlabhage
manasi vividhakleśagraste tathāgatadarśanam // 70 //

pratiśrutkāśabdavaditi /

pratiśrutkārutaṃ yadvat paravijñaptisaṃbhavam /
nirvikalpamanābhogaṃ nādhyātmaṃ na bahiḥ sthitam // 71 //

tathāgatarutaṃ tadvat paravijñaptisaṃbhavam /
nirvikalpamanābhogaṃ nādhyātmaṃ na bahiḥ sthitam // 72 //

ākāśavaditi /
niṣkiṃcane nirābhāse nirālambe nirāśraye /
cakṣuṣpathavyatikrānte 'pyarūpiṇyanidarśane // 73 //

yathā nimnonnataṃ vyomni dṛśyate na ca tattathā /
buddheṣvapi tathā sarva dṛśyate na ca tattathā // 74 //

pṛthivīvaditi /

sarve mahīruhā yadvadavikalpāṃ vasuṃdharām /
niśritya vṛddhiṃ vairūḍhiṃ vaipulyamupayānti ca // 75 //

saṃbuddhapṛthivīmevamavikalpāmaśeṣataḥ /
jagatkuśalamūlāni vṛddhimāśritya yānti hi // 76 //

(Rgv 111) udāharaṇānāṃ piṇḍārthaḥ /

na prayatnamṛte keściddṛṣṭaḥ kurvan kriyāmataḥ /
vineyasaṃśayacchittyai navadhoktaṃ nidarśanam // 77 //

sūtrasya tasya nāmnaiva dipitaṃ tatprayojanam /
yatraite nava dṛṣṭāntā vistareṇa prakāśitāḥ // 78 //

etacchratamayodārajñānālokādyalaṃkṛtāḥ /
dhīmanto 'vatarantyāśu sakalaṃ buddhagocaram // 79 //

ityartha śakravaiḍūryapratibimbādyudāhṛtiḥ /
navadhodāhṛtā tasmintatpiṇḍārtho 'vadhāryate // 80 //

darśanādeśanā vyāptirvikṛtirjñānaniḥsṛtiḥ /
manovākkāyaguhyāni prāptiśca karuṇātmanām // 81 //

sarvābhogaparispandapraśāntā nirvikalpikāḥ /
dhiyo vimalavaiḍūryaśakrabimbodayādivat // 82 //

pratijñābhogaśāntatvaṃ heturdhīnirvikalpatā /
dṛṣṭāntaḥ śakrabimbādiḥ prakṛtārthasusiddhaye // 83 //

ayaṃ ca prakṛto 'trārtho navadhā darśanādikam /
janmāntardhimṛte śāsturanābhogāt pravartate // 84 //

(Rgv 112) etamevārthamadhikṛtyodāharaṇasaṃgrahe catvāraḥ ślokāḥ /

yaḥ śakravaddundubhivat payodavad brahmārkacintāmaṇirājaratnavat /
pratiśrutivyomamahīvadā bhavāt parārthakṛdyatnamṛte sa yogavit // 85 //

surendraratnapratibhāsadarśanaḥ sudaiśiko dundubhivad vibho rutam /
vibhurmahājñānakṛpābhramaṇḍalaḥ spharatyanantaṃ jagadā bhavāgrataḥ // 86 //

anāsravādbrahmavadacyutaḥ padādanekadhā darśanameti nirmitaiḥ /
sadārkavajjñānaviniḥsṛtadyutirviśuddhacintāmaṇiratnamānasaḥ // 87 //

pratirava iva ghoṣo 'nakṣarokto jinānāṃ
gaganamiva śarīraṃ vyāpyarūpi dhruvaṃ ca /
kṣitiriva nikhilānāṃ śukladharmauṣadhīnāṃ
jagata iha samantādāspa daṃ buddhabhūmiḥ // 88 //

kathaṃ punaranenodāharaṇanirdeśena satatamanutpannā aniruddhāśca buddhā bhagavanta utpadyamānā nirudhyamānāśca saṃdṛśyante sarvajagati caiṣāmanābhogena buddhakāryāpratipraśrabdhieriti paridīpitam /

śubhaṃ vaiḍūryavaccitte buddhadarśanahetukam /
tadviśuddhirasaṃhāryaśraddhendriyavirūḍhitā // 89 //

(Rgv 113) śubhodayavyayāddhuddhaṃpratibimbodayavyayaḥ / munirnodeti na vyeti śakravaddharmakāyataḥ // 90 //

ayatnāt kṛtyamityevaṃ darśanādi pravartate /
dharmakāyādanutpādānirodhādā bhavasthiteḥ // 91 //

ayameṣāṃ samāsārtha aupamyānāṃ kramaḥ punaḥ /
pūrvakasyottareṇokto vaidharmyaparihārataḥ // 92 //

buddhatvaṃ pratibimbābhaṃ tadvanna ca na ghoṣavat /
devadundubhivat tadvanna ca no sarvathārthakṛt // 93 //

mahāmeghopamaṃ tadvanna ca no sārthabījavat /
mahābrahmopamaṃ tadvanna ca nātyantapācakam // 94 //

sūryamaṇḍalavat tadvanna nātyanta tamo 'paham /
cintāmaṇinibhaṃ tadvanna ca no durlabhodayam // 95 //

pratiśrutkopamaṃ tadvanna ca pratyayasaṃbhavam /
ākāśasadṛśaṃ tadvanna ca śuklāspadaṃ ca tat // 96 //

pṛthivīmaṇḍalaprakhyaṃ tatpratiṣṭhāśrayatvataḥ /
laukyalokottarāśeṣajagatkuśalasaṃpadam // 97 //

(Rgv 114) buddhānāṃ bodhimāgamya lokottarapathodayāt / śuklakarmapathadhyānāpramāṇārūpyasaṃbhava iti // 98 //

iti ratnagotravibhāge mahāyānottaratantraśāstre tathāgatakṛtyakriyādhikāraścaturthaḥ paricchedaḥ ślokārthasaṃgrahavyākhyānataḥ samāptaḥ // 4 //

Rgv 115

5. paṃcamaḥ paricchedaḥ

ataḥ parameṣveva yathāparikīrtiteṣu sthāneṣvadhimuktānāmadhimuktyanuśaṃse ṣaṭ ślokāḥ

buddhadhāturbuddhabodhirbuddhadharmā buddhakṛtyam /
gocaro 'yaṃ nāyakānāṃ śuddhasattvairapyacintyaḥ // 1 //

iha jinaviṣaye 'dhimuktabuddhirguṇagaṇabhājanatāmupaiti dhīmān /
abhibhavati sa sarvasattvapuṇyaprasavamacintyaguṇābhilāṣayogāt // 2 //

yo dadyānmaṇisaṃskṛtāni kanakakṣetrāṇi bodhyarthiko
buddhakṣetrarajaḥsamānyaharaho dharmeśvarebhyaḥ sadā /
yaścānyaḥ śṛṇuyāditaḥ padamapi śrutvādhimucyedayaṃ
tasmāddānamayācchuṃbhādbahutaraṃ puṇyaṃ samāsādayet // 3 //

yaḥ śīlaṃ tanuvāṅmanobhiramalaṃ rakṣedanābhogavad
dhīmān bodhimanuttarāmabhilaṣan kalpānanekānapi /
yaścānyaḥ śṛṇuyāditaḥ padamapi śrutvādhimucyedayaṃ
tasmācchīlamayācchubhādbahutaraṃ puṇyaṃ samāsādayet // 4 //

dhyāyeddhyānamapīha yastribhuvanakleśāgninirvāpakaṃ
divyabrahma vihārapāramigataḥ saṃbodhyupāyācyutaḥ /
yaścānyaḥ śrṛṇuyāditaḥ padamapi śrutvādhimucyedayaṃ
tasmāddhyānamayācchubhādbahutaraṃ puṇyaṃ samāsādayet // 5 //

(Rgv 116) dānaṃ bhogānāvahatyevaḥ yasmācchīlaṃ svargaṃ bhāvanā kleśahānim / prajñā kleśajñeyasarvaprahāṇaṃ sātaḥ śreṣṭhā heturasyāḥ śravo 'yam // 6 //

eṣā ślokānāṃ piṇḍārtho navabhiḥ ślokairveditavyaḥ /

āśraye tatparāvṛttau tadguṇeṣvarthasādhane /
caturvidhe jinajñānaviṣaye 'smin yathodite // 7 //

dhimānastitvaśaktatvaguṇavattvā dhimuktitaḥ /
tathāgatapadaprāptibhavyatāmāśu gacchati // 8 //

astyasau viṣayo 'cintyaḥ śakyaḥ prāptuṃ sa mādṛśaiḥ /
prāpta evaṃguṇaścāsāviti śraddhādhimuktitaḥ // 9 //

chandavīryasmṛtidhyānaprajñādiguṇabhājanam /
bodhicittaṃ bhavatyasya satataṃ pratyapasthitam // 10 //

taccittapratyupasthānādavivartyo jinātmajaḥ /
puṇyapāramitāpūripariśuddhiṃ nigacchati // 11 //

puṇyaṃ pāramitāḥ pañca tredhā tadavikalpanāt /
tatpūriḥ pariśuddhistu tad vipakṣaprahāṇataḥ // 12 //

dānaṃ dānamayaṃ puṇyaṃ śīlaṃ śīlamayaṃ smṛtam /
dve bhāvanāmayaṃ kṣāntidhyāne vīryaṃ tu sarvagam // 13 //

(Rgv 117) trimaṇḍalavikalpo yastajjñeyāvaraṇaṃ matam / mātsaryādivipakṣo yastat kleśāvaraṇaṃ matam // 14 //

etatprahāṇahetuśca nānyaḥ prajñāmṛte tataḥ /
śreṣṭhā prajñā śrutaṃ cāsya mūlaṃ tasmācchrutaṃ param // 15 //

itīdamāptāgamayuktisaṃśrayādudāhṛtaṃ kevalamātmaśuddhaye /
dhiyādhimuktyā kuśalopasaṃpadā samanvitā ye tadanugrahāya ca // 16 //

pradīpavidyunmaṇicandrabhāskarān pratītya paśyanti yathā sacakṣuṣaḥ /
mahārthadharmapratibhāprabhākaraṃ muniṃ pratītyedamudāhṛtaṃ tathā // 17 //

yadarthavaddharmapadopasaṃhitaṃ tridhātusaṃkleśani barhaṇa vacaḥ /
bhavecca yacchāntyanuśaṃsadarśakaṃ taduktamārṣaṃ viparītamanyathā // 18 //

yatsyādavikṣiptamanobhiruktaṃ śāstāramekaṃ jinamuddiśadbhiḥ / (Rgv 118) mokṣāptisaṃbhārapathānukūlaṃ mūrdhnā tadapyārṣamiva pratīcchet // 19 //

yasmānneha jināt supaṇḍitatamo loke 'sti kaścitkvacit
sarvajñaḥ sakalaṃ sa veda vidhivattattvaṃ paraṃ nāparaḥ /
tasmādyatsvayameva nītamṛṣiṇā sūtraṃ vicālyaṃ na tat
saddharmapratibādhanaṃ hi tadapi syānnīti bhedānmuneḥ // 20 //

āryāṃścāpavadanti tannigaditaṃ dharmaṃ ca garhanti yat
sarvaḥ so 'bhiniveśadarśanakṛtaḥ kleśo vimūḍhātmanām /
tasmānnābhiniveśadṛṣṭimaline tasminniveśyā matiḥ
śuddhaṃ vastramupaiti raṅgavikṛtiṃ na snehapaṅkāṅkitam // 21 //

dhīmāndyādadhimuktiśuklavirahān mithyābhimānāśrayāt
saddharmavyasanāvṛtātmakatayā neyārthatattvagrahāt /
lobhagredhatayā ca darśanavaśāddharmadvipāṃ sevanād
ārāddharmabhṛtāṃ ca hīnarucayo dharmān kṣipantyarhatām // 22 //

nāgnernograviṣādaherna vadhakānnaivāśanibhyastathā
bhetavyaṃ viduṣāmatīva tu yathā gambhīradharmakṣateḥ /
kuryurjīvitaviprayogamanalavyālārivajrāgnayas
taddhetorna punarvrajedatibhayāmāvīcikānāṃ gatim // 23 //

(Rgv 119) yo 'bhīkṣṇaṃ pratisevya pāpasuhṛdaḥ syādvuddhaduṣṭāśayo

mātāpitrarihadvadhācaraṇakṛt saṃghāgrabhettā naraḥ /
syāttasyāpi tato vimuktiraciraṃ dharmārthanidhyānato
dharme yasya tu mānasaṃ pratihataṃ tasmai vimuktiḥ kutaḥ // 24 //

ratnāni vyavadānadhātumamalāṃ bodhiṃ guṇān karma ca
vyākṛtyārthapadāni sapta vidhivadyat puṇyamāptaṃ mayā /
teneyaṃ janatāmitāyuṣamṛṣiṃ paśyedanantadyutiṃ
dṛṣṭvā cāmaladharmacakṣurudayādbodhiṃ parāmāpnuyāt // 25 //

eṣāmapi daśānāṃ ślokānāṃ piṇḍārthastribhiḥ ślokairveditavyaḥ /

yataśca yannimittaṃ ca yathā ca yadudāhṛtam /
yanniṣyandaphalaṃ ślokaiścaturbhiḥ paridīpitam // 26 //

ātmasaṃrakṣaṇopāyo dvābhyāmekena ca kṣateḥ /
hetuḥ phalamatha dvābhyāṃ ślokābhyāṃ paridīpitam // 27 //

saṃsāramaṇḍalakṣāntirbodhiprāptiḥ samāsataḥ /
dvidhā dharmārthavādasya phalamantena darśitam // 28 //

iti ratnagotravibhāge mahāyānottaratantraśāstre 'nuśaṃsādhikāro nāma pañcamaḥ paricchedaḥ ślokārthasaṃgrahavyākhyānataḥ samāptaḥ // 5 //