Rasārṇava, 1-12

Header

This file is an html transformation of sa_rasArNava1-12.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Oliver Hellwig

Contribution: Oliver Hellwig

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from rasarnau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Rasarnava, Patalas 1-12
Based on the ed. by Praphulla Chandra Ray
Calcutta : Asiatic Society 1908-1910
(Bibliotheca Indica, 175)

Input by Oliver Hellwig

TEXT WITH PADA MARKERS

Revisions:


Text

Prathamaḥ paṭalaḥ

yasmin sarvaṃ yataḥ sarvaṃ yaḥ sarvaṃ sarvataśca yaḥ
yaśca sarvamayo nityaṃ tasmai sarvātmane namaḥ // Ras_1.1

kailāsaśikhare ramye nānāratnavibhūṣite
nānādrumalatākīrṇe guptasambandhavarjite // Ras_1.2

devadevaṃ sukhāsīnaṃ nīlakaṇṭhaṃ trilocanam
praṇamya śirasā devī pārvatī paripṛcchati // Ras_1.3

śrīdevyuvāca

devadeva mahādeva kāla kāmāṅgadāhaka
kulakaulamahākaulasiddhakaulādināśana // Ras_1.4

tvatprasādācchrutaṃ sarvam aśeṣamavadhāritam
yadi te 'ham anugrāhyā yadyahaṃ tava vallabhā // Ras_1.5

sūcitā sarvatantreṣu yā punarna prakāśitā
jīvanmuktiriyaṃ nātha kīdṛśī vaktumarhasi // Ras_1.6

śrībhairava uvāca

sādhu sādhu mahābhāge sādhu parvatanandini
sādhu pṛṣṭaṃ tvayā devi bhaktānāṃ hitakāmyayā // Ras_1.7

ajarāmaradehasya śivatādātmyavedanam
jīvanmuktirmahādevi devānāmapi durlabhā // Ras_1.8

piṇḍapāte ca yo mokṣaḥ sa ca mokṣo nirarthakaḥ
piṇḍe tu patite devi gardabho 'pi vimucyate // Ras_1.9

yadi muktirbhagakṣobhe kiṃ na muñcanti gardabhāḥ
ajāśca vṛṣabhāścaiva kiṃna muktā gaṇāmbike // Ras_1.10

tasmāt saṃrakṣayet piṇḍaṃ rasaiścaiva rasāyanaiḥ
śukramūtrapurīṣāṇāṃ yadi muktirniṣevaṇāt // Ras_1.11

kiṃna muktā mahādevi śvānaśūkarajātayaḥ
ṣaḍdarśane 'pi muktistu darśitā piṇḍapātane // Ras_1.12

karāmalakavat sāpi pratyakṣaṃ nopalabhyate
akathyamapi deveśi sadbhāvaṃ kathayāmi te // Ras_1.13

śūnyapāpo mantrayājī na piṇḍaṃ dhārayet kvacit
devānāmapi deveśi durlabhaṃ piṇḍadhāraṇam // Ras_1.14

kiṃ punarmānuṣāṇāṃ tu dharaṇītalavāsinām
dharme naṣṭe kuto dharmaḥ dharme naṣṭe kutaḥ kriyā // Ras_1.15

kriyānaṣṭe kuto yogaḥ yoge naṣṭe kuto gatiḥ
gatinaṣṭe kuto mokṣo mokṣe naṣṭe na kiṃcana // Ras_1.16

śrīdevyuvāca

jīvanmuktisvarūpaṃ tu devadeva śrutaṃ mayā
tatpratyupāyaṃ me brūhi yadyasti karuṇā mayi // Ras_1.17

śrībhairava uvāca

karmayogena deveśi prāpyate piṇḍadhāraṇam
rasaśca pavanaśceti karmayogo dvidhā mataḥ // Ras_1.18

mūrchito harati vyādhiṃ mṛto jīvayati svayam
baddhaḥ khecaratāṃ kuryāt raso vāyuśca bhairavi // Ras_1.19

jñānānmokṣaḥ sureśāni jñānaṃ pavanadhāraṇāt
tatra devi sthiraṃ piṇḍaṃ yatra sthairye rasaḥ prabhuḥ // Ras_1.20

acirājjāyate devi śarīram ajarāmaram
manasaśca yathā dhyānaṃ rasayogādavāpyate // Ras_1.21

satyaṃ sa labhate devi jñānaṃ vijñānapūrvakam
tasya mantrāśca sidhyanti yo 'śnāti mṛtasūtakam // Ras_1.22

yāvanna śaktipātastu na yāvat pāśakṛntanam
tāvattasya kuto buddhiḥ jāyate mṛtasūtake // Ras_1.23

madyamāṃsaratā nityaṃ bhagaliṅgeṣu ye ratāḥ
teṣāṃ vinaṣṭabuddhīnāṃ rasajñānaṃ sudurlabham // Ras_1.24

kulaśāsanahīnānāṃ saddarśanam akāṅkṣiṇām
na sidhyati raso devi pibanti mṛgatṛṣṇikām // Ras_1.25

gomāṃsaṃ bhakṣayedyastu pibedamaravāruṇīm
kulīnaṃ tamahaṃ manye rasajñamapare 'dhamāḥ // Ras_1.26

na garbhaḥ sampradāyārthe raso garbho vidhīyate
tenāyaṃ labhate siddhiṃ na siddhiḥ sūtakaṃ vinā // Ras_1.27

yāvanna harabījaṃ tu bhakṣayet pāradaṃ rasam
tāvattasya kuto muktiḥ kutaḥ piṇḍasya dhāraṇam // Ras_1.28

madyamāṃsaratāprajñā mohitāḥ śivamāyayā
jalpanti ca vayaṃ muktā yāsyāmaḥ śivamandiram // Ras_1.29

piṇḍadhāraṇayoge ca nispṛhā mandabuddhayaḥ
khaṇḍajñānena deveśi rañjitaṃ sacarācaram // Ras_1.30

svadehe khecaratvaṃ ca śivatvaṃ yena labhyate
tādṛśe tu rasajñāne nityābhyāsaṃ kuru priye // Ras_1.31

śrīdevyuvāca

avatāraṃ rasendrasya māhātmyaṃ tu sureśvara
śrotumicchāmi deveśa vaktumarhasi tattvataḥ // Ras_1.32

śrībhairava uvāca

sādhu pṛṣṭaṃ mahābhāge guhyādguhyataraṃ tvayā
anugrahakaraṃ dhyānaṃ lokānāmupakārakam // Ras_1.33

tvaṃ mātā sarvabhūtānāṃ pitā cāhaṃ sanātanaḥ
dvayośca yo raso devi mahāmaithunasambhavaḥ // Ras_1.34

svairataḥ sambhavāddevi pāradaḥ kīrtito mahaḥ
pārado gadito yaśca parārthaṃ sādhakottamaiḥ // Ras_1.35

sūto 'yaṃ matsamo devi mama pratyaṅgasambhavaḥ
mama deharaso yasmāt rasastenāyamucyate // Ras_1.36

darśanāt sparśanāt tasya bhakṣaṇāt smaraṇādapi
pūjanācca pradānācca dṛśyate ṣaḍvidhaṃ phalam // Ras_1.37

kedārādīni liṅgāni pṛthivyā yāni kāni ca
tāni dṛṣṭvā tu yatpuṇyaṃ tatpuṇyaṃ rasadarśanāt // Ras_1.38

candanāgurukarpūrakuṅkumāntargato rasaḥ
mūrchitaḥ śivapūjāyāṃ śivasāṃnidhyasiddhaye // Ras_1.39

bhakṣaṇāt parameśāni hanti pāpatrayaṃ rasaḥ
tathā tāpatrayaṃ hanti rogān doṣatrayodbhavān // Ras_1.40

durlabhaṃ brahmaniṣṇātaiḥ prāpyate paramaṃ padam
hṛdvyomakarṇikāntaḥstharasendrasya maheśvari // Ras_1.41

smaraṇānmucyate pāpaiḥ sadyo janmāntarārjitaiḥ // Ras_1.42

svayaṃbhūliṅgasāhasraiḥ yatphalaṃ samyagarcanāt
tatphalaṃ koṭiguṇitaṃ rasaliṅgārcanādbhavet // Ras_1.43

adhamaḥ khagavādastu vilavādastu madhyamaḥ
uttamo mantravādastu rasavādo mahottamaḥ // Ras_1.44

mantratantraparijñāne rasayogasya dūṣakāḥ
prayānti narakaṃ sarve chittvā sukṛtasaṃcayam // Ras_1.45

rasavidyā parā vidyā trailokye 'pi sudurlabhā
bhuktimuktikarī yasmāt tasmāddeyā guṇānvitaiḥ // Ras_1.46

astīti bhāṣate kaścit kaścinnāstīti bhāṣate
āstike tu bhavetsiddhiḥ tasya sidhyati bhūtale // Ras_1.47

nāstikenānubhāvena nāsti nāstīti yo vadet
tasya nāsti priye siddhir janmakoṭiśatairapi // Ras_1.48

brahmajñānena mukto 'sau pāpī yo rasanindakaḥ
nāhaṃ trātā bhave tasya janmakoṭiśatairapi // Ras_1.49

śvāno 'yaṃ jāyate devi yāvat janmasahasrakam
trikoṭijanmalakṣāṇi mārjāro jāyate rasāt
rāsabho lakṣajanmāni lakṣajanmāni vāyasaḥ // Ras_1.50

kṛmiko lakṣajanmāni kukkuṭo janmalakṣakam
gṛdhrako lakṣajanmāni yaḥ pāpī rasanindakaḥ // Ras_1.51

ālāpaṃ gātrasaṃsparśaṃ yaḥ kuryād rasanindakaiḥ
yāvajjanmasahasraṃ tu sa bhavedduḥkhapīḍitaḥ // Ras_1.52

rasavīryavipāke ca sūtakastvamṛtopamaḥ
tena janmajarāvyādhīn harate sūtakaḥ priye // Ras_1.53

gurumārādhayet pūrvaṃ viśuddhenāntarātmanā
sampradāyaṃ prayacchanti gurau tuṣṭe marīcayaḥ // Ras_1.54

gurusevāṃ vinā karma yaḥ kuryān mūḍhacetanaḥ
sa yāti niṣphalaṃ karma svapnalabdhaṃ dhanaṃ yathā // Ras_1.55

yaḥ karma kurute dṛṣṭaṃ tasya lābhaḥ pade pade
kārayed rasavādaṃ tu tuṣṭena guruṇā priye // Ras_1.56

siddhyupāyopadeśo 'yam ubhayorbhogamokṣadaḥ
rasārṇavaṃ mahātantram idaṃ paramadurlabham // Ras_1.57

gopyaṃ guruprasādena labdhaṃ syāt phalasiddhaye
labdhvātra rasakarmāṇi nāhaṃkāraṃ samācaret // Ras_1.58

anujñātaśca guruṇā labdhvā cājñāṃ rasāṅkuśīm
bhairavīṃ tanum āśritya sādhayedrasabhairavam // Ras_1.59

evamuktā rasotpattiḥ māhātmyaṃ ca sureśvari
tanmamācakṣva deveśi kimanyacchrotumicchasi // Ras_1.60

Dvitīyaḥ paṭalaḥ [Dīkṣāvidhāna]

śrīdevyuvāca

rasopadeśadātā ca kathaṃ syādvada me prabho
śiṣyaścaiva kathaṃ deva rasānuṣṭhānatatparaḥ // Ras_2.1

śrībhairava uvāca

nispṛho nirahaṃkāro lobhamāyāvivarjitaḥ
kulamārgarato nityaṃ gurupūjārataśca yaḥ // Ras_2.2

dāntaḥ śiṣyopadeśajñaḥ śaktimān gatamatsaraḥ
dharmajñaḥ satyavāk dakṣaḥ śīlavān guṇavān śuciḥ // Ras_2.3

anekarasaśāstrajño rasamaṇḍapakovidaḥ
rasadīkṣāvidhānajño yantrauṣadhimahārasān // Ras_2.4

rāgasaṃkhyāṃ bījakalāṃ dvaṃdvamelāpanaṃ viḍam
rañjanaṃ sāraṇaṃ tailaṃ dalāni krāmaṇāni ca // Ras_2.5

varṇotkarṣaṃ mṛdutvaṃ ca jāraṇāṃ bālabaddhayoḥ
khecarīṃ bhūcarīṃ caiva yo vetti sa gururmataḥ // Ras_2.6

deśakālakriyābhijño dayādākṣiṇyasaṃyutaḥ
lobhamāyāvinirmukto mantrānuṣṭhānatatparaḥ // Ras_2.7

sāmudralakṣaṇopeto gambhīro guruvatsalaḥ
devāgniyoginīcakrakulapūjārataḥ sadā
śiṣyo vinītastantrajñaḥ satyavādī dṛḍhavrataḥ // Ras_2.8

ye narāḥ kumbhakuddāladhvajaśaṅkhādilāñchitaiḥ
karairadhiṣṭhitā devi yojyās te nidhisādhane // Ras_2.9

balavanto mahāsattvāḥ kṛṣṇaraktavilocanāḥ
vakraghoṇāḥ sadā krūrāḥ praśastā bilasādhane // Ras_2.10

nirmāṃsamūrdhapiṇḍīkān raktakeśān gatālasān
kaṭhinān uṣṇapādāṃśca dhātuvāde niyojayet // Ras_2.11

ādau parīkṣayeddevi sādhakān susamāhitān
brāhmaṇān kṣatriyān vaiśyān śūdrāṃścānukrameṇa tu // Ras_2.12

jitendriyāḥ kleśasahā nityodyamasamanvitāḥ
śūrāśca kṛtavidyāśca praśastāḥ sādhakāḥ priye // Ras_2.13

rasadīkṣāvihīnā ye proktalakṣaṇavarjitāḥ
viplāvakāḥ pāparatāḥ varjayettān prayatnataḥ // Ras_2.14

duścāriṇī durācārā niṣṭhurā kalahapriyā
bahvāśinī ca duścittā koṭarākṣī ca nirdayā
rasanindākarī yā ca tāṃ nārīṃ parivarjayet // Ras_2.15

īdṛśībhir varārohe sampūrṇaṃ kṣitimaṇḍalam
na tādṛśī bhavennārī yādṛśī rasabandhakī // Ras_2.16

kākiṇī kīkaṇī nārī tathaiva kāñcikācinī
kṛṣṇapakṣe ṛtumatī sā nārī kākiṇī smṛtā // Ras_2.17

ubhayapakṣe ṛtumatī sā nārī kīkaṇī matā // Ras_2.18

śuklapakṣe ṛtumatī sā nārī kāñcikācinī // Ras_2.19

navayauvanasampannā surūpā cāruhāsinī
sūkṣmakeśā tu yā nārī kṣīrāhārapriyā sadā // Ras_2.20

priyālāpakarī nityaṃ śivaśāstrakathāpriyā
padmākāraṃ mukhaṃ yasyā dṛṣṭirindīvarākṛtiḥ // Ras_2.21

daśanā vajrasadṛśāḥ pravālasadṛśo 'dharaḥ
yasyāḥ payodharau devi tuṅgapīnau samāv ubhau // Ras_2.22

aśvatthapattrasadṛśī yonī yasyā bhagaḥ samaḥ
yatpādau māṃsalau snigdhau vartulāvartaromakau // Ras_2.23

śyāmā ca madhye kṣāmā ca tanvī bhaktiparā śive
padminī sā tu vijñeyā prasannā mṛgalocanā // Ras_2.24

pūrṇimāyāmamāyāṃ vā pakṣe pakṣe rajasvalā
ṣaḍbhedā kākiṇī nāmnā pūrvaproktā rasapradā // Ras_2.25

yasya tuṣṭo mahādevas tasya siddho rasāyane
tayaiva devadeveśi rasakarmāṇi kārayet // Ras_2.26

tasya hi nirmalā buddhir niścitā rasasādhane
tasmādguruśca śiṣyaśca pūrvoktaḥ siddhibhāgbhavet // Ras_2.27

śrīdevyuvāca

īdṛśairlakṣaṇaiḥ nārīṃ kutaḥ prāpnoti sādhakaḥ
yatra rūpaṃ mahādeva lakṣaṇaṃ nātra vidyate // Ras_2.28

lakṣaṇaṃ vidyate yatra bhāvanā nātra vidyate
athavā rūpahīnāyā rūpaṃ kena pravartate // Ras_2.29

lakṣaṇatritayaṃ kutra tvayā dṛṣṭaṃ maheśvara
tadetajjāyate yena tamupāyaṃ vada prabho // Ras_2.30

śrībhairava uvāca

śṛṇu devi paraṃ guhyaṃ yatsurairapi durlabham
pituḥ sadāśivājjātaṃ janma yaccaṇḍikodare // Ras_2.31

tāsāṃ buddhirbhaveddevi nirmalā rasasādhane
dāpayettvaritāmantraṃ japettaṃ darpavarjitā // Ras_2.32

lakṣamantraṃ japedyā tu jāyate sā sulakṣaṇā
baddhvā tu khecarīṃ mudrāṃ japet pheṭkārabhairavīm // Ras_2.33

mameyaṃ caṇḍikā mātā janma ca tripurāntakāt
kālikāhaṃ samudbhūtāsmīdṛśaṃ saṃsmarettu sā // Ras_2.34

bhūtaṃ bhavyaṃ bhaviṣyaṃ ca trailokye kathayettu sā
sahāyāstādṛśāstasya yādṛśī bhavitavyatā // Ras_2.35

śrīdevyuvāca

devadeva mahādeva samastajñānabhājana
rasadīkṣāṃ tu pṛcchāmi sādhakānāṃ hitāya vai // Ras_2.36

śrībhairava uvāca

śṛṇu bhairavi yadbhāvam apūrvaṃ varṇayāmi te
rasadīkṣāvidhānaṃ tu tasmānnigaditaṃ śṛṇu // Ras_2.37

yatra rājā nayaparo balavān dharmatatparaḥ
mantrī ca dharmatattvajño bhaktiśraddhāsamanvitaḥ // Ras_2.38

tatredaṃ kārayet karma rasabandhaṃ rasāyanam
janā māheśvarā yatra tatra sthāne tu kārayet // Ras_2.39

kārayedvijane sthāne paśuryatra na vidyate
sugupte suṣame sthāne sarvabādhāvivarjite // Ras_2.40

prākāraparikhopete kapāṭārgalarakṣite
ekānte nirmale hṛdye nānāpuṣpadrumānvite // Ras_2.41

haṃsakāraṇḍavākīrṇe cakravākopaśobhite
divyauṣadhigaṇopete sajale śyāmaśādvale // Ras_2.42

kumudotpalakahlārakadalīṣaṇḍamaṇḍite
citrite bhavanodyāne kārayet parameśvari // Ras_2.43

tanmadhye devadeveśi mattavāraṇasaṃyutam
vātāyanasamopetam ūrdhvanirgāmidhūmakam // Ras_2.44

raktapatākāsaṃyuktaṃ sajjopakaraṇaṃ tathā
pravibhaktauṣadhituṣākāṣṭhāraṇyotpalālayam // Ras_2.45

samālikhitadigdevaṃ samarcitavināyakam
pratiṣṭhitam umeśābhyāṃ lokapālaiśca rakṣitam // Ras_2.46

nirmāpayedekatalaṃ dvitalaṃ vāpi maṇḍapam
atha pakṣe site devi candratārābalānvite // Ras_2.47

puṇye tithau muhūrte ca lagne saumyagrahekṣite
snātaḥ śuklāmbaradharaḥ śuklamālyānulepanaḥ // Ras_2.48

madhusarpirdadhikṣīratilaiḥ saṃpūjya bālikāḥ
kapilāgomayālipte hiraṇyakalaśāvṛte // Ras_2.49

yavasiddhārthakāstīrṇe gandhamālyopaśobhite
tatreṣṭikābhiḥ racite karapīṭhe sureśvari // Ras_2.50

śilāpaṭṭaṃ samutkīrya śilāpaṭṭārgalaṃ priye
nyāsaṃ rasāṅkuśenaiva kṛtvāṅgulihṛdādiṣu // Ras_2.51

rasaliṅgaṃ nyasettatra hemnā ca sahitaṃ priye
oṃ hrīṃ śrīṃ sūtarājasya mūlamantra udāhṛtaḥ // Ras_2.52

tasmin rasāṅkuśīṃ devīṃ mūlenāvāhayetpriye
caturasre tu dikpālān pūjayitvā bahiḥ kramāt // Ras_2.53

nandinaṃ ca mahākālaṃ bhṛṅgirīṭaṃ mahābalam
kumbhakarṇaṃ ca sugrīvaṃ bhṛṅgīkaṃ ca dṛḍhāyudham // Ras_2.54

dvāre caturdhā vinyasya pūjayeddakṣavāmayoḥ
śukraṃ pūrve 'bhisaṃpūjya skandamāgneyagocare // Ras_2.55

dakṣiṇasyāṃ tato rudraṃ pavanaṃ nairṛte tathā
śivaṃ paścimabhāge tu pāvakaṃ vāyave nyaset
umāmuttarabhāge tu vyāpakaṃ ceśagocare // Ras_2.56

lepikā kṣepikā caiva kṣārikā rañjikā tathā
lohaṭī bandhakārī ca bhūcarī mṛtyunāśinī // Ras_2.57

vibhūtiḥ khecarī caiva daśa dūtyaḥ krameṇa ca
pūjyāstvaṣṭadale padme ūrdhvādhastu daleṣu ca // Ras_2.58

mākṣiko vimalaḥ śailaś capalo rasakastathā
sasyako gandhatālau ca pūrvādikramayogataḥ // Ras_2.59

aṣṭādaśabhujā rudrāḥ pañcavaktrās tryambakāḥ
candrārdhaśobhimukuṭā nīlagrīvā vṛṣadhvajāḥ // Ras_2.60

svasvavarṇadharāḥ sarve 'pyaṣṭavidyeśvarāstathā
pūjanīyā maheśāni dvitīye 'ṣṭadalāmbuje // Ras_2.61

karṇikāyāṃ tu pūrvādipūrvaṃ śakticatuṣṭayam
mālinī hemaśaktiśca parā śaktirbalā smṛtā
aparā vajraśaktiśca kāntijñeyaṃ parāparam // Ras_2.62

madhye tāsāṃ ca śaktīnāṃ sarvajñaṃ rasabhairavam
śuddhasphaṭikasaṃkāśaṃ pañcavaktraṃ tryambakam // Ras_2.63

jvalatpiṅgogranetraṃ ca jvalajjihvānanaṃ tathā
jvaladbhruvaṃ jvalatkeśaṃ duṣprekṣyaṃ pretaviṣṭaram // Ras_2.64

jaṭāmukuṭasaṃyuktaṃ candrārdhakṛtaśikharam
vyāghracarmadharaṃ nāgopavītaṃ vṛṣabhadhvajam // Ras_2.65

aṣṭādaśabhujaṃ devam īṣatprahasitānanam
dvātriṃśārṇena manunā pūjayet sakalaṃ śivam // Ras_2.66

raseśvarasya mantraṃ ca kathyamānaṃ nibodha me // Ras_2.67

oṃ hrīṃ krīṃ raseśvarāya mahākālāya mahābalāyāghorabhairavāya vajravīra krodhakaṅkāla kṣlauḥ kṣlaḥ || (Ras_2.68)

tasyotsaṅge mahādevīṃ ratnābharaṇabhūṣaṇām
uttaptahemarucirāṃ pītavastrāṃ trilocanām // Ras_2.69

śvetacāmarayormadhye muktācchattreṇa śobhitām
aṅkuśaṃ cākṣamālāṃ ca dadhatīṃ dakṣahastayoḥ // Ras_2.70

pāśābhaye ca vāmābhyāṃ candrārdhakṛtaśekharām
rasāṅkuśīṃ mahādevīṃ nīlagrīvāṃ kṛpāmayīm // Ras_2.71

pūjayedrasasiddhyarthaṃ vidyayā pañcabījayā
vāgbhavaṃ bhuvaneśīṃ ca śrībījaṃ ca sureśvari // Ras_2.72

mādanaṃ śaktibījaṃ ca vidyā paramadurlabhā
dhūpadīpaistu naivedyaiḥ puṣpatāmbūlacandanaiḥ // Ras_2.73

śāntipāṭhasya nirghoṣaiḥ stotramaṅgalanisvanaiḥ
ghaṇṭāṭaṅkārasaṃyuktaiḥ pūjāṃ kṛtvā yathāvidhi // Ras_2.74

aghoreṇa baliṃ dadyāt sarvavighnopaśāntaye
bhūtebhyo yakṣarakṣabhyo piśācebhyaśca yatnataḥ // Ras_2.75

aghoramantrasaṃyuktam oṃkārādinamo 'ntakam
sarvakarmākaraṃ devi vighnopadravanāśanam // Ras_2.76

yathāśakti japitvā tu vidyāmeva rasāṅkuśīm
kuṇḍaṃ vidhāya deveśi yonicakraṃ samekhalam // Ras_2.77

tatrājyatilasaṃyuktaṃ homaṃ kṛtvā krameṇa tu
kalaśaṃ sthāpayeddevi payaḥpūrṇaṃ phalānvitam // Ras_2.78

pañcaratnasamopetaṃ vāsobhiḥ pariveṣṭitam
tatrāṣṭādaśavidyābhir abhimantrya pṛthak pṛthak // Ras_2.79

gandhapuṣpādibhiḥ pūrṇaṃ pallavair upaśobhitam
arghyapātraṃ ca saṃpūjya vardhanyābhyukṣya sādhakam // Ras_2.80

śatamaṣṭottaraṃ caivam arghyapātrodakena tu
abhiṣicya vidhānena kumbhatoyena mantravit // Ras_2.81

vidyāmupadiśeddevi pāṭhayedrasasādhakam
kumāroyoginīyogisādhakāṃśca yathocitaiḥ // Ras_2.82

tarpayedannapānaiśca jāgaraṃ tatra kārayet
evaṃvihitadīkṣastu sādhakaḥ kṣuranāyike // Ras_2.83

mahābhūtamayīṃ tatra varṇapañcakasaṃyutām
pañcabījātmikāṃ vidyāṃ prāṇāyāmātmasūtrake // Ras_2.84

mudrāṃ rasāṅkuśīṃ baddhvā lakṣamekaṃ japetpriye
tasya sidhyati deveśi nirvighnaṃ rasabhairavaḥ // Ras_2.85

praṇavādinamo 'ntastu tarpaṇānte japaḥ paraḥ
ahiṃsā candanaṃ satyaṃ puṣpam asteyadhūpanam // Ras_2.86

brahmacaryaṃ mahādīpam apratigrahaghaṇṭikām
pāyasānnaṃ maheśāni sarvabhūtadayātmakam // Ras_2.87

saṃgūhyārādhayed devīṃ sa bhavetsiddhibhājanam
sahasraṃ vā śataṃ vāpi trisaṃdhyaṃ saṃjapedimām // Ras_2.88

asyā ājñāprasādena jāyate khecaro rasaḥ
divyauṣadhyaśca tasyaiva sidhyanti suravandite // Ras_2.89

anaṅkuśaṃ samāruhya vane mattagajaṃ yathā
tathā rasāṅkuśābhijño rasendraṃ prāpya sīdati // Ras_2.90

vidyayā saha mantavyaṃ guroḥ satsampradāyinaḥ
rasaprayogajātaṃ tu sarvataḥ siddhimicchatā // Ras_2.91

atha praśnāvatārāya pūrvoktaṃ rasabhairavam
samāhitamanā dhyāyet tadālīnaṃ samācaret // Ras_2.92

anāhate brahmarandhre manaḥ kṛtvā nirāmaye
karanyāsaṃ purā kṛtvā aṅganyāsamanantaram
yathāśakti japenmantraṃ rasendrasya samāhitaḥ // Ras_2.93

catuṣkoṇaṃ punaḥ kṛtvā madhye ṣaṭkoṇamaṇḍalam
hastamātraṃ dvihastaṃ vā taṇḍulairvimalairlikhet // Ras_2.94

sugandhairlepite sthāne pūjayeccandanādibhiḥ // Ras_2.95

karṇikāyāṃ nyaseddevi pūrvoktaṃ rasabhairavam
ṣaṭkoṇe devatāṣaṭkaṃ mahākālādi vinyaset // Ras_2.96

mahākālaṃ mahābalam aghoraṃ vajravīrakam
nyaset krodhaṃ ca kaṅkālaṃ mālāmantraiḥ samarcayet // Ras_2.97

oṃ hrīṃ krauṃ kṣlaiṃ kṣlaṃ hrīṃ hrīṃ hrīṃ hrūḥ huṃ phaṭ raseśvarāya mahākālabhairavāya raudrarūpāya kṛṣṇapiṅgalalocanāya | avatara 2 avatāraya 2 jalpa 2 jalpaya 2 śubhāśubhaṃ kathaya 2 kathāpaya 2 mahārakṣāṃ kuru 2 rasasiddhiṃ dehi | iti mālāmantrāḥ | oṃ mahākālabhairavāya hṛdayāya namaḥ | oṃ mahābalabhairavāya śirase svāhā | oṃ aghorabhairavāya śikhāyai vauṣaṭ | oṃ vajravīrabhairavāya kavacāya hum | oṃ krodhabhairavāya netrāya vauṣaṭ | oṃ kaṅkālabhairavāya astrāya phaṭ | sarvatra svāhāntam | evamaṅganyāsāḥ | evamaṅgulīnyāsān kuryādādau | ete ṣaḍaṅge pūjane ca mūlamantrāḥ |

evaṃ nyāsākṣaraḥ kuṭaiḥ gandhapuṣpaiḥ samarcayet
pūrṇakumbhaṃ nyasenmadhye śarāvaṃ taṇḍulaiḥ saha // Ras_2.98

tasyopari ghṛtadīpaṃ vartīṃ mantraiśca mantrayet // Ras_2.99

samānīya kumārīṃ tu kumāraṃ vā suśobhanam
ekadvitricatuḥpañca yathālābhaṃ samānayet
gandhapuṣpairdhūpadīpaiḥ naivedyena ca pūjayet // Ras_2.100

ekaikasyā nyasenmantraṃ hṛdayādyāśca devatāḥ // Ras_2.101

tato nirīkṣya taddīpaṃ sarvāstatra kumārikāḥ
paśyanti devatā dīpe kumārāśca śubhāśubham
siddhiṃ vāpyathavāsiddhiṃ kathayanti kumārikāḥ // Ras_2.102

praśnāvatāraṃ jñātveti rasakarmaṇi saṃcaret // Ras_2.103

yaḥ purā devadeveśi rasendre bhāvitātmavān
saptajanma mṛto jāto na tyajed rasabhāvanam // Ras_2.104

evaṃ śubhāśubhaṃ jñātvā devatānugrahānvitaḥ
maṇḍape pūrvavaddevīm arcayitvā rasāṅkuśīm // Ras_2.105

ācāryamapi saṃpūjya dhūpasrakcandanādibhiḥ
aghoreṇa baliṃ dattvā tataḥ karma samācaret // Ras_2.106

oṣadhyo maṇḍape prācyāṃ rasasvedo 'gnigocare
dakṣiṇasyāṃ lohamāro nairṛtyāṃ peṣaṇādikam // Ras_2.107

drutikriyā tu vāruṇyāṃ vāyavye dhamanaṃ priye
varṇotkarṣastu kauberyām aiśānyāṃ rasavedhanam // Ras_2.108

āsanaṃ tu gurormadhye niveśya suranāyike
niyāmanādikaṃ karma krāmaṇāntaṃ varānane
rasāṅkuśena mantreṇa kartavyaṃ sādhakena tu // Ras_2.109

yaḥ purā devadeveśi varṇito rasabhairavaḥ
sadyojātaṃ tasya jānu vāmadevaṃ tu guhyakam // Ras_2.110

aghoraṃ hṛdayaṃ tasya vaktraṃ tatpuruṣaṃ smṛtam
yāvad bhrūmadhyam īśānam ardhacandraṃ lalāṭakam // Ras_2.111

bindur deveśi tasyordhve bindorūrdhve sthito nadaḥ
lalāṭaśirasormadhye śaktistatraiva saṃsthitā // Ras_2.112

vyāpinī brahmarandhrasthā tasyordhve tūnmanā bhavet
unmanā unmanībhāvam unmanāpadamavyayam // Ras_2.113

tasyordhve paramaṃ satyaṃ vyomasthāyi parātparam
śūnyaṃ śūnyaṃ punaḥ śūnyaṃ triśūnyaṃ ca nirāmayam // Ras_2.114

nabhaśca gaganaṃ vyoma khamākāśaṃ ca kevalam
niṣkalaṃ nirmalaṃ nityaṃ nistaraṅgaṃ nirāmayam // Ras_2.115

niṣprapañcaṃ nirādhāraṃ nirguṇaṃ guṇagocaram
evaṃrūpaṃ sadā dhyāyet svadehe rasabhairavam // Ras_2.116

yadā ca niścalaṃ dhyāyet yadā ca niścalaṃ manaḥ
vahnimadhye tadā sūto badhyate niścalastathā // Ras_2.117

yadā ca calati dhyānaṃ raso vahnau na tiṣṭhati // Ras_2.118

maṇḍalasya bahiḥ rātrau surāmatsyāmiṣādibhiḥ
arcayed yakṣagandharvān piśācān rākṣasāṃstathā // Ras_2.119

kriyākaraṇavighnāśca phalavighnāśca koṭiśaḥ
sambhavanti tathā tattac chāntyai ca vaṭukeśvaram
arcānugrahaṣaṭkaṃ ca sampūjyādau samācaret // Ras_2.120

karmānte ca punarbālam aṣṭāṣṭakamanugraham
sampūjya viniyuñjyāt tat siddhadravyaṃ tu siddhidam // Ras_2.121

siddhastu nāśayedvādaṃ taddeśaṃ tu parityajet
bhramenmādhukarīṃ bhikṣāṃ susiddhe tu mahārase // Ras_2.122

pramādādutthito vighno rasabandhe kṛte sati
rasaśāntirvidhātavyā rasakṣobhaṃ na kārayet // Ras_2.123

rasaṃ na darśayeddevi nārīhaste na pātayet
nāryai guhyaṃ na vaktavyaṃ dravyaṃ tābhyo hi gopayet // Ras_2.124

paradravyair na kartavyaṃ paradārānna saṃspṛśet
parānnaṃ naiva bhuñjīta parāṃścaiva na viśvaset // Ras_2.125

na deyaṃ duṣṭabuddhīnāṃ goṣṭhīrūpeṇa yācake // Ras_2.126

aṣṭamyāṃ paurṇamāsyāṃ ca amāvāsyāṃ yugādiṣu
ayane viṣuve caiva caturdaśyāṃ viśeṣataḥ
rasotsavaṃ prakurvīta yathāvittānusārataḥ // Ras_2.127

evaṃ rasotsavaṃ devi yaḥ kuryādbhaktisaṃyutaḥ
brahmahatyādipāpāni naśyanti vividhāni ca // Ras_2.128

anena vidhinā yatra pūjāṃ kurvanti sādhakāḥ
na tatra rogadaurgatyaṃ netayaḥ prabhavanti ca // Ras_2.129

evaṃvidhāṃ rase pūjāṃ pratiṣṭhāpya yathāvidhi
paścātkarma vidhātavyam ātmanaḥ śubhamicchatām // Ras_2.130

anyathā kurute yastu tasya siddhirna jāyate
apāyaḥ pāpaśaṅkā ca buddhibhaṅgo hi jāyate // Ras_2.131

avajñā rogajātaṃ ca saṃdehaśca pade pade
ālasyādgurulobhācca parasya kathanena ca
utpannamapi vijñānaṃ haranti kulakāḥ priye // Ras_2.132

dīkṣito rasakarmāṇi mantranyāsavidācaret
tanmamācakṣva deveśi kimanyacchrotum icchasi // Ras_2.133

Tṛtīyaḥ paṭalaḥ [Mantranyāsāḥ]

śrīdevyuvāca

bhagavan devadeveśa lokanātha jagatpate
mantranyāsaṃ samācakṣva rasakarmopakārakam // Ras_3.1

śrībhairava uvāca

punaranyaṃ pravakṣyāmi mantramūrtiṃ rasāṅkuśīm
pañcamaṃ tu gṛhaṃ devi durlabhaṃ devadānavaiḥ // Ras_3.2

catvāraḥ pradhānagṛhāḥ haṃsagṛhaṃ tu pañcamam
yatra siddhir makārādiḥ tiṣṭhate pañcame gṛhe // Ras_3.3

liṅgāśrayaṃ yathā rūpaṃ liṅgimāyā tu liṅginī
gaganena tu sā jñeyā bhagarekhā tu pañcame // Ras_3.4

praṇavaṃ pūrvam uccārya bījaṃ śabdamanuttaram
hrīṃkāraṃ caiva krīṃkāraṃ haṃsabuddhimanantaram // Ras_3.5

kālapāśaṃ mahāmantraṃ gṛhṇīyāt sādhakeśvaraḥ
mahārambhe tu tanmantraṃ pratīhāraṃ rasāṅkuśīm // Ras_3.6

lakṣamekaṃ japettasya mahāsiddhiḥ pravartate
bālavatsapurīṣaṃ tu tataḥ kenaiva grāhayet // Ras_3.7

citāgnibhasma tenaiva grāhayet parameśvari
kṣetraṃ taduttamaṃ sthānaṃ rasendrastatra tiṣṭhati // Ras_3.8

mārjanyā mārjayetsthānaṃ kubjikākhyā tu khecarī
dvātriṃśadakṣarā devi pañcanādeṣu saṃsthitā // Ras_3.9

tataḥ siddhāśca catvāraḥ puruṣāṣṭādaśa smṛtāḥ
arthapañcakasaṃyuktā dhyānaṃ syāt pañcakaṃ punaḥ // Ras_3.10

yoginīṣaṭkasaṃyuktaṃ saptaviṃśatkramānvitam
ekāśītipadairyuktaṃ pañcāvaraṇasaṃyutam // Ras_3.11

anena kramayogena mārjanīṃ paripūjayet
anena mārjayet kṣetraṃ rasendro yatra tiṣṭhati // Ras_3.12

upalepaṃ tu tatraiva caṇḍaghaṇṭāṃ tu kārayet
pūrve gṛhe tu sā devī caṇḍaghaṇṭā vyavasthitā // Ras_3.13

caṇḍabhairavikā devī saṃsthitā dakṣiṇe gṛhe
gomayaṃ tena gṛhṇīyāl lepanārthaṃ varānane // Ras_3.14

caṇḍakāpālinī devī saṃsthitā cottare gṛhe
gṛhītvā codakaṃ tena lepayedbhūmimaṇḍalam // Ras_3.15

saptadaśākṣarāṃ kālīṃ khallapāṣāṇato nyaset
dvātriṃśadakṣaraṃ ghoraṃ mardake tu niyojayet // Ras_3.16

gṛhṇīyāt kāñjikāṃ devi kālapāśena mantritaḥ
evaṃ sukarmasaṃyogaṃ kurute khecarīkulam // Ras_3.17

aṣṭāśītisahasrāṇi yāḥ sthitā divyakhecarī
tāḥ sarvāḥ kiṃkarāstasya auṣadhaṃ peṣayanti tāḥ // Ras_3.18

tāsāṃ sarvaṃ tu mantraikaṃ caturakṣarasaṃyutam Ras_3.19ab

so 'haṃ haṃsaḥ |

sā vidyā khecarīṇāṃ tu nāmnāṃ tu kulakhecarī // Ras_3.19cd

rājikāṃ saindhavaṃ nyasya sā vidyā kulakhecarī
mantrayet kāñjikāṃ tatra mantrarājo rasāṅkuśī // Ras_3.20

astravidyāṃ japettatra yā jñātā pūrvabhārgave
guḍeṣṭakāṃ tu saṃmardya priye tanmarditaṃ rasam // Ras_3.21

kā kathā mantrarājasya na vākyaṃ triśirasya ca
ṣaḍaṅgaṃ yojayet tāṃ tu tvaritaṃ dhārayet tataḥ // Ras_3.22

ḍāmarākhyaṃ mahāmantraṃ dhamanīṣu niyojayet
cintāmaṇimahāvidyāṃ kavaceṣu niyojayet // Ras_3.23

caṇḍikāyā mahāmantraṃ taṃ tu pātre niyojayet
navavidyāṃ varārohe vinyasettuṣagomaye // Ras_3.24

tripurābhairavīṃ devīṃ rājikākāñjike nyaset
guḍasya kālarātris tu nyastavyā vīravandite // Ras_3.25

trikūṭākṣaṃ trinetraṃ tu analasya tu vinyaset
udake vinyaseddevi caturaśīticaṇḍikāḥ // Ras_3.26

kṣetrapālamaghorāstraṃ nyastavyaṃ koṣṭhake priye
mahāpāśupatāstraṃ tu mūṣāyāṃ ca niyojayet // Ras_3.27

etanmantragaṇaṃ devi rasasthāne niyojayet
tadā tu sidhyate tasya sādhakasya phalaṃ priye // Ras_3.28

rasāṅkuśaṃ mahāmantraṃ japettu hṛdayāntare
anye ye yoginīmantrāḥ sarvānnārīśca jāpayet // Ras_3.29

aprakāśaṃ tu tenaiva mantrarājaṃ rasāṅkuśam
aprakāśaṃ ca nārīṇāṃ rakṣayetpraṇavaṃ tathā
mahāsamayavibhraṃśaṃ nārīṇāṃ hṛdayaṃ yathā // Ras_3.30

kubjikādyāstu ye mantrā mayā te saṃprakāśitāḥ
trailokyaṃ kṣobhitāste tu na manyante mama priye // Ras_3.31

rasāṅkuśena jñānena trailokyaṃ vaśyatāṃ vrajet // Ras_3.32

mantranyāsamiti jñātvā yantramūṣāgnimānavit
kurvāṇo rasakarmāṇi siddhiṃ prāpnoti sādhakaḥ // Ras_3.33

Caturthaḥ paṭalaḥ [Yantramūṣāgnivarṇanaḥ]

śrīdevyuvāca

yantramūṣāgnimānāni na jñātvā mantravedyapi
kiṃ karoti mahādeva tāni me vaktumarhasi // Ras_4.1

śrībhairava uvāca

rasoparasalohāni vasanaṃ kāñjikam viḍam
dhamanīlohayantrāṇi khallapāṣāṇamardakam // Ras_4.2

koṣṭhikā vakranālaṃ ca gomayaṃ sāramindhanam
mṛnmayāni ca yantrāṇi musalolūkhalāni ca // Ras_4.3

saṇḍasīpaṭṭasaṃdaṃśaṃ mṛtpātrāyaḥkaṭorakam
pratimānāni ca tulāchedanāni kaṣopalam // Ras_4.4

vaṃśanāḍīlohanāḍīm ūṣāṅgārāṃs tathauṣadhīḥ
snehāmlalavaṇakṣāraviṣāṇyupaviṣāṇi ca // Ras_4.5

evaṃ saṃgūhya sambhāraṃ karmayogaṃ samācaret // Ras_4.6

dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca
mukhe tiryakkṛte bhāṇḍe rasaṃ sūtreṇa lambitam
taṃ svedayet talagataṃ dolāyantramiti smṛtam // Ras_4.7

lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ
īṣac chidrānvitām ekāṃ tatra gandhakasaṃyutām // Ras_4.8

mūṣāyāṃ rasayuktāyām anyasyāṃ tāṃ praveśayet
toyaṃ syāt sūtakasyādhaḥ ūrdhvādho vahnidīpanam // Ras_4.9

rasonakarasaṃ bhadre yatnato vastragālitam
dāpayetpracuraṃ yatnāt āplāvya rasagandhakau // Ras_4.10

sthālikāyāṃ nidhāyordhvaṃ sthālīm anyāṃ dṛḍhāṃ kuru
saṃdhiṃ vilepayedyatnāt mṛdā vastreṇa caiva hi // Ras_4.11

sthālyantare kapotākhyaṃ puṭaṃ karṣāgninā sadā
yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā // Ras_4.12

evaṃ tu tridinaṃ kuryāt tato yantraṃ vimocayet
taptodake taptacullyāṃ na kuryācchītale kriyām // Ras_4.13

na tatra kṣīyate sūto na ca gacchati kutracit
anena kramayogena kuryādgandhakajāraṇam // Ras_4.14

ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ
mūṣāyantramidaṃ devi jārayedgaganādikam // Ras_4.15

garbhayantraṃ pravakṣyāmi piṣṭikābhasmakāraṇam
caturaṅguladīrghāṃ tu mūṣikāṃ mṛnmayīṃ dṛḍhām // Ras_4.16

tryaṅgulāṃ madhyavistāre vartulaṃ kārayenmukham
lohasya viṃśatirbhāgā eko bhāgastu gugguloḥ // Ras_4.17

suślakṣṇaṃ peṣayitvā tu toyaṃ dadyāt punaḥ punaḥ
mūṣālepaṃ tataḥ kuryāt tale piṣṭīṃ ca nikṣipet // Ras_4.18

tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet
ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet // Ras_4.19

jāraṇe māraṇe caiva rasarājasya rañjane
yantramekaṃ paraṃ marma yatrauṣadhyo mahābalam // Ras_4.20

auṣadhīrahitaścāyaṃ haṭhādyantreṇa badhyate
sarvatra sūtako yāti muktvā bhūdharalakṣaṇam // Ras_4.21

devatābhiḥ samākṛṣṭo loṣṭastho 'pi hi gacchati
tasmādyantrabalaṃ caikaṃ na vilaṅghyaṃ vijānatā // Ras_4.22

mantrauṣadhisamāyogāt susiddhaṃ kurute hy ayam
mantro 'ghoro 'tra japtavyo japānte pūjayedrasam // Ras_4.23

ekānte tu kriyā kāryā dṛṣṭānyairviphalā bhavet // Ras_4.24

gandhakasya kṣayo nāsti na rasasya kṣayo bhavet
kṣayo yantrasya vijñeyaḥ yantre vikriyate kriyā
alābhe kāntalohasya yantraṃ lohena kārayet // Ras_4.25

vahnilakṣyam avijñāya rasasyārdhakṣayo bhavet
yantrakṣayavidhijñasya caturthāṃśakṣayo bhavet // Ras_4.26

dvimāsena dvitīyāṃśaṃ tṛtīyāṃśaṃ tribhirbhavet
mahāgniṃ sahate hy eṣa sārito yatra tiṣṭhati // Ras_4.27

kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset
aparaṃ kharparaṃ tatra śanairmṛdvagninā pacet // Ras_4.28

pañcakṣāraistathā mūtrair lavaṇaiśca viḍaṃ tataḥ
haṃsapākaḥ sa vijñāto yantratantrārthakovidaiḥ // Ras_4.29

kṛṣṇā raktā ca pītā ca śuklavarṇā ca mṛttikā
ādyā śreṣṭhā kaniṣṭhāntyā madhyamā madhyamā matā // Ras_4.30

dagdhadhānyatuṣopetā mṛttikā koṣṭhikāvidhau
vakranālakṛtā vāpi śasyate surasundari // Ras_4.31

gārā dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā
ajāśvānāṃ malaṃ dagdhaṃ yāvattat kṛṣṇatāṃ gatam // Ras_4.32

vāsakasya ca pattrāṇi valmīkasya mṛdā saha
peṣayedvahnitoyena yāvattat ślakṣṇatāṃ gatam // Ras_4.33

mardayettena badhnīyāt vakranālaṃ ca koṣṭhikām // Ras_4.34

gārā dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā
cīramaṅgārakaḥ kiṭṭaṃ vajreṇāpi na bhidyate // Ras_4.35

dagdhāṅgārasya ṣaḍbhāgā bhāgaikā kṛṣṇamṛttikā
cīramaṅgārakaḥ kiṭṭaṃ vajramūṣā prakīrtitā // Ras_4.36

tuṣaṃ vastrasamaṃ dagdhāṃ mṛttikā caturaṃśikā
kupīpāṣāṇasaṃyuktā varamūṣā prakīrtitā // Ras_4.37

prakāśā cāndhamūṣā ca mūṣā tu dvividhā smṛtā // Ras_4.38

prakāśamūṣā deveśi śarāvākārasaṃyutā
dravyanirvāhaṇe sā ca vādikaiḥ supraśasyate // Ras_4.39

andhamūṣā tu kartavyā gostanākārasaṃnibhā
pidhānakasamāyuktā kiṃcid unnatamastakā // Ras_4.40

pattralepe tathā raṅge dvaṃdvamelāpake tathā
saiva chidrānvitā mandā gambhīrā sāraṇocitā // Ras_4.41

tilabhasma dvir aṃśaṃ tu iṣṭakāṃśasamanvitam
bhasmamūṣā tu vijñeyā tārāsaṃśodhane hitā // Ras_4.42

mokṣakṣārasya bhāgau dvau iṣṭakāṃśasamanvitau
mṛdbhāgās tāraśuddhyartham uttamā varavarṇini // Ras_4.43

raktavargeṇa sammiśrā raktavargapariplutā
raktavargakṛtālepā sarvaśuddhiṣu śobhanā // Ras_4.44

śuklavargeṇa sammiśrā śuklavargapariplutā
śuklavargakṛtālepā śuklaśuddhiṣu śobhanā // Ras_4.45

viḍavargeṇa sammiśrā dhṛtimicchati jāraṇe
nirvāhaṇaṃ prakurvīta raktavargapraliptayā // Ras_4.46

viṣaṭaṅkaṇaguñjābhiḥ mūṣālepaṃ tu kārayet
prakāśāyāṃ prakurvīta yadi vāṅgāralepanam // Ras_4.47

tasyāṃ vinyasya mūṣāyāṃ dravyamāvartayedbudhaḥ
lepo varṇapuṭaṃ devi raktamṛtsindhubhūkhagaiḥ // Ras_4.48

āvartamāne kanake pītā tāre sitā prabhā
śulve nīlanibhā tīkṣṇe kṛṣṇavarṇā sureśvari // Ras_4.49

vaṅge jvālā kapotābhā nāge malinadhūmakā
śaile tu dhūsarā devi āyase kapilaprabhā // Ras_4.50

ayaskānte dhūmravarṇā sasyake lohitā bhavet
vajre nānāvidhā jvālā khasattve pāṇḍuraprabhā // Ras_4.51

na visphuliṅgo na ca budbudaśca yadā na rekhāpaṭalaṃ na śabdaḥ
mūṣāgataṃ ratnasamaṃ sthiraṃ ca tadā viśuddhaṃ pravadanti loham // Ras_4.52

pratīvāpaḥ purā yojyo niṣekastadanantaram
chādanaṃ tu pratīvāpaḥ niṣekaṃ majjanaṃ viduḥ
abhiṣekaṃ tadicchanti snapanaṃ kriyate tu yat // Ras_4.53

vāpo niṣekaḥ snapanaṃ drute nirmalatāṃ gate
uṣṇenaiva hi vāñchanti śītalaṃ na ca vāñchati // Ras_4.54

śukladīptiḥ saśabdaśca yadā vaiśvānaro bhavet
lohāvartaḥ sa vijñeyaḥ sattvaṃ patati nirmalam // Ras_4.55

ṣoḍaśāṅgulavistīrṇaṃ hastamātrāyataṃ śubham
dhātusattvanipātārthaṃ koṣṭhakaṃ varavarṇini // Ras_4.56

vaṃśakhādiramādhūkabadarīdārusambhavaḥ
paripūrṇaṃ dṛḍhāṅgāraiḥ dhamedvātena koṣṭhakam
bhastrayā jvālamārgeṇa jvālayecca hutāśanam // Ras_4.57

pravitatamukhabhāgaṃ saṃvṛtāntaḥpradeśaṃ sthalaracitacirāntarjālakaṃ koṣṭhakaṃ syāt
bakagalasamamānaṃ vaṅkanālaṃ vidheyaṃ śuṣiranalinikā syānmṛnmayī dīrghavṛttā // Ras_4.58

mṛnmaye lohapātre vā ayaskāntamaye 'thavā
pāṣāṇe sphaṭike vātha muktāśailamaye 'thavā // Ras_4.59

sudṛḍho mardakaḥ kāryaḥ caturaṅgulakocchrayaḥ
sa ca lohamayaḥ śailo hy ayaskāntamayo 'thavā // Ras_4.60

aghorāstrābhidhānena mahāpāśupatena vā
mantreṇa racayecchuddhiṃ bhūmiṃ tenaiva śodhayet // Ras_4.61

indhanāni ca sarvāṇi dravyāṇi ca viśeṣataḥ
dāhakaṃ jvālayettena khallaṃ tenaiva śodhayet // Ras_4.62

rasaṃ viśodhayettena vinyaset divase śubhe
khallopari nyasitvā ca śivamūrtimanusmaret // Ras_4.63

devatānugrahaṃ prāpya yantramūṣāgnimānavit
deveśi rasasiddhyarthaṃ jānīyāt oṣadhīrapi // Ras_4.64

yantramūṣāgnimānāni varṇitāni sureśvari
tanmamācakṣva deveśi kimanyacchrotumicchasi // Ras_4.65

Pañcamaḥ paṭalaḥ [Oṣadhinirṇaya]

śrīdevyuvāca

niyāmanādikaṃ karma krāmaṇāntaṃ sureśvara
yayā sampadyate hy eṣām oṣadhīṃ vaktumarhasi // Ras_5.1

śrībhairava uvāca

sarpākṣo vahnikarkoṭī kañcukī jalabindujā
śatāvarī bhṛṅgarājaḥ śarapuṅkhā punarnavā // Ras_5.2

maṇḍūkaparṇī matsyākṣī brahmadaṇḍī śikhaṇḍinī
anantā kākajaṅghā ca kākamācī kapotikā // Ras_5.3

viṣṇukrāntā sahacarā sahādevī mahābalā
balā nāgabalā kṛṣṇā cakramardaḥ kuruṅgiṇī // Ras_5.4

pāṭhā cāmalakī nīlī jvālinī padmacāriṇī
phaṇitrijihvā gojihvā kokilākṣo ghanadhvaniḥ // Ras_5.5

ākhuparṇī triparṇī ca dviparṇī caikaparṇikā
tittiḍī kṣīriṇī rāsnā meṣaśṛṅgī ca kukkuṭī // Ras_5.6

kṛṣṇaparṇī ca tulasī śvetā ca girikarṇikā
etā niyāmakauṣadhyaḥ puṣpamūladalānvitāḥ
dolāsvedaḥ prakartavyo mūlenānena suvrate // Ras_5.7

caṇḍālī rākṣasī vyāghrī khaḍgārī gajakarṇikā
śaṅkhapuṣpyagnidhamanī lāṅgalī bālamocakā // Ras_5.8

raktasnuhī raktaśṛṅgī raktikā nīlacitrakaḥ
śṛgālajihvā bṛhatī vajrā cakrī ca rājikā // Ras_5.9

ekavīrā narakasā rudantī brahmacāriṇī
uccaṭā māninīkandā kumārī raktacitrakaḥ // Ras_5.10

lakṣmīḥ śākhoṭakaścaiva kañcukī meṣaśṛṅgikā
himāvatī somalatā modā vyāghranakhī śamī // Ras_5.11

kāñcanī vanarājī ca kākamācī ca keśinī
ajamārī koṭarākṣī hanūmatyaṅganāyikā // Ras_5.12

narajīvā hemapuṣpī kākamuṇḍī ca kālikā
toyavallī gajārī ca haṃsāṅghrī kuhukaṃvikā
tāmbūlī sūryabhaktā ca rasanirjīvakārikāḥ // Ras_5.13

kaṭutumbī ca gosandhī devadālīndravāruṇī
vākucī brahmabījāni kārpāsaṃ kṛṣṇajīrakam // Ras_5.14

kaṅgunī kṛṣṇakanakaṃ śvetārkaṃ ca pipīlijam
dantinī yavaciñcā ca karkoṭī kāravallikā // Ras_5.15

gojihvā kākajaṅghā ca mahākālī ca śambarī
śvetaguñjā sitāṅkolaḥ paṭolī bilvameva ca
ekaikamoṣadhībījaṃ mārayedrasabhairavam // Ras_5.16

raktasnuhī somalatā rudantī raktacitrakaḥ
śākhoṭakī dagdharuhā modinī vṛddhadārukaḥ // Ras_5.17

triśūlī kṛṣṇamārjārī cakrikā kṣīrakukkuṭī
devadālī śaṅkhapuṣpī kākamācī hanūmatī // Ras_5.18

nīlajyotis tṛṇajyotir utkaṭā hemavallarī
tridaṇḍī brahmadaṇḍī ca cakrāṅkī sthalapadminī // Ras_5.19

nāgajihvā nāgakarṇī vīrā vartulaparṇikā
arkapattrī vaṃśapattrī tāmraparṇī tatheśvarī
indurī devadeveśi rasabandhakarāḥ priye // Ras_5.20

tīvragandharasasparśair dravyaiḥ sthāvarajaṅgamaiḥ
mriyate badhyate caiva rasaḥ svedanamardanāt // Ras_5.21

sūryāvartaśca kadalī vandhyā kośātakī tathā
vajrakandodakakaṇā kākamācī ca śigrukaḥ // Ras_5.22

devadālī ca deveśi drāvikāḥ parikīrtitāḥ
doṣān haranti yogina dhātūnāṃ pāradasya ca // Ras_5.23

kākamācī ghanaravaḥ kāsamardaḥ kṛtāñjaliḥ
varāhakarṇī saṭirī haṃsadāvī śatāvarī // Ras_5.24

tāmbūlī nāginī brahmī haṃsapādī ca lakṣaṇā
arjunī kṣīranālī ca kāravello 'rkapattrikā
vyāghrī cavī kuravakaḥ krāmikāḥ suravandite // Ras_5.25

brahmadaṇḍaḥ sudaṇḍaśca lohadaṇḍastṛtīyakaḥ
ete rasāyane yogyā brahmaviṣṇumaheśvarāḥ // Ras_5.26

bhūpāṭalī ca kaumārī siṃhavallī ca śūkarī
hemaparṇī paṭolī ca nāgavallī ca bhṛṅgarāṭ
ityaṣṭa mūlikāḥ proktāḥ pañcaratnaṃ śṛṇu priye // Ras_5.27

mantrasiddhāsanā devī tathā kaṅkālakhecarī
indirā ca kṣamāpālī pañcamī tu niśācarī
pañcaratnamidaṃ devi rasaśodhanajāraṇe // Ras_5.28

rasasya bandhane śastam ekaikaṃ suravandite
rasāṅkuśena gṛhṇīyāt pañcaratnāni suvrate
dadāti khecarīṃ siddhiṃ rasabhairavasaṃgame // Ras_5.29

trikṣāraṃ ṭaṅkaṇakṣāro yavakṣāraśca sarjikā
tilāpāmārgakadalī palāśaśigrumocikāḥ
mūlakārdrakaciñcāśca vṛkṣakṣārāḥ prakīrtitāḥ // Ras_5.30

amlavetasajambīraluṅgāmlacaṇakāmlakam
nāraṅgaṃ tintiṇīkaṃ ca cāṅgeryamlagaṇottamāḥ // Ras_5.31

sāmudraṃ saindhavaṃ caiva cūlikālavaṇaṃ tathā
sauvarcalaṃ ca kācaṃ ca lavaṇāḥ pañca kīrtitāḥ // Ras_5.32

saktukaṃ kālakūṭaṃ ca sitamustā tathaiva ca
śṛṅgī kṛṣṇaviṣaṃ caiva pañcaite tu mahāviṣāḥ // Ras_5.33

snuhyarkonmattakaṃ caiva karavīraṃ ca lāṅgalī
pañcaivopaviṣā mukhyāḥ tailāni hy uttamāni vai
kusumbhakaṅguṇīnaktātilasarṣapajāni tu // Ras_5.34

hastyaśvachāganārīṇāṃ mūtraṃ gavyaṃ ca pañcamam // Ras_5.35

pittaṃ pañcavidhaṃ matsyagavāśvanarabarhijam // Ras_5.36

vasā pañcavidhā matsyameṣāhinarabarhijā // Ras_5.37

kapotacāṣagṛdhrāṇāṃ śikhikukkuṭayośca viṭ // Ras_5.38

mañjiṣṭhā kuṅkumaṃ lākṣā khadiraścāsanaṃ tathā
raktavargastu deveśi pītavargamataḥ śṛṇu
kusumbhaṃ kiṃśukaṃ rātrī pataṃgo madayantikā // Ras_5.39

śuklavargaḥ sudhākūrmaśaṅkhaśuktivarāṭikāḥ // Ras_5.40

guñjāṭaṅkaṇamadhvājyaguḍā drāvaṇapañcakam // Ras_5.41

kācaṭaṅkaṇasauvīraṃ śodhanatritayaṃ priye // Ras_5.42

sarve malaharāḥ kṣārāḥ sarve cāmlāḥ prabodhakāḥ
viṣāṇi ca tamoghnāni snehā mārdavakārakāḥ // Ras_5.43

ityoṣadhigaṇāḥ proktāḥ siddhidā rasasaṃgame
kriyāṃ kurvanti tadyogāt śaktayaśca mahārasāḥ // Ras_5.44

tanmamācakṣva deveśi kimanyacchrotumicchasi // Ras_5.45

Ṣaṣṭhaḥ paṭalaḥ [Abhrakādilakṣaṇasaṃskāranirṇaya]

śrīdevyuvāca

devadeva mahādeva śaktīnāṃ lakṣaṇaṃ katham
rasakarmaṇi yogyatve saṃskāras tasya kathyatām // Ras_6.1

śrībhairava uvāca

kadācidgirijā devī haraṃ dṛṣṭvā manoharam
mumoca yattadā vīryaṃ tajjātaṃ śubhamabhrakam
pītaṃ kṛṣṇaṃ tathā śuklaṃ raktaṃ bhūmeśca saṃgamāt // Ras_6.2

abhrakaṃ kāntapāṣāṇaṃ vajraṃ vaikrāntakaṃ śṛṇu // Ras_6.3

pinākaṃ darduraṃ nāgaṃ vajraṃ cābhraṃ caturvidham
pināke 'gniṃ praviṣṭe tu śabdaś ciṭiciṭir bhavet // Ras_6.4

dardure 'gniṃ praviṣṭe tu śabdaḥ kukkuṭavadbhavet
agniṃ praviṣṭaṃ nāgaṃ tu phūtkāraṃ devi muñcati // Ras_6.5

agniṃ praviṣṭaṃ vajraṃ tu vajravattiṣṭhati priye // Ras_6.6

kuṣṭhapradaṃ pinākābhraṃ darduraṃ maraṇapradam
nāgaṃ dehagataṃ nityaṃ vyādhiṃ kuryād bhagaṃdaram // Ras_6.7

rase rasāyane caiva yojyaṃ vajrābhrakaṃ priye
anekavarṇabhedena taccaturvidhamabhrakam // Ras_6.8

raktaṃ pītaṃ ca hemārthe kṛṣṇaṃ hemaśarīrayoḥ
tārakarmaṇi śuklaṃ ca kācakiṭṭaṃ sadā tyajet // Ras_6.9

ekapattraṃ kṛtaṃ pūrvam abhrakaṃ suranāyike
agastyapuṣpatoyena kumudānāṃ rasena ca // Ras_6.10

kapitindukajambīrameghanādapunarnavaiḥ
yavaciñcāranālāmlakaravīrāruṇotpalaiḥ // Ras_6.11

vanasūraṇabhūdhātrībhiṇḍīmūlāmlavetasaiḥ
meṣaśṛṅgīśaśavasāśṛṅgatailaśamīrasaiḥ // Ras_6.12

vajravallīkṣīrakandamaricaiḥ sumukhena ca
tridinaṃ svedayed devi jāyate doṣavarjitam // Ras_6.13

dhānyābhrakaṃ purā kṛtvā suślakṣṇaṃ navanītavat
triṃśatpalaṃ vyomarajaḥ kṣudramatsyapaladvayam // Ras_6.14

tilacūrṇapalaṃ guñjātripalaṃ pādaṭaṅkaṇam
godhūmabaddhā tatpiṇḍī pañcagavyena bhāvitā // Ras_6.15

dhamanāt koṣṭhikāyantre bhastrābhyāṃ tīvravahninā
patatyabhrakasattvaṃ tu sattvāni nikhilāni ca // Ras_6.16

svedanauṣadhiniryāsalolitaṃ puṭitaṃ muhuḥ
mṛtaṃ tu pañcaniculapuṭair bahulapotakam // Ras_6.17

piṇḍitaṃ vyoma niṣkledaṃ dattvā sattvaṃ nirañjanam
umāphalaiśca puṣpaiśca ṣaṣṭikāmlapariplutaiḥ
aumadaṇḍavimardena gamanaṃ dravati sphuṭam // Ras_6.18

agnijāraṃ nave kumbhe sthāpayitvā dharottaram
gaganaṃ dravati kṣipraṃ muktāphalasamaprabham // Ras_6.19

śatadhā kañcukīcūrṇaṃ kañcukīrasabhāvitam
drāvayedgaganaṃ devi lohāni sakalāni ca // Ras_6.20

dhānyāmlake paryyuṣitaṃ niculakṣāravāriṇi
sthitaṃ taddravatāṃ vāti nirleparasasannibham // Ras_6.21

agastyapuṣpatoyena piṣṭvā sūraṇakandake
koṣṭhabhūmigataṃ māsaṃ jāyate rasasannibham // Ras_6.22

chāgamūtreṇa saṃsiktaṃ kapitindukareṇunā
abhrakaṃ vāpitaṃ devi jāyate jalasannibham // Ras_6.23

kākinīvījacūrṇena ghṛṣṭamabhrakajaṃ rajaḥ
snuhikṣīreṇa saptāhaṃ siktaṃ dhmātaṃ drutaṃ bhavet // Ras_6.24

apāmārgasya pañcāṅgam abhrakaṃ ca supeṣitam
sthāpayenmṛnmaye pātre tadbhavet salilaṃ yathā // Ras_6.25

ghṛṣṭamabhrakacūrṇaṃ tu kapālīmaricaiḥ saha
śilayā vāpitaṃ bhūyo 'py agastyarasasaṃyutam // Ras_6.26

mārjārapādīsvarasaphalamūlāmlamarditam
mātuluṅgaphale nyastaṃ vrīhimadhye nidhāpayet
taddravet pakṣamātreṇa śilāsaindhavayojitam // Ras_6.27

ekapatrīkṛtaṃ saptadinaṃ munirase kṣipet
dārvīmaricasaṃmiśraṃ maurvīrasapariplutam // Ras_6.28

sauvarccalayuto meghā vajravallīrasaplutaḥ
śarāvasaṃpuṭe dhmāto jāyate jalasannibhaḥ // Ras_6.29

vegāphalasya cūrṇena samamabhrakajaṃ rajaḥ
bhāvitāṃ kuliśakṣīre dhmātaṃ dravati tatkṣaṇāt // Ras_6.30

vajravallīrasaiḥ piṣṭvā vyoma sauvarcalānvitam
śarāvasaṃṣuṭe paktvā dravet salilasannibham // Ras_6.31

gomāṃsasaindhavārkaistu munitoyayutaṃ punaḥ
kadalīkandakāntaḥsthaṃ gomayāgnau tryahaṃ dravet // Ras_6.32

kṛṣṇābhrapatraṃ saṃgṛhya pīlutailena lepayet
saptāhamātape taptam āmle kṣiptvā dinatrayam // Ras_6.33

vajrārkacitrakakṣāraṃ tumbīkṣārastathārjunaḥ
sarjakṣāro yavakṣāraṣṭaṅkaṇaścāṣṭamo bhavet // Ras_6.34

kṣīrakandarasaṃ caiva vajrakandarasaṃ tathā
vṛhatītrayasaṃyuktaṃ kṣāravargañca lepayet // Ras_6.35

kalkenānena liptaṃ tat patrābhraṃ kāṃsyabhājane
dhamanāt sūryyatāpotthāt tridinena drutaṃ bhavet // Ras_6.36

athavābhrakapatraṃ tu kañcukokṣīramadhyagam
bhāvayecca tathā tena yāvaccūrṇaṃ tato bhavet // Ras_6.37

grāhayedabhrapatrāṇi nikṣipyāmle dinatrayam
lepayettena kalkena kāṃsyapātre nidhāpayet
sūryyatāpena saptāhaṃ drutiḥ sañjāyate kṣaṇāt // Ras_6.38

kākāṇḍīphalacūrṇena drāvakaiḥ pañcabhistathā
abhrakasya yutaṃ cūrṇaṃ dhmātaṃ mūṣāgataṃ dravat // Ras_6.39

bhrāmakaṃ cumbakaṃ caiva karṣakaṃ drāvakaṃ tathā
evaṃ caturvidhaṃ kāntaṃ romakāntañca pañcamam // Ras_6.40

ekadvitricatuḥpañca sarbbatomukhameva tat
pītaṃ kṛṣṇaṃ tathā raktaṃ trivarṇaṃ syāt pṛthak pṛthak // Ras_6.41

krameṇa devatāstatra brahmaviṣṇumaheśvarāḥ // Ras_6.42

sparśavedhi bhavet pītaṃ kṛṣṇaṃ śreṣṭhaṃ rasāyane
raktavarṇaṃ mahābhāge rasabandhe praśasyate // Ras_6.43

bhrāmakaṃ tu kaniṣṭhaṃ syāt cumbakaṃ madhyamaṃ priye
uttamaṃ karṣakaṃ devi drāvakaṃ cottamottamam // Ras_6.44

bhrāmayellohajātaṃ tu tatkāntaṃ bhrāmakaṃ priye
cumbayeccumbakaṃ kāntaṃ karṣayet karṣakaṃ priye // Ras_6.45

yatsākṣāddrāvayellohaṃ takrāntaṃ drāvakaṃ bhavet
tadromakāntaṃ sphuṭitāt yathā romodgamo bhavet // Ras_6.46

kaniṣṭhaṃ syādekamukhaṃ madhyaṃ dvitrimukhaṃ bhavet
catuḥpañcamukhaṃ śreṣṭham uttamaṃ sarvatomukham // Ras_6.47

bhrāmakaṃ cumbakañcaiva vyādhināśe praśasyate
rase rasāyane caiva karṣakaṃ drāvakaṃ hitam // Ras_6.48

madonmattagajaḥ sūtaḥ kāntamaṅkuśamucyate
kṣetraṃ khātvā grahītavyaṃ tatprayatnena bhūyasā // Ras_6.49

mārutātapavikṣiptaṃ varjayet surasundari
bahiḥsthitaṃ tvayaskāntaṃ chāgaraktena bhāvayet // Ras_6.50

chāgaraktapraliptena vāsasā pariveṣṭayet
chāgacarmaparīveṣṭya vinyaset pūrvvavat kṣitau // Ras_6.51

uddhṛtaṃ saptabhirmāsaiḥ toyakumbhe vinikṣipet // Ras_6.52

raktapuṣpaiḥ sadā pūjyaṃ raktamālyānulepanaiḥ
pūjitaṃ madyamāṃsaiśca yojyaṃ rasarasāyane // Ras_6.53

saṃskṛtaṃ chāgaraktena bhrāmakaṃ cumbakaṃ bhavet
anena kramayogena drāvakaṃ bhavati priye // Ras_6.54

sūtalohasya vakṣyāmi saṃskāramatisaukhyadam
jīvadehe praveśe ca dehasaukhyabalapradam // Ras_6.55

kāntalohaṃ vinā sūto dehe na krāmati kvacit
vedhayedvyāpayecchīghraṃ tailabindurivāmbhasi // Ras_6.56

na sūtena vinā kānto na kāntaḥ sūtavarjitaḥ
kāntasūtasamāyuktaḥ prayogo dehadhārakaḥ // Ras_6.57

yavakṣārantu saṃgṛhya snigdhabhāṇḍe nidhāpayet
maricābhrakacūrṇena piṇḍībandhantu kārayet
kāntalohaṃ draveddhmātaṃ nātra kāryā vicāraṇā // Ras_6.58

triṃśaccumbakakāntaṃ ca piṣṭvā tu triphalāmbhasā
tenaiva kṣālanaṃ kāryyaṃ pañcaniṣkaṃ tu ṭaṅkaṇam // Ras_6.59

jīrṇavastre vinikṣipya madhusarpiryutaṃ puṭet
saṃsthāpya māsaparyyantaṃ tatra śuddhirbhavetpriye // Ras_6.60

sināḍikāyā mūlaṃ tu daśaniṣkamitaṃ yutam
phalatrayakaṣāyana khalle tu parimardayet // Ras_6.61

trimūṣāsu samaṃ sthāpyam aṣṭāṅgulamitāsu ca
mūṣakālepanaṃ kāryyaṃ tanmūlaṃ niṣkamātrakam // Ras_6.62

śivapañcamukhīkāryyā mūṣāṃ prati samaṃ tataḥ
yantrahaste susaṃbadhya khoṭakaṃ ca śilātale // Ras_6.63

tailena miśritaṃ kṛtvā kāntanāgaṃ labhettataḥ
abhrakakramayogena drutipātañca sādhayet // Ras_6.64

surāsurairmathyamāne kṣīrode mandarādriṇā
pītaṃ tadamṛtaṃ devair amaratvam upāgatam // Ras_6.65

pibatāṃ bindavo devi patitā bhūmimaṇḍale
śuṣkāste vajratāṃ yātā nānāvarṇā mahābalāḥ // Ras_6.66

bindavaḥ ke 'pi sañjātāḥ sasyakā vimalāstathā
brāhmaṇāḥ kṣattriyā vaiśvāḥ śudrāścaivamanekadhā // Ras_6.67

śvetā raktāstathā pītā kṛṣṇāścaiva caturvidhāḥ
puruṣāśca striyaścaiva napuṃsakam anukramāt // Ras_6.68

vṛttāḥ phalakasaṃpūrṇās tejasvanto mahattarāḥ
puruṣāste niboddhavyā rekhābinduvivarjitāḥ // Ras_6.69

rekhābindusamāyuktāḥ khaṇḍāścaiva tu yoṣitaḥ
trikoṇāḥ pattalā dīrghāḥ vijñeyāste napuṃsakāḥ // Ras_6.70

sattvavanto balopetā lohe krāmaṇaśīlinaḥ
rasabandhakarāḥ śīghraṃ puṃvajrāḥ suravandite // Ras_6.71

śarīrakāntijananāḥ strīvajrāḥ svalpaśaktayaḥ
napuṃsakāḥ sattvahīnāḥ kaṣṭaṃ lohe kramanti ca // Ras_6.72

kṣatriyāḥ sarvakāryyeṣu varjyāśca rasakarmaṇi
uttamā madhyamāścaiva kaniṣṭhāḥ parikīrtitāḥ // Ras_6.73

sthūlātisthūlamadhyāśca sūkṣmāḥ sūkṣmatarāḥ priye
āsphoṭadāhabhedaiśca nirvyaṅgā nirupadravāḥ
vīryyavantaśca te jyeṣṭhā nirmalā balavattarāḥ // Ras_6.74

rasāyane bhaved vipro hy aṇimādiguṇapradaḥ
kṣatriyo mṛtyunāśārtho valīpalitarogahā // Ras_6.75

dravyakāro tathā vaiśyaḥ śarīraṃ dṛḍhatāṃ nayet
vyādhipraśamanaṃ śūdro vayaḥstambhaṃ karoti ca // Ras_6.76

klībe klīvāḥ striyaḥ strīṇāṃ sarbbeṣāṃ puruṣā hitāḥ // Ras_6.77

yathā jātistathotsāhaṃ yathā sattvaṃ tathā guṇān
yathā rucistathā śīlaṃ yathā śīlaṃ tathā varam
yathā varastathā varṇaṃ kurvanti kuliśāḥ priye // Ras_6.78

śyāmā śamī ghanaravo vaṣābhūnmattakodravāḥ
ākhukarṇī munitaruḥ kulatthaṃ cāmlavetasam // Ras_6.79

meṣaśṛṅgī raso 'pyeṣāṃ kandasya sūraṇasya tu
śodhayettridinaṃ vajraṃ śuddhimeti sureśvari // Ras_6.80

meṣaśṛṅgaṃ bhujaṅgāsthi kūrmapṛṣṭhaṃ śilājatu
snukkīlālarasaṃ stanyaṃ kāntapāṣāṇameva ca // Ras_6.81

vajrakaṃ cāpi vaikrāntaṃ tanmadhye prakṣipet priye
tīvrānale puṭaṃ dattvā puṭāntaṃ yāvadāgatam // Ras_6.82

kulatthaṃ kodravaṃ cāpi hayamūtreṇa peṣayet
taptaṃ nipecayet pīṭhe yāvattadbhasmatāṃ gatam // Ras_6.83

eṣa kāpāliko yogo vajramāraṇa uttamaḥ // Ras_6.84

mākṣikaṃ meṣaśṛṅgaṃ ca śilāgandhakaṭaṅkaṇam
vaikrāntaṃ tālakaṃ cāpi vajrīkṣīrapariplutam // Ras_6.85

lepaṃ mūṣodare dattvā samāvarttaṃ tu kārayet
mriyante hīrakāstatra dvandve samyaṅmilanti ca // Ras_6.86

gandhakaṃ ca śilādhātuṃ bhrāmakasya mukhaṃ tathā
śaśakasya ca dantāṃśca vetasāmlena peṣayat // Ras_6.87

anena siddhakalkena mūṣālepaṃ tu kārayet
andhamūṣāgataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt // Ras_6.88

tenaiva militaṃ vajraṃ tārahemni na saṃśayaḥ // Ras_6.89

tālakaṃ gandhakaṃ kāntaṃ tāpyaṃ karpūraṭaṅkaṇam
ciñcāsthi meṣaśṛṅgaṃ ca strīrajaḥparipeṣitam
mūṣālepagataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt // Ras_6.90

śarapuṅkhasya pañcāṅgaṃ peṣyaṃ strīrajasā tataḥ
peṭārībījam athavā saṃpeṣyaṃ taṇḍulāmbhasā // Ras_6.91

peṣyaṃ trikarṣakārpāsamūlaṃ vā taṇḍulāmbhasā
āraktarākāmūlaṃ vā strīstanyena tu peṣitam // Ras_6.92

peṣayedvajrakandaṃ vā vajrīkṣīreṇa suvrate
tatkalkapuṭitaṃ dhmātaṃ vajraṃ caiva mṛtaṃ bhavet // Ras_6.93

mahānadīśvetaśuktyāṃ dinamekantu bhāvitam
kṣīreṇottaravāruṇyāḥ kalkenānena suvrate // Ras_6.94

tālena meṣaśṛṅgyā ca vajravallyā ca veṣṭitam
andhamūṣāgataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt // Ras_6.95

kāntasya piṣṭikāmadhye vajraṃ devi vinikṣipet
peṣayedgandhatailena mriyate vajram īśvari // Ras_6.96

kulatthāmbhasi kāsīsasaurāṣṭrītālakānvite
apāmārgakṣārayute vajraṃ siktaṃ mṛtaṃ bhavet // Ras_6.97

amṛtākandatimirabījatvakkṣīraveṣṭitam
meṣaśṛṅgagataṃ vajraṃ mṛlliptaṃ mriyate puṭaiḥ // Ras_6.98

peṭārī haṃsapādī ca vajravallī ca sūraṇam
aśvatthasyāṅkurā devi sarve strīstanyapeṣitāḥ // Ras_6.99

anena siddhakalkena veṣṭitaṃ bṛhatīphale
kṣiptaṃ bahirmṛdā liptaṃ mriyate saptabhiḥ puṭaiḥ // Ras_6.100

śvetendurekhāpuṣpāmbugandhakatrayamākṣikaiḥ
veṣṭitaṃ kuliśaṃ devi puṭapākāt mṛtaṃ bhavet // Ras_6.101

aśvatthabadarībhiṇḍīmākṣīkaṃ karkaṭāsthi ca
snuhīkṣīreṇa saṃpeṣya puṭādvipro mṛto bhavet // Ras_6.102

karavīrārkadugdhena meṣaśṛṅgaṃ sahiṅgulam
udumbarasamāyuktaṃ puṭāt kṣatriyamāraṇam // Ras_6.103

bālā cātibalā caiva gandhakaṃ karkaṭāsthi ca
kṣīreṇottaravāruṇyāḥ puṭanādvaiśyamāraṇam // Ras_6.104

kaṇḍūlasūraṇenaiva śilayā laśunena ca
nyagrodhaśaṅkhadugdhena śūdro 'pi mriyate kṣaṇāt // Ras_6.105

sthūlā bahusthūlapuṭaiḥ naśyanti phalakādayaḥ
susvinnā iva jāyante mṛdutvamupajāyate // Ras_6.106

piṣṭvāmalakapañcāṅgaṃ gaurābhām indravāruṇīm
anena veṣṭitaṃ vajraṃ mriyate saptabhiḥ puṭaiḥ // Ras_6.107

mātṛvāhakajīvasya madhye vajraṃ vinikṣipet
dolāsvede tryahaṃ devi guṇapattrasamaṃ bhavet // Ras_6.108

eraṇḍavṛkṣamadhye tu vajraṃ devi vinikṣipet
ekamāse gate devi guṇapattrasamaṃ bhavet // Ras_6.109

kāntasya piṣṭikāmadhye vajraṃ devi vinikṣipet
kārpāsanimbapattraṃ ca badarīpattrasaṃyutam // Ras_6.110

ekatra peṣayettattu kāntagolakaveṣṭitam
bāhye tāmbūlapattreṇa sthāpayejjānumadhyataḥ // Ras_6.111

yāmadvayena tadvajraṃ jāyate mṛdu niścitam
tatkṣaṇānmriyate vajraṃ tāre hemni na saṃśayaḥ // Ras_6.112

jambīraphalamadhyasthaṃ vastrapoṭalikāgatam
kvāthayet kodravakvāthe krameṇānena tu tryaham
tadvajraṃ jāyate khoṭaṃ hemnā milati tatkṣaṇāt // Ras_6.113

nāgavallyā praliptaṃ tu tatpattreṇaiva veṣṭitam
jānumadhye sthitaṃ yāmaṃ mṛdu saṃjāyate dhruvam // Ras_6.114

mūle vajralatāyāstu mṛdu vajraṃ vinikṣipet
puṭaṃ dadyāt prayatnena bhasmībhavati tatkṣaṇāt // Ras_6.115

sukhādbandhakaraṃ hy āśu sattvaṃ muñcati tatkṣaṇāt
sarvamṛtyupraśamanāḥ sarvasiddhikarāś ca te // Ras_6.116

asthiśṛṅkhalamadhyasthaṃ kṛtvā vajraṃ virandhritam
jalabhāṇḍe tu tat svinnaṃ saptāhaṃ dravatāṃ vrajet // Ras_6.117

kṣāratrayaṃ rāmaṭhaṃ ca caṇakāmlāmlavetasam
kṣiptvā jvālāmukhīkṣīraṃ sthalakumbhīrasena ca // Ras_6.118

etaistu marditaṃ vajraṃ snuhyarkapayasā tathā
dolāyāṃ svedayeddevi jāyate rasavad yathā // Ras_6.119

athavāpyabhrakaṃ svinnaṃ mauktikaṃ ca pravālakam
mākṣikaṃ nīlapuṣpaṃ ca pītaṃ marakataṃ mahat
vaiḍūryasphaṭikādīni dravanti salilaṃ yathā // Ras_6.120

lohajātaṃ tathā dhmātam agnivarṇaṃ tu dṛśyate
vāpitaṃ sakṛd ekena mṛtaṃ jalasamaṃ bhavet // Ras_6.121

muktāphalaṃ tu saptāhaṃ vetasāmlena bhāvitam
jambīrodaramadhyasthaṃ dhānyarāśau nidhāpayet
puṭapākena taccūrṇaṃ jāyate salilaṃ yathā // Ras_6.122

śṛṇu devi mahābhāge vaikrāntākhyaṃ mahārasam // Ras_6.123

daityendro mahiṣaḥ siddho haradehasamudbhavaḥ
durgā bhagavatī devī taṃ śūlena vyamardayat // Ras_6.124

tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi
tatra tatra tu vaikrānto vajrākāro mahārasaḥ // Ras_6.125

vindhyasya dakṣiṇe cāsti uttare nāsti sarvathā
vikṛntayati lohāni tena vaikrāntakaḥ smṛtaḥ // Ras_6.126

śvetaḥ pītastathā rakto nīlaḥ pārāvataprabhaḥ
mayūravālasadṛśaś cānyo marakataprabhaḥ // Ras_6.127

dehasiddhikaraḥ kṛṣṇaḥ pīte pītaḥ site sitaḥ
sarvārthasiddhido raktaḥ tathā marakataprabhaḥ
śeṣe dve niṣphale varjye vaikrāntamiti saptadhā // Ras_6.128

yatra kṣetre sthitaṃ devi vaikrāntaṃ tatra bhairavam
vināyakaṃ ca sampūjya gṛhṇīyāt sādhakottamaḥ // Ras_6.129

vaikrāntaṃ cūrṇitaṃ sūkṣmaṃ surāsuranamaskṛtam
vyāghrīkandasya madhyasthaṃ dhamayitvā puṭe sthitam // Ras_6.130

aśvamūtreṇa mṛdvagnau svedayet saptavāsarāt
chāyāśuṣkaṃ tataḥ kuryād idaṃ vaikrāntamuttamam // Ras_6.131

athavā lavaṇakṣāramūtrāmlakṛṣṇatailakaiḥ
kulatthakodravakvāthe svedayet sapta vāsarān // Ras_6.132

vandhyācūrṇaṃ tu vaikrāntaṃ samāṃśena tu cūrṇayet
ajāmūtreṇa saṃbhāvya chāyāśuṣkaṃ tu kārayet
andhanāle dhamitvā tu mūṣāsattvaṃ tu jāyate // Ras_6.133

mokṣamoraṭapālāśakṣāragomūtrabhāvitam
vajrakandaśiphākalkalākṣāṭaṅkaṇasaṃyutam // Ras_6.134

vaikrāntasambhavaṃ cūrṇaṃ meṣaśṛṅgīdravānvitam
piṇḍitaṃ mūkamūṣāyāṃ dhmātaṃ sattvaṃ vimuñcati // Ras_6.135

vaikrāntaṃ vajrakandaṃ ca peṣayed vajravāriṇā
māhiṣe navanīte ca sakṣaudraṃ piṇḍitaṃ tataḥ
śodhayitvā dhamet sattvam indragopasamaṃ patet // Ras_6.136

ketakīsvarasaḥ kāṅkṣī maṇimatthaṃ sakhecaram
svedanājjāyate devi vaikrāntaṃ rasasaṃnibham // Ras_6.137

suvarṇaṃ rajataṃ tāmraṃ kāntalohasya vā rajaḥ
anena svedavidhinā dravanti salilaṃ yathā // Ras_6.138

ityuktamabhrakādīnāṃ caturṇāṃ lakṣaṇādikam
tanmamācakṣva deveśi kimanyacchrotum icchasi // Ras_6.139

iti śrīpārvatīparameśvarasaṃvāde rasārṇave rasasaṃhitāyām abhrakādilakṣaṇasaṃskāranirṇayo nāma ṣaṣṭhaḥ paṭalaḥ

7 [Mahārasoparasalohalakṣaṇasaṃskāraratnadrāvaṇamāraṇanirṇayaḥ]

śrīdevyuvāca

saha lakṣaṇasaṃskārair ājñāpaya mahārasān
anyacca tādṛśaṃ deva rasavidyopakārakam // Ras_7.1

śrībhairava uvāca

mākṣiko vimalaḥ śailaś capalo rasakastathā
sasyako daradaścaiva srotoñjanam athāṣṭakam
aṣṭau mahārasāścaivam etān prathamataḥ śṛṇu // Ras_7.2

kṛṣṇastu bhārataṃ śrutvā yoganidrāmupāgataḥ
tasya pādatale viddhaṃ vyādhena mṛgaśaṅkayā // Ras_7.3

ye tatra patitā bhūmau kṣatādrudhirabindavaḥ
te nimbaphalasaṃsthānā jātā vai mākṣikopalāḥ // Ras_7.4

mākṣiko dvividhastatra pītaśuklavibhāgataḥ
vimalastrividho devi śuklaḥ pītaśca lohitaḥ // Ras_7.5

tailāranālatakreṣu gomūtre kadalīrase
kulatthakodravakvāthaiḥ mākṣikaṃ vimalaṃ tathā
muhuḥ śūraṇakandasthaṃ svedayedvaravarṇini // Ras_7.6

kṣārāmlalavaṇairaṇḍatailasarpiḥsamanvitam
puṭatrayaṃ pradātavyaṃ taddvayaṃ śodhitaṃ bhavet // Ras_7.7

mākṣikaṃ cūrṇitaṃ stanyasnuhyarkakṣīrabhāvitam
sattvaṃ muñcati sudhmātaṃ ṭaṅkakaṅkuṣṭhamoditam // Ras_7.8

kadalīkandatulasīnāraṅgāmlapariplutam
saptasaptapuṭopetaṃ pañcadrāvakasaṃyutam
strīstanyamoditaṃ dhmātaṃ sattvaṃ muñcati mākṣikam // Ras_7.9

kṣaudragandharvatailābhyāṃ gomūtreṇa ghṛtena ca
kadalīkandasāreṇa bhāvitaṃ mākṣikaṃ muhuḥ
mūṣāyāṃ muñcati dhmātaṃ sattvaṃ śulvanibhaṃ mṛdu // Ras_7.10

devadālīrasaṃ kṣiptvā pādāṃśaṭaṅkaṇairyutam
prakaṭāṃ mūṣikāṃ kṛtvā dhamet sattvam apekṣitam // Ras_7.11

kimatra citraṃ kadalīrasena supācitaṃ sūraṇakandasampuṭe
vātāritailena puṭena tāpyaṃ puṭena dagdhaṃ varaśuddhim eti // Ras_7.12

gomūtraiśca snuhikṣīraiḥ bhāvyameraṇḍatailakaiḥ
mākṣikaṃ dinam ekaṃ tu marditaṃ vaṭakīkṛtam
abhravaddhamayet sattvaṃ sasyakasyāpyayaṃ vidhiḥ // Ras_7.13

tāpyam āvartakaṃ dhātumākṣikaṃ madhudhātukam
mākṣikaṃ tiktamadhuraṃ mehārśaḥkṣayakuṣṭhanut
kaphapittaharaṃ balyaṃ yogavāhi rasāyanam // Ras_7.14

jvarasaṃnipātadāridryāṇyapi yannāmakathanamātreṇa /
naśyanti yojanaśate kas tasmāllohavedhakaraḥ // Ras_7.15*

vimalaṃ śigrutoyena kāṅkṣīkāsīsaṭaṅkaṇaiḥ
vajrakandasamāyuktaṃ bhāvitaṃ kadalīrasaiḥ // Ras_7.16

mokṣakakṣārasaṃyuktaṃ dhāmitaṃ mūkamūṣayā
sattvaṃ candrārkasaṃkāśaṃ prayacchati na saṃśayaḥ // Ras_7.17

patito 'patitaśceti dvividhaḥ śailā īśvari
granthāntare 'pi kīrtyo 'sau kīrtito bahubhiḥ suraiḥ // Ras_7.18

nidāghe gharmasaṃtaptā dhātusāraṃ dharādharāḥ
niryāsaṃ ca vimuñcanti tacchilājatu kīrtitam // Ras_7.19

śilāvad dhātukaṃ dhmātaṃ śailajaṃ girisānujam
jatvadrijaṃ giriḥ śailaḥ proktastvayānukīrtitaḥ // Ras_7.20

kṣārāmlagojalairdhmātaṃ śudhyate ca śilājatu
athavā goghṛtenāpi triphaladvyārdrakadravaiḥ
lohapātre vinikṣipya śodhayettattu yatnataḥ // Ras_7.21

śailaṃ vicūrṇayitvā tu dhānyāmlopaviṣair viṣaiḥ
piṇḍaṃ baddhvā tu vidhivat pātayeccapalaṃ yathā // Ras_7.22

gauraḥ śveto 'ruṇaḥ kṛṣṇaś capalastu praśasyate
haimābhaścaiva tārābho viśeṣādrasabandhakaḥ // Ras_7.23

śeṣau madhyau ca lākṣāvat śīghradrāvau tu niṣphalau
vaṅgavaddravate vahnau capalastena kīrtitaḥ // Ras_7.24

vastreṇa baddhvā capalaṃ laṅghayedyadi sāgaram
vastraṃ ca veṣṭayet sadyaḥ tenāsau capalaḥ smṛtaḥ // Ras_7.25

sārayet puṭapākena capalaṃ girimastake
dehabandhaṃ karotyeva viśeṣādrasabandhanam // Ras_7.26

capalaścapalāvedhaṃ karoti ghanavaccalaḥ
capalo lekhanaḥ snigdho dehalohakaro mataḥ // Ras_7.27

mṛttikāguḍapāṣāṇabhedato rasakastridhā // Ras_7.28

pītastu mṛttikākāro mṛttikārasako varaḥ
guḍābho madhyamo jñeyaḥ pāṣāṇābhaḥ kaniṣṭhakaḥ // Ras_7.29

kaṭukālābuniryāsenāloḍya rasakaṃ pacet
śuddho doṣavinirmuktaḥ pītavarṇastu jāyate // Ras_7.30

kimatra citraṃ rasakaṃ rasena rajasvalāyāḥ kusumena bhāvitam
krameṇa kṛtvā uragena rañjitaṃ karoti śulbaṃ tripuṭena kāñcanam // Ras_7.31

kṣīyate nāpi vahnisthaḥ sattvarūpo mahābalaḥ // Ras_7.32

rasakaṃ cūrṇayitvā tu baddhvā vastre vicakṣaṇaḥ
mūtre nidhāpayet strīṇāṃ saptarātraṃ sureśvari // Ras_7.33

puṣpāṇāṃ raktapītānāṃ rasaiḥ pattraiśca bhāvayet // Ras_7.34

kṣāraiḥ snehaistathā cāmlaiḥ bhāvitaṃ rasakaṃ muhuḥ
ūrṇālākṣāniśāpathyābhūlatādhūmasaṃyutam // Ras_7.35

mūkamūṣāgataṃ dhmātaṃ ṭaṅkaṇena samanvitam
sattvaṃ kuṭilasaṃkāśaṃ muñcatyeva na saṃśayaḥ // Ras_7.36

gobhaddo rasakastutthaṃ kṣitikiṭṭo rasodbhavaḥ
kharparo netrarogāriḥ rītikṛttāmrarañjakaḥ // Ras_7.37

rasako rañjako rūkṣo vātakṛt śleṣmanāśanaḥ
tridoṣaghnaṃ tu tatsattvaṃ netradoṣavināśanam // Ras_7.38

kālakūṭaviṣaṃ pītvā garuḍaḥ soḍhumakṣamaḥ
sudhāmapi tathāvāmat bhukta āśīviṣāmṛte
svayaṃ vinirgate cañcvoḥ sasyako 'bhūt sa kālikaḥ // Ras_7.39

ekadhā sasyakastasya strīmūtre bhāvayedrajaḥ
śaśaśoṇitamadhye vā dinamekaṃ nidhāpayet // Ras_7.40

tasya cūrṇaṃ maheśāni pādasaubhāgyasaṃyutam
karañjatailamadhyasthaṃ dinamekaṃ nidhāpayet // Ras_7.41

madhyasthamandhamūṣāyāḥ dhamayet kokilātrayam
indragopakasaṃkāśaṃ sattvaṃ patati śobhanam // Ras_7.42

ekadhā sasyakastasmāt dhmāto nipatito bhavet
kālikārahito raktaḥ śikhikaṇṭhasamākṛtiḥ // Ras_7.43

sasyo mayūratutthaṃ syāt vahnikṛt kālanāśanaḥ
rasāyane tu yogyaḥ syād vayaḥstambhakaro bhavet // Ras_7.44

sasyakaḥ śuddhimāpnoti raktavargeṇa bhāvitaḥ // Ras_7.45

daradastrividhaḥ proktaś carmāraḥ śukatuṇḍakaḥ
haṃsapādastṛtīyaḥ syād guṇavānuttarottaraḥ // Ras_7.46

cūrṇapāradabhedena dvividho daradaḥ punaḥ // Ras_7.47

gomāṃse māhiṣe mūtre dadhyamlatilatailayoḥ
ekaikaṃ tridinaṃ paktvā śikhipittena bhāvayet // Ras_7.48

daradaṃ pātanāyantre pātayet salilāśaye
sattvaṃ tu sūtasaṃkāśaṃ jāyate nātra saṃśayaḥ // Ras_7.49

laghukandaraso mleccho hiṅgulaṃ cūrṇapāradam
maṇirāgajamasyaiva nāma carmāragandhikam // Ras_7.50

tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhakasambhavam
lohakuṣṭhaharaṃ divyabalamedhāgnidīpanam // Ras_7.51

kimatra citraṃ daradaḥ subhāvitaḥ kṣīreṇa meṣyā bahuśo 'mlavargaiḥ
sitaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham // Ras_7.52

valmīkaśikharākāraṃ bhaṅge nīlotpaladyuti
ghṛṣṭaṃ tu gairikacchāyaṃ srotojaṃ suravandite // Ras_7.53

gośakṛdrasamūtreṣu ghṛtakṣaudravasāsu ca
bhāvitaṃ bahuśastacca kṣipraṃ badhnāti sūtakam // Ras_7.54

evaṃ mahārasāḥ proktāḥ śṛṇuṣvoparasān priye // Ras_7.55

gandhakastālakaḥ śilā saurāṣṭrī khagagairikam
rājāvartaśca kaṅkuṣṭham aṣṭā uparasāḥ smṛtāḥ // Ras_7.56

śvetadvīpe purā devi sarvaratnavibhūṣite
sarvakāmamaye ramye tīre kṣīrapayonidheḥ // Ras_7.57

vidyādharībhirmukhyābhir aṅganābhiśca yoṣite
siddhāṅganābhistviṣṭābhis tathaivāpsarasāṃ gaṇaiḥ // Ras_7.58

devāṅganābhiranyābhiḥ krīḍitābhiḥ purā priye
gītanṛtyairvicitraiśca vādyairnānāvidhaistathā // Ras_7.59

evaṃ saṃkrīḍamānāyās tavābhūt prasṛtaṃ rajaḥ
tadrajo 'tīva suśroṇi sugandhi sumanoharam // Ras_7.60

rajasaścātibāhulyāt vāsaste raktatāṃ yayau
tatra tyaktvā tu tadvāsaḥ susnātā kṣīrasāgare // Ras_7.61

vṛtā devāṅganābhistvaṃ suraiścāpi puraṃ gatā
ūrmibhiste rajovastraṃ nītaṃ madhye payonidheḥ // Ras_7.62

evaṃ te śoṇitaṃ bhadre praviṣṭaṃ kṣīrasāgare
kṣīrābdhimathane caitad amṛtena sahotthitam
nijagandhena tān sarvān harṣayaddevadānavān // Ras_7.63

tato devagaṇairuktaṃ gandhakākhyo bhavatvayam // Ras_7.64

rasasya bandhanārthāya jāraṇāya bhavatvayam
ye guṇāḥ pārade proktās te caivātra bhavantviti // Ras_7.65

iti devagaṇaiḥ prītaiḥ purā proktaṃ sureśvari
tenāyaṃ gandhako nāma vikhyātaḥ kṣitimaṇḍale // Ras_7.66

sa cāpi trividho devi śukacañcunibho varaḥ
madhyamaḥ pītavarṇaḥ syāc chuklavarṇo 'dhamaḥ priye // Ras_7.67

karañjairaṇḍatailena drāvayitvājadugdhake
siñcedunmattaniryāse trīnvārāṃstaṃ pṛthak pṛthak // Ras_7.68

jvālinībījacūrṇena matsyapittaiśca bhāvayet
bhṛṅgāmbhasā vā saptāhaṃ bhāvitaḥ kṣālito 'mbhasā // Ras_7.69

tāpito badarāṅgāraiḥ ghṛtākte lohabhājane
āvartitaśca mṛdvagnau ghṛtāktakarpaṭopari // Ras_7.70

kṣipraṃ bhṛṅgasya niryāse kṣālito gandhako hitaḥ // Ras_7.71

gandhako hi svabhāvena rasarūpaḥ svarūpataḥ
gandhakaṃ śodhayet kṣīre śṛṅgaverarase tathā // Ras_7.72

rase ca bhṛṅgarājasya nimbukasya rase tathā
śodhitaḥ saptavārāṇi gandhako jāyate 'malaḥ // Ras_7.73

tālakaḥ paṭalaḥ piṇḍo dvidhā tatrādya uttamaḥ
kuṣmāṇḍe tu śataṃ vārān tālakaṃ svedayedbudhaḥ // Ras_7.74

snukkṣīrakaṭukālāburasayoḥ saptadhā pṛthak
tilasarṣapaśigrūṇi lākṣā ca lavaṇaṃ guḍaḥ
ṭaṅkaṇaṃ ca yutairhyetaiḥ tālakaṃ bhūdhare dravet // Ras_7.75

vyādhighātaphalakṣāraṃ madhukuṣmāṇḍakaṃ tathā
dravaiḥ punarnavodbhūtaiḥ saptāhaṃ mardayedbudhaḥ // Ras_7.76

dattvā pādāṃśakaṃ sarvaṃ tataḥ pātanayantrake
dadyāt puṭaṃ gajākāraṃ patet sattvaṃ sutālakāt // Ras_7.77

raktā śilā tu gomāṃse luṅgāmlena vipācitā
tāṃ raktapītapuṣpāṇāṃ rasaiḥ pittaiśca bhāvayet // Ras_7.78

sitā kṛṣṇā ca saurāṣṭrī cūrṇakhaṇḍātmikā ca sā // Ras_7.79

gopittena śataṃ vārān saurāṣṭrīṃ bhāvayettataḥ
dhamitvā pātayet sattvaṃ krāmaṇaṃ cātiguhyakam // Ras_7.80

kāsīsaṃ trividhaṃ śuklaṃ kṛṣṇaṃ pītamiti priye // Ras_7.81

kāsīsaṃ cūrṇayitvā tu kāsamardarasena ca
rājakośātakītoyaiḥ pittaiśca paribhāvayet // Ras_7.82

gairikaṃ trividhaṃ raktahemakevalabhedataḥ
raktavargarasakvāthapittaistadbhāvayet pṛthak // Ras_7.83

anena kramayogena gairikaṃ vimalaṃ dhamet
kramāt sitaṃ ca raktaṃ ca sattvaṃ patati śobhanam // Ras_7.84

rājāvarto dvidhā devi gulikācūrṇabhedataḥ // Ras_7.85

taccūrṇaṃ devadeveśi mahiṣīkṣīrasaṃyutam
vipacedāyase pātre goghṛtena vimiśritam // Ras_7.86

taccūrṇitaṃ sureśāni kunaṭīghṛtamiśritam
saubhāgyapañcagavyena piṇḍībaddhaṃ tu kārayet
dhamitaṃ khādirāṅgāraiḥ sattvaṃ muñcati śobhanam // Ras_7.87

kaṅkuṣṭhaṃ vidrumacchāyaṃ tacca sattvamayaṃ priye // Ras_7.88

sūryāvartodakakaṇāvahniśigruśiphārasaiḥ
kadalīkandasāreṇa vandhyākośātakīrasaiḥ // Ras_7.89

kākamācīdevadālīvajrakandarasaistathā
ebhir vyastaiḥ samastairvā kṣārāmlasnehasaindhavaiḥ
mahārasāścoparasāḥ śuddhimāyānti bhāvitāḥ // Ras_7.90

lākṣālavaṇasaubhāgyadhūmasārakaṭutrayam
śigrumūlamadhūcchiṣṭaṃ pathyāgugguludhātavaḥ // Ras_7.91

sarjikāsarjaniryāsapiṇyākorṇāsamanvitam
pārāvatamalakṣudramatsyadrāvakapañcakam // Ras_7.92

tilasarṣapagodhūmamāṣaniṣpāvacikkasam
chāgakṣīreṇa saṃyuktaṃ vajrapiṇḍī tu kīrtitā // Ras_7.93

anayā vajrapiṇḍyā tu pañcamāhiṣayuktayā
mahārasā moditāstu pañcagavyena bhāvitāḥ // Ras_7.94

koṣṭhe kharāgninā dhmātāḥ sattvaṃ muñcanti suvrate
evaṃ śilābhyo jīvebhyo mṛdbhyaḥ sattvaṃ prajāyate // Ras_7.95

evaṃ coparasāḥ proktāḥ śṛṇu lohānyataḥ param // Ras_7.96

suvarṇaṃ rajataṃ tāmraṃ tīkṣṇaṃ vaṅgaṃ bhujaṃgamam
lohaṃ tu ṣaḍvidhaṃ tacca yathā pūrvaṃ tadakṣayam // Ras_7.97

tatrāditaḥ sureśāni sāraṃ lohadvayaṃ smṛtam
sādhāraṇe tīkṣṇaśulve vaṅganāgau tu pūtikau // Ras_7.98

rasajaṃ kṣetrajaṃ caiva lohasaṃkarajaṃ tathā
trividhaṃ jāyate hema caturthaṃ nopalabhyate // Ras_7.99

raktābhaṃ pītavarṇaṃ ca dvividhaṃ devi kāñcanam
dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham // Ras_7.100

sagauravaṃ mṛdu snigdhaṃ tāraśulvavivarjitam
hema ṣoḍaśavarṇāḍhyaṃ śasyate dehalohayoḥ // Ras_7.101

mṛttikā mātuluṅgāmlaiḥ pañcavāsarabhāvitā
sabhasmalavaṇā hema śodhayet puṭapākataḥ // Ras_7.102

śuklaṃ ca tārakṛṣṇaṃ ca dvividhaṃ rajataṃ priye
guru snigdhaṃ mṛdu śvetaṃ tāramuttamamiṣyate // Ras_7.103

nāgena kṣārarājena drāvitaṃ śuddhimicchati
tāraṃ trivāraṃ nikṣiptaṃ piśācītailamadhyataḥ // Ras_7.104

tāmraṃ ca dvividhaṃ proktaṃ raktaṃ kṛṣṇaṃ sureśvari
ghanaghātasahaṃ snigdhaṃ raktapattraṃ mṛdūttamam // Ras_7.105

snuhyarkakṣīralavaṇakṣārāmlaparilepitam
tāmrapattraṃ ca nirguṇḍīrasamadhye tu ḍhālayet // Ras_7.106

rohaṇaṃ vājaraṃ caiva tṛtīyaṃ ca paḍālakam
iti tīkṣṇaṃ tridhā tacca kāntalohamiti smṛtam // Ras_7.107

nīlaṃ kṛṣṇamiti snigdhaṃ sūkṣmadhāramayaḥ śubham
guḍūcī haṃsapādī ca naktamālaḥ phalatrayam // Ras_7.108

gopālakī gorasānāṃ tumbururlohanighnakaḥ
eṣāṃ rase ḍhālayettat giridoṣanivṛttaye // Ras_7.109

trapu ca dvividhaṃ jñeyaṃ śvetakṛṣṇavibhedataḥ
śvetaṃ laghu mṛdu snigdham uttamaṃ vaṅgamucyate // Ras_7.110

nāgastvekavidho devi śīghradrāvī mṛdurguruḥ // Ras_7.111

mahiṣasyāsthicūrṇena vāpāttanmūtrasecanāt
vaṅgaṃ śuddhaṃ bhavettadvat nāgo nāgāsthimūtrataḥ // Ras_7.112

gaurīphalāni kṣurako rajanītumburūṇi ca
kuberākṣasya bījāni mallikāyāśca sundari // Ras_7.113

palāśaśuṣkāpāmārgakṣārasnukkṣīrayogataḥ
saptadhā parivāpena śodhayanti bhujaṃgamam // Ras_7.114

snuhīkṣīrasamāyogāt vaṅgaṃ cāvāpayettataḥ // Ras_7.115

snuhyarkakṣīrahalinīkañcukīkandacitrakaiḥ
guñjākarañjadhuttūrahayagandhāṅghritālakaiḥ // Ras_7.116

naktamāleṅgudīśakravāruṇīmūlasaṃyutaiḥ
piṣṭairmāhiṣatakre tu saptarātroṣitaistataḥ
niṣekaḥ sarvalohānāṃ malaṃ hanti na saṃśayaḥ // Ras_7.117

devadālīphalarajaḥsvarasairbhāvitaṃ muhuḥ
drāvayet kanakaṃ vāpāt bhūyo na kaṭhinaṃ bhavet // Ras_7.118

akhilāni ca sattvāni drāvayet tatprabhāvataḥ // Ras_7.119

samāṃśaṃ suragopasya suradālyāśca yadrajaḥ
āvāpāt kurute devi kanakaṃ jalasaṃnibham // Ras_7.120

maṇḍūkāsthivasāṭaṅkahayalālendragopakaiḥ
prativāpena kanakaṃ suciraṃ tiṣṭhati drutam // Ras_7.121

triḥsaptakṛtvo gomūtre jvālinībhasma gālitam
śoṣayettasya vāpena tīkṣṇaṃ mūṣāgataṃ dravet // Ras_7.122

triḥsaptakṛtvo niculabhasmanā bhāvitena tu
ketakyāstu rasaistīkṣṇam āvāpāddravatāṃ vrajet // Ras_7.123

pakvadhātrīphalarasaiḥ śaṅkhe saptāhabhāvitam
punaḥ kañcukitoyena bhāvitaṃ saptavāsaram // Ras_7.124

śarāvayugalāntaḥsthaṃ sudṛḍhaṃ paridhāmitam
tattīkṣṇacūrṇaṃ deveśi rasarūpaṃ prajāyate // Ras_7.125

tālakaṃ gandhapāṣāṇaśilāmākṣikagairikam
kāsīsaṃ khaṇḍasaurāṣṭrītutthamabhrakameva ca // Ras_7.126

śvaśṛgālatarakṣūṇāṃ kukkuṭasya malaṃ tathā
mayūragṛdhramārjāraviṣṭhā ca samabhāgakam // Ras_7.127

bhāvayettriḥ snuhīkṣīrair devadālīrasena ca
tatkalkam aṣṭamāṃśena lohapattrāṇi lepayet // Ras_7.128

dhamed drutaṃ bhavelloham etaireva niṣecayet
aṅkolasya tu mūlāni kāñjikena prapeṣayet
lohalepaṃ tato dadyāt agnisthaṃ dhārayet priye // Ras_7.129

punarlepaṃ tato dadyāt paricchinnārasena tu
matsyapittena deveśi vahnisthaṃ dhārayet priye // Ras_7.130

punarlepaṃ prakurvīta lāṅgalīkandasambhavam
tribhirlepairdrutaṃ lohaṃ nirmalaṃ svacchavārivat // Ras_7.131

cūrṇitaṃ devi kūrmāsthi meṣaśṛṅgaṃ śilājatu
kurute prativāpena balavajjalavat sthiram // Ras_7.132

arkāpāmārgamusalīniculaṃ citrakaṃ tathā
kadalī potakī dālī kṣārameṣāṃ tu sādhayet // Ras_7.133

gālayenmāhiṣe mūtre ṣaḍvārānsuravandite
āvāpāddrāvayedetadabhrasattvādijaṃ rajaḥ // Ras_7.134

dantīdanto viśeṣeṇa drāvayet salilaṃ yathā // Ras_7.135

rasenottaravāruṇyāḥ plutaṃ vaikrāntajaṃ rajaḥ
prativāpena lohāni drāvayet salilopamam // Ras_7.136

ratnānāṃ drāvaṇaṃ vakṣye gaganasya drutiṃ tathā // Ras_7.137

triphalā ca trikaṭukaṃ trikṣāraṃ paṭupañcakam
balā cātibalā caiva tṛtīyā ca mahābalā // Ras_7.138

aśvagandhā cavī nārī bhūlatā mātṛvāhakaḥ
gopendramaṇḍalī caiva ṣaḍbindurdvimukhī tathā // Ras_7.139

dhīrā sūraṇakandaśca kañcukī ca punarnavā
snuhyarkonmattahalinī pāṭhā cottaravāruṇī // Ras_7.140

ayaskānto gokṣuraśca mṛdudūrvāmlavetasam
śilājatu ca sauvīraṃ viṣagandhakaṭaṅkaṇam // Ras_7.141

pṛthagdaśapalaṃ sarvaṃ sūkṣmacūrṇaṃ tu kārayet
kumbhadvayaṃ kulatthānāṃ kāṣṭhena tiniśasya ca // Ras_7.142

kvāthayenmṛdutāpena yāvat kumbhāvaśeṣitam
tena kvāthena taccūrṇaṃ bhāvayedekaviṃśatim // Ras_7.143

ratnāni tena liptāni tatkvāthasthaṃ dhamet punaḥ
ahorātreṇa tānyāśu dravanti salilaṃ yathā // Ras_7.144

abhrakādīni lohāni dravanti hy avicārataḥ
nirmalāni ca jāyante harabījopamāni ca // Ras_7.145

milanti ca rasenāśu vahnisthānyakṣayāṇi ca
tair drutaiḥ sparśamātreṇa kṣaṇād badhyeta sūtakaḥ // Ras_7.146

lohānāṃ māraṇaṃ vakṣye samāhitamanāḥ śṛṇu
snuhīkṣīreṇa sindūraṃ kanakaṃ rajataṃ punaḥ // Ras_7.147

tenaiva mākṣikaṃ tāmram ajākṣīreṇa gandhakam
stanyena hiṅgulaṃ tīkṣṇaṃ vaṅgatālapalāśakam // Ras_7.148

nāgaṃ śilārkakṣīreṇa svacchapattrīkṛtaṃ priye
mārayet puṭapākena nirutthaṃ bhasma jāyate // Ras_7.149

na so 'sti lohamātaṃgo yaṃ na gandhakakesarī
nihanyādgandhamātreṇa yadvā mākṣikakesarī // Ras_7.150

rasībhavanti lohāni mṛtāni suravandite
haranti rogān sakalān rasayuktāni kiṃ punaḥ
śīlanānnāśayantyeva valīpalitarugjarāḥ // Ras_7.151

vajramākṣikatīkṣṇābhraṃ śasyate dehakarmaṇi
nāgaṃ vaṅgaṃ suvīraṃ ca dravyakarmaṇi yojayet // Ras_7.152

paribālaṃ tu yallohaṃ tathā ca malayodbhavam
etallohadvayaṃ devi viśeṣāddeharakṣaṇam // Ras_7.153

rāgaṃ mahārasādīnāṃ jñātvā bījāni sādhayet
tanmamācakṣva deveśi kimanyacchrotumarhasi // Ras_7.154

8 [Bījasādhana]

śrīdevyuvāca

mahārasānāṃ lohānāṃ ratnānāṃ ca sureśvara
rāgasaṃkhyāṃ tathā bījasādhanaṃ ca vada prabho // Ras_8.1

śrībhairava uvāca

mahāraseṣu dviguṇas tāmrarāgaḥ sureśvari
giridoṣe kṣayaṃ nīte sūtakaṃ rañjayanti te // Ras_8.2

sasyakaścapalaś caiva rājāvartaśca mākṣikaḥ
vimalo gairikaṃ caiṣām ekaikaṃ dviguṇaṃ bhavet // Ras_8.3

bhrāmakādiṣu kānteṣvapy ekadvitriguṇo hi saḥ
ekaikamabhrake caiva śvetapītāruṇaḥ site // Ras_8.4

aṣṭādaśasahasrāṇi sthitā rāgāśca gandhake
ayutaṃ darade devi śilāyāṃ dvisahasrakam // Ras_8.5

rasake saptasāhasraṃ kaṅkuṣṭhe tu catuṣṭayam
rasagarbhe prakāśante jāraṇaṃ tu bhavedyadi // Ras_8.6

dvādaśāgraṃ śataṃ pañca nāge rāgā vyavasthitāḥ
śatahīnaṃ sahasraṃ tu vaṅge rāgā vyavasthitāḥ // Ras_8.7

rāgāṇāṃ śatapañcāśat śulvamadhye vyavasthitāḥ
raktapītāśca śuklāśca hemni rāgāśca ṣoḍaśa // Ras_8.8

rāgāḥ ṣaṣṭisahasrāṇi śakranīle vyavasthitāḥ
mahānīle ca deveśi te rāgā dviguṇāḥ sthitāḥ // Ras_8.9

māṇikye tu sureśāni rāgā lakṣatrayodaśa
gajavārisamutpannaṃ ratnaṃ muktāphalaṃ viduḥ // Ras_8.10

gaje trīṇi sahasrāṇi ṣaṭsahasrāṇi vārije
navalakṣaṃ ca rāgāṇāṃ padmarāge vyavasthitāḥ // Ras_8.11

bhedayet sarvalohāni yacca kena na bhidyate
tadvajraṃ tasya deveśi rāgaṃ lakṣadvayaṃ viduḥ // Ras_8.12

ṣoḍaśaiva sahasrāṇi puṣparāge vyavasthitāḥ
pādonalakṣarāgāstu proktā marakate priye // Ras_8.13

rāgasaṃkhyāṃ na jānāti saṃkrāntasya rasasya tu
adhikaṃ mārayellohaṃ hīnaṃ caiva prakāśayet // Ras_8.14

mānavendraḥ prakurvīta yo hi jānāti pārvati
śatakoṭipramāṇena rāgasaṃkhyāṃ prakalpayet
sparśanaṃ caivamālokya śatakoṭistu vidhyate // Ras_8.15

ataḥ paraṃ pravakṣyāmi bījānāṃ sādhanaṃ priye
hematāravaśādbījaṃ dvividhaṃ tāvadīśvari // Ras_8.16

pītāruṇairhemabījaṃ tārabījaṃ sitairbhavet
kalpitaṃ rañjitaṃ pakvam iti bhūyastridhā bhavet // Ras_8.17

kalpitaṃ dvividhaṃ tacca śuddhamiśravibhedataḥ // Ras_8.18

rasoparasalohānāṃ bījānāṃ kalpanaṃ pṛthak
śuddhaṃ miśraṃ tu saṃyogāt yathālābhaṃ sureśvari // Ras_8.19

sattvamāvartitaṃ vyomni śodhitaṃ kācaṭaṅkaṇaiḥ
ciñcāphalāmlanirguṇḍīpattrakalkaniṣecanaiḥ
pakvaṃ niviḍitaṃ devi rasapiṣṭikṣamaṃ bhavet // Ras_8.20

snehakṣārāmlavargaiśca śilāyāśca puṭatrayāt
mṛtāhe dhūpanāyantre dhūpagandhānulepanāt
vaṅgasyāpi vidhānena tālakasya hatasya vā // Ras_8.21

tāpyahiṅgulayorvāpi hate ca rasakasya vā
rasagarbhe dravet kṛṣṇaṃ pattraṃ kanakatārayoḥ // Ras_8.22

saṃkarākhyaṃ tu durmelyaṃ priye mṛdukharāhvayam
tataḥ saṃmṛditaṃ devi dvaṃdvamelāpanaṃ drutam
bhavet samarasaṃ garbhe rasarājasya ca dravet // Ras_8.23

ataḥ paraṃ pravakṣyāmi dvaṃdvamelāpanaṃ śṛṇu // Ras_8.24

varṣābhūkadalīkandakākamācīpunarnavāḥ
cūrṇaṃ narakapālaṃ ca guñjāṭaṅkaṇasaṃyutam
kṣīratailena sudhmātaṃ hemābhraṃ milati priye // Ras_8.25

anenaiva vidhānena tārābhramapi melayet // Ras_8.26

vaṅgamāvartya deveśi punaḥ sūtakayojitam
kadalīkandatoyena mardayeṭṭaṅkaṇānvitam
andhamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt // Ras_8.27

cūrṇaṃ narakapālasya strīstanyaṃ vanaśigrukam
guñjāṭaṅkaṇasaṃyuktaṃ vaṅgābhraṃ milati kṣaṇāt // Ras_8.28

abhrakaṃ cūrṇayitvā tu kākamācīrasaplutam
kapitthatoyasaṃspṛṣṭaṃ rasaṭaṅkaṇasaṃyutam
vaṅgapattrāntaranyastaṃ dhmātaṃ vaṅgābhrakaṃ milet // Ras_8.29

āvartya kaṭutailena bhasmāpāmārgajaṃ kṣipet
vaṅgābhraṃ haritālaṃ ca nāgābhre tu manaḥśilāḥ // Ras_8.30

hemābhraṃ nāgatāpyena tārābhraṃ vaṅgatālakāt
gandhakena tu śulvābhraṃ tīkṣṇābhraṃ sindhuhiṅgulāt
vaṅgābhraṃ haritālena nāgābhraṃ śilayā milet // Ras_8.31

lāṅgalī cāmarīkeśaṃ kārpāsāsthikulatthakam
bhūlatā cāśmadalanī strīstanyaṃ suragopakaḥ // Ras_8.32

etatpraliptamūṣāyāṃ sudhmātāstīvravahninā
kāntābhraśailavimalā milanti sakalān kṣaṇāt // Ras_8.33

latāchuchundarīmāṃsaṃ viṣaṭaṅkaṇayojitam
mūṣālepena kurute sarvadvaṃdveṣu melanam // Ras_8.34

abhrakaṃ surasā śṛṅgaṃ maṇḍūkasya vasā viṣam
guñjāṭaṅkaṇayogena sarvasattveṣu melanam // Ras_8.35

ṭaṅkaṇorṇāgirijatukarṇākhyāmalakarkaṭaiḥ
milanti sarvadvaṃdvāni strīstanyaparipeṣitaiḥ // Ras_8.36

dhātakīgugguluguḍasarjayāvakaṭaṅkaṇaiḥ
strīstanyapeṣitaiḥ sarvaṃ dvaṃdvajaṃ tu rasāyane // Ras_8.37

khasattvaṃ sūkṣmacūrṇaṃ tu pūrvakalkena saṃyutam
andhamūṣāgataṃ dhmātaṃ saṃkaraṃ milati kṣaṇāt // Ras_8.38

vāpitaṃ tāpyarasakasasyakairdaradena ca
khasattvaṃ syānnibaddhaṃ ca dṛḍhaṃ dhmātaṃ milettataḥ // Ras_8.39

rasoparasalohāni sarvāṇyekatra dhāmayet
anyonyaṃ dvaṃdvatāṃ yānti dravanti salilaṃ yathā // Ras_8.40

bījāni kalpitānyevaṃ rañjitāni paraṃ śṛṇu // Ras_8.41

ghanaṃ mākṣikacūrṇena śulvacūrṇena rañjitam
dvaṃdvitaṃ tāpyasattvena rasarājasya rañjanam // Ras_8.42

āraktavallīgomūtraḥ bahudhā paribhāvitaiḥ
kunaṭīgandhapāṣāṇair hemamākṣikahiṅgulaiḥ // Ras_8.43

vāpitaṃ sevitaṃ raktagaṇaiḥ snehairmṛtaṃ tataḥ
rañjanaṃ rasarājasya tīkṣṇatāmrau viśeṣataḥ // Ras_8.44

kevalaṃ vimalaṃ tāmraṃ vāpitaṃ daradena ca
kurute triguṇaṃ jīrṇaṃ lākṣābhaṃ nirmalaṃ rasam // Ras_8.45

rasakaṃ dviguṇaṃ dattvā tāmraṃ sudhmātamīśvari
kṛṣṇābhrakasya cūrṇaṃ ca raktavargair muhuḥ puṭaiḥ // Ras_8.46

tāpyena vā mṛtaṃ hema triguṇena nivāpitam
bhāṇḍikāyāṃ tu rasakaṃ tāpyasaindhavasaṃyutam // Ras_8.47

indragopanibhaṃ yāvat sarvaṃ dviguṇajāraṇāt
drutaṃ hemanibhaṃ sūtaṃ kurute nātra saṃśayaḥ // Ras_8.48

abhrakaṃ hema tāmraṃ ca śilayā mākṣikeṇa ca
gairikeṇa ca mukhyena rasakena ca rañjayet // Ras_8.49

bījāni rañjitānyevaṃ pakvabījānyataḥ śṛṇu // Ras_8.50

mahārasānuparasān tīkṣṇalohāni ca kṣipet
samāṃśaṃ samamākṣīkaṃ gandhakāvāpayogataḥ // Ras_8.51

śataśo vāpayedetat akṣīṇaṃ sāvaśeṣitam
samāṃśaṃ rasarājasya garbhe dravati niścitam // Ras_8.52

tadetadviṣṭikāstambhe jāraṇāyāṃ sureśvari
rañjane rasarājasya sāraṇāyāṃ ca śasyate // Ras_8.53

tadeva śataśo raktagaṇaiḥ snehairniṣecitam
adhikaṃ śasyate teṣu sahasrāṃśena vedhakṛt // Ras_8.54

nirvyūḍhaṃ nāgavaṅgābhyāṃ kriyāyāṃ hematārayoḥ
khasattvaṃ raviṇā yojyaṃ dvaṃdvitaṃ syādrasāyane // Ras_8.55

sasnehakṣārapañcāmlaiḥ rasaistaistālakādibhiḥ
samadvitriguṇān tāmre vāhayedvaṅgapannagān // Ras_8.56

raktasnehaniṣiktaṃ tad rasākṛṣṭiriti smṛtam // Ras_8.57

mākṣikaṃ gandhapāṣāṇaṃ haritālaṃ manaḥśilām
vaikrāntakaṃ kāntamukhyaṃ sasyakaṃ vimalāñjanam
rasakaṃ vāpitaṃ śaśvaccūrṇitaṃ hemni vāhayet // Ras_8.58

lohaparpaṭikātāpyakaṅkuṣṭhavimalābhrakaiḥ
mṛtaśulvaśilāsattvasnuhyarkakṣīrahiṅgulaiḥ
nāgo nirjīvatāṃ yāti puṭayogaiḥ punaḥ punaḥ // Ras_8.59

rasatālakaśaṅkhābhraciñcākṣāraistathā trapuḥ
mṛtaṃ nāgaṃ mṛtaṃ vaṅgaṃ śulvaṃ tīkṣṇaṃ ca vā mṛtam
ekaikamuttame hemni vāhayet suravandite // Ras_8.60

nirutthe pannage hemni nirvyūḍhe śataśo gaṇe
gorocanānibhaṃ dhāma bhāskare tārasaṃnibham // Ras_8.61

tīkṣṇābhrakaṃ ravisamaṃ mākṣikaṃ dviguṇaṃ tathā
āvartitaṃ cūrṇitaṃ ca māritaṃ saptabhiḥ puṭaiḥ // Ras_8.62

vyūḍhe śataguṇe hemni tadbījaṃ jārayet samam
candrārkapattralepena śatabhāgena vedhayet // Ras_8.63

ūrdhvādho mākṣikaṃ dattvā śulvaṃ hemasamaṃ bhavet
evaṃ daśaguṇaṃ vyūḍhaṃ bījaṃ kāraṇasaṃnibham // Ras_8.64

rasakābhraṃ kāntatāmre bhāgavṛddhyā dhamettataḥ
mākṣikeṇa hataṃ tacca bīje nirvāhayet priye // Ras_8.65

dvātriṃśadguṇitaṃ hemni nāgaṃ tāpyaṃ hataṃ vahet
triṃśadguṇaśilāvāpaṃ nāgabījamudāhṛtam // Ras_8.66

tāpyatālakavāpena sattvaṃ pītābhrakasya tu
bīje nirvāhayed etat yoṣāmṛṣṭasya vedhakam // Ras_8.67

nāgaḥ karoti mṛdutāṃ nirvyūḍhastāṃ ca raktatām
vāpitaṃ pītatāṃ tīkṣṇaṃ kāntasthāṃ kālikāṃ viṣam // Ras_8.68

hemabījamiti proktaṃ tārabījamataḥ śṛṇu // Ras_8.69

tīkṣṇābhratāpyavimalarasakaṃ samabhāgikam
vaṅgabhāgāstu catvāraḥ sarvaṃ dhmātaṃ vicūrṇitam // Ras_8.70

puṭena nihataṃ kāryaṃ vyūḍhaṃ tāraṃ tu vedhayet
dvātriṃśatsadguṇaṃ tāre vaṅge tāpyaṃ hataṃ vahet
triṃśadguṇāt tālavāpāt vaṅgabījamudāhṛtam // Ras_8.71

kuṭilaṃ vimalaṃ tīkṣṇaṃ khasattvaṃ cāpi vāhayet
vaṅgābhraṃ tāpyasattvaṃ vā tālamākṣikavāpataḥ
śuklapuṣpagaṇaiḥ sekaṃ snehayuktaistu kārayet // Ras_8.72

uktāni tārabījāni bījānāṃ rañjanaṃ śṛṇu // Ras_8.73

tīkṣṇamākṣikaśulvaṃ ca nāgaṃ capalamāritam
sindūrasaṃnibhaṃ yāvat tena bījāni rañjayet // Ras_8.74

nidhāya kharpare nāgaṃ brahmabījadalaiḥ saha
dagdhamagnimadho dattvā vahnivarṇaṃ yadā bhavet // Ras_8.75

vāsakena vibhītena śākakiṃśukaśigrubhiḥ
koraṇḍakasya puṣpeṇa bakulasyārjunasya ca // Ras_8.76

ahimāreṇa nāginyā kumāryā nāgakanyayā
śilayā ca triguṇayā kvathitenājavāriṇā // Ras_8.77

bhāvitaṃ kharparasthaṃ ca plāvayitvā punaḥ punaḥ
saptabhirdivasaireva māritaṃ suravandite // Ras_8.78

puṭayedgandhakenādāv āmlaiśca tadanantaram
idaṃ dalānāṃ bījānāṃ rasarājasya rañjane
udghāṭe krāmaṇe yojyaṃ piṣṭīstambhe viśeṣataḥ // Ras_8.79

mañjiṣṭhākiṃśukarase khadiraṃ raktacandanam
karavīraṃ devadāruṃ saralaṃ rajanīdvayam // Ras_8.80

anyāni raktapuṣpāṇi piṣṭvā lākṣārasena tu
tailaṃ vipācayeddevi tena bījāni rañjayet // Ras_8.81

dviguṇe raktapuṣpāṇāṃ raktapītagaṇasya ca
kvāthe caturguṇe kṣīre tailamekaṃ sureśvari // Ras_8.82

jyotiṣmatīkarañjākhyakaṭutumbīsamudbhavam
pāṭalīpippalīkāmakākatuṇḍīrasānvitam // Ras_8.83

bhekaśūkarameṣāhimatsyakūrmajalaukasām
vasayā caikayā yuktaṃ ṣoḍaśāṃśaiḥ supeṣitaiḥ // Ras_8.84

bhūlatāmalamākṣīkadvaṃdvamelāpanauṣadhaiḥ
pācitaṃ gālitaṃ caitat sāraṇā tailamucyate // Ras_8.85

rasatulyaṃ yathā bījaṃ gataṃ garbhadrutiṃ priye
vyāpakatvena sarve ca samabhāgāstatheṣyate // Ras_8.86

pakvaṃ śreṣṭhaṃ samaṃ garbhe yaddravedrañjayecca tam // Ras_8.87

evamuktāni bījāni jārayedviḍayogataḥ
tanmamācakṣva deveśi kimanyacchrotumicchasi // Ras_8.88

9 [Viḍakathana]

śrīdevyuvāca

bījānāṃ kalanaṃ proktaṃ viśeṣeṇa ca sādhanam
jāryante tāni yaiḥ sūte tān viḍān vaktumarhasi // Ras_9.1

śrībhairava uvāca

kāsīsaṃ saindhavaṃ kāṅkṣī sauvīraṃ vyoṣagandhakam
sauvarcalaṃ sarjikā ca mālatīnīrasambhavam
śigrumūlarasaiḥ sikto viḍo 'yaṃ sarvajāraṇaḥ // Ras_9.2

nirdagdhaṃ śaṅkhacūrṇaṃ tu ravikṣīraśataplutam
puṭitaṃ bahuśo devi praśasto jāraṇāviḍaḥ // Ras_9.3

śataśo vā plutaṃ cūrṇaṃ gandhakasya gavāṃ jalaiḥ // Ras_9.4

nirdagdhaṃ śaṅkhacūrṇaṃ tu śigrumūlāmbubhāvitam
śataśo viṣasindhūtthasaṃyutaṃ vaḍavāmukham // Ras_9.5

ṭaṅkaṇaṃ śataśo devi bhāvayet kiṃśukadravaiḥ
viḍo vahnimukhākhyo 'yaṃ lohānāṃ jāraṇe priye // Ras_9.6

cūlikā gandhapāṣāṇaḥ kāntasya ca mukhaṃ priye
ekaikameva paryāptaṃ lauhacūrṇasya jāraṇe // Ras_9.7

gandhatālakasindhūtthaṃ cūlīṭaṅkaṇabhūkhagam
kṣārairmūtraiśca vipaced ayaṃ jvālāmukho viḍaḥ // Ras_9.8

ekaviṃśatiparyāyaṃ devadālīdaladravaiḥ
bhāvito niculakṣāraḥ sarvasattvāni jārayet // Ras_9.9

vāstukairaṇḍakadalīdevadālīpunarnavam
vāsā palāśaniculaṃ tilakāñcanamākṣikam // Ras_9.10

sarvāṅgaṃ khaṇḍaśaśchinnaṃ nātiśuṣkaṃ śilātale
dagdhakāṇḍais tilānāṃ tu pañcāṅgaṃ mūlakasya ca // Ras_9.11

plāvayenmūtravargeṇa jalaṃ tasmāt parisrutam
lohapātre pacedyantre haṃsapāke 'gnimānavit // Ras_9.12

bāṣpāṇāṃ budbudānāṃ ca bahūnāmudgamo yadā
tadā kāsīsasaurāṣṭrīkṣāratrayakaṭutrayam // Ras_9.13

gandhakaṃ ca sitaṃ hiṅgulavaṇāni ca ṣaṭ tathā
eṣāṃ cūrṇaṃ kṣipedeṣa lohasampuṭamadhyagaḥ
saptāhaṃ bhūgataḥ paścād dhānyasthaḥ pravaro viḍaḥ // Ras_9.14

jambīrāmlena pacanaṃ śigrumūladraveṇa ca
cūlikāgandhakāsiktau dvau viḍau śataśaḥ kramāt // Ras_9.15

koṣātakīdalarasaiḥ kṣārairvā niculodbhavaiḥ
devadālīśivābījaṃ guñjāsaindhavaṭaṅkaṇam
bhāvayedamlavargeṇa viḍo 'yaṃ hemajāraṇaḥ // Ras_9.16

mūlakārdrakacitrāṇāṃ kṣārair gomūtragālitaiḥ
gandhakaḥ śataśo bhāvyo viḍo 'yaṃ hemajāraṇe // Ras_9.17

haritālaśilākṣāro lavaṇaṃ śaṅkhaśuktikā
haṃsapākavipakvo 'yaṃ viḍaḥ syāddhemajāraṇe // Ras_9.18

evaṃ saṃgṛhya sambhārān rasakarma samācaret
tanmamācakṣva deveśi kimanyacchrotumicchasi // Ras_9.19

10 [Rasaśodhana]

śrīdevyuvāca

rasasya lakṣaṇaṃ kiṃvā rasakarma ca kīdṛśam
tanna jānāmi deveśa vaktumarhasi tattvataḥ // Ras_10.1

śrībhairava uvāca

prāgevoktā rasotpattis tallakṣaṇam ataḥ śṛṇu // Ras_10.2

tasya nāmasahasrāṇi ayutānyarbudāni ca
śakyate na mayā vaktuṃ saṃkṣepāt kathyate śṛṇu // Ras_10.3

raso rasendraḥ sūtaśca pāradaścātha miśrakaḥ // Ras_10.4

rasaṃ siddharasaṃ vidyāt siddhakṣetrasamāśrayam
nāśayet sakalān rogān valīpalitameva saḥ // Ras_10.5

dehalohakaraṃ śuddhaṃ rasendramadhunā śṛṇu
śarīre hemni kartā ca jāraṇe sāraṇāsu ca // Ras_10.6

īṣatpītaśca rūkṣāṅgo doṣayuktaśca sūtakaḥ // Ras_10.7

yo bāhyābhyantare śveto bahulaṃ kañcukāvṛtaḥ
taṃ vidyāt pāradaṃ devi tārakarmaṇi yojayet // Ras_10.8:

yathā kāñjikasaṃsparśāt kṣīrabhāṇḍaṃ vinaśyati
tathā hema śarīraṃ ca pāradena vinaśyati // Ras_10.8:

mayūrapattrikābhāsaṃ miśrakaṃ ca vidurbudhāḥ
dhūmravarṇaṃ rasaṃ dṛṣṭvā viśeṣeṇopalabhyate
miśrakaṃ tu vijānīyād udvāhakarmakārakam // Ras_10.9

evaṃ pañcavidhā devi rasabhedā nirūpitāḥ // Ras_10.10

svedanaṃ mardanaṃ caiva cāraṇaṃ jāraṇaṃ tathā
drāvaṇaṃ rañjanaṃ caiva sāraṇaṃ krāmaṇaṃ kramāt
iti yo vetti tattvena tasya sidhyati sūtakaḥ // Ras_10.11

tīvratvaṃ jāyate svedāt amalatvaṃ ca mardanāt
cāraṇena balaṃ kuryāt jāraṇādbandhanaṃ bhavet // Ras_10.12

ekatvaṃ drāvaṇāt tasya raktatvaṃ raktakāñjanāt
vyāpitvaṃ sāraṇāt tasya krāmitvaṃ krāmaṇāttathā // Ras_10.13

malago malarūpeṇa tvarito haṃsago bhavet
malago malarūpeṇa sadhūmo dhūmago bhavet // Ras_10.14

anyā jīvagatirdevi jīvo 'ṇḍādiva niṣkramet
sa tāvajjīvayejjīvaṃ tena jīvo rasaḥ smṛtaḥ // Ras_10.15

catuṣṭayī gatistasya nipuṇena tu labhyate
catasro gatayo dṛśyā adṛśyā pañcamī gatiḥ // Ras_10.16

mantradhyānādinā tasya kṣīyate pañcamī gatiḥ // Ras_10.17

dhūmaściṭiciṭiścaiva maṇḍūkaplutireva ca
akampaśca vikampaśca pañcāvasthā rasasya tu // Ras_10.18

mathyamānasya kalkena sambhaveddhi gatitrayam
jale gatirmalagatiḥ punar haṃsagatistataḥ // Ras_10.19

hema dattvā tataḥ śuddhaṃ tattu stambhen niyāmake
niyāmakagaṇauṣadhyā rasaṃ dattvā vipācayet // Ras_10.20

niyamito na prayāti tathā dhūmagatiṃ śive // Ras_10.21

kaṇikācālarahito budbudaiścāpavarjitaḥ
niyamito bhavatyeṣa cullikāgnisahastathā // Ras_10.22

aniyamya yadā sūtaṃ jārayet kāñjikāśaye
jāyate niścitaṃ bhadre tadā tasya gatitrayam // Ras_10.23

dolāsvedena cāvaśyaṃ svedito hi dinatrayam
vasubhaṇṭādibhirdevi rasarājo na hīyate // Ras_10.24

akṣīṇaṃ tu rasaṃ dṛṣṭvā dadyādvyomādikaṃ tataḥ
svedanaṃ ca tataḥ karma dīyamānasya mardanam // Ras_10.25

rasāliṅgita āhāraḥ piṣṭiketyabhidhīyate
taddrutaṃ rasagarbhe tu jāraṇaṃ parikīrtitam // Ras_10.26

jāraṇā tatsamākhyātā tadevaṃ copalabhyate
jīrṇānte rañjanaṃ kāryaṃ raktavargagaṇena ca // Ras_10.27

jīrṇaṃ jīrṇaṃ tu saṃraktaṃ samahemnā tu sārayet
sāraṇāyantrayogena badhyate sārito rasaḥ // Ras_10.28

sāritaḥ sāritaścaiva yathā bhavati sūtakaḥ
krāmaṇena samāyuktaṃ taṃ ca vedhe niyojayet // Ras_10.29

āroṭaḥ pārado brahmā mūrchitastu janārdanaḥ
baddhastu rudrarūpaḥ syāt karmayogabalādrasaḥ // Ras_10.30

śṛṇu devi pravakṣyāmi karmayogasya vistaram // Ras_10.31

pāradasya trayo doṣā viṣaṃ vahnirmalas tathā
viṣeṇa saviṣaṃ vidyāt vahnau kuṣṭhī bhavennaraḥ
malenodararogī syāt mriyate ca rasāyane // Ras_10.32

ṣaṭtruṭyaścaikalikṣā syāt ṣaḍlikṣā yūka eva ca
ṣaḍyūkāstu rajaḥsaṃjñāḥ kathitāstava suvrate // Ras_10.33

ṣaḍrajaḥ sarṣapaḥ sākṣāt siddhārthaḥ sa ca kīrtitaḥ
ṣaṭsiddhārthāśca deveśi yavastvekaḥ prakīrtitaḥ // Ras_10.34

ṣaḍyavairekaguñjā syāt ṣaḍguñjāścaikamāṣakaḥ
māṣā dvādaśa tolaḥ syāt aṣṭau tolāḥ palaṃ bhavet // Ras_10.35

dvātriṃśatpalakaṃ devi śubhaṃ tu parikīrtitam
śubhasya tu sahasre dve bhāra ekaḥ prakīrtitaḥ // Ras_10.36

dve sahasre palānāṃ tu sahasraṃ śatameva vā
aṣṭāviṃśat palānāṃ tu daśa pañcakameva vā // Ras_10.37

palārdhenaiva saṃskāraḥ kartavyaḥ sūtakasya tu // Ras_10.38

mahābalā nāgabalā meghanādā punarnavā
meṣaśṛṅgī ca tatsāraiḥ navasārasamanvitam
pāradaṃ devadeveśi svedayeddivasatrayam // Ras_10.39

girikarṇī ca mīnākṣī sahadevī punarnavā
uragā triphalā kāntā laghuparṇī śatāvarī // Ras_10.40

tuṣavarje tu dhānyāmle sarvaṃ saṃkṣubhya nikṣipet
ekādaśaguṇe 'mle 'smin ṣoḍaśāṃśairvimarditam // Ras_10.41

āsurīlavaṇavyoṣacitrakārdrakamūlakaiḥ
dolāyāṃ svedayeddevi tridinaṃ mṛdunāgninā // Ras_10.42

aṅkolastu viṣaṃ hanti vahnimāragvadhaḥ priye
citrakastu malaṃ hanyāt kumārī saptakañcukam // Ras_10.43

tasmād ebhiḥ samopetair mardayet pātayedbudhaḥ // Ras_10.44

vidyādhareṇa yantreṇa bhāvayeddoṣavarjitam
tatastriguṇavastrasthaṃ taṃ rasaṃ devi gālitam // Ras_10.45

triphalāvahnimūlatvāt gṛhakanyārasānvitam
nirudgāre tu pāṣāṇe mardayet pātayet punaḥ // Ras_10.46

dhūmasāraguḍavyoṣarajanīsitasarṣapaiḥ
iṣṭikākāñjikorṇābhiḥ tridinaṃ mardayettataḥ // Ras_10.47

nirmalo jāyate sūtaḥ matprabhāvaṃ prakāśayet // Ras_10.48

vāsakena vibhītena mardayet pātayet punaḥ
nāgavaṅgādikā doṣā yānti nāśam upādhijāḥ // Ras_10.49

saptavāraṃ kākamācyā gatadoṣaṃ vimardayet
pātayet saptavāraṃ ca giridoṣaṃ tyajedrasaḥ // Ras_10.50

kṣetradoṣaṃ tyajeddevi gokarṇarasamūrchitaḥ // Ras_10.51

kārpāsapattraniryāse svinnas trikaṭukānvite
saptakañcukanirmuktaḥ saptāhājjāyate rasaḥ // Ras_10.52

kākamācī jayā brāhmī gāṅgerī raktacitrakaḥ
maṇḍūkī mudgaparṇī ca śṛṅgaveraṃ rasāṅkuśaḥ // Ras_10.53

devadālī śaṅkhapuṣpī kākajaṅghā śatāvarī
kumārī bhṛṅgarājaśca nirguṇḍī grīṣmasundaraḥ // Ras_10.54

śūlinī śūrpaparṇī ca gojihvā kṣīrakañcukaḥ
tadrasairmarditaḥ pātyaḥ saptadhā nirmalo bhavet // Ras_10.55

tāmreṇa piṣṭikāṃ kṛtvā pātayedūrdhvapātane
vaṅganāgau parityajya śuddho bhavati sūtakaḥ // Ras_10.56

marditas triphalāśigrurājikāpaṭucitrakaiḥ
ūrdhvabhāṇḍagataḥ pācyaḥ pradīptair upalairadhaḥ // Ras_10.57

sṛṣṭyambujanirodhena labdhaprāyo bhavedrasaḥ
karkoṭīkañcukībimbīsarpākṣyambujasaṃyutam // Ras_10.58

rasaṃ niyāmake dadyāt tejasvī nirmalo bhavet
evaṃ viśodhitaḥ sūto bhadrāṣṭāṃśaviśoṣitaḥ // Ras_10.59

kṣudrāmlalavaṇakṣārabhūkhagoṣaṇaśigrubhiḥ
rājikāṭaṅkaṇayutair āranāle dinatrayam
svedanāddīpito devi grāsārthī jāyate rasaḥ // Ras_10.60

vyomasattvādibījāni rasajāraṇaśodhane
tanmamācakṣva deveśi kimanyacchrotumicchasi // Ras_10.61

11 [Bālajāraṇa]

śrīdevyuvāca

lakṣaṇaṃ śodhanaṃ caiva pāradasya śrutaṃ mayā
cāraṇaṃ jāraṇaṃ caiva śrotumicchāmi bhairava // Ras_11.1

śrībhairava uvāca

sarvapāpakṣaye jāte prāpyate rasajāraṇā
tatprāptau prāptameva syād vijñānaṃ muktikāraṇam // Ras_11.2

mokṣābhivyañjakaṃ devi jāraṇaṃ sādhakasya tu
yāvanna jāryate sūtaḥ tāvattu na ca nirvṛtiḥ // Ras_11.3

khallastu pīṭhikā devi rasendro liṅgamucyate
mardanaṃ vandanaṃ tasya grāsaḥ pūjā vidhīyate // Ras_11.4

yāvaddināni vahnistho jāryate dhāryate rasaḥ
tāvadyugasahasrāṇi śivaloke mahīyate // Ras_11.5

dinamekaṃ rasendrasya yo dadāti hutāśanam
dravanti tasya pāpāni kurvannapi na lipyate // Ras_11.6

jāraṇā dvividhā bālajāraṇā baddhajāraṇā
tatrādau parameśāni vakṣyate bālajāraṇā // Ras_11.7

gaganaṃ jārayedādau sarvasattvamataḥ param
tato mākṣikaśuddhaṃ ca suvarṇaṃ tadanantaram // Ras_11.8

garbhasthaṃ drāvayitvā tu tato bāhyadrutiṃ dravet
sitaṃ sitena dravyeṇa raktaṃ raktena rañjayet // Ras_11.9

sāraṇaṃ krāmaṇaṃ jñātvā tato vedhaṃ prayojayet // Ras_11.10

oṃ namo 'mṛtalohāya parāmṛtarasodbhavāya huṃ svāhā || (Ras_11.11)

sarvasattvopakārāya bhagavan tvadanujñayā
jāraṇaṃ kartumicchāmi grāsaṃ gṛhṇa mama prabho // Ras_11.12

kuruṣveti śivenoktaṃ grāhyameva subuddhinā // Ras_11.13

śṛṇu devi pravakṣyāmi vyomajāraṇam uttamam
pattrābhrajāraṇaṃ sattvajāraṇaṃ ceti taddvidhā // Ras_11.14

nirmukhaṃ samukhaṃ caiva vāsanāmukhameva ca
ekaikaṃ trividhaṃ tacca tad vakṣyāmy ānupūrvaśaḥ // Ras_11.15

vaikrāntavajrasaṃsparśād divyauṣadhibalena vā
nirmukho bhakṣayeddevi kṣaṇena gaganaṃ rasaḥ // Ras_11.16

hemakarmaṇi hemaiva tāre tāro mukhaṃ bhavet // Ras_11.17

taptakhallakṛtā piṣṭiḥ ślakṣṇam alpālpamabhrakam
amlavetasajambīrabījapūrāmlabhūkhagaiḥ
marditaṃ carate devi seyaṃ samukhajāraṇā // Ras_11.18

kṣāratrayaṃ pañcapaṭu kākṣīkāsīsagandhakam
mākṣikaṃ cāmlasaṃyuktaṃ tāmrapātre tu jārayet // Ras_11.19

etaccābhiṣavād divyaṃ kārayitvā vicakṣaṇaḥ
jāraṇārthaṃ ca bījānāṃ vajrāṇāṃ ca viśeṣataḥ // Ras_11.20

tasminnāvartitaṃ nāgaṃ vaṅgaṃ vā suravandite
niṣecayecchataṃ vāraṃ na rasāyanakarmaṇi // Ras_11.21

anena sakalaṃ devi cāraṇāvastu bhāvayet
kṣārāmle bhāvitaṃ vyoma rajasā prathamena ca // Ras_11.22

sṛṣṭitrayodakakaṇātumburudravamarditam
carejjaredvā puṭitaṃ yavaciñcārasena ca // Ras_11.23

śatāvarī gadā rambhā meghanādā punarnavā
śigruko yavaciñcā ca bhāvitaṃ tadrasaiḥ kramāt // Ras_11.24

mūlaṃ hilamucāyāstu kauverīmūlameva ca
kadalīmusalīśigrutāmbūlīvāṇapīlukam // Ras_11.25

alambuṣā balā kolam āsphoṭaḥ kharamañjarī
tumburustiktaśākaṃ vāpy eṣām ekarasena tu
rājikāvyoṣayuktena tridinaṃ svinnamabhrakam // Ras_11.26

kāsīsatuvarīsindhuṭaṅkaṇakṣārasaṃyutaḥ
pūrvābhiṣavayogena sūtakaścarati kṣaṇāt // Ras_11.27

golako bhavati kṣipraṃ sarvasiddhipradāyakaḥ // Ras_11.28

gṛhītvā devi dhānyāmlam amlavargeṇa saṃyutam
kvāthayitvābhrakaṃ tattu snuhīkṣīreṇa mardayet // Ras_11.29

āraṇyagomayenaiva kapotākhyaṃ puṭaṃ tataḥ // Ras_11.30

kadalīkandaniryāsair mūlakandarasena ca
kākamācī ca mīnākṣī apāmārgo munistathā // Ras_11.31

eraṇḍamārdrakaṃ caiva meghanādā punarnavā
ekaikasya dravaireva puṭaikaikaṃ pradāpayet // Ras_11.32

vajrīkṣīreṇa saṃyuktaṃ dolāyantreṇa pācayet
chāyāśuṣkaṃ tataḥ kṛtvā caṇakāmlena saṃyutam // Ras_11.33

navasāraṃ ca kāsīsaṃ vacāṃ nimbaṃ tathaiva ca
abhrasya ṣoḍaśāṃśena ekaikaṃ tatra nikṣipet // Ras_11.34

nidhāya tāmrapātre tu gharṣayettacca suvrate
navavāraṃ tato devi lohapātre tu jārayet // Ras_11.35

rasena saha deveśi caṇakāmlena kāñjikam
mṛdvagninā tu niṣkvāthyaṃ praharārdhena jāyeta // Ras_11.36

somavallīrasaiḥ piṣṭvā vyoma sauvarcalānvitam
śanaiḥ śanairhaṃsapādyā dāpayecca puṭatrayam // Ras_11.37

somavallīrasenaiva saptavāraṃ ca dāpayet
pātayenmṛnmaye bhāṇḍe rasena saha saṃyutam // Ras_11.38

mūlaṃ siteṣupuṅkhāyā gavyakṣīreṇa gharṣayet
kalkena lepayet sūtaṃ gaganaṃ ca tadūrdhvagam // Ras_11.39

tāpayedravitāpena nirmukhaṃ grasate kṣaṇam
jāyate piṣṭikā śīghraṃ nātra kāryā vicāraṇā // Ras_11.40

tilaparṇīrasenaiva gaganaṃ bhāvayet priye
mardanājjāyate piṣṭī nātra kāryā vicāraṇā // Ras_11.41

muṇḍīniryāsake nāgaṃ bahuśastu niṣecayet
tenābhrakaṃ tu saṃplāvya bhūyobhūyaḥ puṭe dahet // Ras_11.42

citrakārdrakamūlānām ekaikena tu saptadhā
plāvitavyaṃ prayatnena gandhakābhrakacūrṇakam // Ras_11.43

nāgaśuṇḍīrasastanyarajoluṅgāmlabhāvitam
ṣoḍaśāṃśena tadvattaṃ dolāyāṃ tu caredrasaḥ // Ras_11.44

catuḥṣaṣṭiguṇaṃ devi dvātriṃśadguṇameva vā
athavā ṣoḍaśaguṇaṃ tathāṣṭaguṇameva vā
caturguṇaṃ vā dviguṇaṃ samaṃ vā cārayet priye // Ras_11.45

paramabhrakasattvasya jāraṇaṃ śṛṇu pārvati // Ras_11.46

vyomasattvaṃ samāṃśena tāpyasattvena saṃyutam
sa khalvevaṃ careddevi garbhadrāvī bhavedrasaḥ // Ras_11.47

nāgābhraṃ devi vaṅgābhraṃ tīkṣṇābhraṃ bhāskarābhrakam
tārābhraṃ devi hemābhraṃ rasagarbheṇa jārayet // Ras_11.48

pūrvābhiṣekayogena garbhe dravati mardanāt // Ras_11.49

catuḥṣaṣṭyaṃśakaḥ pūrvaḥ dvātriṃśāṃśo dvitīyakaḥ
tṛtīyaḥ ṣoḍaśāṃśastu caturtho 'ṣṭāṃśa eva ca // Ras_11.50

pañcamastu caturthāṃśaḥ ṣaṣṭho dvyaṃśaḥ prakīrtitaḥ
grāso rasasya dātavyaḥ sasattvasyābhrakasya ca // Ras_11.51

catuḥṣaṣṭyaṃśake grāse daṇḍadhārī bhavedrasaḥ
jalaukāvaddvitīye ca grāsayoge sureśvari // Ras_11.52

grāsena tu tṛtīyena kākaviṣṭhāsamo bhavet
grāsena tu caturthena dadhimaṇḍasamo bhavet // Ras_11.53

pañcame carite grāse navanītasamo bhavet
ṣaṣṭhe tu golakākāraḥ kramājjīrṇasya lakṣaṇam // Ras_11.54

kāñjikena niṣiktena raktavyoma śataplutam
khallāntaścārayettacca śulvavāsanayā saha // Ras_11.55

hema tāraṃ ca saṃghṛṣya khalle tatra rasaṃ nyaset
kāñjīsahitakāsīsaṃ sindhunā carate rasaḥ // Ras_11.56

hema sīsaṃ tu saṃghṛṣya rasaṃ tatra pradāpayet
nāgahemayutaṃ vyoma samajīrṇaṃ drutaṃ bhavet
abhrakoparasān kṣipraṃ mukhenaiva caratyayam // Ras_11.57

tāraṃ vaṅgaṃ ca saṃghṛṣya rasaṃ tatra pradāpayet
nāgahemayutaṃ vyoma samajīrṇaṃ drutaṃ bhavet
mukhena carate vyoma tārakarmaṇi śasyate // Ras_11.58

samukhaṃ nirmukhaṃ vāpi yatnataścārayennabhaḥ // Ras_11.59

cāraṇāṃ trividhāmevaṃ kṛtvā garbhadrutiṃ rase
jārayet svedayet piṇḍaṃ pariṇāmakramais tribhiḥ // Ras_11.60

paṭvamlakṣāragomūtrasnuhīkṣīraiḥ pralepitam
bahiśca baddhaṃ vastreṇa bhūyo grāsaṃ niveditam
kṣārāranālataileṣu svedayenmṛdunāgninā // Ras_11.61

krameṇānena deveśi jāryate divasais tribhiḥ
yantrād uddhṛtamātraṃ tu lohapātre sthitaṃ rasam // Ras_11.62

koṣṇena kāñjikenādau kṣālitaṃ vastragālitam
pātre sukhoṣṇahastena yāvat śeṣaṃ vimardayet // Ras_11.63

caturguṇena vastreṇa pīḍito nirmalaśca saḥ // Ras_11.64

gālanakriyayā grāse sati niṣpeṣanirgate
sa bhaveddaṇḍadhārī ca jīrṇagrāsastathā rasaḥ // Ras_11.65

ajīrṇe pācayet piṣṭīṃ svedayenmardayettathā
vetasāmlaprayogeṇa jīrṇe grāsaṃ tu dāpayet // Ras_11.66

iṣṭikāguḍadagdhorṇārājīsaindhavadhūmajaiḥ
ṣoḍaśāṃśaiḥ sa dhānyāmlaiḥ mardyaḥ svedyaśca pāradaḥ // Ras_11.67

nirmalīkaraṇārthaṃ tu grāse grāse punaḥ punaḥ
jīrṇābhro jīrṇabījo 'pi rāgān gṛhṇāti nirmalaḥ // Ras_11.68

krameṇānena dolāyāṃ cāryaṃ grāsacatuṣṭayam
tataḥ kacchapayantreṇa jvālanaṃ bandhanaṃ kramāt // Ras_11.69

ūrdhvādhaś cāṣṭamāṃśena viḍaṃ dattvāpi jārayet
samajīrṇābhrakaḥ sūtaḥ śatavedhī bhavet priye // Ras_11.70

sahasravedhī dviguṇe triguṇe 'yutavedhakaḥ
caturguṇe lakṣavedhī sa bhavedbhūcaro rasaḥ // Ras_11.71

jīrṇe pañcaguṇe devi brahmāyurjāyate rasaḥ
āyustu ṣaḍguṇe viṣṇoḥ koṭivedhī bhavedrasaḥ // Ras_11.72

rasasya sarvadoṣāstu ṣaḍguṇenābhrakena tu
jīrṇena nāśamāyānti nātra kāryā vicāraṇā // Ras_11.73

rasarāje yadā jīrṇaṃ ṣaḍguṇaṃ gaganaṃ priye
tadā grasati lohāni tyajecca gatimātmanaḥ // Ras_11.74

dhūmaś ciṭiciṭiścaiva maṇḍūkaplutireva ca
sakampaśca vikampaśca pañcāvasthā rasasya tu // Ras_11.75

kapilo 'tha nirudgārivipluṣaś caiva muñcati
agnau tiṣṭhati niṣkampo vyomajīrṇasya lakṣaṇam // Ras_11.76

samajīrṇo bhavedbālo yauvanasthaścaturguṇam
vṛddhastu ṣaḍguṇaṃ jīrṇaḥ kuryāt karma pṛthak pṛthak // Ras_11.77

bālastu pattralepena kalkayogena yauvanaḥ
vṛddho vidhyati lohāni jāritaḥ sārito 'thavā // Ras_11.78

kumārastu raso devi na samartho rasāyane
yauvanastho raso devi kṣamo dehasya rakṣaṇe // Ras_11.79

jarāvastho raso yaśca dehe lohena saṃkramet
abhāve 'bhrakasattvasya kāntasattvaṃ pradāpayet // Ras_11.80

kāntasya cāpyabhāve tu tīkṣṇalohaṃ tu dāpayet
anena kramayogena sarvasattvāni jārayet // Ras_11.81

eko 'pi hemasaṃyuktaś cāmīkarakaraḥ kṣaṇāt
gandhakāt parato nāsti raseṣūparaseṣu vā // Ras_11.82

pūrvoktayantrayogena dvir aṣṭaguṇagandhakam
athavā dvādaśaguṇaṃ ṣaḍguṇaṃ vāpi jārayet // Ras_11.83

mākṣikaṃ sattvamādāya pādāṃśena tu jārayet
tato 'pi sarvasattvāni drāvayet sūtagarbhataḥ // Ras_11.84

hemapāvakayoḥ sakhyaṃ tathā kāñcanasūtayoḥ
vahnisūtakayor vairaṃ tayormitreṇa mitratā // Ras_11.85

agniko yavaciñcā ca vasuhaṭṭaśca rāgiṇī
dolāsvedena tat pakvaṃ hemajāraṇamuttamam // Ras_11.86

palāśabhasmāpāmārgo yavakṣāraśca kāñjikam
sauvarcalaṃ ca kāsīsaṃ sāmudraṃ saindhavaṃ tathā // Ras_11.87

āsurī ṭaṅkaṇaścaiva navasārastathaiva ca
karpūraścaiva mākṣīkaṃ samabhāgāni kārayet // Ras_11.88

snuhyarkadugdhairdeveśi mūṣālepaṃ tu kārayet
viḍacūrṇaṃ tato dattvā kanakaṃ jārayet priye // Ras_11.89

śṛṇu devi pravakṣyāmi bhūcarākhyaṃ tu jāraṇam // Ras_11.90

kṛṣṇaṃ pītaṃ raktamabhraṃ śulve tīkṣṇe ca melayet // Ras_11.91

śulve tīkṣṇaṃ yadā cūrṇaṃ dvāviṃśatiguṇaṃ priye
gandhanāgaṃ tato 'rdhaṃ tu krameṇaiva tu melayet // Ras_11.92

hemnā tu saha dātavyaṃ sūtakaikena ṣoḍaśa
gandhanāgaṃ yadā jīrṇaṃ tadā baddho bhavedrasaḥ
hemni jīrṇe tato 'rdhena mṛtalohena rañjayet // Ras_11.93

gandhakena hataṃ śulvaṃ mākṣikaṃ daradāyasam
puṭena mārayecchuddhaṃ hema dadyāt tu ṣaḍguṇam // Ras_11.94

sūtake hemabījaṃ ca yadā jīrṇaṃ caturguṇam
baddharāgaṃ vijānīyāt hemābho jāyate rasaḥ // Ras_11.95

sāraṇāyantramadhyasthaṃ tenaiva saha sārayet
tribhāgasāritaṃ kṛtvā punastatraiva jārayet // Ras_11.96

jāritaḥ sāritaścaiva punarjāritasāritaḥ
saptaśṛṅkhalikāyogāt koṭivedhī bhavedrasaḥ // Ras_11.97

bhūcarī jāraṇā proktā khecarīṃ jāraṇāṃ śṛṇu // Ras_11.98

hīramukhyāni ratnāni rasocchiṣṭāni kārayet
kaṭutumbasya bījāni tasyārdhena tu dāpayet // Ras_11.99

mahājāraṇamityuktaṃ kalkaṃ kuryādvicakṣaṇaḥ
vajramūṣāmukhe caiva tanmadhye sthāpayedrasam // Ras_11.100

katakaṃ kanakaṃ caivam ekīkṛtya ca mardayet
padmarāgaṃ prayatnena rase grāsaṃ tu dāpayet // Ras_11.101

ekādaśaguṇaṃ yāvat padmarāgaṃ tu sūtake
rāgajīrṇastu deveśi liṅgākāro bhavedrasaḥ // Ras_11.102

rakṣitavyaṃ prayatnena lokapālāṣṭakena ca
ṣaḍbhāgaṃ sūtakendrasya teṣu sarveṣu dāpayet // Ras_11.103

bhakṣitavyaṃ prayatnena natvā ca gurudevayoḥ
sarvasiddhānnamaskṛtya devatāśca viśeṣataḥ // Ras_11.104

mūrchāṅgadāhaśca tato jāyate nātra saṃśayaḥ
ātmānamutthitaṃ paśyet divyatejomahābalam // Ras_11.105

śaṅkhakāhalanirghoṣaiḥ siddhavidyādharaiḥ saha
icchayā vicarellokān kāmarūpī vimānagaḥ // Ras_11.106

devāśca yatra līyante siddhastatraiva līyate // Ras_11.107

punaranyaṃ pravakṣyāmi jāraṇāyogamuttamam // Ras_11.108

sughṛṣṭaṃ pācitaṃ sūtaṃ sarvadoṣojjhitaṃ tataḥ
śākapallavasāreṇa viṣṇukrāntārasena ca // Ras_11.109

palāśapuṣpatoyena bhāvitaṃ gandhakaṃ samam
samaṃ kṛṣṇābhrasattvaṃ ca rasakaṃ cāṣṭakaṃ guṇam // Ras_11.110

tīkṣṇaśulvoragaṃ caiva kūrmayantreṇa jārayet
kāñcanaṃ jārayet paścāt viḍayogena pārvati // Ras_11.111

tataḥ siddhaṃ vijānīyāt dvaidhaṃ śulvasya dāpayet
karmasaṃkhyāpramāṇena nāgo bhavati kāñcanam // Ras_11.112

ataḥ paraṃ pravakṣyāmi jāraṇākramamuttamam // Ras_11.113

bījacūrṇāni tailena bhāvayitvā punaḥ punaḥ
ṣoḍaśāṃśena tadgrāsam aṅgulyā mardayecchanaiḥ // Ras_11.114

ārdrakādi tato yogād dātavyaṃ ṣoḍaśāṃśataḥ
bhūrje dattvā tato deyaṃ dolāyantre vinikṣipet // Ras_11.115

ahorātreṇa tadbījaṃ sūtako grasati priye
tamuddhṛtya rasaṃ devi khalle saṃmardayettataḥ // Ras_11.116

tato yantre vinikṣipya divārātraṃ dṛḍhāgninā
taptaṃ samuddhṛtaṃ yantrāt taptakhalle vimardayet // Ras_11.117

mardayitvābhrake piṇḍaṃ kṣiptvā tatra puṭaṃ dadet
tato garbhe patatyāśu jārayet tat sukhena tu // Ras_11.118

dolāyantre tato dattvā ārdrapiṇḍena saṃyutam
tṛtīye divase sūto jarate grasate tataḥ // Ras_11.119

samajīrṇaṃ tato yāvat dolāyantre vicakṣaṇaḥ
paścāt kacchapayantreṇa samajīrṇaṃ tu pārvati
taṃ grāsadvādaśāṃśena kacchapena tu jārayet // Ras_11.120

prāgvadārdrakayogaṃ ca garbhadrāvaṇameva ca
paścāttaṃ devi nikṣipya puṭaṃ dadyādvicakṣaṇaḥ // Ras_11.121

aṣṭāṃśena tato grāsaṃ garbhadrāvaṃ ca pūrvavat
kandodare sūraṇasya taṃ vinikṣipya sūtakam
puṭettu jāritastāvat yāvat kando na dahyate // Ras_11.122

pādāṃśena tu mūṣāyā grāsaḥ sūte vidhīyate
pūrvavacca viḍaṃ dadyāt garbhadrāvaṇameva ca // Ras_11.123

evaṃ caturguṇe jīrṇe sūtako balavān bhavet
tataḥ śalākayā grāsān agnistho grasate rasaḥ // Ras_11.124

tato ratnāni jāryāṇi vakṣyamāṇakrameṇa tu // Ras_11.125

abhrakaṃ bhrāmakaṃ caiva śaṅkhanābhiṃ tathaiva ca
rasānuparasān dattvā mahājāraṇasaṃyutān // Ras_11.126

vajrakandaṃ vajralatā meṣaśṛṅgyamṛtāyasam
kaṭutumbasya bījāni mṛtalohāni pācayet // Ras_11.127

sarvāṇi samabhāgāni śikhiśoṇitamātritam
tāvattaṃ mardayet prājño yāvat karma dṛḍhaṃ bhavet // Ras_11.128

mūṣā vallākṛtiścaiva kartavyā chādanaiḥ saha
tanmadhye sthāpayet sūtam adhovātena dhāmayet // Ras_11.129

ādau tatraiva dātavyaṃ vajramauṣadhalepitam
gṛhyate ko 'tra saṃdeho yathā tīvre hutāśane // Ras_11.130

kuliśena puṭe dagdhe karṣvagnau tena mardayet
yāvadekādaśaguṇaṃ kuliśaṃ jārayet punaḥ // Ras_11.131

sudagdhaśaṅkhanābhiśca mātuluṅgarasaplutaḥ
muktāphalaṃ tato deyaṃ vajrajīrṇe tu sūtake // Ras_11.132

anena kramayogena hy ekādaśaguṇaṃ bhavet
kevalaṃ śikhipittaṃ ca nīlī niryāsamiśritam // Ras_11.133

nīlotpalāni liptāni prakṣiptāni tu sūtake
rase kalpenmahārāgān hīnarāgān parityajet // Ras_11.134

raktāni śikhipittaṃ ca mahāratnasamanvitam
sadratnaṃ lepayettena pradravet rasamadhyataḥ // Ras_11.135

rajanīṃ caiva kuṣṭhaṃ ca brahmaniryāsabhāvitam
jāraṇaṃ puṣparāgasya tenaiva saha dāpayet // Ras_11.136

bahuratneṣu jīrṇeṣu bhṛṅgarāgeṣu suvrate
rasendro dṛśyate devi nīlapītāruṇacchaviḥ // Ras_11.137

śuddhāni hemapattrāṇi śatāṃśena tu lepayet
puṭena mārayedetad indragopanibhaṃ bhavet // Ras_11.138

saṃsparśādvedhayetsarvam idaṃ hema mṛtaṃ priye
tribhāgaṃ sūtakendrasya tenaiva saha sārayet // Ras_11.139

mūṣāmadhyasthite tasmin punastenaiva jārayet
dhūmavedhī bhaveddevi punaḥ sāritajāritaḥ // Ras_11.140

anena kramayogena yadi jīrṇā triśṛṅkhalā
vedhayennātra saṃdeho giripātālabhūtalam // Ras_11.141

pārśvajyotiḥ pradṛśyeta cordhvaṃ naiva tu dṛśyate
bhūcaraṃ taṃ vijānīyāt rasendraṃ nātra saṃśayaḥ // Ras_11.142

tenāśrāntagatirdevi yojanānāṃ śataṃ vrajet
divyatejā mahākāyo divyadṛṣṭirmahābalaḥ // Ras_11.143

sarvarogavinirmukto jīvedācandratārakam
tasya mūtrapurīṣaṃ tu sarvalohāni vidhyati // Ras_11.144

samajīrṇena vajreṇa hemnā ca sahitena ca
agnistho jārayellohān bandhamāyāti sūtakaḥ // Ras_11.145

sārayettena bījena sahasramapi vedhayet
sāritaṃ jārayet paścāt lepyaṃ kṣepyaṃ sahasraśaḥ // Ras_11.146

sārayet tena bījena lakṣavedhamavāpnuyāt
anena kramayogena koṭivedhī bhavedrasaḥ // Ras_11.147

kevalaṃ tu yadā vajraṃ samajīrṇaṃ tu jārayet
baddhaḥ sūtastadā jñeyo niṣkampo nirupadravaḥ // Ras_11.148

agnistho jāyate sūtaḥ śalākāṃ grasate kṣaṇāt
haṭhāgninā dhāmyamāno grasate sarvamādarāt // Ras_11.149

carate jarate sūta āyurdravyapradāyakaḥ
mūṣāsthaṃ dhamayet sūtaṃ haṭhāgnau naiva kampate // Ras_11.150

jārayet sarvaratnāni baddhaḥ khecaratāṃ nayet
iti lohe 'ṣṭaguṇite jīrṇe syādrasabandhanam // Ras_11.151

lohāni sattvaṃ triguṇaṃ dviguṇaṃ kanakaṃ tathā
dhūmāvalokavedhī syāt bhavennirvāṇado rasaḥ // Ras_11.152

ādāv aṣṭaguṇaṃ jāryaṃ vyomasattvaṃ mahārasam
samaṃ hemadaśāṃśena vajraratnāni jārayet // Ras_11.153

sarvaṃ ca jārayedvajraṃ tadāsau khecaro rasaḥ
bhramet pradakṣiṇāvartaḥ koṭivedhī ca jāyate // Ras_11.154

same tu pannage jīrṇe daśavedhī bhavedrasaḥ
dviguṇe śatavedhī syāt triguṇe tu sahasrakam // Ras_11.155

caturguṇe 'yutaṃ devi krameṇānena vardhayet
uttarottaravṛddhyātu jārayet tatra pannagam // Ras_11.156

kuṭilaṃ pannagaṃ jāryaṃ tatra saṃkhyākrameṇa tu
tadvādameti deveśi koṭivedhī bhavedrasaḥ // Ras_11.157

ruruṇā dānavendreṇa bhakṣito bhasmasūtakaḥ
jāritaṃ dvādaśaguṇaṃ yatra tīkṣṇaṃ sureśvari // Ras_11.158

bhakṣayitvā palaikaṃ tu dānavo baladarpitaḥ
jagadutpāṭitaṃ tena kailāso 'pi ca cūrṇitaḥ // Ras_11.159

tatra mayā kṣaṇaṃ dhyātvā dṛṣṭvā tanmāyayā kṛtam
jāritaṃ pannage sūtaṃ samāṃśaṃ śilayā hatam // Ras_11.160

tena sūtena saṃliptaṃ triśūlaṃ himaśailaje
tena śūlena nihato dānavo baladarpitaḥ // Ras_11.161

hema śulvaṃ tathā tīkṣṇaṃ vājaraṃ ca paḍālakam
rohaṇaṃ kāntalohaṃ ca jārayettattvasaṃkhyayā // Ras_11.162

ekaike rasarājo 'yaṃ baddhaḥ khecaratāṃ nayet
gandhanāge drute devi jāraṇāṃ sukarāṃ śṛṇu // Ras_11.163

ādau saṃśodhitaṃ sūtaṃ rajanīcūrṇasaṃyutam
mardayed yāvad ākṛṣṇaṃ kṣālayeduṣṇakāñjikaiḥ // Ras_11.164

evaṃ muhurmuhurghṛṣṭo gandhanāgo drutiṃ caret // Ras_11.165

nāgasya mūtre deveśi vatsasya mahiṣasya vā
āvartyāvartya bhujagaṃ sapta vārān niṣecayet // Ras_11.166

kṛtvā kaṇṭakavedhyāni tasya pattrāṇi sundari
caturthāṃśapramāṇena gandhakasya tu yojayet // Ras_11.167

prasārya lākṣāpaṭalaṃ romāṇi tadanantaram
ūrdhvaṃ gandhakacūrṇaṃ ca tato nāgadalaṃ tathā // Ras_11.168

gandhakaṃ naralomāni lākṣāyāḥ paṭalaṃ kramāt
ūrdhvaṃ prasārya saṃsthāpya sūtrairvartiṃ tu kārayet // Ras_11.169

karañjatailamadhye tu daśarātraṃ nidhāpayet
dīptāgrabhāgāṃ tāṃ vartiṃ saṇḍaśyā tu vidhārayet // Ras_11.170

tāṃ drutiṃ pātayetpātre sauvīraṭaṅkaṇānvite
kācakūpyāśca madhye tu tattailaṃ sthāpayet priye // Ras_11.171

kṛtvā gostanamūṣāyāṃ liptāyāṃ śilayā rasam
catuḥṣaṣṭyādibhāgena jñātvā devi balābalam // Ras_11.172

gandhanāgadrutiṃ dattvā tāṃ mūṣāṃ suravandite
garte gomayasampūrṇe vinyasya puṭapācanam
dadyāt karīṣatuṣayoḥ prasṛtidvitayena ca // Ras_11.173

dadyādajīrṇaśaṅkāyāṃ siṃhavallīrasasya tu
caturbindūn puṭe prāgvad evaṃ pratidinaṃ bhavet // Ras_11.174

jāraṇātriguṇāt sūto bhavejjambūphalaprabhaḥ // Ras_11.175

mākṣikaṃ sattvamalpālpaṃ mṛtanāgasamanvitam
mūṣāgataṃ bhavedyāvat kācaṃ dattvādharottaram
evaṃ dvādaśavārāṃstu sudhmātaṃ rañjitaṃ bhavet // Ras_11.176

tena pakvaṃ bījacūrṇaṃ pārade pādabhāgikam
marditaṃ caṇakāmlena kṣaṇādgarbhadrutirbhavet // Ras_11.177

garbhadrutirna ceddevi varṇikādvayagandhayoḥ
raktasindhūdbhavālarkaṭaṅkaṇāśugapuṅkhataḥ
kalkena liptaṃ puṭitaṃ bījaṃ garbhe drutaṃ bhavet // Ras_11.178

bīje pādārdhatulyāṃśe jīrṇe vedhaṃ karoti saḥ
daśaṣoḍaśabhāgena dvāviṃśāṃśena ca kramāt // Ras_11.179

saṃyojya triguṇāṃ rītiṃ tāre tārāvaśeṣitaiḥ
tārāriṣṭamidaṃ liptvā tena sūtena vedhayet // Ras_11.180

ataḥ paraṃ tu saṃskāraṃ vakṣye nāgābhrajāraṇam
karavīrāruṇāṃ devi cūrṇayitvā manaḥśilām // Ras_11.181

bhāvayedviṃśatiṃ vārān yavaciñcārasena tu
tena kalkena saṃlipya nāgapattraṃ prayatnataḥ
karṣvanalena vipacet yāvattat cūrṇitaṃ bhavet // Ras_11.182

rasakasya ca bhāgāṃs trīn bhāgaikaṃ daradasya ca
peṣayenmātuluṅgena pādagandhaṃ śilāviṣam // Ras_11.183

kalkenānena liptāyāṃ mūṣāyāṃ puṭapācitam
taṃ nāgaṃ dhamayedevaṃ saptadhā hemavadbhavet // Ras_11.184

pītābhrakaṃ tv ekadalaṃ liptāyāṃ maricena tu
mūṣāyāṃ dhmātamagnyābhaṃ saubhāñjanarase kṣipet // Ras_11.185

pātayetpūrvavidhinā tat sattvaṃ hemabhāsuram // Ras_11.186

pattraṃ rañjitanāgasya sattvaṃ pītābhrakasya ca
strīstanyakācadhūmotthaguñjāyaskāntaṭaṅkaṇaiḥ
tutthena saṃyutenaitan nāgābhraṃ dvaṃdvitaṃ bhavet // Ras_11.187

kiṃvāranālasiddhārthadhūmasāreṣṭakāguḍaiḥ
mardayettridinaṃ sūtaṃ dolāyāṃ svedayet tryaham // Ras_11.188

punarnavāmeṣaśṛṅgīsarpākṣīkalkasaṃyutam
athāsurī sindhuviṣaṃ maricaiḥ paripeṣitaiḥ
dolāyantre punarapi svedayeddivasatrayam // Ras_11.189

aṣṭamāṃśena nāgābhraṃ cārayitvā sureśvari
śilābhāgadvayaṃ caikaṃ sindhusauvarcalaṃ bhavet // Ras_11.190

ṭaṅkārdhaṃ viṣapādaṃ ca viḍaḥ piṇḍāṣṭamāṃśataḥ
tridine kacchape jāryam evaṃ jāryaṃ tu ṣaḍguṇam // Ras_11.191

śailaṃ tutthoragaṃ tāmraṃ tīkṣṇaghoṣārakāñcanam
kramavṛddham idaṃ tutthaṃ tāpyasattvanipātanāt // Ras_11.192

hemāvaśeṣaṃ tadbījaṃ pādāṃśaṃ mātulāmbhasā
cārayedrasarājasya jārayet kanakānvitaiḥ // Ras_11.193

tāpyasauvarcalaśilāgandhakāsīsaṭaṅkaṇaiḥ
padmayantre niveśyātha kīlaṃ dattvā sureśvari // Ras_11.194

dhameddinatrayaṃ mandaṃ yāvadbījaṃ drutaṃ bhavet
tameva samajīrṇaṃ tu vahnau niṣkampanaṃ rasam // Ras_11.195

tataḥ ṣaḍguṇabījena sāraṇā kramayogataḥ
tārāriṣṭamahiṃ śulbaṃ sahasrāṃśena vedhayet // Ras_11.196

viṣagandhakatāpyābhrakākaviṣṭhā ghanadhvaniḥ
sahadevīvahniśikhākalkena kramate rasaḥ // Ras_11.197

mūrchito mṛtasūtaśca jalūkābandha eva ca
caturtho mūrtibandhas tu paṭṭabandhastu pañcamaḥ
bhasmasūtaśca khoṭaśca saṃskārāt saptadhā rasaḥ // Ras_11.198

nāgavarṇaṃ bhavet sūtaṃ vihāya ghanacāpalam
lakṣaṇaṃ dṛśyate yasya mūrchitaṃ taṃ vadanti hi // Ras_11.199

ārdratvaṃ ca ghanatvaṃ ca tejogauravacāpalam
yasyaitāni na dṛśyante taṃ vidyānmṛtasūtakam // Ras_11.200

nānāvarṇaṃ tathā svacchaṃ drutaṃ yonau jalūkavat
badhyate sūtakaṃ yacca jalūkābandhalakṣaṇam // Ras_11.201

gurutvamaruṇatvaṃ ca tejasā sūryasaṃnibham
śikhimadhye dhṛtaṃ tiṣṭhet mūrtibandhasya lakṣaṇam // Ras_11.202

śalākājāraṇādvāpi mūrtibandhatvamiṣyate // Ras_11.203

śvetaṃ pītaṃ guru tathā mṛdu sikthakasaṃnibham
agnimadhye yadā tiṣṭhet paṭṭabandhasya lakṣaṇam // Ras_11.204

kṛṣṇaṃ śvetaṃ tathā pītaṃ nīlaṃ bhasmanibhaṃ tathā
capalatvaṃ yadā naṣṭaṃ bhasmasūtasya lakṣaṇam // Ras_11.205

kukkuṭāṇḍanibhaṃ sūtaṃ yadā lavaṇabhedi ca
āvartate rasastadvat khoṭakasya ca lakṣaṇam // Ras_11.206

athavā chedane snigdhaṃ raśminā mṛdunā dravet
akṣayaṃ kaṭhinaṃ śvetaṃ khoṭabandhasya lakṣaṇam // Ras_11.207

khoṭādayastu ye pañca vihāya jalukākṛti
haṭhāgnau dhāmitāḥ santi na tiṣṭhatyeva mūrchitaḥ // Ras_11.208

taruṇādityasaṃkāśo nānāvarṇaḥ sureśvari
vedhayeddehalohāni rañjito rasabhairavaḥ // Ras_11.209

śodhanaṃ sūtakasyādau grāsamānamataḥ param
jāraṇaṃ vyomasattvasya sarvasattvasya jāraṇam // Ras_11.210

garbhabāhyadrutiḥ paścāt suvarṇasya tu jāraṇam
divyauṣadhipuṭaḥ paścāt ratnabandhamataḥ param // Ras_11.211

rañjanaṃ ca tato devi jāraṇā cānusāraṇā
krāmaṇaṃ ca tato deyaṃ sūtakasya vicakṣaṇaiḥ // Ras_11.212

evaṃ kramaṃ tu yo vetti tasya siddhirna saṃśayaḥ // Ras_11.213

vedhakaṃ yastu jānāti dehe lohe rasāyane
tasya janma jarā vyādhir naśyatyeva na saṃśayaḥ // Ras_11.214

dehe tu pañcaratnāni nāgaṃ vaṅgaṃ tathāyasam
krāmaṇaṃ rasarājasya bheṣajaṃ vyādhināśanam // Ras_11.215

auṣadhaiḥ kramate sūto yogaśaktikrameṇa tu
kramate vyādhisaṃghāte grasate duṣṭamāmayam // Ras_11.216

tasya tu krāmaṇaṃ jñātvā tato vaidyairupācaret
krāmaṇena vinā sūto na kramet na ca vedhayet
dehalohāmayān sarvān vṛthā syāt kevalaṃ śramaḥ // Ras_11.217

yasya rogasya yo yogas tenaiva saha yojayet
rasendro harati vyādhīn narakuñjaravājinām // Ras_11.218

āroṭo balamādhatte mūrchito vyādhināśanaḥ
baddhena khecarīsiddhiḥ māritenājarāmaraḥ // Ras_11.219

viśeṣādvyādhiśamano gandhakena tu mūrchitaḥ
oṣadhyā ghātitaḥ sūto yathā bhūyo na jīvati // Ras_11.220

sahi krāmati loheṣu tena kuryādrasāyanam
tanmamācakṣva deveśi kimanyacchrotumicchasi // Ras_11.221

12

śrīdevyuvāca

oṣadhī kīdṛśī nātha rasamūrchākarī śubhā
kena vā bhasmasūtaḥ syāt kena vā khoṭabandhanam // Ras_12.1

śrībhairava uvāca

śṛṇu bhairavi yatnena rahasyaṃ rasabandhanam
brahmaviṣṇusurendrādyair na jñātaṃ vīravandite // Ras_12.2

gaṅgāyamunayormadhye prayogo nāma rākṣasaḥ
tasyāsanne varārohe kṣaṇād badhyeta sūtakaḥ // Ras_12.3

niśācarasya pattrāṇi gṛhṇīyāt sādhakottamaḥ
adho niṣpīḍitaṃ devi raso bhavati cottamaḥ // Ras_12.4

rasaṃ saṃmardya tenaiva dināni trīṇi vārttikaḥ
āroṭaṃ bandhayet kṣipraṃ gaganaṃ tatra jārayet // Ras_12.5

tena pattrarasenaiva sādhayedgaganaṃ punaḥ
saptadhā bhāvitaṃ tena tryūṣaṇena sahaikataḥ
yantre vidyādhare devi gaganaṃ tatra jārayet // Ras_12.6

māsamātreṇa deveśi jīryate tat samaṃ same
samajīrṇe rase devi śatavedhī bhavedrasaḥ // Ras_12.7

niśācararase devi gandhakaṃ bhāvayettataḥ
bhāvayet saptavāraṃ tu dvipadyāśca rasena tu // Ras_12.8

tārasya pattralepena ardhārdhakāñcanottamam
gandhake samajīrṇe 'smin śatavedhī raso bhavet // Ras_12.9

punastaṃ gandhakaṃ dattvā pattralepe raviṃ haret
taṃ raviṃ tāramadhye tu triguṇaṃ vāhayettataḥ // Ras_12.10

hemārdhe militaṃ hema mātṛkāsamatāṃ vrajet
punastaṃ gandhakaṃ sākṣād drāvayitvā drutaṃ kuru // Ras_12.11

rasendraṃ mardayettena gatadehaṃ tu kārayet
lepamātreṇa tenaiva kuṣṭhānaṣṭādaśa priye
arśo bhagaṃdaraṃ lūtāṃ śirorogāṃśca nāśayet // Ras_12.12

niśācararase bhāvyaṃ saptavāraṃ tu tālakam
tenaiva ghātayedvaṅgaṃ vaṅgaṃ tāre tu nirvahet // Ras_12.13

taṃ tāraṃ jārayet sūte tatsūtaṃ bandhanaṃ vrajet
lepamātreṇa tenaiva catuḥṣaṣṭitamo bhavet // Ras_12.14

catuḥṣaṣṭitame bhāge śulvavedhaṃ tu dāpayet
śulvaṃ tu dāpayettāre tattāraṃ kāñcanaṃ bhavet
tattāraṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam // Ras_12.15

niśācarasya puṣpāṇi sūkṣmacūrṇāni kārayet
palāni daśa cūrṇasya rasairdhātryāstu bhāvayet // Ras_12.16

ghṛtena madhunāloḍya navabhāṇḍe vinikṣipet
dhānyarāśau nidhātavyaṃ trisaptāhaṃ sureśvari // Ras_12.17

tena bhakṣitamātreṇa valīpalitavarjitaḥ // Ras_12.18

valkalaṃ sūkṣmacūrṇaṃ tu madhunā sahitaṃ lihet
ardhamāsaprayogeṇa pratyakṣo 'yaṃ bhavet priye // Ras_12.19

tasya mūtrapurīṣeṇa śulvaṃ bhavati kāñcanam
māsamātraprayogeṇa pannagaḥ kāñcanaṃ bhavet // Ras_12.20

grāhyaṃ tatphalatailaṃ vā yantre pātālasaṃjñake
tena tailena deveśi rasaṃ saṃkocayedbudhaḥ // Ras_12.21

tatkṣaṇājjāyate devi paṭṭabaddho mahārasaḥ // Ras_12.22

kaṭukaṃ kaṅkaṇaṃ kāryaṃ rasaliṅge varānane
saṃkocya māraṇaṃ tena kartavyaṃ paramādbhutam // Ras_12.23

niśācararase kṣiptaṃ saptavāraṃ tu bhāskaram
kālikārahitaṃ tena jāyate kanakaprabham // Ras_12.24

tattāreṇa samaṃ bāhyaṃ tena siktaṃ tu vāpitam
daśāṃśaṃ vedhayet sūtaṃ daśa pītaṃ śatena ca // Ras_12.25

śataṃ vedhayate lakṣaṃ sahasraṃ koṭivedhakam
daśāṃśaṃ koṭivedhi syāt koṭivedhi samena ca // Ras_12.26

punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham // Ras_12.27

trailokyajananī yā syād oṣadhī ajanāyikā
tasyāḥ samparkamātreṇa baddhastiṣṭhati pāradaḥ // Ras_12.28

saptāhaṃ marditastasyā mahauṣadhyā rasena saḥ
śatāṃśenaiva vedhena kurute divyakāñcanam // Ras_12.29

dvisaptāhaṃ rase tasyā mardanādvaravarṇini
lakṣavedhī rasaḥ sākṣād aṣṭau lohāni kāñcanam // Ras_12.30

trisaptāhena deveśi daśalakṣāṇi vidhyati
caturthe caiva saptāhe koṭivedhī mahārasaḥ // Ras_12.31

svedatāpananighṛṣṭo mahauṣadhyā rasena tu
dadāti khecarīṃ siddhim anivāritagocaraḥ // Ras_12.32

kāmayet kāminīnāṃ tu sahasraṃ divasāntare
naṣṭacchāyo hy adṛśyaśca trailokyaṃ ca bhramedrasaiḥ // Ras_12.33

mahauṣadhyā rasenaiva mṛtasaṃjīvanaṃ bhavet
anena ghātayet sūtaṃ pañcāvasthaṃ kuru priye // Ras_12.34

mṛtasya dāpayennasyaṃ hastapādau tu mardayet
tasya tu praviśejjīvo mṛtasyāpi varānane // Ras_12.35

punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham
narasārarasenaiva kṣaṇād badhyeta sūtakaḥ // Ras_12.36

narasārarasaṃ dattvā dvipadīrajasā saha
dinānte bandhamāyāti sarvalohāni rañjayet // Ras_12.37

narasārarasenaiva jīrṇe ṣaḍguṇapannage
tāre tāmre 'pi vā devi bhāvayettaṃ manaḥśilām // Ras_12.38

nirgandhā jāyate sā tu ghātayettadrasāyanam
dvipadīrajasā sārdhaṃ niḥsattvaḥ pannago bhavet // Ras_12.39

narasārarasenaiva jīrṇe ṣaḍguṇapannage
tāre tāmre 'pi vā devi koṭivedhī bhavedrasaḥ // Ras_12.40

narasārarasastanye bhāvanāḥ saptadhā pṛthak
rasendraṃ dāpayedgrāsaṃ yantre vidyādharāhvaye // Ras_12.41

jīryate gaganaṃ devi nirmukhaṃ ca varānane
narasārarasenaiva kīṭamārīrasena ca
drāvayedgaganaṃ devi tīkṣṇaṃ lohaṃ ca pannagam // Ras_12.42

narasārarasenaiva hanūmatyā rasena ca
jāyate kāñcanaṃ divyaṃ niṣekād bhāskarapriye // Ras_12.43

narasārarase dattvā mañjiṣṭhāraktacandanam
svarase mardayet paścāt pannagaṃ devi secayet // Ras_12.44

tatkṣaṇāt kāñcanaṃ divyaṃ saptavāraṃ niṣecitam
ravighṛṣṭaṃ tu taṃ devi pannagaṃ triguṇaṃ priye // Ras_12.45

tacchulvaṃ hemasaṃkāśaṃ tārapañcāṃśayojitam
aṣṭamāṃśayutaṃ hema hemakarmaṇi cauṣadham // Ras_12.46

narasārarase bhāvyaṃ saptavāraṃ tu hiṅgulam
tenaiva ghātayettīkṣṇaṃ bhasmībhūtatvamādiśet // Ras_12.47

tadbhasma tāmrapiṣṭaṃ tu triguṇaṃ tena nirvahet // Ras_12.48

tacchulvaṃ hemasaṃkāśaṃ tāramaṣṭāṃśayojitam
tārahema samāṃśaṃ tu dviguṇaṃ pittalaṃ bhavet // Ras_12.49

narasārarase bhāvyaṃ rasakaṃ saptavārataḥ
taṃ rasaṃ rasakaṃ caiva tīkṣṇaṃ lohaṃ ca pannagam // Ras_12.50:

narasārarasenaiva tenaivaikatra mardayet
tatkṣaṇājjāyate bandho rasasya rasakasya ca // Ras_12.50:

tīkṣṇaṃ nāgaṃ tathā śulvaṃ rasakena tu rañjayet
samastaṃ jāyate hema kūṣmāṇḍakusumaprabham // Ras_12.51

punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham // Ras_12.52

kaṅkālakhecarī nāma oṣadhī parameśvari
tasyāstailaṃ tu saṃgṛhya māghakhecarisaṃyutam
bhāvayet dinamekaṃ tu pātre bhāskaranirmite // Ras_12.53

dvitīye vāsare prāpte vajraratnaṃ tu ghātayet
anale dhāmayettat tu sutaptajvalanaprabham // Ras_12.54

kaṅkālakhecarītaile vajraratnaṃ niṣecayet
daśavāraṃ niṣiktaṃ tu bhasmākāraṃ hi jāyate // Ras_12.55

taddhemapakvabījaṃ tu tena bhasmasamaṃ kuru
tribhāgaṃ ṭaṅkaṇaṃ dattvā andhamūṣāgataṃ dhamet
tatkṣaṇānmilati dvaṃdvaṃ vajraratnaṃ ca kāñcanam // Ras_12.56

candrahema varārohe samaṃ jārayate yadi
koṭivedhī raso devi lohānyaṣṭau ca vidhyati // Ras_12.57

punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham // Ras_12.58

sabījā cauṣadhī grāhyā kācid gulmalatā priye
mantrasiṃhāsanī nāma dvitīyā devi khecarī
pātālayantre tattailaṃ gṛhṇīyāttāmrabhājane // Ras_12.59

tasya tailasya madhye tu prakṣipet khecarīrasam
medinīyantramadhye tu sthāpayettu varānane // Ras_12.60

pūrvauṣadhyā tu taddevi gaganaṃ medinītale
rasagrāsaṃ tato dattvā mardanādgolakaṃ kuru // Ras_12.61

baddhvā poṭalikāṃ tena gaganaṃ tena jārayet
same tu gagane jīrṇe baddhastiṣṭhati sūtakaḥ // Ras_12.62

bhastrāphūtkārayuktena dhāmyamānena naśyati
kākaviṣṭhāsamaṃ rūpaṃ samajīrṇasya jāyate // Ras_12.63

dviguṇe gagane jīrṇe aṣṭau lohāni saṃharet // Ras_12.64

punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham // Ras_12.65

śivadehāt samutpannā oṣadhī turasiṃhanī
jārayedgandhakaṃ sā tu jārayet sāpi tālakam // Ras_12.66

kāñcanaṃ jārayet sāpi rasendraṃ sā ca baddhayet
pravālaṃ jārayet sā tu gaganaṃ drāvayet tathā
vajraṃ ca ghātayet sā tu sarvasattvaṃ ca pātayet // Ras_12.67

jārayetsarvalohāni sattvānyapi ca pācayet
harīṃdarīrase nyasya gośṛṅge tu varānane
dhānyarāśau nidhātavyaṃ mṛtaṃ tiṣṭhati sūtakam // Ras_12.68

divyauṣadhyā rasenaiva rasendraḥ suravandite
same tu kanake jīrṇe daśakoṭīstu vedhayet // Ras_12.69

pañcame lakṣakoṭistu ṣaḍguṇe sparśavedhakaḥ
saptame dhūmavedhī syāt aṣṭame tv avalokataḥ
navame śabdavedhī syād ata ūrdhvaṃ na vidyate // Ras_12.70

bhramanti paśavo mūḍhāḥ kulauṣadhivivarjitāḥ
tṛṇauṣadhirasānāṃ ca naiva siddhiḥ prajāyate // Ras_12.71

tasmāt sarvaprayatnena jñātavyā tu kulauṣadhī // Ras_12.72

divyauṣadhī catuḥṣaṣṭiḥ kulamadhye vyavasthitā
naiva jānanti mūḍhāste devamohena mohitāḥ // Ras_12.73

adivyāstu tṛṇauṣadhyo jāyante girigahvare // Ras_12.74

tṛṇauṣadhyā rase sūtaṃ naiva baddhaṃ kadācana
akṣayaṃ ca varārohe vahnimadhye na tiṣṭhati // Ras_12.75

na khoṭo na ca vā bhasma naiva dravyaṃ karoti saḥ
kiṃ tat dravyaṃ prakurvīta dhāmyamāno na tiṣṭhati // Ras_12.76

pattre pāke kaṭe chede naiva tiṣṭhati kāñcane
na vedhaṃ ca śatād ūrdhvaṃ karoti sa rasaḥ priye // Ras_12.77

yāvanna baddhamekaṃ tu vikrītaṃ tattu kāñcanam
dharmārthakāmamokṣārthaṃ naiva dadyāttu tat priye // Ras_12.78

śrīdevyuvāca

nirjīvatvaṃ gataḥ sūtaḥ kathaṃ jīvaṃ dadāti ca
nirjīvena tu nirjīvaḥ kathaṃ jīvati śaṃkara // Ras_12.79

śrībhairava uvāca

divyauṣadhyā yadā devi rasendro mūrchito bhavet
kālikārahitaḥ sūtas tadā bhavati pārvati // Ras_12.80

parasya harate kālaṃ kālikārahito rasaḥ
aṣṭānāṃ caiva lohānāṃ malaṃ śamayati kṣaṇāt // Ras_12.81

mahāmūrchāgataṃ sūtaṃ ko vāpi kathayenmṛtam
divyauṣadhyā rasenaiva jāyate naṣṭacetanaḥ // Ras_12.82

pañcabhūtātmakaḥ sūtas tiṣṭhatyeva sadāśivaḥ // Ras_12.83

punaranyaṃ pravakṣyāmi rasabandhanamīśvari // Ras_12.84

kṣmāpālena hataṃ vajram anenaiva tu kāñcanam
vajrabhasma hemabhasma tadvai ekatra bandhayet // Ras_12.85

niśācararase jāryaṃ narajīvena jārayet
taṃ sūtaṃ mārayedbhadre gajāridivyakauṣadhī // Ras_12.86

bhakṣitaḥ sa raso yena so 'pi sākṣāt sadāśivaḥ
bhakṣite tolakaikena sparśavedhī bhavennaraḥ // Ras_12.87

prasvedāttasya gātrasya rasarājaśca vedhyate
prasvedādapi mūtreṇa aṣṭau lohāni kāñcanam // Ras_12.88

lakṣavarṣasahasrāṇi sa jīvet sādhakottamaḥ
prajāpatiḥ kṛṣṇatejāḥ kṣaṇādbadhnāti sūtakam // Ras_12.89

gajārisparśanāddevi kṣmāpālena ca badhyate // Ras_12.90

vajravallīrasenaiva bhāvitaṃ gaganaṃ priye
jārayedvālukāyantre khoṭo bhavati tatkṣaṇāt // Ras_12.91

mṛtagolakamāṣaikaṃ māṣaikaṃ hemagolakam
ekīkṛtya tu saṃmardya luṅgāmlena dinatrayam
karṣaikaṃ nāgapattrāṇi rasakalkena lepayet // Ras_12.92

veṣṭayedvṛścikālyā ca tatpiṇḍaṃ lepayet tataḥ
mārayet pannagaṃ devi śakragopanibhaṃ bhavet // Ras_12.93

karṣaikaṃ tārapattrāṇi mṛtanāgena lepayet
vṛścikālyā ca tatpattraṃ lepitaṃ veṣṭayettataḥ // Ras_12.94

tattāraṃ mriyate devi sindūrāruṇasaṃnibham
sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet // Ras_12.95

jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // Ras_12.96

kṣīrayuktā bahuphalā granthiyuktā ca pārvati
nāmnā caṭulaparṇīti śasyate rasabandhane // Ras_12.97

ekavīrākandarase mūkamūṣāgataṃ rasam
dhamenmukhānilairbaddho bhakṣaṇāya praśasyate // Ras_12.98

raktakañcukikandaṃ tu strīstanyena tu peṣitam
mūṣāyāṃ pūrvayogena kurute rasabandhanam // Ras_12.99

vṛścikāpattrikābījaṃ nārīkṣīrasamanvitam
dhamayet pūrvavat sūtaṃ bhakṣaṇārthāya vārttikaḥ // Ras_12.100

vajrakandaṃ samādāya rasamadhye vinikṣipet
gajendrākhyaṃ puṭaṃ dattvā saptadhā baddhatāṃ nayet // Ras_12.101

bhakṣayet taṃ rasaṃ prājñaḥ ṣaṇmāsādamaro bhavet // Ras_12.102

lāṅgalīkandamādāya karkoṭīkandameva ca
rasaṃ tanmadhyagaṃ kṛtvā svedayenmardayetpunaḥ // Ras_12.103

mriyate nātra saṃdeho dhmātastīvrānalena tu
śukacañcugataṃ sūtaṃ puṭayeddhāmayettataḥ // Ras_12.104

śatāṃśaṃ vedhakartāyaṃ dehasiddhikaro bhavet // Ras_12.105

haṃsapādīrasaṃ sūtaṃ śūkakandodare kṣipet
gajendrapuṭanaṃ dadyāt mriyate nātra saṃśayaḥ // Ras_12.106

haṃsāṅghriṃ śukatuṇḍīṃ ca gṛhītvā mardayed rasam
krauñcapādodare dattvā tato dadyāt puṭatrayam // Ras_12.107

mriyate nātra saṃdeho lakṣavedhī mahārasaḥ // Ras_12.108

tṛṇajyotiriti khyātā śṛṇu divyauṣadhī priye
niśāsu prajvalennityaṃ nāhni jvalati pārvati
tasyā mūle tu nikṣiptaṃ kṣīraṃ raktaṃ bhavet priye // Ras_12.109

tanmūlarasagandhābhrair mātuluṅgāmlapeṣitaiḥ
śulbapattraṃ viliptaṃ tu bhaveddhema puṭatrayāt // Ras_12.110

tanmūlacūrṇasaṃyukto rasarājaḥ sureśvari
mātuluṅgarase ghṛṣṭam abhrakaṃ carati kṣaṇāt // Ras_12.111

athoccaṭīṃ pravakṣyāmi rasabandhakarīṃ priye
ekameva bhavennālaṃ tasya roma tu veṣṭanam // Ras_12.112

tasyāgre ca bhavet puṣpaṃ śukatuṇḍasya saṃnibham
tatpattrāṇi ca deveśi śukapicchanibhāni ca
tatkandaṃ kuṣṭhasaṃsthānaṃ kṣīraṃ sindūrasaṃnibham // Ras_12.113

jalaṃ sravenmadhūcchiṣṭaṃ tatsamādāya pārvati
vedhayet sarvalohāni kāñcanāni bhavanti ca // Ras_12.114

rasatālakatutthāni mardayeduccaṭīrasaiḥ
ātape mriyate tapto raso divyauṣadhībalāt // Ras_12.115

vedhayet sapta lohāni lakṣāṃśena varānane // Ras_12.116

atha raktasnuhīkalpaṃ vakṣyāmi surasundari
snuhīkṣīreṇa śulbasya pattralepaṃ tu kārayet // Ras_12.117

kṣīreṇa tāpayedbhūyaḥ saptavāraṃ varānane
āvartitaṃ bhaved yāvaj jāmbūnadasamaprabham // Ras_12.118

athātastilatailena pācayecca dinatrayam
tathā śulvasya pattrāṇi vedhyaṃ jāmbunadaṃ bhavet // Ras_12.119:

rasaṃ raktasnuhīkṣīraṃ kunaṭīṃ gandhakābhrakam
daradaṃ caiva lohāni sahasrāṃśena vedhayet // Ras_12.119:

snuhīkṣīraṃ samādāya niśārdhaṃ hema cobhayam
kunaṭīṃ gandhacūrṇaṃ ca sarvamekatra mardayet // Ras_12.120

anenaiva prakāreṇa niśārdhaṃ hema śodhayet
guṭikākṛtya tenaiva nāgaṃ vidhyati tatkṣaṇāt // Ras_12.121

athātaḥ sthalapadminyā divyauṣadhyā vidhiṃ śṛṇu // Ras_12.122

padminīsadṛśī pattraiḥ puṣpairapi ca tādṛśī
bhaṅge caiva bhavet kṣīraṃ raktavarṇaṃ suśobhanam // Ras_12.123

ākramya vāmapādena paśyedgaganamaṇḍalam
paśyecca tārakāyuktaṃ grahanakṣatramaṇḍalam
lakṣayojanato devi sā jñeyā sthalapadminī // Ras_12.124

tasyāḥ pañcāṅgamādāya haragaurīsamanvitam
manaḥśilātālayuktaṃ mākṣikeṇa samanvitam // Ras_12.125

mardayet saptarātraṃ tu tena śulvaṃ ca vedhayet
sahasrāṃśena deveśi viddhaṃ bhavati kāñcanam // Ras_12.126

tasyāḥ pañcāṅgamādāya pūrvoktavidhinā priye
cārayet sūtarājaṃ tu mūkamūṣāgataṃ dhamet // Ras_12.127

mriyate mūṣikāmadhye saṃkocena na saṃśayaḥ
tenaiva sarvalohāni sahasrāṃśena vedhayet // Ras_12.128

athātaḥ sampravakṣyāmi kumudinyā vidhiṃ priye
bhittvā kāśmīripāṣāṇe pūrṇimāyāṃ tu kārayet // Ras_12.129

tasyāḥ pañcāṅgam ādāya bhāvayettu manaḥśilām
kharpare dhārayitvā tu bhāvayettu punaḥ punaḥ // Ras_12.130

kharpare drāvitaṃ nāgaṃ tatkalkena yutaṃ kuru
kāśmīradravatulyaṃ hi jāyate kanakaṃ dhruvam // Ras_12.131

citrakasya yathā grāhyaṃ kathayāmi samāsataḥ // Ras_12.132

citrakastrividho jñeyo raktaḥ kṛṣṇo rasāyane
śuklo vyādhipraśamane śreṣṭho madhyaḥ kanīyasaḥ // Ras_12.133

kṛṣṇaṃ raktaṃ sitaṃ vāpi hemante noddharedbudhaḥ // Ras_12.134

kṛṣṇacitrakamutpāṭya gobhir nāghrātamīśvari
kṣīramadhyasthitaṃ kṣīraṃ kṛṣṇavarṇaṃ bhavet kṣaṇāt // Ras_12.135

tasya pañcāṅgacūrṇena pāradaṃ saha mardayet
dhamecca mūkamūṣāyāṃ khoṭo bhavati tatkṣaṇāt // Ras_12.136

raktāmbaradharo bhūtvā raktamālyānulepanaḥ
kṛṣṇapakṣe tu pañcamyāṃ raktaśālyodanena tu
baliṃ dattvā mahādevi raktacitrakamuddharet // Ras_12.137

raktacitrakacūrṇena vaṅgas tāpais tribhis tribhiḥ
sarvadoṣavinirmuktaḥ stambhamāyāti tatkṣaṇāt // Ras_12.138

tanmūlaṃ sūtakaṃ cāmle kaṅguṇītailasevanāt
ekaviṃśativāreṇa śulvaṃ śuddhaṃ bhaviṣyati // Ras_12.139

raktacitrakabhallātatailaliptaṃ puṭena tu
candrārkapattraṃ deveśi jāyate hema śobhanam // Ras_12.140

nāginīkandasūtendraṃ raktacitrakasaṃyutam
pattralepapramāṇena candrārkaṃ kāñcanaṃ bhavet // Ras_12.141

raktacitrakasaṃyukto raso 'pi sarvado bhavet // Ras_12.142

jyotiṣmatītailavidhiṃ vakṣyāmi śṛṇu pārvati // Ras_12.143

jyotiṣmatī nāma latā yā ca kāñcanasaṃnibhā
vallīvitānabahulā hemavarṇaphalā śubhā // Ras_12.144

āṣāḍhapūrvapakṣe tu gṛhītvā bījamuttamam
tilavat kvāthayitvā tu hastaiḥ pādairathāpi vā
tasya tailaṃ samādāya kumbhe tāmramaye kṣipet // Ras_12.145

tāpayedbhūgataṃ kumbhaṃ kramādūrdhvaṃ tuṣāgninā
ṣaṇmāse tu vyatikrānte sa ghaṭaḥ kāñcanaṃ bhavet // Ras_12.146

taṃ tu hemamayaṃ kṛtvā tailamākṣikamiśritam
prativāpe niṣiñcet tat hema tāmrasamaṃ bhavet // Ras_12.147

tathāca śatavedhi syād vidyāratnamanuttamam // Ras_12.148

dagdhārohāṃ pravakṣyāmi rasabandhakarīṃ priye
sparśavedhe tu sā jñeyā sarvakāryārthasādhinī // Ras_12.149

śastracchinnā mahādevi dagdhā vā pāvakena tu
prarohati kṣaṇāddivyā dagdhā chinnā mahauṣadhī // Ras_12.150

raktaṃ pītaṃ sitaṃ kṛṣṇaṃ tasyāḥ puṣpaṃ prajāyate
caṇakasyeva pattrāṇi suprasūtāni lakṣayet // Ras_12.151

sā sthitā gomatītīre gaṅgāyām arbude girau
ujjayinyā dakṣiṇato vanānteṣu ca dṛśyate // Ras_12.152

tasyāḥ kandarasaṃ divyaṃ kṛṣṇarājisamanvitam
tāmbūlena samaṃ kṛtvā guṭikāṃ kārayedbudhaḥ // Ras_12.153

sarveṣāmeva lohānāṃ drutānāṃ vahnimadhyataḥ
sahasraṃ vedhayitvā tu kāñcanaṃ kurute kṣaṇāt // Ras_12.154

tathaiva mriyate sūtaḥ kāntahemābhrasaṃyutaḥ
kurute kāñcanaṃ divyaṃ devābharaṇabhūṣaṇam // Ras_12.155

kaṭutumbīti vikhyātāṃ devi divyauṣadhīṃ śṛṇu // Ras_12.156

tasyā bījāni saṃgṛhya sūkṣmacūrṇāni kārayet // Ras_12.157

ekaviṃśativārāṃstu bhāvyaṃ dhātrīrasena tu
payasā sahitenaiva viśvabheṣajasaṃyutam // Ras_12.158

bījaṃ yantre vinikṣipya tailaṃ saṃgṛhya paṇḍitaḥ
rasaṃ mūrchāpayet tena cakramardena mardayet // Ras_12.159

gopittaṃ śikhipittaṃ ca kāṅkṣīkāsīsasaṃyutam
tāratulyāni caitāni sarveṣāṃ sūtakaḥ samaḥ // Ras_12.160

meṣaśṛṅge nidhātavyaṃ māsamekaṃ nirantaram
lohadaṇḍena saṃsiktaṃ sarvalohāni vedhayet // Ras_12.161

gandhakaṃ lohadaṇḍena ekaviṃśatibhāvitam
yuktaṃ lohamanenaiva jambīrarasasaṃyutam // Ras_12.162:

sabījaṃ sūtakopetam andhamūṣāniveśitam
bhūgataṃ māsamekaṃ tu tāraṃ kāñcanatāṃ nayet // Ras_12.162:

dalasya bhāgamekaṃ tu tārapañcakameva ca
śulvasya pañcabhāgaṃ ca bījasyaikaṃ ca yojayet // Ras_12.163

ete dvādaśa bhāgāḥ syuḥ sarvaṃ taddhārayet kṣitau
sthānasyāsya niṣekaṃ tu bhūdaṇḍena tu kārayet // Ras_12.164

pañcaviṃśaddinānte tu jāyate kanakottamam // Ras_12.165

kṣīrakandavidhiṃ vakṣye sarvasiddhikaraṃ param
caturvarṇavidhaṃ tatra raktakandaḥ praśasyate // Ras_12.166

bhagnam etacchravet kṣīraṃ raktavarṇaṃ suśobhanam // Ras_12.167

meghānāṃ tu ninādena saṃjātairupaśobhitaiḥ
pattraiḥ snuhīsamaiḥ snigdhaiḥ saptabhir hemasuprabhaiḥ
bandhanaṃ rasarājasya sarvasattvavaśaṃkaram // Ras_12.168

tasya kṣīraṃ tu saṃgṛhya tāraṃ nirvāpayedbudhaḥ
dhameddhavāgninā caiva jāyate hema śobhanam // Ras_12.169

tintiṇīpattraniryāsair īṣattāmrarajoyutam
mardayet pāradaṃ prājño rasabandho bhaviṣyati // Ras_12.170

toyamadhye vinikṣipya guṭikā vajravad bhavet // Ras_12.171

śākavṛkṣasya deveśi niṣpīḍya rasamuttamam
raktacandanasaṃyuktaṃ sarvalohāni jārayet // Ras_12.172

gandhapāṣāṇagandhena āyase viniyojayet
milanti sarvalohāni dravanti salilaṃ yathā // Ras_12.173

gandhakaṃ rasakaṃ tāpyaṃ pāradaṃ raktacandanam
rudantyā rasasaṃyuktaṃ tāramāyāti kāñcanam // Ras_12.174

śākavṛkṣasya niryāsaṃ pattre tasya ca gālayet
śigrumūlasya cūrṇaṃ tu tadrasena vimardayet // Ras_12.175

pralipya śulvapattrāṇi puṭe kṣiptvā vipācayet
taddrutaṃ kāñcanaṃ divyaṃ bhavellakṣaṇasaṃyutam // Ras_12.176

phalāni śākavṛkṣasya paripakvāni saṃgṛhet
tadrasena yutaṃ prājñaḥ saptarātraṃ tu bhāvayet // Ras_12.177

tadrasena samāyuktaṃ mañjiṣṭhāmiśritaṃ tathā
lepayet tārapattrāṇi dhmātaṃ bhavati kāñcanam // Ras_12.178

devadālyā mahauṣadhyā vidhiṃ vakṣyāmi tatparam
sā śvetā vyādhināśe ca kṛṣṇā pītā rasāyane // Ras_12.179

paurṇamāsyāṃ trayodaśyāṃ rāhugraste divākare
athavā kṛṣṇapañcamyām imāṃ vidhivaduddharet // Ras_12.180

devadālīphalaṃ devi viṣṇukrāntā ca sūtakam
mūrchayed bandhayet kṣipraṃ śulvaṃ hema karoti ca // Ras_12.181

devadālīphalaṃ mūlam īśvarīrasa eva ca
toyena marditaṃ kṛtvā vaṅgaṃ stambhayati kṣaṇāt // Ras_12.182

ataḥ paraṃ pravakṣyāmi śvetaguñjāvidhiṃ priye // Ras_12.183

kṛṣṇapakṣe caturdaśyām aṣṭamyāṃ vā surārcite
kapāle mṛttikāṃ nyasya secayet salilena tu // Ras_12.184

bījāni sitaguñjāyāḥ puṣpayogena vāpayet
vakṣyamāṇena mantreṇa kuryāt saṃgrahaṇaṃ tathā // Ras_12.185

namo bhagavati śvetavalli śvetaparvatavāsini sarvakāryāṇi kuru kuru apratihate namo namaḥ svāhā |

anena manunā proktā siddhirbhavati nānyathā
ṣaṇmāsena tathā vallīṃ mantrapūtena rakṣayet // Ras_12.186

śuddhaśulvaṃ tu saṃgṛhya mūṣāmadhye tu saṃsthitam
tripañcapalasaṃkhyaṃ tu karṣārdhasitaguñjayā // Ras_12.187

sahaikatra bhavettāraṃ tasya gandhavivarjitam
brahmarītisamāyuktaṃ guñjācūrṇaṃ sahaikataḥ
devānāṃ bhūṣaṇaṃ devi jāyate hema śobhanam // Ras_12.188

candrodakena deveśi vakṣyāmi rasabandhanam // Ras_12.189

śuklapakṣe pūrṇamāsyāṃ dṛṣṭvā pūrṇendumaṇḍalam
nirgacchanti mahīṃ bhittvā candratoyānyanekadhā // Ras_12.190

kānicinmṛttivarṇāni rasena lavaṇāni tu
kāniciccandratulyāni vyomabhāsāni kānicit
candravṛddhyābhivardheran kṣīyeran tatkṣayeṇa tu // Ras_12.191

dṛṣṭvā candrodakaṃ mantrī paurṇamāsyāṃ viśeṣataḥ
nirgacchati mahīṃ bhittvā candravṛddhyā vivardhate // Ras_12.192

kṣetrabandhaṃ purā kṛtvā devamabhyarcya śaṃkaram
caturdaśyāṃ ca tatkṣetraṃ pūjayitvā vicakṣaṇaḥ
ahorātroṣito bhūtvā baliṃ tatra nivedayet // Ras_12.193

pūrṇamāsyāṃ ca rātrau ca gatvā tasya samīpataḥ
candrodakaṃ tu saṃgṛhya mantrayuktaṃ sumantritam
āloḍya madhusarpirbhyāṃ pibettattu samāhitaḥ // Ras_12.194

pītamātreṇa tenaiva mūrchā bhavati tatkṣaṇāt
candrodaye tato dṛṣṭe kṣīraṃ tasya tu dāpayet
saptarātraprayogeṇa candravannirmalo bhavet // Ras_12.195

ekaviṃśatirātreṇa jīvedbrahmadinatrayam
ekamāsaprayogeṇa brahmāyuḥ sa bhavennaraḥ // Ras_12.196

candrodakena gaganaṃ rasaṃ hema ca mardayet
mūṣāmadhyagataṃ dhmātaṃ tatkṣaṇādguṭikā bhavet // Ras_12.197

ayaṃ ca sparśamātreṇa lohānyaṣṭau ca vedhayet // Ras_12.198

tadrasena rasaṃ bhāvyaṃ vajreṇa samajāritam
catuḥṣaṣṭyaṃśataḥ piṇḍe dviguṇe tu sahasrakam // Ras_12.199

daśasaṃkalikābaddhaṃ guñjāmātraṃ rasaṃ naraḥ
trilohaveṣṭitaṃ vaktre dhṛtvā cādṛśyatāṃ vrajet // Ras_12.200

oṃ namo rudrāya daṃṣṭrotkaṭāya vighnanāśāya diśāṃ rakṣa rakṣa vidiśāṃ rakṣa rakṣa rudro vijñāpayati huṃ phaṭ svāhā | oṃ namo bhagavate rudrāya triśūlahastāya amṛtodbhavāya rakṣa rakṣa phaṭ svāhā |

athātaḥ sampravakṣyāmi kartarīrasabandhanam // Ras_12.201

asurāṇāṃ samāyoge krodhāviṣṭena cetasā
sudarśanaṃ mahācakraṃ preritaṃ muravairiṇā // Ras_12.202

bhālapaṭṭāttatastasya nipetuḥ svedabindavaḥ
te bhūmau patitā divyāḥ saṃjātāḥ kartarīrasaḥ // Ras_12.203

rakṣārthaṃ sthāpitaṃ tatra viṣṇunā ca sudarśanam
cakratulyaṃ bhramatyetad āyudhāni nikṛntati // Ras_12.204

kurute garjitaṃ nādaṃ dhūmaṃ jvālāṃ vimuñcati
kartarī dṛṣṭimātreṇa tathānyā śabdakartarī // Ras_12.205

sā sparśakartarī chāyākartarī dhūmakartarī
sā jvālākartarī caiva śaktirghorasya kartarī // Ras_12.206

lokānāṃ tu hitārthāya ghoraśaktir vyavasthitā
rasarūpā mahāghorā asiddhānāṃ tu chedinī // Ras_12.207

tasyāḥ kṣetraṃ yadā gacchet aghorāstraṃ japettadā
punarghoraṃ nyasettatra athāstraṃ vinyasedbudhaḥ // Ras_12.208

anulomavilomena dehe 'dhiṣṭhāpya kartarīm
mudrayā mudrayettāṃ tu aghorāstreṇa yojitām // Ras_12.209

dīpenārādhayettāṃ tu stambhayeddhūpanena ca
viṣṭarāmudrayā tāṃ tu sthānayogaṃ niyojayet // Ras_12.210

kañcukī tu śilā krāntā kumārī vajrakandakam
yoṣidraktaṃ gavāṃ mūtraṃ tilakaḥ sarvavaśyakṛt // Ras_12.211

athātaḥ sampravakṣyāmi viṣodarasabandhanam // Ras_12.212

viṣodakaṃ viṣasamaṃ ghṛtavacca ghṛtodakam
sitapītādivarṇāḍhyaṃ tacca devi rasottamam // Ras_12.213

tatra gatvā vanoddeśe smaredghorasahasrakam
keśāḥ kṣiptāḥ sphuṭantyasmin ātmacchāyā na dṛśyate // Ras_12.214

tailaṃ ca golakākāraṃ ghṛtaṃ caiva visarpati
gandhakasya haredgandhaṃ lavaṇāmlaṃ ca jāyate // Ras_12.215

āptvā pālāśapattreṇa kaṭukālābuke kṣipet
viṣodakaṃ gandhakaṃ ca harabījaṃ ca tatsamam // Ras_12.216

ajākṣīreṇa piṣṭvā tu śulvapattrāṇi lepayet
tat puṭena ca deveśi sindūrāruṇasaṃnibham
śatāṃśenaiva deveśi sarvalohāni vedhayet // Ras_12.217

anena vidhinā devi nāgaḥ sindūratāṃ vrajet
sahasrāṃśena tasyaivaṃ tāraṃ vedhaṃ pradāpayet // Ras_12.218

raktaṃ pītaṃ tathā kṛṣṇam uttarottarakāryakṛt // Ras_12.219

tripalaṃ kāntapātre vā pātre 'lābumaye 'pi vā
gṛhītvā pūrvavat pattraiḥ pālāśair veṣṭayedbahiḥ // Ras_12.220

sthāpayeddhānyarāśau tu divasānekaviṃśatim
mahiṣīkṣīramadhye tu bindumekaṃ tu sādhayet // Ras_12.221

pāyasaṃ bhakṣayedyastu madhvājyena tu saṃyutam
yāvaccūrṇapalaṃ devi jīvettadbindusaṃkhyayā // Ras_12.222

lāṅgalī gṛhadhūmaṃ ca sindūraṃ rajanīdvayam
meṣaśṛṅgīṃ ca śṛṅgīṃ ca kṛṣṇonmattaṃ ca mārakam // Ras_12.223:

sabījaṃ sūtakaṃ caiva viṣatoyena marditam
viṣatoyena medhāvī saptavārāṃśca bhāvayet // Ras_12.223:

athavā bhāvayettattu yāvaccūrṇaṃ tu tadbhavet
tena nāgaṃ pratīvāpya ṣoḍaśāṃśena sambhavet // Ras_12.224

mūṣākhye veṇuyantre ca trivāramapi bhāvayet
dhūmaṃ pariharettasya aṅgavyādhikaraṃ param // Ras_12.225

sthāpayennāgasindūraṃ pātre 'lābumaye tataḥ
taccūrṇaṃ tu śatāṃśena tārapattrāṇi vedhayet // Ras_12.226

viṣapānīyamādāya yavāgau vartitaṃ śubham
niṣiktaṃ tacca varte 'yaṃ tāraṃ bhavati śobhanam // Ras_12.227

viṣapānīyamādāya prakṣipecca rasottame
kunaṭīgandhapāṣāṇaviṣaṭaṅkaṇalāṅgalī // Ras_12.228

naṣṭapiṣṭīkṛtaṃ khalle tārapattrāṇi lepayet
andhamūṣāgataṃ dhmātaṃ nirbījaṃ kanakaṃ bhavet // Ras_12.228

oṃ śrīnīlakaṇṭhāya ṭha ṭhaḥ | asyāyutaṃ japet |

viṣatṛṇavidhiṃ vakṣye samāhitamanāḥ śṛṇu // Ras_12.229

gandhamākṣīkadaradaṃ kunaṭyā rasasaṃyutam
viṣatṛṇasamāyuktaṃ mātuluṅgāmlamarditam // Ras_12.230

etat kalkaṃ palamātraṃ cauṣadhyā lepanaṃ kuru
niryāse tu puṭaṃ kuryāt trivāraṃ hema śobhanam // Ras_12.231

saṃjīvanījalasyātha vidhiṃ vakṣyāmi pārvati // Ras_12.232

śukreṇārādhito devi prāgahaṃ suravandite
dānavānāṃ hitārthāya mṛtānāṃ devasaṃgare // Ras_12.233

mayā saṃjīvanī vidyā dattā codakarūpiṇī
tayā saṃjīvitā daityā ye mṛtā devasaṃgare // Ras_12.234

nikṣiptā martyaloke sā samyak te kathayāmyaham // Ras_12.235

asti martye mahāpuṇyā pavitrā dakṣiṇāpathe
nadī godāvarī nāma prasiddhā jāhnavī yathā // Ras_12.236

dakṣiṇe ca taṭe tasyāḥ kadalīnagaraṃ param
tasya dakṣiṇataḥ śailaḥ sarvalokeṣu viśrutaḥ // Ras_12.237

nāmnā kṛṣṇagiriśceti dṛśyate sarvamaṅgale
suprasiddhāmbikā nāma grāmastasyāsti saṃnidhau // Ras_12.238

tatrāpyudakamālokya parīkṣyeta surārcite // Ras_12.239

gṛhītvā śuṣkavaṃśaṃ tu kṣipettoyasya madhyataḥ
jāyate haritaṃ snigdham ahorātreṇa niścitam
muñcatyaṅkurapattrāṇi dṛśyate tanmanoharam // Ras_12.240

balipuṣpopahāreṇa tato devīṃ samarcayet
kṣetrādhipaṃ gaṇeśaṃca caṇḍayonīśvaraṃ tathā // Ras_12.241

tasya mantraṃ pravakṣyāmi triṣu lokeṣu durlabham // Ras_12.242

oṃ caṇḍāya pinākine śūlahastāya oṃ diśāṃ bandhaya vidiśāṃ bandhaya ṭhaṭhaḥ |

tilāṃśca taṇḍulāṃścaiva mantreṇānena sarṣapān
saptābhimantritānkṛtvā sādhako dikṣu nikṣipet // Ras_12.243

kaṭukālābuke toyaṃ kṛtarakṣaṃ samāhitaḥ
gṛhītvā tatprayatnena nijasthānaṃ samāśrayet // Ras_12.244

oṃ namo 'mṛte 'mṛtarūpiṇi amṛtaṃ me kuru kuru evaṃ rudra ājñāpayati svāhā |

saptābhimantritaṃ kṛtvā mantreṇānena tajjalam
dinamekaṃ tathā sūtaṃ svarṇamāṣadvayānvitam
mardayettena toyena pibettattu vicakṣaṇaḥ // Ras_12.245

ekaviṃśatirātreṇa kṣīrāhāro 'tha yatnataḥ
jīvet kalpāyutaṃ sāgraṃ kāmarūpo mahābalaḥ // Ras_12.246

yojanānāṃ śataṃ gatvā punareva nivartate
avadhyaḥ sarvabhūtānāṃ svecchācāraḥ sa khecaraḥ // Ras_12.247

kanakaṃ pāradaṃ vyoma samamekatra yojayet
mardayettena toyena saptavāraṃ tu svedayet // Ras_12.248

sa rasaḥ sarvalohāni ṣaṣṭyaṃśena tu vedhayet // Ras_12.249

athavā taṃ rasaṃ divyaṃ madhunā saha bhakṣayet
māsamātraprayogeṇa jīvedbrahmadināyutam // Ras_12.250

tasya mūtramalasvedaiḥ śulvaṃ bhavati kāñcanam // Ras_12.251

nirvāte toyamādāya añjalitritayaṃ pibet
pītamātre bhavenmūrchā svāsthyaṃ syāt praharatrayāt // Ras_12.252

ekaviṃśaddinānyevaṃ kṣīrāhāro bhavettataḥ
aṣṭavarṣākṛtiḥ prājñaḥ kāmarūpo mahābalaḥ // Ras_12.253

paśyecchidrāṃ mahīṃ sarvāṃ saptapātālasaṃyutām
avadhyo devadaityānāṃ kalpāyuśca prajāyate // Ras_12.254

athavodakamādāya pāradaṃ ca manaḥśilām
mardayet khallapāṣāṇe naṣṭapiṣṭaṃ bhavettataḥ // Ras_12.255

svedayet saptarātraṃ tu trilohena ca veṣṭayet // Ras_12.256

antardhānaṃ kṣaṇādgacchet vidyādharapatirbhavet
siddhakanyāśatavṛto yāvat kalpān caturdaśa // Ras_12.257

dineṣu teṣu sarveṣu dadyācchālyodanaṃ ghṛtam
payasā ca samāyuktaṃ nityamevaṃ tu kārayet // Ras_12.258

uṣṇodakavidhiṃ vakṣye samāhitamanāḥ śṛṇu
paśyeduṣṇodakaṃ yatra vāsaṃ tatraiva kārayet // Ras_12.259

asti godāvarī nāma mahārāṣṭre 'tiviśrutā
tasyā uttarabhāge tu sahyādriḥ puṇyaparvataḥ // Ras_12.260

tatra mātāpuraṃ nāma prasiddhaṃ devatāgṛham
tasmāduttarato devi kampākhyaṃ nagaraṃ param // Ras_12.261

tatra kampeśvaro devas tatrāstyuṣṇodakaṃ dhruvam
praṇītākhyā nadī tatra snātvā vai sādhakottamaḥ
paścāduṣṇodake kuṇḍe vidhiṃ kuryād yathoditaḥ // Ras_12.262

śarvarīm uṣitastatra dhanavāṃśca dine dine
bhakṣayenmāsamātraṃ tu jīved varṣaśatāṣṭakam // Ras_12.263

varṣamekaṃ prayuñjīta jīvedvarṣāyutaṃ sukhī
valīpalitanirmukto bhogī caiva puraṃdaraḥ // Ras_12.264

varṣamekaṃ pibet toyaṃ jīveccandrārkatārakam
tasya mūtrapurīṣeṇa śulvaṃ bhavati kāñcanam // Ras_12.265

uṣṇodakaṃ ca kāsīsaṃ gandhapāṣāṇasaṃyutam
caturthāṃśena rasakaṃ daśabhāgaṃ vinikṣipet // Ras_12.266

śulvaṃ ca mardayet sarvaṃ naṣṭapiṣṭaṃ kṣaṇena tu
tena lepitamātreṇa śulvaṃ bhavati kāñcanam // Ras_12.267

niṣiktaṃ tena toyena prativāpaṃ daded budhaḥ
śulvaṃ ca jāyate hema taruṇādityavarcasam // Ras_12.268

tajjalena niṣiktaṃ ca hema bījārthasaṃyutam
tāraṃ cānena mārgeṇa niṣiktaṃ hematāṃ vrajet // Ras_12.269

uṣṇodakena bhallātaṃ tilapiṣṭaṃ ca bhakṣayet
māsadvayaprayogeṇa jīvedvarṣaśatatrayam // Ras_12.270

rasagandhāśmarasakaṃ tutthaṃ daradamākṣikam
yāmamuṣṇāmbhasā ghṛṣṭaṃ tārapattrāṇi lepayet // Ras_12.271

dvivāraṃ tu dhameddevi syāccaturdaśavarṇakam
krameṇānena deveśi śulvaṃ ṣoḍaśavarṇakam // Ras_12.272

ekaikaṃ hematārāṃśaṃ dvaṃdvaṃ kāntābhrayoḥ pṛthak
uṣṇodakena saṃmardya dhamanāt khoṭatāṃ vrajet // Ras_12.273

tanmukhe dhārayenmāsaṃ vajrakāyo bhavennaraḥ
taccūrṇaṃ yavamātraṃ tu bhakṣayenmadhusarpiṣā
yāvat palaṃ tasya malaiḥ śulvaṃ bhavati kāñcanam // Ras_12.274

uṣṇodapācitān khādet kulatthān kṣīrapo bhavet
snānamuṣṇāmbhasā kuryāt varṣādvarṣaśatāyuṣam // Ras_12.275

kṣīramuṣṇodakaṃ kvāthaṃ triphalāyāśca pācayet
pāyasaṃ kāntapātre tan māsam ekaṃ tu bhakṣayet
bhuktvā jīvet kalpaśataṃ vaiṣṇavāyur bhavennaraḥ // Ras_12.276

ataḥ paraṃ pravakṣyāmi śailodakavidhiṃ priye
kardamāpo mahīśailaṃ śilaṃ ceti caturvidham // Ras_12.277

kānicit kṣaṇavedhīni dinavedhīni kānicit
pakṣamāsādiṣaṇmāsavedhanāni mahītale // Ras_12.278

kṣiptaṃ yadā bhavet kāṣṭhaṃ śailībhūtaṃ ca dṛśyate
bahirantaśca deveśi vedhakaṃ tat prakīrtitam // Ras_12.279

hiṅgulaṃ haritālaṃ ca gandhakaṃ ca manaḥśilā
eṣāṃ gandhāpahāraṃ yat kurute tacca vedhakam // Ras_12.280

gandhakaṃ tālakaṃ caiva toyapūrṇe ghaṭe kṣipet
yadā tadbudbudākāraṃ tadā śailodakaṃ bhavet
anyathā veṣṭakaṃ devi tadagrāhyaṃ nirarthakam // Ras_12.281

śrīśaile śrīvanaprānte paryaṅkākhye śilātale
tatrasthaṃ kṣaṇavedhi syāt nadībhagavatītaṭe
ekāhe vedhakaṃ tatra gokarṇe tu dinatrayam // Ras_12.282

bhadrāṅge dinavedhi syāt tristhalānte trivāsaram
dhāreśvare pākṣikaṃ syāt varṣāpuryāṃ dinaikataḥ // Ras_12.283

brahmeśvare māsikaṃ syāt vyāghrapuryāṃ tu vāsaram
aghoreśe māsikaṃ tu siṃhadvīpe tathā punaḥ
dinamekaṃ brahmagirau vindhye tu kṣaṇavedhakam // Ras_12.284

vāsaraṃ mālyavanteṣu kṣaṇavedhi śilodakam // Ras_12.285

kiṣkindhyāparvate ramye pampātīre tṛṇodakam
tasya paścimato devi yojanadvitaye punaḥ
bhūśailamasti tatraiva tridinaṃ vedhi parvate // Ras_12.286

sahyācale pure devyāḥ kṣīrakṣetrasya saṃnidhau
śailodakaṃ koṭivedhi durjadeśe 'pi vāsaram
lakṣavedhi nṛsiṃhasya nagare gokulābhidhe // Ras_12.287

anyatra yatra tatrāpi brahmaviṣṇuśivodbhavam
amṛtaṃ tatra tatrāpi vajrīkaraṇam uttamam // Ras_12.288

tasyotpattiṃ pravakṣyāmi yathā jānanti sādhakāḥ // Ras_12.289

mahīṃ samuddhṛtavato varāhasya kalevarāt
yaḥ svedaḥ patitastasmāj jātaṃ śailodakaṃ param // Ras_12.290

tanmukhe kṣaṇikaṃ jātaṃ kroḍadeśe tu vāsaram
bāhubhyāṃ tryahavedhi syāt māsavedhi tu pārśvayoḥ
ṣaṇmāsamaparāṅge ca sarvaṃ samaphalaṃ bhavet // Ras_12.291

aghorāstreṇa tatkṣetrarakṣāṃ kṛtvā diśāṃ balim
dattvā lakṣaṃ japitvā tu gṛhṇīyādamṛtaṃ param // Ras_12.292

śaradgrīṣmavasanteṣu hemante vā surārcite
āyase tāmrapātre vā pātre 'lābumaye 'thavā
śailāmbupalamaṣṭau tu palaṃ kṣīrasya nikṣipet // Ras_12.293

kṣīrāvaśeṣaṃ saṃkvāthya trisaptāhaṃ pibennaraḥ
jīved varṣasahasraṃ tu valīpalitavarjitaḥ // Ras_12.294

athavāṣṭapalaṃ kṣīraṃ palaikenāmbunā yutam
kṣīrāvaśeṣaṃ seveta pūrvoktaṃ labhate phalam // Ras_12.295

kulatthāṣṭaguṇaṃ vāri pacedaṣṭāvaśeṣitam
caturguṇena tenājyaṃ pācayeddhṛtaśeṣitam // Ras_12.296

lihyānmadhusamopetaṃ trisaptāhaṃ bṛhaspatiḥ
māsena śāstrasampattiṃ jñātvā devi balābalam
dvir aṣṭavarṣakākāraḥ sahasrāyur na saṃśayaḥ // Ras_12.297

avaśiṣṭakulatthaṃ tu pādāṃśaṃ madhusarpiṣā
bhakṣayed varṣam ekaṃ tu māsenāyutajīvitaḥ // Ras_12.298

tatsiddhatailenābhyaṅgaṃ mardanaṃ cāpi kārayet
māsamekaṃ tato mardyaṃ dehasiddhiṃ karoti ca // Ras_12.299

pāmāvicarcikādadrukuṣṭhāni sahasā jayet
valīpalitanirmuktaḥ sahasrāyuśca jāyate // Ras_12.300

yaḥ pibet prātarutthāya śailāmbuculukatrayam
ṣaṇmāsāt syāt sahasrāyur valīpalitavarjitaḥ // Ras_12.301

athavā sūtakaṃ devi vāriṇā saha mardayet
māsenaikena deveśi naṣṭapiṣṭaṃ bhaviṣyati // Ras_12.302

māsamātraṃ samaśnīyāt sa bhavedajarāmaraḥ // Ras_12.303

athavā taṃ rasaṃ hemnā hemabhasma tato balī
mardayettena toyena dhāmayet khadirāgninā // Ras_12.304

guṭikā sundarī nāma sarvāyudhanivāraṇī
kartā hartā svayaṃ siddho jīveccandrārkatārakam // Ras_12.305

kunaṭī cābhramākṣīkaṃ hema tāraṃ tathaiva ca
tat sarvaṃ payasā kṣīrair madyaṃ pācyaṃ dinatrayam
māsamātraprayogeṇa valīpalitavarjitaḥ // Ras_12.306

atha tenodakenaiva kṣīrārdhaṃ pāyasaṃ pacet
māsamātraprayogeṇa valīpalitanāśanam // Ras_12.307

paktvā tenāmbhasā pathyāḥ ṣaṣṭiṃ trīṇi śatāni ca
madhu saṃyojya bhāṇḍasthaṃ bhūmau sarvaṃ nidhāpayet // Ras_12.308

dine dine tathaikaikaṃ bhakṣayet prātarutthitaḥ
valīpalitanirmukto jīvedvarṣasahasrakam // Ras_12.309

śailībhūtaṃ kulatthaṃ vā bhakṣayenmadhusarpiṣā
ṣaṇmāsena prāśanena jīvedvarṣasahasrakam // Ras_12.310

kūṣmāṇḍaṃ māritaṃ kṛtvā yāni kāni phalāni ca
jale kṣiptāni lohāni śailībhūtāni bhakṣayet
kṣīrāhāraśca jīrṇānte vajrakāyo bhavennaraḥ // Ras_12.311

tenodakena saṃmardya abhrakaṃ kvāthayet priye
kaṭutrayayutaṃ khādet jīvedvarṣasahasrakam // Ras_12.312

athavā rasakarṣaikaṃ tajjalena tu mardayet
iṅgudīphalamadhyasthaṃ tacchailodakamadhyagam
kālena triguṇenaiva kāṭhinyaṃ tasya jāyate // Ras_12.313

ṣaṇmāsaṃ tanmukhe dhāryaṃ vajrakāyaṃ karoti ca
daśanāgasamaprāṇo devaiḥ saha ca modate // Ras_12.314

gṛhītvā triphalāṃ tatra śailavāriṇi nikṣipet
yadā bhavati tacchailaṃ gṛhītvā cūrṇayet tataḥ // Ras_12.315

kāntajīrṇarasaṃ tena sārdhaṃ ghṛtamadhuplutam
bhakṣayedvarṣamekaṃ tu tataḥ kṣīrāśano bhavet // Ras_12.316

udayādityasaṃkāśo medhāvī priyadarśanaḥ
nīlakuñcitakeśaśca jīveccandrārkatārakam // Ras_12.317

pāradaṃ haritālaṃ ca śilā mākṣikameva ca
daradaṃ ca viṣaṃ caiva sarvamekatra kārayet // Ras_12.318

mardayet khallapāṣāṇe mātuluṅgarasena ca
golakaṃ kārayitvā tu vārimadhye nidhāpayet // Ras_12.319

tena tāraṃ ca śulvaṃ ca kāñcanaṃ bhavati dhruvam // Ras_12.320

upayuñjīta māsaikaṃ valīpalitavarjitaḥ
sahasraṃ jīvitaṃ tasya mahābalaparākramaḥ // Ras_12.321

śailībhūtāṃ haridrāṃ tu taccūrṇavāpamātrataḥ
hematvaṃ labhate nāgo bālārkasadṛśaprabham // Ras_12.322

śailodake vinikṣipya bhūśaile kardame 'pi vā
jñātvā kālapramāṇena bandhayet pāradaṃ tataḥ // Ras_12.323

raktakṣārayutaṃ dhmātaṃ suvarṇaṃ samasāritam
śatāṃśena tu lohānāṃ sarveṣāṃ hemakārakam // Ras_12.324

dvitīyasāraṇāṃ prāpya bhakṣayenmadhusarpiṣā
tatkālaṃ cittajātānām ūrdhvaṃ bhavati cānilaḥ // Ras_12.325

kālajñānaṃ bhavettasya jīvedayutapañcakam // Ras_12.326

dvitīyasāraṇāṃ prāpya sahasrāṃśena vidhyati
taṃ khoṭaṃ dhārayedvaktre divyatvaṃ labhate dhruvam // Ras_12.327

nicule kakubhe caiva kiṃśuke madhuke 'pi vā
iṅgudīphalamadhye vā rajanīdvayamadhyataḥ // Ras_12.328

pāradaṃ gandhakaṃ caiva mardayet gulikākṛti
pācayeddinamekaṃ tu hemnā saṃveṣṭya dhārayet // Ras_12.329

triphalāvyoṣakalkena veṣṭayitvā prayatnataḥ
pādena kanakaṃ dattvā pāradaṃ tatra yojayet
kṣipecchailāmbumadhyasthaṃ gulikā vajravadbhavet // Ras_12.330

pūrvavat sāraṇā kāryā pūrvavat siddhidā bhavet
dhāryamāṇā mukhe sā tu sahasrāyuṣkarī bhavet // Ras_12.331

dvitīyasāraṇāyogād ayutaṃ vedhayettu sā
dhāryamāṇā mukhe seyam ayutāyuḥpradā bhavet // Ras_12.332

tṛtīyasāraṇāyogāj jāyate lakṣavedhinī
taṃ khoṭaṃ dhārayedvaktre lakṣāyurjāyate naraḥ // Ras_12.333

caturthīṃ sāraṇāṃ prāpya koṭivedho na saṃśayaḥ
koṭyāyurjīvitaṃ tasya khecaratvaṃ ca labhyate // Ras_12.334

pañcabhir daśakoṭiḥ syāt ṣaḍbhiḥ koṭiśataṃ bhavet
yāvaccandrārkajīvitvam anantabalavīryavān // Ras_12.335

dadāti saptamīṃ sāpi sāraṇāṃ guṭikā parā
khecarī nāma vikhyātā bhairaveṇa pracoditā // Ras_12.336

yastu tadrājikāmātraṃ māsamekaṃ tu bhakṣayet
vajradehaḥ sa siddhaḥ syāt divyastrījanavallabhaḥ
krīḍate khecarair bhogaiḥ svecchayā śivatāṃ vrajet // Ras_12.337

nānāvidhaphalaṃ ca syāt tadrasair bījatailataḥ
tadbaddhaṃ pāradaṃ caiva guṭikāṃ śṛṇu sundari // Ras_12.338

śuddhabaddharasendrastu gandhakaṃ tatra jārayet
triguṇe gandhake jīrṇe tena hema tu kārayet // Ras_12.339

kārayedbhasma sūtaṃ tu kāñcanaṃ tatra sūtakam
tadbhasma sūtake jāryaṃ rasendrasya same samam // Ras_12.340

tena sūtakajīrṇena vajraratnaṃ tu jārayet
tadvajraṃ jāyate bhasma sindūrāruṇasaṃnibham // Ras_12.341

tadbhasma jārayate sūte triguṇe tu surārcite
hāṭake sārayettaṃ tu guṭikāṃ tena kārayet // Ras_12.342

trilohāveṣṭitaṃ taṃ tu mukhe prakṣipya sādhakaḥ
naṣṭacchāyo bhavet so 'yam adṛśyo devadānavaiḥ // Ras_12.343

tatkṣaṇādvedhayeddevi sarvalohāni kāñcanam
bahuvarṣasahasrāṇi nirvalīpalito bhavet // Ras_12.344

śūlinaṃ śaktisaṃyuktaṃ ratnādiguṇabhūṣitam
vaktre kare ca bibhṛyāt sarvāyudhanivāraṇāt // Ras_12.345

vyoma mākṣikasattvaṃ ca tārāmātraṃ surāyudham
vaikrāntaṃ tālakaṃ sūtaṃ ratnādiguṇabhūṣitam // Ras_12.346

guṭikā sā varārohe madhuratrayasaṃyutā
vaktrasthā nāśayet sākṣāt palitaṃ nātra saṃśayaḥ
śivaśaktiśca deveśi ratnādiśivagā yathā // Ras_12.347

hema tāraṃ tathā bhānuṃ samabhāgāni kārayet
strīrajo vyāghramadhyasthaṃ padmasūtreṇa veṣṭayet // Ras_12.348

secayettat tathāveṣṭya guhyasthāne nidhāpayet
raṇe rājakule dyūte divye kāmye jayo bhavet
yanmukhe caiva tadgolaṃ sa sarvarañjako bhavet // Ras_12.349

vaikrāntābhrakakāntaṃ tu sasyakaṃ tu surāyudham
vibhītakādisambhūtakāñcikasya samaṃ bhavet // Ras_12.350

rājāvartaṃ tataḥ sūte yojayet pādayogataḥ
kumārīrasasaṃghṛṣṭā kṛtaikā guṭikā śubhā
rogamṛtyujarā hanti vaktrasthā nātra saṃśayaḥ // Ras_12.351

pañcatāraṃ varārohe sūtakaṃ dvayameva ca
trayo gaganabhāgāḥ syur ekaikaṃ hemakāntayoḥ // Ras_12.352

ardhaśulvavidhānena guṭikāmarasundari
akṣayo hy ajaraścaiva bhavettena mahābalaḥ
sarvarogavinirmukto jīvedvaktre vidhāraṇāt // Ras_12.353

bhasmasūtapalaikaṃ ca mṛtakāntapalaṃ tathā
mākṣikasya palaṃ caiva śilājatupalaṃ punaḥ // Ras_12.354

palamekaṃ viḍaṅgasya pathyācūrṇapalaṃ tathā
ekīkṛtyātha tat sarvaṃ madhvājyena tu peṣayet // Ras_12.355

guṭikāḥ kārayeddevi ṣaṣṭyadhikaśatatrayam
ekaikaṃ bhakṣayennityaṃ varṣamekaṃ nirantaram // Ras_12.356

jīvedvarṣasahasrāṇi rudratulyo mahābalaḥ // Ras_12.357

ataḥ paraṃ pravakṣyāmi rasabhasmarasāyanam
vijñeyaṃ niṣparīhāraṃ sākṣāddivyauṣadhaṃ param // Ras_12.358

āmalakyādi kāntaṃ ca pāradaṃ ca manaḥśilām
vākucīsaptabhāgaṃ ca kṣīriṇīrasapeṣitam
meghanādarasopetaṃ mūkamūṣāgataṃ puṭet // Ras_12.359

māṣaṃ trimāṣaṃ triguṇaṃ bhakṣayettu krameṇa tu
varṣatrayaparaṃ devi pādaniṣkārdhakaṃ kramāt // Ras_12.360

ṣaṭ saptāṣṭau ca varṣāṇi kramān niṣkapramāṇataḥ
bhuñjīta sa ca divyānnaṃ jarāvairūpyavarjitaḥ // Ras_12.361

kiṃcit kāñcanasaṃyuktaṃ niṣkaṃ niṣkārdhameva ca
yo bhakṣayet tribhirvarṣaiḥ sarvavyādhīn jayatyalam // Ras_12.362

aṣṭavarṣe sahasrāyuḥ dvādaśe lakṣavedhakaḥ
ṣoḍaśe vatsare devi divyarūpaḥ sa jāyate // Ras_12.363

śatapalam abhayānām akṣadhātryos tathaiva kvathitajalaśatāṣṭau bhāgamaṣṭāvaśeṣam
ghṛtamadhusitayāḍhyaṃ vyoṣacitraṃ daśāṃśaṃ rasaphalarasasiddhaṃ lohajīrṇaṃ mṛtaṃ ca // Ras_12.364

girijatusamamabhraṃ kāntabhṛṅgaṃ viḍaṅgaṃ rasasahitasubhāvyaṃ taṇḍulairdivyamukhyaiḥ
ahimarakṛtakalkaṃ lohapātrasthamāṣaṃ tridinatanususiddhaṃ kalkametadvariṣṭham // Ras_12.365

lihati śayanakāle vāmanetrāvasevī ghananibiḍasumadhyo mattamātaṃgadarpaḥ
vigatasakaladoṣaḥ sarvadigdivyacakṣuḥ madana iva sukāntiḥ kāminīnāṃ pravīraḥ // Ras_12.366

jaladalavavapuṣmān kuñcitānīlakeśaḥ suragururiva śuddhaḥ satkaviścitrakārī
vṛṣabhagativiceṣṭaḥ snigdhagambhīraghoṣaḥ suragaja iva loke śrāntihantāśu nityam // Ras_12.367

prabhavati khalu loke somatārārkajīvī kamalasadanasuśrīr nyāyaśāstrādivettā
sujanasamayapātā dharmadīkṣānumātā hariharamagabhīraḥ sūryasomābdhidhīraḥ // Ras_12.368

kāntahemaravicandramabhrakaṃ golakaṃ nihitamiṅgudīphale
śailavārivarasiddhagolakaṃ sundaraṃ hy amararañjakaṃ śubham // Ras_12.369

kāntahemaravicandram abhrakaṃ vajraratnam ahirājagolakam
kṣiptam āmalakakāṣṭhakoṭare bhūmiśailanihitaṃ samuddhṛtam
śailatāṃ gatamathāhitaṃ mukhe vajrakāyakaram alpavāsaraiḥ // Ras_12.370

tālahemavaraśulbasūtakaiḥ golakaṃ varaṇakāṣṭhayantritam
śailavārikṛtasundarīrasaṃ khecarīti guṭikā nigadyate // Ras_12.371

śailāmbunikṣiptapalāśabījaṃ śailīkṛtaṃ kṣaudraghṛtena khādet
triḥsaptarātraṃ dinamekamekaṃ sahasrajīvī vijayī naraḥ syāt // Ras_12.372

sūtakaṃ cābhrakaṃ caiva vajrīkṣīrasamanvitam
hāṭakena samāyuktaṃ guṭikā khecarī bhavet // Ras_12.373

karañjaphalamadhyasthaṃ sūtakaṃ tatra nikṣipet
ghṛtaśailāmbumadhyasthaṃ sahasrāyuḥ prayacchati // Ras_12.374

tinduke dvisahasrāyuḥ jambīre trisahasrakam
mātuluṅge ca nāraṅge catuḥpañcasahasrakam // Ras_12.375

rambhāphale ṣaṭsahasraṃ panase saptasaṃkhyakam
vibhītakaphale caiva daśasāhasrasaṃkhyakam // Ras_12.376

nārikele mahābhāge sahasrāṇi caturdaśa
triṃśatsahasraṃ padme ca lakṣamāmalake punaḥ // Ras_12.377

abhrapattradrave kvātham ahorātraṃ śilodake
tasmāttu coddhṛtaṃ sūtaṃ mṛtyudāridryanāśanam // Ras_12.378

sāraṇākramayogena navīnaṃ jāyate vapuḥ
rase rasāyane caiva lakṣavedhī na saṃśayaḥ // Ras_12.379

kardamaṃ ca kumāryāśca rasena kṛtagolakam
dhamanāt patate sattvaṃ mukhe taddhārayennaraḥ
ṣaṇmāsena prayogeṇa hy ajarāmaratāṃ vrajet // Ras_12.380

srotoñjanayutaṃ dhmātaṃ sattvaṃ pāradamiśritam
taṃ khoṭaṃ dhārayedvaktre adṛśyo bhavati dhruvam // Ras_12.381

yasya yo vidhirāmnāta udakasya śivāgame
rasenaiva tu kāle tu kuryādeva rasāyanam // Ras_12.382