This file is an html transformation of sa_rAmodanta.xml with a rudimentary header. For a more extensive header please refer to the source file.
Data entry: Christophe Vielle
Contribution: Christophe Vielle
Date of this version: 2020-07-31
Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen
This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.
Interpretive markup: none
This file has been created by mass conversion of GRETIL's Sanskrit corpus from ramodtau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:
            	 Ramodanta
            
            
Input by Christophe Vielle
            
            
TEXT WITH PADA MARKERS
            
            
STRUCTURE OF REFERENCES
            
RmUD_nn*n.nn = Rāmodanta_verse-number of Thrissur-ed.*kāṇḍa.verse of Palghat ed.
            
            
CONTRIBUTOR'S NOTE:
            
The Rāmodanta, an anonymous work of unknown date, is a short poetic rendering of the
            Rāma epics which was traditionally read by beginners in Sanskrit throughout South
            India (e.g. in Kerala). The present transliterated edition is mainly based on the
            text of the following edition in Malayāḷam script:
            
-- Siddharūpaṃ, Bālaprabodhaṃ, Samāsacakraṃ, vyākhyānavuṃ Śrīrāmodantavuṃ, ed. Si.
            Vi. Raviśarmma Rājāvu [C.V. Ravisarma Raja], Thrissur: Kerala Sahitya Akademi, 2010
            (19481).
            
According to the kaṭapayādi system of writing the numbers, the last word of the work
            (cinmayaḥ = 6 5 1) indicates that the original number of verses must have been 156,
            which is the precise number of verses in the Thrissur edition. Close to the text of
            this edition is the text (in 153 ślokas only) provided by the following two editions
            here also used:
            
-- Śrīrāmodantaṃ (samīkṣā vyākhyānaṃ), ed. Ḍo. Pūvattūr Rāmakṛṣṇa Piḷḷa [Dr. Poovattor
            Ramakrishna Pillai], Thiruvananthapuram - Kottayam: National Book Stall, 1990 [in
            Malayāḷam script];
            
-- K.P.A. Menon, Nine Gems of Sanskrit Literature, vol. 3, Delhi: Nag Publishers,
            1996, pp. 150-210 [in Devanāgarī script, with an English translation].
            
There exists another, rather different, version of the same work, which presents a
            longer text (due to a single passage of more than 50 additional or variant verses)
            divided into seven kāṇḍas. According to a quick check of a few available manuscripts
            of the work, it appears that both the kāṇḍa-division and the rewritten and expanded
            passage occurring within the 6th kāṇḍa, are recent, possibly made by one of the first
            editors. This interpolated version of the text is represented by the following popular
            edition:
            
-- Śrīrāmodantam | lalitaṭippaṇyādisametam | Sriramodanta: A Simple Sanskrit Poetry
            Text, with exhaustive-notes, valuable grammatical instructions and model questions,
            edited with foot-notes by L. Anantarama Sastri, Kalpathi (Palghat): R.S. Vadhyar &
            Sons, 11nd rev. ed. 1982, repr. 2006 [199 ślokas, in Devanāgarī script].
            
Two parallel editions in e-book form have been made available on-line, which present
            the same text as the one of the Palghat edition, viz. represent also the expanded
            version with the kāṇḍa-division:
            
-- Śrīrāmodantam | Story of Sri Rama (Sanskrit text and English Translation), E-book
            published by http://hinduebooks.blogspot.com, July 2010 [in Devanāgarī script];
            
-- Śrīrāmodantaṃ (arthasahitaṃ), E-book published by http://malayalamebooks.org, July
            2010 [in Malayāḷam script].
            
It was not possible for preparing the present edition to check several earlier listed
            editions such the ones published at the Venkateswara Sastrulu/Vavilla Press or at
            the Sri Balamanorama Press, Madras. The double numbering of the verses here used allows
            to have the numbers of the verses according to both versions (the second one being
            introduced by the sign *). The additional lines or verses from the secondary version
            are the indented ones with the * reference only. The verses without the sign * are
            the ones found only in the first version. [Christophe Vielle]
            	
atha bālakāṇḍaḥ || (RmUD_*1.)
            śrīpatiṃ praṇipatyāhaṃ śrīvatsāṅkitavakṣasam 
            śrīrāmodantam ākhyāsye śrīvālmīkiprakīrtitam //
             RmUD_1*
            purā viśravasaḥ putro rāvaṇo nāma rākṣasaḥ 
            āsīd asyānujau cāstāṃ kumbhakarṇavibhīṣaṇau //
             RmUD_2*
            te tu tīvreṇa tapasā pratyakṣīkṛtya vedhasam 
            vavrire ca varān iṣṭān asmād āśritavatsalāt //
             RmUD_3*
            rāvaṇo mānuṣād anyair avadhyatvaṃ tathānujaḥ 
            nirdevatvecchayā nidrāṃ kumbhakarṇo 'vṛṇīta ca //
             RmUD_4*
            vibhīṣaṇo viṣṇubhaktiṃ vavre sattvaguṇānvitaḥ 
            tebhya etān varān dattvā tatraivāntardadhe prabhuḥ //
             RmUD_5*
            rāvaṇas tu tato gatvā raṇe jitvā dhanādhipam 
            laṅkāpurīṃ puṣpakaṃ ca hṛtvā tatrāvasat sukham //
             RmUD_6*
            yātudhānās tataḥ sarve rasātalanivāsinaḥ 
            daśānanaṃ samāśritya laṅkāyāṃ sukham āvasan //
             RmUD_*7
            mandodarīṃ mayasutāṃ pariṇīya daśānanaḥ 
            tasyām utpādayām āsa meghanādāhvayaṃ sutam //
             RmUD_8*
            rasāṃ rasātalaṃ caiva vijitya sa tu rāvaṇaḥ 
            lokān ākramayan sarvāñ jahāra ca vilāsinīḥ //
             RmUD_9*
            dūṣayan vaidikaṃ karma dvijān ardayati sma saḥ 
            ātmajenānvito yuddhe vāsavaṃ cāpy apīḍayat //
             RmUD_10*
            tadīyataruratnāni punar ānāyya kiṅkaraiḥ 
            sthāpayitvā tu laṅkāyām avasac ca cirāya saḥ //
             RmUD_11*
            tatas tasminn avasare vidhātāraṃ divaukasaḥ 
            upagamyocire sarvaṃ rāvaṇasya viceṣṭitam //
             RmUD_12*
            tad ākarṇya suraiḥ sākaṃ prāpya dugdhodadhes taṭam 
            tuṣṭāva ca hṛṣīkeśaṃ vidhātā vividhaiḥ stavaiḥ //
             RmUD_13*
            āvirbhūyātha daityāriḥ papraccha ca pitāmaham 
            kim artham āgato 'si tvaṃ sākaṃ devagaṇair iti //
             RmUD_14*
            tato daśānanāt pīḍām ajas tasmai nyavedayat 
            tac chrutvovāca dhātāraṃ harṣayan viṣṭaraśravāḥ //
             RmUD_15*
            alaṃ bhayenātmayone gaccha devagaṇaiḥ saha 
            ahaṃ dāśarathir bhūtvā haniṣyāmi daśānanam //
             RmUD_16*
            ātmāṃśaiś ca surāḥ sarve bhūmau vānararūpiṇaḥ 
            jāyeran mama sāhāyyaṃ kartuṃ rāvaṇanigrahe //
             RmUD_1*7
            evam uktvā vidhātāraṃ tatraivāntardadhe prabhuḥ 
            padmayonis tu gīrvāṇaiḥ samaṃ prāyāt prahṛṣṭadhīḥ //
             RmUD_18*
            ajījanat tataḥ śakro vālinaṃ nāma vānaram 
            sugrīvam api mārtāṇḍo hanumantaṃ ca mārutaḥ //
             RmUD_19*
            puraiva janayām āsa jāmbavantaṃ ca padmajaḥ 
            evam anye ca vibudhāḥ kapīn ajanayan bahūn //
             RmUD_20*
            tato vānarasaṃghānāṃ vālī parivṛḍho 'bhavat 
            amībhir akhilaiḥ sākaṃ kiṣkindhām adhyuvāsa ca //
             RmUD_21*
            āsīd daśaratho nāma sūryavaṃśe 'tha pārthivaḥ 
            bhāryās tisro 'pi labdhvāsau tāsu lebhe na saṃtatim //
             RmUD_22*
            tataḥ sumantravacanād ṛṣyaśṛṅgaṃ sa bhūpatiḥ 
            ānīya putrakāmeṣṭim ārebhe sapurohitaḥ //
             RmUD_23*
            athāgner utthitaḥ kaś cid gṛhītvā pāyasaṃ carum 
            etat prāśaya patnīs tvam ity uktvādān nṛpāya saḥ //
             RmUD_24*
            tad gṛhītvā tadaivāsau patnīḥ prāśayad utsukaḥ 
            tāś ca tatprāśanād eva nṛpād garbham adhārayan //
             RmUD_25*
            pūrṇe kāle 'tha kausalyā sajjanāmbhojabhāskaram 
            ajījanad rāmacandraṃ kaikeyī bharataṃ tathā //
             RmUD_26*
            tato lakṣmaṇaśatrughnau sumitrājījanat sutau 
            akārayat pitā teṣāṃ jātakarmādikaṃ dvijaiḥ //
             RmUD_2*7
            tato vavṛdhire 'nyonyaṃ snigdhāś catvāra eva te 
            sakalāsu ca vidyāsu naipuṇyam abhilebhire //
             RmUD_28*
            tataḥ kadā cid āgatya viśvāmitro mahāmuniḥ 
            yayāce yajñarakṣārthaṃ rāmaṃ śaktidharopamam //
             RmUD_29*
            vasiṣṭhavacanād rāmaṃ lakṣmaṇena samanvitam 
            kṛcchreṇa nṛpatis tasya kauśikasya kare dadau //
             RmUD_30*
            tau gṛhītvā tato gacchan balām atibalāṃ tathā 
            astrāṇi ca samagrāṇi tābhyām upadideśa saḥ //
             RmUD_31*
            gacchan sahānujo rāmaḥ kauśikena pracoditaḥ 
            tāṭakām avadhīd dhīmāṃl lokapīḍanatatparām //
             RmUD_32*
            tataḥ siddhāśramaṃ prāpya kauśikaḥ saharāghavaḥ 
            adhvaraṃ ca samārebhe rākṣasāś ca samāgaman //
             RmUD_33*
            rāghavas tu tato 'streṇa kṣiptvā mārīcam arṇave 
            subāhupramukhān hatvā yajñaṃ cāpālayan muneḥ //
             RmUD_34*
            kauśikena tato rāmo nīyamānaḥ sahānujaḥ 
            ahalyāśāpanirmokṣaṃ kṛtvā saṃprāpa maithilam //
             RmUD_35*
            janakenārcito rāmaḥ kauśikena pracoditaḥ 
            sītānimittam ānītaṃ babhañja dhanur aiśvaram //
             RmUD_36*
            tato daśarathaṃ dūtair ānāyya mithilādhipaḥ 
            rāmādibhyas tatsutebhyaḥ sītādyāḥ kanyakā dadau //
             RmUD_3*7
            tato guruniyogena kṛtodvāhaḥ sahānujaḥ 
            rāghavo niryayau tena janakenoru mānitaḥ //
             RmUD_38*
            tad ākarṇya dhanurbhaṅgam āyāntaṃ roṣabhīṣaṇam 
            vijitya bhārgavaṃ rāmam ayodhyāṃ prāpa rāghavaḥ //
             RmUD_39*
            tataḥ sarvajanānandaṃ kurvāṇaś ceṣṭitaiḥ svakaiḥ 
            tām adhyuvāsa kākutsthaḥ sītayā sahitaḥ sukham //
             RmUD_40*
iti śrīrāmodante bālakāṇḍaḥ samāptaḥ || (RmUD_*1.)
atha ayodhyākāṇḍaḥ || (RmUD_*2.)
            etasminn antare gehaṃ mātulasya yudhājitaḥ 
            prayayau bharataḥ prītaḥ śatrughnena samanvitaḥ //
             RmUD_41*
            tataḥ prakṛtibhiḥ sākaṃ mantrayitvā sa bhūpatiḥ 
            abhiṣekāya rāmasya samārebhe mudānvitaḥ //
             RmUD_42*
            kaikeyī tu mahīpālaṃ mantharādūṣitāśayā 
            varadvayaṃ purā dattaṃ yayāce satyasaṃgaram //
             RmUD_43*
            vanavāsāya rāmasya rājyāptyai bharatasya ca 
            tasyā varadvayaṃ kṛcchram anujajñe mahīpatiḥ //
             RmUD_44*
            rāmaṃ tadaiva kaikeyī vanavāsāya cādiśat 
            anujñāpya gurūn sarvān niryayau ca vanāya saḥ //
             RmUD_45*
            dṛṣṭvā taṃ nirgataṃ sītā lakṣmaṇaś cānujagmatuḥ 
            saṃtyajya svagṛhān sarve paurāś cānuyayur drutam //
             RmUD_46*
            vañcayitvā tu tān paurān nidrāṇān niśi rāghavaḥ 
            vāhyamānaṃ sumantreṇa ratham āruhya cāgamat //
             RmUD_4*7
            śriṅgiberapuraṃ gatvā gaṅgākūle 'tha rāghavaḥ 
            guhena satkṛtas tatra niśām ekām uvāsa ca //
             RmUD_48*
            sārathiṃ saṃnimantryāsau sītālakṣmaṇasaṃyutaḥ 
            guhenānītayā nāvā saṃtatāra ca jāhnavīm //
             RmUD_49*
            bharadvājamuniṃ prāpya taṃ natvā tena satkṛtaḥ 
            rāghavas tasya nirdeśāc citrakūṭe 'vasat sukham //
             RmUD_50*
            ayodhyāṃ tu tato gatvā sumantraḥ śokavihvalaḥ 
            rājñe nyavedayat sarvaṃ rāghavasya viceṣṭitam //
             RmUD_51*
            tad ākarṇya sumantroktaṃ rājā duḥkhavimūḍhadhīḥ 
            rāma rāmeti vilapan dehaṃ tyaktvā divaṃ yayau //
             RmUD_52*
            mantriṇas tu vasiṣṭhoktyā dehaṃ saṃrakṣya bhūpateḥ 
            dūtair ānāyayan kṣipraṃ bharataṃ mātulālayāt //
             RmUD_53*
            bharatas tu mṛtaṃ śrutvā pitaraṃ kaikayīgirā 
            saṃskārādi cakārāsya yathāvidhi sahānujaḥ //
             RmUD_54*
            amātyaiś codyamāno 'pi rajyāya bharatas tadā 
            vanāyaiva yayau rāmam ānetuṃ nāgaraiḥ saha //
             RmUD_55*
            sa gatvā citrakūṭasthaṃ rāmaṃ cīrajaṭādharam 
            yayāce rakṣituṃ rājyaṃ vasiṣṭhādyair dvijaiḥ saha //
             RmUD_56*
            caturdaśa samā nītvā punar aiṣyāmy ahaṃ purīm 
            ity uktvā pāduke dattvā taṃ rāmaḥ pratyayāpayat //
             RmUD_5*7
            gṛhītvā pāduke tasmād bharato dīnamānasaḥ 
            nandigrāme sthitas tābhyāṃ rarakṣa ca vasuṃdharām //
             RmUD_58*
            rāghavas tu gires tasmād gatvātriṃ samavandata 
            tatpatnī tu tadā sītāṃ bhūṣaṇaiḥ svair abhūṣayat //
             RmUD_59*
            uṣitvā tu niśām ekām āśrame tasya rāghavaḥ 
            viveśa daṇḍakāraṇyaṃ sītālakṣmaṇasaṃyutaḥ //
             RmUD_60*
iti śrīrāmodante ayodhyākāṇḍaḥ samāptaḥ || (RmUD_*2.)
atha āraṇyakāṇḍaḥ || (RmUD_*3.)
            vrajan vanena kākutstho virādhaṃ vidhicoditam 
            sadārānujam ātmānaṃ harantam avadhīt tadā //
             RmUD_61*
            śarabhaṅgāśramam prāpya svargatiṃ tasya vīkṣya saḥ 
            pratijajñe rākṣasānāṃ vadhaṃ munibhir arthitaḥ //
             RmUD_62*
            tasmād gatvā sutīkṣṇaṃ ca praṇamyānena pūjitaḥ 
            agastyasyāśramaṃ prāpya taṃ nanāma raghūttamaḥ //
             RmUD_63*
            rāmāya vaiṣṇavaṃ cāpam aindraṃ tūṇīyugaṃ tathā 
            brāhmaṃ cāstraṃ ca khaḍgaṃ ca pradadau kumbhasaṃbhavaḥ //
             RmUD_64*
            tataḥ sa gacchan kākutsthaḥ samāgamya jaṭāyuṣam 
            vaidehyāḥ pālanāyainaṃ śraddadhe pitṛvallabham //
             RmUD_65*
            tataḥ pañcavaṭīṃ prāpya tatra lakṣmaṇanirmitām 
            parṇaśālām adhyuvāsa sītayā sahitaḥ sukham //
             RmUD_66*
            tatrābhyetyaikadā rāmaṃ vavre śūrpaṇakhābhikā 
            tannirastā lakṣmaṇaṃ ca vavre so'; pi nirākarot //
             RmUD_6*7
            rāmam eva tato vavre kāmārtā kāmasaṃnibham 
            punaś ca dhikkṛtā tena sītām abhyadravad ruṣā //
             RmUD_68*
            lakṣmaṇena tadā roṣāt kṛttaśravaṇanāsikā 
            sā tu gatvā janasthānaṃ kharāyaitan nyavedayat //
             RmUD_69*
            tad ākarṇya kharaḥ kruddho rāghavaṃ hantum āyayau 
            dūṣaṇatriśiromukhyair yātudhānaiḥ samanvitaḥ //
             RmUD_70*
            tat kṣaṇaṃ lakṣmaṇe sītāṃ nidhāya raghunandanaḥ 
            kharaṃ sahānugaṃ saṃkhye jaghānālaghuvikramaḥ //
             RmUD_71*
            tataḥ śūrpaṇakhā gatvā laṅkāṃ śokasamanvitā 
            nyavedayad rāvaṇāya vṛttāntaṃ sarvam āditaḥ //
             RmUD_72*
            tac chrutvā rāvaṇaḥ sītāṃ hartuṃ kṛtamatis tadā 
            mārīcasyāśramaṃ prāpya sāhāyye tam acodayat //
             RmUD_73*
            so 'pi svarṇamṛgo bhūtvā sītāyāḥ pramukhe 'carat 
            sā tu taṃ mṛgam āhartuṃ bhartāraṃ samayācata //
             RmUD_74*
            niyujya lakṣmaṇaṃ sītāṃ rakṣituṃ raghunandanaḥ 
            anvagacchan mṛgaṃ tūrṇaṃ dravantaṃ kānanāntare //
             RmUD_75*
            vivyādha ca mṛgaṃ rāmaḥ sa nijaṃ rūpam āsthitaḥ 
            hā sīte lakṣmaṇety evaṃ rudan prāṇān samatyajat //
             RmUD_76*
            etad ākarṇya vaidehyā lakṣmaṇaś codito bhṛśam 
            tadrakṣāṃ devatāḥ prārthya prayayau rāghavāntikam //
             RmUD_*77
            tad antare samāsādya rāvaṇo yatirūpadhṛt 
            sītāṃ gṛhītvā prayayau gaganena mudānvitaḥ //
             RmUD_78*
            tato jaṭāyur ālokya nīyamānāṃ tu jānakīm 
            prāharad rāvaṇaṃ prāpya tuṇḍapakṣanakhair bhṛśam //
             RmUD_79*
            chittvainam candrahāsena pātayitvā ca bhūtale 
            gṛhītvā rāvaṇaḥ sītāṃ prāviśan nijamandiram //
             RmUD_80*
            aśokavanikāmadhye saṃsthāpya janakātmajām 
            rāvaṇo rakṣituṃ caināṃ niyuyoja niśācarīḥ //
             RmUD_81*
            hatvā rāmas tu mārīcam āgacchann anujeritām 
            vārttām ākarṇya duḥkhārtaḥ parṇaśālām upāgamat //
             RmUD_82*
            adṛṣṭvā tatra vaidehīṃ vicinvāno vanāntare 
            sahānujo gṛdhrarājaṃ chinnapakṣaṃ dadarśa saḥ //
             RmUD_83*
            tenoktāṃ jānakīvārttāṃ śrutvā paścān mṛtaṃ ca tam 
            dagdhvā sahānujo rāmaś cakre tasyodakakriyām //
             RmUD_84*
            ātmano 'bhibhavaṃ paścāt kurvatīṃ pathi lakṣmaṇaḥ 
            ayomukhīṃ cakārāśu kṛttaśravaṇanāsikām //
             RmUD_85*
            gṛhītau tau kabandhena bhujau tasya nyakṛntatām 
            tatas tu yācitau tena taddehaṃ dehatuś ca tau //
             RmUD_86*
            sa tu divyākṛtir bhūtvā rāmaṃ sītopalabdhaye 
            sugrīvam ṛṣyamūkasthaṃ yāhīty uktvā divaṃ yayau //
             RmUD_8*7
            tataḥ prīto raghuśreṣṭhaḥ śabaryāśramam abhyayāt 
            tayābhipūjitaḥ paścāt pampāṃ prāpa salakṣmaṇaḥ //
             RmUD_88*
iti śrīrāmodante āraṇyakāṇḍaḥ samāptaḥ || (RmUD_*3.)
atha kiṣkindhākāṇḍaḥ || (RmUD_*4.)
            hanūmān atha sugrīvanirdiṣṭo rāmalakṣmaṇau 
            prāpya jñātvā tu vṛttāntaṃ tena tau samayojayat //
             RmUD_89*
            tato rāmasya vṛttāntaṃ sugrīvāya nivedya saḥ 
            sakhyaṃ ca kārayām āsa tayoḥ pāvakasaṃnidhau //
             RmUD_90*
            pratijajñe tadā rāmo haniṣyāmīti vālinam 
            darśayiṣyāmi vaidehīm ity anyena ca saṃśrutam //
             RmUD_91*
            sugrīveṇātha rāmāya bhrātṛvairasya kāraṇam 
            niveditam aśeṣaṃ ca balādhikyaṃ ca tasya tat //
             RmUD_92*
            tat kṣaṇaṃ dundubheḥ kāyaṃ sugrīveṇa pradarśitam 
            sudūraṃ preṣayām āsa pādāṅguṣṭhena rāghavaḥ //
             RmUD_93*
            punaś ca darśitāṃs tena sālān sapta raghūttamaḥ 
            bāṇenaikena ciccheda sārdhaṃ tasyānuśaṅkayā //
             RmUD_94*
            kiṣkindhāṃ prāpya sugrīvas tato rāmasamanvitaḥ 
            jagarjātīva saṃhṛṣṭaḥ kopayan vānarādhipam //
             RmUD_95*
            vālī niṣkramya sugrīvaṃ samare 'pīḍayad bhṛśam 
            so 'pi saṃbhagnasarvāṅgaḥ prādravad rāghavāntikam //
             RmUD_96*
            kṛtacihnas tu rāmeṇa punar eva sa vālinam 
            raṇāyāhvayata kṣipraṃ tasthau rāmas tirohitaḥ //
             RmUD_9*7
            hemamālī tato vālī tārayābhihitaṃ hitam 
            nirasya kupito bhrātrā raṇaṃ cakre sudāruṇam //
             RmUD_98*
            bāṇena vālinaṃ rāmo viddhvā bhūmau nyapātayat 
            so 'pi rāma iti jñātvā tyaktvā dehaṃ divaṃ yayau //
             RmUD_99*
            paścāt tapantaṃ sugrīvaṃ samāśvāsya raghūttamaḥ 
            vānarāṇām adhipatiṃ cakārāśritavatsalaḥ //
             RmUD_100*
            tato mālyavataḥ pṛṣṭhe rāmo lakṣmaṇasaṃyutaḥ 
            uvāsa caturo māsān sītāvirahaduḥkhitaḥ //
             RmUD_101*
            atha rāmasya nirdeśāl lakṣmaṇo vānarādhipam 
            ānayat plavagaiḥ sārdhaṃ hanūmatpramukhair girim //
             RmUD_102*
            sugrīvo rāghavaṃ dṛṣṭvā vacanāt tasya vānarān 
            nyayuṅkta sītām anveṣṭum āśāsu catasṛṣv api //
             RmUD_103*
            tato hanumataḥ pāṇau dadau rāmo 'ṅgulīyakam 
            viśvāsāya tu vaidehyās tad gṛhītvā sa niryayau //
             RmUD_104*
            tato hanūmatpramukhā vānarā dakṣiṇāṃ diśam 
            gatvā sītāṃ vicinvantaḥ parvataṃ vindhyam āpnuvan //
             RmUD_105*
            samayātikramāt tatra cakruḥ prāyopaveśanam 
            te 'tra sampātinā proktāṃ sītāvārttāṃ ca śuśruvuḥ //
             RmUD_106*
            tataḥ prāpur udanvantam aṅgadādyāḥ plavaṅgamāḥ 
            taṃ vilaṅghayituṃ teṣāṃ na kaś cid abhavat kṣamaḥ //
             RmUD_10*7
            svaprabhāvapraśaṃsābhis tadā jāmbavaduktibhiḥ 
            saṃvardhito mahendrādrim ārurohānilātmajaḥ //
             RmUD_108*
iti śrīrāmodante kiṣkindhākāṇḍaḥ samāptaḥ || (RmUD_*4.)
atha sundarakāṇḍaḥ || (RmUD_*5.)
            abhivandyātha sakalān amarān pavanātmajaḥ 
            pupluve ca gires tasmād vilaṅghayitum arṇavam //
             RmUD_109*
            sa samullaṅghya mainākaṃ surasām abhivandya ca 
            nihatya siṃhikāṃ nītyā pāraṃ prāpa mahodadheḥ //
             RmUD_110*
            laṅkādhidevatāṃ jitvā tāṃ praviśyānilātmajaḥ 
            sītāṃ vicinvann adrākṣīn nidrāṇaṃ niśi rāvaṇaṃ //
             RmUD_111*
            apaśyaṃs tatra vaidehīṃ vicinvānas tatas tataḥ 
            aśokavanikāṃ gatvā kāṃ cid ārtāṃ dadarśa saḥ //
             RmUD_112*
            pādapaṃ kaṃ cid āruhya tatpalāśaiḥ susaṃvṛtaḥ 
            āste sma mārutis tatra sīteyam iti tarkayan //
             RmUD_113*
            rāvaṇas tu tadābhyetya maithilīṃ madanārditaḥ 
            bhāryā bhava mamety evaṃ bahudhā samayācata //
             RmUD_114*
            ahaṃ tvadvaśagā na syām ity eṣā taṃ nirākarot 
            kāmamanyuparītātmā rāvaṇo 'pi tadā yayau //
             RmUD_115*
            nirgate rāvaṇe sītāṃ pralapantīṃ sa mārutiḥ 
            uktvā rāmasya vṛttāntaṃ pradadau cāṅgulīyakam //
             RmUD_116*
            tat samādāya vaidehī vilapya ca bhṛśaṃ punaḥ 
            cūḍāmaṇiṃ dadau tasya kare jagrāha so 'pi tam //
             RmUD_11*7
            mā viṣādaṃ kṛthā devi rāghavo rāvaṇaṃ raṇe 
            hatvā tvāṃ neṣyatīty enām āśvāsya sa viniryayau //
             RmUD_118*
            nītimān so 'pi saṃcintya babhañjopavanaṃ ca tat 
            akṣādīni ca rakṣāṃsi bahūni samare 'vadhīt //
             RmUD_119*
            tataḥ śakrajitā yuddhe baddhaḥ pavananandanaḥ 
            pratāpaṃ raghunāthasya rāvaṇāya nyavedayat //
             RmUD_120*
            rakṣodīpitalāṅgūlaḥ sa tu laṅkām aśeṣataḥ 
            dagdhvā sāgaram uttīrya vānarān samupāgamat //
             RmUD_121*
            sa gatvā vānaraiḥ sākaṃ rāghavāyātmanā kṛtam 
            nivedayitvā sakalaṃ dadau cūḍāmaṇiṃ ca tam //
             RmUD_122*
iti śrīrāmodante sundarakāṇḍaḥ samāptaḥ || (RmUD_*5.)
atha yuddhakāṇḍaḥ || (RmUD_*6.)
            athāsaṃkhyaiḥ kapigaṇaiḥ sugrīvapramukhaiḥ saha 
            niryayau rāghavas tūrṇaṃ tīraṃ prāpa mahodadheḥ //
             RmUD_123*
            tadā vibhīṣaṇo bhrātrā tyakto rāmam upāgamat 
            laṅkādhipatye 'bhyaṣiñcad enaṃ ramo 'rimardanaḥ //
             RmUD_124*
            dattamārgaḥ samudreṇa tatra setuṃ nalena saḥ 
            kārayitvā tena gatvā suvelaṃ prāpa parvatam //
             RmUD_125*
            tato rāghavanirdiṣṭā nīlamukhyāḥ plavaṅgamāḥ 
            rurudhuḥ sarvato laṅkāṃ vṛkṣapāṣāṇapāṇayaḥ //
             RmUD_126*
            rāvaṇasya niyogena nirgatān yudhi rākṣasān 
            prahastapramukhān hatvā nedus te siṃhavikramāḥ //
             RmUD_12*7
            sugrīvaś ca hanūmāṃś ca tathā rāghavalakṣmaṇau 
            rākṣasān subahūn yuddhe jaghnur bhīmaparākramāḥ //
             RmUD_128*
            rāvaṇis tu tadābhyetya samare rāmalakṣmaṇau 
            nanāha nāgapāśena nāgāris tau vyamocayat //
             RmUD_129*
            rāvaṇo 'pi tato yuddhe rāghaveṇa parājitaḥ 
            kumbhakarṇaṃ prabodhyāśu rāmaṃ hantuṃ nyayuṅkta ca //
             RmUD_130*
            rakṣobhiḥ saha niryāya bhakṣayantaṃ plavaṅgamān 
            sahānugaṃ kumbhakarṇaṃ jaghānāśu sa rāghavaḥ //
             RmUD_131
            indrajit punar apy ājau sānujaṃ ca raghūttamam 
            amohayad vānarāṃś ca brahmāstreṇāstrakovidaḥ //
             RmUD_132
            tadaiva gatvā hanumān ānīyauṣadhiparvatam 
            tān sarvān bodhayitvāśu tatsthāne 'sthāpayac ca tam //
             RmUD_133
            tato nikumbhilāṃ gatvā saumitriḥ savibhīṣaṇaḥ 
            niṣiddhyendrajito homaṃ saṃyuge taṃ jaghāna ca //
             RmUD_134
            tac chrutvā rāvaṇaḥ kruddho niryāya śaravṛṣṭibhiḥ 
            plavaṅgamān pīḍayitvā rāmeṇa yuyudhe bhṛśaṃ //
             RmUD_135
            rāmo 'pi suciraṃ tena kṛtvā yuddhaṃ sudāruṇaṃ 
            brahmāstreṇa jaghānainaṃ brahmadattavaraṃ ripum //
             RmUD_136
            tadā śakrādayo devā hṛṣṭā rāvaṇanigrahāt 
            raghūttamasyottamāṅge puṣpavṛṣṭim akurvata //
             RmUD_137
            rākṣasānām adhipatiṃ kṛtvā rāmo vibhīṣaṇam 
            agnipraveśasaṃśuddhāṃ parijagrāha maithilīm //
             RmUD_138
            purandaravareṇāśu jīvayitvā plavaṅgamān 
            atoṣayad raghuśreṣṭho vividhair dhanasaṃcayaiḥ //
             RmUD_139
            tataḥ puṣpakam āruhya sasītaḥ sahalakṣmaṇaḥ 
            niryayau vānaraiḥ sākaṃ rāmo rakṣo'dhipena ca //
             RmUD_140
            ayodhyāṃ praty asau gacchan preṣayitvānilātmajam 
            bharatasya mataṃ jñātvā nandigrāmam upāgamat //
             RmUD_141
            bhrātṛbhiḥ saha saṃgamya veṣaṃ saṃtyajya tāpasaṃ 
            ayodhyāṃ prāviśad rāmaḥ prītair bandhujanaiḥ saha //
             RmUD_142
            vasiṣṭho 'tha dvijaiḥ sākaṃ mantrisāmantasaṃnidhau 
            sītayā sahitaṃ rāmam abhyaṣiñcad yathāvidhi //
             RmUD_143
            āhlādayañ jagat sarvaṃ paurṇamāsyāṃ śaśī yathā 
            ayodhyām avasad rāmaḥ sītayā sahitaś ciram //
             RmUD_144
            tato vānarasaṃghāṃś ca bhakṣayantaṃ niśācaram 
            aindreṇāstreṇa rāmo 'pi nijaghāna raṇe bhṛśam //
             RmUD_*6.9
            tato rāvaṇasaṃdiṣṭau devāntakanarāntakau 
            hanūmadaṅgadābhyāṃ tu nihatau raṇamūrdhani //
             RmUD_*6.10
            athātikāyam āyāntaṃ ratham āruhya vāhinīm 
            ardayantaṃ mahākāyaṃ lakṣmaṇaś cāvadhīc charaiḥ //
             RmUD_*6.11
            tato rāvaṇasaṃdiṣṭaḥ śakrajid rāghavau raṇe 
            brahmāstreṇa ca tau baddhvā vānarāṃś cāvadhīc charaiḥ //
             RmUD_*6.12
            atha jāmbavato vākyād gatvā cauṣadhiparvatam 
            mārutiś cauṣadhīs tatrādṛṣṭvā kopaṃ cakāra saḥ //
             RmUD_*6.13
            bhūdharaṃ taṃ samutpaṭya gṛhītvā punar āgataḥ 
            tāsāṃ gandhena vai sarvān rāghavādīn ajīvayat //
             RmUD_*6.14
            rāvaṇaḥ kapibhir dagdhāṃ purīṃ vīkṣya ruṣānvitaḥ 
            nyayuṅkta kumbhakarṇasya putrau hantuṃ ca rāghavau //
             RmUD_*6.15
            athārdayantau tat sainyaṃ vīkṣya tau balaśālinau 
            kumbhaṃ rāmo 'vadhīd bāṇair nikumbhaṃ cātmajo raveḥ //
             RmUD_*6.16
            tataḥ kharātmajaṃ tena rāvaṇena pracoditam 
            pīḍayantaṃ kapīn bāṇair jaghānāstreṇa rāghavaḥ //
             RmUD_*6.17
            tataḥ saṃtaptahṛdayo rāvaṇo yuddhadurmadam 
            pracodayām āsa sutam yuddhe hantuṃ sa rāghavau //
             RmUD_*6.18
            nagarān niryayau tūrṇam indrajit samitiñjayaḥ 
            māyāsītāṃ vinikṣipya sarveṣāṃ mohanāya vai //
             RmUD_*6.19
            vānareṣv api paśyatsu hanūmatpramukheṣu ca 
            jaghāna sītāṃ khaḍgena śitena samitiñjayaḥ //
             RmUD_*6.20
            yuddhaṃ tyaktvā tataḥ sarvair vānaraiḥ sa parīvṛtaḥ 
            duḥkhito hanumāṃs tatra yatra ramo 'vrajal laghu //
             RmUD_*6.21
            upagamyābravīd rāmaṃ hanūmān nikhilaṃ tadā 
            śrutvā vṛttāntam akhilaṃ rāmo moham avāpa saḥ //
             RmUD_*6.22
            vibhīṣaṇo 'tha saṃprāpya dṛṣṭvā rāmaṃ ca mūrchitam 
            viṣaṇṇān vānarān vācā sāntvayann idam abravīt //
             RmUD_*6.23
            mithyā viṣādaṃ saṃtyajya jagannāyaka he prabho 
            śṛṇu me 'bhihitaṃ vākyaṃ jñātvā rāvaṇimānasam //
             RmUD_*6.24
            durātmanā kṛtā māyā rākṣasendrasutena vai 
            nikumbhilāyāṃ homaṃ tu kṛtaṃ tenādhunā kila //
             RmUD_*6.25
            lakṣmaṇaṃ preṣayādyaiva mayā saha samantriṇā 
            kṛte home tatra ripur ajeyo bhavati dhruvam //
             RmUD_*6.26
            uvāca rāmaḥ saumitriṃ rākṣasendrasutaṃ jahi 
            gaccheti śīghraṃ suhṛdā rāvaṇasyānujena saḥ //
             RmUD_*6.27
            lakṣmaṇas tu tadā rāmam āmantrya savibhīṣaṇaḥ 
            nikumbhilāṃ prāpa tūrṇam indrajid yatra vartate //
             RmUD_*6.28
            adarśayad bhrātṛputraṃ dharmātmā sa vibhīṣaṇaḥ 
            lakṣmaṇo bhedayām āsa rākṣasāñ śarasaṃcayaiḥ //
             RmUD_*6.29
            kṛtvā ciraṃ tatra yuddham aindreṇāstreṇa vai ruṣā 
            śiraś ciccheda saumitrir daśānanasutasya hi //
             RmUD_*6.30
            sa sutasya vadhaṃ śrutvā rāvaṇaḥ sokakarśitaḥ 
            naṣṭadhairyo vihvalāṅgo vilalāpākulendriyaḥ //
             RmUD_*6.31
            nirarthakaṃ tu majjanma jalpitaṃ ca nirarthakam 
            yenāham adya paśyāmi hatam indrajitaṃ raṇe //
             RmUD_*6.32
            kva gato 'si hataḥ śūra mānuṣeṇa padātinā 
            rājyād bhraṣṭena dīnena tyaktvā māṃ putra jīvitam //
             RmUD_*6.33
            indraṃ jitvā tu taṃ baddhvā laṅkām ānīya vai balāt 
            akaros tvaṃ pratāpena kārāgṛhanivāsinam //
             RmUD_*6.34
            mocayām āsa brahmā tvāṃ sāntvayitvāmarādhipam 
            tādṛk tvaṃ kutra māṃ tyaktvā gato 'dya sudurāsadaḥ //
             RmUD_*6.35
            kiṃ kariṣyāmy aham putra kva gacchāmi vadādhunā 
            naya māṃ yatra gantāsi tatra te na vilambanam //
             RmUD_*6.36
            lokeṣu tvatsamo nāsti tādṛśasya pitāsmy aham 
            ityāśayā sthitaṃ putra garvitena mayātra hi //
             RmUD_*6.37
            dhūmrākṣo vajradaṃṣṭraś ca kumbhakarṇaḥ pratāpavān 
            rākṣasā nihatāḥ sarve prahastapramukhā api //
             RmUD_*6.38
            anādṛtya tu tān sarvān rākṣasān prahṛtān api 
            avaṣṭabhya balaṃ putra sukhenāvasthitaṃ tava //
             RmUD_*6.39
            ity evaṃ bahudhā tatra vilapya sa tu rāvaṇaḥ 
            antarniyamya duḥkhāni kopaṃ cakre sudāruṇam //
             RmUD_*6.40
            rathaṃ sūta mamāgre tvaṃ kṣipraṃ kuru jayaiṣiṇaḥ 
            rāmaṃ salakṣmaṇaṃ hantuṃ nirgamiṣyāmy ahaṃ gṛhāt //
             RmUD_*6.41
            ity uktvā ratham āruhya śīghraṃ sārathivāhitam 
            rāmeṇa saha saṃgamya yuddhaṃ cakre sudāruṇam //
             RmUD_*6.42
            tato mātalinānītaṃ ratham aindraṃ samāruhan 
            rarāja rāmo dharmātmā hy udayastho yathā raviḥ //
             RmUD_*6.43
            cakāra yuddham tumulaṃ devavṛnde ca paśyati 
            sītāharaṇajāt kopād rāmo dharmabhṛtāṃ varaḥ //
             RmUD_*6.44
            athāgastyasya vacanād rāvaṇaṃ lokakaṇṭakam 
            jaghāna rāmo lakṣmīvān brāhmeṇāstreṇa taṃ raṇe //
             RmUD_*6.45
            mandodarī vadhaṃ śrutvā bhartuḥ priyatarasya sā 
            vilalāpa raṇaṃ gatvā kurarīva bhṛśāturā //
             RmUD_*6.46
            vibhīṣaṇo 'tha rāmeṇa saṃdiṣṭaḥ saha rākṣasaiḥ 
            cakāra dahanaṃ tasya rāvaṇasya gatāyuṣaḥ //
             RmUD_*6.47
            athāgnivacanāt sītāṃ rāmo vīkṣya sunirmalām 
            saṃdiṣṭo devavṛndaiś ca jagrāha pitṛsaṃnidhau //
             RmUD_*6.48
            tavaiva yuktaṃ karmaitat sarvalokabhayaṅkaram 
            tad vaidehyāḥ kṛte rāma sā tu lakṣmīr bhavān svabhūḥ //
             RmUD_*6.49
            ity evaṃ devasaṃghaiś ca munibhiś cābhipūjitaḥ 
            lakṣmaṇaś ca tutoṣātha rāmo viśvāsam āyayau //
             RmUD_*6.50
            vibhīṣaṇasya dharmātmā satyasaṃdha udāradhīḥ 
            kārayām āsa lakṣmīvān anujenābhiṣecanam //
             RmUD_*6.51
            tataḥ puṣpakam āruhya saha mitrair jagatpatiḥ 
            bhāryānujābhyāṃ sahitaḥ kiṣkindhāṃ prāpa rāghavaḥ //
             RmUD_*6.52
            kiṣkindhānilayāḥ sarvāḥ kapīnāṃ yoṣitaḥ priyāḥ 
            sītākutūhalāt puṣpaṃ vimānaṃ tāḥ samāruhan //
             RmUD_*6.53
            atha dāśarathiḥ śrīmān bharataṃ draṣṭum icchayā 
            bharadvājāśramaṃ prāptas tatra tena nivāritaḥ //
             RmUD_*6.54
            bharatasyāntikaṃ rāmaḥ preṣayām āsa mārutim 
            rāmasyādarśanād vahnipraveśaṃ kāṅkṣato bhṛśaṃ //
             RmUD_*6.55
            tatra tena munīndreṇa sānujaḥ sasuhṛdgaṇaḥ 
            saṃtoṣavivaśenātha rāmo 'pi vidhipūjitaḥ //
             RmUD_*6.56
            rāmo 'tha saha saṃgamya bharatenārighātinā 
            ayodhyāṃ prāviśat tūrṇaṃ mātṛbhiś cābhinanditaḥ //
             RmUD_*6.57
            athāyodhyānivāsās te janāḥ sarve 'pi toṣitāḥ 
            abhigamyābruvan rāmaṃ dhanyā vayam iti drutam //
             RmUD_*6.58
            cātakās tu ghanān dṛṣṭvā mayūrāś ca yathā śiśūn 
            āsādya mātaras toṣaṃ tathā prāpur janā bhuvi //
             RmUD_*6.59
            athābhiṣekaṃ rāmasya vasiṣṭhādyā mudānvitāḥ 
            sahitā mantribhiś cakrur vasavo vāsavaṃ yathā //
             RmUD_*6.60
            abhiṣekotsave sarve sugrīvādyāḥ kapīśvarāḥ 
            yathārhaṃ pūjitāś cāsan sraggandhāmbarabhūṣaṇaiḥ //
             RmUD_*6.61
            viśiṣya muktāhāreṇa sītayā hanumān mudam 
            pūjitaś ca tathā lebhe yathā sītāvalokane //
             RmUD_*6.62
            sarvāsāṃ vānarīṇāṃ ca kausalyā putravatsalā 
            bhūṣaṇair bhūṣayām āsa vastracandanakuṅkumaiḥ //
             RmUD_*6.63
            rāmājñayātha sarve 'pi sugrīvādiplavaṅgamāḥ 
            kiṣkindhāṃ lebhire kṛcchrāc chrīrāmavirahāturāḥ //
             RmUD_*6.64
            atibhakto dīrghajīvī laṅkāsamarasādhakaḥ 
            anujñātaḥ sa rāmeṇa laṅkāṃ prāyād vibhīṣaṇaḥ //
             RmUD_*6.65
            pituḥ siṃhāsanaṃ prāpya bhrātṛbhiḥ sahito 'naghaḥ 
            virarāja tathā rāmo yathā viṣṇus triviṣṭape //
             RmUD_*6.66
            lakṣmaṇānumate rāmo yauvarājyaṃ tu dattavān 
            bharatāyāprameyāya prāṇāt priyatarāya saḥ //
             RmUD_*6.67
            catvāras te mahātmānaḥ sabhāryā raghusattamāḥ 
            khe satāro yathā candras tathā rejuḥ svapattane //
             RmUD_*6.68
iti śrīrāmodante yuddhakāṇḍaḥ samāptaḥ || (RmUD_*6.)
atha uttarakāṇḍaḥ || (RmUD_*7.)
            rājā paryagrahīd eva bhāryāṃ rāvaṇadūṣitām 
            ity ajñajanavādena rāmas tatyāja maithilīm //
             RmUD_145*
            tad viditvātha vālmīkir ānīyaināṃ nijāśramam 
            antarvatnīṃ samāśvāsya tatraivāvāsayat sukham //
             RmUD_146*
            ṛṣibhiḥ prārthitasyātha rāghavasya niyogataḥ 
            śatrughno lavaṇaṃ yuddhe nihatyainān apālayat //
             RmUD_14*7
            tapasyantaṃ tataḥ śūdraṃ śambūkākhyaṃ raghūttamaḥ 
            hatvā viprasya kasyāpi mṛtaṃ putram ajīvayat //
             RmUD_148
            rāme hemamayīṃ patnīṃ kṛtvā yajñaṃ vitanvati 
            ānīya sasutāṃ sītāṃ tasmai prācetaso dadau //
             RmUD_149*
            śaṅkyamānā punaś caivaṃ rāmeṇa janakātmajā 
            bhūmyā prārthitayā dattaṃ vivaraṃ praviveśa sā //
             RmUD_150*
            lakṣmaṇaḥ sabhayabhraṃśād rāmeṇa samupekṣitaḥ 
            mānuṣaṃ deham utsṛjya svakaṃ rūpaṃ samāviśat //
             RmUD_151
            atha rāmasya nirdeśāt pauraiḥ saha vanaukasaḥ 
            nimajjya sarayūtīrthe dehaṃ tyaktvā divaṃ yayuḥ //
             RmUD_152*
            tato bharataśatrughnau nijaṃ rūpam avāpatuḥ 
            rāmo 'pi mānuṣaṃ dehaṃ tyaktvā dhāmāviśat svakam //
             RmUD_153*
            śrīrāmodantam ākhyātam idaṃ mandadhiyā mayā 
            samīkṣya nipuṇaiḥ sadbhiḥ saṃśodhya parigṛhyatām //
             RmUD_154*
            yeṣāṃ prasādād rāmasya caritaṃ kīrtitaṃ mayā 
            tān gurūn sarvadā naumi nārāyaṇaparāyaṇān //
             RmUD_155
            yas tu dāśarathir bhūtvā raṇe hatvā ca rāvaṇam 
            rarakṣa lokān vaikuṇṭhaḥ sa māṃ rakṣatu cinmayaḥ //
             RmUD_156*
iti śrīrāmodante uttarakāṇḍaḥ samāptaḥ || (RmUD_*7.)
śrīrāmodantaṃ samāptam |