Rāmodanta

Header

This file is an html transformation of sa_rAmodanta.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Christophe Vielle

Contribution: Christophe Vielle

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from ramodtau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Ramodanta

Input by Christophe Vielle

TEXT WITH PADA MARKERS

STRUCTURE OF REFERENCES
RmUD_nn*n.nn = Rāmodanta_verse-number of Thrissur-ed.*kāṇḍa.verse of Palghat ed.

CONTRIBUTOR'S NOTE:
The Rāmodanta, an anonymous work of unknown date, is a short poetic rendering of the Rāma epics which was traditionally read by beginners in Sanskrit throughout South India (e.g. in Kerala). The present transliterated edition is mainly based on the text of the following edition in Malayāḷam script:
-- Siddharūpaṃ, Bālaprabodhaṃ, Samāsacakraṃ, vyākhyānavuṃ Śrīrāmodantavuṃ, ed. Si. Vi. Raviśarmma Rājāvu [C.V. Ravisarma Raja], Thrissur: Kerala Sahitya Akademi, 2010 (19481).
According to the kaṭapayādi system of writing the numbers, the last word of the work (cinmayaḥ = 6 5 1) indicates that the original number of verses must have been 156, which is the precise number of verses in the Thrissur edition. Close to the text of this edition is the text (in 153 ślokas only) provided by the following two editions here also used:
-- Śrīrāmodantaṃ (samīkṣā vyākhyānaṃ), ed. Ḍo. Pūvattūr Rāmakṛṣṇa Piḷḷa [Dr. Poovattor Ramakrishna Pillai], Thiruvananthapuram - Kottayam: National Book Stall, 1990 [in Malayāḷam script];
-- K.P.A. Menon, Nine Gems of Sanskrit Literature, vol. 3, Delhi: Nag Publishers, 1996, pp. 150-210 [in Devanāgarī script, with an English translation].
There exists another, rather different, version of the same work, which presents a longer text (due to a single passage of more than 50 additional or variant verses) divided into seven kāṇḍas. According to a quick check of a few available manuscripts of the work, it appears that both the kāṇḍa-division and the rewritten and expanded passage occurring within the 6th kāṇḍa, are recent, possibly made by one of the first editors. This interpolated version of the text is represented by the following popular edition:
-- Śrīrāmodantam | lalitaṭippaṇyādisametam | Sriramodanta: A Simple Sanskrit Poetry Text, with exhaustive-notes, valuable grammatical instructions and model questions, edited with foot-notes by L. Anantarama Sastri, Kalpathi (Palghat): R.S. Vadhyar & Sons, 11nd rev. ed. 1982, repr. 2006 [199 ślokas, in Devanāgarī script].
Two parallel editions in e-book form have been made available on-line, which present the same text as the one of the Palghat edition, viz. represent also the expanded version with the kāṇḍa-division:
-- Śrīrāmodantam | Story of Sri Rama (Sanskrit text and English Translation), E-book published by http://hinduebooks.blogspot.com, July 2010 [in Devanāgarī script];
-- Śrīrāmodantaṃ (arthasahitaṃ), E-book published by http://malayalamebooks.org, July 2010 [in Malayāḷam script].
It was not possible for preparing the present edition to check several earlier listed editions such the ones published at the Venkateswara Sastrulu/Vavilla Press or at the Sri Balamanorama Press, Madras. The double numbering of the verses here used allows to have the numbers of the verses according to both versions (the second one being introduced by the sign *). The additional lines or verses from the secondary version are the indented ones with the * reference only. The verses without the sign * are the ones found only in the first version. [Christophe Vielle]

Revisions:


Text

śrīrāmodantam |

atha bālakāṇḍaḥ || (RmUD_*1.)

śrīpatiṃ praṇipatyāhaṃ śrīvatsāṅkitavakṣasam
śrīrāmodantam ākhyāsye śrīvālmīkiprakīrtitam // RmUD_1*

purā viśravasaḥ putro rāvaṇo nāma rākṣasaḥ
āsīd asyānujau cāstāṃ kumbhakarṇavibhīṣaṇau // RmUD_2*

te tu tīvreṇa tapasā pratyakṣīkṛtya vedhasam
vavrire ca varān iṣṭān asmād āśritavatsalāt // RmUD_3*

rāvaṇo mānuṣād anyair avadhyatvaṃ tathānujaḥ
nirdevatvecchayā nidrāṃ kumbhakarṇo 'vṛṇīta ca // RmUD_4*

vibhīṣaṇo viṣṇubhaktiṃ vavre sattvaguṇānvitaḥ
tebhya etān varān dattvā tatraivāntardadhe prabhuḥ // RmUD_5*

rāvaṇas tu tato gatvā raṇe jitvā dhanādhipam
laṅkāpurīṃ puṣpakaṃ ca hṛtvā tatrāvasat sukham // RmUD_6*

yātudhānās tataḥ sarve rasātalanivāsinaḥ
daśānanaṃ samāśritya laṅkāyāṃ sukham āvasan // RmUD_*7

mandodarīṃ mayasutāṃ pariṇīya daśānanaḥ
tasyām utpādayām āsa meghanādāhvayaṃ sutam // RmUD_8*

rasāṃ rasātalaṃ caiva vijitya sa tu rāvaṇaḥ
lokān ākramayan sarvāñ jahāra ca vilāsinīḥ // RmUD_9*

dūṣayan vaidikaṃ karma dvijān ardayati sma saḥ
ātmajenānvito yuddhe vāsavaṃ cāpy apīḍayat // RmUD_10*

tadīyataruratnāni punar ānāyya kiṅkaraiḥ
sthāpayitvā tu laṅkāyām avasac ca cirāya saḥ // RmUD_11*

tatas tasminn avasare vidhātāraṃ divaukasaḥ
upagamyocire sarvaṃ rāvaṇasya viceṣṭitam // RmUD_12*

tad ākarṇya suraiḥ sākaṃ prāpya dugdhodadhes taṭam
tuṣṭāva ca hṛṣīkeśaṃ vidhātā vividhaiḥ stavaiḥ // RmUD_13*

āvirbhūyātha daityāriḥ papraccha ca pitāmaham
kim artham āgato 'si tvaṃ sākaṃ devagaṇair iti // RmUD_14*

tato daśānanāt pīḍām ajas tasmai nyavedayat
tac chrutvovāca dhātāraṃ harṣayan viṣṭaraśravāḥ // RmUD_15*

alaṃ bhayenātmayone gaccha devagaṇaiḥ saha
ahaṃ dāśarathir bhūtvā haniṣyāmi daśānanam // RmUD_16*

ātmāṃśaiś ca surāḥ sarve bhūmau vānararūpiṇaḥ
jāyeran mama sāhāyyaṃ kartuṃ rāvaṇanigrahe // RmUD_1*7

evam uktvā vidhātāraṃ tatraivāntardadhe prabhuḥ
padmayonis tu gīrvāṇaiḥ samaṃ prāyāt prahṛṣṭadhīḥ // RmUD_18*

ajījanat tataḥ śakro vālinaṃ nāma vānaram
sugrīvam api mārtāṇḍo hanumantaṃ ca mārutaḥ // RmUD_19*

puraiva janayām āsa jāmbavantaṃ ca padmajaḥ
evam anye ca vibudhāḥ kapīn ajanayan bahūn // RmUD_20*

tato vānarasaṃghānāṃ vālī parivṛḍho 'bhavat
amībhir akhilaiḥ sākaṃ kiṣkindhām adhyuvāsa ca // RmUD_21*

āsīd daśaratho nāma sūryavaṃśe 'tha pārthivaḥ
bhāryās tisro 'pi labdhvāsau tāsu lebhe na saṃtatim // RmUD_22*

tataḥ sumantravacanād ṛṣyaśṛṅgaṃ sa bhūpatiḥ
ānīya putrakāmeṣṭim ārebhe sapurohitaḥ // RmUD_23*

athāgner utthitaḥ kaś cid gṛhītvā pāyasaṃ carum
etat prāśaya patnīs tvam ity uktvādān nṛpāya saḥ // RmUD_24*

tad gṛhītvā tadaivāsau patnīḥ prāśayad utsukaḥ
tāś ca tatprāśanād eva nṛpād garbham adhārayan // RmUD_25*

pūrṇe kāle 'tha kausalyā sajjanāmbhojabhāskaram
ajījanad rāmacandraṃ kaikeyī bharataṃ tathā // RmUD_26*

tato lakṣmaṇaśatrughnau sumitrājījanat sutau
akārayat pitā teṣāṃ jātakarmādikaṃ dvijaiḥ // RmUD_2*7

tato vavṛdhire 'nyonyaṃ snigdhāś catvāra eva te
sakalāsu ca vidyāsu naipuṇyam abhilebhire // RmUD_28*

tataḥ kadā cid āgatya viśvāmitro mahāmuniḥ
yayāce yajñarakṣārthaṃ rāmaṃ śaktidharopamam // RmUD_29*

vasiṣṭhavacanād rāmaṃ lakṣmaṇena samanvitam
kṛcchreṇa nṛpatis tasya kauśikasya kare dadau // RmUD_30*

tau gṛhītvā tato gacchan balām atibalāṃ tathā
astrāṇi ca samagrāṇi tābhyām upadideśa saḥ // RmUD_31*

gacchan sahānujo rāmaḥ kauśikena pracoditaḥ
tāṭakām avadhīd dhīmāṃl lokapīḍanatatparām // RmUD_32*

tataḥ siddhāśramaṃ prāpya kauśikaḥ saharāghavaḥ
adhvaraṃ ca samārebhe rākṣasāś ca samāgaman // RmUD_33*

rāghavas tu tato 'streṇa kṣiptvā mārīcam arṇave
subāhupramukhān hatvā yajñaṃ cāpālayan muneḥ // RmUD_34*

kauśikena tato rāmo nīyamānaḥ sahānujaḥ
ahalyāśāpanirmokṣaṃ kṛtvā saṃprāpa maithilam // RmUD_35*

janakenārcito rāmaḥ kauśikena pracoditaḥ
sītānimittam ānītaṃ babhañja dhanur aiśvaram // RmUD_36*

tato daśarathaṃ dūtair ānāyya mithilādhipaḥ
rāmādibhyas tatsutebhyaḥ sītādyāḥ kanyakā dadau // RmUD_3*7

tato guruniyogena kṛtodvāhaḥ sahānujaḥ
rāghavo niryayau tena janakenoru mānitaḥ // RmUD_38*

tad ākarṇya dhanurbhaṅgam āyāntaṃ roṣabhīṣaṇam
vijitya bhārgavaṃ rāmam ayodhyāṃ prāpa rāghavaḥ // RmUD_39*

tataḥ sarvajanānandaṃ kurvāṇaś ceṣṭitaiḥ svakaiḥ
tām adhyuvāsa kākutsthaḥ sītayā sahitaḥ sukham // RmUD_40*

iti śrīrāmodante bālakāṇḍaḥ samāptaḥ || (RmUD_*1.)

atha ayodhyākāṇḍaḥ || (RmUD_*2.)

etasminn antare gehaṃ mātulasya yudhājitaḥ
prayayau bharataḥ prītaḥ śatrughnena samanvitaḥ // RmUD_41*

tataḥ prakṛtibhiḥ sākaṃ mantrayitvā sa bhūpatiḥ
abhiṣekāya rāmasya samārebhe mudānvitaḥ // RmUD_42*

kaikeyī tu mahīpālaṃ mantharādūṣitāśayā
varadvayaṃ purā dattaṃ yayāce satyasaṃgaram // RmUD_43*

vanavāsāya rāmasya rājyāptyai bharatasya ca
tasyā varadvayaṃ kṛcchram anujajñe mahīpatiḥ // RmUD_44*

rāmaṃ tadaiva kaikeyī vanavāsāya cādiśat
anujñāpya gurūn sarvān niryayau ca vanāya saḥ // RmUD_45*

dṛṣṭvā taṃ nirgataṃ sītā lakṣmaṇaś cānujagmatuḥ
saṃtyajya svagṛhān sarve paurāś cānuyayur drutam // RmUD_46*

vañcayitvā tu tān paurān nidrāṇān niśi rāghavaḥ
vāhyamānaṃ sumantreṇa ratham āruhya cāgamat // RmUD_4*7

śriṅgiberapuraṃ gatvā gaṅgākūle 'tha rāghavaḥ
guhena satkṛtas tatra niśām ekām uvāsa ca // RmUD_48*

sārathiṃ saṃnimantryāsau sītālakṣmaṇasaṃyutaḥ
guhenānītayā nāvā saṃtatāra ca jāhnavīm // RmUD_49*

bharadvājamuniṃ prāpya taṃ natvā tena satkṛtaḥ
rāghavas tasya nirdeśāc citrakūṭe 'vasat sukham // RmUD_50*

ayodhyāṃ tu tato gatvā sumantraḥ śokavihvalaḥ
rājñe nyavedayat sarvaṃ rāghavasya viceṣṭitam // RmUD_51*

tad ākarṇya sumantroktaṃ rājā duḥkhavimūḍhadhīḥ
rāma rāmeti vilapan dehaṃ tyaktvā divaṃ yayau // RmUD_52*

mantriṇas tu vasiṣṭhoktyā dehaṃ saṃrakṣya bhūpateḥ
dūtair ānāyayan kṣipraṃ bharataṃ mātulālayāt // RmUD_53*

bharatas tu mṛtaṃ śrutvā pitaraṃ kaikayīgirā
saṃskārādi cakārāsya yathāvidhi sahānujaḥ // RmUD_54*

amātyaiś codyamāno 'pi rajyāya bharatas tadā
vanāyaiva yayau rāmam ānetuṃ nāgaraiḥ saha // RmUD_55*

sa gatvā citrakūṭasthaṃ rāmaṃ cīrajaṭādharam
yayāce rakṣituṃ rājyaṃ vasiṣṭhādyair dvijaiḥ saha // RmUD_56*

caturdaśa samā nītvā punar aiṣyāmy ahaṃ purīm
ity uktvā pāduke dattvā taṃ rāmaḥ pratyayāpayat // RmUD_5*7

gṛhītvā pāduke tasmād bharato dīnamānasaḥ
nandigrāme sthitas tābhyāṃ rarakṣa ca vasuṃdharām // RmUD_58*

rāghavas tu gires tasmād gatvātriṃ samavandata
tatpatnī tu tadā sītāṃ bhūṣaṇaiḥ svair abhūṣayat // RmUD_59*

uṣitvā tu niśām ekām āśrame tasya rāghavaḥ
viveśa daṇḍakāraṇyaṃ sītālakṣmaṇasaṃyutaḥ // RmUD_60*

iti śrīrāmodante ayodhyākāṇḍaḥ samāptaḥ || (RmUD_*2.)

atha āraṇyakāṇḍaḥ || (RmUD_*3.)

vrajan vanena kākutstho virādhaṃ vidhicoditam
sadārānujam ātmānaṃ harantam avadhīt tadā // RmUD_61*

śarabhaṅgāśramam prāpya svargatiṃ tasya vīkṣya saḥ
pratijajñe rākṣasānāṃ vadhaṃ munibhir arthitaḥ // RmUD_62*

tasmād gatvā sutīkṣṇaṃ ca praṇamyānena pūjitaḥ
agastyasyāśramaṃ prāpya taṃ nanāma raghūttamaḥ // RmUD_63*

rāmāya vaiṣṇavaṃ cāpam aindraṃ tūṇīyugaṃ tathā
brāhmaṃ cāstraṃ ca khaḍgaṃ ca pradadau kumbhasaṃbhavaḥ // RmUD_64*

tataḥ sa gacchan kākutsthaḥ samāgamya jaṭāyuṣam
vaidehyāḥ pālanāyainaṃ śraddadhe pitṛvallabham // RmUD_65*

tataḥ pañcavaṭīṃ prāpya tatra lakṣmaṇanirmitām
parṇaśālām adhyuvāsa sītayā sahitaḥ sukham // RmUD_66*

tatrābhyetyaikadā rāmaṃ vavre śūrpaṇakhābhikā
tannirastā lakṣmaṇaṃ ca vavre so'; pi nirākarot // RmUD_6*7

rāmam eva tato vavre kāmārtā kāmasaṃnibham
punaś ca dhikkṛtā tena sītām abhyadravad ruṣā // RmUD_68*

lakṣmaṇena tadā roṣāt kṛttaśravaṇanāsikā
sā tu gatvā janasthānaṃ kharāyaitan nyavedayat // RmUD_69*

tad ākarṇya kharaḥ kruddho rāghavaṃ hantum āyayau
dūṣaṇatriśiromukhyair yātudhānaiḥ samanvitaḥ // RmUD_70*

tat kṣaṇaṃ lakṣmaṇe sītāṃ nidhāya raghunandanaḥ
kharaṃ sahānugaṃ saṃkhye jaghānālaghuvikramaḥ // RmUD_71*

tataḥ śūrpaṇakhā gatvā laṅkāṃ śokasamanvitā
nyavedayad rāvaṇāya vṛttāntaṃ sarvam āditaḥ // RmUD_72*

tac chrutvā rāvaṇaḥ sītāṃ hartuṃ kṛtamatis tadā
mārīcasyāśramaṃ prāpya sāhāyye tam acodayat // RmUD_73*

so 'pi svarṇamṛgo bhūtvā sītāyāḥ pramukhe 'carat
sā tu taṃ mṛgam āhartuṃ bhartāraṃ samayācata // RmUD_74*

niyujya lakṣmaṇaṃ sītāṃ rakṣituṃ raghunandanaḥ
anvagacchan mṛgaṃ tūrṇaṃ dravantaṃ kānanāntare // RmUD_75*

vivyādha ca mṛgaṃ rāmaḥ sa nijaṃ rūpam āsthitaḥ
hā sīte lakṣmaṇety evaṃ rudan prāṇān samatyajat // RmUD_76*

etad ākarṇya vaidehyā lakṣmaṇaś codito bhṛśam
tadrakṣāṃ devatāḥ prārthya prayayau rāghavāntikam // RmUD_*77

tad antare samāsādya rāvaṇo yatirūpadhṛt
sītāṃ gṛhītvā prayayau gaganena mudānvitaḥ // RmUD_78*

tato jaṭāyur ālokya nīyamānāṃ tu jānakīm
prāharad rāvaṇaṃ prāpya tuṇḍapakṣanakhair bhṛśam // RmUD_79*

chittvainam candrahāsena pātayitvā ca bhūtale
gṛhītvā rāvaṇaḥ sītāṃ prāviśan nijamandiram // RmUD_80*

aśokavanikāmadhye saṃsthāpya janakātmajām
rāvaṇo rakṣituṃ caināṃ niyuyoja niśācarīḥ // RmUD_81*

hatvā rāmas tu mārīcam āgacchann anujeritām
vārttām ākarṇya duḥkhārtaḥ parṇaśālām upāgamat // RmUD_82*

adṛṣṭvā tatra vaidehīṃ vicinvāno vanāntare
sahānujo gṛdhrarājaṃ chinnapakṣaṃ dadarśa saḥ // RmUD_83*

tenoktāṃ jānakīvārttāṃ śrutvā paścān mṛtaṃ ca tam
dagdhvā sahānujo rāmaś cakre tasyodakakriyām // RmUD_84*

ātmano 'bhibhavaṃ paścāt kurvatīṃ pathi lakṣmaṇaḥ
ayomukhīṃ cakārāśu kṛttaśravaṇanāsikām // RmUD_85*

gṛhītau tau kabandhena bhujau tasya nyakṛntatām
tatas tu yācitau tena taddehaṃ dehatuś ca tau // RmUD_86*

sa tu divyākṛtir bhūtvā rāmaṃ sītopalabdhaye
sugrīvam ṛṣyamūkasthaṃ yāhīty uktvā divaṃ yayau // RmUD_8*7

tataḥ prīto raghuśreṣṭhaḥ śabaryāśramam abhyayāt
tayābhipūjitaḥ paścāt pampāṃ prāpa salakṣmaṇaḥ // RmUD_88*

iti śrīrāmodante āraṇyakāṇḍaḥ samāptaḥ || (RmUD_*3.)

atha kiṣkindhākāṇḍaḥ || (RmUD_*4.)

hanūmān atha sugrīvanirdiṣṭo rāmalakṣmaṇau
prāpya jñātvā tu vṛttāntaṃ tena tau samayojayat // RmUD_89*

tato rāmasya vṛttāntaṃ sugrīvāya nivedya saḥ
sakhyaṃ ca kārayām āsa tayoḥ pāvakasaṃnidhau // RmUD_90*

pratijajñe tadā rāmo haniṣyāmīti vālinam
darśayiṣyāmi vaidehīm ity anyena ca saṃśrutam // RmUD_91*

sugrīveṇātha rāmāya bhrātṛvairasya kāraṇam
niveditam aśeṣaṃ ca balādhikyaṃ ca tasya tat // RmUD_92*

tat kṣaṇaṃ dundubheḥ kāyaṃ sugrīveṇa pradarśitam
sudūraṃ preṣayām āsa pādāṅguṣṭhena rāghavaḥ // RmUD_93*

punaś ca darśitāṃs tena sālān sapta raghūttamaḥ
bāṇenaikena ciccheda sārdhaṃ tasyānuśaṅkayā // RmUD_94*

kiṣkindhāṃ prāpya sugrīvas tato rāmasamanvitaḥ
jagarjātīva saṃhṛṣṭaḥ kopayan vānarādhipam // RmUD_95*

vālī niṣkramya sugrīvaṃ samare 'pīḍayad bhṛśam
so 'pi saṃbhagnasarvāṅgaḥ prādravad rāghavāntikam // RmUD_96*

kṛtacihnas tu rāmeṇa punar eva sa vālinam
raṇāyāhvayata kṣipraṃ tasthau rāmas tirohitaḥ // RmUD_9*7

hemamālī tato vālī tārayābhihitaṃ hitam
nirasya kupito bhrātrā raṇaṃ cakre sudāruṇam // RmUD_98*

bāṇena vālinaṃ rāmo viddhvā bhūmau nyapātayat
so 'pi rāma iti jñātvā tyaktvā dehaṃ divaṃ yayau // RmUD_99*

paścāt tapantaṃ sugrīvaṃ samāśvāsya raghūttamaḥ
vānarāṇām adhipatiṃ cakārāśritavatsalaḥ // RmUD_100*

tato mālyavataḥ pṛṣṭhe rāmo lakṣmaṇasaṃyutaḥ
uvāsa caturo māsān sītāvirahaduḥkhitaḥ // RmUD_101*

atha rāmasya nirdeśāl lakṣmaṇo vānarādhipam
ānayat plavagaiḥ sārdhaṃ hanūmatpramukhair girim // RmUD_102*

sugrīvo rāghavaṃ dṛṣṭvā vacanāt tasya vānarān
nyayuṅkta sītām anveṣṭum āśāsu catasṛṣv api // RmUD_103*

tato hanumataḥ pāṇau dadau rāmo 'ṅgulīyakam
viśvāsāya tu vaidehyās tad gṛhītvā sa niryayau // RmUD_104*

tato hanūmatpramukhā vānarā dakṣiṇāṃ diśam
gatvā sītāṃ vicinvantaḥ parvataṃ vindhyam āpnuvan // RmUD_105*

samayātikramāt tatra cakruḥ prāyopaveśanam
te 'tra sampātinā proktāṃ sītāvārttāṃ ca śuśruvuḥ // RmUD_106*

tataḥ prāpur udanvantam aṅgadādyāḥ plavaṅgamāḥ
taṃ vilaṅghayituṃ teṣāṃ na kaś cid abhavat kṣamaḥ // RmUD_10*7

svaprabhāvapraśaṃsābhis tadā jāmbavaduktibhiḥ
saṃvardhito mahendrādrim ārurohānilātmajaḥ // RmUD_108*

iti śrīrāmodante kiṣkindhākāṇḍaḥ samāptaḥ || (RmUD_*4.)

atha sundarakāṇḍaḥ || (RmUD_*5.)

abhivandyātha sakalān amarān pavanātmajaḥ
pupluve ca gires tasmād vilaṅghayitum arṇavam // RmUD_109*

sa samullaṅghya mainākaṃ surasām abhivandya ca
nihatya siṃhikāṃ nītyā pāraṃ prāpa mahodadheḥ // RmUD_110*

laṅkādhidevatāṃ jitvā tāṃ praviśyānilātmajaḥ
sītāṃ vicinvann adrākṣīn nidrāṇaṃ niśi rāvaṇaṃ // RmUD_111*

apaśyaṃs tatra vaidehīṃ vicinvānas tatas tataḥ
aśokavanikāṃ gatvā kāṃ cid ārtāṃ dadarśa saḥ // RmUD_112*

pādapaṃ kaṃ cid āruhya tatpalāśaiḥ susaṃvṛtaḥ
āste sma mārutis tatra sīteyam iti tarkayan // RmUD_113*

rāvaṇas tu tadābhyetya maithilīṃ madanārditaḥ
bhāryā bhava mamety evaṃ bahudhā samayācata // RmUD_114*

ahaṃ tvadvaśagā na syām ity eṣā taṃ nirākarot
kāmamanyuparītātmā rāvaṇo 'pi tadā yayau // RmUD_115*

nirgate rāvaṇe sītāṃ pralapantīṃ sa mārutiḥ
uktvā rāmasya vṛttāntaṃ pradadau cāṅgulīyakam // RmUD_116*

tat samādāya vaidehī vilapya ca bhṛśaṃ punaḥ
cūḍāmaṇiṃ dadau tasya kare jagrāha so 'pi tam // RmUD_11*7

mā viṣādaṃ kṛthā devi rāghavo rāvaṇaṃ raṇe
hatvā tvāṃ neṣyatīty enām āśvāsya sa viniryayau // RmUD_118*

nītimān so 'pi saṃcintya babhañjopavanaṃ ca tat
akṣādīni ca rakṣāṃsi bahūni samare 'vadhīt // RmUD_119*

tataḥ śakrajitā yuddhe baddhaḥ pavananandanaḥ
pratāpaṃ raghunāthasya rāvaṇāya nyavedayat // RmUD_120*

rakṣodīpitalāṅgūlaḥ sa tu laṅkām aśeṣataḥ
dagdhvā sāgaram uttīrya vānarān samupāgamat // RmUD_121*

sa gatvā vānaraiḥ sākaṃ rāghavāyātmanā kṛtam
nivedayitvā sakalaṃ dadau cūḍāmaṇiṃ ca tam // RmUD_122*

iti śrīrāmodante sundarakāṇḍaḥ samāptaḥ || (RmUD_*5.)

atha yuddhakāṇḍaḥ || (RmUD_*6.)

athāsaṃkhyaiḥ kapigaṇaiḥ sugrīvapramukhaiḥ saha
niryayau rāghavas tūrṇaṃ tīraṃ prāpa mahodadheḥ // RmUD_123*

tadā vibhīṣaṇo bhrātrā tyakto rāmam upāgamat
laṅkādhipatye 'bhyaṣiñcad enaṃ ramo 'rimardanaḥ // RmUD_124*

dattamārgaḥ samudreṇa tatra setuṃ nalena saḥ
kārayitvā tena gatvā suvelaṃ prāpa parvatam // RmUD_125*

tato rāghavanirdiṣṭā nīlamukhyāḥ plavaṅgamāḥ
rurudhuḥ sarvato laṅkāṃ vṛkṣapāṣāṇapāṇayaḥ // RmUD_126*

rāvaṇasya niyogena nirgatān yudhi rākṣasān
prahastapramukhān hatvā nedus te siṃhavikramāḥ // RmUD_12*7

sugrīvaś ca hanūmāṃś ca tathā rāghavalakṣmaṇau
rākṣasān subahūn yuddhe jaghnur bhīmaparākramāḥ // RmUD_128*

rāvaṇis tu tadābhyetya samare rāmalakṣmaṇau
nanāha nāgapāśena nāgāris tau vyamocayat // RmUD_129*

rāvaṇo 'pi tato yuddhe rāghaveṇa parājitaḥ
kumbhakarṇaṃ prabodhyāśu rāmaṃ hantuṃ nyayuṅkta ca // RmUD_130*

rakṣobhiḥ saha niryāya bhakṣayantaṃ plavaṅgamān
sahānugaṃ kumbhakarṇaṃ jaghānāśu sa rāghavaḥ // RmUD_131

indrajit punar apy ājau sānujaṃ ca raghūttamam
amohayad vānarāṃś ca brahmāstreṇāstrakovidaḥ // RmUD_132

tadaiva gatvā hanumān ānīyauṣadhiparvatam
tān sarvān bodhayitvāśu tatsthāne 'sthāpayac ca tam // RmUD_133

tato nikumbhilāṃ gatvā saumitriḥ savibhīṣaṇaḥ
niṣiddhyendrajito homaṃ saṃyuge taṃ jaghāna ca // RmUD_134

tac chrutvā rāvaṇaḥ kruddho niryāya śaravṛṣṭibhiḥ
plavaṅgamān pīḍayitvā rāmeṇa yuyudhe bhṛśaṃ // RmUD_135

rāmo 'pi suciraṃ tena kṛtvā yuddhaṃ sudāruṇaṃ
brahmāstreṇa jaghānainaṃ brahmadattavaraṃ ripum // RmUD_136

tadā śakrādayo devā hṛṣṭā rāvaṇanigrahāt
raghūttamasyottamāṅge puṣpavṛṣṭim akurvata // RmUD_137

rākṣasānām adhipatiṃ kṛtvā rāmo vibhīṣaṇam
agnipraveśasaṃśuddhāṃ parijagrāha maithilīm // RmUD_138

purandaravareṇāśu jīvayitvā plavaṅgamān
atoṣayad raghuśreṣṭho vividhair dhanasaṃcayaiḥ // RmUD_139

tataḥ puṣpakam āruhya sasītaḥ sahalakṣmaṇaḥ
niryayau vānaraiḥ sākaṃ rāmo rakṣo'dhipena ca // RmUD_140

ayodhyāṃ praty asau gacchan preṣayitvānilātmajam
bharatasya mataṃ jñātvā nandigrāmam upāgamat // RmUD_141

bhrātṛbhiḥ saha saṃgamya veṣaṃ saṃtyajya tāpasaṃ
ayodhyāṃ prāviśad rāmaḥ prītair bandhujanaiḥ saha // RmUD_142

vasiṣṭho 'tha dvijaiḥ sākaṃ mantrisāmantasaṃnidhau
sītayā sahitaṃ rāmam abhyaṣiñcad yathāvidhi // RmUD_143

āhlādayañ jagat sarvaṃ paurṇamāsyāṃ śaśī yathā
ayodhyām avasad rāmaḥ sītayā sahitaś ciram // RmUD_144

tato vānarasaṃghāṃś ca bhakṣayantaṃ niśācaram
aindreṇāstreṇa rāmo 'pi nijaghāna raṇe bhṛśam // RmUD_*6.9

tato rāvaṇasaṃdiṣṭau devāntakanarāntakau
hanūmadaṅgadābhyāṃ tu nihatau raṇamūrdhani // RmUD_*6.10

athātikāyam āyāntaṃ ratham āruhya vāhinīm
ardayantaṃ mahākāyaṃ lakṣmaṇaś cāvadhīc charaiḥ // RmUD_*6.11

tato rāvaṇasaṃdiṣṭaḥ śakrajid rāghavau raṇe
brahmāstreṇa ca tau baddhvā vānarāṃś cāvadhīc charaiḥ // RmUD_*6.12

atha jāmbavato vākyād gatvā cauṣadhiparvatam
mārutiś cauṣadhīs tatrādṛṣṭvā kopaṃ cakāra saḥ // RmUD_*6.13

bhūdharaṃ taṃ samutpaṭya gṛhītvā punar āgataḥ
tāsāṃ gandhena vai sarvān rāghavādīn ajīvayat // RmUD_*6.14

rāvaṇaḥ kapibhir dagdhāṃ purīṃ vīkṣya ruṣānvitaḥ
nyayuṅkta kumbhakarṇasya putrau hantuṃ ca rāghavau // RmUD_*6.15

athārdayantau tat sainyaṃ vīkṣya tau balaśālinau
kumbhaṃ rāmo 'vadhīd bāṇair nikumbhaṃ cātmajo raveḥ // RmUD_*6.16

tataḥ kharātmajaṃ tena rāvaṇena pracoditam
pīḍayantaṃ kapīn bāṇair jaghānāstreṇa rāghavaḥ // RmUD_*6.17

tataḥ saṃtaptahṛdayo rāvaṇo yuddhadurmadam
pracodayām āsa sutam yuddhe hantuṃ sa rāghavau // RmUD_*6.18

nagarān niryayau tūrṇam indrajit samitiñjayaḥ
māyāsītāṃ vinikṣipya sarveṣāṃ mohanāya vai // RmUD_*6.19

vānareṣv api paśyatsu hanūmatpramukheṣu ca
jaghāna sītāṃ khaḍgena śitena samitiñjayaḥ // RmUD_*6.20

yuddhaṃ tyaktvā tataḥ sarvair vānaraiḥ sa parīvṛtaḥ
duḥkhito hanumāṃs tatra yatra ramo 'vrajal laghu // RmUD_*6.21

upagamyābravīd rāmaṃ hanūmān nikhilaṃ tadā
śrutvā vṛttāntam akhilaṃ rāmo moham avāpa saḥ // RmUD_*6.22

vibhīṣaṇo 'tha saṃprāpya dṛṣṭvā rāmaṃ ca mūrchitam
viṣaṇṇān vānarān vācā sāntvayann idam abravīt // RmUD_*6.23

mithyā viṣādaṃ saṃtyajya jagannāyaka he prabho
śṛṇu me 'bhihitaṃ vākyaṃ jñātvā rāvaṇimānasam // RmUD_*6.24

durātmanā kṛtā māyā rākṣasendrasutena vai
nikumbhilāyāṃ homaṃ tu kṛtaṃ tenādhunā kila // RmUD_*6.25

lakṣmaṇaṃ preṣayādyaiva mayā saha samantriṇā
kṛte home tatra ripur ajeyo bhavati dhruvam // RmUD_*6.26

uvāca rāmaḥ saumitriṃ rākṣasendrasutaṃ jahi
gaccheti śīghraṃ suhṛdā rāvaṇasyānujena saḥ // RmUD_*6.27

lakṣmaṇas tu tadā rāmam āmantrya savibhīṣaṇaḥ
nikumbhilāṃ prāpa tūrṇam indrajid yatra vartate // RmUD_*6.28

adarśayad bhrātṛputraṃ dharmātmā sa vibhīṣaṇaḥ
lakṣmaṇo bhedayām āsa rākṣasāñ śarasaṃcayaiḥ // RmUD_*6.29

kṛtvā ciraṃ tatra yuddham aindreṇāstreṇa vai ruṣā
śiraś ciccheda saumitrir daśānanasutasya hi // RmUD_*6.30

sa sutasya vadhaṃ śrutvā rāvaṇaḥ sokakarśitaḥ
naṣṭadhairyo vihvalāṅgo vilalāpākulendriyaḥ // RmUD_*6.31

nirarthakaṃ tu majjanma jalpitaṃ ca nirarthakam
yenāham adya paśyāmi hatam indrajitaṃ raṇe // RmUD_*6.32

kva gato 'si hataḥ śūra mānuṣeṇa padātinā
rājyād bhraṣṭena dīnena tyaktvā māṃ putra jīvitam // RmUD_*6.33

indraṃ jitvā tu taṃ baddhvā laṅkām ānīya vai balāt
akaros tvaṃ pratāpena kārāgṛhanivāsinam // RmUD_*6.34

mocayām āsa brahmā tvāṃ sāntvayitvāmarādhipam
tādṛk tvaṃ kutra māṃ tyaktvā gato 'dya sudurāsadaḥ // RmUD_*6.35

kiṃ kariṣyāmy aham putra kva gacchāmi vadādhunā
naya māṃ yatra gantāsi tatra te na vilambanam // RmUD_*6.36

lokeṣu tvatsamo nāsti tādṛśasya pitāsmy aham
ityāśayā sthitaṃ putra garvitena mayātra hi // RmUD_*6.37

dhūmrākṣo vajradaṃṣṭraś ca kumbhakarṇaḥ pratāpavān
rākṣasā nihatāḥ sarve prahastapramukhā api // RmUD_*6.38

anādṛtya tu tān sarvān rākṣasān prahṛtān api
avaṣṭabhya balaṃ putra sukhenāvasthitaṃ tava // RmUD_*6.39

ity evaṃ bahudhā tatra vilapya sa tu rāvaṇaḥ
antarniyamya duḥkhāni kopaṃ cakre sudāruṇam // RmUD_*6.40

rathaṃ sūta mamāgre tvaṃ kṣipraṃ kuru jayaiṣiṇaḥ
rāmaṃ salakṣmaṇaṃ hantuṃ nirgamiṣyāmy ahaṃ gṛhāt // RmUD_*6.41

ity uktvā ratham āruhya śīghraṃ sārathivāhitam
rāmeṇa saha saṃgamya yuddhaṃ cakre sudāruṇam // RmUD_*6.42

tato mātalinānītaṃ ratham aindraṃ samāruhan
rarāja rāmo dharmātmā hy udayastho yathā raviḥ // RmUD_*6.43

cakāra yuddham tumulaṃ devavṛnde ca paśyati
sītāharaṇajāt kopād rāmo dharmabhṛtāṃ varaḥ // RmUD_*6.44

athāgastyasya vacanād rāvaṇaṃ lokakaṇṭakam
jaghāna rāmo lakṣmīvān brāhmeṇāstreṇa taṃ raṇe // RmUD_*6.45

mandodarī vadhaṃ śrutvā bhartuḥ priyatarasya sā
vilalāpa raṇaṃ gatvā kurarīva bhṛśāturā // RmUD_*6.46

vibhīṣaṇo 'tha rāmeṇa saṃdiṣṭaḥ saha rākṣasaiḥ
cakāra dahanaṃ tasya rāvaṇasya gatāyuṣaḥ // RmUD_*6.47

athāgnivacanāt sītāṃ rāmo vīkṣya sunirmalām
saṃdiṣṭo devavṛndaiś ca jagrāha pitṛsaṃnidhau // RmUD_*6.48

tavaiva yuktaṃ karmaitat sarvalokabhayaṅkaram
tad vaidehyāḥ kṛte rāma sā tu lakṣmīr bhavān svabhūḥ // RmUD_*6.49

ity evaṃ devasaṃghaiś ca munibhiś cābhipūjitaḥ
lakṣmaṇaś ca tutoṣātha rāmo viśvāsam āyayau // RmUD_*6.50

vibhīṣaṇasya dharmātmā satyasaṃdha udāradhīḥ
kārayām āsa lakṣmīvān anujenābhiṣecanam // RmUD_*6.51

tataḥ puṣpakam āruhya saha mitrair jagatpatiḥ
bhāryānujābhyāṃ sahitaḥ kiṣkindhāṃ prāpa rāghavaḥ // RmUD_*6.52

kiṣkindhānilayāḥ sarvāḥ kapīnāṃ yoṣitaḥ priyāḥ
sītākutūhalāt puṣpaṃ vimānaṃ tāḥ samāruhan // RmUD_*6.53

atha dāśarathiḥ śrīmān bharataṃ draṣṭum icchayā
bharadvājāśramaṃ prāptas tatra tena nivāritaḥ // RmUD_*6.54

bharatasyāntikaṃ rāmaḥ preṣayām āsa mārutim
rāmasyādarśanād vahnipraveśaṃ kāṅkṣato bhṛśaṃ // RmUD_*6.55

tatra tena munīndreṇa sānujaḥ sasuhṛdgaṇaḥ
saṃtoṣavivaśenātha rāmo 'pi vidhipūjitaḥ // RmUD_*6.56

rāmo 'tha saha saṃgamya bharatenārighātinā
ayodhyāṃ prāviśat tūrṇaṃ mātṛbhiś cābhinanditaḥ // RmUD_*6.57

athāyodhyānivāsās te janāḥ sarve 'pi toṣitāḥ
abhigamyābruvan rāmaṃ dhanyā vayam iti drutam // RmUD_*6.58

cātakās tu ghanān dṛṣṭvā mayūrāś ca yathā śiśūn
āsādya mātaras toṣaṃ tathā prāpur janā bhuvi // RmUD_*6.59

athābhiṣekaṃ rāmasya vasiṣṭhādyā mudānvitāḥ
sahitā mantribhiś cakrur vasavo vāsavaṃ yathā // RmUD_*6.60

abhiṣekotsave sarve sugrīvādyāḥ kapīśvarāḥ
yathārhaṃ pūjitāś cāsan sraggandhāmbarabhūṣaṇaiḥ // RmUD_*6.61

viśiṣya muktāhāreṇa sītayā hanumān mudam
pūjitaś ca tathā lebhe yathā sītāvalokane // RmUD_*6.62

sarvāsāṃ vānarīṇāṃ ca kausalyā putravatsalā
bhūṣaṇair bhūṣayām āsa vastracandanakuṅkumaiḥ // RmUD_*6.63

rāmājñayātha sarve 'pi sugrīvādiplavaṅgamāḥ
kiṣkindhāṃ lebhire kṛcchrāc chrīrāmavirahāturāḥ // RmUD_*6.64

atibhakto dīrghajīvī laṅkāsamarasādhakaḥ
anujñātaḥ sa rāmeṇa laṅkāṃ prāyād vibhīṣaṇaḥ // RmUD_*6.65

pituḥ siṃhāsanaṃ prāpya bhrātṛbhiḥ sahito 'naghaḥ
virarāja tathā rāmo yathā viṣṇus triviṣṭape // RmUD_*6.66

lakṣmaṇānumate rāmo yauvarājyaṃ tu dattavān
bharatāyāprameyāya prāṇāt priyatarāya saḥ // RmUD_*6.67

catvāras te mahātmānaḥ sabhāryā raghusattamāḥ
khe satāro yathā candras tathā rejuḥ svapattane // RmUD_*6.68

iti śrīrāmodante yuddhakāṇḍaḥ samāptaḥ || (RmUD_*6.)

atha uttarakāṇḍaḥ || (RmUD_*7.)

rājā paryagrahīd eva bhāryāṃ rāvaṇadūṣitām
ity ajñajanavādena rāmas tatyāja maithilīm // RmUD_145*

tad viditvātha vālmīkir ānīyaināṃ nijāśramam
antarvatnīṃ samāśvāsya tatraivāvāsayat sukham // RmUD_146*

ṛṣibhiḥ prārthitasyātha rāghavasya niyogataḥ
śatrughno lavaṇaṃ yuddhe nihatyainān apālayat // RmUD_14*7

tapasyantaṃ tataḥ śūdraṃ śambūkākhyaṃ raghūttamaḥ
hatvā viprasya kasyāpi mṛtaṃ putram ajīvayat // RmUD_148

rāme hemamayīṃ patnīṃ kṛtvā yajñaṃ vitanvati
ānīya sasutāṃ sītāṃ tasmai prācetaso dadau // RmUD_149*

śaṅkyamānā punaś caivaṃ rāmeṇa janakātmajā
bhūmyā prārthitayā dattaṃ vivaraṃ praviveśa sā // RmUD_150*

lakṣmaṇaḥ sabhayabhraṃśād rāmeṇa samupekṣitaḥ
mānuṣaṃ deham utsṛjya svakaṃ rūpaṃ samāviśat // RmUD_151

atha rāmasya nirdeśāt pauraiḥ saha vanaukasaḥ
nimajjya sarayūtīrthe dehaṃ tyaktvā divaṃ yayuḥ // RmUD_152*

tato bharataśatrughnau nijaṃ rūpam avāpatuḥ
rāmo 'pi mānuṣaṃ dehaṃ tyaktvā dhāmāviśat svakam // RmUD_153*

śrīrāmodantam ākhyātam idaṃ mandadhiyā mayā
samīkṣya nipuṇaiḥ sadbhiḥ saṃśodhya parigṛhyatām // RmUD_154*

yeṣāṃ prasādād rāmasya caritaṃ kīrtitaṃ mayā
tān gurūn sarvadā naumi nārāyaṇaparāyaṇān // RmUD_155

yas tu dāśarathir bhūtvā raṇe hatvā ca rāvaṇam
rarakṣa lokān vaikuṇṭhaḥ sa māṃ rakṣatu cinmayaḥ // RmUD_156*

iti śrīrāmodante uttarakāṇḍaḥ samāptaḥ || (RmUD_*7.)

śrīrāmodantaṃ samāptam |