Vālmīki: Rāmāyaṇa

Contents of R

Header

This file is an html transformation of sa_rAmAyaNa.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Muneo Tokunaga

Contribution: John Smith

Date of this version: 2020-04-16

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none


Text

tapaḥsvādhyāyanirataṃ tapasvī vāgvidāṃ varam
nāradaṃ paripapraccha vālmīkir munipuṃgavam R_1,001.001

ko nv asmin sāmprataṃ loke guṇavān kaś ca vīryavān
dharmajñaś ca kṛtajñaś ca satyavākyo dṛḍhavrataḥ R_1,001.002

cāritreṇa ca ko yuktaḥ sarvabhūteṣu ko hitaḥ
vidvān kaḥ kaḥ samarthaś ca kaś caikapriyadarśanaḥ R_1,001.003

ātmavān ko jitakrodho dyutimān ko 'nasūyakaḥ
kasya bibhyati devāś ca jātaroṣasya saṃyuge R_1,001.004

etad icchāmy ahaṃ śrotuṃ paraṃ kautūhalaṃ hi me
maharṣe tvaṃ samartho 'si jñātum evaṃvidhaṃ naram R_1,001.005

śrutvā caitat trilokajño vālmīker nārado vacaḥ
śrūyatām iti cāmantrya prahṛṣṭo vākyam abravīt R_1,001.006

bahavo durlabhāś caiva ye tvayā kīrtitā guṇāḥ
mune vakṣyāmy ahaṃ buddhvā tair yuktaḥ śrūyatāṃ naraḥ R_1,001.007

ikṣvākuvaṃśaprabhavo rāmo nāma janaiḥ śrutaḥ
niyatātmā mahāvīryo dyutimān dhṛtimān vaśī R_1,001.008

buddhimān nītimān vāgmī śrīmāñ śatrunibarhaṇaḥ
vipulāṃso mahābāhuḥ kambugrīvo mahāhanuḥ R_1,001.009

mahorasko maheṣvāso gūḍhajatrur ariṃdamaḥ
ājānubāhuḥ suśirāḥ sulalāṭaḥ suvikramaḥ R_1,001.010

samaḥ samavibhaktāṅgaḥ snigdhavarṇaḥ pratāpavān
pīnavakṣā viśālākṣo lakṣmīvāñ śubhalakṣaṇaḥ R_1,001.011

dharmajñaḥ satyasaṃdhaś ca prajānāṃ ca hite rataḥ
yaśasvī jñānasaṃpannaḥ śucir vaśyaḥ samādhimān R_1,001.012

rakṣitā jīvalokasya dharmasya parirakṣitā
vedavedāṅgatattvajño dhanurvede ca niṣṭhitaḥ R_1,001.013

sarvaśāstrārthatattvajña smṛtimān pratibhānavān
sarvalokapriyaḥ sādhur adīnātmā vicakṣaṇaḥ R_1,001.014

sarvadābhigataḥ sadbhiḥ samudra iva sindhubhiḥ
āryaḥ sarvasamaś caiva sadaikapriyadarśanaḥ R_1,001.015

sa ca sarvaguṇopetaḥ kausalyānandavardhanaḥ
samudra iva gāmbhīrye dhairyeṇa himavān iva R_1,001.016

viṣṇunā sadṛśo vīrye somavat priyadarśanaḥ
kālāgnisadṛśaḥ krodhe kṣamayā pṛthivīsamaḥ R_1,001.017

dhanadena samas tyāge satye dharma ivāparaḥ
tam evaṃguṇasaṃpannaṃ rāmaṃ satyaparākramam R_1,001.018

jyeṣṭhaṃ śreṣṭhaguṇair yuktaṃ priyaṃ daśarathaḥ sutam
yauvarājyena saṃyoktum aicchat prītyā mahīpatiḥ R_1,001.019

tasyābhiṣekasaṃbhārān dṛṣṭvā bhāryātha kaikayī
pūrvaṃ dattavarā devī varam enam ayācata
vivāsanaṃ ca rāmasya bharatasyābhiṣecanam R_1,001.020

sa satyavacanād rājā dharmapāśena saṃyataḥ
vivāsayām āsa sutaṃ rāmaṃ daśarathaḥ priyam R_1,001.021

sa jagāma vanaṃ vīraḥ pratijñām anupālayan
pitur vacananirdeśāt kaikeyyāḥ priyakāraṇāt R_1,001.022

taṃ vrajantaṃ priyo bhrātā lakṣmaṇo 'nujagāma ha
snehād vinayasaṃpannaḥ sumitrānandavardhanaḥ R_1,001.023

sarvalakṣaṇasaṃpannā nārīṇām uttamā vadhūḥ
sītāpy anugatā rāmaṃ śaśinaṃ rohiṇī yathā R_1,001.024

paurair anugato dūraṃ pitrā daśarathena ca
śṛṅgaverapure sūtaṃ gaṅgākūle vyasarjayat R_1,001.025

te vanena vanaṃ gatvā nadīs tīrtvā bahūdakāḥ
citrakūṭam anuprāpya bharadvājasya śāsanāt R_1,001.026

ramyam āvasathaṃ kṛtvā ramamāṇā vane trayaḥ
devagandharvasaṃkāśās tatra te nyavasan sukham R_1,001.027

citrakūṭaṃ gate rāme putraśokāturas tadā
rājā daśarathaḥ svargaṃ jagāma vilapan sutam R_1,001.028

mṛte tu tasmin bharato vasiṣṭhapramukhair dvijaiḥ
niyujyamāno rājyāya naicchad rājyaṃ mahābalaḥ
sa jagāma vanaṃ vīro rāmapādaprasādakaḥ R_1,001.029

pāduke cāsya rājyāya nyāsaṃ dattvā punaḥ punaḥ
nivartayām āsa tato bharataṃ bharatāgrajaḥ R_1,001.030

sa kāmam anavāpyaiva rāmapādāv upaspṛśan
nandigrāme 'karod rājyaṃ rāmāgamanakāṅkṣayā R_1,001.031

rāmas tu punar ālakṣya nāgarasya janasya ca
tatrāgamanam ekāgre daṇḍakān praviveśa ha R_1,001.032

virādhaṃ rākṣasaṃ hatvā śarabhaṅgaṃ dadarśa ha
sutīkṣṇaṃ cāpy agastyaṃ ca agastya bhrātaraṃ tathā R_1,001.033

agastyavacanāc caiva jagrāhaindraṃ śarāsanam
khaḍgaṃ ca paramaprītas tūṇī cākṣayasāyakau R_1,001.034

vasatas tasya rāmasya vane vanacaraiḥ saha
ṛṣayo 'bhyāgaman sarve vadhāyāsurarakṣasām R_1,001.035

tena tatraiva vasatā janasthānanivāsinī
virūpitā śūrpaṇakhā rākṣasī kāmarūpiṇī R_1,001.036

tataḥ śūrpaṇakhāvākyād udyuktān sarvarākṣasān
kharaṃ triśirasaṃ caiva dūṣaṇaṃ caiva rākṣasaṃ R_1,001.037

nijaghāna raṇe rāmas teṣāṃ caiva padānugān
rakṣasāṃ nihatāny āsan sahasrāṇi caturdaśa R_1,001.038

tato jñātivadhaṃ śrutvā rāvaṇaḥ krodhamūrchitaḥ
sahāyaṃ varayām āsa mārīcaṃ nāma rākṣasaṃ R_1,001.039

vāryamāṇaḥ subahuśo mārīcena sa rāvaṇaḥ
na virodho balavatā kṣamo rāvaṇa tena te R_1,001.040

anādṛtya tu tad vākyaṃ rāvaṇaḥ kālacoditaḥ
jagāma sahamārīcas tasyāśramapadaṃ tadā R_1,001.041

tena māyāvinā dūram apavāhya nṛpātmajau
jahāra bhāryāṃ rāmasya gṛdhraṃ hatvā jaṭāyuṣam R_1,001.042

gṛdhraṃ ca nihataṃ dṛṣṭvā hṛtāṃ śrutvā ca maithilīm
rāghavaḥ śokasaṃtapto vilalāpākulendriyaḥ R_1,001.043

tatas tenaiva śokena gṛdhraṃ dagdhvā jaṭāyuṣam
mārgamāṇo vane sītāṃ rākṣasaṃ saṃdadarśa ha R_1,001.044

kabandhaṃ nāma rūpeṇa vikṛtaṃ ghoradarśanam
taṃ nihatya mahābāhur dadāha svargataś ca saḥ R_1,001.045

sa cāsya kathayām āsa śabarīṃ dharmacāriṇīm
śramaṇīṃ dharmanipuṇām abhigaccheti rāghava
so 'bhyagacchan mahātejāḥ śabarīṃ śatrusūdanaḥ R_1,001.046

śabaryā pūjitaḥ samyag rāmo daśarathātmajaḥ
pampātīre hanumatā saṃgato vānareṇa ha R_1,001.047

hanumadvacanāc caiva sugrīveṇa samāgataḥ
sugrīvāya ca tat sarvaṃ śaṃsad rāmo mahābalaḥ R_1,001.048

tato vānararājena vairānukathanaṃ prati
rāmāyāveditaṃ sarvaṃ praṇayād duḥkhitena ca
vālinaś ca balaṃ tatra kathayām āsa vānaraḥ R_1,001.049

pratijñātaṃ ca rāmeṇa tadā vālivadhaṃ prati
sugrīvaḥ śaṅkitaś cāsīn nityaṃ vīryeṇa rāghave R_1,001.050

rāghavaḥ pratyayārthaṃ tu dundubheḥ kāyam uttamam
pādāṅguṣṭhena cikṣepa saṃpūrṇaṃ daśayojanam R_1,001.051

bibheda ca punaḥ sālān saptaikena maheṣuṇā
giriṃ rasātalaṃ caiva janayan pratyayaṃ tadā R_1,001.052

tataḥ prītamanās tena viśvastaḥ sa mahākapiḥ
kiṣkindhāṃ rāmasahito jagāma ca guhāṃ tadā R_1,001.053

tato 'garjad dharivaraḥ sugrīvo hemapiṅgalaḥ
tena nādena mahatā nirjagāma harīśvaraḥ R_1,001.054

tataḥ sugrīvavacanād dhatvā vālinam āhave
sugrīvam eva tad rājye rāghavaḥ pratyapādayat R_1,001.055

sa ca sarvān samānīya vānarān vānararṣabhaḥ
diśaḥ prasthāpayām āsa didṛkṣur janakātmajām R_1,001.056

tato gṛdhrasya vacanāt saṃpāter hanumān balī
śatayojanavistīrṇaṃ pupluve lavaṇārṇavam R_1,001.057

tatra laṅkāṃ samāsādya purīṃ rāvaṇapālitām
dadarśa sītāṃ dhyāyantīm aśokavanikāṃ gatām R_1,001.058

nivedayitvābhijñānaṃ pravṛttiṃ ca nivedya ca
samāśvāsya ca vaidehīṃ mardayām āsa toraṇam R_1,001.059

pañca senāgragān hatvā sapta mantrisutān api
śūram akṣaṃ ca niṣpiṣya grahaṇaṃ samupāgamat R_1,001.060

astreṇonmuham ātmānaṃ jñātvā paitāmahād varāt
marṣayan rākṣasān vīro yantriṇas tān yadṛcchayā R_1,001.061

tato dagdhvā purīṃ laṅkām ṛte sītāṃ ca maithilīm
rāmāya priyam ākhyātuṃ punar āyān mahākapiḥ R_1,001.062

so 'bhigamya mahātmānaṃ kṛtvā rāmaṃ pradakṣiṇam
nyavedayad ameyātmā dṛṣṭā sīteti tattvataḥ R_1,001.063

tataḥ sugrīvasahito gatvā tīraṃ mahodadheḥ
samudraṃ kṣobhayām āsa śarair ādityasaṃnibhaiḥ R_1,001.064

darśayām āsa cātmānaṃ samudraḥ saritāṃ patiḥ
samudravacanāc caiva nalaṃ setum akārayat R_1,001.065

tena gatvā purīṃ laṅkāṃ hatvā rāvaṇam āhave
abhyaṣiñcat sa laṅkāyāṃ rākṣasendraṃ vibhīṣaṇam R_1,001.066

karmaṇā tena mahatā trailokyaṃ sacarācaram
sadevarṣigaṇaṃ tuṣṭaṃ rāghavasya mahātmanaḥ R_1,001.067

tathā paramasaṃtuṣṭaiḥ pūjitaḥ sarvadaivataiḥ
kṛtakṛtyas tadā rāmo vijvaraḥ pramumoda ha R_1,001.068

devatābhyo varān prāpya samutthāpya ca vānarān
puṣpakaṃ tat samāruhya nandigrāmaṃ yayau tadā R_1,001.069

nandigrāme jaṭāṃ hitvā bhrātṛbhiḥ sahito 'naghaḥ
rāmaḥ sītām anuprāpya rājyaṃ punar avāptavān R_1,001.070

prahṛṣṭamudito lokas tuṣṭaḥ puṣṭaḥ sudhārmikaḥ
nirāyamo arogaś ca durbhikṣabhayavarjitaḥ R_1,001.071

na putramaraṇaṃ ke cid drakṣyanti puruṣāḥ kva cit
nāryaś cāvidhavā nityaṃ bhaviṣyanti pativratāḥ R_1,001.072

na vātajaṃ bhayaṃ kiṃ cin nāpsu majjanti jantavaḥ
na cāgrijaṃ bhayaṃ kiṃ cid yathā kṛtayuge tathā R_1,001.073

aśvamedhaśatair iṣṭvā tathā bahusuvarṇakaiḥ
gavāṃ koṭyayutaṃ dattvā vidvadbhyo vidhipūrvakam R_1,001.074

rājavaṃśāñ śataguṇān sthāpayiṣyati rāghavaḥ
cāturvarṇyaṃ ca loke 'smin sve sve dharme niyokṣyati R_1,001.075

daśavarṣasahasrāṇi daśavarṣaśatāni ca
rāmo rājyam upāsitvā brahmalokaṃ gamiṣyati R_1,001.076

idaṃ pavitraṃ pāpaghnaṃ puṇyaṃ vedaiś ca saṃmitam
yaḥ paṭhed rāmacaritaṃ sarvapāpaiḥ pramucyate R_1,001.077

etad ākhyānam āyuṣyaṃ paṭhan rāmāyaṇaṃ naraḥ
saputrapautraḥ sagaṇaḥ pretya svarge mahīyate R_1,001.078

paṭhan dvijo vāgṛṣabhatvam īyāt syāt kṣatriyo bhūmipatitvam īyāt
vaṇigjanaḥ paṇyaphalatvam īyāj janaś ca śūdro 'pi mahattvam īyāt R_1,001.079

nāradasya tu tad vākyaṃ śrutvā vākyaviśāradaḥ
pūjayām āsa dharmātmā sahaśiṣyo mahāmuniḥ R_1,002.001

yathāvat pūjitas tena devarṣir nāradas tadā
āpṛṣṭvaivābhyanujñātaḥ sa jagāma vihāyasaṃ R_1,002.002

sa muhūrtaṃ gate tasmin devalokaṃ munis tadā
jagāma tamasātīraṃ jāhnavyās tv avidūrataḥ R_1,002.003

sa tu tīraṃ samāsādya tamasāyā mahāmuniḥ
śiṣyam āha sthitaṃ pārśve dṛṣṭvā tīrtham akardamam R_1,002.004

akardamam idaṃ tīrthaṃ bharadvāja niśāmaya
ramaṇīyaṃ prasannāmbu sanmanuṣyamano yathā R_1,002.005

nyasyatāṃ kalaśas tāta dīyatāṃ valkalaṃ mama
idam evāvagāhiṣye tamasātīrtham uttamam R_1,002.006

evam ukto bharadvājo vālmīkena mahātmanā
prāyacchata munes tasya valkalaṃ niyato guroḥ R_1,002.007

sa śiṣyahastād ādāya valkalaṃ niyatendriyaḥ
vicacāra ha paśyaṃs tat sarvato vipulaṃ vanam R_1,002.008

tasyābhyāśe tu mithunaṃ carantam anapāyinam
dadarśa bhagavāṃs tatra krauñcayoś cārunisvanam R_1,002.009

tasmāt tu mithunād ekaṃ pumāṃsaṃ pāpaniścayaḥ
jaghāna vairanilayo niṣādas tasya paśyataḥ R_1,002.010

taṃ śoṇitaparītāṅgaṃ veṣṭamānaṃ mahītale
bhāryā tu nihataṃ dṛṣṭvā rurāva karuṇāṃ giram R_1,002.011

tathā tu taṃ dvijaṃ dṛṣṭvā niṣādena nipātitam
ṛṣer dharmātmanas tasya kāruṇyaṃ samapadyata R_1,002.012

tataḥ karuṇaveditvād adharmo 'yam iti dvijaḥ
niśāmya rudatīṃ krauñcīm idaṃ vacanam abravīt R_1,002.013

mā niṣāda pratiṣṭhāṃ tvam agamaḥ śāśvatīḥ samāḥ
yat krauñcamithunād ekam avadhīḥ kāmamohitam R_1,002.014

tasyaivaṃ bruvataś cintā babhūva hṛdi vīkṣataḥ
śokārtenāsya śakuneḥ kim idaṃ vyāhṛtaṃ mayā R_1,002.015

cintayan sa mahāprājñaś cakāra matimān matim
śiṣyaṃ caivābravīd vākyam idaṃ sa munipuṃgavaḥ R_1,002.016

pādabaddho 'kṣarasamas tantrīlayasamanvitaḥ
śokārtasya pravṛtto me śloko bhavatu nānyathā R_1,002.017

śiṣyas tu tasya bruvato muner vākyam anuttamam
pratijagrāha saṃhṛṣṭas tasya tuṣṭo 'bhavad guruḥ R_1,002.018

so 'bhiṣekaṃ tataḥ kṛtvā tīrthe tasmin yathāvidhi
tam eva cintayann artham upāvartata vai muniḥ R_1,002.019

bharadvājas tataḥ śiṣyo vinītaḥ śrutavān guroḥ
kalaśaṃ pūrṇam ādāya pṛṣṭhato 'nujagāma ha R_1,002.020

sa praviśyāśramapadaṃ śiṣyeṇa saha dharmavit
upaviṣṭaḥ kathāś cānyāś cakāra dhyānam āsthitaḥ R_1,002.021

ājagāma tato brahmā lokakartā svayaṃ prabhuḥ
caturmukho mahātejā draṣṭuṃ taṃ munipuṃgavam R_1,002.022

vālmīkir atha taṃ dṛṣṭvā sahasotthāya vāg yataḥ
prāñjaliḥ prayato bhūtvā tasthau paramavismitaḥ R_1,002.023

pūjayām āsa taṃ devaṃ pādyārghyāsanavandanaiḥ
praṇamya vidhivac cainaṃ pṛṣṭvānāmayam avyayam R_1,002.024

athopaviśya bhagavān āsane paramārcite
vālmīkaye maharṣaye saṃdideśāsanaṃ tataḥ R_1,002.025

upaviṣṭe tadā tasmin sākṣāl lokapitāmahe
tad gatenaiva manasā vālmīkir dhyānam āsthitaḥ R_1,002.026

pāpātmanā kṛtaṃ kaṣṭaṃ vairagrahaṇabuddhinā
yas tādṛśaṃ cāruravaṃ krauñcaṃ hanyād akāraṇāt R_1,002.027

śocann eva muhuḥ krauñcīm upaślokam imaṃ punaḥ
jagāv antargatamanā bhūtvā śokaparāyaṇaḥ R_1,002.028

tam uvāca tato brahmā prahasan munipuṃgavam
śloka eva tvayā baddho nātra kāryā vicāraṇā R_1,002.029

macchandād eva te brahman pravṛtteyaṃ sarasvatī
rāmasya caritaṃ sarvaṃ kuru tvam ṛṣisattama R_1,002.030

dharmātmano guṇavato loke rāmasya dhīmataḥ
vṛttaṃ kathaya dhīrasya yathā te nāradāc chrutam R_1,002.031

rahasyaṃ ca prakāśaṃ ca yad vṛttaṃ tasya dhīmataḥ
rāmasya saha saumitre rākṣasānāṃ ca sarvaśaḥ R_1,002.032

vaidehyāś caiva yad vṛttaṃ prakāśaṃ yadi vā rahaḥ
tac cāpy aviditaṃ sarvaṃ viditaṃ te bhaviṣyati R_1,002.033

na te vāg anṛtā kāvye kā cid atra bhaviṣyati
kuru rāmakathāṃ puṇyāṃ ślokabaddhāṃ manoramām R_1,002.034

yāvat sthāsyanti girayaḥ saritaś ca mahītale
tāvad rāmāyaṇakathā lokeṣu pracariṣyati R_1,002.035

yāvad rāmasya ca kathā tvatkṛtā pracariṣyati
tāvad ūrdhvam adhaś ca tvaṃ mallokeṣu nivatsyasi R_1,002.036

ity uktvā bhagavān brahmā tatraivāntaradhīyata
tataḥ saśiṣyo vālmīkir munir vismayam āyayau R_1,002.037

tasya śiṣyās tataḥ sarve jaguḥ ślokam imaṃ punaḥ
muhur muhuḥ prīyamāṇāḥ prāhuś ca bhṛśavismitāḥ R_1,002.038

samākṣaraiś caturbhir yaḥ pādair gīto maharṣiṇā
so 'nuvyāharaṇād bhūyaḥ śokaḥ ślokatvam āgataḥ R_1,002.039

tasya buddhir iyaṃ jātā vālmīker bhāvitātmanaḥ
kṛtsnaṃ rāmāyaṇaṃ kāvyam īdṛśaiḥ karavāṇy aham R_1,002.040

udāravṛttārthapadair manoramais tadāsya rāmasya cakāra kīrtimān
samākṣaraiḥ ślokaśatair yaśasvino yaśaskaraṃ kāvyam udāradhīr muniḥ R_1,002.041

śrutvā vas tu samagraṃ tad dharmātmā dharmasaṃhitam
vyaktam anveṣate bhūyo yad vṛttaṃ tasya dhīmataḥ R_1,003.001

upaspṛśyodakaṃ saṃyan muniḥ sthitvā kṛtāñjaliḥ
prācīnāgreṣu darbheṣu dharmeṇānveṣate gatim R_1,003.002

janma rāmasya sumahad vīryaṃ sarvānukūlatām
lokasya priyatāṃ kṣāntiṃ saumyatāṃ satyaśīlatām R_1,003.003

nānācitrāḥ kathāś cānyā viśvāmitrasahāyane
jānakyāś ca vivāhaṃ ca dhanuṣaś ca vibhedanam R_1,003.004

rāmarāmavivādaṃ ca guṇān dāśarathes tathā
tathābhiṣekaṃ rāmasya kaikeyyā duṣṭabhāvatām R_1,003.005

vyāghātaṃ cābhiṣekasya rāmasya ca vivāsanam
rājñaḥ śokavilāpaṃ ca paralokasya cāśrayam R_1,003.006

prakṛtīnāṃ viṣādaṃ ca prakṛtīnāṃ visarjanam
niṣādādhipasaṃvādaṃ sūtopāvartanaṃ tathā R_1,003.007

gaṅgāyāś cāpi saṃtāraṃ bharadvājasya darśanam
bharadvājābhyanujñānāc citrakūṭasya darśanam R_1,003.008

vāstukarmaniveśaṃ ca bharatāgamanaṃ tathā
prasādanaṃ ca rāmasya pituś ca salilakriyām R_1,003.009

pādukāgryābhiṣekaṃ ca nandigrāma nivāsanam
daṇḍakāraṇyagamanaṃ sutīkṣṇena samāgamam R_1,003.010

anasūyāsamasyāṃ ca aṅgarāgasya cārpaṇam
śūrpaṇakhyāś ca saṃvādaṃ virūpakaraṇaṃ tathā R_1,003.011

vadhaṃ kharatriśirasor utthānaṃ rāvaṇasya ca
mārīcasya vadhaṃ caiva vaidehyā haraṇaṃ tathā R_1,003.012

rāghavasya vilāpaṃ ca gṛdhrarājanibarhaṇam
kabandhadarśanaṃ caiva pampāyāś cāpi darśanam R_1,003.013

śarbaryā darśanaṃ caiva hanūmaddarśanaṃ tathā
vilāpaṃ caiva pampāyāṃ rāghavasya mahātmanaḥ R_1,003.014

ṛṣyamūkasya gamanaṃ sugrīveṇa samāgamam
pratyayotpādanaṃ sakhyaṃ vālisugrīvavigraham R_1,003.015

vālipramathanaṃ caiva sugrīvapratipādanam
tārāvilāpasamayaṃ varṣarātrinivāsanam R_1,003.016

kopaṃ rāghavasiṃhasya balānām upasaṃgraham
diśaḥ prasthāpanaṃ caiva pṛthivyāś ca nivedanam R_1,003.017

aṅgulīyakadānaṃ ca ṛkṣasya biladarśanam
prāyopaveśanaṃ caiva saṃpāteś cāpi darśanam R_1,003.018

parvatārohaṇaṃ caiva sāgarasya ca laṅghanam
rātrau laṅkāpraveśaṃ ca ekasyāpi vicintanam R_1,003.019

āpānabhūmigamanam avarodhasya darśanam
aśokavanikāyānaṃ sītāyāś cāpi darśanam R_1,003.020

abhijñānapradānaṃ ca sītāyāś cāpi bhāṣaṇam
rākṣasītarjanaṃ caiva trijaṭāsvapnadarśanam R_1,003.021

maṇipradānaṃ sītāyā vṛkṣabhaṅgaṃ tathaiva ca
rākṣasīvidravaṃ caiva kiṃkarāṇāṃ nibarhaṇam R_1,003.022

grahaṇaṃ vāyusūnoś ca laṅkādāhābhigarjanam
pratiplavanam evātha madhūnāṃ haraṇaṃ tathā R_1,003.023

rāghavāśvāsanaṃ caiva maṇiniryātanaṃ tathā
saṃgamaṃ ca samudrasya nalasetoś ca bandhanam R_1,003.024

pratāraṃ ca samudrasya rātrau laṅkāvarodhanam
vibhīṣaṇena saṃsargaṃ vadhopāyanivedanam R_1,003.025

kumbhakarṇasya nidhanaṃ meghanādanibarhaṇam
rāvaṇasya vināśaṃ ca sītāvāptim areḥ pure R_1,003.026

bibhīṣaṇābhiṣekaṃ ca puṣpakasya ca darśanam
ayodhyāyāś ca gamanaṃ bharatena samāgamam R_1,003.027

rāmābhiṣekābhyudayaṃ sarvasainyavisarjanam
svarāṣṭrarañjanaṃ caiva vaidehyāś ca visarjanam R_1,003.028

anāgataṃ ca yat kiṃ cid rāmasya vasudhātale
tac cakārottare kāvye vālmīkir bhagavān ṛṣiḥ R_1,003.029

prāptarājyasya rāmasya vālmīkir bhagavān ṛṣiḥ
cakāra caritaṃ kṛtsnaṃ vicitrapadam ātmavān R_1,004.001

kṛtvā tu tan mahāprājñaḥ sabhaviṣyaṃ sahottaram
cintayām āsa ko nv etat prayuñjīyād iti prabhuḥ R_1,004.002

tasya cintayamānasya maharṣer bhāvitātmanaḥ
agṛhṇītāṃ tataḥ pādau muniveṣau kuśīlavau R_1,004.003

kuśīlavau tu dharmajñau rājaputrau yaśasvinau
bhrātarau svarasaṃpannau dadarśāśramavāsinau R_1,004.004

sa tu medhāvinau dṛṣṭvā vedeṣu pariniṣṭhitau
vedopabṛhmaṇārthāya tāv agrāhayata prabhuḥ R_1,004.005

kāvyaṃ rāmāyaṇaṃ kṛtsnaṃ sītāyāś caritaṃ mahat
paulastya vadham ity eva cakāra caritavrataḥ R_1,004.006

pāṭhye geye ca madhuraṃ pramāṇais tribhir anvitam
jātibhiḥ saptabhir baddhaṃ tantrīlayasamanvitam R_1,004.007

hāsyaśṛṅgārakāruṇyaraudravīrabhayānakaiḥ
bībhatsādirasair yuktaṃ kāvyam etad agāyatām R_1,004.008

tau tu gāndharvatattvajñau mūrcchanāsthānakovidau
bhrātarau svarasaṃpannau gandharvāv iva rūpiṇau R_1,004.009

rūpalakṣaṇasaṃpannau madhurasvarabhāṣiṇau
bimbād ivoddhṛtau bimbau rāmadehāt tathāparau R_1,004.010

tau rājaputrau kārtsnyena dharmyam ākhyānam uttamam
vāco vidheyaṃ tat sarvaṃ kṛtvā kāvyam aninditau R_1,004.011

ṛṣīṇāṃ ca dvijātīnāṃ sādhūnāṃ ca samāgame
yathopadeśaṃ tattvajñau jagatus tau samāhitau
mahātmānau mahābhāgau sarvalakṣaṇalakṣitau R_1,004.012

tau kadā cit sametānām ṛṣīṇāṃ bhāvitātmanām
āsīnānāṃ samīpasthāv idaṃ kāvyam agāyatām R_1,004.013

tac chrutvā munayaḥ sarve bāṣpaparyākulekṣaṇāḥ
sādhu sādhv ity tāv ūcatuḥ paraṃ vismayam āgatāḥ R_1,004.014

te prītamanasaḥ sarve munayo dharmavatsalāḥ
praśaśaṃsuḥ praśastavyau gāyamānau kuśīlavau R_1,004.015

aho gītasya mādhuryaṃ ślokānāṃ ca viśeṣataḥ
ciranirvṛttam apy etat pratyakṣam iva darśitam R_1,004.016

praviśya tāv ubhau suṣṭhu tadā bhāvam agāyatām
sahitau madhuraṃ raktaṃ saṃpannaṃ svarasaṃpadā R_1,004.017

evaṃ praśasyamānau tau tapaḥślāghyair maharṣibhiḥ
saṃraktataram atyarthaṃ madhuraṃ tāv agāyatām R_1,004.018

prītaḥ kaś cin munis tābhyāṃ saṃsthitaḥ kalaśaṃ dadau
prasanno valkalaṃ kaś cid dadau tābhyāṃ mahāyaśāḥ R_1,004.019

āścaryam idam ākhyānaṃ muninā saṃprakīrtitam
paraṃ kavīnām ādhāraṃ samāptaṃ ca yathākramam R_1,004.020

praśasyamānau sarvatra kadā cit tatra gāyakau
rathyāsu rājamārgeṣu dadarśa bharatāgrajaḥ R_1,004.021

svaveśma cānīya tato bhrātarau sakuśīlavau
pūjayām āsa pūjārhau rāmaḥ śatrunibarhaṇaḥ R_1,004.022

āsīnaḥ kāñcane divye sa ca siṃhāsane prabhuḥ
upopaviṣṭaiḥ sacivair bhrātṛbhiś ca paraṃtapaḥ R_1,004.023

dṛṣṭvā tu rūpasaṃpannau tāv ubhau vīṇinau tataḥ
uvāca lakṣmaṇaṃ rāmaḥ śatrughnaṃ bharataṃ tathā R_1,004.024

śrūyatām idam ākhyānam anayor devavarcasoḥ
vicitrārthapadaṃ samyag gāyator madhurasvaram R_1,004.025

imau munī pārthivalakṣmaṇānvitau kuśīlavau caiva mahātapasvinau
mamāpi tad bhūtikaraṃ pracakṣate mahānubhāvaṃ caritaṃ nibodhata R_1,004.026

tatas tu tau rāmavacaḥ pracoditāv agāyatāṃ mārgavidhānasaṃpadā
sa cāpi rāmaḥ pariṣadgataḥ śanair bubhūṣayāsaktamanā babhūva ha R_1,004.027

sarvāpūrvam iyaṃ yeṣām āsīt kṛtsnā vasuṃdharā
prajāpatim upādāya nṛpāṇāṃ jayaśālinām R_1,005.001

yeṣāṃ sa sagaro nāma sāgaro yena khānitaḥ
ṣaṣṭiḥ putrasahasrāṇi yaṃ yāntaṃ paryavārayan R_1,005.002

ikṣvākūṇām idaṃ teṣāṃ rājñāṃ vaṃśe mahātmanām
mahad utpannam ākhyānaṃ rāmāyaṇam iti śrutam R_1,005.003

tad idaṃ vartayiṣyāmi sarvaṃ nikhilam āditaḥ
dharmakāmārthasahitaṃ śrotavyam anasūyayā R_1,005.004

kosalo nāma muditaḥ sphīto janapado mahān
niviṣṭaḥ sarayūtīre prabhūtadhanadhānyavān R_1,005.005

ayodhyā nāma nagarī tatrāsīl lokaviśrutā
manunā mānavendreṇa yā purī nirmitā svayam R_1,005.006

āyatā daśa ca dve ca yojanāni mahāpurī
śrīmatī trīṇi vistīrṇā suvibhaktamahāpathā R_1,005.007

rājamārgeṇa mahatā suvibhaktena śobhitā
muktapuṣpāvakīrṇena jalasiktena nityaśaḥ R_1,005.008

tāṃ tu rājā daśaratho mahārāṣṭravivardhanaḥ
purīm āvāsayām āsa divi devapatir yathā R_1,005.009

kapāṭatoraṇavatīṃ suvibhaktāntarāpaṇām
sarvayantrāyudhavatīm upetāṃ sarvaśilpibhiḥ R_1,005.010

sūtamāgadhasaṃbādhāṃ śrīmatīm atulaprabhām
uccāṭṭāladhvajavatīṃ śataghnīśatasaṃkulām R_1,005.011

vadhūnāṭakasaṅghaiś ca saṃyuktāṃ sarvataḥ purīm
udyānāmravaṇopetāṃ mahatīṃ sālamekhalām R_1,005.012

durgagambhīraparikhāṃ durgām anyair durāsadām
vājivāraṇasaṃpūrṇāṃ gobhir uṣṭraiḥ kharais tathā R_1,005.013

sāmantarājasaṅghaiś ca balikarmabhir āvṛtām
nānādeśanivāsaiś ca vaṇigbhir upaśobhitām R_1,005.014

prasādai ratnavikṛtaiḥ parvatair upaśobhitām
kūṭāgāraiś ca saṃpūrṇām indrasyevāmarāvatīm R_1,005.015

citrām aṣṭāpadākārāṃ varanārīgaṇair yutām
sarvaratnasamākīrṇāṃ vimānagṛhaśobhitām R_1,005.016

gṛhagāḍhām avicchidrāṃ samabhūmau niveśitām
śālitaṇḍulasaṃpūrṇām ikṣukāṇḍarasodakām R_1,005.017

dundubhībhir mṛdaṅgaiś ca vīṇābhiḥ paṇavais tathā
nāditāṃ bhṛśam atyarthaṃ pṛthivyāṃ tām anuttamām R_1,005.018

vimānam iva siddhānāṃ tapasādhigataṃ divi
suniveśitaveśmāntāṃ narottamasamāvṛtām R_1,005.019

ye ca bāṇair na vidhyanti viviktam aparāparam
śabdavedhyaṃ ca vitataṃ laghuhastā viśāradāḥ R_1,005.020

siṃhavyāghravarāhāṇāṃ mattānāṃ nadatāṃ vane
hantāro niśitaiḥ śastrair balād bāhubalair api R_1,005.021

tādṛśānāṃ sahasrais tām abhipūrṇāṃ mahārathaiḥ
purīm āvāsayām āsa rājā daśarathas tadā R_1,005.022

tām agnimadbhir guṇavadbhir āvṛtāṃ dvijottamair vedaṣaḍaṅgapāragaiḥ
sahasradaiḥ satyaratair mahātmabhir maharṣikalpair ṛṣibhiś ca kevalaiḥ R_1,005.023

puryāṃ tasyām ayodhyāyāṃ vedavit sarvasaṃgrahaḥ
dīrghadarśī mahātejāḥ paurajānapadapriyaḥ R_1,006.001

ikṣvākūṇām atiratho yajvā dharmarato vaśī
maharṣikalpo rājarṣis triṣu lokṛṣu viśrutaḥ R_1,006.002

balavān nihatāmitro mitravān vijitendriyaḥ
dhanaiś ca saṃcayaiś cānyaiḥ śakravaiśravaṇopamaḥ R_1,006.003

yathā manur mahātejā lokasya parirakṣitā
tathā daśaratho rājā vasañ jagad apālayat R_1,006.004

tena satyābhisaṃdhena trivargam anutiṣṭhatā
pālitā sā purī śreṣṭhendreṇa ivāmarāvatī R_1,006.005

tasmin puravare hṛṣṭā dharmātmanā bahuśrutāḥ
narās tuṣṭādhanaiḥ svaiḥ svair alubdhāḥ satyavādinaḥ R_1,006.006

nālpasaṃnicayaḥ kaś cid āsīt tasmin purottame
kuṭumbī yo hy asiddhārtho 'gavāśvadhanadhānyavān R_1,006.007

kāmī vā na kadaryo vā nṛśaṃsaḥ puruṣaḥ kva cit
draṣṭuṃ śakyam ayodhyāyāṃ nāvidvān na ca nāstikaḥ R_1,006.008

sarve narāś ca nāryaś ca dharmaśīlāḥ susaṃyatāḥ
muditāḥ śīlavṛttābhyāṃ maharṣaya ivāmalāḥ R_1,006.009

nākuṇḍalī nāmukuṭī nāsragvī nālpabhogavān
nāmṛṣṭo nānuliptāṅgo nāsugandhaś ca vidyate R_1,006.010

nāmṛṣṭabhojī nādātā nāpy anaṅgadaniṣkadhṛk
nāhastābharaṇo vāpi dṛśyate nāpy anātmavān R_1,006.011

nānāhitāgnir nāyajvā vipro nāpy asahasradaḥ
kaś cid āsīd ayodhyāyāṃ na ca nirvṛttasaṃkaraḥ R_1,006.012

svakarmaniratā nityaṃ brāhmaṇā vijitendriyāḥ
dānādhyayanaśīlāś ca saṃyatāś ca pratigrahe R_1,006.013

na nāstiko nānṛtako na kaś cid abahuśrutaḥ
nāsūyako na cāśakto nāvidvān vidyate tadā R_1,006.014

na dīnaḥ kṣiptacitto vā vyathito vāpi kaś cana
kaś cin naro vā nārī vā nāśrīmān nāpy arūpavān
draṣṭuṃ śakyam ayodhyāyāṃ nāpi rājanyabhaktimān R_1,006.015

varṇeṣv agryacaturtheṣu devatātithipūjakāḥ
dīrghāyuṣo narāḥ sarve dharmaṃ satyaṃ ca saṃśritāḥ R_1,006.016

kṣatraṃ brahmamukhaṃ cāsīd vaiśyāḥ kṣatram anuvratāḥ
śūdrāḥ svadharmaniratās trīn varṇān upacāriṇaḥ R_1,006.017

sā tenekṣvākunāthena purī suparirakṣitā
yathā purastān manunā mānavendreṇa dhīmatā R_1,006.018

yodhānām agnikalpānāṃ peśalānām amarṣiṇām
saṃpūrṇākṛtavidyānāṃ guhākesariṇām iva R_1,006.019

kāmbojaviṣaye jātair bāhlīkaiś ca hayottamaiḥ
vanāyujair nadījaiś ca pūrṇāharihayopamaiḥ R_1,006.020

vindhyaparvatajair mattaiḥ pūrṇā haimavatair api
madānvitair atibalair mātaṅgaiḥ parvatopamaiḥ R_1,006.021

añjanād api niṣkrāntair vāmanād api ca dvipaiḥ
bhadramandrair bhadramṛgair mṛgamandraiś ca sā purī R_1,006.022

nityamattaiḥ sadā pūrṇā nāgair acalasaṃnibhaiḥ
sā yojane ca dve bhūyaḥ satyanāmā prakāśate R_1,006.023

tāṃ satyanāmāṃ dṛḍhatoraṇārgalām gṛhair vicitrair upaśobhitāṃ śivām
purīm ayodhyāṃ nṛsahasrasaṃkulāṃ śaśāsa vai śakrasamo mahīpatiḥ R_1,006.024

aṣṭau babhūvur vīrasya tasyāmātyā yaśasvinaḥ
śucayaś cānuraktāś ca rājakṛtyeṣu nityaśaḥ R_1,007.001

dhṛṣṭir jayanto vijayaḥ siddhārtho arthasādhakaḥ
aśoko mantrapālaś ca sumantraś cāṣṭamo 'bhavat R_1,007.002

ṛtvijau dvāv abhimatau tasyāstām ṛṣisattamau
vasiṣṭho vāmadevaś ca mantriṇaś ca tathāpare R_1,007.003

śrīmantaś ca mahātmānaḥ śāstrajñā dṛḍhavikramāḥ
kīrtimantaḥ praṇihitā yathāvacanakāriṇaḥ R_1,007.004

tejaḥkṣamāyaśaḥprāptāḥ smitapūrvābhibhāṣiṇaḥ
krodhāt kāmārthahetor vā na brūyur anṛtaṃ vacaḥ R_1,007.005

teṣām aviditaṃ kiṃ cit sveṣu nāsti pareṣu vā
kriyamāṇaṃ kṛtaṃ vāpi cāreṇāpi cikīrṣitam R_1,007.006

kuśalā vyavahāreṣu sauhṛdeṣu parīkṣitāḥ
prāptakālaṃ yathā daṇḍaṃ dhārayeyuḥ suteṣv api R_1,007.007

kośasaṃgrahaṇe yuktā balasya ca parigrahe
ahitaṃ cāpi puruṣaṃ na vihiṃsyur adūṣakam R_1,007.008

vīrāś ca niyatotsāhā rājaśāstram anuṣṭhitāḥ
śucīnāṃ rakṣitāraś ca nityaṃ viṣayavāsinām R_1,007.009

brahmakṣatram ahiṃsantas te kośaṃ samapūrayan
sutīkṣṇadaṇḍāḥ saṃprekṣya puruṣasya balābalam R_1,007.010

śucīnām ekabuddhīnāṃ sarveṣāṃ saṃprajānatām
nāsīt pure vā rāṣṭre vā mṛṣāvādī naraḥ kva cit R_1,007.011

kaś cin na duṣṭas tatrāsīt paradāraratir naraḥ
praśāntaṃ sarvam evāsīd rāṣṭraṃ puravaraṃ ca tat R_1,007.012

suvāsasaḥ suveśāś ca te ca sarve suśīlinaḥ
hitārthaṃ ca narendrasya jāgrato nayacakṣuṣā R_1,007.013

gurau guṇagṛhītāś ca prakhyātāś ca parākramaiḥ
videśeṣv api vijñātāḥ sarvato buddhiniścayāt R_1,007.014

īdṛśais tair amātyais tu rājā daśaratho 'naghaḥ
upapanno guṇopetair anvaśāsad vasuṃdharām R_1,007.015

avekṣamāṇaś cāreṇa prajā dharmeṇa rañjayan
nādhyagacchad viśiṣṭaṃ vā tulyaṃ vā śatrum ātmanaḥ R_1,007.016

tair mantribhir mantrahitair niviṣṭair vṛto 'nuraktaiḥ kuśalaiḥ samarthaiḥ
sa pārthivo dīptim avāpa yuktas tejomayair gobhir ivodito 'rkaḥ R_1,007.017

tasya tv evaṃ prabhāvasya dharmajñasya mahātmanaḥ
sutārthaṃ tapyamānasya nāsīd vaṃśakaraḥ sutaḥ R_1,008.001

cintayānasya tasyaivaṃ buddhir āsīn mahātmanaḥ
sutārthaṃ vājimedhena kimarthaṃ na yajāmy aham R_1,008.002

sa niścitāṃ matiṃ kṛtvā yaṣṭavyam iti buddhimān
mantribhiḥ saha dharmātmā sarvair eva kṛtātmabhiḥ R_1,008.003

tato 'bravīd idaṃ rājā sumantraṃ mantrisattamam
śīghram ānaya me sarvān gurūṃs tān sapurohitān R_1,008.004

etac chrutvā rahaḥ sūto rājānam idam abravīt
ṛtvigbhir upadiṣṭo 'yaṃ purāvṛtto mayā śrutaḥ R_1,008.005

sanatkumāro bhagavān pūrvaṃ kathitavān kathām
ṛṣīṇāṃ saṃnidhau rājaṃs tava putrāgamaṃ prati R_1,008.006

kāśyapasya tu putro 'sti vibhāṇḍaka iti śrutaḥ
ṛśyaśṛṅga iti khyātas tasya putro bhaviṣyati R_1,008.007

sa vane nityasaṃvṛddho munir vanacaraḥ sadā
nānyaṃ jānāti viprendro nityaṃ pitranuvartanāt R_1,008.008

dvaividhyaṃ brahmacaryasya bhaviṣyati mahātmanaḥ
lokeṣu prathitaṃ rājan vipraiś ca kathitaṃ sadā R_1,008.009

tasyaivaṃ vartamānasya kālaḥ samabhivartata
agniṃ śuśrūṣamāṇasya pitaraṃ ca yaśasvinam R_1,008.010

etasminn eva kāle tu lomapādaḥ pratāpavān
aṅgeṣu prathito rājā bhaviṣyati mahābalaḥ R_1,008.011

tasya vyatikramād rājño bhaviṣyati sudāruṇā
anāvṛṣṭiḥ sughorā vai sarvabhūtabhayāvahā R_1,008.012

anāvṛṣṭyāṃ tu vṛttāyāṃ rājā duḥkhasamanvitaḥ
brāhmaṇāñ śrutavṛddhāṃś ca samānīya pravakṣyati R_1,008.013

bhavantaḥ śrutadharmāṇo lokacāritravedinaḥ
samādiśantu niyamaṃ prāyaścittaṃ yathā bhavet R_1,008.014

vakṣyanti te mahīpālaṃ brāhmaṇā vedapāragāḥ
vibhāṇḍakasutaṃ rājan sarvopāyair ihānaya R_1,008.015

ānāyya ca mahīpāla ṛśyaśṛṅgaṃ susatkṛtam
prayaccha kanyāṃ śāntāṃ vai vidhinā susamāhitaḥ R_1,008.016

teṣāṃ tu vacanaṃ śrutvā rājā cintāṃ prapatsyate
kenopāyena vai śakyam ihānetuṃ sa vīryavān R_1,008.017

tato rājā viniścitya saha mantribhir ātmavān
purohitam amātyāṃś ca preṣayiṣyati satkṛtān R_1,008.018

te tu rājño vacaḥ śrutvā vyathitā vanatānanāḥ
na gacchema ṛṣer bhītā anuneṣyanti taṃ nṛpam R_1,008.019

vakṣyanti cintayitvā te tasyopāyāṃś ca tān kṣamān
āneṣyāmo vayaṃ vipraṃ na ca doṣo bhaviṣyati R_1,008.020

evam aṅgādhipenaiva gaṇikābhir ṛṣeḥ sutaḥ
ānīto 'varṣayad devaḥ śāntā cāsmai pradīyate R_1,008.021

ṛśyaśṛṅgas tu jāmātā putrāṃs tava vidhāsyati
sanatkumārakathitam etāvad vyāhṛtaṃ mayā R_1,008.022

atha hṛṣṭo daśarathaḥ sumantraṃ pratyabhāṣata
yatharṣyaśṛṅgas tv ānīto vistareṇa tvayocyatām R_1,008.023

sumantraś codito rājñā provācedaṃ vacas tadā
yatharṣyaśṛṅgas tv ānītaḥ śṛṇu me mantribhiḥ saha R_1,009.001

lomapādam uvācedaṃ sahāmātyaḥ purohitaḥ
upāyo nirapāyo 'yam asmābhir abhicintitaḥ R_1,009.002

ṛśyaśṛṅgo vanacaras tapaḥsvādhyāyane rataḥ
anabhijñaḥ sa nārīṇāṃ viṣayāṇāṃ sukhasya ca R_1,009.003

indriyārthair abhimatair naracittapramāthibhiḥ
puram ānāyayiṣyāmaḥ kṣipraṃ cādhyavasīyatām R_1,009.004

gaṇikās tatra gacchantu rūpavatyaḥ svalaṃkṛtāḥ
pralobhya vividhopāyair āneṣyantīha satkṛtāḥ R_1,009.005

śrutvā tatheti rājā ca pratyuvāca purohitam
purohito mantriṇaś ca tathā cakruś ca te tadā R_1,009.006

vāramukhyās tu tac chrutvā vanaṃ praviviśur mahat
āśramasyāvidūre 'smin yatnaṃ kurvanti darśane
ṛṣiputrasya ghorasya nityam āśramavāsinaḥ R_1,009.007

pituḥ sa nityasaṃtuṣṭo nāticakrāma cāśramāt R_1,009.008

na tena janmaprabhṛti dṛṣṭapūrvaṃ tapasvinā
strī vā pumān vā yac cānyat sattvaṃ nagararāṣṭrajam R_1,009.009

tataḥ kadā cit taṃ deśam ājagāma yadṛcchayā
vibhāṇḍakasutas tatra tāś cāpaśyad varāṅganāḥ R_1,009.010

tāś citraveṣāḥ pramadā gāyantyo madhurasvaraiḥ
ṛṣiputram upāgamya sarvā vacanam abruvan R_1,009.011

kas tvaṃ kiṃ vartase brahmañ jñātum icchāmahe vayam
ekas tvaṃ vijane ghore vane carasi śaṃsa naḥ R_1,009.012

adṛṣṭarūpās tās tena kāmyarūpā vane striyaḥ
hārdāt tasya matir jātā ākhyātuṃ pitaraṃ svakam R_1,009.013

pitā vibhāṇḍako 'smākaṃ tasyāhaṃ suta aurasaḥ
ṛśyaśṛṅga iti khyātaṃ nāma karma ca me bhuvi R_1,009.014

ihāśramapado 'smākaṃ samīpe śubhadarśanāḥ
kariṣye vo 'tra pūjāṃ vai sarveṣāṃ vidhipūrvakam R_1,009.015

ṛṣiputravacaḥ śrutvā sarvāsāṃ matir āsa vai
tad āśramapadaṃ draṣṭuṃ jagmuḥ sarvāś ca tena ha R_1,009.016

gatānāṃ tu tataḥ pūjām ṛṣiputraś cakāra ha
idam arghyam idaṃ pādyam idaṃ mūlaṃ phalaṃ ca naḥ R_1,009.017

pratigṛhya tu tāṃ pūjāṃ sarvā eva samutsukāḥ
ṛṣer bhītāś ca śīghraṃ tu gamanāya matiṃ dadhuḥ R_1,009.018

asmākam api mukhyāni phalānīmāni vai dvija
gṛhāṇa prati bhadraṃ te bhakṣayasva ca mā ciram R_1,009.019

tatas tās taṃ samāliṅgya sarvā harṣasamanvitāḥ
modakān pradadus tasmai bhakṣyāṃś ca vividhāñ śubhān R_1,009.020

tāni cāsvādya tejasvī phalānīti sma manyate
anāsvāditapūrvāṇi vane nityanivāsinā R_1,009.021

āpṛcchya ca tadā vipraṃ vratacaryāṃ nivedya ca
gacchanti smāpadeśāt tā bhītās tasya pituḥ striyaḥ R_1,009.022

gatāsu tāsu sarvāsu kāśyapasyātmajo dvijaḥ
asvasthahṛdayaś cāsīd duḥkhaṃ sma parivartate R_1,009.023

tato 'paredyus taṃ deśam ājagāma sa vīryavān
manojñā yatra tā dṛṣṭā vāramukhyāḥ svalaṃkṛtāḥ R_1,009.024

dṛṣṭvaiva ca tadā vipram āyāntaṃ hṛṣṭamānasāḥ
upasṛtya tataḥ sarvās tās tam ūcur idaṃ vacaḥ R_1,009.025

ehy āśramapadaṃ saumya asmākam iti cābruvan
tatrāpy eṣa vidhiḥ śrīmān viśeṣeṇa bhaviṣyati R_1,009.026

śrutvā tu vacanaṃ tāsāṃ sarvāsāṃ hṛdayaṃgamam
gamanāya matiṃ cakre taṃ ca ninyus tadā striyaḥ R_1,009.027

tatra cānīyamāne tu vipre tasmin mahātmani
vavarṣa sahasā devo jagat prahlādayaṃs tadā R_1,009.028

varṣeṇaivāgataṃ vipraṃ viṣayaṃ svaṃ narādhipaḥ
pratyudgamya muniṃ prahvaḥ śirasā ca mahīṃ gataḥ R_1,009.029

arghyaṃ ca pradadau tasmai nyāyataḥ susamāhitaḥ
vavre prasādaṃ viprendrān mā vipraṃ manyur āviśet R_1,009.030

antaḥpuraṃ praviśyāsmai kanyāṃ dattvā yathāvidhi
śāntāṃ śāntena manasā rājā harṣam avāpa saḥ R_1,009.031

evaṃ sa nyavasat tatra sarvakāmaiḥ supūjitaḥ
ṛśyaśṛṅgo mahātejāḥ śāntayā saha bhāryayā R_1,009.032

bhūya eva ca rājendra śṛṇu me vacanaṃ hitam
yathā sa devapravaraḥ kathāyām evam abravīt R_1,010.001

ikṣvākūṇāṃ kule jāto bhaviṣyati sudhārmikaḥ
rājā daśaratho nāmnā śrīmān satyapratiśravaḥ R_1,010.002

aṅgarājena sakhyaṃ ca tasya rājño bhaviṣyati
kanyā cāsya mahābhāgā śāntā nāma bhaviṣyati R_1,010.003

putras tv aṅgasya rājñas tu lomapāda iti śrutaḥ
taṃ sa rājā daśaratho gamiṣyati mahāyaśāḥ R_1,010.004

anapatyo 'smi dharmātmañ śāntābhartā mama kratum
āhareta tvayājñaptaḥ saṃtānārthaṃ kulasya ca R_1,010.005

śrutvā rājño 'tha tad vākyaṃ manasā sa vicintya ca
pradāsyate putravantaṃ śāntā bhartāram ātmavān R_1,010.006

pratigṛhya ca taṃ vipraṃ sa rājā vigatajvaraḥ
āhariṣyati taṃ yajñaṃ prahṛṣṭenāntarātmanā R_1,010.007

taṃ ca rājā daśaratho yaṣṭukāmaḥ kṛtāñjaliḥ
ṛśyaśṛṅgaṃ dvijaśreṣṭhaṃ varayiṣyati dharmavit R_1,010.008

yajñārthaṃ prasavārthaṃ ca svargārthaṃ ca nareśvaraḥ
labhate ca sa taṃ kāmaṃ dvijamukhyād viśāṃ patiḥ R_1,010.009

putrāś cāsya bhaviṣyanti catvāro 'mitavikramāḥ
vaṃśapratiṣṭhānakarāḥ sarvalokeṣu viśrutāḥ R_1,010.010

evaṃ sa devapravaraḥ pūrvaṃ kathitavān kathām
sanatkumāro bhagavān purā devayuge prabhuḥ R_1,010.011

sa tvaṃ puruṣaśārdūla tam ānaya susatkṛtam
svayam eva mahārāja gatvā sabalavāhanaḥ R_1,010.012

anumānya vasiṣṭhaṃ ca sūtavākyaṃ niśamya ca
sāntaḥpuraḥ sahāmātyaḥ prayayau yatra sa dvijaḥ R_1,010.013

vanāni saritaś caiva vyatikramya śanaiḥ śanaiḥ
abhicakrāma taṃ deśaṃ yatra vai munipuṃgavaḥ R_1,010.014

āsādya taṃ dvijaśreṣṭhaṃ lomapādasamīpagam
ṛṣiputraṃ dadarśādau dīpyamānam ivānalam R_1,010.015

tato rājā yathānyāyaṃ pūjāṃ cakre viśeṣataḥ
sakhitvāt tasya vai rājñaḥ prahṛṣṭenāntarātmanā R_1,010.016

lomapādena cākhyātam ṛṣiputrāya dhīmate
sakhyaṃ saṃbandhakaṃ caiva tadā taṃ pratyapūjayat R_1,010.017

evaṃ susatkṛtas tena sahoṣitvā nararṣabhaḥ
saptāṣṭadivasān rājā rājānam idam abravīt R_1,010.018

śāntā tava sutā rājan saha bhartrā viśāmpate
madīyaṃ nagaraṃ yātu kāryaṃ hi mahad udyatam R_1,010.019

tatheti rājā saṃśrutya gamanaṃ tasya dhīmataḥ
uvāca vacanaṃ vipraṃ gaccha tvaṃ saha bhāryayā R_1,010.020

ṛṣiputraḥ pratiśrutya tathety āha nṛpaṃ tadā
sa nṛpeṇābhyanujñātaḥ prayayau saha bhāryayā R_1,010.021

tāv anyonyāñjaliṃ kṛtvā snehāt saṃśliṣya corasā
nanandatur daśaratho lomapādaś ca vīryavān R_1,010.022

tataḥ suhṛdam āpṛcchya prasthito raghunandanaḥ
paurebhyaḥ preṣayām āsa dūtān vai śīghragāminaḥ
kriyatāṃ nagaraṃ sarvaṃ kṣipram eva svalaṃkṛtam R_1,010.023

tataḥ prahṛṣṭāḥ paurās te śrutvā rājānam āgatam
tathā pracakrus tat sarvaṃ rājñā yat preṣitaṃ tadā R_1,010.024

tataḥ svalaṃkṛtaṃ rājā nagaraṃ praviveśa ha
śaṅkhadundubhinirghoṣaiḥ puraskṛtya dvijarṣabham R_1,010.025

tataḥ pramuditāḥ sarve dṛṣṭvā taṃ nāgarā dvijam
praveśyamānaṃ satkṛtya narendreṇendrakarmaṇā R_1,010.026

antaḥpuraṃ praveśyainaṃ pūjāṃ kṛtvā tu śāstrataḥ
kṛtakṛtyaṃ tadātmānaṃ mene tasyopavāhanāt R_1,010.027

antaḥpurāṇi sarvāṇi śāntāṃ dṛṣṭvā tathāgatām
saha bhartrā viśālākṣīṃ prītyānandam upāgaman R_1,010.028

pūjyamānā ca tābhiḥ sā rājñā caiva viśeṣataḥ
uvāsa tatra sukhitā kaṃ cit kālaṃ saha dvijā R_1,010.029

tataḥ kāle bahutithe kasmiṃś cit sumanohare
vasante samanuprāpte rājño yaṣṭuṃ mano 'bhavat R_1,011.001

tataḥ prasādya śirasā taṃ vipraṃ devavarṇinam
yajñāya varayām āsa saṃtānārthaṃ kulasya vai R_1,011.002

tatheti ca sa rājānam uvāca ca susatkṛtaḥ
saṃbhārāḥ saṃbhriyantāṃ te turagaś ca vimucyatām R_1,011.003

tato rājābravīd vākyaṃ sumantraṃ mantrisattamam
sumantrāvāhaya kṣipram ṛtvijo brahmavādinaḥ R_1,011.004

tataḥ sumantras tvaritaṃ gatvā tvaritavikramaḥ
samānayat sa tān viprān samastān vedapāragān R_1,011.005

suyajñaṃ vāmadevaṃ ca jābālim atha kāśyapam
purohitaṃ vasiṣṭhaṃ ca ye cānye dvijasattamāḥ R_1,011.006

tān pūjayitvā dharmātmā rājā daśarathas tadā
idaṃ dharmārthasahitaṃ ślakṣṇaṃ vacanam abravīt R_1,011.007

mama lālapyamānasya putrārthaṃ nāsti vai sukham
tadarthaṃ hayamedhena yakṣyāmīti matir mama R_1,011.008

tad ahaṃ yaṣṭum icchāmi śāstradṛṣṭena karmaṇā
ṛṣiputraprabhāvena kāmān prāpsyāmi cāpy aham R_1,011.009

tataḥ sādhv iti tad vākyaṃ brāhmaṇāḥ pratyapūjayan
vasiṣṭhapramukhāḥ sarve pārthivasya mukhāc cyutam R_1,011.010

ṛśyaśṛṅgapurogāś ca pratyūcur nṛpatiṃ tadā
saṃbhārāḥ saṃbhriyantāṃ te turagaś ca vimucyatām R_1,011.011

sarvathā prāpyase putrāṃś caturo 'mitavikramān
yasya te dhārmikī buddhir iyaṃ putrārtham āgatā R_1,011.012

tataḥ prīto 'bhavad rājā śrutvā tad dvijabhāṣitam
amātyāṃś cābravīd rājā harṣeṇedaṃ śubhākṣaram R_1,011.013

gurūṇāṃ vacanāc chīghraṃ saṃbhārāḥ saṃbhriyantu me
samarthādhiṣṭhitaś cāśvaḥ sopādhyāyo vimucyatām R_1,011.014

sarayvāś cottare tīre yajñabhūmir vidhīyatām
śāntayaś cābhivardhantāṃ yathākalpaṃ yathāvidhi R_1,011.015

śakyaḥ kartum ayaṃ yajñaḥ sarveṇāpi mahīkṣitā
nāparādho bhavet kaṣṭo yady asmin kratusattame R_1,011.016

chidraṃ hi mṛgayante 'tra vidvāṃso brahmarākṣasāḥ
vidhihīnasya yajñasya sadyaḥ kartā vinaśyati R_1,011.017

tad yathā vidhipūrvaṃ me kratur eṣa samāpyate
tathāvidhānaṃ kriyatāṃ samarthāḥ karaṇeṣv iha R_1,011.018

tatheti ca tataḥ sarve mantriṇaḥ pratyapūjayan
pārthivendrasya tad vākyaṃ yathājñaptam akurvata R_1,011.019

tato dvijās te dharmajñam astuvan pārthivarṣabham
anujñātās tataḥ sarve punar jagmur yathāgatam R_1,011.020

gatānāṃ tu dvijātīnāṃ mantriṇas tān narādhipaḥ
visarjayitvā svaṃ veśma praviveśa mahādyutiḥ R_1,011.021

punaḥ prāpte vasante tu pūrṇaḥ saṃvatsaro 'bhavat
abhivādya vasiṣṭhaṃ ca nyāyataḥ pratipūjya ca R_1,012.001

abravīt praśritaṃ vākyaṃ prasavārthaṃ dvijottamam
yajño me kriyatāṃ vipra yathoktaṃ munipuṃgava R_1,012.002

yathā na vighnaḥ kriyate yajñāṅgeṣu vidhīyatām
bhavān snigdhaḥ suhṛn mahyaṃ guruś ca paramo mahān R_1,012.003

voḍhavyo bhavatā caiva bhāro yajñasya codyataḥ
tatheti ca sa rājānam abravīd dvijasattamaḥ R_1,012.004

kariṣye sarvam evaitad bhavatā yat samarthitam
tato 'bravīd dvijān vṛddhān yajñakarmasu niṣṭhitān R_1,012.005

sthāpatye niṣṭhitāṃś caiva vṛddhān paramadhārmikān
karmāntikāñ śilpakārān vardhakīn khanakān api R_1,012.006

gaṇakāñ śilpinaś caiva tathaiva naṭanartakān
tathā śucīñ śāstravidaḥ puruṣān subahuśrutān R_1,012.007

yajñakarma samīhantāṃ bhavanto rājaśāsanāt
iṣṭakā bahusāhasrī śīghram ānīyatām iti R_1,012.008

aupakāryāḥ kriyantāṃ ca rājñāṃ bahuguṇānvitāḥ
brāhmaṇāvasathāś caiva kartavyāḥ śataśaḥ śubhāḥ R_1,012.009

bhakṣyānnapānair bahubhiḥ samupetāḥ suniṣṭhitāḥ
tathā paurajanasyāpi kartavyā bahuvistarāḥ R_1,012.010

āvāsā bahubhakṣyā vai sarvakāmair upasthitāḥ
tathā jānapadasyāpi janasya bahuśobhanam R_1,012.011

dātavyam annaṃ vidhivat satkṛtya na tu līlayā
sarve varṇā yathā pūjāṃ prāpnuvanti susatkṛtāḥ R_1,012.012

na cāvajñā prayoktavyā kāmakrodhavaśād api
yajñakarmasu ye 'vyagrāḥ puruṣāḥ śilpinas tathā R_1,012.013

teṣām api viśeṣeṇa pūjā kāryā yathākramam
yathā sarvaṃ suvihitaṃ na kiṃ cit parihīyate R_1,012.014

tathā bhavantaḥ kurvantu prītisnigdhena cetasā
tataḥ sarve samāgamya vasiṣṭham idam abruvan R_1,012.015

yathoktaṃ tat kariṣyāmo na kiṃ cit parihāsyate
tataḥ sumantram āhūya vasiṣṭho vākyam abravīt R_1,012.016

nimantrayasya nṛpatīn pṛthivyāṃ ye ca dhārmikāḥ
brāhmaṇān kṣatriyān vaiśyāñ śūdrāṃś caiva sahasraśaḥ R_1,012.017

samānayasva satkṛtya sarvadeśeṣu mānavān
mithilādhipatiṃ śūraṃ janakaṃ satyavikramam R_1,012.018

niṣṭhitaṃ sarvaśāstreṣu tathā vedeṣu niṣṭhitam
tam ānaya mahābhāgaṃ svayam eva susatkṛtam
pūrvasaṃbandhinaṃ jñātvā tataḥ pūrvaṃ bravīmi te R_1,012.019

tathā kāśipatiṃ snigdhaṃ satataṃ priyavādinam
sadvṛttaṃ devasaṃkāśaṃ svayam evānayasva ha R_1,012.020

tathā kekayarājānaṃ vṛddhaṃ paramadhārmikam
śvaśuraṃ rājasiṃhasya saputraṃ tam ihānaya R_1,012.021

aṅgeśvaraṃ mahābhāgaṃ lomapādaṃ susatkṛtam
vayasyaṃ rājasiṃhasya tam ānaya yaśasvinam R_1,012.022

prācīnān sindhusauvīrān saurāṣṭhreyāṃś ca pārthivān
dākṣiṇātyān narendrāṃś ca samastān ānayasva ha R_1,012.023

santi snigdhāś ca ye cānye rājānaḥ pṛthivītale
tān ānaya yathākṣipraṃ sānugān sahabāndhavān R_1,012.024

vasiṣṭhavākyaṃ tac chrutvā sumantras tvaritas tadā
vyādiśat puruṣāṃs tatra rājñām ānayane śubhān R_1,012.025

svayam eva hi dharmātmā prayayau muniśāsanāt
sumantras tvarito bhūtvā samānetuṃ mahīkṣitaḥ R_1,012.026

te ca karmāntikāḥ sarve vasiṣṭhāya ca dhīmate
sarvaṃ nivedayanti sma yajñe yad upakalpitam R_1,012.027

tataḥ prīto dvijaśreṣṭhas tān sarvān punar abravīt
avajñayā na dātavyaṃ kasya cil līlayāpi vā
avajñayā kṛtaṃ hanyād dātāraṃ nātra saṃśayaḥ R_1,012.028

tataḥ kaiś cid ahorātrair upayātā mahīkṣitaḥ
bahūni ratnāny ādāya rājño daśarathasya ha R_1,012.029

tato vasiṣṭhaḥ suprīto rājānam idam abravīt
upayātā naravyāghra rājānas tava śāsanāt R_1,012.030

mayāpi satkṛtāḥ sarve yathārhaṃ rājasattamāḥ
yajñiyaṃ ca kṛtaṃ rājan puruṣaiḥ susamāhitaiḥ R_1,012.031

niryātu ca bhavān yaṣṭuṃ yajñāyatanam antikāt
sarvakāmair upahṛtair upetaṃ vai samantataḥ R_1,012.032

tathā vasiṣṭhavacanād ṛśyaśṛṅgasya cobhayoḥ
śubhe divasa nakṣatre niryāto jagatīpatiḥ R_1,012.033

tato vasiṣṭhapramukhāḥ sarva eva dvijottamāḥ
ṛśyaśṛṅgaṃ puraskṛtya yajñakarmārabhaṃs tadā R_1,012.034

atha saṃvatsare pūrṇe tasmin prāpte turaṅgame
sarayvāś cottare tīre rājño yajño 'bhyavartata R_1,013.001

ṛśyaśṛṅgaṃ puraskṛtya karma cakrur dvijarṣabhāḥ
aśvamedhe mahāyajñe rājño 'sya sumahātmanaḥ R_1,013.002

karma kurvanti vidhivad yājakā vedapāragāḥ
yathāvidhi yathānyāyaṃ parikrāmanti śāstrataḥ R_1,013.003

pravargyaṃ śāstrataḥ kṛtvā tathaivopasadaṃ dvijāḥ
cakruś ca vidhivat sarvam adhikaṃ karma śāstrataḥ R_1,013.004

abhipūjya tato hṛṣṭāḥ sarve cakrur yathāvidhi
prātaḥsavanapūrvāṇi karmāṇi munipuṃgavāḥ R_1,013.005

na cāhutam abhūt tatra skhalitaṃ vāpi kiṃ cana
dṛśyate brahmavat sarvaṃ kṣemayuktaṃ hi cakrire R_1,013.006

na teṣv ahaḥsu śrānto vā kṣudhito vāpi dṛśyate
nāvidvān brāhmaṇas tatra nāśatānucaras tathā R_1,013.007

brāhmaṇā bhuñjate nityaṃ nāthavantaś ca bhuñjate
tāpasā bhuñjate cāpi śramaṇā bhuñjate tathā R_1,013.008

vṛddhāś ca vyādhitāś caiva striyo bālās tathaiva ca
aniśaṃ bhuñjamānānāṃ na tṛptir upalabhyate R_1,013.009

dīyatāṃ dīyatām annaṃ vāsāṃsi vividhāni ca
iti saṃcoditās tatra tathā cakrur anekaśaḥ R_1,013.010

annakūṭāś ca bahavo dṛśyante parvatopamāḥ
divase divase tatra siddhasya vidhivat tadā R_1,013.011

annaṃ hi vidhivat svādu praśaṃsanti dvijarṣabhāḥ
aho tṛptāḥ sma bhadraṃ te iti śuśrāva rāghavaḥ R_1,013.012

svalaṃkṛtāś ca puruṣā brāhmaṇān paryaveṣayan
upāsate ca tān anye sumṛṣṭamaṇikuṇḍalāḥ R_1,013.013

karmāntare tadā viprā hetuvādān bahūn api
prāhuḥ suvāgmino dhīrāḥ parasparajigīṣayā R_1,013.014

divase divase tatra saṃstare kuśalā dvijāḥ
sarvakarmāṇi cakrus te yathāśāstraṃ pracoditāḥ R_1,013.015

nāṣaḍaṅgavid atrāsīn nāvrato nābahuśrutaḥ
sadasyas tasya vai rājño nāvādakuśalo dvijaḥ R_1,013.016

prāpte yūpocchraye tasmin ṣaḍ bailvāḥ khādirās tathā
tāvanto bilvasahitāḥ parṇinaś ca tathāpare R_1,013.017

śleṣmātakamayo diṣṭo devadārumayas tathā
dvāv eva tatra vihitau bāhuvyastaparigrahau R_1,013.018

kāritāḥ sarva evaite śāstrajñair yajñakovidaiḥ
śobhārthaṃ tasya yajñasya kāñcanālaṃkṛtā bhavan R_1,013.019

vinyastā vidhivat sarve śilpibhiḥ sukṛtā dṛḍhāḥ
aṣṭāśrayaḥ sarva eva ślakṣṇarūpasamanvitāḥ R_1,013.020

ācchāditās te vāsobhiḥ puṣpair gandhaiś ca bhūṣitāḥ
saptarṣayo dīptimanto virājante yathā divi R_1,013.021

iṣṭakāś ca yathānyāyaṃ kāritāś ca pramāṇataḥ
cito 'gnir brāhmaṇais tatra kuśalaiḥ śulbakarmaṇi R_1,013.022

sa cityo rājasiṃhasya saṃcitaḥ kuśalair dvijaiḥ
garuḍo rukmapakṣo vai triguṇo 'ṣṭādaśātmakaḥ R_1,013.023

niyuktās tatra paśavas tat tad uddiśya daivatam
uragāḥ pakṣiṇaś caiva yathāśāstraṃ pracoditāḥ
śāmitre tu hayas tatra tathā jala carāś ca ye R_1,013.024

ṛtvigbhiḥ sarvam evaitan niyuktaṃ śāstratas tadā
paśūnāṃ triśataṃ tatra yūpeṣu niyataṃ tadā
aśvaratnottamaṃ tasya rājño daśarathasya ha R_1,013.025

kausalyā taṃ hayaṃ tatra paricarya samantataḥ
kṛpāṇair viśaśāsainaṃ tribhiḥ paramayā mudā R_1,013.026

patatriṇā tadā sārdhaṃ susthitena ca cetasā
avasad rajanīm ekāṃ kausalyā dharmakāmyayā R_1,013.027

hotādhvaryus tathodgātā hayena samayojayan
mahiṣyā parivṛktyātha vāvātām aparāṃ tathā R_1,013.028

patatriṇas tasya vapām uddhṛtya niyatendriyaḥ
ṛtvik parama saṃpannaḥ śrapayām āsa śāstrataḥ R_1,013.029

dhūmagandhaṃ vapāyās tu jighrati sma narādhipaḥ
yathākālaṃ yathānyāyaṃ nirṇudan pāpam ātmanaḥ R_1,013.030

hayasya yāni cāṅgāni tāni sarvāṇi brāhmaṇāḥ
agnau prāsyanti vidhivat samastāḥ ṣoḍaśartvijaḥ R_1,013.031

plakṣaśākhāsu yajñānām anyeṣāṃ kriyate haviḥ
aśvamedhasya caikasya vaitaso bhāga iṣyate R_1,013.032

tryaho 'śvamedhaḥ saṃkhyātaḥ kalpasūtreṇa brāhmaṇaiḥ
catuṣṭomam ahas tasya prathamaṃ parikalpitam R_1,013.033

ukthyaṃ dvitīyaṃ saṃkhyātam atirātraṃ tathottaram
kāritās tatra bahavo vihitāḥ śāstradarśanāt R_1,013.034

jyotiṣṭomāyuṣī caiva atirātrau ca nirmitau
abhijid viśvajic caiva aptoryāmo mahākratuḥ R_1,013.035

prācīṃ hotre dadau rājā diśaṃ svakulavardhanaḥ
adhvaryave pratīcīṃ tu brahmaṇe dakṣiṇāṃ diśam R_1,013.036

udgātre tu tathodīcīṃ dakṣiṇaiṣā vinirmitā
aśvamedhe mahāyajñe svayambhuvihite purā R_1,013.037

kratuṃ samāpya tu tadā nyāyataḥ puruṣarṣabhaḥ
ṛtvigbhyo hi dadau rājā dharāṃ tāṃ kratuvardhanaḥ R_1,013.038

ṛtvijas tv abruvan sarve rājānaṃ gatakalmaṣam
bhavān eva mahīṃ kṛtsnām eko rakṣitum arhati R_1,013.039

na bhūmyā kāryam asmākaṃ na hi śaktāḥ sma pālane
ratāḥ svādhyāyakaraṇe vayaṃ nityaṃ hi bhūmipa
niṣkrayaṃ kiṃ cid eveha prayacchatu bhavān iti R_1,013.040

gavāṃ śatasahasrāṇi daśa tebhyo dadau nṛpaḥ
daśakoṭiṃ suvarṇasya rajatasya caturguṇam R_1,013.041

ṛtvijas tu tataḥ sarve pradaduḥ sahitā vasu
ṛśyaśṛṅgāya munaye vasiṣṭhāya ca dhīmate R_1,013.042

tatas te nyāyataḥ kṛtvā pravibhāgaṃ dvijottamāḥ
suprītamanasaḥ sarve pratyūcur muditā bhṛśam R_1,013.043

tataḥ prītamanā rājā prāpya yajñam anuttamam
pāpāpahaṃ svarnayanaṃ dustaraṃ pārthivarṣabhaiḥ R_1,013.044

tato 'bravīd ṛśyaśṛṅgaṃ rājā daśarathas tadā
kulasya vardhanaṃ tat tu kartum arhasi suvrata R_1,013.045

tatheti ca sa rājānam uvāca dvijasattamaḥ
bhaviṣyanti sutā rājaṃś catvāras te kulodvahāḥ R_1,013.046

medhāvī tu tato dhyātvā sa kiṃ cid idam uttamam
labdhasaṃjñas tatas taṃ tu vedajño nṛpam abravīt R_1,014.001

iṣṭiṃ te 'haṃ kariṣyāmi putrīyāṃ putrakāraṇāt
atharvaśirasi proktair mantraiḥ siddhāṃ vidhānataḥ R_1,014.002

tataḥ prākramad iṣṭiṃ tāṃ putrīyāṃ putra kāraṇāt
juhāva cāgnau tejasvī mantradṛṣṭena karmaṇā R_1,014.003

tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ
bhāgapratigrahārthaṃ vai samavetā yathāvidhi R_1,014.004

tāḥ sametya yathānyāyaṃ tasmin sadasi devatāḥ
abruvaṃl lokakartāraṃ brahmāṇaṃ vacanaṃ mahat R_1,014.005

bhagavaṃs tvatprasādena rāvaṇo nāma rākṣasaḥ
sarvānno bādhate vīryāc chāsituṃ taṃ na śaknumaḥ R_1,014.006

tvayā tasmai varo dattaḥ prītena bhagavan purā
mānayantaś ca taṃ nityaṃ sarvaṃ tasya kṣamāmahe R_1,014.007

udvejayati lokāṃs trīn ucchritān dveṣṭi durmatiḥ
śakraṃ tridaśarājānaṃ pradharṣayitum icchati R_1,014.008

ṛṣīn yakṣān sagandharvān asurān brāhmaṇāṃs tathā
atikrāmati durdharṣo varadānena mohitaḥ R_1,014.009

nainaṃ sūryaḥ pratapati pārśve vāti na mārutaḥ
calormimālī taṃ dṛṣṭvā samudro 'pi na kampate R_1,014.010

tan manan no bhayaṃ tasmād rākṣasād ghoradarśanāt
vadhārthaṃ tasya bhagavann upāyaṃ kartum arhasi R_1,014.011

evam uktaḥ suraiḥ sarvaiś cintayitvā tato 'bravīt
hantāyaṃ vihitas tasya vadhopāyo durātmanaḥ R_1,014.012

tena gandharvayakṣāṇāṃ devadānavarakṣasām
avadhyo 'smīti vāg uktā tathety uktaṃ ca tan mayā R_1,014.013

nākīrtayad avajñānāt tad rakṣo mānuṣāṃs tadā
tasmāt sa mānuṣād vadhyo mṛtur nānyo 'sya vidyate R_1,014.014

etac chrutvā priyaṃ vākyaṃ brahmaṇā samudāhṛtam
devā maharṣayaḥ sarve prahṛṣṭās te 'bhavaṃs tadā R_1,014.015

etasminn antare viṣṇur upayāto mahādyutiḥ
brahmaṇā ca samāgamya tatra tasthau samāhitaḥ R_1,014.016

tam abruvan surāḥ sarve samabhiṣṭūya saṃnatāḥ
tvāṃ niyokṣyāmahe viṣṇo lokānāṃ hitakāmyayā R_1,014.017

rājño daśarathasya tvam ayodhyādhipater vibho
dharmajñasya vadānyasya maharṣisamatejasaḥ
tasya bhāryāsu tisṛṣu hrīśrīkīrtyupamāsu ca
viṣṇo putratvam āgaccha kṛtvātmānaṃ caturvidham R_1,014.018

tatra tvaṃ mānuṣo bhūtvā pravṛddhaṃ lokakaṇṭakam
avadhyaṃ daivatair viṣṇo samare jahi rāvaṇam R_1,014.019

sa hi devān sagandharvān siddhāṃś ca ṛṣisattamān
rākṣaso rāvaṇo mūrkho vīryotsekena bādhate R_1,014.020

tad uddhataṃ rāvaṇam ṛddhatejasaṃ pravṛddhadarpaṃ tridaśeśvaradviṣam
virāvaṇaṃ sādhu tapasvikaṇṭakaṃ tapasvinām uddhara taṃ bhayāvaham R_1,014.021

tato nārāyaṇo viṣṇur niyuktaḥ surasattamaiḥ
jānann api surān evaṃ ślakṣṇaṃ vacanam abravīt R_1,015.001

upāyaḥ ko vadhe tasya rākṣasādhipateḥ surāḥ
yam ahaṃ taṃ samāsthāya nihanyām ṛṣikaṇṭakam R_1,015.002

evam uktāḥ surāḥ sarve pratyūcur viṣṇum avyayam
mānuṣīṃ tanum āsthāya rāvaṇaṃ jahi saṃyuge R_1,015.003

sa hi tepe tapas tīvraṃ dīrghakālam ariṃdama
yena tuṣṭo 'bhavad brahmā lokakṛl lokapūjitaḥ R_1,015.004

saṃtuṣṭaḥ pradadau tasmai rākṣasāya varaṃ prabhuḥ
nānāvidhebhyo bhūtebhyo bhayaṃ nānyatra mānuṣāt R_1,015.005

avajñātāḥ purā tena varadānena mānavāḥ
tasmāt tasya vadho dṛṣṭo mānuṣebhyaḥ paraṃtapa R_1,015.006

ity etad vacanaṃ śrutvā surāṇāṃ viṣṇur ātmavān
pitaraṃ rocayām āsa tadā daśarathaṃ nṛpam R_1,015.007

sa cāpy aputro nṛpatis tasmin kāle mahādyutiḥ
ayajat putriyām iṣṭiṃ putrepsur arisūdanaḥ R_1,015.008

tato vai yajamānasya pāvakād atulaprabham
prādurbhūtaṃ mahad bhūtaṃ mahāvīryaṃ mahābalam R_1,015.009

kṛṣṇaṃ raktāmbaradharaṃ raktāsyaṃ dundubhisvanam
snigdhaharyakṣatanujaśmaśrupravaramūrdhajam R_1,015.010

śubhalakṣaṇasaṃpannaṃ divyābharaṇabhūṣitam
śailaśṛṅgasamutsedhaṃ dṛptaśārdūlavikramam R_1,015.011

divākarasamākāraṃ dīptānalaśikhopamam
taptajāmbūnadamayīṃ rājatāntaparicchadām R_1,015.012

divyapāyasasaṃpūrṇāṃ pātrīṃ patnīm iva priyām
pragṛhya vipulāṃ dorbhyāṃ svayaṃ māyāmayīm iva R_1,015.013

samavekṣyābravīd vākyam idaṃ daśarathaṃ nṛpam
prājāpatyaṃ naraṃ viddhi mām ihābhyāgataṃ nṛpa R_1,015.014

tataḥ paraṃ tadā rājā pratyuvāca kṛtāñjaliḥ
bhagavan svāgataṃ te 'stu kim ahaṃ karavāṇi te R_1,015.015

atho punar idaṃ vākyaṃ prājāpatyo naro 'bravīt
rājann arcayatā devān adya prāptam idaṃ tvayā R_1,015.016

idaṃ tu naraśārdūla pāyasaṃ devanirmitam
prajākaraṃ gṛhāṇa tvaṃ dhanyam ārogyavardhanam R_1,015.017

bhāryāṇām anurūpāṇām aśnīteti prayaccha vai
tāsu tvaṃ lapsyase putrān yadarthaṃ yajase nṛpa R_1,015.018

tatheti nṛpatiḥ prītaḥ śirasā pratigṛhya tām
pātrīṃ devānnasaṃpūrṇāṃ devadattāṃ hiraṇmayīm R_1,015.019

abhivādya ca tad bhūtam adbhutaṃ priyadarśanam
mudā paramayā yuktaś cakārābhipradakṣiṇam R_1,015.020

tato daśarathaḥ prāpya pāyasaṃ devanirmitam
babhūva paramaprītaḥ prāpya vittam ivādhanaḥ R_1,015.021

tatas tad adbhutaprakhyaṃ bhūtaṃ paramabhāsvaram
saṃvartayitvā tat karma tatraivāntaradhīyata R_1,015.022

harṣaraśmibhir udyotaṃ tasyāntaḥpuram ābabhau
śāradasyābhirāmasya candrasyeva nabho'ṃśubhiḥ R_1,015.023

so 'ntaḥpuraṃ praviśyaiva kausalyām idam abravīt
pāyasaṃ pratigṛhṇīṣva putrīyaṃ tv idam ātmanaḥ R_1,015.024

kausalyāyai narapatiḥ pāyasārdhaṃ dadau tadā
ardhād ardhaṃ dadau cāpi sumitrāyai narādhipaḥ
kaikeyyai cāvaśiṣṭārdhaṃ dadau putrārthakāraṇāt R_1,015.025

pradadau cāvaśiṣṭārdhaṃ pāyasasyāmṛtopamam
anucintya sumitrāyai punar eva mahīpatiḥ R_1,015.026

evaṃ tāsāṃ dadau rājā bhāryāṇāṃ pāyasaṃ pṛthak R_1,015.027

tās tv etat pāyasaṃ prāpya narendrasyottamāḥ striyaḥ
saṃmānaṃ menire sarvāḥ praharṣoditacetasaḥ R_1,015.028

putratvaṃ tu gate viṣṇau rājñas tasya mahātmanaḥ
uvāca devatāḥ sarvāḥ svayambhūr bhagavān idam R_1,016.001

satyasaṃdhasya vīrasya sarveṣāṃ no hitaiṣiṇaḥ
viṣṇoḥ sahāyān balinaḥ sṛjadhvaṃ kāmarūpiṇaḥ R_1,016.002

māyāvidaś ca śūrāṃś ca vāyuvegasamāñjave
nayajñān buddhisaṃpannān viṣṇutulyaparākramān R_1,016.003

asaṃhāryān upāyajñān divyasaṃhananānvitān
sarvāstraguṇasaṃpannān amṛtaprāśanān iva R_1,016.004

apsaraḥsu ca mukhyāsu gandharvīṇāṃ tanūṣu ca
yakṣapannagakanyāsu ṛṣkavidyādharīṣu ca R_1,016.005

kiṃnarīṇāṃ ca gātreṣu vānarīṇāṃ tanūṣu ca
sṛjadhvaṃ harirūpeṇa putrāṃs tulyaparākramān R_1,016.006

te tathoktā bhagavatā tat pratiśrutya śāsanam
janayām āsur evaṃ te putrān vānararūpiṇaḥ R_1,016.007

ṛṣayaś ca mahātmānaḥ siddhavidyādharoragāḥ
cāraṇāś ca sutān vīrān sasṛjur vanacāriṇaḥ R_1,016.008

te sṛṣṭā bahusāhasrā daśagrīvavadhodyatāḥ
aprameyabalā vīrā vikrāntāḥ kāmarūpiṇaḥ R_1,016.009

te gajācalasaṃkāśā vapuṣmanto mahābalāḥ
ṛkṣavānaragopucchāḥ kṣipram evābhijajñire R_1,016.010

yasya devasya yad rūpaṃ veṣo yaś ca parākramaḥ
ajāyata samastena tasya tasya sutaḥ pṛthak R_1,016.011

golāṅgūlīṣu cotpannāḥ ke cit saṃmatavikramāḥ
ṛkṣīṣu ca tathā jātā vānarāḥ kiṃnarīṣu ca R_1,016.012

śilāpraharaṇāḥ sarve sarve pādapayodhinaḥ
nakhadaṃṣṭrāyudhāḥ sarve sarve sarvāstrakovidāḥ R_1,016.013

vicālayeyuḥ śailendrān bhedayeyuḥ sthirān drumān
kṣobhayeyuś ca vegena samudraṃ saritāṃ patim R_1,016.014

dārayeyuḥ kṣitiṃ padbhyām āplaveyur mahārṇavam
nabhastalaṃ viśeyuś ca gṛhṇīyur api toyadān R_1,016.015

gṛhṇīyur api mātaṅgān mattān pravrajato vane
nardamānāṃś ca nādena pātayeyur vihaṃgamān R_1,016.016

īdṛśānāṃ prasūtāni harīṇāṃ kāmarūpiṇām
śataṃ śatasahasrāṇi yūthapānāṃ mahātmanām
babhūvur yūthapaśreṣṭhā vīrāṃś cājanayan harīn R_1,016.017

anye ṛkṣavataḥ prasthān upatasthuḥ sahasraśaḥ
anye nānāvidhāñ śailān kānanāni ca bhejire R_1,016.018

sūryaputraṃ ca sugrīvaṃ śakraputraṃ ca vālinam
bhrātarāv upatasthus te sarva eva harīśvarāḥ R_1,016.019

tair meghavṛndācalakūṭakalpair mahābalair vānarayūthapālaiḥ
babhūva bhūr bhīmaśarīrarūpaiḥ samāvṛtā rāmasahāyahetoḥ R_1,016.020

nirvṛtte tu kratau tasmin hayamedhe mahātmanaḥ
pratigṛhya surā bhāgān pratijagmur yathāgatam R_1,017.001

samāptadīkṣāniyamaḥ patnīgaṇasamanvitaḥ
praviveśa purīṃ rājā sabhṛtyabalavāhanaḥ R_1,017.002

yathārhaṃ pūjitās tena rājñā vai pṛthivīśvarāḥ
muditāḥ prayayur deśān praṇamya munipuṃgavam R_1,017.003

gateṣu pṛthivīśeṣu rājā daśarathaḥ punaḥ
praviveśa purīṃ śrīmān puraskṛtya dvijottamān R_1,017.004

śāntayā prayayau sārdham ṛśyaśṛṅgaḥ supūjitaḥ
anvīyamāno rājñātha sānuyātreṇa dhīmatā R_1,017.005

kausalyājanayad rāmaṃ divyalakṣaṇasaṃyutam
viṣṇor ardhaṃ mahābhāgaṃ putram ikṣvākunandanam R_1,017.006

kausalyā śuśubhe tena putreṇāmitatejasā
yathā vareṇa devānām aditir vajrapāṇinā R_1,017.007

bharato nāma kaikeyyāṃ jajñe satyaparākramaḥ
sākṣād viṣṇoś caturbhāgaḥ sarvaiḥ samudito guṇaiḥ R_1,017.008

atha lakṣmaṇaśatrughnau sumitrājanayat sutau
vīrau sarvāstrakuśalau viṣṇor ardhasamanvitau R_1,017.009

rājñaḥ putrā mahātmānaś catvāro jajñire pṛthak
guṇavanto 'nurūpāś ca rucyā proṣṭhapadopamāḥ R_1,017.010

atītyaikādaśāhaṃ tu nāma karma tathākarot
jyeṣṭhaṃ rāmaṃ mahātmānaṃ bharataṃ kaikayīsutam R_1,017.011

saumitriṃ lakṣmaṇam iti śatrughnam aparaṃ tathā
vasiṣṭhaḥ paramaprīto nāmāni kṛtavāṃs tadā
teṣāṃ janmakriyādīni sarvakarmāṇy akārayat R_1,017.012

teṣāṃ ketur iva jyeṣṭho rāmo ratikaraḥ pituḥ
babhūva bhūyo bhūtānāṃ svayambhūr iva saṃmataḥ R_1,017.013

sarve vedavidaḥ śūrāḥ sarve lokahite ratāḥ
sarve jñānopasaṃpannāḥ sarve samuditā guṇaiḥ R_1,017.014

teṣām api mahātejā rāmaḥ satyaparākramaḥ
bālyāt prabhṛti susnigdho lakṣmaṇo lakṣmivardhanaḥ R_1,017.015

rāmasya lokarāmasya bhrātur jyeṣṭhasya nityaśaḥ
sarvapriyakaras tasya rāmasyāpi śarīrataḥ R_1,017.016

lakṣmaṇo lakṣmisaṃpanno bahiḥprāṇa ivāparaḥ
na ca tena vinā nidrāṃ labhate puruṣottamaḥ
mṛṣṭam annam upānītam aśnāti na hi taṃ vinā R_1,017.017

yadā hi hayam ārūḍho mṛgayāṃ yāti rāghavaḥ
tadainaṃ pṛṣṭhato 'bhyeti sadhanuḥ paripālayan R_1,017.018

bharatasyāpi śatrughno lakṣmaṇāvarajo hi saḥ
prāṇaiḥ priyataro nityaṃ tasya cāsīt tathā priyaḥ R_1,017.019

sa caturbhir mahābhāgaiḥ putrair daśarathaḥ priyaiḥ
babhūva paramaprīto devair iva pitāmahaḥ R_1,017.020

te yadā jñānasaṃpannāḥ sarve samuditā guṇaiḥ
hrīmantaḥ kīrtimantaś ca sarvajñā dīrghadarśinaḥ R_1,017.021

atha rājā daśarathas teṣāṃ dārakriyāṃ prati
cintayām āsa dharmātmā sopādhyāyaḥ sabāndhavaḥ R_1,017.022

tasya cintayamānasya mantrimadhye mahātmanaḥ
abhyāgacchan mahātejo viśvāmitro mahāmuniḥ R_1,017.023

sa rājño darśanākāṅkṣī dvārādhyakṣān uvāca ha
śīghram ākhyāta māṃ prāptaṃ kauśikaṃ gādhinaḥ sutam R_1,017.024

tac chrutvā vacanaṃ tasya rājaveśma pradudruvuḥ
saṃbhrāntamanasaḥ sarve tena vākyena coditāḥ R_1,017.025

te gatvā rājabhavanaṃ viśvāmitram ṛṣiṃ tadā
prāptam āvedayām āsur nṛpāyekṣvākave tadā R_1,017.026

teṣāṃ tad vacanaṃ śrutvā sapurodhāḥ samāhitaḥ
pratyujjagāma saṃhṛṣṭo brahmāṇam iva vāsavaḥ R_1,017.027

sa dṛṣṭvā jvalitaṃ dīptyā tāpasaṃ saṃśitavratam
prahṛṣṭavadano rājā tato 'rghyam upahārayat R_1,017.028

sa rājñaḥ pratigṛhyārghyaṃ śāstradṛṣṭtena karmaṇā
kuśalaṃ cāvyayaṃ caiva paryapṛcchan narādhipam R_1,017.029

vasiṣṭhaṃ ca samāgamya kuśalaṃ munipuṃgavaḥ
ṛṣīṃś ca tān yathā nyāyaṃ mahābhāgān uvāca ha R_1,017.030

te sarve hṛṣṭamanasas tasya rājño niveśanam
viviśuḥ pūjitās tatra niṣeduś ca yathārthataḥ R_1,017.031

atha hṛṣṭamanā rājā viśvāmitraṃ mahāmunim
uvāca paramodāro hṛṣṭas tam abhipūjayan R_1,017.032

yathāmṛtasya saṃprāptir yathā varṣam anūdake
yathā sadṛśadāreṣu putrajanmāprajasya ca
pranaṣṭasya yathā lābho yathā harṣo mahodaye
tathaivāgamanaṃ manye svāgataṃ te mahāmune R_1,017.033

kaṃ ca te paramaṃ kāmaṃ karomi kim u harṣitaḥ
pātrabhūto 'si me vipra diṣṭyā prāpto 'si dhārmika
adya me saphalaṃ janma jīvitaṃ ca sujīvitam R_1,017.034

pūrvaṃ rājarṣiśabdena tapasā dyotitaprabhaḥ
brahmarṣitvam anuprāptaḥ pūjyo 'si bahudhā mayā R_1,017.035

tad adbhutam idaṃ vipra pavitraṃ paramaṃ mama
śubhakṣetragataś cāhaṃ tava saṃdarśanāt prabho R_1,017.036

brūhi yat prārthitaṃ tubhyaṃ kāryam āgamanaṃ prati
icchāmy anugṛhīto 'haṃ tvadarthaparivṛddhaye R_1,017.037

kāryasya na vimarśaṃ ca gantum arhasi kauśika
kartā cāham aśeṣeṇa daivataṃ hi bhavān mama R_1,017.038

iti hṛdayasukhaṃ niśamya vākyaṃ śrutisukham ātmavatā vinītam uktam
prathitaguṇayaśā guṇair viśiṣṭaḥ parama ṛṣiḥ paramaṃ jagāma harṣam R_1,017.039

tac chrutvā rājasiṃhasya vākyam adbhutavistaram
hṛṣṭaromā mahātejā viśvāmitro 'bhyabhāṣata R_1,018.001

sadṛśaṃ rājaśārdūla tavaitad bhuvi nānyataḥ
mahāvaṃśaprasūtasya vasiṣṭhavyapadeśinaḥ R_1,018.002

yat tu me hṛdgataṃ vākyaṃ tasya kāryasya niścayam
kuruṣva rājaśārdūla bhava satyapratiśravaḥ R_1,018.003

ahaṃ niyamam ātiṣṭha siddhyarthaṃ puruṣarṣabha
tasya vighnakarau dvau tu rākṣasau kāmarūpiṇau R_1,018.004

vrate me bahuśaś cīrṇe samāptyāṃ rākṣasāv imau
mārīcaś ca subāhuś ca vīryavantau suśikṣitau
tau māṃsarudhiraugheṇa vediṃ tām abhyavarṣatām R_1,018.005

avadhūte tathā bhūte tasmin niyamaniścaye
kṛtaśramo nirutsāhas tasmād deśād apākrame R_1,018.006

na ca me krodham utsraṣṭuṃ buddhir bhavati pārthiva
tathābhūtā hi sā caryā na śāpas tatra mucyate R_1,018.007

svaputraṃ rājaśārdūla rāmaṃ satyaparākramam
kākapakṣadharaṃ śūraṃ jyeṣṭhaṃ me dātum arhasi R_1,018.008

śakto hy eṣa mayā gupto divyena svena tejasā
rākṣasā ye vikartāras teṣām api vināśane R_1,018.009

śreyaś cāsmai pradāsyāmi bahurūpaṃ na saṃśayaḥ
trayāṇām api lokānāṃ yena khyātiṃ gamiṣyati R_1,018.010

na ca tau rāmam āsādya śaktau sthātuṃ kathaṃ cana
na ca tau rāghavād anyo hantum utsahate pumān R_1,018.011

vīryotsiktau hi tau pāpau kālapāśavaśaṃ gatau
rāmasya rājaśārdūla na paryāptau mahātmanaḥ R_1,018.012

na ca putrakṛtaṃ snehaṃ kartum arhasi pārthiva
ahaṃ te pratijānāmi hatau tau viddhi rākṣasau R_1,018.013

ahaṃ vedmi mahātmānaṃ rāmaṃ satyaparākramam
vasiṣṭho 'pi mahātejā ye ceme tapasi sthitāḥ R_1,018.014

yadi te dharmalābhaṃ ca yaśaś ca paramaṃ bhuvi
sthiram icchasi rājendra rāmaṃ me dātum arhasi R_1,018.015

yady abhyanujñāṃ kākutstha dadate tava mantriṇaḥ
vasiṣṭha pramukhāḥ sarve tato rāmaṃ visarjaya R_1,018.016

abhipretam asaṃsaktam ātmajaṃ dātum arhasi
daśarātraṃ hi yajñasya rāmaṃ rājīvalocanam R_1,018.017

nātyeti kālo yajñasya yathāyaṃ mama rāghava
tathā kuruṣva bhadraṃ te mā ca śoke manaḥ kṛthāḥ R_1,018.018

ity evam uktvā dharmātmā dharmārthasahitaṃ vacaḥ
virarāma mahātejā viśvāmitro mahāmuniḥ R_1,018.019

iti hṛdayamanovidāraṇaṃ munivacanaṃ tad atīva śuśruvān
narapatir agamad bhayaṃ mahad vyathitamanāḥ pracacāla cāsanāt R_1,018.020

tac chrutvā rājaśārdūla viśvāmitrasya bhāṣitam
muhūrtam iva niḥsaṃjñaḥ saṃjñāvān idam abravīt R_1,019.001

ūnaṣoḍaśavarṣo me rāmo rājīvalocanaḥ
na yuddhayogyatām asya paśyāmi saha rākṣasaiḥ R_1,019.002

iyam akṣauhiṇī pūrṇā yasyāhaṃ patir īśvaraḥ
anayā saṃvṛto gatvā yodhāhaṃ tair niśācaraiḥ R_1,019.003

ime śūrāś ca vikrāntā bhṛtyā me 'straviśāradāḥ
yogyā rakṣogaṇair yoddhuṃ na rāmaṃ netum arhasi R_1,019.004

aham eva dhanuṣpāṇir goptā samaramūrdhani
yāvat prāṇān dhariṣyāmi tāvad yotsye niśācaraiḥ R_1,019.005

nirvighnā vratacaryā sā bhaviṣyati surakṣitā
ahaṃ tatra gamiṣyāmi na rāma netum arhasi R_1,019.006

bālo hy akṛtavidyaś ca na ca vetti balābalam
na cāstrabalasaṃyukto na ca yuddhaviśāradaḥ
na cāsau rakṣasāṃ yogyaḥ kūṭayuddhā hi te dhruvam R_1,019.007

viprayukto hi rāmeṇa muhūrtam api notsahe
jīvituṃ muniśārdūla na rāmaṃ netum arhasi R_1,019.008

yadi vā rāghavaṃ brahman netum icchasi suvrata
caturaṅgasamāyuktaṃ mayā saha ca taṃ naya R_1,019.009

ṣaṣṭir varṣasahasrāṇi jātasya mama kauśika
duḥkhenotpāditaś cāyaṃ na rāmaṃ netum arhasi R_1,019.010

caturṇām ātmajānāṃ hi prītiḥ paramikā mama
jyeṣṭhaṃ dharmapradhānaṃ ca na rāmaṃ netum arhasi R_1,019.011

kiṃ vīryā rākṣasās te ca kasya putrāś ca ke ca te
kathaṃ pramāṇāḥ ke caitān rakṣanti munipuṃgava R_1,019.012

kathaṃ ca pratikartavyaṃ teṣāṃ rāmeṇa rakṣasām
māmakair vā balair brahman mayā vā kūṭayodhinām R_1,019.013

sarvaṃ me śaṃsa bhagavan kathaṃ teṣāṃ mayā raṇe
sthātavyaṃ duṣṭabhāvānāṃ vīryotsiktā hi rākṣasāḥ R_1,019.014

tasya tad vacanaṃ śrutvā viśvāmitro 'bhyabhāṣata
paulastyavaṃśaprabhavo rāvaṇo nāma rākṣasaḥ R_1,019.015

sa brahmaṇā dattavaras trailokyaṃ bādhate bhṛśam
mahābalo mahāvīryo rākṣasair bahubhir vṛtaḥ R_1,019.016

śrūyate hi mahāvīryo rāvaṇo rākṣasādhipaḥ
sākṣād vaiśravaṇabhrātā putro viśravaso muneḥ R_1,019.017

yadā svayaṃ na yajñasya vighnakartā mahābalaḥ
tena saṃcoditau tau tu rākṣasau sumahā balau
mārīcaś ca subāhuś ca yajñavighnaṃ kariṣyataḥ R_1,019.018

ity ukto muninā tena rājovāca muniṃ tadā
na hi śakto 'smi saṃgrāme sthātuṃ tasya durātmanaḥ R_1,019.019

sa tvaṃ prasādaṃ dharmajña kuruṣva mama putrake
devadānavagandharvā yakṣāḥ pataga pannagāḥ R_1,019.020

na śaktā rāvaṇaṃ soḍhuṃ kiṃ punar mānavā yudhi
sa hi vīryavatāṃ vīryam ādatte yudhi rākṣasaḥ R_1,019.021

tena cāhaṃ na śakto 'smi saṃyoddhuṃ tasya vā balaiḥ
sabalo vā muniśreṣṭha sahito vā mamātmajaiḥ R_1,019.022

katham apy amaraprakhyaṃ saṃgrāmāṇām akovidam
bālaṃ me tanayaṃ brahman naiva dāsyāmi putrakam R_1,019.023

atha kālopamau yuddhe sutau sundopasundayoḥ
yajñavighnakarau tau te naiva dāsyāmi putrakam R_1,019.024

mārīcaś ca subāhuś ca vīryavantau suśikṣitau
tayor anyatareṇāhaṃ yoddhā syāṃ sasuhṛdgaṇaḥ R_1,019.025

tac chrutvā vacanaṃ tasya snehaparyākulākṣaram
samanyuḥ kauśiko vākyaṃ pratyuvaca mahīpatim R_1,020.001

pūrvam arthaṃ pratiśrutya pratijñāṃ hātum icchasi
rāgavāṇām ayukto 'yaṃ kulasyāsya viparyayaḥ R_1,020.002

yad idaṃ te kṣamaṃ rājan gamiṣyāmi yathāgatam
mithyāpratijñaḥ kākutstha sukhī bhava sabāndhavaḥ R_1,020.003

tasya roṣaparītasya viśvāmitrasya dhīmataḥ
cacāla vasudhā kṛtsnā viveśa ca bhayaṃ surān R_1,020.004

trastarūpaṃ tu vijñāya jagat sarvaṃ mahān ṛṣiḥ
nṛpatiṃ suvrato dhīro vasiṣṭho vākyam abravīt R_1,020.005

ikṣvākūṇāṃ kule jātaḥ sākṣād dharma ivāparaḥ
dhṛtimānsuvrataḥ śrīmān na dharmaṃ hātum arhasi R_1,020.006

triṣu lokeṣu vikhyāto dharmātmā iti rāghavaḥ
svadharmaṃ pratipadyasva nādharmaṃ voḍhum arhasi R_1,020.007

saṃśrutyaivaṃ kariṣyāmīty akurvāṇasya rāghava
iṣṭāpūrtavadho bhūyāt tasmād rāmaṃ visarjaya R_1,020.008

kṛtāstram akṛtāstraṃ vā nainaṃ śakṣyanti rākṣasāḥ
guptaṃ kuśikaputreṇa jvalanenāmṛtaṃ yathā R_1,020.009

eṣa vigrahavān dharma eṣa vīryavatāṃ varaḥ
eṣa buddhyādhiko loke tapasaś ca parāyaṇam R_1,020.010

eṣo 'strān vividhān vetti trailokye sacarācare
nainam anyaḥ pumān vetti na ca vetsyanti ke cana R_1,020.011

na devā narṣayaḥ ke cin nāsurā na ca rākṣasāḥ
gandharvayakṣapravarāḥ sakiṃnaramahoragāḥ R_1,020.012

sarvāstrāṇi kṛśāśvasya putrāḥ paramadhārmikāḥ
kauśikāya purā dattā yadā rājyaṃ praśāsati R_1,020.013

te 'pi putrāḥ kṛśāśvasya prajāpatisutāsutāḥ
naikarūpā mahāvīryā dīptimanto jayāvahāḥ R_1,020.014

jayā ca suprabhā caiva dakṣakanye sumadhyame
te suvāte 'straśastrāṇi śataṃ parama bhāsvaram R_1,020.015

pañcāśataṃ sutāṃl lebhe jayā nāma varān purā
vadhāyāsurasainyānām ameyān kāmarūpiṇaḥ R_1,020.016

suprabhājanayac cāpi putrān pañcāśataṃ punaḥ
saṃhārān nāma durdharṣān durākrāmān balīyasaḥ R_1,020.017

tāni cāstrāṇi vetty eṣa yathāvat kuśikātmajaḥ
apūrvāṇāṃ ca janane śakto bhūyaś ca dharmavit R_1,020.018

evaṃ vīryo mahātejā viśvāmitro mahātapāḥ
na rāmagamane rājan saṃśayaṃ gantum arhasi R_1,020.019

tathā vasiṣṭhe bruvati rājā daśarathaḥ sutam
prahṛṣṭavadano rāmam ājuhāva salakṣmaṇam R_1,021.001

kṛtasvastyayanaṃ mātrā pitrā daśarathena ca
purodhasā vasiṣṭhena maṅgalair abhimantritam R_1,021.002

sa putraṃ mūrdhny upāghrāya rājā daśarathaḥ priyam
dadau kuśikaputrāya suprītenāntarātmanā R_1,021.003

tato vāyuḥ sukhasparśo virajasko vavau tadā
viśvāmitragataṃ rāmaṃ dṛṣṭvā rājīvalocanam R_1,021.004

puṣpavṛṣṭir mahaty āsīd devadundubhinisvanaḥ
śaṅkhadundubhinirghoṣaḥ prayāte tu mahātmani R_1,021.005

viśvāmitro yayāv agre tato rāmo mahāyaśāḥ
kākapakṣadharo dhanvī taṃ ca saumitrir anvagāt R_1,021.006

kalāpinau dhanuṣpāṇī śobhayānau diśo daśa
viśvāmitraṃ mahātmānaṃ triśīrṣāv iva pannagau
anujagmatur akṣudrau pitāmaham ivāśvinau R_1,021.007

baddhagodhāṅgulitrāṇau khaḍgavantau mahādyutī
sthāṇuṃ devam ivācintyaṃ kumārāv iva pāvakī R_1,021.008

adhyardhayojanaṃ gatvā sarayvā dakṣiṇe taṭe
rāmeti madhurā vāṇīṃ viśvāmitro 'bhyabhāṣata R_1,021.009

gṛhāṇa vatsa salilaṃ mā bhūt kālasya paryayaḥ
mantragrāmaṃ gṛhāṇa tvaṃ balām atibalāṃ tathā R_1,021.010

na śramo na jvaro vā te na rūpasya viparyayaḥ
na ca suptaṃ pramattaṃ vā dharṣayiṣyanti nairṛtāḥ R_1,021.011

na bāhvoḥ sadṛśo vīrye pṛthivyām asti kaś cana
triṣu lokeṣu vā rāma na bhavet sadṛśas tava R_1,021.012

na saubhāgye na dākṣiṇye na jñāne buddhiniścaye
nottare pratipattavyo samo loke tavānagha R_1,021.013

etadvidyādvaye labdhe bhavitā nāsti te samaḥ
balā cātibalā caiva sarvajñānasya mātarau R_1,021.014

kṣutpipāse na te rāma bhaviṣyete narottama
balām atibalāṃ caiva paṭhataḥ pathi rāghava
vidyādvayam adhīyāne yaśaś cāpy atulaṃ bhuvi R_1,021.015

pitāmahasute hy ete vidye tejaḥsamanvite
pradātuṃ tava kākutstha sadṛśas tvaṃ hi dhārmika R_1,021.016

kāmaṃ bahuguṇāḥ sarve tvayy ete nātra saṃśayaḥ
tapasā saṃbhṛte caite bahurūpe bhaviṣyataḥ R_1,021.017

tato rāmo jalaṃ spṛṣṭvā prahṛṣṭavadanaḥ śuciḥ
pratijagrāha te vidye maharṣer bhāvitātmanaḥ
vidyāsamudito rāmaḥ śuśubhe bhūrivikramaḥ R_1,021.018

gurukāryāṇi sarvāṇi niyujya kuśikātmaje
ūṣus tāṃ rajanīṃ tatra sarayvāṃ susukhaṃ trayaḥ R_1,021.019

prabhātāyāṃ tu śarvaryāṃ viśvāmitro mahāmuniḥ
abhyabhāṣata kākutsthaṃ śayānaṃ parṇasaṃstare R_1,022.001

kausalyā suprajā rāma pūrvā saṃdhyā pravartate
uttiṣṭha naraśārdūla kartavyaṃ daivam āhnikam R_1,022.002

tasyarṣeḥ paramodāraṃ vacaḥ śrutvā nṛpātmajau
snātvā kṛtodakau vīrau jepatuḥ paramaṃ japam R_1,022.003

kṛtāhnikau mahāvīryau viśvāmitraṃ tapodhanam
abhivādyābhisaṃhṛṣṭau gamanāyopatasthatuḥ R_1,022.004

tau prayāte mahāvīryau divyaṃ tripathagāṃ nadīm
dadṛśāte tatas tatra sarayvāḥ saṃgame śubhe R_1,022.005

tatrāśramapadaṃ puṇyam ṛṣīṇām ugratejasām
bahuvarṣasahasrāṇi tapyatāṃ paramaṃ tapaḥ R_1,022.006

taṃ dṛṣṭvā paramaprītau rāghavau puṇyam āśramam
ūcatus taṃ mahātmānaṃ viśvāmitram idaṃ vacaḥ R_1,022.007

kasyāyam āśramaḥ puṇyaḥ ko nv asmin vasate pumān
bhagavañ śrotum icchāvaḥ paraṃ kautūhalaṃ hi nau R_1,022.008

tayos tad vacanaṃ śrutvā prahasya munipuṃgavaḥ
abravīc chrūyatāṃ rāma yasyāyaṃ pūrva āśramaḥ R_1,022.009

kandarpo mūrtimān āsīt kāma ity ucyate budhaiḥ R_1,022.010

tapasyantam iha sthāṇuṃ niyamena samāhitam
kṛtodvāhaṃ tu deveśaṃ gacchantaṃ samarudgaṇam
dharṣayām āsa durmedhā huṃkṛtaś ca mahātmanā R_1,022.011

dagdhasya tasya raudreṇa cakṣuṣā raghunandana
vyaśīryanta śarīrāt svāt sarvagātrāṇi durmateḥ R_1,022.012

tasya gātraṃ hataṃ tatra nirdagdhasya mahātmanā
aśarīraḥ kṛtaḥ kāmaḥ krodhād deveśvareṇa ha R_1,022.013

anaṅga iti vikhyātas tadā prabhṛti rāghava
sa cāṅgaviṣayaḥ śrīmān yatrāṅgaṃ sa mumoca ha R_1,022.014

tasyāyam āśramaḥ puṇyas tasyeme munayaḥ purā
śiṣyā dharmaparā vīra teṣāṃ pāpaṃ na vidyate R_1,022.015

ihādya rajanīṃ rāma vasema śubhadarśana
puṇyayoḥ saritor madhye śvas tariṣyāmahe vayam R_1,022.016

teṣāṃ saṃvadatāṃ tatra tapo dīrgheṇa cakṣuṣā
vijñāya paramaprītā munayo harṣam āgaman R_1,022.017

arghyaṃ pādyaṃ tathātithyaṃ nivedyakuśikātmaje
rāmalakṣmaṇayoḥ paścād akurvann atithikriyām R_1,022.018

satkāraṃ samanuprāpya kathābhir abhirañjayan
nyavasan susukhaṃ tatra kāmāśramapade tadā R_1,022.019

tataḥ prabhāte vimale kṛtāhnikam ariṃdamau
viśvāmitraṃ puraskṛtya nadyās tīram upāgatau R_1,023.001

te ca sarve mahātmāno munayaḥ saṃśitavratāḥ
upasthāpya śubhāṃ nāvaṃ viśvāmitram athābruvan R_1,023.002

ārohatu bhavān nāvaṃ rājaputrapuraskṛtaḥ
ariṣṭaṃ gaccha panthānaṃ mā bhūt kālasya paryayaḥ R_1,023.003

viśvāmitras tathety uktvā tān ṛṣīn abhipūjya ca
tatāra sahitas tābhyāṃ saritaṃ sāgaraṃ gamām R_1,023.004

atha rāmaḥ sarinmadhye papraccha munipuṅgavam
vāriṇo bhidyamānasya kim ayaṃ tumulo dhvaniḥ R_1,023.005

rāghavasya vacaḥ śrutvā kautūhala samanvitam
kathayām āsa dharmātmā tasya śabdasya niścayam R_1,023.006

kailāsaparvate rāma manasā nirmitaṃ saraḥ
brahmaṇā naraśārdūla tenedaṃ mānasaṃ saraḥ R_1,023.007

tasmāt susrāva sarasaḥ sāyodhyām upagūhate
saraḥpravṛttā sarayūḥ puṇyā brahmasaraścyutā R_1,023.008

tasyāyam atulaḥ śabdo jāhnavīm abhivartate
vārisaṃkṣobhajo rāma praṇāmaṃ niyataḥ kuru R_1,023.009

tābhyāṃ tu tāv ubhau kṛtvā praṇāmam atidhārmikau
tīraṃ dakṣiṇam āsādya jagmatur laghuvikramau R_1,023.010

sa vanaṃ ghorasaṃkāśaṃ dṛṣṭvā nṛpavarātmajaḥ
aviprahatam aikṣvākaḥ papraccha munipuṃgavam R_1,023.011

aho vanam idaṃ durgaṃ jhillikāgaṇanāditam
bhairavaiḥ śvāpadaiḥ kīrṇaṃ śakuntair dāruṇārutaiḥ R_1,023.012

nānāprakāraiḥ śakunair vāśyadbhir bhairavasvanaiḥ
siṃhavyāghravarāhaiś ca vāraṇaiś cāpi śobhitam R_1,023.013

dhavāśvakarṇakakubhair bilvatindukapāṭalaiḥ
saṃkīrṇaṃ badarībhiś ca kiṃ nv idaṃ dāruṇaṃ vanam R_1,023.014

tam uvāca mahātejā viśvāmitro mahāmuniḥ
śrūyatāṃ vatsa kākutstha yasyaitad dāruṇaṃ vanam R_1,023.015

etau janapadau sphītau pūrvam āstāṃ narottama
maladāś ca karūṣāś ca devanirmāṇa nirmitau R_1,023.016

purā vṛtravadhe rāma malena samabhiplutam
kṣudhā caiva sahasrākṣaṃ brahmahatyā yadāviśat R_1,023.017

tam indraṃ snāpayan devā ṛṣayaś ca tapodhanāḥ
kalaśaiḥ snāpayām āsur malaṃ cāsya pramocayan R_1,023.018

iha bhūmyāṃ malaṃ dattvā dattvā kāruṣam eva ca
śarīrajaṃ mahendrasya tato harṣaṃ prapedire R_1,023.019

nirmalo niṣkarūṣaś ca śucir indro yadābhavat
dadau deśasya suprīto varaṃ prabhur anuttamam R_1,023.020

imau janapadau sthītau khyātiṃ loke gamiṣyataḥ
maladāś ca karūṣāś ca mamāṅgamaladhāriṇau R_1,023.021

sādhu sādhv iti taṃ devāḥ pākaśāsanam abruvan
deśasya pūjāṃ tāṃ dṛṣṭvā kṛtāṃ śakreṇa dhīmatā R_1,023.022

etau janapadau sthītau dīrghakālam ariṃdama
maladāś ca karūṣāś ca muditau dhanadhānyataḥ R_1,023.023

kasya cit tv atha kālasya yakṣī vai kāmarūpiṇī
balaṃ nāgasahasrasya dhārayantī tadā hy abhūt R_1,023.024

tāṭakā nāma bhadraṃ te bhāryā sundasya dhīmataḥ
mārīco rākṣasaḥ putro yasyāḥ śakraparākramaḥ R_1,023.025

imau janapadau nityaṃ vināśayati rāghava
maladāṃś ca karūṣāṃś ca tāṭakā duṣṭacāriṇī R_1,023.026

seyaṃ panthānam āvārya vasaty atyardhayojane
ata eva ca gantavyaṃ tāṭakāyā vanaṃ yataḥ R_1,023.027

svabāhubalam āśritya jahīmāṃ duṣṭacāriṇīm
manniyogād imaṃ deśaṃ kuru niṣkaṇṭakaṃ punaḥ R_1,023.028

na hi kaś cid imaṃ deśaṃ śakroty āgantum īdṛśam
yakṣiṇyā ghorayā rāma utsāditam asahyayā R_1,023.029

etat te sarvam ākhyātaṃ yathaitad daruṇaṃ vanam
yakṣyā cotsāditaṃ sarvam adyāpi na nivartate R_1,023.030

atha tasyāprameyasya muner vacanam uttamam
śrutvā puruṣaśārdūlaḥ pratyuvāca śubhāṃ giram R_1,024.001

alpavīryā yadā yakṣāḥ śrūyante munipuṃgava
kathaṃ nāgasahasrasya dhārayaty abalā balam R_1,024.002

viśvāmitro 'bravīd vākyaṃ śṛṇu yena balottarā
varadānakṛtaṃ vīryaṃ dhārayaty abalā balam R_1,024.003

pūrvam āsīn mahāyakṣaḥ suketur nāma vīryavān
anapatyaḥ śubhācāraḥ sa ca tepe mahat tapaḥ R_1,024.004

pitāmahas tu suprītas tasya yakṣapates tadā
kanyāratnaṃ dadau rāma tāṭakāṃ nāma nāmataḥ R_1,024.005

dadau nāgasahasrasya balaṃ cāsyāḥ pitāmahaḥ
na tv eva putraṃ yakṣāya dadau brahmā mahāyaśāḥ R_1,024.006

tāṃ tu jātāṃ vivardhantīṃ rūpayauvanaśālinīm
jambhaputrāya sundāya dadau bhāryāṃ yaśasvinīm R_1,024.007

kasya cit tv atha kālalsya yakṣī putraṃ vyajāyata
mārīcaṃ nāma durdharṣaṃ yaḥ śāpād rākṣaso 'bhavat R_1,024.008

sunde tu nihate rāma agastyam ṛṣisattamam
tāṭakā saha putreṇa pradharṣayitum icchati R_1,024.009

rākṣasatvaṃ bhajasveti mārīcaṃ vyājahāra saḥ
agastyaḥ paramakruddhas tāṭakām api śaptavān R_1,024.010

puruṣādī mahāyakṣī virūpā vikṛtānanā
idaṃ rūpam apahāya dāruṇaṃ rūpam astu te R_1,024.011

saiṣā śāpakṛtāmarṣā tāṭakā krodhamūrchitā
deśam utsādayaty enam agastyacaritaṃ śubham R_1,024.012

enāṃ rāghava durvṛttāṃ yakṣīṃ paramadāruṇām
gobrāhmaṇahitārthāya jahi duṣṭaparākramām R_1,024.013

na hy enāṃ śāpasaṃsṛṣṭāṃ kaś cid utsahate pumān
nihantuṃ triṣu lokeṣu tvām ṛte raghunandana R_1,024.014

na hi te strīvadhakṛte ghṛṇā kāryā narottama
cāturvarṇyahitārthāya kartavyaṃ rājasūnunā R_1,024.015

rājyabhāraniyuktānām eṣa dharmaḥ sanātanaḥ
adharmyāṃ jahi kākutstha dharmo hy asyā na vidyate R_1,024.016

śrūyate hi purā śakro virocanasutāṃ nṛpa
pṛthivīṃ hantum icchantīṃ mantharām abhyasūdayat R_1,024.017

viṣṇunā ca purā rāma bhṛgupatnī dṛḍhavratā
anindraṃ lokam icchantī kāvyamātā niṣūditā R_1,024.018

etaiś cānyaiś ca bahubhī rājaputramahātmabhiḥ
adharmaniratā nāryo hatāḥ puruṣasattamaiḥ R_1,024.019

muner vacanam aklībaṃ śrutvā naravarātmajaḥ
rāghavaḥ prāñjalir bhūtvā pratyuvāca dṛḍhavrataḥ R_1,025.001

pitur vacananirdeśāt pitur vacanagauravāt
vacanaṃ kauśikasyeti kartavyam aviśaṅkayā R_1,025.002

anuśiṣṭo 'smy ayodhyāyāṃ gurumadhye mahātmanā
pitrā daśarathenāhaṃ nāvajñeyaṃ ca tad vacaḥ R_1,025.003

so 'haṃ pitur vacaḥ śrutvā śāsanād brahma vādinaḥ
kariṣyāmi na saṃdehas tāṭakāvadham uttamam R_1,025.004

gobrāhmaṇahitārthāya deśasyāsya sukhāya ca
tava caivāprameyasya vacanaṃ kartum udyataḥ R_1,025.005

evam uktvā dhanurmadhye baddhvā muṣṭim ariṃdamaḥ
jyāśabdam akarot tīvraṃ diśaḥ śabdena pūrayan R_1,025.006

tena śabdena vitrastās tāṭakā vanavāsinaḥ
tāṭakā ca susaṃkruddhā tena śabdena mohitā R_1,025.007

taṃ śabdam abhinidhyāya rākṣasī krodhamūrchitā
śrutvā cābhyadravad vegād yataḥ śabdo viniḥsṛtaḥ R_1,025.008

tāṃ dṛṣṭvā rāghavaḥ kruddhāṃ vikṛtāṃ vikṛtānanām
pramāṇenātivṛddhāṃ ca lakṣmaṇaṃ so 'bhyabhāṣata R_1,025.009

paśya lakṣmaṇa yakṣiṇyā bhairavaṃ dāruṇaṃ vapuḥ
bhidyeran darśanād asyā bhīrūṇāṃ hṛdayāni ca R_1,025.010

enāṃ paśya durādharṣāṃ māyā balasamanvitām
vinivṛttāṃ karomy adya hṛtakarṇāgranāsikām R_1,025.011

na hy enām utsahe hantuṃ strīsvabhāvena rakṣitām
vīryaṃ cāsyā gatiṃ cāpi haniṣyāmīti me matiḥ R_1,025.012

evaṃ bruvāṇe rāme tu tāṭakā krodhamūrchitā
udyamya bāhū garjantī rāmam evābhyadhāvata R_1,025.013

tām āpatantīṃ vegena vikrāntām aśanīm iva
śareṇorasi vivyādha sā papāta mamāra ca R_1,025.014

tāṃ hatāṃ bhīmasaṃkāśāṃ dṛṣṭvā surapatis tadā
sādhu sādhv iti kākutsthaṃ surāś ca samapūjayan R_1,025.015

uvāca paramaprītaḥ sahasrākṣaḥ puraṃdaraḥ
surāś ca sarve saṃhṛṣṭā viśvāmitram athābruvan R_1,025.016

mune kauśike bhadraṃ te sendrāḥ sarve marudgaṇāḥ
toṣitāḥ karmaṇānena snehaṃ darśaya rāghave R_1,025.017

prajāpater kṛśāśvasya putrān satyaparākramān
tapobalabhṛtān brahman rāghavāya nivedaya R_1,025.018

pātrabhūtaś ca te brahmaṃs tavānugamane dhṛtaḥ
kartavyaṃ ca mahat karma surāṇāṃ rājasūnunā R_1,025.019

evam uktvā surāḥ sarve hṛṣṭā jagmur yathāgatam
viśvāmitraṃ pūjayitvā tataḥ saṃdhyā pravartate R_1,025.020

tato munivaraḥ prītis tāṭakā vadhatoṣitaḥ
mūrdhni rāmam upāghrāya idaṃ vacanam abravīt R_1,025.021

ihādya rajanīṃ rāma vasema śubhadarśana
śvaḥ prabhāte gamiṣyāmas tad āśramapadaṃ mama R_1,025.022

atha tāṃ rajanīm uṣya viśvāmiro mahāyaśāḥ
prahasya rāghavaṃ vākyam uvāca madhurākṣaram R_1,026.001

patituṣṭo 'smi bhadraṃ te rājaputra mahāyaśaḥ
prītyā paramayā yukto dadāmy astrāṇi sarvaśaḥ R_1,026.002

devāsuragaṇān vāpi sagandharvoragān api
yair amitrān prasahyājau vaśīkṛtya jayiṣyasi R_1,026.003

tāni divyāni bhadraṃ te dadāmy astrāṇi sarvaśaḥ
daṇḍacakraṃ mahad divyaṃ tava dāsyāmi rāghava R_1,026.004

dharmacakraṃ tato vīra kālacakraṃ tathaiva ca
viṣṇucakraṃ tathātyugram aindraṃ cakraṃ tathaiva ca R_1,026.005

vajram astraṃ naraśreṣṭha śaivaṃ śūlavaraṃ tathā
astraṃ brahmaśiraś caiva aiṣīkam api rāghava
dadāmi te mahābāho brāhmam astram anuttamam R_1,026.006

gade dve caiva kākutstha modakī śikharī ubhe
pradīpte naraśārdūla prayacchāmi nṛpātmaja R_1,026.007

dharmapāśam ahaṃ rāma kālapāśaṃ tathaiva ca
vāruṇaṃ pāśam astraṃ ca dadāny aham anuttamam R_1,026.008

aśanī dve prayacchāmi śuṣkārdre raghunandana R_1,026.009

dadāmi cāstraṃ painākam astraṃ nārāyaṇaṃ tathā
āgneyam astra dayitaṃ śikharaṃ nāma nāmataḥ R_1,026.010

vāyavyaṃ prathamaṃ nāma dadāmi tava rāghava
astraṃ hayaśiro nāma krauñcam astraṃ tathaiva ca R_1,026.011

śakti dvayaṃ ca kākutstha dadāmi tava cānagha
kaṅkālaṃ musalaṃ ghoraṃ kāpālam atha kaṅkaṇam R_1,026.012

dhārayanty asurā yāni dadāmy etāni sarvaśaḥ
vaidyādharaṃ mahāstraṃ ca nandanaṃ nāma nāmataḥ R_1,026.013

asiratnaṃ mahābāho dadāmi nṛvarātmaja
gāndharvam astraṃ dayitaṃ mānavaṃ nāma nāmataḥ R_1,026.014

prasvāpanapraśamane dadmi sauraṃ ca rāghava
darpaṇaṃ śoṣaṇaṃ caiva saṃtāpanavilāpane R_1,026.015

madanaṃ caiva durdharṣaṃ kandarpadayitaṃ tathā
paiśācam astraṃ dayitaṃ mohanaṃ nāma nāmataḥ
pratīccha naraśārdūla rājaputra mahāyaśaḥ R_1,026.016

tāmasaṃ naraśārdūla saumanaṃ ca mahābalam
saṃvartaṃ caiva durdharṣaṃ mausalaṃ ca nṛpātmaja R_1,026.017

satyam astraṃ mahābāho tathā māyādharaṃ param
ghoraṃ tejaḥprabhaṃ nāma paratejo'pakarṣaṇam R_1,026.018

somāstraṃ śiśiraṃ nāma tvāṣṭram astraṃ sudāmanam
dāruṇaṃ ca bhagasyāpi śīteṣum atha mānavam R_1,026.019

etān nāma mahābāho kāmarūpān mahābalān
gṛhāṇa paramodārān kṣipram eva nṛpātmaja R_1,026.020

sthitas tu prāṅmukho bhūtvā śucir nivaratas tadā
dadau rāmāya suprīto mantragrāmam anuttamam R_1,026.021

japatas tu munes tasya viśvāmitrasya dhīmataḥ
upatasthur mahārhāṇi sarvāṇy astrāṇi rāghavam R_1,026.022

ūcuś ca muditā rāmaṃ sarve prāñjalayas tadā
ime sma paramodāra kiṃkarās tava rāghava R_1,026.023

pratigṛhya ca kākutsthaḥ samālabhya ca pāṇinā
manasā me bhaviṣyadhvam iti tāny abhyacodayat R_1,026.024

tataḥ prītamanā rāmo viśvāmitraṃ mahāmunim
abhivādya mahātejā gamanāyopacakrame R_1,026.025

pratigṛhya tato 'strāṇi prahṛṣṭavadanaḥ śuciḥ
gacchann eva ca kākutstho viśvāmitram athābravīt R_1,027.001

gṛhītāstro 'smi bhagavan durādharṣaḥ surair api
astrāṇāṃ tv aham icchāmi saṃhāraṃ munipuṃgava R_1,027.002

evaṃ bruvati kākutsthe viśvāmitro mahāmuniḥ
saṃhāraṃ vyājahārātha dhṛtimān suvrataḥ śuciḥ R_1,027.003

satyavantaṃ satyakīrtiṃ dhṛṣṭaṃ rabhasam eva ca
pratihārataraṃ nāma parāṅmukham avāṅmukham R_1,027.004

lakṣākṣaviṣamau caiva dṛḍhanābhasunābhakau
daśākṣaśatavaktrau ca daśaśīrṣaśatodarau R_1,027.005

padmanābhamahānābhau dundunābhasunābhakau
jyotiṣaṃ kṛśanaṃ caiva nairāśya vimalāv ubhau R_1,027.006

yaugandharaharidrau ca daityapramathanau tathā
pitryaṃ saumanasaṃ caiva vidhūtamakarāv ubhau R_1,027.007

karavīrakaraṃ caiva dhanadhānyau ca rāghava
kāmarūpaṃ kāmaruciṃ moham āvaraṇaṃ tathā R_1,027.008

jṛmbhakaṃ sarvanābhaṃ ca santānavaraṇau tathā
kṛśāśvatanayān rāma bhāsvarān kāmarūpiṇaḥ R_1,027.009

pratīccha mama bhadraṃ te pātrabhūto 'si rāghava
divyabhāsvaradehāś ca mūrtimantaḥ sukhapradāḥ R_1,027.010

rāmaṃ prāñjalayo bhūtvābruvan madhurabhāṣiṇaḥ
ime sma naraśārdūla śādhi kiṃ karavāma te R_1,027.011

gamyatām iti tān āha yatheṣṭaṃ raghunandanaḥ
mānasāḥ kāryakāleṣu sāhāyyaṃ me kariṣyatha R_1,027.012

atha te rāmam āmantrya kṛtvā cāpi pradakṣiṇam
evam astv iti kākutstham uktvā jagmur yathāgatam R_1,027.013

sa ca tān rāghavo jñātvā viśvāmitraṃ mahāmunim
gacchann evātha madhuraṃ ślakṣṇaṃ vacanam abravīt R_1,027.014

kiṃ nv etan meghasaṃkāśaṃ parvatasyāvidūrataḥ
vṛkṣaṣaṇḍam ito bhāti paraṃ kautūhalaṃ hi me R_1,027.015

darśanīyaṃ mṛgākīrṇaṃ manoharam atīva ca
nānāprakāraiḥ śakunair valgubhāṣair alaṃkṛtam R_1,027.016

niḥsṛtāḥ sma muniśreṣṭha kāntārād romaharṣaṇāt
anayā tv avagacchāmi deśasya sukhavattayā R_1,027.017

sarvaṃ me śaṃsa bhagavan kasyāśramapadaṃ tv idam
saṃprāptā yatra te pāpā brahmaghnā duṣṭacāriṇaḥ R_1,027.018

atha tasyāprameyasya tad vanaṃ paripṛcchataḥ
viśvāmitro mahātejā vyākhyātum upacakrame R_1,028.001

eṣa pūrvāśramo rāma vāmanasya mahātmanaḥ
siddhāśrama iti khyātaḥ siddho hy atra mahātapāḥ R_1,028.002

etasminn eva kāle tu rājā vairocanir baliḥ
nirjitya daivatagaṇān sendrāṃś ca samarudgaṇān
kārayām āsa tad rājyaṃ triṣu lokeṣu viśrutaḥ R_1,028.003

bales tu yajamānasya devāḥ sāgnipurogamāḥ
samāgamya svayaṃ caiva viṣṇum ūcur ihāśrame R_1,028.004

balir vairocanir viṣṇo yajate yajñam uttamam
asamāpte kratau tasmin svakāryam abhipadyatām R_1,028.005

ye cainam abhivartante yācitāra itas tataḥ
yac ca yatra yathāvac ca sarvaṃ tebhyaḥ prayacchati R_1,028.006

sa tvaṃ surahitārthāya māyāyogam upāśritaḥ
vāmanatvaṃ gato viṣṇo kuru kalyāṇam uttamam R_1,028.007

ayaṃ siddhāśramo nāma prasādāt te bhaviṣyati
siddhe karmaṇi deveśa uttiṣṭha bhagavann itaḥ R_1,028.008

atha viṣṇur mahātejā adityāṃ samajāyata
vāmanaṃ rūpam āsthāya vairocanim upāgamat R_1,028.009

trīn kramān atha bhikṣitvā pratigṛhya ca mānataḥ
ākramya lokāṃl lokātmā sarvabhūtahite rataḥ R_1,028.010

mahendrāya punaḥ prādān niyamya balim ojasā
trailokyaṃ sa mahātejāś cakre śakravaśaṃ punaḥ R_1,028.011

tenaiṣa pūrvam ākrānta āśramaḥ śramanāśanaḥ
mayāpi bhaktyā tasyaiṣa vāmanasyopabhujyate R_1,028.012

etam āśramam āyānti rākṣasā vighnakāriṇaḥ
atra te puruṣavyāghra hantavyā duṣṭacāriṇaḥ R_1,028.013

adya gacchāmahe rāma siddhāśramam anuttamam
tad āśramapadaṃ tāta tavāpy etad yathā mama R_1,028.014

taṃ dṛṣṭvā munayaḥ sarve siddhāśramanivāsinaḥ
utpatyotpatya sahasā viśvāmitram apūjayan R_1,028.015

yathārhaṃ cakrire pūjāṃ viśvāmitrāya dhīmate
tathaiva rājaputrābhyām akurvann atithikriyām R_1,028.016

muhūrtam atha viśrāntau rājaputrāv ariṃdamau
prāñjalī muniśārdūlam ūcatū raghunandanau R_1,028.017

adyaiva dīkṣāṃ praviśa bhadraṃ te munipuṃgava
siddhāśramo 'yaṃ siddhaḥ syāt satyam astu vacas tava R_1,028.018

evam ukto mahātejā viśvāmitro mahāmuniḥ
praviveśa tadā dīkṣāṃ niyato niyatendriyaḥ R_1,028.019

kumārāv api tāṃ rātrim uṣitvā susamāhitau
prabhātakāle cotthāya viśvāmitram avandatām R_1,028.020

atha tau deśakālajñau rājaputrāv ariṃdamau
deśe kāle ca vākyajñāv abrūtāṃ kauśikaṃ vacaḥ R_1,029.001

bhagavañ śrotum icchāvo yasmin kāle niśācarau
saṃrakṣaṇīyau tau brahman nātivarteta tatkṣaṇam R_1,029.002

evaṃ bruvāṇau kākutsthau tvaramāṇau yuyutsayā
sarve te munayaḥ prītāḥ praśaśaṃsur nṛpātmajau R_1,029.003

adya prabhṛti ṣaḍrātraṃ rakṣataṃ rāghavau yuvām
dīkṣāṃ gato hy eṣa munir maunitvaṃ ca gamiṣyati R_1,029.004

tau tu tad vacanaṃ śrutvā rājaputrau yaśasvinau
anidrau ṣaḍahorātraṃ tapovanam arakṣatām R_1,029.005

upāsāṃ cakratur vīrau yattau paramadhanvinau
rarakṣatur munivaraṃ viśvāmitram ariṃdamau R_1,029.006

atha kāle gate tasmin ṣaṣṭhe 'hani samāgate
saumitram abravīd rāmo yatto bhava samāhitaḥ R_1,029.007

rāmasyaivaṃ bruvāṇasya tvaritasya yuyutsayā
prajajvāla tato vediḥ sopādhyāyapurohitā R_1,029.008

mantravac ca yathānyāyaṃ yajño 'sau saṃpravartate
ākāśe ca mahāñ śabdaḥ prādur āsīd bhayānakaḥ R_1,029.009

āvārya gaganaṃ megho yathā prāvṛṣi nirgataḥ
tathā māyāṃ vikurvāṇau rākṣasāv abhyadhāvatām R_1,029.010

mārīcaś ca subāhuś ca tayor anucarās tathā
āgamya bhīmasaṃkāśā rudhiraughān avāsṛjan R_1,029.011

tāv āpatantau sahasā dṛṣṭvā rājīvalocanaḥ
lakṣmaṇaṃ tv abhisaṃprekṣya rāmo vacanam abravīt R_1,029.012

paśya lakṣmaṇa durvṛttān rākṣasān piśitāśanān
mānavāstrasamādhūtān anilena yathāghanān R_1,029.013

mānavaṃ paramodāram astraṃ paramabhāsvaram
cikṣepa paramakruddho mārīcor asi rāghavaḥ R_1,029.014

sa tena paramāstreṇa mānavena samāhitaḥ
saṃpūrṇaṃ yojanaśataṃ kṣiptaḥ sāgarasaṃplave R_1,029.015

vicetanaṃ vighūrṇantaṃ śīteṣubalapīḍitam
nirastaṃ dṛśya mārīcaṃ rāmo lakṣmaṇam abravīt R_1,029.016

paśya lakṣmaṇa śīteṣuṃ mānavaṃ dharmasaṃhitam
mohayitvā nayaty enaṃ na ca prāṇair viyujyate R_1,029.017

imān api vadhiṣyāmi nirghṛṇān duṣṭacāriṇaḥ
rākṣasān pāpakarmasthān yajñaghnān rudhirāśanān R_1,029.018

vigṛhya sumahac cāstram āgneyaṃ raghunandanaḥ
subāhur asi cikṣepa sa viddhaḥ prāpatad bhuvi R_1,029.019

śeṣān vāyavyam ādāya nijaghāna mahāyaśāḥ
rāghavaḥ paramodāro munīnāṃ mudam āvahan R_1,029.020

sa hatvā rākṣasān sarvān yajñaghnān raghunandanaḥ
ṛṣibhiḥ pūjitas tatra yathendro vijaye purā R_1,029.021

atha yajñe samāpte tu viśvāmitro mahāmuniḥ
nirītikā diśo dṛṣṭvā kākutstham idam abravīt R_1,029.022

kṛtārtho 'smi mahābāho kṛtaṃ guruvacas tvayā
siddhāśramam idaṃ satyaṃ kṛtaṃ rāma mahāyaśaḥ R_1,029.023

atha tāṃ rajanīṃ tatra kṛtārthau rāmalakṣaṇau
ūṣatur muditau vīrau prahṛṣṭenāntarātmanā R_1,030.001

prabhātāyāṃ tu śarvaryāṃ kṛtapaurvāhṇikakriyau
viśvāmitram ṛṣīṃś cānyān sahitāv abhijagmatuḥ R_1,030.002

abhivādya muniśreṣṭhaṃ jvalantam iva pāvakam
ūcatur madhurodāraṃ vākyaṃ madhurabhāṣiṇau R_1,030.003

imau svo muniśārdūla kiṃkarau samupasthitau
ājñāpaya yatheṣṭaṃ vai śāsanaṃ karavāva kim R_1,030.004

evam ukte tatas tābhyāṃ sarva eva maharṣayaḥ
viśvāmitraṃ puraskṛtya rāmaṃ vacanam abruvan R_1,030.005

maithilasya naraśreṣṭha janakasya bhaviṣyati
yajñaḥ paramadharmiṣṭhas tatra yāsyāmahe vayam R_1,030.006

tvaṃ caiva naraśārdūla sahāsmābhir gamiṣyasi
adbhutaṃ ca dhanūratnaṃ tatra tvaṃ draṣṭum arhasi R_1,030.007

tad dhi pūrvaṃ naraśreṣṭha dattaṃ sadasi daivataiḥ
aprameyabalaṃ ghoraṃ makhe paramabhāsvaram R_1,030.008

nāsya devā na gandharvā nāsurā na ca rākṣasāḥ
kartum āropaṇaṃ śaktā na kathaṃ cana mānuṣāḥ R_1,030.009

dhanuṣas tasya vīryaṃ hi jijñāsanto mahīkṣitaḥ
na śekur āropayituṃ rājaputrā mahābalāḥ R_1,030.010

tad dhanur naraśārdūla maithilasya mahātmanaḥ
tatra drakṣyasi kākutstha yajñaṃ cādbhutadarśanam R_1,030.011

tad dhi yajñaphalaṃ tena maithilenottamaṃ dhanuḥ
yācitaṃ naraśārdūla sunābhaṃ sarvadaivataiḥ R_1,030.012

evam uktvā munivaraḥ prasthānam akarot tadā
sarṣisaṃghaḥ sakākutstha āmantrya vanadevatāḥ R_1,030.013

svasti vo 'stu gamiṣyāmi siddhaḥ siddhāśramād aham
uttare jāhnavītīre himavantaṃ śiloccayam R_1,030.014

pradakṣiṇaṃ tataḥ kṛtvā siddhāśramam anuttamam
uttarāṃ diśam uddiśya prasthātum upacakrame R_1,030.015

taṃ vrajantaṃ munivaram anvagād anusāriṇām
śakaṭī śatamātraṃ tu prayāṇe brahmavādinām R_1,030.016

mṛgapakṣigaṇāś caiva siddhāśramanivāsinaḥ
anujagmur mahātmānaṃ viśvāmitraṃ mahāmunim R_1,030.017

te gatvā dūram adhvānaṃ lambamāne divākare
vāsaṃ cakrur munigaṇāḥ śoṇākūle samāhitāḥ R_1,030.018

te 'staṃ gate dinakare snātvā hutahutāśanāḥ
viśvāmitraṃ puraskṛtya niṣedur amitaujasaḥ R_1,030.019

rāmo 'pi sahasaumitrir munīṃs tān abhipūjya ca
agrato niṣasādātha viśvāmitrasya dhīmataḥ R_1,030.020

atha rāmo mahātejā viśvāmitraṃ mahāmunim
papraccha muniśārdūlaṃ kautūhalasamanvitaḥ R_1,030.021

bhagavan ko nv ayaṃ deśaḥ samṛddhavanaśobhitaḥ
śrotum icchāmi bhadraṃ te vaktum arhasi tattvataḥ R_1,030.022

codito rāmavākyena kathayām āsa suvrataḥ
tasya deśasya nikhilam ṛṣimadhye mahātapāḥ R_1,030.023

brahmayonir mahān āsīt kuśo nāma mahātapāḥ
vaidarbhyāṃ janayām āsa caturaḥ sadṛśān sutān
kuśāmbaṃ kuśanābhaṃ ca ādhūrtarajasaṃ vasum R_1,031.001

dīptiyuktān mahotsāhān kṣatradharmacikīrṣayā
tān uvāca kuśaḥ putrān dharmiṣṭhān satyavādinaḥ
kriyatāṃ pālanaṃ putrā dharmaṃ prāpsyatha puṣkalam R_1,031.002

kuśasya vacanaṃ śrutvā catvāro lokasaṃmatāḥ
niveśaṃ cakrire sarve purāṇāṃ nṛvarās tadā R_1,031.003

kuśāmbas tu mahātejāḥ kauśāmbīm akarot purīm
kuśanābhas tu dharmātmā paraṃ cakre mahodayam R_1,031.004

ādhūrtarajaso rāma dharmāraṇyaṃ mahīpatiḥ
cakre puravaraṃ rājā vasuś cakre girivrajam R_1,031.005

eṣā vasumatī rāma vasos tasya mahātmanaḥ
ete śailavarāḥ pañca prakāśante samantataḥ R_1,031.006

sumāgadhī nadī ramyā māgadhān viśrutāyayau
pañcānāṃ śailamukhyānāṃ madhye māleva śobhate R_1,031.007

saiṣā hi māgadhī rāma vasos tasya mahātmanaḥ
pūrvābhicaritā rāma sukṣetrā sasyamālinī R_1,031.008

kuśanābhas tu rājarṣiḥ kanyāśatam anuttamam
janayām āsa dharmātmā ghṛtācyāṃ raghunandana R_1,031.009

tās tu yauvanaśālinyo rūpavatyaḥ svalaṃkṛtāḥ
udyānabhūmim āgamya prāvṛṣīva śatahradāḥ R_1,031.010

gāyantyo nṛtyamānāś ca vādayantyaś ca rāghava
āmodaṃ paramaṃ jagmur varābharaṇabhūṣitāḥ R_1,031.011

atha tāś cārusarvāṅgyo rūpeṇāpratimā bhuvi
udyānabhūmim āgamya tārā iva ghanāntare R_1,031.012

tāḥ sarvaguṇasaṃpannā rūpayauvanasaṃyutāḥ
dṛṣṭvā sarvātmako vāyur idaṃ vacanam abravīt R_1,031.013

ahaṃ vaḥ kāmaye sarvā bhāryā mama bhaviṣyatha
mānuṣas tyajyatāṃ bhāvo dīrgham āyur avāpsyatha R_1,031.014

tasya tad vacanaṃ śrutvā vāyor akliṣṭakarmaṇaḥ
apahāsya tato vākyaṃ kanyāśatam athābravīt R_1,031.015

antaś carasi bhūtānāṃ sarveṣāṃ tvaṃ surottama
prabhāvajñāś ca te sarvāḥ kim asmān avamanyase R_1,031.016

kuśanābhasutāḥ sarvāḥ samarthās tvāṃ surottama
sthānāc cyāvayituṃ devaṃ rakṣāmas tu tapo vayam R_1,031.017

mā bhūt sa kālo durmedhaḥ pitaraṃ satyavādinam
nāvamanyasva dharmeṇa svayaṃ varam upāsmahe R_1,031.018

pitā hi prabhur asmākaṃ daivataṃ paramaṃ hi saḥ
yasya no dāsyati pitā sa no bhartā bhaviṣyati R_1,031.019

tāsāṃ tad vacanaṃ śrutvā vāyuḥ paramakopanaḥ
praviśya sarvagātrāṇi babhañja bhagavān prabhuḥ R_1,031.020

tāḥ kanyā vāyunā bhagnā viviśur nṛpater gṛham
dṛṣṭvā bhagnās tadā rājā saṃbhrānta idam abravīt R_1,031.021

kim idaṃ kathyatāṃ putryaḥ ko dharmam avamanyate
kubjāḥ kena kṛtāḥ sarvā veṣṭantyo nābhibhāṣatha R_1,031.022

tasya tad vacanaṃ śrutvā kuśanābhasya dhīmataḥ
śirobhiś caraṇau spṛṣṭvā kanyāśatam abhāṣata R_1,032.001

vāyuḥ sarvātmako rājan pradharṣayitum icchati
aśubhaṃ mārgam āsthāya na dharmaṃ pratyavekṣate R_1,032.002

pitṛmatyaḥ sma bhadraṃ te svacchande na vayaṃ sthitāḥ
pitaraṃ no vṛṇīṣva tvaṃ yadi no dāsyate tava R_1,032.003

tena pāpānubandhena vacanaṃ na pratīcchatā
evaṃ bruvantyaḥ sarvāḥ sma vāyunā nihatā bhṛṣam R_1,032.004

tāsāṃ tad vacanaṃ śrutvā rājā paramadhārmikaḥ
pratyuvāca mahātejāḥ kanyāśatam anuttamam R_1,032.005

kṣāntaṃ kṣamāvatāṃ putryaḥ kartavyaṃ sumahat kṛtam
aikamatyam upāgamya kulaṃ cāvekṣitaṃ mama R_1,032.006

alaṃkāro hi nārīṇāṃ kṣamā tu puruṣasya vā
duṣkaraṃ tac ca vaḥ kṣāntaṃ tridaśeṣu viśeṣataḥ R_1,032.007

yādṛśīr vaḥ kṣamā putryaḥ sarvāsām aviśeṣataḥ
kṣamā dānaṃ kṣamā yajñaḥ kṣamā satyaṃ ca putrikāḥ R_1,032.008

kṣamā yaśaḥ kṣamā dharmaḥ kṣamāyāṃ viṣṭhitaṃ jagat
visṛjya kanyāḥ kākutstha rājā tridaśavikramaḥ R_1,032.009

mantrajño mantrayām āsa pradānaṃ saha mantribhiḥ
deśe kāle pradānasya sadṛśe pratipādanam R_1,032.010

etasminn eva kāle tu cūlī nāma mahāmuniḥ
ūrdhvaretāḥ śubhācāro brāhmaṃ tapa upāgamat R_1,032.011

tapyantaṃ tam ṛṣiṃ tatra gandharvī paryupāsate
somadā nāma bhadraṃ te ūrmilā tanayā tadā R_1,032.012

sā ca taṃ praṇatā bhūtvā śuśrūṣaṇaparāyaṇā
uvāsa kāle dharmiṣṭhā tasyās tuṣṭo 'bhavad guruḥ R_1,032.013

sa ca tāṃ kālayogena provāca raghunandana
parituṣṭo 'smi bhadraṃ te kiṃ karomi tava priyam R_1,032.014

parituṣṭaṃ muniṃ jñātvā gandharvī madhurasvaram
uvāca paramaprītā vākyajñā vākyakovidam R_1,032.015

lakṣmyā samudito brāhmyā brahmabhūto mahātapāḥ
brāhmeṇa tapasā yuktaṃ putram icchāmi dhārmikam R_1,032.016

apatiś cāsmi bhadraṃ te bhāryā cāsmi na kasya cit
brāhmeṇopagatāyāś ca dātum arhasi me sutam R_1,032.017

tasyāḥ prasanno brahmarṣir dadau putram anuttamam
brahmadatta iti khyātaṃ mānasaṃ cūlinaḥ sutam R_1,032.018

sa rājā brahmadattas tu purīm adhyavasat tadā
kāmpilyāṃ parayā lakṣmyā devarājo yathā divam R_1,032.019

sa buddhiṃ kṛtavān rājā kuśanābhaḥ sudhārmikaḥ
brahmadattāya kākutstha dātuṃ kanyāśataṃ tadā R_1,032.020

tam āhūya mahātejā brahmadattaṃ mahīpatiḥ
dadau kanyāśataṃ rājā suprītenāntarātmanā R_1,032.021

yathākramaṃ tataḥ pāṇiṃ jagrāha raghunandana
brahmadatto mahī pālas tāsāṃ devapatir yathā R_1,032.022

spṛṣṭamātre tataḥ pāṇau vikubjā vigatajvarāḥ
yuktāḥ paramayā lakṣmyā babhuḥ kanyāśataṃ tadā R_1,032.023

sa dṛṣṭvā vāyunā muktāḥ kuśanābho mahīpatiḥ
babhūva paramaprīto harṣaṃ lebhe punaḥ punaḥ R_1,032.024

kṛtodvāhaṃ tu rājānaṃ brahmadattaṃ mahīpatiḥ
sadāraṃ preṣayām āsa sopādhyāya gaṇaṃ tadā R_1,032.025

somadāpi susaṃhṛṣṭā putrasya sadṛśīṃ kriyām
yathānyāyaṃ ca gandharvī snuṣās tāḥ pratyanandata R_1,032.026

kṛtodvāhe gate tasmin brahmadatte ca rāghava
aputraḥ putralābhāya pautrīm iṣṭim akalpayat R_1,033.001

iṣṭyāṃ tu vartamānāyāṃ kuśanābhaṃ mahīpatim
uvāca paramaprītaḥ kuśo brahmasutas tadā R_1,033.002

putras te sadṛśaḥ putra bhaviṣyati sudhārmikaḥ
gādhiṃ prāpsyasi tena tvaṃ kīrtiṃ loke ca śāśvatīm R_1,033.003

evam uktvā kuśo rāma kuśanābhaṃ mahīpatim
jagāmākāśam āviśya brahmalokaṃ sanātanam R_1,033.004

kasya cit tv atha kālasya kuśanābhasya dhīmataḥ
jajñe paramadharmiṣṭho gādhir ity eva nāmataḥ R_1,033.005

sa pitā mama kākutstha gādhiḥ paramadhārmikaḥ
kuśavaṃśaprasūto 'smi kauśiko raghunandana R_1,033.006

pūrvajā bhaginī cāpi mama rāghava suvratā
nāmnā satyavatī nāma ṛcīke pratipāditā R_1,033.007

saśarīrā gatā svargaṃ bhartāram anuvartinī
kauśikī paramodārā sā pravṛttā mahānadī R_1,033.008

divyā puṇyodakā ramyā himavantam upāśritā
lokasya hitakāmārthaṃ pravṛttā bhaginī mama R_1,033.009

tato 'haṃ himavatpārśve vasāmi niyataḥ sukham
bhaginyāḥ snehasaṃyuktaḥ kauśikyā raghunandana R_1,033.010

sā tu satyavatī puṇyā satye dharme pratiṣṭhitā
pativratā mahābhāgā kauśikī saritāṃ varā R_1,033.011

ahaṃ hi niyamād rāma hitvā tāṃ samupāgataḥ
siddhāśramam anuprāpya siddho 'smi tava tejasā R_1,033.012

eṣā rāma mamotpattiḥ svasya vaṃśasya kīrtitā
deśasya ca mahābāho yan māṃ tvaṃ paripṛcchasi R_1,033.013

gato 'rdharātraḥ kākutstha kathāḥ kathayato mama
nidrām abhyehi bhadraṃ te mā bhūd vighno 'dhvanīha naḥ R_1,033.014

niṣpandās taravaḥ sarve nilīnā mṛgapakṣiṇaḥ
naiśena tamasā vyāptā diśaś ca raghunandana R_1,033.015

śanair viyujyate saṃdhyā nabho netrair ivāvṛtam
nakṣatratārāgahanaṃ jyotirbhir avabhāsate R_1,033.016

uttiṣṭhati ca śītāṃśuḥ śaśī lokatamonudaḥ
hlādayan prāṇināṃ loke manāṃsi prabhayā vibho R_1,033.017

naiśāni sarvabhūtāni pracaranti tatas tataḥ
yakṣarākṣasasaṃghāś ca raudrāś ca piśitāśanāḥ R_1,033.018

evam uktvā mahātejā virarāma mahāmuniḥ
sādhu sādhv iti taṃ sarve munayo hy abhyapūjayan R_1,033.019

rāmo 'pi saha saumitriḥ kiṃ cid āgatavismayaḥ
praśasya muniśārdūlaṃ nidrāṃ samupasevate R_1,033.020

upāsya rātriśeṣaṃ tu śoṇākūle maharṣibhiḥ
niśāyāṃ suprabhātāyāṃ viśvāmitro 'bhyabhāṣata R_1,034.001

suprabhātā niśā rāma pūrvā saṃdhyā pravartate
uttiṣṭhottiṣṭha bhadraṃ te gamanāyābhirocaya R_1,034.002

tac chrutvā vacanaṃ tasya kṛtvā paurvāhṇikīṃ kriyām
gamanaṃ rocayām āsa vākyaṃ cedam uvāca ha R_1,034.003

ayaṃ śoṇaḥ śubhajalo gādhaḥ pulinamaṇḍitaḥ
katareṇa pathā brahman saṃtariṣyāmahe vayam R_1,034.004

evam uktas tu rāmeṇa viśvāmitro 'bravīd idam
eṣa panthā mayoddiṣṭo yena yānti maharṣayaḥ R_1,034.005

te gatvā dūram adhvānaṃ gate 'rdhadivase tadā
jāhnavīṃ saritāṃ śreṣṭhāṃ dadṛśur munisevitām R_1,034.006

tāṃ dṛṣṭvā puṇyasalilāṃ haṃsasārasasevitām
babhūvur muditāḥ sarve munayaḥ saharāghavāḥ
tasyās tīre tataś cakrus te āvāsaparigraham R_1,034.007

tataḥ snātvā yathānyāyaṃ saṃtarpya pitṛdevatāḥ
hutvā caivāgnihotrāṇi prāśya cāmṛtavad dhaviḥ R_1,034.008

viviśur jāhnavītīre śucau muditamānasāḥ
viśvāmitraṃ mahātmānaṃ parivārya samantataḥ R_1,034.009

saṃprahṛṣṭamanā rāmo viśvāmitram athābravīt
bhagavañ śrotum icchāmi gaṅgāṃ tripathagāṃ nadīm
trailokyaṃ katham ākramya gatā nadanadīpatim R_1,034.010

codito rāma vākyena viśvāmitro mahāmuniḥ
vṛddhiṃ janma ca gaṅgāyā vaktum evopacakrame R_1,034.011

śailendro himavān nāma dhātūnām ākaro mahān
tasya kanyā dvayaṃ rāma rūpeṇāpratimaṃ bhuvi R_1,034.012

yā meruduhitā rāma tayor mātā sumadhyamā
nāmnā menā manojñā vai patnī himavataḥ priyā R_1,034.013

tasyāṃ gaṅgeyam abhavaj jyeṣṭhā himavataḥ sutā
umā nāma dvitīyābhūt kanyā tasyaiva rāghava R_1,034.014

atha jyeṣṭhāṃ surāḥ sarve devatārthacikīrṣayā
śailendraṃ varayām āsur gaṅgāṃ tripathagāṃ nadīm R_1,034.015

dadau dharmeṇa himavāṃs tanayāṃ lokapāvanīm
svacchandapathagāṃ gaṅgāṃ trailokyahitakāmyayā R_1,034.016

pratigṛhya trilokārthaṃ trilokahitakāriṇaḥ
gaṅgām ādāya te 'gacchan kṛtārthenāntarātmanā R_1,034.017

yā cānyā śailaduhitā kanyāsīd raghunandana
ugraṃ sā vratam āsthāya tapas tepe tapodhanā R_1,034.018

ugreṇa tapasā yuktāṃ dadau śailavaraḥ sutām
rudrāyāpratirūpāya umāṃ lokanamaskṛtām R_1,034.019

ete te śaila rājasya sute lokanamaskṛte
gaṅgā ca saritāṃ śreṣṭhā umā devī ca rāghava R_1,034.020

etat te dharmam ākhyātaṃ yathā tripathagā nadī
khaṃ gatā prathamaṃ tāta gatiṃ gatimatāṃ vara R_1,034.021

ukta vākye munau tasminn ubhau rāghavalakṣmaṇau
pratinandya kathāṃ vīrāv ūcatur munipuṃgavam R_1,035.001

dharmayuktam idaṃ brahman kathitaṃ paramaṃ tvayā
duhituḥ śailarājasya jyeṣṭhāya vaktum arhasi R_1,035.002

vistaraṃ vistarajño 'si divyamānuṣasaṃbhavam
trīn patho hetunā kena pāvayel lokapāvanī R_1,035.003

kathaṃ gaṅgāṃ tripathagā viśrutā sariduttamā
triṣu lokeṣu dharmajña karmabhiḥ kaiḥ samanvitā R_1,035.004

tathā bruvati kākutsthe viśvāmitras tapodhanaḥ
nikhilena kathāṃ sarvām ṛṣimadhye nyavedayat R_1,035.005

purā rāma kṛtodvāhaḥ śitikaṇṭho mahātapāḥ
dṛṣṭvā ca spṛhayā devīṃ maithunāyopacakrame R_1,035.006

śitikaṇṭhasya devasya divyaṃ varṣaśataṃ gatam
na cāpi tanayo rāma tasyām āsīt paraṃtapa R_1,035.007

tato devāḥ samudvignāḥ pitāmahapurogamāḥ
yad ihotpadyate bhūtaṃ kas tat pratisahiṣyate R_1,035.008

abhigamya surāḥ sarve praṇipatyedam abruvan
devadeva mahādeva lokasyāsya hite rata
surāṇāṃ praṇipātena prasādaṃ kartum arhasi R_1,035.009

na lokā dhārayiṣyanti tava tejaḥ surottama
brāhmeṇa tapasā yukto devyā saha tapaś cara R_1,035.010

trailokyahitakāmārthaṃ tejas tejasi dhāraya
rakṣa sarvān imāṃl lokān nālokaṃ kartum arhasi R_1,035.011

devatānāṃ vacaḥ śrutvā sarvalokamaheśvaraḥ
bāḍham ity abravīt sarvān punaś cedam uvāca ha R_1,035.012

dhārayiṣyāmy ahaṃ tejas tejasy eva sahomayā
tridaśāḥ pṛthivī caiva nirvāṇam adhigacchatu R_1,035.013

yad idaṃ kṣubhitaṃ sthānān mama tejo hy anuttamam
dhārayiṣyati kas tan me bruvantu surasattamāḥ R_1,035.014

evam uktās tato devāḥ pratyūcur vṛṣabhadhvajam
yat tejaḥ kṣubhitaṃ hy etat tad dharā dhārayiṣyati R_1,035.015

evam uktaḥ surapatiḥ pramumoca mahītale
tejasā pṛthivī yena vyāptā sagirikānanā R_1,035.016

tato devāḥ punar idam ūcuś cātha hutāśanam
praviśa tvaṃ mahātejo raudraṃ vāyusamanvitaḥ R_1,035.017

tad agninā punar vyāptaṃ saṃjātaḥ śvetaparvataḥ
divyaṃ śaravaṇaṃ caiva pāvakādityasaṃnibham
yatra jāto mahātejāḥ kārtikeyo 'gnisaṃbhavaḥ R_1,035.018

athomāṃ ca śivaṃ caiva devāḥ sarṣi gaṇās tadā
pūjayām āsur atyarthaṃ suprītamanasas tataḥ R_1,035.019

atha śaila sutā rāma tridaśān idam abravīt
samanyur aśapat sarvān krodhasaṃraktalocanā R_1,035.020

yasmān nivāritā caiva saṃgatā putrakāmyayā
apatyaṃ sveṣu dāreṣu notpādayitum arhatha
adya prabhṛti yuṣmākam aprajāḥ santu patnayaḥ R_1,035.021

evam uktvā surān sarvāñ śaśāpa pṛthivīm api
avane naikarūpā tvaṃ bahubhāryā bhaviṣyasi R_1,035.022

na ca putrakṛtāṃ prītiṃ matkrodhakaluṣī kṛtā
prāpsyasi tvaṃ sudurmedhe mama putram anicchatī R_1,035.023

tān sarvān vrīḍitān dṛṣṭvā surān surapatis tadā
gamanāyopacakrāma diśaṃ varuṇapālitām R_1,035.024

sa gatvā tapa ātiṣṭhat pārśve tasyottare gireḥ
himavatprabhave śṛṅge saha devyā maheśvaraḥ R_1,035.025

eṣa te vistaro rāma śailaputryā niveditaḥ
gaṅgāyāḥ prabhavaṃ caiva śṛṇu me sahalakṣmaṇaḥ R_1,035.026

tapyamāne tapo deve devāḥ sarṣigaṇāḥ purā
senāpatim abhīpsantaḥ pitāmaham upāgaman R_1,036.001

tato 'bruvan surāḥ sarve bhagavantaṃ pitāmaham
praṇipatya śubhaṃ vākyaṃ sendrāḥ sāgnipurogamāḥ R_1,036.002

yo naḥ senāpatir deva datto bhagavatā purā
sa tapaḥ param āsthāya tapyate sma sahomayā R_1,036.003

yad atrānantaraṃ kāryaṃ lokānāṃ hitakāmyayā
saṃvidhatsva vidhānajña tvaṃ hi naḥ paramā gatiḥ R_1,036.004

devatānāṃ vacaḥ śrutvā sarvalokapitāmahaḥ
sāntvayan madhurair vākyais tridaśān idam abravīt R_1,036.005

śailaputryā yad uktaṃ tan na prajāsyatha patniṣu
tasyā vacanam akliṣṭaṃ satyam eva na saṃśayaḥ R_1,036.006

iyam ākāśagā gaṅgā yasyāṃ putraṃ hutāśanaḥ
janayiṣyati devānāṃ senāpatim ariṃdamam R_1,036.007

jyeṣṭhā śailendraduhitā mānayiṣyati taṃ sutam
umāyās tad bahumataṃ bhaviṣyati na saṃśayaḥ R_1,036.008

tac chrutvā vacanaṃ tasya kṛtārthā raghunandana
praṇipatya surāḥ sarve pitāmaham apūjayan R_1,036.009

te gatvā parvataṃ rāma kailāsaṃ dhātumaṇḍitam
agniṃ niyojayām āsuḥ putrārthaṃ sarvadevatāḥ R_1,036.010

devakāryam idaṃ deva samādhatsva hutāśana
śailaputryāṃ mahātejo gaṅgāyāṃ teja utsṛja R_1,036.011

devatānāṃ pratijñāya gaṅgām abhyetya pāvakaḥ
garbhaṃ dhāraya vai devi devatānām idaṃ priyam R_1,036.012

ity etad vacanaṃ śrutvā divyaṃ rūpam adhārayat
sa tasyā mahimāṃ dṛṣṭvā samantād avakīryata R_1,036.013

samantatas tadā devīm abhyaṣiñcata pāvakaḥ
sarvasrotāṃsi pūrṇāni gaṅgāyā raghunandana R_1,036.014

tam uvāca tato gaṅgā sarvadevapurohitam
aśaktā dhāraṇe deva tava tejaḥ samuddhatam
dahyamānāgninā tena saṃpravyathitacetanā R_1,036.015

athābravīd idaṃ gaṅgāṃ sarvadevahutāśanaḥ
iha haimavate pāde garbho 'yaṃ saṃniveśyatām R_1,036.016

śrutvā tv agnivaco gaṅgā taṃ garbham atibhāsvaram
utsasarja mahātejāḥ srotobhyo hi tadānagha R_1,036.017

yad asyā nirgataṃ tasmāt taptajāmbūnadaprabham
kāñcanaṃ dharaṇīṃ prāptaṃ hiraṇyam amalaṃ śubham R_1,036.018

tāmraṃ kārṣṇāyasaṃ caiva taikṣṇyād evābhijāyata
malaṃ tasyābhavat tatra trapusīsakam eva ca R_1,036.019

tad etad dharaṇīṃ prāpya nānādhātur avardhata R_1,036.020

nikṣiptamātre garbhe tu tejobhir abhirañjitam
sarvaṃ parvatasaṃnaddhaṃ sauvarṇam abhavad vanam R_1,036.021

jātarūpam iti khyātaṃ tadā prabhṛti rāghava
suvarṇaṃ puruṣavyāghra hutāśanasamaprabham R_1,036.022

taṃ kumāraṃ tato jātaṃ sendrāḥ sahamarudgaṇāḥ
kṣīrasaṃbhāvanārthāya kṛttikāḥ samayojayan R_1,036.023

tāḥ kṣīraṃ jātamātrasya kṛtvā samayam uttamam
daduḥ putro 'yam asmākaṃ sarvāsām iti niścitāḥ R_1,036.024

tatas tu devatāḥ sarvāḥ kārtikeya iti bruvan
putras trailokya vikhyāto bhaviṣyati na saṃśayaḥ R_1,036.025

teṣāṃ tad vacanaṃ śrutvā skannaṃ garbhaparisrave
snāpayan parayā lakṣmyā dīpyamānam ivānalam R_1,036.026

skanda ity abruvan devāḥ skannaṃ garbhaparisravāt
kārtikeyaṃ mahābhāgaṃ kākutsthajvalanopamam R_1,036.027

prādurbhūtaṃ tataḥ kṣīraṃ kṛttikānām anuttamam
ṣaṇṇāṃ ṣaḍānano bhūtvā jagrāha stanajaṃ payaḥ R_1,036.028

gṛhītvā kṣīram ekāhnā sukumāra vapus tadā
ajayat svena vīryeṇa daityasainyagaṇān vibhuḥ R_1,036.029

surasenāgaṇapatiṃ tatas tam amaladyutim
abhyaṣiñcan suragaṇāḥ sametyāgnipurogamāḥ R_1,036.030

eṣa te rāma gaṅgāyā vistaro 'bhihito mayā
kumārasaṃbhavaś caiva dhanyaḥ puṇyas tathaiva ca R_1,036.031

tāṃ kathāṃ kauśiko rāme nivedya madhurākṣaram
punar evāparaṃ vākyaṃ kākutstham idam abravīt R_1,037.001

ayodhyādhipatiḥ śūraḥ pūrvam āsīn narādhipaḥ
sagaro nāma dharmātmā prajākāmaḥ sa cāprajaḥ R_1,037.002

vaidarbhaduhitā rāma keśinī nāma nāmataḥ
jyeṣṭhā sagarapatnī sā dharmiṣṭhā satyavādinī R_1,037.003

ariṣṭanemiduhitā rūpeṇāpratimā bhuvi
dvitīyā sagarasyāsīt patnī sumatisaṃjñitā R_1,037.004

tābhyāṃ saha tadā rājā patnībhyāṃ taptavāṃs tapaḥ
himavantaṃ samāsādya bhṛguprasravaṇe girau R_1,037.005

atha varṣa śate pūrṇe tapasārādhito muniḥ
sagarāya varaṃ prādād bhṛguḥ satyavatāṃ varaḥ R_1,037.006

apatyalābhaḥ sumahān bhaviṣyati tavānagha
kīrtiṃ cāpratimāṃ loke prāpsyase puruṣarṣabha R_1,037.007

ekā janayitā tāta putraṃ vaṃśakaraṃ tava
ṣaṣṭiṃ putrasahasrāṇi aparā janayiṣyati R_1,037.008

bhāṣamāṇaṃ naravyāghraṃ rājapatnyau prasādya tam
ūcatuḥ paramaprīte kṛtāñjalipuṭe tadā R_1,037.009

ekaḥ kasyāḥ suto brahman kā bahūñ janayiṣyati
śrotum icchāvahe brahman satyam astu vacas tava R_1,037.010

tayos tad vacanaṃ śrutvā bhṛguḥ parama dhārmikaḥ
uvāca paramāṃ vāṇīṃ svacchando 'tra vidhīyatām R_1,037.011

eko vaṃśakaro vāstu bahavo vā mahābalāḥ
kīrtimanto mahotsāhāḥ kā vā kaṃ varam icchati R_1,037.012

munes tu vacanaṃ śrutvā keśinī raghunandana
putraṃ vaṃśakaraṃ rāma jagrāha nṛpasaṃnidhau R_1,037.013

ṣaṣṭiṃ putrasahasrāṇi suparṇabhaginī tadā
mahotsāhān kīrtimato jagrāha sumatiḥ sutān R_1,037.014

pradakṣiṇam ṛṣiṃ kṛtvā śirasābhipraṇamya ca
jagāma svapuraṃ rājā sabhāryā raghunandana R_1,037.015

atha kāle gate tasmiñ jyeṣṭhā putraṃ vyajāyata
asamañja iti khyātaṃ keśinī sagarātmajam R_1,037.016

sumatis tu naravyāghra garbhatumbaṃ vyajāyata
ṣaṣṭiḥ putrasahasrāṇi tumbabhedād viniḥsṛtāḥ R_1,037.017

ghṛtapūrṇeṣu kumbheṣu dhātryas tān samavardhayan
kālena mahatā sarve yauvanaṃ pratipedire R_1,037.018

atha dīrgheṇa kālena rūpayauvanaśālinaḥ
ṣaṣṭiḥ putrasahasrāṇi sagarasyābhavaṃs tadā R_1,037.019

sa ca jyeṣṭho naraśreṣṭha sagarasyātmasaṃbhavaḥ
bālān gṛhītvā tu jale sarayvā raghunandana
prakṣipya prahasan nityaṃ majjatas tān nirīkṣya vai R_1,037.020

paurāṇām ahite yuktaḥ pitrā nirvāsitaḥ purāt R_1,037.021

tasya putro 'ṃśumān nāma asamañjasya vīryavān
saṃmataḥ sarvalokasya sarvasyāpi priyaṃvadaḥ R_1,037.022

tataḥ kālena mahatā matiḥ samabhijāyata
sagarasya naraśreṣṭha yajeyam iti niścitā R_1,037.023

sa kṛtvā niścayaṃ rājā sopādhyāyagaṇas tadā
yajñakarmaṇi vedajño yaṣṭuṃ samupacakrame R_1,037.024

viśvāmitravacaḥ śrutvā kathānte raghunandana
uvāca paramaprīto muniṃ dīptam ivānalam R_1,038.001

śrotum ichāmi bhadraṃ te vistareṇa kathām imām
pūrvako me kathaṃ brahman yajñaṃ vai samupāharat R_1,038.002

viśvāmitras tu kākutstham uvāca prahasann iva
śrūyatāṃ vistaro rāma sagarasya mahātmanaḥ R_1,038.003

śaṃkaraśvaśuro nāma himavān acalottamaḥ
vindhyaparvatam āsādya nirīkṣete parasparam R_1,038.004

tayor madhye pravṛtto 'bhūd yajñaḥ sa puruṣottama
sa hi deśo naravyāghra praśasto yajñakarmaṇi R_1,038.005

tasyāśvacaryāṃ kākutstha dṛḍhadhanvā mahārathaḥ
aṃśumān akarot tāta sagarasya mate sthitaḥ R_1,038.006

tasya parvaṇi taṃ yajñaṃ yajamānasya vāsavaḥ
rākṣasīṃ tanum āsthāya yajñiyāśvam apāharat R_1,038.007

hriyamāṇe tu kākutstha tasminn aśve mahātmanaḥ
upādhyāya gaṇāḥ sarve yajamānam athābruvan R_1,038.008

ayaṃ parvaṇi vegena yajñiyāśvo 'panīyate
hartāraṃ jahi kākutstha hayaś caivopanīyatām R_1,038.009

yajñac chidraṃ bhavaty etat sarveṣām aśivāya naḥ
tat tathā kriyatāṃ rājan yathāchidraḥ kratur bhavet R_1,038.010

upādhyāya vacaḥ śrutvā tasmin sadasi pārthivaḥ
ṣaṣṭiṃ putrasahasrāṇi vākyam etad uvāca ha R_1,038.011

gatiṃ putrā na paśyāmi rakṣasāṃ puruṣarṣabhāḥ
mantrapūtair mahābhāgair āsthito hi mahākratuḥ R_1,038.012

tad gacchata vicinvadhvaṃ putrakā bhadram astu vaḥ
samudramālinīṃ sarvāṃ pṛthivīm anugacchata R_1,038.013

ekaikaṃ yojanaṃ putrā vistāram abhigacchata R_1,038.014

yāvat turagasaṃdarśas tāvat khanata medinīm
tam eva hayahartāraṃ mārgamāṇā mamājñayā R_1,038.015

dīkṣitaḥ pautrasahitaḥ sopādhyāyagaṇo hy aham
iha sthāsyāmi bhadraṃ vo yāvat turagadarśanam R_1,038.016

ity uktvā hṛṣṭamanaso rājaputrā mahābalāḥ
jagmur mahītalaṃ rāma pitur vacanayantritāḥ R_1,038.017

yojanāyām avistāram ekaiko dharaṇītalam
bibhiduḥ puruṣavyāghra vajrasparśasamair bhujaiḥ R_1,038.018

śūlair aśanikalpaiś ca halaiś cāpi sudāruṇaiḥ
bhidyamānā vasumatī nanāda raghunandana R_1,038.019

nāgānāṃ vadhyamānānām asurāṇāṃ ca rāghava
rākṣasānāṃ ca durdharṣaḥ sattvānāṃ ninado 'bhavat R_1,038.020

yojanānāṃ sahasrāṇi ṣaṣṭiṃ tu raghunandana
bibhidur dharaṇīṃ vīrā rasātalam anuttamam R_1,038.021

evaṃ parvatasaṃbādhaṃ jambūdvīpaṃ nṛpātmajāḥ
khananto nṛpaśārdūla sarvataḥ paricakramuḥ R_1,038.022

tato devāḥ sagandharvāḥ sāsurāḥ sahapannagāḥ
saṃbhrāntamanasaḥ sarve pitāmaham upāgaman R_1,038.023

te prasādya mahātmānaṃ viṣaṇṇavadanās tadā
ūcuḥ paramasaṃtrastāḥ pitāmaham idaṃ vacaḥ R_1,038.024

bhagavan pṛthivī sarvā khanyate sagarātmajaiḥ
bahavaś ca mahātmāno vadhyante jalacāriṇaḥ R_1,038.025

ayaṃ yajñahano 'smākam anenāśvo 'panīyate
iti te sarvabhūtāni nighnanti sagarātmajaḥ R_1,038.026

devatānāṃ vacaḥ śrutvā bhagavān vai pitāmahaḥ
pratyuvāca susaṃtrastān kṛtāntabalamohitān R_1,039.001

yasyeyaṃ vasudhā kṛtsnā vāsudevasya dhīmataḥ
kāpilaṃ rūpam āsthāya dhārayaty aniśaṃ dharām R_1,039.002

pṛthivyāś cāpi nirbhedo dṛṣṭa eva sanātanaḥ
sagarasya ca putrāṇāṃ vināśo 'dīrghajīvinām R_1,039.003

pitāmahavacaḥ śrutvā trayas triṃśad ariṃdamaḥ
devāḥ paramasaṃhṛṣṭāḥ punar jagmur yathāgatam R_1,039.004

sagarasya ca putrāṇāṃ prādur āsīn mahātmanām
pṛthivyāṃ bhidyamānāyāṃ nirghātasamanisvanaḥ R_1,039.005

tato bhittvā mahīṃ sarvāṃ kṛtvā cāpi pradakṣiṇam
sahitāḥ sagarāḥ sarve pitaraṃ vākyam abruvan R_1,039.006

parikrāntā mahī sarvā sattvavantaś ca sūditāḥ
devadānavarakṣāṃsi piśācoragakiṃnarāḥ R_1,039.007

na ca paśyāmahe 'śvaṃ tam aśvahartāram eva ca
kiṃ kariṣyāma bhadraṃ te buddhir atra vicāryatām R_1,039.008

teṣāṃ tad vacanaṃ śrutvā putrāṇāṃ rājasattamaḥ
samanyur abravīd vākyaṃ sagaro raghunandana R_1,039.009

bhūyaḥ khanata bhadraṃ vo nirbhidya vasudhātalam
aśvahartāram āsādya kṛtārthāś ca nivartatha R_1,039.010

pitur vacanam āsthāya sagarasya mahātmanaḥ
ṣaṣṭiḥ putrasahasrāṇi rasātalam abhidravan R_1,039.011

khanyamāne tatas tasmin dadṛśuḥ parvatopamam
diśāgajaṃ virūpākṣaṃ dhārayantaṃ mahītalam R_1,039.012

saparvatavanāṃ kṛtsnāṃ pṛthivīṃ raghunandana
śirasā dhārayām āsa virūpākṣo mahāgajaḥ R_1,039.013

yadā parvaṇi kākutstha viśramārthaṃ mahāgajaḥ
khedāc cālayate śīrṣaṃ bhūmikampas tadhā bhavet R_1,039.014

taṃ te pradakṣiṇaṃ kṛtvā diśāpālaṃ mahāgajam
mānayanto hi te rāma jagmur bhittvā rasātalam R_1,039.015

tataḥ pūrvāṃ diśaṃ bhittvā dakṣiṇāṃ bibhiduḥ punaḥ
dakṣiṇasyām api diśi dadṛśus te mahāgajam R_1,039.016

mahāpadmaṃ mahātmānaṃ sumahāparvatopamam
śirasā dhārayantaṃ te vismayaṃ jagmur uttamam R_1,039.017

tataḥ pradakṣiṇaṃ kṛtvā sagarasya mahātmanaḥ
ṣaṣṭiḥ putrasahasrāṇi paścimāṃ bibhidur diśam R_1,039.018

paścimāyām api diśi mahāntam acalopamam
diśāgajaṃ saumanasaṃ dadṛśus te mahābalāḥ R_1,039.019

taṃ te pradakṣiṇaṃ kṛtvā pṛṣṭvā cāpi nirāmayam
khanantaḥ samupakrāntā diśaṃ somavatīṃ tadā R_1,039.020

uttarasyāṃ raghuśreṣṭha dadṛśur himapāṇḍuram
bhadraṃ bhadreṇa vapuṣā dhārayantaṃ mahīm imām R_1,039.021

samālabhya tataḥ sarve kṛtvā cainaṃ pradakṣiṇam
ṣaṣṭiḥ putrasahasrāṇi bibhidur vasudhātalam R_1,039.022

tataḥ prāguttarāṃ gatvā sāgarāḥ prathitāṃ diśam
roṣād abhyakhanan sarve pṛthivīṃ sagarātmajāḥ R_1,039.023

dadṛśuḥ kapilaṃ tatra vāsudevaṃ sanātanam
hayaṃ ca tasya devasya carantam avidūrataḥ R_1,039.024

te taṃ yajñahanaṃ jñātvā krodhaparyākulekṣaṇāḥ
abhyadhāvanta saṃkruddhās tiṣṭha tiṣṭheti cābruvan R_1,039.025

asmākaṃ tvaṃ hi turagaṃ yajñiyaṃ hṛtavān asi
durmedhas tvaṃ hi saṃprāptān viddhi naḥ sagarātmajān R_1,039.026

śrutvā tad vacanaṃ teṣāṃ kapilo raghunandana
roṣeṇa mahatāviṣṭo huṃkāram akarot tadā R_1,039.027

tatas tenāprameyena kapilena mahātmanā
bhasmarāśīkṛtāḥ sarve kākutstha sagarātmajāḥ R_1,039.028

putrāṃś ciragatāñ jñātvā sagaro raghunandana
naptāram abravīd rājā dīpyamānaṃ svatejasā R_1,040.001

śūraś ca kṛtavidyaś ca pūrvais tulyo 'si tejasā
pitṝṇāṃ gatim anviccha yena cāśvo 'pahāritaḥ R_1,040.002

antarbhaumāni sattvāni vīryavanti mahānti ca
teṣāṃ tvaṃ pratighātārthaṃ sāsiṃ gṛhṇīṣva kārmukam R_1,040.003

abhivādyābhivādyāṃs tvaṃ hatvā vighnakarān api
siddhārthaḥ saṃnivartasva mama yajñasya pāragaḥ R_1,040.004

evam ukto 'ṃśumān samyak sagareṇa mahātmanā
dhanur ādāya khaḍgaṃ ca jagāma laghuvikramaḥ R_1,040.005

sa khātaṃ pitṛbhir mārgam antarbhaumaṃ mahātmabhiḥ
prāpadyata naraśreṣṭha tena rājñābhicoditaḥ R_1,040.006

daityadānavarakṣobhiḥ piśācapatagoragaiḥ
pūjyamānaṃ mahātejā diśāgajam apaśyata R_1,040.007

sa taṃ pradakṣiṇaṃ kṛtvā pṛṣṭvā caiva nirāmayam
pitṝn sa paripapraccha vājihartāram eva ca R_1,040.008

diśāgajas tu tac chrutvā prītyāhāṃśumato vacaḥ
āsamañjakṛtārthas tvaṃ sahāśvaḥ śīghram eṣyasi R_1,040.009

tasya tad vacanaṃ śrutvā sarvān eva diśāgajān
yathākramaṃ yathānyāyaṃ praṣṭuṃ samupacakrame R_1,040.010

taiś ca sarvair diśāpālair vākyajñair vākyakovidaiḥ
pūjitaḥ sahayaś caiva gantāsīty abhicoditaḥ R_1,040.011

teṣāṃ tad vacanaṃ śrutvā jagāma laghuvikramaḥ
bhasmarāśīkṛtā yatra pitaras tasya sāgarāḥ R_1,040.012

sa duḥkhavaśam āpannas tv asamañjasutas tadā
cukrośa paramārtas tu vadhāt teṣāṃ suduḥkhitaḥ R_1,040.013

yajñiyaṃ ca hayaṃ tatra carantam avidūrataḥ
dadarśa puruṣavyāghro duḥkhaśokasamanvitaḥ R_1,040.014

dadarśa puruṣavyāghro kartukāmo jalakriyām
salilārthī mahātejā na cāpaśyaj jalāśayam R_1,040.015

visārya nipuṇāṃ dṛṣṭiṃ tato 'paśyat khagādhipam
pitṝṇāṃ mātulaṃ rāma suparṇam anilopamam R_1,040.016

sa cainam abravīd vākyaṃ vainateyo mahābalaḥ
mā śucaḥ puruṣavyāghra vadho 'yaṃ lokasaṃmataḥ R_1,040.017

kapilenāprameyena dagdhā hīme mahābalāḥ
salilaṃ nārhasi prājña dātum eṣāṃ hi laukikam R_1,040.018

gaṅgā himavato jyeṣṭhā duhitā puruṣarṣabha
bhasmarāśīkṛtān etān pāvayel lokapāvanī R_1,040.019

tayā klinnam idaṃ bhasma gaṅgayā lokakāntayā
ṣaṣṭiṃ putrasahasrāṇi svargalokaṃ nayiṣyati R_1,040.020

gaccha cāśvaṃ mahābhāga saṃgṛhya puruṣarṣabha
yajñaṃ paitāmahaṃ vīra nirvartayitum arhasi R_1,040.021

suparṇavacanaṃ śrutvā so 'ṃśumān ativīryavān
tvaritaṃ hayam ādāya punar āyān mahāyaśāḥ R_1,040.022

tato rājānam āsādya dīkṣitaṃ raghunandana
nyavedayad yathāvṛttaṃ suparṇavacanaṃ tathā R_1,040.023

tac chrutvā ghorasaṃkāśaṃ vākyam aṃśumato nṛpaḥ
yajñaṃ nirvartayām āsa yathākalpaṃ yathāvidhi R_1,040.024

svapuraṃ cāgamac chrīmān iṣṭayajño mahīpatiḥ
gaṅgāyāś cāgame rājā niścayaṃ nādhyagacchata R_1,040.025

agatvā niścayaṃ rājā kālena mahatā mahān
triṃśadvarṣasahasrāṇi rājyaṃ kṛtvā divaṃ gataḥ R_1,040.026

kāladharmaṃ gate rāma sagare prakṛtījanāḥ
rājānaṃ rocayām āsur aṃśumantaṃ sudhārmikam R_1,041.001

sa rājā sumahān āsīd aṃśumān raghunandana
tasya putro mahān āsīd dilīpa iti viśrutaḥ R_1,041.002

tasmin rājyaṃ samāveśya dilīpe raghunandana
himavacchikhare ramye tapas tepe sudāruṇam R_1,041.003

dvātriṃśac ca sahasrāṇi varṣāṇi sumahāyaśāḥ
tapovanagato rājā svargaṃ lebhe tapodhanaḥ R_1,041.004

dilīpas tu mahātejāḥ śrutvā paitāmahaṃ vadham
duḥkhopahatayā buddhyā niścayaṃ nādhyagacchata R_1,041.005

kathaṃ gaṅgāvataraṇaṃ kathaṃ teṣāṃ jalakriyā
tārayeyaṃ kathaṃ caitān iti cintā paro 'bhavat R_1,041.006

tasya cintayato nityaṃ dharmeṇa viditātmanaḥ
putro bhagīratho nāma jajñe paramadhārmikaḥ R_1,041.007

dilīpas tu mahātejā yajñair bahubhir iṣṭavān
triṃśadvarṣasahasrāṇi rājā rājyam akārayat R_1,041.008

agatvā niścayaṃ rājā teṣām uddharaṇaṃ prati
vyādhinā naraśārdūla kāladharmam upeyivān R_1,041.009

indralokaṃ gato rājā svārjitenaiva karmaṇā
rājye bhagīrathaṃ putram abhiṣicya nararṣabhaḥ R_1,041.010

bhagīrathas tu rājarṣir dhārmiko raghunandana
anapatyo mahātejāḥ prajākāmaḥ sa cāprajaḥ R_1,041.011

sa tapo dīrgham ātiṣṭhad gokarṇe raghunandana
ūrdhvabāhuḥ pañcatapā māsāhāro jitendriyaḥ R_1,041.012

tasya varṣasahasrāṇi ghore tapasi tiṣṭhataḥ
suprīto bhagavān brahmā prajānāṃ patir īśvaraḥ R_1,041.013

tataḥ suragaṇaiḥ sārdham upāgamya pitāmahaḥ
bhagīrathaṃ mahātmānaṃ tapyamānam athābravīt R_1,041.014

bhagīratha mahābhāga prītas te 'haṃ janeśvara
tapasā ca sutaptena varaṃ varaya suvrata R_1,041.015

tam uvāca mahātejāḥ sarvalokapitāmaham
bhagīratho mahābhāgaḥ kṛtāñjalir avasthitaḥ R_1,041.016

yadi me bhagavān prīto yady asti tapasaḥ phalam
sagarasyātmajāḥ sarve mattaḥ salilam āpnuyuḥ R_1,041.017

gaṅgāyāḥ salilaklinne bhasmany eṣāṃ mahātmanām
svargaṃ gaccheyur atyantaṃ sarve me prapitāmahāḥ R_1,041.018

deyā ca saṃtatir deva nāvasīdet kulaṃ ca naḥ
ikṣvākūṇāṃ kule deva eṣa me 'stu varaḥ paraḥ R_1,041.019

uktavākyaṃ tu rājānaṃ sarvalokapitāmahaḥ
pratyuvāca śubhāṃ vāṇīṃ madhurāṃ madhurākṣarām R_1,041.020

manoratho mahān eṣa bhagīratha mahāratha
evaṃ bhavatu bhadraṃ te ikṣvākukulavardhana R_1,041.021

iyaṃ haimavatī gaṅgā jyeṣṭhā himavataḥ sutā
tāṃ vai dhārayituṃ rājan haras tatra niyujyatām R_1,041.022

gaṅgāyāḥ patanaṃ rājan pṛthivī na sahiṣyate
tāṃ vai dhārayituṃ vīra nānyaṃ paśyāmi śūlinaḥ R_1,041.023

tam evam uktvā rājānaṃ gaṅgāṃ cābhāṣya lokakṛt
jagāma tridivaṃ devaḥ saha sarvair marudgaṇaiḥ R_1,041.024

devadeve gate tasmin so 'ṅguṣṭhāgranipīḍitām
kṛtvā vasumatīṃ rāma saṃvatsaram upāsata R_1,042.001

atha saṃvatsare pūrṇe sarvalokanamaskṛtaḥ
umāpatiḥ paśupatī rājānam idam abravīt R_1,042.002

prītas te 'haṃ naraśreṣṭha kariṣyāmi tava priyam
śirasā dhārayiṣyāmi śailarājasutām aham R_1,042.003

tato haimavatī jyeṣṭhā sarvalokanamaskṛtā
tadā sātimahad rūpaṃ kṛtvā vegaṃ ca duḥsaham
ākāśād apatad rāma śive śivaśirasy uta R_1,042.004

naiva sā nirgamaṃ lebhe jaṭāmaṇḍalamohitā
tatraivābabhramad devī saṃvatsaragaṇān bahūn R_1,042.005

anena toṣitaś cāsīd atyarthaṃ raghunandana
visasarja tato gaṅgāṃ haro bindusaraḥ prati R_1,042.006

gaganāc chaṃkaraśiras tato dharaṇim āgatā
vyasarpata jalaṃ tatra tīvraśabdapuraskṛtam R_1,042.007

tato devarṣigandharvā yakṣāḥ siddhagaṇās tathā
vyalokayanta te tatra gaganād gāṃ gatāṃ tadā R_1,042.008

vimānair nagarākārair hayair gajavarais tathā
pāriplavagatāś cāpi devatās tatra viṣṭhitāḥ R_1,042.009

tad adbhutatamaṃ loke gaṅgāpatanam uttamam
didṛkṣavo devagaṇāḥ sameyur amitaujasaḥ R_1,042.010

saṃpatadbhiḥ suragaṇais teṣāṃ cābharaṇaujasā
śatādityam ivābhāti gaganaṃ gatatoyadam R_1,042.011

śiṃśumāroragagaṇair mīnair api ca cañcalaiḥ
vidyudbhir iva vikṣiptair ākāśam abhavat tadā R_1,042.012

pāṇḍuraiḥ salilotpīḍaiḥ kīryamāṇaiḥ sahasradhā
śāradābhrair ivākīrṇaṃ gaganaṃ haṃsasaṃplavaiḥ R_1,042.013

kva cid drutataraṃ yāti kuṭilaṃ kva cid āyatam
vinataṃ kva cid uddhūtaṃ kva cid yāti śanaiḥ śanaiḥ R_1,042.014

salilenaiva salilaṃ kva cid abhyāhataṃ punaḥ
muhur ūrdhvapathaṃ gatvā papāta vasudhāṃ punaḥ R_1,042.015

tac chaṃkaraśirobhraṣṭaṃ bhraṣṭaṃ bhūmitale punaḥ
vyarocata tadā toyaṃ nirmalaṃ gatakalmaṣam R_1,042.016

tatrarṣigaṇagandharvā vasudhātalavāsinaḥ
bhavāṅgapatitaṃ toyaṃ pavitram iti paspṛśuḥ R_1,042.017

śāpāt prapatitā ye ca gaganād vasudhātalam
kṛtvā tatrābhiṣekaṃ te babhūvur gatakalmaṣāḥ R_1,042.018

dhūpapāpāḥ punas tena toyenātha subhāsvatā
punar ākāśam āviśya svāṃl lokān pratipedire R_1,042.019

mumude mudito lokas tena toyena bhāsvatā
kṛtābhiṣeko gaṅgāyāṃ babhūva vigataklamaḥ R_1,042.020

bhagīratho 'pi rājarṣir divyaṃ syandanam āsthitaḥ
prāyād agre mahātejās taṃ gaṅgā pṛṣṭhato 'nvagāt R_1,042.021

devāḥ sarṣigaṇāḥ sarve daityadānavarākṣasāḥ
gandharvayakṣapravarāḥ sakiṃnaramahoragāḥ R_1,042.022

sarvāś cāpsaraso rāma bhagīratharathānugāḥ
gaṅgām anvagaman prītāḥ sarve jalacarāś ca ye R_1,042.023

yato bhagīratho rājā tato gaṅgā yaśasvinī
jagāma saritāṃ śreṣṭhā sarvapāpavināśinī R_1,042.024

sa gatvā sāgaraṃ rājā gaṅgayānugatas tadā
praviveśa talaṃ bhūmer yatra te bhasmasātkṛtāḥ R_1,043.001

bhasmany athāplute rāma gaṅgāyāḥ salilena vai
sarva lokaprabhur brahmā rājānam idam abravīt R_1,043.002

tāritā naraśārdūla divaṃ yātāś ca devavat
ṣaṣṭiḥ putrasahasrāṇi sagarasya mahātmanaḥ R_1,043.003

sāgarasya jalaṃ loke yāvat sthāsyati pārthiva
sagarasyātmajās tāvat svarge sthāsyanti devavat R_1,043.004

iyaṃ ca duhitā jyeṣṭhā tava gaṅgā bhaviṣyati
tvatkṛtena ca nāmnā vai loke sthāsyati viśrutā R_1,043.005

gaṅgā tripathagā nāma divyā bhāgīrathīti ca
tripatho bhāvayantīti tatas tripathagā smṛtā R_1,043.006

pitāmahānāṃ sarveṣāṃ tvam atra manujādhipa
kuruṣva salilaṃ rājan pratijñām apavarjaya R_1,043.007

pūrvakeṇa hi te rājaṃs tenātiyaśasā tadā
dharmiṇāṃ pravareṇātha naiṣa prāpto manorathaḥ R_1,043.008

tathaivāṃśumatā tāta loke 'pratimatejasā
gaṅgāṃ prārthayatā netuṃ pratijñā nāpavarjitā R_1,043.009

rājarṣiṇā guṇavatā maharṣisamatejasā
mattulyatapasā caiva kṣatradharmasthitena ca R_1,043.010

dilīpena mahābhāga tava pitrātitejasā
punar na śaṅkitā netuṃ gaṅgāṃ prārthayatānagha R_1,043.011

sā tvayā samatikrāntā pratijñā puruṣarṣabha
prāpto 'si paramaṃ loke yaśaḥ paramasaṃmatam R_1,043.012

yac ca gaṅgāvataraṇaṃ tvayā kṛtam ariṃdama
anena ca bhavān prāpto dharmasyāyatanaṃ mahat R_1,043.013

plāvayasva tvam ātmānaṃ narottama sadocite
salile puruṣavyāghra śuciḥ puṇyaphalo bhava R_1,043.014

pitāmahānāṃ sarveṣāṃ kuruṣva salilakriyām
svasti te 'stu gamiṣyāmi svaṃ lokaṃ gamyatāṃ nṛpa R_1,043.015

ity evam uktvā deveśaḥ sarvalokapitāmahaḥ
yathāgataṃ tathāgacchad devalokaṃ mahāyaśāḥ R_1,043.016

bhagīratho 'pi rājarṣiḥ kṛtvā salilam uttamam
yathākramaṃ yathānyāyaṃ sāgarāṇāṃ mahāyaśāḥ
kṛtodakaḥ śucī rājā svapuraṃ praviveśa ha R_1,043.017

samṛddhārtho naraśreṣṭha svarājyaṃ praśaśāsa ha
pramumoda ca lokas taṃ nṛpam āsādya rāghava
naṣṭaśokaḥ samṛddhārtho babhūva vigatajvaraḥ R_1,043.018

eṣa te rāma gaṅgāyā vistaro 'bhihito mayā
svasti prāpnuhi bhadraṃ te saṃdhyākālo 'tivartate R_1,043.019

dhanyaṃ yaśasyam āyuṣyaṃ svargyaṃ putryam athāpi ca
idam ākhyānam ākhyātaṃ gaṅgāvataraṇaṃ mayā R_1,043.020

viśvāmitravacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ
vismayaṃ paramaṃ gatvā viśvāmitram athābravīt R_1,044.001

atyadbhutam idaṃ brahman kathitaṃ paramaṃ tvayā
gaṅgāvataraṇaṃ puṇyaṃ sāgarasya ca pūraṇam R_1,044.002

tasya sā śarvarī sarvā saha saumitriṇā tadā
jagāma cintayānasya viśvāmitrakathāṃ śubhām R_1,044.003

tataḥ prabhāte vimale viśvāmitraṃ mahāmunim
uvāca rāghavo vākyaṃ kṛtāhnikam ariṃdamaḥ R_1,044.004

gatā bhagavatī rātriḥ śrotavyaṃ paramaṃ śrutam
kṣaṇabhūteva sā rātriḥ saṃvṛtteyaṃ mahātapaḥ
imāṃ cintayataḥ sarvāṃ nikhilena kathāṃ tava R_1,044.005

tarāma saritāṃ śreṣṭhāṃ puṇyāṃ tripathagāṃ nadīm
naur eṣā hi sukhāstīrṇā ṛṣīṇāṃ puṇyakarmaṇām
bhagavantam iha prāptaṃ jñātvā tvaritam āgatā R_1,044.006

tasya tad vacanaṃ śrutvā rāghavasya mahātmanaḥ
saṃtāraṃ kārayām āsa sarṣisaṃghaḥ sarāghavaḥ R_1,044.007

uttaraṃ tīram āsādya saṃpūjyarṣigaṇaṃ tatha
gaṅgākūle niviṣṭās te viśālāṃ dadṛśuḥ purīm R_1,044.008

tato munivaras tūrṇaṃ jagāma saharāghavaḥ
viśālāṃ nagarīṃ ramyāṃ divyāṃ svargopamāṃ tadā R_1,044.009

atha rāmo mahāprājño viśvāmitraṃ mahāmunim
papraccha prāñjalir bhūtvā viśālām uttamāṃ purīm R_1,044.010

kataro rājavaṃśo 'yaṃ viśālāyāṃ mahāmune
śrotum icchāmi bhadraṃ te paraṃ kautūhalaṃ hi me R_1,044.011

tasya tad vacanaṃ śrutvā rāmasya munipuṃgavaḥ
ākhyātuṃ tat samārebhe viśālasya purātanam R_1,044.012

śrūyatāṃ rāma śakrasya kathāṃ kathayataḥ śubhām
asmin deśe hi yad vṛttaṃ śṛṇu tattvena rāghava R_1,044.013

pūrvaṃ kṛtayuge rāma diteḥ putrā mahābalāḥ
aditeś ca mahābhāgā vīryavantaḥ sudhārmikāḥ R_1,044.014

tatas teṣāṃ naraśreṣṭha buddhir āsīn mahātmanām
amarā nirjarāś caiva kathaṃ syāma nirāmayāḥ R_1,044.015

teṣāṃ cintayatāṃ rāma buddhir āsīd vipaścitām
kṣīrodamathanaṃ kṛtvā rasaṃ prāpsyāma tatra vai R_1,044.016

tato niścitya mathanaṃ yoktraṃ kṛtvā ca vāsukim
manthānaṃ mandaraṃ kṛtvā mamanthur amitaujasaḥ R_1,044.017

atha dhanvantarir nāma apsarāś ca suvarcasaḥ
apsu nirmathanād eva rasāt tasmād varastriyaḥ
utpetur manujaśreṣṭha tasmād apsaraso 'bhavan R_1,044.018

ṣaṣṭiḥ koṭyo 'bhavaṃs tāsām apsarāṇāṃ suvarcasām
asaṃkhyeyās tu kākutstha yās tāsāṃ paricārikāḥ R_1,044.019

na tāḥ sma pratigṛhṇanti sarve te devadānavāḥ
apratigrahaṇāc caiva tena sādhāraṇāḥ smṛtāḥ R_1,044.020

varuṇasya tataḥ kanyā vāruṇī raghunandana
utpapāta mahābhāgā mārgamāṇā parigraham R_1,044.021

diteḥ putrā na tāṃ rāma jagṛhur varuṇātmajām
adites tu sutā vīra jagṛhus tām aninditām R_1,044.022

asurās tena daiteyāḥ surās tenāditeḥ sutāḥ
hṛṣṭāḥ pramuditāś cāsan vāruṇī grahaṇāt surāḥ R_1,044.023

uccaiḥśravā hayaśreṣṭho maṇiratnaṃ ca kaustubham
udatiṣṭhan naraśreṣṭha tathaivāmṛtam uttamam R_1,044.024

atha tasya kṛte rāma mahān āsīt kulakṣayaḥ
adites tu tataḥ putrā diteḥ putrāṇa sūdayan R_1,044.025

aditer ātmajā vīrā diteḥ putrān nijaghnire
tasmin ghore mahāyuddhe daiteyādityayor bhṛśam R_1,044.026

nihatya ditiputrāṃs tu rājyaṃ prāpya puraṃdaraḥ
śaśāsa mudito lokān sarṣisaṃghān sacāraṇān R_1,044.027

hateṣu teṣu putreṣu ditiḥ paramaduḥkhitā
mārīcaṃ kāśyapaṃ rāma bhartāram idam abravīt R_1,045.001

hataputrāsmi bhagavaṃs tava putrair mahābalaiḥ
śakrahantāram icchāmi putraṃ dīrghatapo'rjitam R_1,045.002

sāhaṃ tapaś cariṣyāmi garbhaṃ me dātum arhasi
īdṛśaṃ śakrahantāraṃ tvam anujñātum arhasi R_1,045.003

tasyās tad vacanaṃ śrutvā mārīcaḥ kāśyapas tadā
pratyuvāca mahātejā ditiṃ paramaduḥkhitām R_1,045.004

evaṃ bhavatu bhadraṃ te śucir bhava tapodhane
janayiṣyasi putraṃ tvaṃ śakra hantāram āhave R_1,045.005

pūrṇe varṣasahasre tu śucir yadi bhaviṣyasi
putraṃ trailokya hantāraṃ mattas tvaṃ janayiṣyasi R_1,045.006

evam uktvā mahātejāḥ pāṇinā sa mamārja tām
samālabhya tataḥ svastīty uktvā sa tapase yayau R_1,045.007

gate tasmin naraśreṣṭha ditiḥ paramaharṣitā
kuśaplavanam āsādya tapas tepe sudāruṇam R_1,045.008

tapas tasyāṃ hi kurvatyāṃ paricaryāṃ cakāra ha
sahasrākṣo naraśreṣṭha parayā guṇasaṃpadā R_1,045.009

agniṃ kuśān kāṣṭham apaḥ phalaṃ mūlaṃ tathaiva ca
nyavedayat sahasrākṣo yac cānyad api kāṅkṣitam R_1,045.010

gātrasaṃvāhanaiś caiva śramāpanayanais tathā
śakraḥ sarveṣu kāleṣu ditiṃ paricacāra ha R_1,045.011

atha varṣasahasretu daśone raghu nandana
ditiḥ paramasaṃprītā sahasrākṣam athābravīt R_1,045.012

tapaś carantyā varṣāṇi daśa vīryavatāṃ vara
avaśiṣṭāni bhadraṃ te bhrātaraṃ drakṣyase tataḥ R_1,045.013

tam ahaṃ tvatkṛte putra samādhāsye jayotsukam
trailokyavijayaṃ putra saha bhokṣyasi vijvaraḥ R_1,045.014

evam uktvā ditiḥ śakraṃ prāpte madhyaṃ divākare
nidrayāpahṛtā devī pādau kṛtvātha śīrṣataḥ R_1,045.015

dṛṣṭvā tām aśuciṃ śakraḥ pādataḥ kṛtamūrdhajām
śiraḥsthāne kṛtau pādau jahāsa ca mumoda ca R_1,045.016

tasyāḥ śarīravivaraṃ viveśa ca puraṃdaraḥ
garbhaṃ ca saptadhā rāma bibheda paramātmavān R_1,045.017

bidhyamānas tato garbho vajreṇa śataparvaṇā
ruroda susvaraṃ rāma tato ditir abudhyata R_1,045.018

mā rudo mā rudaś ceti garbhaṃ śakro 'bhyabhāṣata
bibheda ca mahātejā rudantam api vāsavaḥ R_1,045.019

na hantavyo na hantavya ity evaṃ ditir abravīt
niṣpapāta tataḥ śakro mātur vacanagauravāt R_1,045.020

prāñjalir vajrasahito ditiṃ śakro 'bhyabhāṣata
aśucir devi suptāsi pādayoḥ kṛtamūrdhajā R_1,045.021

tadantaram ahaṃ labdhvā śakrahantāram āhave
abhindaṃ saptadhā devi tan me tvaṃ kṣantum arhasi R_1,045.022

saptadhā tu kṛte garbhe ditiḥ paramaduḥkhitā
sahasrākṣaṃ durādharṣaṃ vākyaṃ sānunayābravīt R_1,046.001

mamāparādhād garbho 'yaṃ saptadhā viphalīkṛtaḥ
nāparādho 'sti deveśa tavātra balasūdana R_1,046.002

priyaṃ tu kṛtam icchāmi mama garbhaviparyaye
marutāṃ saptaṃ saptānāṃ sthānapālā bhavantv ime R_1,046.003

vātaskandhā ime sapta carantu divi putrakāḥ
mārutā iti vikhyātā divyarūpā mamātmajāḥ R_1,046.004

brahmalokaṃ caratv eka indralokaṃ tathāparaḥ
divi vāyur iti khyātas tṛtīyo 'pi mahāyaśāḥ R_1,046.005

catvāras tu suraśreṣṭha diśo vai tava śāsanāt
saṃcariṣyanti bhadraṃ te devabhūtā mamātmajāḥ
tvatkṛtenaiva nāmnā ca mārutā iti viśrutāḥ R_1,046.006

tasyās tad vacanaṃ śrutvā sahasrākṣaḥ puraṃdaraḥ
uvāca prāñjalir vākyaṃ ditiṃ balaniṣūdanaḥ R_1,046.007

sarvam etad yathoktaṃ te bhaviṣyati na saṃśayaḥ
vicariṣyanti bhadraṃ te devabhūtās tavātmajāḥ R_1,046.008

evaṃ tau niścayaṃ kṛtvā mātāputrau tapovane
jagmatus tridivaṃ rāma kṛtārthāv iti naḥ śrutam R_1,046.009

eṣa deśaḥ sa kākutstha mahendrādhyuṣitaḥ purā
ditiṃ yatra tapaḥ siddhām evaṃ paricacāra saḥ R_1,046.010

ikṣvākos tu naravyāghra putraḥ paramadhārmikaḥ
alambuṣāyām utpanno viśāla iti viśrutaḥ R_1,046.011

tena cāsīd iha sthāne viśāleti purī kṛtā R_1,046.012

viśālasya suto rāma hemacandro mahābalaḥ
sucandra iti vikhyāto hemacandrād anantaraḥ R_1,046.013

sucandratanayo rāma dhūmrāśva iti viśrutaḥ
dhūmrāśvatanayaś cāpi sṛñjayaḥ samapadyata R_1,046.014

sṛñjayasya sutaḥ śrīmān sahadevaḥ pratāpavān
kuśāśvaḥ sahadevasya putraḥ paramadhārmikaḥ R_1,046.015

kuśāśvasya mahātejāḥ somadattaḥ pratāpavān
somadattasya putras tu kākutstha iti viśrutaḥ R_1,046.016

tasya putro mahātejāḥ saṃpraty eṣa purīm imām
āvasaty amaraprakhyaḥ sumatir nāma durjayaḥ R_1,046.017

ikṣvākos tu prasādena sarve vaiśālikā nṛpāḥ
dīrghāyuṣo mahātmāno vīryavantaḥ sudhārmikāḥ R_1,046.018

ihādya rajanīṃ rāma sukhaṃ vatsyāmahe vayam
śvaḥ prabhāte naraśreṣṭha janakaṃ draṣṭum arhasi R_1,046.019

sumatis tu mahātejā viśvāmitram upāgatam
śrutvā naravaraśreṣṭhaḥ pratyudgacchan mahāyaśāḥ R_1,046.020

pūjāṃ ca paramāṃ kṛtvā sopādhyāyaḥ sabāndhavaḥ
prāñjaliḥ kuśalaṃ pṛṣṭvā viśvāmitram athābravīt R_1,046.021

dhanyo 'smy anugṛhīto 'smi yasya me viṣayaṃ mune
saṃprāpto darśanaṃ caiva nāsti dhanyataro mama R_1,046.022

pṛṣṭvā tu kuśalaṃ tatra parasparasamāgame
kathānte sumatir vākyaṃ vyājahāra mahāmunim R_1,047.001

imau kumārau bhadraṃ te devatulyaparākramau
gajasiṃhagatī vīrau śārdūlavṛṣabhopamau R_1,047.002

padmapatraviśālākṣau khaḍgatūṇīdhanurdharau
aśvināv iva rūpeṇa samupasthitayauvanau R_1,047.003

yadṛcchayaiva gāṃ prāptau devalokād ivāmarau
kathaṃ padbhyām iha prāptau kimarthaṃ kasya vā mune R_1,047.004

bhūṣayantāv imaṃ deśaṃ candrasūryāv ivāmbaram
parasparasya sadṛśau pramāṇeṅgitaceṣṭitaiḥ R_1,047.005

kimarthaṃ ca naraśreṣṭhau saṃprāptau durgame pathi
varāyudhadharau vīrau śrotum icchāmi tattvataḥ R_1,047.006

tasya tad vacanaṃ śrutvā yathāvṛttaṃ nyavedayat
siddhāśramanivāsaṃ ca rākṣasānāṃ vadhaṃ tathā R_1,047.007

viśvāmitravacaḥ śrutvā rājā paramaharṣitaḥ
atithī paramau prāptau putrau daśarathasya tau
pūjayām āsa vidhivat satkārārhau mahābalau R_1,047.008

tataḥ paramasatkāraṃ sumateḥ prāpya rāghavau
uṣya tatra niśām ekāṃ jagmatur mithilāṃ tataḥ R_1,047.009

tāṃ dṛṣṭvā munayaḥ sarve janakasya purīṃ śubhām
sādhu sādhv iti śaṃsanto mithilāṃ samapūjayan R_1,047.010

mithilopavane tatra āśramaṃ dṛśya rāghavaḥ
purāṇaṃ nirjanaṃ ramyaṃ papraccha munipuṃgavam R_1,047.011

śrīmadāśramasaṃkāśaṃ kiṃ nv idaṃ munivarjitam
śrotum icchāmi bhagavan kasyāyaṃ pūrva āśramaḥ R_1,047.012

tac chrutā rāghaveṇoktaṃ vākyaṃ vākyaviśāradaḥ
pratyuvāca mahātejā viśvamitro mahāmuniḥ R_1,047.013

hanta te kathayiṣyāmi śṛṇu tattvena rāghava
yasyaitad āśramapadaṃ śaptaṃ kopān mahātmanā R_1,047.014

gautamasya naraśreṣṭha pūrvam āsīn mahātmanaḥ
āśramo divyasaṃkāśaḥ surair api supūjitaḥ R_1,047.015

sa ceha tapa ātiṣṭhad ahalyāsahitaḥ purā
varṣapūgāny anekāni rājaputra mahāyaśaḥ R_1,047.016

tasyāntaraṃ viditvā tu sahasrākṣaḥ śacīpatiḥ
muniveṣadharo 'halyām idaṃ vacanam abravīt R_1,047.017

ṛtukālaṃ pratīkṣante nārthinaḥ susamāhite
saṃgamaṃ tv aham icchāmi tvayā saha sumadhyame R_1,047.018

muniveṣaṃ sahasrākṣaṃ vijñāya raghunandana
matiṃ cakāra durmedhā devarājakutūhalāt R_1,047.019

athābravīt suraśreṣṭhaṃ kṛtārthenāntarātmanā
kṛtārtho 'si suraśreṣṭha gaccha śīghram itaḥ prabho
ātmānaṃ māṃ ca deveśa sarvadā rakṣa mānadaḥ R_1,047.020

indras tu prahasan vākyam ahalyām idam abravīt
suśroṇi parituṣṭo 'smi gamiṣyāmi yathāgatam R_1,047.021

evaṃ saṃgamya tu tayā niścakrāmoṭajāt tataḥ
sa saṃbhramāt tvaran rāma śaṅkito gautamaṃ prati R_1,047.022

gautamaṃ sa dadarśātha praviśantaṃ mahāmunim
devadānavadurdharṣaṃ tapobalasamanvitam
tīrthodakapariklinnaṃ dīpyamānam ivānalam
gṛhītasamidhaṃ tatra sakuśaṃ munipuṅgavam R_1,047.023

dṛṣṭvā surapatis trasto viṣaṇṇavadano 'bhavat R_1,047.024

atha dṛṣṭvā sahasrākṣaṃ muniveṣadharaṃ muniḥ
durvṛttaṃ vṛttasaṃpanno roṣād vacanam abravīt R_1,047.025

mama rūpaṃ samāsthāya kṛtavān asi durmate
akartavyam idaṃ yasmād viphalas tvaṃ bhaviṣyati R_1,047.026

gautamenaivam uktasya saroṣeṇa mahātmanā
petatur vṛṣaṇau bhūmau sahasrākṣasya tatkṣaṇāt R_1,047.027

tathā śaptvā sa vai śakraṃ bhāryām api ca śaptavān
iha varṣasahasrāṇi bahūni tvaṃ nivatsyasi R_1,047.028

vāyubhakṣā nirāhārā tapyantī bhasmaśāyinī
adṛśyā sarvabhūtānām āśrame 'smin nivatsyasi R_1,047.029

yadā caitad vanaṃ ghoraṃ rāmo daśarathātmajaḥ
āgamiṣyati durdharṣas tadā pūtā bhaviṣyasi R_1,047.030

tasyātithyena durvṛtte lobhamohavivarjitā
matsakāśe mudā yuktā svaṃ vapur dhārayiṣyasi R_1,047.031

evam uktvā mahātejā gautamo duṣṭacāriṇīm
imam āśramam utsṛjya siddhacāraṇasevite
himavacchikhare ramye tapas tepe mahātapāḥ R_1,047.032

aphalas tu tataḥ śakro devān agnipurogamān
abravīt trastavadanaḥ sarṣisaṃghān sacāraṇān R_1,048.001

kurvatā tapaso vighnaṃ gautamasya mahātmanaḥ
krodham utpādya hi mayā surakāryam idaṃ kṛtam R_1,048.002

aphalo 'smi kṛtas tena krodhāt sā ca nirākṛtā
śāpamokṣeṇa mahatā tapo 'syāpahṛtaṃ mayā R_1,048.003

tan māṃ suravarāḥ sarve sarṣisaṃghāḥ sacāraṇāḥ
surasāhyakaraṃ sarve saphalaṃ kartum arhatha R_1,048.004

śatakrator vacaḥ śrutvā devāḥ sāgnipurogamāḥ
pitṛdevān upetyāhuḥ saha sarvair marudgaṇaiḥ R_1,048.005

ayaṃ meṣaḥ savṛṣaṇaḥ śakro hy avṛṣaṇaḥ kṛtaḥ
meṣasya vṛṣaṇau gṛhya śakrāyāśu prayacchata R_1,048.006

aphalas tu kṛto meṣaḥ parāṃ tuṣṭiṃ pradāsyati
bhavatāṃ harṣaṇārthāya ye ca dāsyanti mānavāḥ R_1,048.007

agnes tu vacanaṃ śrutvā pitṛdevāḥ samāgatāḥ
utpāṭya meṣavṛṣaṇau sahasrākṣe nyavedayan R_1,048.008

tadā prabhṛti kākutstha pitṛdevāḥ samāgatāḥ
aphalān bhuñjate meṣān phalais teṣām ayojayan R_1,048.009

indras tu meṣavṛṣaṇas tadā prabhṛti rāghava
gautamasya prabhāvena tapasaś ca mahātmanaḥ R_1,048.010

tadāgaccha mahāteja āśramaṃ puṇyakarmaṇaḥ
tārayaināṃ mahābhāgām ahalyāṃ devarūpiṇīm R_1,048.011

viśvāmitravacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ
viśvāmitraṃ puraskṛtya āśramaṃ praviveśa ha R_1,048.012

dadarśa ca mahābhāgāṃ tapasā dyotitaprabhām
lokair api samāgamya durnirīkṣyāṃ surāsuraiḥ R_1,048.013

prayatnān nirmitāṃ dhātrā divyāṃ māyāmayīm iva
dhūmenābhiparītāṅgīṃ pūrṇacandraprabhām iva R_1,048.014

satuṣārāvṛtāṃ sābhrāṃ pūrṇacandraprabhām iva
madhye 'mbhaso durādharṣāṃ dīptāṃ sūryaprabhām iva R_1,048.015

sa hi gautamavākyena durnirīkṣyā babhūva ha
trayāṇām api lokānāṃ yāvad rāmasya darśanam R_1,048.016

rāghavau tu tatas tasyāḥ pādau jagṛhatus tadā
smarantī gautamavacaḥ pratijagrāha sā ca tau R_1,048.017

pādyam arghyaṃ tathātithyaṃ cakāra susamāhitā
pratijagrāha kākutstho vidhidṛṣṭena karmaṇā R_1,048.018

puṣpavṛṣṭir mahaty āsīd devadundubhinisvanaiḥ
gandharvāpsarasāṃ cāpi mahān āsīt samāgamaḥ R_1,048.019

sādhu sādhv iti devās tām ahalyāṃ samapūjayan
tapobalaviśuddhāṅgīṃ gautamasya vaśānugām R_1,048.020

gautamo 'pi mahātejā ahalyāsahitaḥ sukhī
rāmaṃ saṃpūjya vidhivat tapas tepe mahātapāḥ R_1,048.021

rāmo 'pi paramāṃ pūjāṃ gautamasya mahāmuneḥ
sakāśād vidhivat prāpya jagāma mithilāṃ tataḥ R_1,048.022

tataḥ prāguttarāṃ gatvā rāmaḥ saumitriṇā saha
viśvāmitraṃ puraskṛtya yajñavāṭam upāgamat R_1,049.001

rāmas tu muniśārdūlam uvāca sahalakṣmaṇaḥ
sādhvī yajñasamṛddhir hi janakasya mahātmanaḥ R_1,049.002

bahūnīha sahasrāṇi nānādeśanivāsinām
brāhmaṇānāṃ mahābhāga vedādhyayanaśālinām R_1,049.003

ṛṣivāṭāś ca dṛśyante śakaṭīśatasaṃkulāḥ
deśo vidhīyatāṃ brahman yatra vatsyāmahe vayam R_1,049.004

rāmasya vacanaṃ śrutvā viśvāmitro mahāmuniḥ
niveśam akarod deśe vivikte salilāyute R_1,049.005

viśvāmitraṃ muniśreṣṭhaṃ śrutvā sa nṛpatis tadā
śatānandaṃ puraskṛtya purohitam aninditam R_1,049.006

ṛtvijo 'pi mahātmānas tv arghyam ādāya satvaram
viśvāmitrāya dharmeṇa dadur mantrapuraskṛtam R_1,049.007

pratigṛhya tu tāṃ pūjāṃ janakasya mahātmanaḥ
papraccha kuśalaṃ rājño yajñasya ca nirāmayam R_1,049.008

sa tāṃś cāpi munīn pṛṣṭvā sopādhyāya purodhasaḥ
yathānyāyaṃ tataḥ sarvaiḥ samāgacchat prahṛṣṭavān R_1,049.009

atha rājā muniśreṣṭhaṃ kṛtāñjalir abhāṣata
āsane bhagavān āstāṃ sahaibhir munisattamaiḥ R_1,049.010

janakasya vacaḥ śrutvā niṣasāda mahāmuniḥ
purodhā ṛtvijaś caiva rājā ca saha mantribhiḥ R_1,049.011

āsaneṣu yathānyāyam upaviṣṭān samantataḥ
dṛṣṭvā sa nṛpatis tatra viśvāmitram athābravīt R_1,049.012

adya yajñasamṛddhir me saphalā daivataiḥ kṛtā
adya yajñaphalaṃ prāptaṃ bhagavaddarśanān mayā R_1,049.013

dhanyo 'smy anugṛhīto 'smi yasya me munipuṃgava
yajñopasadanaṃ brahman prāpto 'si munibhiḥ saha R_1,049.014

dvādaśāhaṃ tu brahmarṣe śeṣam āhur manīṣiṇaḥ
tato bhāgārthino devān draṣṭum arhasi kauśika R_1,049.015

ity uktvā muniśārdūlaṃ prahṛṣṭavadanas tadā
punas taṃ paripapraccha prāñjaliḥ prayato nṛpaḥ R_1,049.016

imau kumārau bhadraṃ te devatulyaparākramau
gajasiṃhagatī vīrau śārdūlavṛṣabhopamau R_1,049.017

padmapatraviśālākṣau khaḍgatūṇīdhanurdharau
aśvināv iva rūpeṇa samupasthitayauvanau R_1,049.018

yadṛcchayaiva gāṃ prāptau devalokād ivāmarau
kathaṃ padbhyām iha prāptau kimarthaṃ kasya vā mune R_1,049.019

varāyudhadharau vīrau kasya putrau mahāmune
bhūṣayantāv imaṃ deśaṃ candrasūryāv ivāmbaram R_1,049.020

parasparasya sadṛśau pramāṇeṅgitaceṣṭitaiḥ
kākapakṣadharau vīrau śrotum icchāmi tattvataḥ R_1,049.021

tasya tad vacanaṃ śrutvā janakasya mahātmanaḥ
nyavedayan mahātmānau putrau daśarathasya tau R_1,049.022

siddhāśramanivāsaṃ ca rākṣasānāṃ vadhaṃ tathā
tac cāgamanam avyagraṃ viśālāyāś ca darśanam R_1,049.023

ahalyādarśanaṃ caiva gautamena samāgamam
mahādhanuṣi jijñāsāṃ kartum āgamanaṃ tathā R_1,049.024

etat sarvaṃ mahātejā janakāya mahātmane
nivedya virarāmātha viśvāmitro mahāmuniḥ R_1,049.025

tasya tad vacanaṃ śrutvā viśvāmitrasya dhīmataḥ
hṛṣṭaromā mahātejāḥ śatānando mahātapāḥ R_1,050.001

gautamasya suto jyeṣṭhas tapasā dyotitaprabhaḥ
rāmasaṃdarśanād eva paraṃ vismayam āgataḥ R_1,050.002

sa tau niṣaṇṇau saṃprekṣya sukhāsīnau nṛpātmajau
śatānando muniśreṣṭhaṃ viśvāmitram athābravīt R_1,050.003

api te muniśārdūla mama mātā yaśasvinī
darśitā rājaputrāya tapo dīrgham upāgatā R_1,050.004

api rāme mahātejo mama mātā yaśasvinī
vanyair upāharat pūjāṃ pūjārhe sarvadehinām R_1,050.005

api rāmāya kathitaṃ yathāvṛttaṃ purātanam
mama mātur mahātejo devena duranuṣṭhitam R_1,050.006

api kauśika bhadraṃ te guruṇā mama saṃgatā
mātā mama muniśreṣṭha rāmasaṃdarśanād itaḥ R_1,050.007

api me guruṇā rāmaḥ pūjitaḥ kuśikātmaja
ihāgato mahātejāḥ pūjāṃ prāpya mahātmanaḥ R_1,050.008

api śāntena manasā gurur me kuśikātmaja
ihāgatena rāmeṇa prayatenābhivāditaḥ R_1,050.009

tac chrutvā vacanaṃ tasya viśvāmitro mahāmuniḥ
pratyuvāca śatānandaṃ vākyajño vākyakovidam R_1,050.010

nātikrāntaṃ muniśreṣṭha yat kartavyaṃ kṛtaṃ mayā
saṃgatā muninā patnī bhārgaveṇeva reṇukā R_1,050.011

tac chrutvā vacanaṃ tasya viśvāmitrasya dhīmataḥ
śatānando mahātejā rāmaṃ vacanam abravīt R_1,050.012

svāgataṃ te naraśreṣṭha diṣṭyā prāpto 'si rāghava
viśvāmitraṃ puraskṛtya maharṣim aparājitam R_1,050.013

acintyakarmā tapasā brahmarṣir amitaprabhaḥ
viśvāmitro mahātejā vetsy enaṃ paramāṃ gatim R_1,050.014

nāsti dhanyataro rāma tvatto 'nyo bhuvi kaś cana
goptā kuśikaputras te yena taptaṃ mahat tapaḥ R_1,050.015

śrūyatāṃ cābhidāsyāmi kauśikasya mahātmanaḥ
yathābalaṃ yathāvṛttaṃ tan me nigadataḥ śṛṇu R_1,050.016

rājābhūd eṣa dharmātmā dīrgha kālam ariṃdamaḥ
dharmajñaḥ kṛtavidyaś ca prajānāṃ ca hite rataḥ R_1,050.017

prajāpatisutas tv āsīt kuśo nāma mahīpatiḥ
kuśasya putro balavān kuśanābhaḥ sudhārmikaḥ R_1,050.018

kuśanābhasutas tv āsīd gādhir ity eva viśrutaḥ
gādheḥ putro mahātejā viśvāmitro mahāmuniḥ R_1,050.019

viśvamitro mahātejāḥ pālayām āsa medinīm
bahuvarṣasahasrāṇi rājā rājyam akārayat R_1,050.020

kadā cit tu mahātejā yojayitvā varūthinīm
akṣauhiṇīparivṛtaḥ paricakrāma medinīm R_1,050.021

nagarāṇi ca rāṣṭrāṇi saritaś ca tathā girīn
āśramān kramaśo rājā vicarann ājagāmaha R_1,050.022

vasiṣṭhasyāśramapadaṃ nānāpuṣpaphaladrumam
nānāmṛgagaṇākīrṇaṃ siddhacāraṇasevitam R_1,050.023

devadānavagandharvaiḥ kiṃnarair upaśobhitam
praśāntahariṇākīrṇaṃ dvijasaṃghaniṣevitam R_1,050.024

brahmarṣigaṇasaṃkīrṇaṃ devarṣigaṇasevitam
tapaścaraṇasaṃsiddhair agnikalpair mahātmabhiḥ R_1,050.025

satataṃ saṃkulaṃ śrīmad brahmakalpair mahātmabhiḥ
abbhakṣair vāyubhakṣaiś ca śīrṇaparṇāśanais tathā R_1,050.026

phalamūlāśanair dāntair jitaroṣair jitendriyaiḥ
ṛṣibhir vālakhilyaiś ca japahomaparāyaṇaiḥ R_1,050.027

vasiṣṭhasyāśramapadaṃ brahmalokam ivāparam
dadarśa jayatāṃ śreṣṭha viśvāmitro mahābalaḥ R_1,050.028

sa dṛṣṭvā paramaprīto viśvāmitro mahābalaḥ
praṇato vinayād vīro vasiṣṭhaṃ japatāṃ varam R_1,051.001

svāgataṃ tava cety ukto vasiṣṭhena mahātmanā
āsanaṃ cāsya bhagavān vasiṣṭho vyādideśa ha R_1,051.002

upaviṣṭāya ca tadā viśvāmitrāya dhīmate
yathānyāyaṃ munivaraḥ phalamūlam upāharat R_1,051.003

pratigṛhya ca tāṃ pūjāṃ vasiṣṭhād rājasattamaḥ
tapo'gnihotraśiṣyeṣu kuśalaṃ paryapṛcchata R_1,051.004

viśvāmitro mahātejā vanaspatigaṇe tathā
sarvatra kuśalaṃ cāha vasiṣṭho rājasattamam R_1,051.005

sukhopaviṣṭaṃ rājānaṃ viśvāmitraṃ mahātapāḥ
papraccha japatāṃ śreṣṭho vasiṣṭho brahmaṇaḥ sutaḥ R_1,051.006

kaccit te kuśalaṃ rājan kaccid dharmeṇa rañjayan
prajāḥ pālayase rājan rājavṛttena dhārmika R_1,051.007

kaccit te subhṛtā bhṛtyāḥ kaccit tiṣṭhanti śāsane
kaccit te vijitāḥ sarve ripavo ripusūdana R_1,051.008

kaccid bale ca kośe ca mitreṣu ca paraṃtapa
kuśalaṃ te naravyāghra putrapautre tathānagha R_1,051.009

sarvatra kuśalaṃ rājā vasiṣṭhaṃ pratyudāharat
viśvāmitro mahātejā vasiṣṭhaṃ vinayānvitaḥ R_1,051.010

kṛtvobhau suciraṃ kālaṃ dharmiṣṭhau tāḥ kathāḥ śubhāḥ
mudā paramayā yuktau prīyetāṃ tau parasparam R_1,051.011

tato vasiṣṭho bhagavān kathānte raghunandana
viśvāmitram idaṃ vākyam uvāca prahasann iva R_1,051.012

ātithyaṃ kartum icchāmi balasyāsya mahābala
tava caivāprameyasya yathārhaṃ saṃpratīccha me R_1,051.013

satkriyāṃ tu bhavān etāṃ pratīcchatu mayodyatām
rājaṃs tvam atithiśreṣṭhaḥ pūjanīyaḥ prayatnataḥ R_1,051.014

evam ukto vasiṣṭhena viśvāmitro mahāmatiḥ
kṛtam ity abravīd rājā pūjāvākyena me tvayā R_1,051.015

phalamūlena bhagavan vidyate yat tavāśrame
pādyenācamanīyena bhagavaddarśanena ca R_1,051.016

sarvathā ca mahāprājña pūjārheṇa supūjitaḥ
gamiṣyāmi namas te 'stu maitreṇekṣasva cakṣuṣā R_1,051.017

evaṃ bruvantaṃ rājānaṃ vasiṣṭhaḥ punar eva hi
nyamantrayata dharmātmā punaḥ punar udāradhīḥ R_1,051.018

bāḍham ity eva gādheyo vasiṣṭhaṃ pratyuvāca ha
yathā priyaṃ bhagavatas tathāstu munisattama R_1,051.019

evam ukto mahātejā vasiṣṭho japatāṃ varaḥ
ājuhāva tataḥ prītaḥ kalmāṣīṃ dhūtakalmaṣaḥ R_1,051.020

ehy ehi śabale kṣipraṃ śṛṇu cāpi vaco mama
sabalasyāsya rājarṣeḥ kartuṃ vyavasito 'smy aham
bhojanena mahārheṇa satkāraṃ saṃvidhatsva me R_1,051.021

yasya yasya yathākāmaṃ ṣaḍraseṣv abhipūjitam
tat sarvaṃ kāmadhug divye abhivarṣakṛte mama R_1,051.022

rasenānnena pānena lehyacoṣyeṇa saṃyutam
annānāṃ nicayaṃ sarvaṃ sṛjasva śabale tvara R_1,051.023

evam uktā vasiṣṭhena śabalā śatrusūdana
vidadhe kāmadhuk kāmān yasya yasya yathepsitam R_1,052.001

ikṣūn madhūṃs tathā lājān maireyāṃś ca varāsavān
pānāni ca mahārhāṇi bhakṣyāṃś coccāvacāṃs tathā R_1,052.002

uṣṇāḍhyasyaudanasyāpi rāśayaḥ parvatopamāḥ
mṛṣṭānnāni ca sūpāś ca dadhikulyās tathaiva ca R_1,052.003

nānāsvādurasānāṃ ca ṣāḍavānāṃ tathaiva ca
bhājanāni supūrṇāni gauḍāni ca sahasraśaḥ R_1,052.004

sarvam āsīt susaṃtuṣṭaṃ hṛṣṭapuṣṭajanākulam
viśvāmitrabalaṃ rāma vasiṣṭhenābhitarpitam R_1,052.005

viśvāmitro 'pi rājarṣir hṛṣṭapuṣṭas tadābhavat
sāntaḥ puravaro rājā sabrāhmaṇapurohitaḥ R_1,052.006

sāmātyo mantrisahitaḥ sabhṛtyaḥ pūjitas tadā
yuktaḥ pareṇa harṣeṇa vasiṣṭham idam abravīt R_1,052.007

pūjito 'haṃ tvayā brahman pūjārheṇa susatkṛtaḥ
śrūyatām abhidhāsyāmi vākyaṃ vākyaviśārada R_1,052.008

gavāṃ śatasahasreṇa dīyatāṃ śabalā mama
ratnaṃ hi bhagavann etad ratnahārī ca pārthivaḥ
tasmān me śabalāṃ dehi mamaiṣā dharmato dvija R_1,052.009

evam uktas tu bhagavān vasiṣṭho munisattamaḥ
viśvāmitreṇa dharmātmā pratyuvāca mahīpatim R_1,052.010

nāhaṃ śatasahasreṇa nāpi koṭiśatair gavām
rājan dāsyāmi śabalāṃ rāśibhī rajatasya vā R_1,052.011

na parityāgam arheyaṃ matsakāśād ariṃdama
śāśvatī śabalā mahyaṃ kīrtir ātmavato yathā R_1,052.012

asyāṃ havyaṃ ca kavyaṃ ca prāṇayātrā tathaiva ca
āyattam agnihotraṃ ca balir homas tathaiva ca R_1,052.013

svāhākāravaṣaṭkārau vidyāś ca vividhās tathā
āyattam atra rājarṣe sarvam etan na saṃśayaḥ R_1,052.014

sarva svam etat satyena mama tuṣṭikarī sadā
kāraṇair bahubhī rājan na dāsye śabalāṃ tava R_1,052.015

vasiṣṭhenaivam uktas tu viśvāmitro 'bravīt tataḥ
saṃrabdhataram atyarthaṃ vākyaṃ vākyaviśāradaḥ R_1,052.016

hairaṇyakakṣyāgraiveyān suvarṇāṅkuśabhūṣitān
dadāmi kuñjarāṇāṃ te sahasrāṇi caturdaśa R_1,052.017

hairaṇyānāṃ rathānāṃ ca śvetāśvānāṃ caturyujām
dadāmi te śatāny aṣṭau kiṅkiṇīkavibhūṣitān R_1,052.018

hayānāṃ deśajātānāṃ kulajānāṃ mahaujasām
sahasram ekaṃ daśa ca dadāmi tava suvrata R_1,052.019

nānāvarṇavibhaktānāṃ vayaḥsthānāṃ tathaiva ca
dadāmy ekāṃ gavāṃ koṭiṃ śabalā dīyatāṃ mama R_1,052.020

evam uktas tu bhagavān viśvāmitreṇa dhīmatā
na dāsyāmīti śabalāṃ prāha rājan kathaṃ cana R_1,052.021

etad eva hi me ratnam etad eva hi me dhanam
etad eva hi sarvasvam etad eva hi jīvitam R_1,052.022

darśaś ca pūrṇamāsaś ca yajñāś caivāptadakṣiṇāḥ
etad eva hi me rājan vividhāś ca kriyās tathā R_1,052.023

adomūlāḥ kriyāḥ sarvā mama rājan na saṃśayaḥ
bahūnāṃ kiṃ pralāpena na dāsye kāmadohinīm R_1,052.024

kāmadhenuṃ vasiṣṭho 'pi yadā na tyajate muniḥ
tadāsya śabalāṃ rāma viśvāmitro 'nvakarṣata R_1,053.001

nīyamānā tu śabalā rāma rājñā mahātmanā
duḥkhitā cintayām āsa rudantī śokakarśitā R_1,053.002

parityaktā vasiṣṭhena kim ahaṃ sumahātmanā
yāhaṃ rājabhṛtair dīnā hriyeyaṃ bhṛśaduḥkhitā R_1,053.003

kiṃ mayāpakṛtaṃ tasya maharṣer bhāvitātmanaḥ
yan mām anāgasaṃ bhaktām iṣṭāṃ tyajati dhārmikaḥ R_1,053.004

iti sā cintayitvā tu niḥśvasya ca punaḥ punaḥ
jagāma vegena tadā vasiṣṭhaṃ paramaujasaṃ R_1,053.005

nirdhūya tāṃs tadā bhṛtyāñ śataśaḥ śatrusūdana
jagāmānilavegena pādamūlaṃ mahātmanaḥ R_1,053.006

śabalā sā rudantī ca krośantī cedam abravīt
vasiṣṭhasyāgrataḥ sthitvā meghadundubhirāviṇī R_1,053.007

bhagavan kiṃ parityaktā tvayāhaṃ brahmaṇaḥ suta
yasmād rājabhṛtā māṃ hi nayante tvatsakāśataḥ R_1,053.008

evam uktas tu brahmarṣir idaṃ vacanam abravīt
śokasaṃtaptahṛdayāṃ svasāram iva duḥkhitām R_1,053.009

na tvāṃ tyajāmi śabale nāpi me 'pakṛtaṃ tvayā
eṣa tvāṃ nayate rājā balān matto mahābalaḥ R_1,053.010

na hi tulyaṃ balaṃ mahyaṃ rājā tv adya viśeṣataḥ
balī rājā kṣatriyaś ca pṛthivyāḥ patir eva ca R_1,053.011

iyam akṣauhiṇīpūrṇā savājirathasaṃkulā
hastidhvajasamākīrṇā tenāsau balavattaraḥ R_1,053.012

evam uktā vasiṣṭhena pratyuvāca vinītavat
vacanaṃ vacanajñā sā brahmarṣim amitaprabham R_1,053.013

na balaṃ kṣatriyasyāhur brāhmaṇo balavattaraḥ
brahman brahmabalaṃ divyaṃ kṣatrāt tu balavattaram R_1,053.014

aprameyabalaṃ tubhyaṃ na tvayā balavattaraḥ
viśvāmitro mahāvīryas tejas tava durāsadam R_1,053.015

niyuṅkṣva māṃ mahātejas tvadbrahmabalasaṃbhṛtām
tasya darpaṃ balaṃ yat tan nāśayāmi durātmanaḥ R_1,053.016

ity uktas tu tayā rāma vasiṣṭhaḥ sumahāyaśāḥ
sṛjasveti tadovāca balaṃ parabalārujam R_1,053.017

tasyā humbhāravotsṛṣṭāḥ pahlavāḥ śataśo nṛpa
nāśayanti balaṃ sarvaṃ viśvāmitrasya paśyataḥ R_1,053.018

sa rājā paramakruddhaḥ krodhavisphāritekṣaṇaḥ
pahlavān nāśayām āsa śastrair uccāvacair api R_1,053.019

viśvāmitrārditān dṛṣṭvā pahlavāñ śataśas tadā
bhūya evāsṛjad ghorāñ śakān yavanamiśritān R_1,053.020

tair āsīt saṃvṛtā bhūmiḥ śakair yavanamiśritaiḥ
prabhāvadbhir mahāvīryair hemakiñjalkasaṃnibhaiḥ R_1,053.021

dīrghāsipaṭṭiśadharair hemavarṇāmbarāvṛtaiḥ
nirdagdhaṃ tad balaṃ sarvaṃ pradīptair iva pāvakaiḥ R_1,053.022

tato 'strāṇi mahātejā viśvāmitro mumoca ha R_1,053.023

tatas tān ākulān dṛṣṭvā viśvāmitrāstramohitān
vasiṣṭhaś codayām āsa kāmadhuk sṛja yogataḥ R_1,054.001

tasyā humbhāravāj jātāḥ kāmbojā ravisaṃnibhāḥ
ūdhasas tv atha saṃjātāḥ pahlavāḥ śastrapāṇayaḥ R_1,054.002

yonideśāc ca yavanaḥ śakṛddeśāc chakās tathā
romakūpeṣu mecchāś ca harītāḥ sakirātakāḥ R_1,054.003

tais tan niṣūditaṃ sainyaṃ viśvamitrasya tatkṣaṇāt
sapadātigajaṃ sāśvaṃ sarathaṃ raghunandana R_1,054.004

dṛṣṭvā niṣūditaṃ sainyaṃ vasiṣṭhena mahātmanā
viśvāmitrasutānāṃ tu śataṃ nānāvidhāyudham R_1,054.005

abhyadhāvat susaṃkruddhaṃ vasiṣṭhaṃ japatāṃ varam
huṃkāreṇaiva tān sarvān nirdadāha mahān ṛṣiḥ R_1,054.006

te sāśvarathapādātā vasiṣṭhena mahātmanā
bhasmīkṛtā muhūrtena viśvāmitrasutās tadā R_1,054.007

dṛṣṭvā vināśitān putrān balaṃ ca sumahāyaśāḥ
savrīḍaś cintayāviṣṭo viśvāmitro 'bhavat tadā R_1,054.008

saṃdura iva nirvego bhagnadaṃṣṭra ivoragaḥ
uparakta ivādityaḥ sadyo niṣprabhatāṃ gataḥ R_1,054.009

hataputrabalo dīno lūnapakṣa iva dvijaḥ
hatadarpo hatotsāho nirvedaṃ samapadyata R_1,054.010

sa putram ekaṃ rājyāya pālayeti niyujya ca
pṛthivīṃ kṣatradharmeṇa vanam evānvapadyata R_1,054.011

sa gatvā himavatpārśvaṃ kiṃnaroragasevitam
mahādevaprasādārthaṃ tapas tepe mahātapāḥ R_1,054.012

kena cit tv atha kālena deveśo vṛṣabhadhvajaḥ
darśayām āsa varado viśvāmitraṃ mahāmunim R_1,054.013

kimarthaṃ tapyase rājan brūhi yat te vivakṣitam
varado 'smi varo yas te kāṅkṣitaḥ so 'bhidhīyatām R_1,054.014

evam uktas tu devena viśvāmitro mahātapāḥ
praṇipatya mahādevam idaṃ vacanam abravīt R_1,054.015

yadi tuṣṭo mahādeva dhanurvedo mamānagha
sāṅgopāṅgopaniṣadaḥ sarahasyaḥ pradīyatām R_1,054.016

yāni deveṣu cāstrāṇi dānaveṣu maharṣiṣu
gandharvayakṣarakṣaḥsu pratibhāntu mamānagha R_1,054.017

tava prasādād bhavatu devadeva mamepsitam
evam astv iti deveśo vākyam uktvā divaṃ gataḥ R_1,054.018

prāpya cāstrāṇi rājarṣir viśvāmitro mahābalaḥ
darpeṇa mahatā yukto darpapūrṇo 'bhavat tadā R_1,054.019

vivardhamāno vīryeṇa samudra iva parvaṇi
hatam eva tadā mene vasiṣṭham ṛṣisattamam R_1,054.020

tato gatvāśramapadaṃ mumocāstrāṇi pārthivaḥ
yais tat tapovanaṃ sarvaṃ nirdagdhaṃ cāstratejasā R_1,054.021

udīryamāṇam astraṃ tad viśvāmitrasya dhīmataḥ
dṛṣṭvā vipradrutā bhītā munayaḥ śataśo diśaḥ R_1,054.022

vasiṣṭhasya ca ye śiṣyās tathaiva mṛgapakṣiṇaḥ
vidravanti bhayād bhītā nānādigbhyaḥ sahasraśaḥ R_1,054.023

vasiṣṭhasyāśramapadaṃ śūnyam āsīn mahātmanaḥ
muhūrtam iva niḥśabdam āsīd īriṇasaṃnibham R_1,054.024

vadato vai vasiṣṭhasya mā bhaiṣṭeti muhur muhuḥ
nāśayāmy adya gādheyaṃ nīhāram iva bhāskaraḥ R_1,054.025

evam uktvā mahātejā vasiṣṭho japatāṃ varaḥ
viśvāmitraṃ tadā vākyaṃ saroṣam idam abravīt R_1,054.026

āśramaṃ cirasaṃvṛddhaṃ yad vināśitavān asi
durācāro 'si yan mūḍha tasmāt tvaṃ na bhaviṣyasi R_1,054.027

ity uktvā paramakruddho daṇḍam udyamya satvaraḥ
vidhūma iva kālāgnir yamadaṇḍam ivāparam R_1,054.028

evam ukto vasiṣṭhena viśvāmitro mahābalaḥ
āgneyam astram utkṣipya tiṣṭha tiṣṭheti cābravīt R_1,055.001

vasiṣṭho bhagavān krodhād idaṃ vacanam abravīt R_1,055.002

kṣatrabandho sthito 'smy eṣa yad balaṃ tad vidarśaya
nāśayāmy eṣa te darpaṃ śastrasya tava gādhija R_1,055.003

kva ca te kṣatriyabalaṃ kva ca brahmabalaṃ mahat
paśya brahmabalaṃ divyaṃ mama kṣatriyapāṃsana R_1,055.004

tasyāstraṃ gādhiputrasya ghoram āgneyam uttamam
brahmadaṇḍena tac chāntam agner vega ivāmbhasā R_1,055.005

vāruṇaṃ caiva raudraṃ ca aindraṃ pāśupataṃ tathā
aiṣīkaṃ cāpi cikṣepa ruṣito gādhinandanaḥ R_1,055.006

mānavaṃ mohanaṃ caiva gāndharvaṃ svāpanaṃ tathā
jṛmbhaṇaṃ mohanaṃ caiva saṃtāpanavilāpane R_1,055.007

śoṣaṇaṃ dāraṇaṃ caiva vajram astraṃ sudurjayam
brahmapāśaṃ kālapāśaṃ vāruṇaṃ pāśam eva ca R_1,055.008

pinākāstraṃ ca dayitaṃ śuṣkārdre aśanī tathā
daṇḍāstram atha paiśācaṃ krauñcam astraṃ tathaiva ca R_1,055.009

dharmacakraṃ kālacakraṃ viṣṇucakraṃ tathaiva ca
vāyavyaṃ mathanaṃ caiva astraṃ hayaśiras tathā R_1,055.010

śaktidvayaṃ ca cikṣepa kaṅkālaṃ musalaṃ tathā
vaidyādharaṃ mahāstraṃ ca kālāstram atha dāruṇam R_1,055.011

triśūlam astraṃ ghoraṃ ca kāpālam atha kaṅkaṇam
etāny astrāṇi cikṣepa sarvāṇi raghunandana R_1,055.012

vasiṣṭhe japatāṃ śreṣṭhe tad adbhutam ivābhavat
tāni sarvāṇi daṇḍena grasate brahmaṇaḥ sutaḥ R_1,055.013

teṣu śānteṣu brahmāstraṃ kṣiptavān gādhinandanaḥ
tad astram udyataṃ dṛṣṭvā devāḥ sāgnipurogamāḥ R_1,055.014

devarṣayaś ca saṃbhrāntā gandharvāḥ samahoragāḥ
trailokyam āsīt saṃtrastaṃ brahmāstre samudīrite R_1,055.015

tad apy astraṃ mahāghoraṃ brāhmaṃ brāhmeṇa tejasā
vasiṣṭho grasate sarvaṃ brahmadaṇḍena rāghava R_1,055.016

brahmāstraṃ grasamānasya vasiṣṭhasya mahātmanaḥ
trailokyamohanaṃ raudraṃ rūpam āsīt sudāruṇam R_1,055.017

romakūpeṣu sarveṣu vasiṣṭhasya mahātmanaḥ
marīcya iva niṣpetur agner dhūmākulārciṣaḥ R_1,055.018

prājvalad brahmadaṇḍaś ca vasiṣṭhasya karodyataḥ
vidhūma iva kālāgnir yamadaṇḍa ivāparaḥ R_1,055.019

tato 'stuvan munigaṇā vasiṣṭhaṃ japatāṃ varam
amoghaṃ te balaṃ brahmaṃs tejo dhāraya tejasā R_1,055.020

nigṛhītas tvayā brahman viśvāmitro mahātapāḥ
prasīda japatāṃ śreṣṭha lokāḥ santu gatavyathāḥ R_1,055.021

evam ukto mahātejāḥ śamaṃ cakre mahātapāḥ
viśvāmitro 'pi nikṛto viniḥśvasyedam abravīt R_1,055.022

dhig balaṃ kṣatriyabalaṃ brahmatejobalaṃ balam
ekena brahmadaṇḍena sarvāstrāṇi hatāni me R_1,055.023

tad etat samavekṣyāhaṃ prasannendriyamānasaḥ
tapo mahat samāsthāsye yad vai brahmatvakārakam R_1,055.024

tataḥ saṃtaptahṛdayaḥ smaran nigraham ātmanaḥ
viniḥśvasya viniḥśvasya kṛtavairo mahātmanā R_1,056.001

sa dakṣiṇāṃ diśaṃ gatvā mahiṣyā saha rāghava
tatāpa paramaṃ ghoraṃ viśvāmitro mahātapāḥ
phalamūlāśano dāntaś cacāra paramaṃ tapaḥ R_1,056.002

athāsya jajñire putrāḥ satyadharmaparāyaṇāḥ
haviṣpando madhuṣpando dṛḍhanetro mahārathaḥ R_1,056.003

pūrṇe varṣasahasre tu brahmā lokapitāmahaḥ
abravīn madhuraṃ vākyaṃ viśvāmitraṃ tapodhanam R_1,056.004

jitā rājarṣilokās te tapasā kuśikātmaja
anena tapasā tvāṃ hi rājarṣir iti vidmahe R_1,056.005

evam uktvā mahātejā jagāma saha daivataiḥ
triviṣṭapaṃ brahmalokaṃ lokānāṃ parameśvaraḥ R_1,056.006

viśvāmitro 'pi tac chrutvā hriyā kiṃ cid avāṅmukhaḥ
duḥkhena mahatāviṣṭaḥ samanyur idam abravīt R_1,056.007

tapaś ca sumahat taptaṃ rājarṣir iti māṃ viduḥ
devāḥ sarṣigaṇāḥ sarve nāsti manye tapaḥphalam R_1,056.008

evaṃ niścitya manasā bhūya eva mahātapāḥ
tapaś cacāra kākutstha paramaṃ paramātmavān R_1,056.009

etasminn eva kāle tu satyavādī jitendriyaḥ
triśaṅkur iti vikhyāta ikṣvāku kulanandanaḥ R_1,056.010

tasya buddhiḥ samutpannā yajeyam iti rāghava
gaccheyaṃ svaśarīreṇa devānāṃ paramāṃ gatim R_1,056.011

sa vasiṣṭhaṃ samāhūya kathayām āsa cintitam
aśakyam iti cāpy ukto vasiṣṭhena mahātmanā R_1,056.012

pratyākhyāto vasiṣṭhena sa yayau dakṣiṇāṃ diśam
vasiṣṭhā dīrgha tapasas tapo yatra hi tepire R_1,056.013

triśaṅkuḥ sumahātejāḥ śataṃ paramabhāsvaram
vasiṣṭhaputrān dadṛśe tapyamānān yaśasvinaḥ R_1,056.014

so 'bhigamya mahātmānaḥ sarvān eva guroḥ sutān
abhivādyānupūrvyeṇa hriyā kiṃ cid avāṅmukhaḥ
abravīt sumahātejāḥ sarvān eva kṛtāñjaliḥ R_1,056.015

śaraṇaṃ vaḥ prapadye 'haṃ śaraṇyāñ śaraṇāgataḥ
pratyākhyāto 'smi bhadraṃ vo vasiṣṭhena mahātmanā R_1,056.016

yaṣṭukāmo mahāyajñaṃ tad anujñātum arthatha
guruputrān ahaṃ sarvān namaskṛtya prasādaye R_1,056.017

śirasā praṇato yāce brāhmaṇāṃs tapasi sthitān
te māṃ bhavantaḥ siddhyarthaṃ yājayantu samāhitāḥ
saśarīro yathāhaṃ hi devalokam avāpnuyām R_1,056.018

pratyākhyāto vasiṣṭhena gatim anyāṃ tapodhanāḥ
guruputrān ṛte sarvān nāhaṃ paśyāmi kāṃ cana R_1,056.019

ikṣvākūṇāṃ hi sarveṣāṃ purodhāḥ paramā gatiḥ
tasmād anantaraṃ sarve bhavanto daivataṃ mama R_1,056.020

tatas triśaṅkor vacanaṃ śrutvā krodhasamanvitam
ṛṣiputraśataṃ rāma rājānam idam abravīt R_1,057.001

pratyākhyāto 'si durbuddhe guruṇā satyavādinā
taṃ kathaṃ samatikramya śākhāntaram upeyivān R_1,057.002

ikṣvākūṇāṃ hi sarveṣāṃ purodhāḥ paramā gatiḥ
na cātikramituṃ śakyaṃ vacanaṃ satyavādinaḥ R_1,057.003

aśakyam iti covāca vasiṣṭho bhagavān ṛṣiḥ
taṃ vayaṃ vai samāhartuṃ kratuṃ śaktāḥ kathaṃ tava R_1,057.004

bāliśas tvaṃ naraśreṣṭha gamyatāṃ svapuraṃ punaḥ
yājane bhagavāñ śaktas trailokyasyāpi pārthiva R_1,057.005

teṣāṃ tad vacanaṃ śrutvā krodhaparyākulākṣaram
sa rājā punar evaitān idaṃ vacanam abravīt R_1,057.006

pratyākhyāto 'smi guruṇā guruputrais tathaiva ca
anyāṃ gatiṃ gamiṣyāmi svasti vo 'stu tapodhanāḥ R_1,057.007

ṛṣiputrās tu tac chrutvā vākyaṃ ghorābhisaṃhitam
śepuḥ paramasaṃkruddhāś caṇḍālatvaṃ gamiṣyasi
evam uktvā mahātmāno viviśus te svam āśramam R_1,057.008

atha rātryāṃ vyatītāyāṃ rājā caṇḍālatāṃ gataḥ
nīlavastradharo nīlaḥ paruṣo dhvastamūrdhajaḥ
cityamālyānulepaś ca āyasābharaṇo 'bhavat R_1,057.009

taṃ dṛṣṭvā mantriṇaḥ sarve tyaktvā caṇḍālarūpiṇam
prādravan sahitā rāma paurā ye 'syānugāminaḥ R_1,057.010

eko hi rājā kākutstha jagāma paramātmavān
dahyamāno divārātraṃ viśvāmitraṃ tapodhanam R_1,057.011

viśvāmitras tu taṃ dṛṣṭvā rājānaṃ viphalīkṛtam
caṇḍālarūpiṇaṃ rāma muniḥ kāruṇyam āgataḥ R_1,057.012

kāruṇyāt sa mahātejā vākyaṃ parama dhārmikaḥ
idaṃ jagāda bhadraṃ te rājānaṃ ghoradarśanam R_1,057.013

kim āgamanakāryaṃ te rājaputra mahābala
ayodhyādhipate vīra śāpāc caṇḍālatāṃ gataḥ R_1,057.014

atha tad vākyam ākarṇya rājā caṇḍālatāṃ gataḥ
abravīt prāñjalir vākyaṃ vākyajño vākyakovidam R_1,057.015

pratyākhyāto 'smi guruṇā guruputrais tathaiva ca
anavāpyaiva taṃ kāmaṃ mayā prāpto viparyayaḥ R_1,057.016

saśarīro divaṃ yāyām iti me saumyadarśanam
mayā ceṣṭaṃ kratuśataṃ tac ca nāvāpyate phalam R_1,057.017

anṛtaṃ nokta pūrvaṃ me na ca vakṣye kadā cana
kṛcchreṣv api gataḥ saumya kṣatradharmeṇa te śape R_1,057.018

yajñair bahuvidhair iṣṭaṃ prajā dharmeṇa pālitāḥ
guravaś ca mahātmānaḥ śīlavṛttena toṣitāḥ R_1,057.019

dharme prayatamānasya yajñaṃ cāhartum icchataḥ
paritoṣaṃ na gacchanti guravo munipuṃgava R_1,057.020

daivam eva paraṃ manye pauruṣaṃ tu nirarthakam
daivenākramyate sarvaṃ daivaṃ hi paramā gatiḥ R_1,057.021

tasya me paramārtasya prasādam abhikāṅkṣataḥ
kartum arhasi bhadraṃ te daivopahatakarmaṇaḥ R_1,057.022

nānyāṃ gatiṃ gamiṣyāmi nānyaḥ śaraṇam asti me
daivaṃ puruṣakāreṇa nivartayitum arhasi R_1,057.023

uktavākyaṃ tu rājānaṃ kṛpayā kuśikātmajaḥ
abravīn madhuraṃ vākyaṃ sākṣāc caṇḍālarūpiṇam R_1,058.001

ikṣvāko svāgataṃ vatsa jānāmi tvāṃ sudhārmikam
śaraṇaṃ te bhaviṣyāmi mā bhaiṣīr nṛpapuṃgava R_1,058.002

aham āmantraye sarvān maharṣīn puṇyakarmaṇaḥ
yajñasāhyakarān rājaṃs tato yakṣyasi nirvṛtaḥ R_1,058.003

guruśāpakṛtaṃ rūpaṃ yad idaṃ tvayi vartate
anena saha rūpeṇa saśarīro gamiṣyasi R_1,058.004

hastaprāptam ahaṃ manye svargaṃ tava nareśvara
yas tvaṃ kauśikam āgamya śaraṇyaṃ śaraṇaṃ gataḥ R_1,058.005

evam uktvā mahātejāḥ putrān paramadhārmikān
vyādideśa mahāprājñān yajñasaṃbhārakāraṇāt R_1,058.006

sarvāñ śiṣyān samāhūya vākyam etad uvāca ha R_1,058.007

sarvān ṛṣivarān vatsā ānayadhvaṃ mamājñayā
saśiṣyān suhṛdaś caiva sartvijaḥ subahuśrutān R_1,058.008

yad anyo vacanaṃ brūyān madvākyabalacoditaḥ
tat sarvam akhilenoktaṃ mamākhyeyam anādṛtam R_1,058.009

tasya tad vacanaṃ śrutvā diśo jagmus tadājñayā
ājagmur atha deśebhyaḥ sarvebhyo brahmavādinaḥ R_1,058.010

te ca śiṣyāḥ samāgamya muniṃ jvalitatejasaṃ
ūcuś ca vacanaṃ sarve sarveṣāṃ brahmavādinām R_1,058.011

śrutvā te vacanaṃ sarve samāyānti dvijātayaḥ
sarvadeśeṣu cāgacchan varjayitvā mahodayam R_1,058.012

vāsiṣṭhaṃ tac chataṃ sarvaṃ krodhaparyākulākṣaram
yad āha vacanaṃ sarvaṃ śṛṇu tvaṃ munipuṃgava R_1,058.013

kṣatriyo yājako yasya caṇḍālasya viśeṣataḥ
kathaṃ sadasi bhoktāro havis tasya surarṣayaḥ R_1,058.014

brāhmaṇā vā mahātmāno bhuktvā caṇḍālabhojanam
kathaṃ svargaṃ gamiṣyanti viśvāmitreṇa pālitāḥ R_1,058.015

etad vacanaṃ naiṣṭhuryam ūcuḥ saṃraktalocanāḥ
vāsiṣṭhā muniśārdūla sarve te samahodayāḥ R_1,058.016

teṣāṃ tad vacanaṃ śrutvā sarveṣāṃ munipuṃgavaḥ
krodhasaṃraktanayanaḥ saroṣam idam abravīt R_1,058.017

yad dūṣayanty aduṣṭaṃ māṃ tapa ugraṃ samāsthitam
bhasmībhūtā durātmāno bhaviṣyanti na saṃśayaḥ R_1,058.018

adya te kālapāśena nītā vaivasvatakṣayam
saptajātiśatāny eva mṛtapāḥ santu sarvaśaḥ R_1,058.019

śvamāṃsaniyatāhārā muṣṭikā nāma nirghṛṇāḥ
vikṛtāś ca virūpāś ca lokān anucarantv imān R_1,058.020

mahodayaś ca durbuddhir mām adūṣyaṃ hy adūṣayat
dūṣiṭaḥ sarvalokeṣu niṣādatvaṃ gamiṣyati R_1,058.021

prāṇātipātanirato niranukrośatāṃ gataḥ
dīrghakālaṃ mama krodhād durgatiṃ vartayiṣyati R_1,058.022

etāvad uktvā vacanaṃ viśvāmitro mahātapāḥ
virarāma mahātejā ṛṣimadhye mahāmuniḥ R_1,058.023

tapobalahatān kṛtvā vāsiṣṭhān samahodayān
ṛṣimadhye mahātejā viśvāmitro 'bhyabhāṣata R_1,059.001

ayam ikṣvākudāyādas triśaṅkur iti viśrutaḥ
dharmiṣṭhaś ca vadānyaś ca māṃ caiva śaraṇaṃ gataḥ
svenānena śarīreṇa devalokajigīṣayā R_1,059.002

yathāyaṃ svaśarīreṇa devalokaṃ gamiṣyati
tathā pravartyatāṃ yajño bhavadbhiś ca mayā saha R_1,059.003

viśvāmitravacaḥ śrutvā sarva eva maharṣayaḥ
ūcuḥ sametya sahitā dharmajñā dharmasaṃhitam R_1,059.004

ayaṃ kuśikadāyādo muniḥ paramakopanaḥ
yad āha vacanaṃ samyag etat kāryaṃ na saṃśayaḥ R_1,059.005

agnikalpo hi bhagavāñ śāpaṃ dāsyati roṣitaḥ
tasmāt pravartyatāṃ yajñaḥ saśarīro yathā divam
gacched ikṣvākudāyādo viśvāmitrasya tejasā R_1,059.006

tataḥ pravartyatāṃ yajñaḥ sarve samadhitiṣṭhate R_1,059.007

evam uktvā maharṣayaḥ saṃjahrus tāḥ kriyās tadā
yājakāś ca mahātejā viśvāmitro 'bhavat kratau R_1,059.008

ṛtvijaś cānupūrvyeṇa mantravan mantrakovidāḥ
cakruḥ sarvāṇi karmāṇi yathākalpaṃ yathāvidhi R_1,059.009

tataḥ kālena mahatā viśvāmitro mahātapāḥ
cakārāvāhanaṃ tatra bhāgārthaṃ sarvadevatāḥ R_1,059.010

nāhyāgamaṃs tadāhūtā bhāgārthaṃ sarvadevatāḥ
tataḥ krodhasamāviṣṭo viśvamitro mahāmuniḥ R_1,059.011

sruvam udyamya sakrodhas triśaṅkum idam abravīt
paśya me tapaso vīryaṃ svārjitasya nareśvara R_1,059.012

eṣa tvāṃ svaśarīreṇa nayāmi svargam ojasā
duṣprāpaṃ svaśarīreṇa divaṃ gaccha narādhipa R_1,059.013

svārjitaṃ kiṃ cid apy asti mayā hi tapasaḥ phalam
rājaṃs tvaṃ tejasā tasya saśarīro divaṃ vraja R_1,059.014

uktavākye munau tasmin saśarīro nareśvaraḥ
divaṃ jagāma kākutstha munīnāṃ paśyatāṃ tadā R_1,059.015

devalokagataṃ dṛṣṭvā triśaṅkuṃ pākaśāsanaḥ
saha sarvaiḥ suragaṇair idaṃ vacanam abravīt R_1,059.016

triśaṅko gaccha bhūyas tvaṃ nāsi svargakṛtālayaḥ
guruśāpahato mūḍha pata bhūmim avākśirāḥ R_1,059.017

evam ukto mahendreṇa triśaṅkur apatat punaḥ
vikrośamānas trāhīti viśvāmitraṃ tapodhanam R_1,059.018

tac chrutvā vacanaṃ tasya krośamānasya kauśikaḥ
roṣam āhārayat tīvraṃ tiṣṭha tiṣṭheti cābravīt R_1,059.019

ṛṣimadhye sa tejasvī prajāpatir ivāparaḥ
sṛjan dakṣiṇamārgasthān saptarṣīn aparān punaḥ R_1,059.020

nakṣatramālām aparām asṛjat krodhamūrchitaḥ
dakṣiṇāṃ diśam āsthāya munimadhye mahāyaśāḥ R_1,059.021

sṛṣṭvā nakṣatravaṃśaṃ ca krodhena kaluṣīkṛtaḥ
anyam indraṃ kariṣyāmi loko vā syād anindrakaḥ
daivatāny api sa krodhāt sraṣṭuṃ samupacakrame R_1,059.022

tataḥ paramasaṃbhrāntāḥ sarṣisaṃghāḥ surarṣabhāḥ
viśvāmitraṃ mahātmānam ūcuḥ sānunayaṃ vacaḥ R_1,059.023

ayaṃ rājā mahābhāga guruśāpaparikṣataḥ
saśarīro divaṃ yātuṃ nārhaty eva tapodhana R_1,059.024

teṣāṃ tad vacanaṃ śrutvā devānāṃ munipuṃgavaḥ
abravīt sumahad vākyaṃ kauśikaḥ sarvadevatāḥ R_1,059.025

saśarīrasya bhadraṃ vas triśaṅkor asya bhūpateḥ
ārohaṇaṃ pratijñāya nānṛtaṃ kartum utsahe R_1,059.026

sargo 'stu saśarīrasya triśaṅkor asya śāśvataḥ
nakṣatrāṇi ca sarvāṇi māmakāni dhruvāṇy atha R_1,059.027

yāval lokā dhariṣyanti tiṣṭhantv etāni sarvaśaḥ
matkṛtāni surāḥ sarve tad anujñātum arhatha R_1,059.028

evam uktāḥ surāḥ sarve pratyūcur munipuṃgavam R_1,059.029

evaṃ bhavatu bhadraṃ te tiṣṭhantv etāni sarvaśaḥ
gagane tāny anekāni vaiśvānarapathād bahiḥ R_1,059.030

nakṣatrāṇi muniśreṣṭha teṣu jyotiḥṣu jājvalan
avākśirās triśaṅkuś ca tiṣṭhatv amarasaṃnibhaḥ R_1,059.031

viśvāmitras tu dharmātmā sarvadevair abhiṣṭutaḥ
ṛṣibhiś ca mahātejā bāḍham ity āha devatāḥ R_1,059.032

tato devā mahātmāno munayaś ca tapodhanāḥ
jagmur yathāgataṃ sarve yajñasyānte narottama R_1,059.033

viśvāmitro mahātmātha prasthitān prekṣya tān ṛṣīn
abravīn naraśārdūla sarvāṃs tān vanavāsinaḥ R_1,060.001

mahāvighnaḥ pravṛtto 'yaṃ dakṣiṇām āsthito diśam
diśam anyāṃ prapatsyāmas tatra tapsyāmahe tapaḥ R_1,060.002

paścimāyāṃ viśālāyāṃ puṣkareṣu mahātmanaḥ
sukhaṃ tapaś cariṣyāmaḥ paraṃ tad dhi tapovanam R_1,060.003

evam uktvā mahātejāḥ puṣkareṣu mahāmuniḥ
tapa ugraṃ durādharṣaṃ tepe mūlaphalāśanaḥ R_1,060.004

etasminn eva kāle tu ayodhyādhipatir nṛpaḥ
ambarīṣa iti khyāto yaṣṭuṃ samupacakrame R_1,060.005

tasya vai yajamānasya paśum indro jahāra ha
pranaṣṭe tu paśau vipro rājānam idam abravīt R_1,060.006

paśur adya hṛto rājan pranaṣṭas tava durnayāt
arakṣitāraṃ rājānaṃ ghnanti doṣā nareśvara R_1,060.007

prāyaścittaṃ mahad dhy etan naraṃ vā puruṣarṣabha
ānayasva paśuṃ śīghraṃ yāvat karma pravartate R_1,060.008

upādhyāya vacaḥ śrutvā sa rājā puruṣarṣabha
anviyeṣa mahābuddhiḥ paśuṃ gobhiḥ sahasraśaḥ R_1,060.009

deśāñ janapadāṃs tāṃs tān nagarāṇi vanāni ca
āśramāṇi ca puṇyāni mārgamāṇo mahīpatiḥ R_1,060.010

sa putrasahitaṃ tāta sabhāryaṃ raghunandana
bhṛgutuṅge samāsīnam ṛcīkaṃ saṃdadarśa ha R_1,060.011

tam uvāca mahātejāḥ praṇamyābhiprasādya ca
brahmarṣiṃ tapasā dīptaṃ rājarṣir amitaprabhaḥ
pṛṣṭvā sarvatra kuśalam ṛcīkaṃ tam idaṃ vacaḥ R_1,060.012

gavāṃ śatasahasreṇa vikriṇīṣe sutaṃ yadi
paśor arthe mahābhāga kṛtakṛtyo 'smi bhārgava R_1,060.013

sarve parisṛtā deśā yajñiyaṃ na labhe paśum
dātum arhasi mūlyena sutam ekam ito mama R_1,060.014

evam ukto mahātejā ṛcīkas tv abravīd vacaḥ
nāhaṃ jyeṣṭhaṃ naraśreṣṭhaṃ vikrīṇīyāṃ kathaṃ cana R_1,060.015

ṛcīkasya vacaḥ śrutvā teṣāṃ mātā mahātmanām
uvāca naraśārdūlam ambarīṣaṃ tapasvinī R_1,060.016

mamāpi dayitaṃ viddhi kaniṣṭhaṃ śunakaṃ nṛpa R_1,060.017

prāyeṇa hi naraśreṣṭha jyeṣṭhāḥ pitṛṣu vallabhāḥ
mātṝṇāṃ ca kanīyāṃsas tasmād rakṣe kanīyasaṃ R_1,060.018

uktavākye munau tasmin munipatnyāṃ tathaiva ca
śunaḥśepaḥ svayaṃ rāma madhyamo vākyam abravīt R_1,060.019

pitā jyeṣṭham avikreyaṃ mātā cāha kanīyasaṃ
vikrītaṃ madhyamaṃ manye rājan putraṃ nayasva mām R_1,060.020

gavāṃ śatasahasreṇa śunaḥśepaṃ nareśvaraḥ
gṛhītvā paramaprīto jagāma raghunandana R_1,060.021

ambarīṣas tu rājarṣī ratham āropya satvaraḥ
śunaḥśepaṃ mahātejā jagāmāśu mahāyaśāḥ R_1,060.022

śunaḥśepaṃ naraśreṣṭha gṛhītvā tu mahāyaśāḥ
vyaśrāmyat puṣkare rājā madhyāhne raghunandana R_1,061.001

tasya viśramamāṇasya śunaḥśepo mahāyaśāḥ
puṣkaraṃ śreṣṭham āgamya viśvāmitraṃ dadarśa ha R_1,061.002

viṣaṇṇavadano dīnas tṛṣṇayā ca śrameṇa ca
papātāṅke mune rāma vākyaṃ cedam uvāca ha R_1,061.003

na me 'sti mātā na pitā jñātayo bāndhavāḥ kutaḥ
trātum arhasi māṃ saumya dharmeṇa munipuṃgava R_1,061.004

trātā tvaṃ hi muniśreṣṭha sarveṣāṃ tvaṃ hi bhāvanaḥ
rājā ca kṛtakāryaḥ syād ahaṃ dīrghāyur avyayaḥ R_1,061.005

svargalokam upāśnīyāṃ tapas taptvā hy anuttamam
sa me nātho hy anāthasya bhava bhavyena cetasā
piteva putraṃ dharmātmaṃs trātum arhasi kilbiṣāt R_1,061.006

tasya tad vacanaṃ śrutvā viśvāmitro mahātapāḥ
sāntvayitvā bahuvidhaṃ putrān idam uvāca ha R_1,061.007

yatkṛte pitaraḥ putrāñ janayanti śubhārthinaḥ
paralokahitārthāya tasya kālo 'yam āgataḥ R_1,061.008

ayaṃ munisuto bālo mattaḥ śaraṇam icchati
asya jīvitamātreṇa priyaṃ kuruta putrakāḥ R_1,061.009

sarve sukṛtakarmāṇaḥ sarve dharmaparāyaṇāḥ
paśubhūtā narendrasya tṛptim agneḥ prayacchata R_1,061.010

nāthavāṃś ca śunaḥśepo yajñaś cāvighnato bhavet
devatās tarpitāś ca syur mama cāpi kṛtaṃ vacaḥ R_1,061.011

munes tu vacanaṃ śrutvā madhuṣyandādayaḥ sutāḥ
sābhimānaṃ naraśreṣṭha salīlam idam abruvan R_1,061.012

katham ātmasutān hitvā trāyase 'nyasutaṃ vibho
akāryam iva paśyāmaḥ śvamāṃsam iva bhojane R_1,061.013

teṣāṃ tad vacanaṃ śrutvā putrāṇāṃ munipuṃgavaḥ
krodhasaṃraktanayano vyāhartum upacakrame R_1,061.014

niḥsādhvasam idaṃ proktaṃ dharmād api vigarhitam
atikramya tu madvākyaṃ dāruṇaṃ romaharṣaṇam R_1,061.015

śvamāṃsabhojinaḥ sarve vāsiṣṭhā iva jātiṣu
pūrṇaṃ varṣasahasraṃ tu pṛthivyām anuvatsyatha R_1,061.016

kṛtvā śāpasamāyuktān putrān munivaras tadā
śunaḥśepam uvācārtaṃ kṛtvā rakṣāṃ nirāmayām R_1,061.017

pavitrapāśair āsakto raktamālyānulepanaḥ
vaiṣṇavaṃ yūpam āsādya vāgbhir agnim udāhara R_1,061.018

ime tu gāthe dve divye gāyethā muniputraka
ambarīṣasya yajñe 'smiṃs tataḥ siddhim avāpsyasi R_1,061.019

śunaḥśepo gṛhītvā te dve gāthe susamāhitaḥ
tvarayā rājasiṃhaṃ tam ambarīṣam uvāca ha R_1,061.020

rājasiṃha mahāsattva śīghraṃ gacchāvahe sadaḥ
nivartayasva rājendra dīkṣāṃ ca samupāhara R_1,061.021

tad vākyam ṛṣiputrasya śrutvā harṣaṃ samutsukaḥ
jagāma nṛpatiḥ śīghraṃ yajñavāṭam atandritaḥ R_1,061.022

sadasyānumate rājā pavitrakṛtalakṣaṇam
paśuṃ raktāmbaraṃ kṛtvā yūpe taṃ samabandhayat R_1,061.023

sa baddho vāgbhir agryābhir abhituṣṭāva vai surau
indram indrānujaṃ caiva yathāvan muniputrakaḥ R_1,061.024

tataḥ prītaḥ sahasrākṣo rahasyastutitarpitaḥ
dīrgham āyus tadā prādāc chunaḥśepāya rāghava R_1,061.025

sa ca rājā naraśreṣṭha yajñasya ca samāptavān
phalaṃ bahuguṇaṃ rāma sahasrākṣaprasādajam R_1,061.026

viśvāmitro 'pi dharmātmā bhūyas tepe mahātapāḥ
puṣkareṣu naraśreṣṭha daśavarṣaśatāni ca R_1,061.027

pūrṇe varṣasahasre tu vratasnātaṃ mahāmunim
abhyāgacchan surāḥ sarve tapaḥphalacikīrṣavaḥ R_1,062.001

abravīt sumahātejā brahmā suruciraṃ vacaḥ
ṛṣis tvam asi bhadraṃ te svārjitaiḥ karmabhiḥ śubhaiḥ R_1,062.002

tam evam uktvā deveśas tridivaṃ punar abhyagāt
viśvāmitro mahātejā bhūyas tepe mahat tapaḥ R_1,062.003

tataḥ kālena mahatā menakā paramāpsarāḥ
puṣkareṣu naraśreṣṭha snātuṃ samupacakrame R_1,062.004

tāṃ dadarśa mahātejā menakāṃ kuśikātmajaḥ
rūpeṇāpratimāṃ tatra vidyutaṃ jalade yathā R_1,062.005

dṛṣṭvā kandarpavaśago munis tām idam abravīt
apsaraḥ svāgataṃ te 'stu vasa ceha mamāśrame
anugṛhṇīṣva bhadraṃ te madanena sumohitam R_1,062.006

ity uktā sā varārohā tatrāvāsam athākarot
tapaso hi mahāvighno viśvāmitram upāgataḥ R_1,062.007

tasyāṃ vasantyāṃ varṣāṇi pañca pañca ca rāghava
viśvāmitrāśrame saumya sukhena vyaticakramuḥ R_1,062.008

atha kāle gate tasmin viśvāmitro mahāmuniḥ
savrīḍa iva saṃvṛttaś cintāśokaparāyaṇaḥ R_1,062.009

buddhir muneḥ samutpannā sāmarṣā raghunandana
sarvaṃ surāṇāṃ karmaitat tapo'paharaṇaṃ mahat R_1,062.010

ahorātrāpadeśena gatāḥ saṃvatsarā daśa
kāmamohābhibhūtasya vighno 'yaṃ pratyupasthitaḥ R_1,062.011

viniḥśvasan munivaraḥ paścāttāpena duḥkhitaḥ R_1,062.012

bhītām apsarasaṃ dṛṣṭvā vepantīṃ prāñjaliṃ sthitām
menakāṃ madhurair vākyair visṛjya kuśikātmajaḥ
uttaraṃ parvataṃ rāma viśvāmitro jagāma ha R_1,062.013

sa kṛtvā naiṣṭhikīṃ buddhiṃ jetukāmo mahāyaśāḥ
kauśikītīram āsādya tapas tepe sudāruṇam R_1,062.014

tasya varṣasahasraṃ tu ghoraṃ tapa upāsataḥ
uttare parvate rāma devatānām abhūd bhayam R_1,062.015

amantrayan samāgamya sarve sarṣigaṇāḥ surāḥ
maharṣiśabdaṃ labhatāṃ sādhv ayaṃ kuśikātmajaḥ R_1,062.016

devatānāṃ vacaḥ śrutvā sarvalokapitāmahaḥ
abravīn madhuraṃ vākyaṃ viśvāmitraṃ tapodhanam R_1,062.017

maharṣe svāgataṃ vatsa tapasogreṇa toṣitaḥ
mahattvam ṛṣimukhyatvaṃ dadāmi tava kauśika R_1,062.018

brahmaṇaḥ sa vacaḥ śrutvā viśvāmitras tapodhanaḥ
prāñjaliḥ praṇato bhūtvā pratyuvāca pitāmaham R_1,062.019

brahmarṣi śabdam atulaṃ svārjitaiḥ karmabhiḥ śubhaiḥ
yadi me bhagavān āha tato 'haṃ vijitendriyaḥ R_1,062.020

tam uvāca tato brahmā na tāvat tvaṃ jitendriyaḥ
yatasva muniśārdūla ity uktvā tridivaṃ gataḥ R_1,062.021

viprasthiteṣu deveṣu viśvāmitro mahāmuniḥ
ūrdhvabāhur nirālambo vāyubhakṣas tapaś caran R_1,062.022

dharme pañcatapā bhūtvā varṣāsv ākāśasaṃśrayaḥ
śiśire salilasthāyī rātryahāni tapodhanaḥ R_1,062.023

evaṃ varṣasahasraṃ hi tapo ghoram upāgamat R_1,062.024

tasmin saṃtapyamāne tu viśvāmitre mahāmunau
saṃbhramaḥ sumahān āsīt surāṇāṃ vāsavasya ca R_1,062.025

rambhām apsarasaṃ śakraḥ saha sarvair marudgaṇaiḥ
uvācātmahitaṃ vākyam ahitaṃ kauśikasya ca R_1,062.026

surakāryam idaṃ rambhe kartavyaṃ sumahat tvayā
lobhanaṃ kauśikasyeha kāmamohasamanvitam R_1,063.001

tathoktā sāpsarā rāma sahasrākṣeṇa dhīmatā
vrīḍitā prāñjalir bhūtvā pratyuvāca sureśvaram R_1,063.002

ayaṃ surapate ghoro viśvāmitro mahāmuniḥ
krodham utsrakṣyate ghoraṃ mayi deva na saṃśayaḥ
tato hi me bhayaṃ deva prasādaṃ kartum arhasi R_1,063.003

tām uvāca sahasrākṣo vepamānāṃ kṛtāñjalim
mā bhaiṣi rambhe bhadraṃ te kuruṣva mama śāsanam R_1,063.004

kokilo hṛdayagrāhī mādhave ruciradrume
ahaṃ kandarpasahitaḥ sthāsyāmi tava pārśvataḥ R_1,063.005

tvaṃ hi rūpaṃ bahuguṇaṃ kṛtvā paramabhāsvaram
tam ṛṣiṃ kauśikaṃ rambhe bhedayasva tapasvinam R_1,063.006

sā śrutvā vacanaṃ tasya kṛtvā rūpam anuttamam
lobhayām āsa lalitā viśvāmitraṃ śucismitā R_1,063.007

kokilasya tu śuśrāva valgu vyāharataḥ svanam
saṃprahṛṣṭena manasā tata enām udaikṣata R_1,063.008

atha tasya ca śabdena gītenāpratimena ca
darśanena ca rambhāyā muniḥ saṃdeham āgataḥ R_1,063.009

sahasrākṣasya tat karma vijñāya munipuṃgavaḥ
rambhāṃ krodhasamāviṣṭaḥ śaśāpa kuśikātmajaḥ R_1,063.010

yan māṃ lobhayase rambhe kāmakrodhajayaiṣiṇam
daśavarṣasahasrāṇi śailī sthāsyasi durbhage R_1,063.011

brāhmaṇaḥ sumahātejās tapobalasamanvitaḥ
uddhariṣyati rambhe tvāṃ matkrodhakaluṣīkṛtām R_1,063.012

evam uktvā mahātejā viśvāmitro mahāmuniḥ
aśaknuvan dhārayituṃ kopaṃ saṃtāpam āgataḥ R_1,063.013

tasya śāpena mahatā rambhā śailī tadābhavat
vacaḥ śrutvā ca kandarpo maharṣeḥ sa ca nirgataḥ R_1,063.014

kopena sa mahātejās tapo 'paharaṇe kṛte
indriyair ajitai rāma na lebhe śāntim ātmanaḥ R_1,063.015

atha haimavatīṃ rāma diśaṃ tyaktvā mahāmuniḥ
pūrvāṃ diśam anuprāpya tapas tepe sudāruṇam R_1,064.001

maunaṃ varṣasahasrasya kṛtvā vratam anuttamam
cakārāpratimaṃ rāma tapaḥ paramaduṣkaram R_1,064.002

pūrṇe varṣasahasre tu kāṣṭhabhūtaṃ mahāmunim
vighnair bahubhir ādhūtaṃ krodho nāntaram āviśat R_1,064.003

tato devāḥ sagandharvāḥ pannagāsurarākṣasāḥ
mohitās tejasā tasya tapasā mandaraśmayaḥ
kaśmalopahatāḥ sarve pitāmaham athābruvan R_1,064.004

bahubhiḥ kāraṇair deva viśvāmitro mahāmuniḥ
lobhitaḥ krodhitaś caiva tapasā cābhivardhate R_1,064.005

na hy asya vṛjinaṃ kiṃ cid dṛśyate sūkṣmam apy atha
na dīyate yadi tv asya manasā yad abhīpsitam
vināśayati trailokyaṃ tapasā sacarācaram
vyākulāś ca diśaḥ sarvā na ca kiṃ cit prakāśate R_1,064.006

sāgarāḥ kṣubhitāḥ sarve viśīryante ca parvatāḥ
prakampate ca pṛthivī vāyur vāti bhṛśākulaḥ R_1,064.007

buddhiṃ na kurute yāvan nāśe deva mahāmuniḥ
tāvat prasādyo bhagavān agnirūpo mahādyutiḥ R_1,064.008

kālāgninā yathā pūrvaṃ trailokyaṃ dahyate 'khilam
devarājye cikīrṣeta dīyatām asya yan matam R_1,064.009

tataḥ suragaṇāḥ sarve pitāmahapurogamāḥ
viśvāmitraṃ mahātmānaṃ vākyaṃ madhuram abruvan R_1,064.010

brahmarṣe svāgataṃ te 'stu tapasā sma sutoṣitāḥ
brāhmaṇyaṃ tapasogreṇa prāptavān asi kauśika R_1,064.011

dīrgham āyuś ca te brahman dadāmi samarudgaṇaḥ
svasti prāpnuhi bhadraṃ te gaccha saumya yathāsukham R_1,064.012

pitāmahavacaḥ śrutvā sarveṣāṃ ca divaukasām
kṛtvā praṇāmaṃ mudito vyājahāra mahāmuniḥ R_1,064.013

brāhmaṇyaṃ yadi me prāptaṃ dīrgham āyus tathaiva ca
oṃkāro 'tha vaṣaṭkāro vedāś ca varayantu mām R_1,064.014

kṣatravedavidāṃ śreṣṭho brahmavedavidām api
brahmaputro vasiṣṭho mām evaṃ vadatu devatāḥ
yady ayaṃ paramaḥ kāmaḥ kṛto yāntu surarṣabhāḥ R_1,064.015

tataḥ prasādito devair vasiṣṭho japatāṃ varaḥ
sakhyaṃ cakāra brahmarṣir evam astv iti cābravīt R_1,064.016

brahmarṣitvaṃ na saṃdehaḥ sarvaṃ saṃpatsyate tava
ity uktvā devatāś cāpi sarvā jagmur yathāgatam R_1,064.017

viśvāmitro 'pi dharmātmā labdhvā brāhmaṇyam uttamam
pūjayām āsa brahmarṣiṃ vasiṣṭhaṃ japatāṃ varam R_1,064.018

kṛtakāmo mahīṃ sarvāṃ cacāra tapasi sthitaḥ
evaṃ tv anena brāhmaṇyaṃ prāptaṃ rāma mahātmanā R_1,064.019

eṣa rāma muniśreṣṭha eṣa vigrahavāṃs tapaḥ
eṣa dharmaḥ paro nityaṃ vīryasyaiṣa parāyaṇam R_1,064.020

śatānandavacaḥ śrutvā rāmalakṣmaṇasaṃnidhau
janakaḥ prāñjalir vākyam uvāca kuśikātmajam R_1,064.021

dhanyo 'smy anugṛhīto 'smi yasya me munipuṃgava
yajñaṃ kākutstha sahitaḥ prāptavān asi dhārmika R_1,064.022

pāvito 'haṃ tvayā brahman darśanena mahāmune
guṇā bahuvidhāḥ prāptās tava saṃdarśanān mayā R_1,064.023

vistareṇa ca te brahman kīrtyamānaṃ mahat tapaḥ
śrutaṃ mayā mahātejo rāmeṇa ca mahātmanā R_1,064.024

sadasyaiḥ prāpya ca sadaḥ śrutās te bahavo guṇāḥ R_1,064.025

aprameyaṃ tapas tubhyam aprameyaṃ ca te balam
aprameyā guṇāś caiva nityaṃ te kuśikātmaja R_1,064.026

tṛptir āścaryabhūtānāṃ kathānāṃ nāsti me vibho
karmakālo muniśreṣṭha lambate ravimaṇḍalam R_1,064.027

śvaḥ prabhāte mahātejo draṣṭum arhasi māṃ punaḥ
svāgataṃ tapasāṃ śreṣṭha mām anujñātum arhasi R_1,064.028

evam uktvā muniśreṣṭhaṃ vaideho mithilādhipaḥ
pradakṣiṇaṃ cakārāśu sopādhyāyaḥ sabāndhavaḥ R_1,064.029

viśvāmitro 'pi dharmātmā saharāmaḥ salakṣmaṇaḥ
svaṃ vāṭam abhicakrāma pūjyamāno maharṣibhiḥ R_1,064.030

tataḥ prabhāte vimale kṛtakarmā narādhipaḥ
viśvāmitraṃ mahātmānam ājuhāva sarāghavam R_1,065.001

tam arcayitvā dharmātmā śāstradṛṣṭtena karmaṇā
rāghavau ca mahātmānau tadā vākyam uvāca ha R_1,065.002

bhagavan svāgataṃ te 'stu kiṃ karomi tavānagha
bhavān ājñāpayatu mām ājñāpyo bhavatā hy aham R_1,065.003

evam uktaḥ sa dharmātmā janakena mahātmanā
pratyuvāca munir vīraṃ vākyaṃ vākyaviśāradaḥ R_1,065.004

putrau daśarathasyemau kṣatriyau lokaviśrutau
draṣṭukāmau dhanuḥ śreṣṭhaṃ yad etat tvayi tiṣṭhati R_1,065.005

etad darśaya bhadraṃ te kṛtakāmau nṛpātmajau
darśanād asya dhanuṣo yatheṣṭaṃ pratiyāsyataḥ R_1,065.006

evam uktas tu janakaḥ pratyuvāca mahāmunim
śrūyatām asya dhanuṣo yad artham iha tiṣṭhati R_1,065.007

devarāta iti khyāto nimeḥ ṣaṣṭho mahīpatiḥ
nyāso 'yaṃ tasya bhagavan haste datto mahātmanā R_1,065.008

dakṣayajñavadhe pūrvaṃ dhanur āyamya vīryavān
rudras tu tridaśān roṣāt salīlam idam abravīt R_1,065.009

yasmād bhāgārthino bhāgān nākalpayata me surāḥ
varāṅgāni mahārhāṇi dhanuṣā śātayāmi vaḥ R_1,065.010

tato vimanasaḥ sarve devā vai munipuṃgava
prasādayanti deveśaṃ teṣāṃ prīto 'bhavad bhavaḥ R_1,065.011

prītiyuktaḥ sa sarveṣāṃ dadau teṣāṃ mahātmanām R_1,065.012

tad etad devadevasya dhanūratnaṃ mahātmanaḥ
nyāsabhūtaṃ tadā nyastam asmākaṃ pūrvake vibho R_1,065.013

atha me kṛṣataḥ kṣetraṃ lāṅgalād utthitā mama
kṣetraṃ śodhayatā labdhvā nāmnā sīteti viśrutā R_1,065.014

bhūtalād utthitā sā tu vyavardhata mamātmajā
vīryaśulketi me kanyā sthāpiteyam ayonijā R_1,065.015

bhūtalād utthitāṃ tāṃ tu vardhamānāṃ mamātmajām
varayām āsur āgamya rājāno munipuṃgava R_1,065.016

teṣāṃ varayatāṃ kanyāṃ sarveṣāṃ pṛthivīkṣitām
vīryaśulketi bhagavan na dadāmi sutām aham R_1,065.017

tataḥ sarve nṛpatayaḥ sametya munipuṃgava
mithilām abhyupāgamya vīryaṃ jijñāsavas tadā R_1,065.018

teṣāṃ jijñāsamānānāṃ vīryaṃ dhanur upāhṛtam
na śekur grahaṇe tasya dhanuṣas tolane 'pi vā R_1,065.019

teṣāṃ vīryavatāṃ vīryam alpaṃ jñātvā mahāmune
pratyākhyātā nṛpatayas tan nibodha tapodhana R_1,065.020

tataḥ paramakopena rājāno munipuṃgava
arundhan mithilāṃ sarve vīryasaṃdeham āgatāḥ R_1,065.021

ātmānam avadhūtaṃ te vijñāya munipuṃgava
roṣeṇa mahatāviṣṭāḥ pīḍayan mithilāṃ purīm R_1,065.022

tataḥ saṃvatsare pūrṇe kṣayaṃ yātāni sarvaśaḥ
sādhanāni munireṣṭha tato 'haṃ bhṛśaduḥkhitaḥ R_1,065.023

tato devagaṇān sarvāṃs tapasāhaṃ prasādayam
daduś ca paramaprītāś caturaṅgabalaṃ surāḥ R_1,065.024

tato bhagnā nṛpatayo hanyamānā diśo yayuḥ
avīryā vīryasaṃdigdhā sāmātyāḥ pāpakāriṇaḥ R_1,065.025

tad etan muniśārdūla dhanuḥ paramabhāsvaram
rāmalakṣmaṇayoś cāpi darśayiṣyāmi suvrata R_1,065.026

yady asya dhanuṣo rāmaḥ kuryād āropaṇaṃ mune
sutām ayonijāṃ sītāṃ dadyāṃ dāśarather aham R_1,065.027

janakasya vacaḥ śrutvā viśvāmitro mahāmuniḥ
dhanur darśaya rāmāya iti hovāca pārthivam R_1,066.001

tataḥ sa rājā janakaḥ sacivān vyādideśa ha
dhanur ānīyatāṃ divyaṃ gandhamālyavibhūṣitam R_1,066.002

janakena samādiṣṭhāḥ sacivāḥ prāviśan purīm
tad dhanuḥ purataḥ kṛtvā nirjagmuḥ pārthivājñayā R_1,066.003

nṛpāṃ śatāni pañcāśad vyāyatānāṃ mahātmanām
mañjūṣām aṣṭacakrāṃ tāṃ samūhus te kathaṃ cana R_1,066.004

tām ādāya tu mañjūṣām āyatīṃ yatra tad dhanuḥ
suropamaṃ te janakam ūcur nṛpatimantriṇaḥ R_1,066.005

idaṃ dhanurvaraṃ rājan pūjitaṃ sarvarājabhiḥ
mithilādhipa rājendra darśanīyaṃ yadīcchasi R_1,066.006

teṣāṃ nṛpo vacaḥ śrutvā kṛtāñjalir abhāṣata
viśvāmitraṃ mahātmānaṃ tau cobhau rāmalakṣmaṇau R_1,066.007

idaṃ dhanurvaraṃ brahmañ janakair abhipūjitam
rājabhiś ca mahāvīryair aśakyaṃ pūrituṃ tadā R_1,066.008

naitat suragaṇāḥ sarve nāsurā na ca rākṣasāḥ
gandharvayakṣapravarāḥ sakiṃnaramahoragāḥ R_1,066.009

kva gatir mānuṣāṇāṃ ca dhanuṣo 'sya prapūraṇe
āropaṇe samāyoge vepane tolane 'pi vā R_1,066.010

tad etad dhanuṣāṃ śreṣṭham ānītaṃ munipuṃgava
darśayaitan mahābhāga anayo rājaputrayoḥ R_1,066.011

viśvāmitras tu dharmātmā śrutvā janakabhāṣitam
vatsa rāma dhanuḥ paśya iti rāghavam abravīt R_1,066.012

maharṣer vacanād rāmo yatra tiṣṭhati tad dhanuḥ
mañjūṣāṃ tām apāvṛtya dṛṣṭvā dhanur athābravīt R_1,066.013

idaṃ dhanurvaraṃ brahman saṃspṛśāmīha pāṇinā
yatnavāṃś ca bhaviṣyāmi tolane pūraṇe 'pi vā R_1,066.014

bāḍham ity eva taṃ rājā muniś ca samabhāṣata
līlayā sa dhanur madhye jagrāha vacanān muneḥ R_1,066.015

paśyatāṃ nṛṣahasrāṇāṃ bahūnāṃ raghunandanaḥ
āropayat sa dharmātmā salīlam iva tad dhanuḥ R_1,066.016

āropayitvā maurvīṃ ca pūrayām āsa vīryavān
tad babhañja dhanur madhye naraśreṣṭho mahāyaśāḥ R_1,066.017

tasya śabdo mahān āsīn nirghātasamanisvanaḥ
bhūmikampaś ca sumahān parvatasyeva dīryataḥ R_1,066.018

nipetuś ca narāḥ sarve tena śabdena mohitāḥ
varjayitvā munivaraṃ rājānaṃ tau ca rāghavau R_1,066.019

pratyāśvaste jane tasmin rājā vigatasādhvasaḥ
uvāca prāñjalir vākyaṃ vākyajño munipuṃgavam R_1,066.020

bhagavan dṛṣṭavīryo me rāmo daśarathātmajaḥ
atyadbhutam acintyaṃ ca atarkitam idaṃ mayā R_1,066.021

janakānāṃ kule kīrtim āhariṣyati me sutā
sītā bhartāram āsādya rāmaṃ daśarathātmajam R_1,066.022

mama satyā pratijñā ca vīryaśulketi kauśika
sītā prāṇair bahumatā deyā rāmāya me sutā R_1,066.023

bhavato 'numate brahmañ śīghraṃ gacchantu mantriṇaḥ
mama kauśika bhadraṃ te ayodhyāṃ tvaritā rathaiḥ R_1,066.024

rājānaṃ praśritair vākyair ānayantu puraṃ mama
pradānaṃ vīryaśulkāyāḥ kathayantu ca sarvaśaḥ R_1,066.025

muniguptau ca kākutsthau kathayantu nṛpāya vai
prīyamāṇaṃ tu rājānam ānayantu suśīghragāḥ R_1,066.026

kauśikaś ca tathety āha rājā cābhāṣya mantriṇaḥ
ayodhyāṃ preṣayām āsa dharmātmā kṛtaśāsanāt R_1,066.027

janakena samādiṣṭā dūtās te klāntavāhanāḥ
trirātram uṣitvā mārge te 'yodhyāṃ prāviśan purīm R_1,067.001

te rājavacanād dūtā rājaveśmapraveśitāḥ
dadṛśur devasaṃkāśaṃ vṛddhaṃ daśarathaṃ nṛpam R_1,067.002

baddhāñjalipuṭāḥ sarve dūtā vigatasādhvasāḥ
rājānaṃ prayatā vākyam abruvan madhurākṣaram R_1,067.003

maithilo janako rājā sāgnihotrapuraskṛtaḥ
kuśalaṃ cāvyayaṃ caiva sopādhyāyapurohitam R_1,067.004

muhur muhur madhurayā snehasaṃyuktayā girā
janakas tvāṃ mahārāja pṛcchate sapuraḥsaram R_1,067.005

pṛṣṭvā kuśalam avyagraṃ vaideho mithilādhipaḥ
kauśikānumate vākyaṃ bhavantam idam abravīt R_1,067.006

pūrvaṃ pratijñā viditā vīryaśulkā mamātmajā
rājānaś ca kṛtāmarṣā nirvīryā vimukhīkṛtāḥ R_1,067.007

seyaṃ mama sutā rājan viśvāmitra puraḥsaraiḥ
yadṛcchayāgatair vīrair nirjitā tava putrakaiḥ R_1,067.008

tac ca rājan dhanur divyaṃ madhye bhagnaṃ mahātmanā
rāmeṇa hi mahārāja mahatyāṃ janasaṃsadi R_1,067.009

asmai deyā mayā sītā vīryaśulkā mahātmane
pratijñāṃ tartum icchāmi tad anujñātum arhasi R_1,067.010

sopādhyāyo mahārāja purohitapuraskṛtaḥ
śīghram āgaccha bhadraṃ te draṣṭum arhasi rāghavau R_1,067.011

prītiṃ ca mama rājendra nirvartayitum arhasi
putrayor ubhayor eva prītiṃ tvam api lapsyase R_1,067.012

evaṃ videhādhipatir madhuraṃ vākyam abravīt
viśvāmitrābhyanujñātaḥ śatānandamate sthitaḥ R_1,067.013

dūtavākyaṃ tu tac chrutvā rājā paramaharṣitaḥ
vasiṣṭhaṃ vāmadevaṃ ca mantriṇo 'nyāṃś ca so 'bravīt R_1,067.014

guptaḥ kuśikaputreṇa kausalyānandavardhanaḥ
lakṣmaṇena saha bhrātrā videheṣu vasaty asau R_1,067.015

dṛṣṭavīryas tu kākutstho janakena mahātmanā
saṃpradānaṃ sutāyās tu rāghave kartum icchati R_1,067.016

yadi vo rocate vṛttaṃ janakasya mahātmanaḥ
purīṃ gacchāmahe śīghraṃ mā bhūt kālasya paryayaḥ R_1,067.017

mantriṇo bāḍham ity āhuḥ saha sarvair maharṣibhiḥ
suprītaś cābravīd rājā śvo yātreti sa mantriṇaḥ R_1,067.018

mantriṇas tu narendrasya rātriṃ paramasatkṛtāḥ
ūṣuḥ pramuditāḥ sarve guṇaiḥ sarvaiḥ samanvitāḥ R_1,067.019

tato rātryāṃ vyatītāyāṃ sopādhyāyaḥ sabāndhavaḥ
rājā daśaratho hṛṣṭaḥ sumantram idam abravīt R_1,068.001

adya sarve dhanādhyakṣā dhanam ādāya puṣkalam
vrajantv agre suvihitā nānāratnasamanvitāḥ R_1,068.002

caturaṅgabalaṃ cāpi śīghraṃ niryātu sarvaśaḥ
mamājñāsamakālaṃ ca yānayugyam anuttamam R_1,068.003

vasiṣṭho vāmadevaś ca jābālir atha kāśyapaḥ
mārkaṇḍeyaś ca dīrghāyur ṛṣiḥ kātyāyanas tathā R_1,068.004

ete dvijāḥ prayāntv agre syandanaṃ yojayasva me
yathā kālātyayo na syād dūtā hi tvarayanti mām R_1,068.005

vacanāc ca narendrasya sā senā caturaṅgiṇī
rājānam ṛṣibhiḥ sārdhaṃ vrajantaṃ pṛṣṭhato 'nvagāt R_1,068.006

gatvā caturahaṃ mārgaṃ videhān abhyupeyivān
rājā tu janakaḥ śrīmāñ śrutvā pūjām akalpayat R_1,068.007

tato rājānam āsādya vṛddhaṃ daśarathaṃ nṛpam
janako mudito rājā harṣaṃ ca paramaṃ yayau
uvāca ca naraśreṣṭho naraśreṣṭhaṃ mudānvitam R_1,068.008

svāgataṃ te mahārāja diṣṭyā prāpto 'si rāghava
putrayor ubhayoḥ prītiṃ lapsyase vīryanirjitām R_1,068.009

diṣṭyā prāpto mahātejā vasiṣṭho bhagavān ṛṣiḥ
saha sarvair dvijaśreṣṭhair devair iva śatakratuḥ R_1,068.010

diṣṭyā me nirjitā vighnā diṣṭyā me pūjitaṃ kulam
rāghavaiḥ saha saṃbandhād vīryaśreṣṭhair mahātmabhiḥ R_1,068.011

śvaḥ prabhāte narendrendra nirvartayitum arhasi
yajñasyānte naraśreṣṭha vivāham ṛṣisaṃmatam R_1,068.012

tasya tad vacanaṃ śrutvā ṛṣimadhye narādhipaḥ
vākyaṃ vākyavidāṃ śreṣṭhaḥ pratyuvāca mahīpatim R_1,068.013

pratigraho dātṛvaśaḥ śrutam etan mayā purā
yathā vakṣyasi dharmajña tat kariṣyāmahe vayam R_1,068.014

tad dharmiṣṭhaṃ yaśasyaṃ ca vacanaṃ satyavādinaḥ
śrutvā videhādhipatiḥ paraṃ vismayam āgataḥ R_1,068.015

tataḥ sarve munigaṇāḥ parasparasamāgame
harṣeṇa mahatā yuktās tāṃ niśām avasan sukham R_1,068.016

rājā ca rāghavau putrau niśāmya pariharṣitaḥ
uvāsa paramaprīto janakena supūjitaḥ R_1,068.017

janako 'pi mahātejāḥ kriyā dharmeṇa tattvavit
yajñasya ca sutābhyāṃ ca kṛtvā rātrim uvāsa ha R_1,068.018

tataḥ prabhāte janakaḥ kṛtakarmā maharṣibhiḥ
uvāca vākyaṃ vākyajñaḥ śatānandaṃ purohitam R_1,069.001

bhrātā mama mahātejā yavīyān atidhārmikaḥ
kuśadhvaja iti khyātaḥ purīm adhyavasac chubhām R_1,069.002

vāryāphalakaparyantāṃ pibann ikṣumatīṃ nadīm
sāṃkāśyāṃ puṇyasaṃkāśāṃ vimānam iva puṣpakam R_1,069.003

tam ahaṃ draṣṭum icchāmi yajñagoptā sa me mataḥ
prītiṃ so 'pi mahātejā iṃmāṃ bhoktā mayā saha R_1,069.004

śāsanāt tu narendrasya prayayuḥ śīghravājibhiḥ
samānetuṃ naravyāghraṃ viṣṇum indrājñayā yathā R_1,069.005

ājñayā tu narendrasya ājagāma kuśadhvajaḥ R_1,069.006

sa dadarśa mahātmānaṃ janakaṃ dharmavatsalam
so 'bhivādya śatānandaṃ rājānaṃ cāpi dhārmikam R_1,069.007

rājārhaṃ paramaṃ divyam āsanaṃ cādhyarohata
upaviṣṭāv ubhau tau tu bhrātarāv amitaujasau R_1,069.008

preṣayām āsatur vīrau mantriśreṣṭhaṃ sudāmanam
gaccha mantripate śīghram aikṣvākam amitaprabham
ātmajaiḥ saha durdharṣam ānayasva samantriṇam R_1,069.009

aupakāryāṃ sa gatvā tu raghūṇāṃ kulavardhanam
dadarśa śirasā cainam abhivādyedam abravīt R_1,069.010

ayodhyādhipate vīra vaideho mithilādhipaḥ
sa tvāṃ draṣṭuṃ vyavasitaḥ sopādhyāyapurohitam R_1,069.011

mantriśreṣṭhavacaḥ śrutvā rājā sarṣigaṇas tadā
sabandhur agamat tatra janako yatra vartate R_1,069.012

sa rājā mantrisahitaḥ sopādhyāyaḥ sabāndhavaḥ
vākyaṃ vākyavidāṃ śreṣṭho vaideham idam abravīt R_1,069.013

viditaṃ te mahārāja ikṣvākukuladaivatam
vaktā sarveṣu kṛtyeṣu vasiṣṭho bhagavān ṛṣiḥ R_1,069.014

viśvāmitrābhyanujñātaḥ saha sarvair maharṣibhiḥ
eṣa vakṣyati dharmātmā vasiṣṭho me yathākramam R_1,069.015

tūṣṇīṃbhūte daśarathe vasiṣṭho bhagavān ṛṣiḥ
uvāca vākyaṃ vākyajño vaidehaṃ sapurohitam R_1,069.016

avyaktaprabhavo brahmā śāśvato nitya avyayaḥ
tasmān marīciḥ saṃjajñe marīceḥ kaśyapaḥ sutaḥ R_1,069.017

vivasvān kaśyapāj jajñe manur vaivaisvataḥ smṛtaḥ
manuḥ prajāpatiḥ pūrvam ikṣvākus tu manoḥ sutaḥ R_1,069.018

tam ikṣvākum ayodhyāyāṃ rājānaṃ viddhi pūrvakam
ikṣvākos tu sutaḥ śrīmān vikukṣir udapadyata R_1,069.019

vikukṣes tu mahātejā bāṇaḥ putraḥ pratāpavān
bāṇasya tu mahātejā anaraṇyaḥ pratāpavān R_1,069.020

anaraṇyāt pṛthur jajñe triśaṅkus tu pṛthoḥ sutaḥ
triśaṅkor abhavat putro dhundhumāro mahāyaśāḥ R_1,069.021

dhundhumārān mahātejā yuvanāśvo mahārathaḥ
yuvanāśvasutaḥ śrīmān māndhātā pṛthivīpatiḥ R_1,069.022

māndhātus tu sutaḥ śrīmān susaṃdhir udapadyata
susaṃdher api putrau dvau dhruvasaṃdhiḥ prasenajit R_1,069.023

yaśasvī dhruvasaṃdhes tu bharato nāma nāmataḥ
bharatāt tu mahātejā asito nāma jāyata R_1,069.024

saha tena gareṇaiva jātaḥ sa sagaro 'bhavat
sagarasyāsamañjas tu asamañjād athāṃśumān R_1,069.025

dilīpo 'ṃśumataḥ putro dilīpasya bhagīrathaḥ
bhagīrathāt kakutsthaś ca kakutsthasya raghus tathā R_1,069.026

raghos tu putras tejasvī pravṛddhaḥ puruṣādakaḥ
kalmāṣapādo hy abhavat tasmāj jātas tu śaṅkhaṇaḥ R_1,069.027

sudarśanaḥ śaṅkhaṇasya agnivarṇaḥ sudarśanāt
śīghragas tv agnivarṇasya śīghragasya maruḥ sutaḥ R_1,069.028

maroḥ praśuśrukas tv āsīd ambarīṣaḥ praśuśrukāt
ambarīṣasya putro 'bhūn nahuṣaḥ pṛthivīpatiḥ R_1,069.029

nahuṣasya yayātis tu nābhāgas tu yayātijaḥ
nābhāgasya babhūvāja ajād daśaratho 'bhavat
tasmād daśarathāj jātau bhrātarau rāmalakṣmaṇau R_1,069.030

ādivaṃśaviśuddhānāṃ rājñāṃ paramadharmiṇām
ikṣvākukulajātānāṃ vīrāṇāṃ satyavādinām R_1,069.031

rāmalakṣmaṇayor arthe tvatsute varaye nṛpa
sadṛśābhyāṃ naraśreṣṭha sadṛśe dātum arhasi R_1,069.032

evaṃ bruvāṇaṃ janakaḥ pratyuvāca kṛtāñjaliḥ
śrotum arhasi bhadraṃ te kulaṃ naḥ kīrtitaṃ param R_1,070.001

pradāne hi muniśreṣṭha kulaṃ niravaśeṣataḥ
vaktavyaṃ kulajātena tan nibodha mahāmune R_1,070.002

rājābhūt triṣu lokeṣu viśrutaḥ svena karmaṇā
nimiḥ paramadharmātmā sarvasattvavatāṃ varaḥ R_1,070.003

tasya putro mithir nāma janako mithi putrakaḥ
prathamo janako nāma janakād apy udāvasuḥ R_1,070.004

udāvasos tu dharmātmā jāto vai nandivardhanaḥ
nandivardhana putras tu suketur nāma nāmataḥ R_1,070.005

suketor api dharmātmā devarāto mahābalaḥ
devarātasya rājarṣer bṛhadratha iti śrutaḥ R_1,070.006

bṛhadrathasya śūro 'bhūn mahāvīraḥ pratāpavān
mahāvīrasya dhṛtimān sudhṛtiḥ satyavikramaḥ R_1,070.007

sudhṛter api dharmātmā dhṛṣṭaketuḥ sudhārmikaḥ
dhṛṣṭaketos tu rājarṣer haryaśva iti viśrutaḥ R_1,070.008

haryaśvasya maruḥ putro maroḥ putraḥ pratīndhakaḥ
pratīndhakasya dharmātmā rājā kīrtirathaḥ sutaḥ R_1,070.009

putraḥ kīrtirathasyāpi devamīḍha iti smṛtaḥ
devamīḍhasya vibudho vibudhasya mahīdhrakaḥ R_1,070.010

mahīdhrakasuto rājā kīrtirāto mahābalaḥ
kīrtirātasya rājarṣer mahāromā vyajāyata R_1,070.011

mahāroṃṇas tu dharmātmā svarṇaromā vyajāyata
svarṇaroṃṇas tu rājarṣer hrasvaromā vyajāyata R_1,070.012

tasya putradvayaṃ jajñe dharmajñasya mahātmanaḥ
jyeṣṭho 'ham anujo bhrātā mama vīraḥ kuśadhvajaḥ R_1,070.013

māṃ tu jyeṣṭhaṃ pitā rājye so 'bhiṣicya narādhipaḥ
kuśadhvajaṃ samāveśya bhāraṃ mayi vanaṃ gataḥ R_1,070.014

vṛddhe pitari svaryāte dharmeṇa dhuram āvaham
bhrātaraṃ devasaṃkāśaṃ snehāt paśyan kuśadhvajam R_1,070.015

kasya cit tv atha kālasya sāṃkāśyād agamat purāt
sudhanvā vīryavān rājā mithilām avarodhakaḥ R_1,070.016

sa ca me preṣayām āsa śaivaṃ dhanur anuttamam
sītā kanyā ca padmākṣī mahyaṃ vai dīyatām iti R_1,070.017

tasyāpradānād brahmarṣe yuddham āsīn mayā saha
sa hato 'bhimukho rājā sudhanvā tu mayā raṇe R_1,070.018

nihatya taṃ muniśreṣṭha sudhanvānaṃ narādhipam
sāṃkāśye bhrātaraṃ śūram abhyaṣiñcaṃ kuśadhvajam R_1,070.019

kanīyān eṣa me bhrātā ahaṃ jyeṣṭho mahāmune
dadāmi paramaprīto vadhvau te munipuṃgava R_1,070.020

sītāṃ rāmāya bhadraṃ te ūrmilāṃ lakṣmaṇāya ca
vīryaśulkāṃ mama sutāṃ sītāṃ surasutopamām R_1,070.021

dvitīyām ūrmilāṃ caiva trir vadāmi na saṃśayaḥ
dadāmi paramaprīto vadhvau te raghunandana R_1,070.022

rāmalakṣmaṇayo rājan godānaṃ kārayasva ha
pitṛkāryaṃ ca bhadraṃ te tato vaivāhikaṃ kuru R_1,070.023

maghā hy adya mahābāho tṛtīye divase prabho
phalgunyām uttare rājaṃs tasmin vaivāhikaṃ kuru
rāmalakṣmaṇayor arthe dānaṃ kāryaṃ sukhodayam R_1,070.024

tam uktavantaṃ vaidehaṃ viśvāmitro mahāmuniḥ
uvāca vacanaṃ vīraṃ vasiṣṭhasahito nṛpam R_1,071.001

acintyāny aprameyāni kulāni narapuṃgava
ikṣvākūṇāṃ videhānāṃ naiṣāṃ tulyo 'sti kaś cana R_1,071.002

sadṛśo dharmasaṃbandhaḥ sadṛśo rūpasaṃpadā
rāmalakṣmaṇayo rājan sītā cormilayā saha R_1,071.003

vaktavyaṃ ca naraśreṣṭha śrūyatāṃ vacanaṃ mama R_1,071.004

bhrātā yavīyān dharmajña eṣa rājā kuśadhvajaḥ
asya dharmātmano rājan rūpeṇāpratimaṃ bhuvi
sutādvayaṃ naraśreṣṭha patnyarthaṃ varayāmahe R_1,071.005

bharatasya kumārasya śatrughnasya ca dhīmataḥ
varayema sute rājaṃs tayor arthe mahātmanoḥ R_1,071.006

putrā daśarathasyeme rūpayauvanaśālinaḥ
lokapālopamāḥ sarve devatulyaparākramāḥ R_1,071.007

ubhayor api rājendra saṃbandhenānubadhyatām
ikṣvākukulam avyagraṃ bhavataḥ puṇyakarmaṇaḥ R_1,071.008

viśvāmitravacaḥ śrutvā vasiṣṭhasya mate tadā
janakaḥ prāñjalir vākyam uvāca munipuṃgavau R_1,071.009

sadṛśaṃ kulasaṃbandhaṃ yad ājñāpayathaḥ svayam
evaṃ bhavatu bhadraṃ vaḥ kuśadhvajasute ime
patnyau bhajetāṃ sahitau śatrughnabharatāv ubhau R_1,071.010

ekāhnā rājaputrīṇāṃ catasṛṇāṃ mahāmune
pāṇīn gṛhṇantu catvāro rājaputrā mahābalāḥ R_1,071.011

uttare divase brahman phalgunībhyāṃ manīṣiṇaḥ
vaivāhikaṃ praśaṃsanti bhago yatra prajāpatiḥ R_1,071.012

evam uktvā vacaḥ saumyaṃ pratyutthāya kṛtāñjaliḥ
ubhau munivarau rājā janako vākyam abravīt R_1,071.013

paro dharmaḥ kṛto mahyaṃ śiṣyo 'smi bhavatoḥ sadā
imāny āsanamukhyāni āsetāṃ munipuṃgavau R_1,071.014

yathā daśarathasyeyaṃ tathāyodhyā purī mama
prabhutve nāsit saṃdeho yathārhaṃ kartum arhathaḥ R_1,071.015

tathā bruvati vaidehe janake raghunandanaḥ
rājā daśaratho hṛṣṭaḥ pratyuvāca mahīpatim R_1,071.016

yuvām asaṃkhyeya guṇau bhrātarau mithileśvarau
ṛṣayo rājasaṃghāś ca bhavadbhyām abhipūjitāḥ R_1,071.017

svasti prāpnuhi bhadraṃ te gamiṣyāmi svam ālayam
śrāddhakarmāṇi sarvāṇi vidhāsya iti cābravīt R_1,071.018

tam āpṛṣṭvā narapatiṃ rājā daśarathas tadā
munīndrau tau puraskṛtya jagāmāśu mahāyaśāḥ R_1,071.019

sa gatvā nilayaṃ rājā śrāddhaṃ kṛtvā vidhānataḥ
prabhāte kālyam utthāya cakre godānam uttamam R_1,071.020

gavāṃ śatasahasrāṇi brāhmaṇebhyo narādhipaḥ
ekaikaśo dadau rājā putrān uddhiśya dharmataḥ R_1,071.021

suvarṇaśṛṅgāḥ saṃpannāḥ savatsāḥ kāṃsyadohanāḥ
gavāṃ śatasahasrāṇi catvāri puruṣarṣabhaḥ R_1,071.022

vittam anyac ca subahu dvijebhyo raghunandanaḥ
dadau godānam uddiśya putrāṇāṃ putravatsalaḥ R_1,071.023

sa sutaiḥ kṛtagodānair vṛtaś ca nṛpatis tadā
lokapālair ivābhāti vṛtaḥ saumyaḥ prajāpatiḥ R_1,071.024

yasmiṃs tu divase rājā cakre godānam uttamam
tasmiṃs tu divase śūro yudhājit samupeyivān R_1,072.001

putraḥ kekayarājasya sākṣād bharatamātulaḥ
dṛṣṭvā pṛṣṭvā ca kuśalaṃ rājānam idam abravīt R_1,072.002

kekayādhipatī rājā snehāt kuśalam abravīt
yeṣāṃ kuśalakāmo 'si teṣāṃ saṃpraty anāmayam R_1,072.003

svasrīyaṃ mama rājendra draṣṭukāmo mahīpate
tadartham upayāto 'ham ayodhyāṃ raghunandana R_1,072.004

śrutvā tv aham ayodhyāyāṃ vivāhārthaṃ tavātmajān
mithilām upayātās tu tvayā saha mahīpate
tvarayābhyupayāto 'haṃ draṣṭukāmaḥ svasuḥ sutam R_1,072.005

atha rājā daśarathaḥ priyātithim upasthima
dṛṣṭvā paramasatkāraiḥ pūjārhaṃ samapūjayat R_1,072.006

tatas tām uṣito rātriṃ saha putrair mahātmabhiḥ
ṛṣīṃs tadā puraskṛtya yajñavāṭam upāgamat R_1,072.007

yukte muhūrte vijaye sarvābharaṇabhūṣitaiḥ
bhrātṛbhiḥ sahito rāmaḥ kṛtakautukamaṅgalaḥ
vasiṣṭhaṃ purataḥ kṛtvā maharṣīn aparān api R_1,072.008

vasiṣṭho bhagavān etya vaideham idam abravīt R_1,072.009

rājā daśaratho rājan kṛtakautukamaṅgalaiḥ
putrair naravaraśreṣṭha dātāram abhikāṅkṣate R_1,072.010

dātṛpratigrahītṛbhyāṃ sarvārthāḥ prabhavanti hi
svadharmaṃ pratipadyasva kṛtvā vaivāhyam uttamam R_1,072.011

ity uktaḥ paramodāro vasiṣṭhena mahātmanā
pratyuvāca mahātejā vākyaṃ paramadharmavit R_1,072.012

kaḥ sthitaḥ pratihāro me kasyājñā saṃpratīkṣyate
svagṛhe ko vicāro 'sti yathā rājyam idaṃ tava R_1,072.013

kṛtakautukasarvasvā vedimūlam upāgatāḥ
mama kanyā muniśreṣṭha dīptā vahner ivārciṣaḥ R_1,072.014

sajjo 'haṃ tvatpratīkṣo 'smi vedyām asyāṃ pratiṣṭhitaḥ
avighnaṃ kurutāṃ rājā kimarthaṃ hi vilambyate R_1,072.015

tadvākyaṃ janakenoktaṃ śrutvā daśarathas tadā
praveśayām āsa sutān sarvān ṛṣigaṇān api R_1,072.016

abravīj janako rājā kausalyānandavardhanam
iyaṃ sītā mama sutā sahadharmacarī tava
pratīccha caināṃ bhadraṃ te pāṇiṃ gṛhṇīṣva pāṇinā R_1,072.017

lakṣmaṇāgaccha bhadraṃ te ūrmilām udyatāṃ mayā
pratīccha pāṇiṃ gṛhṇīṣva mā bhūt kālasya paryayaḥ R_1,072.018

tam evam uktvā janako bharataṃ cābhyabhāṣata
gṛhāṇa pāṇiṃ māṇḍavyāḥ pāṇinā raghunandana R_1,072.019

śatrughnaṃ cāpi dharmātmā abravīj janakeśvaraḥ
śrutakīrtyā mahābāho pāṇiṃ gṛhṇīṣva pāṇinā R_1,072.020

sarve bhavantaḥ saṃyāś ca sarve sucaritavratāḥ
patnībhiḥ santu kākutsthā mā bhūt kālasya paryayaḥ R_1,072.021

janakasya vacaḥ śrutvā pāṇīn pāṇibhir aspṛśan
catvāras te catasṛṇāṃ vasiṣṭhasya mate sthitāḥ R_1,072.022

agniṃ pradakṣiṇaṃ kṛtvā vediṃ rājānam eva ca
ṛṣīṃś caiva mahātmānaḥ saha bhāryā raghūttamāḥ
yathoktena tathā cakrur vivāhaṃ vidhipūrvakam R_1,072.023

puṣpavṛṣṭir mahaty āsīd antarikṣāt subhāsvarā
divyadundubhinirghoṣair gītavāditranisvanaiḥ R_1,072.024

nanṛtuś cāpsaraḥsaṃghā gandharvāś ca jaguḥ kalam
vivāhe raghumukhyānāṃ tad adbhutam ivābhavat R_1,072.025

īdṛśe vartamāne tu tūryodghuṣṭaninādite
trir agniṃ te parikramya ūhur bhāryā mahaujasaḥ R_1,072.026

athopakāryāṃ jagmus te sadārā raghunandanaḥ
rājāpy anuyayau paśyan sarṣisaṃghaḥ sabāndhavaḥ R_1,072.027

atha rātryāṃ vyatītāyāṃ viśvāmitro mahāmuniḥ
āpṛcchya tau ca rājānau jagāmottaraparvatam R_1,073.001

viśvāmitro gate rājā vaidehaṃ mithilādhipam
āpṛcchyātha jagāmāśu rājā daśarathaḥ purīm R_1,073.002

atha rājā videhānāṃ dadau kanyādhanaṃ bahu
gavāṃ śatasahasrāṇi bahūni mithileśvaraḥ R_1,073.003

kambalānāṃ ca mukhyānāṃ kṣaumakoṭyambarāṇi ca
hastyaśvarathapādātaṃ divyarūpaṃ svalaṃkṛtam R_1,073.004

dadau kanyā pitā tāsāṃ dāsīdāsam anuttamam
hiraṇyasya suvarṇasya muktānāṃ vidrumasya ca R_1,073.005

dadau paramasaṃhṛṣṭaḥ kanyādhanam anuttamam
dattvā bahudhanaṃ rājā samanujñāpya pārthivam R_1,073.006

praviveśa svanilayaṃ mithilāṃ mithileśvaraḥ
rājāpy ayodhyādhipatiḥ saha putrair mahātmabhiḥ R_1,073.007

ṛṣīn sarvān puraskṛtya jagāma sabalānugaḥ
gacchantaṃ tu naravyāghraṃ sarṣisaṃghaṃ sarāghavam R_1,073.008

ghorāḥ sma pakṣiṇo vāco vyāharanti tatas tataḥ
bhaumāś caiva mṛgāḥ sarve gacchanti sma pradakṣiṇam R_1,073.009

tān dṛṣṭvā rājaśārdūlo vasiṣṭhaṃ paryapṛcchata
asaumyāḥ pakṣiṇo ghorā mṛgāś cāpi pradakṣiṇāḥ
kim idaṃ hṛdayotkampi mano mama viṣīdati R_1,073.010

rājño daśarathasyaitac chrutvā vākyaṃ mahān ṛṣiḥ
uvāca madhurāṃ vāṇīṃ śrūyatām asya yat phalam R_1,073.011

upasthitaṃ bhayaṃ ghoraṃ divyaṃ pakṣimukhāc cyutam
mṛgāḥ praśamayanty ete saṃtāpas tyajyatām ayam R_1,073.012

teṣāṃ saṃvadatāṃ tatra vāyuḥ prādur babhūva ha
kampayan medinīṃ sarvāṃ pātayaṃś ca drumāñ śubhān R_1,073.013

tamasā saṃvṛtaḥ sūryaḥ sarvā na prababhur diśaḥ
bhasmanā cāvṛtaṃ sarvaṃ saṃmūḍham iva tad balam R_1,073.014

vasiṣṭha ṛṣayaś cānye rājā ca sasutas tadā
sasaṃjñā iva tatrāsan sarvam anyad vicetanam R_1,073.015

tasmiṃs tamasi ghore tu bhasmacchanneva sā camūḥ
dadarśa bhīmasaṃkāśaṃ jaṭāmaṇḍaladhāriṇam R_1,073.016

kailāsam iva durdharṣaṃ kālāgnim iva duḥsaham
jvalantam iva tejobhir durnirīkṣyaṃ pṛthagjanaiḥ R_1,073.017

skandhe cāsajya paraśuṃ dhanur vidyudgaṇopamam
pragṛhya śaramukhyaṃ ca tripuraghnaṃ yathā haram R_1,073.018

taṃ dṛṣṭvā bhīmasaṃkāśaṃ jvalantam iva pāvakam
vasiṣṭhapramukhā viprā japahomaparāyaṇāḥ
saṃgatā munayaḥ sarve saṃjajalpur atho mithaḥ R_1,073.019

kaccit pitṛvadhāmarṣī kṣatraṃ notsādayiṣyati
pūrvaṃ kṣatravadhaṃ kṛtvā gatamanyur gatajvaraḥ
kṣatrasyotsādanaṃ bhūyo na khalv asya cikīrṣitam R_1,073.020

evam uktvārghyam ādāya bhārgavaṃ bhīmadarśanam
ṛṣayo rāma rāmeti madhurāṃ vācam abruvan R_1,073.021

pratigṛhya tu tāṃ pūjām ṛṣidattāṃ pratāpavān
rāmaṃ dāśarathiṃ rāmo jāmadagnyo 'bhyabhāṣata R_1,073.022

rāma dāśarathe vīra vīryaṃ te śrūyate 'dhutam
dhanuṣo bhedanaṃ caiva nikhilena mayā śrutam R_1,074.001

tad adbhutam acintyaṃ ca bhedanaṃ dhanuṣas tvayā
tac chrutvāham anuprāpto dhanur gṛhyāparaṃ śubham R_1,074.002

tad idaṃ ghorasaṃkāśaṃ jāmadagnyaṃ mahad dhanuḥ
pūrayasva śareṇaiva svabalaṃ darśayasva ca R_1,074.003

tad ahaṃ te balaṃ dṛṣṭvā dhanuṣo 'sya prapūraṇe
dvandvayuddhaṃ pradāsyāmi vīryaślāghyam idaṃ tava R_1,074.004

tasya tad vacanaṃ śrutvā rājā daśarathas tadā
viṣaṇṇavadano dīnaḥ prāñjalir vākyam abravīt R_1,074.005

kṣatraroṣāt praśāntas tvaṃ brāhmaṇasya mahāyaśāḥ
bālānāṃ mama putrāṇām abhayaṃ dātum arhasi R_1,074.006

bhārgavāṇāṃ kule jātaḥ svādhyāyavrataśālinām
sahasrākṣe pratijñāya śastraṃ nikṣiptavān asi R_1,074.007

sa tvaṃ dharmaparo bhūtvā kāśyapāya vasuṃdharām
dattvā vanam upāgamya mahendrakṛtaketanaḥ R_1,074.008

mama sarvavināśāya saṃprāptas tvaṃ mahāmune
na caikasmin hate rāme sarve jīvāmahe vayam R_1,074.009

bruvaty evaṃ daśarathe jāmadagnyaḥ pratāpavān
anādṛtyaiva tad vākyaṃ rāmam evābhyabhāṣata R_1,074.010

ime dve dhanuṣī śreṣṭhe divye lokābhiviśrute
dṛḍhe balavatī mukhye sukṛte viśvakarmaṇā R_1,074.011

atisṛṣṭaṃ surair ekaṃ tryambakāya yuyutsave
tripuraghnaṃ naraśreṣṭha bhagnaṃ kākutstha yat tvayā R_1,074.012

idaṃ dvitīyaṃ durdharṣaṃ viṣṇor dattaṃ surottamaiḥ
samānasāraṃ kākutstha raudreṇa dhanuṣā tv idam R_1,074.013

tadā tu devatāḥ sarvāḥ pṛcchanti sma pitāmaham
śitikaṇṭhasya viṣṇoś ca balābalanirīkṣayā R_1,074.014

abhiprāyaṃ tu vijñāya devatānāṃ pitāmahaḥ
virodhaṃ janayām āsa tayoḥ satyavatāṃ varaḥ R_1,074.015

virodhe ca mahad yuddham abhavad romaharṣaṇam
śitikaṇṭhasya viṣṇoś ca parasparajayaiṣiṇoḥ R_1,074.016

tadā taj jṛmbhitaṃ śaivaṃ dhanur bhīmaparākramam
huṃkāreṇa mahādevaḥ stambhito 'tha trilocanaḥ R_1,074.017

devais tadā samāgamya sarṣisaṃghaiḥ sacāraṇaiḥ
yācitau praśamaṃ tatra jagmatus tau surottamau R_1,074.018

jṛmbhitaṃ tad dhanur dṛṣṭvā śaivaṃ viṣṇuparākramaiḥ
adhikaṃ menire viṣṇuṃ devāḥ sarṣigaṇās tadā R_1,074.019

dhanū rudras tu saṃkruddho videheṣu mahāyaśāḥ
devarātasya rājarṣer dadau haste sasāyakam R_1,074.020

idaṃ ca viṣṇavaṃ rāma dhanuḥ parapuraṃjayam
ṛcīke bhārgave prādād viṣṇuḥ sa nyāsam uttamam R_1,074.021

ṛcīkas tu mahātejāḥ putrasyāpratikarmaṇaḥ
pitur mama dadau divyaṃ jamadagner mahātmanaḥ R_1,074.022

nyastaśastre pitari me tapobalasamanvite
arjuno vidadhe mṛtyuṃ prākṛtāṃ buddhim āsthitaḥ R_1,074.023

vadham apratirūpaṃ tu pituḥ śrutvā sudāruṇam
kṣatram utsādayaṃ roṣāj jātaṃ jātam anekaśaḥ R_1,074.024

pṛthivīṃ cākhilāṃ prāpya kāśyapāya mahātmane
yajñasyānte tadā rāma dakṣiṇāṃ puṇyakarmaṇe R_1,074.025

dattvā mahendranilayas tapobalasamanvitaḥ
śrutavān dhanuṣo bhedaṃ tato 'haṃ drutam āgataḥ R_1,074.026

tad idaṃ vaiṣṇavaṃ rāma pitṛpaitāmahaṃ mahat
kṣatradharmaṃ puraskṛtya gṛhṇīṣva dhanuruttamam R_1,074.027

yojayasva dhanuḥ śreṣṭhe śaraṃ parapuraṃjayam
yadi śaknoṣi kākutstha dvandvaṃ dāsyāmi te tataḥ R_1,074.028

śrutvā taj jāmadagnyasya vākyaṃ dāśarathis tadā
gauravād yantritakathaḥ pitū rāmam athābravīt R_1,075.001

śrutavān asmi yat karma kṛtavān asi bhārgava
anurundhyāmahe brahman pitur ānṛṇyam āsthitaḥ R_1,075.002

vīryahīnam ivāśaktaṃ kṣatradharmeṇa bhārgava
avajānāmi me tejaḥ paśya me 'dya parākramam R_1,075.003

ity uktvā rāghavaḥ kruddho bhārgavasya varāyudham
śaraṃ ca pratisaṃgṛhya hastāl laghuparākramaḥ R_1,075.004

āropya sa dhanū rāmaḥ śaraṃ sajyaṃ cakāra ha
jāmadagnyaṃ tato rāmaṃ rāmaḥ kruddho 'bravīd vacaḥ R_1,075.005

brāhmaṇo 'sīti pūjyo me viśvāmitrakṛtena ca
tasmāc chakto na te rāma moktuṃ prāṇaharaṃ śaram R_1,075.006

imāṃ vā tvadgatiṃ rāma tapobalasamārjitān
lokān apratimān vāpi haniṣyāmi yad icchasi R_1,075.007

na hy ayaṃ vaiṣṇavo divyaḥ śaraḥ parapuraṃjayaḥ
moghaḥ patati vīryeṇa baladarpavināśanaḥ R_1,075.008

varāyudhadharaṃ rāma draṣṭuṃ sarṣigaṇāḥ surāḥ
pitāmahaṃ puraskṛtya sametās tatra saṃghaśaḥ R_1,075.009

gandharvāpsarasaś caiva siddhacāraṇakiṃnarāḥ
yakṣarākṣasanāgāś ca tad draṣṭuṃ mahad adbhutam R_1,075.010

jaḍīkṛte tadā loke rāme varadhanurdhare
nirvīryo jāmadagnyo 'sau ramo rāmam udaikṣata R_1,075.011

tejobhir hatavīryatvāj jāmadagnyo jaḍīkṛtaḥ
rāmaṃ kamala patrākṣaṃ mandaṃ mandam uvāca ha R_1,075.012

kāśyapāya mayā dattā yadā pūrvaṃ vasuṃdharā
viṣaye me na vastavyam iti māṃ kāśyapo 'bravīt R_1,075.013

so 'haṃ guruvacaḥ kurvan pṛthivyāṃ na vase niśām
iti pratijñā kākutstha kṛtā vai kāśyapasya ha R_1,075.014

tad imāṃ tvaṃ gatiṃ vīra hantuṃ nārhasi rāghava
manojavaṃ gamiṣyāmi mahendraṃ parvatottamam R_1,075.015

lokās tv apratimā rāma nirjitās tapasā mayā
jahi tāñ śaramukhyena mā bhūt kālasya paryayaḥ R_1,075.016

akṣayyaṃ madhuhantāraṃ jānāmi tvāṃ sureśvaram
dhanuṣo 'sya parāmarśāt svasti te 'stu paraṃtapa R_1,075.017

ete suragaṇāḥ sarve nirīkṣante samāgatāḥ
tvām apratimakarmāṇam apratidvandvam āhave R_1,075.018

na ceyaṃ mama kākutstha vrīḍā bhavitum arhati
tvayā trailokyanāthena yad ahaṃ vimukhīkṛtaḥ R_1,075.019

śaram apratimaṃ rāma moktum arhasi suvrata
śaramokṣe gamiṣyāmi mahendraṃ parvatottamam R_1,075.020

tathā bruvati rāme tu jāmadagnye pratāpavān
rāmo dāśarathiḥ śrīmāṃś cikṣepa śaram uttamam R_1,075.021

tato vitimirāḥ sarvā diśā copadiśas tathā
surāḥ sarṣigaṇā rāmaṃ praśaśaṃsur udāyudham R_1,075.022

rāmaṃ dāśarathiṃ rāmo jāmadagnyaḥ praśasya ca
tataḥ pradakṣiṇīkṛtya jagāmātmagatiṃ prabhuḥ R_1,075.023

gate rāme praśāntātmā rāmo dāśarathir dhanuḥ
varuṇāyāprameyāya dadau haste sasāyakam R_1,076.001

abhivādya tato rāmo vasiṣṭha pramukhān ṛṣīn
pitaraṃ vihvalaṃ dṛṣṭvā provāca raghunandanaḥ R_1,076.002

jāmadagnyo gato rāmaḥ prayātu caturaṅgiṇī
ayodhyābhimukhī senā tvayā nāthena pālitā R_1,076.003

rāmasya vacanaṃ śrutvā rājā daśarathaḥ sutam
bāhubhyāṃ saṃpariṣvajya mūrdhni cāghrāya rāghavam R_1,076.004

gato rāma iti śrutvā hṛṣṭaḥ pramudito nṛpaḥ
codayām āsa tāṃ senāṃ jagāmāśu tataḥ purīm R_1,076.005

patākādhvajinīṃ ramyāṃ tūryodghuṣṭanināditām
siktarājapathāṃ ramyāṃ prakīrṇakusumotkarām R_1,076.006

rājapraveśasumukhaiḥ paurair maṅgalavādibhiḥ
saṃpūrṇāṃ prāviśad rājā janaughaiḥ samalaṃkṛtām R_1,076.007

kausalyā ca sumitrā ca kaikeyī ca sumadhyamā
vadhūpratigrahe yuktā yāś cānyā rājayoṣitaḥ R_1,076.008

tataḥ sītāṃ mahābhāgām ūrmilāṃ ca yaśasvinīm
kuśadhvajasute cobhe jagṛhur nṛpapatnayaḥ R_1,076.009

maṅgalālāpanaiś caiva śobhitāḥ kṣaumavāsasaḥ
devatāyatanāny āśu sarvās tāḥ pratyapūjayan R_1,076.010

abhivādyābhivādyāṃś ca sarvā rājasutās tadā
remire muditāḥ sarvā bhartṛbhiḥ sahitā rahaḥ R_1,076.011

kṛtadārāḥ kṛtāstrāś ca sadhanāḥ sasuhṛjjanāḥ
śuśrūṣamāṇāḥ pitaraṃ vartayanti nararṣabhāḥ R_1,076.012

teṣām atiyaśā loke rāmaḥ satyaparākramaḥ
svayambhūr iva bhūtānāṃ babhūva guṇavattaraḥ R_1,076.013

rāmas tu sītayā sārdhaṃ vijahāra bahūn ṛtūn
manasvī tadgatas tasyā nityaṃ hṛdi samarpitaḥ R_1,076.014

priyā tu sītā rāmasya dārāḥ pitṛkṛtā iti
guṇād rūpaguṇāc cāpi prītir bhūyo vyavardhata R_1,076.015

tasyāś ca bhartā dviguṇaṃ hṛdaye parivartate
antarjātam api vyaktam ākhyāti hṛdayaṃ hṛdā R_1,076.016

tasya bhūyo viśeṣeṇa maithilī janakātmajā
devatābhiḥ samā rūpe sītā śrīr iva rūpiṇī R_1,076.017

tayā sa rājarṣisuto 'bhirāmayā sameyivān uttamarājakanyayā
atīva rāmaḥ śuśubhe 'tikāmayā vibhuḥ śriyā viṣṇur ivāmareśvaraḥ R_1,076.018

kasya cit tv atha kālasya rājā daśarathaḥ sutam
bharataṃ kekayīputram abravīd raghunandanaḥ R_2,001.001

ayaṃ kekayarājasya putro vasati putraka
tvāṃ netum āgato vīra yudhājin mātulas tava R_2,001.002

śrutvā daśarathasyaitad bharataḥ kekayīsutaḥ
gamanāyābhicakrāma śatrughnasahitas tadā R_2,001.003

āpṛcchya pitaraṃ śūro rāmaṃ cākliṣṭakāriṇam
mātṝṃś cāpi naraśreṣṭhaḥ śatrughnasahito yayau R_2,001.004

yudhājit prāpya bharataṃ saśatrughnaṃ praharṣitaḥ
svapuraṃ prāviśad vīraḥ pitā tasya tutoṣa ha R_2,001.005

sa tatra nyavasad bhrātrā saha satkārasatkṛtaḥ
mātulenāśvapatinā putrasnehena lālitaḥ R_2,001.006

tatrāpi nivasantau tau tarpyamāṇau ca kāmataḥ
bhrātarau smaratāṃ vīrau vṛddhaṃ daśarathaṃ nṛpam R_2,001.007

rājāpi tau mahātejāḥ sasmāra proṣitau sutau
ubhau bharataśatrughnau mahendravaruṇopamau R_2,001.008

sarva eva tu tasyeṣṭāś catvāraḥ puruṣarṣabhāḥ
svaśarīrād vinirvṛttāś catvāra iva bāhavaḥ R_2,001.009

teṣām api mahātejā rāmo ratikaraḥ pituḥ
svayambhūr iva bhūtānāṃ babhūva guṇavattaraḥ R_2,001.010

gate ca bharate rāmo lakṣmaṇaś ca mahābalaḥ
pitaraṃ devasaṃkāśaṃ pūjayām āsatus tadā R_2,001.011

pitur ājñāṃ puraskṛtya paurakāryāṇi sarvaśaḥ
cakāra rāmo dharmātmā priyāṇi ca hitāni ca R_2,001.012

mātṛbhyo mātṛkāryāṇi kṛtvā paramayantritaḥ
gurūṇāṃ gurukāryāṇi kāle kāle 'nvavaikṣata R_2,001.013

evaṃ daśarathaḥ prīto brāhmaṇā naigamās tathā
rāmasya śīlavṛttena sarve viṣayavāsinaḥ R_2,001.014

sa hi nityaṃ praśāntātmā mṛdupūrvaṃ ca bhāṣate
ucyamāno 'pi paruṣaṃ nottaraṃ pratipadyate R_2,001.015

kathaṃ cid upakāreṇa kṛtenaikena tuṣyati
na smaraty apakārāṇāṃ śatam apy ātmavattayā R_2,001.016

śīlavṛddhair jñānavṛddhair vayovṛddhaiś ca sajjanaiḥ
kathayann āsta vai nityam astrayogyāntareṣv api R_2,001.017

kalyāṇābhijanaḥ sādhur adīnaḥ satyavāg ṛjuḥ
vṛddhair abhivinītaś ca dvijair dharmārthadarśibhiḥ R_2,001.018

dharmārthakāmatattvajñaḥ smṛtimān pratibhāvanān
laukike samayācare kṛtakalpo viśāradaḥ R_2,001.019

śāstrajñaś ca kṛtajñaś ca puruṣāntarakovidaḥ
yaḥ pragrahānugrahayor yathānyāyaṃ vicakṣaṇaḥ R_2,001.020

āyakarmaṇy upāyajñaḥ saṃdṛṣṭavyayakarmavit
śraiṣṭhyaṃ śāstrasamūheṣu prāpto vyāmiśrakeṣv api R_2,001.021

arthadharmau ca saṃgṛhya sukhatantro na cālasaḥ
vaihārikāṇāṃ śilpānāṃ vijñātārthavibhāgavit R_2,001.022

ārohe vinaye caiva yukto vāraṇavājinām
dhanurvedavidāṃ śreṣṭho loke 'tirathasaṃmataḥ R_2,001.023

abhiyātā prahartā ca senānayaviśāradaḥ
apradhṛṣyaś ca saṃgrāme kruddhair api surāsuraiḥ R_2,001.024

anasūyo jitakrodho na dṛpto na ca matsarī
na cāvamantā bhūtānāṃ na ca kālavaśānugaḥ R_2,001.025

evaṃ śreṣṭhair guṇair yuktaḥ prajānāṃ pārthivātmajaḥ
saṃmatas triṣu lokeṣu vasudhāyāḥ kṣamāguṇaiḥ
buddhyā bṛhaspates tulyo vīryeṇāpi śacīpateḥ R_2,001.026

tathā sarvaprajākāntaiḥ prītisaṃjananaiḥ pituḥ
guṇair viruruce rāmo dīptaḥ sūrya ivāṃśubhiḥ R_2,001.027

tam evaṃvṛttasaṃpannam apradhṛṣya parākramam
lokapālopamaṃ nātham akāmayata medinī R_2,001.028

etais tu bahubhir yuktaṃ guṇair anupamaiḥ sutam
dṛṣṭvā daśaratho rājā cakre cintāṃ paraṃtapaḥ R_2,001.029

eṣā hy asya parā prītir hṛdi saṃparivartate
kadā nāma sutaṃ drakṣyāmy abhiṣiktam ahaṃ priyam R_2,001.030

vṛddhikāmo hi lokasya sarvabhūtānukampanaḥ
mattaḥ priyataro loke parjanya iva vṛṣṭimān R_2,001.031

yamaśakrasamo vīrye bṛhaspatisamo matau
mahīdharasamo dhṛtyāṃ mattaś ca guṇavattaraḥ R_2,001.032

mahīm aham imāṃ kṛtsnām adhitiṣṭhantam ātmajam
anena vayasā dṛṣṭvā yathā svargam avāpnuyām R_2,001.033

taṃ samīkṣya mahārājo yuktaṃ samuditair guṇaiḥ
niścitya sacivaiḥ sārdhaṃ yuvarājam amanyata R_2,001.034

nānānagaravāstavyān pṛthagjānapadān api
samānināya medinyāḥ pradhānān pṛthivīpatiḥ R_2,001.035

atha rājavitīrṇeṣu vividheṣv āsaneṣu ca
rājānam evābhimukhā niṣedur niyatā nṛpāḥ R_2,001.036

sa labdhamānair vinayānvitair nṛpaiḥ purālayair jānapadaiś ca mānavaiḥ
upopaviṣṭair nṛpatir vṛto babhau sahasracakṣur bhagavān ivāmaraiḥ R_2,001.037

tataḥ pariṣadaṃ sarvām āmantrya vasudhādhipaḥ
hitam uddharṣaṇaṃ cedam uvācāpratimaṃ vacaḥ R_2,002.001

dundubhisvanakalpena gambhīreṇānunādinā
svareṇa mahatā rājā jīgmūta iva nādayan R_2,002.002

so 'ham ikṣvākubhiḥ pūrvair narendraiḥ paripālitam
śreyasā yoktukāmo 'smi sukhārham akhilaṃ jagat R_2,002.003

mayāpy ācaritaṃ pūrvaiḥ panthānam anugacchatā
prajā nityam atandreṇa yathāśakty abhirakṣatā R_2,002.004

idaṃ śarīraṃ kṛtsnasya lokasya caratā hitam
pāṇḍur asyātapatrasyac chāyāyāṃ jaritaṃ mayā R_2,002.005

prāpya varṣasahasrāṇi bahūny āyūṃṣi jīvitaḥ
jīrṇasyāsya śarīrasya viśrāntim abhirocaye R_2,002.006

rājaprabhāvajuṣṭāṃ hi durvahām ajitendriyaiḥ
pariśrānto 'smi lokasya gurvīṃ dharmadhuraṃ vahan R_2,002.007

so 'haṃ viśramam icchāmi putraṃ kṛtvā prajāhite
saṃnikṛṣṭān imān sarvān anumānya dvijarṣabhān R_2,002.008

anujāto hi me sarvair guṇair jyeṣṭho mamātmajaḥ
puraṃdarasamo vīrye rāmaḥ parapuraṃjayaḥ R_2,002.009

taṃ candram iva puṣyeṇa yuktaṃ dharmabhṛtāṃ varam
yauvarājyena yoktāsmi prītaḥ puruṣapuṃgavam R_2,002.010

anurūpaḥ sa vo nātho lakṣmīvāṃl lakṣmaṇāgrajaḥ
trailokyam api nāthena yena syān nāthavattaram R_2,002.011

anena śreyasā sadyaḥ saṃyojyāham imāṃ mahīm
gatakleśo bhaviṣyāmi sute tasmin niveśya vai R_2,002.012

iti bruvantaṃ muditāḥ pratyanandan nṛpā nṛpam
vṛṣṭimantaṃ mahāmeghaṃ nardantam iva barhiṇaḥ R_2,002.013

tasya dharmārthaviduṣo bhāvam ājñāya sarvaśaḥ
ūcuś ca manasā jñātvā vṛddhaṃ daśarathaṃ nṛpam R_2,002.014

anekavarṣasāhasro vṛddhas tvam asi pārthiva
sa rāmaṃ yuvarājānam abhiṣiñcasva pārthivam R_2,002.015

iti tad vacanaṃ śrutvā rājā teṣāṃ manaḥpriyam
ajānann iva jijñāsur idaṃ vacanam abravīt R_2,002.016

kathaṃ nu mayi dharmeṇa pṛthivīm anuśāsati
bhavanto draṣṭum icchanti yuvarājaṃ mamātmajam R_2,002.017

te tam ūcur mahātmānaṃ paurajānapadaiḥ saha
bahavo nṛpa kalyāṇā guṇāḥ putrasya santi te R_2,002.018

divyair guṇaiḥ śakrasamo rāmaḥ satyaparākramaḥ
ikṣvākubhyo hi sarvebhyo 'py atirakto viśāmpate R_2,002.019

rāmaḥ satpuruṣo loke satyadharmaparāyaṇaḥ
dharmajñaḥ satyasaṃdhaś ca śīlavān anasūyakaḥ R_2,002.020

kṣāntaḥ sāntvayitā ślakṣṇaḥ kṛtajño vijitendriyaḥ
mṛduś ca sthiracittaś ca sadā bhavyo 'nasūyakaḥ R_2,002.021

priyavādī ca bhūtānāṃ satyavādī ca rāghavaḥ
bahuśrutānāṃ vṛddhānāṃ brāhmaṇānām upāsitā R_2,002.022

tenāsyehātulā kīrtir yaśas tejaś ca vardhate
devāsuramanuṣyāṇāṃ sarvāstreṣu viśāradaḥ R_2,002.023

yadā vrajati saṃgrāmaṃ grāmārthe nagarasya vā
gatvā saumitrisahito nāvijitya nivartate R_2,002.024

saṃgrāmāt punar āgamya kuñjareṇa rathena vā
paurān svajanavan nityaṃ kuśalaṃ paripṛcchati R_2,002.025

putreṣv agniṣu dāreṣu preṣyaśiṣyagaṇeṣu ca
nikhilenānupūrvyā ca pitā putrān ivaurasān R_2,002.026

śuśrūṣante ca vaḥ śiṣyāḥ kaccit karmasu daṃśitāḥ
iti naḥ puruṣavyāghraḥ sadā rāmo 'bhibhāṣate R_2,002.027

vyasaneṣu manuṣyāṇāṃ bhṛśaṃ bhavati duḥkhitaḥ
utsaveṣu ca sarveṣu piteva parituṣyati R_2,002.028

satyavādī maheṣvāso vṛddhasevī jitendriyaḥ
vatsaḥ śreyasi jātas te diṣṭyāsau tava rāghavaḥ
diṣṭyā putraguṇair yukto mārīca iva kaśyapaḥ R_2,002.029

balam ārogyam āyuś ca rāmasya viditātmanaḥ
āśaṃsate janaḥ sarvo rāṣṭre puravare tathā R_2,002.030

abhyantaraś ca bāhyaś ca paurajānapado janaḥ
striyo vṛddhās taruṇyaś ca sāyaṃprātaḥ samāhitāḥ R_2,002.031

sarvān devān namasyanti rāmasyārthe yaśasvinaḥ
teṣām āyācitaṃ deva tvatprasādāt samṛdhyatām R_2,002.032

rāmam indīvaraśyāmaṃ sarvaśatrunibarhaṇam
paśyāmo yauvarājyasthaṃ tava rājottamātmajam R_2,002.033

taṃ devadevopamam ātmajaṃ te sarvasya lokasya hite niviṣṭam
hitāya naḥ kṣipram udārajuṣṭaṃ mudābhiṣektuṃ varada tvam arhasi R_2,002.034

teṣām ajñalipadmāni pragṛhītāni sarvaśaḥ
pratigṛhyābravīd rājā tebhyaḥ priyahitaṃ vacaḥ R_2,003.001

aho 'smi paramaprītaḥ prabhāvaś cātulo mama
yan me jyeṣṭhaṃ priyaṃ putraṃ yauvarājyastham icchatha R_2,003.002

iti pratyarcya tān rājā brāhmaṇān idam abravīt
vasiṣṭhaṃ vāmadevaṃ ca teṣām evopaśṛṇvatām R_2,003.003

caitraḥ śrīmān ayaṃ māsaḥ puṇyaḥ puṣpitakānanaḥ
yauvarājyāya rāmasya sarvam evopakalpyatām R_2,003.004

kṛtam ity eva cābrūtām abhigamya jagatpatim
yathoktavacanaṃ prītau harṣayuktau dvijarṣabhau R_2,003.005

tataḥ sumantraṃ dyutimān rājā vacanam abravīt
rāmaḥ kṛtātmā bhavatā śīghram ānīyatām iti R_2,003.006

sa tatheti pratijñāya sumantro rājaśāsanāt
rāmaṃ tatrānayāṃ cakre rathena rathināṃ varam R_2,003.007

atha tatra samāsīnās tadā daśarathaṃ nṛpam
prācyodīcyāḥ pratīcyāś ca dākṣiṇātyāś ca bhūmipāḥ R_2,003.008

mlecchāś cāryāś ca ye cānye vanaśailāntavāsinaḥ
upāsāṃ cakrire sarve taṃ devā iva vāsavam R_2,003.009

teṣāṃ madhye sa rājarṣir marutām iva vāsavaḥ
prāsādastho rathagataṃ dadarśāyāntam ātmajam R_2,003.010

gandharvarājapratimaṃ loke vikhyātapauruṣam
dīrghabāhuṃ mahāsattvaṃ mattamātaṅgagāminam R_2,003.011

candrakāntānanaṃ rāmam atīva priyadarśanam
rūpaudāryaguṇaiḥ puṃsāṃ dṛṣṭicittāpahāriṇam R_2,003.012

gharmābhitaptāḥ parjanyaṃ hlādayantam iva prajāḥ
na tatarpa samāyāntaṃ paśyamāno narādhipaḥ R_2,003.013

avatārya sumantras taṃ rāghavaṃ syandanottamāt
pituḥ samīpaṃ gacchantaṃ prāñjaliḥ pṛṣṭhato 'nvagāt R_2,003.014

sa taṃ kailāsaśṛṅgābhaṃ prāsādaṃ narapuṃgavaḥ
āruroha nṛpaṃ draṣṭuṃ saha sūtena rāghavaḥ R_2,003.015

sa prāñjalir abhipretya praṇataḥ pitur antike
nāma svaṃ śrāvayan rāmo vavande caraṇau pituḥ R_2,003.016

taṃ dṛṣṭvā praṇataṃ pārśve kṛtāñjalipuṭaṃ nṛpaḥ
gṛhyāñjalau samākṛṣya sasvaje priyam ātmajam R_2,003.017

tasmai cābhyudyataṃ śrīmān maṇikāñcanabhūṣitam
dideśa rājā ruciraṃ rāmāya paramāsanam R_2,003.018

tad āsanavaraṃ prāpya vyadīpayata rāghavaḥ
svayeva prabhayā merum udaye vimalo raviḥ R_2,003.019

tena vibhrājitā tatra sā sabhābhivyarocata
vimalagrahanakṣatrā śāradī dyaur ivendunā R_2,003.020

taṃ paśyamāno nṛpatis tutoṣa priyam ātmajam
alaṃkṛtam ivātmānam ādarśatalasaṃsthitam R_2,003.021

sa taṃ sasmitam ābhāṣya putraṃ putravatāṃ varaḥ
uvācedaṃ vaco rājā devendram iva kaśyapaḥ R_2,003.022

jyeṣṭhāyām asi me patnyāṃ sadṛśyāṃ sadṛśaḥ sutaḥ
utpannas tvaṃ guṇaśreṣṭho mama rāmātmajaḥ priyaḥ R_2,003.023

tvayā yataḥ prajāś cemāḥ svaguṇair anurañjitāḥ
tasmāt tvaṃ puṣyayogena yauvarājyam avāpnuhi R_2,003.024

kāmatas tvaṃ prakṛtyaiva vinīto guṇavān asi
guṇavaty api tu snehāt putra vakṣyāmi te hitam R_2,003.025

bhūyo vinayam āsthāya bhava nityaṃ jitendriyaḥ
kāmakrodhasamutthāni tyajethā vyasanāni ca R_2,003.026

parokṣayā vartamāno vṛttyā pratyakṣayā tathā
amātyaprabhṛtīḥ sarvāḥ prakṛtīś cānurañjaya R_2,003.027

tuṣṭānuraktaprakṛtir yaḥ pālayati medinīm
tasya nandanti mitrāṇi labdhvāmṛtam ivāmarāḥ
tasmāt putra tvam ātmānaṃ niyamyaiva samācara R_2,003.028

tac chrutvā suhṛdas tasya rāmasya priyakāriṇaḥ
tvaritāḥ śīghram abhyetya kausalyāyai nyavedayan R_2,003.029

sā hiraṇyaṃ ca gāś caiva ratnāni vividhāni ca
vyādideśa priyākhyebhyaḥ kausalyā pramadottamā R_2,003.030

athābhivādya rājānaṃ ratham āruhya rāghavaḥ
yayau svaṃ dyutimad veśma janaughaiḥ pratipūjitaḥ R_2,003.031

te cāpi paurā nṛpater vacas tac chrutvā tadā lābham iveṣṭam āpya
narendram āmantya gṛhāṇi gatvā devān samānarcur atīva hṛṣṭāḥ R_2,003.032

gateṣv atha nṛpo bhūyaḥ paureṣu saha mantribhiḥ
mantrayitvā tataś cakre niścayajñaḥ sa niścayam R_2,004.001

śva eva puṣyo bhavitā śvo 'bhiṣecyeta me sutaḥ
rāmo rājīvatāmrākṣo yauvarājya iti prabhuḥ R_2,004.002

athāntargṛham āviśya rājā daśarathas tadā
sūtam ājñāpayām āsa rāmaṃ punar ihānaya R_2,004.003

pratigṛhya sa tadvākyaṃ sūtaḥ punar upāyayau
rāmasya bhavanaṃ śīghraṃ rāmam ānayituṃ punaḥ R_2,004.004

dvāḥsthair āveditaṃ tasya rāmāyāgamanaṃ punaḥ
śrutvaiva cāpi rāmas taṃ prāptaṃ śaṅkānvito 'bhavat R_2,004.005

praveśya cainaṃ tvaritaṃ rāmo vacanam abravīt
yad āgamanakṛtyaṃ te bhūyas tad brūhy aśeṣataḥ R_2,004.006

tam uvāca tataḥ sūto rājā tvāṃ draṣṭum icchati
śrutvā pramāṇam atra tvaṃ gamanāyetarāya vā R_2,004.007

iti sūtavacaḥ śrutvā rāmo 'tha tvarayānvitaḥ
prayayau rājabhavanaṃ punar draṣṭuṃ nareśvaram R_2,004.008

taṃ śrutvā samanuprāptaṃ rāmaṃ daśaratho nṛpaḥ
praveśayām āsa gṛhaṃ vivikṣuḥ priyam uttamam R_2,004.009

praviśann eva ca śrīmān rāghavo bhavanaṃ pituḥ
dadarśa pitaraṃ dūrāt praṇipatya kṛtāñjaliḥ R_2,004.010

praṇamantaṃ samutthāpya taṃ pariṣvajya bhūmipaḥ
pradiśya cāsmai ruciram āsanaṃ punar abravīt R_2,004.011

rāma vṛddho 'smi dīrghāyur bhuktā bhogā mayepsitāḥ
annavadbhiḥ kratuśatais tatheṣṭaṃ bhūridakṣiṇaiḥ R_2,004.012

jātam iṣṭam apatyaṃ me tvam adyānupamaṃ bhuvi
dattam iṣṭam adhītaṃ ca mayā puruṣasattama R_2,004.013

anubhūtāni ceṣṭāni mayā vīra sukhāni ca
devarṣi pitṛviprāṇām anṛṇo 'smi tathātmanaḥ R_2,004.014

na kiṃ cin mama kartavyaṃ tavānyatrābhiṣecanāt
ato yat tvām ahaṃ brūyāṃ tan me tvaṃ kartum arhasi R_2,004.015

adya prakṛtayaḥ sarvās tvām icchanti narādhipam
atas tvāṃ yuvarājānam abhiṣekṣyāmi putraka R_2,004.016

api cādyāśubhān rāma svapnān paśyāmi dāruṇān
sanirghātā maholkāś ca patantīha mahāsvanāḥ R_2,004.017

avaṣṭabdhaṃ ca me rāma nakṣatraṃ dāruṇair grahaiḥ
āvedayanti daivajñāḥ sūryāṅgārakarāhubhiḥ R_2,004.018

prāyeṇa hi nimittānām īdṛśānāṃ samudbhave
rājā vā mṛtyum āpnoti ghorāṃ vāpadam ṛcchati R_2,004.019

tad yāvad eva me ceto na vimuhyati rāghava
tāvad evābhiṣiñcasva calā hi prāṇināṃ matiḥ R_2,004.020

adya candro 'bhyupagataḥ puṣyāt pūrvaṃ punar vasum
śvaḥ puṣya yogaṃ niyataṃ vakṣyante daivacintakāḥ R_2,004.021

tatra puṣye 'bhiṣiñcasva manas tvarayatīva mām
śvas tvāham abhiṣekṣyāmi yauvarājye paraṃtapa R_2,004.022

tasmāt tvayādya vratinā niśeyaṃ niyatātmanā
saha vadhvopavastavyā darbhaprastaraśāyinā R_2,004.023

suhṛdaś cāpramattās tvāṃ rakṣantv adya samantataḥ
bhavanti bahuvighnāni kāryāṇy evaṃvidhāni hi R_2,004.024

viproṣitaś ca bharato yāvad eva purād itaḥ
tāvad evābhiṣekas te prāptakālo mato mama R_2,004.025

kāmaṃ khalu satāṃ vṛtte bhrātā te bharataḥ sthitaḥ
jyeṣṭhānuvartī dharmātmā sānukrośo jitendriyaḥ R_2,004.026

kiṃ tu cittaṃ manuṣyāṇām anityam iti me matiḥ
satāṃ ca dharmanityānāṃ kṛtaśobhi ca rāghava R_2,004.027

ity uktaḥ so 'bhyanujñātaḥ śvobhāviny abhiṣecane
vrajeti rāmaḥ pitaram abhivādyābhyayād gṛham R_2,004.028

praviśya cātmano veśma rājñoddiṣṭe 'bhiṣecane
tasmin kṣaṇe vinirgatya mātur antaḥpuraṃ yayau R_2,004.029

tatra tāṃ pravaṇām eva mātaraṃ kṣaumavāsinīm
vāgyatāṃ devatāgāre dadarśa yācatīṃ śriyam R_2,004.030

prāg eva cāgatā tatra sumitrā lakṣmaṇas tathā
sītā cānāyitā śrutvā priyaṃ rāmābhiṣecanam R_2,004.031

tasmin kāle hi kausalyā tasthāv āmīlitekṣaṇā
sumitrayānvāsyamānā sītayā lakṣmaṇena ca R_2,004.032

śrutvā puṣyeṇa putrasya yauvarājyābhiṣecanam
prāṇāyāmena puruṣaṃ dhyāyamānā janārdanam R_2,004.033

tathā saniyamām eva so 'bhigamyābhivādya ca
uvāca vacanaṃ rāmo harṣayaṃs tām idaṃ tadā R_2,004.034

amba pitrā niyukto 'smi prajāpālanakarmaṇi
bhavitā śvo 'bhiṣeko me yathā me śāsanaṃ pituḥ R_2,004.035

sītayāpy upavastavyā rajanīyaṃ mayā saha
evam ṛtvigupādhyāyaiḥ saha mām uktavān pitā R_2,004.036

yāni yāny atra yogyāni śvobhāviny abhiṣecane
tāni me maṅgalāny adya vaidehyāś caiva kāraya R_2,004.037

etac chrutvā tu kausalyā cirakālābhikāṅkṣitam
harṣabāṣpakalaṃ vākyam idaṃ rāmam abhāṣata R_2,004.038

vatsa rāma ciraṃ jīva hatās te paripanthinaḥ
jñātīn me tvaṃ śriyā yuktaḥ sumitrāyāś ca nandaya R_2,004.039

kalyāṇe bata nakṣatre mayi jāto 'si putraka
yena tvayā daśaratho guṇair ārādhitaḥ pitā R_2,004.040

amoghaṃ bata me kṣāntaṃ puruṣe puṣkarekṣaṇe
yeyam ikṣvākurājyaśrīḥ putra tvāṃ saṃśrayiṣyati R_2,004.041

ity evam ukto mātredaṃ rāmo bhāratam abravīt
prāñjaliṃ prahvam āsīnam abhivīkṣya smayann iva R_2,004.042

lakṣmaṇemāṃ mayā sārdhaṃ praśādhi tvaṃ vasuṃdharām
dvitīyaṃ me 'ntarātmānaṃ tvām iyaṃ śrīr upasthitā R_2,004.043

saumitre bhuṅkṣva bhogāṃs tvam iṣṭān rājyaphalāni ca
jīvitaṃ ca hi rājyaṃ ca tvadartham abhikāmaye R_2,004.044

ity uktvā lakṣmaṇaṃ rāmo mātarāv abhivādya ca
abhyanujñāpya sītāṃ ca jagāma svaṃ niveśanam R_2,004.045

saṃdiśya rāmaṃ nṛpatiḥ śvobhāviny abhiṣecane
purohitaṃ samāhūya vasiṣṭham idam abravīt R_2,005.001

gacchopavāsaṃ kākutsthaṃ kārayādya tapodhana
śrīyaśorājyalābhāya vadhvā saha yatavratam R_2,005.002

tatheti ca sa rājānam uktvā vedavidāṃ varaḥ
svayaṃ vasiṣṭho bhagavān yayau rāmaniveśanam R_2,005.003

sa rāmabhavanaṃ prāpya pāṇḍurābhraghanaprabham
tisraḥ kakṣyā rathenaiva viveśa munisattamaḥ R_2,005.004

tam āgatam ṛṣiṃ rāmas tvarann iva sasaṃbhramaḥ
mānayiṣyan sa mānārhaṃ niścakrāma niveśanāt R_2,005.005

abhyetya tvaramāṇaś ca rathābhyāśaṃ manīṣiṇaḥ
tato 'vatārayām āsa parigṛhya rathāt svayam R_2,005.006

sa cainaṃ praśritaṃ dṛṣṭvā saṃbhāṣyābhiprasādya ca
priyārhaṃ harṣayan rāmam ity uvāca purohitaḥ R_2,005.007

prasannas te pitā rāma yauvarājyam avāpsyasi
upavāsaṃ bhavān adya karotu saha sītayā R_2,005.008

prātas tvām abhiṣektā hi yauvarājye narādhipaḥ
pitā daśarathaḥ prītyā yayātiṃ nahuṣo yathā R_2,005.009

ity uktvā sa tadā rāmam upavāsaṃ yatavratam
mantravat kārayām āsa vaidehyā sahitaṃ muniḥ R_2,005.010

tato yathāvad rāmeṇa sa rājño gurur arcitaḥ
abhyanujñāpya kākutsthaṃ yayau rāmaniveśanāt R_2,005.011

suhṛdbhis tatra rāmo 'pi tān anujñāpya sarvaśaḥ
sabhājito viveśātha tān anujñāpya sarvaśaḥ R_2,005.012

hṛṣṭanārī narayutaṃ rāmaveśma tadā babhau
yathā mattadvijagaṇaṃ praphullanalinaṃ saraḥ R_2,005.013

sa rājabhavanaprakhyāt tasmād rāmaniveśanāt
nirgatya dadṛśe mārgaṃ vasiṣṭho janasaṃvṛtam R_2,005.014

vṛndavṛndair ayodhyāyāṃ rājamārgāḥ samantataḥ
babhūvur abhisaṃbādhāḥ kutūhalajanair vṛtāḥ R_2,005.015

janavṛndormisaṃgharṣaharṣasvanavatas tadā
babhūva rājamārgasya sāgarasyeva nisvanaḥ R_2,005.016

siktasaṃmṛṣṭarathyā hi tad ahar vanamālinī
āsīd ayodhyā nagarī samucchritagṛhadhvajā R_2,005.017

tadā hy ayodhyā nilayaḥ sastrībālābalo janaḥ
rāmābhiṣekam ākāṅkṣann ākāṅkṣann udayaṃ raveḥ R_2,005.018

prajālaṃkārabhūtaṃ ca janasyānandavardhanam
utsuko 'bhūj jano draṣṭuṃ tam ayodhyā mahotsavam R_2,005.019

evaṃ taṃ janasaṃbādhaṃ rājamārgaṃ purohitaḥ
vyūhann iva janaughaṃ taṃ śanai rāja kulaṃ yayau R_2,005.020

sitābhraśikharaprakhyaṃ prāsadam adhiruhya saḥ
samiyāya narendreṇa śakreṇeva bṛhaspatiḥ R_2,005.021

tam āgatam abhiprekṣya hitvā rājāsanaṃ nṛpaḥ
papraccha sa ca tasmai tat kṛtam ity abhyavedayat R_2,005.022

guruṇā tv abhyanujñāto manujaughaṃ visṛjya tam
viveśāntaḥpuraṃ rājā siṃho giriguhām iva R_2,005.023

tad agryaveṣapramadājanākulaṃ mahendraveśmapratimaṃ niveśanam
vyadīpayaṃś cāru viveśa pārthivaḥ śaśīva tārāgaṇasaṃkulaṃ nabhaḥ R_2,005.024

gate purohite rāmaḥ snāto niyatamānasaḥ
saha patnyā viśālākṣyā nārāyaṇam upāgamat R_2,006.001

pragṛhya śirasā pātrīṃ haviṣo vidhivat tadā
mahate daivatāyājyaṃ juhāva jvalite 'nale R_2,006.002

śeṣaṃ ca haviṣas tasya prāśyāśāsyātmanaḥ priyam
dhyāyan nārāyaṇaṃ devaṃ svāstīrṇe kuśasaṃstare R_2,006.003

vāgyataḥ saha vaidehyā bhūtvā niyatamānasaḥ
śrīmaty āyatane viṣṇoḥ śiśye naravarātmajaḥ R_2,006.004

ekayāmāvaśiṣṭāyāṃ rātryāṃ prativibudhya saḥ
alaṃkāravidhiṃ kṛtsnaṃ kārayām āsa veśmanaḥ R_2,006.005

tatra śṛṇvan sukhā vācaḥ sūtamāgadhabandinām
pūrvāṃ saṃdhyām upāsīno jajāpa yatamānasaḥ R_2,006.006

tuṣṭāva praṇataś caiva śirasā madhusūdanam
vimalakṣaumasaṃvīto vācayām āsa ca dvijān R_2,006.007

teṣāṃ puṇyāhaghoṣo 'tha gambhīramadhuras tadā
ayodhyāṃ pūrayām āsa tūryaghoṣānunāditaḥ R_2,006.008

kṛtopavāsaṃ tu tadā vaidehyā saha rāghavam
ayodhyā nilayaḥ śrutvā sarvaḥ pramudito janaḥ R_2,006.009

tataḥ paurajanaḥ sarvaḥ śrutvā rāmābhiṣecanam
prabhātāṃ rajanīṃ dṛṣṭvā cakre śobhāṃ parāṃ punaḥ R_2,006.010

sitābhraśikharābheṣu devatāyataneṣu ca
catuṣpatheṣu rathyāsu caityeṣv aṭṭālakeṣu ca R_2,006.011

nānāpaṇyasamṛddheṣu vaṇijām āpaṇeṣu ca
kuṭumbināṃ samṛddheṣu śrīmatsu bhavaneṣu ca R_2,006.012

sabhāsu caiva sarvāsu vṛkṣeṣv ālakṣiteṣu ca
dhvajāḥ samucchritāś citrāḥ patākāś cābhavaṃs tadā R_2,006.013

naṭanartakasaṃghānāṃ gāyakānāṃ ca gāyatām
manaḥkarṇasukhā vācaḥ śuśruvuś ca tatas tataḥ R_2,006.014

rāmābhiṣekayuktāś ca kathāś cakrur mitho janāḥ
rāmābhiṣeke saṃprāpte catvareṣu gṛheṣu ca R_2,006.015

bālā api krīḍamānā gṛhadvāreṣu saṃghaśaḥ
rāmābhiṣekasaṃyuktāś cakrur eva mithaḥ kathāḥ R_2,006.016

kṛtapuṣpopahāraś ca dhūpagandhādhivāsitaḥ
rājamārgaḥ kṛtaḥ śrīmān paurai rāmābhiṣecane R_2,006.017

prakāśīkaraṇārthaṃ ca niśāgamanaśaṅkayā
dīpavṛkṣāṃs tathā cakrur anu rathyāsu sarvaśaḥ R_2,006.018

alaṃkāraṃ purasyaivaṃ kṛtvā tat puravāsinaḥ
ākāṅkṣamāṇā rāmasya yauvarājyābhiṣecanam R_2,006.019

sametya saṃghaśaḥ sarve catvareṣu sabhāsu ca
kathayanto mithas tatra praśaśaṃsur janādhipam R_2,006.020

aho mahātmā rājāyam ikṣvākukulanandanaḥ
jñātvā yo vṛddham ātmānaṃ rāmaṃ rājye 'bhiṣekṣyati R_2,006.021

sarve hy anugṛhītāḥ sma yan no rāmo mahīpatiḥ
cirāya bhavitā goptā dṛṣṭalokaparāvaraḥ R_2,006.022

anuddhatamanā vidvān dharmātmā bhrātṛvatsalaḥ
yathā ca bhrātṛṣu snigdhas tathāsmāsv api rāghavaḥ R_2,006.023

ciraṃ jīvatu dharmātmā rājā daśaratho 'naghaḥ
yatprasādenābhiṣiktaṃ rāmaṃ drakṣyāmahe vayam R_2,006.024

evaṃvidhaṃ kathayatāṃ paurāṇāṃ śuśruvus tadā
digbhyo 'pi śrutavṛttāntāḥ prāptā jānapadā janāḥ R_2,006.025

te tu digbhyaḥ purīṃ prāptā draṣṭuṃ rāmābhiṣecanam
rāmasya pūrayām āsuḥ purīṃ jānapadā janāḥ R_2,006.026

janaughais tair visarpadbhiḥ śuśruve tatra niḥsvanaḥ
parvasūdīrṇavegasya sāgarasyeva niḥsvanaḥ R_2,006.027

tatas tad indrakṣayasaṃnibhaṃ puraṃ didṛkṣubhir jānapadair upāgataiḥ
samantataḥ sasvanam ākulaṃ babhau samudrayādobhir ivārṇavodakam R_2,006.028

jñātidāsī yato jātā kaikeyyās tu sahoṣitā
prāsādaṃ candrasaṃkāśam āruroha yadṛcchayā R_2,007.001

siktarājapathāṃ kṛtsnāṃ prakīrṇakamalotpalām
ayodhyāṃ mantharā tasmāt prāsādād anvavaikṣata R_2,007.002

patākābhir varārhābhir dhvajaiś ca samalaṃkṛtām
siktāṃ candanatoyaiś ca śiraḥsnātajanair vṛtām R_2,007.003

avidūre sthitāṃ dṛṣṭvā dhātrīṃ papraccha mantharā
uttamenābhisaṃyuktā harṣeṇārthaparā satī R_2,007.004

rāmamātā dhanaṃ kiṃ nu janebhyaḥ saṃprayacchati
atimātraṃ praharṣo 'yaṃ kiṃ janasya ca śaṃsa me
kārayiṣyati kiṃ vāpi saṃprahṛṣṭo mahīpatiḥ R_2,007.005

vidīryamāṇā harṣeṇa dhātrī paramayā mudā
ācacakṣe 'tha kubjāyai bhūyasīṃ rāghave śriyam R_2,007.006

śvaḥ puṣyeṇa jitakrodhaṃ yauvarājyena rāghavam
rājā daśaratho rāmam abhiṣecayitānagham R_2,007.007

dhātryās tu vacanaṃ śrutvā kubjā kṣipram amarṣitā
kailāsa śikharākārāt prāsādād avarohata R_2,007.008

sā dahyamānā kopena mantharā pāpadarśinī
śayānām etya kaikeyīm idaṃ vacanam abravīt R_2,007.009

uttiṣṭha mūḍhe kiṃ śeṣe bhayaṃ tvām abhivartate
upaplutamahaughena kim ātmānaṃ na budhyase R_2,007.010

aniṣṭe subhagākāre saubhāgyena vikatthase
calaṃ hi tava saubhāgyaṃ nadyaḥ srota ivoṣṇage R_2,007.011

evam uktā tu kaikeyī ruṣṭayā paruṣaṃ vacaḥ
kubjayā pāpadarśinyā viṣādam agamat param R_2,007.012

kaikeyī tv abravīt kubjāṃ kaccit kṣemaṃ na manthare
viṣaṇṇavadanāṃ hi tvāṃ lakṣaye bhṛśaduḥkhitām R_2,007.013

mantharā tu vacaḥ śrutvā kaikeyyā madhurākṣaram
uvāca krodhasaṃyuktā vākyaṃ vākyaviśāradā R_2,007.014

sā viṣaṇṇatarā bhūtvā kubjā tasyā hitaiṣiṇī
viṣādayantī provāca bhedayantī ca rāghavam R_2,007.015

akṣemaṃ sumahad devi pravṛttaṃ tvadvināśanam
rāmaṃ daśaratho rājā yauvarājye 'bhiṣekṣyati R_2,007.016

sāsmy agādhe bhaye magnā duḥkhaśokasamanvitā
dahyamānānaleneva tvaddhitārtham ihāgatā R_2,007.017

tava duḥkhena kaikeyi mama duḥkhaṃ mahad bhavet
tvadvṛddhau mama vṛddhiś ca bhaved atra na saṃśayaḥ R_2,007.018

narādhipakule jātā mahiṣī tvaṃ mahīpateḥ
ugratvaṃ rājadharmāṇāṃ kathaṃ devi na budhyase R_2,007.019

dharmavādī śaṭho bhartā ślakṣṇavādī ca dāruṇaḥ
śuddhabhāve na jānīṣe tenaivam atisaṃdhitā R_2,007.020

upasthitaṃ prayuñjānas tvayi sāntvam anarthakam
arthenaivādya te bhartā kausalyāṃ yojayiṣyati R_2,007.021

apavāhya sa duṣṭātmā bharataṃ tava bandhuṣu
kālyaṃ sthāpayitā rāmaṃ rājye nihatakaṇṭake R_2,007.022

śatruḥ patipravādena mātreva hitakāmyayā
āśīviṣa ivāṅkena bāle paridhṛtas tvayā R_2,007.023

yathā hi kuryāt sarpo vā śatrur vā pratyupekṣitaḥ
rājñā daśarathenādya saputrā tvaṃ tathā kṛtā R_2,007.024

pāpenānṛtasāntvena bāle nityaṃ sukhocite
rāmaṃ sthāpayatā rājye sānubandhā hatā hy asi R_2,007.025

sā prāptakālaṃ kaikeyi kṣipraṃ kuru hitaṃ tava
trāyasva putram ātmānaṃ māṃ ca vismayadarśane R_2,007.026

mantharāyā vacaḥ śrutvā śayanāt sā śubhānanā
ekam ābharaṇaṃ tasyai kubjāyai pradadau śubham R_2,007.027

dattvā tv ābharaṇaṃ tasyai kubjāyai pramadottamā
kaikeyī mantharāṃ hṛṣṭā punar evābravīd idam R_2,007.028

idaṃ tu manthare mahyam ākhyāsi paramaṃ priyam
etan me priyam ākhyātuḥ kiṃ vā bhūyaḥ karomi te R_2,007.029

rāme vā bharate vāhaṃ viśeṣaṃ nopalakṣaye
tasmāt tuṣṭāsmi yad rājā rāmaṃ rājye 'bhiṣekṣyati R_2,007.030

na me paraṃ kiṃ cid itas tvayā punaḥ priyaṃ priyārhe suvacaṃ vaco varam
tathā hy avocas tvam ataḥ priyottaraṃ varaṃ paraṃ te pradadāmi taṃ vṛṇu R_2,007.031

mantharā tv abhyasūyyainām utsṛjyābharaṇaṃ ca tat
uvācedaṃ tato vākyaṃ kopaduḥkhasamanvitā R_2,008.001

harṣaṃ kim idam asthāne kṛtavaty asi bāliśe
śokasāgaramadhyastham ātmānaṃ nāvabudhyase R_2,008.002

subhagā khalu kausalyā yasyāḥ putro 'bhiṣekṣyate
yauvarājyena mahatā śvaḥ puṣyeṇa dvijottamaiḥ R_2,008.003

prāptāṃ sumahatīṃ prītiṃ pratītāṃ tāṃ hatadviṣam
upasthāsyasi kausalyāṃ dāsīva tvaṃ kṛtāñjaliḥ R_2,008.004

hṛṣṭāḥ khalu bhaviṣyanti rāmasya paramāḥ striyaḥ
aprahṛṣṭā bhaviṣyanti snuṣās te bharatakṣaye R_2,008.005

tāṃ dṛṣṭvā paramaprītāṃ bruvantīṃ mantharāṃ tataḥ
rāmasyaiva guṇān devī kaikeyī praśaśaṃsa ha R_2,008.006

dharmajño gurubhir dāntaḥ kṛtajñaḥ satyavāk śuciḥ
rāmo rājñaḥ suto jyeṣṭho yauvarājyam ato 'rhati R_2,008.007

bhrātṝn bhṛtyāṃś ca dīrghāyuḥ pitṛvat pālayiṣyati
saṃtapyase kathaṃ kubje śrutvā rāmābhiṣecanam R_2,008.008

bharataś cāpi rāmasya dhruvaṃ varṣaśatāt param
pitṛpaitāmahaṃ rājyam avāpsyati nararṣabhaḥ R_2,008.009

sā tvam abhyudaye prāpte vartamāne ca manthare
bhaviṣyati ca kalyāṇe kimarthaṃ paritapyase
kausalyāto 'tiriktaṃ ca sa tu śuśrūṣate hi mām R_2,008.010

kaikeyyā vacanaṃ śrutvā mantharā bhṛśaduḥkhitā
dīrgham uṣṇaṃ viniḥśvasya kaikeyīm idam abravīt R_2,008.011

anarthadarśinī maurkhyān nātmānam avabudhyase
śokavyasanavistīrṇe majjantī duḥkhasāgare R_2,008.012

bhavitā rāghavo rājā rāghavasya ca yaḥ sutaḥ
rājavaṃśāt tu bharataḥ kaikeyi parihāsyate R_2,008.013

na hi rājñaḥ sutāḥ sarve rājye tiṣṭhanti bhāmini
sthāpyamāneṣu sarveṣu sumahān anayo bhavet R_2,008.014

tasmāj jyeṣṭhe hi kaikeyi rājyatantrāṇi pārthivāḥ
sthāpayanty anavadyāṅgi guṇavatsv itareṣv api R_2,008.015

asāv atyantanirbhagnas tava putro bhaviṣyati
anāthavat sukhebhyaś ca rājavaṃśāc ca vatsale R_2,008.016

sāhaṃ tvadarthe saṃprāptā tvaṃ tu māṃ nāvabudhyase
sapatnivṛddhau yā me tvaṃ pradeyaṃ dātum icchasi R_2,008.017

dhruvaṃ tu bharataṃ rāmaḥ prāpya rājyam akaṇṭakam
deśāntaraṃ nāyayitā lokāntaram athāpi vā R_2,008.018

bāla eva hi mātulyaṃ bharato nāyitas tvayā
saṃnikarṣāc ca sauhārdaṃ jāyate sthāvareṣv api R_2,008.019

goptā hi rāmaṃ saumitrir lakṣmaṇaṃ cāpi rāghavaḥ
aśvinor iva saubhrātraṃ tayor lokeṣu viśrutam R_2,008.020

tasmān na lakṣmaṇe rāmaḥ pāpaṃ kiṃ cit kariṣyati
rāmas tu bharate pāpaṃ kuryād iti na saṃśayaḥ R_2,008.021

tasmād rājagṛhād eva vanaṃ gacchatu te sutaḥ
etad dhi rocate mahyaṃ bhṛśaṃ cāpi hitaṃ tava R_2,008.022

evaṃ te jñātipakṣasya śreyaś caiva bhaviṣyati
yadi ced bharato dharmāt pitryaṃ rājyam avāpsyati R_2,008.023

sa te sukhocito bālo rāmasya sahajo ripuḥ
samṛddhārthasya naṣṭārtho jīviṣyati kathaṃ vaśe R_2,008.024

abhidrutam ivāraṇye siṃhena gajayūthapam
pracchādyamānaṃ rāmeṇa bharataṃ trātum arhasi R_2,008.025

darpān nirākṛtā pūrvaṃ tvayā saubhāgyavattayā
rāmamātā sapatnī te kathaṃ vairaṃ na yātayet R_2,008.026

yadā hi rāmaḥ pṛthivīm avāpsyati dhruvaṃ pranaṣṭo bharato bhaviṣyati
ato hi saṃcintaya rājyam ātmaje parasya cādyaiva vivāsakāraṇam R_2,008.027

evam uktā tu kaikeyī krodhena jvalitānanā
dīrgham uṣṇaṃ viniḥśvasya mantharām idam abravīt R_2,009.001

adya rāmam itaḥ kṣipraṃ vanaṃ prasthāpayāmy aham
yauvarājyena bharataṃ kṣipram evābhiṣecaye R_2,009.002

idaṃ tv idānīṃ saṃpaśya kenopāyena manthare
bharataḥ prāpnuyād rājyaṃ na tu rāmaḥ kathaṃ cana R_2,009.003

evam uktā tayā devyā mantharā pāpadarśinī
rāmārtham upahiṃsantī kaikeyīm idam abravīt R_2,009.004

hantedānīṃ pravakṣyāmi kaikeyi śrūyatāṃ ca me
yathā te bharato rājyaṃ putraḥ prāpsyati kevalam R_2,009.005

śrutvaivaṃ vacanaṃ tasyā mantharāyās tu kaikayī
kiṃ cid utthāya śayanāt svāstīrṇād idam abravīt R_2,009.006

kathaya tvaṃ mamopāyaṃ kenopāyena manthare
bharataḥ prāpnuyād rājyaṃ na tu rāmaḥ kathaṃ cana R_2,009.007

evam uktā tayā devyā mantharā pāpadarśinī
rāmārtham upahiṃsantī kubjā vacanam abravīt R_2,009.008

tava devāsure yuddhe saha rājarṣibhiḥ patiḥ
agacchat tvām upādāya devarājasya sāhyakṛt R_2,009.009

diśam āsthāya kaikeyi dakṣiṇāṃ daṇḍakān prati
vaijayantam iti khyātaṃ puraṃ yatra timidhvajaḥ R_2,009.010

sa śambara iti khyātaḥ śatamāyo mahāsuraḥ
dadau śakrasya saṃgrāmaṃ devasaṃghair anirjitaḥ R_2,009.011

tasmin mahati saṃgrāme rājā daśarathas tadā
apavāhya tvayā devi saṃgrāmān naṣṭacetanaḥ R_2,009.012

tatrāpi vikṣataḥ śastraiḥ patis te rakṣitas tvayā
tuṣṭena tena dattau te dvau varau śubhadarśane R_2,009.013

sa tvayoktaḥ patir devi yadeccheyaṃ tadā varau
gṛhṇīyām iti tat tena tathety uktaṃ mahātmanā
anabhijñā hy ahaṃ devi tvayaiva kathitaṃ purā R_2,009.014

tau varau yāca bhartāraṃ bharatasyābhiṣecanam
pravrājanaṃ ca rāmasya tvaṃ varṣāṇi caturdaśa R_2,009.015

krodhāgāraṃ praviśyādya kruddhevāśvapateḥ sute
śeṣvānantarhitāyāṃ tvaṃ bhūmau malinavāsinī
mā smainaṃ pratyudīkṣethā mā cainam abhibhāṣathāḥ R_2,009.016

dayitā tvaṃ sadā bhartur atra me nāsti saṃśayaḥ
tvatkṛte ca mahārājo viśed api hutāśanam R_2,009.017

na tvāṃ krodhayituṃ śakto na kruddhāṃ pratyudīkṣitum
tava priyārthaṃ rājā hi prāṇān api parityajet R_2,009.018

na hy atikramituṃ śaktas tava vākyaṃ mahīpatiḥ
mandasvabhāve budhyasva saubhāgyabalam ātmanaḥ R_2,009.019

maṇimuktāsuvarṇāni ratnāni vividhāni ca
dadyād daśaratho rājā mā sma teṣu manaḥ kṛthāḥ R_2,009.020

yau tau devāsure yuddhe varau daśaratho 'dadāt
tau smāraya mahābhāge so 'rtho mā tvām atikramet R_2,009.021

yadā tu te varaṃ dadyāt svayam utthāpya rāghavaḥ
vyavasthāpya mahārājaṃ tvam imaṃ vṛṇuyā varam R_2,009.022

rāmaṃ pravrājayāraṇye nava varṣāṇi pañca ca
bharataḥ kriyatāṃ rājā pṛthivyāṃ pārthivarṣabhaḥ R_2,009.023

evaṃ pravrājitaś caiva rāmo 'rāmo bhaviṣyati
bharataś ca hatāmitras tava rājā bhaviṣyati R_2,009.024

yena kālena rāmaś ca vanāt pratyāgamiṣyati
tena kālena putras te kṛtamūlo bhaviṣyati
saṃgṛhītamanuṣyaś ca suhṛdbhiḥ sārdham ātmavān R_2,009.025

prāptakālaṃ tu te manye rājānaṃ vītasādhvasā
rāmābhiṣekasaṃkalpān nigṛhya vinivartaya R_2,009.026

anartham artharūpeṇa grāhitā sā tatas tayā
hṛṣṭā pratītā kaikeyī mantharām idam abravīt R_2,009.027

kubje tvāṃ nābhijānāmi śreṣṭhāṃ śreṣṭhābhidhāyinīm
pṛthivyām asi kubjānām uttamā buddhiniścaye R_2,009.028

tvam eva tu mamārtheṣu nityayuktā hitaiṣiṇī
nāhaṃ samavabudhyeyaṃ kubje rājñaś cikīrṣitam R_2,009.029

santi duḥsaṃsthitāḥ kubjā vakrāḥ paramapāpikāḥ
tvaṃ padmam iva vātena saṃnatā priyadarśanā R_2,009.030

uras te 'bhiniviṣṭaṃ vai yāvat skandhāt samunnatam
adhastāc codaraṃ śāntaṃ sunābham iva lajjitam R_2,009.031

jaghanaṃ tava nirghuṣṭaṃ raśanādāmaśobhitam
jaṅghe bhṛśam upanyaste pādau cāpy āyatāv ubhau R_2,009.032

tvam āyatābhyāṃ sakthibhyāṃ manthare kṣaumavāsini
agrato mama gacchantī rājahaṃsīva rājase R_2,009.033

tavedaṃ sthagu yad dīrghaṃ rathaghoṇam ivāyatam
matayaḥ kṣatravidyāś ca māyāś cātra vasanti te R_2,009.034

atra te pratimokṣyāmi mālāṃ kubje hiraṇmayīm
abhiṣikte ca bharate rāghave ca vanaṃ gate R_2,009.035

jātyena ca suvarṇena suniṣṭaptena sundari
labdhārthā ca pratītā ca lepayiṣyāmi te sthagu R_2,009.036

mukhe ca tilakaṃ citraṃ jātarūpamayaṃ śubham
kārayiṣyāmi te kubje śubhāny ābharaṇāni ca R_2,009.037

paridhāya śubhe vastre devadeva cariṣyasi
candram āhvayamānena mukhenāpratimānanā
gamiṣyasi gatiṃ mukhyāṃ garvayantī dviṣajjanam R_2,009.038

tavāpi kubjāḥ kubjāyāḥ sarvābharaṇabhūṣitāḥ
pādau paricariṣyanti yathaiva tvaṃ sadā mama R_2,009.039

iti praśasyamānā sā kaikeyīm idam abravīt
śayānāṃ śayane śubhre vedyām agniśikhām iva R_2,009.040

gatodake setubandho na kalyāṇi vidhīyate
uttiṣṭha kuru kalyāṇaṃ rājānam anudarśaya R_2,009.041

tathā protsāhitā devī gatvā mantharayā saha
krodhāgāraṃ viśālākṣī saubhāgyamadagarvitā R_2,009.042

anekaśatasāhasraṃ muktāhāraṃ varāṅganā
avamucya varārhāṇi śubhāny ābharaṇāni ca R_2,009.043

tato hemopamā tatra kubjā vākyaṃ vaśaṃ gatā
saṃviśya bhūmau kaikeyī mantharām idam abravīt R_2,009.044

iha vā māṃ mṛtāṃ kubje nṛpāyāvedayiṣyasi
vanaṃ tu rāghave prāpte bharataḥ prāpsyati kṣitim R_2,009.045

athaitad uktvā vacanaṃ sudāruṇaṃ nidhāya sarvābharaṇāni bhāminī
asaṃvṛtām āstaraṇena medinīṃ tadādhiśiśye patiteva kinnarī R_2,009.046

udīrṇasaṃrambhatamovṛtānanā tathāvamuktottamamālyabhūṣaṇā
narendrapatnī vimanā babhūva sā tamovṛtā dyaur iva magnatārakā R_2,009.047

ājñāpya tu mahārājo rāghavasyābhiṣecanam
priyārhāṃ priyam ākhyātuṃ viveśāntaḥpuraṃ vaśī R_2,010.001

tāṃ tatra patitāṃ bhūmau śayānām atathocitām
pratapta iva duḥkhena so 'paśyaj jagatīpatiḥ R_2,010.002

sa vṛddhas taruṇīṃ bhāryāṃ prāṇebhyo 'pi garīyasīm
apāpaḥ pāpasaṃkalpāṃ dadarśa dharaṇītale R_2,010.003

kareṇum iva digdhena viddhāṃ mṛgayuṇā vane
mahāgaja ivāraṇye snehāt parimamarśa tām R_2,010.004

parimṛśya ca pāṇibhyām abhisaṃtrastacetanaḥ
kāmī kamalapatrākṣīm uvāca vanitām idam R_2,010.005

na te 'ham abhijānāmi krodham ātmani saṃśritam
devi kenābhiyuktāsi kena vāsi vimānitā R_2,010.006

yad idaṃ mama duḥkhāya śeṣe kalyāṇi pāṃsuṣu
bhūmau śeṣe kimarthaṃ tvaṃ mayi kalyāṇa cetasi
bhūtopahatacitteva mama cittapramāthinī R_2,010.007

santi me kuśalā vaidyā abhituṣṭāś ca sarvaśaḥ
sukhitāṃ tvāṃ kariṣyanti vyādhim ācakṣva bhāmini R_2,010.008

kasya vā te priyaṃ kāryaṃ kena vā vipriyaṃ kṛtam
kaḥ priyaṃ labhatām adya ko vā sumahad apriyam R_2,010.009

avadhyo vadhyatāṃ ko vā vadhyaḥ ko vā vimucyatām
daridraḥ ko bhavatv āḍhyo dravyavān vāpy akiṃcanaḥ R_2,010.010

ahaṃ caiva madīyāś ca sarve tava vaśānugāḥ
na te kaṃ cid abhiprāyaṃ vyāhantum aham utsahe R_2,010.011

ātmano jīvitenāpi brūhi yan manasecchasi
yāvad āvartate cakraṃ tāvatī me vasuṃdharā R_2,010.012

tathoktā sā samāśvastā vaktukāmā tad apriyam
paripīḍayituṃ bhūyo bhartāram upacakrame R_2,010.013

nāsmi viprakṛtā deva kena cin na vimānitā
abhiprāyas tu me kaś cit tam icchāmi tvayā kṛtam R_2,010.014

pratijñāṃ pratijānīṣva yadi tvaṃ kartum icchasi
atha tad vyāhariṣyāmi yad abhiprārthitaṃ mayā R_2,010.015

evam uktas tayā rājā priyayā strīvaśaṃ gataḥ
tām uvāca mahātejāḥ kaikeyīm īṣadutsmitaḥ R_2,010.016

avalipte na jānāsi tvattaḥ priyataro mama
manujo manujavyāghrād rāmād anyo na vidyate R_2,010.017

bhadre hṛdayam apy etad anumṛśśyoddharasva me
etat samīkṣya kaikeyi brūhi yat sādhu manyase R_2,010.018

balam ātmani paśyantī na māṃ śaṅkitum arhasi
kariṣyāmi tava prītiṃ sukṛtenāpi te śape R_2,010.019

tena vākyena saṃhṛṣṭā tam abhiprāyam ātmanaḥ
vyājahāra mahāghoram abhyāgatam ivāntakam R_2,010.020

yathākrameṇa śapasi varaṃ mama dadāsi ca
tac chṛṇvantu trayastriṃśad devāḥ sendrapurogamāḥ R_2,010.021

candrādityau nabhaś caiva grahā rātryahanī diśaḥ
jagac ca pṛthivī caiva sagandharvā sarākṣasā R_2,010.022

niśācarāṇi bhūtāni gṛheṣu gṛhadevatāḥ
yāni cānyāni bhūtāni jānīyur bhāṣitaṃ tava R_2,010.023

satyasaṃdho mahātejā dharmajñaḥ susamāhitaḥ
varaṃ mama dadāty eṣa tan me śṛṇvantu devatāḥ R_2,010.024

iti devī maheṣvāsaṃ parigṛhyābhiśasya ca
tataḥ param uvācedaṃ varadaṃ kāmamohitam R_2,010.025

varau yau me tvayā deva tadā dattau mahīpate
tau tāvad aham adyaiva vakṣyāmi śṛṇu me vacaḥ R_2,010.026

abhiṣeka samārambho rāghavasyopakalpitaḥ
anenaivābhiṣekeṇa bharato me 'bhiṣicyatām R_2,010.027

nava pañca ca varṣāṇi daṇḍakāraṇyam āśritaḥ
cīrājinajaṭādhārī rāmo bhavatu tāpasaḥ R_2,010.028

bharato bhajatām adya yauvarājyam akaṇṭakam
adya caiva hi paśyeyaṃ prayāntaṃ rāghavaṃ vane R_2,010.029

tataḥ śrutvā mahārājaḥ kaikeyyā dāruṇaṃ vacaḥ
vyathito viklavaś caiva vyāghrīṃ dṛṣṭvā yathā mṛgaḥ R_2,010.030

asaṃvṛtāyām āsīno jagatyāṃ dīrgham ucchvasan
aho dhig iti sāmarṣo vācam uktvā narādhipaḥ
moham āpedivān bhūyaḥ śokopahatacetanaḥ R_2,010.031

cireṇa tu nṛpaḥ saṃjñāṃ pratilabhya suduḥkhitaḥ
kaikeyīm abravīt kruddhaḥ pradahann iva cakṣuṣā R_2,010.032

nṛśaṃse duṣṭacāritre kulasyāsya vināśini
kiṃ kṛtaṃ tava rāmeṇa pāpe pāpaṃ mayāpi vā R_2,010.033

sadā te jananī tulyāṃ vṛttiṃ vahati rāghavaḥ
tasyaiva tvam anarthāya kiṃnimittam ihodyatā R_2,010.034

tvaṃ mayātmavināśāya bhavanaṃ svaṃ praveśitā
avijñānān nṛpasutā vyālī tīkṣṇaviṣā yathā R_2,010.035

jīvaloko yadā sarvo rāmasyeha guṇastavam
aparādhaṃ kam uddiśya tyakṣyāmīṣṭam ahaṃ sutam R_2,010.036

kausalyāṃ vā sumitrāṃ vā tyajeyam api vā śriyam
jīvitaṃ vātmano rāmaṃ na tv eva pitṛvatsalam R_2,010.037

parā bhavati me prītir dṛṣṭvā tanayam agrajam
apaśyatas tu me rāmaṃ naṣṭā bhavati cetanā R_2,010.038

tiṣṭhel loko vinā sūryaṃ sasyaṃ vā salilaṃ vinā
na tu rāmaṃ vinā dehe tiṣṭhet tu mama jīvitam R_2,010.039

tad alaṃ tyajyatām eṣa niścayaḥ pāpaniścaye
api te caraṇau mūrdhnā spṛśāmy eṣa prasīda me R_2,010.040

sa bhūmipālo vilapann anāthavat striyā gṛhīto dṛhaye 'timātratā
papāta devyāś caraṇau prasāritāv ubhāv asaṃspṛśya yathāturas tathā R_2,010.041

atadarhaṃ mahārājaṃ śayānam atathocitam
yayātim iva puṇyānte devalokāt paricyutam R_2,011.001

anartharūpā siddhārthā abhītā bhayadarśinī
punar ākārayām āsa tam eva varam aṅganā R_2,011.002

tvaṃ katthase mahārāja satyavādī dṛḍhavrataḥ
mama cemaṃ varaṃ kasmād vidhārayitum icchasi R_2,011.003

evam uktas tu kaikeyyā rājā daśarathas tadā
pratyuvāca tataḥ kruddho muhūrtaṃ vihvalann iva R_2,011.004

mṛte mayi gate rāme vanaṃ manujapuṃgave
hantānārye mamāmitre rāmaḥ pravrājito vanam R_2,011.005

yadi satyaṃ bravīmy etat tad asatyaṃ bhaviṣyati
akīrtir atulā loke dhruvaṃ paribhavaś ca me R_2,011.006

tathā vilapatas tasya paribhramitacetasaḥ
astam abhyagamat sūryo rajanī cābhyavartata R_2,011.007

sa triyāmā tathārtasya candramaṇḍalamaṇḍitā
rājño vilapamānasya na vyabhāsata śarvarī R_2,011.008

tathaivoṣṇaṃ viniḥśvasya vṛddho daśaratho nṛpaḥ
vilalāpārtavad duḥkhaṃ gaganāsaktalocanaḥ R_2,011.009

na prabhātaṃ tvayecchāmi mayāyaṃ racito 'ñjaliḥ
atha vā gamyatāṃ śīghraṃ nāham icchāmi nirghṛṇām
nṛśaṃsāṃ kaikeyīṃ draṣṭuṃ yatkṛte vyasanaṃ mahat R_2,011.010

evam uktvā tato rājā kaikeyīṃ saṃyatāñjaliḥ
prasādayām āsa punaḥ kaikeyīṃ cedam abravīt R_2,011.011

sādhuvṛttasya dīnasya tvadgatasya gatāyuṣaḥ
prasādaḥ kriyatāṃ devi bhadre rājño viśeṣataḥ R_2,011.012

śūnyena khalu suśroṇi mayedaṃ samudāhṛtam
kuru sādhu prasādaṃ me bāle sahṛdayā hy asi R_2,011.013

viśuddhabhāvasya hi duṣṭabhāvā tāmrekṣaṇasyāśrukalasya rājñaḥ
śrutvā vicitraṃ karuṇaṃ vilāpaṃ bhartur nṛśaṃsā na cakāra vākyam R_2,011.014

tataḥ sa rājā punar eva mūrchitaḥ priyām atuṣṭāṃ pratikūlabhāṣiṇīm
samīkṣya putrasya vivāsanaṃ prati kṣitau visaṃjño nipapāta duḥkhitaḥ R_2,011.015

putraśokārditaṃ pāpā visaṃjñaṃ patitaṃ bhuvi
viveṣṭamānam udīkṣya saikṣvākam idam abravīt R_2,012.001

pāpaṃ kṛtveva kim idaṃ mama saṃśrutya saṃśravam
śeṣe kṣititale sannaḥ sthityāṃ sthātuṃ tvam arhasi R_2,012.002

āhuḥ satyaṃ hi paramaṃ dharmaṃ dharmavido janāḥ
satyam āśritya hi mayā tvaṃ ca dharmaṃ pracoditaḥ R_2,012.003

saṃśrutya śaibyaḥ śyenāya svāṃ tanuṃ jagatīpatiḥ
pradāya pakṣiṇo rājañ jagāma gatim uttamām R_2,012.004

tatha hy alarkas tejasvī brāhmaṇe vedapārage
yācamāne svake netre uddhṛtyāvimanā dadau R_2,012.005

saritāṃ tu patiḥ svalpāṃ maryādāṃ satyam anvitaḥ
satyānurodhāt samaye velāṃ khāṃ nātivartate R_2,012.006

samayaṃ ca mamāryemaṃ yadi tvaṃ na kariṣyasi
agratas te parityaktā parityakṣyāmi jīvitam R_2,012.007

evaṃ pracodito rājā kaikeyyā nirviśaṅkayā
nāśakat pāśam unmoktuṃ balir indrakṛtaṃ yathā R_2,012.008

udbhrāntahṛdayaś cāpi vivarṇavanado 'bhavat
sa dhuryo vai parispandan yugacakrāntaraṃ yathā R_2,012.009

vihvalābhyāṃ ca netrābhyām apaśyann iva bhūmipaḥ
kṛcchrād dhairyeṇa saṃstabhya kaikeyīm idam abravīt R_2,012.010

yas te mantrakṛtaḥ pāṇir agnau pāpe mayā dhṛtaḥ
taṃ tyajāmi svajaṃ caiva tava putraṃ saha tvayā R_2,012.011

tataḥ pāpasamācārā kaikeyī pārthivaṃ punaḥ
uvāca paruṣaṃ vākyaṃ vākyajñā roṣamūrchitā R_2,012.012

kim idaṃ bhāṣase rājan vākyaṃ gararujopamam
ānāyayitum akliṣṭaṃ putraṃ rāmam ihārhasi R_2,012.013

sthāpya rājye mama sutaṃ kṛtvā rāmaṃ vanecaram
niḥsapatnāṃ ca māṃ kṛtvā kṛtakṛtyo bhaviṣyasi R_2,012.014

sa nunna iva tīkṣeṇa pratodena hayottamaḥ
rājā pradocito 'bhīkṣṇaṃ kaikeyīm idam abravīt R_2,012.015

dharmabandhena baddho 'smi naṣṭā ca mama cetanā
jyeṣṭhaṃ putraṃ priyaṃ rāmaṃ draṣṭum icchāmi dhārmikam R_2,012.016

iti rājño vacaḥ śrutvā kaikeyī tadanantaram
svayam evābravīt sūtaṃ gaccha tvaṃ rāmam ānaya R_2,012.017

tataḥ sa rājā taṃ sūtaṃ sannaharṣaḥ sutaṃ prati
śokāraktekṣaṇaḥ śrīmān udvīkṣyovāca dhārmikaḥ R_2,012.018

sumantraḥ karuṇaṃ śrutvā dṛṣṭvā dīnaṃ ca pārthivam
pragṛhītāñjaliḥ kiṃ cit tasmād deśād apākraman R_2,012.019

yadā vaktuṃ svayaṃ dainyān na śaśāka mahīpatiḥ
tadā sumantraṃ mantrajñā kaikeyī pratyuvāca ha R_2,012.020

sumantra rāmaṃ drakṣyāmi śīghram ānaya sundaram
sa manyamānaḥ kalyāṇaṃ hṛdayena nananda ca R_2,012.021

sumantraś cintayām āsa tvaritaṃ coditas tayā
vyaktaṃ rāmo 'bhiṣekārtham ihāyāsyati dharmavit R_2,012.022

iti sūto matiṃ kṛtvā harṣeṇa mahatā punaḥ
nirjagāma mahātejā rāghavasya didṛkṣayā R_2,012.023

tataḥ purastāt sahasā vinirgato mahīpatīn dvāragatān vilokayan
dadarśa paurān vividhān mahādhanān upasthitān dvāram upetya viṣṭhitān R_2,012.024

te tu tāṃ rajanīm uṣya brāhmaṇā vedapāragāḥ
upatasthur upasthānaṃ saharājapurohitāḥ R_2,013.001

amātyā balamukhyāś ca mukhyā ye nigamasya ca
rāghavasyābhiṣekārthe prīyamāṇās tu saṃgatāḥ R_2,013.002

udite vimale sūrye puṣye cābhyāgate 'hani
abhiṣekāya rāmasya dvijendrair upakalpitam R_2,013.003

kāñcanā jalakumbhāś ca bhadrapīṭhaṃ svalaṃkṛtam
rāmaś ca samyagāstīrṇo bhāsvarā vyāghracarmaṇā R_2,013.004

gaṅgāyamunayoḥ puṇyāt saṃgamād āhṛtaṃ jalam
yāś cānyāḥ saritaḥ puṇyā hradāḥ kūpāḥ sarāṃsi ca R_2,013.005

prāgvāhāś cordhvavāhāś ca tiryagvāhāḥ samāhitāḥ
tābhyaś caivāhṛtaṃ toyaṃ samudrebhyaś ca sarvaśaḥ R_2,013.006

kṣaudraṃ dadhi ghṛtaṃ lājā darbhāḥ sumanasaḥ payaḥ
salājāḥ kṣīribhiś channā ghaṭāḥ kāñcanarājatāḥ
padmotpalayutā bhānti pūrṇāḥ paramavāriṇā R_2,013.007

candrāṃśuvikacaprakhyaṃ pāṇḍuraṃ ratnabhūṣitam
sajjaṃ tiṣṭhati rāmasya vālavyajanam uttamam R_2,013.008

candramaṇḍalasaṃkāśam ātapatraṃ ca pāṇḍuram
sajjaṃ dyutikaraṃ śrīmad abhiṣekapuraskṛtam R_2,013.009

pāṇḍuraś ca vṛṣaḥ sajjaḥ pāṇḍurāśvaś ca susthitaḥ
prasrutaś ca gajaḥ śrīmān aupavāhyaḥ pratīkṣate R_2,013.010

aṣṭau kanyāś ca maṅgalyāḥ sarvābharaṇabhūṣitāḥ
vāditrāṇi ca sarvāṇi bandinaś ca tathāpare R_2,013.011

ikṣvākūṇāṃ yathā rājye saṃbhriyetābhiṣecanam
tathā jātīyām ādāya rājaputrābhiṣecanam R_2,013.012

te rājavacanāt tatra samavetā mahīpatim
apaśyanto 'bruvan ko nu rājño naḥ prativedayet R_2,013.013

na paśyāmaś ca rājānam uditaś ca divākaraḥ
yauvarājyābhiṣekaś ca sajjo rāmasya dhīmataḥ R_2,013.014

iti teṣu bruvāṇeṣu sārvabhaumān mahīpatīn
abravīt tān idaṃ sarvān sumantro rājasatkṛtaḥ R_2,013.015

ayaṃ pṛcchāmi vacanāt sukham āyuṣmatām aham
rājñaḥ saṃpratibuddhasya yac cāgamanakāraṇam R_2,013.016

ity uktvāntaḥpuradvāram ājagāma purāṇavit
āśīrbhir guṇayuktābhir abhituṣṭāva rāghavam R_2,013.017

gatā bhagavatī rātrirahaḥ śivam upasthitam
budhyasva nṛpaśārdūla kuru kāryam anantaram R_2,013.018

brāhmaṇā balamukhyāś ca naigamāś cāgatā nṛpa
darśanaṃ pratikāṅkṣante pratibudhyasva rāghava R_2,013.019

stuvantaṃ taṃ tadā sūtaṃ sumantraṃ mantrakovidam
pratibudhya tato rājā idaṃ vacanam abravīt R_2,013.020

na caiva saṃprasuto 'ham ānayed āśu rāghavam
iti rājā daśarathaḥ sūtaṃ tatrānvaśāt punaḥ R_2,013.021

sa rājavacanaṃ śrutvā śirasā pratipūjya tam
nirjagāma nṛpāvāsān manyamānaḥ priyaṃ mahat R_2,013.022

prapanno rājamārgaṃ ca patākā dhvajaśobhitam
sa sūtas tatra śuśrāva rāmādhikaraṇāḥ kathāḥ R_2,013.023

tato dadarśa ruciraṃ kailāsasadṛśaprabham
rāmaveśma sumantras tu śakraveśmasamaprabham R_2,013.024

mahākapāṭapihitaṃ vitardiśataśobhitam
kāñcanapratimaikāgraṃ maṇividrumatoraṇam R_2,013.025

śāradābhraghanaprakhyaṃ dīptaṃ meruguhopamam
dāmabhir varamālyānāṃ sumahadbhir alaṃkṛtam R_2,013.026

sa vājiyuktena rathena sārathir narākulaṃ rājakulaṃ vilokayan
tataḥ samāsādya mahādhanaṃ mahat prahṛṣṭaromā sa babhūva sārathiḥ R_2,013.027

tad adrikūṭācalameghasaṃnibhaṃ mahāvimānottamaveśmasaṃghavat
avāryamāṇaḥ praviveśa sārathiḥ prabhūtaratnaṃ makaro yathārṇavam R_2,013.028

sa tad antaḥpuradvāraṃ samatītya janākulam
praviviktāṃ tataḥ kakṣyām āsasāda purāṇavit R_2,014.001

prāsakārmukabibhradbhir yuvabhir mṛṣṭakuṇḍalaiḥ
apramādibhir ekāgraiḥ svanuraktair adhiṣṭhitām R_2,014.002

tatra kāṣāyiṇo vṛddhān vetrapāṇīn svalaṃkṛtān
dadarśa viṣṭhitān dvāri stryadhyakṣān susamāhitān R_2,014.003

te samīkṣya samāyāntaṃ rāmapriyacikīrṣavaḥ
sahabhāryāya rāmāya kṣipram evācacakṣire R_2,014.004

prativeditam ājñāya sūtam abhyantaraṃ pituḥ
tatraivānāyayām āsa rāghavaḥ priyakāmyayā R_2,014.005

taṃ vaiśravaṇasaṃkāśam upaviṣṭaṃ svalaṃkṛtam
dādarśa sūtaḥ paryaṅke sauvaṇo sottaracchade R_2,014.006

varāharudhirābheṇa śucinā ca sugandhinā
anuliptaṃ parārdhyena candanena paraṃtapam R_2,014.007

sthitayā pārśvataś cāpi vālavyajanahastayā
upetaṃ sītayā bhūyaś citrayā śaśinaṃ yathā R_2,014.008

taṃ tapantam ivādityam upapannaṃ svatejasā
vavande varadaṃ bandī niyamajño vinītavat R_2,014.009

prāñjalis tu sukhaṃ pṛṣṭvā vihāraśayanāsane
rājaputram uvācedaṃ sumantro rājasatkṛtaḥ R_2,014.010

kausalyā suprabhā deva pitā tvaṃ draṣṭum icchati
mahiṣyā saha kaikeyyā gamyatāṃ tatra māciram R_2,014.011

evam uktas tu saṃhṛṣṭo narasiṃho mahādyutiḥ
tataḥ saṃmānayām āsa sītām idam uvāca ha R_2,014.012

devi devaś ca devī ca samāgamya madantare
mantreyete dhruvaṃ kiṃ cid abhiṣecanasaṃhitam R_2,014.013

lakṣayitvā hy abhiprāyaṃ priyakāmā sudakṣiṇā
saṃcodayati rājānaṃ madarthaṃ madirekṣaṇā R_2,014.014

yādṛśī pariṣat tatra tādṛśo dūta āgataḥ
dhruvam adyaiva māṃ rājā yauvarājye 'bhiṣekṣyati R_2,014.015

hanta śīghram ito gatvā drakṣyāmi ca mahīpatiḥ
saha tvaṃ parivāreṇa sukham āssva ramasya ca R_2,014.016

patisaṃmānitā sītā bhartāram asitekṣaṇā
ādvāram anuvavrāja maṅgalāny abhidadhyuṣī R_2,014.017

sa sarvān arthino dṛṣṭvā sametya pratinandya ca
tataḥ pāvakasaṃkāśam āruroha rathottamam R_2,014.018

muṣṇantam iva cakṣūṃṣi prabhayā hemavarcasaṃ
kareṇuśiśukalpaiś ca yuktaṃ paramavājibhiḥ R_2,014.019

hariyuktaṃ sahasrākṣo ratham indra ivāśugam
prayayau tūrṇam āsthāya rāghavo jvalitaḥ śriyā R_2,014.020

sa parjanya ivākāśe svanavān abhinādayan
niketān niryayau śrīmān mahābhrād iva candramāḥ R_2,014.021

chatracāmarapāṇis tu lakṣmaṇo rāghavānujaḥ
jugopa bhrātaraṃ bhrātā ratham āsthāya pṛṣṭhataḥ R_2,014.022

tato halahalāśabdas tumulaḥ samajāyata
tasya niṣkramamāṇasya janaughasya samantataḥ R_2,014.023

sa rāghavas tatra kathāpralāpaṃ śuśrāva lokasya samāgatasya
ātmādhikārā vividhāś ca vācaḥ prahṛṣṭarūpasya pure janasya R_2,014.024

eṣa śriyaṃ gacchati rāghavo 'dya rājaprasādād vipulāṃ gamiṣyan
ete vayaṃ sarvasamṛddhakāmā yeṣām ayaṃ no bhavitā praśāstā
lābho janasyāsya yad eṣa sarvaṃ prapatsyate rāṣṭram idaṃ cirāya R_2,014.025

sa ghoṣavadbhiś ca hayaiḥ sanāgaiḥ puraḥsaraiḥ svastikasūtamāgadhaiḥ
mahīyamānaḥ pravaraiś ca vādakair abhiṣṭuto vaiśravaṇo yathā yayau R_2,014.026

kareṇumātaṅgarathāśvasaṃkulaṃ mahājanaughaiḥ paripūrṇacatvaram
prabhūtaratnaṃ bahupaṇyasaṃcayaṃ dadarśa rāmo ruciraṃ mahāpatham R_2,014.027

sa rāmo ratham āsthāya saṃprahṛṣṭasuhṛjjanaḥ
apaśyan nagaraṃ śrīmān nānājanasamākulam R_2,015.001

sa gṛhair abhrasaṃkāśaiḥ pāṇḍurair upaśobhitam
rājamārgaṃ yayau rāmo madhyenāgarudhūpitam R_2,015.002

śobhamānam asaṃbādhaṃ taṃ rājapatham uttamam
saṃvṛtaṃ vividhaiḥ paṇyair bhakṣyair uccāvacair api R_2,015.003

āśīrvādān bahūñ śṛṇvan suhṛdbhiḥ samudīritān
yathārhaṃ cāpi saṃpūjya sarvān eva narān yayau R_2,015.004

pitāmahair ācaritaṃ tathaiva prapitāmahaiḥ
adyopādāya taṃ mārgam abhiṣikto 'nupālaya R_2,015.005

yathā sma lālitāḥ pitrā yathā pūrvaiḥ pitāmahaiḥ
tataḥ sukhataraṃ sarve rāme vatsyāma rājani R_2,015.006

alam adya hi bhuktena paramārthair alaṃ ca naḥ
yathā paśyāma niryāntaṃ rāmaṃ rājye pratiṣṭhitam R_2,015.007

ato hi na priyataraṃ nānyat kiṃ cid bhaviṣyati
yathābhiṣeko rāmasya rājyenāmitatejasaḥ R_2,015.008

etāś cānyāś ca suhṛdām udāsīnaḥ kathāḥ śubhāḥ
ātmasaṃpūjanīḥ śṛṇvan yayau rāmo mahāpatham R_2,015.009

na hi tasmān manaḥ kaś cic cakṣuṣī vā narottamāt
naraḥ śaknoty apākraṣṭum atikrānte 'pi rāghave R_2,015.010

sarveṣāṃ sa hi dharmātmā varṇānāṃ kurute dayām
caturṇāṃ hi vayaḥsthānāṃ tena te tam anuvratāḥ R_2,015.011

sa rājakulam āsādya mahendrabhavanopamam
rājaputraḥ pitur veśma praviveśa śriyā jvalan R_2,015.012

sa sarvāḥ samatikramya kakṣyā daśarathātmajaḥ
saṃnivartya janaṃ sarvaṃ śuddhāntaḥpuram abhyagāt R_2,015.013

tataḥ praviṣṭe pitur antikaṃ tadā janaḥ sa sarvo mudito nṛpātmaje
pratīkṣate tasya punaḥ sma nirgamaṃ yathodayaṃ candramasaḥ saritpatiḥ R_2,015.014

sa dadarśāsane rāmo niṣaṇṇaṃ pitaraṃ śubhe
kaikeyīsahitaṃ dīnaṃ mukhena pariśuṣyatā R_2,016.001

sa pituś caraṇau pūrvam abhivādya vinītavat
tato vavande caraṇau kaikeyyāḥ susamāhitaḥ R_2,016.002

rāmety uktvā ca vacanaṃ vāṣpaparyākulekṣaṇaḥ
śaśāka nṛpatir dīno nekṣituṃ nābhibhāṣitum R_2,016.003

tad apūrvaṃ narapater dṛṣṭvā rūpaṃ bhayāvaham
rāmo 'pi bhayam āpannaḥ padā spṛṣṭveva pannagam R_2,016.004

indriyair aprahṛṣṭais taṃ śokasaṃtāpakarśitam
niḥśvasantaṃ mahārājaṃ vyathitākulacetasaṃ R_2,016.005

ūrmi mālinam akṣobhyaṃ kṣubhyantam iva sāgaram
upaplutam ivādityam uktānṛtam ṛṣiṃ yathā R_2,016.006

acintyakalpaṃ hi pitus taṃ śokam upadhārayan
babhūva saṃrabdhataraḥ samudra iva parvaṇi R_2,016.007

cintayām āsa ca tadā rāmaḥ pitṛhite rataḥ
kiṃsvid adyaiva nṛpatir na māṃ pratyabhinandati R_2,016.008

anyadā māṃ pitā dṛṣṭvā kupito 'pi prasīdati
tasya mām adya saṃprekṣya kimāyāsaḥ pravartate R_2,016.009

sa dīna iva śokārto viṣaṇṇavadanadyutiḥ
kaikeyīm abhivādyaiva rāmo vacanam abravīt R_2,016.010

kaccin mayā nāparāddham ajñānād yena me pitā
kupitas tan mamācakṣva tvaṃ caivainaṃ prasādaya R_2,016.011

vivarṇavadano dīno na hi mām abhibhāṣate
śārīro mānaso vāpi kaccid enaṃ na bādhate
saṃtāpo vābhitāpo vā durlabhaṃ hi sadā sukham R_2,016.012

kaccin na kiṃ cid bharate kumāre priyadarśane
śatrughne vā mahāsattve mātṝṇāṃ vā mamāśubham R_2,016.013

atoṣayan mahārājam akurvan vā pitur vacaḥ
muhūrtam api neccheyaṃ jīvituṃ kupite nṛpe R_2,016.014

yatomūlaṃ naraḥ paśyet prādurbhāvam ihātmanaḥ
kathaṃ tasmin na varteta pratyakṣe sati daivate R_2,016.015

kaccit te paruṣaṃ kiṃ cid abhimānāt pitā mama
ukto bhavatyā kopena yatrāsya lulitaṃ manaḥ R_2,016.016

etad ācakṣva me devi tattvena paripṛcchataḥ
kiṃnimittam apūrvo 'yaṃ vikāro manujādhipe R_2,016.017

ahaṃ hi vacanād rājñaḥ pateyam api pāvake
bhakṣayeyaṃ viṣaṃ tīkṣṇaṃ majjeyam api cārṇave
niyukto guruṇā pitrā nṛpeṇa ca hitena ca R_2,016.018

tad brūhi vacanaṃ devi rājño yad abhikāṅkṣitam
kariṣye pratijāne ca rāmo dvir nābhibhāṣate R_2,016.019

tam ārjavasamāyuktam anāryā satyavādinam
uvāca rāmaṃ kaikeyī vacanaṃ bhṛśadāruṇam R_2,016.020

purā devāsure yuddhe pitrā te mama rāghava
rakṣitena varau dattau saśalyena mahāraṇe R_2,016.021

tatra me yācito rājā bharatasyābhiṣecanam
gamanaṃ daṇḍakāraṇye tava cādyaiva rāghava R_2,016.022

yadi satyapratijñaṃ tvaṃ pitaraṃ kartum icchasi
ātmānaṃ ca narareṣṭha mama vākyam idaṃ śṛṇu R_2,016.023

sa nideśe pitus tiṣṭha yathā tena pratiśrutam
tvayāraṇyaṃ praveṣṭavyaṃ nava varṣāṇi pañca ca R_2,016.024

sapta sapta ca varṣāṇi daṇḍakāraṇyam āśritaḥ
abhiṣekam imaṃ tyaktvā jaṭācīradharo vasa R_2,016.025

bharataḥ kosalapure praśāstu vasudhām imām
nānāratnasamākīrṇāṃ savājirathakuñjarām R_2,016.026

tad apriyam amitraghno vacanaṃ maraṇopamam
śrutvā na vivyathe rāmaḥ kaikeyīṃ cedam abravīt R_2,016.027

evam astu gamiṣyāmi vanaṃ vastum ahaṃ tv ataḥ
jaṭācīradharo rājñaḥ pratijñām anupālayan R_2,016.028

idaṃ tu jñātum icchāmi kimarthaṃ māṃ mahīpatiḥ
nābhinandati durdharṣo yathāpuram ariṃdamaḥ R_2,016.029

manyur na ca tvayā kāryo devi brūhi tavāgrataḥ
yāsyāmi bhava suprītā vanaṃ cīrajaṭādharaḥ R_2,016.030

hitena guruṇā pitrā kṛtajñena nṛpeṇa ca
niyujyamāno viśrabdhaṃ kiṃ na kuryād ahaṃ priyam R_2,016.031

alīkaṃ mānasaṃ tv ekaṃ hṛdayaṃ dahatīva me
svayaṃ yan nāha māṃ rājā bharatasyābhiṣecanam R_2,016.032

ahaṃ hi sītāṃ rājyaṃ ca prāṇān iṣṭān dhanāni ca
hṛṣṭo bhrātre svayaṃ dadyāṃ bharatāyāpracoditaḥ R_2,016.033

kiṃ punar manujendreṇa svayaṃ pitrā pracoditaḥ
tava ca priyakāmārthaṃ pratijñām anupālayan R_2,016.034

tad āśvāsaya hīmaṃ tvaṃ kiṃ nv idaṃ yan mahīpatiḥ
vasudhāsaktanayano mandam aśrūṇi muñcati R_2,016.035

gacchantu caivānayituṃ dūtāḥ śīghrajavair hayaiḥ
bharataṃ mātulakulād adyaiva nṛpaśāsanāt R_2,016.036

daṇḍakāraṇyam eṣo 'ham ito gacchāmi satvaraḥ
avicārya pitur vākyaṃ samāvastuṃ caturdaśa R_2,016.037

sā hṛṣṭā tasya tadvākyaṃ śrutvā rāmasya kaikayī
prasthānaṃ śraddadhānā hi tvarayām āsa rāghavam R_2,016.038

evaṃ bhavatu yāsyanti dūtāḥ śīghrajavair hayaiḥ
bharataṃ mātulakulād upāvartayituṃ narāḥ R_2,016.039

tava tv ahaṃ kṣamaṃ manye notsukasya vilambanam
rāma tasmād itaḥ śīghraṃ vanaṃ tvaṃ gantum arhasi R_2,016.040

vrīḍānvitaḥ svayaṃ yac ca nṛpas tvāṃ nābhibhāṣate
naitat kiṃ cin naraśreṣṭha manyur eṣo 'panīyatām R_2,016.041

yāvat tvaṃ na vanaṃ yātaḥ purād asmād abhitvaran
pitā tāvan na te rāma snāsyate bhokṣyate 'pi vā R_2,016.042

dhik kaṣṭam iti niḥśvasya rājā śokapariplutaḥ
mūrchito nyapatat tasmin paryaṅke hemabhūṣite R_2,016.043

rāmo 'py utthāpya rājānaṃ kaikeyyābhipracoditaḥ
kaśayevāhato vājī vanaṃ gantuṃ kṛtatvaraḥ R_2,016.044

tad apriyam anāryāyā vacanaṃ dāruṇodaram
śrutvā gatavyatho rāmaḥ kaikeyīṃ vākyam abravīt R_2,016.045

nāham arthaparo devi lokam āvastum utsahe
viddhi mām ṛṣibhis tulyaṃ kevalaṃ dharmam āsthitam R_2,016.046

yad atrabhavataḥ kiṃ cic chakyaṃ kartuṃ priyaṃ mayā
prāṇān api parityajya sarvathā kṛtam eva tat R_2,016.047

na hy ato dharmacaraṇaṃ kiṃ cid asti mahattaram
yathā pitari śuśrūṣā tasya vā vacanakriyā R_2,016.048

anukto 'py atrabhavatā bhavatyā vacanād aham
vane vatsyāmi vijane varṣāṇīha caturdaśa R_2,016.049

na nūnaṃ mayi kaikeyi kiṃ cid āśaṃsase guṇam
yad rājānam avocas tvaṃ mameśvaratarā satī R_2,016.050

yāvan mātaram āpṛcche sītāṃ cānunayāmy aham
tato 'dyaiva gamiṣyāmi daṇḍakānāṃ mahad vanam R_2,016.051

bharataḥ pālayed rājyaṃ śuśrūṣec ca pitur yathā
tathā bhavatyā kartavyaṃ sa hi dharmaḥ sanātanaḥ R_2,016.052

sa rāmasya vacaḥ śrutvā bhṛśaṃ duḥkhahataḥ pitā
śokād aśaknuvan bāṣpaṃ praruroda mahāsvanam R_2,016.053

vanditvā caraṇau rāmo visaṃjñasya pitus tadā
kaikeyyāś cāpy anāryāyā niṣpapāta mahādyutiḥ R_2,016.054

sa rāmaḥ pitaraṃ kṛtvā kaikeyīṃ ca pradakṣiṇam
niṣkramyāntaḥpurāt tasmāt svaṃ dadarśa suhṛjjanam R_2,016.055

taṃ bāṣpaparipūrṇākṣaḥ pṛṣṭhato 'nujagāma ha
lakṣmaṇaḥ paramakruddhaḥ sumitrānandavardhanaḥ R_2,016.056

ābhiṣecanikaṃ bhāṇḍaṃ kṛtvā rāmaḥ pradakṣiṇam
śanair jagāma sāpekṣo dṛṣṭiṃ tatrāvicālayan R_2,016.057

na cāsya mahatīṃ lakṣmīṃ rājyanāśo 'pakarṣati
lokakāntasya kāntatvaṃ śītaraśmer iva kṣapā R_2,016.058

na vanaṃ gantukāmasya tyajataś ca vasuṃdharām
sarvalokātigasyeva lakṣyate cittavikriyā R_2,016.059

dhārayan manasā duḥkham indriyāṇi nigṛhya ca
praviveśātmavān veśma māturapriyaśaṃsivān R_2,016.060

praviśya veśmātibhṛśaṃ mudānvitaṃ samīkṣya tāṃ cārthavipattim āgatām
na caiva rāmo 'tra jagāma vikriyāṃ suhṛjjanasyātmavipattiśaṅkayā R_2,016.061

rāmas tu bhṛśam āyasto niḥśvasann iva kuñjaraḥ
jagāma sahito bhrātrā mātur antaḥpuraṃ vaśī R_2,017.001

so 'paśyat puruṣaṃ tatra vṛddhaṃ paramapūjitam
upaviṣṭaṃ gṛhadvāri tiṣṭhataś cāparān bahūn R_2,017.002

praviśya prathamāṃ kakṣyāṃ dvitīyāyāṃ dadarśa saḥ
brāhmaṇān vedasaṃpannān vṛddhān rājñābhisatkṛtān R_2,017.003

praṇamya rāmas tān vṛddhāṃs tṛtīyāyāṃ dadarśa saḥ
striyo vṛddhāś ca bālāś ca dvārarakṣaṇatatparāḥ R_2,017.004

vardhayitvā prahṛṣṭās tāḥ praviśya ca gṛhaṃ striyaḥ
nyavedayanta tvaritā rāma mātuḥ priyaṃ tadā R_2,017.005

kausalyāpi tadā devī rātriṃ sthitvā samāhitā
prabhāte tv akarot pūjāṃ viṣṇoḥ putrahitaiṣiṇī R_2,017.006

sā kṣaumavasanā hṛṣṭā nityaṃ vrataparāyaṇā
agniṃ juhoti sma tadā mantravat kṛtamaṅgalā R_2,017.007

praviśya ca tadā rāmo mātur antaḥpuraṃ śubham
dadarśa mātaraṃ tatra hāvayantīṃ hutāśanam R_2,017.008

sā cirasyātmajaṃ dṛṣṭvā mātṛnandanam āgatam
abhicakrāma saṃhṛṣṭā kiśoraṃ vaḍavā yathā R_2,017.009

tam uvāca durādharṣaṃ rāghavaṃ sutam ātmanaḥ
kausalyā putravātsalyād idaṃ priyahitaṃ vacaḥ R_2,017.010

vṛddhānāṃ dharmaśīlānāṃ rājarṣīṇāṃ mahātmanām
prāpnuhy āyuś ca kīrtiṃ ca dharmaṃ copahitaṃ kule R_2,017.011

satyapratijñaṃ pitaraṃ rājānaṃ paśya rāghava
adyaiva hi tvāṃ dharmātmā yauvarājye 'bhiṣekṣyati R_2,017.012

mātaraṃ rāghavaḥ kiṃ cit prasāryāñjalim abravīt
sa svabhāvavinītaś ca gauravāc ca tadānataḥ R_2,017.013

devi nūnaṃ na jānīṣe mahad bhayam upasthitam
idaṃ tava ca duḥkhāya vaidehyā lakṣmaṇasya ca R_2,017.014

caturdaśa hi varṣāṇi vatsyāmi vijane vane
madhumūlaphalair jīvan hitvā munivad āmiṣam R_2,017.015

bharatāya mahārājo yauvarājyaṃ prayacchati
māṃ punar daṇḍakāraṇyaṃ vivāsayati tāpasaṃ R_2,017.016

tām aduḥkhocitāṃ dṛṣṭvā patitāṃ kadalīm iva
rāmas tūtthāpayām āsa mātaraṃ gatacetasaṃ R_2,017.017

upāvṛtyotthitāṃ dīnāṃ vaḍavām iva vāhitām
pāṃśuguṇṭhitasarvāgnīṃ vimamarśa ca pāṇinā R_2,017.018

sā rāghavam upāsīnam asukhārtā sukhocitā
uvāca puruṣavyāghram upaśṛṇvati lakṣmaṇe R_2,017.019

yadi putra na jāyethā mama śokāya rāghava
na sma duḥkham ato bhūyaḥ paśyeyam aham aprajā R_2,017.020

eka eva hi vandhyāyāḥ śoko bhavati mānavaḥ
aprajāsmīti saṃtāpo na hy anyaḥ putra vidyate R_2,017.021

na dṛṣṭapūrvaṃ kalyāṇaṃ sukhaṃ vā patipauruṣe
api putre vipaśyeyam iti rāmāsthitaṃ mayā R_2,017.022

sā bahūny amanojñāni vākyāni hṛdayacchidām
ahaṃ śroṣye sapatnīnām avarāṇāṃ varā satī
ato duḥkhataraṃ kiṃ nu pramadānāṃ bhaviṣyati R_2,017.023

tvayi saṃnihite 'py evam aham āsaṃ nirākṛtā
kiṃ punaḥ proṣite tāta dhruvaṃ maraṇam eva me R_2,017.024

yo hi māṃ sevate kaś cid atha vāpy anuvartate
kaikeyyāḥ putram anvīkṣya sa jano nābhibhāṣate R_2,017.025

daśa sapta ca varṣāṇi tava jātasya rāghava
atītāni prakāṅkṣantyā mayā duḥkhaparikṣayam R_2,017.026

upavāsaiś ca yogaiś ca bahubhiś ca pariśramaiḥ
duḥkhaṃ saṃvardhito moghaṃ tvaṃ hi durgatayā mayā R_2,017.027

sthiraṃ tu hṛdayaṃ manye mamedaṃ yan na dīryate
prāvṛṣīva mahānadyāḥ spṛṣṭaṃ kūlaṃ navāmbhasā R_2,017.028

mamaiva nūnaṃ maraṇaṃ na vidyate na cāvakāśo 'sti yamakṣaye mama
yad antako 'dyaiva na māṃ jihīrṣati prasahya siṃho rudatīṃ mṛgīm iva R_2,017.029

sthiraṃ hi nūnaṃ hṛdayaṃ mamāyasaṃ na bhidyate yad bhuvi nāvadīryate
anena duḥkhena ca deham arpitaṃ dhruvaṃ hy akāle maraṇaṃ na vidyate R_2,017.030

idaṃ tu duḥkhaṃ yad anarthakāni me vratāni dānāni ca saṃyamāś ca hi
tapaś ca taptaṃ yad apatyakāraṇāt suniṣphalaṃ bījam ivoptam ūṣare R_2,017.031

yadi hy akāle maraṇaṃ svayecchayā labheta kaś cid guru duḥkha karśitaḥ
gatāham adyaiva pareta saṃsadaṃ vinā tvayā dhenur ivātmajena vai R_2,017.032

bhṛśam asukham amarṣitā tadā bahu vilalāpa samīkṣya rāghavam
vyasanam upaniśāmya sā mahat sutam iva baddham avekṣya kiṃnarī R_2,017.033

tathā tu vilapantīṃ tāṃ kausalyāṃ rāmamātaram
uvāca lakṣmaṇo dīnas tat kālasadṛśaṃ vacaḥ R_2,018.001

na rocate mamāpy etad ārye yad rāghavo vanam
tyaktvā rājyaśriyaṃ gacchet striyā vākyavaśaṃ gataḥ R_2,018.002

viparītaś ca vṛddhaś ca viṣayaiś ca pradharṣitaḥ
nṛpaḥ kim iva na brūyāc codyamānaḥ samanmathaḥ R_2,018.003

nāsyāparādhaṃ paśyāmi nāpi doṣaṃ tathā vidham
yena nirvāsyate rāṣṭrād vanavāsāya rāghavaḥ R_2,018.004

na taṃ paśyāmy ahaṃ loke parokṣam api yo naraḥ
amitro 'pi nirasto 'pi yo 'sya doṣam udāharet R_2,018.005

devakalpam ṛjuṃ dāntaṃ ripūṇām api vatsalam
avekṣamāṇaḥ ko dharmaṃ tyajet putram akāraṇāt R_2,018.006

tad idaṃ vacanaṃ rājñaḥ punar bālyam upeyuṣaḥ
putraḥ ko hṛdaye kuryād rājavṛttam anusmaran R_2,018.007

yāvad eva na jānāti kaś cid artham imaṃ naraḥ
tāvad eva mayā sārdham ātmasthaṃ kuru śāsanam R_2,018.008

mayā pārśve sadhanuṣā tava guptasya rāghava
kaḥ samartho 'dhikaṃ kartuṃ kṛtāntasyeva tiṣṭhataḥ R_2,018.009

nirmanuṣyām imāṃ sarvām ayodhyāṃ manujarṣabha
kariṣyāmi śarais tīkṣṇair yadi sthāsyati vipriye R_2,018.010

bharatasyātha pakṣyo vā yo vāsya hitam icchati
sarvān etān vadhiṣyāmi mṛdur hi paribhūyate R_2,018.011

tvayā caiva mayā caiva kṛtvā vairam anuttamam
kasya śaktiḥ śriyaṃ dātuṃ bharatāyāriśāsana R_2,018.012

anurakto 'smi bhāvena bhrātaraṃ devi tattvataḥ
satyena dhanuṣā caiva datteneṣṭena te śape R_2,018.013

dīptam agnim araṇyaṃ vā yadi rāmaḥ pravekṣyate
praviṣṭaṃ tatra māṃ devi tvaṃ pūrvam avadhāraya R_2,018.014

harāmi vīryād duḥkhaṃ te tamaḥ sūrya ivoditaḥ
devī paśyatu me vīryaṃ rāghavaś caiva paśyatu R_2,018.015

etat tu vacanaṃ śrutvā lakṣmaṇasya mahātmanaḥ
uvāca rāmaṃ kausalyā rudantī śokalālasā R_2,018.016

bhrātus te vadataḥ putra lakṣmaṇasya śrutaṃ tvayā
yad atrānantaraṃ tat tvaṃ kuruṣva yadi rocate R_2,018.017

na cādharmyaṃ vacaḥ śrutvā sapatnyā mama bhāṣitam
vihāya śokasaṃtaptāṃ gantum arhasi mām itaḥ R_2,018.018

dharmajña yadi dharmiṣṭho dharmaṃ caritum icchasi
śuśrūṣa mām ihasthas tvaṃ cara dharmam anuttamam R_2,018.019

śuśrūṣur jananīṃ putra svagṛhe niyato vasan
pareṇa tapasā yuktaḥ kāśyapas tridivaṃ gataḥ R_2,018.020

yathaiva rājā pūjyas te gauraveṇa tathā hy aham
tvāṃ nāham anujānāmi na gantavyam ito vanam R_2,018.021

tvadviyogān na me kāryaṃ jīvitena sukhena vā
tvayā saha mama śreyas tṛṇānām api bhakṣaṇam R_2,018.022

yadi tvaṃ yāsyasi vanaṃ tyaktvā māṃ śokalālasām
ahaṃ prāyam ihāsiṣye na hi śakṣyāmi jīvitum R_2,018.023

tatas tvaṃ prāpsyase putra nirayaṃ lokaviśrutam
brahmahatyām ivādharmāt samudraḥ saritāṃ patiḥ R_2,018.024

vilapantīṃ tathā dīnāṃ kausalyāṃ jananīṃ tataḥ
uvāca rāmo dharmātmā vacanaṃ dharmasaṃhitam R_2,018.025

nāsti śaktiḥ pitur vākyaṃ samatikramituṃ mama
prasādaye tvāṃ śirasā gantum icchāmy ahaṃ vanam R_2,018.026

ṛṣiṇā ca pitur vākyaṃ kurvatā vratacāriṇā
gaur hatā jānatā dharmaṃ kaṇḍunāpi vipaścitā R_2,018.027

asmākaṃ ca kule pūrvaṃ sagarasyājñayā pituḥ
khanadbhiḥ sāgarair bhūtim avāptaḥ sumahān vadhaḥ R_2,018.028

jāmadagnyena rāmeṇa reṇukā jananī svayam
kṛttā paraśunāraṇye pitur vacanakāriṇā R_2,018.029

na khalv etan mayaikena kriyate pitṛśāsanam
pūrvair ayam abhipreto gato mārgo 'nugamyate R_2,018.030

tad etat tu mayā kāryaṃ kriyate bhuvi nānyathā
pitur hi vacanaṃ kurvan na kaś cin nāma hīyate R_2,018.031

tām evam uktvā jananīṃ lakṣmaṇaṃ punar abravīt
tava lakṣmaṇa jānāmi mayi sneham anuttamam
abhiprāyam avijñāya satyasya ca śamasya ca R_2,018.032

dharmo hi paramo loke dharme satyaṃ pratiṣṭhitam
dharmasaṃśritam etac ca pitur vacanam uttamam R_2,018.033

saṃśrutya ca pitur vākyaṃ mātur vā brāhmaṇasya vā
na kartavyaṃ vṛthā vīra dharmam āśritya tiṣṭhatā R_2,018.034

so 'haṃ na śakṣyāmi pitur niyogam ativartitum
pitur hi vacanād vīra kaikeyyāhaṃ pracoditaḥ R_2,018.035

tad enāṃ visṛjānāryāṃ kṣatradharmāśritāṃ matim
dharmam āśraya mā taikṣṇyaṃ madbuddhir anugamyatām R_2,018.036

tam evam uktvā sauhārdād bhrātaraṃ lakṣmaṇāgrajaḥ
uvāca bhūyaḥ kausalyāṃ prāñjaliḥ śirasānataḥ R_2,018.037

anumanyasva māṃ devi gamiṣyantam ito vanam
śāpitāsi mama prāṇaiḥ kuru svastyayanāni me
tīrṇapratijñaś ca vanāt punar eṣyāmy ahaṃ purīm R_2,018.038

yaśo hy ahaṃ kevalarājyakāraṇān na pṛṣṭhataḥ kartum alaṃ mahodayam
adīrghakāle na tu devi jīvite vṛṇe 'varām adya mahīm adharmataḥ R_2,018.039

prasādayan naravṛṣabhaḥ sa mātaraṃ parākramāj jigamiṣur eva daṇḍakān
athānujaṃ bhṛśam anuśāsya darśanaṃ cakāra tāṃ hṛdi jananīṃ pradakṣiṇam R_2,018.040

atha taṃ vyathayā dīnaṃ saviśeṣam amarṣitam
śvasantam iva nāgendraṃ roṣavisphāritekṣaṇam R_2,019.001

āsādya rāmaḥ saumitriṃ suhṛdaṃ bhrātaraṃ priyam
uvācedaṃ sa dhairyeṇa dhārayan sattvam ātmavān R_2,019.002

saumitre yo 'bhiṣekārthe mama saṃbhārasaṃbhramaḥ
abhiṣekanivṛttyarthe so 'stu saṃbhārasaṃbhramaḥ R_2,019.003

yasyā madabhiṣekārthaṃ mānasaṃ paritapyate
mātā naḥ sā yathā na syāt saviśaṅkā tathā kuru R_2,019.004

tasyāḥ śaṅkāmayaṃ duḥkhaṃ muhūrtam api notsahe
manasi pratisaṃjātaṃ saumitre 'ham upekṣitum R_2,019.005

na buddhipūrvaṃ nābuddhaṃ smarāmīha kadā cana
mātṝṇāṃ vā pitur vāhaṃ kṛtam alpaṃ ca vipriyam R_2,019.006

satyaḥ satyābhisaṃdhaś ca nityaṃ satyaparākramaḥ
paralokabhayād bhīto nirbhayo 'stu pitā mama R_2,019.007

tasyāpi hi bhaved asmin karmaṇy apratisaṃhṛte
satyaṃ neti manastāpas tasya tāpas tapec ca mām R_2,019.008

abhiṣekavidhānaṃ tu tasmāt saṃhṛtya lakṣmaṇa
anvag evāham icchāmi vanaṃ gantum itaḥ punaḥ R_2,019.009

mama pravrājanād adya kṛtakṛtyā nṛpātmajā
sutaṃ bharatam avyagram abhiṣecayitā tataḥ R_2,019.010

mayi cīrājinadhare jaṭāmaṇḍaladhāriṇi
gate 'raṇyaṃ ca kaikeyyā bhaviṣyati manaḥsukham R_2,019.011

buddhiḥ praṇītā yeneyaṃ manaś ca susamāhitam
tat tu nārhāmi saṃkleṣṭuṃ pravrajiṣyāmi māciram R_2,019.012

kṛtāntas tv eva saumitre draṣṭavyo matpravāsane
rājyasya ca vitīrṇasya punar eva nivartane R_2,019.013

kaikeyyāḥ pratipattir hi kathaṃ syān mama pīḍane
yadi bhāvo na daivo 'yaṃ kṛtāntavihito bhavet R_2,019.014

jānāsi hi yathā saumya na mātṛṣu mamāntaram
bhūtapūrvaṃ viśeṣo vā tasyā mayi sute 'pi vā R_2,019.015

so 'bhiṣekanivṛttyarthaiḥ pravāsārthaiś ca durvacaiḥ
ugrair vākyair ahaṃ tasyā nānyad daivāt samarthaye R_2,019.016

kathaṃ prakṛtisaṃpannā rājaputrī tathāguṇā
brūyāt sā prākṛteva strī matpīḍāṃ bhartṛsaṃnidhau R_2,019.017

yad acintyaṃ tu tad daivaṃ bhūteṣv api na hanyate
vyaktaṃ mayi ca tasyāṃ ca patito hi viparyayaḥ R_2,019.018

kaś cid daivena saumitre yoddhum utsahate pumān
yasya na grahaṇaṃ kiṃ cit karmaṇo 'nyatra dṛśyate R_2,019.019

sukhaduḥkhe bhayakrodhau lābhālābhau bhavābhavau
yasya kiṃ cit tathābhūtaṃ nanu daivasya karma tat R_2,019.020

vyāhate 'py abhiṣeke me paritāpo na vidyate
tasmād aparitāpaḥ saṃs tvam apy anuvidhāya mām
pratisaṃhāraya kṣipram ābhiṣecanikīṃ kriyām R_2,019.021

na lakṣmaṇāsmin mama rājyavighne mātā yavīyasy atiśaṅkanīyā
daivābhipannā hi vadanty aniṣṭaṃ jānāsi daivaṃ ca tathāprabhāvam R_2,019.022

iti bruvati rāme tu lakṣmaṇo 'dhaḥśirā muhuḥ
śrutvā madhyaṃ jagāmeva manasā duḥkhaharṣayoḥ R_2,020.001

tadā tu baddhvā bhrukuṭīṃ bhruvor madhye nararṣabha
niśaśvāsa mahāsarpo bilastha iva roṣitaḥ R_2,020.002

tasya duṣprativīkṣyaṃ tad bhrukuṭīsahitaṃ tadā
babhau kruddhasya siṃhasya mukhasya sadṛśaṃ mukham R_2,020.003

agrahas taṃ vidhunvaṃs tu hastī hastam ivātmanaḥ
tiryag ūrdhvaṃ śarīre ca pātayitvā śirodharām R_2,020.004

agrākṣṇā vīkṣamāṇas tu tiryag bhrātaram abravīt
asthāne saṃbhramo yasya jāto vai sumahān ayam R_2,020.005

dharmadoṣaprasaṅgena lokasyānatiśaṅkayā
kathaṃ hy etad asaṃbhrāntas tvadvidho vaktum arhati R_2,020.006

yathā daivam aśauṇḍīraṃ śauṇḍīraḥ kṣatriyarṣabhaḥ
kiṃ nāma kṛpaṇaṃ daivam aśaktam abhiśaṃsasi R_2,020.007

pāpayos te kathaṃ nāma tayoḥ śaṅkā na vidyate
santi dharmopadhāḥ ślakṣṇā dharmātman kiṃ na budhyase R_2,020.008

lokavidviṣṭam ārabdhaṃ tvadanyasyābhiṣecanam
yeneyam āgatā dvaidhaṃ tava buddhir mahīpate
sa hi dharmo mama dveṣyaḥ prasaṅgād yasya muhyasi R_2,020.009

yady api pratipattis te daivī cāpi tayor matam
tathāpy upekṣaṇīyaṃ te na me tad api rocate R_2,020.010

viklavo vīryahīno yaḥ sa daivam anuvartate
vīrāḥ saṃbhāvitātmāno na daivaṃ paryupāsate R_2,020.011

daivaṃ puruṣakāreṇa yaḥ samarthaḥ prabādhitum
na daivena vipannārthaḥ puruṣaḥ so 'vasīdati R_2,020.012

drakṣyanti tv adya daivasya pauruṣaṃ puruṣasya ca
daivamānuṣayor adya vyaktā vyaktir bhaviṣyati R_2,020.013

adya matpauruṣahataṃ daivaṃ drakṣyanti vai janāḥ
yad daivād āhataṃ te 'dya dṛṣṭaṃ rājyābhiṣecanam R_2,020.014

atyaṅkuśam ivoddāmaṃ gajaṃ madabaloddhatam
pradhāvitam ahaṃ daivaṃ pauruṣeṇa nivartaye R_2,020.015

lokapālāḥ samastās te nādya rāmābhiṣecanam
na ca kṛtsnās trayo lokā vihanyuḥ kiṃ punaḥ pitā R_2,020.016

yair vivāsas tavāraṇye mitho rājan samarthitaḥ
araṇye te vivatsyanti caturdaśa samās tathā R_2,020.017

ahaṃ tadāśāṃ chetsyāmi pitus tasyāś ca yā tava
abhiṣekavighātena putrarājyāya vartate R_2,020.018

madbalena viruddhāya na syād daivabalaṃ tathā
prabhaviṣyati duḥkhāya yathograṃ pauruṣaṃ mama R_2,020.019

ūrdhvaṃ varṣasahasrānte prajāpālyam anantaram
āryaputrāḥ kariṣyanti vanavāsaṃ gate tvayi R_2,020.020

pūrvarājarṣivṛttyā hi vanavāso vidhīyate
prajā nikṣipya putreṣu putravat paripālane R_2,020.021

sa ced rājany anekāgre rājyavibhramaśaṅkayā
naivam icchasi dharmātman rājyaṃ rāma tvam ātmani R_2,020.022

pratijāne ca te vīra mā bhūvaṃ vīralokabhāk
rājyaṃ ca tava rakṣeyam ahaṃ veleva sāgaram R_2,020.023

maṅgalair abhiṣiñcasva tatra tvaṃ vyāpṛto bhava
aham eko mahīpālān alaṃ vārayituṃ balāt R_2,020.024

na śobhārthāv imau bāhū na dhanur bhūṣaṇāya me
nāsirābandhanārthāya na śarāḥ stambhahetavaḥ R_2,020.025

amitradamanārthaṃ me sarvam etac catuṣṭayam
na cāhaṃ kāmaye 'tyarthaṃ yaḥ syāc chatrur mato mama R_2,020.026

asinā tīkṣṇadhāreṇa vidyuccalitavarcasā
pragṛhītena vai śatruṃ vajriṇaṃ vā na kalpaye R_2,020.027

khaḍganiṣpeṣaniṣpiṣṭair gahanā duścarā ca me
hastyaśvanarahastoruśirobhir bhavitā mahī R_2,020.028

khaḍgadhārāhatā me 'dya dīpyamānā ivādrayaḥ
patiṣyanti dvipā bhūmau meghā iva savidyutaḥ R_2,020.029

baddhagodhāṅgulitrāṇe pragṛhītaśarāsane
kathaṃ puruṣamānī syāt puruṣāṇāṃ mayi sthite R_2,020.030

bahubhiś caikam atyasyann ekena ca bahūñ janān
viniyokṣyāmy ahaṃ bāṇān nṛvājigajamarmasu R_2,020.031

adya me 'straprabhāvasya prabhāvaḥ prabhaviṣyati
rājñaś cāprabhutāṃ kartuṃ prabhutvaṃ ca tava prabho R_2,020.032

adya candanasārasya keyūrāmokṣaṇasya ca
vasūnāṃ ca vimokṣasya suhṛdāṃ pālanasya ca R_2,020.033

anurūpāv imau bāhū rāma karma kariṣyataḥ
abhiṣecanavighnasya kartṝṇāṃ te nivāraṇe R_2,020.034

bravīhi ko 'dyaiva mayā viyujyatāṃ tavāsuhṛt prāṇayaśaḥ suhṛjjanaiḥ
yathā taveyaṃ vasudhā vaśe bhavet tathaiva māṃ śādhi tavāsmi kiṃkaraḥ R_2,020.035

vimṛjya bāṣpaṃ parisāntvya cāsakṛt sa lakṣmaṇaṃ rāghavavaṃśavardhanaḥ
uvāca pitrye vacane vyavasthitaṃ nibodha mām eṣa hi saumya satpathaḥ R_2,020.036

taṃ samīkṣya tv avahitaṃ pitur nirdeśapālane
kausalyā bāṣpasaṃruddhā vaco dharmiṣṭham abravīt R_2,021.001

adṛṣṭaduḥkho dharmātmā sarvabhūtapriyaṃvadaḥ
mayi jāto daśarathāt katham uñchena vartayet R_2,021.002

yasya bhṛtyāś ca dāsāś ca mṛṣṭāny annāni bhuñjate
kathaṃ sa bhokṣyate nātho vane mūlaphalāny ayam R_2,021.003

ka etac chraddadhec chrutvā kasya vā na bhaved bhayam
guṇavān dayito rājño rāghavo yad vivāsyate R_2,021.004

tvayā vihīnām iha māṃ śokāgnir atulo mahān
pradhakṣyati yathā kakṣaṃ citrabhānur himātyaye R_2,021.005

kathaṃ hi dhenuḥ svaṃ vatsaṃ gacchantaṃ nānugacchati
ahaṃ tvānugamiṣyāmi yatra putra gamiṣyasi R_2,021.006

tathā nigaditaṃ mātrā tad vākyaṃ puruṣarṣabhaḥ
śrutvā rāmo 'bravīd vākyaṃ mātaraṃ bhṛśaduḥkhitām R_2,021.007

kaikeyyā vañcito rājā mayi cāraṇyam āśrite
bhavatyā ca parityakto na nūnaṃ vartayiṣyati R_2,021.008

bhartuḥ kila parityāgo nṛśaṃsaḥ kevalaṃ striyāḥ
sa bhavatyā na kartavyo manasāpi vigarhitaḥ R_2,021.009

yāvaj jīvati kākutsthaḥ pitā me jagatīpatiḥ
śuśrūṣā kriyatāṃ tāvat sa hi dharmaḥ sanātanaḥ R_2,021.010

evam uktā tu rāmeṇa kausalyā śubha darśanā
tathety uvāca suprītā rāmam akliṣṭakāriṇam R_2,021.011

evam uktas tu vacanaṃ rāmo dharmabhṛtāṃ varaḥ
bhūyas tām abravīd vākyaṃ mātaraṃ bhṛśaduḥkhitām R_2,021.012

mayā caiva bhavatyā ca kartavyaṃ vacanaṃ pituḥ
rājā bhartā guruḥ śreṣṭhaḥ sarveṣām īśvaraḥ prabhuḥ R_2,021.013

imāni tu mahāraṇye vihṛtya nava pañca ca
varṣāṇi paramaprītaḥ sthāsyāmi vacane tava R_2,021.014

evam uktā priyaṃ putraṃ bāṣpapūrṇānanā tadā
uvāca paramārtā tu kausalyā putravatsalā R_2,021.015

āsāṃ rāma sapatnīnāṃ vastuṃ madhye na me kṣamam
naya mām api kākutstha vanaṃ vanyaṃ mṛgīṃ yathā
yadi te gamane buddhiḥ kṛtā pitur apekṣayā R_2,021.016

tāṃ tathā rudatīṃ rāmo rudan vacanam abravīt
jīvantyā hi striyā bhartā daivataṃ prabhur eva ca
bhavatyā mama caivādya rājā prabhavati prabhuḥ R_2,021.017

bharataś cāpi dharmātmā sarvabhūtapriyaṃvadaḥ
bhavatīm anuvarteta sa hi dharmarataḥ sadā R_2,021.018

yathā mayi tu niṣkrānte putraśokena pārthivaḥ
śramaṃ nāvāpnuyāt kiṃ cid apramattā tathā kuru R_2,021.019

vratopavāsaniratā yā nārī paramottamā
bhartāraṃ nānuvarteta sā ca pāpagatir bhavet R_2,021.020

śuśrūṣam eva kurvīta bhartuḥ priyahite ratā
eṣa dharmaḥ purā dṛṣṭo loke vede śrutaḥ smṛtaḥ R_2,021.021

pūjyās te matkṛte devi brāhmaṇāś caiva suvratāḥ
evaṃ kālaṃ pratīkṣasva mamāgamanakāṅkṣiṇī R_2,021.022

prāpsyase paramaṃ kāmaṃ mayi pratyāgate sati
yadi dharmabhṛtāṃ śreṣṭho dhārayiṣyati jīvitam R_2,021.023

evam uktā tu rāmeṇa bāṣpaparyākulekṣaṇā
kausalyā putraśokārtā rāmaṃ vacanam abravīt
gaccha putra tvam ekāgro bhadraṃ te 'stu sadā vibho R_2,021.024

tathā hi rāmaṃ vanavāsaniścitaṃ samīkṣya devī parameṇa cetasā
uvāca rāmaṃ śubhalakṣaṇaṃ vaco babhūva ca svastyayanābhikāṅkṣiṇī R_2,021.025

sāpanīya tam āyāsam upaspṛśya jalaṃ śuci
cakāra mātā rāmasya maṅgalāni manasvinī R_2,022.001

svasti sādhyāś ca viśve ca marutaś ca maharṣayaḥ
svasti dhātā vidhātā ca svasti pūṣā bhago 'ryamā R_2,022.002

ṛtavaś caiva pakṣāś ca māsāḥ saṃvatsarāḥ kṣapāḥ
dināni ca muhūrtāś ca svasti kurvantu te sadā R_2,022.003

smṛtir dhṛtiś ca dharmaś ca pāntu tvāṃ putra sarvataḥ
skandaś ca bhagavān devaḥ somaś ca sabṛhaspatiḥ R_2,022.004

saptarṣayo nāradaś ca te tvāṃ rakṣantu sarvataḥ
nakṣatrāṇi ca sarvāṇi grahāś ca sahadevatāḥ
mahāvanāni carato muniveṣasya dhīmataḥ R_2,022.005

plavagā vṛścikā daṃśā maśakāś caiva kānane
sarīsṛpāś ca kīṭāś ca mā bhūvan gahane tava R_2,022.006

mahādvipāś ca siṃhāś ca vyāghrā ṛkṣāś ca daṃṣṭriṇaḥ
mahiṣāḥ śṛṅgiṇo raudrā na te druhyantu putraka R_2,022.007

nṛmāṃsabhojanā raudrā ye cānye sattvajātayaḥ
mā ca tvāṃ hiṃsiṣuḥ putra mayā saṃpūjitās tv iha R_2,022.008

āgamās te śivāḥ santu sidhyantu ca parākramāḥ
sarvasaṃpattayo rāma svastimān gaccha putraka R_2,022.009

svasti te 'stv āntarikṣebhyaḥ pārthivebhyaḥ punaḥ punaḥ
sarvebhyaś caiva devebhyo ye ca te paripanthinaḥ R_2,022.010

sarvalokaprabhur brahmā bhūtabhartā tatharṣayaḥ
ye ca śeṣāḥ surās te tvāṃ rakṣantu vanavāsinam R_2,022.011

iti mālyaiḥ suragaṇān gandhaiś cāpi yaśasvinī
stutibhiś cānurūpābhir ānarcāyatalocanā R_2,022.012

yan maṅgalaṃ sahasrākṣe sarvadevanamaskṛte
vṛtranāśe samabhavat tat te bhavatu maṅgalam R_2,022.013

yan maṅgalaṃ suparṇasya vinatākalpayat purā
amṛtaṃ prārthayānasya tat te bhavatu maṅgalam R_2,022.014

oṣadhīṃ cāpi siddhārthāṃ viśalyakaraṇīṃ śubhām
cakāra rakṣāṃ kausalyā mantrair abhijajāpa ca R_2,022.015

ānamya mūrdhni cāghrāya pariṣvajya yaśasvinī
avadat putra siddhārtho gaccha rāma yathāsukham R_2,022.016

arogaṃ sarvasiddhārtham ayodhyāṃ punar āgatam
paśyāmi tvāṃ sukhaṃ vatsa susthitaṃ rājaveśmani R_2,022.017

mayārcitā devagaṇāḥ śivādayo maharṣayo bhūtamahāsuroragāḥ
abhiprayātasya vanaṃ cirāya te hitāni kāṅkṣantu diśaś ca rāghava R_2,022.018

itīva cāśrupratipūrṇalocanā samāpya ca svastyayanaṃ yathāvidhi
pradakṣiṇaṃ caiva cakāra rāghavaṃ punaḥ punaś cāpi nipīḍya sasvaje R_2,022.019

tathā tu devyā sa kṛtapradakṣiṇo nipīḍya mātuś caraṇau punaḥ punaḥ
jagāma sītānilayaṃ mahāyaśāḥ sa rāghavaḥ prajvalitaḥ svayā śriyā R_2,022.020

abhivādya tu kausalyāṃ rāmaḥ saṃprasthito vanam
kṛtasvastyayano mātrā dharmiṣṭhe vartmani sthitaḥ R_2,023.001

virājayan rājasuto rājamārgaṃ narair vṛtam
hṛdayāny āmamantheva janasya guṇavattayā R_2,023.002

vaidehī cāpi tat sarvaṃ na śuśrāva tapasvinī
tad eva hṛdi tasyāś ca yauvarājyābhiṣecanam R_2,023.003

devakāryaṃ sma sā kṛtvā kṛtajñā hṛṣṭacetanā
abhijñā rājadharmāṇāṃ rājaputraṃ pratīkṣate R_2,023.004

praviveśātha rāmas tu svaveśma suvibhūṣitam
prahṛṣṭajanasaṃpūrṇaṃ hriyā kiṃ cid avāṅmukhaḥ R_2,023.005

atha sītā samutpatya vepamānā ca taṃ patim
apaśyac chokasaṃtaptaṃ cintāvyākulilendriyam R_2,023.006

vivarṇavadanaṃ dṛṣṭvā taṃ prasvinnam amarṣaṇam
āha duḥkhābhisaṃtaptā kim idānīm idaṃ prabho R_2,023.007

adya bārhaspataḥ śrīmān yuktaḥ puṣyo na rāghava
procyate brāhmaṇaiḥ prājñaiḥ kena tvam asi durmanāḥ R_2,023.008

na te śataśalākena jalaphenanibhena ca
āvṛtaṃ vadanaṃ valgu chatreṇābhivirājate R_2,023.009

vyajanābhyāṃ ca mukhyābhyāṃ śatapatranibhekṣaṇam
candrahaṃsaprakāśābhyāṃ vījyate na tavānanam R_2,023.010

vāgmino bandinaś cāpi prahṛṣṭās tvaṃ nararṣabha
stuvanto nādya dṛśyante maṅgalaiḥ sūtamāgadhāḥ R_2,023.011

na te kṣaudraṃ ca dadhi ca brāhmaṇā vedapāragāḥ
mūrdhni mūrdhāvasiktasya dadhati sma vidhānataḥ R_2,023.012

na tvāṃ prakṛtayaḥ sarvā śreṇīmukhyāś ca bhūṣitāḥ
anuvrajitum icchanti paurajāpapadās tathā R_2,023.013

caturbhir vegasaṃpannair hayaiḥ kāñcanabhūṣaṇaiḥ
mukhyaḥ puṣyaratho yuktaḥ kiṃ na gacchati te 'grataḥ R_2,023.014

na hastī cāgrataḥ śrīmāṃs tava lakṣaṇapūjitaḥ
prayāṇe lakṣyate vīra kṛṣṇameghagiri prabhaḥ R_2,023.015

na ca kāñcanacitraṃ te paśyāmi priyadarśana
bhadrāsanaṃ puraskṛtya yāntaṃ vīrapuraḥsaram R_2,023.016

abhiṣeko yadā sajjaḥ kim idānīm idaṃ tava
apūrvo mukhavarṇaś ca na praharṣaś ca lakṣyate R_2,023.017

itīva vilapantīṃ tāṃ provāca raghunandanaḥ
sīte tatrabhavāṃs tāta pravrājayati māṃ vanam R_2,023.018

kule mahati saṃbhūte dharmajñe dharmacāriṇi
śṛṇu jānaki yenedaṃ krameṇābhyāgataṃ mama R_2,023.019

rājñā satyapratijñena pitrā daśarathena me
kaikeyyai prītamanasā purā dattau mahāvarau R_2,023.020

tayādya mama sajje 'sminn abhiṣeke nṛpodyate
pracoditaḥ sa samayo dharmeṇa pratinirjitaḥ R_2,023.021

caturdaśa hi varṣāṇi vastavyaṃ daṇḍake mayā
pitrā me bharataś cāpi yauvarājye niyojitaḥ
so 'haṃ tvām āgato draṣṭuṃ prasthito vijanaṃ vanam R_2,023.022

bharatasya samīpe te nāhaṃ kathyaḥ kadā cana
ṛddhiyuktā hi puruṣā na sahante parastavam
tasmān na te guṇāḥ kathyā bharatasyāgrato mama R_2,023.023

nāpi tvaṃ tena bhartavyā viśeṣeṇa kadā cana
anukūlatayā śakyaṃ samīpe tasya vartitum R_2,023.024

ahaṃ cāpi pratijñāṃ tāṃ guroḥ samanupālayan
vanam adyaiva yāsyāmi sthirā bhava manasvini R_2,023.025

yāte ca mayi kalyāṇi vanaṃ muniniṣevitam
vratopavāsaratayā bhavitavyaṃ tvayānaghe R_2,023.026

kālyam utthāya devānāṃ kṛtvā pūjāṃ yathāvidhi
vanditavyo daśarathaḥ pitā mama nareśvaraḥ R_2,023.027

mātā ca mama kausalyā vṛddhā saṃtāpakarśitā
dharmam evāgrataḥ kṛtvā tvattaḥ saṃmānam arhati R_2,023.028

vanditavyāś ca te nityaṃ yāḥ śeṣā mama mātaraḥ
snehapraṇayasaṃbhogaiḥ samā hi mama mātaraḥ R_2,023.029

bhrātṛputrasamau cāpi draṣṭavyau ca viśeṣataḥ
tvayā lakṣmaṇaśatrughnau prāṇaiḥ priyatarau mama R_2,023.030

vipriyaṃ na ca kartavyaṃ bharatasya kadā cana
sa hi rājā prabhuś caiva deśasya ca kulasya ca R_2,023.031

ārādhitā hi śīlena prayatnaiś copasevitāḥ
rājānaḥ saṃprasīdanti prakupyanti viparyaye R_2,023.032

aurasān api putrān hi tyajanty ahitakāriṇaḥ
samarthān saṃpragṛhṇanti janān api narādhipāḥ R_2,023.033

ahaṃ gamiṣyāmi mahāvanaṃ priye tvayā hi vastavyam ihaiva bhāmini
yathā vyalīkaṃ kuruṣe na kasya cit tathā tvayā kāryam idaṃ vaco mama R_2,023.034

evam uktā tu vaidehī priyārhā priyavādinī
praṇayād eva saṃkruddhā bhartāram idam abravīt R_2,024.001

āryaputra pitā mātā bhrātā putras tathā snuṣā
svāni puṇyāni bhuñjānāḥ svaṃ svaṃ bhāgyam upāsate R_2,024.002

bhartur bhāgyaṃ tu bhāryaikā prāpnoti puruṣarṣabha
ataś caivāham ādiṣṭā vane vastavyam ity api R_2,024.003

na pitā nātmajo nātmā na mātā na sakhījanaḥ
iha pretya ca nārīṇāṃ patir eko gatiḥ sadā R_2,024.004

yadi tvaṃ prasthito durgaṃ vanam adyaiva rāghava
agratas te gamiṣyāmi mṛdnantī kuśakaṇṭakān R_2,024.005

īrṣyā roṣau bahiṣkṛtya bhuktaśeṣam ivodakam
naya māṃ vīra viśrabdhaḥ pāpaṃ mayi na vidyate R_2,024.006

prāsādāgrair vimānair vā vaihāyasagatena vā
sarvāvasthāgatā bhartuḥ pādacchāyā viśiṣyate R_2,024.007

anuśiṣṭāsmi mātrā ca pitrā ca vividhāśrayam
nāsmi saṃprati vaktavyā vartitavyaṃ yathā mayā R_2,024.008

sukhaṃ vane nivatsyāmi yathaiva bhavane pituḥ
acintayantī trīṃl lokāṃś cintayantī pativratam R_2,024.009

śuśrūṣamāṇā te nityaṃ niyatā brahmacāriṇī
saha raṃsye tvayā vīra vaneṣu madhugandhiṣu R_2,024.010

tvaṃ hi kartuṃ vane śakto rāma saṃparipālanam
anyasya pai janasyeha kiṃ punar mama mānada R_2,024.011

phalamūlāśanā nityaṃ bhaviṣyāmi na saṃśayaḥ
na te duḥkhaṃ kariṣyāmi nivasantī saha tvayā R_2,024.012

icchāmi saritaḥ śailān palvalāni vanāni ca
draṣṭuṃ sarvatra nirbhītā tvayā nāthena dhīmatā R_2,024.013

haṃsakāraṇḍavākīrṇāḥ padminīḥ sādhupuṣpitāḥ
iccheyaṃ sukhinī draṣṭuṃ tvayā vīreṇa saṃgatā R_2,024.014

saha tvayā viśālākṣa raṃsye paramanandinī
evaṃ varṣasahasrāṇāṃ śataṃ vāhaṃ tvayā saha R_2,024.015

svarge 'pi ca vinā vāso bhavitā yadi rāghava
tvayā mama naravyāghra nāhaṃ tam api rocaye R_2,024.016

ahaṃ gamiṣyāmi vanaṃ sudurgamaṃ mṛgāyutaṃ vānaravāraṇair yutam
vane nivatsyāmi yathā pitur gṛhe tavaiva pādāv upagṛhya saṃmatā R_2,024.017

ananyabhāvām anuraktacetasaṃ tvayā viyuktāṃ maraṇāya niścitām
nayasva māṃ sādhu kuruṣva yācanāṃ na te mayāto gurutā bhaviṣyati R_2,024.018

tathā bruvāṇām api dharmavatsalo na ca sma sītāṃ nṛvaro ninīṣati
uvāca caināṃ bahu saṃnivartane vane nivāsasya ca duḥkhitāṃ prati R_2,024.019

sa evaṃ bruvatīṃ sītāṃ dharmajño dharmavatsalaḥ
nivartanārthe dharmātmā vākyam etad uvāca ha R_2,025.001

sīte mahākulīnāsi dharme ca niratā sadā
ihācara svadharmaṃ tvaṃ mā yathā manasaḥ sukham R_2,025.002

sīte yathā tvāṃ vakṣyāmi tathā kāryaṃ tvayābale
vane doṣā hi bahavo vadatas tān nibodha me R_2,025.003

sīte vimucyatām eṣā vanavāsakṛtā matiḥ
bahudoṣaṃ hi kāntāraṃ vanam ity abhidhīyate R_2,025.004

hitabuddhyā khalu vaco mayaitad abhidhīyate
sadā sukhaṃ na jānāmi duḥkham eva sadā vanam R_2,025.005

girinirjharasaṃbhūtā girikandaravāsinām
siṃhānāṃ ninadā duḥkhāḥ śrotuṃ duḥkham ato vanam R_2,025.006

supyate parṇaśayyāsu svayaṃ bhagnāsu bhūtale
rātriṣu śramakhinnena tasmād duḥkhataraṃ vanam R_2,025.007

upavāsaś ca kartavyā yathāprāṇena maithili
jaṭābhāraś ca kartavyo valkalāmbaradhāriṇā R_2,025.008

atīva vātas timiraṃ bubhukṣā cātra nityaśaḥ
bhayāni ca mahānty atra tato duḥkhataraṃ vanam R_2,025.009

sarīsṛpāś ca bahavo bahurūpāś ca bhāmini
caranti pṛthivīṃ darpād ato dukhataraṃ vanam R_2,025.010

nadīnilayanāḥ sarpā nadīkuṭilagāminaḥ
tiṣṭhanty āvṛtya panthānam ato duḥkhataraṃ vanam R_2,025.011

pataṃgā vṛścikāḥ kīṭā daṃśāś ca maśakaiḥ saha
bādhante nityam abale sarvaṃ duḥkham ato vanam R_2,025.012

drumāḥ kaṇṭakinaś caiva kuśakāśāś ca bhāmini
vane vyākulaśākhāgrās tena duḥkhataraṃ vanam R_2,025.013

tad alaṃ te vanaṃ gatvā kṣamaṃ na hi vanaṃ tava
vimṛśann iha paśyāmi bahudoṣataraṃ vanam R_2,025.014

vanaṃ tu netuṃ na kṛtā matis tadā babhūva rāmeṇa yadā mahātmanā
na tasya sītā vacanaṃ cakāra tat tato 'bravīd rāmam idaṃ suduḥkhitā R_2,025.015

etat tu vacanaṃ śrutvā sītā rāmasya duḥkhitā
prasaktāśrumukhī mandam idaṃ vacanam abravīt R_2,026.001

ye tvayā kīrtitā doṣā vane vastavyatāṃ prati
guṇān ity eva tān viddhi tava snehapuraskṛtān R_2,026.002

tvayā ca saha gantavyaṃ mayā gurujanājñayā
tvadviyogena me rāma tyaktavyam iha jīvitam R_2,026.003

na ca māṃ tvatsamīpastham api śaknoti rāghava
surāṇām īśvaraḥ śakraḥ pradharṣayitum ojasā R_2,026.004

patihīnā tu yā nārī na sā śakṣyati jīvitum
kāmam evaṃvidhaṃ rāma tvayā mama vidarśitam R_2,026.005

atha cāpi mahāprājña brāhmaṇānāṃ mayā śrutam
purā pitṛgṛhe satyaṃ vastavyaṃ kila me vane R_2,026.006

lakṣaṇibhyo dvijātibhyaḥ śrutvāhaṃ vacanaṃ gṛhe
vanavāsakṛtotsāhā nityam eva mahābala R_2,026.007

ādeśo vanavāsasya prāptavyaḥ sa mayā kila
sā tvayā saha tatrāhaṃ yāsyāmi priya nānyathā R_2,026.008

kṛtādeśā bhaviṣyāmi gamiṣyāmi saha tvayā
kālaś cāyaṃ samutpannaḥ satyavāg bhavatu dvijaḥ R_2,026.009

vanavāse hi jānāmi duḥkhāni bahudhā kila
prāpyante niyataṃ vīra puruṣair akṛtātmabhiḥ R_2,026.010

kanyayā ca pitur gehe vanavāsaḥ śruto mayā
bhikṣiṇyāḥ sādhuvṛttāyā mama mātur ihāgrataḥ R_2,026.011

prasāditaś ca vai pūrvaṃ tvaṃ vai bahuvidhaṃ prabho
gamanaṃ vanavāsasya kāṅkṣitaṃ hi saha tvayā R_2,026.012

kṛtakṣaṇāhaṃ bhadraṃ te gamanaṃ prati rāghava
vanavāsasya śūrasya caryā hi mama rocate R_2,026.013

śuddhātman premabhāvād dhi bhaviṣyāmi vikalmaṣā
bhartāram anugacchantī bhartā hi mama daivatam R_2,026.014

pretyabhāve 'pi kalyāṇaḥ saṃgamo me saha tvayā
śrutir hi śrūyate puṇyā brāhmaṇānāṃ yaśasvinām R_2,026.015

iha loke ca pitṛbhir yā strī yasya mahāmate
adbhir dattā svadharmeṇa pretyabhāve 'pi tasya sā R_2,026.016

evam asmāt svakāṃ nārīṃ suvṛttāṃ hi pativratām
nābhirocayase netuṃ tvaṃ māṃ keneha hetunā R_2,026.017

bhaktāṃ pativratāṃ dīnāṃ māṃ samāṃ sukhaduḥkhayoḥ
netum arhasi kākutstha samānasukhaduḥkhinīm R_2,026.018

yadi māṃ duḥkhitām evaṃ vanaṃ netuṃ na cecchasi
viṣam agniṃ jalaṃ vāham āsthāsye mṛtyukāraṇāt R_2,026.019

evaṃ bahuvidhaṃ taṃ sā yācate gamanaṃ prati
nānumene mahābāhus tāṃ netuṃ vijanaṃ vanam R_2,026.020

evam uktā tu sā cintāṃ maithilī samupāgatā
snāpayantīva gām uṣṇair aśrubhir nayanacyutaiḥ R_2,026.021

cintayantīṃ tathā tāṃ tu nivartayitum ātmavān
krodhāviṣṭāṃ tu vaidehīṃ kākutstho bahv asāntvayat R_2,026.022

sāntvyamānā tu rāmeṇa maithilī janakātmajā
vanavāsanimittāya bhartāram idam abravīt R_2,027.001

sā tam uttamasaṃvignā sītā vipulavakṣasaṃ
praṇayāc cābhimānāc ca paricikṣepa rāghavam R_2,027.002

kiṃ tvāmanyata vaidehaḥ pitā me mithilādhipaḥ
rāma jāmātaraṃ prāpya striyaṃ puruṣavigraham R_2,027.003

anṛtaṃ balaloko 'yam ajñānād yad dhi vakṣyati
tejo nāsti paraṃ rāme tapatīva divākare R_2,027.004

kiṃ hi kṛtvā viṣaṇṇas tvaṃ kuto vā bhayam asti te
yat parityaktukāmas tvaṃ mām ananyaparāyaṇām R_2,027.005

dyumatsenasutaṃ vīra satyavantam anuvratām
sāvitrīm iva māṃ viddhi tvam ātmavaśavartinīm R_2,027.006

na tv ahaṃ manasāpy anyaṃ draṣṭāsmi tvadṛte 'nagha
tvayā rāghava gaccheyaṃ yathānyā kulapāṃsanī R_2,027.007

svayaṃ tu bhāryāṃ kaumārīṃ ciram adhyuṣitāṃ satīm
śailūṣa iva māṃ rāma parebhyo dātum icchasi R_2,027.008

sa mām anādāya vanaṃ na tvaṃ prasthātum arhasi
tapo vā yadi vāraṇyaṃ svargo vā syāt saha tvayā R_2,027.009

na ca me bhavitā tatra kaś cit pathi pariśramaḥ
pṛṣṭhatas tava gacchantyā vihāraśayaneṣv api R_2,027.010

kuśakāśaśareṣīkā ye ca kaṇṭakino drumāḥ
tūlājinasamasparśā mārge mama saha tvayā R_2,027.011

mahāvāta samuddhūtaṃ yan mām avakariṣyati
rajo ramaṇa tan manye parārdhyam iva candanam R_2,027.012

śādvaleṣu yad āsiṣye vanānte vanagoracā
kuthāstaraṇatalpeṣu kiṃ syāt sukhataraṃ tataḥ R_2,027.013

patraṃ mūlaṃ phalaṃ yat tvam alpaṃ vā yadi vā bahu
dāsyasi svayam āhṛtya tan me 'mṛtarasopamam R_2,027.014

na mātur na pitus tatra smariṣyāmi na veśmanaḥ
ārtavāny upabhuñjānā puṣpāṇi ca phalāni ca R_2,027.015

na ca tatra gataḥ kiṃ cid draṣṭum arhasi vipriyam
matkṛte na ca te śoko na bhaviṣyāmi durbharā R_2,027.016

yas tvayā saha sa svargo nirayo yas tvayā vinā
iti jānan parāṃ prītiṃ gaccha rāma mayā saha R_2,027.017

atha mām evam avyagrāṃ vanaṃ naiva nayiṣyasi
viṣam adyaiva pāsyāmi mā viśaṃ dviṣatāṃ vaśam R_2,027.018

paścād api hi duḥkhena mama naivāsti jīvitam
ujjhitāyās tvayā nātha tadaiva maraṇaṃ varam R_2,027.019

idaṃ hi sahituṃ śokaṃ muhūrtam api notsahe
kiṃ punar daśavarṣāṇi trīṇi caikaṃ ca duḥkhitā R_2,027.020

iti sā śokasaṃtaptā vilapya karuṇaṃ bahu
cukrośa patim āyastā bhṛśam āliṅgya sasvaram R_2,027.021

sā viddhā bahubhir vākyair digdhair iva gajāṅganā
cira saṃniyataṃ bāṣpaṃ mumocāgnim ivāraṇiḥ R_2,027.022

tasyāḥ sphaṭikasaṃkāśaṃ vāri saṃtāpasaṃbhavam
netrābhyāṃ parisusrāva paṅkajābhyām ivodakam R_2,027.023

tāṃ pariṣvajya bāhubhyāṃ visaṃjñām iva duḥkhitām
uvāca vacanaṃ rāmaḥ pariviśvāsayaṃs tadā R_2,027.024

na devi tava duḥkhena svargam apy abhirocaye
na hi me 'sti bhayaṃ kiṃ cit svayambhor iva sarvataḥ R_2,027.025

tava sarvam abhiprāyam avijñāya śubhānane
vāsaṃ na rocaye 'raṇye śaktimān api rakṣaṇe R_2,027.026

yat sṛṣṭāsi mayā sārdhaṃ vanavāsāya maithili
na vihātuṃ mayā śakyā kīrtir ātmavatā yathā R_2,027.027

dharmas tu gajanāsoru sadbhir ācaritaḥ purā
taṃ cāham anuvarte 'dya yathā sūryaṃ suvarcalā R_2,027.028

eṣa dharmas tu suśroṇi pitur mātuś ca vaśyatā
ataś cājñāṃ vyatikramya nāhaṃ jīvitum utsahe R_2,027.029

sa māṃ pitā yathā śāsti satyadharmapathe sthitaḥ
tathā vartitum icchāmi sa hi dharmaḥ sanātanaḥ
anugacchasva māṃ bhīru sahadharmacarī bhava R_2,027.030

brāhmaṇebhyaś ca ratnāni bhikṣukebhyaś ca bhojanam
dehi cāśaṃsamānebhyaḥ saṃtvarasva ca māciram R_2,027.031

anukūlaṃ tu sā bhartur jñātvā gamanam ātmanaḥ
kṣipraṃ pramuditā devī dātum evopacakrame R_2,027.032

tataḥ prahṛṣṭā paripūrṇamānasā yaśasvinī bhartur avekṣya bhāṣitam
dhanāni ratnāni ca dātum aṅganā pracakrame dharmabhṛtāṃ manasvinī R_2,027.033

tato 'bravīn mahātejā rāmo lakṣmaṇam agrataḥ
sthitaṃ prāggāminaṃ vīraṃ yācamānaṃ kṛtāñjalim R_2,028.001

mayādya saha saumitre tvayi gacchati tad vanam
ko bhariṣyati kausalyāṃ sumitrāṃ vā yaśasvinīm R_2,028.002

abhivarṣati kāmair yaḥ parjanyaḥ pṛthivīm iva
sa kāmapāśaparyasto mahātejā mahīpatiḥ R_2,028.003

sā hi rājyam idaṃ prāpya nṛpasyāśvapateḥ sutā
duḥkhitānāṃ sapatnīnāṃ na kariṣyati śobhanam R_2,028.004

evam uktas tu rāmeṇa lakṣmaṇaḥ ślakṣṇayā girā
pratyuvāca tadā rāmaṃ vākyajño vākyakovidam R_2,028.005

tavaiva tejasā vīra bharataḥ pūjayiṣyati
kausalyāṃ ca sumitrāṃ ca prayato nātra saṃśayaḥ R_2,028.006

kausalyā bibhṛyād āryā sahasram api madvidhān
yasyāḥ sahasraṃ grāmāṇāṃ saṃprāptam upajīvanam R_2,028.007

dhanur ādāya saśaraṃ khanitrapiṭakādharaḥ
agratas te gamiṣyāmi panthānam anudarśayan R_2,028.008

āhariṣyāmi te nityaṃ mūlāni ca phalāni ca
vanyāni yāni cānyāni svāhārāṇi tapasvinām R_2,028.009

bhavāṃs tu saha vaidehyā girisānuṣu raṃsyate
ahaṃ sarvaṃ kariṣyāmi jāgrataḥ svapataś ca te R_2,028.010

rāmas tv anena vākyena suprītaḥ pratyuvāca tam
vrajāpṛcchasva saumitre sarvam eva suhṛjjanam R_2,028.011

ye ca rājño dadau divye mahātmā varuṇaḥ svayam
janakasya mahāyajñe dhanuṣī raudradarśane R_2,028.012

abhedyakavace divye tūṇī cākṣayasāyakau
ādityavimalau cobhau khaḍgau hemapariṣkṛtau R_2,028.013

satkṛtya nihitaṃ sarvam etad ācāryasadmani
sa tvam āyudham ādāya kṣipram āvraja lakṣmaṇa R_2,028.014

sa suhṛjjanam āmantrya vanavāsāya niścitaḥ
ikṣvākugurum āmantrya jagrāhāyudham uttamam R_2,028.015

tad divyaṃ rājaśārdūlaḥ satkṛtaṃ mālyabhūṣitam
rāmāya darśayām āsa saumitriḥ sarvam āyudham R_2,028.016

tam uvācātmavān rāmaḥ prītyā lakṣmaṇam āgatam
kāle tvam āgataḥ saumya kāṅkṣite mama lakṣmaṇa R_2,028.017

ahaṃ pradātum icchāmi yad idaṃ māmakaṃ dhanam
brāhmaṇebhyas tapasvibhyas tvayā saha paraṃtapa R_2,028.018

vasantīha dṛḍhaṃ bhaktyā guruṣu dvijasattamāḥ
teṣām api ca me bhūyaḥ sarveṣāṃ copajīvinām R_2,028.019

vasiṣṭhaputraṃ tu suyajñam āryaṃ tvam ānayāśu pravaraṃ dvijānām
abhiprayāsyāmi vanaṃ samastān abhyarcya śiṣṭān aparān dvijātīn R_2,028.020

tataḥ śāsanam ājñāya bhrātuḥ śubhataraṃ priyam
gatvā sa praviveśāśu suyajñasya niveśanam R_2,029.001

taṃ vipram agnyagārasthaṃ vanditvā lakṣmaṇo 'bravīt
sakhe 'bhyāgaccha paśya tvaṃ veśma duṣkarakāriṇaḥ R_2,029.002

tataḥ saṃdhyām upāsyāśu gatvā saumitriṇā saha
juṣṭaṃ tat prāviśal lakṣmyā ramyaṃ rāmaniveśanam R_2,029.003

tam āgataṃ vedavidaṃ prāñjaliḥ sītayā saha
suyajñam abhicakrāma rāghavo 'gnim ivārcitam R_2,029.004

jātarūpamayair mukhyair aṅgadaiḥ kuṇḍalaiḥ śubhaiḥ
sahema sūtrair maṇibhiḥ keyūrair valayair api R_2,029.005

anyaiś ca ratnair bahubhiḥ kākutsthaḥ pratyapūjayat
suyajñaṃ sa tadovāca rāmaḥ sītāpracoditaḥ R_2,029.006

hāraṃ ca hemasūtraṃ ca bhāryāyai saumya hāraya
raśanāṃ cādhunā sītā dātum icchati te sakhe R_2,029.007

paryaṅkam agryāstaraṇaṃ nānāratnavibhūṣitam
tam apīcchati vaidehī pratiṣṭhāpayituṃ tvayi R_2,029.008

nāgaḥ śatruṃ jayo nāma mātulo yaṃ dadau mama
taṃ te gajasahasreṇa dadāmi dvijapuṃgava R_2,029.009

ity uktaḥ sa hi rāmeṇa suyajñaḥ pratigṛhya tat
rāmalakṣmaṇasītānāṃ prayuyojāśiṣaḥ śivāḥ R_2,029.010

atha bhrātaram avyagraṃ priyaṃ rāmaḥ priyaṃvadaḥ
saumitriṃ tam uvācedaṃ brahmeva tridaśeśvaram R_2,029.011

agastyaṃ kauśikaṃ caiva tāv ubhau brāhmaṇottamau
arcayāhūya saumitre ratnaiḥ sasyam ivāmbubhiḥ R_2,029.012

kausalyāṃ ca ya āśīrbhir bhaktaḥ paryupatiṣṭhati
ācāryas taittirīyāṇām abhirūpaś ca vedavit R_2,029.013

tasya yānaṃ ca dāsīś ca saumitre saṃpradāpaya
kauśeyāni ca vastrāṇi yāvat tuṣyati sa dvijaḥ R_2,029.014

sūtaś citrarathaś cāryaḥ sacivaḥ suciroṣitaḥ
toṣayainaṃ mahārhaiś ca ratnair vastrair dhanais tathā R_2,029.015

śālivāhasahasraṃ ca dve śate bhadrakāṃs tathā
vyañjanārthaṃ ca saumitre gosahasram upākuru R_2,029.016

tataḥ sa puruṣavyāghras tad dhanaṃ lakṣmaṇaḥ svayam
yathoktaṃ brāhmaṇendrāṇām adadād dhanado yathā R_2,029.017

athābravīd bāṣpakalāṃs tiṣṭhataś copajīvinaḥ
saṃpradāya bahu dravyam ekaikasyopajīvinaḥ R_2,029.018

lakṣmaṇasya ca yad veśma gṛhaṃ ca yad idaṃ mama
aśūnyaṃ kāryam ekaikaṃ yāvadāgamanaṃ mama R_2,029.019

ity uktvā duḥkhitaṃ sarvaṃ janaṃ tam upajīvinam
uvācedaṃ dhanadhyakṣaṃ dhanam ānīyatām iti
tato 'sya dhanam ājahruḥ sarvam evopajīvinaḥ R_2,029.020

tataḥ sa puruṣavyāghras tad dhanaṃ sahalakṣmaṇaḥ
dvijebhyo bālavṛddhebhyaḥ kṛpaṇebhyo 'bhyadāpayat R_2,029.021

tatrāsīt piṅgalo gārgyas trijaṭo nāma vai dvijaḥ
ā pañcamāyāḥ kakṣyāyā nainaṃ kaś cid avārayat R_2,029.022

sa rājaputram āsādya trijaṭo vākyam abravīt
nirdhano bahuputro 'smi rājaputra mahāyaśaḥ
uñchavṛttir vane nityaṃ pratyavekṣasva mām iti R_2,029.023

tam uvāca tato rāmaḥ parihāsasamanvitam
gavāṃ sahasram apy ekaṃ na tu viśrāṇitaṃ mayā
parikṣipasi daṇḍena yāvat tāvad avāpsyasi R_2,029.024

sa śāṭīṃ tvaritaḥ kaṭyāṃ saṃbhrāntaḥ pariveṣṭya tām
āvidhya daṇḍaṃ cikṣepa sarvaprāṇena vegitaḥ R_2,029.025

uvāca ca tato rāmas taṃ gārgyam abhisāntvayan
manyur na khalu kartavyaḥ parihāso hy ayaṃ mama R_2,029.026

tataḥ sabhāryas trijaṭo mahāmunir gavām anīkaṃ pratigṛhya moditaḥ
yaśobalaprītisukhopabṛṃhiṇīs tad āśiṣaḥ pratyavadan mahātmanaḥ R_2,029.027

dattvā tu saha vaidehyā brāhmaṇebhyo dhanaṃ bahu
jagmatuḥ pitaraṃ draṣṭuṃ sītayā saha rāghavau R_2,030.001

tato gṛhīte duṣprekṣye aśobhetāṃ tadāyudhe
mālādāmabhir āsakte sītayā samalaṃkṛte R_2,030.002

tataḥ prāsādaharmyāṇi vimānaśikharāṇi ca
adhiruhya janaḥ śrīmān udāsīno vyalokayat R_2,030.003

na hi rathyāḥ sma śakyante gantuṃ bahujanākulāḥ
āruhya tasmāt prāsādān dīnāḥ paśyanti rāghavam R_2,030.004

padātiṃ varjitacchatraṃ rāmaṃ dṛṣṭvā tadā janāḥ
ūcur bahuvidhā vācaḥ śokopahatacetasaḥ R_2,030.005

yaṃ yāntam anuyāti sma caturaṅgabalaṃ mahat
tam ekaṃ sītayā sārdham anuyāti sma lakṣmaṇaḥ R_2,030.006

aiśvaryasya rasajñaḥ san kāmināṃ caiva kāmadaḥ
necchaty evānṛtaṃ kartuṃ pitaraṃ dharmagauravāt R_2,030.007

yā na śakyā purā draṣṭuṃ bhūtair ākāśagair api
tām adya sītāṃ paśyanti rājamārgagatā janāḥ R_2,030.008

aṅgarāgocitāṃ sītāṃ raktacandana sevinīm
varṣam uṣṇaṃ ca śītaṃ ca neṣyaty āśu vivarṇatām R_2,030.009

adya nūnaṃ daśarathaḥ sattvam āviśya bhāṣate
na hi rājā priyaṃ putraṃ vivāsayitum arhati R_2,030.010

nirguṇasyāpi putrasyā kāthaṃ syād vipravāsanam
kiṃ punar yasya loko 'yaṃ jito vṛttena kevalam R_2,030.011

ānṛśaṃsyam anukrośaḥ śrutaṃ śīlaṃ damaḥ śamaḥ
rāghavaṃ śobhayanty ete ṣaḍguṇāḥ puruṣottamam R_2,030.012

tasmāt tasyopaghātena prajāḥ paramapīḍitāḥ
audakānīva sattvāni grīṣme salilasaṃkṣayāt R_2,030.013

pīḍayā pīḍitaṃ sarvaṃ jagad asya jagatpateḥ
mūlasyevopaghātena vṛkṣaḥ puṣpaphalopagaḥ R_2,030.014

te lakṣmaṇa iva kṣipraṃ sapatnyaḥ sahabāndhavāḥ
gacchantam anugacchāmo yena gacchati rāghavaḥ R_2,030.015

udyānāni parityajya kṣetrāṇi ca gṛhāṇi ca
ekaduḥkhasukhā rāmam anugacchāma dhārmikam R_2,030.016

samuddhṛtanidhānāni paridhvastājirāṇi ca
upāttadhanadhānyāni hṛtasārāṇi sarvaśaḥ R_2,030.017

rajasābhyavakīrṇāni parityaktāni daivataiḥ
asmattyaktāni veśmāni kaikeyī pratipadyatām R_2,030.018

vanaṃ nagaram evāstu yena gacchati rāghavaḥ
asmābhiś ca parityaktaṃ puraṃ saṃpadyatāṃ vanam R_2,030.019

bilāni daṃṣṭriṇaḥ sarve sānūni mṛgapakṣiṇaḥ
asmattyaktaṃ prapadyantāṃ sevyamānaṃ tyajantu ca R_2,030.020

ity evaṃ vividhā vāco nānājanasamīritāḥ
śuśrāva rāmaḥ śrutvā ca na vicakre 'sya mānasaṃ R_2,030.021

pratīkṣamāṇo 'bhijanaṃ tadārtam anārtarūpaḥ prahasann ivātha
jagāma rāmaḥ pitaraṃ didṛkṣuḥ pitur nideśaṃ vidhivac cikīrṣuḥ R_2,030.022

tat pūrvam aikṣvākasuto mahātmā rāmo gamiṣyan vanam ārtarūpam
vyatiṣṭhata prekṣya tadā sumantraṃ pitur mahātmā pratihāraṇārtham R_2,030.023

pitur nideśena tu dharmavatsalo vanapraveśe kṛtabuddhiniścayaḥ
sa rāghavaḥ prekṣya sumantram abravīn nivedayasvāgamanaṃ nṛpāya me R_2,030.024

sa rāmapreṣitaḥ kṣipraṃ saṃtāpakaluṣendriyaḥ
praviśya nṛpatiṃ sūto niḥśvasantaṃ dadarśa ha R_2,031.001

ālokya tu mahāprājñaḥ paramākula cetasaṃ
rāmam evānuśocantaṃ sūtaḥ prāñjalir āsadat R_2,031.002

ayaṃ sa puruṣavyāghra dvāri tiṣṭhati te sutaḥ
brāhmaṇebhyo dhanaṃ dattvā sarvaṃ caivopajīvinām R_2,031.003

sa tvā paśyatu bhadraṃ te rāmaḥ satyaparākramaḥ
sarvān suhṛda āpṛcchya tvām idānīṃ didṛkṣate R_2,031.004

gamiṣyati mahāraṇyaṃ taṃ paśya jagatīpate
vṛtaṃ rājaguṇaiḥ sarvair ādityam iva raśmibhiḥ R_2,031.005

sa satyavādī dharmātmā gāmbhīryāt sāgaropamaḥ
ākāśa iva niṣpaṅko narendraḥ pratyuvāca tam R_2,031.006

sumantrānaya me dārān ye ke cid iha māmakāḥ
dāraiḥ parivṛtaḥ sarvair draṣṭum icchāmi rāghavam R_2,031.007

so 'ntaḥpuram atītyaiva striyas tā vākyam abravīt
āryo hvayati vo rājā gamyatāṃ tatra māciram R_2,031.008

evam uktāḥ striyaḥ sarvāḥ sumantreṇa nṛpājñayā
pracakramus tad bhavanaṃ bhartur ājñāya śāsanam R_2,031.009

ardhasaptaśatās tās tu pramadās tāmralocanāḥ
kausalyāṃ parivāryātha śanair jagmur dhṛtavratāḥ R_2,031.010

āgateṣu ca dāreṣu samavekṣya mahīpatiḥ
uvāca rājā taṃ sūtaṃ sumantrānaya me sutam R_2,031.011

sa sūto rāmam ādāya lakṣmaṇaṃ maithilīṃ tadā
jagāmābhimukhas tūrṇaṃ sakāśaṃ jagatīpateḥ R_2,031.012

sa rājā putram āyāntaṃ dṛṣṭvā dūrāt kṛtāñjalim
utpapātāsanāt tūrṇam ārtaḥ strījanasaṃvṛtaḥ R_2,031.013

so 'bhidudrāva vegena rāmaṃ dṛṣṭvā viśāṃ patiḥ
tam asaṃprāpya duḥkhārtaḥ papāta bhuvi mūrchitaḥ R_2,031.014

taṃ rāmo 'bhyapātat kṣipraṃ lakṣmaṇaś ca mahārathaḥ
visaṃjñam iva duḥkhena saśokaṃ nṛpatiṃ tadā R_2,031.015

strīsahasraninādaś ca saṃjajñe rājaveśmani
hāhā rāmeti sahasā bhūṣaṇadhvanimūrchitaḥ R_2,031.016

taṃ pariṣvajya bāhubhyāṃ tāv ubhau rāmalakṣmaṇau
paryaṅke sītayā sārdhaṃ rudantaḥ samaveśayan R_2,031.017

atha rāmo muhūrtena labdhasaṃjñaṃ mahīpatim
uvāca prāñjalir bhūtvā śokārṇavapariplutam R_2,031.018

āpṛcche tvāṃ mahārāja sarveṣām īśvaro 'si naḥ
prasthitaṃ daṇḍakāraṇyaṃ paśya tvaṃ kuśalena mām R_2,031.019

lakṣmaṇaṃ cānujānīhi sītā cānveti māṃ vanam
kāraṇair bahubhis tathyair vāryamāṇau na cecchataḥ R_2,031.020

anujānīhi sarvān naḥ śokam utsṛjya mānada
lakṣmaṇaṃ māṃ ca sītāṃ ca prajāpatir iva prajāḥ R_2,031.021

pratīkṣamāṇam avyagram anujñāṃ jagatīpateḥ
uvāca rarjā saṃprekṣya vanavāsāya rāghavam R_2,031.022

ahaṃ rāghava kaikeyyā varadānena mohitaḥ
ayodhyāyās tvam evādya bhava rājā nigṛhya mām R_2,031.023

evam ukto nṛpatinā rāmo dharmabhṛtāṃ varaḥ
pratyuvācāñjaliṃ kṛtvā pitaraṃ vākyakovidaḥ R_2,031.024

bhavān varṣasahasrāya pṛthivyā nṛpate patiḥ
ahaṃ tv araṇye vatsyāmi na me kāryaṃ tvayānṛtam R_2,031.025

śreyase vṛddhaye tāta punarāgamanāya ca
gacchasvāriṣṭam avyagraḥ panthānam akutobhayam R_2,031.026

adya tv idānīṃ rajanīṃ putra mā gaccha sarvathā
mātaraṃ māṃ ca saṃpaśyan vasemām adya śarvarīm
tarpitaḥ sarvakāmais tvaṃ śvaḥkāle sādhayiṣyasi R_2,031.027

atha rāmas tathā śrutvā pitur ārtasya bhāṣitam
lakṣmaṇena saha bhrātrā dīno vacanam abravīt R_2,031.028

prāpsyāmi yān adya guṇān ko me śvastān pradāsyati
apakramaṇam evātaḥ sarvakāmair ahaṃ vṛṇe R_2,031.029

iyaṃ sarāṣṭrā sajanā dhanadhānyasamākulā
mayā visṛṣṭā vasudhā bharatāya pradīyatām R_2,031.030

apagacchatu te duḥkhaṃ mā bhūr bāṣpapariplutaḥ
na hi kṣubhyati durdharṣaḥ samudraḥ saritāṃ patiḥ R_2,031.031

naivāhaṃ rājyam icchāmi na sukhaṃ na ca maithilīm
tvām ahaṃ satyam icchāmi nānṛtaṃ puruṣarṣabha R_2,031.032

puraṃ ca rāṣṭraṃ ca mahī ca kevalā mayā nisṛṣṭā bharatāya dīyatām
ahaṃ nideśaṃ bhavato 'nupālayan vanaṃ gamiṣyāmi cirāya sevitum R_2,031.033

mayā nisṛṣṭāṃ bharato mahīm imāṃ saśailakhaṇḍāṃ sapurāṃ sakānanām
śivāṃ susīmām anuśāstu kevalaṃ tvayā yad uktaṃ nṛpate yathāstu tat R_2,031.034

na me tathā pārthiva dhīyate mano mahatsu kāmeṣu na cātmanaḥ priye
yathā nideśe tava śiṣṭasaṃmate vyapaitu duḥkhaṃ tava matkṛte 'nagha R_2,031.035

tad adya naivānagha rājyam avyayaṃ na sarvakāmān na sukhaṃ na maithilīm
na jīvitaṃ tvām anṛtena yojayan vṛṇīya satyaṃ vratam astu te tathā R_2,031.036

phalāni mūlāni ca bhakṣayan vane girīṃś ca paśyan saritaḥ sarāṃsi ca
vanaṃ praviśyaiva vicitrapādapaṃ sukhī bhaviṣyāmi tavāstu nirvṛtiḥ R_2,031.037

tataḥ sumantram aikṣvākaḥ pīḍito 'tra pratijñayā
sabāṣpam atiniḥśvasya jagādedaṃ punaḥ punaḥ R_2,032.001

sūta ratnasusaṃpūrṇā caturvidhabalā camūḥ
rāgavasyānuyātrārthaṃ kṣipraṃ pratividhīyatām R_2,032.002

rūpājīvā ca śālinyo vaṇijaś ca mahādhanāḥ
śobhayantu kumārasya vāhinīṃ suprasāritāḥ R_2,032.003

ye cainam upajīvanti ramate yaiś ca vīryataḥ
teṣāṃ bahuvidhaṃ dattvā tān apy atra niyojaya R_2,032.004

nighnan mṛgān kuñjarāṃś ca pibaṃś cāraṇyakaṃ madhu
nadīś ca vividhāḥ paśyan na rājyaṃ saṃsmariṣyati R_2,032.005

dhānyakośaś ca yaḥ kaś cid dhanakośaś ca māmakaḥ
tau rāmam anugacchetāṃ vasantaṃ nirjane vane R_2,032.006

yajan puṇyeṣu deśeṣu visṛjaṃś cāptadakṣiṇāḥ
ṛṣibhiś ca samāgamya pravatsyati sukhaṃ vane R_2,032.007

bharataś ca mahābāhur ayodhyāṃ pālayiṣyati
sarvakāmaiḥ punaḥ śrīmān rāmaḥ saṃsādhyatām iti R_2,032.008

evaṃ bruvati kākutsthe kaikeyyā bhayam āgatam
mukhaṃ cāpy agamāc choṣaṃ svaraś cāpi nyarudhyata R_2,032.009

sā viṣaṇṇā ca saṃtrastā kaikeyī vākyam abravīt
rājyaṃ gatajanaṃ sādho pītamaṇḍāṃ surām iva
nirāsvādyatamaṃ śūnyaṃ bharato nābhipatsyate R_2,032.010

kaikeyyāṃ muktalajjāyāṃ vadantyām atidāruṇam
rājā daśaratho vākyam uvācāyatalocanām
vahantaṃ kiṃ tudasi māṃ niyujya dhuri māhite R_2,032.011

kaikeyī dviguṇaṃ kruddhā rājānam idam abravīt
tavaiva vaṃśe sagaro jyeṣṭhaṃ putram upārudhat
asamañja iti khyātaṃ tathāyaṃ gantum arhati R_2,032.012

evam ukto dhig ity eva rājā daśaratho 'bravīt
vrīḍitaś ca janaḥ sarvaḥ sā ca tan nāvabudhyata R_2,032.013

tatra vṛddho mahāmātraḥ siddhārtho nāma nāmataḥ
śucir bahumato rājñaḥ kaikeyīm idam abravīt R_2,032.014

asamañjo gṛhītvā tu krīḍitaḥ pathi dārakān
sarayvāḥ prakṣipann apsu ramate tena durmatiḥ R_2,032.015

taṃ dṛṣṭvā nāgaraḥ sarve kruddhā rājānam abruvan
asamañjaṃ vṛṣīṇvaikam asmān vā rāṣṭravardhana R_2,032.016

tān uvāca tato rājā kiṃnimittam idaṃ bhayam
tāś cāpi rājñā saṃpṛṣṭā vākyaṃ prakṛtayo 'bruvan R_2,032.017

krīḍitas tv eṣa naḥ putrān bālān udbhrāntacetanaḥ
sarayvāṃ prakṣipan maurkhyād atulāṃ prītim aśnute R_2,032.018

sa tāsāṃ vacanaṃ śrutvā prakṛtīnāṃ narādhipa
taṃ tatyājāhitaṃ putraṃ tāsāṃ priyacikīrṣayā R_2,032.019

ity evam atyajad rājā sagaro vai sudhārmikaḥ
rāmaḥ kim akarot pāpaṃ yenaivam uparudhyate R_2,032.020

śrutvā tu siddhārthavaco rājā śrāntatarasvanaḥ
śokopahatayā vācā kaikeyīm idam abravīt R_2,032.021

anuvrajiṣyāmy aham adya rāmaṃ rājyaṃ parityajya sukhaṃ dhanaṃ ca
sahaiva rājñā bharatena ca tvaṃ yathā sukhaṃ bhuṅkṣva cirāya rājyam R_2,032.022

mahāmātravacaḥ śrutvā rāmo daśarathaṃ tadā
anvabhāṣata vākyaṃ tu vinayajño vinītavat R_2,033.001

tyaktabhogasya me rājan vane vanyena jīvataḥ
kiṃ kāryam anuyātreṇa tyaktasaṅgasya sarvataḥ R_2,033.002

yo hi dattvā dvipaśreṣṭhaṃ kakṣyāyāṃ kurute manaḥ
rajjusnehena kiṃ tasya tyajataḥ kuñjarottamam R_2,033.003

tathā mama satāṃ śreṣṭha kiṃ dhvajinyā jagatpate
sarvāṇy evānujānāmi cīrāṇy evānayantu me R_2,033.004

khanitrapiṭake cobhe mamānayata gacchataḥ
caturdaśa vane vāsaṃ varṣāṇi vasato mama R_2,033.005

atha cīrāṇi kaikeyī svayam āhṛtya rāghavam
uvāca paridhatsveti janaughe nirapatrapā R_2,033.006

sa cīre puruṣavyāghraḥ kaikeyyāḥ pratigṛhya te
sūkṣmavastram avakṣipya munivastrāṇy avasta ha R_2,033.007

lakṣmaṇaś cāpi tatraiva vihāya vasane śubhe
tāpasāc chādane caiva jagrāha pitur agrataḥ R_2,033.008

athātmaparidhānārthaṃ sītā kauśeyavāsinī
samīkṣya cīraṃ saṃtrastā pṛṣatī vāgurām iva R_2,033.009

sā vyapatrapamāṇeva pratigṛhya ca durmanāḥ
gandharvarājapratimaṃ bhartāram idam abravīt
kathaṃ nu cīraṃ badhnanti munayo vanavāsinaḥ R_2,033.010

kṛtvā kaṇṭhe ca sā cīram ekam ādāya pāṇinā
tasthau hy akuṣalā tatra vrīḍitā janakātmaja R_2,033.011

tasyās tat kṣipram āgamya rāmo dharmabhṛtāṃ varaḥ
cīraṃ babandha sītāyāḥ kauśeyasyopari svayam R_2,033.012

tasyāṃ cīraṃ vasānāyāṃ nāthavatyām anāthavat
pracukrośa janaḥ sarvo dhik tvāṃ daśarathaṃ tv iti R_2,033.013

sa niḥśvasyoṣṇam aikṣvākas tāṃ bhāryām idam abravīt
kaikeyi kuśacīreṇa na sītā gantum arhati R_2,033.014

nanu paryāptam etat te pāpe rāmavivāsanam
kim ebhiḥ kṛpaṇair bhūyaḥ pātakair api te kṛtaiḥ R_2,033.015

evaṃ bruvantaṃ pitaraṃ rāmaḥ saṃprasthito vanam
avākśirasam āsīnam idaṃ vacanam abravīt R_2,033.016

iyaṃ dhārmika kausalyā mama mātā yaśasvinī
vṛddhā cākṣudraśīlā ca na ca tvāṃ devagarhite R_2,033.017

mayā vihīnāṃ varada prapannāṃ śokasāgaram
adṛṣṭapūrvavyasanāṃ bhūyaḥ saṃmantum arhasi R_2,033.018

imāṃ mahendropamajātagarbhiṇīṃ tathā vidhātuṃ janamīṃ mamārhasi
yathā vanasthe mayi śokakarśitā na jīvitaṃ nyasya yamakṣayaṃ vrajet R_2,033.019

rāmasya tu vacaḥ śrutvā muniveṣadharaṃ ca tam
samīkṣya saha bhāryābhī rājā vigatacetanaḥ R_2,034.001

nainaṃ duḥkhena saṃtaptaḥ pratyavaikṣata rāghavam
na cainam abhisaṃprekṣya pratyabhāṣata durmanāḥ R_2,034.002

sa muhūrtam ivāsaṃjño duḥkhitaś ca mahīpatiḥ
vilalāpa mahābāhū rāmam evānucintayan R_2,034.003

manye khalu mayā pūrvaṃ vivatsā bahavaḥ kṛtāḥ
prāṇino hiṃsitā vāpi tasmād idam upasthitam R_2,034.004

na tv evānāgate kāle dehāc cyavati jīvitam
kaikeyyā kliśyamānasya mṛtyur mama na vidyate R_2,034.005

yo 'haṃ pāvakasaṃkāśaṃ paśyāmi purataḥ sthitam
vihāya vasane sūkṣme tāpasācchādam ātmajam R_2,034.006

ekasyāḥ khalu kaikeyyāḥ kṛte 'yaṃ kliśyate janaḥ
svārthe prayatamānāyāḥ saṃśritya nikṛtiṃ tv imām R_2,034.007

evam uktvā tu vacanaṃ bāṣpeṇa pihitekṣṇaha
rāmeti sakṛd evoktvā vyāhartuṃ na śaśāka ha R_2,034.008

saṃjñāṃ tu pratilabhyaiva muhūrtāt sa mahīpatiḥ
netrābhyām aśrupūrṇābhyāṃ sumantram idam abravīt R_2,034.009

aupavāhyaṃ rathaṃ yuktvā tvam āyāhi hayottamaiḥ
prāpayainaṃ mahābhāgam ito janapadāt param R_2,034.010

evaṃ manye guṇavatāṃ guṇānāṃ phalam ucyate
pitrā mātrā ca yat sādhur vīro nirvāsyate vanam R_2,034.011

rājño vacanam ājñāya sumantraḥ śīghravikramaḥ
yojayitvāyayau tatra ratham aśvair alaṃkṛtam R_2,034.012

taṃ rathaṃ rājaputrāya sūtaḥ kanakabhūṣitam
ācacakṣe 'ñjaliṃ kṛtvā yuktaṃ paramavājibhiḥ R_2,034.013

rājā satvaram āhūya vyāpṛtaṃ vittasaṃcaye
uvāca deśakālajño niścitaṃ sarvataḥ śuci R_2,034.014

vāsāṃsi ca mahārhāṇi bhūṣaṇāni varāṇi ca
varṣāṇy etāni saṃkhyāya vaidehyāḥ kṣipram ānaya R_2,034.015

narendreṇaivam uktas tu gatvā kośagṛhaṃ tataḥ
prāyacchat sarvam āhṛtya sītāyai kṣipram eva tat R_2,034.016

sā sujātā sujātāni vaidehī prasthitā vanam
bhūṣayām āsa gātrāṇi tair vicitrair vibhūṣaṇaiḥ R_2,034.017

vyarājayata vaidehī veśma tat suvibhūṣitā
udyato 'ṃśumataḥ kāle khaṃ prabheva vivasvataḥ R_2,034.018

tāṃ bhujābhyāṃ pariṣvajya śvaśrūr vacanam abravīt
anācarantīṃ kṛpaṇaṃ mūdhny upāghrāya maithilīm R_2,034.019

asatyaḥ sarvaloke 'smin satataṃ satkṛtāḥ priyaiḥ
bhartāraṃ nānumanyante vinipātagataṃ striyaḥ R_2,034.020

sa tvayā nāvamantavyaḥ putraḥ pravrājito mama
tava daivatam astv eṣa nirdhanaḥ sadhano 'pi vā R_2,034.021

vijñāya vacanaṃ sītā tasyā dharmārthasaṃhitam
kṛtāñjalir uvācedaṃ śvaśrūm abhimukhe sthitā R_2,034.022

kariṣye sarvam evāham āryā yad anuśāsti mām
abhijñāsmi yathā bhartur vartitavyaṃ śrutaṃ ca me R_2,034.023

na mām asajjanenāryā samānayitum arhati
dharmād vicalituṃ nāham alaṃ candrād iva prabhā R_2,034.024

nātantrī vādyate vīṇā nācakro vartate rathaḥ
nāpatiḥ sukham edhate yā syād api śatātmajā R_2,034.025

mitaṃ dadāti hi pitā mitaṃ mātā mitaṃ sutaḥ
amitasya hi dātāraṃ bhartāraṃ kā na pūjayet R_2,034.026

sāham evaṃgatā śreṣṭhā śrutadharmaparāvarā
ārye kim avamanyeyaṃ strīṇāṃ bhartā hi daivatam R_2,034.027

sītāyā vacanaṃ śrutvā kausalyā hṛdayaṃgamam
śuddhasattvā mumocāśru sahasā duḥkhaharṣajam R_2,034.028

tāṃ prāñjalir abhikramya mātṛmadhye 'tisatkṛtām
rāmaḥ paramadharmajño mātaraṃ vākyam abravīt R_2,034.029

amba mā duḥkhitā bhūs tvaṃ paśya tvaṃ pitaraṃ mama
kṣayo hi vanavāsasya kṣipram eva bhaviṣyati R_2,034.030

suptāyās te gamiṣyanti navavarṣāṇi pañca ca
sā samagram iha prāptaṃ māṃ drakṣyasi suhṛdvṛtam R_2,034.031

etāvad abhinītārtham uktvā sa jananīṃ vacaḥ
trayaḥ śataśatārdhā hi dadarśāvekṣya mātaraḥ R_2,034.032

tāś cāpi sa tathaivārtā mātṝr daśarathātmajaḥ
dharmayuktam idaṃ vākyaṃ nijagāda kṛtāñjaliḥ R_2,034.033

saṃvāsāt paruṣaṃ kiṃ cid ajñānād vāpi yat kṛtam
tan me samanujānīta sarvāś cāmantrayāmi vaḥ R_2,034.034

jajñe 'tha tāsāṃ saṃnādaḥ krauñcīnām iva niḥsvanaḥ
mānavendrasya bhāryāṇām evaṃ vadati rāghave R_2,034.035

murajapaṇavameghaghoṣavad daśarathaveśma babhūva yat purā
vilapita paridevanākulaṃ vyasanagataṃ tad abhūt suduḥkhitam R_2,034.036

atha rāmaś ca sītā ca lakṣmaṇaś ca kṛtāñjaliḥ
upasaṃgṛhya rājānaṃ cakrur dīnāḥ pradakṣiṇam R_2,035.001

taṃ cāpi samanujñāpya dharmajñaḥ sītayā saha
rāghavaḥ śokasaṃmūḍho jananīm abhyavādayat R_2,035.002

anvakṣaṃ lakṣmaṇo bhrātuḥ kausalyām abhyavādayat
atha mātuḥ sumitrāyā jagrāha caraṇau punaḥ R_2,035.003

taṃ vandamānaṃ rudatī mātā saumitrim abravīt
hitakāmā mahābāhuṃ mūrdhny upāghrāya lakṣmaṇam R_2,035.004

sṛṣṭas tvaṃ vanavāsāya svanuraktaḥ suhṛjjane
rāme pramādaṃ mā kārṣīḥ putra bhrātari gacchati R_2,035.005

vyasanī vā samṛddho vā gatir eṣa tavānagha
eṣa loke satāṃ dharmo yaj jyeṣṭhavaśago bhavet R_2,035.006

idaṃ hi vṛttam ucitaṃ kulasyāsya sanātanam
dānaṃ dīkṣā ca yajñeṣu tanutyāgo mṛdheṣu ca R_2,035.007

rāmaṃ daśarathaṃ viddhi māṃ viddhi janakātmajām
ayodhyām aṭavīṃ viddhi gaccha tāta yathāsukham R_2,035.008

tataḥ sumantraḥ kākutsthaṃ prāñjalir vākyam abravīt
vinīto vinayajñaś ca mātalir vāsavaṃ yathā R_2,035.009

ratham āroha bhadraṃ te rājaputra mahāyaśaḥ
kṣipraṃ tvāṃ prāpayiṣyāmi yatra māṃ rāma vakṣyasi R_2,035.010

caturdaśa hi varṣāṇi vastavyāni vane tvayā
tāny upakramitavyāni yāni devyāsi coditaḥ R_2,035.011

taṃ rathaṃ sūryasaṃkāśaṃ sītā hṛṣṭena cetasā
āruroha varārohā kṛtvālaṃkāram ātmanaḥ R_2,035.012

tathaivāyudhajātāni bhrātṛbhyāṃ kavacāni ca
rathopasthe pratinyasya sacarmakaṭhinaṃ ca tat R_2,035.013

sītātṛtīyān ārūḍhān dṛṣṭvā dhṛṣṭam acodayat
sumantraḥ saṃmatān aśvān vāyuvegasamāñ jave R_2,035.014

prayāte tu mahāraṇyaṃ cirarātrāya rāghave
babhūva nagare mūrcchā balamūrcchā janasya ca R_2,035.015

tat samākulasaṃbhrāntaṃ mattasaṃkupita dvipam
hayaśiñjitanirghoṣaṃ puram āsīn mahāsvanam R_2,035.016

tataḥ sabālavṛddhā sā purī paramapīḍitā
rāmam evābhidudrāva gharmārtaḥ salilaṃ yathā R_2,035.017

pārśvataḥ pṛṣṭhataś cāpi lambamānās tadunmukhāḥ
bāṣpapūrṇamukhāḥ sarve tam ūcur bhṛśaduḥkhitāḥ R_2,035.018

saṃyaccha vājināṃ raśmīn sūta yāhi śanaiḥ śanaiḥ
mukhaṃ drakṣyāmi rāmasya durdarśaṃ no bhaviṣyati R_2,035.019

āyasaṃ hṛdayaṃ nūnaṃ rāmamātur asaṃśayam
yad devagarbhapratime vanaṃ yāti na bhidyate R_2,035.020

kṛtakṛtyā hi vaidehī chāyevānugatā patim
na jahāti ratā dharme merum arkaprabhā yathā R_2,035.021

aho lakṣmaṇa siddhārthaḥ satatāṃ priyavādinam
bhrātaraṃ devasaṃkāśaṃ yas tvaṃ paricariṣyasi R_2,035.022

mahaty eṣā hi te siddhir eṣa cābhyudayo mahān
eṣa svargasya mārgaś ca yad enam anugacchasi
evaṃ vadantas te soḍhuṃ na śekur bāṣpam āgatam R_2,035.023

atha rājā vṛtaḥ strībhir dīnābhir dīnacetanaḥ
nirjagāma priyaṃ putraṃ drakṣyāmīti bruvan gṛhāt R_2,035.024

śuśruve cāgrataḥ strīṇāṃ rudantīnāṃ mahāsvanaḥ
yathā nādaḥ kareṇūnāṃ baddhe mahati kuñjare R_2,035.025

pitā ca rājā kākutsthaḥ śrīmān sannas tadā babhau
paripūrṇaḥ śaśī kāle graheṇopapluto yathā R_2,035.026

tato halahalāśabdo jajñe rāmasya pṛṣṭhataḥ
narāṇāṃ prekṣya rājānaṃ sīdantaṃ bhṛśaduḥkhitam R_2,035.027

hā rāmeti janāḥ ke cid rāmamāteti cāpare
antaḥpuraṃ samṛddhaṃ ca krośantaṃ paryadevayan R_2,035.028

anvīkṣamāṇo rāmas tu viṣaṇṇaṃ bhrāntacetasaṃ
rājānaṃ mātaraṃ caiva dadarśānugatau pathi
dharmapāśena saṃkṣiptaḥ prakāśaṃ nābhyudaikṣata R_2,035.029

padātinau ca yānārhāv aduḥkhārhau sukhocitau
dṛṣṭvā saṃcodayām āsa śīghraṃ yāhīti sārathim R_2,035.030

na hi tat puruṣavyāghro duḥkhadaṃ darśanaṃ pituḥ
mātuś ca sahituṃ śaktas totrārdita iva dvipaḥ R_2,035.031

tathā rudantīṃ kausalyāṃ rathaṃ tam anudhāvatīm
krośantīṃ rāma rāmeti hā sīte lakṣmaṇeti ca
asakṛt praikṣata tadā nṛtyantīm iva mātaram R_2,035.032

tiṣṭheti rājā cukroṣa yāhi yāhīti rāghavaḥ
sumantrasya babhūvātmā cakrayor iva cāntarā R_2,035.033

nāśrauṣam iti rājānam upālabdho 'pi vakṣyasi
ciraṃ duḥkhasya pāpiṣṭham iti rāmas tam abravīt R_2,035.034

rāmasya sa vacaḥ kurvann anujñāpya ca taṃ janam
vrajato 'pi hayāñ śīghraṃ codayām āsa sārathiḥ R_2,035.035

nyavartata jano rājño rāmaṃ kṛtvā pradakṣiṇam
manasāpy aśruvegaiś ca na nyavartata mānuṣam R_2,035.036

yam icchet punar āyāntaṃ nainaṃ dūram anuvrajet
ity amātyā mahārājam ūcur daśarathaṃ vacaḥ R_2,035.037

teṣāṃ vacaḥ sarvaguṇopapannaṃ prasvinnagātraḥ praviṣaṇṇarūpaḥ
niśamya rājā kṛpaṇaḥ sabhāryo vyavasthitas taṃ sutam īkṣamāṇaḥ R_2,035.038

tasmiṃs tu puruṣavyāghre niṣkrāmati kṛtāñjalau
ārtaśabdo hi saṃjajñe strīṇām antaḥpure mahān R_2,036.001

anāthasya janasyāsya durbalasya tapasvinaḥ
yo gatiṃ śaraṇaṃ cāsīt sa nāthaḥ kva nu gacchati R_2,036.002

na krudhyaty abhiśasto 'pi krodhanīyāni varjayan
kruddhān prasādayan sarvān samaduḥkhaḥ kva gacchati R_2,036.003

kausalyāyāṃ mahātejā yathā mātari vartate
tathā yo vartate 'smāsu mahātmā kva nu gacchati R_2,036.004

kaikeyyā kliśyamānena rājñā saṃcodito vanam
paritrātā janasyāsya jagataḥ kva nu gacchati R_2,036.005

aho niścetano rājā jīvalokasya saṃpriyam
dharmyaṃ satyavrataṃ rāmaṃ vanavāso pravatsyati R_2,036.006

iti sarvā mahiṣyas tā vivatsā iva dhenavaḥ
ruruduś caiva duḥkhārtāḥ sasvaraṃ ca vicukruśuḥ R_2,036.007

sa tam antaḥpure ghoram ārtaśabdaṃ mahīpatiḥ
putraśokābhisaṃtaptaḥ śrutvā cāsīt suduḥkhitaḥ R_2,036.008

nāgnihotrāṇy ahūyanta sūryaś cāntaradhīyata
vyasṛjan kavalān nāgā gāvo vatsān na pāyayan R_2,036.009

triśaṅkur lohitāṅgaś ca bṛhaspatibudhāv api
dāruṇāḥ somam abhyetya grahāḥ sarve vyavasthitāḥ R_2,036.010

nakṣatrāṇi gatārcīṃṣi grahāś ca gatatejasaḥ
viśākhāś ca sadhūmāś ca nabhasi pracakāśire R_2,036.011

akasmān nāgaraḥ sarvo jano dainyam upāgamat
āhāre vā vihāre vā na kaś cid akaron manaḥ R_2,036.012

bāṣpaparyākulamukho rājamārgagato janaḥ
na hṛṣṭo lakṣyate kaś cit sarvaḥ śokaparāyaṇaḥ R_2,036.013

na vāti pavanaḥ śīto na śaśī saumyadarśanaḥ
na sūryas tapate lokaṃ sarvaṃ paryākulaṃ jagat R_2,036.014

anarthinaḥ sutāḥ strīṇāṃ bhartāro bhrātaras tathā
sarve sarvaṃ parityajya rāmam evānvacintayan R_2,036.015

ye tu rāmasya suhṛdaḥ sarve te mūḍhacetasaḥ
śokabhāreṇa cākrāntāḥ śayanaṃ na juhus tadā R_2,036.016

tatas tv ayodhyā rahitā mahātmanā puraṃdareṇeva mahī saparvatā
cacāla ghoraṃ bhayabhārapīḍitā sanāgayodhāśvagaṇā nanāda ca R_2,036.017

yāvat tu niryatas tasya rajorūpam adṛśyata
naivekṣvākuvaras tāvat saṃjahārātmacakṣuṣī R_2,037.001

yāvad rājā priyaṃ putraṃ paśyaty atyantadhārmikam
tāvad vyavardhatevāsya dharaṇyāṃ putradarśane R_2,037.002

na paśyati rajo 'py asya yadā rāmasya bhūmipaḥ
tadārtaś ca viṣaṇṇaś ca papāta dharaṇītale R_2,037.003

tasya dakṣiṇam anvagāt kausalyā bāhum aṅganā
vāmaṃ cāsyānvagāt pārśvaṃ kaikeyī bharatapriyā R_2,037.004

tāṃ nayena ca saṃpanno dharmeṇa nivayena ca
uvāca rājā kaikeyīṃ samīkṣya vyathitendriyaḥ R_2,037.005

kaikeyi mā mamāṅgāni sprākṣīs tvaṃ duṣṭacāriṇī
na hi tvāṃ draṣṭum icchāmi na bhāryā na ca bāndhavī R_2,037.006

ye ca tvām upajīvanti nāhaṃ teṣāṃ na te mama
kevalārthaparāṃ hi tvāṃ tyaktadharmāṃ tyajāmy aham R_2,037.007

agṛhṇāṃ yac ca te pāṇim agniṃ paryaṇayaṃ ca yat
anujānāmi tat sarvam asmiṃl loke paratra ca R_2,037.008

bharataś cet pratītaḥ syād rājyaṃ prāpyedam avyayam
yan me sa dadyāt pitrarthaṃ mā mā tad dattam āgamat R_2,037.009

atha reṇusamudhvastaṃ tam utthāpya narādhipam
nyavartata tadā devī kausalyā śokakarśitā R_2,037.010

hatveva brāhmaṇaṃ kāmāt spṛṣṭvāgnim iva pāṇinā
anvatapyata dharmātmā putraṃ saṃcintya tāpasaṃ R_2,037.011

nivṛtyaiva nivṛtyaiva sīdato rathavartmasu
rājño nātibabhau rūpaṃ grastasyāṃśumato yathā R_2,037.012

vilalāpa ca duḥkhārtaḥ priyaṃ putram anusmaran
nagarāntam anuprāptaṃ buddhvā putram athābravīt R_2,037.013

vāhanānāṃ ca mukhyānāṃ vahatāṃ taṃ mamātmajam
padāni pathi dṛśyante sa mahātmā na dṛśyate R_2,037.014

sa nūnaṃ kva cid evādya vṛkṣamūlam upāśritaḥ
kāṣṭhaṃ vā yadi vāśmānam upadhāya śayiṣyate R_2,037.015

utthāsyati ca medinyāḥ kṛpaṇaḥ pāṃśuguṇṭhitaḥ
viniḥśvasan prasravaṇāt kareṇūnām ivarṣabhaḥ R_2,037.016

drakṣyanti nūnaṃ puruṣā dīrghabāhuṃ vanecarāḥ
rāmam utthāya gacchantaṃ lokanātham anāthavat R_2,037.017

sakāmā bhava kaikeyi vidhavā rājyam āvasa
na hi taṃ puruṣavyāghraṃ vinā jīvitum utsahe R_2,037.018

ity evaṃ vilapan rājā janaughenābhisaṃvṛtaḥ
apasnāta ivāriṣṭaṃ praviveśa purottamam R_2,037.019

śūnyacatvaraveśmāntāṃ saṃvṛtāpaṇadevatām
klāntadurbaladuḥkhārtāṃ nātyākīrṇamahāpathām R_2,037.020

tām avekṣya purīṃ sarvāṃ rāmam evānucintayan
vilapan prāviśad rājā gṛhaṃ sūrya ivāmbudam R_2,037.021

mahāhradam ivākṣobhyaṃ suparṇena hṛtoragam
rāmeṇa rahitaṃ veśma vaidehyā lakṣmaṇena ca R_2,037.022

kausalyāyā gṛhaṃ śīghraṃ rāma mātur nayantu mām
iti bruvantaṃ rājānam anayan dvāradarśitaḥ R_2,037.023

tatas tatra praviṣṭasya kausalyāyā niveśanam
adhiruhyāpi śayanaṃ babhūva lulitaṃ manaḥ R_2,037.024

tac ca dṛṣṭvā mahārājo bhujam udyamya vīryavān
uccaiḥ svareṇa cukrośa hā rāghava jahāsi mām R_2,037.025

sukhitā bata taṃ kālaṃ jīviṣyanti narottamāḥ
pariṣvajanto ye rāmaṃ drakṣyanti punar āgatam R_2,037.026

na tvāṃ paśyāmi kausalye sādhu māṃ pāṇinā spṛśa
rāmaṃ me 'nugatā dṛṣṭir adyāpi na nivartate R_2,037.027

taṃ rāmam evānuvicintayantaṃ samīkṣya devī śayane narendram
upopaviśyādhikam ārtarūpā viniḥśvasantī vilalāpa kṛcchraṃ R_2,037.028

tataḥ samīkṣya śayane sannaṃ śokena pārthivam
kausalyā putraśokārtā tam uvāca mahīpatim R_2,038.001

rāghavo naraśārdūla viṣam uptvā dvijihvavat
vicariṣyati kaikeyī nirmukteva hi pannagī R_2,038.002

vivāsya rāmaṃ subhagā labdhakāmā samāhitā
trāsayiṣyati māṃ bhūyo duṣṭāhir iva veśmani R_2,038.003

atha sma nagare rāmaś caran bhaikṣaṃ gṛhe vaset
kāmakāro varaṃ dātum api dāsaṃ mamātmajam R_2,038.004

pātayitvā tu kaikeyyā rāmaṃ sthānād yatheṣṭataḥ
pradiṣṭo rakṣasāṃ bhāgaḥ parvaṇīvāhitāgninā R_2,038.005

gajarājagatir vīro mahābāhur dhanurdharaḥ
vanam āviśate nūnaṃ sabhāryaḥ sahalakṣmaṇaḥ R_2,038.006

vane tv adṛṣṭaduḥkhānāṃ kaikeyyānumate tvayā
tyaktānāṃ vanavāsāya kā nv avasthā bhaviṣyati R_2,038.007

te ratnahīnās taruṇāḥ phalakāle vivāsitāḥ
kathaṃ vatsyanti kṛpaṇāḥ phalamūlaiḥ kṛtāśanāḥ R_2,038.008

apīdānīṃ sa kālaḥ syān mama śokakṣayaḥ śivaḥ
sabhāryaṃ yat saha bhrātrā paśyeyam iha rāghavam R_2,038.009

śrutvaivopasthitau vīrau kadāyodhyā bhaviṣyati
yaśasvinī hṛṣṭajanā sūcchritadhvajamālinī R_2,038.010

kadā prekṣya naravyāghrāv araṇyāt punarāgatau
nandiṣyati purī hṛṣṭā samudra iva parvaṇi R_2,038.011

kadāyodhyāṃ mahābāhuḥ purīṃ vīraḥ pravekṣyati
puraskṛtya rathe sītāṃ vṛṣabho govadhūm iva R_2,038.012

kadā prāṇisahasrāṇi rājamārge mamātmajau
lājair avakariṣyanti praviśantāv ariṃdamau R_2,038.013

kadā sumanasaḥ kanyā dvijātīnāṃ phalāni ca
pradiśantyaḥ purīṃ hṛṣṭāḥ kariṣyanti pradakṣiṇam R_2,038.014

kadā pariṇato buddhyā vayasā cāmaraprabhaḥ
abhyupaiṣyati dharmajñas trivarṣa iva māṃ lalan R_2,038.015

niḥsaṃśayaṃ mayā manye purā vīra kadaryayā
pātu kāmeṣu vatseṣu mātṝṇāṃ śātitāḥ stanāḥ R_2,038.016

sāhaṃ gaur iva siṃhena vivatsā vatsalā kṛtā
kaikeyyā puruṣavyāghra bālavatseva gaur balāt R_2,038.017

na hi tāvad guṇair juṣṭaṃ sarvaśāstraviśāradam
ekaputrā vinā putram ahaṃ jīvitum utsahe R_2,038.018

na hi me jīvite kiṃ cit sāmartham iha kalpyate
apaśyantyāḥ priyaṃ putraṃ mahābāhuṃ mahābalam R_2,038.019

ayaṃ hi māṃ dīpayate samutthitas tanūjaśokaprabhavo hutāśanaḥ
mahīm imāṃ raśmibhir uttamaprabho yathā nidāghe bhagavān divākaraḥ R_2,038.020

vilapantīṃ tathā tāṃ tu kausalyāṃ pramadottamām
idaṃ dharme sthitā dharmyaṃ sumitrā vākyam abravīt R_2,039.001

tavārye sadguṇair yuktaḥ putraḥ sa puruṣottamaḥ
kiṃ te vilapitenaivaṃ kṛpaṇaṃ ruditena vā R_2,039.002

yas tavārye gataḥ putras tyaktvā rājyaṃ mahābalaḥ
sādhu kurvan mahātmānaṃ pitaraṃ satyavādinām R_2,039.003

śiṣṭair ācarite samyak śaśvat pretya phalodaye
rāmo dharme sthitaḥ śreṣṭho na sa śocyaḥ kadā cana R_2,039.004

vartate cottamāṃ vṛttiṃ lakṣmaṇo 'smin sadānaghaḥ
dayāvān sarvabhūteṣu lābhas tasya mahātmanaḥ R_2,039.005

araṇyavāse yad duḥkhaṃ jānatī vai sukhocitā
anugacchati vaidehī dharmātmānaṃ tavātmajam R_2,039.006

kīrtibhūtāṃ patākāṃ yo loke bhrāmayati prabhuḥ
damasatyavrataparaḥ kiṃ na prāptas tavātmajaḥ R_2,039.007

vyaktaṃ rāmasya vijñāya śaucaṃ māhātmyam uttamam
na gātram aṃśubhiḥ sūryaḥ saṃtāpayitum arhati R_2,039.008

śivaḥ sarveṣu kāleṣu kānanebhyo viniḥsṛtaḥ
rāghavaṃ yuktaśītoṣṇaḥ seviṣyati sukho 'nilaḥ R_2,039.009

śayānam anaghaṃ rātrau pitevābhipariṣvajan
raśmibhiḥ saṃspṛśañ śītaiś candramā hlādayiṣyati R_2,039.010

dadau cāstrāṇi divyāni yasmai brahmā mahaujase
dānavendraṃ hataṃ dṛṣṭvā timidhvajasutaṃ raṇe R_2,039.011

pṛthivyā saha vaidehyā śriyā ca puruṣarṣabhaḥ
kṣipraṃ tisṛbhir etābhiḥ saha rāmo 'bhiṣekṣyate R_2,039.012

duḥkhajaṃ visṛjanty asraṃ niṣkrāmantam udīkṣya yam
samutsrakṣyasi netrābhyāṃ kṣipram ānandajaṃ payaḥ R_2,039.013

abhivādayamānaṃ taṃ dṛṣṭvā sasuhṛdaṃ sutam
mudāśru mokṣyase kṣipraṃ meghalekeva vārṣikī R_2,039.014

putras te varadaḥ kṣipram ayodhyāṃ punar āgataḥ
karābhyāṃ mṛdupīnābhyāṃ caraṇau pīḍayiṣyati R_2,039.015

niśamya tal lakṣmaṇamātṛvākyaṃ rāmasya mātur naradevapatnyāḥ
sadyaḥ śarīre vinanāśa śokaḥ śaradgato megha ivālpatoyaḥ R_2,039.016

anuraktā mahātmānaṃ rāmaṃ satyaparakramam
anujagmuḥ prayāntaṃ taṃ vanavāsāya mānavāḥ R_2,040.001

nivartite 'pi ca balāt suhṛdvarge ca rājini
naiva te saṃnyavartanta rāmasyānugatā ratham R_2,040.002

ayodhyānilayānāṃ hi puruṣāṇāṃ mahāyaśāḥ
babhūva guṇasaṃpannaḥ pūrṇacandra iva priyaḥ R_2,040.003

sa yācyamānaḥ kākutsthaḥ svābhiḥ prakṛtibhis tadā
kurvāṇaḥ pitaraṃ satyaṃ vanam evānvapadyata R_2,040.004

avekṣamāṇaḥ sasnehaṃ cakṣuṣā prapibann iva
uvāca rāmaḥ snehena tāḥ prajāḥ svāḥ prajā iva R_2,040.005

yā prītir bahumānaś ca mayy ayodhyānivāsinām
matpriyārthaṃ viśeṣeṇa bharate sā niveśyatām R_2,040.006

sa hi kalyāṇa cāritraḥ kaikeyyānandavardhanaḥ
kariṣyati yathāvad vaḥ priyāṇi ca hitāni ca R_2,040.007

jñānavṛddho vayobālo mṛdur vīryaguṇānvitaḥ
anurūpaḥ sa vo bhartā bhaviṣyati bhayāpahaḥ R_2,040.008

sa hi rājaguṇair yukto yuvarājaḥ samīkṣitaḥ
api cāpi mayā śiṣṭaiḥ kāryaṃ vo bhartṛśāsanam R_2,040.009

na ca tapyed yathā cāsau vanavāsaṃ gate mayi
mahārājas tathā kāryo mama priyacikīrṣayā R_2,040.010

yathā yathā dāśarathir dharmam evāsthito 'bhavat
tathā tathā prakṛtayo rāmaṃ patim akāmayan R_2,040.011

bāṣpeṇa pihitaṃ dīnaṃ rāmaḥ saumitriṇā saha
cakarṣeva guṇair baddhvā janaṃ punar ivāsanam R_2,040.012

te dvijās trividhaṃ vṛddhā jñānena vayasaujasā
vayaḥprakampaśiraso dūrād ūcur idaṃ vacaḥ R_2,040.013

vahanto javanā rāmaṃ bho bho jātyās turaṃgamāḥ
nivartadhvaṃ na gantavyaṃ hitā bhavata bhartari
upavāhyas tu vo bhartā nāpavāhyaḥ purād vanam R_2,040.014

evam ārtapralāpāṃs tān vṛddhān pralapato dvijān
avekṣya sahasā rāmo rathād avatatāra ha R_2,040.015

padbhyām eva jagāmātha sasītaḥ sahalakṣmaṇaḥ
saṃnikṛṣṭapadanyāso rāmo vanaparāyaṇaḥ R_2,040.016

dvijātīṃs tu padātīṃs tān rāmaś cāritravatsalaḥ
na śaśāka ghṛṇācakṣuḥ parimoktuṃ rathena saḥ R_2,040.017

gacchantam eva taṃ dṛṣṭvā rāmaṃ saṃbhrāntamānasāḥ
ūcuḥ paramasaṃtaptā rāmaṃ vākyam idaṃ dvijāḥ R_2,040.018

brāhmaṇyaṃ kṛtsnam etat tvāṃ brahmaṇyam anugacchati
dvijaskandhādhirūḍhās tvām agnayo 'py anuyānty amī R_2,040.019

vājapeyasamutthāni chatrāṇy etāni paśya naḥ
pṛṣṭhato 'nuprayātāni haṃsān iva jalātyaye R_2,040.020

anavāptātapatrasya raśmisaṃtāpitasya te
ebhiś chāyāṃ kariṣyāmaḥ svaiś chatrair vājapeyikaiḥ R_2,040.021

yā hi naḥ satataṃ buddhir vedamantrānusāriṇī
tvatkṛte sā kṛtā vatsa vanavāsānusāriṇī R_2,040.022

hṛdayeṣv avatiṣṭhante vedā ye naḥ paraṃ dhanam
vatsyanty api gṛheṣv eva dārāś cāritrarakṣitāḥ R_2,040.023

na punar niścayaḥ kāryas tvadgatau sukṛtā matiḥ
tvayi dharmavyapekṣe tu kiṃ syād dharmam avekṣitum R_2,040.024

yācito no nivartasva haṃsaśuklaśiroruhaiḥ
śirobhir nibhṛtācāra mahīpatanapāṃśulaiḥ R_2,040.025

bahūnāṃ vitatā yajñā dvijānāṃ ya ihāgatāḥ
teṣāṃ samāptir āyattā tava vatsa nivartane R_2,040.026

bhaktimanti hi bhūtāni jaṃgamājaṃgamāni ca
yācamāneṣu teṣu tvaṃ bhaktiṃ bhakteṣu darśaya R_2,040.027

anugaṃtum aśaktās tvāṃ mūlair uddhṛtavegibhiḥ
unnatā vāyuvegena vikrośantīva pādapāḥ R_2,040.028

niśceṣṭāhārasaṃcārā vṛkṣaikasthānaviṣṭhitāḥ
pakṣiṇo 'pi prayācante sarvabhūtānukampinam R_2,040.029

evaṃ vikrośatāṃ teṣāṃ dvijātīnāṃ nivartane
dadṛśe tamasā tatra vārayantīva rāghavam R_2,040.030

tatas tu tamasā tīraṃ ramyam āśritya rāghavaḥ
sītām udvīkṣya saumitrim idaṃ vacanam abravīt R_2,041.001

iyam adya niśā pūrvā saumitre prasthitā vanam
vanavāsasya bhadraṃ te sa notkaṇṭhitum arhasi R_2,041.002

paśya śūnyāny araṇyāni rudantīva samantataḥ
yathānilayam āyadbhir nilīnāni mṛgadvijaiḥ R_2,041.003

adyāyodhyā tu nagarī rājadhānī pitur mama
sastrīpuṃsā gatān asmāñ śociṣyati na saṃśayaḥ R_2,041.004

bharataḥ khalu dharmātmā pitaraṃ mātaraṃ ca me
dharmārthakāmasahitair vākyair āśvāsayiṣyati R_2,041.005

bharatasyānṛśaṃsatvaṃ saṃcintyāhaṃ punaḥ punaḥ
nānuśocāmi pitaraṃ mātaraṃ cāpi lakṣmaṇa R_2,041.006

tvayā kāryaṃ naravyāghra mām anuvrajatā kṛtam
anveṣṭavyā hi vaidehyā rakṣaṇārthe sahāyatā R_2,041.007

adbhir eva tu saumitre vatsyāmy adya niśām imām
etad dhi rocate mahyaṃ vanye 'pi vividhe sati R_2,041.008

evam uktvā tu saumitraṃ sumantram api rāghavaḥ
apramattas tvam aśveṣu bhava saumyety uvāca ha R_2,041.009

so 'śvān sumantraḥ saṃyamya sūrye 'staṃ samupāgate
prabhūtayavasān kṛtvā babhūva pratyanantaraḥ R_2,041.010

upāsyatu śivāṃ saṃdhyāṃ dṛṣṭvā rātrim upasthitām
rāmasya śayanaṃ cakre sūtaḥ saumitriṇā saha R_2,041.011

tāṃ śayyāṃ tamasātīre vīkṣya vṛkṣadalaiḥ kṛtām
rāmaḥ saumitriṇāṃ sārdhaṃ sabhāryaḥ saṃviveśa ha R_2,041.012

sabhāryaṃ saṃprasuptaṃ taṃ bhrātaraṃ vīkṣya lakṣmaṇaḥ
kathayām āsa sūtāya rāmasya vividhān guṇān R_2,041.013

jāgrato hy eva tāṃ rātriṃ saumitrer udito raviḥ
sūtasya tamasātīre rāmasya bruvato guṇān R_2,041.014

gokulākulatīrāyās tamasāyā vidūrataḥ
avasat tatra tāṃ rātriṃ rāmaḥ prakṛtibhiḥ saha R_2,041.015

utthāya tu mahātejāḥ prakṛtīs tā niśāmya ca
abravīd bhrātaraṃ rāmo lakṣmaṇaṃ puṇyalakṣaṇam R_2,041.016

asmadvyapekṣān saumitre nirapekṣān gṛheṣv api
vṛkṣamūleṣu saṃsuptān paśya lakṣmaṇa sāmpratam R_2,041.017

yathaite niyamaṃ paurāḥ kurvanty asmannivartane
api prāṇān asiṣyanti na tu tyakṣyanti niścayam R_2,041.018

yāvad eva tu saṃsuptās tāvad eva vayaṃ laghu
ratham āruhya gacchāmaḥ panthānam akutobhayam R_2,041.019

ato bhūyo 'pi nedānīm ikṣvākupuravāsinaḥ
svapeyur anuraktā māṃ vṛkṣamūlāni saṃśritāḥ R_2,041.020

paurā hy ātmakṛtād duḥkhād vipramocyā nṛpātmajaiḥ
na tu khalv ātmanā yojyā duḥkhena puravāsinaḥ R_2,041.021

abravīl lakṣmaṇo rāmaṃ sākṣād dharmam iva sthitam
rocate me mahāprājña kṣipram āruhyatām iti R_2,041.022

sūtas tataḥ saṃtvaritaḥ syandanaṃ tair hayottamaiḥ
yojayitvātha rāmāya prāñjaliḥ pratyavedayat R_2,041.023

mohanārthaṃ tu paurāṇāṃ sūtaṃ rāmo 'bravīd vacaḥ
udaṅmukhaḥ prayāhi tvaṃ ratham āsthāya sārathe R_2,041.024

muhūrtaṃ tvaritaṃ gatvā nirgataya rathaṃ punaḥ
yathā na vidyuḥ paurā māṃ tathā kuru samāhitaḥ R_2,041.025

rāmasya vacanaṃ śrutvā tathā cakre sa sārathiḥ
pratyāgamya ca rāmasya syandanaṃ pratyavedayat R_2,041.026

taṃ syandanam adhiṣṭhāya rāghavaḥ saparicchadaḥ
śīghragām ākulāvartāṃ tamasām ataran nadīm R_2,041.027

sa saṃtīrya mahābāhuḥ śrīmāñ śivam akaṇṭakam
prāpadyata mahāmārgam abhayaṃ bhayadarśinām R_2,041.028

prabhātāyāṃ tu śarvaryāṃ paurās te rāghavo vinā
śokopahataniśceṣṭā babhūvur hatacetasaḥ R_2,041.029

śokajāśruparidyūnā vīkṣamāṇās tatas tataḥ
ālokam api rāmasya na paśyanti sma duḥkhitāḥ R_2,041.030

tato mārgānusāreṇa gatvā kiṃ cit kṣaṇaṃ punaḥ
mārganāśād viṣādena mahatā samabhiplutaḥ R_2,041.031

rathasya mārganāśena nyavartanta manasvinaḥ
kim idaṃ kiṃ kariṣyāmo daivenopahatā iti R_2,041.032

tato yathāgatenaiva mārgeṇa klāntacetasaḥ
ayodhyām agaman sarve purīṃ vyathitasajjanām R_2,041.033

anugamya nivṛttānāṃ rāmaṃ nagaravāsinām
udgatānīva sattvāni babhūvur amanasvinām R_2,042.001

svaṃ svaṃ nilayam āgamya putradāraiḥ samāvṛtāḥ
aśrūṇi mumucuḥ sarve bāṣpeṇa pihitānanāḥ R_2,042.002

na cāhṛṣyan na cāmodan vaṇijo na prasārayan
na cāśobhanta paṇyāni nāpacan gṛhamedhinaḥ R_2,042.003

naṣṭaṃ dṛṣṭvā nābhyanandan vipulaṃ vā dhanāgamam
putraṃ prathamajaṃ labdhvā jananī nābhyanandata R_2,042.004

gṛhe gṛhe rudantyaś ca bhartāraṃ gṛham āgatam
vyagarhayanto duḥkhārtā vāgbhis totrair iva dvipān R_2,042.005

kiṃ nu teṣāṃ gṛhaiḥ kāryaṃ kiṃ dāraiḥ kiṃ dhanena vā
putrair vā kiṃ sukhair vāpi ye na paśyanti rāghavam R_2,042.006

ekaḥ satpuruṣo loke lakṣmaṇaḥ saha sītayā
yo 'nugacchati kākutsthaṃ rāmaṃ paricaran vane R_2,042.007

āpagāḥ kṛtapuṇyās tāḥ padminyaś ca sarāṃsi ca
yeṣu snāsyati kākutstho vigāhya salilaṃ śuci R_2,042.008

śobhayiṣyanti kākutstham aṭavyo ramyakānanāḥ
āpagāś ca mahānūpāḥ sānumantaś ca parvatāḥ R_2,042.009

kānanaṃ vāpi śailaṃ vā yaṃ rāmo 'bhigamiṣyati
priyātithim iva prāptaṃ nainaṃ śakṣyanty anarcitum R_2,042.010

vicitrakusumāpīḍā bahumañjaridhāriṇaḥ
akāle cāpi mukhyāni puṣpāṇi ca phalāni ca
darśayiṣyanty anukrośād girayo rāmam āgatam R_2,042.011

vidarśayanto vividhān bhūyaś citrāṃś ca nirjharān
pādapāḥ parvatāgreṣu ramayiṣyanti rāghavam R_2,042.012

yatra rāmo bhayaṃ nātra nāsti tatra parābhavaḥ
sa hi śūro mahābāhuḥ putro daśarathasya ca R_2,042.013

purā bhavati no dūrād anugacchāma rāghavam
pādacchāyā sukhā bhartus tādṛśasya mahātmanaḥ
sa hi nātho janasyāsya sa gatiḥ sa parāyaṇam R_2,042.014

vayaṃ paricariṣyāmaḥ sītāṃ yūyaṃ tu rāghavam
iti paurastriyo bhartṝn duḥkhārtās tat tad abruvan R_2,042.015

yuṣmākaṃ rāghavo 'raṇye yogakṣemaṃ vidhāsyati
sītā nārījanasyāsya yogakṣemaṃ kariṣyati R_2,042.016

ko nv anenāpratītena sotkaṇṭhitajanena ca
saṃprīyetāmanojñena vāsena hṛtacetasā R_2,042.017

kaikeyyā yadi ced rājyaṃ syād adharmyam anāthavat
na hi no jīvitenārthaḥ kutaḥ putraiḥ kuto dhanaiḥ R_2,042.018

yayā putraś ca bhartā ca tyaktāv aiśvaryakāraṇāt
kaṃ sā parihared anyaṃ kaikeyī kulapāṃsanī R_2,042.019

kaikeyyā na vayaṃ rājye bhṛtakā nivasemahi
jīvantyā jātu jīvantyaḥ putrair api śapāmahe R_2,042.020

yā putraṃ pārthivendrasya pravāsayati nirghṛṇā
kas tāṃ prāpya sukhaṃ jīved adharmyāṃ duṣṭacāriṇīm R_2,042.021

na hi pravrajite rāme jīviṣyati mahīpatiḥ
mṛte daśarathe vyaktaṃ vilopas tadanantaram R_2,042.022

te viṣaṃ pibatāloḍya kṣīṇapuṇyāḥ sudurgatāḥ
rāghavaṃ vānugacchadhvam aśrutiṃ vāpi gacchata R_2,042.023

mithyā pravrājito rāmaḥ sabhāryaḥ sahalakṣmaṇaḥ
bharate saṃniṣṛṣṭāḥ smaḥ saunike paśavo yathā R_2,042.024

tās tathā vilapantyas tu nagare nāgarastriyaḥ
cukruśur bhṛśasaṃtaptā mṛtyor iva bhayāgame R_2,042.025

tathā striyo rāmanimittam āturā yathā sute bhrātari vā vivāsite
vilapya dīnā rurudur vicetasaḥ sutair hi tāsām adhiko hi so 'bhavat R_2,042.026

rāmo 'pi rātriśeṣeṇa tenaiva mahad antaram
jagāma puruṣavyāghraḥ pitur ājñām anusmaran R_2,043.001

tathaiva gacchatas tasya vyapāyād rajanī śivā
upāsya sa śivāṃ saṃdhyāṃ viṣayāntaṃ vyagāhata R_2,043.002

grāmān vikṛṣṭasīmāṃs tān puṣpitāni vanāni ca
paśyann atiyayau śīghraṃ śarair iva hayottamaiḥ R_2,043.003

śṛṇvan vāco manuṣyāṇāṃ grāmasaṃvāsavāsinām
rājānaṃ dhig daśarathaṃ kāmasya vaśam āgatam R_2,043.004

hā nṛśaṃsādya kaikeyī pāpā pāpānubandhinī
tīkṣṇā saṃbhinnamaryādā tīkṣṇe karmaṇi vartate R_2,043.005

yā putram īdṛśaṃ rājñaḥ pravāsayati dhārmikam
vana vāse mahāprājñaṃ sānukrośam atandritam R_2,043.006

etā vāco manuṣyāṇāṃ grāmasaṃvāsavāsinām
śṛṇvann atiyayau vīraḥ kosalān kosaleśvaraḥ R_2,043.007

tato vedaśrutiṃ nāma śivavārivahāṃ nadīm
uttīryābhimukhaḥ prāyād agastyādhyuṣitāṃ diśam R_2,043.008

gatvā tu suciraṃ kālaṃ tataḥ śītajalāṃ nadīm
gomatīṃ goyutānūpām atarat sāgaraṃgamām R_2,043.009

gomatīṃ cāpy atikramya rāghavaḥ śīghragair hayaiḥ
mayūrahaṃsābhirutāṃ tatāra syandikāṃ nadīm R_2,043.010

sa mahīṃ manunā rājñā dattām ikṣvākave purā
sphītāṃ rāṣṭrāvṛtāṃ rāmo vaidehīm anvadarśayat R_2,043.011

sūta ity eva cābhāṣya sārathiṃ tam abhīkṣṇaśaḥ
haṃsamattasvaraḥ śrīmān uvāca puruṣarṣabhaḥ R_2,043.012

kadāhaṃ punar āgamya sarayvāḥ puṣpite vane
mṛgayāṃ paryāṭaṣyāmi mātrā pitrā ca saṃgataḥ R_2,043.013

nātyartham abhikāṅkṣāmi mṛgayāṃ sarayūvane
ratir hy eṣātulā loke rājarṣigaṇasaṃmatā R_2,043.014

sa tam adhvānam aikṣvākaḥ sūtaṃ madhurayā girā
taṃ tam artham abhipretya yayauvākyam udīrayan R_2,043.015

viśālān kosalān ramyān yātvā lakṣmaṇapūrvajaḥ
āsasāda mahābāhuḥ śṛṅgaverapuraṃ prati R_2,044.001

tatra tripathagāṃ divyāṃ śivatoyām aśaivalām
dadarśa rāghavo gaṅgāṃ puṇyām ṛṣinisevitām R_2,044.002

haṃsasārasasaṃghuṣṭāṃ cakravākopakūjitām
śiṃśumaraiś ca nakraiś ca bhujaṃgaiś ca niṣevitām R_2,044.003

tām ūrmikalilāvartām anvavekṣya mahārathaḥ
sumantram abravīt sūtam ihaivādya vasāmahe R_2,044.004

avidūrād ayaṃ nadyā bahupuṣpapravālavān
sumahān iṅgudīvṛkṣo vasāmo 'traiva sārathe R_2,044.005

lakṣaṇaś ca sumantraś ca bāḍham ity eva rāghavam
uktvā tam iṅgudīvṛkṣaṃ tadopayayatur hayaiḥ R_2,044.006

rāmo 'bhiyāya taṃ ramyaṃ vṛkṣam ikṣvākunandanaḥ
rathād avātarat tasmāt sabhāryaḥ sahalakṣmaṇaḥ R_2,044.007

sumantro 'py avatīryaiva mocayitvā hayottamān
vṛkṣamūlagataṃ rāmam upatasthe kṛtāñjaliḥ R_2,044.008

tatra rājā guho nāma rāmasyātmasamaḥ sakhā
niṣādajātyo balavān sthapatiś ceti viśrutaḥ R_2,044.009

sa śrutvā puruṣavyāghraṃ rāmaṃ viṣayam āgatam
vṛddhaiḥ parivṛto 'mātyair jñātibhiś cāpy upāgataḥ R_2,044.010

tato niṣādādhipatiṃ dṛṣṭvā dūrād avasthitam
saha saumitriṇā rāmaḥ samāgacchad guhena saḥ R_2,044.011

tam ārtaḥ saṃpariṣvajya guho rāghavam abravīt
yathāyodhyā tathedaṃ te rāma kiṃ karavāṇi te R_2,044.012

tato guṇavadannādyam upādāya pṛthagvidham
arghyaṃ copānayat kṣipraṃ vākyaṃ cedam uvāca ha R_2,044.013

svāgataṃ te mahābāho taveyam akhilā mahī
vayaṃ preṣyā bhavān bhartā sādhu rājyaṃ praśādhi naḥ R_2,044.014

bhakṣyaṃ bhojyaṃ ca peyaṃ ca lehyaṃ cedam upasthitam
śayanāni ca mukhyāni vājināṃ khādanaṃ ca te R_2,044.015

guham eva bruvāṇaṃ taṃ rāghavaḥ pratyuvāca ha
arcitāś caiva hṛṣṭāś ca bhavatā sarvathā vayam R_2,044.016

padbhyām abhigamāc caiva snehasaṃdarśanena ca
bhujābhyāṃ sādhuvṛttābhyāṃ pīḍayan vākyam abravīt R_2,044.017

diṣṭyā tvāṃ guha paśyāmi arogaṃ saha bāndhavaiḥ
api te kūśalaṃ rāṣṭre mitreṣu ca dhaneṣu ca R_2,044.018

yat tv idaṃ bhavatā kiṃ cit prītyā samupakalpitam
sarvaṃ tad anujānāmi na hi varte pratigrahe R_2,044.019

kuśacīrājinadharaṃ phalamūlāśanaṃ ca mām
viddhi praṇihitaṃ dharme tāpasaṃ vanagocaram R_2,044.020

aśvānāṃ khādanenāham arthī nānyena kena cit
etāvatātrabhavatā bhaviṣyāmi supūjitaḥ R_2,044.021

ete hi dayitā rājñaḥ pitur daśarathasya me
etaiḥ suvihitair aśvair bhaviṣyāmy aham arcitaḥ R_2,044.022

aśvānāṃ pratipānaṃ ca khādanaṃ caiva so 'nvaśāt
guhas tatraiva puruṣāṃs tvaritaṃ dīyatām iti R_2,044.023

tataś cīrottarāsaṅgaḥ saṃdhyām anvāsya paścimām
jalam evādade bhojyaṃ lakṣmaṇenāhṛtaṃ svayam R_2,044.024

tasya bhūmau śayānasya pādau prakṣālya lakṣmaṇaḥ
sabhāryasya tato 'bhyetya tasthau vṛkṣam upāśritaḥ R_2,044.025

guho 'pi saha sūtena saumitrim anubhāṣayan
anvajāgrat tato rāmam apramatto dhanurdharaḥ R_2,044.026

tathā śayānasya tato 'sya dhīmato yaśasvino dāśarather mahātmanaḥ
adṛṣṭaduḥkhasya sukhocitasya sā tadā vyatīyāya cireṇa śarvarī R_2,044.027

taṃ jāgratam adambhena bhrātur arthāya lakṣmaṇam
guhaḥ saṃtāpasaṃtapto rāghavaṃ vākyam abravīt R_2,045.001

iyaṃ tāta sukhā śayyā tvadartham upakalpitā
pratyāśvasihi sādhv asyāṃ rājaputra yathāsukham R_2,045.002

ucito 'yaṃ janaḥ sarvaḥ kleśānāṃ tvaṃ sukhocitaḥ
guptyarthaṃ jāgariṣyāmaḥ kākutsthasya vayaṃ niśām R_2,045.003

na hi rāmāt priyataro mamāsti bhuvi kaś cana
bravīmy etad ahaṃ satyaṃ satyenaiva ca te śape R_2,045.004

asya prasādād āśaṃse loke 'smin sumahad yaśaḥ
dharmāvāptiṃ ca vipulām arthāvāptiṃ ca kevalām R_2,045.005

so 'haṃ priyasakhaṃ rāmaṃ śayānaṃ saha sītayā
rakṣiṣyāmi dhanuṣpāṇiḥ sarvato jñātibhiḥ saha R_2,045.006

na hi me 'viditaṃ kiṃ cid vane 'smiṃś carataḥ sadā
caturaṅgaṃ hy api balaṃ sumahat prasahemahi R_2,045.007

lakṣmaṇas taṃ tadovāca rakṣyamāṇās tvayānagha
nātra bhītā vayaṃ sarve dharmam evānupaśyatā R_2,045.008

kathaṃ dāśarathau bhūmau śayāne saha sītayā
śakyā nidrā mayā labdhuṃ jīvitaṃ vā sukhāni vā R_2,045.009

yo na devāsuraiḥ sarvaiḥ śakyaḥ prasahituṃ yudhi
taṃ paśya sukhasaṃviṣṭaṃ tṛṇeṣu saha sītayā R_2,045.010

yo mantra tapasā labdho vividhaiś ca pariśramaiḥ
eko daśarathasyaiṣa putraḥ sadṛśalakṣaṇaḥ R_2,045.011

asmin pravrajito rājā na ciraṃ vartayiṣyati
vidhavā medinī nūnaṃ kṣipram eva bhaviṣyati R_2,045.012

vinadya sumahānādaṃ śrameṇoparatāḥ striyaḥ
nirghoṣoparataṃ tāta manye rājaniveśanam R_2,045.013

kausalyā caiva rājā ca tathaiva jananī mama
nāśaṃse yadi jīvanti sarve te śarvarīm imām R_2,045.014

jīved api hi me mātā śatrughnasyānvavekṣayā
tad duḥkhaṃ yat tu kausalyā vīrasūr vinaśiṣyati R_2,045.015

anuraktajanākīrṇā sukhālokapriyāvahā
rājavyasanasaṃsṛṣṭā sā purī vinaśiṣyati R_2,045.016

atikrāntam atikrāntam anavāpya manoratham
rājye rāmam anikṣipya pitā me vinaśiṣyati R_2,045.017

siddhārthāḥ pitaraṃ vṛttaṃ tasmin kāle hy upasthite
pretakāryeṣu sarveṣu saṃskariṣyanti bhūmipam R_2,045.018

ramyacatvarasaṃsthānāṃ suvibhaktamahāpathām
harmyaprāsādasaṃpannāṃ gaṇikāvaraśobhitām R_2,045.019

rathāśvagajasaṃbādhāṃ tūryanādavināditām
sarvakalyāṇasaṃpūrṇāṃ hṛṣṭapuṣṭajanākulām R_2,045.020

ārāmodyānasaṃpannāṃ samājotsavaśālinīm
sukhitā vicariṣyanti rājadhānīṃ pitur mama R_2,045.021

api satyapratijñena sārdhaṃ kuśalinā vayam
nivṛtte vanavāse 'sminn ayodhyāṃ praviśemahi R_2,045.022

paridevayamānasya duḥkhārtasya mahātmanaḥ
tiṣṭhato rājaputrasya śarvarī sātyavartata R_2,045.023

tathā hi satyaṃ bruvati prajāhite narendraputre gurusauhṛdād guhaḥ
mumoca bāṣpaṃ vyasanābhipīḍito jvarāturo nāga iva vyathāturaḥ R_2,045.024

prabhātāyāṃ tu śarvaryāṃ pṛthu vṛkṣā mahāyaśāḥ
uvāca rāmaḥ saumitriṃ lakṣmaṇaṃ śubhalakṣaṇam R_2,046.001

bhāskarodayakālo 'yaṃ gatā bhagavatī niśā
asau sukṛṣṇo vihagaḥ kokilas tāta kūjati R_2,046.002

barhiṇānāṃ ca nirghoṣaḥ śrūyate nadatāṃ vane
tarāma jāhnavīṃ saumya śīghragāṃ sāgaraṃgamām R_2,046.003

vijñāya rāmasya vacaḥ saumitrir mitranandanaḥ
guham āmantrya sūtaṃ ca so 'tiṣṭhad bhrātur agrataḥ R_2,046.004

tataḥ kalāpān saṃnahya khaḍgau baddhvā ca dhanvinau
jagmatur yena tau gaṅgāṃ sītayā saha rāghavau R_2,046.005

rāmam eva tu dharmajñam upagamya vinītavat
kim ahaṃ karavāṇīti sūtaḥ prāñjalir abravīt R_2,046.006

nivartasvety uvācainam etāvad dhi kṛtaṃ mama
yānaṃ vihāya padbhyāṃ tu gamiṣyāmo mahāvanam R_2,046.007

ātmānaṃ tv abhyanujñātam avekṣyārtaḥ sa sārathiḥ
sumantraḥ puruṣavyāghram aikṣvākam idam abravīt R_2,046.008

nātikrāntam idaṃ loke puruṣeṇeha kena cit
tava sabhrātṛbhāryasya vāsaḥ prākṛtavad vane R_2,046.009

na manye brahmacarye 'sti svadhīte vā phalodayaḥ
mārdavārjavayor vāpi tvāṃ ced vyasanam āgatam R_2,046.010

saha rāghava vaidehyā bhrātrā caiva vane vasan
tvaṃ gatiṃ prāpsyase vīra trīṃl lokāṃs tu jayann iva R_2,046.011

vayaṃ khalu hatā rāma ye tayāpy upavañcitāḥ
kaikeyyā vaśam eṣyāmaḥ pāpāyā duḥkhabhāginaḥ R_2,046.012

iti bruvann ātma samaṃ sumantraḥ sārathis tadā
dṛṣṭvā dura gataṃ rāmaṃ duḥkhārto rurude ciram R_2,046.013

tatas tu vigate bāṣpe sūtaṃ spṛṣṭodakaṃ śucim
rāmas tu madhuraṃ vākyaṃ punaḥ punar uvāca tam R_2,046.014

ikṣvākūṇāṃ tvayā tulyaṃ suhṛdaṃ nopalakṣaye
yathā daśaratho rājā māṃ na śocet tathā kuru R_2,046.015

śokopahata cetāś ca vṛddhaś ca jagatīpatiḥ
kāma bhārāvasannaś ca tasmād etad bravīmi te R_2,046.016

yad yad ājñāpayet kiṃ cit sa mahātmā mahīpatiḥ
kaikeyyāḥ priyakāmārthaṃ kāryaṃ tad avikāṅkṣayā R_2,046.017

etadarthaṃ hi rājyāni praśāsati nareśvarāḥ
yad eṣāṃ sarvakṛtyeṣu mano na pratihanyate R_2,046.018

tad yathā sa mahārājo nālīkam adhigacchati
na ca tāmyati duḥkhena sumantra kuru tat tathā R_2,046.019

adṛṣṭaduḥkhaṃ rājānaṃ vṛddham āryaṃ jitendriyam
brūyās tvam abhivādyaiva mama hetor idaṃ vacaḥ R_2,046.020

naivāham anuśocāmi lakṣmaṇo na ca maithilī
ayodhyāyāś cyutāś ceti vane vatsyāmaheti vā R_2,046.021

caturdaśasu varṣeṣu nivṛtteṣu punaḥ punaḥ
lakṣmaṇaṃ māṃ ca sītāṃ ca drakṣyasi kṣipram āgatān R_2,046.022

evam uktvā tu rājānaṃ mātaraṃ ca sumantra me
anyāś ca devīḥ sahitāḥ kaikeyīṃ ca punaḥ punaḥ R_2,046.023

ārogyaṃ brūhi kausalyām atha pādābhivandanam
sītāyā mama cāryasya vacanāl lakṣmaṇasya ca R_2,046.024

brūyāś ca hi mahārājaṃ bharataṃ kṣipram ānaya
āgataś cāpi bharataḥ sthāpyo nṛpamate pade R_2,046.025

bharataṃ ca pariṣvajya yauvarājye 'bhiṣicya ca
asmatsaṃtāpajaṃ duḥkhaṃ na tvām abhibhaviṣyati R_2,046.026

bharataś cāpi vaktavyo yathā rājani vartase
tathā mātṛṣu vartethāḥ sarvāsv evāviśeṣataḥ R_2,046.027

yathā ca tava kaikeyī sumitrā cāviśeṣataḥ
tathaiva devī kausalyā mama mātā viśeṣataḥ R_2,046.028

nivartyamāno rāmeṇa sumantraḥ śokakarśitaḥ
tat sarvaṃ vacanaṃ śrutvā snehāt kākutstham abravīt R_2,046.029

yad ahaṃ nopacāreṇa brūyāṃ snehād aviklavaḥ
bhaktimān iti tat tāvad vākyaṃ tvaṃ kṣantum arhasi R_2,046.030

kathaṃ hi tvadvihīno 'haṃ pratiyāsyāmi tāṃ purīm
tava tāta viyogena putraśokākulām iva R_2,046.031

sarāmam api tāvan me rathaṃ dṛṣṭvā tadā janaḥ
vinā rāmaṃ rathaṃ dṛṣṭvā vidīryetāpi sā purī R_2,046.032

dainyaṃ hi nagarī gacched dṛṣṭvā śūnyam imaṃ ratham
sūtāvaśeṣaṃ svaṃ sainyaṃ hatavīram ivāhave R_2,046.033

dūre 'pi nivasantaṃ tvāṃ mānasenāgrataḥ sthitam
cintayantyo 'dya nūnaṃ tvāṃ nirāhārāḥ kṛtāḥ prajāḥ R_2,046.034

ārtanādo hi yaḥ paurair muktas tadvipravāsane
rathasthaṃ māṃ niśāmyaiva kuryuḥ śataguṇaṃ tataḥ R_2,046.035

ahaṃ kiṃ cāpi vakṣyāmi devīṃ tava suto mayā
nīto 'sau mātulakulaṃ saṃtāpaṃ mā kṛthā iti R_2,046.036

asatyam api naivāhaṃ brūyāṃ vacanam īdṛśam
katham apriyam evāhaṃ brūyāṃ satyam idaṃ vacaḥ R_2,046.037

mama tāvan niyogasthās tvadbandhujanavāhinaḥ
kathaṃ rathaṃ tvayā hīnaṃ pravakṣyanti hayottamāḥ R_2,046.038

yadi me yācamānasya tyāgam eva kariṣyasi
saratho 'gniṃ pravekṣyāmi tyakta mātra iha tvayā R_2,046.039

bhaviṣyanti vane yāni tapovighnakarāṇi te
rathena pratibādhiṣye tāni sattvāni rāghava R_2,046.040

tat kṛtena mayā prāptaṃ ratha caryā kṛtaṃ sukham
āśaṃse tvatkṛtenāhaṃ vanavāsakṛtaṃ sukham R_2,046.041

prasīdecchāmi te 'raṇye bhavituṃ pratyanantaraḥ
prītyābhihitam icchāmi bhava me patyanantaraḥ R_2,046.042

tava śuśrūṣaṇaṃ mūrdhnā kariṣyāmi vane vasan
ayodhyāṃ devalokaṃ vā sarvathā prajahāmy aham R_2,046.043

na hi śakyā praveṣṭuṃ sā mayāyodhyā tvayā vinā
rājadhānī mahendrasya yathā duṣkṛtakarmaṇā R_2,046.044

ime cāpi hayā vīra yadi te vanavāsinaḥ
paricaryāṃ kariṣyanti prāpsyanti paramāṃ gatim R_2,046.045

vanavāse kṣayaṃ prāpte mamaiṣa hi manorathaḥ
yad anena rathenaiva tvāṃ vaheyaṃ purīṃ punaḥ R_2,046.046

caturdaśa hi varṣāṇi sahitasya tvayā vane
kṣaṇabhūtāni yāsyanti śataśas tu tato 'nyathā R_2,046.047

bhṛtyavatsala tiṣṭhantaṃ bhartṛputragate pathi
bhaktaṃ bhṛtyaṃ sthitaṃ sthityāṃ tvaṃ na māṃ hātum arhasi R_2,046.048

evaṃ bahuvidhaṃ dīnaṃ yācamānaṃ punaḥ punaḥ
rāmo bhṛtyānukampī tu sumantram idam abravīt R_2,046.049

jānāmi paramāṃ bhaktiṃ mayi te bhartṛvatsala
śṛṇu cāpi yadarthaṃ tvāṃ preṣayāmi purīm itaḥ R_2,046.050

nagarīṃ tvāṃ gataṃ dṛṣṭvā jananī me yavīyasī
kaikeyī pratyayaṃ gacched iti rāmo vanaṃ gataḥ R_2,046.051

parituṣṭā hi sā devi vanavāsaṃ gate mayi
rājānaṃ nātiśaṅketa mithyāvādīti dhārmikam R_2,046.052

eṣa me prathamaḥ kalpo yad ambā me yavīyasī
bharatārakṣitaṃ sphītaṃ putrarājyam avāpnuyāt R_2,046.053

mama priyārthaṃ rājñaś ca sarathas tvaṃ purīṃ vraja
saṃdiṣṭaś cāsi yān arthāṃs tāṃs tān brūyās tathātathā R_2,046.054

ity uktvā vacanaṃ sūtaṃ sāntvayitvā punaḥ punaḥ
guhaṃ vacanam aklībaṃ rāmo hetumad abravīt
jaṭāḥ kṛtvā gamiṣyāmi nyagrodhakṣīram ānaya R_2,046.055

tat kṣīraṃ rājaputrāya guhaḥ kṣipram upāharat
lakṣmaṇasyātmanaś caiva rāmas tenākaroj jaṭāḥ R_2,046.056

tau tadā cīravasanau jaṭāmaṇḍaladhāriṇau
aśobhetām ṛṣisamau bhrātarau rāmalakṣmaṇau R_2,046.057

tato vaikhānasaṃ mārgam āsthitaḥ sahalakṣmaṇaḥ
vratam ādiṣṭavān rāmaḥ sahāyaṃ guham abravīt R_2,046.058

apramatto bale kośe durge janapade tathā
bhavethā guha rājyaṃ hi durārakṣatamaṃ matam R_2,046.059

tatas taṃ samanujñāya guham ikṣvākunandanaḥ
jagāma tūrṇam avyagraḥ sabhāryaḥ sahalakṣmaṇaḥ R_2,046.060

sa tu dṛṣṭvā nadītīre nāvam ikṣvākunandanaḥ
titīrṣuḥ śīghragāṃ gaṅgām idaṃ lakṣmaṇam abravīt R_2,046.061

āroha tvaṃ nara vyāghra sthitāṃ nāvam imāṃ śanaiḥ
sītāṃ cāropayānvakṣaṃ parigṛhya manasvinīm R_2,046.062

sa bhrātuḥ śāsanaṃ śrutvā sarvam apratikūlayan
āropya maithilīṃ pūrvam ārurohātmavāṃs tataḥ R_2,046.063

athāruroha tejasvī svayaṃ lakṣmaṇapūrvajaḥ
tato niṣādādhipatir guho jñātīn acodayat R_2,046.064

anujñāya sumantraṃ ca sabalaṃ caiva taṃ guham
āsthāya nāvaṃ rāmas tu codayām āsa nāvikān R_2,046.065

tatas taiś coditā sā nauḥ karṇadhārasamāhitā
śubhasphyavegābhihatā śīghraṃ salilam atyagāt R_2,046.066

madhyaṃ tu samanuprāpya bhāgīrathyās tv aninditā
vaidehī prāñjalir bhūtvā tāṃ nadīm idam abravīt R_2,046.067

putro daśarathasyāyaṃ mahārājasya dhīmataḥ
nideśaṃ pālayatv enaṃ gaṅge tvadabhirakṣitaḥ R_2,046.068

caturdaśa hi varṣāṇi samagrāṇy uṣya kānane
bhrātrā saha mayā caiva punaḥ pratyāgamiṣyati R_2,046.069

tatas tvāṃ devi subhage kṣemeṇa punar āgatā
yakṣye pramuditā gaṅge sarvakāmasamṛddhaye R_2,046.070

tvaṃ hi tripathagā devi brahma lokaṃ samīkṣase
bhāryā codadhirājasya loke 'smin saṃpradṛśyase R_2,046.071

sā tvāṃ devi namasyāmi praśaṃsāmi ca śobhane
prāpta rājye naravyāghra śivena punar āgate R_2,046.072

gavāṃ śatasahasrāṇi vastrāṇy annaṃ ca peśalam
brāhmaṇebhyaḥ pradāsyāmi tava priyacikīrṣayā R_2,046.073

tathā saṃbhāṣamāṇā sā sītā gaṅgām aninditā
dakṣiṇā dakṣiṇaṃ tīraṃ kṣipram evābhyupāgamat R_2,046.074

tīraṃ tu samanuprāpya nāvaṃ hitvā nararṣabhaḥ
prātiṣṭhata saha bhrātrā vaidehyā ca paraṃtapaḥ R_2,046.075

athābravīn mahābāhuḥ sumitrānandavardhanam
agrato gaccha saumitre sītā tvām anugacchatu R_2,046.076

pṛṣṭhato 'haṃ gamiṣyāmi tvāṃ ca sītāṃ ca pālayan
adya duḥkhaṃ tu vaidehī vanavāsasya vetsyati R_2,046.077

gataṃ tu gaṅgāparapāram āśu rāmaṃ sumantraḥ pratataṃ nirīkṣya
adhvaprakarṣād vinivṛttadṛṣṭir mumoca bāṣpaṃ vyathitas tapasvī R_2,046.078

tau tatra hatvā caturo mahāmṛgān varāham ṛśyaṃ pṛṣataṃ mahārurum
ādāya medhyaṃ tvaritaṃ bubhukṣitau vāsāya kāle yayatur vanaspatim R_2,046.079

sa taṃ vṛkṣaṃ samāsādya saṃdhyām anvāsya paścimām
rāmo ramayatāṃ śreṣṭha iti hovāca lakṣmaṇam R_2,047.001

adyeyaṃ prathamā rātrir yātā janapadād bahiḥ
yā sumantreṇa rahitā tāṃ notkaṇṭhitum arhasi R_2,047.002

jāgartavyam atandribhyām adya prabhṛti rātriṣu
yogakṣemo hi sītāyā vartate lakṣmaṇāvayoḥ R_2,047.003

rātriṃ kathaṃ cid evemāṃ saumitre vartayāmahe
upāvartāmahe bhūmāv āstīrya svayam ārjitaiḥ R_2,047.004

sa tu saṃviśya medinyāṃ mahārhaśayanocitaḥ
imāḥ saumitraye rāmo vyājahāra kathāḥ śubhāḥ R_2,047.005

dhruvam adya mahārājo duḥkhaṃ svapiti lakṣmaṇa
kṛtakāmā tu kaikeyī tuṣṭā bhavitum arhati R_2,047.006

sā hi devī mahārājaṃ kaikeyī rājyakāraṇāt
api na cyāvayet prāṇān dṛṣṭvā bharatam āgatam R_2,047.007

anāthaś caiva vṛddhaś ca mayā caiva vinākṛtaḥ
kiṃ kariṣyati kāmātmā kaikeyyā vaśam āgataḥ R_2,047.008

idaṃ vyasanam ālokya rājñaś ca mativibhramam
kāma evārdhadharmābhyāṃ garīyān iti me matiḥ R_2,047.009

ko hy avidvān api pumān pramadāyāḥ kṛte tyajet
chandānuvartinaṃ putraṃ tāto mām iva lakṣmaṇa R_2,047.010

sukhī bata sabhāryaś ca bharataḥ kekayīsutaḥ
muditān kosalān eko yo bhokṣyaty adhirājavat R_2,047.011

sa hi sarvasya rājyasya mukham ekaṃ bhaviṣyati
tāte ca vayasātīte mayi cāraṇyam āśrite R_2,047.012

arthadharmau parityajya yaḥ kāmam anuvartate
evam āpadyate kṣipraṃ rājā daśaratho yathā R_2,047.013

manye daśarathāntāya mama pravrājanāya ca
kaikeyī saumya saṃprāptā rājyāya bharatasya ca R_2,047.014

apīdānīṃ na kaikeyī saubhāgyamadamohitā
kausalyāṃ ca sumitrāṃ ca saṃprabādheta matkṛte R_2,047.015

mā sma matkāraṇād devī sumitrā duḥkham āvaset
ayodhyām ita eva tvaṃ kāle praviśa lakṣmaṇa R_2,047.016

aham eko gamiṣyāmi sītayā saha daṇḍakān
anāthāyā hi nāthas tvaṃ kausalyāyā bhaviṣyasi R_2,047.017

kṣudrakarmā hi kaikeyī dveṣād anyāyyam ācaret
paridadyā hi dharmajñe bharate mama mātaram R_2,047.018

nūnaṃ jātyantare kasmiṃ striyaḥ putrair viyojitāḥ
jananyā mama saumitre tad apy etad upasthitam R_2,047.019

mayā hi cirapuṣṭena duḥkhasaṃvardhitena ca
viprāyujyata kausalyā phalakāle dhig astu mām R_2,047.020

mā sma sīmantinī kā cij janayet putram īdṛśam
saumitre yo 'ham ambāyā dadmi śokam anantakam R_2,047.021

manye prītiviśiṣṭā sā matto lakṣmaṇasārikā
yasyās tac chrūyate vākyaṃ śuka pādam arer daśa R_2,047.022

śocantyāś cālpabhāgyāyā na kiṃ cid upakurvatā
purtreṇa kim aputrāyā mayā kāryam ariṃdama R_2,047.023

alpabhāgyā hi me mātā kausalyā rahitā mayā
śete paramaduḥkhārtā patitā śokasāgare R_2,047.024

eko hy aham ayodhyāṃ ca pṛthivīṃ cāpi lakṣmaṇa
tareyam iṣubhiḥ kruddho nanu vīryam akāraṇam R_2,047.025

adharmabhaya bhītaś ca paralokasya cānagha
tena lakṣmaṇa nādyāham ātmānam abhiṣecaye R_2,047.026

etad anyac ca karuṇaṃ vilapya vijane bahu
aśrupūrṇamukho rāmo niśi tūṣṇīm upāviśat R_2,047.027

vilapyoparataṃ rāmaṃ gatārciṣam ivānalam
samudram iva nirvegam āśvāsayata lakṣmaṇaḥ R_2,047.028

dhruvam adya purī rāma ayodhyā yudhināṃ vara
niṣprabhā tvayi niṣkrānte gatacandreva śarvarī R_2,047.029

naitad aupayikaṃ rāma yad idaṃ paritapyase
viṣādayasi sītāṃ ca māṃ caiva puruṣarṣabha R_2,047.030

na ca sītā tvayā hīnā na cāham api rāghava
muhūrtam api jīvāvo jalān matsyāv ivoddhṛtau R_2,047.031

na hi tātaṃ na śatrughnaṃ na sumitrāṃ paraṃtapa
draṣṭum iccheyam adyāhaṃ svargaṃ vāpi tvayā vinā R_2,047.032

sa lakṣmaṇasyottama puṣkalaṃ vaco niśamya caivaṃ vanavāsam ādarāt
samāḥ samastā vidadhe paraṃtapaḥ prapadya dharmaṃ sucirāya rāghavaḥ R_2,047.033

te tu tasmin mahāvṛkṣa uṣitvā rajanīṃ śivām
vimale 'bhyudite sūrye tasmād deśāt pratasthire R_2,048.001

yatra bhāgīrathī gaṅgā yamunām abhivartate
jagmus taṃ deśam uddiśya vigāhya sumahad vanam R_2,048.002

te bhūmim āgān vividhān deśāṃś cāpi manoramān
adṛṣṭapūrvān paśyantas tatra tatra yaśasvinaḥ R_2,048.003

yathākṣemeṇa gacchan sa paśyaṃś ca vividhān drumān
nivṛttamātre divase rāmaḥ saumitrim abravīt R_2,048.004

prayāgam abhitaḥ paśya saumitre dhūmam unnatam
agner bhagavataḥ ketuṃ manye saṃnihito muniḥ R_2,048.005

nūnaṃ prāptāḥ sma saṃbhedaṃ gaṅgāyamunayor vayam
tathā hi śrūyate śambdo vāriṇā vārighaṭṭitaḥ R_2,048.006

dārūṇi paribhinnāni vanajair upajīvibhiḥ
bharadvājāśrame caite dṛśyante vividhā drumāḥ R_2,048.007

dhanvinau tau sukhaṃ gatvā lambamāne divākare
gaṅgāyamunayoḥ saṃdhau prāpatur nilayaṃ muneḥ R_2,048.008

rāmas tv āśramam āsādya trāsayan mṛgapakṣiṇaḥ
gatvā muhūrtam adhvānaṃ bharadvājam upāgamat R_2,048.009

tatas tv āśramam āsādya muner darśanakāṅkṣiṇau
sītayānugatau vīrau dūrād evāvatasthatuḥ R_2,048.010

hutāgnihotraṃ dṛṣṭvaiva mahābhāgaṃ kṛtāñjaliḥ
rāmaḥ saumitriṇā sārdhaṃ sītayā cābhyavādayat R_2,048.011

nyavedayata cātmānaṃ tasmai lakṣmaṇapūrvajaḥ
putrau daśarathasyāvāṃ bhagavan rāmalakṣmaṇau R_2,048.012

bhāryā mameyaṃ vaidehī kalyāṇī janakātmajā
māṃ cānuyātā vijanaṃ tapovanam aninditā R_2,048.013

pitrā pravrājyamānaṃ māṃ saumitrir anujaḥ priyaḥ
ayam anvagamad bhrātā vanam eva dṛḍhavrataḥ R_2,048.014

pitrā niyuktā bhagavan praveṣyāmas tapovanam
dharmam evācariṣyāmas tatra mūlaphalāśanāḥ R_2,048.015

tasya tad vacanaṃ śrutvā rājaputrasya dhīmataḥ
upānayata dharmātmā gām arghyam udakaṃ tataḥ R_2,048.016

mṛgapakṣibhir āsīno munibhiś ca samantataḥ
rāmam āgatam abhyarcya svāgatenāha taṃ muniḥ R_2,048.017

pratigṛhya ca tām arcām upaviṣṭaṃ sarāghavam
bharadvājo 'bravīd vākyaṃ dharmayuktam idaṃ tadā R_2,048.018

cirasya khalu kākutstha paśyāmi tvām ihāgatam
śrutaṃ tava mayā cedaṃ vivāsanam akāraṇam R_2,048.019

avakāśo vivikto 'yaṃ mahānadyoḥ samāgame
puṇyaś ca ramaṇīyaś ca vasatv iha bhagān sukham R_2,048.020

evam uktas tu vacanaṃ bharadvājena rāghavaḥ
pratyuvāca śubhaṃ vākyaṃ rāmaḥ sarvahite rataḥ R_2,048.021

bhagavann ita āsannaḥ paurajānapado janaḥ
āgamiṣyati vaidehīṃ māṃ cāpi prekṣako janaḥ
anena kāraṇenāham iha vāsaṃ na rocaye R_2,048.022

ekānte paśya bhagavann āśramasthānam uttamam
ramate yatra vaidehī sukhārhā janakātmajā R_2,048.023

etac chrutvā śubhaṃ vākyaṃ bharadvājo mahāmuniḥ
rāghavasya tato vākyam artha grāhakam abravīt R_2,048.024

daśakrośa itas tāta girir yasmin nivatsyasi
maharṣisevitaḥ puṇyaḥ sarvataḥ sukha darśanaḥ R_2,048.025

golāṅgūlānucarito vānararkṣaniṣevitaḥ
citrakūṭa iti khyāto gandhamādanasaṃnibhaḥ R_2,048.026

yāvatā citra kūṭasya naraḥ śṛṅgāṇy avekṣate
kalyāṇāni samādhatte na pāpe kurute manaḥ R_2,048.027

ṛṣayas tatra bahavo vihṛtya śaradāṃ śatam
tapasā divam ārūḍhāḥ kapālaśirasā saha R_2,048.028

praviviktam ahaṃ manye taṃ vāsaṃ bhavataḥ sukham
iha vā vanavāsāya vasa rāma mayā saha R_2,048.029

sa rāmaṃ sarvakāmais taṃ bharadvājaḥ priyātithim
sabhāryaṃ saha ca bhrātrā pratijagrāha dharmavit R_2,048.030

tasya prayāge rāmasya taṃ maharṣim upeyuṣaḥ
prapannā rajanī puṇyā citrāḥ kathayataḥ kathāḥ R_2,048.031

prabhātāyāṃ rajanyāṃ tu bharadvājam upāgamat
uvāca naraśārdūlo muniṃ jvalitatejasaṃ R_2,048.032

śarvarīṃ bhavanann adya satyaśīla tavāśrame
uṣitāḥ smeha vasatim anujānātu no bhavān R_2,048.033

rātryāṃ tu tasyāṃ vyuṣṭāyāṃ bharadvājo 'bravīd idam
madhumūlaphalopetaṃ citrakūṭaṃ vrajeti ha R_2,048.034

tatra kuñjarayūthāni mṛgayūthāni cābhitaḥ
vicaranti vanānteṣu tāni drakṣyasi rāghava R_2,048.035

prahṛṣṭakoyaṣṭikakokilasvanair vināditaṃ taṃ vasudhādharaṃ śivam
mṛgaiś ca mattair bahubhiś ca kuñjaraiḥ suramyam āsādya samāvasāśramam R_2,048.036

uṣitvā rajanīṃ tatra rājaputrāv ariṃdamau
maharṣim abhivādyātha jagmatus taṃ giriṃ prati R_2,049.001

prasthitāṃś caiva tān prekṣya pitā putrān ivānvagāt
tataḥ pracakrame vaktuṃ vacanaṃ sa mahāmuniḥ R_2,049.002

athāsādya tu kālindīṃ śīghrasrotasamāpagām
tatra yūyaṃ plavaṃ kṛtvā taratāṃśumatīṃ nadīm R_2,049.003

tato nyagrodham āsādya mahāntaṃ haritacchadam
vivṛddhaṃ bahubhir vṛkṣaiḥ śyāmaṃ siddhopasevitam R_2,049.004

krośamātraṃ tato gatvā nīlaṃ drakṣyatha kānanam
palāśabadarīmiśraṃ rāma vaṃśaiś ca yāmunaiḥ R_2,049.005

sa panthāś citrakūṭasya gataḥ subahuśo mayā
ramyo mārdavayuktaś ca vanadāvair vivarjitaḥ
iti panthānam āvedya maharṣiḥ sa nyavartata R_2,049.006

upāvṛtte munau tasmin rāmo lakṣmaṇam abravīt
kṛtapuṇyāḥ sma saumitre munir yan no 'nukampate R_2,049.007

iti tau puruṣavyāghrau mantrayitvā manasvinau
sītām evāgrataḥ kṛtvā kālindīṃ jagmatur nadīm R_2,049.008

tau kāṣṭhasaṃghāṭam atho cakratuḥ sumahāplavam
cakāra lakṣmaṇaś chittvā sītāyāḥ sukhamānasaṃ R_2,049.009

tatra śriyam ivācintyāṃ rāmo dāśarathiḥ priyām
īṣatsaṃlajjamānāṃ tām adhyāropayata plavam R_2,049.010

tataḥ plavenāṃśumatīṃ śīghragām ūrmimālinīm
tīrajair bahubhir vṛkṣaiḥ saṃterur yamunāṃ nadīm R_2,049.011

te tīrṇāḥ plavam utsṛjya prasthāya yamunāvanāt
śyāmaṃ nyagrodham āseduḥ śītalaṃ haritacchadam R_2,049.012

kausalyāṃ caiva paśyeyaṃ sumitrāṃ ca yaśasvinīm
iti sītāñjaliṃ kṛtvā paryagachad vanaspatim R_2,049.013

krośamātraṃ tato gatvā bhrātarau rāmalakṣmaṇau
bahūn medhyān mṛgān hatvā ceratur yamunāvane R_2,049.014

vihṛtya te barhiṇapūganādite śubhe vane vāraṇavānarāyute
samaṃ nadīvapram upetya saṃmataṃ nivāsam ājagmur adīnadarśanaḥ R_2,049.015

atha rātryāṃ vyatītāyām avasuptam anantaram
prabodhayām āsa śanair lakṣmaṇaṃ raghunandanaḥ R_2,050.001

saumitre śṛṇu vanyānāṃ valgu vyāharatāṃ svanam
saṃpratiṣṭhāmahe kālaḥ prasthānasya paraṃtapa R_2,050.002

sa suptaḥ samaye bhrātrā lakṣmaṇaḥ pratibodhitaḥ
jahau nidrāṃ ca tandrīṃ ca prasaktaṃ ca pathi śramam R_2,050.003

tata utthāya te sarve spṛṣṭvā nadyāḥ śivaṃ jalam
panthānam ṛṣiṇoddiṣṭaṃ citrakūṭasya taṃ yayuḥ R_2,050.004

tataḥ saṃprasthitaḥ kāle rāmaḥ saumitriṇā saha
sītāṃ kamalapatrākṣīm idaṃ vacanam abravīt R_2,050.005

ādīptān iva vaidehi sarvataḥ puṣpitān nagān
svaiḥ puṣpaiḥ kiṃśukān paśya mālinaḥ śiśirātyaye R_2,050.006

paśya bhallātakān phullān narair anupasevitān
phalapatrair avanatān nūnaṃ śakṣyāmi jīvitum R_2,050.007

paśya droṇapramāṇāni lambamānāni lakṣmaṇa
madhūni madhukārībhiḥ saṃbhṛtāni nage nage R_2,050.008

eṣa krośati natyūhas taṃ śikhī pratikūjati
ramaṇīye vanoddeśe puṣpasaṃstarasaṃkaṭe R_2,050.009

mātaṃgayūthānusṛtaṃ pakṣisaṃghānunāditam
citrakūṭam imaṃ paśya pravṛddhaśikharaṃ girim R_2,050.010

tatas tau pādacāreṇa gacchantau saha sītayā
ramyam āsedatuḥ śailaṃ citrakūṭaṃ manoramam R_2,050.011

taṃ tu parvatam āsādya nānāpakṣigaṇāyutam
ayaṃ vāso bhavet tāvad atra saumya ramemahi R_2,050.012

lakṣmaṇānaya dārūṇi dṛḍhāni ca varāṇi ca
kuruṣvāvasathaṃ saumya vāse me 'bhirataṃ manaḥ R_2,050.013

tasya tad vacanaṃ śrutvā saumitrir vividhān drumān
ājahāra tataś cakre parṇa śālām ariṃ dama R_2,050.014

śuśrūṣamāṇam ekāgram idaṃ vacanam abravīt
aiṇeyaṃ māṃsam āhṛtya śālāṃ yakṣyāmahe vayam R_2,050.015

sa lakṣmaṇaḥ kṛṣṇamṛgaṃ hatvā medhyaṃ patāpavān
atha cikṣepa saumitriḥ samiddhe jātavedasi R_2,050.016

taṃ tu pakvaṃ samājñāya niṣṭaptaṃ chinnaśoṇitam
lakṣmaṇaḥ puruṣavyāghram atha rāghavam abravīt R_2,050.017

ayaṃ kṛṣṇaḥ samāptāṅgaḥ śṛtaḥ kṛṣṇa mṛgo yathā
devatā devasaṃkāśa yajasva kuśalo hy asi R_2,050.018

rāmaḥ snātvā tu niyato guṇavāñ japyakovidaḥ
pāpasaṃśamanaṃ rāmaś cakāra balim uttamam R_2,050.019

tāṃ vṛkṣaparṇac chadanāṃ manojñāṃ yathāpradeśaṃ sukṛtāṃ nivātām
vāsāya sarve viviśuḥ sametāḥ sabhāṃ yathā deva gaṇāḥ sudharmām R_2,050.020

anekanānāmṛgapakṣisaṃkule vicitrapuṣpastabalair drumair yute
vanottame vyālamṛgānunādite tathā vijahruḥ susukhaṃ jitendriyāḥ R_2,050.021

suramyam āsādya tu citrakūṭaṃ nadīṃ ca tāṃ mālyavatīṃ sutīrthām
nananda hṛṣṭo mṛgapakṣijuṣṭāṃ jahau ca duḥkhaṃ puravipravāsāt R_2,050.022

kathayitvā suduḥkhārtaḥ sumantreṇa ciraṃ saha
rāme dakṣiṇa kūlasthe jagāma svagṛhaṃ guhaḥ R_2,051.001

anujñātaḥ sumantro 'tha yojayitvā hayottamān
ayodhyām eva nagarīṃ prayayau gāḍhadurmanāḥ R_2,051.002

sa vanāni sugandhīni saritaś ca sarāṃsi ca
paśyann atiyayau śīghraṃ grāmāṇi nagarāṇi ca R_2,051.003

tataḥ sāyāhnasamaye tṛtīye 'hani sārathiḥ
ayodhyāṃ samanuprāpya nirānandāṃ dadarśa ha R_2,051.004

sa śūnyām iva niḥśabdāṃ dṛṣṭvā paramadurmanāḥ
sumantraś cintayām āsa śokavegasamāhataḥ R_2,051.005

kaccin na sagajā sāśvā sajanā sajanādhipā
rāmasaṃtāpaduḥkhena dagdhā śokāgninā purī
iti cintāparaḥ sūtas tvaritaḥ praviveśa ha R_2,051.006

sumantram abhiyāntaṃ taṃ śataśo 'tha sahasraśaḥ
kva rāma iti pṛcchantaḥ sūtam abhyadravan narāḥ R_2,051.007

teṣāṃ śaśaṃsa gaṅgāyām aham āpṛcchya rāghavam
anujñāto nivṛtto 'smi dhārmikeṇa mahātmanā R_2,051.008

te tīrṇā iti vijñāya bāṣpapūrṇamukhā janāḥ
aho dhig iti niḥśvasya hā rāmeti ca cukruśuḥ R_2,051.009

śuśrāva ca vacas teṣāṃ vṛndaṃ vṛndaṃ ca tiṣṭhatām
hatāḥ sma khalu ye neha paśyāma iti rāghavam R_2,051.010

dānayajñavivāheṣu samājeṣu mahatsu ca
na drakṣyāmaḥ punar jātu dhārmikaṃ rāmam antarā R_2,051.011

kiṃ samarthaṃ janasyāsya kiṃ priyaṃ kiṃ sukhāvaham
iti rāmeṇa nagaraṃ pitṛvat paripālitam R_2,051.012

vātāyanagatānāṃ ca strīṇām anvantarāpaṇam
rāmaśokābhitaptānāṃ śuśrāva paridevanam R_2,051.013

sa rājamārgamadhyena sumantraḥ pihitānanaḥ
yatra rājā daśarathas tad evopayayau gṛham R_2,051.014

so 'vatīrya rathāc chīghraṃ rājaveśma praviśya ca
kakṣyāḥ saptābhicakrāma mahājanasamākulāḥ R_2,051.015

tato daśarathastrīṇāṃ prāsādebhyas tatas tataḥ
rāmaśokābhitaptānāṃ mandaṃ śuśrāva jalpitam R_2,051.016

saha rāmeṇa niryāto vinā rāmam ihāgataḥ
sūtaḥ kiṃ nāma kausalyāṃ śocantīṃ prativakṣyati R_2,051.017

yathā ca manye durjīvam evaṃ na sukaraṃ dhruvam
ācchidya putre niryāte kausalyā yatra jīvati R_2,051.018

satya rūpaṃ tu tadvākyaṃ rājñaḥ strīṇāṃ niśāmayan
pradīptam iva śokena viveśa sahasā gṛham R_2,051.019

sa praviśyāṣṭamīṃ kakṣyāṃ rājānaṃ dīnam ātulam
putraśokaparidyūnam apaśyat pāṇḍare gṛhe R_2,051.020

abhigamya tam āsīnaṃ narendram abhivādya ca
sumantro rāmavacanaṃ yathoktaṃ pratyavedayat R_2,051.021

sa tūṣṇīm eva tac chrutvā rājā vibhrānta cetanaḥ
mūrchito nyapatad bhūmau rāmaśokābhipīḍitaḥ R_2,051.022

tato 'ntaḥpuram āviddhaṃ mūrchite pṛthivīpatau
uddhṛtya bāhū cukrośa nṛpatau patite kṣitau R_2,051.023

sumitrayā tu sahitā kausalyā patitaṃ patim
utthāpayām āsa tadā vacanaṃ cedam abravīt R_2,051.024

imaṃ tasya mahābhāga dūtaṃ duṣkarakāriṇaḥ
vanavāsād anuprāptaṃ kasmān na pratibhāṣase R_2,051.025

adyemam anayaṃ kṛtvā vyapatrapasi rāghava
uttiṣṭha sukṛtaṃ te 'stu śoke na syāt sahāyatā R_2,051.026

deva yasyā bhayād rāmaṃ nānupṛcchasi sārathim
neha tiṣṭhati kaikeyī viśrabdhaṃ pratibhāṣyatām R_2,051.027

sā tathoktvā mahārājaṃ kausalyā śokalālasā
dharaṇyāṃ nipapātāśu bāṣpaviplutabhāṣiṇī R_2,051.028

evaṃ vilapatīṃ dṛṣṭvā kausalyāṃ patitāṃ bhuvi
patiṃ cāvekṣya tāḥ sarvāḥ sasvaraṃ ruruduḥ striyaḥ R_2,051.029

tatas tam antaḥpuranādam utthitaṃ samīkṣya vṛddhās taruṇāś ca mānavāḥ
striyaś ca sarvā ruruduḥ samantataḥ puraṃ tadāsīt punar eva saṃkulam R_2,051.030

pratyāśvasto yadā rājā mohāt pratyāgataḥ punaḥ
athājuhāva taṃ sūtaṃ rāmavṛttāntakāraṇāt R_2,052.001

vṛddhaṃ paramasaṃtaptaṃ navagraham iva dvipam
viniḥśvasantaṃ dhyāyantam asvastham iva kuñjaram R_2,052.002

rājā tu rajasā sūtaṃ dhvastāṅgaṃ samupasthitam
aśrupūrṇamukhaṃ dīnam uvāca paramārtavat R_2,052.003

kva nu vatsyati dharmātmā vṛkṣamūlam upāśritaḥ
so 'tyantasukhitaḥ sūta kim aśiṣyati rāghavaḥ
bhūmipālātmajo bhūmau śete katham anāthavat R_2,052.004

yaṃ yāntam anuyānti sma padāti rathakuñjarāḥ
sa vatsyati kathaṃ rāmo vijanaṃ vanam āśritaḥ R_2,052.005

vyālair mṛgair ācaritaṃ kṛṣṇasarpaniṣevitam
kathaṃ kumārau vaidehyā sārdhaṃ vanam upasthitau R_2,052.006

sukumāryā tapasvinyā sumantra saha sītayā
rājaputrau kathaṃ pādair avaruhya rathād gatau R_2,052.007

siddhārthaḥ khalu sūta tvaṃ yena dṛṣṭau mamātmajau
vanāntaṃ praviśantau tāv aśvināv iva mandaram R_2,052.008

kim uvāca vaco rāmaḥ kim uvāca ca lakṣmaṇaḥ
sumantra vanam āsādya kim uvāca ca maithilī
āsitaṃ śayitaṃ bhuktaṃ sūta rāmasya kīrtaya R_2,052.009

iti sūto narendreṇa coditaḥ sajjamānayā
uvāca vācā rājānaṃ sabāṣpaparirabdhayā R_2,052.010

abravīn māṃ mahārāja dharmam evānupālayan
añjaliṃ rāghavaḥ kṛtvā śirasābhipraṇamya ca R_2,052.011

sūta madvacanāt tasya tātasya viditātmanaḥ
śirasā vandanīyasya vandyau pādau mahātmanaḥ R_2,052.012

sarvam antaḥpuraṃ vācyaṃ sūta mad vacanāt tvayā
ārogyam aviśeṣeṇa yathārhaṃ cābhivādanam R_2,052.013

mātā ca mama kausalyā kuśalaṃ cābhivādanam
devi devasya pādau ca devavat paripālaya R_2,052.014

bharataḥ kuśalaṃ vācyo vācyo madvacanena ca
sarvāsv eva yathānyāyaṃ vṛttiṃ vartasva mātṛṣu R_2,052.015

vaktavyaś ca mahābāhur ikṣvākukulanandanaḥ
pitaraṃ yauvarājyastho rājyastham anupālaya R_2,052.016

ity evaṃ māṃ mahārāja bruvann eva mahāyaśāḥ
rāmo rājīvatāmrākṣo bhṛśam aśrūṇy avartayat R_2,052.017

lakṣmaṇas tu susaṃkruddho niḥśvasan vākyam abravīt
kenāyam aparādhena rājaputro vivāsitaḥ R_2,052.018

yadi pravrājito rāmo lobhakāraṇakāritam
varadānanimittaṃ vā sarvathā duṣkṛtaṃ kṛtam
rāmasya tu parityāge na hetum upalakṣaye R_2,052.019

asamīkṣya samārabdhaṃ viruddhaṃ buddhilāghavāt
janayiṣyati saṃkrośaṃ rāghavasya vivāsanam R_2,052.020

ahaṃ tāvan mahārāje pitṛtvaṃ nopalakṣaye
bhrātā bhartā ca bandhuś ca pitā ca mama rāghavaḥ R_2,052.021

sarvalokapriyaṃ tyaktvā sarvalokahite ratam
sarvaloko 'nurajyeta kathaṃ tvānena karmaṇā R_2,052.022

jānakī tu mahārāja niḥśvasantī tapasvinī
bhūtopahatacitteva viṣṭhitā vṛṣmṛtā sthitā R_2,052.023

adṛṣṭapūrvavyasanā rājaputrī yaśasvinī
tena duḥkhena rudatī naiva māṃ kiṃ cid abravīt R_2,052.024

udvīkṣamāṇā bhartāraṃ mukhena pariśuṣyatā
mumoca sahasā bāṣpaṃ māṃ prayāntam udīkṣya sā R_2,052.025

tathaiva rāmo 'śrumukhaḥ kṛtāñjaliḥ sthito 'bhaval lakṣmaṇabāhupālitaḥ
tathaiva sītā rudatī tapasvinī nirīkṣate rājarathaṃ tathaiva mām R_2,052.026

mama tv aśvā nivṛttasya na prāvartanta vartmani
uṣṇam aśru vimuñcanto rāme saṃprasthite vanam R_2,053.001

ubhābhyāṃ rājaputrābhyām atha kṛtvāham ajñalim
prasthito ratham āsthāya tad duḥkham api dhārayan R_2,053.002

guheva sārdhaṃ tatraiva sthito 'smi divasān bahūn
āśayā yadi māṃ rāmaḥ punaḥ śabdāpayed iti R_2,053.003

viṣaye te mahārāja rāmavyasanakarśitāḥ
api vṛkṣāḥ parimlānaḥ sapuṣpāṅkurakorakāḥ R_2,053.004

na ca sarpanti sattvāni vyālā na prasaranti ca
rāmaśokābhibhūtaṃ tan niṣkūjam abhavad vanam R_2,053.005

līnapuṣkarapatrāś ca narendra kaluṣodakāḥ
saṃtaptapadmāḥ padminyo līnamīnavihaṃgamāḥ R_2,053.006

jalajāni ca puṣpāṇi mālyāni sthalajāni ca
nādya bhānty alpagandhīni phalāni ca yathā puram R_2,053.007

praviśantam ayodhyāṃ māṃ na kaś cid abhinandati
narā rāmam apaśyanto niḥśvasanti muhur muhuḥ R_2,053.008

harmyair vimānaiḥ prāsādair avekṣya ratham āgatam
hāhākārakṛtā nāryo rāmādarśanakarśitāḥ R_2,053.009

āyatair vimalair netrair aśruvegapariplutaiḥ
anyonyam abhivīkṣante vyaktam ārtatarāḥ striyaḥ R_2,053.010

nāmitrāṇāṃ na mitrāṇām udāsīnajanasya ca
aham ārtatayā kaṃ cid viśeṣaṃ nopalakṣaye R_2,053.011

aprahṛṣṭamanuṣyā ca dīnanāgaturaṃgamā
ārtasvaraparimlānā viniḥśvasitaniḥsvanā R_2,053.012

nirānandā mahārāja rāmapravrājanātulā
kausalyā putra hīneva ayodhyā pratibhāti mā R_2,053.013

sūtasya vacanaṃ śrutvā vācā paramadīnayā
bāṣpopahatayā rājā taṃ sūtam idam abravīt R_2,053.014

kaikeyyā viniyuktena pāpābhijanabhāvayā
mayā na mantrakuśalair vṛddhaiḥ saha samarthitam R_2,053.015

na suhṛdbhir na cāmātyair mantrayitvā na naigamaiḥ
mayāyam arthaḥ saṃmohāt strīhetoḥ sahasā kṛtaḥ R_2,053.016

bhavitavyatayā nūnam idaṃ vā vyasanaṃ mahat
kulasyāsya vināśāya prāptaṃ sūta yadṛcchayā R_2,053.017

sūta yady asti te kiṃ cin mayāpi sukṛtaṃ kṛtam
tvaṃ prāpayāśu māṃ rāmaṃ prāṇāḥ saṃtvarayanti mām R_2,053.018

yad yad yāpi mamaivājñā nivartayatu rāghavam
na śakṣyāmi vinā rāma muhūrtam api jīvitum R_2,053.019

atha vāpi mahābāhur gato dūraṃ bhaviṣyati
mām eva ratham āropya śīghraṃ rāmāya darśaya R_2,053.020

vṛttadaṃṣṭro maheṣvāsaḥ kvāsau lakṣmaṇapūrvajaḥ
yadi jīvāmi sādhv enaṃ paśyeyaṃ saha sītayā R_2,053.021

lohitākṣaṃ mahābāhum āmuktamaṇikuṇḍalam
rāmaṃ yadi na paśyāmi gamiṣyāmi yamakṣayam R_2,053.022

ato nu kiṃ duḥkhataraṃ yo 'ham ikṣvākunandanam
imām avasthām āpanno neha paśyāmi rāghavam R_2,053.023

hā rāma rāmānuja hā hā vaidehi tapasvinī
na māṃ jānīta duḥkhena mriyamāṇam anāthavat
dustaro jīvatā devi mayāyaṃ śokasāgaraḥ R_2,053.024

aśobhanaṃ yo 'ham ihādya rāghavaṃ didṛkṣamāṇo na labhe salakṣmaṇam
itīva rājā vilapan mahāyaśāḥ papāta tūrṇaṃ śayane sa mūrchitaḥ R_2,053.025

iti vilapati pārthive pranaṣṭe karuṇataraṃ dviguṇaṃ ca rāmahetoḥ
vacanam anuniśamya tasya devī bhayam agamat punar eva rāmamātā R_2,053.026

tato bhūtopasṛṣṭeva vepamānā punaḥ punaḥ
dharaṇyāṃ gatasattveva kausalyā sūtam abravīt R_2,054.001

naya māṃ yatra kākutsthaḥ sītā yatra ca lakṣmaṇaḥ
tān vinā kṣaṇam apy atra jīvituṃ notsahe hy aham R_2,054.002

nivartaya rathaṃ śīghraṃ daṇḍakān naya mām api
atha tān nānugacchāmi gamiṣyāmi yamakṣayam R_2,054.003

bāṣpavegaupahatayā sa vācā sajjamānayā
idam āśvāsayan devīṃ sūtaḥ prāñjalir abravīt R_2,054.004

tyaja śokaṃ ca mohaṃ ca saṃbhramaṃ duḥkhajaṃ tathā
vyavadhūya ca saṃtāpaṃ vane vatsyati rāghavaḥ R_2,054.005

lakṣmaṇaś cāpi rāmasya pādau paricaran vane
ārādhayati dharmajñaḥ paralokaṃ jitendriyaḥ R_2,054.006

vijane 'pi vane sītā vāsaṃ prāpya gṛheṣv iva
visrambhaṃ labhate 'bhītā rāme saṃnyasta mānasā R_2,054.007

nāsyā dainyaṃ kṛtaṃ kiṃ cit susūkṣmam api lakṣaye
uciteva pravāsānāṃ vaidehī pratibhāti mā R_2,054.008

nagaropavanaṃ gatvā yathā sma ramate purā
tathaiva ramate sītā nirjaneṣu vaneṣv api R_2,054.009

bāleva ramate sītā bālacandranibhānanā
rāmā rāme hy adīnātmā vijane 'pi vane satī R_2,054.010

tadgataṃ hṛdayaṃ hy asyās tad adhīnaṃ ca jīvitam
ayodhyāpi bhavet tasyā rāma hīnā tathā vanam R_2,054.011

pathi pṛcchati vaidehī grāmāṃś ca nagarāṇi ca
gatiṃ dṛṣṭvā nadīnāṃ ca pādapān vividhān api R_2,054.012

adhvanā vāta vegena saṃbhrameṇātapena ca
na hi gacchati vaidehyāś candrāṃśusadṛśī prabhā R_2,054.013

sadṛśaṃ śatapatrasya pūrṇacandropamaprabham
vadanaṃ tadvadānyāyā vaidehyā na vikampate R_2,054.014

alaktarasaraktābhāv alaktarasavarjitau
adyāpi caraṇau tasyāḥ padmakośasamaprabhau R_2,054.015

nūpurodghuṣṭaheleva khelaṃ gacchati bhāminī
idānīm api vaidehī tadrāgā nyastabhūṣaṇā R_2,054.016

gajaṃ vā vīkṣya siṃhaṃ vā vyāghraṃ vā vanam āśritā
nāhārayati saṃtrāsaṃ bāhū rāmasya saṃśritā R_2,054.017

na śocyās te na cātmā te śocyo nāpi janādhipaḥ
idaṃ hi caritaṃ loke pratiṣṭhāsyati śāśvatam R_2,054.018

vidhūya śokaṃ parihṛṣṭamānasā maharṣiyāte pathi suvyavasthitāḥ
vane ratā vanyaphalāśanāḥ pituḥ śubhāṃ pratijñāṃ paripālayanti te R_2,054.019

tathāpi sūtena suyuktavādinā nivāryamāṇā sutaśokakarśitā
na caiva devī virarāma kūjitāt priyeti putreti ca rāghaveti ca R_2,054.020

vanaṃ gate dharmapare rāme ramayatāṃ vare
kausalyā rudatī svārtā bhartāram idam abravīt R_2,055.001

yady apitriṣu lokeṣu prathitaṃ te mayad yaśaḥ
sānukrośo vadānyaś ca priyavādī ca rāghavaḥ R_2,055.002

kathaṃ naravaraśreṣṭha putrau tau saha sītayā
duḥkhitau sukhasaṃvṛddhau vane duḥkhaṃ sahiṣyataḥ R_2,055.003

sā nūnaṃ taruṇī śyāmā sukumārī sukhocitā
katham uṣṇaṃ ca śītaṃ ca maithilī prasahiṣyate R_2,055.004

bhuktvāśanaṃ viśālākṣī sūpadaṃśānvitaṃ śubham
vanyaṃ naivāram āhāraṃ kathaṃ sītopabhokṣyate R_2,055.005

gītavāditranirghoṣaṃ śrutvā śubham aninditā
kathaṃ kravyādasiṃhānāṃ śabdaṃ śroṣyaty aśobhanam R_2,055.006

mahendradhvajasaṃkāśaḥ kva nu śete mahābhujaḥ
bhujaṃ parighasaṃkāśam upadhāya mahābalaḥ R_2,055.007

padmavarṇaṃ sukeśāntaṃ padmaniḥśvāsam uttamam
kadā drakṣyāmi rāmasya vadanaṃ puṣkarekṣaṇam R_2,055.008

vajrasāramayaṃ nūnaṃ hṛdayaṃ me na saṃśayaḥ
apaśyantyā na taṃ yad vai phalatīdaṃ sahasradhā R_2,055.009

yadi pañcadaśe varṣe rāghavaḥ punar eṣyati
jahyād rājyaṃ ca kośaṃ ca bharatenopabhokṣyate R_2,055.010

evaṃ kanīyasā bhrātrā bhuktaṃ rājyaṃ viśāṃ pate
bhrātā jyeṣṭhā variṣṭhāś ca kimarthaṃ nāvamaṃsyate R_2,055.011

na pareṇāhṛtaṃ bhakṣyaṃ vyāghraḥ khāditum icchati
evam eva naravyāghraḥ paralīḍhaṃ na maṃsyate R_2,055.012

havir ājyaṃ puroḍāśāḥ kuśā yūpāś ca khādirāḥ
naitāni yātayāmāni kurvanti punar adhvare R_2,055.013

tathā hy āttam idaṃ rājyaṃ hṛtasārāṃ surām iva
nābhimantum alaṃ rāmo naṣṭasomam ivādhvaram R_2,055.014

naivaṃvidham asatkāraṃ rāghavo marṣayiṣyati
balavān iva śārdūlo bāladher abhimarśanam R_2,055.015

sa tādṛśaḥ siṃhabalo vṛṣabhākṣo nararṣabhaḥ
svayam eva hataḥ pitrā jalajenātmajo yathā R_2,055.016

dvijāti carito dharmaḥ śāstradṛṣṭaḥ sanātanaḥ
yadi te dharmanirate tvayā putre vivāsite R_2,055.017

gatir evāk patir nāryā dvitīyā gatir ātmajaḥ
tṛtīyā jñātayo rājaṃś caturthī neha vidyate R_2,055.018

tatra tvaṃ caiva me nāsti rāmaś ca vanam āśritaḥ
na vanaṃ gantum icchāmi sarvathā hi hatā tvayā R_2,055.019

hataṃ tvayā rājyam idaṃ sarāṣṭraṃ hatas tathātmā saha mantribhiś ca
hatā saputrāsmi hatāś ca paurāḥ sutaś ca bhāryā ca tava prahṛṣṭau R_2,055.020

imāṃ giraṃ dāruṇaśabdasaṃśritāṃ niśamya rājāpi mumoha duḥkhitaḥ
tataḥ sa śokaṃ praviveśa pārthivaḥ svaduṣkṛtaṃ cāpi punas tadāsmarat R_2,055.021

evaṃ tu kruddhayā rājā rāmamātrā saśokayā
śrāvitaḥ paruṣaṃ vākyaṃ cintayām āsa duḥkhitaḥ R_2,056.001

tasya cintayamānasya pratyabhāt karma duṣkṛtam
yad anena kṛtaṃ pūrvam ajñānāc chabdavedhinā R_2,056.002

amanās tena śokena rāmaśokena ca prabhuḥ
dahyamānas tu śokābhyāṃ kausalyām āha bhūpatiḥ R_2,056.003

prasādaye tvāṃ kausalye racito 'yaṃ mayāñjaliḥ
vatsalā cānṛśaṃsā ca tvaṃ hi nityaṃ pareṣv api R_2,056.004

bhartā tu khalu nārīṇāṃ guṇavān nirguṇo 'pi vā
dharmaṃ vimṛśamānānāṃ pratyakṣaṃ devi daivatam R_2,056.005

sā tvaṃ dharmaparā nityaṃ dṛṣṭalokaparāvara
nārhase vipriyaṃ vaktuṃ duḥkhitāpi suduḥkhitam R_2,056.006

tad vākyaṃ karuṇaṃ rājñaḥ śrutvā dīnasya bhāṣitam
kausalyā vyasṛjad bāṣpaṃ praṇālīva navodakam R_2,056.007

sa mūdrhṇi baddhvā rudatī rājñaḥ padmam ivāñjalim
saṃbhramād abravīt trastā tvaramāṇākṣaraṃ vacaḥ R_2,056.008

prasīda śirasā yāce bhūmau nitatitāsmi te
yācitāsmi hatā deva hantavyāhaṃ na hi tvayā R_2,056.009

naiṣā hi sā strī bhavati ślāghanīyena dhīmatā
ubhayor lokayor vīra patyā yā saṃprasādyate R_2,056.010

jānāmi dharmaṃ dharmajña tvāṃ jāne satyavādinam
putraśokārtayā tat tu mayā kim api bhāṣitam R_2,056.011

śoko nāśayate dhairyaṃ śoko nāśayate śrutam
śoko nāśayate sarvaṃ nāsti śokasamo ripuḥ R_2,056.012

śayam āpatitaḥ soḍhuṃ praharo ripuhastataḥ
soḍhum āpatitaḥ śokaḥ susūkṣmo 'pi na śakyate R_2,056.013

vanavāsāya rāmasya pañcarātro 'dya gaṇyate
yaḥ śokahataharṣāyāḥ pañcavarṣopamo mama R_2,056.014

taṃ hi cintayamānāyāḥ śoko 'yaṃ hṛdi vardhate
adīnām iva vegena samudrasalilaṃ mahat R_2,056.015

evaṃ hi kathayantyās tu kausalyāyāḥ śubhaṃ vacaḥ
mandaraśmir abhūt suryo rajanī cābhyavartata R_2,056.016

atha prahlādito vākyair devyā kausalyayā nṛpaḥ
śokena ca samākrānto nidrāyā vaśam eyivān R_2,056.017

pratibuddho muhur tena śokopahatacetanaḥ
atha rājā daśarathaḥ sa cintām abhyapadyata R_2,057.001

rāmalakṣmaṇayoś caiva vivāsād vāsavopamam
āviveśopasargas taṃ tamaḥ sūryam ivāsuram R_2,057.002

sa rājā rajanīṃ ṣaṣṭhīṃ rāme pravrajite vanam
ardharātre daśarathaḥ saṃsmaran duṣkṛtaṃ kṛtam
kausalyāṃ putraśokārtām idaṃ vacanam abravīt R_2,057.003

yad ācarati kalyāṇi śubhaṃ vā yadi vāśubham
tad eva labhate bhadre kartā karmajam ātmanaḥ R_2,057.004

guru lāghavam arthānām ārambhe karmaṇāṃ phalam
doṣaṃ vā yo na jānāti sa bāla iti hocyate R_2,057.005

kaś cid āmravaṇaṃ chittvā palāśāṃś ca niṣiñcati
puṣpaṃ dṛṣṭvā phale gṛdhnuḥ sa śocati phalāgame R_2,057.006

so 'ham āmravaṇaṃ chittvā palāśāṃś ca nyaṣecayam
rāmaṃ phalāgame tyaktvā paścāc chocāmi durmatiḥ R_2,057.007

labdhaśabdena kausalye kumāreṇa dhanuṣmatā
kumāraḥ śabdavedhīti mayā pāpam idaṃ kṛtam
tad idaṃ me 'nusaṃprāptaṃ devi duḥkhaṃ svayaṃ kṛtam R_2,057.008

saṃmohād iha bālena yathā syād bhakṣitaṃ viṣam
evaṃ mamāpy avijñātaṃ śabdavedhyamayaṃ phalam R_2,057.009

devy anūḍhā tvam abhavo yuvarājo bhavāmy aham
tataḥ prāvṛḍ anuprāptā madakāmavivardhinī R_2,057.010

upāsyahi rasān bhaumāṃs taptvā ca jagad aṃśubhiḥ
paretācaritāṃ bhīmāṃ ravir āviśate diśam R_2,057.011

uṣṇam antardadhe sadyaḥ snigdhā dadṛśire ghanāḥ
tato jahṛṣire sarve bhekasāraṅgabarhiṇaḥ R_2,057.012

patitenāmbhasā channaḥ patamānena cāsakṛt
ābabhau mattasāraṅgas toyarāśir ivācalaḥ R_2,057.013

tasminn atisukhe kāle dhanuṣmān iṣumān rathī
vyāyāma kṛtasaṃkalpaḥ sarayūm anvagāṃ nadīm R_2,057.014

nipāne mahiṣaṃ rātrau gajaṃ vābhyāgataṃ nadīm
anyaṃ vā śvāpadaṃ kaṃ cij jighāṃsur ajitendriyaḥ R_2,057.015

athāndhakāre tv aśrauṣaṃ jale kumbhasya paryataḥ
acakṣur viṣaye ghoṣaṃ vāraṇasyeva nardataḥ R_2,057.016

tato 'haṃ śaram uddhṛtya dīptam āśīviṣopamam
amuñcaṃ niśitaṃ bāṇam aham āśīviṣopamam R_2,057.017

tatra vāg uṣasi vyaktā prādurāsīd vanaukasaḥ
hā heti patatas toye vāg abhūt tatra mānuṣī
katham asmadvidhe śastraṃ nipatet tu tapasvini R_2,057.018

praviviktāṃ nadīṃ rātrāv udāhāro 'ham āgataḥ
iṣuṇābhihataḥ kena kasya vā kiṃ kṛtaṃ mayā R_2,057.019

ṛṣer hi nyasta daṇḍasya vane vanyena jīvataḥ
kathaṃ nu śastreṇa vadho madvidhasya vidhīyate R_2,057.020

jaṭābhāradharasyaiva valkalājinavāsasaḥ
ko vadhena mamārthī syāt kiṃ vāsyāpakṛtaṃ mayā R_2,057.021

evaṃ niṣphalam ārabdhaṃ kevalānarthasaṃhitam
na kaś cit sādhu manyeta yathaiva gurutalpagam R_2,057.022

nemaṃ tathānuśocāmi jīvitakṣayam ātmanaḥ
mātaraṃ pitaraṃ cobhāv anuśocāmi madvidhe R_2,057.023

tad etān mithunaṃ vṛddhaṃ cirakālabhṛtaṃ mayā
mayi pañcatvam āpanne kāṃ vṛttiṃ vartayiṣyati R_2,057.024

vṛddhau ca mātāpitarāv ahaṃ caikeṣuṇā hataḥ
kena sma nihatāḥ sarve subālenākṛtātmanā R_2,057.025

taṃ giraṃ karuṇāṃ śrutvā mama dharmānukāṅkṣiṇaḥ
karābhyāṃ saśaraṃ cāpaṃ vyathitasyāpatad bhuvi R_2,057.026

taṃ deśam aham āgamya dīnasattvaḥ sudurmanāḥ
apaśyam iṣuṇā tīre sarayvās tāpasaṃ hatam R_2,057.027

sa mām udvīkṣya netrābhyāṃ trastam asvasthacetasaṃ
ity uvāca vacaḥ krūraṃ didhakṣann iva tejasā R_2,057.028

kiṃ tavāpakṛtaṃ rājan vane nivasatā mayā
jihīrṣur ambho gurvarthaṃ yad ahaṃ tāḍitas tvayā R_2,057.029

ekena khalu bāṇena marmaṇy abhihate mayi
dvāv andhau nihatau vṛddhau mātā janayitā ca me R_2,057.030

tau nūnaṃ durbalāv andhau matpratīkṣau pipāsitau
ciram āśākṛtāṃ tṛṣṇāṃ kaṣṭāṃ saṃdhārayiṣyataḥ R_2,057.031

na nūnaṃ tapaso vāsti phalayogaḥ śrutasya vā
pitā yan māṃ na jānāti śayānaṃ patitaṃ bhuvi R_2,057.032

jānann api ca kiṃ kuryād aśaktir aparikramaḥ
bhidyamānam ivāśaktas trātum anyo nago nagam R_2,057.033

pitus tvam eva me gatvā śīghram ācakṣva rāghava
na tvām anudahet kruddho vanaṃ vahnir ivaidhitaḥ R_2,057.034

iyam ekapadī rājan yato me pitur āśramaḥ
taṃ prasādaya gatvā tvaṃ na tvāṃ sa kupitaḥ śapet R_2,057.035

viśalyaṃ kuru māṃ rājan marma me niśitaḥ śaraḥ
ruṇaddhi mṛdu sotsedhaṃ tīram amburayo yathā R_2,057.036

na dvijātir ahaṃ rājan mā bhūt te manaso vyathā
śūdrāyām asmi vaiśyena jāto janapadādhipa R_2,057.037

itīva vadataḥ kṛcchrād bāṇābhihatamarmaṇaḥ
tasya tv ānamyamānasya taṃ bāṇam aham uddharam R_2,057.038

jalārdragātraṃ tu vilapya kṛcchān marmavraṇaṃ saṃtatam ucchasantam
tataḥ sarayvāṃ tam ahaṃ śayānaṃ samīkṣya bhadre subhṛśaṃ viṣaṇṇaḥ R_2,057.039

tad ajñānān mahat pāpaṃ kṛtvā saṃkulitendriyaḥ
ekas tv acintayaṃ buddhyā kathaṃ nu sukṛtaṃ bhavet R_2,058.001

tatas taṃ ghaṭam ādaya pūrṇaṃ paramavāriṇā
āśramaṃ tam ahaṃ prāpya yathākhyātapathaṃ gataḥ R_2,058.002

tatrāhaṃ durbalāv andhau vṛddhāv apariṇāyakau
apaśyaṃ tasya pitarau lūnapakṣāv iva dvijau R_2,058.003

tannimittābhir āsīnau kathābhir aparikramau
tām āśāṃ matkṛte hīnāv udāsīnāv anāthavat R_2,058.004

padaśabdaṃ tu me śrutvā munir vākyam abhāṣata
kiṃ cirāyasi me putra pānīyaṃ kṣipram ānaya R_2,058.005

yannimittam idaṃ tāta salile krīḍitaṃ tvayā
utkaṇṭhitā te māteyaṃ praviśa kṣipram āśramam R_2,058.006

yad vyalīkaṃ kṛtaṃ putra mātrā te yadi vā mayā
na tan manasi kartavyaṃ tvayā tāta tapasvinā R_2,058.007

tvaṃ gatis tv agatīnāṃ ca cakṣus tvaṃ hīnacakṣuṣām
samāsaktās tvayi prāṇāḥ kiṃ cin nau nābhibhāṣase R_2,058.008

munim avyaktayā vācā tam ahaṃ sajjamānayā
hīnavyañjanayā prekṣya bhīto bhīta ivābruvam R_2,058.009

manasaḥ karma ceṣṭābhir abhisaṃstabhya vāgbalam
ācacakṣe tv ahaṃ tasmai putravyasanajaṃ bhayam R_2,058.010

kṣatriyo 'haṃ daśaratho nāhaṃ putro mahātmanaḥ
sajjanāvamataṃ duḥkham idaṃ prāptaṃ svakarmajam R_2,058.011

bhagavaṃś cāpahasto 'haṃ sarayūtīram āgataḥ
jighāṃsuḥ śvāpadaṃ kiṃ cin nipāne vāgataṃ gajam R_2,058.012

tatra śruto mayā śabdo jale kumbhasya pūryataḥ
dvipo 'yam iti matvā hi bāṇenābhihato mayā R_2,058.013

gatvā nadyās tatas tīram apaśyam iṣuṇā hṛdi
vinirbhinnaṃ gataprāṇaṃ śayānaṃ bhuvi tāpasaṃ R_2,058.014

bhagavañ śabdam ālakṣya mayā gajajighāṃsunā
visṛṣṭo 'mbhasi nārācas tena te nihataḥ sutaḥ R_2,058.015

sa coddhṛtena bāṇena tatraiva svargam āsthitaḥ
bhagavantāv ubhau śocann andhāv iti vilapya ca R_2,058.016

ajñānād bhavataḥ putraḥ sahasābhihato mayā
śeṣam evaṃgate yat syāt tat prasīdatu me muniḥ R_2,058.017

sa tac chrutvā vacaḥ krūraṃ niḥśvasañ śokakarśitaḥ
mām uvāca mahātejāḥ kṛtāñjalim upasthitam R_2,058.018

yady etad aśubhaṃ karma na sma me kathayeḥ svayam
phalen mūrdhā sma te rājan sadyaḥ śatasahasradhā R_2,058.019

kṣatriyeṇa vadho rājan vānaprasthe viśeṣataḥ
jñānapūrvaṃ kṛtaḥ sthānāc cyāvayed api vajriṇam R_2,058.020

ajñānād dhi kṛtaṃ yasmād idaṃ tenaiva jīvasi
api hy adya kulaṃ nasyād rāghavāṇāṃ kuto bhavān R_2,058.021

naya nau nṛpa taṃ deśam iti māṃ cābhyabhāṣata
adya taṃ draṣṭum icchāvaḥ putraṃ paścimadarśanam R_2,058.022

rudhireṇāvasitāṅgaṃ prakīrṇājinavāsasaṃ
śayānaṃ bhuvi niḥsaṃjñaṃ dharmarājavaśaṃ gatam R_2,058.023

athāham ekas taṃ deśaṃ nītvā tau bhṛśaduḥkhitau
asparśayam ahaṃ putraṃ taṃ muniṃ saha bhāryayā R_2,058.024

tau putram ātmanaḥ spṛṣṭvā tam āsādya tapasvinau
nipetatuḥ śarīre 'sya pitā cāsyedam abravīt R_2,058.025

na nv ahaṃ te priyaḥ putra mātaraṃ paśya dhārmika
kiṃ nu nāliṅgase putra sukumāra vaco vada R_2,058.026

kasya vāpararātre 'haṃ śroṣyāmi hṛdayaṃgamam
adhīyānasya madhuraṃ śāstraṃ vānyad viśeṣataḥ R_2,058.027

ko māṃ saṃdhyām upāsyaiva snātvā hutahutāśanaḥ
ślāghayiṣyaty upāsīnaḥ putraśokabhayārditam R_2,058.028

kandamūlaphalaṃ hṛtvā ko māṃ priyam ivātithim
bhojayiṣyaty akarmaṇyam apragraham anāyakam R_2,058.029

imām andhāṃ ca vṛddhāṃ ca mātaraṃ te tapasvinīm
kathaṃ putra bhariṣyāmi kṛpaṇāṃ putragardhinīm R_2,058.030

tiṣṭha mā mā gamaḥ putra yamasya sadanaṃ prati
śvo mayā saha gantāsi jananyā ca samedhitaḥ R_2,058.031

ubhāv api ca śokārtāv anāthau kṛpaṇau vane
kṣipram eva gamiṣyāvas tvayā hīnau yamakṣayam R_2,058.032

tato vaivasvataṃ dṛṣṭvā taṃ pravakṣyāmi bhāratīm
kṣamatāṃ dharmarājo me bibhṛyāt pitarāv ayam R_2,058.033

apāpo 'si yathā putra nihataḥ pāpakarmaṇā
tena satyena gacchāśu ye lokāḥ śastrayodhinām R_2,058.034

yānti śūrā gatiṃ yāṃ ca saṃgrāmeṣv anivartinaḥ
hatās tv abhimukhāḥ putra gatiṃ tāṃ paramāṃ vraja R_2,058.035

yāṃ gatiṃ sagaraḥ śaibyo dilīpo janamejayaḥ
nahuṣo dhundhumāraś ca prāptās tāṃ gaccha putraka R_2,058.036

yā gatiḥ sarvasādhūnāṃ svādhyāyāt patasaś ca yā
bhūmidasyāhitāgneś ca ekapatnīvratasya ca R_2,058.037

gosahasrapradātṝṇāṃ yā yā gurubhṛtām api
dehanyāsakṛtāṃ yā ca tāṃ gatiṃ gaccha putraka
na hi tv asmin kule jāto gacchaty akuśalāṃ gatim R_2,058.038

evaṃ sa kṛpaṇaṃ tatra paryadevayatāsakṛt
tato 'smai kartum udakaṃ pravṛttaḥ saha bhāryayā R_2,058.039

sa tu divyena rūpeṇa muniputraḥ svakarmabhiḥ
āśvāsya ca muhūrtaṃ tu pitarau vākyam abravīt R_2,058.040

sthānam asmi mahat prāpto bhavatoḥ paricāraṇāt
bhavantāv api ca kṣipraṃ mama mūlam upaiṣyataḥ R_2,058.041

evam uktvā tu divyena vimānena vapuṣmatā
āruroha divaṃ kṣipraṃ muniputro jitendriyaḥ R_2,058.042

sa kṛtvā tūdakaṃ tūrṇaṃ tāpasaḥ saha bhāryayā
mām uvāca mahātejāḥ kṛtāñjalim upasthitam R_2,058.043

adyaiva jahi māṃ rājan maraṇe nāsti me vyathā
yac chareṇaikaputraṃ māṃ tvam akārṣīr aputrakam R_2,058.044

tvayā tu yad avijñānān nihato me sutaḥ śuciḥ
tena tvām abhiśapsyāmi suduḥkham atidāruṇam R_2,058.045

putravyasanajaṃ duḥkhaṃ yad etan mama sāmpratam
evaṃ tvaṃ putraśokena rājan kālaṃ kariṣyasi R_2,058.046

tasmān mām āgataṃ bhadre tasyodārasya tad vacaḥ
yad ahaṃ putraśokena saṃtyakṣyāmy adya jīvitam R_2,058.047

yadi māṃ saṃspṛśed rāmaḥ sakṛd adyālabheta vā
na tan me sadṛśaṃ devi yan mayā rāghave kṛtam R_2,058.048

cakṣuṣā tvāṃ na paśyāmi smṛtir mama vilupyate
dūtā vaivasvatasyaite kausalye tvarayanti mām R_2,058.049

atas tu kiṃ duḥkhataraṃ yad ahaṃ jīvitakṣaye
na hi paśyāmi dharmajñaṃ rāmaṃ satyaparākyamam R_2,058.050

na te manuṣyā devās te ye cāruśubhakuṇḍalam
mukhaṃ drakṣyanti rāmasya varṣe pañcadaśe punaḥ R_2,058.051

padmapatrekṣaṇaṃ subhru sudaṃṣṭraṃ cārunāsikam
dhanyā drakṣyanti rāmasya tārādhipanibhaṃ mukham R_2,058.052

sadṛśaṃ śāradasyendoḥ phullasya kamalasya ca
sugandhi mama nāthasya dhanyā drakṣyanti tanmukham R_2,058.053

nivṛttavanavāsaṃ tam ayodhyāṃ punar āgatam
drakṣyanti sukhino rāmaṃ śukraṃ mārgagataṃ yathā R_2,058.054

ayam ātmabhavaḥ śoko mām anātham acetanam
saṃsādayati vegena yathā kūlaṃ nadīrayaḥ R_2,058.055

hā rāghava mahābāho hā mamāyāsa nāśana
rājā daśarathaḥ śocañ jīvitāntam upāgamat R_2,058.056

tathā tu dīnaṃ kathayan narādhipaḥ priyasya putrasya vivāsanāturaḥ
gate 'rdharātre bhṛśaduḥkhapīḍitas tadā jahau prāṇam udāradarśanaḥ R_2,058.057

atha rātryāṃ vyatītāyāṃ prātar evāpare 'hani
bandinaḥ paryupātiṣṭhaṃs tat pārthivaniveśanam R_2,059.001

tataḥ śucisamācārāḥ paryupasthāna kovidaḥ
strīvarṣavarabhūyiṣṭhā upatasthur yathāpuram R_2,059.002

haricandanasaṃpṛktam udakaṃ kāñcanair ghaṭaiḥ
āninyuḥ snānaśikṣājñā yathākālaṃ yathāvidhi R_2,059.003

maṅgalālambhanīyāni prāśanīyān upaskarān
upaninyus tathāpy anyāḥ kumārī bahulāḥ striyaḥ R_2,059.004

atha yāḥ kosalendrasya śayanaṃ pratyanantarāḥ
tāḥ striyas tu samāgamya bhartāraṃ pratyabodhayan R_2,059.005

tā vepathuparītāś ca rājñaḥ prāṇeṣu śaṅkitāḥ
pratisrotas tṛṇāgrāṇāṃ sadṛśaṃ saṃcakampire R_2,059.006

atha saṃvepamanānāṃ strīṇāṃ dṛṣṭvā ca pārthivam
yat tad āśaṅkitaṃ pāpaṃ tasya jajñe viniścayaḥ R_2,059.007

tataḥ pracukruśur dīnāḥ sasvaraṃ tā varāṅganāḥ
kareṇava ivāraṇye sthānapracyutayūthapāḥ R_2,059.008

tāsām ākranda śabdena sahasodgatacetane
kausalyā ca sumitrāca tyaktanidre babhūvatuḥ R_2,059.009

kausalyā ca sumitrā ca dṛṣṭvā spṛṣṭvā ca pārthivam
hā nātheti parikruśya petatur dharaṇītale R_2,059.010

sā kosalendraduhitā veṣṭamānā mahītale
na babhrāja rajodhvastā tāreva gaganacyutā R_2,059.011

tat samuttrastasaṃbhrāntaṃ paryutsukajanākulam
sarvatas tumulākrandaṃ paritāpārtabāndhavam R_2,059.012

sadyo nipatitānandaṃ dīnaviklavadarśanam
babhūva naradevasya sadma diṣṭāntam īyuṣaḥ R_2,059.013

atītam ājñāya tu pārthivarṣabhaṃ yaśasvinaṃ saṃparivārya patnayaḥ
bhṛśaṃ rudantyaḥ karuṇaṃ suduḥkhitāḥ pragṛhya bāhū vyalapann anāthavat R_2,059.014

tam agnim iva saṃśāntam ambuhīnam ivārṇavam
hataprabham ivādityaṃ svargathaṃ prekṣya bhūmipam R_2,060.001

kausalyā bāṣpapūrṇākṣī vividhaṃ śokakarśitā
upagṛhya śiro rājñaḥ kaikeyīṃ pratyabhāṣata R_2,060.002

sakāmā bhava kaikeyi bhuṅkṣva rājyam akaṇṭakam
tyaktvā rājānam ekāgrā nṛśaṃse duṣṭacāriṇi R_2,060.003

vihāya māṃ gato rāmo bhartā ca svargato mama
vipathe sārthahīneva nāhaṃ jīvitum utsahe R_2,060.004

bhartāraṃ taṃ parityajya kā strī daivatam ātmanaḥ
icchej jīvitum anyatra kaikeyyās tyaktadharmaṇaḥ R_2,060.005

na lubdho budhyate doṣān kiṃ pākam iva bhakṣayan
kubjānimittaṃ kaikeyyā rāghavāṇān kulaṃ hatam R_2,060.006

aniyoge niyuktena rājñā rāmaṃ vivāsitam
sabhāryaṃ janakaḥ śrutvā paritapsyaty ahaṃ yathā R_2,060.007

rāmaḥ kamalapatrākṣo jīvanāśam ito gataḥ
videharājasya sutā tahā sītā tapasvinī
duḥkhasyānucitā duḥkhaṃ vane paryudvijiṣyati R_2,060.008

nadatāṃ bhīmaghoṣāṇāṃ niśāsu mṛgapakṣiṇām
niśamya nūnaṃ saṃstrastā rāghavaṃ saṃśrayiṣyati R_2,060.009

vṛddhaś caivālpaputraś ca vaidehīm anicintayan
so 'pi śokasamāviṣṭo nanu tyakṣyati jīvitam R_2,060.010

tāṃ tataḥ saṃpariṣvajya vilapantīṃ tapasvinīm
vyapaninyuḥ suduḥkhārtāṃ kausalyāṃ vyāvahārikāḥ R_2,060.011

tailadroṇyām athāmātyāḥ saṃveśya jagatīpatim
rājñaḥ sarvāṇy athādiṣṭāś cakruḥ karmāṇy anantaram R_2,060.012

na tu saṃkalanaṃ rājño vinā putreṇa mantriṇaḥ
sarvajñāḥ kartum īṣus te tato rakṣanti bhūmipam R_2,060.013

tailadroṇyāṃ tu sacivaiḥ śāyitaṃ taṃ narādhipam
hā mṛto 'yam iti jñātvā striyas tāḥ paryadevayan R_2,060.014

bāhūn udyamya kṛpaṇā netraprasravaṇair mukhaiḥ
rudantyaḥ śokasaṃtaptāḥ kṛpaṇaṃ paryadevayan R_2,060.015

niśānakṣatrahīneva strīva bhartṛvivarjitā
purī nārājatāyodhyā hīnā rājñā mahātmanā R_2,060.016

bāṣpaparyākulajanā hāhābhūtakulāṅganā
śūnyacatvaraveśmāntā na babhrāja yathāpuram R_2,060.017

gataprabhā dyaur iva bhāskaraṃ vinā vyapetanakṣatragaṇeva śarvarī
purī babhāse rahitā mahātmanā na cāsrakaṇṭhākulamārgacatvarā R_2,060.018

narāś ca nāryaś ca sametya saṃghaśo vigarhamāṇā bharatasya mātaram
tadā nagaryāṃ naradevasaṃkṣaye babhūvur ārtā na ca śarma lebhire R_2,060.019

vyatītāyāṃ tu śarvaryām ādityasyodaye tataḥ
sametya rājakartāraḥ sabhām īyur dvijātayaḥ R_2,061.001

mārkaṇḍeyo 'tha maudgalyo vāmadevaś ca kāśyapaḥ
kātyayano gautamaś ca jābāliś ca mahāyaśāḥ R_2,061.002

ete dvijāḥ sahāmātyaiḥ pṛthag vācam udīrayan
vasiṣṭham evābhimukhāḥ śreṣṭho rājapurohitam R_2,061.003

atītā śarvarī duḥkhaṃ yā no varṣaśatopamā
asmin pañcatvam āpanne putraśokena pārthive R_2,061.004

svargataś ca mahārājo rāmaś cāraṇyam āśritaḥ
lakṣmaṇaś cāpi tejasvī rāmeṇaiva gataḥ saha R_2,061.005

ubhau bharataśatrughnau kkekayeṣu paraṃtapau
pure rājagṛhe ramye mātāmahaniveśane R_2,061.006

ikṣvākūṇām ihādyaiva kaś cid rājā vidhīyatām
arājakaṃ hi no rāṣṭraṃ na vināśam avāpnuyāt R_2,061.007

nārājale janapade vidyunmālī mahāsvanaḥ
abhivarṣati parjanyo mahīṃ divyena vāriṇā R_2,061.008

nārājake janapade bījamuṣṭiḥ prakīryate
nārākake pituḥ putro bhāryā vā vartate vaśe R_2,061.009

arājake dhanaṃ nāsti nāsti bhāryāpy arājake
idam atyāhitaṃ cānyat kutaḥ satyam arājake R_2,061.010

nārājake janapade kārayanti sabhāṃ narāḥ
udyānāni ca ramyāṇi hṛṣṭāḥ puṇyagṛhāṇi ca R_2,061.011

nārājake janapade yajñaśīlā dvijātayaḥ
satrāṇy anvāsate dāntā brāhmaṇāḥ saṃśitavratāḥ R_2,061.012

nārājake janapade prabhūtanaṭanartakāḥ
utsavāś ca samājāś ca vardhante rāṣṭravardhanāḥ R_2,061.013

nārajake janapade siddhārthā vyavahāriṇaḥ
kathābhir anurajyante kathāśīlāḥ kathāpriyaiḥ R_2,061.014

nārājake janapade vāhanaiḥ śīghragāmibhiḥ
narā niryānty araṇyāni nārībhiḥ saha kāminaḥ R_2,061.015

nārākaje janapade dhanavantaḥ surakṣitāḥ
śerate vivṛta dvārāḥ kṛṣigorakṣajīvinaḥ R_2,061.016

nārājake janapade vaṇijo dūragāminaḥ
gacchanti kṣemam adhvānaṃ bahupuṇyasamācitāḥ R_2,061.017

nārājake janapade caraty ekacaro vaśī
bhāvayann ātmanātmānaṃ yatrasāyaṃgṛho muniḥ R_2,061.018

nārājake janapade yogakṣemaṃ pravartate
na cāpy arājake senā śatrūn viṣahate yudhi R_2,061.019

yathā hy anudakā nadyo yathā vāpy atṛṇaṃ vanam
agopālā yathā gāvas tathā rāṣṭram arājakam R_2,061.020

nārājake janapade svakaṃ bhavati kasya cit
matsyā iva narā nityaṃ bhakṣayanti parasparam R_2,061.021

yehi saṃbhinnamaryādā nāstikāś chinnasaṃśayāḥ
te 'pi bhāvāya kalpante rājadaṇḍanipīḍitāḥ R_2,061.022

aho tama ivedaṃ syān na prajñāyeta kiṃ cana
rājā cen na bhaveṃl loke vibhajan sādhvasādhunī R_2,061.023

jīvaty api mahārāje tavaiva vacanaṃ vayam
nātikramāmahe sarve velāṃ prāpyeva sāgaraḥ R_2,061.024

sa naḥ samīkṣya dvijavaryavṛttaṃ nṛpaṃ vinā rājyam araṇyabhūtam
kumāram ikṣvākusutaṃ vadānyaṃ tvam eva rājānam ihābhiṣiñcaya R_2,061.025

teṣāṃ tad vacanaṃ śrutvā vasiṣṭhaḥ pratyuvāca ha
mitrāmātyagaṇān sarvān brāhmaṇāṃs tān idaṃ vacaḥ R_2,062.001

yad asau mātulakule pure rājagṛhe sukhī
bharato vasati bhrātrā śatrughnena samanvitaḥ R_2,062.002

tac chīghraṃ javanā dūtā gacchantu tvaritair hayaiḥ
ānetuṃ bhrātarau vīrau kiṃ samīkṣāmahe vayam R_2,062.003

gacchantv iti tataḥ sarve vasiṣṭhaṃ vākyam abruvan
teṣāṃ tad vacanaṃ śrutvā vasiṣṭho vākyam abravīt R_2,062.004

ehi siddhārtha vijaya jayantāśokanandana
śrūyatām itikartavyaṃ sarvān eva bravīmi vaḥ R_2,062.005

puraṃ rājagṛhaṃ gatvā śīghraṃ śīghrajavair hayaiḥ
tyaktaśokair idaṃ vācyaḥ śāsanād bharato mama R_2,062.006

purohitas tvāṃ kuśalaṃ prāha sarve ca mantriṇaḥ
tvaramāṇaś ca niryāhi kṛtyam ātyayikaṃ tvayā R_2,062.007

mā cāsmai proṣitaṃ rāmaṃ mā cāsmai pitaraṃ mṛtam
bhavantaḥ śaṃsiṣur gatvā rāghavāṇām imaṃ kṣayam R_2,062.008

kauśeyāni ca vastrāṇi bhūṣaṇāni varāṇi ca
kṣipram ādāya rājñaś ca bharatasya ca gacchata
vasiṣṭhenābhyanujñātā dūtāḥ saṃtvaritā yayuḥ R_2,062.009

te hastina pure gaṅgāṃ tīrtvā pratyaṅmukhā yayuḥ
pāñcāladeśam āsādya madhyena kurujāṅgalam R_2,062.010

te prasannodakāṃ divyāṃ nānāvihagasevitām
upātijagmur vegena śaradaṇḍāṃ janākulām R_2,062.011

nikūlavṛkṣam āsādya divyaṃ satyopayācanam
abhigamyābhivādyaṃ taṃ kuliṅgāṃ prāviśan purīm R_2,062.012

abhikālaṃ tataḥ prāpya tejo'bhibhavanāc cyutāḥ
yayur madhyena bāhlīkān sudāmānaṃ ca parvatam
viṣṇoḥ padaṃ prekṣamāṇā vipāśāṃ cāpi śālmalīm R_2,062.013

te śrāntavāhanā dūtā vikṛṣṭena satā pathā
giri vrajaṃ pura varaṃ śīghram āsedur añjasā R_2,062.014

bhartuḥ priyārthaṃ kularakṣaṇārthaṃ bhartuś ca vaṃśasya parigrahārtham
aheḍamānās tvarayā sma dūtā rātryāṃ tu te tat puram eva yātāḥ R_2,062.015

yām eva rātriṃ te dūtāḥ praviśanti sma tāṃ purīm
bharatenāpi tāṃ rātriṃ svapno dṛṣṭo 'yam apriyaḥ R_2,063.001

vyuṣṭām eva tu tāṃ rātriṃ dṛṣṭvā taṃ svapnam apriyam
putro rājādhirājasya subhṛśaṃ paryatapyata R_2,063.002

tapyamānaṃ samājñāya vayasyāḥ priyavādinaḥ
āyāsaṃ hi vineṣyantaḥ sabhāyāṃ cakrire kathāḥ R_2,063.003

vādayanti tathā śāntiṃ lāsayanty api cāpare
nāṭakāny apare prāhur hāsyāni vividhāni ca R_2,063.004

sa tair mahātmā bharataḥ sakhibhiḥ priya vādibhiḥ
goṣṭhīhāsyāni kurvadbhir na prāhṛṣyata rāghavaḥ R_2,063.005

tam abravīt priyasakho bharataṃ sakhibhir vṛtam
suhṛdbhiḥ paryupāsīnaḥ kiṃ sakhe nānumodase R_2,063.006

evaṃ bruvāṇaṃ suhṛdaṃ bharataḥ pratyuvāca ha
śṛṇu tvaṃ yan nimittaṃme dainyam etad upāgatam R_2,063.007

svapne pitaram adrākṣaṃ malinaṃ muktamūrdhajam
patantam adriśikharāt kaluṣe gomaye hrade R_2,063.008

plavamānaś ca me dṛṣṭaḥ sa tasmin gomayahrade
pibann añjalinā tailaṃ hasann iva muhur muhuḥ R_2,063.009

tatas tilodanaṃ bhuktvā punaḥ punar adhaḥśirāḥ
tailenābhyaktasarvāṅgas tailam evāvagāhata R_2,063.010

svapne 'pi sāgaraṃ śuṣkaṃ candraṃ ca patitaṃ bhuvi
sahasā cāpi saṃśantaṃ jvalitaṃ jātavedasaṃ R_2,063.011

avadīrṇāṃ ca pṛthivīṃ śuṣkāṃś ca vividhān drumān
ahaṃ paśyāmi vidhvastān sadhūmāṃś caiva pārvatān R_2,063.012

pīṭhe kārṣṇāyase cainaṃ niṣaṇṇaṃ kṛṣṇavāsasaṃ
prahasanti sma rājānaṃ pramadāḥ kṛṣṇapiṅgalāḥ R_2,063.013

tvaramāṇaś ca dharmātmā raktamālyānulepanaḥ
rathena kharayuktena prayāto dakṣiṇāmukhaḥ R_2,063.014

evam etan mayā dṛṣṭam imāṃ rātriṃ bhayāvahām
ahaṃ rāmo 'tha vā rājā lakṣmaṇo vā mariṣyati R_2,063.015

naro yānena yaḥ svapne kharayuktena yāti hi
acirāt tasya dhūmāgraṃ citāyāṃ saṃpradṛśyate
etannimittaṃ dīno 'haṃ tan na vaḥ pratipūjaye R_2,063.016

śuṣyatīva ca me kaṇṭho na svastham iva me manaḥ
jugupsann iva cātmānaṃ na ca paśyāmi kāraṇam R_2,063.017

imāṃ hi duḥsvapnagatiṃ niśāmya tām anekarūpām avitarkitāṃ purā
bhayaṃ mahat tad dhṛdayān na yāti me vicintya rājānam acintyadarśanam R_2,063.018

bharate bruvati svapnaṃ dūtās te klāntavāhanāḥ
praviśyāsahyaparikhaṃ ramyaṃ rājagṛhaṃ puram R_2,064.001

samāgamya tu rājñā ca rājaputreṇa cārcitāḥ
rājñaḥ pādau gṛhītvā tu tam ūcur bharataṃ vacaḥ R_2,064.002

purohitas tvā kuśalaṃ prāha sarve ca mantriṇaḥ
tvaramāṇaś ca niryāhi kṛtyam ātyayikaṃ tvayā R_2,064.003

atra viṃśatikoṭyas tu nṛpater mātulasya te
daśakoṭyas tu saṃpūrṇās tathaiva ca nṛpātmaja R_2,064.004

pratigṛhya ca tat sarvaṃ svanuraktaḥ suhṛjjane
dūtān uvāca bharataḥ kāmaiḥ saṃpratipūjya tān R_2,064.005

kaccit sukuśalī rājā pitā daśaratho mama
kaccic cārāgatā rāme lakṣmaṇe vā mahātmani R_2,064.006

āryā ca dharmaniratā dharmajñā dharmadarśinī
arogā cāpi kausalyā mātā rāmasya dhīmataḥ R_2,064.007

kaccit sumitrā dharmajñā jananī lakṣmaṇasya yā
śatrughnasya ca vīrasya sārogā cāpi madhyamā R_2,064.008

ātmakāmā sadā caṇḍī krodhanā prājñamāninī
arogā cāpi kaikeyī mātā me kim uvāca ha R_2,064.009

evam uktās tu te dūtā bharatena mahātmanā
ūcuḥ saṃpraśritaṃ vākyam idaṃ taṃ bharataṃ tadā
kuśalās te naravyāghra yeṣāṃ kuśalam icchasi R_2,064.010

bharataś cāpi tān dūtān evam ukto 'bhyabhāṣata
āpṛcche 'haṃ mahārājaṃ dūtāḥ saṃtvarayanti mām R_2,064.011

evam uktvā tu tān dūtān bharataḥ pārthivātmajaḥ
dūtaiḥ saṃcodito vākyaṃ mātāmaham uvāca ha R_2,064.012

rājan pitur gamiṣyāmi sakāśaṃ dūtacoditaḥ
punar apy aham eṣyāmi yadā me tvaṃ smariṣyasi R_2,064.013

bharatenaivam uktas tu nṛpo mātāmahas tadā
tam uvāca śubhaṃ vākyaṃ śirasy āghrāya rāghavam R_2,064.014

gaccha tātānujāne tvāṃ kaikeyī suprajās tvayā
mātaraṃ kuśalaṃ brūyāḥ pitaraṃ ca paraṃtapa R_2,064.015

purohitaṃ ca kuśalaṃ ye cānye dvijasattamāḥ
tau ca tāta maheṣvāsau bhrātaru rāmalakṣmaṇau R_2,064.016

tasmai hastyuttamāṃś citrān kambalān ajināni ca
abhisatkṛtya kaikeyo bharatāya dhanaṃ dadau R_2,064.017

rukma niṣkasahasre dve ṣoḍaśāśvaśatāni ca
satkṛtya kaikeyī putraṃ kekayo dhanam ādiśat R_2,064.018

tathāmātyān abhipretān viśvāsyāṃś ca guṇānvitān
dadāv aśvapatiḥ śīghraṃ bharatāyānuyāyinaḥ R_2,064.019

airāvatān aindraśirān nāgān vai priyadarśanān
kharāñ śīghrān susaṃyuktān mātulo 'smai dhanaṃ dadau R_2,064.020

antaḥpure 'tisaṃvṛddhān vyāghravīryabalānvitān
daṃṣṭrāyudhān mahākāyāñ śunaś copāyanaṃ dadau R_2,064.021

sa mātāmaham āpṛcchya mātulaṃ ca yudhājitam
ratham āruhya bharataḥ śatrughnasahito yayau R_2,064.022

rathān maṇḍalacakrāṃś ca yojayitvā paraḥśatam
uṣṭrago'śvakharair bhṛtyā bharataṃ yāntam anvayuḥ R_2,064.023

balena gupto bharato mahātmā sahāryakasyātmasamair amātyaiḥ
ādāya śatrughnam apetaśatrur gṛhād yayau siddha ivendralokāt R_2,064.024

sa prāṅmukho rājagṛhād abhiniryāya vīryavān
hrādinīṃ dūrapārāṃ ca pratyaksrotas taraṅgiṇīm
śatadrūm atarac chrīmān nadīm ikṣvākunandanaḥ R_2,065.001

eladhāne nadīṃ tīrtvā prāpya cāparaparpaṭān
śilām ākurvatīṃ tīrtvā āgneyaṃ śalyakartanam R_2,065.002

satyasaṃdhaḥ śuciḥ śrīmān prekṣamāṇaḥ śilāvahām
atyayāt sa mahāśailān vanaṃ caitrarathaṃ prati R_2,065.003

veginīṃ ca kuliṅgākhyāṃ hrādinīṃ parvatāvṛtām
yamunāṃ prāpya saṃtīrṇo balam āśvāsayat tadā R_2,065.004

śītīkṛtya tu gātrāṇi klāntān āśvāsya vājinaḥ
tatra snātvā ca pītvā ca prāyād ādāya codakam R_2,065.005

rājaputro mahāraṇyam anabhīkṣṇopasevitam
bhadro bhadreṇa yānena mārutaḥ kham ivātyayāt R_2,065.006

toraṇaṃ dakṣiṇārdhena jambūprastham upāgamat
varūthaṃ ca yayau ramyaṃ grāmaṃ daśarathātmajaḥ R_2,065.007

tatra ramye vane vāsaṃ kṛtvāsau prāṅmukho yayau
udyānam ujjihānāyāḥ priyakā yatra pādapāḥ R_2,065.008

sālāṃs tu priyakān prāpya śīghrān āsthāya vājinaḥ
anujñāpyātha bharato vāhinīṃ tvarito yayau R_2,065.009

vāsaṃ kṛtvā sarvatīrthe tīrtvā cottānakāṃ nadīm
anyā nadīś ca vividhāḥ pārvatīyais turaṃgamaiḥ R_2,065.010

hastipṛṣṭhakam āsādya kuṭikām atyavartata
tatāra ca naravyāghro lauhitye sa kapīvatīm
ekasāle sthāṇumatīṃ vinate gomatīṃ nadīm R_2,065.011

kaliṅga nagare cāpi prāpya sālavanaṃ tadā
bharataḥ kṣipram āgacchat supariśrāntavāhanaḥ R_2,065.012

vanaṃ ca samatītyāśu śarvaryām aruṇodaye
ayodhyāṃ manunā rājñā nirmitāṃ sa dadarśa ha R_2,065.013

tāṃ purīṃ puruṣavyāghraḥ saptarātroṣiṭaḥ pathi
ayodhyām agrato dṛṣṭvā rathe sārathim abravīt R_2,065.014

eṣā nātipratītā me puṇyodyānā yaśasvinī
ayodhyā dṛśyate dūrāt sārathe pāṇḍumṛttikā R_2,065.015

yajvabhir guṇasaṃpannair brāhmaṇair vedapāragaiḥ
bhūyiṣṭham ṛddhair ākīrṇā rājarṣivarapālitā R_2,065.016

ayodhyāyāṃ purāśabdaḥ śrūyate tumulo mahān
samantān naranārīṇāṃ tam adya na śṛṇomy aham R_2,065.017

udyānāni hi sāyāhne krīḍitvoparatair naraiḥ
samantād vipradhāvadbhiḥ prakāśante mamānyadā R_2,065.018

tāny adyānurudantīva parityaktāni kāmibhiḥ
araṇyabhūteva purī sārathe pratibhāti me R_2,065.019

na hy atra yānair dṛśyante na gajair na ca vājibhiḥ
niryānto vābhiyānto vā naramukhyā yathāpuram R_2,065.020

aniṣṭāni ca pāpāni paśyāmi vividhāni ca
nimittāny amanojñāni tena sīdati te manaḥ R_2,065.021

dvāreṇa vaijayantena prāviśac chrāntavāhanaḥ
dvāḥsthair utthāya vijayaṃ pṛṣṭas taiḥ sahito yayau R_2,065.022

sa tv anekāgrahṛdayo dvāḥsthaṃ pratyarcya taṃ janam
sūtam aśvapateḥ klāntam abravīt tatra rāghavaḥ R_2,065.023

śrutā no yādṛśāḥ pūrvaṃ nṛpatīnāṃ vināśane
ākārās tān ahaṃ sarvān iha paśyāmi sārathe R_2,065.024

malinaṃ cāśrupūrṇākṣaṃ dīnaṃ dhyānaparaṃ kṛśam
sastrī puṃsaṃ ca paśyāmi janam utkaṇṭhitaṃ pure R_2,065.025

ity evam uktvā bharataḥ sūtaṃ taṃ dīnamānasaḥ
tāny aniṣṭāny ayodhyāyāṃ prekṣya rājagṛhaṃ yayau R_2,065.026

tāṃ śūnyaśṛṅgāṭakaveśmarathyāṃ rajo'ruṇadvārakapāṭayantrām
dṛṣṭvā purīm indrapurī prakāśāṃ duḥkhena saṃpūrṇataro babhūva R_2,065.027

bahūni paśyan manaso 'priyāṇi yāny annyadā nāsya pure babhūvuḥ
avākśirā dīnamanā nahṛṣṭaḥ pitur mahātmā praviveśa veśma R_2,065.028

apaśyaṃs tu tatas tatra pitaraṃ pitur ālaye
jagāma bharato draṣṭuṃ mātaraṃ mātur ālaye R_2,066.001

anuprāptaṃ tu taṃ dṛṣṭvā kaikeyī proṣitaṃ sutam
utpapāta tadā hṛṣṭā tyaktvā sauvarṇamānasaṃ R_2,066.002

sa praviśyaiva dharmātmā svagṛhaṃ śrīvivarjitam
bharataḥ prekṣya jagrāha jananyāś caraṇau śubhau R_2,066.003

taṃ mūrdhni samupāghrāya pariṣvajya yaśasvinam
aṅke bharatam āropya praṣṭuṃ samupacakrame R_2,066.004

adya te kati cid rātryaś cyutasyāryakaveśmanaḥ
api nādhvaśramaḥ śīghraṃ rathenāpatatas tava R_2,066.005

āryakas te sukuśalo yudhājin mātulas tava
pravāsāc ca sukhaṃ putra sarvaṃ me vaktum arhasi R_2,066.006

evaṃ pṛṣṭhas tu kaikeyyā priyaṃ pārthivanandanaḥ
ācaṣṭa bharataḥ sarvaṃ mātre rājīvalocanaḥ R_2,066.007

adya me saptamī rātriś cyutasyāryakaveśmanaḥ
ambāyāḥ kuśalī tāto yudhājin mātulaś ca me R_2,066.008

yan me dhanaṃ ca ratnaṃ ca dadau rājā paraṃtapaḥ
pariśrāntaṃ pathy abhavat tato 'haṃ pūrvam āgataḥ R_2,066.009

rājavākyaharair dūtais tvaryamāṇo 'ham āgataḥ
yad ahaṃ praṣṭum icchāmi tad ambā vaktum arhasi R_2,066.010

śūnyo 'yaṃ śayanīyas te paryaṅko hemabhūṣitaḥ
na cāyam ikṣvākujanaḥ prahṛṣṭaḥ pratibhāti me R_2,066.011

rājā bhavati bhūyiṣṭham ihāmbāyā niveśane
tam ahaṃ nādya paśyāmi draṣṭum icchann ihāgataḥ R_2,066.012

pitur grahīṣye caraṇau taṃ mamākhyāhi pṛcchataḥ
āhosvid amba jyeṣṭhāyāḥ kausalyāyā niveśane R_2,066.013

taṃ pratyuvāca kaikeyī priyavad ghoram apriyam
ajānantaṃ prajānantī rājyalobhena mohitā
yā gatiḥ sarvabhūtānāṃ tāṃ gatiṃ te pitā gataḥ R_2,066.014

tac chrutvā bharato vākyaṃ dharmābhijanavāñ śuciḥ
papāta sahasā bhūmau pitṛśokabalārditaḥ R_2,066.015

tataḥ śokena saṃvītaḥ pitur maraṇaduḥkhitaḥ
vilalāpa mahātejā bhrāntākulitacetanaḥ R_2,066.016

etat suruciraṃ bhāti pitur me śayanaṃ purā
tad idaṃ na vibhāty adya vihīnaṃ tena dhīmatā R_2,066.017

tam ārtaṃ devasaṃkāśaṃ samīkṣya patitaṃ bhuvi
utthāpayitvā śokārtaṃ vacanaṃ cedam abravīt R_2,066.018

uttiṣṭhottiṣṭha kiṃ śeṣe rājaputra mahāyaśaḥ
tvadvidhā na hi śocanti santaḥ sadasi saṃmatāḥ R_2,066.019

sa rudatyā ciraṃ kālaṃ bhūmau viparivṛtya ca
jananīṃ pratyuvācedaṃ śokair bahubhir āvṛtaḥ R_2,066.020

abhiṣekṣyati rāmaṃ tu rājā yajñaṃ nu yakṣyati
ity ahaṃ kṛtasaṃkalpo hṛṣṭo yātrām ayāsiṣam R_2,066.021

tad idaṃ hy anyathā bhūtaṃ vyavadīrṇaṃ mano mama
pitaraṃ yo na paśyāmi nityaṃ priyahite ratam R_2,066.022

amba kenātyagād rājā vyādhinā mayy anāgate
dhanyā rāmādayaḥ sarve yaiḥ pitā saṃskṛtaḥ svayam R_2,066.023

na nūnaṃ māṃ mahārājaḥ prāptaṃ jānāti kīrtimān
upajighred dhi māṃ mūrdhni tātaḥ saṃnamya satvaram R_2,066.024

kva sa pāṇiḥ sukhasparśas tātasyākliṣṭakarmaṇaḥ
yena māṃ rajasā dhvastam abhīkṣṇaṃ parimārjati R_2,066.025

yo me bhrātā pitā bandhur yasya dāso 'smi dhīmataḥ
tasya māṃ śīghram ākhyāhi rāmasyākliṣṭa karmaṇaḥ R_2,066.026

pitā hi bhavati jyeṣṭho dharmam āryasya jānataḥ
tasya pādau grahīṣyāmi sa hīdānīṃ gatir mama R_2,066.027

ārye kim abravīd rājā pitā me satyavikramaḥ
paścimaṃ sādhu saṃdeśam icchāmi śrotum ātmanaḥ R_2,066.028

iti pṛṣṭā yathātattvaṃ kaikeyī vākyam abravīt
rāmeti rājā vilapan hā sīte lakṣmaṇeti ca
sa mahātmā paraṃ lokaṃ gato gatimatāṃ varaḥ R_2,066.029

imāṃ tu paścimāṃ vācaṃ vyājahāra pitā tava
kāla dharmaparikṣiptaḥ pāśair iva mahāgajaḥ R_2,066.030

siddhārthās tu narā rāmam āgataṃ sītayā saha
lakṣmaṇaṃ ca mahābāhuṃ drakṣyanti punar āgatam R_2,066.031

tac chrutvā viṣasādaiva dvitīyā priyaśaṃsanāt
viṣaṇṇavadano bhūtvā bhūyaḥ papraccha mātaram R_2,066.032

kva cedānīṃ sa dharmātmā kausalyānandavardhanaḥ
lakṣmaṇena saha bhrātrā sītayā ca samaṃ gataḥ R_2,066.033

tathā pṛṣṭā yathātattvam ākhyātum upacakrame
mātāsya yugapad vākyaṃ vipriyaṃ priyaśaṅkayā R_2,066.034

sa hi rājasutaḥ putra cīravāsā mahāvanam
daṇḍakān saha vaidehyā lakṣmaṇānucaro gataḥ R_2,066.035

tac chrutvā bharatas trasto bhrātuś cāritraśaṅkayā
svasya vaṃśasya māhātmyāt praṣṭuṃ samupacakrame R_2,066.036

kaccin na brāhmaṇavadhaṃ hṛtaṃ rāmeṇa kasya cit
kaccin nāḍhyo daridro vā tenāpāpo vihiṃsitaḥ R_2,066.037

kaccin na paradārān vā rājaputro 'bhimanyate
kasmāt sa daṇḍakāraṇye bhrūṇaheva vivāsitaḥ R_2,066.038

athāsya capalā mātā tat svakarma yathātatham
tenaiva strīsvabhāvena vyāhartum upacakrame R_2,066.039

na brāhmaṇadhanaṃ kiṃ cid dhṛtaṃ rāmeṇa kasya cit
kaś cin nāḍhyo daridro vā tenāpāpo vihiṃsitaḥ
na rāmaḥ paradārāṃś ca cakṣurbhyām api paśyati R_2,066.040

mayā tu putra śrutvaiva rāmasyaivābhiṣecanam
yācitas te pitā rājyaṃ rāmasya ca vivāsanam R_2,066.041

sa svavṛttiṃ samāsthāya pitā te tat tathākarot
rāmaś ca sahasaumitriḥ preṣitaḥ saha sītayā R_2,066.042

tam apaśyan priyaṃ putraṃ mahīpālo mahāyaśāḥ
putraśokaparidyūnaḥ pañcatvam upapedivān R_2,066.043

tvayā tv idānīṃ dharmajña rājatvam avalambyatām
tvatkṛte hi mayā sarvam idam evaṃvidhaṃ kṛtam R_2,066.044

tat putra śīghraṃ vidhinā vidhijñair vasiṣṭhamukhyaiḥ sahito dvijendraiḥ
saṃkālya rājānam adīnasattvam ātmānam urvyām abhiṣecayasva R_2,066.045

śrutvā tu pitaraṃ vṛttaṃ bhrātaru ca vivāsitau
bharato duḥkhasaṃtapta idaṃ vacanam abravīt R_2,067.001

kiṃ nuṇkāryaṃ hatasyeha mama rājyena śocataḥ
vihīnasyātha pitrā ca bhrātrā pitṛsamena ca R_2,067.002

duḥkhe me duḥkham akaror vraṇe kṣāram ivādadhāḥ
rājānaṃ pretabhāvasthaṃ kṛtvā rāmaṃ ca tāpasaṃ R_2,067.003

kulasya tvam abhāvāya kālarātrir ivāgatā
aṅgāram upagūhya sma pitā me nāvabuddhavān R_2,067.004

kausalyā ca sumitrā ca putraśokābhipīḍite
duṣkaraṃ yadi jīvetāṃ prāpya tvāṃ jananīṃ mama R_2,067.005

nanu tv āryo 'pi dharmātmā tvayi vṛttim anuttamām
vartate guruvṛttijño yathā mātari vartate R_2,067.006

tathā jyeṣṭhā hi me mātā kausalyā dīrghadarśinī
tvayi dharmaṃ samāsthāya bhaginyām iva vartate R_2,067.007

tasyāḥ putraṃ kṛtātmānaṃ cīravalkalavāsasaṃ
prasthāpya vanavāsāya kathaṃ pāpe na śocasi R_2,067.008

apāpadarśinaṃ śūraṃ kṛtātmānaṃ yaśasvinam
pravrājya cīravasanaṃ kiṃ nu paśyasi kāraṇam R_2,067.009

lubdhāyā vidito manye na te 'haṃ rāghavaṃ prati
tathā hy anartho rājyārthaṃ tvayā nīto mahān ayam R_2,067.010

ahaṃ hi puruṣavyāghrāv apaśyan rāmalakṣmaṇau
kena śaktiprabhāvena rājyaṃ rakṣitum utsahe R_2,067.011

taṃ hi nityaṃ mahārājo balavantaṃ mahābalaḥ
apāśrito 'bhūd dharmātmā merur meruvanaṃ yathā R_2,067.012

so 'haṃ katham imaṃ bhāraṃ mahādhuryasamudyatam
damyo dhuram ivāsādya saheyaṃ kena caujasā R_2,067.013

atha vā me bhavec chaktir yogair buddhibalena vā
sakāmāṃ na kariṣyāmi tvām ahaṃ putragardhinīm
nivartayiṣyāmi vanād bhrātaraṃ svajanapriyam R_2,067.014

ity evam uktvā bharato mahātmā priyetarair vākyagaṇais tudaṃs tām
śokāturaś cāpi nanāda bhūyaḥ siṃho yathā parvatagahvarasthaḥ R_2,067.015

tāṃ tathā garhayitvā tu mātaraṃ bharatas tadā
roṣeṇa mahatāviṣṭaḥ punar evābravīd vacaḥ R_2,068.001

rājyād bhraṃśasva kaikeyi nṛśaṃse duṣṭacāriṇi
parityaktā ca dharmeṇa mā mṛtaṃ rudatī bhava R_2,068.002

kiṃ nu te 'dūṣayad rājā rāmo vā bhṛśadhārmikaḥ
yayor mṛtyur vivāsaś ca tvatkṛte tulyam āgatau R_2,068.003

bhrūṇahatyām asi prāptā kulasyāsya vināśanāt
kaikeyi narakaṃ gaccha mā ca bhartuḥ salokatām R_2,068.004

yat tvayā hīdṛśaṃ pāpaṃ kṛtaṃ ghoreṇa karmaṇā
sarvalokapriyaṃ hitvā mamāpy āpāditaṃ bhayam R_2,068.005

tvatkṛte me pitā vṛtto rāmaś cāraṇyam āśritaḥ
ayaśo jīvaloke ca tvayāhaṃ pratipāditaḥ R_2,068.006

mātṛrūpe mamāmitre nṛśaṃse rājyakāmuke
na te 'ham abhibhāṣyo 'smi durvṛtte patighātini R_2,068.007

kausalyā ca sumitrā ca yāś cānyā mama mātaraḥ
duḥkhena mahatāviṣṭās tvāṃ prāpya kuladūṣiṇīm R_2,068.008

na tvam aśvapateḥ kanyā dharmarājasya dhīmataḥ
rākṣasī tatra jātāsi kulapradhvaṃsinī pituḥ R_2,068.009

yat tvayā dhārmiko rāmo nityaṃ satyaparāyaṇaḥ
vanaṃ prasthāpito duḥkhāt pitā ca tridivaṃ gataḥ R_2,068.010

yat pradhānāsi tat pāpaṃ mayi pitrā vinākṛte
bhrātṛbhyāṃ ca parityakte sarvalokasya cāpriye R_2,068.011

kausalyāṃ dharmasaṃyuktāṃ viyuktāṃ pāpaniścaye
kṛtvā kaṃ prāpsyase tv adya lokaṃ nirayagāminī R_2,068.012

kiṃ nāvabudhyase krūre niyataṃ bandhusaṃśrayam
jyeṣṭhaṃ pitṛsamaṃ rāmaṃ kausalyāyātmasaṃbhavam R_2,068.013

aṅgapratyaṅgajaḥ putro hṛdayāc cāpi jāyate
tasmāt priyataro mātuḥ priyatvān na tu bāndhavaḥ R_2,068.014

anyadā kila dharmajñā surabhiḥ surasaṃmatā
vahamānau dadarśorvyāṃ putrau vigatacetasau R_2,068.015

tāv ardhadivase śrāntau dṛṣṭvā putrau mahītale
ruroda putra śokena bāṣpaparyākulekṣaṇā R_2,068.016

adhastād vrajatas tasyāḥ surarājño mahātmanaḥ
bindavaḥ patitā gātre sūkṣmāḥ surabhigandhinaḥ R_2,068.017

tāṃ dṛṣṭvā śokasaṃtaptāṃ vajrapāṇir yaśasvinīm
indraḥ prāñjalir udvignaḥ surarājo 'bravīd vacaḥ R_2,068.018

bhayaṃ kaccin na cāsmāsu kutaś cid vidyate mahat
kuto nimittaḥ śokas te brūhi sarvahitaiṣiṇi R_2,068.019

evam uktā tu surabhiḥ surarājena dhīmatā
patyuvāca tato dhīrā vākyaṃ vākyaviśāradā R_2,068.020

śāntaṃ pātaṃ na vaḥ kiṃ cit kutaś cid amarādhipa
ahaṃ tu magnau śocāmi svaputrau viṣame sthitau R_2,068.021

etau dṛṣṭvā kṛṣau dīnau sūryaraśmipratāpinau
vadhyamānau balīvardau karṣakeṇa surādhipa R_2,068.022

mama kāyāt prasūtau hi duḥkhitau bhāra pīḍitau
yau dṛṣṭvā paritapye 'haṃ nāsti putrasamaḥ priyaḥ R_2,068.023

yasyāḥ putra sahasrāṇi sāpi śocati kāmadhuk
kiṃ punar yā vinā rāmaṃ kausalyā vartayiṣyati R_2,068.024

ekaputrā ca sādhvī ca vivatseyaṃ tvayā kṛtā
tasmāt tvaṃ satataṃ duḥkhaṃ pretya ceha ca lapsyase R_2,068.025

ahaṃ hy apacitiṃ bhrātuḥ pituś ca sakalām imām
vardhanaṃ yaśasaś cāpi kariṣyāmi na saṃśayaḥ R_2,068.026

ānāyayitvā tanayaṃ kausalyāyā mahādyutim
svayam eva pravekṣyāmi vanaṃ muniniṣevitam R_2,068.027

iti nāga ivāraṇye tomarāṅkuśacoditaḥ
papāta bhuvi saṃkruddho niḥśvasann iva pannagaḥ R_2,068.028

saṃraktanetraḥ śithilāmbaras tadā vidhūtasarvābharaṇaḥ paraṃtapaḥ
babhūva bhūmau patito nṛpātmajaḥ śacīpateḥ ketur ivotsavakṣaye R_2,068.029

tathaiva krośatas tasya bharatasya mahātmanaḥ
kausalyā śabdam ājñāya sumitrām idam abravīt R_2,069.001

āgataḥ krūrakāryāyāḥ kaikeyyā bharataḥ sutaḥ
tam ahaṃ draṣṭum icchāmi bharataṃ dīrghadarśinam R_2,069.002

evam uktvā sumitrāṃ sā vivarṇā malināmbarā
pratasthe bharato yatra vepamānā vicetanā R_2,069.003

sa tu rāmānujaś cāpi śatrughnasahitas tadā
pratasthe bharato yatra kausalyāyā niveśanam R_2,069.004

tataḥ śatrughnabharatau kausalyāṃ prekṣya duḥkhitau
paryaṣvajetāṃ duḥkhārtāṃ patitāṃ naṣṭacetanām R_2,069.005

bharataṃ pratyuvācedaṃ kausalyā bhṛśaduḥkhitā
idaṃ te rājyakāmasya rājyaṃ prāptam akaṇṭakam
saṃprāptaṃ bata kaikeyyā śīghraṃ krūreṇa karmaṇā R_2,069.006

prasthāpya cīravasanaṃ putraṃ me vanavāsinam
kaikeyī kaṃ guṇaṃ tatra paśyati krūradarśinī R_2,069.007

kṣipraṃ mām api kaikeyī prasthāpayitum arhati
hiraṇyanābho yatrāste suto me sumahāyaśāḥ R_2,069.008

atha vā svayam evāhaṃ sumitrānucarā sukham
agnihotraṃ puraskṛtya prasthāsye yatra rāghavaḥ R_2,069.009

kāmaṃ vā svayam evādya tatra māṃ netum arhasi
yatrāsau puruṣavyāghras tapyate me tapaḥ sutaḥ R_2,069.010

idaṃ hi tava vistīrṇaṃ dhanadhānyasamācitam
hastyaśvarathasaṃpūrṇaṃ rājyaṃ niryātitaṃ tayā R_2,069.011

evaṃ vilapamānāṃ tāṃ bharataḥ prāñjalis tadā
kausalyāṃ pratyuvācedaṃ śokair bahubhir āvṛtām R_2,069.012

ārye kasmād ajānantaṃ garhase mām akilbiṣam
vipulāṃ ca mama prītiṃ sthirāṃ jānāsi rāghave R_2,069.013

kṛtā śāstrānugā buddhir mā bhūt tasya kadā cana
satyasaṃdhaḥ satāṃ śreṣṭho yasyāryo 'numate gataḥ R_2,069.014

praiṣyaṃ pāpīyasāṃ yātu sūryaṃ ca prati mehatu
hantu pādena gāṃ suptāṃ yasyāryo 'numate gataḥ R_2,069.015

kārayitvā mahat karma bhartā bhṛtyam anarthakam
adharmo yo 'sya so 'syās tu yasyāryo 'numate gataḥ R_2,069.016

paripālayamānasya rājño bhūtāni putravat
tatas tu druhyatāṃ pāpaṃ yasyāryo 'numate gataḥ R_2,069.017

baliṣaḍbhāgam uddhṛtya nṛpasyārakṣataḥ prajāḥ
adharmo yo 'sya so 'syāstu yasyāryo 'numate gataḥ R_2,069.018

saṃśrutya ca tapasvibhyaḥ satre vai yajñadakṣiṇām
tāṃ vipralapatāṃ pāpaṃ yasyāryo 'numate gataḥ R_2,069.019

hastyaśvarathasaṃbādhe yuddhe śastrasamākule
mā sma kārṣīt satāṃ dharmaṃ yasyāryo 'numate gataḥ R_2,069.020

upadiṣṭaṃ susūkṣmārthaṃ śāstraṃ yatnena dhīmatā
sa nāśayatu duṣṭātmā yasyāryo 'numate gataḥ R_2,069.021

pāyasaṃ kṛsaraṃ chāgaṃ vṛthā so 'śnātu nirghṛṇaḥ
gurūṃś cāpy avajānātu yasyāryo 'numate gataḥ R_2,069.022

putrair dāraiś ca bhṛtyaiś ca svagṛhe parivāritaḥ
sa eko mṛṣṭam aśnātu yasyāryo 'numate gataḥ R_2,069.023

rājastrībālavṛddhānāṃ vadhe yat pāpam ucyate
bhṛtyatyāge ca yat pāpaṃ tat pāpaṃ pratipadyatām R_2,069.024

ubhe saṃdhye śayānasya yat pāpaṃ parikalpyate
tac ca pāpaṃ bhavet tasya yasyāryo 'numate gataḥ R_2,069.025

yad agnidāyake pāpaṃ yat pāpaṃ gurutalpage
mitradrohe ca yat pāpaṃ tat pāpaṃ pratipadyatām R_2,069.026

devatānāṃ pitṝṇāṃ ca mātā pitros tathaiva ca
mā sma kārṣīt sa śuśrūṣāṃ yasyāryo 'numate gataḥ R_2,069.027

satāṃ lokāt satāṃ kīrtyāḥ sajjuṣṭāt karmaṇas tathā
bhraśyatu kṣipram adyaiva yasyāryo 'numate gataḥ R_2,069.028

vihīnāṃ patiputrābhyāṃ kausalyāṃ pārthivātmajaḥ
evam āśvasayann eva duḥkhārto nipapāta ha R_2,069.029

tathā tu śapathaiḥ kaṣṭaiḥ śapamānam acetanam
bharataṃ śokasaṃtaptaṃ kausalyā vākyam abravīt R_2,069.030

mama duḥkham idaṃ putra bhūyaḥ samupajāyate
śapathaiḥ śapamāno hi prāṇān uparuṇatsi me R_2,069.031

diṣṭyā na calito dharmād ātmā te sahalakṣmaṇaḥ
vatsa satyapratijño me satāṃ lokān avāpsyasi R_2,069.032

evaṃ vilapamānasya duḥkhārtasya mahātmanaḥ
mohāc ca śokasaṃrodhād babhūva lulitaṃ manaḥ R_2,069.033

lālapyamānasya vicetanasya pranaṣṭabuddheḥ patitasya bhūmau
muhur muhur niḥśvasataś ca dīrghaṃ sā tasya śokena jagāma rātriḥ R_2,069.034

tam evaṃ śokasaṃtaptaṃ bharataṃ kekayīsutam
uvāca vadatāṃ śreṣṭho vasiṣṭhaḥ śreṣṭhavāg ṛṣiḥ R_2,070.001

alaṃ śokena bhadraṃ te rājaputra mahāyaśaḥ
prāptakālaṃ narapateḥ kuru saṃyānam uttaram R_2,070.002

vasiṣṭhasya vacaḥ śrutvā bharato dhāraṇāṃ gataḥ
pretakāryāṇi sarvāṇi kārayām āsa dharmavit R_2,070.003

uddhṛtaṃ tailasaṃkledāt sa tu bhūmau niveśitam
āpītavarṇavadanaṃ prasuptam iva bhūmipam R_2,070.004

niveśya śayane cāgrye nānāratnapariṣkṛte
tato daśarathaṃ putro vilalāpa suduḥkhitaḥ R_2,070.005

kiṃ te vyavasitaṃ rājan proṣite mayy anāgate
vivāsya rāmaṃ dharmajñaṃ lakṣmaṇaṃ ca mahābalam R_2,070.006

kva yāsyasi mahārāja hitvemaṃ duḥkhitaṃ janam
hīnaṃ puruṣasiṃhena rāmeṇākliṣṭakarmaṇā R_2,070.007

yogakṣemaṃ tu te rājan ko 'smin kalpayitā pure
tvayi prayāte svas tāta rāme ca vanam āśrite R_2,070.008

vidhavā pṛthivī rājaṃs tvayā hīnā na rājate
hīnacandreva rajanī nagarī pratibhāti mām R_2,070.009

evaṃ vilapamānaṃ taṃ bharataṃ dīnamānasaṃ
abravīd vacanaṃ bhūyo vasiṣṭhas tu mahān ṛṣiḥ R_2,070.010

pretakāryāṇi yāny asya kartavyāni viśāmpateḥ
tāny avyagraṃ mahābāho kriyatām avicāritam R_2,070.011

tatheti bharato vākyaṃ vasiṣṭhasyābhipūjya tat
ṛtvikpurohitācāryāṃs tvarayām āsa sarvaśaḥ R_2,070.012

ye tv agrato narendrasya agny agārād bahiṣkṛtāḥ
ṛtvigbhir yājakaiś caiva te hriyante yathāvidhi R_2,070.013

śibilāyām athāropya rājānaṃ gatacetanam
bāṣpakaṇṭhā vimanasas tam ūhuḥ paricārakāḥ R_2,070.014

hiraṇyaṃ ca suvarṇaṃ ca vāsāṃsi vividhāni ca
prakiranto janā mārgaṃ nṛpater agrato yayuḥ R_2,070.015

candanāguruniryāsān saralaṃ padmakaṃ tathā
devadārūṇi cāhṛtya citāṃ cakrus tathāpare R_2,070.016

gandhān uccāvacāṃś cānyāṃs tatra dattvātha bhūmipam
tataḥ saṃveśayām āsuś citāmadhye tam ṛtvijaḥ R_2,070.017

tathā hutāśanaṃ hutvā jepus tasya tadartvijaḥ
jaguś ca te yathāśāstraṃ tatra sāmāni sāmagāḥ R_2,070.018

śibikābhiś ca yānaiś ca yathārhaṃ tasya yoṣitaḥ
nagarān niryayus tatra vṛddhaiḥ parivṛtās tadā R_2,070.019

prasavyaṃ cāpi taṃ cakrur ṛtvijo 'gnicitaṃ nṛpam
striyaś ca śokasaṃtaptāḥ kausalyā pramukhās tadā R_2,070.020

krauñcīnām iva nārīṇāṃ ninādas tatra śuśruve
ārtānāṃ karuṇaṃ kāle krośantīnāṃ sahasraśaḥ R_2,070.021

tato rudantyo vivaśā vilapya ca punaḥ punaḥ
yānebhyaḥ sarayūtīram avaterur varāṅganāḥ R_2,070.022

kṛtodakaṃ te bharatena sārdhaṃ nṛpāṅganā mantripurohitāś ca
puraṃ praviśyāśruparītanetrā bhūmau daśāhaṃ vyanayanta duḥkham R_2,070.023

tato daśāhe 'tigate kṛtaśauco nṛpātmajaḥ
dvādaśe 'hani saṃprāpte śrāddhakarmāṇy akārayat R_2,071.001

brāhmaṇebhyo dadau ratnaṃ dhanam annaṃ ca puṣkalam
bāstikaṃ bahuśuklaṃ ca gāś cāpi śataśas tathā R_2,071.002

dāsīdāsaṃ ca yānaṃ ca veśmāni sumahānti ca
brāhmaṇebhyo dadau putro rājñas tasyaurdhvadaihikam R_2,071.003

tataḥ prabhātasamaye divase 'tha trayodaśe
vilalāpa mahābāhur bharataḥ śokamūrchitaḥ R_2,071.004

śabdāpihitakaṇṭhaś ca śodhanārtham upāgataḥ
citāmūle pitur vākyam idam āha suduḥkhitaḥ R_2,071.005

tāta yasmin niṣṛṣṭo 'haṃ tvayā bhrātari rāghave
tasmin vanaṃ pravrajite śūnye tyakto 'smy ahaṃ tvayā R_2,071.006

yathāgatir anāthāyāḥ putraḥ pravrājito vanam
tām ambāṃ tāta kausalyāṃ tyaktvā tvaṃ kva gato nṛpa R_2,071.007

dṛṣṭvā bhasmāruṇaṃ tac ca dagdhāsthisthānamaṇḍalam
pituḥ śarīra nirvāṇaṃ niṣṭanan viṣasāda ha R_2,071.008

sa tu dṛṣṭvā rudan dīnaḥ papāta dharaṇītale
utthāpyamānaḥ śakrasya yantra dhvaja iva cyutaḥ R_2,071.009

abhipetus tataḥ sarve tasyāmātyāḥ śucivratam
antakāle nipatitaṃ yayātim ṛṣayo yathā R_2,071.010

śatrughnaś cāpi bharataṃ dṛṣṭvā śokapariplutam
visaṃjño nyapatad bhūmau bhūmipālam anusmaran R_2,071.011

unmatta iva niścetā vilalāpa suduḥkhitaḥ
smṛtvā pitur guṇāṅgāni tāni tāni tadā tadā R_2,071.012

mantharā prabhavas tīvraḥ kaikeyīgrāhasaṃkulaḥ
varadānamayo 'kṣobhyo 'majjayac chokasāgaraḥ R_2,071.013

sukumāraṃ ca bālaṃ ca satataṃ lālitaṃ tvayā
kva tāta bharataṃ hitvā vilapantaṃ gato bhavān R_2,071.014

nanu bhojyeṣu pāneṣu vastreṣv ābharaṇeṣu ca
pravārayasi naḥ sarvāṃs tan naḥ ko 'dya kariṣyati R_2,071.015

avadāraṇa kāle tu pṛthivī nāvadīryate
vihīnā yā tvayā rājñā dharmajñena mahātmanā R_2,071.016

pitari svargam āpanne rāme cāraṇyam āśrite
kiṃ me jīvita sāmarthyaṃ pravekṣyāmi hutāśanam R_2,071.017

hīno bhrātrā ca pitrā ca śūnyām ikṣvākupālitām
ayodhyāṃ na pravekṣyāmi pravekṣyāmi tapovanam R_2,071.018

tayor vilapitaṃ śrutvā vyasanaṃ cānvavekṣya tat
bhṛśam ārtatarā bhūyaḥ sarva evānugāminaḥ R_2,071.019

tato viṣaṇṇau śrāntau ca śatrughnabharatāv ubhau
dharaṇyāṃ saṃvyaceṣṭetāṃ bhagnaśṛṅgāv ivarṣabhau R_2,071.020

tataḥ prakṛtimān vaidyaḥ pitur eṣāṃ purohitaḥ
vasiṣṭho bharataṃ vākyam utthāpya tam uvāca ha R_2,071.021

trīṇi dvandvāni bhūteṣu pravṛttāny aviśeṣataḥ
teṣu cāparihāryeṣu naivaṃ bhavitum arhati R_2,071.022

sumantraś cāpi śatrughnam utthāpyābhiprasādya ca
śrāvayām āsa tattvajñaḥ sarvabhūtabhavābhavau R_2,071.023

utthitau tau naravyāghrau prakāśete yaśasvinau
varṣātapapariklinnau pṛthag indradhvajāv iva R_2,071.024

aśrūṇi parimṛdnantau raktākṣau dīnabhāṣiṇau
amātyās tvarayanti sma tanayau cāparāḥ kriyāḥ R_2,071.025

atra yātrāṃ samīhantaṃ śatrughno lakṣmaṇānujaḥ
bharataṃ śokasaṃtaptam idaṃ vacanam abravīt R_2,072.001

gatir yaḥ sarvabhūtānāṃ duḥkhe kiṃ punar ātmanaḥ
sa rāmaḥ sattva saṃpannaḥ striyā pravrājito vanam R_2,072.002

balavān vīrya saṃpanno lakṣmaṇo nāma yo 'py asau
kiṃ na mocayate rāmaṃ kṛtvāpi pitṛnigraham R_2,072.003

pūrvam eva tu nigrāhyaḥ samavekṣya nayānayau
utpathaṃ yaḥ samārūḍho nāryā rājā vaśaṃ gataḥ R_2,072.004

iti saṃbhāṣamāṇe tu śatrughne lakṣmaṇānuje
prāgdvāre 'bhūt tadā kubjā sarvābharaṇabhūṣitā R_2,072.005

liptā candanasāreṇa rājavastrāṇi bibhratī
mekhalā dāmabhiś citrai rajjubaddheva vānarī R_2,072.006

tāṃ samīkṣya tadā dvāḥstho bhṛśaṃ pāpasya kāriṇīm
gṛhītvākaruṇaṃ kubjāṃ śatrughnāya nyavedayat R_2,072.007

yasyāḥ kṛte vane rāmo nyastadehaś ca vaḥ pitā
seyaṃ pāpā nṛśaṃsā ca tasyāḥ kuru yathāmati R_2,072.008

śatrughnaś ca tad ājñāya vacanaṃ bhṛśaduḥkhitaḥ
antaḥpuracarān sarvān ity uvāca dhṛtavrataḥ R_2,072.009

tīvram utpāditaṃ duḥkhaṃ bhrātṝṇāṃ me tathā pituḥ
yayā seyaṃ nṛśaṃsasya karmaṇaḥ phalam aśnutām R_2,072.010

evam uktā ca tenāśu sakhī janasamāvṛtā
gṛhītā balavat kubjā sā tadgṛham anādayat R_2,072.011

tataḥ subhṛśa saṃtaptas tasyāḥ sarvaḥ sakhījanaḥ
kruddham ājñāya śatrughnaṃ vyapalāyata sarvaśaḥ R_2,072.012

amantrayata kṛtsnaś ca tasyāḥ sarvasakhījanaḥ
yathāyaṃ samupakrānto niḥśeṣaṃ naḥ kariṣyati R_2,072.013

sānukrośāṃ vadānyāṃ ca dharmajñāṃ ca yaśasvinīm
kausalyāṃ śaraṇaṃ yāmaḥ sā hi no 'stu dhruvā gatiḥ R_2,072.014

sa ca roṣeṇa tāmrākṣaḥ śatrughnaḥ śatrutāpanaḥ
vicakarṣa tadā kubjāṃ krośantīṃ pṛthivītale R_2,072.015

tasyā hy ākṛṣyamāṇāyā mantharāyās tatas tataḥ
citraṃ bahuvidhaṃ bhāṇḍaṃ pṛthivyāṃ tad vyaśīryata R_2,072.016

tena bhāṇḍena saṃkīrṇaṃ śrīmadrājaniveśanam
aśobhata tadā bhūyaḥ śāradaṃ gaganaṃ yathā R_2,072.017

sa balī balavat krodhād gṛhītvā puruṣarṣabhaḥ
kaikeyīm abhinirbhartsya babhāṣe paruṣaṃ vacaḥ R_2,072.018

tair vākyaiḥ paruṣair duḥkhaiḥ kaikeyī bhṛśaduḥkhitā
śatrughna bhayasaṃtrastā putraṃ śaraṇam āgatā R_2,072.019

tāṃ prekṣya bharataḥ kruddhaṃ śatrughnam idam abravīt
avadhyāḥ sarvabhūtānāṃ pramadāḥ kṣamyatām iti R_2,072.020

hanyām aham imāṃ pāpāṃ kaikeyīṃ duṣṭacāriṇīm
yadi māṃ dhārmiko rāmo nāsūyen mātṛghātakam R_2,072.021

imām api hatāṃ kubjāṃ yadi jānāti rāghavaḥ
tvāṃ ca māṃ caiva dharmātmā nābhibhāṣiṣyate dhruvam R_2,072.022

bharatasya vacaḥ śrutvā śatrughno lakṣmaṇānujaḥ
nyavartata tato roṣāt tāṃ mumoca ca mantharām R_2,072.023

sā pādamūle kaikeyyā mantharā nipapāta ha
niḥśvasantī suduḥkhārtā kṛpaṇaṃ vilalāpa ca R_2,072.024

śatrughnavikṣepavimūḍhasaṃjñāṃ samīkṣya kubjāṃ bharatasya mātā
śanaiḥ samāśvāsayad ārtarūpāṃ krauñcīṃ vilagnām iva vīkṣamāṇām R_2,072.025

tataḥ prabhātasamaye divase 'tha caturdaśe
sametya rājakartāro bharataṃ vākyam abruvan R_2,073.001

gato daśarathaḥ svargaṃ yo no gurutaro guruḥ
rāmaṃ pravrājya vai jyeṣṭhaṃ lakṣmaṇaṃ ca mahābalam R_2,073.002

tvam adya bhava no rājā rājaputra mahāyaśaḥ
saṃgatyā nāparādhnoti rājyam etad anāyakam R_2,073.003

ābhiṣecanikaṃ sarvam idam ādāya rāghava
pratīkṣate tvāṃ svajanaḥ śreṇayaś ca nṛpātmaja R_2,073.004

rājyaṃ gṛhāṇa bharata pitṛpaitāmahaṃ mahat
abhiṣecaya cātmānaṃ pāhi cāsmān nararṣabha R_2,073.005

ābhiṣecanikaṃ bhāṇḍaṃ kṛtvā sarvaṃ pradakṣiṇam
bharatas taṃ janaṃ sarvaṃ pratyuvāca dhṛtavrataḥ R_2,073.006

jyeṣṭhasya rājatā nityam ucitā hi kulasya naḥ
naivaṃ bhavanto māṃ vaktum arhanti kuśalā janāḥ R_2,073.007

rāmaḥ pūrvo hi no bhrātā bhaviṣyati mahīpatiḥ
ahaṃ tv araṇye vatsyāmi varṣāṇi nava pañca ca R_2,073.008

yujyatāṃ mahatī senā caturaṅgamahābalā
ānayiṣyāmy ahaṃ jyeṣṭhaṃ bhrātaraṃ rāghavaṃ vanāt R_2,073.009

ābhiṣecanikaṃ caiva sarvam etad upaskṛtam
puraskṛtya gamiṣyāmi rāmahetor vanaṃ prati R_2,073.010

tatraiva taṃ naravyāghram abhiṣicya puraskṛtam
āneṣyāmi tu vai rāmaṃ havyavāham ivādhvarāt R_2,073.011

na sakāmā kariṣyāmi svam imāṃ mātṛgandhinīm
vane vatsyāmy ahaṃ durge rāmo rājā bhaviṣyati R_2,073.012

kriyatāṃ śilpibhiḥ panthāḥ samāni viṣamāṇi ca
rakṣiṇaś cānusaṃyāntu pathi durgavicārakāḥ R_2,073.013

evaṃ saṃbhāṣamāṇaṃ taṃ rāmahetor nṛpātmajam
pratyuvāca janaḥ sarvaḥ śrīmadvākyam anuttamam R_2,073.014

evaṃ te bhāṣamāṇasya padmā śrīr upatiṣṭhatām
yas tvaṃ jyeṣṭhe nṛpasute pṛthivīṃ dātum icchasi R_2,073.015

anuttamaṃ tad vacanaṃ nṛpātmaja prabhāṣitaṃ saṃśravaṇe niśamya ca
praharṣajās taṃ prati bāṣpabindavo nipetur āryānananetrasaṃbhavāḥ R_2,073.016

ūcus te vacanam idaṃ niśamya hṛṣṭāḥ sāmātyāḥ sapariṣado viyātaśokāḥ
panthānaṃ naravarabhaktimāñ janaś ca vyādiṣṭas tava vacanāc ca śilpivargaḥ R_2,073.017

atha bhūmipradeśajñāḥ sūtrakarmaviśāradāḥ
svakarmābhiratāḥ śūrāḥ khanakā yantrakās tathā R_2,074.001

karmāntikāḥ sthapatayaḥ puruṣā yantrakovidāḥ
tathā vardhakayaś caiva mārgiṇo vṛkṣatakṣakāḥ R_2,074.002

kūpakārāḥ sudhākārā vaṃśakarmakṛtas tathā
samarthā ye ca draṣṭāraḥ puratas te pratasthire R_2,074.003

sa tu harṣāt tam uddeśaṃ janaugho vipulaḥ prayān
aśobhata mahāvegaḥ sāgarasyeva parvaṇi R_2,074.004

te svavāraṃ samāsthāya vartmakarmāṇi kovidāḥ
karaṇair vividhopetaiḥ purastāt saṃpratasthire R_2,074.005

latāvallīś ca gulmāṃś ca sthāṇūn aśmana eva ca
janās te cakrire mārgaṃ chindanto vividhān drumān R_2,074.006

avṛkṣeṣu ca deśeṣu ke cid vṛkṣān aropayan
ke cit kuṭhāraiṣ ṭaṅkaiś ca dātraiś chindan kva cit kva cit R_2,074.007

apare vīraṇastambān balino balavattarāḥ
vidhamanti sma durgāṇi sthalāni ca tatas tataḥ R_2,074.008

apare 'pūrayan kūpān pāṃsubhiḥ śvabhram āyatam
nimnabhāgāṃs tathā ke cit samāṃś cakruḥ samantataḥ R_2,074.009

babandhur bandhanīyāṃś ca kṣodyān saṃcukṣudus tadā
bibhidur bhedanīyāṃś ca tāṃs tān deśān narās tadā R_2,074.010

acireṇaiva kālena parivāhān bahūdakān
cakrur bahuvidhākārān sāgarapratimān bahūn
udapānān bahuvidhān vedikā parimaṇḍitān R_2,074.011

sasudhākuṭṭimatalaḥ prapuṣpitamahīruhaḥ
mattodghuṣṭadvijagaṇaḥ patākābhir alaṃkṛtaḥ R_2,074.012

candanodakasaṃsikto nānākusumabhūṣitaḥ
bahv aśobhata senāyāḥ panthāḥ svargapathopamaḥ R_2,074.013

ājñāpyātha yathājñapti yuktās te 'dhikṛtā narāḥ
ramaṇīyeṣu deśeṣu bahusvāduphaleṣu ca R_2,074.014

yo niveśas tv abhipreto bharatasya mahātmanaḥ
bhūyas taṃ śobhayām āsur bhūṣābhir bhūṣaṇopamam R_2,074.015

nakṣatreṣu praśasteṣu muhūrteṣu ca tadvidaḥ
niveśaṃ sthāpayām āsur bharatasya mahātmanaḥ R_2,074.016

bahupāṃsucayāś cāpi parikhāparivāritāḥ
tatrendrakīlapratimāḥ pratolīvaraśobhitāḥ R_2,074.017

prāsādamālāsaṃyuktāḥ saudhaprākārasaṃvṛtāḥ
patākā śobhitāḥ sarve sunirmitamahāpathāḥ R_2,074.018

visarpadbhir ivākāśe viṭaṅkāgravimānakaiḥ
samucchritair niveśās te babhuḥ śakrapuropamāḥ R_2,074.019

jāhnavīṃ tu samāsādya vividhadruma kānanām
śītalāmalapānīyāṃ mahāmīnasamākulām R_2,074.020

sacandratārāgaṇamaṇḍitaṃ yathā nabhaḥkṣapāyām amalaṃ virājate
narendramārgaḥ sa tathā vyarājata krameṇa ramyaḥ śubhaśilpinirmitaḥ R_2,074.021

tato nāndīmukhīṃ rātriṃ bharataṃ sūtamāgadhāḥ
tuṣṭuvur vāgviśeṣajñāḥ stavair maṅgalasaṃhitaiḥ R_2,075.001

suvarṇakoṇābhihataḥ prāṇadad yāmadundubhiḥ
dadhmuḥ śaṅkhāṃś ca śataśo vādyāṃś coccāvacasvarān R_2,075.002

sa tūrya ghoṣaḥ sumahān divam āpūrayann iva
bharataṃ śokasaṃtaptaṃ bhūyaḥ śokair arandhrayat R_2,075.003

tato prabuddho bharatas taṃ ghoṣaṃ saṃnivartya ca
nāhaṃ rājeti cāpy uktvā śatrughnam idam abravīt R_2,075.004

paśya śatrughna kaikeyyā lokasyāpakṛtaṃ mahat
visṛjya mayi duḥkhāni rājā daśaratho gataḥ R_2,075.005

tasyaiṣā dharmarājasya dharmamūlā mahātmanaḥ
paribhramati rājaśrīr naur ivākarṇikā jale R_2,075.006

ity evaṃ bharataṃ prekṣya vilapantaṃ vicetanam
kṛpaṇaṃ ruruduḥ sarvāḥ sasvaraṃ yoṣitas tadā R_2,075.007

tathā tasmin vilapati vasiṣṭho rājadharmavit
sabhām ikṣvākunāthasya praviveśa mahāyaśāḥ R_2,075.008

śāta kumbhamayīṃ ramyāṃ maṇiratnasamākulām
sudharmām iva dharmātmā sagaṇaḥ pratyapadyata R_2,075.009

sa kāñcanamayaṃ pīṭhaṃ parārdhyāstaraṇāvṛtam
adhyāsta sarvavedajño dūtān anuśaśāsa ca R_2,075.010

brāhmaṇān kṣatriyān yodhān amātyān gaṇaballabhān
kṣipram ānayatāvyagrāḥ kṛtyam ātyayikaṃ hi naḥ R_2,075.011

tato halahalāśabdo mahān samudapadyata
rathair aśvair gajaiś cāpi janānām upagacchatām R_2,075.012

tato bharatam āyāntaṃ śatakratum ivāmarāḥ
pratyanandan prakṛtayo yathā daśarathaṃ tathā R_2,075.013

hrada iva timināgasaṃvṛtaḥ stimitajalo maṇiśaṅkhaśarkaraḥ
daśarathasutaśobhitā sabhā sadaśaratheva babhau yathā purā R_2,075.014

tām āryagaṇasaṃpūrṇāṃ bharataḥ pragrahāṃ sabhām
dadarśa buddhisaṃpannaḥ pūrṇacandrāṃ niśām iva R_2,076.001

āsanāni yathānyāyam āryāṇāṃ viśatāṃ tadā
adṛśyata ghanāpāye pūrṇacandreva śarvarī R_2,076.002

rājñas tu prakṛtīḥ sarvāḥ samagrāḥ prekṣya dharmavit
idaṃ purohito vākyaṃ bharataṃ mṛdu cābravīt R_2,076.003

tāta rājā daśarathaḥ svargato dharmam ācaran
dhana dhānyavatīṃ sphītāṃ pradāya pṛthivīṃ tava R_2,076.004

rāmas tathā satyadhṛtiḥ satāṃ dharmam anusmaran
nājahāt pitur ādeśaṃ śaśī jyotsnām ivoditaḥ R_2,076.005

pitrā bhrātrā ca te dattaṃ rājyaṃ nihatakaṇṭakam
tad bhuṅkṣva muditāmātyaḥ kṣipram evābhiṣecaya R_2,076.006

udīcyāś ca pratīcyāś ca dākṣiṇātyāś ca kevalāḥ
koṭyāparāntāḥ sāmudrā ratnāny abhiharantu te R_2,076.007

tac chrutvā bharato vākyaṃ śokenābhipariplutaḥ
jagāma manasā rāmaṃ dharmajño dharmakāṅkṣayā R_2,076.008

sa bāṣpakalayā vācā kalahaṃsasvaro yuvā
vilalāpa sabhāmadhye jagarhe ca purohitam R_2,076.009

caritabrahmacaryasya vidyā snātasya dhīmataḥ
dharme prayatamānasya ko rājyaṃ madvidho haret R_2,076.010

kathaṃ daśarathāj jāto bhaved rājyāpahārakaḥ
rājyaṃ cāhaṃ ca rāmasya dharmaṃ vaktum ihārhasi R_2,076.011

jyeṣṭhaḥ śreṣṭhaś ca dharmātmā dilīpanahuṣopamaḥ
labdhum arhati kākutstho rājyaṃ daśaratho yathā R_2,076.012

anāryajuṣṭam asvargyaṃ kuryāṃ pāpam ahaṃ yadi
ikṣvākūṇām ahaṃ loke bhaveyaṃ kulapāṃsanaḥ R_2,076.013

yad dhi mātrā kṛtaṃ pāpaṃ nāhaṃ tad abhirocaye
ihastho vanadurgasthaṃ namasyāmi kṛtāñjaliḥ R_2,076.014

rāmam evānugacchāmi sa rājā dvipadāṃ varaḥ
trayāṇām api lokānāṃ rāghavo rājyam arhati R_2,076.015

tad vākyaṃ dharmasaṃyuktaṃ śrutvā sarve sabhāsadaḥ
harṣān mumucur aśrūṇi rāme nihitacetasaḥ R_2,076.016

yadi tv āryaṃ na śakṣyāmi vinivartayituṃ vanāt
vane tatraiva vatsyāmi yathāryo lakṣmaṇas tathā R_2,076.017

sarvopāyaṃ tu vartiṣye vinivartayituṃ balāt
samakṣam ārya miśrāṇāṃ sādhūnāṃ guṇavartinām R_2,076.018

evam uktvā tu dharmātmā bharato bhrātṛvatsalaḥ
samīpastham uvācedaṃ sumantraṃ mantrakovidam R_2,076.019

tūrṇam utthāya gaccha tvaṃ sumantra mama śāsanāt
yātrām ājñāpaya kṣipraṃ balaṃ caiva samānaya R_2,076.020

evam uktaḥ sumantras tu bharatena mahātmanā
prahṛṣṭaḥ so 'diśat sarvaṃ yathā saṃdiṣṭam iṣṭavat R_2,076.021

tāḥ prahṛṣṭāḥ prakṛtayo balādhyakṣā balasya ca
śrutvā yātrāṃ samājñaptāṃ rāghavasya nivartane R_2,076.022

tato yodhāṅganāḥ sarvā bhartṝn sarvān gṛhegṛhe
yātrā gamanam ājñāya tvarayanti sma harṣitāḥ R_2,076.023

te hayair gorathaiḥ śīghraiḥ syandanaiś ca manojavaiḥ
saha yodhair balādhyakṣā balaṃ sarvam acodayan R_2,076.024

sajjaṃ tu tad balaṃ dṛṣṭvā bharato gurusaṃnidhau
rathaṃ me tvarayasveti sumantraṃ pārśvato 'bravīt R_2,076.025

bharatasya tu tasyājñāṃ pratigṛhya praharṣitaḥ
rathaṃ gṛhītvā prayayau yuktaṃ paramavājibhiḥ R_2,076.026

sa rāghavaḥ satyadhṛtiḥ pratāpavān bruvan suyuktaṃ dṛḍhasatyavikramaḥ
guruṃ mahāraṇyagataṃ yaśasvinaṃ prasādayiṣyan bharato 'bravīt tadā R_2,076.027

tūrṇaṃ samutthāya sumantra gaccha balasya yogāya balapradhānān
ānetum icchāmi hi taṃ vanasthaṃ prasādya rāmaṃ jagato hitāya R_2,076.028

sa sūtaputro bharatena samyag ājñāpitaḥ saṃparipūrṇakāmaḥ
śaśāsa sarvān prakṛtipradhānān balasya mukhyāṃś ca suhṛjjanaṃ ca R_2,076.029

tataḥ samutthāya kule kule te rājanyavaiśyā vṛṣalāś ca viprāḥ
ayūyujann uṣṭrarathān kharāṃś ca nāgān hayāṃś caiva kulaprasūtān R_2,076.030

tataḥ samutthitaḥ kālyam āsthāya syandanottamam
prayayau bharataḥ śīghraṃ rāmadarśanakāṅkṣayā R_2,077.001

agrataḥ prayayus tasya sarve mantripurodhasaḥ
adhiruhya hayair yuktān rathān sūryarathopamān R_2,077.002

navanāgasahasrāṇi kalpitāni yathāvidhi
anvayur bharataṃ yāntam ikṣvāku kulanandanam R_2,077.003

ṣaṣṭhī rathasahasrāṇi dhanvino vividhāyudhāḥ
anvayur bharataṃ yāntaṃ rājaputraṃ yaśasvinam R_2,077.004

śataṃ sahasrāṇy aśvānāṃ samārūḍhāni rāghavam
anvayur bharataṃ yāntaṃ rājaputraṃ yaśasvinam R_2,077.005

kaikeyī ca sumitrā ca kausalyā ca yaśasvinī
rāmānayanasaṃhṛṣṭā yayur yānena bhāsvatā R_2,077.006

prayātāś cāryasaṃghātā rāmaṃ draṣṭuṃ salakṣmaṇam
tasyaiva ca kathāś citrāḥ kurvāṇā hṛṣṭamānasāḥ R_2,077.007

meghaśyāmaṃ mahābāhuṃ sthirasattvaṃ dṛḍhavratam
kadā drakṣyāmahe rāmaṃ jagataḥ śokanāśanam R_2,077.008

dṛṣṭa eva hi naḥ śokam apaneṣyati rāghavaḥ
tamaḥ sarvasya lokasya samudyann iva bhāskaraḥ R_2,077.009

ity evaṃ kathayantas te saṃprahṛṣṭāḥ kathāḥ śubhāḥ
pariṣvajānāś cānyonyaṃ yayur nāgarikās tadā R_2,077.010

ye ca tatrāpare sarve saṃmatā ye ca naigamāḥ
rāmaṃ prati yayur hṛṣṭāḥ sarvāḥ prakṛtayas tadā R_2,077.011

maṇi kārāś ca ye ke cit kumbhakārāś ca śobhanāḥ
sūtrakarmakṛtaś caiva ye ca śastropajīvinaḥ R_2,077.012

māyūrakāḥ krākacikā rocakā vedhakās tathā
dantakārāḥ sudhākārās tathā gandhopajīvinaḥ R_2,077.013

suvarṇakārāḥ prakhyātās tathā kambaladhāvakāḥ
snāpakācchādakā vaidyā dhūpakāḥ śauṇḍikās tathā R_2,077.014

rajakās tunnavāyāś ca grāmaghoṣamahattarāḥ
śailūṣāś ca saha strībhir yānti kaivartakās tathā R_2,077.015

samāhitā vedavido brāhmaṇā vṛttasaṃmatāḥ
gorathair bharataṃ yāntam anujagmuḥ sahasraśaḥ R_2,077.016

suveṣāḥ śuddhavasanās tāmramṛṣṭānulepanāḥ
sarve te vividhair yānaiḥ śanair bharatam anvayuḥ R_2,077.017

prahṛṣṭamuditā senā sānvayāt kaikayīsutam
vyavatiṣṭhata sā senā bharatasyānuyāyinī R_2,077.018

nirīkṣyānugatāṃ senāṃ tāṃ ca gaṅgāṃ śivodakām
bharataḥ sacivān sarvān abravīd vākyakovidaḥ R_2,077.019

niveśayata me sainyam abhiprāyeṇa sarvaśaḥ
viśrāntaḥ pratariṣyāmaḥ śva idānīṃ mahānadīm R_2,077.020

dātuṃ ca tāvad icchāmi svar gatasya mahīpateḥ
aurdhvadeha nimittārtham avatīryodakaṃ nadīm R_2,077.021

tasyaivaṃ bruvato 'mātyās tathety uktvā samāhitāḥ
nyaveśayaṃs tāṃś chandena svena svena pṛthakpṛthak R_2,077.022

niveśya gaṅgām anu tāṃ mahānadīṃ camūṃ vidhānaiḥ paribarha śobhinīm
uvāsa rāmasya tadā mahātmano vicintayāno bharato nivartanam R_2,077.023

tato niviṣṭāṃ dhvajinīṃ gaṅgām anvāśritāṃ nadīm
niṣādarājo dṛṣṭvaiva jñātīn saṃtvarito 'bravīt R_2,078.001

mahatīyam ataḥ senā sāgarābhā pradṛśyate
nāsyāntam avagacchāmi manasāpi vicintayan R_2,078.002

sa eṣa hi mahākāyaḥ kovidāradhvajo rathe
bandhayiṣyati vā dāśān atha vāsmān vadhiṣyati R_2,078.003

atha dāśarathiṃ rāmaṃ pitrā rājyād vivāsitam
bharataḥ kaikeyīputro hantuṃ samadhigacchati R_2,078.004

bhartā caiva sakhā caiva rāmo dāśarathir mama
tasyārthakāmāḥ saṃnaddhā gaṅgānūpe 'tra tiṣṭhata R_2,078.005

tiṣṭhantu sarvadāśāś ca gaṅgām anvāśritā nadīm
balayuktā nadīrakṣā māṃsamūlaphalāśanāḥ R_2,078.006

nāvāṃ śatānāṃ pañcānāṃ kaivartānāṃ śataṃ śatam
saṃnaddhānāṃ tathā yūnāṃ tiṣṭhantv atyabhyacodayat R_2,078.007

yadā tuṣṭas tu bharato rāmasyeha bhaviṣyati
seyaṃ svastimayī senā gaṅgām adya tariṣyati R_2,078.008

ity uktvopāyanaṃ gṛhya matsyamāṃsamadhūni ca
abhicakrāma bharataṃ niṣādādhipatir guhaḥ R_2,078.009

tam āyāntaṃ tu saṃprekṣya sūtaputraḥ pratāpavān
bharatāyācacakṣe 'tha vinayajño vinītavat R_2,078.010

eṣa jñātisahasreṇa sthapatiḥ parivāritaḥ
kuśalo daṇḍakāraṇye vṛddho bhrātuś ca te sakhā R_2,078.011

tasmāt paśyatu kākutstha tvāṃ niṣādādhipo guhaḥ
asaṃśayaṃ vijānīte yatra tau rāmalakṣmaṇau R_2,078.012

etat tu vacanaṃ śrutvā sumantrād bharataḥ śubham
uvāca vacanaṃ śīghraṃ guhaḥ paśyatu mām iti R_2,078.013

labdhvābhyanujñāṃ saṃhṛṣṭo jñātibhiḥ parivāritaḥ
āgamya bharataṃ prahvo guho vacanam abravīt R_2,078.014

niṣkuṭaś caiva deśo 'yaṃ vañcitāś cāpi te vayam
nivedayāmas te sarve svake dāśakule vasa R_2,078.015

asti mūlaṃ phalaṃ caiva niṣādaiḥ samupāhṛtam
ārdraṃ ca māṃsaṃ śuṣkaṃ ca vanyaṃ coccāvacaṃ mahat R_2,078.016

āśaṃse svāśitā senā vatsyatīmāṃ vibhāvarīm
arcito vividhaiḥ kāmaiḥ śvaḥ sasainyo gamiṣyasi R_2,078.017

evam uktas tu bharato niṣādādhipatiṃ guham
pratyuvāca mahāprājño vākyaṃ hetvarthasaṃhitam R_2,079.001

ūrjitaḥ khalu te kāmaḥ kṛto mama guroḥ sakhe
yo me tvam īdṛśīṃ senām eko 'bhyarcitum icchasi R_2,079.002

ity uktvā tu mahātejā guhaṃ vacanam uttamam
abravīd bharataḥ śrīmān niṣādādhipatiṃ punaḥ R_2,079.003

katareṇa gamiṣyāmi bharadvājāśramaṃ guha
gahano 'yaṃ bhṛśaṃ deśo gaṅgānūpo duratyayaḥ R_2,079.004

tasya tad vacanaṃ śrutvā rājaputrasya dhīmataḥ
abravīt prāñjalir vākyaṃ guho gahanagocaraḥ R_2,079.005

dāśās tv anugamiṣyanti dhanvinaḥ susamāhitāḥ
ahaṃ cānugamiṣyāmi rājaputra mahāyaśaḥ R_2,079.006

kaccin na duṣṭo vrajasi rāmasyākliṣṭakarmaṇaḥ
iyaṃ te mahatī senā śaṅkāṃ janayatīva me R_2,079.007

tam evam abhibhāṣantam ākāśa iva nirmalaḥ
bharataḥ ślakṣṇayā vācā guhaṃ vacanam abravīt R_2,079.008

mā bhūt sa kālo yat kaṣṭaṃ na māṃ śaṅkitum arhasi
rāghavaḥ sa hi me bhrātā jyeṣṭhaḥ pitṛsamo mama R_2,079.009

taṃ nivartayituṃ yāmi kākutsthaṃ vanavāsinam
buddhir anyā na te kāryā guha satyaṃ bravīmi te R_2,079.010

sa tu saṃhṛṣṭavadanaḥ śrutvā bharatabhāṣitam
punar evābravīd vākyaṃ bharataṃ prati harṣitaḥ R_2,079.011

dhanyas tvaṃ na tvayā tulyaṃ paśyāmi jagatītale
ayatnād āgataṃ rājyaṃ yas tvaṃ tyaktum ihecchasi R_2,079.012

śāśvatī khalu te kīrtir lokān anucariṣyati
yas tvaṃ kṛcchragataṃ rāmaṃ pratyānayitum icchasi R_2,079.013

evaṃ saṃbhāṣamāṇasya guhasya bharataṃ tadā
babhau naṣṭaprabhaḥ sūryo rajanī cābhyavartata R_2,079.014

saṃniveśya sa tāṃ senāṃ guhena paritoṣitaḥ
śatrughnena saha śrīmāñ śayanaṃ punar āgamat R_2,079.015

rāmacintāmayaḥ śoko bharatasya mahātmanaḥ
upasthito hy anarhasya dharmaprekṣasya tādṛśaḥ R_2,079.016

antardāhena dahanaḥ saṃtāpayati rāghavam
vanadāhābhisaṃtaptaṃ gūḍho 'gnir iva pādapam R_2,079.017

prasrutaḥ sarvagātrebhyaḥ svedaḥ śokāgnisaṃbhavaḥ
yathā sūryāṃśusaṃtapto himavān prasruto himam R_2,079.018

dhyānanirdaraśailena viniḥśvasitadhātunā
dainyapādapasaṃghena śokāyāsādhiśṛṅgiṇā R_2,079.019

pramohānantasattvena saṃtāpauṣadhiveṇunā
ākrānto duḥkhaśailena mahatā kaikayīsutaḥ R_2,079.020

guhena sārdhaṃ bharataḥ samāgato mahānubhāvaḥ sajanaḥ samāhitaḥ
sudurmanās taṃ bharataṃ tadā punar guhaḥ samāśvāsayad agrajaṃ prati R_2,079.021

ācacakṣe 'tha sadbhāvaṃ lakṣmaṇasya mahātmanaḥ
bharatāyāprameyāya guho gahanagocaraḥ R_2,080.001

taṃ jāgrataṃ guṇair yuktaṃ varacāpeṣudhāriṇam
bhrātṛ guptyartham atyantam ahaṃ lakṣmaṇam abravam R_2,080.002

iyaṃ tāta sukhā śayyā tvadartham upakalpitā
pratyāśvasihi śeṣvāsyāṃ sukhaṃ rāghavanandana R_2,080.003

ucito 'yaṃ janaḥ sarve duḥkhānāṃ tvaṃ sukhocitaḥ
dharmātmaṃs tasya guptyarthaṃ jāgariṣyāmahe vayam R_2,080.004

na hi rāmāt priyataro mamāsti bhuvi kaś cana
motsuko bhūr bravīmy etad apy asatyaṃ tavāgrataḥ R_2,080.005

asya prasādād āśaṃse loke 'smin sumahad yaśaḥ
dharmāvāptiṃ ca vipulām arthāvāptiṃ ca kevalām R_2,080.006

so 'haṃ priyasakhaṃ rāmaṃ śayānaṃ saha sītayā
rakṣiṣyāmi dhanuṣpāṇiḥ sarvaiḥ svair jñātibhiḥ saha R_2,080.007

na hi me 'viditaṃ kiṃ cid vane 'smiṃś carataḥ sadā
caturaṅgaṃ hy api balaṃ prasahema vayaṃ yudhi R_2,080.008

evam asmābhir uktena lakṣmaṇena mahātmanā
anunītā vayaṃ sarve dharmam evānupaśyatā R_2,080.009

kathaṃ dāśarathau bhūmau śayāne saha sītayā
śakyā nidrāmayā labdhuṃ jīvitaṃ vā sukhāni vā R_2,080.010

yo na devāsuraiḥ sarvaiḥ śakyaḥ prasahituṃ yudhi
taṃ paśya guha saṃviṣṭaṃ tṛṇeṣu saha sītayā R_2,080.011

mahatā tapasā labdho vividhaiś ca pariśramaiḥ
eko daśarathasyaiṣa putraḥ sadṛśalakṣaṇaḥ R_2,080.012

asmin pravrājite rājā na ciraṃ vartayiṣyati
vidhavā medinī nūnaṃ kṣipram eva bhaviṣyati R_2,080.013

vinadya sumahānādaṃ śrameṇoparatāḥ striyaḥ
nirghoṣoparataṃ nūnam adya rājaniveśanam R_2,080.014

kausalyā caiva rājā ca tathaiva jananī mama
nāśaṃse yadi te sarve jīveyuḥ śarvarīm imām R_2,080.015

jīved api hi me mātā śatrughnasyānvavekṣayā
duḥkhitā yā tu kausalyā vīrasūr vinaśiṣyati R_2,080.016

atikrāntam atikrāntam anavāpya manoratham
rājye rāmam anikṣipya pitā me vinaśiṣyati R_2,080.017

siddhārthāḥ pitaraṃ vṛttaṃ tasmin kāle hy upasthite
pretakāryeṣu sarveṣu saṃskariṣyanti bhūmipam R_2,080.018

ramyacatvarasaṃsthānāṃ suvibhaktamahāpathām
harmyaprāsādasaṃpannāṃ sarvaratnavibhūṣitām R_2,080.019

gajāśvarathasaṃbādhāṃ tūryanādavināditām
sarvakalyāṇasaṃpūrṇāṃ hṛṣṭapuṣṭajanākulām R_2,080.020

ārāmodyānasaṃpūrṇāṃ samājotsavaśālinīm
sukhitā vicariṣyanti rājadhānīṃ pitur mama R_2,080.021

api satyapratijñena sārdhaṃ kuśalinā vayam
nivṛtte samaye hy asmin sukhitāḥ praviśemahi R_2,080.022

paridevayamānasya tasyaivaṃ sumahātmanaḥ
tiṣṭhato rājaputrasya śarvarī sātyavartata R_2,080.023

prabhāte vimale sūrye kārayitvā jaṭā ubhau
asmin bhāgīrathītīre sukhaṃ saṃtāritau mayā R_2,080.024

jaṭādharau tau drumacīravāsasau mahābalau kuñjarayūthapopamau
vareṣucāpāsidharau paraṃtapau vyavekṣamāṇau saha sītayā gatau R_2,080.025

guhasya vacanaṃ śrutvā bharato bhṛśam apriyam
dhyānaṃ jagāma tatraiva yatra tac chrutam apriyam R_2,081.001

sukumāro mahāsattvaḥ siṃhaskandho mahābhujaḥ
puṇḍarīka viśālākṣas taruṇaḥ priyadarśanaḥ R_2,081.002

pratyāśvasya muhūrtaṃ tu kālaṃ paramadurmanāḥ
papāta sahasā totrair hṛdi viddha iva dvipaḥ R_2,081.003

tadavasthaṃ tu bharataṃ śatrughno 'nantara sthitaḥ
pariṣvajya rurodoccair visaṃjñaḥ śokakarśitaḥ R_2,081.004

tataḥ sarvāḥ samāpetur mātaro bharatasya tāḥ
upavāsa kṛśā dīnā bhartṛvyasanakarśitāḥ R_2,081.005

tāś ca taṃ patitaṃ bhūmau rudantyaḥ paryavārayan
kausalyā tv anusṛtyainaṃ durmanāḥ pariṣasvaje R_2,081.006

vatsalā svaṃ yathā vatsam upagūhya tapasvinī
paripapraccha bharataṃ rudantī śokalālasā R_2,081.007

putravyādhir na te kaccic charīraṃ paribādhate
adya rājakulasyāsya tvadadhīnaṃ hi jīvitam R_2,081.008

tvāṃ dṛṣṭvā putra jīvāmi rāme sabhrātṛke gate
vṛtte daśarathe rājñi nātha ekas tvam adya naḥ R_2,081.009

kaccin na lakṣmaṇe putra śrutaṃ te kiṃ cid apriyam
putra vā hy ekaputrāyāḥ sahabhārye vanaṃ gate R_2,081.010

sa muhūrtaṃ samāśvasya rudann eva mahāyaśāḥ
kausalyāṃ parisāntvyedaṃ guhaṃ vacanam abravīt R_2,081.011

bhrātā me kvāvasad rātriṃ kva sītā kva ca lakṣmaṇaḥ
asvapac chayane kasmin kiṃ bhuktvā guha śaṃsa me R_2,081.012

so 'bravīd bharataṃ pṛṣṭo niṣādādhipatir guhaḥ
yad vidhaṃ pratipede ca rāme priyahite 'tithau R_2,081.013

annam uccāvacaṃ bhakṣyāḥ phalāni vividhāni ca
rāmāyābhyavahārārthaṃ bahucopahṛtaṃ mayā R_2,081.014

tat sarvaṃ pratyanujñāsīd rāmaḥ satyaparākramaḥ
na hi tat pratyagṛhṇāt sa kṣatradharmam anusmaran R_2,081.015

na hy asmābhiḥ pratigrāhyaṃ sakhe deyaṃ tu sarvadā
iti tena vayaṃ rājann anunītā mahātmanā R_2,081.016

lakṣmaṇena samānītaṃ pītvā vāri mahāyaśāḥ
aupavāsyaṃ tadākārṣīd rāghavaḥ saha sītayā R_2,081.017

tatas tu jalaśeṣeṇa lakṣmaṇo 'py akarot tadā
vāg yatās te trayaḥ saṃdhyām upāsata samāhitāḥ R_2,081.018

saumitris tu tataḥ paścād akarot svāstaraṃ śubham
svayam ānīya barhīṃṣi kṣipraṃ rāghava kāraṇāt R_2,081.019

tasmin samāviśad rāmaḥ svāstare saha sītayā
prakṣālya ca tayoḥ pādāv apacakrāma lakṣmaṇaḥ R_2,081.020

etat tad iṅgudīmūlam idam eva ca tat tṛṇam
yasmin rāmaś ca sītā ca rātriṃ tāṃ śayitāv ubhau R_2,081.021

niyamya pṛṣṭhe tu talāṅgulitravāñ śaraiḥ supūrṇāv iṣudhī paraṃtapaḥ
mahad dhanuḥ sajyam upohya lakṣmaṇo niśām atiṣṭhat parito 'sya kevalam R_2,081.022

tatas tv ahaṃ cottamabāṇacāpadhṛk sthito 'bhavaṃ tatra sa yatra lakṣmaṇaḥ
atandribhir jñātibhir āttakārmukair mahendrakalpaṃ paripālayaṃs tadā R_2,081.023

tac chrutvā nipuṇaṃ sarvaṃ bharataḥ saha mantribhiḥ
iṅgudīmūlam āgamya rāmaśayyām avekṣya tām R_2,082.001

abravīj jananīḥ sarvā iha tena mahātmanā
śarvarī śayitā bhūmāv idam asya vimarditam R_2,082.002

mahābhāgakulīnena mahābhāgena dhīmatā
jāto daśarathenorvyāṃ na rāmaḥ svaptum arhati R_2,082.003

ajinottarasaṃstīrṇe varāstaraṇasaṃcaye
śayitvā puruṣavyāghraḥ kathaṃ śete mahītale R_2,082.004

prāsādāgra vimāneṣu valabhīṣu ca sarvadā
haimarājatabhaumeṣu varāstaraṇaśāliṣu R_2,082.005

puṣpasaṃcayacitreṣu candanāgarugandhiṣu
pāṇḍurābhraprakāśeṣu śukasaṃgharuteṣu ca R_2,082.006

gītavāditranirghoṣair varābharaṇaniḥsvanaiḥ
mṛdaṅgavaraśabdaiś ca satataṃ pratibodhitaḥ R_2,082.007

bandibhir vanditaḥ kāle bahubhiḥ sūtamāgadhaiḥ
gāthābhir anurūpābhiḥ stutibhiś ca paraṃtapaḥ R_2,082.008

aśraddheyam idaṃ loke na satyaṃ pratibhāti mā
muhyate khalu me bhāvaḥ svapno 'yam iti me matiḥ R_2,082.009

na nūnaṃ daivataṃ kiṃ cit kālena balavattaram
yatra dāśarathī rāmo bhūmāv evaṃ śayīta saḥ R_2,082.010

videharājasya sutā sītā ca priyadarśanā
dayitā śayitā bhūmau snuṣā daśarathasya ca R_2,082.011

iyaṃ śayyā mama bhrātur idaṃ hi parivartitam
sthaṇḍile kaṭhine sarvaṃ gātrair vimṛditaṃ tṛṇam R_2,082.012

manye sābharaṇā suptā sītāsmiñ śayane tadā
tatra tatra hi dṛśyante saktāḥ kanakabindavaḥ R_2,082.013

uttarīyam ihāsaktaṃ suvyaktaṃ sītayā tadā
tathā hy ete prakāśante saktāḥ kauśeyatantavaḥ R_2,082.014

manye bhartuḥ sukhā śayyā yena bālā tapasvinī
sukumārī satī duḥkhaṃ na vijānāti maithilī R_2,082.015

sārvabhauma kule jātaḥ sarvalokasukhāvahaḥ
sarvalokapriyas tyaktvā rājyaṃ priyam anuttamam R_2,082.016

katham indīvaraśyāmo raktākṣaḥ priyadarśanaḥ
sukhabhāgī ca duḥkhārhaḥ śayito bhuvi rāghavaḥ R_2,082.017

siddhārthā khalu vaidehī patiṃ yānugatā vanam
vayaṃ saṃśayitāḥ sarve hīnās tena mahātmanā R_2,082.018

akarṇadhārā pṛthivī śūnyeva pratibhāti mā
gate daśarathe svarge rāme cāraṇyam āśrite R_2,082.019

na ca prārthayate kaś cin manasāpi vasuṃdharām
vane 'pi vasatas tasya bāhuvīryābhirakṣitām R_2,082.020

śūnyasaṃvaraṇārakṣām ayantritahayadvipām
apāvṛtapuradvārāṃ rājadhānīm arakṣitām R_2,082.021

aprahṛṣṭabalāṃ nyūnāṃ viṣamasthām anāvṛtām
śatravo nābhimanyante bhakṣyān viṣakṛtān iva R_2,082.022

adya prabhṛti bhūmau tu śayiṣye 'haṃ tṛṇeṣu vā
phalamūlāśano nityaṃ jaṭācīrāṇi dhārayan R_2,082.023

tasyārtham uttaraṃ kālaṃ nivatsyāmi sukhaṃ vane
taṃ pratiśravam āmucya nāsya mithyā bhaviṣyati R_2,082.024

vasantaṃ bhrātur arthāya śatrughno mānuvatsyati
lakṣmaṇena saha tv āryo ayodhyāṃ pālayiṣyati R_2,082.025

abhiṣekṣyanti kākutstham ayodhyāyāṃ dvijātayaḥ
api me devatāḥ kuryur imaṃ satyaṃ manoratham R_2,082.026

prasādyamānaḥ śirasā mayā svayaṃ bahuprakāraṃ yadi na prapatsyate
tato 'nuvatsyāmi cirāya rāghavaṃ vane vasan nārhati mām upekṣitum R_2,082.027

vyuṣya rātriṃ tu tatraiva gaṅgākūle sa rāghavaḥ
bharataḥ kālyam utthāya śatrughnam idam abravīt R_2,083.001

śatrughottiṣṭha kiṃ śeṣe niṣādādhipatiṃ guham
śīghram ānaya bhadraṃ te tārayiṣyati vāhinīm R_2,083.002

jāgarmi nāhaṃ svapimi tathaivāryaṃ vicintayan
ity evam abravīd bhrātrā śatrughno 'pi pracoditaḥ R_2,083.003

iti saṃvadator evam anyonyaṃ narasiṃhayoḥ
āgamya prāñjaliḥ kāle guho bharatam abravīt R_2,083.004

kaccit sukhaṃ nadītīre 'vātsīḥ kākutstha śarvarīm
kaccic ca saha sainyasya tava sarvam anāmayam R_2,083.005

guhasya tat tu vacanaṃ śrutvā snehād udīritam
rāmasyānuvaśo vākyaṃ bharato 'pīdam abravīt R_2,083.006

sukhā naḥ śarvarī rājan pūjitāś cāpi te vayam
gaṅgāṃ tu naubhir bahvībhir dāśāḥ saṃtārayantu naḥ R_2,083.007

tato guhaḥ saṃtvaritaḥ śrutvā bharataśāsanam
pratipraviśya nagaraṃ taṃ jñātijanam abravīt R_2,083.008

uttiṣṭhata prabudhyadhvaṃ bhadram astu hi vaḥ sadā
nāvaḥ samanukarṣadhvaṃ tārayiṣyāma vāhinīm R_2,083.009

te tathoktāḥ samutthāya tvaritā rājaśāsanāt
pañca nāvāṃ śatāny eva samāninyuḥ samantataḥ R_2,083.010

anyāḥ svastikavijñeyā mahāghaṇḍā dharā varāḥ
śobhamānāḥ patākinyo yuktavātāḥ susaṃhatāḥ R_2,083.011

tataḥ svastikavijñeyāṃ pāṇḍukambalasaṃvṛtām
sanandighoṣāṃ kalyāṇīṃ guho nāvam upāharat R_2,083.012

tām āruroha bharataḥ śatrughnaś ca mahābalaḥ
kausalyā ca sumitrā ca yāś cānyā rājayoṣitaḥ R_2,083.013

purohitaś ca tat pūrvaṃ gurave brāhmaṇāś ca ye
anantaraṃ rājadārās tathaiva śakaṭāpaṇāḥ R_2,083.014

āvāsam ādīpayatāṃ tīrthaṃ cāpy avagāhatām
bhāṇḍāni cādadānānāṃ ghoṣas tridivam aspṛśat R_2,083.015

patākinyas tu tā nāvaḥ svayaṃ dāśair adhiṣṭhitāḥ
vahantyo janam ārūḍhaṃ tadā saṃpetur āśugāḥ R_2,083.016

nārīṇām abhipūrṇās tu kāś cit kāś cit tu vājinām
kaś cit tatra vahanti sma yānayugyaṃ mahādhanam R_2,083.017

tāḥ sma gatvā paraṃ tīram avaropya ca taṃ janam
nivṛttāḥ kāṇḍacitrāṇi kriyante dāśabandhubhiḥ R_2,083.018

savaijayantās tu gajā gajārohaiḥ pracoditāḥ
tarantaḥ sma prakāśante sadhvajā iva parvatāḥ R_2,083.019

nāvaś cāruruhus tv anye plavais terus tathāpare
anye kumbhaghaṭais terur anye teruś ca bāhubhiḥ R_2,083.020

sā puṇyā dhvajinī gaṅgāṃ dāśaiḥ saṃtāritā svayam
maitre muhūrte prayayau prayāgavanam uttamam R_2,083.021

āśvāsayitvā ca camūṃ mahātmā niveśayitvā ca yathopajoṣam
draṣṭuṃ bharadvājam ṛṣipravaryam ṛtvig vṛtaḥ san bharataḥ pratasthe R_2,083.022

bharadvājāśramaṃ dṛṣṭvā krośād eva nararṣabhaḥ
balaṃ sarvam avasthāpya jagāma saha mantribhiḥ R_2,084.001

padbhyām eva hi dharmajño nyastaśastraparicchadaḥ
vasāno vāsasī kṣaume purodhāya purohitam R_2,084.002

tataḥ saṃdarśane tasya bharadvājasya rāghavaḥ
mantriṇas tān avasthāpya jagāmānu purohitam R_2,084.003

vasiṣṭham atha dṛṣṭvaiva bharadvājo mahātapāḥ
saṃcacālāsanāt tūrṇaṃ śiṣyān arghyam iti bruvan R_2,084.004

samāgamya vasiṣṭhena bharatenābhivāditaḥ
abudhyata mahātejāḥ sutaṃ daśarathasya tam R_2,084.005

tābhyām arghyaṃ ca pādyaṃ ca dattvā paścāt phalāni ca
ānupūrvyāc ca dharmajñaḥ papraccha kuśalaṃ kule R_2,084.006

ayodhyāyāṃ bale kośe mitreṣv api ca mantriṣu
jānan daśarathaṃ vṛttaṃ na rājānam udāharat R_2,084.007

vasiṣṭho bharataś cainaṃ papracchatur anāmayam
śarīre 'gniṣu vṛkṣeṣu śiṣyeṣu mṛgapakṣiṣu R_2,084.008

tatheti ca pratijñāya bharadvājo mahātapāḥ
bharataṃ pratyuvācedaṃ rāghavasnehabandhanāt R_2,084.009

kim ihāgamane kāryaṃ tava rājyaṃ praśāsataḥ
etad ācakṣva me sarvaṃ na hi me śudhyate manaḥ R_2,084.010

suṣuve yama mitraghnaṃ kausalyānandavardhanam
bhrātrā saha sabhāryo yaś ciraṃ pravrājito vanam R_2,084.011

niyuktaḥ strīniyuktena pitrā yo 'sau mahāyaśāḥ
vanavāsī bhavetīha samāḥ kila caturdaśa R_2,084.012

kaccin na tasyāpāpasya pāpaṃ kartum ihecchasi
akaṇṭakaṃ bhoktumanā rājyaṃ tasyānujasya ca R_2,084.013

evam ukto bharadvājaṃ bharataḥ pratyuvāca ha
paryaśru nayano duḥkhād vācā saṃsajjamānayā R_2,084.014

hato 'smi yadi mām evaṃ bhagavān api manyate
matto na doṣam āśaṅker naivaṃ mām anuśādhi hi R_2,084.015

na caitad iṣṭaṃ mātā me yad avocan madantare
nāham etena tuṣṭaś ca na tad vacanam ādade R_2,084.016

ahaṃ tu taṃ naravyāghram upayātaḥ prasādakaḥ
pratinetum ayodhyāṃ ca pādau tasyābhivanditum R_2,084.017

tvaṃ mām evaṃgataṃ matvā prasādaṃ kartum arhasi
śaṃsa me bhagavan rāmaḥ kva saṃprati mahīpatiḥ R_2,084.018

uvāca taṃ bharadvājaḥ prasādād bharataṃ vacaḥ
tvayy etat puruṣavyāghra yuktaṃ rāghavavaṃśaje
guruvṛttir damaś caiva sādhūnāṃ cānuyāyitā R_2,084.019

jāne caitan manaḥsthaṃ te dṛḍhīkaraṇam astv iti
apṛcchaṃ tvāṃ tavātyarthaṃ kīrtiṃ samabhivardhayan R_2,084.020

asau vasati te bhrātā citrakūṭe mahāgirau
śvas tu gantāsi taṃ deśaṃ vasādya saha mantribhiḥ
etaṃ me kuru suprājña kāmaṃ kāmārthakovida R_2,084.021

tatas tathety evam udāradarśanaḥ pratītarūpo bharato 'bravīd vacaḥ
cakāra buddhiṃ ca tadā mahāśrame niśānivāsāya narādhipātmajaḥ R_2,084.022

kṛtabuddhiṃ nivāsāya tathaiva sa munis tadā
bharataṃ kaikayī putram ātithyena nyamantrayat R_2,085.001

abravīd bharatas tv enaṃ nanv idaṃ bhavatā kṛtam
pādyam arghyaṃ tathātithyaṃ vane yad ūpapadyate R_2,085.002

athovāca bharadvājo bharataṃ prahasann iva
jāne tvāṃ prīti saṃyuktaṃ tuṣyes tvaṃ yena kena cit R_2,085.003

senāyās tu tavaitasyāḥ kartum icchāmi bhojanam
mama pritir yathā rūpā tvam arho manujarṣabha R_2,085.004

kimarthaṃ cāpi nikṣipya dūre balam ihāgataḥ
kasmān nehopayāto 'si sabalaḥ puruṣarṣabha R_2,085.005

bharataḥ pratyuvācedaṃ prāñjalis taṃ tapodhanam
sasainyo nopayāto 'smi bhagavan bhagavad bhayāt R_2,085.006

vāji mukhyā manuṣyāś ca mattāś ca vara vāraṇāḥ
pracchādya mahatīṃ bhūmiṃ bhagavann anuyānti mām R_2,085.007

te vṛkṣān udakaṃ bhūmim āśrameṣūṭajāṃs tathā
na hiṃsyur iti tenāham eka evāgatas tataḥ R_2,085.008

ānīyatām itaḥ senety ājñaptaḥ paramarṣiṇā
tathā tu cakre bharataḥ senāyāḥ samupāgamam R_2,085.009

agniśālāṃ praviśyātha pītvāpaḥ parimṛjya ca
ātithyasya kriyāhetor viśvakarmāṇam āhvayat R_2,085.010

āhvaye viśvakarmāṇam ahaṃ tvaṣṭāram eva ca
ātithyaṃ kartum icchāmi tatra me saṃvidhīyatām R_2,085.011

prāk srotasaś ca yā nadyaḥ pratyak srotasa eva ca
pṛthivyām antarikṣe ca samāyāntv adya sarvaśaḥ R_2,085.012

anyāḥ sravantu maireyaṃ surām anyāḥ suniṣṭhitām
aparāś codakaṃ śītam ikṣukāṇḍarasopamam R_2,085.013

āhvaye devagandharvān viśvāvasuhahāhuhūn
tathaivāpsaraso devīr gandharvīś cāpi sarvaśaḥ R_2,085.014

ghṛtācīm atha viśvācīṃ miśrakeśīm alambusām
śakraṃ yāś copatiṣṭhanti brahmāṇaṃ yāś ca bhāminīḥ
sarvās tumburuṇā sārdham āhvaye saparicchadāḥ R_2,085.015

vanaṃ kuruṣu yad divyaṃ vāso bhūṣaṇapatravat
divyanārīphalaṃ śaśvat tat kauberam ihaiva tu R_2,085.016

iha me bhagavān somo vidhattām annam uttamam
bhakṣyaṃ bhojyaṃ ca coṣyaṃ ca lehyaṃ ca vividhaṃ bahu R_2,085.017

vicitrāṇi ca mālyāni pādapapracyutāni ca
surādīni ca peyāni māṃsāni vividhāni ca R_2,085.018

evaṃ samādhinā yuktas tejasāpratimena ca
śikṣāsvarasamāyuktaṃ tapasā cābravīn muniḥ R_2,085.019

manasā dhyāyatas tasya prāṅmukhasya kṛtāñjaleḥ
ājagmus tāni sarvāṇi daivatāni pṛthakpṛthak R_2,085.020

malayaṃ durduraṃ caiva tataḥ svedanudo 'nilaḥ
upaspṛśya vavau yuktyā supriyātmā sukhaḥ śivaḥ R_2,085.021

tato 'bhyavartanta ghanā divyāḥ kusumavṛṣṭayaḥ
devadundubhighoṣaś ca dikṣu sarvāsu śuśruve R_2,085.022

pravavuś cottamā vātā nanṛtuś cāpsarogaṇāḥ
prajagur devagandharvā vīṇā pramumucuḥ svarān R_2,085.023

sa śabdo dyāṃ ca bhūmiṃ ca prāṇināṃ śravaṇāni ca
viveśoccāritaḥ ślakṣṇaḥ samo layaguṇānvitaḥ R_2,085.024

tasminn uparate śabde divye śrotrasukhe nṛṇām
dadarśa bhārataṃ sainyaṃ vidhānaṃ viśvakarmaṇaḥ R_2,085.025

babhūva hi samā bhūmiḥ samantāt pañcayojanam
śādvalair bahubhiś channā nīlavaidūryasaṃnibhaiḥ R_2,085.026

tasmin bilvāḥ kapitthāś ca panasā bījapūrakāḥ
āmalakyo babhūvuś ca cūtāś ca phalabhūṣaṇāḥ R_2,085.027

uttarebhyaḥ kurubhyaś ca vanaṃ divyopabhogavat
ājagāma nadī divyā tīrajair bahubhir vṛtā R_2,085.028

catuḥśālāni śubhrāṇi śālāś ca gajavājinām
harmyaprāsādasaṃghātās toraṇāni śubhāni ca R_2,085.029

sitameghanibhaṃ cāpi rājaveśma sutoraṇam
śuklamālyakṛtākāraṃ divyagandhasamukṣitam R_2,085.030

caturasram asaṃbādhaṃ śayanāsanayānavat
divyaiḥ sarvarasair yuktaṃ divyabhojanavastravat R_2,085.031

upakalpita sarvānnaṃ dhautanirmalabhājanam
kḷptasarvāsanaṃ śrīmat svāstīrṇaśayanottamam R_2,085.032

praviveśa mahābāhur anujñāto maharṣiṇā
veśma tad ratnasaṃpūrṇaṃ bharataḥ kaikayīsutaḥ R_2,085.033

anujagmuś ca taṃ sarve mantriṇaḥ sapurohitāḥ
babhūvuś ca mudā yuktā taṃ dṛṣṭvā veśma saṃvidhim R_2,085.034

tatra rājāsanaṃ divyaṃ vyajanaṃ chatram eva ca
bharato mantribhiḥ sārdham abhyavartata rājavat R_2,085.035

āsanaṃ pūjayām āsa rāmāyābhipraṇamya ca
vālavyajanam ādāya nyaṣīdat sacivāsane R_2,085.036

ānupūrvyān niṣeduś ca sarve mantrapurohitāḥ
tataḥ senāpatiḥ paścāt praśāstā ca niṣedatuḥ R_2,085.037

tatas tatra muhūrtena nadyaḥ pāyasakardamāḥ
upātiṣṭhanta bharataṃ bharadvājasya śāsanat R_2,085.038

tāsām ubhayataḥ kūlaṃ pāṇḍumṛttikalepanāḥ
ramyāś cāvasathā divyā brahmaṇas tu prasādajāḥ R_2,085.039

tenaiva ca muhūrtena divyābharaṇabhūṣitāḥ
āgur viṃśatisāhasrā brahmaṇā prahitāḥ striyaḥ R_2,085.040

suvarṇamaṇimuktena pravālena ca śobhitāḥ
āgur viṃśatisāhasrāḥ kuberaprahitāḥ striyaḥ R_2,085.041

yābhir gṛhītaḥ puruṣaḥ sonmāda iva lakṣyate
āgur viṃśatisāhasrā nandanād apsarogaṇāḥ R_2,085.042

nāradas tumburur gopaḥ parvataḥ sūryavarcasaḥ
ete gandharvarājāno bharatasyāgrato jaguḥ R_2,085.043

alambusā miśrakeśī puṇḍarīkātha vāmanā
upānṛtyaṃs tu bharataṃ bharadvājasya śāsanāt R_2,085.044

yāni mālyāni deveṣu yāni caitrarathe vane
prayāge tāny adṛśyanta bharadvājasya śāsanāt R_2,085.045

bilvā mārdaṅgikā āsañ śamyā grāhā bibhītakāḥ
aśvatthā nartakāś cāsan bharadvājasya tejasā R_2,085.046

tataḥ saralatālāś ca tilakā naktamālakāḥ
prahṛṣṭās tatra saṃpetuḥ kubjābhūtātha vāmanāḥ R_2,085.047

śiṃśapāmalakī jambūr yāś cānyāḥ kānane latāḥ
pramadā vigrahaṃ kṛtvā bharadvājāśrame 'vasan R_2,085.048

surāṃ surāpāḥ pibata pāyasaṃ ca bubhukśitāḥ
māṃsani ca sumedhyāni bhakṣyantāṃ yāvad icchatha R_2,085.049

utsādya snāpayanti sma nadītīreṣu valguṣu
apy ekam ekaṃ puruṣaṃ pramadāḥ satpa cāṣṭa ca R_2,085.050

saṃvahantyaḥ samāpetur nāryo ruciralocanāḥ
parimṛjya tathānyonyaṃ pāyayanti varāṅganāḥ R_2,085.051

hayān gajān kharān uṣṭrāṃs tathaiva surabheḥ sutān
ikṣūṃś ca madhujālāṃś ca bhojayanti sma vāhanān
ikṣvākuvarayodhānāṃ codayanto mahābalāḥ R_2,085.052

nāśvabandho 'śvam ājānān na gajaṃ kuñjaragrahaḥ
mattapramattamuditā camūḥ sā tatra saṃbabhau R_2,085.053

tarpitā sarvakāmais te raktacandanarūṣitāḥ
apsarogaṇasaṃyuktāḥ sainyā vācam udairayan R_2,085.054

naivāyodhyāṃ gamiṣyāmo na gamiṣyāma daṇḍakān
kuśalaṃ bharatasyāstu rāmasyāstu tathā sukham R_2,085.055

iti pādātayodhāś ca hastyaśvārohabandhakāḥ
anāthās taṃ vidhiṃ labdhvā vācam etām udairayan R_2,085.056

saṃprahṛṣṭā vinedus te narās tatra sahasraśaḥ
bharatasyānuyātāraḥ svarge 'yam iti cābruvan R_2,085.057

tato bhuktavatāṃ teṣāṃ tad annam amṛtopamam
divyān udvīkṣya bhakṣyāṃs tān abhavad bhakṣaṇe matiḥ R_2,085.058

preṣyāś ceṭyaś ca vadhvaś ca balasthāś cāpi sarvaśaḥ
babhūvus te bhṛśaṃ tṛptāḥ sarve cāhatavāsasaḥ R_2,085.059

kuñjarāś ca kharoṣṭraś ca go'śvāś ca mṛgapakṣiṇaḥ
babhūvuḥ subhṛtās tatra nānyo hy anyam akalpayat R_2,085.060

nāśuklavāsās tatrāsīt kṣudhito malino 'pi vā
rajasā dhvastakeśo vā naraḥ kaś cid adṛśyata R_2,085.061

ājaiś cāpi ca vārāhair niṣṭhānavarasaṃcayaiḥ
phalaniryūhasaṃsiddhaiḥ sūpair gandharasānvitaiḥ R_2,085.062

puṣpadhvajavatīḥ pūrṇāḥ śuklasyānnasya cābhitaḥ
dadṛśur vismitās tatra narā lauhīḥ sahasraśaḥ R_2,085.063

babhūvur vanapārśveṣu kūpāḥ pāyasakardamāḥ
tāś ca kāmadughā gāvo drumāś cāsan madhuścyutaḥ R_2,085.064

vāpyo maireyapūrṇāś ca mṛṣṭamāṃsacayair vṛtāḥ
prataptapiṭharaiś cāpi mārgamāyūrakaukkuṭaiḥ R_2,085.065

pātrīṇāṃ ca sahasrāṇi śātakumbhamayāni ca
sthālyaḥ kumbhyaḥ karambhyaś ca dadhipūrṇāḥ susaṃskṛtāḥ
yauvanasthasya gaurasya kapitthasya sugandhinaḥ R_2,085.066

hradāḥ pūrṇā rasālasya dadhnaḥ śvetasya cāpare
babhūvuḥ pāyasasyānte śarkarāyāś ca saṃcayāḥ R_2,085.067

kalkāṃś cūrṇakaṣāyāṃś ca snānāni vividhāni ca
dadṛśur bhājanasthāni tīrtheṣu saritāṃ narāḥ R_2,085.068

śuklān aṃśumataś cāpi dantadhāvanasaṃcayān
śuklāṃś candanakalkāṃś ca samudgeṣv avatiṣṭhataḥ R_2,085.069

darpaṇān parimṛṣṭāṃś ca vāsasāṃ cāpi saṃcayān
pādukopānahāṃ caiva yugmān yatra sahasraśaḥ R_2,085.070

āñjanīḥ kaṅkatān kūrcāṃś chatrāṇi ca dhanūṃṣi ca
marmatrāṇāni citrāṇi śayanāny āsanāni ca R_2,085.071

pratipānahradān pūrṇān kharoṣṭragajavājinām
avagāhya sutīrthāṃś ca hradān sotpala puṣkarān R_2,085.072

nīlavaidūryavarṇāṃś ca mṛdūn yavasasaṃcayān
nirvāpārthaṃ paśūnāṃ te dadṛśus tatra sarvaśaḥ R_2,085.073

vyasmayanta manuṣyās te svapnakalpaṃ tad adbhutam
dṛṣṭvātithyaṃ kṛtaṃ tādṛg bharatasya maharṣiṇā R_2,085.074

ity evaṃ ramamāṇānāṃ devānām iva nandane
bharadvājāśrame ramye sā rātrir vyatyavartata R_2,085.075

pratijagmuś ca tā nadyo gandharvāś ca yathāgatam
bharadvājam anujñāpya tāś ca sarvā varāṅganāḥ R_2,085.076

tathaiva mattā madirotkaṭā narās tathaiva divyāgurucandanokṣitāḥ
tathaiva divyā vividhāḥ sraguttamāḥ pṛthakprakīrṇā manujaiḥ pramarditāḥ R_2,085.077

tatas tāṃ rajanīm uṣya bharataḥ saparicchadaḥ
kṛtātithyo bharadvājaṃ kāmād abhijagāma ha R_2,086.001

tam ṛṣiḥ puruṣavyāghraṃ prekṣya prāñjalim āgatam
hutāgnihotro bharataṃ bharadvājo 'bhyabhāṣata R_2,086.002

kaccid atra sukhā rātris tavāsmadviṣaye gatā
samagras te janaḥ kaccid ātithye śaṃsa me 'nagha R_2,086.003

tam uvācāñjaliṃ kṛtvā bharato 'bhipraṇamya ca
āśramād abhiniṣkrantam ṛṣim uttama tejasaṃ R_2,086.004

sukhoṣito 'smi bhagavan samagrabalavāhanaḥ
tarpitaḥ sarvakāmaiś ca sāmātyo balavat tvayā R_2,086.005

apetaklamasaṃtāpāḥ subhakṣyāḥ supratiśrayāḥ
api preṣyān upādāya sarve sma susukhoṣitāḥ R_2,086.006

āmantraye 'haṃ bhagavan kāmaṃ tvām ṛṣisattama
samīpaṃ prasthitaṃ bhrātur maireṇekṣasva cakṣuṣā R_2,086.007

āśramaṃ tasya dharmajña dhārmikasya mahātmanaḥ
ācakṣva katamo mārgaḥ kiyān iti ca śaṃsa me R_2,086.008

iti pṛṣṭas tu bharataṃ bhrātṛdarśanalālasaṃ
pratyuvāca mahātejā bharadvājo mahātapāḥ R_2,086.009

bharatārdhatṛtīyeṣu yojaneṣv ajane vane
citrakūṭo giris tatra ramyanirdarakānanaḥ R_2,086.010

uttaraṃ pārśvam āsādya tasya mandākinī nadī
puṣpitadrumasaṃchannā ramyapuṣpitakānanā R_2,086.011

anantaraṃ tat saritaś citrakūṭaś ca parvataḥ
tato parṇakuṭī tāta tatra tau vasato dhruvam R_2,086.012

dakṣiṇenaiva mārgeṇa savyadakṣiṇam eva ca
gajavājirathākīrṇāṃ vāhinīṃ vāhinīpate
vāhayasva mahābhāga tato drakṣyasi rāghavam R_2,086.013

prayāṇam iti ca śrutvā rājarājasya yoṣitaḥ
hitvā yānāni yānārhā brāhmaṇaṃ paryavārayan R_2,086.014

vepamānā kṛśā dīnā saha devyā sumantriyā
kausalyā tatra jagrāha karābhyāṃ caraṇau muneḥ R_2,086.015

asamṛddhena kāmena sarvalokasya garhitā
kaikeyī tasya jagrāha caraṇau savyapatrapā R_2,086.016

taṃ pradakṣiṇam āgamya bhagavantaṃ mahāmunim
adūrād bharatasyaiva tasthau dīnamanās tadā R_2,086.017

tataḥ papraccha bharataṃ bharadvājo dṛḍhavrataḥ
viśeṣaṃ jñātum icchāmi mātṝṇāṃ tava rāghava R_2,086.018

evam uktas tu bharato bharadvājena dhārmikaḥ
uvāca prāñjalir bhūtvā vākyaṃ vacanakovidaḥ R_2,086.019

yām imāṃ bhagavan dīnāṃ śokān aśanakarśitām
pitur hi mahiṣīṃ devīṃ devatām iva paśyasi R_2,086.020

eṣā taṃ puruṣavyāghraṃ siṃhavikrāntagāminam
kausalyā suṣuve rāmaṃ dhātāram aditir yathā R_2,086.021

asyā vāmabhujaṃ śliṣṭā yaiṣā tiṣṭhati durmanāḥ
karṇikārasya śākheva śīrṇapuṣpā vanāntare R_2,086.022

etasyās tau sutau devyāḥ kumārau devavarṇinau
ubhau lakṣmaṇaśatrughnau vīrau satyaparākramau R_2,086.023

yasyāḥ kṛte naravyāghrau jīvanāśam ito gatau
rājā putravihīnaś ca svargaṃ daśaratho gataḥ R_2,086.024

aiśvaryakāmāṃ kaikeyīm anāryām āryarūpiṇīm
mamaitāṃ mātaraṃ viddhi nṛśaṃsāṃ pāpaniścayām
yatomūlaṃ hi paśyāmi vyasanaṃ mahad ātmanaḥ R_2,086.025

ity uktvā naraśārdūlo bāṣpagadgadayā girā
sa niśaśvāsa tāmrākṣo kruddho nāga ivāsakṛt R_2,086.026

bharadvājo maharṣis taṃ bruvantaṃ bharataṃ tadā
pratyuvāca mahābuddhir idaṃ vacanam arthavat R_2,086.027

na doṣeṇāvagantavyā kaikeyī bharata tvayā
rāmapravrājanaṃ hy etat sukhodarkaṃ bhaviṣyati R_2,086.028

abhivādya tu saṃsiddhaḥ kṛtvā cainaṃ pradakṣiṇam
āmantrya bharataḥ sainyaṃ yujyatām ity acodayat R_2,086.029

tato vājirathān yuktvā divyān hemapariṣkritān
adhyārohat prayāṇārthī bahūn bahuvidho janaḥ R_2,086.030

gajakanyāgajāś caiva hemakakṣyāḥ patākinaḥ
jīmūtā iva gharmānte saghoṣāḥ saṃpratasthire R_2,086.031

vividhāny api yānāni mahāni ca laghūni ca
prayayuḥ sumahārhāṇi pādair eva padātayaḥ R_2,086.032

atha yānapravekais tu kausalyāpramukhāḥ striyaḥ
rāmadarśanakāṅkṣiṇyaḥ prayayur muditās tadā R_2,086.033

sa cārkataruṇābhāsāṃ niyuktāṃ śibikāṃ śubhām
āsthāya prayayau śrīmān bharataḥ saparicchadaḥ R_2,086.034

sā prayātā mahāsenā gajavājirathākulā
dakṣiṇāṃ diśam āvṛtya mahāmegha ivotthitaḥ
vanāni tu vyatikramya juṣṭāni mṛgapakṣibhiḥ R_2,086.035

sā saṃprahṛṣṭadvipavājiyodhā vitrāsayantī mṛgapakṣisaṃghān
mahad vanaṃ tat pravigāhamānā rarāja senā bharatasya tatra R_2,086.036

tayā mahatyā yāyinyā dhvajinyā vanavāsinaḥ
arditā yūthapā mattāḥ sayūthāḥ saṃpradudruvuḥ R_2,087.001

ṛkṣāḥ pṛṣatasaṃghāś ca ruravaś ca samantataḥ
dṛśyante vanarājīṣu giriṣv api nadīṣu ca R_2,087.002

sa saṃpratasthe dharmātmā prīto daśarathātmajaḥ
vṛto mahatyā nādinyā senayā caturaṅgayā R_2,087.003

sāgaraughanibhā senā bharatasya mahātmanaḥ
mahīṃ saṃchādayām āsa prāvṛṣi dyām ivāmbudaḥ R_2,087.004

turaṃgaughair avatatā vāraṇaiś ca mahājavaiḥ
anālakṣyā ciraṃ kālaṃ tasmin kāle babhūva bhūḥ R_2,087.005

sa yātvā dūram adhvānaṃ supariśrānta vāhanaḥ
uvāca bharataḥ śrīmān vasiṣṭhaṃ mantriṇāṃ varam R_2,087.006

yādṛśaṃ lakṣyate rūpaṃ yathā caiva śrutaṃ mayā
vyaktaṃ prāptāḥ sma taṃ deśaṃ bharadvājo yam abravīt R_2,087.007

ayaṃ giriś citrakūṭas tathā mandākinī nadī
etat prakāśate dūrān nīlameghanibhaṃ vanam R_2,087.008

gireḥ sānūni ramyāṇi citrakūṭasya saṃprati
vāraṇair avamṛdyante māmakaiḥ parvatopamaiḥ R_2,087.009

muñcanti kusumāny ete nagāḥ parvatasānuṣu
nīlā ivātapāpāye toyaṃ toyadharā ghanāḥ R_2,087.010

kinnarācaritoddeśaṃ paśya śatrughna parvatam
hayaiḥ samantād ākīrṇaṃ makarair iva sāgaram R_2,087.011

ete mṛgagaṇā bhānti śīghravegāḥ pracoditāḥ
vāyupraviddhāḥ śaradi megharājya ivāmbare R_2,087.012

kurvanti kusumāpīḍāñ śiraḥsu surabhīn amī
meghaprakāśaiḥ phalakair dākṣiṇātyā yathā narāḥ R_2,087.013

niṣkūjam iva bhūtvedaṃ vanaṃ ghorapradarśanam
ayodhyeva janākīrṇā saṃprati pratibhāti mā R_2,087.014

khurair udīrito reṇur divaṃ pracchādya tiṣṭhati
taṃ vahaty anilaḥ śīghraṃ kurvann iva mama priyam R_2,087.015

syandanāṃs turagopetān sūtamukhyair adhiṣṭhitān
etān saṃpatataḥ śīghraṃ paśya śatrughna kānane R_2,087.016

etān vitrāsitān paśya barhiṇaḥ priyadarśanān
etam āviśataḥ śailam adhivāsaṃ patatriṇām R_2,087.017

atimātram ayaṃ deśo manojñaḥ pratibhāti mā
tāpasānāṃ nivāso 'yaṃ vyaktaṃ svargapatho yathā R_2,087.018

mṛgā mṛgībhiḥ sahitā bahavaḥ pṛṣatā vane
manojña rūpā lakṣyante kusumair iva citritaḥ R_2,087.019

sādhu sainyāḥ pratiṣṭhantāṃ vicinvantu ca kānanam
yathā tau puruṣavyāghrau dṛśyete rāmalakṣmaṇau R_2,087.020

bharatasya vacaḥ śrutvā puruṣāḥ śastrapāṇayaḥ
viviśus tad vanaṃ śūrā dhūmaṃ ca dadṛśus tataḥ R_2,087.021

te samālokya dhūmāgram ūcur bharatam āgatāḥ
nāmanuṣye bhavaty agnir vyaktam atraiva rāghavau R_2,087.022

atha nātra naravyāghrau rājaputrau paraṃtapau
anye rāmopamāḥ santi vyaktam atra tapasvinaḥ R_2,087.023

tac chrutvā bharatas teṣāṃ vacanaṃ sādhu saṃmatam
sainyān uvāca sarvāṃs tān amitrabalamardanaḥ R_2,087.024

yat tā bhavantas tiṣṭhantu neto gantavyam agrataḥ
aham eva gamiṣyāmi sumantro gurur eva ca R_2,087.025

evam uktās tataḥ sarve tatra tasthuḥ samantataḥ
bharato yatra dhūmāgraṃ tatra dṛṣṭiṃ samādadhat R_2,087.026

vyavasthitā yā bharatena sā camūr nirīkṣamāṇāpi ca dhūmam agrataḥ
babhūva hṛṣṭā nacireṇa jānatī priyasya rāmasya samāgamaṃ tadā R_2,087.027

dīrghakāloṣitas tasmin girau girivanapriyaḥ
videhyāḥ priyamākāṅkṣan svaṃ ca cittaṃ vilobhayan R_2,088.001

atha dāśarathiś citraṃ citrakūṭam adarśayat
bhāryām amarasaṃkāśaḥ śacīm iva puraṃdaraḥ R_2,088.002

na rājyād bhraṃśanaṃ bhadre na suhṛdbhir vinābhavaḥ
mano me bādhate dṛṣṭvā ramaṇīyam imaṃ girim R_2,088.003

paśyemam acalaṃ bhadre nānādvijagaṇāyutam
śikharaiḥ kham ivodviddhair dhātumadbhir vibhūṣitam R_2,088.004

ke cid rajatasaṃkāśāḥ ke cit kṣatajasaṃnibhāḥ
pītamāñjiṣṭhavarṇāś ca ke cin maṇivaraprabhāḥ R_2,088.005

puṣyārkaketukābhāś ca ke cij jyotī rasaprabhāḥ
virājante 'calendrasya deśā dhātuvibhūṣitāḥ R_2,088.006

nānāmṛgagaṇadvīpitarakṣvṛkṣagaṇair vṛtaḥ
aduṣṭair bhāty ayaṃ śailo bahupakṣisamākulaḥ R_2,088.007

āmrajambvasanair lodhraiḥ priyālaiḥ panasair dhavaiḥ
aṅkolair bhavyatiniśair bilvatindukaveṇubhiḥ R_2,088.008

kāśmaryariṣṭavaraṇair madhūkais tilakais tathā
badaryāmalakair nīpair vetradhanvanabījakaiḥ R_2,088.009

puṣpavadbhiḥ phalopetaiś chāyāvadbhir manoramaiḥ
evamādibhir ākīrṇaḥ śriyaṃ puṣyaty ayaṃ giriḥ R_2,088.010

śailaprastheṣu ramyeṣu paśyemān kāmaharṣaṇān
kinnarān dvaṃdvaśo bhadre ramamāṇān manasvinaḥ R_2,088.011

śākhāvasaktān khaḍgāṃś ca pravarāṇy ambarāṇi ca
paśya vidyādharastrīṇāṃ krīḍed deśān manoramān R_2,088.012

jalaprapātair udbhedair niṣyandaiś ca kva cit kva cit
sravadbhir bhāty ayaṃ śailaḥ sravan mada iva dvipaḥ R_2,088.013

guhāsamīraṇo gandhān nānāpuṣpabhavān vahan
ghrāṇatarpaṇam abhyetya kaṃ naraṃ na praharṣayet R_2,088.014

yadīha śarado 'nekās tvayā sārdham anindite
lakṣmaṇena ca vatsyāmi na māṃ śokaḥ pradhakṣyati R_2,088.015

bahupuṣpaphale ramye nānādvijagaṇāyute
vicitraśikhare hy asmin ratavān asmi bhāmini R_2,088.016

anena vanavāsena mayā prāptaṃ phaladvayam
pituś cānṛṇatā dharme bharatasya priyaṃ tathā R_2,088.017

vaidehi ramase kaccic citrakūṭe mayā saha
paśyantī vividhān bhāvān manovākkāyasaṃyatān R_2,088.018

idam evāmṛtaṃ prāhū rājñāṃ rājarṣayaḥ pare
vanavāsaṃ bhavārthāya pretya me prapitāmahāḥ R_2,088.019

śilāḥ śailasya śobhante viśālāḥ śataśo 'bhitaḥ
bahulā bahulair varṇair nīlapītasitāruṇaiḥ R_2,088.020

niśi bhānty acalendrasya hutāśanaśikhā iva
oṣadhyaḥ svaprabhā lakṣmyā bhrājamānāḥ sahasraśaḥ R_2,088.021

ke cit kṣayanibhā deśāḥ ke cid udyānasaṃnibhāḥ
ke cid ekaśilā bhānti parvatasyāsya bhāmini R_2,088.022

bhittveva vasudhāṃ bhāti citrakūṭaḥ samutthitaḥ
citrakūṭasya kūṭo 'sau dṛśyate sarvataḥ śivaḥ R_2,088.023

kuṣṭhapuṃnāgatagarabhūrjapatrottaracchadān
kāmināṃ svāstarān paśya kuśeśayadalāyutān R_2,088.024

mṛditāś cāpaviddhāś ca dṛśyante kamalasrajaḥ
kāmibhir vanite paśya phalāni vividhāni ca R_2,088.025

vasvaukasārāṃ nalinīm atyetīvottarān kurūn
parvataś citrakūṭo 'sau bahumūlaphalodakaḥ R_2,088.026

imaṃ tu kālaṃ vanite vijahrivāṃs tvayā ca sīte saha lakṣmaṇena ca
ratiṃ prapatsye kuladharmavardhinīṃ satāṃ pathi svair niyamaiḥ paraiḥ sthitaḥ R_2,088.027

atha śailād viniṣkramya maithilīṃ kosaleśvaraḥ
adarśayac chubhajalāṃ ramyāṃ mandākinīṃ nadīm R_2,089.001

abravīc ca varārohāṃ cārucandranibhānanām
videharājasya sutāṃ rāmo rājīvalocanaḥ R_2,089.002

vicitrapulināṃ ramyāṃ haṃsasārasasevitām
kusumair upasaṃpannāṃ paśya mandākinīṃ nadīm R_2,089.003

nānāvidhais tīraruhair vṛtāṃ puṣpaphaladrumaiḥ
rājantīṃ rājarājasya nalinīm iva sarvataḥ R_2,089.004

mṛgayūthanipītāni kaluṣāmbhāṃsi sāmpratam
tīrthāni ramaṇīyāni ratiṃ saṃjanayanti me R_2,089.005

jaṭājinadharāḥ kāle valkalottaravāsasaḥ
ṛṣayas tv avagāhante nadīṃ mandākinīṃ priye R_2,089.006

ādityam upatiṣṭhante niyamād ūrdhvabāhavaḥ
ete 'pare viśālākṣi munayaḥ saṃśitavratāḥ R_2,089.007

mārutoddhūta śikharaiḥ pranṛtta iva parvataḥ
pādapaiḥ patrapuṣpāṇi sṛjadbhir abhito nadīm R_2,089.008

kaccin maṇinikāśodāṃ kaccit pulinaśālinīm
kaccit siddhajanākīrṇāṃ paśya mandākinīṃ nadīm R_2,089.009

nirdhūtān vāyunā paśya vitatān puṣpasaṃcayān
poplūyamānān aparān paśya tvaṃ jalamadhyagān R_2,089.010

tāṃś cātivalgu vacaso rathāṅgāhvayanā dvijāḥ
adhirohanti kalyāṇi niṣkūjantaḥ śubhā giraḥ R_2,089.011

darśanaṃ citrakūṭasya mandākinyāś ca śobhane
adhikaṃ puravāsāc ca manye ca tava darśanāt R_2,089.012

vidhūtakaluṣaiḥ siddhais tapodamaśamānvitaiḥ
nityavikṣobhita jalāṃ vihāhasva mayā saha R_2,089.013

sakhīvac ca vigāhasva sīte mandakinīm imām
kamalāny avamajjantī puṣkarāṇi ca bhāmini R_2,089.014

tvaṃ paurajanavad vyālān ayodhyām iva parvatam
manyasva vanite nityaṃ sarayūvad imāṃ nadīm R_2,089.015

lakṣmaṇaś caiva dharmātmā mannideśe vyavasthitaḥ
tvaṃ cānukūlā vaidehi prītiṃ janayatho mama R_2,089.016

upaspṛśaṃs triṣavaṇaṃ madhumūlaphalāśanaḥ
nāyodhyāyai na rājyāya spṛhaye 'dya tvayā saha R_2,089.017

imāṃ hi ramyāṃ gajayūthalolitāṃ nipītatoyāṃ gajasiṃhavānaraiḥ
supuṣpitaiḥ puṣpadharair alaṃkṛtāṃ na so 'sti yaḥ syān na gatakramaḥ sukhī R_2,089.018

itīva rāmo bahusaṃgataṃ vacaḥ priyā sahāyaḥ saritaṃ prati bruvan
cacāra ramyaṃ nayanāñjanaprabhaṃ sa citrakūṭaṃ raghuvaṃśavardhanaḥ R_2,089.019

tathā tatrāsatas tasya bharatasyopayāyinaḥ
sainya reṇuś ca śabdaś ca prādurāstāṃ nabhaḥ spṛśau R_2,090.001

etasminn antare trastāḥ śabdena mahatā tataḥ
arditā yūthapā mattāḥ sayūthā dudruvur diśaḥ R_2,090.002

sa taṃ sainyasamudbhūtaṃ śabdaṃ śuśrava rāghavaḥ
tāṃś ca vipradrutān sarvān yūthapān anvavaikṣata R_2,090.003

tāṃś ca vidravato dṛṣṭvā taṃ ca śrutvā sa niḥsvanam
uvāca rāmaḥ saumitriṃ lakṣmaṇaṃ dīptatejasaṃ R_2,090.004

hanta lakṣmaṇa paśyeha sumitrā suprajās tvayā
bhīmastanitagambhīras tumulaḥ śrūyate svanaḥ R_2,090.005

rājā vā rājamātro vā mṛgayām aṭate vane
anyad vā śvāpadaṃ kiṃ cit saumitre jñātum arhasi
sarvam etad yathātattvam acirāj jñātum arhasi R_2,090.006

sa lakṣmaṇaḥ saṃtvaritaḥ sālam āruhya puṣpitam
prekṣamāṇo diśaḥ sarvāḥ pūrvāṃ diśam avaikṣata R_2,090.007

udaṅmukhaḥ prekṣamāṇo dadarśa mahatīṃ camūm
rathāśvagajasaṃbādhāṃ yattair yuktāṃ padātibhiḥ R_2,090.008

tām aśvagajasaṃpūrṇāṃ rathadhvajavibhūṣitām
śaśaṃsa senāṃ rāmāya vacanaṃ cedam abravīt R_2,090.009

agniṃ saṃśamayatv āryaḥ sītā ca bhajatāṃ guhām
sajyaṃ kuruṣva cāpaṃ ca śarāṃś ca kavacaṃ tathā R_2,090.010

taṃ rāmaḥ puruṣavyāghro lakṣmaṇaṃ pratyuvāca ha
aṅgāvekṣasva saumitre kasyaitāṃ manyase camūm R_2,090.011

evam ukktas tu rāmeṇa lakṣmāṇo vākyam abravīt
didhakṣann iva tāṃ senāṃ ruṣitaḥ pāvako yathā R_2,090.012

saṃpannaṃ rājyam icchaṃs tu vyaktaṃ prāpyābhiṣecanam
āvāṃ hantuṃ samabhyeti kaikeyyā bharataḥ sutaḥ R_2,090.013

eṣa vai sumahāñ śrīmān viṭapī saṃprakāśate
virājaty udgataskandhaḥ kovidāra dhvajo rathe R_2,090.014

bhajanty ete yathākāmam aśvān āruhya śīghragān
ete bhrājanti saṃhṛṣṭā gajān āruhya sādinaḥ R_2,090.015

gṛhītadhanuṣau cāvāṃ giriṃ vīra śrayāvahe
atha vehaiva tiṣṭhāvaḥ saṃnaddhāv udyatāyudhau
api nau vaśam āgacchet kovidāradhvajo raṇe R_2,090.016

api drakṣyāmi bharataṃ yatkṛte vyasanaṃ mahat
tvayā rāghava saṃprāptaṃ sītayā ca mayā tathā R_2,090.017

yannimittaṃ bhavān rājyāc cyuto rāghava śāśvatīm
saṃprāpto 'yam arir vīra bharato vadhya eva me R_2,090.018

bharatasya vadhe doṣaṃ nāhaṃ paśyāmi rāghava
pūrvāpakāriṇāṃ tyāge na hy adharmo vidhīyate
etasmin nihate kṛtsnām anuśādhi vasuṃdharām R_2,090.019

adya putraṃ hataṃ saṃkhye kaikeyī rājyakāmukā
mayā paśyet suduḥkhārtā hastibhagnam iva drumam R_2,090.020

kaikeyīṃ ca vadhiṣyāmi sānubandhāṃ sabāndhavām
kaluṣeṇādya mahatā medinī parimucyatām R_2,090.021

adyemaṃ saṃyataṃ krodham asatkāraṃ ca mānada
mokṣyāmi śatrusainyeṣu kakṣeṣv iva hutāśanam R_2,090.022

adyaitac citrakūṭasya kānanaṃ niśitaiḥ śaraiḥ
bhindañ śatruśarīrāṇi kariṣye śoṇitokṣitam R_2,090.023

śarair nirbhinnahṛdayān kuñjarāṃs turagāṃs tathā
śvāpadāḥ parikarṣantu narāś ca nihatān mayā R_2,090.024

śarāṇāṃ dhanuṣaś cāham anṛṇo 'smi mahāvane
sasainyaṃ bharataṃ hatvā bhaviṣyāmi na saṃśayaḥ R_2,090.025

susaṃrabdhaṃ tu saumitriṃ lakṣmaṇaṃ krodhamūrchitam
rāmas tu parisāntvyātha vacanaṃ cedam abravīt R_2,091.001

kim atra dhanuṣā kāryam asinā vā sacarmaṇā
maheṣvāse mahāprājñe bharate svayam āgate R_2,091.002

prāptakālaṃ yad eṣo 'smān bharato draṣṭum icchati
asmāsu manasāpy eṣa nāhitaṃ kiṃ cid ācaret R_2,091.003

vipriyaṃ kṛtapūrvaṃ te bharatena kadā na kim
īdṛśaṃ vā bhayaṃ te 'dya bharataṃ yo 'tra śaṅkase R_2,091.004

na hi te niṣṭhuraṃ vācyo bharato nāpriyaṃ vacaḥ
ahaṃ hy apriyam uktaḥ syāṃ bharatasyāpriye kṛte R_2,091.005

kathaṃ nu putrāḥ pitaraṃ hanyuḥ kasyāṃ cid āpadi
bhrātā vā bhrātaraṃ hanyāt saumitre prāṇam ātmanaḥ R_2,091.006

yadi rājyasya hetos tvam imāṃ vācaṃ prabhāṣase
vakṣyāmi bharataṃ dṛṣṭvā rājyam asmai pradīyatām R_2,091.007

ucyamāno hi bharato mayā lakṣmaṇa tattvataḥ
rājyam asmai prayaccheti bāḍham ity eva vakṣyati R_2,091.008

tathokto dharmaśīlena bhrātrā tasya hite rataḥ
lakṣmaṇaḥ praviveśeva svāni gātrāṇi lajjayā R_2,091.009

vrīḍitaṃ lakṣmaṇaṃ dṛṣṭvā rāghavaḥ pratyuvāca ha
eṣa manye mahābāhur ihāsmān draṣṭum āgataḥ R_2,091.010

vanavāsam anudhyāya gṛhāya pratineṣyati
imāṃ vāpy eśa vaidehīm atyantasukhasevinīm R_2,091.011

etau tau saṃprakāśete gotravantau manoramau
vāyuvegasamau vīra javanau turagottamau R_2,091.012

sa eṣa sumahākāyaḥ kampate vāhinīmukhe
nāgaḥ śatruṃjayo nāma vṛddhas tātasya dhīmataḥ R_2,091.013

avatīrya tu sālāgrāt tasmāt sa samitiṃjayaḥ
lakṣmaṇaḥ prāñjalir bhūtvā tasthau rāmasya pārśvataḥ R_2,091.014

bharatenātha saṃdiṣṭā saṃmardo na bhaved iti
samantāt tasya śailasya senāvāsam akalpayat R_2,091.015

adhyardham ikṣvākucamūr yojanaṃ parvatasya sā
pārśve nyaviśad āvṛtya gajavājirathākulā R_2,091.016

sā citrakūṭe bharatena senā dharmaṃ puraskṛtya vidhūya darpam
prasādanārthaṃ raghunandanasya virocate nītimatā praṇītā R_2,091.017

niveśya senāṃ tu vibhuḥ padbhyāṃ pādavatāṃ varaḥ
abhigantuṃ sa kākutstham iyeṣa guruvartakam R_2,092.001

niviṣṭa mātre sainye tu yathoddeśaṃ vinītavat
bharato bhrātaraṃ vākyaṃ śatrughnam idam abravīt R_2,092.002

kṣipraṃ vanam idaṃ saumya narasaṃghaiḥ samantataḥ
lubdhaiś ca sahitair ebhis tvam anveṣitum arhasi R_2,092.003

yāvan na rāmaṃ drakṣyāmi lakṣmaṇaṃ vā mahābalam
vaidehīṃ vā mahābhāgāṃ na me śāntir bhaviṣyati R_2,092.004

yāvan na candrasaṃkāśaṃ drakṣyāmi śubham ānanam
bhrātuḥ padmapalāśākṣaṃ na me śāntir bhaviṣyati R_2,092.005

yāvan na caraṇau bhrātuḥ pārthiva vyañjanānvitau
śirasā dhārayiṣyāmi na me śāntir bhaviṣyati R_2,092.006

yāvan na rājye rājyārhaḥ pitṛpaitāmahe sthitaḥ
abhiṣekajalaklinno na me śāntir bhaviṣyati R_2,092.007

kṛtakṛtyā mahābhāgā vaidehī janakātmajā
bhartāraṃ sāgarāntāyāḥ pṛthivyā yānugacchati R_2,092.008

subhagaś citrakūṭo 'sau girirājopamo giriḥ
yasmin vasati kākutsthaḥ kubera ivanandane R_2,092.009

kṛtakāryam idaṃ durgaṃ vanaṃ vyālaniṣevitam
yad adhyāste mahātejā rāmaḥ śastrabhṛtāṃ varaḥ R_2,092.010

evam uktvā mahātejā bharataḥ puruṣarṣabhaḥ
padbhyām eva mahātejāḥ praviveśa mahad vanam R_2,092.011

sa tāni drumajālāni jātāni girisānuṣu
puṣpitāgrāṇi madhyena jagāma vadatāṃ varaḥ R_2,092.012

sa gireś citrakūṭasya sālam āsādya puṣpitam
rāmāśramagatasyāgner dadarśa dhvajam ucchritam R_2,092.013

taṃ dṛṣṭvā bharataḥ śrīmān mumoda sahabāndhavaḥ
atra rāma iti jñātvā gataḥ pāram ivāmbhasaḥ R_2,092.014

sa citrakūṭe tu girau niśāmya rāmāśramaṃ puṇyajanopapannam
guhena sārdhaṃ tvarito jagāma punar niveśyaiva camūṃ mahātmā R_2,092.015

niviṣṭāyāṃ tu senāyām utsuko bharatas tadā
jagāma bhrātaraṃ draṣṭuṃ śatrughnam anudarśayan R_2,093.001

ṛṣiṃ vasiṣṭhaṃ saṃdiśya mātṝr me śīghram ānaya
iti taritam agre sa jāgama guruvatsalaḥ R_2,093.002

sumantras tv api śatughnam adūrād anvapadyata
rāmadārśanajas tarṣo bharatasyeva tasya ca R_2,093.003

gacchann evātha bharatas tāpasālayasaṃsthitām
bhrātuḥ parṇakuṭīṃ śrīmān uṭajaṃ ca dadarśa ha R_2,093.004

śālāyās tv agratas tasyā dadarśa bharatas tadā
kāṣṭāni cāvabhagnāni puṣpāṇy avacitāni ca R_2,093.005

dadarśa ca vane tasmin mahataḥ saṃcayān kṛtān
mṛgāṇāṃ mahiṣāṇāṃ ca karīṣaiḥ śītakāraṇāt R_2,093.006

gacchan eva mahābāhur dyutimān bharatas tadā
śatrughnaṃ cābravīd dhṛṣṭas tān amātyāṃś ca sarvaśaḥ R_2,093.007

manye prāptāḥ sma taṃ deśaṃ bharadvājo yam abravīt
nātidūre hi manye 'haṃ nadīṃ mandākinīm itaḥ R_2,093.008

uccair baddhāni cīrāṇi lakṣmaṇena bhaved ayam
abhijñānakṛtaḥ panthā vikāle gantum icchatā R_2,093.009

idaṃ codāttadantānāṃ kuñjarāṇāṃ tarasvinām
śailapārśve parikrāntam anyonyam abhigarjatām R_2,093.010

yam evādhātum icchanti tāpasāḥ satataṃ vane
tasyāsau dṛśyate dhūmaḥ saṃkulaḥ kṛṣṭavartmanaḥ R_2,093.011

atrāhaṃ puruṣavyāghraṃ gurusatkārakāriṇam
āryaṃ drakṣyāmi saṃhṛṣṭo maharṣim iva rāghavam R_2,093.012

atha gatvā muhūrtaṃ tu citrakūṭaṃ sa rāghavaḥ
mandākinīm anuprāptas taṃ janaṃ cedam abravīt R_2,093.013

jagatyāṃ puruṣavyāghra āste vīrāsane rataḥ
janendro nirjanaṃ prāpya dhin me janma sajīvitam R_2,093.014

matkṛte vyasanaṃ prāpto lokanātho mahādyutiḥ
sarān kāmān parityajya vane vasati rāghavaḥ R_2,093.015

iti lokasamākruṣṭaḥ pādeṣv adya prasādayan
rāmasya nipatiṣyāmi sītāyāś ca punaḥ punaḥ R_2,093.016

evaṃ sa vilapaṃs tasmin vane daśarathātmajaḥ
dadarśa mahatīṃ puṇyāṃ parṇaśālāṃ manoramām R_2,093.017

sālatālāśvakarṇānāṃ parṇair bahubhir āvṛtām
viśālāṃ mṛdubhis tīrṇāṃ kuśair vedim ivādhvare R_2,093.018

śakrāyudha nikāśaiś ca kārmukair bhārasādhanaiḥ
rukmapṛṣṭhair mahāsāraiḥ śobhitāṃ śatrubādhakaiḥ R_2,093.019

arkaraśmipratīkāśair ghorais tūṇīgataiḥ śaraiḥ
śobhitāṃ dīptavadanaiḥ sarpair bhogavatīm iva R_2,093.020

mahārajatavāsobhyām asibhyāṃ ca virājitām
rukmabinduvicitrābhyāṃ carmabhyāṃ cāpi śobhitām R_2,093.021

godhāṅgulitrair āsāktaiś citraiḥ kāñcanabhūṣitaiḥ
arisaṃghair anādhṛṣyāṃ mṛgaiḥ siṃhaguhām iva R_2,093.022

prāgudaksravaṇāṃ vediṃ viśālāṃ dīptapāvakām
dadarśa bharatas tatra puṇyāṃ rāmaniveśane R_2,093.023

nirīkṣya sa muhūrtaṃ tu dadarśa bharato gurum
uṭaje rāmam āsīnāṃ jaṭāmaṇḍaladhāriṇam R_2,093.024

taṃ tu kṛṣṇājinadharaṃ cīravalkalavāsasaṃ
dadarśa rāmam āsīnam abhitaḥ pāvakopamam R_2,093.025

siṃhaskandhaṃ mahābāhuṃ puṇḍarīkanibhekṣaṇam
pṛthivyāḥ sagarāntāyā bhartāraṃ dharmacāriṇam R_2,093.026

upaviṣṭaṃ mahābāhuṃ brahmāṇam iva śāśvatam
sthaṇḍile darbhasasmtīrṇe sītayā lakṣmaṇena ca R_2,093.027

taṃ dṛṣṭvā bharataḥ śrīmān duḥkhamohapariplutaḥ
abhyadhāvata dharmātmā bharataḥ kaikayīsutaḥ R_2,093.028

dṛṣṭvā ca vilalāpārto bāṣpasaṃdigdhayā girā
aśaknuvan dhārayituṃ dhairyād vacanam abravīt R_2,093.029

yaḥ saṃsadi prakṛtibhir bhaved yukta upāsitum
vanyair mṛgair upāsīnaḥ so 'yam āste mamāgrajaḥ R_2,093.030

vāsobhir bahusāhasrair yo mahātmā purocitaḥ
mṛgājine so 'yam iha pravaste dharmam ācaran R_2,093.031

adhārayad yo vividhāś citrāḥ sumanasas tadā
so 'yaṃ jaṭābhāram imaṃ sahate rāghavaḥ katham R_2,093.032

yasya yajñair yathādiṣṭair yukto dharmasya saṃcayaḥ
śarīra kleśasaṃbhūtaṃ sa dharmaṃ parimārgate R_2,093.033

candanena mahārheṇa yasyāṅgam upasevitam
malena tasyāṅgam idaṃ katham āryasya sevyate R_2,093.034

mannimittam idaṃ duḥkhaṃ prāpto rāmaḥ sukhocitaḥ
dhig jīvitaṃ nṛśaṃsasya mama lokavigarhitam R_2,093.035

ity evaṃ vilapan dīnaḥ prasvinnamukhapaṅkajaḥ
pādāv aprāpya rāmasya papāta bharato rudan R_2,093.036

duḥkhābhitapto bharato rājaputro mahābalaḥ
uktvāryeti sakṛd dīnaṃ punar novāca kiṃ cana R_2,093.037

bāṣpāpihita kaṇṭhaś ca prekṣya rāmaṃ yaśasvinam
āryety evābhisaṃkruśya vyāhartuṃ nāśakat tataḥ R_2,093.038

śatrughnaś cāpi rāmasya vavande caraṇau rudan
tāv ubhau sa samāliṅgya rāmo 'py aśrūṇy avartayat R_2,093.039

tataḥ sumantreṇa guhena caiva samīyatū rājasutāv araṇye
divākaraś caiva niśākaraś ca yathāmbare śukrabṛhaspatibhyām R_2,093.040

tān pārthivān vāraṇayūthapābhān samāgatāṃs tatra mahaty araṇye
vanaukasas te 'pi samīkṣya sarve 'py aśrūṇy amuñcan pravihāya harṣam R_2,093.041

āghrāya rāmas taṃ mūrdhni pariṣvajya ca rāghavaḥ
aṅke bharatam āropya paryapṛcchat samāhitaḥ R_2,094.001

kva nu te 'bhūt pitā tāta yad araṇyaṃ tvam āgataḥ
na hi tvaṃ jīvatas tasya vanam āgantum arhasi R_2,094.002

cirasya bata paśyāmi dūrād bharatam āgatam
duṣpratīkam araṇye 'smin kiṃ tāta vanam āgataḥ R_2,094.003

kaccid daśaratho rājā kuśalī satyasaṃgaraḥ
rājasūyāśvamedhānām āhartā dharmaniścayaḥ R_2,094.004

sa kaccid brāhmaṇo vidvān dharmanityo mahādyutiḥ
ikṣvākūṇām upādhyāyo yathāvat tāta pūjyate R_2,094.005

tāta kaccic ca kausalyā sumitrā ca prajāvatī
sukhinī kaccid āryā ca devī nandati kaikayī R_2,094.006

kaccid vinaya saṃpannaḥ kulaputro bahuśrutaḥ
anasūyur anudraṣṭā satkṛtas te purohitaḥ R_2,094.007

kaccid agniṣu te yukto vidhijño matimān ṛjuḥ
hutaṃ ca hoṣyamāṇaṃ ca kāle vedayate sadā R_2,094.008

iṣvastravarasaṃpannam arthaśāstraviśāradam
sudhanvānam upādhyāyaṃ kaccit tvaṃ tāta manyase R_2,094.009

kaccid ātma samāḥ śūrāḥ śrutavanto jitendriyāḥ
kulīnāś ceṅgitajñāś ca kṛtās te tāta mantriṇaḥ R_2,094.010

mantro vijayamūlaṃ hi rājñāṃ bhavati rāghava
susaṃvṛto mantradharair amātyaiḥ śāstrakovidaiḥ R_2,094.011

kaccin nidrāvaśaṃ naiṣi kaccit kāle vibudhyase
kac ciṃś cāpararātriṣu cintayasy arthanaipuṇam R_2,094.012

kaccin mantrayase naikaḥ kaccin na bahubhiḥ saha
kaccit te mantrito mantro rāṣṭraṃ na paridhāvati R_2,094.013

kaccid arthaṃ viniścitya laghumūlaṃ mahodayam
kṣipram ārabhase kartuṃ na dīrghayasi rāghava R_2,094.014

kaccit tu sukṛtāny eva kṛtarūpāṇi vā punaḥ
vidus te sarvakāryāṇi na kartavyāni pārthivāḥ R_2,094.015

kaccin na tarkair yuktvā vā ye cāpy aparikīrtitāḥ
tvayā vā tava vāmātyair budhyate tāta mantritam R_2,094.016

kaccit sahasrān mūrkhāṇām ekam icchasi paṇḍitam
paṇḍito hy arthakṛcchreṣu kuryān niḥśreyasaṃ mahat R_2,094.017

sahasrāṇy api mūrkhāṇāṃ yady upāste mahīpatiḥ
atha vāpy ayutāny eva nāsti teṣu sahāyatā R_2,094.018

eko 'py amātyo medhāvī śūro dakṣo vicakṣaṇaḥ
rājānaṃ rājamātraṃ vā prāpayen mahatīṃ śriyam R_2,094.019

kaccin mukhyā mahatsv eva madhyameṣu ca madhyamāḥ
jaghanyāś ca jaghanyeṣu bhṛtyāḥ karmasu yojitāḥ R_2,094.020

amātyān upadhātītān pitṛpaitāmahāñ śucīn
śreṣṭhāñ śreṣṭheṣu kaccit tvaṃ niyojayasi karmasu R_2,094.021

kaccit tvāṃ nāvajānanti yājakāḥ patitaṃ yathā
ugrapratigrahītāraṃ kāmayānam iva striyaḥ R_2,094.022

upāyakuśalaṃ vaidyaṃ bhṛtyasaṃdūṣaṇe ratam
śūram aiśvaryakāmaṃ ca yo na hanti sa vadhyate R_2,094.023

kaccid dhṛṣṭaś ca śūraś ca dhṛtimān matimāñ śuciḥ
kulīnaś cānuraktaś ca dakṣaḥ senāpatiḥ kṛtaḥ R_2,094.024

balavantaś ca kaccit te mukhyā yuddhaviśāradāḥ
dṛṣṭāpadānā vikrāntās tvayā satkṛtya mānitāḥ R_2,094.025

ka cid balasya bhaktaṃ ca vetanaṃ ca yathocitam
saṃprāptakālaṃ dātavyaṃ dadāsi na vilambase R_2,094.026

kālātikramaṇe hy eva bhakta vetanayor bhṛtāḥ
bhartuḥ kupyanti duṣyanti so 'narthaḥ sumahān smṛtaḥ R_2,094.027

kaccit sarve 'nuraktās tvāṃ kulaputrāḥ pradhānataḥ
kaccit prāṇāṃs tavārtheṣu saṃtyajanti samāhitāḥ R_2,094.028

kaccij jānapado vidvān dakṣiṇaḥ pratibhānavān
yathoktavādī dūtas te kṛto bharata paṇḍitaḥ R_2,094.029

kaccid aṣṭādaśāny eṣu svapakṣe daśa pañca ca
tribhis tribhir avijñātair vetsi tīrthāni cārakaiḥ R_2,094.030

kaccid vyapāstān ahitān pratiyātāṃś ca sarvadā
durbalān anavajñāya vartase ripusūdana R_2,094.031

kaccin na lokāyatikān brāhmaṇāṃs tāta sevase
anartha kuśalā hy ete bālāḥ paṇḍitamāninaḥ R_2,094.032

dharmaśāstreṣu mukhyeṣu vidyamāneṣu durbudhāḥ
buddhimān vīkṣikīṃ prāpya nirarthaṃ pravadanti te R_2,094.033

vīrair adhyuṣitāṃ pūrvam asmākaṃ tāta pūrvakaiḥ
satyanāmāṃ dṛḍhadvārāṃ hastyaśvarathasaṃkulām R_2,094.034

brāhmaṇaiḥ kṣatriyair vaiśyaiḥ svakarmanirataiḥ sadā
jitendriyair mahotsāhair vṛtāmātyaiḥ sahasraśaḥ R_2,094.035

prāsādair vividhākārair vṛtāṃ vaidyajanākulām
kaccit samuditāṃ sphītām ayodhyāṃ parirakṣasi R_2,094.036

kaccic caityaśatair juṣṭaḥ suniviṣṭajanākulaḥ
devasthānaiḥ prapābhiś ca taḍāgaiś copaśobhitaḥ R_2,094.037

prahṛṣṭanaranārīkaḥ samājotsavaśobhitaḥ
sukṛṣṭasīmā paśumān hiṃsābhir abhivarjitaḥ R_2,094.038

adevamātṛko ramyaḥ śvāpadaiḥ parivarjitaḥ
kaccij janapadaḥ sphītaḥ sukhaṃ vasati rāghava R_2,094.039

kaccit te dayitāḥ sarve kṛṣigorakṣajīvinaḥ
vārtāyāṃ saṃśritas tāta loko hi sukham edhate R_2,094.040

teṣāṃ guptiparīhāraiḥ kaccit te bharaṇaṃ kṛtam
rakṣyā hi rājñā dharmeṇa sarve viṣayavāsinaḥ R_2,094.041

kaccit striyaḥ sāntvayasi kaccit tāś ca surakṣitāḥ
kaccin na śraddadhāsyāsāṃ kaccid guhyaṃ na bhāṣase R_2,094.042

kaccin nāgavanaṃ guptaṃ kuñjarāṇāṃ ca tṛpyasi
kaccid darśayase nityaṃ manuṣyāṇāṃ vibhūṣitam
utthāyotthāya pūrvāhṇe rājaputro mahāpathe R_2,094.043

kaccit sarvāṇi durgāṇi dhanadhānyāyudhodakaiḥ
yantraiś ca paripūrṇāni tathā śilpidhanurdharaiḥ R_2,094.044

āyas te vipulaḥ kaccit kaccid alpataro vyayaḥ
apātreṣu na te kaccit kośo gacchati rāghava R_2,094.045

devatārthe ca pitrarthe brāhmaṇābhyāgateṣu ca
yodheṣu mitravargeṣu kaccid gacchati te vyayaḥ R_2,094.046

kaccid āryo viśuddhātmā kṣāritaś corakarmaṇā
apṛṣṭaḥ śāstrakuśalair na lobhād badhyate śuciḥ R_2,094.047

gṛhītaś caiva pṛṣṭaś ca kāle dṛṣṭaḥ sakāraṇaḥ
kaccin na mucyate coro dhanalobhān nararṣabha R_2,094.048

vyasane kaccid āḍhyasya dugatasya ca rāghava
arthaṃ virāgāḥ paśyanti tavāmātyā bahuśrutāḥ R_2,094.049

yāni mithyābhiśastānāṃ patanty asrāṇi rāghava
tāni putrapaśūn ghnanti prītyartham anuśāsataḥ R_2,094.050

kaccid vṛdhāṃś ca bālāṃś ca vaidyamukhyāṃś ca rāghava
dānena manasā vācā tribhir etair bubhūṣase R_2,094.051

kaccid gurūṃś ca vṛddhāṃś ca tāpasān devatātithīn
caityāṃś ca sarvān siddhārthān brāhmaṇāṃś ca namasyasi R_2,094.052

kaccid arthena vā dharmaṃ dharmaṃ dharmeṇa vā punaḥ
ubhau vā prītilobhena kāmena na vibādhase R_2,094.053

kaccid arthaṃ ca dharmaṃ ca kāmaṃ ca jayatāṃ vara
vibhajya kāle kālajña sarvān bharata sevase R_2,094.054

kaccit te brāhmaṇāḥ śarma sarvaśāstrārthakovidaḥ
āśaṃsante mahāprājña paurajānapadaiḥ saha R_2,094.055

nāstikyam anṛtaṃ krodhaṃ pramādaṃ dīrghasūtratām
adarśanaṃ jñānavatām ālasyaṃ pañcavṛttitām R_2,094.056

ekacintanam arthānām anarthajñaiś ca mantraṇam
niścitānām anārambhaṃ mantrasyāparilakṣaṇam R_2,094.057

maṅgalasyāprayogaṃ ca pratyutthānaṃ ca sarvaśaḥ
kaccit tvaṃ varjayasy etān rājadoṣāṃś caturdaśa R_2,094.058

kaccit svādukṛtaṃ bhojyam eko nāśnāsi rāghava
kaccid āśaṃsamānebhyo mitrebhyaḥ saṃprayacchasi R_2,094.059

rāmasya vacanaṃ śrutvā bharataḥ pratyuvāca ha
kiṃ me dharmād vihīnasya rājadharmaḥ kariṣyati R_2,095.001

śāśvato 'yaṃ sadā dharmaḥ sthito 'smāsu nararṣabha
jyeṣṭha putre sthite rājan na kanīyān bhaven nṛpaḥ R_2,095.002

sa samṛddhāṃ mayā sārdham ayodhyāṃ gaccha rāghava
abhiṣecaya cātmānaṃ kulasyāsya bhavāya naḥ R_2,095.003

rājānaṃ mānuṣaṃ prāhur devatve saṃmato mama
yasya dharmārthasahitaṃ vṛttam āhur amānuṣam R_2,095.004

kekayasthe ca mayi tu tvayi cāraṇyam āśrite
divam ārya gato rājā yāyajūkaḥ satāṃ mataḥ R_2,095.005

uttiṣṭha puruṣavyāghra kriyatām udakaṃ pituḥ
ahaṃ cāyaṃ ca śatrughnaḥ pūrvam eva kṛtodakau R_2,095.006

priyeṇa kila dattaṃ hi pitṛlokeṣu rāghava
akṣayyaṃ bhavatīty āhur bhavāṃś caiva pituḥ priyaḥ R_2,095.007

tāṃ śrutvā karuṇāṃ vācaṃ pitur maraṇasaṃhitām
rāghavo bharatenoktāṃ babhūva gatacetanaḥ R_2,095.008

vāgvajraṃ bharatenoktam amanojñaṃ paraṃtapaḥ
pragṛhya bāhū rāmo vai puṣpitāgro yathā drumaḥ
vane paraśunā kṛttas tathā bhuvi papāta ha R_2,095.009

tathā hi patitaṃ rāmaṃ jagatyāṃ jagatīpatim
kūlaghātapariśrāntaṃ prasuptam iva kuñjaram R_2,095.010

bhrātaras te maheṣvāsaṃ sarvataḥ śokakarśitam
rudantaḥ saha vaidehyā siṣicuḥ salilena vai R_2,095.011

sa tu saṃjñāṃ punar labdhvā netrābhyām āsram utsṛjan
upākrāmata kākutsthaḥ kṛpaṇaṃ bahubhāṣitum R_2,095.012

kiṃ nu tasya mayā kāryaṃ durjātena mahātmanā
yo mṛto mama śokena na mayā cāpi saṃskṛtaḥ R_2,095.013

aho bharata siddhārtho yena rājā tvayānagha
śatrugheṇa ca sarveṣu pretakṛtyeṣu satkṛtaḥ R_2,095.014

niṣpradhānām anekāgraṃ narendreṇa vinākṛtām
nivṛttavanavāso 'pi nāyodhyāṃ gantum utsahe R_2,095.015

samāptavanavāsaṃ mām ayodhyāyāṃ paraṃtapa
ko nu śāsiṣyati punas tāte lokāntaraṃ gate R_2,095.016

purā prekṣya suvṛttaṃ māṃ pitā yāny āha sāntvayan
vākyāni tāni śroṣyāmi kutaḥ karṇasukhāny aham R_2,095.017

evam uktvā sa bharataṃ bhāryām abhyetya rāghavaḥ
uvāca śokasaṃtaptaḥ pūrṇacandranibhānanām R_2,095.018

sīte mṛtas te śvaśuraḥ pitrā hīno 'si lakṣmaṇa
bharato duḥkham ācaṣṭe svargataṃ pṛthivīpatim R_2,095.019

sāntvayitvā tu tāṃ rāmo rudantīṃ janakātmajām
uvāca lakṣmaṇaṃ tatra duḥkhito duḥkhitaṃ vacaḥ R_2,095.020

ānayeṅgudipiṇyākaṃ cīram āhara cottaram
jalakriyārthaṃ tātasya gamiṣyāmi mahātmanaḥ R_2,095.021

sītā purastād vrajatu tvam enām abhito vraja
ahaṃ paścād gamiṣyāmi gatir hy eṣā sudāruṇā R_2,095.022

tato nityānugas teṣāṃ viditātmā mahāmatiḥ
mṛdur dāntaś ca śāntaś ca rāme ca dṛḍha bhaktimān R_2,095.023

sumantras tair nṛpasutaiḥ sārdham āśvāsya rāghavam
avātārayad ālambya nadīṃ mandākinīṃ śivām R_2,095.024

te sutīrthāṃ tataḥ kṛcchrād upāgamya yaśasvinaḥ
nadīṃ mandākinīṃ ramyāṃ sadā puṣpitakānanām R_2,095.025

śīghrasrotasam āsādya tīrthaṃ śivam akardamam
siṣicus tūdakaṃ rājñe tata etad bhavatv iti R_2,095.026

pragṛhya ca mahīpālo jalapūritam añjalim
diśaṃ yāmyām abhimukho rudan vacanam abravīt R_2,095.027

etat te rājaśārdūla vimalaṃ toyam akṣayam
pitṛlokagatasyādya maddattam upatiṣṭhatu R_2,095.028

tato mandākinī tīrāt pratyuttīrya sa rāghavaḥ
pituś cakāra tejasvī nivāpaṃ bhrātṛbhiḥ saha R_2,095.029

aiṅgudaṃ badarīmiśraṃ piṇyākaṃ darbhasaṃstare
nyasya rāmaḥ suduḥkhārto rudan vacanam abravīt R_2,095.030

idaṃ bhuṅkṣva mahārājaprīto yad aśanā vayam
yadannaḥ puruṣo bhavati tadannās tasya devatāḥ R_2,095.031

tatas tenaiva mārgeṇa pratyuttīrya nadītaṭāt
āruroha naravyāghro ramyasānuṃ mahīdharam R_2,095.032

tataḥ parṇakuṭīdvāram āsādya jagatīpatiḥ
parijagrāha pāṇibhyām ubhau bharatalakṣmaṇau R_2,095.033

teṣāṃ tu rudatāṃ śabdāt pratiśrutkābhavad girau
bhrātṝṇāṃ saha vaidehyā siṃhānāṃ nardatām iva R_2,095.034

vijñāya tumulaṃ śabdaṃ trastā bharatasainikāḥ
abruvaṃś cāpi rāmeṇa bharataḥ saṃgato dhruvam
teṣām eva mahāñ śabdaḥ śocatāṃ pitaraṃ mṛtam R_2,095.035

atha vāsān parityajya taṃ sarve 'bhimukhāḥ svanam
apy eka manaso jagmur yathāsthānaṃ pradhāvitāḥ R_2,095.036

hayair anye gajair anye rathair anye svalaṃkṛtaiḥ
sukumārās tathaivānye padbhir eva narā yayuḥ R_2,095.037

aciraproṣitaṃ rāmaṃ ciraviproṣitaṃ yathā
draṣṭukāmo janaḥ sarvo jagāma sahasāśramam R_2,095.038

bhrātṝṇāṃ tvaritās te tu draṣṭukāmāḥ samāgamam
yayur bahuvidhair yānaiḥ khuranemisamākulaiḥ R_2,095.039

sā bhūmir bahubhir yānaiḥ khuranemisamāhatā
mumoca tumulaṃ śabdaṃ dyaur ivābhrasamāgame R_2,095.040

tena vitrāsitā nāgāḥ kareṇuparivāritāḥ
āvāsayanto gandhena jagmur anyad vanaṃ tataḥ R_2,095.041

varāhamṛgasiṃhāś ca mahiṣāḥ sarkṣavānarāḥ
vyāghra gokarṇagavayā vitreṣuḥ pṛṣataiḥ saha R_2,095.042

rathāṅgasāhvā natyūhā haṃsāḥ kāraṇḍavāḥ plavāḥ
tathā puṃskokilāḥ krauñcā visaṃjñā bhejire diśaḥ R_2,095.043

tena śabdena vitrastair ākāśaṃ pakṣibhir vṛtam
manuṣyair āvṛtā bhūmir ubhayaṃ prababhau tadā R_2,095.044

tān narān bāṣpapūrṇākṣān samīkṣyātha suduḥkhitān
paryaṣvajata dharmajñaḥ pitṛvan mātṛvac ca saḥ R_2,095.045

sa tatra kāṃś cit pariṣasvaje narān narāś ca ke cit tu tam abhyavādayan
cakāra sarvān savayasyabāndhavān yathārham āsādya tadā nṛpātmajaḥ R_2,095.046

tataḥ sa teṣāṃ rudatāṃ mahātmanāṃ bhuvaṃ ca khaṃ cānuvinādayan svanaḥ
guhā girīṇāṃ ca diśaś ca saṃtataṃ mṛdaṅgaghoṣapratimo viśuśruve R_2,095.047

vasiṣṭhaḥ purataḥ kṛtvā dārān daśarathasya ca
abhicakrāma taṃ deśaṃ rāmadarśanatarṣitaḥ R_2,096.001

rājapatnyaś ca gacchantyo mandaṃ mandākinīṃ prati
dadṛśus tatra tat tīrthaṃ rāmalakṣmaṇasevitam R_2,096.002

kausalyā bāṣpapūrṇena mukhena pariśuṣyatā
sumitrām abravīd dīnā yāś cānyā rājayoṣitaḥ R_2,096.003

idaṃ teṣām anāthānāṃ kliṣṭam akliṣṭa karmaṇām
vane prāk kevalaṃ tīrthaṃ ye te nirviṣayī kṛtāḥ R_2,096.004

itaḥ sumitre putras te sadā jalam atandritaḥ
svayaṃ harati saumitrir mama putrasya kāraṇāt R_2,096.005

dakṣiṇāgreṣu darbheṣu sā dadarśa mahītale
pitur iṅgudipiṇyākaṃ nyastam āyatalocanā R_2,096.006

taṃ bhūmau pitur ārtena nyastaṃ rāmeṇa vīkṣya sā
uvāca devī kausalyā sarvā daśarathastriyaḥ R_2,096.007

idam ikṣvākunāthasya rāghavasya mahātmanaḥ
rāghaveṇa pitur dattaṃ paśyataitad yathāvidhi R_2,096.008

tasya devasamānasya pārthivasya mahātmanaḥ
naitad aupayikaṃ manye bhuktabhogasya bhojanam R_2,096.009

caturantāṃ mahīṃ bhuktvā mahendra sadṛśo bhuvi
katham iṅgudipiṇyākaṃ sa bhuṅkte vasudhādhipaḥ R_2,096.010

ato duḥkhataraṃ loke na kiṃ cit pratibhāti mā
yatra rāmaḥ pitur dadyād iṅgudīkṣodam ṛddhimān R_2,096.011

rāmeṇeṅgudipiṇyākaṃ pitur dattaṃ samīkṣya me
kathaṃ duḥkhena hṛdayaṃ na sphoṭati sahasradhā R_2,096.012

evam ārtāṃ sapatnyas tā jagmur āśvāsya tāṃ tadā
dadṛśuś cāśrame rāmaṃ svargāc cyutam ivāmaram R_2,096.013

sarvabhogaiḥ parityaktaṃ rāma saṃprekṣya mātaraḥ
ārtā mumucur aśrūṇi sasvaraṃ śokakarśitāḥ R_2,096.014

tāsāṃ rāmaḥ samutthāya jagrāha caraṇāñ śubhān
mātṝṇāṃ manujavyāghraḥ sarvāsāṃ satyasaṃgaraḥ R_2,096.015

tāḥ pāṇibhiḥ sukhasparśair mṛdvaṅgulitalaiḥ śubhaiḥ
pramamārjū rajaḥ pṛṣṭhād rāmasyāyatalocanāḥ R_2,096.016

saumitrir api tāḥ sarvā mātṝḥ saṃprekṣya duḥkhitaḥ
abhyavādayatāsaktaṃ śanai rāmād anantaram R_2,096.017

yathā rāme tathā tasmin sarvā vavṛtire striyaḥ
vṛttiṃ daśarathāj jāte lakṣmaṇe śubhalakṣaṇe R_2,096.018

sītāpi caraṇāṃs tāsām upasaṃgṛhya duḥkhitā
śvaśrūṇām aśrupūrṇākṣī sā babhūvāgrataḥ sthitā R_2,096.019

tāṃ pariṣvajya duḥkhārtāṃ mātā duhitaraṃ yathā
vanavāsakṛśāṃ dīnāṃ kausalyā vākyam abravīt R_2,096.020

videharājasya sutā snuṣā daśarathasya ca
rāmapatnī kathaṃ duḥkhaṃ saṃprāptā nirjane vane R_2,096.021

padmam ātapasaṃtaptaṃ parikliṣṭam ivotpalam
kāñcanaṃ rajasā dhvastaṃ kliṣṭaṃ candram ivāmbudaiḥ R_2,096.022

mukhaṃ te prekṣya māṃ śoko dahaty agnir ivāśrayam
bhṛśaṃ manasi vaidehi vyasanāraṇisaṃbhavaḥ R_2,096.023

bruvantyām evam ārtāyāṃ jananyāṃ bharatāgrajaḥ
pādāv āsādya jagrāha vasiṣṭhasya sa rāghavaḥ R_2,096.024

purohitasyāgnisamasya tasya vai bṛhaspater indra ivāmarādhipaḥ
pragṛhya pādau susamṛddhatejasaḥ sahaiva tenopaviveśa rāghavaḥ R_2,096.025

tato jaghanyaṃ sahitaiḥ sa mantribhiḥ purapradhānaiś ca sahaiva sainikaiḥ
janena dharmajñatamena dharmavān upopaviṣṭo bharatas tadāgrajam R_2,096.026

upopaviṣṭas tu tadā sa vīryavāṃs tapasviveṣeṇa samīkṣya rāghavam
śriyā jvalantaṃ bharataḥ kṛtāñjalir yathā mahendraḥ prayataḥ prajāpatim R_2,096.027

kim eṣa vākyaṃ bharato 'dya rāghavaṃ praṇamya satkṛtya ca sādhu vakṣyati
itīva tasyāryajanasya tattvato babhūva kautūhalam uttamaṃ tadā R_2,096.028

sa rāghavaḥ satyadhṛtiś ca lakṣmaṇo mahānubhāvo bharataś ca dhārmikaḥ
vṛtāḥ suhṛdbhiś ca virejur adhvare yathā sadasyaiḥ sahitās trayo 'gnayaḥ R_2,096.029

taṃ tu rāmaḥ samāśvāsya bhrātaraṃ guruvatsalam
lakṣmaṇena saha bhrātrā praṣṭuṃ samupacakrame R_2,097.001

kim etad iccheyam ahaṃ śrotuṃ pravyāhṛtaṃ tvayā
yasmāt tvam āgato deśam imaṃ cīrajaṭājinī R_2,097.002

yannimittam imaṃ deśaṃ kṛṣṇājinajaṭādharaḥ
hitvā rājyaṃ praviṣṭas tvaṃ tat sarvaṃ vaktum arhasi R_2,097.003

ity uktaḥ kekayīputraḥ kākutsthena mahātmanā
pragṛhya balavad bhūyaḥ prāñjalir vākyam abravīt R_2,097.004

āryaṃ tātaḥ parityajya kṛtvā karma suduṣkaram
gataḥ svargaṃ mahābāhuḥ putraśokābhipīḍitaḥ R_2,097.005

striyā niyuktaḥ kaikeyyā mama mātrā paraṃtapa
cakāra sumahat pāpam idam ātmayaśoharam R_2,097.006

sā rājyaphalam aprāpya vidhavā śokakarśitā
patiṣyati mahāghore niraye jananī mama R_2,097.007

tasya me dāsabhūtasya prasādaṃ kartum arhasi
abhiṣiñcasva cādyaiva rājyena maghavān iva R_2,097.008

imāḥ prakṛtayaḥ sarvā vidhavā māturaś ca yāḥ
tvat sakāśam anuprāptāḥ prasādaṃ kartum arhasi R_2,097.009

tadānupūrvyā yuktaṃ ca yuktaṃ cātmani mānada
rājyaṃ prāpnuhi dharmeṇa sakāmān suhṛdaḥ kuru R_2,097.010

bhavatv avidhavā bhūmiḥ samagrā patinā tvayā
śaśinā vimaleneva śāradī rajanī yathā R_2,097.011

ebhiś ca sacivaiḥ sārdhaṃ śirasā yācito mayā
bhrātuḥ śiṣyasya dāsasya prasādaṃ kartum arhasi R_2,097.012

tad idaṃ śāśvataṃ pitryaṃ sarvaṃ sacivamaṇḍalam
pūjitaṃ puruṣavyāghra nātikramitum utsahe R_2,097.013

evam uktvā mahābāhuḥ sabāṣpaḥ kekayīsutaḥ
rāmasya śirasā pādau jagrāha bharataḥ punaḥ R_2,097.014

taṃ mattam iva mātaṅgaṃ niḥśvasantaṃ punaḥ punaḥ
bhrātaraṃ bharataṃ rāmaḥ pariṣvajyedam abravīt R_2,097.015

kulīnaḥ sattvasaṃpannas tejasvī caritavrataḥ
rājyahetoḥ kathaṃ pāpam ācaret tvadvidho janaḥ R_2,097.016

na doṣaṃ tvayi paśyāmi sūkṣmam apy ari sūdana
na cāpi jananīṃ bālyāt tvaṃ vigarhitum arhasi R_2,097.017

yāvat pitari dharmajña gauravaṃ lokasatkṛte
tāvad dharmabhṛtāṃ śreṣṭha jananyām api gauravam R_2,097.018

etābhyāṃ dharmaśīlābhyāṃ vanaṃ gaccheti rāghava
mātā pitṛbhyām ukto 'haṃ katham anyat samācare R_2,097.019

tvayā rājyam ayodhyāyāṃ prāptavyaṃ lokasatkṛtam
vastavyaṃ daṇḍakāraṇye mayā valkalavāsasā R_2,097.020

evaṃ kṛtvā mahārājo vibhāgaṃ lokasaṃnidhau
vyādiśya ca mahātejā divaṃ daśaratho gataḥ R_2,097.021

sa ca pramāṇaṃ dharmātmā rājā lokagurus tava
pitrā dattaṃ yathābhāgam upabhoktuṃ tvam arhasi R_2,097.022

caturdaśa samāḥ saumya daṇḍakāraṇyam āśritaḥ
upabhokṣye tv ahaṃ dattaṃ bhāgaṃ pitrā mahātmanā R_2,097.023

yad abravīn māṃ naralokasatkṛtaḥ pitā mahātmā vibudhādhipopamaḥ
tad eva manye paramātmano hitaṃ na sarvalokeśvarabhāvam avyayam R_2,097.024

tataḥ puruṣasiṃhānāṃ vṛtānāṃ taiḥ suhṛdgaṇaiḥ
śocatām eva rajanī duḥkhena vyatyavartata R_2,098.001

rajanyāṃ suprabhātāyāṃ bhrātaras te suhṛdvṛtāḥ
mandākinyāṃ hutaṃ japyaṃ kṛtvā rāmam upāgaman R_2,098.002

tūṣṇīṃ te samupāsīnā na kaś cit kiṃ cid abravīt
bharatas tu suhṛnmadhye rāmavacanam abravīt R_2,098.003

sāntvitā māmikā mātā dattaṃ rājyam idaṃ mama
tad dadāmi tavaivāhaṃ bhuṅkṣva rājyam akaṇṭakam R_2,098.004

mahatevāmbuvegena bhinnaḥ setur jalāgame
durāvāraṃ tvadanyena rājyakhaṇḍam idaṃ mahat R_2,098.005

gatiṃ khara ivāśvasya tārkṣyasyeva patatriṇaḥ
anugantuṃ na śaktir me gatiṃ tava mahīpate R_2,098.006

sujīvaṃ nityaśas tasya yaḥ parair upajīvyate
rāma tena tu durjīvaṃ yaḥ parān upajīvati R_2,098.007

yathā tu ropito vṛkṣaḥ puruṣeṇa vivardhitaḥ
hrasvakena durāroho rūḍhaskandho mahādrumaḥ R_2,098.008

sa yadā puṣpito bhūtvā phalāni na vidarśayet
sa tāṃ nānubhavet prītiṃ yasya hetoḥ prabhāvitaḥ R_2,098.009

eṣopamā mahābāho tvam arthaṃ vettum arhasi
yadi tvam asmān ṛṣabho bhartā bhṛtyān na śādhi hi R_2,098.010

śreṇayas tvāṃ mahārāja paśyantv agryāś ca sarvaśaḥ
pratapantam ivādityaṃ rājye sthitam ariṃdamam R_2,098.011

tavānuyāne kākutṣṭha mattā nardantu kuñjarāḥ
antaḥpura gatā nāryo nandantu susamāhitāḥ R_2,098.012

tasya sādhv ity amanyanta nāgarā vividhā janāḥ
bharatasya vacaḥ śrutvā rāmaṃ pratyanuyācataḥ R_2,098.013

tam evaṃ duḥkhitaṃ prekṣya vilapantaṃ yaśasvinam
rāmaḥ kṛtātmā bharataṃ samāśvāsayad ātmavān R_2,098.014

nātmanaḥ kāmakāro 'sti puruṣo 'yam anīśvaraḥ
itaś cetarataś cainaṃ kṛtāntaḥ parikarṣati R_2,098.015

sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ
saṃyogā viprayogāntā maraṇāntaṃ ca jīvitam R_2,098.016

yathā phalānaṃ pakvānāṃ nānyatra patanād bhayam
evaṃ narasya jātasya nānyatra maraṇād bhayam R_2,098.017

yathāgāraṃ dṛḍhasthūṇaṃ jīrṇaṃ bhūtvāvasīdati
tathāvasīdanti narā jarāmṛtyuvaśaṃ gatāḥ R_2,098.018

ahorātrāṇi gacchanti sarveṣāṃ prāṇinām iha
āyūṃṣi kṣapayanty āśu grīṣme jalam ivāṃśavaḥ R_2,098.019

ātmānam anuśoca tvaṃ kim anyam anuśocasi
āyus te hīyate yasya sthitasya ca gatasya ca R_2,098.020

sahaiva mṛtyur vrajati saha mṛtyur niṣīdati
gatvā sudīrgham adhvānaṃ saha mṛtyur nivartate R_2,098.021

gātreṣu valayaḥ prāptāḥ śvetāś caiva śiroruhāḥ
jarayā puruṣo jīrṇaḥ kiṃ hi kṛtvā prabhāvayet R_2,098.022

nandanty udita āditye nandanty astam ite ravau
ātmano nāvabudhyante manuṣyā jīvitakṣayam R_2,098.023

hṛṣyanty ṛtumukhaṃ dṛṣṭvā navaṃ navam ihāgatam
ṛtūnāṃ parivartena prāṇināṃ prāṇasaṃkṣayaḥ R_2,098.024

yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahārṇave
sametya ca vyapeyātāṃ kālam āsādya kaṃ cana R_2,098.025

evaṃ bhāryāś ca putrāś ca jñātayaś ca vasūni ca
sametya vyavadhāvanti dhruvo hy eṣāṃ vinābhavaḥ R_2,098.026

nātra kaś cid yathā bhāvaṃ prāṇī samabhivartate
tena tasmin na sāmarthyaṃ pretasyāsty anuśocataḥ R_2,098.027

yathā hi sārthaṃ gacchantaṃ brūyāt kaś cit pathi sthitaḥ
aham apy āgamiṣyāmi pṛṣṭhato bhavatām iti R_2,098.028

evaṃ pūrvair gato mārgaḥ pitṛpaitāmaho dhruvaḥ
tam āpannaḥ kathaṃ śoced yasya nāsti vyatikramaḥ R_2,098.029

vayasaḥ patamānasya srotaso vānivartinaḥ
ātmā sukhe niyoktavyaḥ sukhabhājaḥ prajāḥ smṛtāḥ R_2,098.030

dharmātmā sa śubhaiḥ kṛtsnaiḥ kratubhiś cāptadakṣiṇaiḥ
dhūtapāpo gataḥ svargaṃ pitā naḥ pṛthivīpatiḥ R_2,098.031

bhṛtyānāṃ bharaṇāt samyak prajānāṃ paripālanāt
arthādānāc ca dhārmeṇa pitā nas tridivaṃ gataḥ R_2,098.032

iṣṭvā bahuvidhair yajñair bhogāṃś cāvāpya puṣkalān
uttamaṃ cāyur āsādya svar gataḥ pṛthivīpatiḥ R_2,098.033

sa jīrṇaṃ mānuṣaṃ dehaṃ parityajya pitā hi naḥ
daivīm ṛddhim anuprāpto brahmalokavihāriṇīm R_2,098.034

taṃ tu naivaṃ vidhaḥ kaś cit prājñaḥ śocitum arhati
tvadvidho yadvidhaś cāpi śrutavān buddhimattaraḥ R_2,098.035

ete bahuvidhāḥ śokā vilāpa rudite tathā
varjanīyā hi dhīreṇa sarvāvasthāsu dhīmatā R_2,098.036

sa svastho bhava mā śoco yātvā cāvasa tāṃ purīm
tathā pitrā niyukto 'si vaśinā vadatāmv vara R_2,098.037

yatrāham api tenaiva niyuktaḥ puṇyakarmaṇā
tatraivāhaṃ kariṣyāmi pitur āryasya śāsanam R_2,098.038

na mayā śāsanaṃ tasya tyaktuṃ nyāyyam ariṃdama
tat tvayāpi sadā mānyaṃ sa vai bandhuḥ sa naḥ pitā R_2,098.039

evam uktvā tu virate rāme vacanam arthavat
uvāca bharataś citraṃ dhārmiko dhārmikaṃ vacaḥ R_2,098.040

ko hi syād īdṛśo loke yādṛśas tvam ariṃdama
na tvāṃ pravyathayed duḥkhaṃ prītir vā na praharṣayet R_2,098.041

saṃmataś cāsi vṛddhānāṃ tāṃś ca pṛcchasi saṃśayān
yathā mṛtas tathā jīvan yathāsati tathā sati R_2,098.042

yasyaiṣa buddhilābhaḥ syāt paritapyeta kena saḥ
sa evaṃ vyasanaṃ prāpya na viṣīditum arhati R_2,098.043

amaropamasattvas tvaṃ mahātmā satyasaṃgaraḥ
sarvajñaḥ sarvadarśī ca buddhimāṃś cāsi rāghava R_2,098.044

na tvām evaṃ guṇair yuktaṃ prabhavābhavakovidam
aviṣahyatamaṃ duḥkham āsādayitum arhati R_2,098.045

proṣite mayi yat pāpaṃ mātrā matkāraṇāt kṛtam
kṣudrayā tad aniṣṭaṃ me prasīdatu bhavān mama R_2,098.046

dharmabandhena baddho 'smi tenemāṃ neha mātaram
hanmi tīvreṇa daṇḍena daṇḍārhāṃ pāpakāriṇīm R_2,098.047

kathaṃ daśarathāj jātaḥ śuddhābhijanakarmaṇaḥ
jānan dharmam adharmiṣṭhaṃ kuryāṃ karma jugupsitam R_2,098.048

guruḥ kriyāvān vṛddhaś ca rājā pretaḥ piteti ca
tātaṃ na parigarheyaṃ daivataṃ ceti saṃsadi R_2,098.049

ko hi dharmārthayor hīnam īdṛśaṃ karma kilbiṣam
striyāḥ priyacikīrṣuḥ san kuryād dharmajña dharmavit R_2,098.050

antakāle hi bhūtāni muhyantīti purāśrutiḥ
rājñaivaṃ kurvatā loke pratyakṣā sā śrutiḥ kṛtā R_2,098.051

sādhv artham abhisaṃdhāya krodhān mohāc ca sāhasāt
tātasya yad atikrāntaṃ pratyāharatu tad bhavān R_2,098.052

pitur hi samatikrāntaṃ putro yaḥ sādhu manyate
tad apatyaṃ mataṃ loke viparītam ato 'nyathā R_2,098.053

tad apatyaṃ bhavān astu mā bhavān duṣkṛtaṃ pituḥ
abhipat tat kṛtaṃ karma loke dhīravigarhitam R_2,098.054

kaikeyīṃ māṃ ca tātaṃ ca suhṛdo bāndhavāṃś ca naḥ
paurajānapadān sarvāṃs trātu sarvam idaṃ bhavān R_2,098.055

kva cāraṇyaṃ kva ca kṣātraṃ kva jaṭāḥ kva ca pālanam
īdṛśaṃ vyāhataṃ karma na bhavān kartum arhati R_2,098.056

atha kleśajam eva tvaṃ dharmaṃ caritum icchasi
dharmeṇa caturo varṇān pālayan kleśam āpnuhi R_2,098.057

caturṇām āśramāṇāṃ hi gārhasthyaṃ śreṣṭham āśramam
āhur dharmajña dharmajñās taṃ kathaṃ tyaktum arhasi R_2,098.058

śrutena bālaḥ sthānena janmanā bhavato hy aham
sa kathaṃ pālayiṣyāmi bhūmiṃ bhavati tiṣṭhati R_2,098.059

hīnabuddhiguṇo bālo hīnaḥ sthānena cāpy aham
bhavatā ca vinā bhūto na vartayitum utsahe R_2,098.060

idaṃ nikhilam avyagraṃ pitryaṃ rājyam akaṇṭakam
anuśādhi svadharmeṇa dharmajña saha bāndhavaiḥ R_2,098.061

ihaiva tvābhiṣiñcantu dharmajña saha bāndhavaiḥ
ṛtvijaḥ savasiṣṭhāś ca mantravan mantrakovidāḥ R_2,098.062

abhiṣiktas tvam asmābhir ayodhyāṃ pālane vraja
vijitya tarasā lokān marudbhir iva vāsavaḥ R_2,098.063

ṛṇāni trīṇy apākurvan durhṛdaḥ sādhu nirdahan
suhṛdas tarpayan kāmais tvam evātrānuśādhi mām R_2,098.064

adyārya muditāḥ santu suhṛdas te 'bhiṣecane
adya bhītāḥ pālayantāṃ durhṛdas te diśo daśa R_2,098.065

ākrośaṃ mama mātuś ca pramṛjya puruṣarṣabha
adya tatra bhavantaṃ ca pitaraṃ rakṣa kilbiṣāt R_2,098.066

śirasā tvābhiyāce 'haṃ kuruṣva karuṇāṃ mayi
bāndhaveṣu ca sarveṣu bhūteṣv iva maheśvaraḥ R_2,098.067

atha vā pṛṣṭhataḥ kṛtvā vanam eva bhavān itaḥ
gamiṣyati gamiṣyāmi bhavatā sārdham apy aham R_2,098.068

tathāpi rāmo bharatena tāmyata prasādyamānaḥ śirasā mahīpatiḥ
na caiva cakre gamanāya sattvavān matiṃ pitus tadvacane pratiṣṭhitaḥ R_2,098.069

tad adbhutaṃ sthairyam avekṣya rāghave samaṃ jano harṣam avāpa duḥkhitaḥ
na yāty ayodhyām iti duḥkhito 'bhavat sthirapratijñatvam avekṣya harṣitaḥ R_2,098.070

tam ṛtvijo naigamayūthavallabhās tathā visaṃjñāśrukalāś ca mātaraḥ
tathā bruvāṇaṃ bharataṃ pratuṣṭuvuḥ praṇamya rāmaṃ ca yayācire saha R_2,098.071

punar evaṃ bruvāṇaṃ tu bharataṃ lakṣmaṇāgrajaḥ
pratyuvaca tataḥ śrīmāñ jñātimadhye 'tisatkṛtaḥ R_2,099.001

upapannam idaṃ vākyaṃ yat tvam evam abhāṣathāḥ
jātaḥ putro daśarathāt kaikeyyāṃ rājasattamāt R_2,099.002

purā bhrātaḥ pitā naḥ sa mātaraṃ te samudvahan
mātāmahe samāśrauṣīd rājyaśulkam anuttamam R_2,099.003

devāsure ca saṃgrāme jananyai tava pārthivaḥ
saṃprahṛṣṭo dadau rājā varam ārādhitaḥ prabhuḥ R_2,099.004

tataḥ sā saṃpratiśrāvya tava mātā yaśasvinī
ayācata naraśreṣṭhaṃ dvau varau varavarṇinī R_2,099.005

tava rājyaṃ naravyāghra mama pravrājanaṃ tathā
tac ca rājā tathā tasyai niyuktaḥ pradadau varam R_2,099.006

tena pitrāham apy atra niyuktaḥ puruṣarṣabha
caturdaśa vane vāsaṃ varṣāṇi varadānikam R_2,099.007

so 'haṃ vanam idaṃ prāpto nirjanaṃ lakṣmaṇānvitaḥ
śītayā cāpratidvandvaḥ satyavāde sthitaḥ pituḥ R_2,099.008

bhavān api tathety eva pitaraṃ satyavādinam
kartum arhati rājendraṃ kṣipram evābhiṣecanāt R_2,099.009

ṛṇān mocaya rājānaṃ matkṛte bharata prabhum
pitaraṃ trāhi dharmajña mātaraṃ cābhinandaya R_2,099.010

śrūyate hi purā tāta śrutir gītā yaśasvinī
gayena yajamānena gayeṣv eva pitṝn prati R_2,099.011

puṃ nāmnā narakād yasmāt pitaraṃ trāyate sutaḥ
tasmāt putra iti proktaḥ pitṝn yat pāti vā sutaḥ R_2,099.012

eṣṭavyā bahavaḥ putrā guṇavanto bahuśrutāḥ
teṣāṃ vai samavetānām api kaś cid gayāṃ vrajet R_2,099.013

evaṃ rājarṣayaḥ sarve pratītā rājanandana
tasmāt trāhi naraśreṣṭha pitaraṃ narakāt prabho R_2,099.014

ayodhyāṃ gaccha bharata prakṛtīr anurañjaya
śatrughna sahito vīra saha sarvair dvijātibhiḥ R_2,099.015

pravekṣye daṇḍakāraṇyam aham apy avilambayan
ābhyāṃ tu sahito rājan vaidehyā lakṣmaṇena ca R_2,099.016

tvaṃ rājā bhava bharata svayaṃ narāṇāṃ vanyānām aham api rājarāṇ mṛgāṇām
gaccha tvaṃ puravaram adya saṃprahṛṣṭaḥ saṃhṛṣṭas tv aham api daṇḍakān pravekṣye R_2,099.017

chāyāṃ te dinakarabhāḥ prabādhamānaṃ varṣatraṃ bharata karotu mūrdhni śītām
eteṣām aham api kānanadrumāṇāṃ chāyāṃ tām atiśayinīṃ sukhaṃ śrayiṣye R_2,099.018

śatrughnaḥ kuśalamatis tu te sahāyaḥ saumitrir mama viditaḥ pradhānamitram
catvāras tanayavarā vayaṃ narendraṃ satyasthaṃ bharata carāma mā viṣādam R_2,099.019

āśvāsayantaṃ bharataṃ jābālir brāhmaṇottamaḥ
uvāca rāmaṃ dharmajñaṃ dharmāpetam idaṃ vacaḥ R_2,100.001

sādhu rāghava mā bhūt te buddhir evaṃ nirarthakā
prākṛtasya narasyeva ārya buddhes tapasvinaḥ R_2,100.002

kaḥ kasya puruṣo bandhuḥ kim āpyaṃ kasya kena cit
yad eko jāyate jantur eka eva vinaśyati R_2,100.003

tasmān mātā pitā ceti rāma sajjeta yo naraḥ
unmatta iva sa jñeyo nāsti kā cid dhi kasya cit R_2,100.004

yathā grāmāntaraṃ gacchan naraḥ kaś cit kva cid vaset
utsṛjya ca tam āvāsaṃ pratiṣṭhetāpare 'hani R_2,100.005

evam eva manuṣyāṇāṃ pitā mātā gṛhaṃ vasu
āvāsamātraṃ kākutstha sajjante nātra sajjanāḥ R_2,100.006

pitryaṃ rājyaṃ samutsṛjya sa nārhati narottama
āsthātuṃ kāpathaṃ duḥkhaṃ viṣamaṃ bahukaṇṭakam R_2,100.007

samṛddhāyām ayodhyāyām ātmānam abhiṣecaya
ekaveṇīdharā hi tvāṃ nagarī saṃpratīkṣate R_2,100.008

rājabhogān anubhavan mahārhān pārthivātmaja
vihara tvam ayodhyāyāṃ yathā śakras triviṣṭape R_2,100.009

na te kaś cid daśarataḥs tvaṃ ca tasya na kaś cana
anyo rājā tvam anyaś ca tasmāt kuru yad ucyate R_2,100.010

gataḥ sa nṛpatis tatra gantavyaṃ yatra tena vai
pravṛttir eṣā martyānāṃ tvaṃ tu mithyā vihanyase R_2,100.011

arthadharmaparā ye ye tāṃs tāñ śocāmi netarān
te hi duḥkham iha prāpya vināśaṃ pretya bhejire R_2,100.012

aṣṭakā pitṛdaivatyam ity ayaṃ prasṛto janaḥ
annasyopadravaṃ paśya mṛto hi kim aśiṣyati R_2,100.013

yadi bhuktam ihānyena deham anyasya gacchati
dadyāt pravasataḥ śrāddhaṃ na tat pathy aśanaṃ bhavet R_2,100.014

dānasaṃvananā hy ete granthā medhāvibhiḥ kṛtāḥ
yajasva dehi dīkṣasva tapas tapyasva saṃtyaja R_2,100.015

sa nāsti param ity eva kuru buddhiṃ mahāmate
pratyakṣaṃ yat tad ātiṣṭha parokṣaṃ pṛṣṭhataḥ kuru R_2,100.016

satāṃ buddhiṃ puraskṛtya sarvalokanidarśinīm
rājyaṃ tvaṃ pratigṛhṇīṣva bharatena prasāditaḥ R_2,100.017

jābāles tu vacaḥ śrutvā rāmaḥ satyātmanāṃ varaḥ
uvāca parayā yuktyā svabuddhyā cāvipannayā R_2,101.001

bhavān me priyakāmārthaṃ vacanaṃ yad ihoktavān
akāryaṃ kāryasaṃkāśam apathyaṃ pathyasaṃmitam R_2,101.002

nirmaryādas tu puruṣaḥ pāpācārasamanvitaḥ
mānaṃ na labhate satsu bhinnacāritradarśanaḥ R_2,101.003

kulīnam akulīnaṃ vā vīraṃ puruṣamāninam
cāritram eva vyākhyāti śuciṃ vā yadi vāśucim R_2,101.004

anāryas tv āryasaṃkāśaḥ śaucād dhīnas tathā śuciḥ
lakṣaṇyavad alakṣaṇyo duḥśīlaḥ śīlavān iva R_2,101.005

adharmaṃ dharmaveṣeṇa yadīmaṃ lokasaṃkaram
abhipatsye śubhaṃ hitvā kriyāvidhivivarjitam R_2,101.006

kaś cetayānaḥ puruṣaḥ kāryākāryavicakṣaṇaḥ
bahu maṃsyati māṃ loke durvṛttaṃ lokadūṣaṇam R_2,101.007

kasya yāsyāmy ahaṃ vṛttaṃ kena vā svargam āpnuyām
anayā vartamāno 'haṃ vṛttyā hīnapratijñayā R_2,101.008

kāmavṛttas tv ayaṃ lokaḥ kṛtsnaḥ samupavartate
yadvṛttāḥ santi rājānas tadvṛttāḥ santi hi prajāḥ R_2,101.009

satyam evānṛśaṃsyaṃ ca rājavṛttaṃ sanātanam
tasmāt satyātmakaṃ rājyaṃ satye lokaḥ pratiṣṭhitaḥ R_2,101.010

ṛṣayaś caiva devāś ca satyam eva hi menire
satyavādī hi loke 'smin paramaṃ gacchati kṣayam R_2,101.011

udvijante yathā sarpān narād anṛtavādinaḥ
dharmaḥ satyaṃ paro loke mūlaṃ svargasya cocyate R_2,101.012

satyam eveśvaro loke satyaṃ padmā samāśritā
satyamūlāni sarvāṇi satyān nāsti paraṃ padam R_2,101.013

dattam iṣṭaṃ hutaṃ caiva taptāni ca tapāṃsi ca
vedāḥ satyapratiṣṭhānās tasmāt satyaparo bhavet R_2,101.014

ekaḥ pālayate lokam ekaḥ pālayate kulam
majjaty eko hi niraya ekaḥ svarge mahīyate R_2,101.015

so 'haṃ pitur nideśaṃ tu kimarthaṃ nānupālaye
satyapratiśravaḥ satyaṃ satyena samayīkṛtaḥ R_2,101.016

naiva lobhān na mohād vā na cājñānāt tamo'nvitaḥ
setuṃ satyasya bhetsyāmi guroḥ satyapratiśravaḥ R_2,101.017

asatyasaṃdhasya sataś calasyāsthiracetasaḥ
naiva devā na pitaraḥ pratīcchantīti naḥ śrutam R_2,101.018

pratyagātmam imaṃ dharmaṃ satyaṃ paśyāmy ahaṃ svayam
bhāraḥ satpuruṣācīrṇas tad artham abhinandyate R_2,101.019

kṣātraṃ dharmam ahaṃ tyakṣye hy adharmaṃ dharmasaṃhitam
kṣudraur nṛśaṃsair lubdhaiś ca sevitaṃ pāpakarmabhiḥ R_2,101.020

kāyena kurute pāpaṃ manasā saṃpradhārya ca
anṛtaṃ jihvayā cāha trividhaṃ karma pātakam R_2,101.021

bhūmiḥ kīrtir yaśo lakṣmīḥ puruṣaṃ prārthayanti hi
svargasthaṃ cānubadhnanti satyam eva bhajeta tat R_2,101.022

śreṣṭhaṃ hy anāryam eva syād yad bhavān avadhārya mām
āha yuktikarair vākyair idaṃ bhadraṃ kuruṣva ha R_2,101.023

kathaṃ hy ahaṃ pratijñāya vanavāsam imaṃ guroḥ
bharatasya kariṣyāmi vaco hitvā guror vacaḥ R_2,101.024

sthirā mayā pratijñātā pratijñā gurusaṃnidhau
prahṛṣṭamānasā devī kaikeyī cābhavat tadā R_2,101.025

vanavāsaṃ vasann evaṃ śucir niyatabhojanaḥ
mūlaiḥ puṣpaiḥ phalaiḥ puṇyaiḥ pitṝn devāṃś ca tarpayan R_2,101.026

saṃtuṣṭapañcavargo 'haṃ lokayātrāṃ pravartaye
akuhaḥ śraddadhānaḥ san kāryākāryavicakṣaṇaḥ R_2,101.027

karmabhūmim imāṃ prāpya kartavyaṃ karma yac chubham
agnir vāyuś ca somaś ca karmaṇāṃ phalabhāginaḥ R_2,101.028

śataṃ kratūnām āhṛtya devarāṭ tridivaṃ gataḥ
tapāṃsy ugrāṇi cāsthāya divaṃ yātā maharṣayaḥ R_2,101.029

satyaṃ ca dharmaṃ ca parākramaṃ ca bhūtānukampāṃ priyavāditāṃ ca
dvijātidevātithipūjanaṃ ca panthānam āhus tridivasya santaḥ R_2,101.030

dharme ratāḥ satpuruṣaiḥ sametās tejasvino dānaguṇapradhānāḥ
ahiṃsakā vītamalāś ca loke bhavanti pūjyā munayaḥ pradhānāḥ R_2,101.031

kruddham ājñāya rāmaṃ tu vasiṣṭhaḥ pratyuvāca ha
jābālir api jānīte lokasyāsya gatāgatim
nivartayitukāmas tu tvām etad vākyam abravīt R_2,102.001

imāṃ lokasamutpattiṃ lokanātha nibodha me
sarvaṃ salilam evāsīt pṛthivī yatra nirmitā
tataḥ samabhavad brahmā svayambhūr daivataiḥ saha R_2,102.002

sa varāhas tato bhūtvā projjahāra vasuṃdharām
asṛjac ca jagat sarvaṃ saha putraiḥ kṛtātmabhiḥ R_2,102.003

ākāśaprabhavo brahmā śāśvato nitya avyayaḥ
tasmān marīciḥ saṃjajñe marīceḥ kaśyapaḥ sutaḥ R_2,102.004

vivasvān kaśyapāj jajñe manur vaivasvataḥ smṛtaḥ
sa tu prajāpatiḥ pūrvam ikṣvākus tu manoḥ sutaḥ R_2,102.005

yasyeyaṃ prathamaṃ dattā samṛddhā manunā mahī
tam ikṣvākum ayodhyāyāṃ rājānaṃ viddhi pūrvakam R_2,102.006

ikṣvākos tu sutaḥ śrīmān kukṣir eveti viśrutaḥ
kukṣer athātmajo vīro vikukṣir udapadyata R_2,102.007

vikukṣes tu mahātejā bāṇaḥ putraḥ pratāpavān
bāṇasya tu mahābāhur anaraṇyo mahāyaśāḥ R_2,102.008

nānāvṛṣṭir babhūvāsmin na durbhikṣaṃ satāṃ vare
anaraṇye mahārāje taskaro vāpi kaś cana R_2,102.009

anaraṇyān mahābāhuḥ pṛthū rājā babhūva ha
tasmāt pṛthor mahārājas triśaṅkur udapadyata
sa satyavacanād vīraḥ saśarīro divaṃ gataḥ R_2,102.010

triśaṅkor abhavat sūnur dhundhumāro mahāyaśāḥ
dhundhumārān mahātejā yuvanāśvo vyajāyata R_2,102.011

yuvanāśva sutaḥ śrīmān māndhātā samapadyata
māndhātus tu mahātejāḥ susaṃdhir udapadyata R_2,102.012

susaṃdher api putrau dvau dhruvasaṃdhiḥ prasenajit
yaśasvī dhruvasaṃdhes tu bharato ripusūdanaḥ R_2,102.013

bharatāt tu mahābāhor asito nāma jāyata
yasyaite pratirājāna udapadyanta śatravaḥ
haihayās tālajaṅghāś ca śūrāś ca śaśabindavaḥ R_2,102.014

tāṃs tu sarvān prativyūhya yuddhe rājā pravāsitaḥ
sa ca śailavare ramye babhūvābhirato muniḥ
dve cāsya bhārye garbhiṇyau babhūvatur iti śrutiḥ R_2,102.015

bhārgavaś cyavano nāma himavantam upāśritaḥ
tam ṛṣiṃ samupāgamya kālindī tv abhyavādayat R_2,102.016

sa tām abhyavadad vipro varepsuṃ putrajanmani
tataḥ sā gṛham āgamya devī putraṃ vyajāyata R_2,102.017

sapatnyā tu garas tasyai datto garbhajighāṃsayā
gareṇa saha tenaiva jātaḥ sa sagaro 'bhavat R_2,102.018

sa rājā sagaro nāma yaḥ samudram akhānayat
iṣṭvā parvaṇi vegena trāsayantam imāḥ prajāḥ R_2,102.019

asamañjas tu putro 'bhūt sagarasyeti naḥ śrutam
jīvann eva sa pitrā tu nirastaḥ pāpakarmakṛt R_2,102.020

aṃśumān iti putro 'bhūd asamañjasya vīryavān
dilīpo 'ṃśumataḥ putro dilīpasya bhagīrathaḥ R_2,102.021

bhagīrathāt kakutsthas tu kākutsthā yena tu smṛtāḥ
kakutsthasya tu putro 'bhūd raghur yena tu rāghavaḥ R_2,102.022

raghos tu putras tejasvī pravṛddhaḥ puruṣādakaḥ
kalmāṣapādaḥ saudāsa ity evaṃ prathito bhuvi R_2,102.023

kalmāṣapādaputro 'bhūc chaṅkhaṇas tv iti viśrutaḥ
yas tu tad vīryam āsādya sahaseno vyanīnaśat R_2,102.024

śaṅkhaṇasya tu putro 'bhūc chūraḥ śrīmān sudarśanaḥ
sudarśanasyāgnivarṇa agnivarṣasya śīghragaḥ R_2,102.025

śīghragasya maruḥ putro maroḥ putraḥ praśuśrukaḥ
praśuśrukasya putro 'bhūd ambarīṣo mahādyutiḥ R_2,102.026

ambarīṣasya putro 'bhūn nahuṣaḥ satyavikramaḥ
nahuṣasya ca nābhāgaḥ putraḥ paramadhārmikaḥ R_2,102.027

ajaś ca suvrataś caiva nābhāgasya sutāv ubhau
ajasya caiva dharmātmā rājā daśarathaḥ sutaḥ R_2,102.028

tasya jyeṣṭho 'si dāyādo rāma ity abhiviśrutaḥ
tad gṛhāṇa svakaṃ rājyam avekṣasva jagan nṛpa R_2,102.029

ikṣvākūṇāṃ hi sarveṣāṃ rājā bhavati pūrvajaḥ
pūrvaje nāvaraḥ putro jyeṣṭho rājye 'bhiṣicyate R_2,102.030

sa rāghavāṇāṃ kuladharmam ātmanaḥ sanātanaṃ nādya vihātum arhasi
prabhūtaratnām anuśādhi medinīṃ prabhūtarāṣṭrāṃ pitṛvan mahāyaśāḥ R_2,102.031

vasiṣṭhas tu tadā rāmam uktvā rājapurohitaḥ
abravīd dharmasaṃyuktaṃ punar evāparaṃ vacaḥ R_2,103.001

puruṣasyeha jātasya bhavanti guravas trayaḥ
ācāryaś caiva kākutstha pitā mātā ca rāghava R_2,103.002

pitā hy enaṃ janayati puruṣaṃ puruṣarṣabha
prajñāṃ dadāti cācāryas tasmāt sa gurur ucyate R_2,103.003

sa te 'haṃ pitur ācāryas tava caiva paraṃtapa
mama tvaṃ vacanaṃ kurvan nātivarteḥ satāṃ gatim R_2,103.004

imā hi te pariṣadaḥ śreṇayaś ca samāgatāḥ
eṣu tāta caran dharmaṃ nātivarteḥ satāṃ gatim R_2,103.005

vṛddhāyā dharmaśīlāyā mātur nārhasy avartitum
asyās tu vacanaṃ kurvan nātivarteḥ satāṃ gatim R_2,103.006

bharatasya vacaḥ kurvan yācamānasya rāghava
ātmānaṃ nātivartes tvaṃ satyadharmaparākrama R_2,103.007

evaṃ madhuram uktas tu guruṇā rāghavaḥ svayam
pratyuvāca samāsīnaṃ vasiṣṭhaṃ puruṣarṣabhaḥ R_2,103.008

yan mātāpitarau vṛttaṃ tanaye kurutaḥ sadā
na supratikaraṃ tat tu mātrā pitrā ca yat kṛtam R_2,103.009

yathāśakti pradānena snāpanāc chādanena ca
nityaṃ ca priyavādena tathā saṃvardhanena ca R_2,103.010

sa hi rājā janayitā pitā daśaratho mama
ājñātaṃ yan mayā tasya na tan mithyā bhaviṣyati R_2,103.011

evam uktas tu rāmeṇa bharataḥ pratyanantaram
uvāca paramodāraḥ sūtaṃ paramadurmanāḥ R_2,103.012

iha me sthaṇḍile śīghraṃ kuśān āstara sārathe
āryaṃ pratyupavekṣyāmi yāvan me na prasīdati R_2,103.013

anāhāro nirāloko dhanahīno yathā dvijaḥ
śeṣye purastāc chālāyā yāvan na pratiyāsyati R_2,103.014

sa tu rāmam avekṣantaṃ sumantraṃ prekṣya durmanāḥ
kuśottaram upasthāpya bhūmāv evāstarat svayam R_2,103.015

tam uvāca mahātejā rāmo rājarṣisattamāḥ
kiṃ māṃ bharata kurvāṇaṃ tāta pratyupavekṣyasi R_2,103.016

brāhmaṇo hy ekapārśvena narān roddhum ihārhati
na tu mūrdhāvasiktānāṃ vidhiḥ pratyupaveśane R_2,103.017

uttiṣṭha naraśārdūla hitvaitad dāruṇaṃ vratam
puravaryām itaḥ kṣipram ayodhyāṃ yāhi rāghava R_2,103.018

āsīnas tv eva bharataḥ paurajānapadaṃ janam
uvāca sarvataḥ prekṣya kim āryaṃ nānuśāsatha R_2,103.019

te tam ūcur mahātmānaṃ paurajānapadā janāḥ
kākutstham abhijānīmaḥ samyag vadati rāghavaḥ R_2,103.020

eṣo 'pi hi mahābhāgaḥ pitur vacasi tiṣṭhati
ata eva na śaktāḥ smo vyāvartayitum añjasā R_2,103.021

teṣām ājñāya vacanaṃ rāmo vacanam abravīt
evaṃ nibodha vacanaṃ suhṛdāṃ dharmacakṣuṣām R_2,103.022

etac caivobhayaṃ śrutvā samyak saṃpaśya rāghava
uttiṣṭha tvaṃ mahābāho māṃ ca spṛśa tathodakam R_2,103.023

athotthāya jalaṃ spṛṣṭvā bharato vākyam abravīt
śṛṇvantu me pariṣado mantriṇaḥ śreṇayas tathā R_2,103.024

na yāce pitaraṃ rājyaṃ nānuśāsāmi mātaram
āryaṃ paramadharmajñam abhijānāmi rāghavam R_2,103.025

yadi tv avaśyaṃ vastavyaṃ kartavyaṃ ca pitur vacaḥ
aham eva nivatsyāmi caturdaśa vane samāḥ R_2,103.026

dharmātmā tasya tathyena bhrātur vākyena vismitaḥ
uvāca rāmaḥ saṃprekṣya paurajānapadaṃ janam R_2,103.027

vikrītam āhitaṃ krītaṃ yat pitrā jīvatā mama
na tal lopayituṃ śakyaṃ mayā vā bharatena vā R_2,103.028

upadhir na mayā kāryo vanavāse jugupsitaḥ
yuktam uktaṃ ca kaikeyyā pitrā me sukṛtaṃ kṛtam R_2,103.029

jānāmi bharataṃ kṣāntaṃ gurusatkārakāriṇam
sarvam evātra kalyāṇaṃ satyasaṃdhe mahātmani R_2,103.030

anena dharmaśīlena vanāt pratyāgataḥ punaḥ
bhrātrā saha bhaviṣyāmi pṛthivyāḥ patir uttamaḥ R_2,103.031

vṛto rājā hi kaikeyyā mayā tad vacanaṃ kṛtam
anṛtān mocayānena pitaraṃ taṃ mahīpatim R_2,103.032

tam apratimatejobhyāṃ bhrātṛbhyāṃ romaharṣaṇam
vismitāḥ saṃgamaṃ prekṣya samavetā maharṣayaḥ R_2,104.001

antarhitās tv ṛṣigaṇāḥ siddhāś ca paramarṣayaḥ
tau bhrātarau mahātmānau kākutsthau praśaśaṃsire R_2,104.002

sa dhanyo yasya putrau dvau dharmajñau dharmavikramau
śrutvā vayaṃ hi saṃbhāṣām ubhayoḥ spṛhayāmahe R_2,104.003

tatas tv ṛṣigaṇāḥ kṣipraṃ daśagrīvavadhaiṣiṇaḥ
bharataṃ rājaśārdūlam ity ūcuḥ saṃgatā vacaḥ R_2,104.004

kule jāta mahāprājña mahāvṛtta mahāyaśaḥ
grāhyaṃ rāmasya vākyaṃ te pitaraṃ yady avekṣase R_2,104.005

sadānṛṇam imaṃ rāmaṃ vayam icchāmahe pituḥ
anṛṇatvāc ca kaikeyyāḥ svargaṃ daśaratho gataḥ R_2,104.006

etāvad uktvā vacanaṃ gandharvāḥ samaharṣayaḥ
rājarṣayaś caiva tathā sarve svāṃ svāṃ gatiṃ gatāḥ R_2,104.007

hlāditas tena vākyena śubhena śubhadarśanaḥ
rāmaḥ saṃhṛṣṭavadanas tān ṛṣīn abhyapūjayat R_2,104.008

srastagātras tu bharataḥ sa vācā sajjamānayā
kṛtāñjalir idaṃ vākyaṃ rāghavaṃ punar abravīt R_2,104.009

rājadharmam anuprekṣya kuladharmānusaṃtatim
kartum arhasi kākutstha mama mātuś ca yācanām R_2,104.010

rakṣituṃ sumahad rājyam aham ekas tu notsahe
paurajānapadāṃś cāpi raktān rañjayituṃ tathā R_2,104.011

jñātayaś ca hi yodhāś ca mitrāṇi suhṛdaś ca naḥ
tvām eva pratikāṅkṣante parjanyam iva karṣakāḥ R_2,104.012

idaṃ rājyaṃ mahāprājña sthāpaya pratipadya hi
śaktimān asi kākutstha lokasya paripālane R_2,104.013

ity uktvā nyapatad bhrātuḥ pādayor bharatas tadā
bhṛśaṃ saṃprārthayām āsa rāmam evaṃ priyaṃ vadaḥ R_2,104.014

tam aṅke bhrātaraṃ kṛtvā rāmo vacanam abravīt
śyāmaṃ nalinapatrākṣaṃ mattahaṃsasvaraḥ svayam R_2,104.015

āgatā tvām iyaṃ buddhiḥ svajā vainayikī ca yā
bhṛśam utsahase tāta rakṣituṃ pṛthivīm api R_2,104.016

amātyaiś ca suhṛdbhiś ca buddhimadbhiś ca mantribhiḥ
sarvakāryāṇi saṃmantrya sumahānty api kāraya R_2,104.017

lakṣmīś candrād apeyād vā himavān vā himaṃ tyajet
atīyāt sāgaro velāṃ na pratijñām ahaṃ pituḥ R_2,104.018

kāmād vā tāta lobhād vā mātrā tubhyam idaṃ kṛtam
na tan manasi kartavyaṃ vartitavyaṃ ca mātṛvat R_2,104.019

evaṃ bruvāṇaṃ bharataḥ kausalyāsutam abravīt
tejasādityasaṃkāśaṃ pratipaccandradarśanam R_2,104.020

adhirohārya pādābhyāṃ pāduke hemabhūṣite
ete hi sarvalokasya yogakṣemaṃ vidhāsyataḥ R_2,104.021

so 'dhiruhya naravyāghraḥ pāduke hy avaruhya ca
prāyacchat sumahātejā bharatāya mahātmane R_2,104.022

sa pāduke te bharataḥ pratāpavān svalaṃkṛte saṃparigṛhya dharmavit
pradakṣiṇaṃ caiva cakāra rāghavaṃ cakāra caivottamanāgamūrdhani R_2,104.023

athānupūrvyāt pratipūjya taṃ janaṃ gurūṃś ca mantriprakṛtīs tathānujau
vyasarjayad rāghavavaṃśavardhanaḥ sthitaḥ svadharme himavān ivācalaḥ R_2,104.024

taṃ mātaro bāṣpagṛhītakaṇṭho duḥkhena nāmantrayituṃ hi śekuḥ
sa tv eva mātṝr abhivādya sarvā rudan kuṭīṃ svāṃ praviveśa rāmaḥ R_2,104.025

tataḥ śirasi kṛtvā tu pāduke bharatas tadā
āruroha rathaṃ hṛṣṭaḥ śatrughnena samanvitaḥ R_2,105.001

vasiṣṭho vāmadevaś ca jābāliś ca dṛḍhavrataḥ
agrataḥ prayayuḥ sarve mantriṇo mantrapūjitāḥ R_2,105.002

mandākinīṃ nadīṃ ramyāṃ prāṅmukhās te yayus tadā
pradakṣiṇaṃ ca kurvāṇāś citrakūṭaṃ mahāgirim R_2,105.003

paśyan dhātusahasrāṇi ramyāṇi vividhāni ca
prayayau tasya pārśvena sasainyo bharatas tadā R_2,105.004

adūrāc citrakūṭasya dadarśa bharatas tadā
āśramaṃ yatra sa munir bharadvājaḥ kṛtālayaḥ R_2,105.005

sa tam āśramam āgamya bharadvājasya buddhimān
avatīrya rathāt pādau vavande kulanandanaḥ R_2,105.006

tato hṛṣṭo bharadvājo bharataṃ vākyam abravīt
api kṛtyaṃ kṛtaṃ tāta rāmeṇa ca samāgatam R_2,105.007

evam uktas tu bharato bharadvājena dhīmatā
pratyuvāca bharadvājaṃ bharato dharmavatsalaḥ R_2,105.008

sa yācyamāno guruṇā mayā ca dṛḍhavikramaḥ
rāghavaḥ paramaprīto vasiṣṭhaṃ vākyam abravīt R_2,105.009

pituḥ pratijñāṃ tām eva pālayiṣyāmi tattvataḥ
caturdaśa hi varṣāṇi ya pratijñā pitur mama R_2,105.010

evam ukto mahāprājño vasiṣṭhaḥ pratyuvāca ha
vākyajño vākyakuśalaṃ rāghavaṃ vacanaṃ mahat R_2,105.011

ete prayaccha saṃhṛṣṭaḥ pāduke hemabhūṣite
ayodhyāyāṃ mahāprājña yogakṣemakare tava R_2,105.012

evam ukto vasiṣṭhena rāghavaḥ prāṅmukhaḥ sthitaḥ
pāduke hemavikṛte mama rājyāya te dadau R_2,105.013

nivṛtto 'ham anujñāto rāmeṇa sumahātmanā
ayodhyām eva gacchāmi gṛhītvā pāduke śubhe R_2,105.014

etac chrutvā śubhaṃ vākyaṃ bharatasya mahātmanaḥ
bharadvājaḥ śubhataraṃ munir vākyam udāharat R_2,105.015

naitac citraṃ naravyāghra śīlavṛttavatāṃ vara
yad āryaṃ tvayi tiṣṭhet tu nimne vṛṣṭim ivodakam R_2,105.016

amṛtaḥ sa mahābāhuḥ pitā daśarathas tava
yasya tvam īdṛśaḥ putro dharmātmā dharmavatsalaḥ R_2,105.017

tam ṛṣiṃ tu mahātmānam uktavākyaṃ kṛtāñjaliḥ
āmantrayitum ārebhe caraṇāv upagṛhya ca R_2,105.018

tataḥ pradakṣiṇaṃ kṛtvā bharadvājaṃ punaḥ punaḥ
bharatas tu yayau śrīmān ayodhyāṃ saha mantribhiḥ R_2,105.019

yānaiś ca śakaṭaiś caiva hayaiś nāgaiś ca sā camūḥ
punar nivṛttā vistīrṇā bharatasyānuyāyinī R_2,105.020

tatas te yamunāṃ divyāṃ nadīṃ tīrtvormimālinīm
dadṛśus tāṃ punaḥ sarve gaṅgāṃ śivajalāṃ nadīm R_2,105.021

tāṃ ramyajalasaṃpūrṇāṃ saṃtīrya saha bāndhavaḥ
śṛṅgaverapuraṃ ramyaṃ praviveśa sasainikaḥ R_2,105.022

śṛṅgaverapurād bhūya ayodhyāṃ saṃdadarśa ha
bharato duḥkhasaṃtaptaḥ sārathiṃ cedam abravīt R_2,105.023

sārathe paśya vidhvastā ayodhyā na prakāśate
nirākārā nirānandā dīnā pratihatasvanā R_2,105.024

snigdhagambhīraghoṣeṇa syandanenopayān prabhuḥ
ayodhyāṃ bharataḥ kṣipraṃ praviveśa mahāyaśāḥ R_2,106.001

biḍālolūkacaritām ālīnanaravāraṇām
timirābhyāhatāṃ kālīm aprakāśāṃ niśām iva R_2,106.002

rāhuśatroḥ priyāṃ patnīṃ śriyā prajvalitaprabhām
graheṇābhyutthitenaikāṃ rohiṇīm iva pīḍitām R_2,106.003

alpoṣṇakṣubdhasalilāṃ gharmottaptavihaṃgamām
līnamīnajhaṣagrāhāṃ kṛśāṃ girinadīm iva R_2,106.004

vidhūmām iva hemābhām adhvarāgnisamutthitām
havirabhyukṣitāṃ paścāc chikhāṃ vipralayaṃ gatām R_2,106.005

vidhvastakavacāṃ rugṇagajavājirathadhvajām
hatapravīrām āpannāṃ camūm iva mahāhave R_2,106.006

saphenāṃ sasvanāṃ bhūtvā sāgarasya samutthitām
praśāntamārutoddhūtāṃ jalormim iva niḥsvanām R_2,106.007

tyaktāṃ yajñāyudhaiḥ sarvair abhirūpaiś ca yājakaiḥ
sutyākāle vinirvṛtte vediṃ gataravām iva R_2,106.008

goṣṭhamadhye sthitām ārtām acarantīṃ navaṃ tṛṇam
govṛṣeṇa parityaktāṃ gavāṃ patnīm ivotsukām R_2,106.009

prabhākarālaiḥ susnigdhaiḥ prajvaladbhir ivottamaiḥ
viyuktāṃ maṇibhir jātyair navāṃ muktāvalīm iva R_2,106.010

sahasā calitāṃ sthānān mahīṃ puṇyakṣayād gatām
saṃhṛtadyutivistārāṃ tārām iva divaś cyutām R_2,106.011

puṣpanaddhāṃ vasantānte mattabhramaraśālinīm
drutadāvāgnivipluṣṭāṃ klāntāṃ vanalatām iva R_2,106.012

saṃmūḍhanigamāṃ sarvāṃ saṃkṣiptavipaṇāpaṇām
pracchannaśaśinakṣatrāṃ dyām ivāmbudharair vṛtām R_2,106.013

kṣīṇapānottamair bhinnaiḥ śarāvair abhisaṃvṛtām
hataśauṇḍām ivākāśe pānabhūmim asaṃskṛtām R_2,106.014

vṛkṇabhūmitalāṃ nimnāṃ vṛkṇapātraiḥ samāvṛtām
upayuktodakāṃ bhagnāṃ prapāṃ nipatitām iva R_2,106.015

vipulāṃ vitatāṃ caiva yuktapāśāṃ tarasvinām
bhūmau bāṇair viniṣkṛttāṃ patitāṃ jyām ivāyudhāt R_2,106.016

sahasā yuddhaśauṇḍena hayāroheṇa vāhitām
nikṣiptabhāṇḍām utsṛṣṭāṃ kiśorīm iva durbalām R_2,106.017

prāvṛṣi pravigāḍhāyāṃ praviṣṭasyābhra maṇḍalam
pracchannāṃ nīlajīmūtair bhāskarasya prabhām iva R_2,106.018

bharatas tu rathasthaḥ sañ śrīmān daśarathātmajaḥ
vāhayantaṃ rathaśreṣṭhaṃ sārathiṃ vākyam abravīt R_2,106.019

kiṃ nu khalv adya gambhīro mūrchito na niśamyate
yathāpuram ayodhyāyāṃ gītavāditraniḥsvanaḥ R_2,106.020

vāruṇīmadagandhāś ca mālyagandhaś ca mūrchitaḥ
dhūpitāgarugandhaś ca na pravāti samantataḥ R_2,106.021

yānapravaraghoṣaś ca snigdhaś ca hayaniḥsvanaḥ
pramattagajanādaś ca mahāṃś ca rathaniḥsvanaḥ
nedānīṃ śrūyate puryām asyāṃ rāme vivāsite R_2,106.022

taruṇaiś cāru veṣaiś ca narair unnatagāmibhiḥ
saṃpatadbhir ayodhyāyāṃ na vibhānti mahāpathāḥ R_2,106.023

evaṃ bahuvidhaṃ jalpan viveśa vasatiṃ pituḥ
tena hīnāṃ narendreṇa siṃhahīnāṃ guhām iva R_2,106.024

tato nikṣipya mātṝḥ sa ayodhyāyāṃ dṛḍhavrataḥ
bharataḥ śokasaṃtapto gurūn idam athābravīt R_2,107.001

nandigrāmaṃ gamiṣyāmi sarvān āmantraye 'dya vaḥ
tatra duḥkham idaṃ sarvaṃ sahiṣye rāghavaṃ vinā R_2,107.002

gataś ca hi divaṃ rājā vanasthaś ca gurur mama
rāmaṃ pratīkṣe rājyāya sa hi rājā mahāyaśāḥ R_2,107.003

etac chrutvā śubhaṃ vākyaṃ bharatasya mahātmanaḥ
abruvan mantriṇaḥ sarve vasiṣṭhaś ca purohitaḥ R_2,107.004

sadṛśaṃ ślāghanīyaṃ ca yad uktaṃ bharata tvayā
vacanaṃ bhrātṛvātsalyād anurūpaṃ tavaiva tat R_2,107.005

nityaṃ te bandhulubdhasya tiṣṭhato bhrātṛsauhṛde
āryamārgaṃ prapannasya nānumanyeta kaḥ pumān R_2,107.006

mantriṇāṃ vacanaṃ śrutvā yathābhilaṣitaṃ priyam
abravīt sārathiṃ vākyaṃ ratho me yujyatām iti R_2,107.007

prahṛṣṭavadanaḥ sarvā mātṝḥ samabhivādya saḥ
āruroha rathaṃ śrīmāñ śatrughnena samanvitaḥ R_2,107.008

āruhya tu rathaṃ śīghraṃ śatrughnabharatāv ubhau
yayatuḥ paramaprītau vṛtau mantripurohitaiḥ R_2,107.009

agrato puravas tatra vasiṣṭha pramukhā dvijāḥ
prayayuḥ prāṅmukhāḥ sarve nandigrāmo yato 'bhavat R_2,107.010

balaṃ ca tad anāhūtaṃ gajāśvarathasaṃkulam
prayayau bharate yāte sarve ca puravāsinaḥ R_2,107.011

rathasthaḥ sa tu dharmātmā bharato bhrātṛvatsalaḥ
nandigrāmaṃ yayau tūrṇaṃ śirasy ādhāya pāduke R_2,107.012

tatas tu bharataḥ kṣipraṃ nandigrāmaṃ praviśya saḥ
avatīrya rathāt tūrṇaṃ gurūn idam uvāca ha R_2,107.013

etad rājyaṃ mama bhrātrā dattaṃ saṃnyāsavat svayam
yogakṣemavahe ceme pāduke hemabhūṣite
tam imaṃ pālayiṣyāmi rāghavāgamanaṃ prati R_2,107.014

kṣipraṃ saṃyojayitvā tu rāghavasya punaḥ svayam
caraṇau tau tu rāmasya drakṣyāmi sahapādukau R_2,107.015

tato nikṣiptabhāro 'haṃ rāghaveṇa samāgataḥ
nivedya gurave rājyaṃ bhajiṣye guruvṛttitām R_2,107.016

rāghavāya ca saṃnyāsaṃ dattveme varapāduke
rājyaṃ cedam ayodhyāṃ ca dhūtapāpo bhavāmi ca R_2,107.017

abhiṣikte tu kākutsthe prahṛṣṭamudite jane
prītir mama yaśaś caiva bhaved rājyāc caturguṇam R_2,107.018

evaṃ tu vilapan dīno bharataḥ sa mahāyaśāḥ
nandigrāme 'karod rājyaṃ duḥkhito mantribhiḥ saha R_2,107.019

sa valkalajaṭādhārī muniveṣadharaḥ prabhuḥ
nandigrāme 'vasad vīraḥ sasainyo bharatas tadā R_2,107.020

rāmāgamanam ākāṅkṣan bharato bhrātṛvatsalaḥ
bhrātur vacanakārī ca pratijñāpāragas tadā R_2,107.021

pāduke tv abhiṣicyātha nandigrāme 'vasat tadā
bharataḥ śāsanaṃ sarvaṃ pādukābhyāṃ nyavedayat R_2,107.022

pratiprayāte bharate vasan rāmas tapovane
lakṣayām āsa sodvegam athautsukyaṃ tapasvinām R_2,108.001

ye tatra citrakūṭasya purastāt tāpasāśrame
rāmam āśritya niratās tān alakṣayad utsukān R_2,108.002

nayanair bhṛkuṭībhiś ca rāmaṃ nirdiśya śaṅkitāḥ
anyonyam upajalpantaḥ śanaiś cakrur mithaḥ kathāḥ R_2,108.003

teṣām autsukyam ālakṣya rāmas tv ātmani śaṅkitaḥ
kṛtāñjalir uvācedam ṛṣiṃ kulapatiṃ tataḥ R_2,108.004

na kaccid bhagavan kiṃ cit pūrvavṛttam idaṃ mayi
dṛśyate vikṛtaṃ yena vikriyante tapasvinaḥ R_2,108.005

pramādāc caritaṃ kaccit kiṃ cin nāvarajasya me
lakṣmaṇasyarṣibhir dṛṣṭaṃ nānurūpam ivātmanaḥ R_2,108.006

kaccic chuśrūṣamāṇā vaḥ śuśrūṣaṇaparā mayi
pramadābhyucitāṃ vṛttiṃ sītā yuktaṃ na vartate R_2,108.007

atharṣir jarayā vṛddhas tapasā ca jarāṃ gataḥ
vepamāna ivovāca rāmaṃ bhūtadayāparam R_2,108.008

kutaḥ kalyāṇasattvāyāḥ kalyāṇābhirates tathā
calanaṃ tāta vaidehyās tapasviṣu viśeṣataḥ R_2,108.009

tvannimittam idaṃ tāvat tāpasān prati vartate
rakṣobhyas tena saṃvignāḥ kathayanti mithaḥ kathāḥ R_2,108.010

rāvaṇāvarajaḥ kaś cit kharo nāmeha rākṣasaḥ
utpāṭya tāpasān sarvāñ janasthānaniketanān R_2,108.011

dhṛṣṭaś ca jitakāśī ca nṛśaṃsaḥ puruṣādakaḥ
avaliptaś ca pāpaś ca tvāṃ ca tāta na mṛṣyate R_2,108.012

tvaṃ yadā prabhṛti hy asminn āśrame tāta vartase
tadā prabhṛti rakṣāṃsi viprakurvanti tāpasān R_2,108.013

darśayanti hi bībhatsaiḥ krūrair bhīṣaṇakair api
nānā rūpair virūpaiś ca rūpair asukhadarśanaiḥ R_2,108.014

apraśastair aśucibhiḥ saṃprayojya ca tāpasān
pratighnanty aparān kṣipram anāryāḥ purataḥ sthitaḥ R_2,108.015

teṣu teṣv āśramasthāneṣv abuddham avalīya ca
ramante tāpasāṃs tatra nāśayanto 'lpacetasaḥ R_2,108.016

apakṣipanti srugbhāṇḍān agnīn siñcanti vāriṇā
kalaśāṃś ca pramṛdnanti havane samupasthite R_2,108.017

tair durātmabhir āviṣṭān āśramān prajihāsavaḥ
gamanāyānyadeśasya codayanty ṛṣayo 'dya mām R_2,108.018

tat purā rāma śārīrām upahiṃsāṃ tapasviṣu
darśayati hi duṣṭās te tyakṣyāma imam āśramam R_2,108.019

bahumūlaphalaṃ citram avidūrād ito vanam
purāṇāśramam evāhaṃ śrayiṣye sagaṇaḥ punaḥ R_2,108.020

kharas tvayy api cāyuktaṃ purā tāta pravartate
sahāsmābhir ito gaccha yadi buddhiḥ pravartate R_2,108.021

sakalatrasya saṃdeho nityaṃ yat tasya rāghava
samarthasyāpi hi sato vāso duḥkha ihādya te R_2,108.022

ity uktavantaṃ rāmas taṃ rājaputras tapasvinam
na śaśākottarair vākyair avaroddhuṃ samutsukam R_2,108.023

abhinandya samāpṛcchya samādhāya ca rāghavam
sa jagāmāśramaṃ tyaktvā kulaiḥ kulapatiḥ saha R_2,108.024

rāmaḥ saṃsādhya tv ṛṣigaṇam anugamanād deśāt tasmāccit kulapatim abhivādyarṣim
samyakprītais tair anumata upadiṣṭārthaḥ puṇyaṃ vāsāya svanilayam upasaṃpede R_2,108.025

āśramaṃ tv ṛṣivirahitaṃ prabhuḥ kṣaṇam api na jahau sa rāghavaḥ
rāghavaṃ hi satatam anugatās tāpasāś carṣicaritadhṛtaguṇāḥ R_2,108.026

rāghavas tv apayāteṣu tapasviṣu vicintayan
na tatrārocayad vāsaṃ kāraṇair bahubhis tadā R_2,109.001

iha me bharato dṛṣṭo mātaraś ca sanāgarāḥ
sā ca me smṛtir anveti tān nityam anuśocataḥ R_2,109.002

skandhāvāraniveśena tena tasya mahātmanaḥ
hayahastikarīṣaiś ca upamardaḥ kṛto bhṛśam R_2,109.003

tasmād anyatra gacchāma iti saṃcintya rāghavaḥ
prātiṣṭhata sa vaidehyā lakṣmaṇena ca saṃgataḥ R_2,109.004

so 'trer āśramam āsādya taṃ vavande mahāyaśāḥ
taṃ cāpi bhagavān atriḥ putravat pratyapadyata R_2,109.005

svayam ātithyam ādiśya sarvam asya susatkṛtam
saumitriṃ ca mahābhāgāṃ sītāṃ ca samasāntvayat R_2,109.006

patnīṃ ca tam anuprāptāṃ vṛddhām āmantrya satkṛtām
sāntvayām āsa dharmajñaḥ sarvabhūtahite rataḥ R_2,109.007

anasūyāṃ mahābhāgāṃ tāpasīṃ dharmacāriṇīm
pratigṛhṇīṣva vaidehīm abravīd ṛṣisattamaḥ R_2,109.008

rāmāya cācacakṣe tāṃ tāpasīṃ dharmacāriṇīm
daśa varṣāṇy anāvṛṣṭyā dagdhe loke nirantaram R_2,109.009

yayā mūlaphale sṛṣṭe jāhnavī ca pravartitā
ugreṇa tapasā yuktā niyamaiś cāpy alaṃkṛtā R_2,109.010

daśavarṣasahasrāṇi yayā taptaṃ mahat tapaḥ
anasūyāvratais tāta pratyūhāś ca nibarhitāḥ R_2,109.011

devakāryanimittaṃ ca yayā saṃtvaramāṇayā
daśarātraṃ kṛtvā rātriḥ seyaṃ māteva te 'nagha R_2,109.012

tām imāṃ sarvabhūtānāṃ namaskāryāṃ yaśasvinīm
abhigacchatu vaidehī vṛddhām akrodhanāṃ sadā R_2,109.013

evaṃ bruvāṇaṃ tam ṛṣiṃ tathety uktvā sa rāghavaḥ
sītām uvāca dharmajñām idaṃ vacanam uttamam R_2,109.014

rājaputri śrutaṃ tv etan muner asya samīritam
śreyo 'rtham ātmanaḥ śīghram abhigaccha tapasvinīm R_2,109.015

anasūyeti yā loke karmabhiḥ kyātim āgatā
tāṃ śīghram abhigaccha tvam abhigamyāṃ tapasvinīm R_2,109.016

sītā tv etad vacaḥ śrutvā rāghavasya hitaiṣiṇī
tām atripatnīṃ dharmajñām abhicakrāma maithilī R_2,109.017

śithilāṃ valitāṃ vṛddhāṃ jarāpāṇḍuramūrdhajām
satataṃ vepamānāṅgīṃ pravāte kadalī yathā R_2,109.018

tāṃ tu sītā mahābhāgām anasūyāṃ pativratām
abhyavādayad avyagrā svaṃ nāma samudāharat R_2,109.019

abhivādya ca vaidehī tāpasīṃ tām aninditām
baddhāñjalipuṭā hṛṣṭā paryapṛcchad anāmayam R_2,109.020

tataḥ sītāṃ mahābhāgāṃ dṛṣṭvā tāṃ dharmacāriṇīm
sāntvayanty abravīd dhṛṣṭā diṣṭyā dharmam avekṣase R_2,109.021

tyaktvā jñātijanaṃ sīte mānam ṛddhiṃ ca mānini
avaruddhaṃ vane rāmaṃ diṣṭyā tvam anugacchasi R_2,109.022

nagarastho vanastho vā pāpo vā yadi vāśubhaḥ
yāsāṃ strīṇāṃ priyo bhartā tāsāṃ lokā mahodayāḥ R_2,109.023

duḥśīlaḥ kāmavṛtto vā dhanair vā parivarjitaḥ
strīṇām ārya svabhāvānāṃ paramaṃ daivataṃ patiḥ R_2,109.024

nāto viśiṣṭaṃ paśyāmi bāndhavaṃ vimṛśanty aham
sarvatra yogyaṃ vaidehi tapaḥ kṛtam ivāvyayam R_2,109.025

na tv evam avagacchanti guṇa doṣam asat striyaḥ
kāmavaktavyahṛdayā bhartṛnāthāś caranti yāḥ R_2,109.026

prāpnuvanty ayaśaś caiva dharmabhraṃśaṃ ca maithili
akārya vaśam āpannāḥ striyo yāḥ khalu tad vidhāḥ R_2,109.027

tvadvidhās tu guṇair yuktā dṛṣṭalokaparāvarāḥ
striyaḥ svarge cariṣyanti yathā puṇyakṛtas tathā R_2,109.028

sā tv evam uktā vaidehī anasūyān asūyayā
pratipūjya vaco mandaṃ pravaktum upacakrame R_2,110.001

naitad āścaryam āryāyā yan māṃ tvam anubhāṣase
viditaṃ tu mamāpy etad yathā nāryāḥ patir guruḥ R_2,110.002

yady apy eṣa bhaved bhartā mamārye vṛttavarjitaḥ
advaidham upavartavyas tathāpy eṣa mayā bhavet R_2,110.003

kiṃ punar yo guṇaślāghyaḥ sānukrośo jitendriyaḥ
sthirānurāgo dharmātmā mātṛvartī pitṛ priyaḥ R_2,110.004

yāṃ vṛttiṃ vartate rāmaḥ kausalyāyāṃ mahābalaḥ
tām eva nṛpanārīṇām anyāsām api vartate R_2,110.005

sakṛd dṛṣṭāsv api strīṣu nṛpeṇa nṛpavatsalaḥ
mātṛvad vartate vīro mānam utsṛjya dharmavit R_2,110.006

āgacchantyāś ca vijanaṃ vanam evaṃ bhayāvaham
samāhitaṃ hi me śvaśrvā hṛdaye yat sthitaṃ mama R_2,110.007

prāṇipradānakāle ca yat purā tv agnisaṃnidhau
anuśiṣṭā jananyāsmi vākyaṃ tad api me dhṛtam R_2,110.008

navīkṛtaṃ tu tat sarvaṃ vākyais te dharmacāriṇi
patiśuśrūṣaṇān nāryās tapo nānyad vidhīyate R_2,110.009

sāvitrī patiśuśrūṣāṃ kṛtvā svarge mahīyate
tathā vṛttiś ca yātā tvaṃ patiśuśrūṣayā divam R_2,110.010

variṣṭhā sarvanārīṇām eṣā ca divi devatā
rohiṇī ca vinā candraṃ muhūrtam api dṛśyate R_2,110.011

evaṃvidhāś ca pravarāḥ striyo bhartṛdṛḍhavratāḥ
devaloke mahīyante puṇyena svena karmaṇā R_2,110.012

tato 'nasūyā saṃhṛṣṭā śrutvoktaṃ sītayā vacaḥ
śirasy āghrāya covāca maithilīṃ harṣayanty uta R_2,110.013

niyamair vividhair āptaṃ tapo hi mahad asti me
tat saṃśritya balaṃ sīte chandaye tvāṃ śucivrate R_2,110.014

upapannaṃ ca yuktaṃ ca vacanaṃ tava maithili
prītā cāsmy ucitaṃ kiṃ te karavāṇi bravīhi me
kṛtam ity abravīt sītā tapobalasamanvitām R_2,110.015

sā tv evam uktā dharmajñā tayā prītatarābhavat
saphalaṃ ca praharṣaṃ te hanta sīte karomy aham R_2,110.016

idaṃ divyaṃ varaṃ mālyaṃ vastram ābharaṇāni ca
aṅgarāgaṃ ca vaidehi mahārham anulepanam R_2,110.017

mayā dattam idaṃ sīte tava gātrāṇi śobhayet
anurūpam asaṃkliṣṭaṃ nityam eva bhaviṣyati R_2,110.018

aṅgarāgeṇa divyena liptāṅgī janakātmaje
śobhayiṣyāmi bhartāraṃ yathā śrīr viṣṇum avyayam R_2,110.019

sā vastram aṅgarāgaṃ ca bhūṣaṇāni srajas tathā
maithilī pratijagrāha prītidānam anuttamam R_2,110.020

pratigṛhya ca tat sītā prītidānaṃ yaśasvinī
śliṣṭāñjalipuṭā dhīrā samupāsta tapodhanām R_2,110.021

tathā sītām upāsīnām anasūyā dṛḍhavratā
vacanaṃ praṣṭum ārebhe kathāṃ kāṃ cid anupriyām R_2,110.022

svayaṃvare kila prāptā tvam anena yaśasvinā
rāghaveṇeti me sīte kathā śrutim upāgatā R_2,110.023

tāṃ kathāṃ śrotum icchāmi vistareṇa ca maithili
yathānubhūtaṃ kārtsnyena tan me tvaṃ vaktum arhasi R_2,110.024

evam uktā tu sā sītā tāṃ tato dharmacāriṇīm
śrūyatām iti coktvā vai kathayām āsa tāṃ kathām R_2,110.025

mithilādhipatir vīro janako nāma dharmavit
kṣatradharmaṇy abhirato nyāyataḥ śāsti medinīm R_2,110.026

tasya lāṅgalahastasya karṣataḥ kṣetramaṇḍalam
ahaṃ kilotthitā bhittvā jagatīṃ nṛpateḥ sutā R_2,110.027

sa māṃ dṛṣṭvā narapatir muṣṭivikṣepatatparaḥ
pāṃśu guṇṭhita sarvāṅgīṃ vismito janako 'bhavat R_2,110.028

anapatyena ca snehād aṅkam āropya ca svayam
mameyaṃ tanayety uktvā sneho mayi nipātitaḥ R_2,110.029

antarikṣe ca vāg uktāpratimā mānuṣī kila
evam etan narapate dharmeṇa tanayā tava R_2,110.030

tataḥ prahṛṣṭo dharmātmā pitā me mithilādhipaḥ
avāpto vipulām ṛddhiṃ mām avāpya narādhipaḥ R_2,110.031

dattvā cāsmīṣṭavad devyai jyeṣṭhāyai puṇyakarmaṇā
tayā saṃbhāvitā cāsmi snigdhayā mātṛsauhṛdāt R_2,110.032

patisaṃyogasulabhaṃ vayo dṛṣṭvā tu me pitā
cintām abhyagamad dīno vittanāśād ivādhanaḥ R_2,110.033

sadṛśāc cāpakṛṣṭāc ca loke kanyāpitā janāt
pradharṣaṇām avāpnoti śakreṇāpi samo bhuvi R_2,110.034

tāṃ dharṣaṇām adūrasthāṃ saṃdṛśyātmani pārthivaḥ
cinntārṇavagataḥ pāraṃ nāsasādāplavo yatha R_2,110.035

ayonijāṃ hi māṃ jñātvā nādhyagacchat sa cintayan
sadṛśaṃ cānurūpaṃ ca mahīpālaḥ patiṃ mama R_2,110.036

tasya buddhir iyaṃ jātā cintayānasya saṃtatam
svayaṃ varaṃ tanūjāyāḥ kariṣyāmīti dhīmataḥ R_2,110.037

mahāyajñe tadā tasya varuṇena mahātmanā
dattaṃ dhanurvaraṃ prītyā tūṇī cākṣayya sāyakau R_2,110.038

asaṃcālyaṃ manuṣyaiś ca yatnenāpi ca gauravāt
tan na śaktā namayituṃ svapneṣv api narādhipāḥ R_2,110.039

tad dhanuḥ prāpya me pitrā vyāhṛtaṃ satyavādinā
samavāye narendrāṇāṃ pūrvam āmantrya pārthivān R_2,110.040

idaṃ ca dhanur udyamya sajyaṃ yaḥ kurute naraḥ
tasya me duhitā bhāryā bhaviṣyati na saṃśayaḥ R_2,110.041

tac ca dṛṣṭvā dhanuḥśreṣṭhaṃ gauravād girisaṃnibham
abhivādya nṛpā jagmur aśaktās tasya tolane R_2,110.042

sudīrghasya tu kālasya rāghavo 'yaṃ mahādyutiḥ
viśvāmitreṇa sahito yajñaṃ draṣṭuṃ samāgataḥ R_2,110.043

lakṣmaṇena saha bhrātrā rāmaḥ satyaparākramaḥ
viśvāmitras tu dharmātmā mama pitrā supūjitaḥ R_2,110.044

provāca pitaraṃ tatra rāghavo rāmalakṣmaṇau
sutau daśarathasyemau dhanurdarśanakāṅkṣiṇau
ity uktas tena vipreṇa tad dhanuḥ samupānayat R_2,110.045

nimeṣāntaramātreṇa tad ānamya sa vīryavān
jyāṃ samāropya jhaṭiti pūrayām āsa vīryavān R_2,110.046

tena pūrayatā vegān madhye bhagnaṃ dvidhā dhanuḥ
tasya śabdo 'bhavad bhīmaḥ patitasyāśaner iva R_2,110.047

tato 'haṃ tatra rāmāya pitrā satyābhisaṃdhinā
udyatā dātum udyamya jalabhājanam uttamam R_2,110.048

dīyamānāṃ na tu tadā pratijagrāha rāghavaḥ
avijñāya pituś chandam ayodhyādhipateḥ prabhoḥ R_2,110.049

tataḥ śvaśuram āmantrya vṛddhaṃ daśarathaṃ nṛpam
mama pitrā ahaṃ dattā rāmāya viditātmane R_2,110.050

mama caivānujā sādhvī ūrmilā priyadarśanā
bhāryārthe lakṣmaṇasyāpi dattā pitrā mama svayam R_2,110.051

evaṃ dattāsmi rāmāya tadā tasmin svayaṃ vare
anuraktā ca dharmeṇa patiṃ vīryavatāṃ varam R_2,110.052

anasūyā tu dharmajñā śrutvā tāṃ mahatīṃ kathām
paryaṣvajata bāhubhyāṃ śirasy āghrāya maithilīm R_2,111.001

vyaktākṣarapadaṃ citraṃ bhāṣitaṃ madhuraṃ tvayā
yathā svayaṃvaraṃ vṛttaṃ tat sarvaṃ hi śrutaṃ mayā R_2,111.002

rame 'haṃ kathayā te tu dṛḍhaṃ madhurabhāṣiṇi
ravir astaṃ gataḥ śrīmān upohya rajanīṃ śivām R_2,111.003

divasaṃ prati kīrṇānām āhārārthaṃ patatriṇām
saṃdhyākāle nilīnānāṃ nidrārthaṃ śrūyate dhvaniḥ R_2,111.004

ete cāpy abhiṣekārdrā munayaḥ phalaśodhanāḥ
sahitā upavartante salilāplutavalkalāḥ R_2,111.005

ṛṣīṇām agnihotreṣu huteṣu vidhipurvakam
kapotāṅgāruṇo dhūmo dṛśyate pavanoddhataḥ R_2,111.006

alpaparṇā hi taravo ghanībhūtāḥ samantataḥ
viprakṛṣṭe 'pi ye deśe na prakāśanti vai diśaḥ R_2,111.007

rajanī rasasattvāni pracaranti samantataḥ
tapovanamṛgā hy ete veditīrtheṣu śerate R_2,111.008

saṃpravṛttā niśā sīte nakṣatrasamalaṃkṛtā
jyotsnā prāvaraṇaś candro dṛśyate 'bhyudito 'mbare R_2,111.009

gamyatām anujānāmi rāmasyānucarī bhava
kathayantyā hi madhuraṃ tvayāhaṃ paritoṣitā R_2,111.010

alaṃkuru ca tāvat tvaṃ pratyakṣaṃ mama maithili
prītiṃ janaya me vatsa divyālaṃkāraśobhinī R_2,111.011

sā tadā samalaṃkṛtya sītā surasutopamā
praṇamya śirasā tasyai rāmaṃ tv abhimukhī yayau R_2,111.012

tathā tu bhūṣitāṃ sītāṃ dadarśa vadatāṃ varaḥ
rāghavaḥ prītidānena tapasvinyā jaharṣa ca R_2,111.013

nyavedayat tataḥ sarvaṃ sītā rāmāya maithilī
prītidānaṃ tapasvinyā vasanābharaṇasrajām R_2,111.014

prahṛṣṭas tv abhavad rāmo lakṣmaṇaś ca mahārathaḥ
maithilyāḥ satkriyāṃ dṛṣṭvā mānuṣeṣu sudurlabhām R_2,111.015

tatas tāṃ sarvarīṃ prītaḥ puṇyāṃ śaśinibhānanaḥ
arcitas tāpasaiḥ siddhair uvāsa raghunandanaḥ R_2,111.016

tasyāṃ rātryāṃ vyatītāyām abhiṣicya hutāgnikān
āpṛcchetāṃ naravyāghrau tāpasān vanagocarān R_2,111.017

tāv ūcus te vanacarās tāpasā dharmacāriṇaḥ
vanasya tasya saṃcāraṃ rākṣasaiḥ samabhiplutam R_2,111.018

eṣa panthā maharṣīṇāṃ phalāny āharatāṃ vane
anena tu vanaṃ durgaṃ gantuṃ rāghava te kṣamam R_2,111.019

itīva taiḥ prāñjalibhis tapasvibhir dvijaiḥ kṛtasvastyayanaḥ paraṃtapaḥ
vanaṃ sabhāryaḥ praviveśa rāghavaḥ salakṣmaṇaḥ sūrya ivābhramaṇḍalam R_2,111.020

praviśya tu mahāraṇyaṃ daṇḍakāraṇyam ātmavān
dadarśa rāmo durdharṣas tāpasāśramamaṇḍalam R_3,001.001

kuśacīraparikṣiptaṃ brāhmyā lakṣmyā samāvṛtam
yathā pradīptaṃ durdharśaṃ gagane sūryamaṇḍalam R_3,001.002

śaraṇyaṃ sarvabhūtānāṃ susamṛṣṭājiraṃ sadā
pūjitaṃ copanṛttaṃ ca nityam apsarasāṃ gaṇaiḥ R_3,001.003

viśālair agniśaraṇaiḥ srugbhāṇḍair ajinaiḥ kuśaiḥ
samidbhis toyakalaśaiḥ phalamūlaiś ca śobhitam R_3,001.004

āraṇyaiś ca mahāvṛkṣaiḥ puṇyaiḥ svāduphalair vṛtam
balihomārcitaṃ puṇyaṃ brahmaghoṣanināditam R_3,001.005

puṣpair vanyaiḥ parikṣiptaṃ padminyā ca sapadmayā
phalamūlāśanair dāntaiś cīrakṛṣṇājināmbaraiḥ R_3,001.006

sūryavaiśvānarābhaiś ca purāṇair munibhir vṛtam
puṇyaiś a niyatāhāraiḥ śobhitaṃ paramarṣibhiḥ R_3,001.007

tad brahmabhavanaprakhyaṃ brahmaghoṣanināditam
brahmavidbhir mahābhāgair brāhmaṇair upaśobhitam R_3,001.008

tad dṛṣṭvā rāghavaḥ śrīmāṃs tāpasāśramamaṇḍalam
abhyagacchan mahātejā vijyaṃ kṛtvā mahad dhanuḥ R_3,001.009

divyajñānopapannās te rāmaṃ dṛṣṭvā maharṣayaḥ
abhyagacchaṃs tadā prītā vaidehīṃ ca yaśasvinīm R_3,001.010

te taṃ somam ivodyantaṃ dṛṣṭvā vai dharmacāriṇaḥ
maṅgalāni prayuñjānāḥ pratyagṛhṇan dṛḍhavratāḥ R_3,001.011

rūpasaṃhananaṃ lakṣmīṃ saukumāryaṃ suveṣatām
dadṛśur vismitākārā rāmasya vanavāsinaḥ R_3,001.012

vaidehīṃ lakṣmaṇaṃ rāmaṃ netrair animiṣair iva
āścaryabhūtān dadṛśuḥ sarve te vanacāriṇaḥ R_3,001.013

atrainaṃ hi mahābhāgāḥ sarvabhūtahite ratāḥ
atithiṃ parṇaśālāyāṃ rāghavaṃ saṃnyaveśayan R_3,001.014

tato rāmasya satkṛtya vidhinā pāvakopamāḥ
ājahrus te mahābhāgāḥ salilaṃ dharmacāriṇaḥ R_3,001.015

mūlaṃ puṣpaṃ phalaṃ vanyam āśramaṃ ca mahātmanaḥ
nivedayītvā dharmajñās tataḥ prāñjalayo 'bruvan R_3,001.016

dharmapālo janasyāsya śaraṇyaś ca mahāyaśāḥ
pūjanīyaś ca mānyaś ca rājā daṇḍadharo guruḥ R_3,001.017

indrasyaiva caturbhāgaḥ prajā rakṣati rāghava
rājā tasmād vanān bhogān bhuṅkte lokanamaskṛtaḥ R_3,001.018

te vayaṃ bhavatā rakṣyā bhavadviṣayavāsinaḥ
nagarastho vanastho vā tvaṃ no rājā janeśvaraḥ R_3,001.019

nyastadaṇḍā vayaṃ rājañ jitakrodhā jitendriyāḥ
rakṣitavyās tvayā śaśvad garbhabhūtās tapodhanāḥ R_3,001.020

evam uktvā phalair mūlaiḥ puṣpair vanyaiś ca rāghavam
anyaiś ca vividhāhāraiḥ salakṣmaṇam apūjayan R_3,001.021

tathānye tāpasāḥ siddhā rāmaṃ vaiśvānaropamāḥ
nyāyavṛttā yathānyāyaṃ tarpayām āsur īśvaram R_3,001.022

kṛtātithyo 'tha rāmas tu sūryasyodayanaṃ prati
āmantrya sa munīn sarvān vanam evānvagāhata R_3,002.001

nānāmṛgagaṇākīrṇaṃ śārdūlavṛkasevitam
dhvastavṛkṣalatāgulmaṃ durdarśa salilāśayam R_3,002.002

niṣkūjanānāśakuni jhillikā gaṇanāditam
lakṣmaṇānugato rāmo vanamadhyaṃ dadarśa ha R_3,002.003

vanamadhye tu kākutsthas tasmin ghoramṛgāyute
dadarśa giriśṛṅgābhaṃ puruṣādaṃ mahāsvanam R_3,002.004

gabhīrākṣaṃ mahāvaktraṃ vikaṭaṃ viṣamodaram
bībhatsaṃ viṣamaṃ dīrghaṃ vikṛtaṃ ghoradarśanam R_3,002.005

vasānaṃ carmavaiyāghraṃ vasārdraṃ rudhirokṣitam
trāsanaṃ sarvabhūtānāṃ vyāditāsyam ivāntakam R_3,002.006

trīn siṃhāṃś caturo vyāghrān dvau vṛkau pṛṣatān daśa
saviṣāṇaṃ vasādigdhaṃ gajasya ca śiro mahat R_3,002.007

avasajyāyase śūle vinadantaṃ mahāsvanam
sa rāmaṃ lakṣmaṇaṃ caiva sītāṃ dṛṣṭvā ca maithilīm R_3,002.008

abhyadhāvat susaṃkruddhaḥ prajāḥ kāla ivāntakaḥ
sa kṛtvā bhairavaṃ nādaṃ cālayann iva medinīm R_3,002.009

aṅgenādāya vaidehīm apakramya tato 'bravīt
yuvāṃ jaṭācīradharau sabhāryau kṣīṇajīvitau R_3,002.010

praviṣṭau daṇḍakāraṇyaṃ śaracāpāsidhāriṇau
kathaṃ tāpasayor vāṃ ca vāsaḥ pramadayā saha R_3,002.011

adharmacāriṇau pāpau kau yuvāṃ munidūṣakau
ahaṃ vanam idaṃ durgaṃ virāgho nāma rākṣasaḥ R_3,002.012

carāmi sāyudho nityam ṛṣimāṃsāni bhakṣayan
iyaṃ nārī varārohā mama bharyā bhaviṣyati
yuvayoḥ pāpayoś cāhaṃ pāsyāmi rudhiraṃ mṛdhe R_3,002.013

tasyaivaṃ bruvato dhṛṣṭaṃ virādhasya durātmanaḥ
śrutvā sagarvitaṃ vākyaṃ saṃbhrāntā janakātmajā
sītā prāvepatodvegāt pravāte kadalī yathā R_3,002.014

tāṃ dṛṣṭvā rāghavaḥ sītāṃ virādhāṅkagatāṃ śubhām
abravīl lakṣmaṇaṃ vākyaṃ mukhena pariśuṣyatā R_3,002.015

paśya saumya narendrasya janakasyātmasaṃbhavām
mama bhāryāṃ śubhācārāṃ virādhāṅke praveśitām
atyanta sukhasaṃvṛddhāṃ rājaputrīṃ yaśasvinīm R_3,002.016

yad abhipretam asmāsu priyaṃ vara vṛtaṃ ca yat
kaikeyyās tu susaṃvṛttaṃ kṣipram adyaiva lakṣmaṇa R_3,002.017

yā na tuṣyati rājyena putrārthe dīrghadarśinī
yayāhaṃ sarvabhūtānāṃ hitaḥ prasthāpito vanam
adyedānīṃ sakāmā sā yā mātā mama madhyamā R_3,002.018

parasparśāt tu vaidehyā na duḥkhataram asti me
pitur vināśāt saumitre svarājyaharaṇāt tathā R_3,002.019

iti bruvati kākutsthe bāṣpaśokapariplute
abravīl lakṣmaṇaḥ kruddho ruddho nāga iva śvasan R_3,002.020

anātha iva bhūtānāṃ nāthas tvaṃ vāsavopamaḥ
mayā preṣyeṇa kākutstha kimarthaṃ paritapsyase R_3,002.021

śareṇa nihatasyādya mayā kruddhena rakṣasaḥ
virādhasya gatāsor hi mahī pāsyati śoṇitam R_3,002.022

rājyakāme mama krodho bharate yo babhūva ha
taṃ virādhe vimokṣyāmi vajrī vajram ivācale R_3,002.023

mama bhujabalavegavegitaḥ patatu śaro 'sya mahān mahorasi
vyapanayatu tanoś ca jīvitaṃ patatu tataś ca mahīṃ vighūrṇitaḥ R_3,002.024

athovāca punar vākyaṃ virādhaḥ pūrayan vanam
ātmānaṃ pṛcchate brūtaṃ kau yuvāṃ kva gamiṣyathaḥ R_3,003.001

tam uvāca tato rāmo rākṣasaṃ jvalitānanam
pṛcchantaṃ sumahātejā ikṣvākukulam ātmanaḥ R_3,003.002

kṣatriyo vṛttasaṃpannau viddhi nau vanagocarau
tvāṃ tu veditum icchāvaḥ kas tvaṃ carasi daṇḍakān R_3,003.003

tam uvāca virādhas tu rāmaṃ satyaparākramam
hanta vakṣyāmi te rājan nibodha mama rāghava R_3,003.004

putraḥ kila jayasyāhaṃ mātā mama śatahradā
virādha iti mām āhuḥ pṛthivyāṃ sarvarākṣasāḥ R_3,003.005

tapasā cāpi me prāptā brahmaṇo hi prasādajā
śastreṇāvadhyatā loke 'cchedyābhedyatvam eva ca R_3,003.006

utsṛjya pramadām enām anapekṣau yathāgatam
tvaramāṇau pālayethāṃ na vāṃ jīvitam ādade R_3,003.007

taṃ rāmaḥ pratyuvācedaṃ kopasaṃraktalocanaḥ
rākṣasaṃ vikṛtākāraṃ virādhaṃ pāpacetasaṃ R_3,003.008

kṣudra dhik tvāṃ tu hīnārthaṃ mṛtyum anveṣase dhruvam
raṇe saṃprāpsyase tiṣṭha na me jīvan gamiṣyasi R_3,003.009

tataḥ sajyaṃ dhanuḥ kṛtvā rāmaḥ suniśitāñ śarān
suśīghram abhisaṃdhāya rākṣasaṃ nijaghāna ha R_3,003.010

dhanuṣā jyāguṇavatā saptabāṇān mumoca ha
rukmapuṅkhān mahāvegān suparṇānilatulyagān R_3,003.011

te śarīraṃ virādhasya bhittvā barhiṇavāsasaḥ
nipetuḥ śoṇitādigdhā dharaṇyāṃ pāvakopamāḥ R_3,003.012

sa vinadya mahānādaṃ śūlaṃ śakradhvajopamam
pragṛhyāśobhata tadā vyāttānana ivāntakaḥ R_3,003.013

tac chūlaṃ vajrasaṃkāśaṃ gagane jvalanopamam
dvābhyāṃ śarābhyāṃ ciccheda rāmaḥ śastrabhṛtāṃ varaḥ R_3,003.014

tasya raudrasya saumitrir bāhuṃ savyaṃ babhañja ha
rāmas tu dakṣiṇaṃ bāhuṃ tarasā tasya rakṣasaḥ R_3,003.015

sa bhagnabāhuḥ saṃvigno nipapātāśu rākṣasaḥ
dharaṇyāṃ meghasaṃkāśo vajrabhinna ivācalaḥ
idaṃ provāca kākutsthaṃ virādhaḥ puruṣarṣabham R_3,003.016

kausalyā suprajās tāta rāmas tvaṃ vidito mayā
vaidehī ca mahābhāgā lakṣmaṇaś ca mahāyaśāḥ R_3,003.017

abhiśāpād ahaṃ ghorāṃ praviṣṭo rākṣasīṃ tanum
tumburur nāma gandharvaḥ śapto vaiśvaraṇena hi R_3,003.018

prasādyamānaś ca mayā so 'bravīn māṃ mahāyaśāḥ
yadā dāśarathī rāmas tvāṃ vadhiṣyati saṃyuge R_3,003.019

tadā prakṛtim āpanno bhavān svargaṃ gamiṣyati
iti vaiśravaṇo rājā rambhāsaktam uvāca ha R_3,003.020

anupasthīyamāno māṃ saṃkruddho vyajahāra ha
tava prasādān mukto 'ham abhiśāpāt sudāruṇāt
bhavanaṃ svaṃ gamiṣyāmi svasti vo 'stu paraṃtapa R_3,003.021

ito vasati dharmātmā śarabhaṅgaḥ pratāpavān
adhyardhayojane tāta maharṣiḥ sūryasaṃnibhaḥ R_3,003.022

taṃ kṣipram abhigaccha tvaṃ sa te śreyo vidhāsyati
avaṭe cāpi māṃ rāma nikṣipya kuśalī vraja R_3,003.023

rakṣasāṃ gatasattvānām eṣa dharmaḥ sanātanaḥ
avaṭe ye nidhīyante teṣāṃ lokāḥ sanātanāḥ R_3,003.024

evam uktvā tu kākutsthaṃ virādhaḥ śarapīḍitaḥ
babhūva svargasaṃprāpto nyastadeho mahābalaḥ R_3,003.025

taṃ muktakaṇṭham utkṣipya śaṅkukarṇaṃ mahāsvanam
virādhaṃ prākṣipac chvabhre nadantaṃ bhairavasvanam R_3,003.026

tatas tu tau kāñcanacitrakārmukau nihatya rakṣaḥ parigṛhya maithilīm
vijahratus tau muditau mahāvane divi sthitau candradivākarāv iva R_3,003.027

hatvā tu taṃ bhīmabalaṃ virādhaṃ rākṣasaṃ vane
tataḥ sītāṃ pariṣvajya samāśvāsya ca vīryavān
abravīl lakṣmaṇāṃ rāmo bhrātaraṃ dīptatejasaṃ R_3,004.001

kaṣṭaṃ vanam idaṃ durgaṃ na ca smo vanagocarāḥ
abhigacchāmahe śīghraṃ śarabhaṅgaṃ tapodhanam R_3,004.002

āśramaṃ śarabhaṅgasya rāghavo 'bhijagāma ha R_3,004.003

tasya devaprabhāvasya tapasā bhāvitātmanaḥ
samīpe śarabhaṅgasya dadarśa mahad adbhutam R_3,004.004

vibhrājamānaṃ vapuṣā sūryavaiśvānaropamam
asaṃspṛśantaṃ vasudhāṃ dadarśa vibudheśvaram R_3,004.005

suprabhābharaṇaṃ devaṃ virajo 'mbaradhāriṇam
tadvidhair eva bahubhiḥ pūjyamānaṃ mahātmabhiḥ R_3,004.006

haribhir vājibhir yuktam antarikṣagataṃ ratham
dadarśādūratas tasya taruṇādityasaṃnibham R_3,004.007

pāṇḍurābhraghanaprakhyaṃ candramaṇḍalasaṃnibham
apaśyad vimalaṃ chatraṃ citramālyopaśobhitam R_3,004.008

cāmaravyajane cāgrye rukmadaṇḍe mahādhane
gṛhīte vananārībhyāṃ dhūyamāne ca mūrdhani R_3,004.009

gandharvāmarasiddhāś ca bahavaḥ paramarṣayaḥ
antarikṣagataṃ devaṃ vāgbhir agryābhir īḍire R_3,004.010

dṛṣṭvā śatakratuṃ tatra rāmo lakṣmaṇam abravīt
ye hayāḥ puruhūtasya purā śakrasya naḥ śrutāḥ
antarikṣagatā divyās ta ime harayo dhruvam R_3,004.011

ime ca puruṣavyāghra ye tiṣṭhanty abhito ratham
śataṃ śataṃ kuṇḍalino yuvānaḥ khaḍgapāṇayaḥ R_3,004.012

urodeśeṣu sarveṣāṃ hārā jvalanasaṃnibhāḥ
rūpaṃ bibhrati saumitre pañcaviṃśativārṣikam R_3,004.013

etad dhi kila devānāṃ vayo bhavati nityadā
yatheme puruṣavyāghrā dṛśyante priyadarśanāḥ R_3,004.014

ihaiva saha vaidehyā muhūrtaṃ tiṣṭha lakṣmaṇa
yāvaj janāmy ahaṃ vyaktaṃ ka eṣa dyutimān rathe R_3,004.015

tam evam uktvā saumitrim ihaiva sthīyatām iti
abhicakrāma kākutsthaḥ śarabhaṅgāśramaṃ prati R_3,004.016

tataḥ samabhigacchantaṃ prekṣya rāmaṃ śacīpatiḥ
śarabhaṅgam anujñāpya vibudhān idam abravīt R_3,004.017

ihopayāty asau rāmo yāvan māṃ nābhibhāṣate
niṣṭhāṃ nayata tāvat tu tato māṃ draṣṭum arhati R_3,004.018

jitavantaṃ kṛtārthaṃ ca draṣṭāham acirād imam
karma hy anena kartavyaṃ mahad anyaiḥ suduṣkaram R_3,004.019

iti vajrī tam āmantrya mānayitvā ca tāpasaṃ
rathena hariyuktena yayau divam ariṃdamaḥ R_3,004.020

prayāte tu sahasrākṣe rāghavaḥ saparicchadaḥ
agnihotram upāsīnaṃ śarabhaṅgam upāgamat R_3,004.021

tasya pādau ca saṃgṛhya rāmaḥ sītā ca lakṣmaṇaḥ
niṣedus tadanujñātā labdhavāsā nimantritāḥ R_3,004.022

tataḥ śakropayānaṃ tu paryapṛcchat sa rāghavaḥ
śarabhaṅgaś ca tat sarvaṃ rāghavāya nyavedayat R_3,004.023

mām eṣa varado rāma brahmalokaṃ ninīṣati
jitam ugreṇa tapasā duṣprāpam akṛtātmabhiḥ R_3,004.024

ahaṃ jñātvā naravyāghra vartamānam adūrataḥ
brahmalokaṃ na gacchāmi tvām adṛṣṭvā priyātithim R_3,004.025

samāgamya gamiṣyāmi tridivaṃ devasevitam
akṣayā naraśārdūla jitā lokā mayā śubhāḥ
brāhmyāś ca nākapṛṣṭhyāś ca pratigṛhṇīṣva māmakān R_3,004.026

evam ukto naravyāghraḥ sarvaśāstraviśāradaḥ
ṛṣiṇā śarabhaṅgena rāghavo vākyam abravīt R_3,004.027

aham evāhariṣyāmi sarvāṃl lokān mahāmune
āvāsaṃ tv aham icchāmi pradiṣṭam iha kānane R_3,004.028

rāghaveṇaivam uktas tu śakratulyabalena vai
śarabhaṅgo mahāprājñaḥ punar evābravīd vacaḥ R_3,004.029

sutīkṣṇam abhigaccha tvaṃ śucau deśe tapasvinam
ramaṇīye vanoddeśe sa te vāsaṃ vidhāsyati R_3,004.030

eṣa panthā naravyāghra muhūrtaṃ paśya tāta mām
yāvaj jahāmi gātrāṇi jīrṇaṃ tvacam ivoragaḥ R_3,004.031

tato 'gniṃ sa samādhāya hutvā cājyena mantravit
śarabhaṅgo mahātejāḥ praviveśa hutāśanam R_3,004.032

tasya romāṇi keśāṃś ca dadāhāgnir mahātmanaḥ
jīrṇaṃ tvacaṃ tathāsthīni yac ca māṃsaṃ ca śoṇitam R_3,004.033

sa ca pāvakasaṃkāśaḥ kumāraḥ samapadyata
utthāyāgnicayāt tasmāc charabhaṅgo vyarocata R_3,004.034

sa lokān āhitāgnīnām ṛṣīṇāṃ ca mahātmanām
devānāṃ ca vyatikramya brahmalokaṃ vyarohata R_3,004.035

sa puṇyakarmā bhuvane dvijarṣabhaḥ pitāmahaṃ sānucaraṃ dadarśa ha
pitāmahaś cāpi samīkṣya taṃ dvijaṃ nananda susvāgatam ity uvāca ha R_3,004.036

śarabhaṅge divaṃ prāpte munisaṃghāḥ samāgatāḥ
abhyagacchanta kākutsthaṃ rāmaṃ jvalitatejasaṃ R_3,005.001

vaikhānasā vālakhilyāḥ saṃprakṣālā marīcipāḥ
aśmakuṭṭāś ca bahavaḥ patrāhārāś ca tāpasāḥ R_3,005.002

dantolūkhalinaś caiva tathaivonmajjakāḥ pare
munayaḥ salilāhārā vāyubhakṣās tathāpare R_3,005.003

ākāśanilayāś caiva tathā sthaṇḍilaśāyinaḥ
tathordhvavāsino dāntās tathārdrapaṭavāsasaḥ R_3,005.004

sajapāś ca taponityās tathā pañcatapo'nvitāḥ
sarve brāhmyā śriyā juṣṭā dṛḍhayogasamāhitāḥ
śarabhaṅgāśrame rāmam abhijagmuś ca tāpasāḥ R_3,005.005

abhigamya ca dharmajñā rāmaṃ dharmabhṛtāṃ varam
ūcuḥ paramadharmajñam ṛṣisaṃghāḥ samāhitāḥ R_3,005.006

tvam ikṣvākukulasyāsya pṛthivyāś ca mahārathaḥ
pradhānaś cāsi nāthaś ca devānāṃ maghavān iva R_3,005.007

viśrutas triṣu lokeṣu yaśasā vikrameṇa ca
pitṛvratatvaṃ satyaṃ ca tvayi dharmaś ca puṣkalaḥ R_3,005.008

tvām āsādya mahātmānaṃ dharmajñaṃ dharmavatsalam
arthitvān nātha vakṣyāmas tac ca naḥ kṣantum arhasi R_3,005.009

adhārmas tu mahāṃs tāta bhavet tasya mahīpateḥ
yo hared baliṣaḍbhāgaṃ na ca rakṣati putravat R_3,005.010

yuñjānaḥ svān iva prāṇān prāṇair iṣṭān sutān iva
nityayuktaḥ sadā rakṣan sarvān viṣayavāsinaḥ R_3,005.011

prāpnoti śāśvatīṃ rāma kīrtiṃ sa bahuvārṣikīm
brahmaṇaḥ sthānam āsādya tatra cāpi mahīyate R_3,005.012

yat karoti paraṃ dharmaṃ munir mūlaphalāśanaḥ
tatra rājñaś caturbhāgaḥ prajā dharmeṇa rakṣataḥ R_3,005.013

so 'yaṃ brāhmaṇabhūyiṣṭho vānaprasthagaṇo mahān
tvan nātho 'nāthavad rāma rākṣasair vadhyate bhṛśam R_3,005.014

ehi paśya śarīrāṇi munīnāṃ bhāvitātmanām
hatānāṃ rākṣasair ghorair bahūnāṃ bahudhā vane R_3,005.015

pampānadīnivāsānām anumandākinīm api
citrakūṭālayānāṃ ca kriyate kadanaṃ mahat R_3,005.016

evaṃ vayaṃ na mṛṣyāmo viprakāraṃ tapasvinam
kriyamāṇaṃ vane ghoraṃ rakṣobhir bhīmakarmabhiḥ R_3,005.017

tatas tvāṃ śaraṇārthaṃ ca śaraṇyaṃ samupasthitāḥ
paripālaya no rāma vadhyamānān niśācaraiḥ R_3,005.018

etac chrutvā tu kākutsthas tāpasānāṃ tapasvinām
idaṃ provāca dharmātmā sarvān eva tapasvinaḥ
naivam arhatha māṃ vaktum ājñāpyo 'haṃ tapasvinam R_3,005.019

bhavatām arthasiddhyartham āgato 'haṃ yadṛcchayā
tasya me 'yaṃ vane vāso bhaviṣyati mahāphalaḥ
tapasvināṃ raṇe śatrūn hantum icchāmi rākṣasān R_3,005.020

dattvā varaṃ cāpi tapodhanānāṃ dharme dhṛtātmā sahalakṣmaṇena
tapodhanaiś cāpi sahārya vṛttaḥ sutīṣkṇam evābhijagāma vīraḥ R_3,005.021

rāmas tu sahito bhrātrā sītayā ca paraṃtapaḥ
sutīkṣṇasyāśramapadaṃ jagāma saha tair dvijaiḥ R_3,006.001

sa gatvā dūram adhvānaṃ nadīs tīrtva bahūdakāḥ
dadarśa vipulaṃ śailaṃ mahāmegham ivonnatam R_3,006.002

tatas tad ikṣvākuvarau satataṃ vividhair drumaiḥ
kānanaṃ tau viviśatuḥ sītayā saha rāghavau R_3,006.003

praviṣṭas tu vanaṃ ghoraṃ bahupuṣpaphaladrumam
dadarśāśramam ekānte cīramālāpariṣkṛtam R_3,006.004

tatra tāpasam āsīnaṃ malapaṅkajaṭādharam
rāmaḥ sutīkṣṇaṃ vidhivat tapovṛddham abhāṣata R_3,006.005

rāmo 'ham asmi bhagavan bhavantaṃ draṣṭum āgataḥ
tan mābhivada dharmajña maharṣe satyavikrama R_3,006.006

sa nirīkṣya tato vīraṃ rāmaṃ dharmabhṛtāṃ varam
samāśliṣya ca bāhubhyām idaṃ vacanam abravīt R_3,006.007

svāgataṃ khalu te vīra rāma dharmabhṛtāṃ vara
āśramo 'yaṃ tvayākrāntaḥ sanātha iva sāmpratam R_3,006.008

pratīkṣamāṇas tvām eva nārohe 'haṃ mahāyaśaḥ
devalokam ito vīra dehaṃ tyaktvā mahītale R_3,006.009

citrakūṭam upādāya rājyabhraṣṭo 'si me śrutaḥ
ihopayātaḥ kākutstho devarājaḥ śatakratuḥ
sarvāṃl lokāñ jitān āha mama puṇyena karmaṇā R_3,006.010

teṣu devarṣijuṣṭeṣu jiteṣu tapasā mayā
matprasādāt sabhāryas tvaṃ viharasva salakṣmaṇaḥ R_3,006.011

tam ugratapasaṃ dīptaṃ maharṣiṃ satyavādinam
pratyuvācātmavān rāmo brahmāṇam iva vāsavaḥ R_3,006.012

aham evāhariṣyāmi svayaṃ lokān mahāmune
āvāsaṃ tv aham icchāmi pradiṣṭam iha kānane R_3,006.013

bhavān sarvatra kuśalaḥ sarvabhūtahite rataḥ
ākhyātaḥ śarabhaṅgena gautamena mahātmanā R_3,006.014

evam uktas tu rāmeṇa maharṣir lokaviśrutaḥ
abravīn madhuraṃ vākyaṃ harṣeṇa mahatāplutaḥ R_3,006.015

ayam evāśramo rāma guṇavān ramyatām iha
ṛṣisaṃghānucaritaḥ sadā mūlaphalair yutaḥ R_3,006.016

imam āśramam āgamya mṛgasaṃghā mahāyaśāḥ
aṭitvā pratigacchanti lobhayitvākutobhayāḥ R_3,006.017

tac chrutvā vacanaṃ tasya maharṣer lakṣmaṇāgrajaḥ
uvāca vacanaṃ dhīro vikṛṣya saśaraṃ dhanuḥ R_3,006.018

tān ahaṃ sumahābhāga mṛgasaṃghān samāgatān
hanyāṃ niśitadhāreṇa śareṇāśanivarcasā R_3,006.019

bhavāṃs tatrābhiṣajyeta kiṃ syāt kṛcchrataraṃ tataḥ
etasminn āśrame vāsaṃ ciraṃ tu na samarthaye R_3,006.020

tam evam uktvā varadaṃ rāmaḥ saṃdhyām upāgamat
anvāsya paścimāṃ saṃdhyāṃ tatra vāsam akalpayat R_3,006.021

tataḥ śubhaṃ tāpasabhojyam annaṃ svayaṃ sutīkṣṇaḥ puruṣarṣabhābhyām
tābhyāṃ susatkṛtya dadau mahātmā saṃdhyānivṛttau rajanīṃ samīkṣya R_3,006.022

rāmas tu sahasaumitriḥ sutīkṣṇenābhipūjitaḥ
pariṇamya niśāṃ tatra prabhāte pratyabudhyata R_3,007.001

utthāya tu yathākālaṃ rāghavaḥ saha sītayā
upāspṛśat suśītena jalenotpalagandhinā R_3,007.002

atha te 'gniṃ surāṃś caiva vaidehī rāmalakṣmaṇau
kālyaṃ vidhivad abhyarcya tapasviśaraṇe vane R_3,007.003

udayanntaṃ dinakaraṃ dṛṣṭvā vigatakalmaṣāḥ
sutīkṣṇam abhigamyedaṃ ślakṣṇaṃ vacanam abruvan R_3,007.004

sukhoṣitāḥ sma bhagavaṃs tvayā pūjyena pūjitāḥ
āpṛcchāmaḥ prayāsyāmo munayas tvarayanti naḥ R_3,007.005

tvarāmahe vayaṃ draṣṭuṃ kṛtsnam āśramamaṇḍalam
ṛṣīṇāṃ puṇyaśīlānāṃ daṇḍakāraṇyavāsinām R_3,007.006

abhyanujñātum icchāmaḥ sahaibhir munipuṅgavaiḥ
dharmanityais tapodāntair viśikhair iva pāvakaiḥ R_3,007.007

aviṣahyātapo yāvat sūryo nātivirājite
amārgeṇāgatāṃ lakṣmīṃ prāpyevānvayavarjitaḥ R_3,007.008

tāvad icchāmahe gantum ity uktvā caraṇau muneḥ
vavande sahasaumitriḥ sītayā saha rāghavaḥ R_3,007.009

tau saṃspṛśantau caraṇāv utthāpya munipuṃgavaḥ
gāḍham āliṅgya sasneham idaṃ vacanam abravīt R_3,007.010

ariṣṭaṃ gaccha panthānaṃ rāma saumitriṇā saha
sītayā cānayā sārdhaṃ chāyayevānuvṛttayā R_3,007.011

paśyāśramapadaṃ ramyaṃ daṇḍakāraṇyavāsinām
eṣāṃ tapasvināṃ vīra tapasā bhāvitātmanām R_3,007.012

suprājyaphalamūlāni puṣpitāni vanāni ca
praśāntamṛgayūthāni śāntapakṣigaṇāni ca R_3,007.013

phullapaṅkajaṣaḍāni prasannasalilāni ca
kāraṇḍavavikīrṇāni taṭākāni sarāṃsi ca R_3,007.014

drakṣyase dṛṣṭiramyāṇi giriprasravaṇāni ca
ramaṇīyāny araṇyāni mayūrābhirutāni ca R_3,007.015

gamyatāṃ vatsa saumitre bhavān api ca gacchatu
āgantavyaṃ ca te dṛṣṭvā punar evāśramaṃ mama R_3,007.016

evam uktas tathety uktvā kākutsthaḥ sahalakṣmaṇaḥ
pradakṣiṇaṃ muniṃ kṛtā prasthātum upacakrame R_3,007.017

tataḥ śubhatare tūṇī dhanuṣī cāyatekṣaṇā
dadau sītā tayor bhrātroḥ khaḍgau ca vimalau tataḥ R_3,007.018

ābadhya ca śubhe tūṇī cāpe cādāya sasvane
niṣkrāntāv āśramād gantum ubhau tau rāmalakṣmaṇau R_3,007.019

sutīkṣṇenābhyanujñātaṃ prasthitaṃ raghunandanam
vaidehī snigdhayā vācā bhartāram idam abravīt R_3,008.001

ayaṃ dharmaḥ susūkṣmeṇa vidhinā prāpyate mahān
nivṛttena ca śakyo 'yaṃ vyasanāt kāmajād iha R_3,008.002

trīṇy eva vyasanāny atra kāmajāni bhavanty uta
mithyā vākyaṃ paramakaṃ tasmād gurutarāv ubhau
paradārābhigamanaṃ vinā vairaṃ ca raudratā R_3,008.003

mithyāvākyaṃ na te bhūtaṃ na bhaviṣyati rāghava
kuto 'bhilaṣaṇaṃ strīṇāṃ pareṣāṃ dharmanāśanam R_3,008.004

tac ca sarvaṃ mahābāho śakyaṃ voḍhuṃ jitendriyaiḥ
tava vaśyendriyatvaṃ ca jānāmi śubhadarśana R_3,008.005

tṛtīyaṃ yad idaṃ raudraṃ paraprāṇābhihiṃsanam
nirvairaṃ kriyate mohāt tac ca te samupasthitam R_3,008.006

pratijñātas tvayā vīra daṇḍakāraṇyavāsinām
ṛṣīṇāṃ rakṣaṇārthāya vadhaḥ saṃyati rakṣasām R_3,008.007

etannimittaṃ ca vanaṃ daṇḍakā iti viśrutam
prasthitas tvaṃ saha bhrātrā dhṛtabāṇaśarāsanaḥ R_3,008.008

tatas tvāṃ prasthitaṃ dṛṣṭvā mama cintākulaṃ manaḥ
tvad vṛttaṃ cintayantyā vai bhaven niḥśreyasaṃ hitam R_3,008.009

na hi me rocate vīra gamanaṃ daṇḍakān prati
kāraṇaṃ tatra vakṣyāmi vadantyāḥ śrūyatāṃ mama R_3,008.010

tvaṃ hi bāṇadhanuṣpāṇir bhrātrā saha vanaṃ gataḥ
dṛṣṭvā vanacarān sarvān kaccit kuryāḥ śaravyayam R_3,008.011

kṣatriyāṇām iha dhanur hutāśasyendhanāni ca
samīpataḥ sthitaṃ tejobalam ucchrayate bhṛśam R_3,008.012

purā kila mahābāho tapasvī satyavāk śuciḥ
kasmiṃś cid abhavat puṇye vane ratamṛgadvije R_3,008.013

tasyaiva tapaso vighnaṃ kartum indraḥ śacīpatiḥ
khaḍgapāṇir athāgacchad āśramaṃ bhaṭa rūpadhṛk R_3,008.014

tasmiṃs tad āśramapade nihitaḥ khaḍga uttamaḥ
sa nyāsavidhinā dattaḥ puṇye tapasi tiṣṭhataḥ R_3,008.015

sa tac chastram anuprāpya nyāsarakṣaṇatatparaḥ
vane tu vicaraty eva rakṣan pratyayam ātmanaḥ R_3,008.016

yatra gacchaty upādātuṃ mūlāni ca phalāni ca
na vinā yāti taṃ khaḍgaṃ nyāsarakṣaṇatatparaḥ R_3,008.017

nityaṃ śastraṃ parivahan krameṇa sa tapodhanaḥ
cakāra raudrīṃ svāṃ buddhiṃ tyaktvā tapasi niścayam R_3,008.018

tataḥ sa raudrābhirataḥ pramatto 'dharmakarṣitaḥ
tasya śastrasya saṃvāsāj jagāma narakaṃ muniḥ R_3,008.019

snehāc ca bahumānāc ca smāraye tvāṃ na śikṣaye
na kathaṃ cana sā kāryā hṛhītadhanuṣā tvayā R_3,008.020

buddhir vairaṃ vinā hantuṃ rākṣasān daṇḍakāśritān
aparādhaṃ vinā hantuṃ lokān vīra na kāmaye R_3,008.021

kṣatriyāṇāṃ tu vīrāṇāṃ vaneṣu niyatātmanām
dhanuṣā kāryam etāvad ārtānām abhirakṣaṇam R_3,008.022

kva ca śastraṃ kva ca vanaṃ kva ca kṣātraṃ tapaḥ kva ca
vyāviddham idam asmābhir deśadharmas tu pūjyatām R_3,008.023

tad āryakaluṣā buddhir jāyate śastrasevanāt
punar gatvā tv ayodhyāyāṃ kṣatradharmaṃ cariṣyasi R_3,008.024

akṣayā tu bhavet prītiḥ śvaśrū śvaśurayor mama
yadi rājyaṃ hi saṃnyasya bhaves tvaṃ nirato muniḥ R_3,008.025

dharmād arthaḥ prabhavati dharmāt prabhavate sukham
dharmeṇa labhate sarvaṃ dharmasāram idaṃ jagat R_3,008.026

ātmānaṃ niyamais tais taiḥ karṣayitvā prayatnataḥ
prāpyate nipuṇair dharmo na sukhāl labhyate sukham R_3,008.027

nityaṃ śucimatiḥ saumya cara dharmaṃ tapovane
sarvaṃ hi viditaṃ tubhyaṃ trailokyam api tattvataḥ R_3,008.028

strīcāpalād etad udāhṛtaṃ me dharmaṃ ca vaktuṃ tava kaḥ samarthaḥ
vicārya buddhyā tu sahānujena yad rocate tat kuru mācireṇa R_3,008.029

vākyam etat tu vaidehyā vyāhṛtaṃ bhartṛbhaktayā
śrutvā dharme sthito rāmaḥ pratyuvācātha maithilīm R_3,009.001

hitam uktaṃ tvayā devi snigdhayā sadṛśaṃ vacaḥ
kulaṃ vyapadiśantyā ca dharmajñe janakātmaje R_3,009.002

kiṃ tu vakṣyāmy ahaṃ devi tvayaivoktam idaṃ vacaḥ
kṣatriyair dhāryate cāpo nārtaśabdo bhaved iti R_3,009.003

te cārtā daṇḍakāraṇye munayaḥ saṃśitavratāḥ
māṃ sīte svayam āgamya śaraṇyāḥ śaraṇaṃ gatāḥ R_3,009.004

vasanto dharmaniratā vane mūlaphalāśanāḥ
na labhante sukhaṃ bhītā rākṣasaiḥ krūrakarmabhiḥ R_3,009.005

kāle kāle ca niratā niyamair vividhair vane
bhakṣyante rākṣasair bhīmair naramāṃsopajīvibhiḥ R_3,009.006

te bhakṣyamāṇā munayo daṇḍakāraṇyavāsinaḥ
asmān abhyavapadyeti mām ūcur dvijasattamāḥ R_3,009.007

mayā tu vacanaṃ śrutvā teṣām evaṃ mukhāc cyutam
kṛtvā caraṇaśuśrūṣāṃ vākyam etad udāhṛtam R_3,009.008

prasīdantu bhavanto me hrīr eṣā hi mamātulā
yadīdṛśair ahaṃ viprair upastheyair upasthitaḥ
kiṃ karomīti ca mayā vyāhṛtaṃ dvijasaṃnidhau R_3,009.009

sarvair eva samāgamya vāg iyaṃ samudāhṛtā
rākṣasair daṇḍakāraṇye bahubhiḥ kāmarūpibhiḥ
arditāḥ sma bhṛśaṃ rāma bhavān nas trātum arhati R_3,009.010

homakāle tu saṃprāpte parvakāleṣu cānagha
dharṣayanti sma durdharṣā rākṣasāḥ piśitāśanāḥ R_3,009.011

rākṣasair dharṣitānāṃ ca tāpasānāṃ tapasvinām
gatiṃ mṛgayamāṇānāṃ bhavān naḥ paramā gatiḥ R_3,009.012

kāmaṃ tapaḥ prabhāvena śaktā hantuṃ niśācarān
cirārjitaṃ tu necchāmas tapaḥ khaṇḍayituṃ vayam R_3,009.013

bahuvighnaṃ taponityaṃ duścaraṃ caiva rāghava
tena śāpaṃ na muñcāmo bhakṣyamāṇāś ca rākṣasaiḥ R_3,009.014

tad ardyamānān rakṣobhir daṇḍakāraṇyavāsibhiḥ
rakṣanas tvaṃ saha bhrātrā tvannāthā hi vayaṃ vane R_3,009.015

mayā caitad vacaḥ śrutvā kārtsnyena paripālanam
ṛṣīṇāṃ daṇḍakāraṇye saṃśrutaṃ janakātmaje R_3,009.016

saṃśrutya ca na śakṣyāmi jīvamānaḥ pratiśravam
munīnām anyathā kartuṃ satyam iṣṭaṃ hi me sadā R_3,009.017

apy ahaṃ jīvitaṃ jahyāṃ tvāṃ vā sīte salakṣmaṇām
na tu pratijñāṃ saṃśrutya brāhmaṇebhyo viśeṣataḥ R_3,009.018

tad avaśyaṃ mayā kāryam ṛṣīṇāṃ paripālanam
anuktenāpi vaidehi pratijñāya tu kiṃ punaḥ R_3,009.019

mama snehāc ca sauhārdād idam uktaṃ tvayā vacaḥ
parituṣṭo 'smy ahaṃ sīte na hy aniṣṭo 'nuśiṣyate
sadṛśaṃ cānurūpaṃ ca kulasya tava śobhane R_3,009.020

ity evam uktvā vacanaṃ mahātmā sītāṃ priyāṃ maithila rājaputrīm
rāmo dhanuṣmān sahalakṣmaṇena jagāma ramyāṇi tapovanāni R_3,009.021

agrataḥ prayayau rāmaḥ sītā madhye sumadhyamā
pṛṣṭhatas tu dhanuṣpāṇir lakṣmaṇo 'nujagāma ha R_3,010.001

tau paśyamānau vividhāñ śailaprasthān vanāni ca
nadīś ca vividhā ramyā jagmatuḥ saha sītayā R_3,010.002

sārasāṃś cakravākāṃś ca nadīpulinacāriṇaḥ
sarāṃsi ca sapadmāni yutāni jalajaiḥ khagaiḥ R_3,010.003

yūthabaddhāṃś ca pṛṣatān madonmattān viṣāṇinaḥ
mahiṣāṃś ca varāhāṃś ca gajāṃś ca drumavairiṇaḥ R_3,010.004

te gatvā dūram adhvānaṃ lambamāne divākare
dadṛśuḥ sahitā ramyaṃ taṭākaṃ yojanāyatam R_3,010.005

padmapuṣkarasaṃbādhaṃ gajayūthair alaṃkṛtam
sārasair haṃsakādambaiḥ saṃkulaṃ jalacāribhiḥ R_3,010.006

prasannasalile ramyatasmin sarasi śuśruve
gītavāditranirghoṣo na tu kaś cana dṛśyate R_3,010.007

tataḥ kautūhalād rāmo lakṣmaṇaś ca mahārathaḥ
muniṃ dharmabhṛtaṃ nāma praṣṭuṃ samupacakrame R_3,010.008

idam atyadbhutaṃ śrutvā sarveṣāṃ no mahāmune
kautūhalaṃ mahaj jātaṃ kim idaṃ sādhu kathyatām R_3,010.009

tenaivam ukto dharmātmā rāghaveṇa munis tadā
prabhāvaṃ sarasaḥ kṛtsnam ākhyātum upacakrame R_3,010.010

idaṃ pañcāpsaro nāma taṭākaṃ sārvakālikam
nirmitaṃ tapasā rāma muninā māṇḍakarṇinā R_3,010.011

sa hi tepe tapas tīvraṃ māṇḍakarṇir mahāmuniḥ
daśavarṣasahasrāṇi vāyubhakṣo jalāśraya R_3,010.012

tataḥ pravyathitāḥ sarve devāḥ sāgnipurogamāḥ
abruvan vacanaṃ sarve paraspara samāgatāḥ
asmakaṃ kasya cit sthānam eṣa prārthayate muniḥ R_3,010.013

tataḥ kartuṃ tapovighnaṃ sarvair devair niyojitāḥ
pradhānāpsarasaḥ pañcavidyuccalitavarcasaḥ R_3,010.014

apsarobhis tatas tābhir munir dṛṣṭaparāvaraḥ
nīto madanavaśyatvaṃ surāṇāṃ kāryasiddhaye R_3,010.015

tāś caivāpsarasaḥ pañcamuneḥ patnītvam āgatāḥ
taṭāke nirmitaṃ tāsām asminn antarhitaṃ gṛham R_3,010.016

tatraivāpsarasaḥ pañcanivasantyo yathāsukham
ramayanti tapoyogān muniṃ yauvanam āsthitam R_3,010.017

tāsāṃ saṃkrīḍamānānām eṣa vāditraniḥsvanaḥ
śrūyate bhūṣaṇonmiśro gītaśabdo manoharaḥ R_3,010.018

āścaryam iti tasyaitad vacanaṃ bhāvitātmanaḥ
rāghavaḥ pratijagrāha saha bhrātrā mahāyaśāḥ R_3,010.019

evaṃ kathayamānasya dadarśāśramamaṇḍalam
kuśacīraparikṣiptaṃ nānāvṛkṣasamāvṛtam R_3,010.020

praviśya saha vaidehyā lakṣmaṇena ca rāghavaḥ
tadā tasmin sa kākutsthaḥ śrīmaty āśramamaṇḍale R_3,010.021

uṣitvā susukhaṃ tatra pūrjyamāno maharṣibhiḥ
jagāma cāśramāṃs teṣāṃ paryāyeṇa tapasvinām R_3,010.022

yeṣām uṣitavān pūrvaṃ sakāśe sa mahāstravit
kva cit paridaśān māsān ekaṃ saṃvatsaraṃ kva cit R_3,010.023

kva cic ca caturo māsān pañcaṣaṭ cāparān kva cit
aparatrādhikān māsān adhyardham adhikaṃ kva cit R_3,010.024

trīn māsān aṣṭamāsāṃś ca rāghavo nyavasat sukham
tathā saṃvasatas tasya munīnām āśrameṣu vai
ramataś cānukulyena yayuḥ saṃvatsarā daśa R_3,010.025

parisṛtya ca dharmajño rāghavaḥ saha sītayā
sutīkṣṇasyāśramaṃ śrīmān punar evājagāma ha R_3,010.026

sa tam āśramam āgamya munibhiḥ pratipūjitaḥ
tatrāpi nyavasad rāmaḥ kaṃ cit kālam ariṃdamaḥ R_3,010.027

athāśramastho vinayāt kadā cit taṃ mahāmunim
upāsīnaḥ sa kākutsthaḥ sutīkṣṇam idam abravīt R_3,010.028

asminn araṇye bhagavann agastyo munisattamaḥ
vasatīti mayā nityaṃ kathāḥ kathayatāṃ śrutam R_3,010.029

na tu jānāmi taṃ deśaṃ vanasyāsya mahattayā
kutrāśramapadaṃ puṇyaṃ maharṣes tasya dhīmataḥ R_3,010.030

prasādāt tatra bhavataḥ sānujaḥ saha sītayā
agastyam abhigaccheyam abhivādayituṃ munim R_3,010.031

manoratho mahān eṣa hṛdi saṃparivartate
yad ahaṃ taṃ munivaraṃ śuśrūṣeyam api svayam R_3,010.032

iti rāmasya sa muniḥ śrutvā dharmātmano vacaḥ
sutīkṣṇaḥ pratyuvācedaṃ prīto daśarathātmajam R_3,010.033

aham apy etad eva tvāṃ vaktukāmaḥ salakṣmaṇam
agastyam abhigaccheti sītayā saha rāghava R_3,010.034

diṣṭyā tv idānīm arthe 'smin svayam eva bravīṣi mām
aham ākhyāmi te vatsa yatrāgastyo mahāmuniḥ R_3,010.035

yojanāny āśramāt tāta yāhi catvāri vai tataḥ
dakṣiṇena mahāñ śrīmān agastyabhrātur āśramaḥ R_3,010.036

sthalaprāye vanoddeśe pippalīvanaśobhite
bahupuṣpaphale ramye nānāśakuninādite R_3,010.037

padminyo vividhās tatra prasannasalilāḥ śivāḥ
haṃsakāraṇḍavākīrṇāś cakravākopaśobhitāḥ R_3,010.038

tatraikāṃ rajanīm uṣya prabhāte rāma gamyatām
dakṣiṇāṃ diśam āsthāya vanakhaṇḍasya pārśvataḥ R_3,010.039

tatrāgastyāśramapadaṃ gatvā yojanam antaram
ramaṇīye vanoddeśe bahupādapa saṃvṛte
raṃsyate tatra vaidehī lakṣmaṇaś ca tvayā saha R_3,010.040

sa hi ramyo vanoddeśo bahupādapasaṃkulaḥ
yadi buddhiḥ kṛtā draṣṭum agastyaṃ taṃ mahāmunim
adyaiva gamane buddhiṃ rocayasva mahāyaśaḥ R_3,010.041

iti rāmo muneḥ śrutvā saha bhrātrābhivādya ca
pratasthe 'gastyam uddiśya sānujaḥ saha sītayā R_3,010.042

paśyan vanāni citrāṇi parvapāṃś cābhrasaṃnibhān
sarāṃsi saritaś caiva pathi mārgavaśānugāḥ R_3,010.043

sutīkṣṇenopadiṣṭena gatvā tena pathā sukham
idaṃ paramasaṃhṛṣṭo vākyaṃ lakṣmaṇam abravīt R_3,010.044

etad evāśramapadaṃ nūnaṃ tasya mahātmanaḥ
agastyasya muner bhrātur dṛśyate puṇyakarmaṇaḥ R_3,010.045

yathā hīme vanasyāsya jñātāḥ pathi sahasraśaḥ
saṃnatāḥ phalabhareṇa puṣpabhāreṇa ca drumāḥ R_3,010.046

pippalīnāṃ ca pakvānāṃ vanād asmād upāgataḥ
gandho 'yaṃ pavanotkṣiptaḥ sahasā kaṭukodayaḥ R_3,010.047

tatra tatra ca dṛśyante saṃkṣiptāḥ kāṣṭhasaṃcayāḥ
lūnāś ca pathi dṛśyante darbhā vaidūryavarcasaḥ R_3,010.048

etac ca vanamadhyasthaṃ kṛṣṇābhraśikharopamam
pāvakasyāśramasthasya dhūmāgraṃ saṃpradṛśyate R_3,010.049

vivikteṣu ca tīrtheṣu kṛtasnānā dvijātayaḥ
puṣpopahāraṃ kurvanti kusumaiḥ svayam ārjitaiḥ R_3,010.050

tat sutīkṣṇasya vacanaṃ yathā saumya mayā śrutam
agastyasyāśramo bhrātur nūnam eṣa bhaviṣyati R_3,010.051

nigṛhya tarasā mṛtyuṃ lokānāṃ hitakāmyayā
yasya bhrātrā kṛteyaṃ dik śaraṇyā puṇyakarmaṇā R_3,010.052

ihaikadā kila krūro vātāpir api celvalaḥ
bhrātarau sahitāv āstāṃ brāhmaṇaghnau mahāsurau R_3,010.053

dhārayan brāhmaṇaṃ rūpam ilvalaḥ saṃskṛtaṃ vadan
āmantrayati viprān sa śrāddham uddiśya nirghṛṇaḥ R_3,010.054

bhrātaraṃ saṃskṛtaṃ bhrātā tatas taṃ meṣarūpiṇam
tān dvijān bhojayām āsa śrāddhadṛṣṭena karmaṇā R_3,010.055

tato bhuktavatāṃ teṣāṃ viprāṇām ilvalo 'bravīt
vātāpe niṣkramasveti svareṇa mahatā vadan R_3,010.056

tato bhrātur vacaḥ śrutvā vātāpir meṣavan nadan
bhittvā bhitvā śarīrāṇi brāhmaṇānāṃ viniṣpatat R_3,010.057

brāhmaṇānāṃ sahasrāṇi tair evaṃ kāmarūpibhiḥ
vināśitāni saṃhatya nityaśaḥ piśitāśanaiḥ R_3,010.058

agastyena tadā devaiḥ prārthitena maharṣiṇā
anubhūya kila śrāddhe bhakṣitaḥ sa mahāsuraḥ R_3,010.059

tataḥ saṃpannam ity uktvā dattvā hastāvasecanam
bhrātaraṃ niṣkramasveti ilvalaḥ so 'bhyabhāṣata R_3,010.060

taṃ tathā bhāṣamāṇaṃ tu bhrātaraṃ vipraghātinam
abravīt prahasan dhīmān agastyo munisattamaḥ R_3,010.061

kuto niṣkramituṃ śaktir mayā jīrṇasya rakṣasaḥ
bhrātus te meṣa rūpasya gatasya yamasādanam R_3,010.062

atha tasya vacaḥ śrutvā bhrātur nidhanasaṃśritam
pradharṣayitum ārebhe muniṃ krodhān niśācaraḥ R_3,010.063

so 'bhyadravad dvijendraṃ taṃ muninā dīptatejasā
cakṣuṣānalakalpena nirdagdho nidhanaṃ gataḥ R_3,010.064

tasyāyam āśramo bhrātus taṭākavanaśobhitaḥ
viprānukampayā yena karmedaṃ duṣkaraṃ kṛtam R_3,010.065

evaṃ kathayamānasya tasya saumitriṇā saha
rāmasyāstaṃ gataḥ sūryaḥ saṃdhyākālo 'bhyavartata R_3,010.066

upāsya paścimāṃ saṃdhyāṃ saha bhrātrā yathāvidhi
praviveśāśramapadaṃ tam ṛṣiṃ cābhyavādayan R_3,010.067

samyak pratigṛhītas tu muninā tena rāghavaḥ
nyavasat tāṃ niśām ekāṃ prāśya mūlaphalāni ca R_3,010.068

tasyāṃ rātryāṃ vyatītāyāṃ vimale sūryamaṇḍale
bhrātaraṃ tam agastyasya āmantrayata rāghavaḥ R_3,010.069

abhivādaye tvā bhagavan sukham adhyuṣito niśām
āmantraye tvāṃ gacchāmi guruṃ te draṣṭum agrajam R_3,010.070

gamyatām iti tenokto jagāma raghunandanaḥ
yathoddiṣṭena mārgeṇa vanaṃ tac cāvalokayan R_3,010.071

nīvārān panasāṃs tālāṃs timiśān vañjulān dhavān
ciribilvān madhūkāṃś ca bilvān api ca tindukān R_3,010.072

puṣpitān puṣpitāgrābhir latābhir anuveṣṭitān
dadarśa rāmaḥ śataśas tatra kāntārapādapān R_3,010.073

hastihastair vimṛditān vānarair upaśobhitān
mattaiḥ śakunisaṃghaiś ca śataśaḥ pratināditān R_3,010.074

tato 'bravīt samīpasthaṃ rāmo rājīvalocanaḥ
pṛṣṭhato 'nugataṃ vīraṃ lakṣmaṇaṃ lakṣmivardhanam R_3,010.075

snigdhapatrā yathā vṛkṣā yathā kṣāntā mṛgadvijāḥ
āśramo nātidūrastho maharṣer bhāvitātmanaḥ R_3,010.076

agastya iti vikhyāto loke svenaiva karmaṇā
āśramo dṛśyate tasya pariśrānta śramāpahaḥ R_3,010.077

prājyadhūmākulavanaś cīramālāpariṣkṛtaḥ
praśāntamṛgayūthaś ca nānāśakunināditaḥ R_3,010.078

nigṛhya tarasā mṛtyuṃ lokānāṃ hitakāmyayā
dakṣiṇā dik kṛtā yena śaraṇyā puṇyakarmaṇā R_3,010.079

tasyedam āśramapadaṃ prabhāvād yasya rākṣasaiḥ
dig iyaṃ dakṣiṇā trāsād dṛśyate nopabhujyate R_3,010.080

yadā prabhṛti cākrāntā dig iyaṃ puṇyakarmaṇā
tadā prabhṛti nirvairāḥ praśāntā rajanīcarāḥ R_3,010.081

nāmnā ceyaṃ bhagavato dakṣiṇā dik pradakṣiṇā
prathitā triṣu lokeṣu durdharṣā krūrakarmabhiḥ R_3,010.082

mārgaṃ niroddhuṃ satataṃ bhāskarasyācalottamaḥ
saṃdeśaṃ pālayaṃs tasya vindhyaśaulo na vardhate R_3,010.083

ayaṃ dīrghāyuṣas tasya loke viśrutakarmaṇaḥ
agastyasyāśramaḥ śrīmān vinītamṛgasevitaḥ R_3,010.084

eṣa lokārcitaḥ sādhur hite nityaṃ rataḥ satām
asmān adhigatān eṣa śreyasā yojayiṣyati R_3,010.085

ārādhayiṣyāmy atrāham agastyaṃ taṃ mahāmunim
śeṣaṃ ca vanavāsasya saumya vatsyāmy ahaṃ prabho R_3,010.086

atra devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ
agastyaṃ niyatāhāraṃ satataṃ paryupāsate R_3,010.087

nātra jīven mṛṣāvādī krūro vā yadi vā śaṭhaḥ
nṛśaṃsaḥ kāmavṛtto vā munir eṣa tathāvidhaḥ R_3,010.088

atra devāś ca yakṣāś ca nāgāś ca patagaiḥ saha
vasanti niyatāhārā dharmam ārādhayiṣṇavaḥ R_3,010.089

atra siddhā mahātmāno vimānaiḥ sūryasaṃnibhaiḥ
tyaktvā dehān navair dehaiḥ svaryātāḥ paramarṣayaḥ R_3,010.090

yakṣatvam amaratvaṃ ca rājyāni vividhāni ca
atra devāḥ prayacchanti bhūtair ārādhitāḥ śubhaiḥ R_3,010.091

āgatāḥ smāśramapadaṃ saumitre praviśāgrataḥ
nivedayeha māṃ prāptam ṛṣaye saha sītayā R_3,010.092

sa praviśyāśramapadaṃ lakṣmaṇo rāghavānujaḥ
agastyaśiṣyam āsādya vākyam etad uvāca ha R_3,011.001

rājā daśaratho nāma jyeṣṭhas tasya suto balī
rāmaḥ prāpto muniṃ draṣṭuṃ bhāryayā saha sītayā R_3,011.002

lakṣmaṇo nāma tasyāhaṃ bhrātā tv avarajo hitaḥ
anukūlaś ca bhaktaś ca yadi te śrotram āgataḥ R_3,011.003

te vayaṃ vanam atyugraṃ praviṣṭāḥ pitṛśāsanāt
draṣṭum icchāmahe sarve bhagavantaṃ nivedyatām R_3,011.004

tasya tad vacanaṃ śrutvā lakṣmaṇasya tapodhanaḥ
tathety uktvāgniśaraṇaṃ praviveśa niveditum R_3,011.005

sa praviśya muniśreṣṭhaṃ tapasā duṣpradharṣaṇam
kṛtāñjalir uvācedaṃ rāmāgamanam añjasā R_3,011.006

putrau daśarathasyemau rāmo lakṣmaṇa eva ca
praviṣṭāv āśramapadaṃ sītayā saha bhāryayā R_3,011.007

draṣṭuṃ bhavantam āyātau śuśrūṣārtham ariṃdamau
yad atrānantaraṃ tattvam ājñāpayitum arhasi R_3,011.008

tataḥ śiṣyād upaśrutya prāptaṃ rāmaṃ salakṣmaṇam
vaidehīṃ ca mahābhāgām idaṃ vacanam abravīt R_3,011.009

diṣṭyā rāmaś cirasyādya draṣṭuṃ māṃ samupāgataḥ
manasā kāṅkṣitaṃ hy asya mayāpy āgamanaṃ prati R_3,011.010

gamyatāṃ satkṛto rāmaḥ sabhāryaḥ sahalakṣmaṇaḥ
praveśyatāṃ samīpaṃ me kiṃ cāsau na praveśitaḥ R_3,011.011

evam uktas tu muninā dharmajñena mahātmanā
abhivādyābravīc chiṣyas tatheti niyatāñjaliḥ R_3,011.012

tato niṣkramya saṃbhrāntaḥ śiṣyo lakṣmaṇam abravīt
kvāsau rāmo muniṃ draṣṭum etu praviśatu svayam R_3,011.013

tato gatvāśramapadaṃ śiṣyeṇa saha lakṣmaṇaḥ
darśayām āsa kākutsthaṃ sītāṃ ca janakātmajām R_3,011.014

taṃ śiṣyaḥ praśritaṃ vākyam agastyavacanaṃ bruvan
prāveśayad yathānyāyaṃ satkārārthaṃ susatkṛtam R_3,011.015

praviveśa tato rāmaḥ sītayā sahalakṣmaṇaḥ
praśāntahariṇākīrṇam āśramaṃ hy avalokayan R_3,011.016

sa tatra brahmaṇaḥ sthānam agneḥ sthānaṃ tathaiva ca
viṣṇoḥ sthānaṃ mahendrasya sthānaṃ caiva vivasvataḥ R_3,011.017

somasthānaṃ bhagasthānaṃ sthānaṃ kauberam eva ca
dhātur vidhātuḥ sthānaṃ ca vāyoḥ sthānaṃ tathaiva ca R_3,011.018

tataḥ śiṣyaiḥ parivṛto munir apy abhiniṣpatat
taṃ dadarśāgrato rāmo munīnāṃ dīptatejasaṃ
abravīd vacanaṃ vīro lakṣmaṇaṃ lakṣmivardhanam R_3,011.019

eṣa lakṣmaṇa niṣkrāmaty agastyo bhagavān ṛṣiḥ
audāryeṇāvagacchāmi nidhānaṃ tapasām imam R_3,011.020

evam uktvā mahābāhur agastyaṃ sūryavarcasaṃ
jagrāha paramaprītas tasya pādau paraṃtapaḥ R_3,011.021

abhivādya tu dharmātmā tasthau rāmaḥ kṛtāñjaliḥ
sītayā saha vaidehyā tadā rāma salakṣmaṇaḥ R_3,011.022

pratigṛhya ca kākutstham arcayitvāsanodakaiḥ
kuśalapraśnam uktvā ca āsyatām iti so 'bravīt R_3,011.023

agniṃ hutvā pradāyārghyam atithiṃ pratipūjya ca
vānaprasthena dharmeṇa sa teṣāṃ bhojanaṃ dadau R_3,011.024

prathamaṃ copaviśyātha dharmajño munipuṃgavaḥ
uvāca rāmam āsīnaṃ prāñjaliṃ dharmakovidam R_3,011.025

anyathā khalu kākutstha tapasvī samudācaran
duḥsākṣīva pare loke svāni māṃsāni bhakṣayet R_3,011.026

rājā sarvasya lokasya dharmacārī mahārathaḥ
pūjanīyaś ca mānyaś ca bhavān prāptaḥ priyātithiḥ R_3,011.027

evam uktvā phalair mūlaiḥ puṣpaiś cānyaiś ca rāghavam
pūjayitvā yathākāmaṃ punar eva tato 'bravīt R_3,011.028

idaṃ divyaṃ mahac cāpaṃ hemavajravibhūṣitam
vaiṣṇavaṃ puruṣavyāghra nirmitaṃ viśvakarmaṇā R_3,011.029

amoghaḥ sūryasaṃkāśo brahmadattaḥ śarottamaḥ
datto mama mahendreṇa tūṇī cākṣayasāyakau R_3,011.030

saṃpūrṇau niśitair bāṇair jvaladbhir iva pāvakaiḥ
mahārājata kośo 'yam asir hemavibhūṣitaḥ R_3,011.031

anena dhanuṣā rāma hatvā saṃkhye mahāsurān
ājahāra śriyaṃ dīptāṃ purā viṣṇur divaukasām R_3,011.032

tad dhanus tau ca tūṇīrau śaraṃ khaḍgaṃ ca mānada
jayāya pratigṛhṇīṣva vajraṃ vajradharo yathā R_3,011.033

evam uktvā mahātejāḥ samastaṃ tad varāyudham
dattvā rāmāya bhagavān agastyaḥ punar abravīt R_3,011.034

rāma prīto 'smi bhadraṃ te parituṣṭo 'smi lakṣmaṇa
abhivādayituṃ yan māṃ prāptau sthaḥ saha sītayā R_3,012.001

adhvaśrameṇa vāṃ khedo bādhate pracuraśramaḥ
vyaktam utkaṇṭhate cāpi maithilī janakātmajā R_3,012.002

eṣā hi sukumārī ca duḥkhaiś ca na vimānitā
prājyadoṣaṃ vanaṃ praptā bhartṛsnehapracoditā R_3,012.003

yathaiṣā ramate rāma iha sītā tathā kuru
duṣkaraṃ kṛtavaty eṣā vane tvām anugacchatī R_3,012.004

eṣā hi prakṛtiḥ strīṇām āsṛṣṭe raghunandana
samastham anurajyante viṣamasthaṃ tyajanti ca R_3,012.005

śatahradānāṃ lolatvaṃ śastrāṇāṃ tīkṣṇatāṃ tathā
garuḍānilayoḥ śaighryam anugacchanti yoṣitaḥ R_3,012.006

iyaṃ tu bhavato bhāryā doṣair etair vivarjitāḥ
ślāghyā ca vyapadeśyā ca yathā devī hy arundhatī R_3,012.007

alaṃkṛto 'yaṃ deśaś ca yatra saumitriṇā saha
vaidehyā cānayā rāma vatsyasi tvam ariṃdama R_3,012.008

evam uktas tu muninā rāghavaḥ saṃyatāñjaliḥ
uvāca praśritaṃ vākyam ṛṣiṃ dīptam ivānalam R_3,012.009

dhanyo 'smy anugṛhīto 'smi yasya me munipuṃgavaḥ
guṇaiḥ sabhrātṛbhāryasya varadaḥ parituṣyati R_3,012.010

kiṃ tu vyādiśa me deśaṃ sodakaṃ bahukānanam
yatrāśramapadaṃ kṛtvā vaseyaṃ nirataḥ sukham R_3,012.011

tato 'bravīn muni śreṣṭhaḥ śrutvā rāmasya bhāṣitam
dhyātvā muhūrtaṃ dharmātmā dhīro dhīrataraṃ vacaḥ R_3,012.012

ito dviyojane tāta bahumūlaphalodakaḥ
deśo bahumṛgaḥ śrīmān pañcavaṭy abhiviśrutaḥ R_3,012.013

tatra gatvāśramapadaṃ kṛtvā saumitriṇā saha
ramasva tvaṃ pitur vākyaṃ yathoktam anupālayan R_3,012.014

vidito hy eṣa vṛttānto mama sarvas tavānagha
tapasaś ca prabhāvena snehād daśarathasya ca R_3,012.015

hṛdayasthaś ca te chando vijñātas tapasā mayā
iha vāsaṃ pratijñāya mayā saha tapovane R_3,012.016

ataś ca tvām ahaṃ brūmi gaccha pañcavaṭīm iti
sa hi ramyo vanoddeśo maithilī tatra raṃsyate R_3,012.017

sa deśaḥ ślāghanīyaś ca nātidūre ca rāghava
godāvaryāḥ samīpe ca maithilī tatra raṃsyate R_3,012.018

prājyamūlaphalaiś caiva nānādvija gaṇair yutaḥ
viviktaś ca mahābāho puṇyo ramyas tathaiva ca R_3,012.019

bhavān api sadāraś ca śaktaś ca parirakṣaṇe
api cātra vasan rāmas tāpasān pālayiṣyasi R_3,012.020

etad ālakṣyate vīra madhukānāṃ mahad vanam
uttareṇāsya gantavyaṃ nyagrodham abhigacchatā R_3,012.021

tataḥ sthalam upāruhya parvatasyāvidūrataḥ
khyātaḥ pañcavaṭīty eva nityapuṣpitakānanaḥ R_3,012.022

agastyenaivam uktas tu rāmaḥ saumitriṇā saha
sātkṛtyāmantrayām āsa tam ṛṣiṃ satyavādinam R_3,012.023

tau tu tenābhyanujñātau kṛtapādābhivandanau
tadāśramāt pañcavaṭīṃ jagmatuḥ saha sītayā R_3,012.024

gṛhītacāpau tu narādhipātmajau viṣaktatūṇī samareṣv akātarau
yathopadiṣṭena pathā maharṣiṇā prajagmatuḥ pañcavaṭīṃ samāhitau R_3,012.025

atha pañcavaṭīṃ gacchann antarā raghunandanaḥ
āsasāda mahākāyaṃ gṛdhraṃ bhīmaparākramam R_3,013.001

taṃ dṛṣṭvā tau mahābhāgau vanasthaṃ rāmalakṣmaṇau
menāte rākṣasaṃ pakṣiṃ bruvāṇau ko bhavān iti R_3,013.002

sa tau madhurayā vācā saumyayā prīṇayann iva
uvāca vatsa māṃ viddhi vayasyaṃ pitur ātmanaḥ R_3,013.003

sa taṃ pitṛsakhaṃ buddhvā pūjayām āsa rāghavaḥ
sa tasya kulam avyagram atha papraccha nāma ca R_3,013.004

rāmasya vacanaṃ śrutvā kulam ātmānam eva ca
ācacakṣe dvijas tasmai sarvabhūtasamudbhavam R_3,013.005

pūrvakāle mahābāho ye prajāpatayo 'bhavan
tān me nigadataḥ sarvān āditaḥ śṛṇu rāghava R_3,013.006

kardamaḥ prathamas teṣāṃ vikṛtas tadanantaram
śeṣaś ca saṃśrayaś caiva bahuputraś ca vīryavān R_3,013.007

sthāṇur marīcir atriś ca kratuś caiva mahābalaḥ
pulastyaś cāṅgirāś caiva pracetāḥ pulahas tathā R_3,013.008

dakṣo vivasvān aparo 'riṣṭanemiś ca rāghava
kaśyapaś ca mahātejās teṣām āsīc ca paścimaḥ R_3,013.009

prajāpates tu dakṣasya babhūvur iti naḥ śrutam
ṣaṣṭir duhitaro rāma yaśasvinyo mahāyaśaḥ R_3,013.010

kaśyapaḥ pratijagrāha tāsām aṣṭau sumadhyamāḥ
aditiṃ ca ditiṃ caiva danūm api ca kālakām R_3,013.011

tāmrāṃ krodhavaśāṃ caiva manuṃ cāpy analām api
tās tu kanyās tataḥ prītaḥ kaśyapaḥ punar abravīt R_3,013.012

putrāṃs trailokyabhartṝn vai janayiṣyatha mat samān
aditis tan manā rāma ditiś ca danur eva ca R_3,013.013

kālakā ca mahābāho śeṣās tv amanaso 'bhavan
adityāṃ jajñire devās trayastriṃśad ariṃdama R_3,013.014

ādityā vasavo rudrā aśvinau ca paraṃtapa
ditis tv ajanayat putrān daityāṃs tāta yaśasvinaḥ R_3,013.015

teṣām iyaṃ vasumatī purāsīt savanārṇavā
danus tv ajanayat putram aśvagrīvam ariṃdama R_3,013.016

narakaṃ kālakaṃ caiva kālakāpi vyajāyata
krauñcīṃ bhāsīṃ tathā śyenīṃ dhṛtarāṣṭrīṃ tathā śukīm R_3,013.017

tāmrāpi suṣuve kanyāḥ pañcaitā lokaviśrutāḥ
ulūkāñ janayat krauñcī bhāsī bhāsān vyajāyata R_3,013.018

śyenī śyenāṃś ca gṛdhrāṃś ca vyajāyata sutejasaḥ
dhṛtarāṣṭrī tu haṃsāṃś ca kalahaṃsāṃś ca sarvaśaḥ R_3,013.019

cakravākāṃś ca bhadraṃ te vijajñe sāpi bhāminī
śukī natāṃ vijajñe tu natāyā vinatā sutā R_3,013.020

daśakrodhavaśā rāma vijajñe 'py ātmasaṃbhavāḥ
mṛgīṃ ca mṛgamandāṃ ca harīṃ bhadramadām api R_3,013.021

mātaṅgīm atha śārdūlīṃ śvetāṃ ca surabhīṃ tathā
sarvalakṣaṇasaṃpannāṃ surasāṃ kadrukām api R_3,013.022

apatyaṃ tu mṛgāḥ sarve mṛgyā naravarottama
ṛṣkāś ca mṛgamandāyāḥ sṛmarāś camarās tathā R_3,013.023

tatas tv irāvatīṃ nāma jajñe bhadramadā sutām
tasyās tv airāvataḥ putro lokanātho mahāgajaḥ R_3,013.024

haryāś ca harayo 'patyaṃ vānarāś ca tapasvinaḥ
golāṅgūlāṃś ca śārdūlī vyāghrāṃś cājanayat sutān R_3,013.025

mātaṅgyās tv atha mātaṅgā apatyaṃ manujarṣabha
diśāgajaṃ tu śvetākṣaṃ śvetā vyajanayat sutam R_3,013.026

tato duhitarau rāma surabhir devy ajāyata
rohiṇīṃ nāma bhadraṃ te gandharvīṃ ca yaśasvinīm R_3,013.027

rohiṇy ajanayad gā vai gandharvī vājinaḥ sutān
surasājanayan nāgān rāma kadrūś ca pannagān R_3,013.028

manur manuṣyāñ janayat kaśyapasya mahātmanaḥ
brāhmaṇān kṣatriyān vaiśyāñ śūdrāṃś ca manujarṣabha R_3,013.029

mukhato brāhmaṇā jātā urasaḥ kṣatriyās tathā
ūrubhyāṃ jajñire vaiśyāḥ padbhyāṃ śūdrā iti śrutiḥ R_3,013.030

sarvān puṇyaphalān vṛkṣān analāpi vyajāyata
vinatā ca śukī pautrī kadrūś ca surasā svasā R_3,013.031

kadrūr nāgasahaskraṃ tu vijajñe dharaṇīdharam
dvau putrau vinatāyās tu garuḍo 'ruṇa eva ca R_3,013.032

tasmāj jāto 'ham aruṇāt saṃpātiś ca mamāgrajaḥ
jaṭāyur iti māṃ viddhi śyenīputram ariṃdama R_3,013.033

so 'haṃ vāsasahāyas te bhaviṣyāmi yadīcchasi
sītāṃ ca tāta rakṣiṣye tvayi yāte salakṣmaṇe R_3,013.034

jaṭāyuṣaṃ tu pratipūjya rāghavo mudā pariṣvajya ca saṃnato 'bhavat
pitur hi śuśrāva sakhitvam ātmavāñ jaṭāyuṣā saṃkathitaṃ punaḥ punaḥ R_3,013.035

sa tatra sītāṃ paridāya maithilīṃ sahaiva tenātibalena pakṣiṇā
jagāma tāṃ pañcavaṭīṃ salakṣmaṇo ripūn didhakṣañ śalabhān ivānalaḥ R_3,013.036

tataḥ pañcavaṭīṃ gatvā nānāvyālamṛgāyutām
uvāca bhrātaraṃ rāmo lakṣmaṇaṃ dīptatejasaṃ R_3,014.001

āgatāḥ sma yathoddiṣṭam amuṃ deśaṃ maharṣiṇā
ayaṃ pañcavaṭī deśaḥ saumya puṣpitakānanaḥ R_3,014.002

sarvataś cāryatāṃ dṛṣṭiḥ kānane nipuṇo hy asi
āśramaḥ katarasmin no deśe bhavati saṃmataḥ R_3,014.003

ramate yatra vaidehī tvam ahaṃ caiva lakṣmaṇa
tādṛśo dṛśyatāṃ deśaḥ saṃnikṛṣṭajalāśayaḥ R_3,014.004

vanarāmaṇyakaṃ yatra jalarāmaṇyakaṃ tathā
saṃnikṛṣṭaṃ ca yatra syāt samitpuṣpakuśodakam R_3,014.005

evam uktas tu rāmeṇa lakmaṇaḥ saṃyatāñjaliḥ
sītā samakṣaṃ kākutstham idaṃ vacanam abravīt R_3,014.006

paravān asmi kākutstha tvayi varṣaśataṃ sthite
svayaṃ tu rucire deśe kriyatām iti māṃ vada R_3,014.007

suprītas tena vākyena lakṣmaṇasya mahādyutiḥ
vimṛśan rocayām āsa deśaṃ sarvaguṇānvitam R_3,014.008

sa taṃ ruciram ākramya deśam āśramakarmaṇi
haste gṛhītvā hastena rāmaḥ saumitrim abravīt R_3,014.009

ayaṃ deśaḥ samaḥ śrīmān puṣpitair tarubhir vṛtaḥ
ihāśramapadaṃ saumya yathāvat kartum arhasi R_3,014.010

iyam ādityasaṃkāśaiḥ padmaiḥ surabhigandhibhiḥ
adūre dṛśyate ramyā padminī padmaśobhitā R_3,014.011

yathākhyātam agastyena muninā bhāvitātmanā
iyaṃ godāvarī ramyā puṣpitais tarubhir vṛtā R_3,014.012

haṃsakāraṇḍavākīrṇā cakravākopaśobhitā
nātidūre na cāsanne mṛgayūthanipīḍitā R_3,014.013

mayūranāditā ramyāḥ prāṃśavo bahukandarāḥ
dṛśyante girayaḥ saumya phullais tarubhir āvṛtāḥ R_3,014.014

sauvarṇe rājatais tāmrair deśe deśe ca dhātubhiḥ
gavākṣitā ivābhānti gajāḥ paramabhaktibhiḥ R_3,014.015

sālais tālais tamālaiś ca kharjūraiḥ panasāmrakaiḥ
nīvārais timiśaiś caiva puṃnāgaiś copaśobhitāḥ R_3,014.016

cūtair aśokais tilakaiś campakaiḥ ketakair api
puṣpagulmalatopetais tais tais tarubhir āvṛtāḥ R_3,014.017

candanaiḥ syandanair nīpaiḥ panasair lakucair api
dhavāśvakarṇakhadiraiḥ śamīkiṃśukapāṭalaiḥ R_3,014.018

idaṃ puṇyam idaṃ medhyam idaṃ bahumṛgadvijam
iha vatsyāma saumitre sārdham etena pakṣiṇā R_3,014.019

evam uktas tu rāmeṇa lakṣmaṇaḥ paravīrahā
acireṇāśramaṃ bhrātuś cakāra sumahābalaḥ R_3,014.020

parṇaśālāṃ suvipulāṃ tatra saṃghātamṛttikām
sustambhāṃ maskarair dīrghaiḥ kṛtavaṃśāṃ suśobhanām R_3,014.021

sa gatvā lakṣmaṇaḥ śrīmān nadīṃ godāvarīṃ tadā
snātvā padmāni cādāya saphalaḥ punar āgataḥ R_3,014.022

tataḥ puṣpabaliṃ kṛtvā śāntiṃ ca sa yathāvidhi
darśayām āsa rāmāya tad āśramapadaṃ kṛtam R_3,014.023

sa taṃ dṛṣṭvā kṛtaṃ saumyam āśramaṃ saha sītayā
rāghavaḥ parṇaśālāyāṃ harṣam āhārayat param R_3,014.024

susaṃhṛṣṭaḥ pariṣvajya bāhubhyāṃ lakṣmaṇaṃ tadā
atisnigdhaṃ ca gāḍhaṃ ca vacanaṃ cedam abravīt R_3,014.025

prīto 'smi te mahat karma tvayā kṛtam idaṃ prabho
pradeyo yannimittaṃ te pariṣvaṅgo mayā kṛtaḥ R_3,014.026

bhāvajñena kṛtajñena dharmajñena ca lakṣmaṇa
tvayā putreṇa dharmātmā na saṃvṛttaḥ pitā mama R_3,014.027

evaṃ lakṣmaṇam uktvā tu rāghavo lakṣmivardhanaḥ
tasmin deśe bahuphale nyavasat sa sukhaṃ vaśī R_3,014.028

kaṃ cit kālaṃ sa dharmātmā sītayā lakṣmaṇena ca
anvāsyamāno nyavasat svargaloke yathāmaraḥ R_3,014.029

vasatas tasya tu sukhaṃ rāghavasya mahātmanaḥ
śaradvyapāye hemanta ṛtur iṣṭaḥ pravartate R_3,015.001

sa kadā cit prabhātāyāṃ śarvaryāṃ raghunandanaḥ
prayayāv abhiṣekārthaṃ ramyāṃ godāvarīṃ nadīm R_3,015.002

prahvaḥ kalaśahastas taṃ sītayā saha vīryavān
pṛṣṭhato 'nuvrajan bhrātā saumitrir idam abravīt R_3,015.003

ayaṃ sa kālaḥ saṃprāptaḥ priyo yas te priyaṃvada
alaṃkṛta ivābhāti yena saṃvatsaraḥ śubhaḥ R_3,015.004

nīhāraparuṣo lokaḥ pṛthivī sasyamālinī
jalāny anupabhogyāni subhago havyavāhanaḥ R_3,015.005

navāgrayaṇapūjābhir abhyarcya pitṛdevatāḥ
kṛtāgrayaṇakāḥ kāle santo vigatakalmaṣāḥ R_3,015.006

prājyakāmā janapadāḥ saṃpannataragorasāḥ
vicaranti mahīpālā yātrārthaṃ vijigīṣavaḥ R_3,015.007

sevamāne dṛḍhaṃ sūrye diśam antakasevitām
vihīnatilakeva strī nottarā dik prakāśate R_3,015.008

prakṛtyā himakośāḍhyo dūrasūryaś ca sāmpratam
yathārthanāmā suvyaktaṃ himavān himavān giriḥ R_3,015.009

atyantasukhasaṃcārā madhyāhne sparśataḥ sukhāḥ
divasāḥ subhagādityāś chāyāsaliladurbhagāḥ R_3,015.010

mṛdusūryāḥ sanīhārāḥ paṭuśītāḥ samārutāḥ
śūnyāraṇyā himadhvastā divasā bhānti sāmpratam R_3,015.011

nivṛttākāśaśayanāḥ puṣyanītā himāruṇāḥ
śītā vṛddhatarāyāmās triyāmā yānti sāmpratam R_3,015.012

ravisaṃkrāntasaubhāgyas tuṣārāruṇamaṇḍalaḥ
niḥśvāsāndha ivādarśaś candramā na prakāśate R_3,015.013

jyotsnā tuṣāramalinā paurṇamāsyāṃ na rājate
sīteva cātapaśyāmā lakṣyate na tu śobhate R_3,015.014

prakṛtyā śītalasparśo himaviddhaś ca sāmpratam
pravāti paścimo vāyuḥ kāle dviguṇaśītalaḥ R_3,015.015

bāṣpacchannāny araṇyāni yavagodhūmavanti ca
śobhante 'bhyudite sūrye nadadbhiḥ krauñcasārasaiḥ R_3,015.016

kharjūrapuṣpākṛtibhiḥ śirobhiḥ pūrṇataṇḍulaiḥ
śobhante kiṃ cidālambāḥ śālayaḥ kanakaprabhāḥ R_3,015.017

mayūkhair upasarpadbhir himanīhārasaṃvṛtaiḥ
dūram abhyuditaḥ sūryaḥ śaśāṅka iva lakṣyate R_3,015.018

agrāhyavīryaḥ pūrvāhṇe madhyāhne sparśataḥ sukhaḥ
saṃraktaḥ kiṃ cid āpāṇḍur ātapaḥ śobhate kṣitau R_3,015.019

avaśyāyanipātena kiṃ cit praklinnaśādvalā
vanānāṃ śobhate bhūmir niviṣṭataruṇātapā R_3,015.020

avaśyāyatamonaddhā nīhāratamasāvṛtāḥ
prasuptā iva lakṣyante vipuṣpā vanarājayaḥ R_3,015.021

bāṣpasaṃchannasalilā rutavijñeyasārasāḥ
himārdravālukais tīraiḥ sarito bhānti sāmpratam R_3,015.022

tuṣārapatanāc caiva mṛdutvād bhāskarasya ca
śaityād agāgrastham api prāyeṇa rasavaj jalam R_3,015.023

jarājarjaritaiḥ parṇaiḥ śīrṇakesarakarṇikaiḥ
nālaśeṣā himadhvastā na bhānti kamalākarāḥ R_3,015.024

asmiṃs tu puruṣavyāghra kāle duḥkhasamanvitaḥ
tapaś carati dharmātmā tvadbhaktyā bharataḥ pure R_3,015.025

tyaktvā rājyaṃ ca mānaṃ ca bhogāṃś ca vividhān bahūn
tapasvī niyatāhāraḥ śete śīte mahītale R_3,015.026

so 'pi velām imāṃ nūnam abhiṣekārtham udyataḥ
vṛtaḥ prakṛtibhir nityaṃ prayāti sarayūṃ nadīm R_3,015.027

atyantasukhasaṃvṛddhaḥ sukumāro himārditaḥ
kathaṃ tv apararātreṣu sarayūm avagāhate R_3,015.028

padmapatrekṣaṇaḥ śyāmaḥ śrīmān nirudaro mahān
dharmajñaḥ satyavādī ca hrīniṣedho jitendriyaḥ R_3,015.029

priyābhibhāṣī madhuro dīrghabāhur ariṃdamaḥ
saṃtyajya vividhān saukhyān āryaṃ sarvātmanāśritaḥ R_3,015.030

jitaḥ svargas tava bhrātrā bharatena mahātmanā
vanastham api tāpasye yas tvām anuvidhīyate R_3,015.031

na pitryam anuvarntante mātṛkaṃ dvipadā iti
khyāto lokapravādo 'yaṃ bharatenānyathākṛtaḥ R_3,015.032

bhartā daśaratho yasyāḥ sādhuś ca bharataḥ sutaḥ
kathaṃ nu sāmbā kaikeyī tādṛśī krūradarśinī R_3,015.033

ity evaṃ lakṣmaṇe vākyaṃ snehād bruvati dhārmike
parivādaṃ jananyās tam asahan rāghavo 'bravīt R_3,015.034

na te 'mbā madhyamā tāta garhitavyā kathaṃ cana
tām evekṣvākunāthasya bharatasya kathāṃ kuru R_3,015.035

niścitāpi hi me buddhir vanavāse dṛḍhavratā
bharatasnehasaṃtaptā bāliśīkriyate punaḥ R_3,015.036

ity evaṃ vilapaṃs tatra prāpya godāvarīṃ nadīm
cakre 'bhiṣekaṃ kākutsthaḥ sānujaḥ saha sītayā R_3,015.037

tarpayitvātha salilais te pitṝn daivatāni ca
stuvanti smoditaṃ sūryaṃ devatāś ca samāhitāḥ R_3,015.038

kṛtābhiṣekaḥ sa rarāja rāmaḥ sītādvitīyaḥ saha lakṣmaṇena
kṛtābhiṣekas tv agarājaputryā rudraḥ sanandir bhagavān iveśaḥ R_3,015.039

kṛtābhiṣeko rāmas tu sītā saumitrir eva ca
tasmād godāvarītīrāt tato jagmuḥ svam āśramam R_3,016.001

āśramaṃ tam upāgamya rāghavaḥ sahalakṣmaṇaḥ
kṛtvā paurvāhṇikaṃ karma parṇaśālām upāgamat R_3,016.002

sa rāmaḥ parṇaśālāyām āsīnaḥ saha sītayā
virarāja mahābāhuś citrayā candramā iva
lakṣmaṇena saha bhrātrā cakāra vividhāḥ kathāḥ R_3,016.003

tadāsīnasya rāmasya kathāsaṃsaktacetasaḥ
taṃ deśaṃ rākṣasī kā cid ājagāma yadṛcchayā R_3,016.004

sā tu śūrpaṇakhā nāma daśagrīvasya rakṣasaḥ
bhaginī rāmam āsādya dadarśa tridaśopamam R_3,016.005

siṃhoraskaṃ mahābāhuṃ padmapatranibhekṣaṇam
sukumāraṃ mahāsattvaṃ pārthivavyañjanānvitam R_3,016.006

rāmam indīvaraśyāmaṃ kandarpasadṛśaprabham
babhūvendropamaṃ dṛṣṭvā rākṣasī kāmamohitā R_3,016.007

sumukhaṃ durmukhī rāmaṃ vṛttamadhyaṃ mahodarī
viśālākṣaṃ virūpākṣī sukeśaṃ tāmramūrdhajā R_3,016.008

priyarūpaṃ virūpā sā susvaraṃ bhairavasvanā
taruṇaṃ dāruṇā vṛddhā dakṣiṇaṃ vāmabhāṣiṇī R_3,016.009

nyāyavṛttaṃ sudurvṛttā priyam apriyadarśanā
śarīrajasamāviṣṭā rākṣasī rāmam abravīt R_3,016.010

jaṭī tāpasarūpeṇa sabhāryaḥ śaracāpadhṛk
āgatas tvam imaṃ deśaṃ kathaṃ rākṣasasevitam R_3,016.011

evam uktas tu rākṣasyā śūrpaṇakhyā paraṃtapaḥ
ṛjubuddhitayā sarvam ākhyātum upacakrame R_3,016.012

āsīd daśaratho nāma rājā tridaśavikramaḥ
tasyāham agrajaḥ putro rāmo nāma janaiḥ śrutaḥ R_3,016.013

bhrātāyaṃ lakṣmaṇo nāma yavīyān mām anuvrataḥ
iyaṃ bhāryā ca vaidehī mama sīteti viśrutā R_3,016.014

niyogāt tu narendrasya pitur mātuś ca yantritaḥ
dharmārthaṃ dharmakāṅkṣī ca vanaṃ vastum ihāgataḥ R_3,016.015

tvāṃ tu veditum icchāmi kathyatāṃ kāsi kasya vā
iha vā kiṃnimittaṃ tvam āgatā brūhi tattvataḥ R_3,016.016

sābravīd vacanaṃ śrutvā rākṣasī madanārditā
śrūyatāṃ rāma vakṣyāmi tattvārthaṃ vacanaṃ mama R_3,016.017

ahaṃ śūrpaṇakhā nāma rākṣasī kāmarūpiṇī
araṇyaṃ vicarāmīdam ekā sarvabhayaṃkarā R_3,016.018

rāvaṇo nāma me bhrātā rākṣaso rākṣaseśvaraḥ
pravṛddhanidraś ca sadā kumbhakarṇo mahābalaḥ R_3,016.019

vibhīṣaṇas tu dharmātmā na tu rākṣasaceṣṭitaḥ
prakhyātavīryau ca raṇe bhrātarau kharadūṣaṇau R_3,016.020

tān ahaṃ samatikrāntā rāma tvāpūrvadarśanāt
samupetāsmi bhāvena bhartāraṃ puruṣottamam
cirāya bhava bhartā me sītayā kiṃ kariṣyasi R_3,016.021

vikṛtā ca virūpā ca na seyaṃ sadṛśī tava
aham evānurūpā te bhāryārūpeṇa paśya mām R_3,016.022

imāṃ virūpām asatīṃ karālāṃ nirṇatodarīm
anena saha te bhrātrā bhakṣayiṣyāmi mānuṣīm R_3,016.023

tataḥ parvataśṛṅgāṇi vanāni vividhāni ca
paśyan saha mayā kānta daṇḍakān vicariṣyasi R_3,016.024

ity evam uktaḥ kākutsthaḥ prahasya madirekṣaṇām
idaṃ vacanam ārebhe vaktuṃ vākyaviśāradaḥ R_3,016.025

tāṃ tu śūrpaṇakhāṃ rāmaḥ kāmapāśāvapāśitām
svecchayā ślakṣṇayā vācā smitapūrvam athābravīt R_3,017.001

kṛtadāro 'smi bhavati bhāryeyaṃ dayitā mama
tvadvidhānāṃ tu nārīṇāṃ suduḥkhā sasapatnatā R_3,017.002

anujas tv eṣa me bhrātā śīlavān priyadarśanaḥ
śrīmān akṛtadāraś ca lakṣmaṇo nāma vīryavān R_3,017.003

apūrvī bhāryayā cārthī taruṇaḥ priyadarśanaḥ
anurūpaś ca te bhartā rūpasyāsya bhaviṣyati R_3,017.004

enaṃ bhaja viśālākṣi bhartāraṃ bhrātaraṃ mama
asapatnā varārohe merum arkaprabhā yathā R_3,017.005

iti rāmeṇa sā proktā rākṣasī kāmamohitā
visṛjya rāmaṃ sahasā tato lakṣmaṇam abravīt R_3,017.006

asya rūpasya te yuktā bhāryāhaṃ varavarṇinī
mayā saha sukhaṃ sarvān daṇḍakān vicariṣyasi R_3,017.007

evam uktas tu saumitrī rākṣasyā vākyakovidaḥ
tataḥ śūrpaṇakhīṃ smitvā lakṣmaṇo yuktam abravīt R_3,017.008

kathaṃ dāsasya me dāsī bhāryā bhavitum icchasi
so 'ham āryeṇa paravān bhrātrā kamalavarṇinī R_3,017.009

samṛddhārthasya siddhārthā muditāmalavarṇinī
āryasya tvaṃ viśālākṣi bhāryā bhava yavīyasī R_3,017.010

etāṃ virūpām asatīṃ karālāṃ nirṇatodarīm
bhāryāṃ vṛddhāṃ parityajya tvām evaiṣa bhajiṣyati R_3,017.011

ko hi rūpam idaṃ śreṣṭhaṃ saṃtyajya varavarṇini
mānuṣeṣu varārohe kuryād bhāvaṃ vicakṣaṇaḥ R_3,017.012

iti sā lakṣmaṇenoktā karālā nirṇatodarī
manyate tad vacaḥ satyaṃ parihāsāvicakṣaṇā R_3,017.013

sā rāmaṃ parṇaśālāyām upaviṣṭaṃ paraṃtapam
sītayā saha durdharṣam abravīt kāmamohitā R_3,017.014

imāṃ virūpām asatīṃ karālāṃ nirṇatodarīm
vṛddhāṃ bhāryām avaṣṭabhya na māṃ tvaṃ bahu manyase R_3,017.015

adyemāṃ bhakṣayiṣyāmi paśyatas tava mānuṣīm
tvayā saha cariṣyāmi niḥsapatnā yathāsukham R_3,017.016

ity uktvā mṛgaśāvākṣīm alātasadṛśekṣaṇā
abhyadhāvat susaṃkruddhā maholkā rohiṇīm iva R_3,017.017

tāṃ mṛtyupāśapratimām āpatantīṃ mahābalaḥ
nigṛhya rāmaḥ kupitas tato lakṣmaṇam abravīt R_3,017.018

krūrair anāryaiḥ saumitre parihāsaḥ kathaṃ cana
na kāryaḥ paśya vaidehīṃ kathaṃ cit saumya jīvatīm R_3,017.019

imāṃ virūpām asatīm atimattāṃ mahodarīm
rākṣasīṃ puruṣavyāghra virūpayitum arhasi R_3,017.020

ity ukto lakṣmaṇas tasyāḥ kruddho rāmasya paśyataḥ
uddhṛtya khaḍgaṃ ciccheda karṇanāsaṃ mahābalaḥ R_3,017.021

nikṛttakarṇanāsā tu visvaraṃ sā vinadya ca
yathāgataṃ pradudrāva ghorā śūrpaṇakhā vanam R_3,017.022

sā virūpā mahāghorā rākṣasī śoṇitokṣitā
nanāda vividhān nādān yathā prāvṛṣi toyadaḥ R_3,017.023

sā vikṣarantī rudhiraṃ bahudhā ghoradarśanā
pragṛhya bāhū garjantī praviveśa mahāvanam R_3,017.024

tatas tu sā rākṣasasaṃghasaṃvṛtaṃ kharaṃ janasthānagataṃ virūpitā
upetya taṃ bhrātaram ugratejasaṃ papāta bhūmau gaganād yathāśaniḥ R_3,017.025

tataḥ sabhāryaṃ bhayamohamūrchitā salakṣmaṇaṃ rāghavam āgataṃ vanam
virūpaṇaṃ cātmani śoṇitokṣitā śaśaṃsa sarvaṃ bhaginī kharasya sā R_3,017.026

tāṃ tathā patitāṃ dṛṣṭvā virūpāṃ śoṇitokṣitām
bhaginīṃ krodhasaṃtaptaḥ kharaḥ papraccha rākṣasaḥ R_3,018.001

balavikramasaṃpannā kāmagā kāmarūpiṇī
imām avasthāṃ nītā tvaṃ kenāntakasamā gatā R_3,018.002

devagandharvabhūtānām ṛṣīṇāṃ ca mahātmanām
ko 'yam evaṃ mahāvīryas tvāṃ virūpāṃ cakāra ha R_3,018.003

na hi paśyāmy ahaṃ loke yaḥ kuryān mama vipriyam
antarena sahasrākṣaṃ mahendraṃ pākaśāsanam R_3,018.004

adyāhaṃ mārgaṇaiḥ prāṇān ādāsye jīvitāntakaiḥ
salile kṣīram āsaktaṃ niṣpibann iva sārasaḥ R_3,018.005

nihatasya mayā saṃkhye śarasaṃkṛttamarmaṇaḥ
saphenaṃ rudhiraṃ raktaṃ medinī kasya pāsyati R_3,018.006

kasya patrarathāḥ kāyān māṃsam utkṛtya saṃgatāḥ
prahṛṣṭā bhakṣayiṣyanti nihatasya mayā raṇe R_3,018.007

taṃ na devā na gandharvā na piśācā na rākṣasāḥ
mayāpakṛṣṭaṃ kṛpaṇaṃ śaktās trātuṃ mahāhave R_3,018.008

upalabhya śanaiḥ saṃjñāṃ taṃ me śaṃsitum arhasi
yena tvaṃ durvinītena vane vikramya nirjitā R_3,018.009

iti bhrātur vacaḥ śrutvā kruddhasya ca viśeṣataḥ
tataḥ śūrpaṇakhā vākyaṃ sabāṣpam idam abravīt R_3,018.010

taruṇau rūpasaṃpannau sukūmārau mahābalau
puṇḍarīkaviśālākṣau cīrakṛṣṇājināmbarau R_3,018.011

gandharvarājapratimau pārthivavyañjanānvitau
devau vā mānuṣau vā tau na tarkayitum utsahe R_3,018.012

taruṇī rūpasaṃpannā sarvābharaṇabhūṣitā
dṛṣṭā tatra mayā nārī tayor madhye sumadhyamā R_3,018.013

tābhyām ubhābhyāṃ saṃbhūya pramadām adhikṛtya tām
imām avasthāṃ nītāhaṃ yathānāthāsatī tathā R_3,018.014

tasyāś cānṛjuvṛttāyās tayoś ca hatayor aham
saphenaṃ pātum icchāmi rudhiraṃ raṇamūrdhani R_3,018.015

eṣa me prathamaḥ kāmaḥ kṛtas tāta tvayā bhavet
tasyās tayoś ca rudhiraṃ pibeyam aham āhave R_3,018.016

iti tasyāṃ bruvāṇāyāṃ caturdaśa mahābalān
vyādideśa kharaḥ kruddho rākṣasān antakopamān R_3,018.017

mānuṣau śastrasaṃpannau cīrakṛṣṇājināmbarau
praviṣṭau daṇḍakāraṇyaṃ ghoraṃ pramadayā saha R_3,018.018

tau hatvā tāṃ ca durvṛttām upāvartitum arhatha
iyaṃ ca rudhiraṃ teṣāṃ bhaginī mama pāsyati R_3,018.019

manoratho 'yam iṣṭo 'syā bhaginyā mama rākṣasāḥ
śīghraṃ saṃpadyatāṃ gatvā tau pramathya svatejasā R_3,018.020

iti pratisamādiṣṭā rākṣasās te caturdaśa
tatra jagmus tayā sārdhaṃ ghanā vāteritā yathā R_3,018.021

tataḥ śūrpaṇakhā ghorā rāghavāśramam āgatā
rakṣasām ācacakṣe tau bhrātarau saha sītayā R_3,019.001

te rāmaṃ parṇaśālāyām upaviṣṭaṃ mahābalam
dadṛśuḥ sītayā sārdhaṃ vaidehyā lakṣmaṇena ca R_3,019.002

tān dṛṣṭvā rāghavaḥ śrīmān āgatāṃ tāṃ ca rākṣasīm
abravīd bhrātaraṃ rāmo lakṣmaṇaṃ dīptatejasaṃ R_3,019.003

muhūrtaṃ bhava saumitre sītāyāḥ pratyanantaraḥ
imān asyā vadhiṣyāmi padavīm āgatān iha R_3,019.004

vākyam etat tataḥ śrutvā rāmasya viditātmanaḥ
tatheti lakṣmaṇo vākyaṃ rāmasya pratyapūjayat R_3,019.005

rāghavo 'pi mahac cāpaṃ cāmīkaravibhūṣitam
cakāra sajyaṃ dharmātmā tāni rakṣāṃsi cābravīt R_3,019.006

putrau daśarathasyāvāṃ bhrātarau rāmalakṣmaṇau
praviṣṭau sītayā sārdhaṃ duścaraṃ daṇḍakāvanam R_3,019.007

phalamūlāśanau dāntau tāpasau dharmacāriṇau
vasantau daṇḍakāraṇye kimartham upahiṃsatha R_3,019.008

yuṣmān pāpātmakān hantuṃ viprakārān mahāvane
ṛṣīṇāṃ tu niyogena prāpto 'haṃ saśarāsanaḥ R_3,019.009

tiṣṭhataivātra saṃtuṣṭā nopasarpitum arhatha
yadi prāṇair ihārtho vo nivartadhvaṃ niśācarāḥ R_3,019.010

tasya tad vacanaṃ śrutvā rākṣasās te caturdaśa
ūcur vācaṃ susaṃkruddhā brahmaghnaḥ śūlapāṇayaḥ R_3,019.011

saṃraktanayanā ghorā rāmaṃ raktāntalocanam
paruṣā madhurābhāṣaṃ hṛṣṭādṛṣṭaparākramam R_3,019.012

krodham utpādya no bhartuḥ kharasya sumahātmanaḥ
tvam eva hāsyase prāṇān adyāsmābhir hato yudhi R_3,019.013

kā hi te śaktir ekasya bahūnāṃ raṇamūrdhani
asmākam agrataḥ sthātuṃ kiṃ punar yoddhum āhave R_3,019.014

ebhir bāhuprayuktair naḥ parighaiḥ śūlapaṭṭiśaiḥ
prāṇāṃs tyakṣyasi vīryaṃ ca dhanuś ca karapīḍitam R_3,019.015

ity evam uktvā saṃrabdhā rākṣasās te caturdaśa
udyatāyudhanistriṃśā rāmam evābhidudruvuḥ
cikṣipus tāni śūlāni rāghavaṃ prati durjayam R_3,019.016

tāni śūlāni kākutsthaḥ samastāni caturdaśa
tāvadbhir eva ciccheda śaraiḥ kāñcanabhūṣaṇaiḥ R_3,019.017

tataḥ paścān mahātejā nārācān sūryasaṃnibhān
jagrāha paramakruddhaś caturdaśa śilāśitān R_3,019.018

gṛhītvā dhanur āyamya lakṣyān uddiśya rākṣasān
mumoca rāghavo bāṇān vajrān iva śatakratuḥ R_3,019.019

rukmapuṅkhāś ca viśikhāḥ pradīptā hemabhūṣaṇāḥ
antarikṣe maholkānāṃ babhūvus tulyavarcasaḥ R_3,019.020

te bhittvā rakṣasāṃ vegād vakṣāṃsi rudhirāplutāḥ
viniṣpetus tadā bhūmau nyamajjantāśanisvanāḥ R_3,019.021

te bhinnahṛdayā bhūmau chinnamūlā iva drumāḥ
nipetuḥ śoṇitārdrāṅgā vikṛtā vigatāsavaḥ R_3,019.022

tān bhūmau patitān dṛṣṭvā rākṣasī krodhamūrchitā
paritrastā punas tatra vyasṛjad bhairavaṃ ravam R_3,019.023

sā nadantī mahānādaṃ javāc chūrpaṇakhā punaḥ
upagamya kharaṃ sā tu kiṃ cit saṃśuṣka śoṇitā
papāta punar evārtā saniryāseva vallarī R_3,019.024

nipātitān prekṣya raṇe tu rākṣasān pradhāvitā śūrpaṇakhā punas tataḥ
vadhaṃ ca teṣāṃ nikhilena rakṣasāṃ śaśaṃsa sarvaṃ bhaginī kharasya sā R_3,019.025

sa punaḥ patitāṃ dṛṣṭvā krodhāc chūrpaṇakhāṃ kharaḥ
uvāca vyaktatā vācā tām anarthārtham āgatām R_3,020.001

mayā tv idānīṃ śūrās te rākṣasā rudhirāśanāḥ
tvatpriyārthaṃ vinirdiṣṭāḥ kimarthaṃ rudyate punaḥ R_3,020.002

bhaktāś caivānuraktāś ca hitāś ca mama nityaśaḥ
ghnanto 'pi na nihantavyā na na kuryur vaco mama R_3,020.003

kim etac chrotum icchāmi kāraṇaṃ yatkṛte punaḥ
hā nātheti vinardantī sarpavad veṣṭase kṣitau R_3,020.004

anāthavad vilapasi kiṃ nu nāthe mayi sthite
uttiṣṭhottiṣṭha mā bhaiṣīr vaiklavyaṃ tyajyatām iha R_3,020.005

ity evam uktā durdharṣā khareṇa parisāntvitā
vimṛjya nayane sāsre kharaṃ bhrātaram abravīt R_3,020.006

preṣitāś ca tvayā śūrā rākṣasās te caturdaśa
nihantuṃ rāghavaṃ ghorā matpriyārthaṃ salakṣmaṇam R_3,020.007

te tu rāmeṇa sāmarṣāḥ śūlapaṭṭiśapāṇayaḥ
samare nihatāḥ sarve sāyakair marmabhedibhiḥ R_3,020.008

tān bhūmau patitān dṛṣṭvā kṣaṇenaiva mahābalān
rāmasya ca mahat karma mahāṃs trāso 'bhavan mama R_3,020.009

sāsmi bhītā samudvignā viṣaṇṇā ca niśācara
śaraṇaṃ tvāṃ punaḥ prāptā sarvato bhayadarśinī R_3,020.010

viṣādanakrādhyuṣite paritrāsormimālini
kiṃ māṃ na trāyase magnāṃ vipule śokasāgare R_3,020.011

ete ca nihatā bhūmau rāmeṇa niśitaiḥ śaraiḥ
ye ca me padavīṃ prāptā rākṣasāḥ piśitāśanāḥ R_3,020.012

mayi te yady anukrośo yadi rakṣaḥsu teṣu ca
rāmeṇa yadi śaktis te tejo vāsti niśācara
daṇḍakāraṇyanilayaṃ jahi rākṣasakaṇṭakam R_3,020.013

yadi rāmaṃ mamāmitram adya tvaṃ na vadhiṣyasi
tava caivāgrataḥ prāṇāṃs tyakṣyāmi nirapatrapā R_3,020.014

buddhyāham anupaśyāmi na tvaṃ rāmasya saṃyuge
sthātuṃ pratimukhe śaktaḥ sacāpasya mahāraṇe R_3,020.015

śūramānī na śūras tvaṃ mithyāropitavikramaḥ
mānuṣau yan na śaknoṣi hantuṃ tau rāmalakṣmaṇau R_3,020.016

apayāhi janasthānāt tvaritaḥ sahabāndhavaḥ
niḥsattvasyālpavīryasya vāsas te kīdṛśas tv iha R_3,020.017

rāmatejo'bhibhūto hi tvaṃ kṣipraṃ vinaśiṣyasi
sa hi tejaḥsamāyukto rāmo daśarathātmajaḥ
bhrātā cāsya mahāvīryo yena cāsmi virūpitā R_3,020.018

evam ādharṣitaḥ śūraḥ śūrpaṇakhyā kharas tadā
uvāca rakṣasāṃ madhye kharaḥ kharataraṃ vacaḥ R_3,021.001

tavāpamānaprabhavaḥ krodho 'yam atulo mama
na śakyate dhārayituṃ lavaṇāmbha ivotthitam R_3,021.002

na rāmaṃ gaṇaye vīryān mānuṣaṃ kṣīṇajīvitam
ātmā duścaritaiḥ prāṇān hato yo 'dya vimokṣyati R_3,021.003

bāṣpaḥ saṃhriyatām eṣa saṃbhramaś ca vimucyatām
ahaṃ rāmaḥ saha bhrātrā nayāmi yamasādanam R_3,021.004

paraśvadhahatasyādya mandaprāṇasya bhūtale
rāmasya rudhiraṃ raktam uṣṇaṃ pāsyasi rākṣasi R_3,021.005

sā prahṛṣṭvā vacaḥ śrutvā kharasya vadanāc cyutam
praśaśaṃsa punar maurkhyād bhrātaraṃ rakṣasāṃ varam R_3,021.006

tayā paruṣitaḥ pūrvaṃ punar eva praśaṃsitaḥ
abravīd dūṣaṇaṃ nāma kharaḥ senāpatiṃ tadā R_3,021.007

caturdaśa sahasrāṇi mama cittānuvartinām
rakṣasīṃ bhīmavegānāṃ samareṣv anivartinām R_3,021.008

nīlajīmūtavarṇānāṃ ghorāṇāṃ krūrakarmaṇām
lokasiṃhāvihārāṇāṃ balinām ugratejasām R_3,021.009

teṣāṃ śārdūladarpāṇāṃ mahāsyānāṃ mahaujasām
sarvodyogam udīrṇānāṃ rakṣasāṃ saumya kāraya R_3,021.010

upasthāpaya me kṣipraṃ rathaṃ saumya dhanūṃṣi ca
śarāṃś ca citrān khaḍgāṃś ca śaktīś ca vividhāḥ śitāḥ R_3,021.011

agre niryātum icchāmi paulastyānāṃ mahātmanām
vadhārthaṃ durvinītasya rāmasya raṇakovidaḥ R_3,021.012

iti tasya bruvāṇasya sūryavarṇaṃ mahāratham
sadaśvaiḥ śabalair yuktam ācacakṣe 'tha dūṣaṇaḥ R_3,021.013

taṃ meruśikharākāraṃ taptakāñcanabhūṣaṇam
hemacakram asaṃbādhaṃ vaidūryamaya kūbaram R_3,021.014

matsyaiḥ puṣpair drumaiḥ śailaiś candrasūryaiś ca kāñcanaiḥ
māṅgalyaiḥ pakṣisaṃghaiś ca tārābhiś ca samāvṛtam R_3,021.015

dhvajanistriṃśasaṃpannaṃ kiṅkiṇīkavibhūṣitam
sadaśvayuktaṃ so 'marṣād āruroha rathaṃ kharaḥ R_3,021.016

niśāmya taṃ rathagataṃ rākṣasā bhīmavikramāḥ
tasthuḥ saṃparivāryainaṃ dūṣaṇaṃ ca mahābalam R_3,021.017

kharas tu tān maheṣvāsān ghoracarmāyudhadhvajān
niryātety abravīd dṛṣṭvā rathasthaḥ sarvarākṣasān R_3,021.018

tatas tad rākṣasaṃ sainyaṃ ghoracarmāyudhadhvajam
nirjagāma janasthānān mahānādaṃ mahājavam R_3,021.019

mudgaraiḥ paṭṭiśaiḥ śūlaiḥ sutīkṣṇaiś ca paraśvadhaiḥ
khaḍgaiś cakraiś ca hastasthair bhrājamānaiś ca tomaraiḥ R_3,021.020

śaktibhiḥ patighair ghorair atimātraiś ca kārmukaiḥ
gadāsimusalair vajrair gṛhītair bhīmadarśanaiḥ R_3,021.021

rākṣasānāṃ sughorāṇāṃ sahasrāṇi caturdaśa
niryātāni janasthānāt kharacittānuvartinām R_3,021.022

tāṃs tv abhidravato dṛṣṭvā rākṣasān bhīmavikramān
kharasyāpi rathaḥ kiṃ cij jagāma tadanantaram R_3,021.023

tatas tāñ śabalān aśvāṃs taptakāñcanabhūṣitān
kharasya matam ājñāya sārathiḥ samacodayat R_3,021.024

sa codito rathaḥ śīghraṃ kharasya ripughātinaḥ
śabdenāpūrayām āsa diśaś ca pratiśas tathā R_3,021.025

pravṛddhamanyus tu kharaḥ kharasvano ripor vadhārthaṃ tvarito yathāntakaḥ
acūcudat sārathim unnadan punar mahābalo megha ivāśmavarṣavān R_3,021.026

tat prayātaṃ balaṃ ghoram aśivaṃ śoṇitodakam
abhyavarṣan mahāmeghas tumulo gardabhāruṇaḥ R_3,022.001

nipetus turagās tasya rathayuktā mahājavāḥ
same puṣpacite deśe rājamārge yadṛcchayā R_3,022.002

śyāmaṃ rudhiraparyantaṃ babhūva pariveṣaṇam
alātacakrapratimaṃ pratigṛhya divākaram R_3,022.003

tato dhvajam upāgamya hemadaṇḍaṃ samucchritam
samākramya mahākāyas tasthau gṛdhraḥ sudāruṇaḥ R_3,022.004

janasthānasamīpe ca samākramya kharasvanāḥ
visvarān vividhāṃś cakrur māṃsādā mṛgapakṣiṇaḥ R_3,022.005

vyājahruś ca padīptāyāṃ diśi vai bhairavasvanam
aśivā yātu dāhānāṃ śivā ghorā mahāsvanāḥ R_3,022.006

prabhinnagirisaṃkāśās toyaśoṣitadhāriṇaḥ
ākāśaṃ tad anākāśaṃ cakrur bhīmā balāhakāḥ R_3,022.007

babhūva timiraṃ ghoram uddhataṃ romaharṣaṇam
diśo vā vidiśo vāpi suvyaktaṃ na cakāśire R_3,022.008

kṣatajārdrasavarṇābhā saṃdhyākālaṃ vinā babhau
kharasyābhimukhaṃ nedus tadā ghorā mṛgāḥ khagāḥ R_3,022.009

nityāśivakarā yuddhe śivā ghoranidarśanāḥ
nedur balasyābhimukhaṃ jvālodgāribhir ānanaiḥ R_3,022.010

kabandhaḥ parighābhāso dṛśyate bhāskarāntike
jagrāha sūryaṃ svarbhānur aparvaṇi mahāgrahaḥ R_3,022.011

pravāti mārutaḥ śīghraṃ niṣprabho 'bhūd divākaraḥ
utpetuś ca vinā rātriṃ tārāḥ khadyotasaprabhāḥ R_3,022.012

saṃlīnamīnavihagā nalinyaḥ puṣpapaṅkajāḥ
tasmin kṣaṇe babhūvuś ca vinā puṣpaphalair drumāḥ R_3,022.013

uddhūtaś ca vinā vātaṃ reṇur jaladharāruṇaḥ
vīcīkūcīti vāśyanto babhūvus tatra sārikāḥ R_3,022.014

ulkāś cāpi sanirghoṣā nipetur ghoradarśanāḥ
pracacāla mahī cāpi saśailavanakānanā R_3,022.015

kharasya ca rathasthasya nardamānasya dhīmataḥ
prākampata bhujaḥ savyaḥ kharaś cāsyāvasajjata R_3,022.016

sāsrā saṃpadyate dṛṣṭiḥ paśyamānasya sarvataḥ
lalāṭe ca rujā jātā na ca mohān nyavartata R_3,022.017

tān samīkṣya mahotpātān utthitān romaharṣaṇān
abravīd rākṣasān sarvān prahasan sa kharas tadā R_3,022.018

mahotpātān imān sarvān utthitān ghoradarśanān
na cintayāmy ahaṃ vīryād balavān durbalān iva R_3,022.019

tārā api śarais tīkṣṇaiḥ pātayeyaṃ nabhastalāt
mṛtyuṃ maraṇadharmeṇa saṃkruddho yojayāmy aham R_3,022.020

rāghavaṃ taṃ balotsiktaṃ bhrātaraṃ cāpi lakṣmaṇam
ahatvā sāyakais tīkṣṇair nopāvartitum utsahe R_3,022.021

sakāmā bhaginī me 'stu pītvā tu rudhiraṃ tayoḥ
yannimittaṃ tu rāmasya lakṣmaṇasya viparyayaḥ R_3,022.022

na kva cit prāptapūrvo me saṃyugeṣu parājayaḥ
yuṣmākam etat pratyakṣaṃ nānṛtaṃ kathayāmy aham R_3,022.023

devarājam api kruddho mattairāvatayāyinam
vajrahastaṃ raṇe hanyāṃ kiṃ punas tau ca mānuṣau R_3,022.024

sā tasya garjitaṃ śrutvā rākṣasasya mahācamūḥ
praharṣam atulaṃ lebhe mṛtyupāśāvapāśitā R_3,022.025

sameyuś ca mahātmāno yuddhadarśanakāṅkṣiṇaḥ
ṛṣayo devagandharvāḥ siddhāś ca saha cāraṇaiḥ R_3,022.026

sametya coruḥ sahitās te 'nyāyaṃ puṇyakarmaṇaḥ
svasti gobrāhmaṇebhyo 'stu lokānāṃ ye ca saṃmatāḥ R_3,022.027

jayatāṃ rāghavo yuddhe paulastyān rajanīcarān
cakrā hasto yathā yuddhe sarvān asurapuṃgavān R_3,022.028

etac cānyac ca bahuśo bruvāṇāḥ paramarṣayaḥ
dadṛśur vāhinīṃ teṣāṃ rākṣasānāṃ gatāyuṣām R_3,022.029

rathena tu kharo vegāt sainyasyāgrād viniḥsṛtaḥ
taṃ dṛṣṭvā rākṣasaṃ bhūyo rākṣasāś ca viniḥsṛtāḥ R_3,022.030

śyena gāmī pṛthugrīvo yajñaśatrur vihaṃgamaḥ
durjayaḥ karavīrākṣaḥ paruṣaḥ kālakārmukaḥ R_3,022.031

meghamālī mahāmālī sarpāsyo rudhirāśanaḥ
dvādaśaite mahāvīryāḥ pratasthur abhitaḥ kharam R_3,022.032

mahākapālaḥ sthūlākṣaḥ pramāthī triśirās tathā
catvāra ete senāgryā dūṣaṇaṃ pṛṣṭhato 'nvayuḥ R_3,022.033

sā bhīmavegā samarābhikāmā sudāruṇā rākṣasavīra senā
tau rājaputrau sahasābhyupetā mālāgrahāṇām iva candrasūryau R_3,022.034

āśramaṃ prati yāte tu khare kharaparākrame
tān evautpātikān rāmaḥ saha bhrātrā dadarśa ha R_3,023.001

tān utpātān mahāghorān utthitān romaharṣaṇān
prajānām ahitān dṛṣṭvā vākyaṃ lakṣmaṇam abravīt R_3,023.002

imān paśya mahābāho sarvabhūtāpahāriṇaḥ
samutthitān mahotpātān saṃhartuṃ sarvarākṣasān R_3,023.003

amī rudhiradhārās tu visṛjantaḥ kharasvanān
vyomni meghā vivartante paruṣā gardabhāruṇāḥ R_3,023.004

sadhūmāś ca śarāḥ sarve mama yuddhābhinandinaḥ
rukmapṛṣṭhāni cāpāni viveṣṭante ca lakṣmaṇa R_3,023.005

yādṛśā iha kūjanti pakṣiṇo vanacāriṇaḥ
agrato no bhayaṃ prāptaṃ saṃśayo jīvitasya ca R_3,023.006

saṃprahāras tu sumahān bhaviṣyati na saṃśayaḥ
ayam ākhyāti me bāhuḥ sphuramāṇo muhur muhuḥ R_3,023.007

saṃnikarṣe tu naḥ śūra jayaṃ śatroḥ parājayam
suprabhaṃ ca prasannaṃ ca tava vaktraṃ hi lakṣyate R_3,023.008

udyatānāṃ hi yuddhārthaṃ yeṣāṃ bhavati lakṣmaṇaḥ
niṣprabhaṃ vadanaṃ teṣāṃ bhavaty āyuḥ parikṣayaḥ R_3,023.009

anāgatavidhānaṃ tu kartavyaṃ śubham icchatā
āpadaṃ śaṅkamānena puruṣeṇa vipaścitā R_3,023.010

tasmād gṛhītvā vaidehīṃ śarapāṇir dhanurdharaḥ
guhām āśrayaśailasya durgāṃ pādapasaṃkulām R_3,023.011

pratikūlitum icchāmi na hi vākyam idaṃ tvayā
śāpito mama pādābhyāṃ gamyatāṃ vatsa māciram R_3,023.012

evam uktas tu rāmeṇa lakṣmaṇaḥ saha sītayā
śarān ādāya cāpaṃ ca guhāṃ durgāṃ samāśrayat R_3,023.013

tasmin praviṣṭe tu guhāṃ lakṣmaṇe saha sītayā
hanta niryuktam ity uktvā rāmaḥ kavacam āviśat R_3,023.014

sā tenāgninikāśena kavacena vibhūṣitaḥ
babhūva rāmas timire vidhūmo 'gnir ivotthitaḥ R_3,023.015

sa cāpam udyamya mahac charān ādāya vīryavān
babhūvāvasthitas tatra jyāsvanaiḥ pūrayan diśaḥ R_3,023.016

tato devāḥ sagandharvāḥ siddhāś ca saha cāraṇaiḥ
ūcuḥ paramasaṃtrastā guhyakāś ca parasparam R_3,023.017

caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām
ekaś ca rāmo dharmātmā kathaṃ yuddhaṃ bhaviṣyati R_3,023.018

tato gambhīranirhrādaṃ ghoravarmāyudhadhvajam
anīkaṃ yātudhānānāṃ samantāt pratyadṛśyata R_3,023.019

siṃhanādaṃ visṛjatām anyonyam abhigarjatām
cāpāni vispharayatāṃ jṛmbhatāṃ cāpy abhīkṣṇaśaḥ R_3,023.020

vipraghuṣṭasvanānāṃ ca dundubhīṃś cāpi nighnatām
teṣāṃ sutumulaḥ śabdaḥ pūrayām āsa tad vanam R_3,023.021

tena śabdena vitrastāḥ śvāpadā vanacāriṇaḥ
dudruvur yatra niḥśabdaṃ pṛṣṭhato nāvalokayan R_3,023.022

tat tv anīkaṃ mahāvegaṃ rāmaṃ samupasarpata
ghṛtanānāpraharaṇaṃ gambhīraṃ sāgaropamam R_3,023.023

rāmo 'pi cārayaṃś cakṣuḥ sarvato raṇapaṇḍitaḥ
dadarśa kharasainyaṃ tad yuddhābhimukham udyatam R_3,023.024

vitatya ca dhanur bhīmaṃ tūṇyāś coddhṛtya sāyakān
krodham āhārayat tīvraṃ vadhārthaṃ sarvarakṣasām R_3,023.025

duṣprekṣyaḥ so 'bhavat kruddho yugāntāgnir iva jvalan
taṃ dṛṣṭvā tejasāviṣṭaṃ prāvyathan vanadevatāḥ R_3,023.026

tasya kruddhasya rūpaṃ tu rāmasya dadṛśe tadā
dakṣasyeva kratuṃ hantum udyatasya pinākinaḥ R_3,023.027

avaṣṭabdhadhanuṃ rāmaṃ kruddhaṃ ca ripughātinam
dadarśāśramam āgamya kharaḥ saha puraḥsaraiḥ R_3,024.001

taṃ dṛṣṭvā saguṇaṃ cāpam udyamya kharaniḥsvanam
rāmasyābhimukhaṃ sūtaṃ codyatām ity acodayat R_3,024.002

sa kharasyājñayā sūtas turagān samacodayat
yatra rāmo mahābāhur eko dhunvan dhanuḥ sthitaḥ R_3,024.003

taṃ tu niṣpatitaṃ dṛṣṭvā sarve te rajanīcarāḥ
nardamānā mahānādaṃ sacivāḥ paryavārayan R_3,024.004

sa teṣāṃ yātudhānānāṃ madhye rato gataḥ kharaḥ
babhūva madhye tārāṇāṃ lohitāṅga ivoditaḥ R_3,024.005

tatas taṃ bhīmadhanvānaṃ kruddhāḥ sarve niśācarāḥ
rāmaṃ nānāvidhaiḥ śastrair abhyavarṣanta durjayam R_3,024.006

mudgarair āyasaiḥ śūlaiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ
rākṣasāḥ samare rāmaṃ nijaghnū roṣatatparāḥ R_3,024.007

te balāhakasaṃkāśā mahānādā mahābalāḥ
abhyadhāvanta kākutsthaṃ rāmaṃ yuddhe jighāṃsavaḥ R_3,024.008

te rāme śaravarṣāṇi vyasṛjan rakṣasāṃ guṇāḥ
śailendram iva dhārābhir varṣamāṇā mahādhanāḥ R_3,024.009

sa taiḥ parivṛto ghorai rāghavo rakṣasāṃ gaṇaiḥ
tithiṣv iva mahādevo vṛtaḥ pāriṣadāṃ gaṇaiḥ R_3,024.010

tāni muktāni śastrāṇi yātudhānaiḥ sa rāghavaḥ
pratijagrāha viśikhair nadyoghān iva sāgaraḥ R_3,024.011

sa taiḥ praharaṇair ghorair bhinnagātro na vivyathe
rāmaḥ pradīptair bahubhir vajrair iva mahācalaḥ R_3,024.012

sa viddhaḥ kṣatajādigdhaḥ sarvagātreṣu rāghavaḥ
babhūva rāmaḥ saṃdhyābhrair divākara ivāvṛtaḥ R_3,024.013

viṣedur devagandharvāḥ siddhāś ca paramarṣayaḥ
ekaṃ sahastrair bahubhis tadā dṛṣṭvā samāvṛtam R_3,024.014

tato rāmaḥ susaṃkruddho maṇḍalīkṛtakārmukaḥ
sasarja niśitān bāṇāñ śataśo 'tha sahasraśaḥ R_3,024.015

durāvārān durviṣahān kālapāśopamān raṇe
mumoca līlayā rāmaḥ kaṅkapatrān ajihmagān R_3,024.016

te śarāḥ śatrusainyeṣu muktā rāmeṇa līlayā
ādadū rakṣasāṃ prāṇān pāśāḥ kālakṛtā iva R_3,024.017

bhittvā rākṣasadehāṃs tāṃs te śarā rudhirāplutāḥ
antarikṣagatā rejur dīptāgnisamatejasaḥ R_3,024.018

asaṃkhyeyās tu rāmasya sāyakāś cāpamaṇḍalāt
viniṣpetur atīvogrā rakṣaḥ prāṇāpahāriṇaḥ R_3,024.019

tair dhanūṃṣi dhvajāgrāṇi varmāṇi ca śirāṃsi ca
bahūn sahastābharaṇān ūrūn karikaropamān R_3,024.020

tato nālīkanārācais tīkṣṇāgraiś ca vikarṇibhiḥ
bhīmam ārtasvaraṃ cakrur bhidyamānā niśācarāḥ R_3,024.021

tat sainyaṃ niśitair bāṇair arditaṃ marmabhedibhiḥ
rāmeṇa na sukhaṃ lebhe śuṣkaṃ vanam ivāgninā R_3,024.022

ke cid bhīmabalāḥ śūrāḥ śūlān khaḍgān paraśvadhān
cikṣipuḥ paramakruddhā rāmāya rajanīcarāḥ R_3,024.023

tāni bāṇair mahābāhuḥ śastrāṇy āvārya rāghavaḥ
jahāra samare prāṇāṃś ciccheda ca śirodharān R_3,024.024

avaśiṣṭāś ca ye tatra viṣaṇṇāś ca niśācarāḥ
kharam evābhyadhāvanta śaraṇārthaṃ śarārditāḥ R_3,024.025

tān sarvān punar ādāya samāśvāsya ca dūṣaṇaḥ
abhyadhāvata kākutsthaṃ kruddho rudram ivāntakaḥ R_3,024.026

nivṛttās tu punaḥ sarve dūṣaṇāśrayanirbhayāḥ
rāmam evābhyadhāvanta sālatālaśilāyudhāḥ R_3,024.027

tad babhūvādbhutaṃ yuddhaṃ tumulaṃ romaharṣaṇam
rāmasyāsya mahāghoraṃ punas teṣāṃ ca rakṣasām R_3,024.028

tad drumāṇāṃ śilānāṃ ca varṣaṃ prāṇaharaṃ mahat
pratijagrāha dharmātmā rāghavas tīkṣṇasāyakaiḥ R_3,025.001

pratigṛhya ca tad varaṃ nimīlita ivarṣabhaḥ
rāmaḥ krodhaṃ paraṃ bheje vadhārthaṃ sarvarakṣasām R_3,025.002

tataḥ krodhasamāviṣṭaḥ pradīpta iva tejasā
śarair abhyakirat sainyaṃ sarvataḥ sahadūṣaṇam R_3,025.003

tataḥ senāpatiḥ kruddho dūṣaṇaḥ śatrudūṣaṇaḥ
jagrāha giriśṛṅgābhaṃ parighaṃ romaharṣaṇam R_3,025.004

veṣṭitaṃ kāñcanaiḥ paṭṭair devasainyābhimardanam
āyasaiḥ śaṅkubhis tīkṣṇaiḥ kīrṇaṃ paravasokṣitām R_3,025.005

vajrāśanisamasparśaṃ paragopuradāraṇam
taṃ mahoragasaṃkāśaṃ pragṛhya parighaṃ raṇe
dūṣaṇo 'bhyapatad rāmaṃ krūrakarmā niśācaraḥ R_3,025.006

tasyābhipatamānasya dūṣaṇasya sa rāghavaḥ
dvābhyāṃ śarābhyāṃ ciccheda sahastābharaṇau bhujau R_3,025.007

bhraṣṭas tasya mahākāyaḥ papāta raṇamūrdhani
parighaś chinnahastasya śakradhvaja ivāgrataḥ R_3,025.008

sa karābhyāṃ vikīrṇābhyāṃ papāta bhuvi dūṣaṇaḥ
viṣāṇābhyāṃ viśīrṇābhyāṃ manasvīva mahāgajaḥ R_3,025.009

dṛṣṭvā taṃ patitaṃ bhūmau dūṣaṇaṃ nihataṃ raṇe
sādhu sādhv iti kākutsthaṃ sarvabhūtāny apūjayan R_3,025.010

etasminn antare kruddhās trayaḥ senāgrayāyinaḥ
saṃhatyābhyadravan rāmaṃ mṛtyupāśāvapāśitāḥ
mahākapālaḥ sthūlākṣaḥ pramāthī ca mahābalaḥ R_3,025.011

mahākapālo vipulaṃ śūlam udyamya rākṣasaḥ
sthūlākṣaḥ paṭṭiśaṃ gṛhya pramāthī ca paraśvadham R_3,025.012

dṛṣṭvaivāpatatas tāṃs tu rāghavaḥ sāyakaiḥ śitaiḥ
tīkṣṇāgraiḥ pratijagrāha saṃprāptān atithīn iva R_3,025.013

mahākapālasya śiraś ciccheda raghunaṅganaḥ
asaṃkhyeyais tu bāṇaughaiḥ pramamātha pramāthinam R_3,025.014

sthūlākṣasyākṣiṇī tīkṣṇaiḥ pūrayām āsa sāyakaiḥ
sa papāta hato bhūmau viṭapīva mahādrumaḥ R_3,025.015

tataḥ pāvakasaṃkāśair hemavajravibhūṣitaiḥ
jaghanaśeṣaṃ tejasvī tasya sainyasya sāyakaiḥ R_3,025.016

te rukmapuṅkhā viśikhāḥ sadhūmā iva pāvakāḥ
nijaghnus tāni rakṣāṃsi vajrā iva mahādrumān R_3,025.017

rakṣasāṃ tu śataṃ rāmaḥ śatenaikena karṇinā
sahasraṃ ca sahasreṇa jaghāna raṇamūrdhani R_3,025.018

tair bhinnavarmābharaṇāś chinnabhinnaśarāsanāḥ
nipetuḥ śoṇitādigdhā dharaṇyāṃ rajanīcarāḥ R_3,025.019

tair muktakeśaiḥ samare patitaiḥ śoṇitokṣitaiḥ
āstīrṇā vasudhā kṛtsnā mahāvediḥ kuśair iva R_3,025.020

kṣaṇena tu mahāghoraṃ vanaṃ nihatarākṣasaṃ
babhūva niraya prakhyaṃ māṃsaśoṇitakardamam R_3,025.021

caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām
hatāny ekena rāmeṇa mānuṣeṇa padātinā R_3,025.022

tasya sainyasya sarvasya kharaḥ śeṣo mahārathaḥ
rākṣasas triśirāś caiva rāmaś ca ripusūdanaḥ R_3,025.023

tatas tu tad bhīmabalaṃ mahāhave samīkṣya rāmeṇa hataṃ balīyasā
rathena rāmaṃ mahatā kharas tataḥ samāsasādendra ivodyatāśaniḥ R_3,025.024

kharaṃ tu rāmābhimukhaṃ prayāntaṃ vāhinīpatiḥ
rākṣasas triśirā nāma saṃnipatyedam abravīt R_3,026.001

māṃ niyojaya vikrānta saṃnivartasva sāhasāt
paśya rāmaṃ mahābāhuṃ saṃyuge vinipātitam R_3,026.002

pratijānāmi te satyam āyudhaṃ cāham ālabhe
yathā rāmaṃ vadhiṣyāmi vadhārhaṃ sarvarakṣasām R_3,026.003

ahaṃ vāsya raṇe mṛtyur eṣa vā samare mama
vinivartya raṇotsāhaṃ muhūrtaṃ prāśniko bhava R_3,026.004

prahṛṣṭo vā hate rāme janasthānaṃ prayāsyasi
mayi vā nihate rāmaṃ saṃyugāyopayāsyasi R_3,026.005

kharas triśirasā tena mṛtyulobhāt prasāditaḥ
gaccha yudhyety anujñāto rāghavābhimukho yayau R_3,026.006

triśirāś ca rathenaiva vājiyuktena bhāsvatā
abhyadravad raṇe rāmaṃ triśṛṅga iva parvataḥ R_3,026.007

śaradhārā samūhān sa mahāmegha ivotsṛjan
vyasṛjat sadṛśaṃ nādaṃ jalārdrasyeva dundubheḥ R_3,026.008

āgacchantaṃ triśirasaṃ rākṣasaṃ prekṣya rāghavaḥ
dhanuṣā pratijagrāha vidhunvan sāyakāñ śitān R_3,026.009

sa saṃprahāras tumulo rāma triśirasor mahān
babhūvātīva balinoḥ siṃhakuñjarayor iva R_3,026.010

tatas triśirasā bāṇair lalāṭe tāḍitas tribhiḥ
amarṣī kupito rāmaḥ saṃrabdham idam abravīt R_3,026.011

aho vikramaśūrasya rākṣasasyedṛśaṃ balam
puṣpair iva śarair yasya lalāṭe 'smi parikṣataḥ
mamāpi pratigṛhṇīṣva śarāṃś cāpaguṇacyutān R_3,026.012

evam uktvā tu saṃrabdhaḥ śarān āśīviṣopamān
triśiro vakṣasi kruddho nijaghāna caturdaśa R_3,026.013

caturbhis turagān asya śaraiḥ saṃnataparvabhiḥ
nyapātayata tejasvī caturas tasya vājinaḥ R_3,026.014

aṣṭabhiḥ sāyakaiḥ sūtaṃ rathopasthe nyapātayat
rāmaś ciccheda bāṇena dhvajaṃ cāsya samucchritam R_3,026.015

tato hatarathāt tasmād utpatantaṃ niśācaram
bibheda rāmas taṃ bāṇair hṛdaye so 'bhavaj jaḍaḥ R_3,026.016

sāyakaiś cāprameyātmā sāmarṣas tasya rakṣasaḥ
śirāṃsy apātayat trīṇi vegavadbhis tribhiḥ śataiḥ R_3,026.017

sa bhūmau śoṇitodgārī rāmabāṇābhipīḍitaḥ
nyapatat patitaiḥ pūrvaṃ svaśirobhir niśācaraḥ R_3,026.018

hataśeṣās tato bhagnā rākṣasāḥ kharasaṃśrayāḥ
dravanti sma na tiṣṭhanti vyāghratrastā mṛgā iva R_3,026.019

tān kharo dravato dṛṣṭvā nivartya ruṣitaḥ svayam
rāmam evābhidudrāva rāhuś candramasaṃ yathā R_3,026.020

nihataṃ dūṣaṇaṃ dṛṣṭvā raṇe triśirasā saha
kharasyāpy abhavat trāso dṛṣṭvā rāmasya vikramam R_3,027.001

sa dṛṣṭvā rākṣasaṃ sainyam aviṣahyaṃ mahābalam
hatam ekena rāmeṇa dūṣaṇas triśirā api R_3,027.002

tad balaṃ hatabhūyiṣṭhaṃ vimanāḥ prekṣya rākṣasaḥ
āsasāda kharo rāmaṃ namucir vāsavaṃ yathā R_3,027.003

vikṛṣya balavac cāpaṃ nārācān raktabhojanān
kharaś cikṣepa rāmāya kruddhān āśīviṣān iva R_3,027.004

jyāṃ vidhunvan subahuśaḥ śikṣayāstrāṇi darśayan
cacāra samare mārgāñ śarai rathagataḥ kharaḥ R_3,027.005

sa sarvāś ca diśo bāṇaiḥ pradiśaś ca mahārathaḥ
pūrayām āsa taṃ dṛṣṭvā rāmo 'pi sumahad dhanuḥ R_3,027.006

sa sāyakair durviṣahaiḥ sasphuliṅgair ivāgnibhiḥ
nabhaś cakārāvivaraṃ parjanya iva vṛṣṭibhiḥ R_3,027.007

tad babhūva śitair bāṇaiḥ khararāmavisarjitaiḥ
paryākāśam anākāśaṃ sarvataḥ śarasaṃkulam R_3,027.008

śarajālāvṛtaḥ sūryo na tadā sma prakāśate
anyonyavadhasaṃrambhād ubhayoḥ saṃprayudhyatoḥ R_3,027.009

tato nālīkanārācais tīkṣṇāgraiś ca vikarṇibhiḥ
ājaghāna raṇe rāmaṃ totrair iva mahādvipam R_3,027.010

taṃ rathasthaṃ dhanuṣpāṇiṃ rākṣasaṃ paryavasthitam
dadṛśuḥ sarvabhūtāni pāśahastam ivāntakam R_3,027.011

taṃ siṃham iva vikrāntaṃ siṃhavikrāntagāminam
dṛṣṭvā nodvijate rāmaḥ siṃhaḥ kṣudramṛgaṃ yathā R_3,027.012

tataḥ sūryanikāśena rathena mahatā kharaḥ
āsasāda raṇe rāmaṃ pataṅga iva pāvakam R_3,027.013

tato 'sya saśaraṃ cāpaṃ muṣṭideśe mahātmanaḥ
kharaś ciccheda rāmasya darśayan pāṇilāghavam R_3,027.014

sa punas tv aparān sapta śarān ādāya varmaṇi
nijaghāna raṇe kruddhaḥ śakrāśanisamaprabhān R_3,027.015

tatas tat prahataṃ bāṇaiḥ kharamuktaiḥ suparvabhiḥ
papāta kavacaṃ bhūmau rāmasyādityavarcasaḥ R_3,027.016

sa śarair arpitaḥ kruddhaḥ sarvagātreṣu rāghavaḥ
rarāja samare rāmo vidhūmo 'gnir iva jvalan R_3,027.017

tato gambhīranirhrādaṃ rāmaḥ śatrunibarhaṇaḥ
cakārāntāya sa ripoḥ sajyam anyan mahad dhanuḥ R_3,027.018

sumahad vaiṣṇavaṃ yat tad atisṛṣṭaṃ maharṣiṇā
varaṃ tad dhanur udyamya kharaṃ samabhidhāvata R_3,027.019

tataḥ kanakapuṅkhais tu śaraiḥ saṃnataparvabhiḥ
ciccheda rāmaḥ saṃkruddhaḥ kharasya samare dhvajam R_3,027.020

sa darśanīyo bahudhā vicchinnaḥ kāñcano dhvajaḥ
jagāma dharaṇīṃ sūryo devatānām ivājñayā R_3,027.021

taṃ caturbhiḥ kharaḥ kruddho rāmaṃ gātreṣu mārgaṇaiḥ
vivyādha hṛdi marmajño mātaṅgam iva tomaraiḥ R_3,027.022

sa rāmo bahubhir bāṇaiḥ kharakārmukaniḥsṛtaiḥ
viddho rudhirasiktāṅgo babhūva ruṣito bhṛśam R_3,027.023

sa dhanur dhanvināṃ śreṣṭhaḥ pragṛhya paramāhave
mumoca parameṣvāsaḥ ṣaṭ śarān abhilakṣitān R_3,027.024

śirasy ekena bāṇena dvābhyāṃ bāhvor athārpayat
tribhiś candrārdhavaktraiś ca vakṣasy abhijaghāna ha R_3,027.025

tataḥ paścān mahātejā nārācān bhāskaropamān
jighāṃsū rākṣasaṃ kruddhas trayodaśa śilāśitān R_3,027.026

tato 'sya yugam ekena caturbhiś caturo hayān
ṣaṣṭhena ca śiraḥ saṃkhye ciccheda kharasāratheḥ R_3,027.027

tribhis triveṇuṃ balavān dvābhyām akṣaṃ mahābalaḥ
dvādaśena tu bāṇena kharasya saśaraṃ dhanuḥ
chittvā vajranikāśena rāghavaḥ prahasann iva
trayodaśenendrasamo bibheda samare kharam R_3,027.028

prabhagnadhanvā viratho hatāśvo hatasārathiḥ
gadāpāṇir avaplutya tasthau bhūmau kharas tadā R_3,027.029

tat karma rāmasya mahārathasya sametya devāś ca maharṣayaś ca
apūjayan prāñjalayaḥ prahṛṣṭās tadā vimānāgragatāḥ sametāḥ R_3,027.030

kharaṃ tu virathaṃ rāmo gadāpāṇim avasthitam
mṛdupūrvaṃ mahātejāḥ paruṣaṃ vākyam abravīt R_3,028.001

gajāśvarathasaṃbādhe bale mahati tiṣṭhatā
kṛtaṃ sudāruṇaṃ karma sarvalokajugupsitam R_3,028.002

udvejanīyo bhūtānāṃ nṛśaṃsaḥ pāpakarmakṛt
trayāṇām api lokānām īśvaro 'pi na tiṣṭhati R_3,028.003

karma lokaviruddhaṃ tu kurvāṇaṃ kṣaṇadācara
tīkṣṇaṃ sarvajano hanti sarpaṃ duṣṭam ivāgatam R_3,028.004

lobhāt pāpāni kurvāṇaḥ kāmād vā yo na budhyate
bhraṣṭaḥ paśyati tasyāntaṃ brāhmaṇī karakād iva R_3,028.005

vasato daṇḍakāraṇye tāpasān dharmacāriṇaḥ
kiṃ nu hatvā mahābhāgān phalaṃ prāpsyasi rākṣasa R_3,028.006

na ciraṃ pāpakarmāṇaḥ krūrā lokajugupsitāḥ
aiśvaryaṃ prāpya tiṣṭhanti śīrṇamūlā iva drumāḥ R_3,028.007

avaśyaṃ labhate kartā phalaṃ pāpasya karmaṇaḥ
ghoraṃ paryāgate kāle drumaḥ puṣpam ivārtavam R_3,028.008

nacirāt prāpyate loke pāpānāṃ karmaṇāṃ phalam
saviṣāṇām ivānnānāṃ bhuktānāṃ kṣaṇadācara R_3,028.009

pāpam āccaratāṃ ghoraṃ lokasyāpriyam icchatām
aham āsādito rājā prāṇān hantuṃ niśācara R_3,028.010

adya hi tvāṃ mayā muktāḥ śarāḥ kāñcanabhūṣaṇāḥ
vidārya nipatiṣyanti valmīkam iva pannagāḥ R_3,028.011

ye tvayā daṇḍakāraṇye bhakṣitā dharmacāriṇaḥ
tān adya nihataḥ saṃkhye sasainyo 'nugamiṣyasi R_3,028.012

adya tvāṃ nihataṃ bāṇaiḥ paśyantu paramarṣayaḥ
nirayasthaṃ vimānasthā ye tvayā hiṃsitāḥ purā R_3,028.013

prahara tvaṃ yathākāmaṃ kuru yatnaṃ kulādhama
adya te pātayiṣyāmi śiras tālaphalaṃ yathā R_3,028.014

evam uktas tu rāmeṇa kruddhaḥ saṃraktalocanaḥ
pratyuvāca tato rāmaṃ prahasan krodhamūrchitaḥ R_3,028.015

prākṛtān rākṣasān hatvā yuddhe daśarathātmaja
ātmanā katham ātmānam apraśasyaṃ praśaṃsasi R_3,028.016

vikrāntā balavanto vā ye bhavanti nararṣabhāḥ
kathayanti na te kiṃ cit tejasā svena garvitāḥ R_3,028.017

prākṛtās tv akṛtātmāno loke kṣatriyapāṃsanāḥ
nirarthakaṃ vikatthante yathā rāma vikatthase R_3,028.018

kulaṃ vyapadiśan vīraḥ samare ko 'bhidhāsyati
mṛtyukāle hi saṃprāpte svayam aprastave stavam R_3,028.019

sarvathā tu laghutvaṃ te katthanena vidarśitam
suvarṇapratirūpeṇa tapteneva kuśāgninā R_3,028.020

na tu mām iha tiṣṭhantaṃ paśyasi tvaṃ gadādharam
dharādharam ivākampyaṃ parvataṃ dhātubhiś citam R_3,028.021

paryāpto 'haṃ gadāpāṇir hantuṃ prāṇān raṇe tava
trayāṇām api lokānāṃ pāśahasta ivāntakaḥ R_3,028.022

kāmaṃ bahv api vaktavyaṃ tvayi vakṣyāmi na tv aham
astaṃ gacched dhi savitā yuddhavighras tato bhavet R_3,028.023

caturdaśa sahasrāṇi rākṣasānāṃ hatāni te
tvadvināśāt karomy adya teṣām aśrupramārjanam R_3,028.024

ity uktvā paramakruddhas tāṃ gadāṃ paramāṅgadām
kharaś cikṣepa rāmāya pradīptām aśaniṃ yathā R_3,028.025

kharabāhupramuktā sā pradīptā mahatī gadā
bhasmavṛkṣāṃś ca gulmāṃś ca kṛtvāgāt tatsamīpataḥ R_3,028.026

tām āpatantīṃ jvalitāṃ mṛtyupāśopamāṃ gadā
antarikṣagatāṃ rāmaś ciccheda bahudhā śaraiḥ R_3,028.027

sā viśīrṇā śarair bhinnā papāta dharaṇītale
gadāmantrauṣadhibalair vyālīva vinipātitā R_3,028.028

bhittvā tu tāṃ gadāṃ bāṇai rāghavo dharmavatsalaḥ
smayamānaḥ kharaṃ vākyaṃ saṃrabdham idam abravīt R_3,029.001

etat te balasarvasvaṃ darśitaṃ rākṣasādhama
śaktihīnataro matto vṛthā tvam upagarjitam R_3,029.002

eṣā bāṇavinirbhinnā gadā bhūmitalaṃ gatā
abhidhānapragalbhasya tava pratyayaghātinī R_3,029.003

yat tvayoktaṃ vinaṣṭānām idam aśrupramārjanam
rākṣasānāṃ karomīti mithyā tad api te vacaḥ R_3,029.004

nīcasya kṣudraśīlasya mithyāvṛttasya rakṣasaḥ
prāṇān apahariṣyāmi garutmān amṛtaṃ yathā R_3,029.005

adya te bhinnakaṇṭhasya phenabudbudabhūṣitam
vidāritasya madbāṇair mahī pāsyati śoṇitam R_3,029.006

pāṃsurūṣitasarvāṅgaḥ srastanyastabhujadvayaḥ
svapsyase gāṃ samāśliṣya durlabhāṃ pramadām iva R_3,029.007

pravṛddhanidre śayite tvayi rākṣasapāṃsane
bhaviṣyanty aśaraṇyānāṃ śaraṇyā daṇḍakā ime R_3,029.008

janasthāne hatasthāne tava rākṣasamaccharaiḥ
nirbhayā vicariṣyanti sarvato munayo vane R_3,029.009

adya viprasariṣyanti rākṣasyo hatabāndhavāḥ
bāṣpārdravadanā dīnā bhayād anyabhayāvahāḥ R_3,029.010

adya śokarasajñās tā bhaviṣyanti niśācara
anurūpakulāḥ patnyo yāsāṃ tvaṃ patir īdṛśaḥ R_3,029.011

nṛśaṃsaśīla kṣudrātman nityaṃ brāhmaṇakaṇṭaka
tvatkṛte śaṅkitair agnau munibhiḥ pātyate haviḥ R_3,029.012

tam evam abhisaṃrabdhaṃ bruvāṇaṃ rāghavaṃ raṇe
kharo nirbhartsayām āsa roṣāt kharatara svanaḥ R_3,029.013

dṛḍhaṃ khalv avalipto 'si bhayeṣv api ca nirbhayaḥ
vācyāvācyaṃ tato hi tvaṃ mṛtyuvaśyo na budhyase R_3,029.014

kālapāśaparikṣiptā bhavanti puruṣā hi ye
kāryākāryaṃ na jānanti te nirastaṣaḍindriyāḥ R_3,029.015

evam uktvā tato rāmaṃ saṃrudhya bhṛkuṭiṃ tataḥ
sa dadarśa mahāsālam avidūre niśācaraḥ R_3,029.016

raṇe praharaṇasyārthe sarvato hy avalokayan
sa tam utpāṭayām āsa saṃdṛśya daśanacchadam R_3,029.017

taṃ samutkṣipya bāhubhyāṃ vinarditvā mahābalaḥ
rāmam uddiśya cikṣepa hatas tvam iti cābravīt R_3,029.018

tam āpatantaṃ bāṇaughaiś chittvā rāmaḥ pratāpavān
roṣam āhārayat tīvraṃ nihantuṃ samare kharam R_3,029.019

jātasvedas tato rāmo roṣād raktāntalocanaḥ
nirbibheda sahasreṇa bāṇānāṃ samare kharam R_3,029.020

tasya bāṇāntarād raktaṃ bahu susrāva phenilam
gireḥ prasravaṇasyeva toyadhārāparisravaḥ R_3,029.021

vihvalaḥ sa kṛto bāṇaiḥ kharo rāmeṇa saṃyuge
matto rudhiragandhena tam evābhyadravad drutam R_3,029.022

tam āpatantaṃ saṃrabdhaṃ kṛtāstro rudhirāplutam
apasarpat pratipadaṃ kiṃ cit tvaritavikramaḥ R_3,029.023

tataḥ pāvakasaṃkāśaṃ badhāya samare śaram
kharasya rāmo jagrāha brahmadaṇḍam ivāparam R_3,029.024

sa tad dattaṃ maghavatā surarājena dhīmatā
saṃdadhe ca sa dharmātmā mumoca ca kharaṃ prati R_3,029.025

sa vimukto mahābāṇo nirghātasamaniḥsvanaḥ
rāmeṇa dhanur udyamya kharasyorasi cāpatat R_3,029.026

sa papāta kharo bhūmau dahyamānaḥ śarāgninā
rudreṇaiva vinirdagdhaḥ śvetāraṇye yathāndhakaḥ R_3,029.027

sa vṛtra iva vajreṇa phenena namucir yathā
balo vendrāśanihato nipapāta hataḥ kharaḥ R_3,029.028

tato rājarṣayaḥ sarve saṃgatāḥ paramarṣayaḥ
sabhājya muditā rāmam idaṃ vacanam abruvan R_3,029.029

etadarthaṃ mahātejā mahendraḥ pākaśāsanaḥ
śarabhaṅgāśramaṃ puṇyam ājagāma puraṃdaraḥ R_3,029.030

ānītas tvam imaṃ deśam upāyena maharṣibhiḥ
eṣāṃ vadhārthaṃ krūrāṇāṃ rakṣasāṃ pāpakarmaṇām R_3,029.031

tad idaṃ naḥ kṛtaṃ kāryaṃ tvayā daśarathātmaja
sukhaṃ dharmaṃ cariṣyanti daṇḍakeṣu maharṣayaḥ R_3,029.032

etasminn antare vīro lakṣmaṇaḥ saha sītayā
giridurgād viniṣkramya saṃviveśāśramaṃ sukhī R_3,029.033

tato rāmas tu vijayī pūjyamāno maharṣibhiḥ
praviveśāśramaṃ vīro lakṣmaṇenābhivāditaḥ R_3,029.034

taṃ dṛṣṭvā śatruhantāraṃ maharṣīṇāṃ sukhāvaham
babhūva hṛṣṭā vaidehī bhartāraṃ pariṣasvaje R_3,029.035

tataḥ śūrpaṇakhā dṛṣṭvā sahasrāṇi caturdaśa
hatāny ekena rāmeṇa rakṣasāṃ bhīmakarmaṇām R_3,030.001

dūṣaṇaṃ ca kharaṃ caiva hataṃ triśirasaṃ raṇe
dṛṣṭvā punar mahānādaṃ nanāda jaladopamā R_3,030.002

sā dṛṣṭvā karma rāmasya kṛtam anyaiḥ suduṣkaram
jagāma paramaudvignā laṅkāṃ rāvaṇapālitām R_3,030.003

sa dadarśa vimānāgre rāvaṇaṃ dīptatejasaṃ
upopaviṣṭaṃ sacivair marudbhir iva vāsavam R_3,030.004

āsīnaṃ sūryasaṃkāśe kāñcane paramāsane
rukmavedigataṃ prājyaṃ jvalantam iva pāvakam R_3,030.005

devagandharvabhūtānām ṛṣīṇāṃ ca mahātmanām
ajeyaṃ samare śūraṃ vyāttānanam ivāntakam R_3,030.006

devāsuravimardeṣu vajrāśanikṛtavraṇam
airāvataviṣāṇāgrair utkṛṣṭakiṇavakṣasaṃ R_3,030.007

viṃśadbhujaṃ daśagrīvaṃ darśanīyaparicchadam
viśālavakṣasaṃ vīraṃ rājalakṣmaṇalakṣitam R_3,030.008

snigdhavaidūryasaṃkāśaṃ taptakāñcanakuṇḍalam
subhujaṃ śukladaśanaṃ mahāsyaṃ parvatopamam R_3,030.009

viṣṇucakranipātaiś ca śataśo devasaṃyuge
āhatāṅgaṃ samastaiś ca devapraharaṇais tathā R_3,030.010

akṣobhyāṇāṃ samudrāṇāṃ kṣobhaṇaṃ kṣiprakāriṇam
kṣeptāraṃ parvatāgrāṇāṃ surāṇāṃ ca pramardanam R_3,030.011

ucchettāraṃ ca dharmāṇāṃ paradārābhimarśanam
sarvadivyāstrayoktāraṃ yajñavighnakaraṃ sadā R_3,030.012

purīṃ bhogavatīṃ gatvā parājitya ca vāsukim
takṣakasya priyāṃ bhāryāṃ parājitya jahāra yaḥ R_3,030.013

kailāsaṃ parvataṃ gatvā vijitya naravāhanam
vimānaṃ puṣpakaṃ tasya kāmagaṃ vai jahāra yaḥ R_3,030.014

vanaṃ caitrarathaṃ divyaṃ nalinīṃ nandanaṃ vanam
vināśayati yaḥ krodhād devodyānāni vīryavān R_3,030.015

candrasūryau mahābhāgāv uttiṣṭhantau paraṃtapau
nivārayati bāhubhyāṃ yaḥ śailaśikharopamaḥ R_3,030.016

daśavarṣasahasrāṇi tapas taptvā mahāvane
purā svayambhuve dhīraḥ śirāṃsy upajahāra yaḥ R_3,030.017

devadānavagandharvapiśācapatagoragaiḥ
abhayaṃ yasya saṃgrāme mṛtyuto mānuṣād ṛte R_3,030.018

mantrar abhituṣṭaṃ puṇyam adhvareṣu dvijātibhiḥ
havirdhāneṣu yaḥ somam upahanti mahābalaḥ R_3,030.019

āptayajñaharaṃ krūraṃ brahmaghnaṃ duṣṭacāriṇam
karkaśaṃ niranukrośaṃ prajānām ahite ratam
rāvaṇaṃ sarvabhūtānāṃ sarvalokabhayāvaham R_3,030.020

rākṣasī bhrātaraṃ krūraṃ sā dadarśa mahābalam
taṃ divyavastrābharaṇaṃ divyamālyopaśobhitam
rākṣasendraṃ mahābhāgaṃ paulastya kulanandanam R_3,030.021

tam abravīd dīptaviśālalocanaṃ pradarśayitvā bhayamohamūrchitā
sudāruṇaṃ vākyam abhītacāriṇī mahātmanā śūrpaṇakhā virūpitā R_3,030.022

tataḥ śūrpaṇakhā dīnā rāvaṇaṃ lokarāvaṇam
amātyamadhye saṃkruddhā paruṣaṃ vākyam abravīt R_3,031.001

pramattaḥ kāmabhogeṣu svairavṛtto niraṅkuśaḥ
samutpannaṃ bhayaṃ ghoraṃ boddhavyaṃ nāvabudhyase R_3,031.002

saktaṃ grāmyeṣu bhogeṣu kāmavṛttaṃ mahīpatim
lubdhaṃ na bahu manyante śmaśānāgnim iva prajāḥ R_3,031.003

svayaṃ kāryāṇi yaḥ kāle nānutiṣṭhati pārthivaḥ
sa tu vai saha rājyena taiś ca kāryair vinaśyati R_3,031.004

ayuktacāraṃ durdarśam asvādhīnaṃ narādhipam
varjayanti narā dūrān nadīpaṅkam iva dvipāḥ R_3,031.005

ye na rakṣanti viṣayam asvādhīnā narādhipaḥ
te na vṛddhyā prakāśante girayaḥ sāgare yathā R_3,031.006

ātmavadbhir vigṛhya tvaṃ devagandharvadānavaiḥ
ayuktacāraś capalaḥ kathaṃ rājā bhaviṣyasi R_3,031.007

yeṣāṃ cāraś ca kośaś ca nayaś ca jayatāṃ vara
asvādhīnā narendrāṇāṃ prākṛtais te janaiḥ samāḥ R_3,031.008

yasmāt paśyanti dūrasthān sarvān arthān narādhipāḥ
cāreṇa tasmād ucyante rājāno dīrghacakṣuṣaḥ R_3,031.009

ayuktacāraṃ manye tvāṃ prākṛtaiḥ sacivair vṛtam
svajanaṃ ca janasthānaṃ hataṃ yo nāvabudhyase R_3,031.010

caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām
hatāny ekena rāmeṇa kharaś ca sahadūṣaṇaḥ R_3,031.011

ṛṣīṇām abhayaṃ dattaṃ kṛtakṣemāś ca daṇḍakāḥ
dharṣitaṃ ca janasthānaṃ rāmeṇākliṣṭakarmaṇā R_3,031.012

tvaṃ tu lubdhaḥ pramattaś ca parādhīnaś ca rāvaṇa
viṣaye sve samutpannaṃ bhayaṃ yo nāvabudhyase R_3,031.013

tīkṣṇam alpapradātāraṃ pramattaṃ garvitaṃ śaṭham
vyasane sarvabhūtāni nābhidhāvanti pārthivam R_3,031.014

atimāninam agrāhyam ātmasaṃbhāvitaṃ naram
krodhanaṃ vyasane hanti svajano 'pi narādhipam R_3,031.015

nānutiṣṭhati kāryāṇi bhayeṣu na bibheti ca
kṣipraṃ rājyāc cyuto dīnas tṛṇais tulyo bhaviṣyati R_3,031.016

śuṣkakāṣṭhair bhavet kāryaṃ loṣṭair api ca pāṃsubhiḥ
na tu sthānāt paribhraṣṭaiḥ kāryaṃ syād vasudhādhipaiḥ R_3,031.017

upabhuktaṃ yathā vāsaḥ srajo vā mṛditā yathā
evaṃ rājyāt paribhraṣṭaḥ samartho 'pi nirarthakaḥ R_3,031.018

apramattaś ca yo rājā sarvajño vijitendriyaḥ
kṛtajño dharmaśīlaś ca sa rājā tiṣṭhate ciram R_3,031.019

nayanābhyāṃ prasupto 'pi jāgarti nayacakṣuṣā
vyaktakrodhaprasādaś ca sa rājā pūjyate janaiḥ R_3,031.020

tvaṃ tu rāvaṇadurbuddhir guṇair etair vivarjitaḥ
yasya te 'viditaś cārai rakṣasāṃ sumahān vadhaḥ R_3,031.021

parāvamantā viṣayeṣu saṃgato nadeśa kālapravibhāga tattvavit
ayuktabuddhir guṇadoṣaniścaye vipannarājyo na cirād vipatsyate R_3,031.022

iti svadoṣān parikīrtitāṃs tayā samīkṣya buddhyā kṣaṇadācareśvaraḥ
dhanena darpeṇa balena cānvito vicintayām āsa ciraṃ sa rāvaṇaḥ R_3,031.023

tataḥ śūrpaṇakhāṃ kruddhāṃ bruvatīṃ paruṣaṃ vacaḥ
amātyamadhye saṃkruddhaḥ paripapraccha rāvaṇaḥ R_3,032.001

kaś ca rāmaḥ kathaṃ vīryaḥ kiṃ rūpaḥ kiṃ parākramaḥ
kimarthaṃ daṇḍakāraṇyaṃ praviṣṭaś ca suduścaram R_3,032.002

āyudhaṃ kiṃ ca rāmasya nihatā yena rākṣasāḥ
kharaś ca nihataṃ saṃkhye dūṣaṇas triśirās tathā R_3,032.003

ity uktā rākṣasendreṇa rākṣasī krodhamūrchitā
tato rāmaṃ yathānyāyam ākhyātum upacakrame R_3,032.004

dīrghabāhur viśālākṣaś cīrakṛṣṇājināmbaraḥ
kandarpasamarūpaś ca rāmo daśarathātmajaḥ R_3,032.005

śakracāpanibhaṃ cāpaṃ vikṛṣya kanakāṅgadam
dīptān kṣipati nārācān sarpān iva mahāviṣān R_3,032.006

nādadānaṃ śarān ghorān na muñcantaṃ mahābalam
na kārmukaṃ vikarṣantaṃ rāmaṃ paśyāmi saṃyuge R_3,032.007

hanyamānaṃ tu tat sainyaṃ paśyāmi śaravṛṣṭibhiḥ
indreṇaivottamaṃ sasyam āhataṃ tv aśmavṛṣṭibhiḥ R_3,032.008

rakṣasāṃ bhīmavīryāṇāṃ sahasrāṇi caturdaśa
nihatāni śarais tīkṣṇais tenaikena padātinā R_3,032.009

ardhādhikamuhūrtena kharaś ca sahadūṣaṇaḥ
ṛṣīṇām abhayaṃ dattaṃ kṛtakṣemāś ca daṇḍakāḥ R_3,032.010

ekā kathaṃ cin muktāhaṃ paribhūya mahātmanā
strīvadhaṃ śaṅkamānena rāmeṇa viditātmanā R_3,032.011

bhrātā cāsya mahātejā guṇatas tulyavikramaḥ
anuraktaś ca bhaktaś ca lakṣmaṇo nāma vīryavān R_3,032.012

amarṣī durjayo jetā vikrānto buddhimān balī
rāmasya dakṣiṇe bāhur nityaṃ prāṇo bahiṣcaraḥ R_3,032.013

rāmasya tu viśālākṣī dharmapatnī yaśasvinī
sītā nāma varārohā vaidehī tanumadhyamā R_3,032.014

naiva devī na gandharvā na yakṣī na ca kiṃnarī
tathārūpā mayā nārī dṛṣṭapūrvā mahītale R_3,032.015

yasya sītā bhaved bhāryā yaṃ ca hṛṣṭā pariṣvajet
atijīvet sa sarveṣu lokeṣv api puraṃdarāt R_3,032.016

sā suśīlā vapuḥślāghyā rūpeṇāpratimā bhuvi
tavānurūpā bhāryā sā tvaṃ ca tasyās tathā patiḥ R_3,032.017

tāṃ tu vistīrṇajaghanāṃ pīnottuṅgapayodharām
bhāryārthe tu tavānetum udyatāhaṃ varānanām R_3,032.018

tāṃ tu dṛṣṭvādya vaidehīṃ pūrṇacandranibhānanām
manmathasya śarāṇāṃ ca tvaṃ vidheyo bhaviṣyasi R_3,032.019

yadi tasyām abhiprāyo bhāryārthe tava jāyate
śīghram uddhriyatāṃ pādo jayārtham iha dakṣiṇaḥ R_3,032.020

kuru priyaṃ tathā teṣāṃ rakṣasāṃ rākṣaseśvara
vadhāt tasya nṛśaṃsasya rāmasyāśramavāsinaḥ R_3,032.021

taṃ śarair niśitair hatvā lakṣmaṇaṃ ca mahāratham
hatanāthāṃ sukhaṃ sītāṃ yathāvad upabhokṣyase R_3,032.022

rocate yadi te vākyaṃ mamaitad rākṣaseśvara
kriyatāṃ nirviśaṅkena vacanaṃ mama rāghava R_3,032.023

niśamya rāmeṇa śarair ajihmagair hatāñ janasthānagatān niśācarān
kharaṃ ca buddhvā nihataṃ ca dūṣaṇaṃ tvam adya kṛtyaṃ pratipattum arhasi R_3,032.024

tataḥ śūrpaṇakhā vākyaṃ tac chrutvā romaharṣaṇam
sacivān abhyanujñāya kāryaṃ buddhvā jagāma ha R_3,033.001

tat kāryam anugamyātha yathāvad upalabhya ca
doṣāṇāṃ ca guṇānāṃ ca saṃpradhārya balābalam R_3,033.002

iti kartavyam ity eva kṛtvā niścayam ātmanaḥ
sthirabuddhis tato ramyāṃ yānaśālāṃ jagāma ha R_3,033.003

yānaśālāṃ tato gatvā pracchannaṃ rākṣasādhipaḥ
sūtaṃ saṃcodayām āsa rathaḥ saṃyujyatām iti R_3,033.004

evam uktaḥ kṣaṇenaiva sārathir laghuvikramaḥ
rathaṃ saṃyojayām āsa tasyābhimatam uttamam R_3,033.005

kāñcanaṃ ratham āsthāya kāmagaṃ ratnabhūṣitam
piśācavadanair yuktaṃ kharaiḥ kanakabhūṣaṇaiḥ R_3,033.006

meghapratimanādena sa tena dhanadānujaḥ
rākṣasādhipatiḥ śrīmān yayau nadanadīpatim R_3,033.007

sa śvetabālavyasanaḥ śvetacchatro daśānanaḥ
snigdhavaidūryasaṃkāśas taptakāñcanabhūṣaṇaḥ R_3,033.008

daśāsyo viṃśatibhujo darśanīya paricchadaḥ
tridaśārir munīndraghno daśaśīrṣa ivādrirāṭ R_3,033.009

kāmagaṃ ratham āsthāya śuśubhe rākṣasādhipaḥ
vidyunmaṇḍalavān meghaḥ sabalāka ivāmbare R_3,033.010

saśailaṃ sāgarānūpaṃ vīryavān avalokayan
nānāpuṣpaphalair vṛkṣair anukīrṇaṃ sahasraśaḥ R_3,033.011

śītamaṅgalatoyābhiḥ padminībhiḥ samantataḥ
viśālair āśramapadair vedimadbhiḥ samāvṛtam R_3,033.012

kadaly āḍhakisaṃbādhaṃ nālikeropaśobhitam
sālais tālais tamālaiś ca tarubhiś ca supuṣpitaiḥ R_3,033.013

atyantaniyatāhāraiḥ śobhitaṃ paramarṣibhiḥ
nāgaiḥ suparṇair gandharvaiḥ kiṃnaraiś ca sahasraśaḥ R_3,033.014

jitakāmaiś ca siddhaiś ca cāmaṇaiś copaśobhitam
ājair vaikhānasair māṣair vālakhilyair marīcipaiḥ R_3,033.015

divyābharaṇamālyābhir divyarūpābhir āvṛtam
krīḍā ratividhijñābhir apsarobhiḥ sahasraśaḥ R_3,033.016

sevitaṃ devapatnībhiḥ śrīmatībhiḥ śriyā vṛtam
devadānavasaṃghaiś ca caritaṃ tv amṛtāśibhiḥ R_3,033.017

haṃsakrauñcaplavākīrṇaṃ sārasaiḥ saṃpraṇāditam
vaidūryaprastaraṃ ramyaṃ snigdhaṃ sāgaratejasā R_3,033.018

pāṇḍurāṇi viśālāni divyamālyayutāni ca
tūryagītābhijuṣṭāni vimānāni samantataḥ R_3,033.019

tapasā jitalokānāṃ kāmagāny abhisaṃpatan
gandharvāpsarasaś caiva dadarśa dhanadānujaḥ R_3,033.020

niryāsarasamūlānāṃ candanānāṃ sahasraśaḥ
vanāni paśyan saumyāni ghrāṇatṛptikarāṇi ca R_3,033.021

agarūṇāṃ ca mukhyānāṃ vanāny upavanāni ca
takkolānāṃ ca jātyānāṃ phalānāṃ ca sugandhinām R_3,033.022

puṣpāṇi ca tamālasya gulmāni maricasya ca
muktānāṃ ca samūhāni śuṣyamāṇāni tīrataḥ R_3,033.023

śaṅkhānāṃ prastaraṃ caiva pravālanicayaṃ tathā
kāñcanāni ca śailāni rājatāni ca sarvaśaḥ R_3,033.024

prasravāṇi manojñāni prasannāni hradāni ca
dhanadhānyopapannāni strīratnair āvṛtāni ca R_3,033.025

hastyaśvarathagāḍhāni nagarāṇy avalokayan
taṃ samaṃ sarvataḥ snigdhaṃ mṛdusaṃsparśamārutam R_3,033.026

anūpaṃ sindhurājasya dadarśa tridivopamam
tatrāpaśyat sa meghābhaṃ nyagrodham ṛṣibhir vṛtam R_3,033.027

samantād yasya tāḥ śākhāḥ śatayojanam āyatāḥ
yasya hastinam ādāya mahākāyaṃ ca kaccapam
bhakṣārthaṃ garuḍaḥ śākhām ājagāma mahābalaḥ R_3,033.028

tasya tāṃ sahasā śākhāṃ bhāreṇa patagottamaḥ
suparṇaḥ parṇabahulāṃ babhañjātha mahābalaḥ R_3,033.029

tatra vaikhānasā māṣā vālakhilyā marīcipāḥ
ajā babhūvur dhūmrāś ca saṃgatāḥ paramarṣayaḥ R_3,033.030

teṣāṃ dayārthaṃ garuḍas tāṃ śākhāṃ śatayojanām
jagāmādāya vegena tau cobhau gajakacchapau R_3,033.031

ekapādena dharmātmā bhakṣayitvā tad āmiṣam
niṣādaviṣayaṃ hatvā śākhayā patagottamaḥ
praharṣam atulaṃ lebhe mokṣayitvā mahāmunīn R_3,033.032

sa tenaiva praharṣeṇa dviguṇīkṛtavikramaḥ
amṛtānayanārthaṃ vai cakāra matimān matim R_3,033.033

ayojālāni nirmathya bhittvā ratnagṛhaṃ varam
mahendrabhavanād guptam ājahārāmṛtaṃ tataḥ R_3,033.034

taṃ maharṣigaṇair juṣṭaṃ suparṇakṛtalakṣaṇam
nāmnā subhadraṃ nyagrodhaṃ dadarśa dhanadānujaḥ R_3,033.035

taṃ tu gatvā paraṃ pāraṃ samudrasya nadīpateḥ
dadarśāśramam ekānte puṇye ramye vanāntare R_3,033.036

tatra kṛṣṇājinadharaṃ jaṭāvalkaladhāriṇam
dadarśa niyatāhāraṃ mārīcaṃ nāma rākṣasaṃ R_3,033.037

sa rāvaṇaḥ samāgamya vidhivat tena rakṣasā
tataḥ paścād idaṃ vākyam abravīd vākyakovidaḥ R_3,033.038

mārīca śrūyatāṃ tāta vacanaṃ mama bhāṣataḥ
ārto 'smi mama cārtasya bhavān hi paramā gatiḥ R_3,034.001

jānīṣe tvaṃ janasthānaṃ bhrātā yatra kharo mama
dūṣaṇaś ca mahābāhuḥ svasā śūrpaṇakhā ca me R_3,034.002

triśirāś ca mahātejā rākṣasaḥ piśitāśanaḥ
anye ca bahavaḥ śūrā labdhalakṣā niśācarāḥ R_3,034.003

vasanti manniyogena adhivāsaṃ ca rākṣasaḥ
bādhamānā mahāraṇye munīn ye dharmacāriṇaḥ R_3,034.004

caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām
śūrāṇāṃ labdhalakṣāṇāṃ kharacittānuvartinām R_3,034.005

te tv idānīṃ janasthāne vasamānā mahābalāḥ
saṃgatāḥ param āyattā rāmeṇa saha saṃyuge R_3,034.006

tena saṃjātaroṣeṇa rāmeṇa raṇamūrdhani
anuktvā paruṣaṃ kiṃ cic charair vyāpāritaṃ dhanuḥ R_3,034.007

caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām
nihatāni śarais tīkṣṇair mānuṣeṇa padātinā R_3,034.008

kharaś ca nihataḥ saṃkhye dūṣaṇaś ca nipātitaḥ
hatvā triśirasaṃ cāpi nirbhayā daṇḍakāḥ kṛtāḥ R_3,034.009

pitrā nirastaḥ kruddhena sabhāryaḥ kṣīṇajīvitaḥ
sa hantā tasya sainyasya rāmaḥ kṣatriyapāṃsanaḥ R_3,034.010

aśīlaḥ karkaśas tīkṣṇo mūrkho lubdho 'jitendriyaḥ
tyaktadharmas tv adharmātmā bhūtānām ahite rataḥ R_3,034.011

yena vairaṃ vināraṇye sattvam āśritya kevalam
karṇanāsāpahāreṇa bhaginī me virūpitā R_3,034.012

tasya bhāryāṃ janasthānāt sītāṃ surasutopamām
ānayiṣyāmi vikramya sahāyas tatra me bhava R_3,034.013

tvayā hy ahaṃ sahāyena pārśvasthena mahābala
bhrātṛbhiś ca surān yuddhe samagrān nābhicintaye R_3,034.014

tat sahāyo bhava tvaṃ me samartho hy asi rākṣasa
vīrye yuddhe ca darpe ca na hy asti sadṛśas tava R_3,034.015

etadartham ahaṃ prāptas tvatsamīpaṃ niśācara
śṛṇu tat karma sāhāyye yat kāryaṃ vacanān mama R_3,034.016

sauvarṇas tvaṃ mṛgo bhūtvā citro rajatabindubhiḥ
āśrame tasya rāmasya sītāyāḥ pramukhe cara R_3,034.017

tvāṃ tu niḥsaṃśayaṃ sītā dṛṣṭvā tu mṛgarūpiṇam
gṛhyatām iti bhartāraṃ lakṣmaṇaṃ cābhidhāsyati R_3,034.018

tatas tayor apāye tu śūnye sītāṃ yathāsukham
nirābādho hariṣyāmi rāhuś candraprabhām iva R_3,034.019

tataḥ paścāt sukhaṃ rāme bhāryāharaṇakarśite
visrabdhaṃ prahariṣyāmi kṛtārthenāntarātmanā R_3,034.020

tasya rāmakathāṃ śrutvā mārīcasya mahātmanaḥ
śuṣkaṃ samabhavad vaktraṃ paritrasto babhūva ca R_3,034.021

sa rāvaṇaṃ trastaviṣaṇṇacetā mahāvane rāmaparākramajñaḥ
kṛtāñjalis tattvam uvāca vākyaṃ hitaṃ ca tasmai hitam ātmanaś ca R_3,034.022

tac chrutvā rākṣasendrasya vākyaṃ vākyaviśāradaḥ
pratyuvāca mahāprājño mārīco rākṣaseśvaram R_3,035.001

sulabhāḥ puruṣā rājan satataṃ priyavādinaḥ
apriyasya ca pathyasya vaktā śrotā ca durlabhaḥ R_3,035.002

na nūnaṃ budhyase rāmaṃ mahāvīryaṃ guṇonnatam
ayuktacāraś capalo mahendravaruṇopamam R_3,035.003

api svasti bhavet tāta sarveṣāṃ bhuvi rakṣasām
api rāmo na saṃkruddhaḥ kuryāl lokam arākṣasaṃ R_3,035.004

api te jīvitāntāya notpannā janakātmajā
api sītā nimittaṃ ca na bhaved vyasanaṃ mahat R_3,035.005

api tvām īśvaraṃ prāpya kāmavṛttaṃ niraṅkuśam
na vinaśyet purī laṅkā tvayā saha sarākṣasā R_3,035.006

tvadvidhaḥ kāmavṛtto hi duḥśīlaḥ pāpamantritaḥ
ātmānaṃ svajanaṃ rāṣṭraṃ sa rājā hanti durmatiḥ R_3,035.007

na ca pitrā parityakto nāmaryādaḥ kathaṃ cana
na lubdho na ca duḥśīlo na ca kṣatriyapāṃsanaḥ R_3,035.008

na ca dharmaguṇair hīnaiḥ kausalyānandavardhanaḥ
na ca tīkṣṇo hi bhūtānāṃ sarveṣāṃ ca hite rataḥ R_3,035.009

vañcitaṃ pitaraṃ dṛṣṭvā kaikeyyā satyavādinam
kariṣyāmīti dharmātmā tataḥ pravrajito vanam R_3,035.010

kaikeyyāḥ priyakāmārthaṃ pitur daśarathasya ca
hitvā rājyaṃ ca bhogāṃś ca praviṣṭo daṇḍakāvanam R_3,035.011

na rāmaḥ karkaśas tāta nāvidvān nājitendriyaḥ
anṛtaṃ na śrutaṃ caiva naiva tvaṃ vaktum arhasi R_3,035.012

rāmo vigrahavān dharmaḥ sādhuḥ satyaparākramaḥ
rājā sarvasya lokasya devānām iva vāsavaḥ R_3,035.013

kathaṃ tvaṃ tasya vaidehīṃ rakṣitāṃ svena tejasā
icchasi prasabhaṃ hartuṃ prabhām iva vivasvataḥ R_3,035.014

śarārciṣam anādhṛṣyaṃ cāpakhaḍgendhanaṃ raṇe
rāmāgniṃ sahasā dīptaṃ na praveṣṭuṃ tvam arhasi R_3,035.015

dhanurvyāditadīptāsyaṃ śarārciṣam amarṣaṇam
cāpabāṇadharaṃ vīraṃ śatrusenāpahāriṇam R_3,035.016

rājyaṃ sukhaṃ ca saṃtyajya jīvitaṃ ceṣṭam ātmanaḥ
nātyāsādayituṃ tāta rāmāntakam ihārhasi R_3,035.017

aprameyaṃ hi tat tejo yasya sā janakātmajā
na tvaṃ samarthas tāṃ hartuṃ rāmacāpāśrayāṃ vane R_3,035.018

prāṇebhyo 'pi priyatarā bhāryā nityam anuvratā
dīptasyeva hutāśasya śikhā sītā sumadhyamā R_3,035.019

kim udyamaṃ vyartham imaṃ kṛtvā te rākṣasādhipa
dṛṣṭaś cet tvaṃ raṇe tena tad antaṃ tava jīvitam
jīvitaṃ ca sukhaṃ caiva rājyaṃ caiva sudurlabham R_3,035.020

sa sarvaiḥ sacivaiḥ sārdhaṃ vibhīṣaṇapuraskṛtaiḥ
mantrayitvā tu dharmiṣṭhaiḥ kṛtvā niścayam ātmanaḥ R_3,035.021

doṣāṇāṃ ca guṇānāṃ ca saṃpradhārya balābalam
ātmanaś ca balaṃ jñātvā rāghavasya ca tattvataḥ
hitaṃ hi tava niścitya kṣamaṃ tvaṃ kartum arhasi R_3,035.022

ahaṃ tu manye tava na kṣamaṃ raṇe samāgamaṃ kosalarājasūnunā
idaṃ hi bhūyaḥ śṛṇu vākyam uttamaṃ kṣamaṃ ca yuktaṃ ca niśācarādhipa R_3,035.023

kadā cid apy ahaṃ vīryāt paryaṭan pṛthivīm imām
balaṃ nāgasahasrasya dhārayan parvatopamaḥ R_3,036.001

nīlajīmūtasaṃkāśas taptakāñcanakuṇḍalaḥ
bhayaṃ lokasya janayan kirīṭī parighāyudhaḥ
vyacaraṃ daṇḍakāraṇyam ṛṣimāṃsāni bhakṣayan R_3,036.002

viśvāmitro 'tha dharmātmā madvitrasto mahāmuniḥ
svayaṃ gatvā daśarathaṃ narendram idam abravīt R_3,036.003

ayaṃ rakṣatu māṃ rāmaḥ parvakāle samāhitaḥ
mārīcān me bhayaṃ ghoraṃ samutpannaṃ nareśvara R_3,036.004

ity evam ukto dharmātmā rājā daśarathas tadā
pratyuvāca mahābhāgaṃ viśvāmitraṃ mahāmunim R_3,036.005

ūna ṣoḍaśa varṣo 'yam akṛtāstraś ca rāghavaḥ
kāmaṃ tu mama yat sainyaṃ mayā saha gamiṣyati
badhiṣyāmi muniśreṣṭha śatruṃ tava yathepsitam R_3,036.006

ity evam uktaḥ sa munī rājānaṃ punar abravīt
rāmān nānyad balaṃ loke paryāptaṃ tasya rakṣasaḥ R_3,036.007

bālo 'py eṣa mahātejāḥ samarthas tasya nigrahe
gamiṣye rāmam ādāya svasti te 'stu paraṃtapaḥ R_3,036.008

ity evam uktvā sa munis tam ādāya nṛpātmajam
jagāma paramaprīto viśvāmitraḥ svam āśramam R_3,036.009

taṃ tadā daṇḍakāraṇye yajñam uddiśya dīkṣitam
babhūvāvasthito rāmaś citraṃ visphārayan dhanuḥ R_3,036.010

ajātavyañjanaḥ śrīmān bālaḥ śyāmaḥ śubhekṣaṇaḥ
ekavastradharo dhanvī śikhī kanakamālayā R_3,036.011

śobhayan daṇḍakāraṇyaṃ dīptena svena tejasā
adṛśyata tadā rāmo bālacandra ivoditaḥ R_3,036.012

tato 'haṃ meghasaṃkāśas taptakāñcanakuṇḍalaḥ
balī dattavaro darpād ājagāma tadāśramam R_3,036.013

tena dṛṣṭaḥ praviṣṭo 'haṃ sahasaivodyatāyudhaḥ
māṃ tu dṛṣṭvā dhanuḥ sajyam asaṃbhrāntaś cakāra ha R_3,036.014

avajānann ahaṃ mohād bālo 'yam iti rāghavam
viśvāmitrasya tāṃ vedim adhyadhāvaṃ kṛtatvaraḥ R_3,036.015

tena muktas tato bāṇaḥ śitaḥ śatrunibarhaṇaḥ
tenāhaṃ tāḍitaḥ kṣiptaḥ samudre śatayojane R_3,036.016

rāmasya śaravegena nirasto bhrāntacetanaḥ
pātito 'haṃ tadā tena gambhīre sāgarāmbhasi
prāpya saṃjñāṃ cirāt tāta laṅkāṃ prati gataḥ purīm R_3,036.017

evam asmi tadā muktaḥ sahāyās te nipātitāḥ
akṛtāstreṇa rāmeṇa bālenākliṣṭakarmaṇā R_3,036.018

tan mayā vāryamāṇas tvaṃ yadi rāmeṇa vigraham
kariṣyasy āpadaṃ ghorāṃ kṣipraṃ prāpya naśiṣyasi R_3,036.019

krīḍā ratividhijñānāṃ samājotsavaśālinām
rakṣasāṃ caiva saṃtāpam anarthaṃ cāhariṣyasi R_3,036.020

harmyaprāsādasaṃbādhāṃ nānāratnavibhūṣitām
drakṣyasi tvaṃ purīṃ laṅkāṃ vinaṣṭāṃ maithilīkṛte R_3,036.021

akurvanto 'pi pāpāni śucayaḥ pāpasaṃśrayāt
parapāpair vinaśyanti matsyā nāgahrade yathā R_3,036.022

divyacandanadigdhāṅgān divyābharaṇabhūṣitān
drakṣyasy abhihatān bhūmau tava doṣāt tu rākṣasān R_3,036.023

hṛtadārān sadārāṃś ca daśavidravato diśaḥ
hataśeṣān aśaraṇān drakṣyasi tvaṃ niśācarān R_3,036.024

śarajālaparikṣiptām agnijvālāsamāvṛtām
pradagdhabhavanāṃ laṅkāṃ drakṣyasi tvam asaṃśayam R_3,036.025

pramadānāṃ sahasrāṇi tava rājan parigrahaḥ
bhava svadāranirataḥ svakulaṃ rakṣarākṣasa R_3,036.026

mānaṃ vṛddhiṃ ca rājyaṃ ca jīvitaṃ ceṣṭam ātmanaḥ
yadīcchasi ciraṃ bhoktuṃ mā kṛthā rāma vipriyam R_3,036.027

nivāryamāṇaḥ suhṛdā mayā bhṛśaṃ prasahya sītāṃ yadi dharṣayiṣyasi
gamiṣyasi kṣīṇabalaḥ sabāndhavo yamakṣayaṃ rāmaśarāttajīvitaḥ R_3,036.028

evam asmi tadā muktaḥ kathaṃ cit tena saṃyuge
idānīm api yad vṛttaṃ tac chṛṇuṣva yad uttaram R_3,037.001

rākṣasābhyām ahaṃ dvābhyām anirviṇṇas tathā kṛtaḥ
sahito mṛgarūpābhyāṃ praviṣṭo daṇḍakāvanam R_3,037.002

dīptajihvo mahākāyas tīkṣṇaśṛṇgo mahābalaḥ
vyacaran daṇḍakāraṇyaṃ māṃsabhakṣo mahāmṛgaḥ R_3,037.003

agnihotreṣu tīrtheṣu caityavṛkṣeṣu rāvaṇa
atyantaghoro vyacaraṃs tāpasāṃs tān pradharṣayan R_3,037.004

nihatya daṇḍakāraṇye tāpasān dharmacāriṇaḥ
rudhirāṇi pibaṃs teṣāṃ tathā māṃsāni bhakṣayan R_3,037.005

ṛṣimāṃsāśanaḥ krūras trāsayan vanagocarān
tadā rudhiramatto 'haṃ vyacaraṃ daṇḍakāvanam R_3,037.006

tadāhaṃ daṇḍakāraṇye vicaran dharmadūṣakaḥ
āsādayaṃ tadā rāmaṃ tāpasaṃ dharmam āśritam R_3,037.007

vaidehīṃ ca mahābhāgāṃ lakṣmaṇaṃ ca mahāratham
tāpasaṃ niyatāhāraṃ sarvabhūtahite ratam R_3,037.008

so 'haṃ vanagataṃ rāmaṃ paribhūya mahābalam
tāpaso 'yam iti jñātvā pūrvavairam anusmaran R_3,037.009

abhyadhāvaṃ susaṃkruddhas tīkṣṇaśṛṅgo mṛgākṛtiḥ
jighāṃsur akṛtaprajñas taṃ prahāram anusmaran R_3,037.010

tena muktās trayo bāṇāḥ śitāḥ śatrunibarhaṇāḥ
vikṛṣya balavac cāpaṃ suparṇānilatulyagāḥ R_3,037.011

te bāṇā vajrasaṃkāśāḥ sughorā raktabhojanāḥ
ājagmuḥ sahitāḥ sarve trayaḥ saṃnataparvaṇaḥ R_3,037.012

parākramajño rāmasya śaṭho dṛṣṭabhayaḥ purā
samutkrāntas tato muktas tāv ubhau rākṣasau hatau R_3,037.013

śareṇa mukto rāmasya kathaṃ cit prāpya jīvitam
iha pravrājito yuktas tāpaso 'haṃ samāhitaḥ R_3,037.014

vṛkṣe vṛkṣe hi paśyāmi cīrakṛṣṇājināmbaram
gṛhītadhanuṣaṃ rāmaṃ pāśahastam ivāntakam R_3,037.015

api rāmasahasrāṇi bhītaḥ paśyāmi rāvaṇa
rāmabhūtam idaṃ sarvam araṇyaṃ pratibhāti me R_3,037.016

rāmam eva hi paśyāmi rahite rākṣaseśvara
dṛṣṭvā svapnagataṃ rāmam udbhramāmi vicetanaḥ R_3,037.017

rakārādīni nāmāni rāmatrastasya rāvaṇa
ratnāni ca rathāś caiva trāsaṃ saṃjanayanti me R_3,037.018

ahaṃ tasya prabhāvajño na yuddhaṃ tena te kṣamam
raṇe rāmeṇa yudhyasva kṣamāṃ vā kuru rākṣasa
na te rāmakathā kāryā yadi māṃ draṣṭum icchasi R_3,037.019

idaṃ vaco bandhuhitārthinā mayā yathocyamānaṃ yadi nābhipatsyase
sabāndhavas tyakṣyasi jīvitaṃ raṇe hato 'dya rāmeṇa śarair ajihmagaiḥ R_3,037.020

mārīcena tu tad vākyaṃ kṣamaṃ yuktaṃ ca rāvaṇaḥ
ukto na pratijagrāha martukāma ivauṣadham R_3,038.001

taṃ pathyahitavaktāraṃ mārīcaṃ rākṣasādhipaḥ
abravīt paruṣaṃ vākyam ayuktaṃ kālacoditaḥ R_3,038.002

yat kilaitad ayuktārthaṃ mārīca mayi kathyate
vākyaṃ niṣphalam atyarthaṃ bījam uptam ivoṣare R_3,038.003

tvadvākyair na tu māṃ śakyaṃ bhettuṃ rāmasya saṃyuge
pāpaśīlasya mūrkhasya mānuṣasya viśeṣataḥ R_3,038.004

yas tyaktvā suhṛdo rājyaṃ mātaraṃ pitaraṃ tathā
strīvākyaṃ prākṛtaṃ śrutvā vanam ekapade gataḥ R_3,038.005

avaśyaṃ tu mayā tasya saṃyuge kharaghātinaḥ
prāṇaiḥ priyatarā sītā hartavyā tava saṃnidhau R_3,038.006

evaṃ me niścitā buddhir hṛdi mārīca vartate
na vyāvartayituṃ śakyā sendrair api surāsuraiḥ R_3,038.007

doṣaṃ guṇaṃ vā saṃpṛṣṭas tvam evaṃ vaktum arhasi
apāyaṃ vāpy upāyaṃ vā kāryasyāsya viniścaye R_3,038.008

saṃpṛṣṭena tu vaktavyaṃ sacivena vipaścitā
udyatāñjalinā rājño ya icched bhūtim ātmanaḥ R_3,038.009

vākyam apratikūlaṃ tu mṛdupūrvaṃ śubhaṃ hitam
upacāreṇa yuktaṃ ca vaktavyo vasudhādhipaḥ R_3,038.010

sāvamardaṃ tu yad vākyaṃ mārīca hitam ucyate
nābhinandati tad rājā mānārho mānavarjitam R_3,038.011

pañcarūpāṇi rājāno dhārayanty amitaujasaḥ
agner indrasya somasya yamasya varuṇasya ca
auṣṇyaṃ tathā vikramaṃ ca saumyaṃ daṇḍaṃ prasannatām R_3,038.012

tasmāt sarvāsv avasthāsu mānyāḥ pūjyāś ca pārthivāḥ
tvaṃ tu dharmam avijñāya kevalaṃ moham āsthitaḥ R_3,038.013

abhyāgataṃ māṃ daurātmyāt paruṣaṃ vadasīdṛśam
guṇadoṣau na pṛcchāmi kṣamaṃ cātmani rākṣasa
asmiṃs tu sa bhavān kṛtye sāhāyyaṃ kartum arhati R_3,038.014

sauvarṇas tvaṃ mṛgo bhūtvā citro rajatabindubhiḥ
pralobhayitvā vaidehīṃ yatheṣṭaṃ gantum arhasi R_3,038.015

tvāṃ tu māyāmṛgaṃ dṛṣṭvā kāñcanaṃ jātavismayā
ānayainam iti kṣipraṃ rāmaṃ vakṣyati maithilī R_3,038.016

apakrānte ca kākutsthe lakṣmaṇe ca yathāsukham
ānayiṣyāmi vaidehīṃ sahasrākṣaḥ śacīm iva R_3,038.017

evaṃ kṛtvā tv idaṃ kāryaṃ yatheṣṭaṃ gaccha rākṣasa
rājyasyārdhaṃ pradāsyāmi mārīca tava suvrata R_3,038.018

gaccha saumya śivaṃ mārgaṃ kāryasyāsya vivṛddhaye
prāpya sītām ayuddhena vañcayitvā tu rāghavam
laṅkāṃ prati gamiṣyāmi kṛtakāryaḥ saha tvayā R_3,038.019

etat kāryam avaśyaṃ me balād api kariṣyasi
rājño hi pratikūlastho na jātu sukham edhate R_3,038.020

āsādya taṃ jīvitasaṃśayas te mṛtyur dhruvo hy adya mayā virudhya
etad yathāvat parigṛhya buddhyā yad atra pathyaṃ kuru tat tathā tvam R_3,038.021

ājñapto rājavad vākyaṃ pratikūlaṃ niśācaraḥ
abravīt paruṣaṃ vākyaṃ mārīco rākṣasādhipam R_3,039.001

kenāyam upadiṣṭas te vināśaḥ pāpakarmaṇā
saputrasya sarāṣṭrasya sāmātyasya niśācara R_3,039.002

kas tvayā sukhinā rājan nābhinandati pāpakṛt
kenedam upadiṣṭaṃ te mṛtyudvāram upāyataḥ R_3,039.003

śatravas tava suvyaktaṃ hīnavīryā niśācara
icchanti tvāṃ vinaśyantam uparuddhaṃ balīyasā R_3,039.004

kenedam upadiṣṭaṃ te kṣudreṇāhitavādinā
yas tvām icchati naśyantaṃ svakṛtena niśācara R_3,039.005

vadhyāḥ khalu na hanyante sacivās tava rāvaṇa
ye tvām utpatham ārūḍhaṃ na nigṛhṇanti sarvaśaḥ R_3,039.006

amātyaiḥ kāmavṛtto hi rājā kāpatham āśritaḥ
nigrāhyaḥ sarvathā sadbhir na nigrāhyo nigṛhyase R_3,039.007

dharmam arthaṃ ca kāmaṃ ca yaśaś ca jayatāṃ vara
svāmiprasādāt sacivāḥ prāpnuvanti niśācara R_3,039.008

viparyaye tu tat sarvaṃ vyarthaṃ bhavati rāvaṇa
vyasanaṃ svāmivaiguṇyāt prāpnuvantītare janāḥ R_3,039.009

rājamūlo hi dharmaś ca jayaś ca jayatāṃ vara
tasmāt sarvāsv avasthāsu rakṣitavyo narādhipaḥ R_3,039.010

rājyaṃ pālayituṃ śakyaṃ na tīkṣṇena niśācara
na cāpi pratikūlena nāvinītena rākṣasa R_3,039.011

ye tīkṣṇamantrāḥ sacivā bhajyante saha tena vai
viṣameṣu rathāḥ śīghraṃ mandasārathayo yathā R_3,039.012

bahavaḥ sādhavo loke yuktadharmam anuṣṭhitāḥ
pareṣām aparādhena vinaṣṭāḥ saparicchadāḥ R_3,039.013

svāminā pratikūlena prajās tīkṣṇena rāvaṇa
rakṣyamāṇā na vardhante meṣā gomāyunā yathā R_3,039.014

avaśyaṃ vinaśiṣyanti sarve rāvaṇa rākṣasāḥ
yeṣāṃ tvaṃ karkaśo rājā durbuddhir ajitendriyaḥ R_3,039.015

tad idaṃ kākatālīyaṃ ghoram āsāditaṃ tvayā
atra kiṃ śobhanaṃ yat tvaṃ sasainyo vinaśiṣyasi R_3,039.016

māṃ nihatya tu rāmo 'sau nacirāt tvāṃ vadhiṣyati
anena kṛtakṛtyo 'smi mriye yad ariṇā hataḥ R_3,039.017

darśanād eva rāmasya hataṃ mām upadhāraya
ātmānaṃ ca hataṃ viddhi hṛtvā sītāṃ sabāndhavam R_3,039.018

ānayiṣyasi cet sītām āśramāt sahito mayā
naiva tvam asi naivāhaṃ naiva laṅkā na rākṣasāḥ R_3,039.019

nivāryamāṇas tu mayā hitaiṣiṇā na mṛṣyase vākyam idaṃ niśācara
paretakalpā hi gatāyuṣo narā hitaṃ na gṛhṇanti suhṛdbhir īritam R_3,039.020

evam uktvā tu paruṣaṃ mārīco rāvaṇaṃ tataḥ
gacchāvety abravīd dīno bhayād rātriṃcaraprabhoḥ R_3,040.001

dṛṣṭaś cāhaṃ punas tena śaracāpāsidhāriṇā
madvadhodyataśastreṇa vinaṣṭaṃ jīvitaṃ ca me R_3,040.002

kiṃ tu kartuṃ mayā śakyam evaṃ tvayi durātmani
eṣa gacchāmy ahaṃ tāta svasti te 'stu niśācara R_3,040.003

prahṛṣṭas tv abhavat tena vacanena sa rākṣasaḥ
pariṣvajya susaṃśliṣṭam idaṃ vacanam abravīt R_3,040.004

etac chauṇḍīryayuktaṃ te macchandād iva bhāṣitam
idānīm asi mārīcaḥ pūrvam anyo niśācaraḥ R_3,040.005

āruhyatām ayaṃ śīghraṃ khago ratnavibhūṣitaḥ
mayā saha ratho yuktaḥ piśācavadanaiḥ kharaiḥ R_3,040.006

tato rāvaṇamārīcau vimānam iva taṃ ratham
āruhya yayatuḥ śīghraṃ tasmād āśramamaṇḍalāt R_3,040.007

tathaiva tatra paśyantau pattanāni vanāni ca
girīṃś ca saritaḥ sarvā rāṣṭrāṇi nagarāṇi ca R_3,040.008

sametya daṇḍakāraṇyaṃ rāghavasyāśramaṃ tataḥ
dadarśa sahamarīco rāvaṇo rākṣasādhipaḥ R_3,040.009

avatīrya rathāt tasmāt tataḥ kāñcanabhūṣaṇāt
haste gṛhītvā mārīcaṃ rāvaṇo vākyam abravīt R_3,040.010

etad rāmāśramapadaṃ dṛśyate kadalīvṛtam
kriyatāṃ tat sakhe śīghraṃ yadarthaṃ vayam āgatāḥ R_3,040.011

sa rāvaṇavacaḥ śrutvā mārīco rākṣasas tadā
mṛgo bhūtvāśramadvāri rāmasya vicacāra ha R_3,040.012

maṇipravaraśṛṅgāgraḥ sitāsitamukhākṛtiḥ
raktapadmotpalamukha indranīlotpalaśravāḥ R_3,040.013

kiṃ cid abhyunnata grīva indranīlanibhodaraḥ
madhūkanibhapārśvaś ca kañjakiñjalkasaṃnibhaḥ R_3,040.014

vaidūryasaṃkāśakhuras tanujaṅghaḥ susaṃhataḥ
indrāyudhasavarṇena pucchenordhvaṃ virājitaḥ R_3,040.015

manoharasnigdhavarṇo ratnair nānāvidhair vṛtaḥ
kṣaṇena rākṣaso jāto mṛgaḥ paramaśobhanaḥ R_3,040.016

vanaṃ prajvalayan ramyaṃ rāmāśramapadaṃ ca tat
manoharaṃ darśanīyaṃ rūpaṃ kṛtvā sa rākṣasaḥ R_3,040.017

pralobhanārthaṃ vaidehyā nānādhātuvicitritam
vicaran gacchate samyak śādvalāni samantataḥ R_3,040.018

rūpyabinduśataiś citro bhūtvā ca priyadarśanaḥ
viṭapīnāṃ kisalayān bhaṅktvādan vicacāra ha R_3,040.019

kadalīgṛhakaṃ gatvā karṇikārān itas tataḥ
samāśrayan mandagatiḥ sītāsaṃdarśanaṃ tadā R_3,040.020

rājīvacitrapṛṣṭhaḥ sa virarāja mahāmṛgaḥ
rāmāśramapadābhyāśe vicacāra yathāsukham R_3,040.021

punar gatvā nivṛttaś ca vicacāra mṛgottamaḥ
gatvā muhūrtaṃ tvarayā punaḥ pratinivartate R_3,040.022

vikrīḍaṃś ca punar bhūmau punar eva niṣīdati
āśramadvāram āgamya mṛgayūthāni gacchati R_3,040.023

mṛgayūthair anugataḥ punar eva nivartate
sītādarśanam ākāṅkṣan rākṣaso mṛgatāṃ gataḥ R_3,040.024

paribhramati citrāṇi maṇḍalāni viniṣpatan
samudvīkṣya ca sarve taṃ mṛgā ye 'nye vanecarāḥ R_3,040.025

upagamya samāghrāya vidravanti diśo daśa
rākṣasaḥ so 'pi tān vanyān mṛgān mṛgavadhe rataḥ R_3,040.026

pracchādanārthaṃ bhāvasya na bhakṣayati saṃspṛśan
tasminn eva tataḥ kāle vaidehī śubhalocanā R_3,040.027

kusumāpacaye vyagrā pādapān atyavartata
karṇikārān aśokāṃś ca cūṭāṃś ca madirekṣaṇā R_3,040.028

kusumāny apacinvantī cacāra rucirānanā
anarhāraṇyavāsasya sā taṃ ratnamayaṃ mṛgam
muktāmaṇivicitrāṅgaṃ dadarśa paramāṅganā R_3,040.029

taṃ vai ruciradaṇtauṣṭhaṃ rūpyadhātutanūruham
vismayotphullanayanā sasnehaṃ samudaikṣata R_3,040.030

sa ca tāṃ rāmadayitāṃ paśyan māyāmayo mṛgaḥ
vicacāra tatas tatra dīpayann iva tad vanam R_3,040.031

adṛṣṭapūrvaṃ dṛṣṭvā taṃ nānāratnamayaṃ mṛgam
vismayaṃ paramaṃ sītā jagāma janakātmajā R_3,040.032

sā taṃ saṃprekṣya suśroṇī kusumāni vicinvatī
hemarājatavarṇābhyāṃ pārśvābhyām upaśobhitam R_3,041.001

prahṛṣṭā cānavadyāṅgī mṛṣṭahāṭakavarṇinī
bhartāram api cākrandal lakṣmaṇaṃ caiva sāyudham R_3,041.002

tayāhūtau naravyāghrau vaidehyā rāmalakṣmaṇau
vīkṣamāṇau tu taṃ deśaṃ tadā dadṛśatur mṛgam R_3,041.003

śaṅkamānas tu taṃ dṛṣṭvā lakṣmaṇo rāmam abravīt
tam evainam ahaṃ manye mārīcaṃ rākṣasaṃ mṛgam R_3,041.004

caranto mṛgayāṃ hṛṣṭāḥ pāpenopādhinā vane
anena nihatā rāma rājānaḥ kāmarūpiṇā R_3,041.005

asya māyāvido māyāmṛgarūpam idaṃ kṛtam
bhānumatpuruṣavyāghra gandharvapurasaṃnibham R_3,041.006

mṛgo hy evaṃvidho ratnavicitro nāsti rāghava
jagatyāṃ jagatīnātha māyaiṣā hi na saṃśayaḥ R_3,041.007

evaṃ bruvāṇaṃ kākutsthaṃ prativārya śucismitā
uvāca sītā saṃhṛṣṭā chadmanā hṛtacetanā R_3,041.008

āryaputrābhirāmo 'sau mṛgo harati me manaḥ
ānayainaṃ mahābāho krīḍārthaṃ no bhaviṣyati R_3,041.009

ihāśramapade 'smākaṃ bahavaḥ puṇyadarśanāḥ
mṛgāś caranti sahitāś camarāḥ sṛmarās tathā R_3,041.010

ṛkṣāḥ pṛṣatasaṃghāś ca vānarāḥ kiṃnarās tathā
vicaranti mahābāho rūpaśreṣṭhā mahābalāḥ R_3,041.011

na cāsya sadṛśo rājan dṛṣṭapūrvo mṛgaḥ purā
tejasā kṣamayā dīptyā yathāyaṃ mṛgasattamaḥ R_3,041.012

nānāvarṇavicitrāṅgo ratnabindusamācitaḥ
dyotayan vanam avyagraṃ śobhate śaśisaṃnibhaḥ R_3,041.013

aho rūpam aho lakṣmīḥ svarasaṃpac ca śobhanā
mṛgo 'dbhuto vicitro 'sau hṛdayaṃ haratīva me R_3,041.014

yadi grahaṇam abhyeti jīvann eva mṛgas tava
āścaryabhūtaṃ bhavati vismayaṃ janayiṣyati R_3,041.015

samāptavanavāsānāṃ rājyasthānāṃ ca naḥ punaḥ
antaḥpuravibhūṣārtho mṛga eṣa bhaviṣyati R_3,041.016

bharatasyāryaputrasya śvaśrūṇāṃ mama ca prabho
mṛgarūpam idaṃ divyaṃ vismayaṃ janayiṣyati R_3,041.017

jīvan na yadi te 'bhyeti grahaṇaṃ mṛgasattamaḥ
ajinaṃ naraśārdūla ruciraṃ me bhaviṣyati R_3,041.018

nihatasyāsya sattvasya jāmbūnadamayatvaci
śaṣpabṛsyāṃ vinītāyām icchāmy aham upāsitum R_3,041.019

kāmavṛttam idaṃ raudraṃ strīṇām asadṛśaṃ matam
vapuṣā tv asya sattvasya vismayo janito mama R_3,041.020

tena kāñcanaromṇā tu maṇipravaraśṛṅgiṇā
taruṇādityavarṇena nakṣatrapathavarcasā
babhūva rāghavasyāpi mano vismayam āgatam R_3,041.021

evaṃ sītāvacaḥ śrutvā dṛṣṭvā ca mṛgam adbhutam
uvāca rāghavo hṛṣṭo bhrātaraṃ lakṣmaṇaṃ vacaḥ R_3,041.022

paśya lakṣmaṇa vaidehyāḥ spṛhāṃ mṛgagatām imām
rūpaśreṣṭhatayā hy eṣa mṛgo 'dya na bhaviṣyati R_3,041.023

na vane nandanoddeśe na caitrarathasaṃśraye
kutaḥ pṛthivyāṃ saumitre yo 'sya kaś cit samo mṛgaḥ R_3,041.024

pratilomānulomāś ca rucirā romarājayaḥ
śobhante mṛgam āśritya citrāḥ kanakabindubhiḥ R_3,041.025

paśyāsya jṛmbhamāṇasya dīptām agniśikhopamām
jihvāṃ mukhān niḥsarantīṃ meghād iva śatahradām R_3,041.026

masāragalvarkamukhaḥ śaṅkhamuktānibhodaraḥ
kasya nāmānirūpyo 'sau na mano lobhayen mṛgaḥ R_3,041.027

kasya rūpam idaṃ dṛṣṭvā jāmbūnadamayaprabham
nānāratnamayaṃ divyaṃ na mano vismayaṃ vrajet R_3,041.028

māṃsahetor api mṛgān vihārārthaṃ ca dhanvinaḥ
ghnanti lakṣmaṇa rājāno mṛgayāyāṃ mahāvane R_3,041.029

dhanāni vyavasāyena vicīyante mahāvane
dhātavo vividhāś cāpi maṇiratnasuvarṇinaḥ R_3,041.030

tat sāram akhilaṃ nṝṇāṃ dhanaṃ nicayavardhanam
manasā cintitaṃ sarvaṃ yathā śukrasya lakṣmaṇa R_3,041.031

arthī yenārthakṛtyena saṃvrajaty avicārayan
tam artham arthaśāstrajñaḥ prāhur arthyāś ca lakṣmaṇa R_3,041.032

etasya mṛgaratnasya parārdhye kāñcanatvaci
upavekṣyati vaidehī mayā saha sumadhyamā R_3,041.033

na kādalī na priyakī na praveṇī na cāvikī
bhaved etasya sadṛśī sparśaneneti me matiḥ R_3,041.034

eṣa caiva mṛgaḥ śrīmān yaś ca divyo nabhaścaraḥ
ubhāv etau mṛgau divyau tārāmṛgamahīmṛgau R_3,041.035

yadi vāyaṃ tathā yan māṃ bhaved vadasi lakṣmaṇa
māyaiṣā rākṣasasyeti kartavyo 'sya vadho mayā R_3,041.036

etena hi nṛśaṃsena mārīcenākṛtātmanā
vane vicaratā pūrvaṃ hiṃsitā munipuṃgavāḥ R_3,041.037

utthāya bahavo yena mṛgayāyāṃ janādhipāḥ
nihatāḥ parameṣvāsās tasmād vadhyas tv ayaṃ mṛgaḥ R_3,041.038

purastād iha vātāpiḥ paribhūya tapasvinaḥ
udarastho dvijān hanti svagarbho 'śvatarīm iva R_3,041.039

sa kadā cic cirāl loke āsasāda mahāmunim
agastyaṃ tejasā yuktaṃ bhakṣyas tasya babhūva ha R_3,041.040

samutthāne ca tad rūpaṃ kartukāmaṃ samīkṣya tam
utsmayitvā tu bhagavān vātāpim idam abravīt R_3,041.041

tvayāvigaṇya vātāpe paribhūtāś ca tejasā
jīvaloke dvijaśreṣṭhās tasmād asi jarāṃ gataḥ R_3,041.042

evaṃ tan na bhaved rakṣo vātāpir iva lakṣmaṇa
madvidhaṃ yo 'timanyeta dharmanityaṃ jitendriyam R_3,041.043

bhaved dhato 'yaṃ vātāpir agastyeneva mā gatiḥ
iha tvaṃ bhava saṃnaddho yantrito rakṣa maithilīm R_3,041.044

asyām āyattam asmākaṃ yat kṛtyaṃ raghunandana
aham enaṃ vadhiṣyāmi grahīṣyāmy atha vā mṛgam R_3,041.045

yāvad gacchāmi saumitre mṛgam ānayituṃ drutam
paśya lakṣmaṇa vaidehīṃ mṛgatvaci gataspṛhām R_3,041.046

tvacā pradhānayā hy eṣa mṛgo 'dya na bhaviṣyati
apramattena te bhāvyam āśramasthena sītayā R_3,041.047

yāvat pṛṣatam ekena sāyakena nihanmy aham
hatvaitac carma ādāya śīghram eṣyāmi lakṣmaṇa R_3,041.048

pradakṣiṇenātibalena pakṣiṇā jaṭāyuṣā buddhimatā ca lakṣmaṇa
bhavāpramattaḥ pratigṛhya maithilīṃ pratikṣaṇaṃ sarvata eva śaṅkitaḥ R_3,041.049

tathā tu taṃ samādiśya bhrātaraṃ raghunandanaḥ
babandhāsiṃ mahātejā jāmbūnadamayatsarum R_3,042.001

tatas triviṇataṃ cāpam ādāyātmavibhūṣaṇam
ābadhya ca kalāpau dvau jagāmodagravikramaḥ R_3,042.002

taṃ vañcayāno rājendram āpatantaṃ nirīkṣya vai
babhūvāntarhitas trāsāt punaḥ saṃdarśane 'bhavat R_3,042.003

baddhāsir dhanur ādāya pradudrāva yato mṛgaḥ
taṃ sa paśyati rūpeṇa dyotamānam ivāgrataḥ R_3,042.004

avekṣyāvekṣya dhāvantaṃ dhanuṣpāṇir mahāvane
ativṛttam iṣoḥ pātāl lobhayānaṃ kadā cana R_3,042.005

śaṅkitaṃ tu samudbhrāntam utpatantam ivāmbare
daśyamānam adṛśyaṃ ca navoddeśeṣu keṣu cit R_3,042.006

chinnābhrair iva saṃvītaṃ śāradaṃ candramaṇḍalam
muhūrtād eva dadṛśe muhur dūrāt prakāśate R_3,042.007

darśanādarśanenaiva so 'pākarṣata rāghavam
āsīt kruddhas tu kākutstho vivaśas tena mohitaḥ R_3,042.008

athāvatasthe suśrāntaś chāyām āśritya śādvale
mṛgaiḥ parivṛto vanyair adūrāt pratyadṛśyata R_3,042.009

dṛṣṭvā rāmo mahātejās taṃ hantuṃ kṛtaniścayaḥ
saṃdhāya sudṛḍhe cāpe vikṛṣya balavad balī R_3,042.010

tam eva mṛgam uddiśya jvalantam iva pannagam
mumoca jvalitaṃ dīptam astrabrahmavinirmitam R_3,042.011

sa bhṛśaṃ mṛgarūpasya vinirbhidya śarottamaḥ
mārīcasyaiva hṛdayaṃ vibhedāśanisaṃnibhaḥ R_3,042.012

tālamātram athotpatya nyapatat sa śarāturaḥ
vyanadad bhairavaṃ nādaṃ dharaṇyām alpajīvitaḥ
mriyamāṇas tu mārīco jahau tāṃ kṛtrimāṃ tanum R_3,042.013

saṃprāptakālam ājñāya cakāra ca tataḥ svaram
sadṛśaṃ rāghavasyaiva hā sīte lakṣmaṇeti ca R_3,042.014

tena marmaṇi nirviddhaḥ śareṇānupamena hi
mṛgarūpaṃ tu tat tyaktvā rākṣasaṃ rūpam ātmanaḥ
cakre sa sumahākāyo mārīco jīvitaṃ tyajan R_3,042.015

tato vicitrakeyūraḥ sarvābharaṇabhūṣitaḥ
hemamālī mahādaṃṣṭro rākṣaso 'bhūc charāhataḥ R_3,042.016

taṃ dṛṣṭvā patitaṃ bhūmau rākṣasaṃ ghoradarśanam
jagāma manasā sītāṃ lakṣmaṇasya vacaḥ smaran R_3,042.017

hā sīte lakṣmaṇety evam ākruśya tu mahāsvaram
mamāra rākṣasaḥ so 'yaṃ śrutvā sītā kathaṃ bhavet R_3,042.018

lakṣmaṇaś ca mahābāhuḥ kām avasthāṃ gamiṣyati
iti saṃcintya dharmātmā rāmo hṛṣṭatanūruhaḥ R_3,042.019

tatra rāmaṃ bhayaṃ tīvram āviveśa viṣādajam
rākṣasaṃ mṛgarūpaṃ taṃ hatvā śrutvā ca tat svaram R_3,042.020

nihatya pṛṣataṃ cānyaṃ māṃsam ādāya rāghavaḥ
tvaramāṇo janasthānaṃ sasārābhimukhas tadā R_3,042.021

ārtasvaraṃ tu taṃ bhartur vijñāya sadṛśaṃ vane
uvāca lakṣmaṇaṃ sītā gaccha jānīhi rāghavam R_3,043.001

na hi me jīvitaṃ sthāne hṛdayaṃ vāvatiṣṭhate
krośataḥ paramārtasya śrutaḥ śabdo mayā bhṛśam R_3,043.002

ākrandamānaṃ tu vane bhrātaraṃ trātum arhasi
taṃ kṣipram abhidhāva tvaṃ bhrātaraṃ śaraṇaiṣiṇam R_3,043.003

rakṣasāṃ vaśam āpannaṃ siṃhānām iva govṛṣam
na jagāma tathoktas tu bhrātur ājñāya śāsanam R_3,043.004

tam uvāca tatas tatra kupitā janakātmajā
saumitre mitrarūpeṇa bhrātus tvam asi śatruvat R_3,043.005

yas tvam asyām avasthāyāṃ bhrātaraṃ nābhipadyase
icchasi tvaṃ vinaśyantaṃ rāmaṃ lakṣmaṇa matkṛte R_3,043.006

vyasanaṃ te priyaṃ manye sneho bhrātari nāsti te
tena tiṣṭhasi visrabdhas tam apaśyan mahādyutim R_3,043.007

kiṃ hi saṃśayam āpanne tasminn iha mayā bhavet
kartavyam iha tiṣṭhantyā yat pradhānas tvam āgataḥ R_3,043.008

iti bruvāṇaṃ vaidehīṃ bāṣpaśokapariplutām
abravīl lakṣmaṇas trastāṃ sītāṃ mṛgavadhūm iva R_3,043.009

devi devamanuṣyeṣu gandharveṣu patatriṣu
rākṣaseṣu piśāceṣu kiṃnareṣu mṛgeṣu ca R_3,043.010

dānaveṣu ca ghoreṣu na sa vidyeta śobhane
yo rāmaṃ pratiyudhyeta samare vāsavopamam R_3,043.011

avadhyaḥ samare rāmo naivaṃ tvaṃ vaktum arhasi
na tvām asmin vane hātum utsahe rāghavaṃ vinā R_3,043.012

anivāryaṃ balaṃ tasya balair balavatām api
tribhir lokaiḥ samudyuktaiḥ seśvaraiḥ sāmarair api R_3,043.013

hṛdayaṃ nirvṛtaṃ te 'stu saṃtāpas tyajyatām ayam
āgamiṣyati te bhartā śīghraṃ hatvā mṛgottamam R_3,043.014

na sa tasya svaro vyaktaṃ na kaś cid api daivataḥ
gandharvanagaraprakhyā māyā sā tasya rakṣasaḥ R_3,043.015

nyāsabhūtāsi vaidehi nyastā mayi mahātmanā
rāmeṇa tvaṃ varārohe na tvāṃ tyaktum ihotsahe R_3,043.016

kṛtavairāś ca kalyāṇi vayam etair niśācaraiḥ
kharasya nidhane devi janasthānavadhaṃ prati R_3,043.017

rākṣasā vidhinā vāco visṛjanti mahāvane
hiṃsāvihārā vaidehi na cintayitum arhasi R_3,043.018

lakṣmaṇenaivam uktā tu kruddhā saṃraktalocanā
abravīt paruṣaṃ vākyaṃ lakṣmaṇaṃ satyavādinam R_3,043.019

anārya karuṇārambha nṛśaṃsa kulapāṃsana
ahaṃ tava priyaṃ manye tenaitāni prabhāṣase R_3,043.020

naitac citraṃ sapatneṣu pāpaṃ lakṣmaṇa yad bhavet
tvadvidheṣu nṛśaṃseṣu nityaṃ pracchannacāriṣu R_3,043.021

suduṣṭas tvaṃ vane rāmam ekam eko 'nugacchasi
mama hetoḥ praticchannaḥ prayukto bharatena vā R_3,043.022

katham indīvaraśyāmaṃ rāmaṃ padmanibhekṣaṇam
upasaṃśritya bhartāraṃ kāmayeyaṃ pṛthag janam R_3,043.023

samakṣaṃ tava saumitre prāṇāṃs tyakṣye na saṃśayaḥ
rāmaṃ vinā kṣaṇam api na hi jīvāmi bhūtale R_3,043.024

ity uktaḥ paruṣaṃ vākyaṃ sītayā somaharṣaṇam
abravīl lakṣmaṇaḥ sītāṃ prāñjalir vijitendriyaḥ R_3,043.025

uttaraṃ notsahe vaktuṃ daivataṃ bhavatī mama
vākyam apratirūpaṃ tu na citraṃ strīṣu maithili R_3,043.026

svabhāvas tv eṣa nārīṇām eṣu lokeṣu dṛśyate
vimuktadharmāś capalās tīkṣṇā bhedakarāḥ striyaḥ R_3,043.027

upaśṛṇvantu me sarve sākṣibhūtā vanecarāḥ
nyāyavādī yathā vākyam ukto 'haṃ paruṣaṃ tvayā R_3,043.028

dhik tvām adya praṇaśya tvaṃ yan mām evaṃ viśaṅkase
strītvād duṣṭasvabhāvena guruvākye vyavasthitam R_3,043.029

gamiṣye yatra kākutsthaḥ svasti te 'stu varānane
rakṣantu tvāṃ viśālākṣi samagrā vanadevatāḥ R_3,043.030

nimittāni hi ghorāṇi yāni prādurbhavanti me
api tvāṃ saha rāmeṇa paśyeyaṃ punar āgataḥ R_3,043.031

lakṣmaṇenaivam uktā tu rudatī janakātmajā
pratyuvāca tato vākyaṃ tīvraṃ bāṣpapariplutā R_3,043.032

godāvarīṃ pravekṣyāmi vinā rāmeṇa lakṣmaṇa
ābandhiṣye 'tha vā tyakṣye viṣame deham ātmanaḥ R_3,043.033

pibāmi vā viṣaṃ tīkṣṇaṃ pravekṣyāmi hutāśanam
na tv ahaṃ rāghavād anyaṃ padāpi puruṣaṃ spṛśe R_3,043.034

iti lakṣmaṇam ākruśya sītā duḥkhasamanvitā
pāṇibhyāṃ rudatī duḥkhād udaraṃ prajaghāna ha R_3,043.035

tām ārtarūpāṃ vimanā rudantīṃ saumitrir ālokya viśālanetrām
āśvāsayām āsa na caiva bhartus taṃ bhrātaraṃ kiṃ cid uvāca sītā R_3,043.036

tatas tu sītām abhivādya lakṣmaṇaḥ kṛtāñjaliḥ kiṃ cid abhipraṇamya
avekṣamāṇo bahuśaś ca maithilīṃ jagāma rāmasya samīpam ātmavān R_3,043.037

tayā paruṣam uktas tu kupito rāghavānujaḥ
sa vikāṅkṣan bhṛśaṃ rāmaṃ pratasthe nacirād iva R_3,044.001

tadāsādya daśagrīvaḥ kṣipram antaram āsthitaḥ
abhicakrāma vaidehīṃ parivrājakarūpadhṛk R_3,044.002

ślakṣṇakāṣāyasaṃvītaḥ śikhī chatrī upānahī
vāme cāṃse 'vasajyātha śubhe yaṣṭikamaṇḍalū
parivrājakarūpeṇa vaidehīṃ samupāgamat R_3,044.003

tām āsasādātibalo bhrātṛbhyāṃ rahitāṃ vane
rahitāṃ sūryacandrābhyāṃ saṃdhyām iva mahattamaḥ R_3,044.004

tām apaśyat tato bālāṃ rājaputrīṃ yaśasvinīm
rohiṇīṃ śaśinā hīnāṃ grahavad bhṛśadāruṇaḥ R_3,044.005

tam ugraṃ pāpakarmāṇaṃ janasthānaruhā drumāḥ
samīkṣya na prakampante na pravāti ca mārutaḥ R_3,044.006

śīghrasrotāś ca taṃ dṛṣṭvā vīkṣantaṃ raktalocanam
stimitaṃ gantum ārebhe bhayād godāvarī nadī R_3,044.007

rāmasya tv antaraṃ prepsur daśagrīvas tadantare
upatasthe ca vaidehīṃ bhikṣurūpeṇa rāvaṇaḥ R_3,044.008

abhavyo bhavyarūpeṇa bhartāram anuśocatīm
abhyavartata vaidehīṃ citrām iva śanaiścaraḥ R_3,044.009

sa pāpo bhavyarūpeṇa tṛṇaiḥ kūpa ivāvṛtaḥ
atiṣṭhat prekṣya vaidehīṃ rāmapatnīṃ yaśasvinīm R_3,044.010

śubhāṃ ruciradantauṣṭhīṃ pūrṇacandranibhānanām
āsīnāṃ parṇaśālāyāṃ bāṣpaśokābhipīḍitām R_3,044.011

sa tāṃ padmapalāśākṣīṃ pītakauśeyavāsinīm
abhyagacchata vaidehīṃ duṣṭacetā niśācaraḥ R_3,044.012

sa manmathaśarāviṣṭo brahmaghoṣam udīrayan
abravīt praśritaṃ vākyaṃ rahite rākṣasādhipaḥ R_3,044.013

tām uttamāṃ trilokānāṃ padmahīnām iva śriyam
vibhrājamānāṃ vapuṣā rāvaṇaḥ praśaśaṃsa ha R_3,044.014

kā tvaṃ kāñcanavarṇābhe pītakauśeyavāsini
kamalānāṃ śubhāṃ mālāṃ padminīva ca bibhratī R_3,044.015

hrīḥ śrīḥ kīrtiḥ śubhā lakṣmīr apsarā vā śubhānane
bhūtir vā tvaṃ varārohe ratir vā svairacāriṇī R_3,044.016

samāḥ śikhariṇaḥ snigdhāḥ pāṇḍurā daśanās tava
viśāle vimale netre raktānte kṛṣṇatārake R_3,044.017

viśālaṃ jaghanaṃ pīnam ūrū karikaropamau
etāv upacitau vṛttau sahitau saṃpragalbhitau R_3,044.018

pīnonnatamukhau kāntau snigdhatālaphalopamau
maṇipravekābharaṇau rucirau te payodharau R_3,044.019

cārusmite cārudati cārunetre vilāsini
mano harasi me rāme nadīkūlam ivāmbhasā R_3,044.020

karāntamitamadhyāsi sukeśī saṃhatastanī
naiva devī na gandharvī na yakṣī na ca kiṃnarī R_3,044.021

naivaṃrūpā mayā nārī dṛṣṭapūrvā mahītale
iha vāsaś ca kāntāre cittam unmāthayanti me R_3,044.022

sā pratikrāma bhadraṃ te na tvaṃ vastum ihārhasi
rākṣasānām ayaṃ vāso ghorāṇāṃ kāmarūpiṇām R_3,044.023

prāsādāgryāṇi ramyāṇi nagaropavanāni ca
saṃpannāni sugandhīni yuktāny ācarituṃ tvayā R_3,044.024

varaṃ mālyaṃ varaṃ pānaṃ varaṃ vastraṃ ca śobhane
bhartāraṃ ca varaṃ manye tvadyuktam asitekṣaṇe R_3,044.025

kā tvaṃ bhavasi rudrāṇāṃ marutāṃ vā śucismite
vasūnāṃ vā varārohe devatā pratibhāsi me R_3,044.026

neha gacchantī gandharvā na devā na ca kiṃnarāḥ
rākṣasānām ayaṃ vāsaḥ kathaṃ nu tvam ihāgatā R_3,044.027

iha śākhāmṛgāḥ siṃhā dvīpivyāghramṛgās tathā
ṛkṣās tarakṣavaḥ kaṅkāḥ kathaṃ tebhyo na bibhyase R_3,044.028

madānvitānāṃ ghorāṇāṃ kuñjarāṇāṃ tarasvinām
katham ekā mahāraṇye na bibheṣi vanānane R_3,044.029

kāsi kasya kutaś ca tvaṃ kiṃnimittaṃ ca daṇḍakān
ekā carasi kalyāṇi ghorān rākṣasasevitān R_3,044.030

iti praśastā vaidehī rāvaṇena durātmanā
dvijātiveṣeṇa hi taṃ dṛṣṭvā rāvaṇam āgatam
sarvair atithisatkāraiḥ pūjayām āsa maithilī R_3,044.031

upānīyāsanaṃ pūrvaṃ pādyenābhinimantrya ca
abravīt siddham ity eva tadā taṃ saumyadarśanam R_3,044.032

dvijātiveṣeṇa samīkṣya maithilī tam āgataṃ pātrakusumbhadhāriṇam
aśakyam uddveṣṭum upāyadarśanān nyamantrayad brāhmaṇavad yathāgatam R_3,044.033

iyaṃ bṛsī brāhmaṇa kāmam āsyatām idaṃ ca pādyaṃ pratigṛhyatām iti
idaṃ ca siddhaṃ vanajātam uttamaṃ tvadartham avyagram ihopabhujyatām R_3,044.034

nimantryamāṇaḥ pratipūrṇabhāṣiṇīṃ narendrapatnīṃ prasamīkṣya maithilīm
prahasya tasyā haraṇe dhṛtaṃ manaḥ samarpayām āsa vadhāya rāvaṇaḥ R_3,044.035

tataḥ suveṣaṃ mṛgayā gataṃ patiṃ pratīkṣamāṇā sahalakṣmaṇaṃ tadā
nirīkṣamāṇā haritaṃ dadarśa tan mahad vanaṃ naiva tu rāmalakṣmaṇau R_3,044.036

rāvaṇena tu vaidehī tadā pṛṣṭā jihīrṣuṇā
parivrājakarūpeṇa śaśaṃsātmānam ātmanā R_3,045.001

brāhmaṇaś cātithiś caiṣa anukto hi śapeta mām
iti dhyātvā muhūrtaṃ tu sītā vacanam abravīt R_3,045.002

duhitā janakasyāhaṃ maithilasya mahātmanaḥ
sītā nāmnāsmi bhadraṃ te rāmabhāryā dvijottama R_3,045.003

saṃvatsaraṃ cādhyuṣitā rāghavasya niveśane
bhuñjānā mānuṣān bhogān sarvakāmasamṛddhinī R_3,045.004

tataḥ saṃvatsarād ūrdhvaṃ samamanyata me patim
abhiṣecayituṃ rāmaṃ sameto rājamantribhiḥ R_3,045.005

tasmin saṃbhriyamāṇe tu rāghavasyābhiṣecane
kaikeyī nāma bhartāraṃ mamāryā yācate varam R_3,045.006

pratigṛhya tu kaikeyī śvaśuraṃ sukṛtena me
mama pravrājanaṃ bhartur bharatasyābhiṣecanam
dvāv ayācata bhartāraṃ satyasaṃdhaṃ nṛpottamam R_3,045.007

nādya bhokṣye na ca svapsye na pāsye 'haṃ kadā cana
eṣa me jīvitasyānto rāmo yady abhiṣicyate R_3,045.008

iti bruvāṇāṃ kaikeyīṃ śvaśuro me sa mānadaḥ
ayācatārthair anvarthair na ca yācñāṃ cakāra sā R_3,045.009

mama bhartā mahātejā vayasā pañcaviṃśakaḥ
rāmeti prathito loke guṇavān satyavāk śuciḥ
viśālākṣo mahābāhuḥ sarvabhūtahite rataḥ R_3,045.010

abhiṣekāya tu pituḥ samīpaṃ rāmam āgatam
kaikeyī mama bhartāram ity uvāca drutaṃ vacaḥ R_3,045.011

tava pitrā samājñaptaṃ mamedaṃ śṛṇu rāghava
bharatāya pradātavyam idaṃ rājyam akaṇṭakam R_3,045.012

tvayā tu khalu vastavyaṃ nava varṣāṇi pañca ca
vane pravraja kākutstha pitaraṃ mocayānṛtāt R_3,045.013

tathety uvāca tāṃ rāmaḥ kaikeyīm akutobhayaḥ
cakāra tad vacas tasyā mama bhartā dṛḍhavrataḥ R_3,045.014

dadyān na pratigṛhṇīyāt satyabrūyān na cānṛtam
etad brāhmaṇa rāmasya vrataṃ dhruvam anuttamam R_3,045.015

tasya bhrātā tu vaimātro lakṣmaṇo nāma vīryavān
rāmasya puruṣavyāghraḥ sahāyaḥ samare 'rihā R_3,045.016

sa bhrātā lakṣmaṇo nāma dharmacārī dṛḍhavrataḥ
anvagacchad dhanuṣpāṇiḥ pravrajantaṃ mayā saha R_3,045.017

te vayaṃ pracyutā rājyāt kaileyyās tu kṛte trayaḥ
vicarāma dvijaśreṣṭha vanaṃ gambhīram ojasā R_3,045.018

samāśvasa muhūrtaṃ tu śakyaṃ vastum iha tvayā
āgamiṣyati me bhartā vanyam ādāya puṣkalam R_3,045.019

sa tvaṃ nāma ca gotraṃ ca kulam ācakṣva tattvataḥ
ekaś ca daṇḍakāraṇye kimarthaṃ carasi dvija R_3,045.020

evaṃ bruvatyāṃ sītāyāṃ rāmapatnyāṃ mahābalaḥ
pratyuvācottaraṃ tīvraṃ rāvaṇo rākṣasādhipaḥ R_3,045.021

yena vitrāsitā lokāḥ sadevāsurapannagāḥ
ahaṃ sa rāvaṇo nāma sīte rakṣogaṇeśvaraḥ R_3,045.022

tvāṃ tu kāñcanavarṇābhāṃ dṛṣṭvā kauśeyavāsinīm
ratiṃ svakeṣu dāreṣu nādhigacchāmy anindite R_3,045.023

bahvīnām uttamastrīṇām āhṛtānām itas tataḥ
sarvāsām eva bhadraṃ te mamāgramahiṣī bhava R_3,045.024

laṅkā nāma samudrasya madhye mama mahāpurī
sāgareṇa parikṣiptā niviṣṭā girimūrdhani R_3,045.025

tatra sīte mayā sārdhaṃ vaneṣu vicariṣyasi
na cāsyāraṇyavāsasya spṛhayiṣyasi bhāmini R_3,045.026

pañcadāsyaḥ sahasrāṇi sarvābharaṇabhūṣitāḥ
sīte paricariṣyanti bhāryā bhavasi me yadi R_3,045.027

rāvaṇenaivam uktā tu kupitā janakātmajā
pratyuvācānavadyāṅgī tam anādṛtya rākṣasaṃ R_3,045.028

mahāgirim ivākampyaṃ mahendrasadṛśaṃ patim
mahodadhim ivākṣobhyam ahaṃ rāmam anuvratā R_3,045.029

mahābāhuṃ mahoraskaṃ siṃhavikrāntagāminam
nṛsiṃhaṃ siṃhasaṃkāśam ahaṃ rāmam anuvratā R_3,045.030

pūrṇacandrānanaṃ vīraṃ rājavatsaṃ jitendriyam
pṛthukīrtiṃ mahābāhum ahaṃ rāmam anuvratā R_3,045.031

tvaṃ punar jambukaḥ siṃhīṃ mām ihecchasi durlabhām
nāhaṃ śakyā tvayā spraṣṭum ādityasya prabhā yathā R_3,045.032

pādapān kāñcanān nūnaṃ bahūn paśyasi mandabhāk
rāghavasya priyāṃ bhāryāṃ yas tvam icchasi rāvaṇa R_3,045.033

kṣudhitasya ca siṃhasya mṛgaśatros tarasvinaḥ
āśīviṣasya vadanād daṃṣṭrām ādātum icchasi R_3,045.034

mandaraṃ parvataśreṣṭhaṃ pāṇinā hartum icchasi
kālakūṭaṃ viṣaṃ pītvā svastimān gantum icchasi R_3,045.035

akṣisūcyā pramṛjasi jihvayā leḍhi ca kṣuram
rāghavasya priyāṃ bhāryām adhigantuṃ tvam icchasi R_3,045.036

avasajya śilāṃ kaṇṭhe samudraṃ tartum icchasi
sūryā candramasau cobhau prāṇibhyāṃ hartum icchasi
yo rāmasya priyāṃ bhāryāṃ pradharṣayitum icchasi R_3,045.037

agniṃ prajvalitaṃ dṛṣṭvā vastreṇāhartum icchasi
kalyāṇa vṛttāṃ rāmasya yo bhāryāṃ hartum icchasi R_3,045.038

ayomukhānāṃ śūlānām agre caritum icchasi
rāmasya sadṛśīṃ bhāryāṃ yo 'dhigantuṃ tvam icchasi R_3,045.039

yad antaraṃ siṃhaśṛgālayor vane yad antaraṃ syandanikāsamudrayoḥ
surāgryasauvīrakayor yad antaraṃ tad antaraṃ dāśarathes tavaiva ca R_3,045.040

yad antaraṃ kāñcanasīsalohayor yad antaraṃ candanavāripaṅkayoḥ
yad antaraṃ hastibiḍālayor vane tad antaraṃ daśarathes tavaiva ca R_3,045.041

yad antaraṃ vāyasavainateyayor yad antaraṃ madgumayūrayor api
yad antaraṃ sārasagṛdhrayor vane tad antaraṃ dāśarathes tavaiva ca R_3,045.042

tasmin sahasrākṣasamaprabhāve rāme sthite kārmukabāṇapāṇau
hṛtāpi te 'haṃ na jarāṃ gamiṣye vajraṃ yathā makṣikayāvagīrṇam R_3,045.043

itīva tad vākyam aduṣṭabhāvā sudṛṣṭam uktvā rajanīcaraṃ tam
gātraprakampād vyathitā babhūva vātoddhatā sā kadalīva tanvī R_3,045.044

tāṃ vepamānām upalakṣya sītāṃ sa rāvaṇo mṛtyusamaprabhāvaḥ
kulaṃ balaṃ nāma ca karma cātmanaḥ samācacakṣe bhayakāraṇārtham R_3,045.045

evaṃ bruvatyāṃ sītāyāṃ saṃrabdhaḥ paruṣākṣaram
lalāṭe bhrukuṭīṃ kṛtvā rāvaṇaḥ pratyuvāca ha R_3,046.001

bhrātā vaiśravaṇasyāhaṃ sāpatnyo varavarṇini
rāvaṇo nāma bhadraṃ te daśagrīvaḥ pratāpavān R_3,046.002

yasya devāḥ sagandharvāḥ piśācapatagoragāḥ
vidravanti bhayād bhītā mṛtyor iva sadā prajāḥ R_3,046.003

yena vaiśravaṇo bhrātā vaimātraḥ kāraṇāntare
dvandvam āsāditaḥ krodhād raṇe vikramya nirjitaḥ R_3,046.004

madbhayārtaḥ parityajya svam adhiṣṭhānam ṛddhimat
kailāsaṃ parvataśreṣṭham adhyāste naravāhanaḥ R_3,046.005

yasya tat puṣpakaṃ nāma vimānaṃ kāmagaṃ śubham
vīryād āvarjitaṃ bhadre yena yāmi vihāyasaṃ R_3,046.006

mama saṃjātaroṣasya mukhaṃ dṛṣṭvaiva maithili
vidravanti paritrastāḥ surāḥ śakrapurogamāḥ R_3,046.007

yatra tiṣṭhāmy ahaṃ tatra māruto vāti śaṅkitaḥ
tīvrāṃśuḥ śiśirāṃśuś ca bhayāt saṃpadyate raviḥ R_3,046.008

niṣkampapatrās taravo nadyaś ca stimitodakāḥ
bhavanti yatra yatrāhaṃ tiṣṭhāmi ca carāmi ca R_3,046.009

mama pāre samudrasya laṅkā nāma purī śubhā
saṃpūrṇā rākṣasair ghorair yathendrasyāmarāvatī R_3,046.010

prākāreṇa parikṣiptā pāṇḍureṇa virājitā
hemakakṣyā purī ramyā vaidūryamaya toraṇā R_3,046.011

hastyaśvarathasaṃbhādhā tūryanādavināditā
sarvakāmaphalair vṛkṣaiḥ saṃkulodyānaśobhitā R_3,046.012

tatra tvaṃ vasatī sīte rājaputri mayā saha
na sramiṣyasi nārīṇāṃ mānuṣīṇāṃ manasvini R_3,046.013

bhuñjānā mānuṣān bhogān divyāṃś ca varavarṇini
na smariṣyasi rāmasya mānuṣasya gatāyuṣaḥ R_3,046.014

sthāpayitvā priyaṃ putraṃ rājñā daśarathena yaḥ
mandavīryaḥ suto jyeṣṭhas tataḥ prasthāpito vanam R_3,046.015

tena kiṃ bhraṣṭarājyena rāmeṇa gatacetasā
kariṣyasi viśālākṣi tāpasena tapasvinā R_3,046.016

sarvarākṣasabhartāraṃ kāmāt svayam ihāgatam
na manmathaśarāviṣṭaṃ pratyākhyātuṃ tvam arhasi R_3,046.017

pratyākhyāya hi māṃ bhīru paritāpaṃ gamiṣyasi
caraṇenābhihatyeva purūravasam urvaśī R_3,046.018

evam uktā tu vaidehī kruddhā saṃraktalocanā
abravīt paruṣaṃ vākyaṃ rahite rākṣasādhipam R_3,046.019

kathaṃ vaiśravaṇaṃ devaṃ sarvabhūtanamaskṛtam
bhrātaraṃ vyapadiśya tvam aśubhaṃ kartum icchasi R_3,046.020

avaśyaṃ vinaśiṣyanti sarve rāvaṇa rākṣasāḥ
yeṣāṃ tvaṃ karkaśo rājā durbuddhir ajitendriyaḥ R_3,046.021

apahṛtya śacīṃ bhāryāṃ śakyam indrasya jīvitum
na tu rāmasya bhāryāṃ mām apanīyāsti jīvitam R_3,046.022

jīvec ciraṃ vajradharasya hastāc chacīṃ pradhṛṣyāpratirūparūpām
na mādṛśīṃ rākṣasadharṣayitvā pītāmṛtasyāpi tavāsti mokṣaḥ R_3,046.023

sītāyā vacanaṃ śrutvā daśagrīvaḥ pratāpavān
haste hastaṃ samāhatya cakāra sumahad vapuḥ R_3,047.001

sa maithilīṃ punar vākyaṃ babhāṣe ca tato bhṛśam
nonmattayā śrutau manye mama vīryaparākramau R_3,047.002

udvaheyaṃ bhujābhyāṃ tu medinīm ambare sthitaḥ
āpibeyaṃ samudraṃ ca mṛtyuṃ hanyāṃ raṇe sthitaḥ R_3,047.003

arkaṃ rundhyāṃ śarais tīkṣṇair vibhindyāṃ hi mahītalam
kāmarūpiṇam unmatte paśya māṃ kāmadaṃ patim R_3,047.004

evam uktavatas tasya rāvaṇasya śikhiprabhe
kruddhasya hariparyante rakte netre babhūvatuḥ R_3,047.005

sadyaḥ saumyaṃ parityajya bhikṣurūpaṃ sa rāvaṇaḥ
svaṃ rūpaṃ kālarūpābhaṃ bheje vaiśravaṇānujaḥ R_3,047.006

saṃraktanayanaḥ śrīmāṃs taptakāñcanakuṇḍalaḥ
daśāsyaḥ kārmukī bāṇī babhūva kṣaṇadācaraḥ R_3,047.007

sa parivrājakacchadma mahākāyo vihāya tat
pratipede svakaṃ rūpaṃ rāvaṇo rākṣasādhipaḥ R_3,047.008

saṃraktanayanaḥ krodhāj jīmūtanicayaprabhaḥ
raktāmbaradharas tasthau strīratnaṃ prekṣya maithilīm R_3,047.009

sa tām asitakeśāntāṃ bhāskarasya prabhām iva
vasanābharaṇopetāṃ maithilīṃ rāvaṇo 'bravīt R_3,047.010

triṣu lokeṣu vikhyātaṃ yadi bhartāram icchasi
mām āśraya varārohe tavāhaṃ sadṛśaḥ patiḥ R_3,047.011

māṃ bhajasva cirāya tvam ahaṃ ślāghyas tava priyaḥ
naiva cāhaṃ kva cid bhadre kariṣye tava vipriyam
tyajyatāṃ mānuṣo bhāvo mayi bhāvaḥ praṇīyatām R_3,047.012

rājyāc cyutam asiddhārthaṃ rāmaṃ parimitāyuṣam
kair guṇair anuraktāsi mūḍhe paṇḍitamānini R_3,047.013

yaḥ striyā vacanād rājyaṃ vihāya sasuhṛjjanam
asmin vyālānucarite vane vasati durmatiḥ R_3,047.014

ity uktvā maithilīṃ vākyaṃ priyārhāṃ priyavādinīm
jagrāha rāvaṇaḥ sītāṃ budhaḥ khe rohiṇīm iva R_3,047.015

vāmena sītāṃ padmākṣīṃ mūrdhajeṣu kareṇa saḥ
ūrvos tu dakṣiṇenaiva parijagrāha pāṇinā R_3,047.016

taṃ dṛṣṭvā giriśṛṅgābhaṃ tīkṣṇadaṃṣṭraṃ mahābhujam
prādravan mṛtyusaṃkāśaṃ bhayārtā vanadevatāḥ R_3,047.017

sa ca māyāmayo divyaḥ kharayuktaḥ kharasvanaḥ
pratyadṛśyata hemāṅgo rāvaṇasya mahārathaḥ R_3,047.018

tatas tāṃ paruṣair vākyair abhitarjya mahāsvanaḥ
aṅkenādāya vaidehīṃ ratham āropayat tadā R_3,047.019

sā gṛhītāticukrośa rāvaṇena yaśasvinī
rāmeti sītā duḥkhārtā rāmaṃ dūragataṃ vane R_3,047.020

tām akāmāṃ sa kāmārtaḥ pannagendravadhūm iva
viveṣṭamānām ādāya utpapāthātha rāvaṇaḥ R_3,047.021

tataḥ sā rākṣasendreṇa hriyamāṇā vihāyasā
bhṛśaṃ cukrośa matteva bhrāntacittā yathāturā R_3,047.022

hā lakṣmaṇa mahābāho gurucittaprasādaka
hriyamāṇāṃ na jānīṣe rakṣasā kāmarūpiṇā R_3,047.023

jīvitaṃ sukham arthāṃś ca dharmahetoḥ parityajan
hriyamāṇām adharmeṇa māṃ rāghava na paśyasi R_3,047.024

nanu nāmāvinītānāṃ vinetāsi paraṃtapa
katham evaṃvidhaṃ pāpaṃ na tvaṃ śādhi hi rāvaṇam R_3,047.025

nanu sadyo 'vinītasya dṛśyate karmaṇaḥ phalam
kālo 'py aṅgī bhavaty atra sasyānām iva paktaye R_3,047.026

sa karma kṛtavān etat kālopahatacetanaḥ
jīvitāntakaraṃ ghoraṃ rāmād vyasanam āpnuhi R_3,047.027

hantedānīṃ sakāmā tu kaikeyī bāndhavaiḥ saha
hriyeyaṃ dharmakāmasya dharmapatnī yaśasvinaḥ R_3,047.028

āmantraye janasthānaṃ karṇikārāṃś ca puṣpitān
kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ R_3,047.029

mālyavantaṃ śikhariṇaṃ vande prasravaṇaṃ girim
kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ R_3,047.030

haṃsasārasasaṃghuṣṭāṃ vande godāvarīṃ nadīm
kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ R_3,047.031

daivatāni ca yānty asmin vane vividhapādape
namaskaromy ahaṃ tebhyo bhartuḥ śaṃsata māṃ hṛtām R_3,047.032

yāni kāni cid apy atra sattvāni nivasanty uta
sarvāṇi śaraṇaṃ yāmi mṛgapakṣigaṇān api R_3,047.033

hriyamāṇāṃ priyāṃ bhartuḥ prāṇebhyo 'pi garīyasīm
vivaśāpahṛtā sītā rāvaṇeneti śaṃsata R_3,047.034

viditvā māṃ mahābāhur amutrāpi mahābalaḥ
āneṣyati parākramya vaivasvatahṛtām api R_3,047.035

rāmāya tu yathātattvaṃ jaṭāyo haraṇaṃ mama
lakṣmaṇāya ca tat sarvam ākhyātavyam aśeṣataḥ R_3,047.036

taṃ śabdam avasuptasya jaṭāyur atha śuśruve
niraikṣad rāvaṇaṃ kṣipraṃ vaidehīṃ ca dadarśa saḥ R_3,048.001

tataḥ parvatakūṭābhas tīkṣṇatuṇḍaḥ khagottamaḥ
vanaspatigataḥ śrīmān vyājahāra śubhāṃ giram R_3,048.002

daśagrīvasthito dharme purāṇe satyasaṃśrayaḥ
jaṭāyur nāma nāmnāhaṃ gṛdhrarājo mahābalaḥ R_3,048.003

rājā sarvasya lokasya mahendravaruṇopamaḥ
lokānāṃ ca hite yukto rāmo daśarathātmajaḥ R_3,048.004

tasyaiṣā lokanāthasya dharmapatnī yaśasvinī
sītā nāma varārohā yāṃ tvaṃ hartum ihecchasi R_3,048.005

kathaṃ rājā sthito dharme paradārān parāmṛśet
rakṣaṇīyā viśeṣeṇa rājadārā mahābalaḥ
nivartaya matiṃ nīcāṃ paradārābhimarśanam R_3,048.006

na tat samācared dhīro yat paro 'sya vigarhayet
yathātmanas tathānyeṣāṃ dārā rakṣyā vimarśanāt R_3,048.007

arthaṃ vā yadi vā kāmaṃ śiṣṭāḥ śāstreṣv anāgatam
vyavasyanty anu rājānaṃ dharmaṃ paurastyanandana R_3,048.008

rājā dharmaś ca kāmaś ca dravyāṇāṃ cottamo nidhiḥ
dharmaḥ śubhaṃ vā pāpaṃ vā rājamūlaṃ pravartate R_3,048.009

pāpasvabhāvaś capalaḥ kathaṃ tvaṃ rakṣasāṃ vara
aiśvaryam abhisaṃprāpto vimānam iva duṣkṛtī R_3,048.010

kāmasvabhāvo yo yasya na sa śakyaḥ pramārjitum
na hi duṣṭātmanām ārya mā vasaty ālaye ciram R_3,048.011

viṣaye vā pure vā te yadā rāmo mahābalaḥ
nāparādhyati dharmātmā kathaṃ tasyāparādhyasi R_3,048.012

yadi śūrpaṇakhāhetor janasthānagataḥ kharaḥ
ativṛtto hataḥ pūrvaṃ rāmeṇākliṣṭakarmaṇā R_3,048.013

atra brūhi yathāsatyaṃ ko rāmasya vyatikramaḥ
yasya tvaṃ lokanāthasya hṛtvā bhāryāṃ gamiṣyasi R_3,048.014

kṣipraṃ visṛja vaidehīṃ mā tvā ghoreṇa cakṣuṣā
dahed dahana bhūtena vṛtram indrāśanir yathā R_3,048.015

sarpam āśīviṣaṃ baddhvā vastrānte nāvabudhyase
grīvāyāṃ pratimuktaṃ ca kālapāśaṃ na paśyasi R_3,048.016

sa bhāraḥ saumya bhartavyo yo naraṃ nāvasādayet
tad annam upabhoktavyaṃ jīryate yad anāmayam R_3,048.017

yat kṛtvā na bhaved dharmo na kīrtir na yaśo bhuvi
śarīrasya bhavet khedaḥ kas tat karma samācaret R_3,048.018

ṣaṣṭivarṣasahasrāṇi mama jātasya rāvaṇa
pitṛpaitāmahaṃ rājyaṃ yathāvad anutiṣṭhataḥ R_3,048.019

vṛddho 'haṃ tvaṃ yuvā dhanvī sarathaḥ kavacī śarī
tathāpy ādāya vaidehīṃ kuśalī na gamiṣyasi R_3,048.020

na śaktas tvaṃ balād dhartuṃ vaidehīṃ mama paśyataḥ
hetubhir nyāyasaṃyuktair dhruvāṃ vedaśrutīm iva R_3,048.021

yudhyasva yadi śūro 'si muhūrtaṃ tiṣṭha rāvaṇa
śayiṣyase hato bhūmau yathāpūrvaṃ kharas tathā R_3,048.022

asakṛt saṃyuge yena nihatā daityadānavāḥ
nacirāc cīravāsās tvāṃ rāmo yudhi vadhiṣyati R_3,048.023

kiṃ nu śakyaṃ mayā kartuṃ gatau dūraṃ nṛpātmajau
kṣipraṃ tvaṃ naśyase nīca tayor bhīto na saṃśayaḥ R_3,048.024

na hi me jīvamānasya nayiṣyasi śubhām imām
sītāṃ kamalapatrākṣīṃ rāmasya mahaṣīṃ priyām R_3,048.025

avaśyaṃ tu mayā kāryaṃ priyaṃ tasya mahātmanaḥ
jīvitenāpi rāmasya tathā daśarathasya ca R_3,048.026

tiṣṭha tiṣṭha daśagrīva muhūrtaṃ paśya rāvaṇa
yuddhātithyaṃ pradāsyāmi yathāprāṇaṃ niśācara
vṛntād iva phalaṃ tvāṃ tu pātayeyaṃ rathottamāt R_3,048.027

ity uktasya yathānyāyaṃ rāvaṇasya jaṭāyuṣā
kruddhasyāgninibhāḥ sarvā rejur viṃśatidṛṣṭayaḥ R_3,049.001

saṃraktanayanaḥ kopāt taptakāñcanakuṇḍalaḥ
rākṣasendro 'bhidudrāva patagendram amarṣaṇaḥ R_3,049.002

sa saṃprahāras tumulas tayos tasmin mahāvane
babhūva vātoddhatayor meghayor gagane yathā R_3,049.003

tad babhūvādbhutaṃ yuddhaṃ gṛdhrarākṣasayos tadā
sapakṣayor mālyavator mahāparvatayor iva R_3,049.004

tato nālīkanārācais tīkṣṇāgraiś ca vikarṇibhiḥ
abhyavarṣan mahāghorair gṛdhrarājaṃ mahābalaḥ R_3,049.005

sa tāni śarajālāni gṛdhraḥ patraratheśvaraḥ
jaṭāyuḥ pratijagrāha rāvaṇāstrāṇi saṃyuge R_3,049.006

tasya tīkṣṇanakhābhyāṃ tu caraṇābhyāṃ mahābalaḥ
cakāra bahudhā gātre vraṇān patagasattamaḥ R_3,049.007

atha krodhād daśagrīvo jagrāha daśamārgaṇān
mṛtyudaṇḍanibhān ghorāñ śatrumardanakāṅkṣayā R_3,049.008

sa tair bāṇair mahāvīryaḥ pūrṇamuktair ajihmagaiḥ
bibheda niśitais tīkṣṇair gṛdhraṃ ghoraiḥ śilīmukhaiḥ R_3,049.009

sa rākṣasarathe paśyañ jānakīṃ bāṣpalocanām
acintayitvā bāṇāṃs tān rākṣasaṃ samabhidravat R_3,049.010

tato 'sya saśaraṃ cāpaṃ muktāmaṇivibhūṣitam
caraṇābhyāṃ mahātejā babhañja patageśvaraḥ R_3,049.011

tac cāgnisadṛśaṃ dīptaṃ rāvaṇasya śarāvaram
pakṣābhyāṃ ca mahātejā vyadhunot patageśvaraḥ R_3,049.012

kāñcanoraśchadān divyān piśācavadanān kharān
tāṃś cāsya javasaṃpannāñ jaghāna samare balī R_3,049.013

varaṃ triveṇusaṃpannaṃ kāmagaṃ pāvakārciṣam
maṇihemavicitrāṅgaṃ babhañja ca mahāratham
pūrṇacandrapratīkāśaṃ chatraṃ ca vyajanaiḥ saha R_3,049.014

sa bhagnadhanvā viratho hatāśvo hatasārathiḥ
aṅkenādāya vaidehīṃ papāta bhuvi rāvaṇaḥ R_3,049.015

dṛṣṭvā nipatitaṃ bhūmau rāvaṇaṃ bhagnavāhanam
sādhu sādhv iti bhūtāni gṛdhrarājam apūjayan R_3,049.016

pariśrāntaṃ tu taṃ dṛṣṭvā jarayā pakṣiyūthapam
utpapāta punar hṛṣṭo maithilīṃ gṛhya rāvaṇaḥ R_3,049.017

taṃ prahṛṣṭaṃ nidhāyāṅke gacchantaṃ janakātmajām
gṛdhrarājaḥ samutpatya jaṭāyur idam abravīt R_3,049.018

vajrasaṃsparśabāṇasya bhāryāṃ rāmasya rāvaṇa
alpabuddhe harasy enāṃ vadhāya khalu rakṣasām R_3,049.019

samitrabandhuḥ sāmātyaḥ sabalaḥ saparicchadaḥ
viṣapānaṃ pibasy etat pipāsita ivodakam R_3,049.020

anubandham ajānantaḥ karmaṇām avicakṣaṇāḥ
śīghram eva vinaśyanti yathā tvaṃ vinaśiṣyasi R_3,049.021

baddhas tvaṃ kālapāśena kva gatas tasya mokṣyase
vadhāya baḍiśaṃ gṛhya sāmiṣaṃ jalajo yathā R_3,049.022

na hi jātu durādharṣau kākutsthau tava rāvaṇa
dharṣaṇaṃ cāśramasyāsya kṣamiṣyete tu rāghavau R_3,049.023

yathā tvayā kṛtaṃ karma bhīruṇā lokagarhitam
taskarācarito mārgo naiṣa vīraniṣevitaḥ R_3,049.024

yudhyasva yadi śūro 'si muhūrtaṃ tiṣṭha rāvaṇa
śayiṣyase hato bhūmau yathā bhrātā kharas tathā R_3,049.025

paretakāle puruṣo yat karma pratipadyate
vināśāyātmano 'dharmyaṃ pratipanno 'si karma tat R_3,049.026

pāpānubandho vai yasya karmaṇaḥ ko nu tat pumān
kurvīta lokādhipatiḥ svayambhūr bhagavān api R_3,049.027

evam uktvā śubhaṃ vākyaṃ jaṭāyus tasya rakṣasaḥ
nipapāta bhṛśaṃ pṛṣṭhe daśagrīvasya vīryavān R_3,049.028

taṃ gṛhītvā nakhais tīkṣṇair virarāda samantataḥ
adhirūḍho gajārohi yathā syād duṣṭavāraṇam R_3,049.029

virarāda nakhair asya tuṇḍaṃ pṛṣṭhe samarpayan
keśāṃś cotpāṭayām āsa nakhapakṣamukhāyudhaḥ R_3,049.030

sa tathā gṛdhrarājena kliśyamāno muhur muhuḥ
amarṣasphuritauṣṭhaḥ san prākampata sa rākṣasaḥ R_3,049.031

saṃpariṣvajya vaidehīṃ vāmenāṅkena rāvaṇaḥ
talenābhijaghānārto jaṭāyuṃ krodhamūrchitaḥ R_3,049.032

jaṭāyus tam atikramya tuṇḍenāsya kharādhipaḥ
vāmabāhūn daśa tadā vyapāharad ariṃdamaḥ R_3,049.033

tataḥ kruddho daśakrīvaḥ sītām utsṛjya vīryavān
muṣṭibhyāṃ caraṇābhyāṃ ca gṛdhrarājam apothayat R_3,049.034

tato muhūrtaṃ saṃgrāmo babhūvātulavīryayoḥ
rākṣasānāṃ ca mukhyasya pakṣiṇāṃ pravarasya ca R_3,049.035

tasya vyāyacchamānasya rāmasyārthe 'tha rāvaṇaḥ
pakṣau pādau ca pārśvau ca khaḍgam uddhṛtya so 'cchinat R_3,049.036

sa chinnapakṣaḥ sahasā rakṣasā raudrakarmaṇā
nipapāta hato gṛdhro dharaṇyām alpajīvitaḥ R_3,049.037

taṃ dṛṣṭvā patitaṃ bhūmau kṣatajārdraṃ jaṭāyuṣam
abhyadhāvata vaidehī svabandhum iva duḥkhitā R_3,049.038

taṃ nīlajīmūtanikāśakalpaṃ supāṇḍuroraskam udāravīryam
dadarśa laṅkādhipatiḥ pṛthivyāṃ jaṭāyuṣaṃ śāntam ivāgnidāvam R_3,049.039

tatas tu taṃ patrarathaṃ mahītale nipātitaṃ rāvaṇavegamarditam
punaḥ pariṣvajya śaśiprabhānanā ruroda sītā janakātmajā tadā R_3,049.040

tam alpajīvitaṃ bhūmau sphurantaṃ rākṣasādhipaḥ
dadarśa gṛdhraṃ patitaṃ samīpe rāghavāśramāt R_3,050.001

sā tu tārādhipamukhī rāvaṇena samīkṣya tam
gṛdhrarājaṃ vinihataṃ vilalāpa suduḥkhitā R_3,050.002

nimittaṃ lakṣaṇajñānaṃ śakunisvaradarśanam
avaśyaṃ sukhaduḥkheṣu narāṇāṃ pratidṛśyate R_3,050.003

na nūnaṃ rāma jānāsi mahad vyasanam ātmajaḥ
dhāvanti nūnaṃ kākutstha madarthaṃ mṛgapakṣiṇaḥ R_3,050.004

trāhi mām adya kākutstha lakṣmaṇeti varāṅganā
susaṃtrastā samākrandac chṛṇvatāṃ tu yathāntike R_3,050.005

tāṃ kliṣṭamālyābharaṇāṃ vilapantīm anāthavat
abhyadhāvata vaidehīṃ rāvaṇo rākṣasādhipaḥ R_3,050.006

tāṃ latām iva veṣṭantīm āliṅgantīṃ mahādrumān
muñca muñceti bahuśaḥ pravadan rākṣasādhipaḥ R_3,050.007

krośantīṃ rāma rāmeti rāmeṇa rahitāṃ vane
jīvitāntāya keśeṣu jagrāhāntakasaṃnibhaḥ R_3,050.008

pradharṣitāyāṃ vaidehyāṃ babhūva sacarācaram
jagat sarvam amaryādaṃ tamasāndhena saṃvṛtam R_3,050.009

dṛṣṭvā sītāṃ parāmṛṣṭāṃ dīnāṃ divyena cakṣuṣā
kṛtaṃ kāryam iti śrīmān vyājahāra pitāmahaḥ R_3,050.010

prahṛṣṭā vyathitāś cāsan sarve te paramarṣayaḥ
dṛṣṭvā sītāṃ parāmṛṣṭāṃ daṇḍakāraṇyavāsinaḥ R_3,050.011

sa tu tāṃ rāma rāmeti rudantīṃ lakṣmaṇeti ca
jagāmākāśam ādāya rāvaṇo rākṣasādhipaḥ R_3,050.012

taptābharaṇasarvāṅgī pītakauśeyavāsanī
rarāja rājaputrī tu vidyut saudāmanī yathā R_3,050.013

uddhūtena ca vastreṇa tasyāḥ pītena rāvaṇaḥ
adhikaṃ paribabhrāja girir dīpa ivāgninā R_3,050.014

tasyāḥ paramakalyāṇyās tāmrāṇi surabhīṇi ca
padmapatrāṇi vaidehyā abhyakīryanta rāvaṇam R_3,050.015

tasyāḥ kauśeyam uddhūtam ākāśe kanakaprabham
babhau cādityarāgeṇa tāmram abhram ivātape R_3,050.016

tasyās tad vimalaṃ vaktram ākāśe rāvaṇāṅkagam
na rarāja vinā rāmaṃ vinālam iva paṅkajam R_3,050.017

babhūva jaladaṃ nīlaṃ bhittvā candra ivoditaḥ
sulalāṭaṃ sukeśāntaṃ padmagarbhābham avraṇam
śuklaiḥ suvimalair dantaiḥ prabhāvadbhir alaṃkṛtam R_3,050.018

ruditaṃ vyapamṛṣṭāstraṃ candravat priyadarśanam
sunāsaṃ cārutāmrauṣṭham ākāṣe hāṭakaprabham R_3,050.019

rākṣasendrasamādhūtaṃ tasyās tad vacanaṃ śubham
śuśubhe na vinā rāmaṃ divā candra ivoditaḥ R_3,050.020

sā hemavarṇā nīlāṅgaṃ maithilī rākṣasādhipam
śuśubhe kāñcanī kāñcī nīlaṃ maṇim ivāśritā R_3,050.021

sā padmagaurī hemābhā rāvaṇaṃ janakātmajā
vidyudghanam ivāviśya śuśubhe taptabhūṣaṇā R_3,050.022

tasyā bhūṣaṇaghoṣeṇa vaidehyā rākṣasādhipaḥ
babhūva vimalo nīlaḥ saghoṣa iva toyadaḥ R_3,050.023

uttamāṅgacyutā tasyāḥ puṣpavṛṣṭiḥ samantataḥ
sītāyā hriyamāṇāyāḥ papāta dharaṇītale R_3,050.024

sā tu rāvaṇavegena puṣpavṛṣṭiḥ samantataḥ
samādhūtā daśagrīvaṃ punar evābhyavartata R_3,050.025

abhyavartata puṣpāṇāṃ dhārā vaiśravaṇānujam
nakṣatramālāvimalā meruṃ nagam ivottamam R_3,050.026

caraṇān nūpuraṃ bhraṣṭaṃ vaidehyā ratnabhūṣitam
vidyunmaṇḍalasaṃkāśaṃ papāta madhurasvanam R_3,050.027

tarupravālaraktā sā nīlāṅgaṃ rākṣaseśvaram
prāśobhayata vaidehī gajaṃ kaṣyeva kāñcanī R_3,050.028

tāṃ maholkām ivākāśe dīpyamānāṃ svatejasā
jahārākāśam āviśya sītāṃ vaiśravaṇānujaḥ R_3,050.029

tasyās tāny agnivarṇāni bhūṣaṇāni mahītale
saghoṣāṇy avakīryanta kṣīṇās tārā ivāmbarāt R_3,050.030

tasyāḥ stanāntarād bhraṣṭo hāras tārādhipadyutiḥ
vaidehyā nipatan bhāti gaṅgeva gaganāc cyutā R_3,050.031

utpāta vātābhihatā nānādvija gaṇāyutāḥ
mā bhair iti vidhūtāgrā vyājahrur iva pādapāḥ R_3,050.032

nalinyo dhvastakamalās trastamīnajale carāḥ
sakhīm iva gatotsāhāṃ śocantīva sma maithilīm R_3,050.033

samantād abhisaṃpatya siṃhavyāghramṛgadvijāḥ
anvadhāvaṃs tadā roṣāt sītācchāyānugāminaḥ R_3,050.034

jalaprapātāsramukhāḥ śṛṅgair ucchritabāhavaḥ
sītāyāṃ hriyamāṇāyāṃ vikrośantīva parvatāḥ R_3,050.035

hriyamāṇāṃ tu vaidehīṃ dṛṣṭvā dīno divākaraḥ
pravidhvastaprabhaḥ śrīmān āsīt pāṇḍuramaṇḍalaḥ R_3,050.036

nāsti dharmaḥ kutaḥ satyaṃ nārjavaṃ nānṛśaṃsatā
yatra rāmasya vaidehīṃ bhāryāṃ harati rāvaṇaḥ R_3,050.037

iti sarvāṇi bhūtāni gaṇaśaḥ paryadevayan
vitrastakā dīnamukhā rurudur mṛgapotakāḥ R_3,050.038

udvīkṣyodvīkṣya nayanair āsrapātāvilekṣaṇāḥ
supravepitagātrāś ca babhūvur vanadevatāḥ R_3,050.039

vikrośantīṃ dṛḍhaṃ sītāṃ dṛṣṭvā duḥkhaṃ tathā gatām
tāṃ tu lakṣmaṇa rāmeti krośantīṃ madhurasvarām R_3,050.040

avekṣamāṇāṃ bahuṣo vaidehīṃ dharaṇītalam
sa tām ākulakeśāntāṃ vipramṛṣṭaviśeṣakām
jahārātmavināśāya daśagrīvo manasvinām R_3,050.041

tatas tu sā cārudatī śucismitā vinākṛtā bandhujanena maithilī
apaśyatī rāghavalakṣmaṇāv ubhau vivarṇavaktrā bhayabhārapīḍitā R_3,050.042

kham utpatantaṃ taṃ dṛṣṭvā maithilī janakātmajā
duḥkhitā paramodvignā bhaye mahati vartinī R_3,051.001

roṣarodanatāmrākṣī bhīmākṣaṃ rākṣasādhipam
rudatī karuṇaṃ sītā hriyamāṇedam abravīt R_3,051.002

na vyapatrapase nīca karmaṇānena rāvaṇa
jñātvā virahitāṃ yo māṃ corayitvā palāyase R_3,051.003

tvayaiva nūnaṃ duṣṭātman bhīruṇā hartum icchatā
mamāpavāhito bhartā mṛgarūpeṇa māyayā
yo hi mām udyatas trātuṃ so 'py ayaṃ vinipātitaḥ R_3,051.004

paramaṃ khalu te vīryaṃ dṛśyate rākṣasādhama
viśrāvya nāmadheyaṃ hi yuddhe nāsti jitā tvayā R_3,051.005

īdṛśaṃ garhitaṃ karma kathaṃ kṛtvā na lajjase
striyāś ca haraṇaṃ nīca rahite ca parasya ca R_3,051.006

kathayiṣyanti lokeṣu puruṣāḥ karma kutsitam
sunṛśaṃsam adharmiṣṭhaṃ tava śauṇḍīryamāninaḥ R_3,051.007

dhik te śauryaṃ ca sattvaṃ ca yat tvayā kathitaṃ tadā
kulākrośakaraṃ loke dhik te cāritram īdṛśam R_3,051.008

kiṃ śakyaṃ kartum evaṃ hi yaj javenaiva dhāvasi
muhūrtam api tiṣṭhasva na jīvan pratiyāsyasi R_3,051.009

na hi cakṣuḥpathaṃ prāpya tayoḥ pārthivaputrayoḥ
sasainyo 'pi samartaḥs tvaṃ muhūrtam api jīvitum R_3,051.010

na tvaṃ tayoḥ śarasparśaṃ soḍhuṃ śaktaḥ kathaṃ cana
vane prajvalitasyeva sparśam agner vihaṃgamaḥ R_3,051.011

sādhu kṛtvātmanaḥ pathyaṃ sādhu māṃ muñca rāvaṇa
matpradharṣaṇaruṣṭo hi bhrātrā saha patir mama
vidhāsyati vināśāya tvaṃ māṃ yadi na muñcasi R_3,051.012

yena tvaṃ vyavasāyena balān māṃ hartum icchasi
vyavasāyaḥ sa te nīca bhaviṣyati nirarthakaḥ R_3,051.013

na hy ahaṃ tam apaśyantī bhartāraṃ vibudhopamam
utsahe śatruvaśagā prāṇān dhārayituṃ ciram R_3,051.014

na nūnaṃ cātmanaḥ śreyaḥ pathyaṃ vā samavekṣase
mṛtyukāle yathā martyo viparītāni sevate R_3,051.015

mumūrṣūṇāṃ hi sarveṣāṃ yat pathyaṃ tan na rocate
paśyāmīva hi kaṇṭhe tvāṃ kālapāśāvapāśitam R_3,051.016

yathā cāsmin bhayasthāne na bibheṣe daśānana
vyaktaṃ hiraṇmayān hi tvaṃ saṃpaśyasi mahīruhān R_3,051.017

nadīṃ vairataṇīṃ ghorāṃ rudhiraughanivāhinīm
khaḍgapatravanaṃ caiva bhīmaṃ paśyasi rāvaṇa R_3,051.018

taptakāñcanapuṣpāṃ ca vaidūryapravaracchadām
drakṣyase śālmalīṃ tīkṣṇām āyasaiḥ kaṇṭakaiś citām R_3,051.019

na hi tvam īdṛśaṃ kṛtvā tasyālīkaṃ mahātmanaḥ
dhārituṃ śakṣyasi ciraṃ viṣaṃ pītveva nirghṛṇaḥ R_3,051.020

baddhas tvaṃ kālapāśena durnivāreṇa rāvaṇa
kva gato lapsyase śarma bhartur mama mahātmanaḥ R_3,051.021

nimeṣāntaramātreṇa vinā bhrātaram āhave
rākṣasā nihatā yena sahasrāṇi caturdaśa R_3,051.022

sa kathaṃ rāghavo vīraḥ sarvāstrakuśalo balī
na tvāṃ hanyāc charais tīkṣṇair iṣṭabhāryāpahāriṇam R_3,051.023

etac cānyac ca paruṣaṃ vaidehī rāvaṇāṅkagā
bhayaśokasamāviṣṭā karuṇaṃ vilalāpa ha R_3,051.024

tathā bhṛśārtāṃ bahu caiva bhāṣiṇīṃ vilalāpa pūrvaṃ karuṇaṃ ca bhāminīm
jahāra pāpas taruṇīṃ viveṣṭatīṃ nṛpātmajām āgatagātravepathum R_3,051.025

hriyamāṇā tu vaidehī kaṃ cin nātham apaśyatī
dadarśa giriśṛṅgasthān pañcavānarapuṃgavān R_3,052.001

teṣāṃ madhye viśālākṣī kauśeyaṃ kanakaprabham
uttarīyaṃ varārohā śubhāny ābharaṇāni ca
mumoca yadi rāmāya śaṃseyur iti maithilī R_3,052.002

vastram utsṛjya tan madhye vinikṣiptaṃ sabhūṣaṇam
saṃbhramāt tu daśagrīvas tat karma na ca buddhivān R_3,052.003

piṅgākṣās tāṃ viśālākṣīṃ netrair animiṣair iva
vikrośantīṃ tadā sītāṃ dadṛśur vānararṣabhāḥ R_3,052.004

sa ca pampām atikramya laṅkām abhimukhaḥ purīm
jagāma rudatīṃ gṛhya maithilīṃ rākṣaseśvaraḥ R_3,052.005

tāṃ jahāra susaṃhṛṣṭo rāvaṇo mṛtyum ātmanaḥ
utsaṅgenaiva bhujagīṃ tīkṣṇadaṃṣṭrāṃ mahāviṣām R_3,052.006

vanāni saritaḥ śailān sarāṃsi ca vihāyasā
sa kṣipraṃ samatīyāya śaraś cāpād iva cyutaḥ R_3,052.007

timinakraniketaṃ tu varuṇālayam akṣayam
saritāṃ śaraṇaṃ gatvā samatīyāya sāgaram R_3,052.008

saṃbhramāt parivṛttormī ruddhamīnamahoragaḥ
vaidehyāṃ hriyamāṇāyāṃ babhūva varuṇālayaḥ R_3,052.009

antarikṣagatā vācaḥ sasṛjuś cāraṇās tadā
etad anto daśagrīva iti siddhās tadābruvan R_3,052.010

sa tu sītāṃ viveṣṭantīm aṅkenādāya rāvaṇaḥ
praviveśa purīṃ laṅkāṃ rūpiṇīṃ mṛtyum ātmanaḥ R_3,052.011

so 'bhigamya purīṃ laṅkāṃ suvibhaktamahāpathām
saṃrūḍhakakṣyā bahulaṃ svam antaḥpuram āviśat R_3,052.012

tatra tām asitāpāṅgīṃ śokamohaparāyaṇām
nidadhe rāvaṇaḥ sītāṃ mayo māyām ivāsurīm R_3,052.013

abravīc ca daśagrīvaḥ piśācīr ghoradarśanāḥ
yathā naināṃ pumān strī vā sītāṃ paśyaty asaṃmataḥ R_3,052.014

muktāmaṇisuvarṇāni vastrāṇy ābharaṇāni ca
yad yad icchet tad evāsyā deyaṃ macchandato yathā R_3,052.015

yā ca vakṣyati vaidehīṃ vacanaṃ kiṃ cid apriyam
ajñānād yadi vā jñānān na tasyā jīvitaṃ priyam R_3,052.016

tathoktvā rākṣasīs tās tu rākṣasendraḥ pratāpavān
niṣkramyāntaḥpurāt tasmāt kiṃ kṛtyam iti cintayan
dadarśāṣṭau mahāvīryān rākṣasān piśitāśanān R_3,052.017

sa tān dṛṣṭvā mahāvīryo varadānena mohitaḥ
uvācaitān idaṃ vākyaṃ praśasya balavīryataḥ R_3,052.018

nānāpraharaṇāḥ kṣipram ito gacchata satvarāḥ
janasthānaṃ hatasthānaṃ bhūtapūrvaṃ kharālayam R_3,052.019

tatroṣyatāṃ janasthāne śūnye nihatarākṣase
pauruṣaṃ balam āśritya trāsam utsṛjya dūrataḥ R_3,052.020

balaṃ hi sumahad yan me janasthāne niveśitam
sadūṣaṇakharaṃ yuddhe hataṃ tad rāmasāyakaiḥ R_3,052.021

tataḥ krodho mamāpūrvo dhairyasyopari vardhate
vairaṃ ca sumahaj jātaṃ rāmaṃ prati sudāruṇam R_3,052.022

niryātayitum icchāmi tac ca vairam ahaṃ ripoḥ
na hi lapsyāmy ahaṃ nidrām ahatvā saṃyuge ripum R_3,052.023

taṃ tv idānīm ahaṃ hatvā kharadūṣaṇaghātinam
rāmaṃ śarmopalapsyāmi dhanaṃ labdhveva nirdhanaḥ R_3,052.024

janasthāne vasadbhis tu bhavadbhī rāmam āśritā
pravṛttir upanetavyā kiṃ karotīti tattvataḥ R_3,052.025

apramādāc ca gantavyaṃ sarvair eva niśācaraiḥ
kartavyaś ca sadā yatno rāghavasya vadhaṃ prati R_3,052.026

yuṣmākaṃ hi balajño 'haṃ bahuśo raṇamūrdhani
ataś cāsmiñ janasthāne mayā yūyaṃ niyojitāḥ R_3,052.027

tataḥ priyaṃ vākyam upetya rākṣasā mahārtham aṣṭāv abhivādya rāvaṇam
vihāya laṅkāṃ sahitāḥ pratasthire yato janasthānam alakṣyadarśanāḥ R_3,052.028

tatas tu sītām upalabhya rāvaṇaḥ susaṃprahṛṣṭaḥ parigṛhya maithilīm
prasajya rāmeṇa ca vairam uttamaṃ babhūva mohān muditaḥ sa rākṣasaḥ R_3,052.029

saṃdiśya rākṣasān ghorān rāvaṇo 'ṣṭau mahābalān
ātmānaṃ buddhivaiklavyāt kṛtakṛtyam amanyata R_3,053.001

sa cintayāno vaidehīṃ kāmabāṇasamarpitaḥ
praviveśa gṛhaṃ ramyaṃ sītāṃ draṣṭum abhitvaran R_3,053.002

sa praviśya tu tadveśma rāvaṇo rākṣasādhipaḥ
apaśyad rākṣasīmadhye sītāṃ śokaparāyaṇam R_3,053.003

aśrupūrṇamukhīṃ dīnāṃ śokabhārāvapīḍitām
vāyuvegair ivākrāntāṃ majjantīṃ nāvam arṇave R_3,053.004

mṛgayūthaparibhraṣṭāṃ mṛgīṃ śvabhir ivāvṛtām
adhomukhamukhīṃ dīnām abhyetya ca niśācaraḥ R_3,053.005

tāṃ tu śokavaśāṃ dīnām avaśāṃ rākṣasādhipaḥ
sa balād darśayām āsa gṛhaṃ devagṛhopamam R_3,053.006

harmyaprāsādasaṃbadhaṃ strīsahasraniṣevitam
nānāpakṣigaṇair juṣṭaṃ nānāratnasamanvitam R_3,053.007

kāñcanais tāpanīyaiś ca sphāṭikai rājatais tathā
vajravaidūryacitraiś ca stambhair dṛṣṭimanoharaiḥ R_3,053.008

divyadundubhinirhrādaṃ taptakāñcanatoraṇam
sopānaṃ kāñcanaṃ citram āruroha tayā saha R_3,053.009

dāntakā rājatāś caiva gavākṣāḥ priyadarśanāḥ
hemajālāvṛtāś cāsaṃs tatra prāsādapaṅktayaḥ R_3,053.010

sudhāmaṇivicitrāṇi bhūmibhāgāni sarvaśaḥ
daśagrīvaḥ svabhavane prādarśayata maithilīm R_3,053.011

dīrghikāḥ puṣkariṇyaś ca nānāpuṣpasamāvṛtāḥ
rāvaṇo darśayām āsa sītāṃ śokaparāyaṇām R_3,053.012

darśayitvā tu vaidehīṃ kṛtsnaṃ tad bhavanottamam
uvāca vākyaṃ pāpātmā rāvaṇo janakātmajām R_3,053.013

daśarākṣasakoṭyaś ca dvāviṃśatir athāparāḥ
varjayitvā jarā vṛddhān bālāṃś ca rajanīcarān R_3,053.014

teṣāṃ prabhur ahaṃ sīte sarveṣāṃ bhīmakarmaṇām
sahasram ekam ekasya mama kāryapuraḥsaram R_3,053.015

yad idaṃ rājyatantraṃ me tvayi sarvaṃ pratiṣṭhitam
jīvitaṃ ca viśālākṣi tvaṃ me prāṇair garīyasī R_3,053.016

bahūnāṃ strīsahasrāṇāṃ mama yo 'sau parigrahaḥ
tāsāṃ tvam īśvarī sīte mama bhāryā bhava priye R_3,053.017

sādhu kiṃ te 'nyayā buddhyā rocayasva vaco mama
bhajasva mābhitaptasya prasādaṃ kartum arhasi R_3,053.018

parikṣiptā samudreṇa laṅkeyaṃ śatayojanā
neyaṃ dharṣayituṃ śakyā sendrair api surāsuraiḥ R_3,053.019

na deveṣu na yakṣeṣu na gandharveṣu narṣiṣu
ahaṃ paśyāmi lokeṣu yo me vīryasamo bhavet R_3,053.020

rājyabhraṣṭena dīnena tāpasena gatāyuṣā
kiṃ kariṣyasi rāmeṇa mānuṣeṇālpatejasā R_3,053.021

bhajasva sīte mām eva bhartāhaṃ sadṛśas tava
yauvanaṃ hy adhruvaṃ bhīru ramasveha mayā saha R_3,053.022

darśane mā kṛthā buddhiṃ rāghavasya varānane
kāsya śaktir ihāgantum api sīte manorathaiḥ R_3,053.023

na śakyo vāyur ākāśe pāśair baddhaṃ mahājavaḥ
dīpyamānasya vāpy agner grahītuṃ vimalāṃ śikhām R_3,053.024

trayāṇām api lokānāṃ na taṃ paśyāmi śobhane
vikrameṇa nayed yas tvāṃ madbāhuparipālitām R_3,053.025

laṅkāyāṃ sumahad rājyam idaṃ tvam anupālaya
abhiṣekodakaklinnā tuṣṭā ca ramayasva mām R_3,053.026

duṣkṛtaṃ yat purā karma vanavāsena tad gatam
yaś ca te sukṛto dharmas tasyeha phalam āpnuhi R_3,053.027

iha sarvāṇi mālyāni divyagandhāni maithili
bhūṣaṇāni ca mukhyāni tāni seva mayā saha R_3,053.028

puṣpakaṃ nāma suśroṇi bhrātur vaiśravaṇasya me
vimānaṃ ramaṇīyaṃ ca tad vimānaṃ manojavam R_3,053.029

tatra sīte mayā sārdhaṃ viharasva yathāsukham
vadanaṃ padmasaṃkāśaṃ vimalaṃ cārudarśanam R_3,053.030

śokārtaṃ tu varārohe na bhrājati varānane
alaṃ vrīḍena vaidehi dharmalopa kṛtena te R_3,053.031

ārṣo 'yaṃ daivaniṣyando yas tvām abhigamiṣyati
etau pādau mayā snigdhau śirobhiḥ paripīḍitau R_3,053.032

prasādaṃ kuru me kṣipraṃ vaśyo dāso 'ham asmi te
nemāḥ śūnyā mayā vācaḥ śuṣyamāṇena bhāṣitāḥ R_3,053.033

na cāpi rāvaṇaḥ kāṃ cin mūrdhnā strīṃ praṇameta ha
evam uktvā daśagrīvo maithilīṃ janakātmajām R_3,053.034

kṛtāntavaśam āpanno mameyam iti manyate R_3,053.035

sā tathoktā tu vaidehī nirbhayā śokakarṣitā
tṛṇam antarataḥ kṛtvā rāvaṇaṃ pratyabhāṣata R_3,054.001

rājā daśaratho nāma dharmasetur ivācalaḥ
satyasandhaḥ parijñāto yasya putraḥ sa rāghavaḥ R_3,054.002

rāmo nāma sa dharmātmā triṣu lokeṣu viśrutaḥ
dīrghabāhur viśālākṣo daivataṃ sa patir mama R_3,054.003

ikṣvākūṇāṃ kule jātaḥ siṃhaskandho mahādyutiḥ
lakṣmaṇena saha bhrātrā yas te prāṇāṃ hariṣyati R_3,054.004

pratyakṣaṃ yady ahaṃ tasya tvayā syāṃ dharṣitā balāt
śayitā tvaṃ hataḥ saṃkhye janasthāne yathā kharaḥ R_3,054.005

ya ete rākṣasāḥ proktā ghorarūpā mahābalāḥ
rāghave nirviṣāḥ sarve suparṇe pannagā yathā R_3,054.006

tasya jyāvipramuktās te śarāḥ kāñcanabhūṣaṇāḥ
śarīraṃ vidhamiṣyanti gaṅgākūlam ivormayaḥ R_3,054.007

asurair vā surair vā tvaṃ yady avadho 'si rāvaṇa
utpādya sumahad vairaṃ jīvaṃs tasya na mokṣyase R_3,054.008

sa te jīvitaśeṣasya rāghavo 'ntakaro balī
paśor yūpagatasyeva jīvitaṃ tava durlabham R_3,054.009

yadi paśyet sa rāmas tvāṃ roṣadīptena cakṣuṣā
rakṣas tvam adya nirdagdho gaccheḥ sadyaḥ parābhavam R_3,054.010

yaś candraṃ nabhaso bhūmau pātayen nāśayeta vā
sāgaraṃ śoṣayed vāpi sa sītāṃ mocayed iha R_3,054.011

gatāyus tvaṃ gataśrīko gatasattvo gatendriyaḥ
laṅkā vaidhavyasaṃyuktā tvatkṛtena bhaviṣyati R_3,054.012

na te pāpam idaṃ karma sukhodarkaṃ bhaviṣyati
yāhaṃ nītā vinā bhāvaṃ patipārśvāt tvayā vanāt R_3,054.013

sa hi daivatasaṃyukto mama bhartā mahādyutiḥ
nirbhayo vīryam āśritya śūnye vasati daṇḍake R_3,054.014

sa te darpaṃ balaṃ vīryam utsekaṃ ca tathāvidham
apaneṣyati gātrebhyaḥ śaravarṣeṇa saṃyuge R_3,054.015

yadā vināśo bhūtānāṃ dṛśyate kālacoditaḥ
tadā kārye pramādyanti narāḥ kālavaśaṃ gatāḥ R_3,054.016

māṃ pradhṛṣya sa te kālaḥ prāpto 'yaṃ rakṣasādhama
ātmano rākṣasānāṃ ca vadhāyāntaḥpurasya ca R_3,054.017

na śakyā yajñamadhyasthā vediḥ srugbhāṇḍa maṇḍitā
dvijātimantrasaṃpūtā caṇḍālenāvamarditum R_3,054.018

idaṃ śarīraṃ niḥsaṃjñaṃ bandha vā ghātayasva vā
nedaṃ śarīraṃ rakṣyaṃ me jīvitaṃ vāpi rākṣasa
na hi śakṣyāmy upakrośaṃ pṛthivyāṃ dātum ātmanaḥ R_3,054.019

evam uktvā tu vaidehī kroddhāt suparuṣaṃ vacaḥ
rāvaṇaṃ maithilī tatra punar novāca kiṃ cana R_3,054.020

sītāyā vacanaṃ śrutvā paruṣaṃ romaharṣaṇam
pratyuvāca tataḥ sītāṃ bhayasaṃdarśanaṃ vacaḥ R_3,054.021

śṛṇu maithili madvākyaṃ māsān dvādaśa bhāmini
kālenānena nābhyeṣi yadi māṃ cāruhāsini
tatas tvāṃ prātarāśārthaṃ sūdāś chetsyanti leśaśaḥ R_3,054.022

ity uktvā paruṣaṃ vākyaṃ rāvaṇaḥ śatrurāvaṇaḥ
rākṣasīś ca tataḥ kruddha idaṃ vacanam abravīt R_3,054.023

śīghram evaṃ hi rākṣasyo vikṛtā ghoradarśanāḥ
darpam asyā vineṣyantu māṃsaśoṇitabhojanāḥ R_3,054.024

vacanād eva tās tasya vikṛtā ghoradarśanāḥ
kṛtaprāñjalayo bhūtvā maithilīṃ paryavārayan R_3,054.025

sa tāḥ provāca rājā tu rāvaṇo ghoradarśanaḥ
pracālya caraṇotkarṣair dārayann iva medinīm R_3,054.026

aśokavanikāmadhye maithilī nīyatām iti
tatreyaṃ rakṣyatāṃ gūḍham uṣmābhiḥ parivāritā R_3,054.027

tatraināṃ tarjanair ghoraiḥ punaḥ sāntvaiś ca maithilīm
ānayadhvaṃ vaśaṃ sarvā vanyāṃ gajavadhūm iva R_3,054.028

iti pratisamādiṣṭā rākṣasyo rāvaṇena tāḥ
aśokavanikāṃ jagmur maithilīṃ parigṛhya tām R_3,054.029

sarvakāmaphalair vṛkṣair nānāpuṣpaphalair vṛtām
sarvakālamadaiś cāpi dvijaiḥ samupasevitām R_3,054.030

sā tu śokaparītāṅgī maithilī janakātmajā
rākṣasī vaśam āpannā vyāghrīṇāṃ hariṇī yathā R_3,054.031

na vindate tatra tu śarma maithilī virūpanetrābhir atīva tarjitā
patiṃ smarantī dayitaṃ ca devaraṃ vicetanābhūd bhayaśokapīḍitā R_3,054.032

rākṣasaṃ mṛgarūpeṇa carantaṃ kāmarūpiṇam
nihatya rāmo mārīcaṃ tūrṇaṃ pathi nyavartata R_3,055.001

tasya saṃtvaramāṇasya draṣṭukāmasya maithilīm
krūrasvaro 'tha gomāyur vinanādāsya pṛṣṭhataḥ R_3,055.002

sa tasya svaram ājñāya dāruṇaṃ romaharṣaṇam
cintayām āsa gomāyoḥ svareṇa pariśaṅkitaḥ R_3,055.003

aśubhaṃ bata manye 'haṃ gomāyur vāśyate yathā
svasti syād api vaidehyā rākṣasair bhakṣaṇaṃ vinā R_3,055.004

mārīcena tu vijñāya svaram ālakṣya māmakam
vikruṣṭaṃ mṛgarūpeṇa lakṣmaṇaḥ śṛṇuyād yadi R_3,055.005

sa saumitriḥ svaraṃ śrutvā tāṃ ca hitvātha maithilīm
tayaiva prahitaḥ kṣipraṃ matsakāśam ihaiṣyati R_3,055.006

rākṣasaiḥ sahitair nūnaṃ sītāyā īpsito vadhaḥ
kāñcanaś ca mṛgo bhūtvā vyapanīyāśramāt tu mām R_3,055.007

dūraṃ nītvā tu mārīco rākṣaso 'bhūc charāhataḥ
hā lakṣmaṇa hato 'smīti yad vākyaṃ vyajahāra ha R_3,055.008

api svasti bhaved dvābhyāṃ rahitābhyāṃ mayā vane
janasthānanimittaṃ hi kṛtavairo 'smi rākṣasaiḥ
nimittāni ca ghorāṇi dṛśyante 'dya bahūni ca R_3,055.009

ity evaṃ cintayan rāmaḥ śrutvā gomāyuniḥsvanam
ātmanaś cāpanayanaṃ mṛgarūpeṇa rakṣasā
ājagāma janasthānaṃ rāghavaḥ pariśaṅkitaḥ R_3,055.010

taṃ dīnamānasaṃ dīnam āsedur mṛgapakṣiṇaḥ
savyaṃ kṛtvā mahātmānaṃ ghorāṃś ca sasṛjuḥ svarān R_3,055.011

tāni dṛṣṭvā nimittāni mahāghorāṇi rāghavaḥ
tato lakṣaṇam āyāntaṃ dadarśa vigataprabham R_3,055.012

tato 'vidūre rāmeṇa samīyāya sa lakṣmaṇaḥ
viṣaṇṇaḥ sa viṣaṇṇena duḥkhito duḥkhabhāginā R_3,055.013

saṃjagarhe 'tha taṃ bhrātā jeṣṭho lakṣmaṇam āgatam
vihāya sītāṃ vijane vane rākṣasasevite R_3,055.014

gṛhītvā ca karaṃ savyaṃ lakṣmaṇaṃ raghunandanaḥ
uvāca madhurodarkam idaṃ paruṣam ārtavat R_3,055.015

aho lakṣmaṇa garhyaṃ te kṛtaṃ yat tvaṃ vihāya tām
sītām ihāgataḥ saumya kaccit svasti bhaved iti R_3,055.016

na me 'sti saṃśayo vīra sarvathā janakātmajā
vinaṣṭā bhakṣitā vāpa rākṣasair vanacāribhiḥ R_3,055.017

aśubhāny eva bhūyiṣṭhaṃ yathā prādurbhavanti me
api lakṣmaṇa sītāyāḥ sāmagryaṃ prāpnuyāvahe R_3,055.018

idaṃ hi rakṣomṛgasaṃnikāśaṃ pralobhya māṃ dūram anuprayātam
hataṃ kathaṃ cin mahatā śrameṇa sa rākṣaso 'bhūn mriyamāṇa eva R_3,055.019

manaś ca me dīnam ihāprahṛṣṭaṃ cakṣuś ca savyaṃ kurute vikāram
asaṃśayaṃ lakṣmaṇa nāsti sītā hṛtā mṛtā vā pathi vartate vā R_3,055.020

sa dṛṣṭvā lakṣmaṇaṃ dīnaṃ śūnye daśarathātmajaḥ
paryapṛcchata dharmātmā vaidehīm āgataṃ vinā R_3,056.001

prasthitaṃ daṇḍakāraṇyaṃ yā mām anujagāma ha
kva sā lakṣmaṇa vaidehī yāṃ hitvā tvam ihāgataḥ R_3,056.002

rājyabhraṣṭasya dīnasya daṇḍakān paridhāvataḥ
kva sā duḥkhasahāyā me vaidehī tanumadhyamā R_3,056.003

yāṃ vinā notsahe vīra muhūrtam api jīvitum
kva sā prāṇasahāyā me sītā surasutopamā R_3,056.004

patitvam amarāṇāṃ vā pṛthivyāś cāpi lakṣmaṇa
vinā tāṃ tapanīyābhāṃ neccheyaṃ janakātmajām R_3,056.005

kaccij jīvati vaidehī prāṇaiḥ priyatarā mama
kaccit pravrājanaṃ saumya na me mithyā bhaviṣyati R_3,056.006

sītānimittaṃ saumitre mṛte mayi gate tvayi
kaccit sakāmā sukhitā kaikeyī sā bhaviṣyati R_3,056.007

saputrarājyāṃ siddhārthāṃ mṛtaputrā tapasvinī
upasthāsyati kausalyā kaccin saumya na kaikayīm R_3,056.008

yadi jīvati vaidehī gamiṣyāmy āśramaṃ punaḥ
suvṛttā yadi vṛttā sā prāṇāṃs tyakṣyāmi lakṣmaṇa R_3,056.009

yadi mām āśramagataṃ vaidehī nābhibhāṣate
punaḥ prahasitā sītā vinaśiṣyāmi lakṣmaṇa R_3,056.010

brūhi lakṣmaṇa vaidehī yadi jīvati vā na vā
tvayi pramatte rakṣobhir bhakṣitā vā tapasvinī R_3,056.011

sukumārī ca bālā ca nityaṃ cāduḥkhadarśinī
madviyogena vaidehī vyaktaṃ śocati durmanāḥ R_3,056.012

sarvathā rakṣasā tena jihmena sudurātmanā
vadatā lakṣmaṇety uccais tavāpi janitaṃ bhayam R_3,056.013

śrutaś ca śaṅke vaidehyā sa svaraḥ sadṛśo mama
trastayā preṣitas tvaṃ ca draṣṭuṃ māṃ śīghram āgataḥ R_3,056.014

sarvathā tu kṛtaṃ kaṣṭaṃ sītām utsṛjatā vane
pratikartuṃ nṛśaṃsānāṃ rakṣasāṃ dattam antaram R_3,056.015

duḥkhitāḥ kharaghātena rākṣasāḥ piśitāśanāḥ
taiḥ sītā nihatā ghorair bhaviṣyati na saṃśayaḥ R_3,056.016

aho 'smi vyasane magnaḥ sarvathā ripunāśana
kiṃ tv idānīṃ kariṣyāmi śaṅke prāptavyam īdṛśam R_3,056.017

iti sītāṃ varārohāṃ cintayann eva rāghavaḥ
ājagāma janasthānaṃ tvarayā sahalakṣmaṇaḥ R_3,056.018

vigarhamāṇo 'nujam ārtarūpaṃ kṣudhā śramāc caiva pipāsayā ca
viniḥśvasañ śuṣkamukho viṣaṇṇaḥ pratiśrayaṃ prāpya samīkṣya śūnyam R_3,056.019

svam āśramaṃ saṃpravigāhya vīro vihāradeśān anusṛtya kāṃś cit
etat tad ity eva nivāsabhūmau prahṛṣṭaromā vyathito babhūva R_3,056.020

athāśramād upāvṛttam antarā raghunandanaḥ
paripapraccha saumitriṃ rāmo duḥkhārditaḥ punaḥ R_3,057.001

tam uvāca kimarthaṃ tvam āgato 'pāsya maithilīm
yadā sā tava viśvāsād vane viharitā mayā R_3,057.002

dṛṣṭvaivābhyāgataṃ tvāṃ me maithilīṃ tyajya lakṣmaṇa
śaṅkamānaṃ mahat pāpaṃ yat satyaṃ vyathitaṃ manaḥ R_3,057.003

sphurate nayanaṃ savyaṃ bāhuś ca hṛdayaṃ ca me
dṛṣṭvā lakṣmaṇa dūre tvāṃ sītāvirahitaṃ pathi R_3,057.004

evam uktas tu saumitrir lakṣmaṇaḥ śubhalakṣaṇaḥ
bhūyo duḥkhasamāviṣṭo duḥkhitaṃ rāmam abravīt R_3,057.005

na svayaṃ kāmakāreṇa tāṃ tyaktvāham ihāgataḥ
pracoditas tayaivograis tvatsakāśam ihāgataḥ R_3,057.006

āryeṇeva parikruṣṭaṃ hā sīte lakṣmaṇeti ca
paritrāhīti yad vākyaṃ maithilyās tac chrutiṃ gatam R_3,057.007

sā tam ārtasvaraṃ śrutvā tava snehena maithilī
gaccha gaccheti mām āha rudantī bhayavihvalā R_3,057.008

pracodyamānena mayā gaccheti bahuśas tayā
pratyuktā maithilī vākyam idaṃ tvatpratyayānvitam R_3,057.009

na tat paśyāmy ahaṃ rakṣo yad asya bhayam āvahet
nirvṛtā bhava nāsty etat kenāpy evam udāhṛtam R_3,057.010

vigarhitaṃ ca nīcaṃ ca katham āryo 'bhidhāsyati
trāhīti vacanaṃ sīte yas trāyet tridaśān api R_3,057.011

kiṃnimittaṃ tu kenāpi bhrātur ālambya me svaram
visvaraṃ vyāhṛtaṃ vākyaṃ lakṣmaṇa trāhi mām iti
na bhavatyā vyathā kāryā kunārījanasevitā R_3,057.012

alaṃ vaiklavyam ālambya svasthā bhava nirutsukā
na cāsti triṣu lokeṣu pumān yo rāghavaṃ raṇe
jāto vā jāyamāno vā saṃyuge yaḥ parājayet R_3,057.013

evam uktā tu vaidehī parimohitacetanā
uvācāśrūṇi muñcantī dāruṇaṃ mām idaṃ vacaḥ R_3,057.014

bhāvo mayi tavātyarthaṃ pāpa eva niveśitaḥ
vinaṣṭe bhrātari prāpte na ca tvaṃ mām avāpsyasi R_3,057.015

saṃketād bharatena tvaṃ rāmaṃ samanugacchasi
krośantaṃ hi yathātyarthaṃ nainam abhyavapadyase R_3,057.016

ripuḥ pracchannacārī tvaṃ madartham anugacchasi
rāghavasyāntaraprepsus tathainaṃ nābhipadyase R_3,057.017

evam ukto hi vaidehyā saṃrabdho raktalocanaḥ
krodhāt prasphuramāṇauṣṭha āśramād abhinirgataḥ R_3,057.018

evaṃ bruvāṇaṃ saumitriṃ rāmaḥ saṃtāpamohitaḥ
abravīd duṣkṛtaṃ saumya tāṃ vinā yat tvam āgataḥ R_3,057.019

jānann api samarthaṃ māṃ rakṣasāṃ vinivāraṇe
anena krodhavākyena maithilyā niḥsṛto bhavān R_3,057.020

na hi te parituṣyāmi tyaktvā yad yāsi maithilīm
kruddhāyāḥ paruṣaṃ śrutvā striyā yat tvam ihāgataḥ R_3,057.021

sarvathā tv apanītaṃ te sītayā yat pracoditaḥ
krodhasya vaśam āgamya nākaroḥ śāsanaṃ mama R_3,057.022

asau hi rākṣasaḥ śete śareṇābhihato mayā
mṛgarūpeṇa yenāham āśramād apavāditaḥ R_3,057.023

vikṛṣya cāpaṃ paridhāya sāyakaṃ salīla bāṇena ca tāḍito mayā
mārgīṃ tanuṃ tyajya ca viklavasvaro babhūva keyūradharaḥ sa rākṣasaḥ R_3,057.024

śarāhatenaiva tadārtayā girā svaraṃ mamālambya sudūrasaṃśravam
udāhṛtaṃ tad vacanaṃ sudāruṇaṃ tvam āgato yena vihāya maithilīm R_3,057.025

bhṛśam āvrajamānasya tasyādhovāmalocanam
prāsphurac cāskhalad rāmo vepathuś cāsya jāyate R_3,058.001

upālakṣya nimittāni so 'śubhāni muhur muhuḥ
api kṣemaṃ tu sītāyā iti vai vyājahāra ha R_3,058.002

tvaramāṇo jagāmātha sītādarśanalālasaḥ
śūnyam āvasathaṃ dṛṣṭvā babhūvodvignamānasaḥ R_3,058.003

udbhramann iva vegena vikṣipan raghunandanaḥ
tatra tatroṭajasthānam abhivīkṣya samantataḥ R_3,058.004

dadarśa parṇaśālāṃ ca rahitāṃ sītayā tadā
śriyā virahitāṃ dhvastāṃ hemante padminīm iva R_3,058.005

rudantam iva vṛkṣaiś ca mlānapuṣpamṛgadvijam
śriyā vihīnaṃ vidhvastaṃ saṃtyaktavanadaivatam R_3,058.006

viprakīrṇājinakuśaṃ vipraviddhabṛsīkaṭam
dṛṣṭvā śūnyoṭajasthānaṃ vilalāpa punaḥ punaḥ R_3,058.007

hṛtā mṛtā vā naṣṭā vā bhakṣitā vā bhaviṣyati
nilīnāpy atha vā bhīrur atha vā vanam āśritā R_3,058.008

gatā vicetuṃ puṣpāṇi phalāny api ca vā punaḥ
atha vā padminīṃ yātā jalārthaṃ vā nadīṃ gatā R_3,058.009

yatnān mṛgayamāṇas tu nāsasāda vane priyām
śokaraktekṣaṇaḥ śokād unmatta iva lakṣyate R_3,058.010

vṛkṣād vṛkṣaṃ pradhāvan sa girīṃś cāpi nadīn nadīm
babhūva vilapan rāmaḥ śokapaṅkārṇavaplutaḥ R_3,058.011

asti kaccit tvayā dṛṣṭā sā kadambapriyā priyā
kadamba yadi jānīṣe śaṃsa sītāṃ śubhānanām R_3,058.012

snigdhapallavasaṃkāśāṃ pītakauśeyavāsinīm
śaṃsasva yadi vā dṛṣṭā bilva bilvopamastanī R_3,058.013

atha vārjuna śaṃsa tvaṃ priyāṃ tām arjunapriyām
janakasya sutā bhīrur yadi jīvati vā na vā R_3,058.014

kakubhaḥ kakubhoruṃ tāṃ vyaktaṃ jānāti maithilīm
latāpallavapuṣpāḍhyo bhāti hy eṣa vanaspatiḥ R_3,058.015

bhramarair upagītaś ca yathā drumavaro hy ayam
eṣa vyaktaṃ vijānāti tilakas tilakapriyām R_3,058.016

aśokaśokāpanuda śokopahatacetasaṃ
tvannāmānaṃ kuru kṣipraṃ priyāsaṃdarśanena mām R_3,058.017

yadi tāla tvayā dṛṣṭā pakvatālaphalastanī
kathayasva varārohāṃ kāruṣyaṃ yadi te mayi R_3,058.018

yadi dṛṣṭā tvayā sītā jambujāmbūnadaprabhā
priyāṃ yadi vijānīṣe niḥśaṅkaṃ kathayasva me R_3,058.019

atha vā mṛgaśāvākṣīṃ mṛga jānāsi maithilīm
mṛgaviprekṣaṇī kāntā mṛgībhiḥ sahitā bhavet R_3,058.020

gaja sā gajanāsorur yadi dṛṣṭā tvayā bhavet
tāṃ manye viditāṃ tubhyam ākhyāhi varavāraṇa R_3,058.021

śārdūla yadi sā dṛṣṭā priyā candranibhānanā
maithilī mama visrabdhaḥ kathayasva na te bhayam R_3,058.022

kiṃ dhāvasi priye nūnaṃ dṛṣṭāsi kamalekṣaṇe
vṛkṣeṇācchādya cātmānaṃ kiṃ māṃ na pratibhāṣase R_3,058.023

tiṣṭha tiṣṭha varārohe na te 'sti karuṇā mayi
nātyarthaṃ hāsyaśīlāsi kimarthaṃ mām upekṣase R_3,058.024

pītakauśeyakenāsi sūcitā varavarṇini
dhāvanty api mayā dṛṣṭā tiṣṭha yady asti sauhṛdam R_3,058.025

naiva sā nūnam atha vā hiṃsitā cāruhāsinī
kṛcchraṃ prāptaṃ hi māṃ nūnaṃ yathopekṣitum arhati R_3,058.026

vyaktaṃ sā bhakṣitā bālā rākṣasaiḥ piśitāśanaiḥ
vibhajyāṅgāni sarvāṇi mayā virahitā priyā R_3,058.027

nūnaṃ tac chubhadantauṣṭhaṃ mukhaṃ niṣprabhatāṃ gatam
sā hi campakavarṇābhā grīvā graiveya śobhitā R_3,058.028

komalā vilapantyās tu kāntāyā bhakṣitā śubhā
nūnaṃ vikṣipyamāṇau tau bāhū pallavakomalau R_3,058.029

bhakṣitau vepamānāgrau sahastābharaṇāṅgadau
mayā virahitā bālā rakṣasāṃ bhakṣaṇāya vai R_3,058.030

sārtheneva parityaktā bhakṣitā bahubāndhavā
hā lakṣmaṇa mahābāho paśyasi tvaṃ priyāṃ kva cit R_3,058.031

hā priye kva gatā bhadre hā sīteti punaḥ punaḥ
ity evaṃ vilapan rāmaḥ paridhāvan vanād vanam R_3,058.032

kva cid udbhramate vegāt kva cid vibhramate balāt
kva cin matta ivābhāti kāntān veṣaṇatatparaḥ R_3,058.033

sa vanāni nadīḥ śailān giriprasravaṇāni ca
kānanāni ca vegena bhramaty aparisaṃsthitaḥ R_3,058.034

tathā sa gatvā vipulaṃ mahad vanaṃ parītya sarvaṃ tv atha maithilīṃ prati
aniṣṭhitāśaḥ sa cakāra mārgaṇe punaḥ priyāyāḥ paramaṃ pariśramam R_3,058.035

dṛṣṭāśramapadaṃ śūnyaṃ rāmo daśarathātmajaḥ
rahitāṃ parṇaśālāṃ ca vidhvastāny āsanāni ca R_3,059.001

adṛṣṭvā tatra vaidehīṃ saṃnirīkṣya ca sarvaśaḥ
uvāca rāmaḥ prākruśya pragṛhya rucirau bhujau R_3,059.002

kva nu lakṣmaṇa vaidehī kaṃ vā deśam ito gatā
kenāhṛtā vā saumitre bhakṣitā kena vā priyā R_3,059.003

vṛṣkeṇāvārya yadi māṃ sīte hasitum icchasi
alaṃ te hasitenādya māṃ bhajasva suduḥkhitam R_3,059.004

yaiḥ saha krīḍase sīte viśvastair mṛgapotakaiḥ
ete hīnās tvayā saumye dhyāyanty asrāvilekṣaṇāḥ R_3,059.005

mṛtaṃ śokena mahatā sītāharaṇajena mām
paraloke mahārājo nūnaṃ drakṣyati me pitā R_3,059.006

kathaṃ pratijñāṃ saṃśrutya mayā tvam abhiyojitaḥ
apūrayitvā taṃ kālaṃ matsakāśam ihāgataḥ R_3,059.007

kāmavṛttam anāryaṃ māṃ mṛṣāvādinam eva ca
dhik tvām iti pare loke vyaktaṃ vakṣyati me pitā R_3,059.008

vivaśaṃ śokasaṃtaptaṃ dīnaṃ bhagnamanoratham
mām ihotsṛjya karuṇaṃ kīrtir naram ivānṛjum R_3,059.009

kva gacchasi varārohe mām utsṛjya sumadhyame
tvayā virahitaś cāhaṃ mokṣye jīvitam ātmanaḥ R_3,059.010

itīva vilapan rāmaḥ sītādarśanalālasaḥ
na dadarśa suduḥkhārto rāghavo janakātmajām R_3,059.011

anāsādayamānaṃ taṃ sītāṃ daśarathātmajam
paṅkam āsādya vipulaṃ sīdantam iva kuñjaram
lakṣmaṇo rāmam atyartham uvāca hitakāmyayā R_3,059.012

mā viṣādaṃ mahābāho kuru yatnaṃ mayā saha
idaṃ ca hi vanaṃ śūra bahukandaraśobhitam R_3,059.013

priyakānanasaṃcārā vanonmattā ca maithilī
sā vanaṃ vā praviṣṭā syān nalinīṃ vā supuṣpitām R_3,059.014

saritaṃ vāpi saṃprāptā mīnavañjurasevitām
vitrāsayitukāmā vā līnā syāt kānane kva cit
jijñāsamānā vaidehī tvāṃ māṃ ca puruṣarṣabha R_3,059.015

tasyā hy anveṣaṇe śrīman kṣipram eva yatāvahe
vanaṃ sarvaṃ vicinuvo yatra sā janakātmajā
manyase yadi kākutstha mā sma śoke manaḥ kṛthāḥ R_3,059.016

evam uktas tu sauhārdāl lakṣmaṇena samāhitaḥ
saha saumitriṇā rāmo vicetum upacakrame
tau vanāni girīṃś caiva saritaś ca sarāṃsi ca R_3,059.017

nikhilena vicinvantau sītāṃ daśarathātmajau
tasya śailasya sānūni guhāś ca śikharāṇi ca R_3,059.018

nikhilena vicinvantau naiva tām abhijagmatuḥ
vicitya sarvataḥ śailaṃ rāmo lakṣmaṇam abravīt R_3,059.019

neha paśyāmi saumitre vaidehīṃ parvate śubhe
tato duḥkhābhisaṃtapto lakṣmaṇo vākyam abravīt R_3,059.020

vicaran daṇḍakāraṇyaṃ bhrātaraṃ dīptatejasaṃ
prāpsyasi tvaṃ mahāprājña maithilīṃ janakātmajām R_3,059.021

yathā viṣṇur mahābāhur baliṃ baddhvā mahīm imām
evam uktas tu vīreṇa lakṣmaṇena sa rāghavaḥ R_3,059.022

uvāca dīnayā vācā duḥkhābhihatacetanaḥ
vanaṃ sarvaṃ suvicitaṃ padminyaḥ phullapaṅkajāḥ R_3,059.023

giriś cāyaṃ mahāprājña bahukandaranirjharaḥ
na hi paśyāmi vaidehīṃ prāṇebhyo 'pi garīyasīm R_3,059.024

evaṃ sa vilapan rāmaḥ sītāharaṇakarśitaḥ
dīnaḥ śokasamāviṣṭo muhūrtaṃ vihvalo 'bhavat R_3,059.025

sa vihvalitasarvāṅgo gatabuddhir vicetanaḥ
viṣasādāturo dīno niḥśvasyāśītam āyatam R_3,059.026

bahuśaḥ sa tu niḥśvasya rāmo rājīvalocanaḥ
hā priyeti vicukrośa bahuśo bāṣpagadgadaḥ R_3,059.027

taṃ sāntvayām āsa tato lakṣmaṇaḥ priyabāndhavaḥ
bahuprakāraṃ dharmajñaḥ praśritaḥ praśritāñjaliḥ R_3,059.028

anādṛtya tu tad vākyaṃ lakṣmaṇauṣṭhapuṭacyutam
apaśyaṃs tāṃ priyāṃ sītāṃ prākrośat sa punaḥ punaḥ R_3,059.029

sa dīno dīnayā vācā lakṣmaṇaṃ vākyam abravīt
śīghraṃ lakṣmaṇa jānīhi gatvā godāvarīṃ nadīm
api godāvarīṃ sītā padmāny ānayituṃ gatā R_3,060.001

evam uktas tu rāmeṇa lakṣmaṇaḥ punar eva hi
nadīṃ godāvarīṃ ramyāṃ jagāma laghuvikramaḥ R_3,060.002

tāṃ lakṣmaṇas tīrthavatīṃ vicitvā rāmam abravīt
naināṃ paśyāmi tīrtheṣu krośato na śṛṇoti me R_3,060.003

kaṃ nu sā deśam āpannā vaidehī kleśanāśinī
na hi taṃ vedmi vai rāma yatra sā tanumadhyamā R_3,060.004

lakṣmaṇasya vacaḥ śrutvā dīnaḥ saṃtāpa mohitaḥ
rāmaḥ samabhicakrāma svayaṃ godāvarīṃ nadīm R_3,060.005

sa tām upasthito rāmaḥ kva sītety evam abravīt R_3,060.006

bhūtāni rākṣasendreṇa vadhārheṇa hṛtām api
na tāṃ śaśaṃsū rāmāya tathā godāvarī nadī R_3,060.007

tataḥ pracoditā bhūtaiḥ śaṃsāsmai tāṃ priyām iti
na ca sābhyavadat sītāṃ pṛṣṭā rāmeṇa śocitā R_3,060.008

rāvaṇasya ca tad rūpaṃ karmāṇi ca durātmanaḥ
dhyātvā bhayāt tu vaidehīṃ sā nadī na śaśaṃsa tām R_3,060.009

nirāśas tu tayā nadyā sītāyā darśane kṛtaḥ
uvāca rāmaḥ saumitriṃ sītādarśanakarśitaḥ R_3,060.010

kiṃ nu lakṣmaṇa vakṣyāmi sametya janakaṃ vacaḥ
mātaraṃ caiva vaidehyā vinā tām aham apriyam R_3,060.011

yā me rājyavihīnasya vane vanyena jīvataḥ
sarvaṃ vyapanayac chokaṃ vaidehī kva nu sā gatā R_3,060.012

jñātipakṣavihīnasya rājaputrīm apaśyataḥ
manye dīrghā bhaviṣyanti rātrayo mama jāgrataḥ R_3,060.013

godāvarīṃ janasthānam imaṃ prasravaṇaṃ girim
sarvāṇy anucariṣyāmi yadi sītā hi dṛśyate R_3,060.014

evaṃ saṃbhāṣamāṇau tāv anyonyaṃ bhrātarāv ubhau
vasuṃdharāyāṃ patitaṃ puṣpamārgam apaśyatām R_3,060.015

tāṃ puṣpavṛṣṭiṃ patitāṃ dṛṣṭvā rāmo mahītale
uvāca lakṣmaṇaṃ vīro duḥkhito duḥkhitaṃ vacaḥ R_3,060.016

abhijānāmi puṣpāṇi tānīmāmīha lakṣmaṇa
apinaddhāni vaidehyā mayā dattāni kānane R_3,060.017

evam uktvā mahābāhur lakṣmaṇaṃ puruṣarṣabham
kruddho 'bravīd giriṃ tatra siṃhaḥ kṣudramṛgaṃ yathā R_3,060.018

tāṃ hemavarṇāṃ hemābhāṃ sītāṃ darśaya parvata
yāvat sānūni sarvāṇi na te vidhvaṃsayāmy aham R_3,060.019

mama bāṇāgninirdagdho bhasmībhūto bhaviṣyasi
asevyaḥ satataṃ caiva nistṛṇadrumapallavaḥ R_3,060.020

imāṃ vā saritaṃ cādya śoṣayiṣyāmi lakṣmaṇa
yadi nākhyāti me sītām adya candranibhānanām R_3,060.021

evaṃ sa ruṣito rāmo didhakṣann iva cakṣuṣā
dadarśa bhūmau niṣkrāntaṃ rākṣasasya padaṃ mahat R_3,060.022

sa samīkṣya parikrāntaṃ sītāyā rākṣasasya ca
saṃbhrāntahṛdayo rāmaḥ śaśaṃsa bhrātaraṃ priyam R_3,060.023

paśya lakṣmaṇa vaidehyāḥ śīrṇāḥ kanakabindavaḥ
bhūṣaṇānāṃ hi saumitre mālyāni vividhāni ca R_3,060.024

taptabindunikāśaiś ca citraiḥ kṣatajabindubhiḥ
āvṛtaṃ paśya saumitre sarvato dharaṇītalam R_3,060.025

manye lakṣmaṇa vaidehī rākṣasaiḥ kāmarūpibhiḥ
bhittvā bhittvā vibhaktā vā bhakṣitā vā bhaviṣyati R_3,060.026

tasya nimittaṃ vaidehyā dvayor vivadamānayoḥ
babhūva yuddhaṃ saumitre ghoraṃ rākṣasayor iha R_3,060.027

muktāmaṇicitaṃ cedaṃ tapanīyavibhūṣitam
dharaṇyāṃ patitaṃ saumya kasya bhagnaṃ mahad dhanuḥ R_3,060.028

taruṇādityasaṃkāśaṃ vaidūryagulikācitam
viśīrṇaṃ patitaṃ bhūmau kavacaṃ kasya kāñcanam R_3,060.029

chatraṃ śataśalākaṃ ca divyamālyopaśobhitam
bhagnadaṇḍam idaṃ kasya bhūmau saumya nipātitam R_3,060.030

kāñcanoraśchadāś ceme piśācavadanāḥ kharāḥ
bhīmarūpā mahākāyāḥ kasya vā nihatā raṇe R_3,060.031

dīptapāvakasaṃkāśo dyutimān samaradhvajaḥ
apaviddhaś ca bhagnaś ca kasya sāṃgrāmiko rathaḥ R_3,060.032

rathākṣamātrā viśikhās tapanīyavibhūṣaṇāḥ
kasyeme 'bhihatā bāṇāḥ prakīrṇā ghorakarmaṇaḥ R_3,060.033

vairaṃ śataguṇaṃ paśya mamedaṃ jīvitāntakam
sughorahṛdayaiḥ saumya rākṣasaiḥ kāmarūpibhiḥ R_3,060.034

hṛtā mṛtā vā sītā hi bhakṣitā vā tapasvinī
na dharmas trāyate sītāṃ hriyamāṇāṃ mahāvane R_3,060.035

bhakṣitāyāṃ hi vaidehyāṃ hṛtāyām api lakṣmaṇa
ke hi loke priyaṃ kartuṃ śaktāḥ saumya mameśvarāḥ R_3,060.036

kartāram api lokānāṃ śūraṃ karuṇavedinam
ajñānād avamanyeran sarvabhūtāni lakṣmaṇa R_3,060.037

mṛduṃ lokahite yuktaṃ dāntaṃ karuṇavedinam
nirvīrya iti manyante nūnaṃ māṃ tridaśeśvarāḥ R_3,060.038

māṃ prāpya hi guṇo doṣaḥ saṃvṛttaḥ paśya lakṣmaṇa
adyaiva sarvabhūtānāṃ rakṣasām abhavāya ca
saṃhṛtyaiva śaśijyotsnāṃ mahān sūrya ivoditaḥ R_3,060.039

naiva yakṣā na gandharvā na piśācā na rākṣasāḥ
kiṃnarā vā manuṣyā vā sukhaṃ prāpsyanti lakṣmaṇa R_3,060.040

mamāstrabāṇasaṃpūrṇam ākāśaṃ paśya lakṣmaṇa
niḥsaṃpātaṃ kariṣyāmi hy adya trailokyacāriṇām R_3,060.041

saṃniruddhagrahagaṇam āvāritaniśākaram
vipranaṣṭānalamarudbhāskaradyutisaṃvṛtam R_3,060.042

vinirmathitaśailāgraṃ śuṣyamāṇajalāśayam
dhvastadrumalatāgulmaṃ vipraṇāśitasāgaram R_3,060.043

na tāṃ kuśalinīṃ sītāṃ pradāsyanti mameśvarāḥ
asmin muhūrte saumitre mama drakṣyanti vikramam R_3,060.044

nākāśam utpatiṣyanti sarvabhūtāni lakṣmaṇa
mama cāpaguṇān muktair bāṇajālair nirantaram R_3,060.045

arditaṃ mama nārācair dhvastabhrāntamṛgadvijam
samākulam amaryādaṃ jagat paśyādya lakṣmaṇa R_3,060.046

ākarṇapūrṇair iṣubhir jīvalokaṃ durāvaraiḥ
kariṣye maithilīhetor apiśācam arākṣasaṃ R_3,060.047

mama roṣaprayuktānāṃ sāyakānāṃ balaṃ surāḥ
drakṣyanty adya vimuktānām amarṣād dūragāminām R_3,060.048

naiva devā na daiteyā na piśācā na rākṣasāḥ
bhaviṣyanti mama krodhāt trailokye vipraṇāśite R_3,060.049

devadānavayakṣāṇāṃ lokā ye rakṣasām api
bahudhā nipatiṣyanti bāṇaughaiḥ śakulīkṛtāḥ
nirmaryādān imāṃl lokān kariṣyāmy adya sāyakaiḥ R_3,060.050

yathā jarā yathā mṛtyur yathākālo yathāvidhiḥ
nityaṃ na pratihanyante sarvabhūteṣu lakṣmaṇa
tathāhaṃ krodhasaṃyukto na nivāryo 'smy asaṃśayam R_3,060.051

pureva me cārudatīm aninditāṃ diśanti sītāṃ yadi nādya maithilīm
sadevagandharvamanuṣya pannagaṃ jagat saśailaṃ parivartayāmy aham R_3,060.052

tapyamānaṃ tathā rāmaṃ sītāharaṇakarśitam
lokānām abhave yuktaṃ sāmvartakam ivānalam R_3,061.001

vīkṣamāṇaṃ dhanuḥ sajyaṃ niḥśvasantaṃ muhur muhuḥ
hantukāmaṃ paśuṃ rudraṃ kruddhaṃ dakṣakratau yathā R_3,061.002

adṛṣṭapūrvaṃ saṃkruddhaṃ dṛṣṭvā rāmaṃ sa lakṣmaṇaḥ
abravīt prāñjalir vākyaṃ mukhena pariśuṣyatā R_3,061.003

purā bhūtvā mṛdur dāntaḥ sarvabhūtahite rataḥ
na krodhavaśam āpannaḥ prakṛtiṃ hātum arhasi R_3,061.004

candre lakṣṇīḥ prabhā sūrye gatir vāyau bhuvi kṣamā
etac ca niyataṃ sarvaṃ tvayi cānuttamaṃ yaśaḥ R_3,061.005

na tu jānāmi kasyāyaṃ bhagnaḥ sāṃgrāmiko rathaḥ
kena vā kasya vā hetoḥ sāyudhaḥ saparicchadaḥ R_3,061.006

khuranemikṣataś cāyaṃ sikto rudhirabindubhiḥ
deśo nivṛttasaṃgrāmaḥ sughoraḥ pārthivātmaja R_3,061.007

ekasya tu vimardo 'yaṃ na dvayor vadatāṃ vara
na hi vṛttaṃ hi paśyāmi balasya mahataḥ padam R_3,061.008

naikasya tu kṛte lokān vināśayitum arhasi
yuktadaṇḍā hi mṛdavaḥ praśāntā vasudhādhipāḥ R_3,061.009

sadā tvaṃ sarvabhūtānāṃ śaraṇyaḥ paramā gatiḥ
ko nu dārapraṇāśaṃ te sādhu manyeta rāghava R_3,061.010

saritaḥ sāgarāḥ śailā devagandharvadānavāḥ
nālaṃ te vipriyaṃ kartuṃ dīkṣitasyeva sādhavaḥ R_3,061.011

yena rājan hṛtā sītā tam anveṣitum arhasi
maddvitīyo dhanuṣpāṇiḥ sahāyaiḥ paramarṣibhiḥ R_3,061.012

samudraṃ ca viceṣyāmaḥ parvatāṃś ca vanāni ca
guhāś ca vividhā ghorā nalinīḥ pārvatīś ca ha R_3,061.013

devagandharvalokāṃś ca viceṣyāmaḥ samāhitāḥ
yāvan nādhigamiṣyāmas tava bhāryāpahāriṇam R_3,061.014

na cet sāmnā pradāsyanti patnīṃ te tridaśeśvarāḥ
kosalendra tataḥ paścāt prāptakālaṃ kariṣyasi R_3,061.015

śīlena sāmnā vinayena sītāṃ nayena na prāpsyasi cen narendra
tataḥ samutsādaya hemapuṅkhair mahendravajrapratimaiḥ śaraughaiḥ R_3,061.016

taṃ tathā śokasaṃtaptaṃ vilapantam anāthavat
mohena mahatāviṣṭaṃ paridyūnam acetanam R_3,062.001

tataḥ saumitrir āśvāsya muhūrtād iva lakṣmaṇaḥ
rāmaṃ saṃbodhayām āsa caraṇau cābhipīḍayan R_3,062.002

mahatā tapasā rāma mahatā cāpi karmaṇā
rājñā daśarathenāsīl labdho 'mṛtam ivāmaraiḥ R_3,062.003

tava caiva guṇair baddhas tvadviyogān mahīpatiḥ
rājā devatvam āpanno bharatasya yathā śrutam R_3,062.004

yadi duḥkham idaṃ prāptaṃ kākutstha na sahiṣyase
prākṛtaś cālpasattvaś ca itaraḥ kaḥ sahiṣyati R_3,062.005

duḥkhito hi bhavāṃl lokāṃs tejasā yadi dhakṣyate
ārtāḥ prajā naravyāghra kva nu yāsyanti nirvṛtim R_3,062.006

lokasvabhāva evaiṣa yayātir nahuṣātmajaḥ
gataḥ śakreṇa sālokyam anayas taṃ samaspṛśat R_3,062.007

maharṣayo vasiṣṭhas tu yaḥ pitur naḥ purohitaḥ
ahnā putraśataṃ jajñe tathaivāsya punar hatam R_3,062.008

yā ceyaṃ jagato mātā devī lokanamaskṛtā
asyāś ca calanaṃ bhūmer dṛśyate satyasaṃśrava R_3,062.009

yau cemau jagatāṃ netre yatra sarvaṃ pratiṣṭhitam
ādityacandrau grahaṇam abhyupetau mahābalau R_3,062.010

sumahānty api bhūtāni devāś ca puruṣarṣabha
na daivasya pramuñcanti sarvabhūtāni dehinaḥ R_3,062.011

śakrādiṣv api deveṣu vartamānau nayānayau
śrūyete naraśārdūla na tvaṃ vyathitum arhasi R_3,062.012

naṣṭāyām api vaidehyāṃ hṛtāyām api cānagha
śocituṃ nārhase vīra yathānyaḥ prākṛtas tathā R_3,062.013

tvadvidhā hi na śocanti satataṃ satyadarśinaḥ
sumahatsv api kṛcchreṣu rāmānirviṇṇadarśaṇāḥ R_3,062.014

tattvato hi naraśreṣṭha buddhyā samanucintaya
buddhyā yuktā mahāprājñā vijānanti śubhāśubhe R_3,062.015

adṛṣṭaguṇadoṣāṇām adhṛtānāṃ ca karmaṇām
nāntareṇa kriyāṃ teṣāṃ phalam iṣṭaṃ pravartate R_3,062.016

mām eva hi purā vīra tvam eva bahuṣo 'nvaśāḥ
anuśiṣyād dhi ko nu tvām api sākṣād bṛhaspatiḥ R_3,062.017

buddhiś ca te mahāprājña devair api duranvayā
śokenābhiprasuptaṃ te jñānaṃ saṃbodhayāmy aham R_3,062.018

divyaṃ ca mānuṣaṃ caivam ātmanaś ca parākramam
ikṣvākuvṛṣabhāvekṣya yatasva dviṣatāṃ badhe R_3,062.019

kiṃ te sarvavināśena kṛtena puruṣarṣabha
tam eva tu ripuṃ pāpaṃ vijñāyoddhartum arhasi R_3,062.020

pūrvajo 'py uktamātras tu lakṣmaṇena subhāṣitam
sāragrāhī mahāsāraṃ pratijagrāha rāghavaḥ R_3,063.001

saṃnigṛhya mahābāhuḥ pravṛddhaṃ kopam ātmanaḥ
avaṣṭabhya dhanuś citraṃ rāmo lakṣmaṇam abravīt R_3,063.002

kiṃ kariṣyāvahe vatsa kva vā gacchāva lakṣmaṇa
kenopāyena paśyeyaṃ sītām iti vicintaya R_3,063.003

taṃ tathā paritāpārtaṃ lakṣmaṇo rāmam abravīt
idam eva janasthānaṃ tvam anveṣitum arhasi R_3,063.004

rākṣasair bahubhiḥ kīrṇaṃ nānādrumalatāyutam
santīha giridurgāṇi nirdarāḥ kandarāṇi ca R_3,063.005

guhāś ca vividhā ghorā nānāmṛgagaṇākulāḥ
āvāsāḥ kiṃnarāṇāṃ ca gandharvabhavanāni ca R_3,063.006

tāni yukto mayā sārdhaṃ tvam anveṣitum arhasi
tvadvidho buddhisaṃpannā māhātmāno nararṣabha R_3,063.007

āpatsu na prakampante vāyuvegair ivācalāḥ
ity uktas tad vanaṃ sarvaṃ vicacāra salakṣmaṇaḥ R_3,063.008

kruddho rāmaḥ śaraṃ ghoraṃ saṃdhāya dhanuṣi kṣuram
tataḥ parvatakūṭābhaṃ mahābhāgaṃ dvijottamam R_3,063.009

dadarśa patitaṃ bhūmau kṣatajārdraṃ jaṭāyuṣam
taṃ dṛṣṭvā giriśṛṅgābhaṃ rāmo lakṣmaṇam abravīt
anena sītā vaidehī bhakṣitā nātra saṃśayaḥ R_3,063.010

gṛdhrarūpam idaṃ vyaktaṃ rakṣo bhramati kānanam
bhakṣayitvā viśālākṣīm āste sītāṃ yathāsukham
enaṃ vadhiṣye dīptāgrair ghorair bāṇair ajihmagaiḥ R_3,063.011

ity uktvābhyapatad gṛdhraṃ saṃdhāya dhanuṣi kṣuram
kruddho rāmaḥ samudrāntāṃ cālayann iva medinīm R_3,063.012

taṃ dīnadīnayā vācā saphenaṃ rudhiraṃ vaman
abhyabhāṣata pakṣī tu rāmaṃ daśarathātmajam R_3,063.013

yām oṣadhim ivāyuṣmann anveṣasi mahāvane
sā devī mama ca prāṇā rāvaṇenobhayaṃ hṛtam R_3,063.014

tvayā virahitā devī lakṣmaṇena ca rāghava
hriyamāṇā mayā dṛṣṭā rāvaṇena balīyasā R_3,063.015

sītām abhyavapan no 'haṃ rāvaṇaś ca raṇe mayā
vidhvaṃsitarathacchatraḥ pātito dharaṇītale R_3,063.016

etad asya dhanur bhagnam etad asya śarāvaram
ayam asya raṇe rāma bhagnaḥ sāṃgrāmiko rathaḥ R_3,063.017

pariśrāntasya me pakṣau chittvā khaḍgena rāvaṇaḥ
sītām ādāya vaidehīm utpapāta vihāyasaṃ
rakṣasā nihataṃ pūrvma na māṃ hantuṃ tvam arhasi R_3,063.018

rāmas tasya tu vijñāya sītāsaktāṃ priyāṃ kathām
gṛdhrarājaṃ pariṣvajya ruroda sahalakṣmaṇaḥ R_3,063.019

ekam ekāyane durge niḥśvasantaṃ kathaṃ cana
samīkṣya duḥkhito rāmaḥ saumitrim idam abravīt R_3,063.020

rājyād bhraṃśo vane vāsaḥ sītā naṣṭā hato dvijaḥ
īdṛśīyaṃ mamālakṣmīr nirdahed api pāvakam R_3,063.021

saṃpūrṇam api ced adya pratareyaṃ mahodadhim
so 'pi nūnaṃ mamālakṣmyā viśuṣyet saritāṃ patiḥ R_3,063.022

nāsty abhāgyataro loke matto 'smin sacarācare
yeneyaṃ mahatī prāptā mayā vyasanavāgurā R_3,063.023

ayaṃ pitṛvayasyo me gṛdhrarājo jarānvitaḥ
śete vinihato bhūmau mama bhāgyaviparyayāt R_3,063.024

ity evam uktvā bahuśo rāghavaḥ sahalakṣmaṇaḥ
jaṭāyuṣaṃ ca pasparśa pitṛsnehaṃ nidarśayan R_3,063.025

nikṛttapakṣaṃ rudhirāvasiktaṃ taṃ gṛdhrarājaṃ parirabhya rāmaḥ
kva maithili prāṇasamā mameti vimucya vācaṃ nipapāta bhūmau R_3,063.026

rāmaḥ prekṣya tu taṃ gṛdhraṃ bhuvi raudreṇa pātitam
saumitriṃ mitrasaṃpannam idaṃ vacanam abravīt R_3,064.001

mamāyaṃ nūnam artheṣu yatamāno vihaṃgamaḥ
rākṣasena hataḥ saṃkhye prāṇāṃs tyajati dustyajān R_3,064.002

ayam asya śarīre 'smin prāṇo lakṣmaṇa vidyate
tathā svaravihīno 'yaṃ viklavaṃ samudīkṣate R_3,064.003

jaṭāyo yadi śaknoṣi vākyaṃ vyāharituṃ punaḥ
sītām ākhyāhi bhadraṃ te vadham ākhyāhi cātmanaḥ R_3,064.004

kiṃnimitto 'harat sītāṃ rāvaṇas tasya kiṃ mayā
aparāddhaṃ tu yaṃ dṛṣṭvā rāvaṇena hṛtā priyā R_3,064.005

kathaṃ tac candrasaṃkāśaṃ mukham āsīn manoharam
sītayā kāni coktāni tasmin kāle dvijottama R_3,064.006

kathaṃvīryaḥ kathaṃrūpaḥ kiṃkarmā sa ca rākṣasaḥ
kva cāsya bhavanaṃ tāta brūhi me paripṛcchataḥ R_3,064.007

tam udvīkṣyātha dīnātmā vilapantam anantaram
vācātisannayā rāmaṃ jaṭāyur idam abravīt R_3,064.008

sā hṛtā rākṣasendreṇa rāvaṇena vihāyasā
māyām āsthāya vipulāṃ vātadurdinasaṃkulām R_3,064.009

pariśrāntasya me tāta pakṣau chittvā niśācaraḥ
sītām ādāya vaidehīṃ prayāto dakṣiṇā mukhaḥ R_3,064.010

uparudhyanti me prāṇā dṛṣṭir bhramati rāghava
paśyāmi vṛkṣān sauvarṇān uśīrakṛtamūrdhajān R_3,064.011

yena yāti muhūrtena sītām ādāya rāvaṇaḥ
vipranaṣṭaṃ dhanaṃ kṣipraṃ tat svāmipratipadyate R_3,064.012

vindo nāma muhūrto 'sau sa ca kākutstha nābudhat
jhaṣavad baḍiśaṃ gṛhya kṣipram eva vinaśyati R_3,064.013

na ca tvayā vyathā kāryā janakasya sutāṃ prati
vaidehyā raṃsyase kṣipraṃ hatvā taṃ rākṣasaṃ raṇe R_3,064.014

asaṃmūḍhasya gṛdhrasya rāmaṃ pratyanubhāṣataḥ
āsyāt susrāva rudhiraṃ mriyamāṇasya sāmiṣam R_3,064.015

putro viśravasaḥ sākṣād bhrātā vaiśravaṇasya ca
ity uktvā durlabhān prāṇān mumoca patageśvaraḥ R_3,064.016

brūhi brūhīti rāmasya bruvāṇasya kṛtāñjaleḥ
tyaktvā śarīraṃ gṛdhrasya jagmuḥ prāṇā vihāyasaṃ R_3,064.017

sa nikṣipya śiro bhūmau prasārya caraṇau tadā
vikṣipya ca śarīraṃ svaṃ papāta dharaṇītale R_3,064.018

taṃ gṛdhraṃ prekṣya tāmrākṣaṃ gatāsum acalopamam
rāmaḥ subahubhir duḥkhair dīnaḥ saumitrim abravīt R_3,064.019

bahūni rakṣasāṃ vāse varṣāṇi vasatā sukham
anena daṇḍakāraṇye vicīrṇam iha pakṣiṇā R_3,064.020

anekavārṣiko yas tu cirakālaṃ samutthitaḥ
so 'yam adya hataḥ śete kālo hi duratikramaḥ R_3,064.021

paśya lakṣmaṇa gṛdhro 'yam upakārī hataś ca me
sītām abhyavapan no vai rāvaṇena balīyasā R_3,064.022

gṛdhrarājyaṃ parityajya pitṛpaitāmahaṃ mahat
mama hetor ayaṃ prāṇān mumoca patageśvaraḥ R_3,064.023

sarvatra khalu dṛśyante sādhavo dharmacāriṇaḥ
śūrāḥ śaraṇyāḥ saumitre tiryagyonigateṣv api R_3,064.024

sītāharaṇajaṃ duḥkhaṃ na me saumya tathāgatam
yathā vināśo gṛdhrasya matkṛte ca paraṃtapa R_3,064.025

rājā daśarathaḥ śrīmān yathā mama mayā yaśāḥ
pūjanīyaś ca mānyaś ca tathāyaṃ patageśvaraḥ R_3,064.026

saumitre hara kāṣṭhāni nirmathiṣyāmi pāvakam
gṛdhrarājaṃ didhakṣāmi matkṛte nidhanaṃ gatam R_3,064.027

nāthaṃ patagalokasya citām āropayāmy aham
imaṃ dhakṣyāmi saumitre hataṃ raudreṇa rakṣasā R_3,064.028

yā gatir yajñaśīlānām āhitāgneś ca yā gatiḥ
aparāvartināṃ yā ca yā ca bhūmipradāyinām R_3,064.029

mayā tvaṃ samanujñāto gaccha lokān anuttamān
gṛdhrarāja mahāsattva saṃskṛtaś ca mayā vraja R_3,064.030

evam uktvā citāṃ dīptām āropya patageśvaram
dadāha rāmo dharmātmā svabandhum iva duḥkhitaḥ R_3,064.031

rāmo 'tha sahasaumitrir vanaṃ yātvā sa vīryavān
sthūlān hatvā mahārohīn anu tastāra taṃ dvijam R_3,064.032

rohimāṃsāni coddhṛtya peśīkṛtvā mahāyaśāḥ
śakunāya dadau rāmo ramye haritaśādvale R_3,064.033

yat tat pretasya martyasya kathayanti dvijātayaḥ
tat svargagamanaṃ tasya kṣipraṃ rāmo jajāpa ha R_3,064.034

tato godāvarīṃ gatvā nadīṃ naravarātmajau
udakaṃ cakratus tasmai gṛdhrarājāya tāv ubhau R_3,064.035

sa gṛdhrarājaḥ kṛtavān yaśaskaraṃ suduṣkaraṃ karma raṇe nipātitaḥ
maharṣikalpena ca saṃskṛtas tadā jagāma puṇyāṃ gatim ātmanaḥ śubhām R_3,064.036

kṛtvaivam udakaṃ tasmai prasthitau rāghavau tadā
avekṣantau vane sītāṃ paścimāṃ jagmatur diśam R_3,065.001

tāṃ diśaṃ dakṣiṇāṃ gatvā śaracāpāsidhāriṇau
aviprahatam aikṣvākau panthānaṃ pratipedatuḥ R_3,065.002

gulmair vṛkṣaiś ca bahubhir latābhiś ca praveṣṭitam
āvṛtaṃ sarvato durgaṃ gahanaṃ ghoradarśanam R_3,065.003

vyatikramya tu vegena gṛhītvā dakṣiṇāṃ diśam
subhīmaṃ tan mahāraṇyaṃ vyatiyātau mahābalau R_3,065.004

tataḥ paraṃ janasthānāt trikrośaṃ gamya rāghavau
krauñcāraṇyaṃ viviśatur gahanaṃ tau mahaujasau R_3,065.005

nānāmeghaghanaprakhyaṃ prahṛṣṭam iva sarvataḥ
nānāvarṇaiḥ śubhaiḥ puṣpair mṛgapakṣigaṇair yutam R_3,065.006

didṛkṣamāṇau vaidehīṃ tad vanaṃ tau vicikyatuḥ
tatra tatrāvatiṣṭhantau sītāharaṇakarśitau R_3,065.007

lakṣmaṇas tu mahātejāḥ sattvavāñ śīlavāñ śuciḥ
abravīt prāñjalir vākyaṃ bhrātaraṃ dīptatejasaṃ R_3,065.008

spandate me dṛḍhaṃ bāhur udvignam iva me manaḥ
prāyaśaś cāpy aniṣṭāni nimittāny upalakṣaye R_3,065.009

tasmāt sajjībhavārya tvaṃ kuruṣva vacanaṃ hitam
mamaiva hi nimittāni sadyaḥ śaṃsanti saṃbhramam R_3,065.010

eṣa vañculako nāma pakṣī paramadāruṇaḥ
āvayor vijayaṃ yuddhe śaṃsann iva vinardati R_3,065.011

tayor anveṣator evaṃ sarvaṃ tad vanam ojasā
saṃjajñe vipulaḥ śabdaḥ prabhañjann iva tad vanam R_3,065.012

saṃveṣṭitam ivātyarthaṃ gahanaṃ mātariśvanā
vanasya tasya śabdo 'bhūd divam āpūrayann iva R_3,065.013

taṃ śabdaṃ kāṅkṣamāṇas tu rāmaḥ kakṣe sahānujaḥ
dadarśa sumahākāyaṃ rākṣasaṃ vipulorasaṃ R_3,065.014

āsedatus tatas tatra tāv ubhau pramukhe sthitam
vivṛddham aśirogrīvaṃ kabandham udare mukham R_3,065.015

romabhir nicitais tīkṣṇair mahāgirim ivocchritam
nīlameghanibhaṃ raudraṃ meghastanitaniḥsvanam R_3,065.016

mahāpakṣmeṇa piṅgena vipulenāyatena ca
ekenorasi ghoreṇa nayanenāśudarśinā R_3,065.017

mahādaṃṣṭropapannaṃ taṃ lelihānaṃ mahāmukham
bhakṣayantaṃ mahāghorān ṛkṣasiṃhamṛgadvipān R_3,065.018

ghorau bhujau vikurvāṇam ubhau yojanam āyatau
karābhyāṃ vividhān gṛhya ṛṣkān pakṣigaṇān mṛgān R_3,065.019

ākarṣantaṃ vikarṣantam anekān mṛgayūthapān
sthitam āvṛtya panthānaṃ tayor bhrātroḥ prapannayoḥ R_3,065.020

atha tau samatikramya krośamātre dadarśatuḥ
mahāntaṃ dāruṇaṃ bhīmaṃ kabandhaṃ bhujasaṃvṛtam R_3,065.021

sa mahābāhur atyarthaṃ prasārya vipulau bhujau
jagrāha sahitāv eva rāghavau pīḍayan balāt R_3,065.022

khaḍginau dṛḍhadhanvānau tigmatejau mahābhujau
bhrātarau vivaśaṃ prāptau kṛṣyamāṇau mahābalau R_3,065.023

tāv uvāca mahābāhuḥ kabandho dānavottamaḥ
kau yuvāṃ vṛṣabhaskandhau mahākhaḍgadhanurdharau R_3,065.024

ghoraṃ deśam imaṃ prāptau mama bhakṣāv upasthitau
vadataṃ kāryam iha vāṃ kimarthaṃ cāgatau yuvām R_3,065.025

imaṃ deśam anuprāptau kṣudhārtasyeha tiṣṭhataḥ
sabāṇacāpakhaḍgau ca tīkṣṇaśṛṅgāv ivarṣabhau
mamāsyam anusaṃprāptau durlabhaṃ jīvitaṃ punaḥ R_3,065.026

tasya tad vacanaṃ śrutvā kabandhasya durātmanaḥ
uvāca lakṣmaṇaṃ rāmo mukhena pariśuṣyatā R_3,065.027

kṛcchrāt kṛcchrataraṃ prāpya dāruṇaṃ satyavikrama
vyasanaṃ jīvitāntāya prāptam aprāpya tāṃ priyām R_3,065.028

kālasya sumahad vīryaṃ sarvabhūteṣu lakṣmaṇa
tvāṃ ca māṃ ca naravyāghra vyasanaiḥ paśya mohitau
nātibhāro 'sti daivasya sarvabhuteṣu lakṣmaṇa R_3,065.029

śūrāś ca balavantaś ca kṛtāstrāś ca raṇājire
kālābhipannāḥ sīdanti yathā vālukasetavaḥ R_3,065.030

iti bruvāṇo dṛḍhasatyavikramo mahāyaśā dāśarathiḥ pratāpavān
avekṣya saumitrim udagravikramaṃ sthirāṃ tadā svāṃ matim ātmanākarot R_3,065.031

tau tu tatra sthitau dṛṣṭvā bhrātarau rāmalakṣmaṇau
bāhupāśaparikṣiptau kabandho vākyam abravīt R_3,066.001

tiṣṭhataḥ kiṃ nu māṃ dṛṣṭvā kṣudhārtaṃ kṣatriyarṣabhau
āhārārthaṃ tu saṃdiṣṭau daivena gatacetasau R_3,066.002

tac chrutvā lakṣmaṇo vākyaṃ prāptakālaṃ hitaṃ tadā
uvācārtisamāpanno vikrame kṛtaniścayaḥ R_3,066.003

tvāṃ ca māṃ ca purā tūrṇam ādatte rākṣasādhamaḥ
tasmād asibhyām asyāśu bāhū chindāvahe gurū R_3,066.004

tatas tau deśakālajñau khaḍgābhyām eva rāghavau
acchindatāṃ susaṃhṛṣṭau bāhū tasyāṃsadeśayoḥ R_3,066.005

dakṣiṇo dakṣiṇaṃ bāhum asaktam asinā tataḥ
ciccheda rāmo vegena savyaṃ vīras tu lakṣmaṇaḥ R_3,066.006

sa papāta mahābāhuś chinnabāhur mahāsvanaḥ
khaṃ ca gāṃ ca diśaś caiva nādayañ jalado yathā R_3,066.007

sa nikṛttau bhujau dṛṣṭvā śoṇitaughapariplutaḥ
dīnaḥ papraccha tau vīrau kau yuvām iti dānavaḥ R_3,066.008

iti tasya bruvāṇasya lakṣmaṇaḥ śubhalakṣaṇaḥ
śaśaṃsa tasya kākutsthaṃ kabandhasya mahābalaḥ R_3,066.009

ayam ikṣvākudāyādo rāmo nāma janaiḥ śrutaḥ
asyaivāvarajaṃ viddhi bhrātaraṃ māṃ ca lakṣmaṇam R_3,066.010

asya devaprabhāvasya vasato vijane vane
rakṣasāpahṛtā bhāryā yām icchantāv ihāgatau R_3,066.011

tvaṃ tu ko vā kimarthaṃ vā kabandha sadṛśo vane
āsyenorasi dīptena bhagnajaṅgho viceṣṭase R_3,066.012

evam uktaḥ kabandhas tu lakṣmaṇenottaraṃ vacaḥ
uvāca paramaprītas tad indravacanaṃ smaran R_3,066.013

svāgataṃ vāṃ naravyāghrau diṣṭyā paśyāmi cāpy aham
diṣṭyā cemau nikṛttau me yuvābhyāṃ bāhubandhanau R_3,066.014

virūpaṃ yac ca me rūpaṃ prāptaṃ hy avinayād yathā
tan me śṛṇu naravyāghra tattvataḥ śaṃsatas tava R_3,066.015

purā rāma mahābāho mahābalaparākrama
rūpam āsīn mamācintyaṃ triṣu lokeṣu viśrutam
yathā somasya śakrasya sūryasya ca yathā vapuḥ R_3,067.001

so 'haṃ rūpam idaṃ kṛtvā lokavitrāsanaṃ mahat
ṛṣīn vanagatān rāma trāsayāmi tatas tataḥ R_3,067.002

tataḥ sthūlaśirā nāma maharṣiḥ kopito mayā
saṃcinvan vividhaṃ vanyaṃ rūpeṇānena dharṣitaḥ R_3,067.003

tenāham uktaḥ prekṣyaivaṃ ghoraśāpābhidhāyinā
etad eva nṛśaṃsaṃ te rūpam astu vigarhitam R_3,067.004

sa mayā yācitaḥ kruddhaḥ śāpasyānto bhaved iti
abhiśāpakṛtasyeti tenedaṃ bhāṣitaṃ vacaḥ R_3,067.005

yadā chittvā bhujau rāmas tvāṃ dahed vijane vane
tadā tvaṃ prāpsyase rūpaṃ svam eva vipulaṃ śubham R_3,067.006

śriyā virājitaṃ putraṃ danos tvaṃ viddhi lakṣmaṇa
indrakopād idaṃ rūpaṃ prāptam evaṃ raṇājire R_3,067.007

ahaṃ hi tapasogreṇa pitāmaham atoṣayam
dīrgham āyuḥ sa me prādāt tato māṃ vibhramo 'spṛśat R_3,067.008

dīrgham āyur mayā prāptaṃ kiṃ me śakraḥ kariṣyati
ity evaṃ buddhim āsthāya raṇe śakram adharṣayam R_3,067.009

tasya bāhupramuktena vajreṇa śataparvaṇā
sakthinī ca śiraś caiva śarīre saṃpraveśitam R_3,067.010

sa mayā yācyamānaḥ sann ānayad yamasādanam
pitāmahavacaḥ satyaṃ tad astv iti mamābravīt R_3,067.011

anāhāraḥ kathaṃ śakto bhagnasakthiśiromukhaḥ
vajreṇābhihataḥ kālaṃ sudīrgham api jīvitum R_3,067.012

evam uktas tu me śakro bāhū yojanam āyatau
prādād āsyaṃ ca me kukṣau tīkṣṇadaṃṣṭram akalpayat R_3,067.013

so 'haṃ bhujābhyāṃ dīrghābhyāṃ samākṛṣya vanecarān
siṃhadvipamṛgavyāghrān bhakṣayāmi samantataḥ R_3,067.014

sa tu mām abravīd indro yadā rāmaḥ salakṣmaṇaḥ
chetsyate samare bāhū tadā svargaṃ gamiṣyasi R_3,067.015

sa tvaṃ rāmo 'si bhadraṃ te nāham anyena rāghava
śakyo hantuṃ yathātattvam evam uktaṃ maharṣiṇā R_3,067.016

ahaṃ hi matisācivyaṃ kariṣyāmi nararṣabha
mitraṃ caivopadekṣyāmi yuvābhyāṃ saṃskṛto 'gninā R_3,067.017

evam uktas tu dharmātmā danunā tena rāghavaḥ
idaṃ jagāda vacanaṃ lakṣmaṇasyopaśṛṇvataḥ R_3,067.018

rāvaṇena hṛtā sītā mama bhāryā yaśasvinī
niṣkrāntasya janasthānāt saha bhrātrā yathāsukham R_3,067.019

nāmamātraṃ tu jānāmi na rūpaṃ tasya rakṣasaḥ
nivāsaṃ vā prabhāvaṃ vā vayaṃ tasya na vidmahe R_3,067.020

śokārtānām anāthānām evaṃ viparidhāvatām
kāruṇyaṃ sadṛśaṃ kartum upakāre ca vartatām R_3,067.021

kāṣṭhāny ānīya śuṣkāṇi kāle bhagnāni kuñjaraiḥ
bhakṣyāmas tvāṃ vayaṃ vīra śvabhre mahati kalpite R_3,067.022

sa tvaṃ sītāṃ samācakṣva yena vā yatra vā hṛtā
kuru kalyāṇam atyarthaṃ yadi jānāsi tattvataḥ R_3,067.023

evam uktas tu rāmeṇa vākyaṃ danur anuttamam
provāca kuśalo vaktuṃ vaktāram api rāghavam R_3,067.024

divyam asti na me jñānaṃ nābhijānāmi maithilīm
yas tāṃ jñāsyati taṃ vakṣye dagdhaḥ svaṃ rūpam āsthitaḥ R_3,067.025

adagdhasya hi vijñātuṃ śaktir asti na me prabho
rākṣasaṃ taṃ mahāvīryaṃ sītā yena hṛtā tava R_3,067.026

vijñānaṃ hi mahad bhraṣṭaṃ śāpadoṣeṇa rāghava
svakṛtena mayā prāptaṃ rūpaṃ lokavigarhitam R_3,067.027

kiṃ tu yāvan na yāty astaṃ savitā śrāntavāhanaḥ
tāvan mām avaṭe kṣiptvā daha rāma yathāvidhi R_3,067.028

dagdhas tvayāham avaṭe nyāyena raghunandana
vakṣyāmi tam ahaṃ vīra yas taṃ jñāsyati rākṣasaṃ R_3,067.029

tena sakhyaṃ ca kartavyaṃ nyāyyavṛttena rāghava
kalpayiṣyati te prītaḥ sāhāyyaṃ laghuvikramaḥ R_3,067.030

na hi tasyāsty avijñātaṃ triṣu lokeṣu rāghava
sarvān parisṛto lokān purā vai kāraṇāntare R_3,067.031

evam uktau tu tau vīrau kabandhena nareśvarau
giripradaram āsādya pāvakaṃ visasarjatuḥ R_3,068.001

lakṣmaṇas tu maholkābhir jvalitābhiḥ samantataḥ
citām ādīpayām āsa sā prajajvāla sarvataḥ R_3,068.002

tac charīraṃ kabandhasya ghṛtapiṇḍopamaṃ mahat
medasā pacyamānasya mandaṃ dahati pāvaka R_3,068.003

sa vidhūya citām āśu vidhūmo 'gnir ivotthitaḥ
araje vāsasī vibhran mālāṃ divyāṃ mahābalaḥ R_3,068.004

tataś citāyā vegena bhāsvaro virajāmbaraḥ
utpapātāśu saṃhṛṣṭaḥ sarvapratyaṅgabhūṣaṇaḥ R_3,068.005

vimāne bhāsvare tiṣṭhan haṃsayukte yaśaskare
prabhayā ca mahātejā diśo daśa virājayan R_3,068.006

so 'ntarikṣagato rāmaṃ kabandho vākyam abravīt
śṛṇu rāghava tattvena yathā sīmām avāpsyasi R_3,068.007

rāma ṣaḍ yuktayo loke yābhiḥ sarvaṃ vimṛśyate
parimṛṣṭo daśāntena daśābhāgena sevyate R_3,068.008

daśābhāgagato hīnas tvaṃ rāma sahalakṣmaṇaḥ
yat kṛte vyasanaṃ prāptaṃ tvayā dārapradharṣaṇam R_3,068.009

tad avaśyaṃ tvayā kāryaḥ sa suhṛt suhṛdāṃ vara
akṛtvā na hi te siddhim ahaṃ paśyāmi cintayan R_3,068.010

śrūyatāṃ rāma vakṣyāmi sugrīvo nāma vānaraḥ
bhrātrā nirastaḥ kruddhena vālinā śakrasūnunā R_3,068.011

ṛṣyamūke girivare pampāparyantaśobhite
nivasaty ātmavān vīraś caturbhiḥ saha vānaraiḥ R_3,068.012

vayasyaṃ taṃ kuru kṣipram ito gatvādya rāghava
adrohāya samāgamya dīpyamāne vibhāvasau R_3,068.013

na ca te so 'vamantavyaḥ sugrīvo vānarādhipaḥ
kṛtajñaḥ kāmarūpī ca sahāyārthī ca vīryavān R_3,068.014

śaktau hy adya yuvāṃ kartuṃ kāryaṃ tasya cikīrṣitam
kṛtārtho vākṛtārtho vā kṛtyaṃ tava kariṣyati R_3,068.015

sa ṛkṣarajasaḥ putraḥ pampām aṭati śaṅkitaḥ
bhāskarasyaurasaḥ putro vālinā kṛtakilbiṣaḥ R_3,068.016

saṃnidhāyāyudhaṃ kṣipram ṛṣyamūkālayaṃ kapim
kuru rāghava satyena vayasyaṃ vanacāriṇam R_3,068.017

sa hi sthānāni sarvāṇi kārtsnyena kapikuñjaraḥ
naramāṃsāśināṃ loke naipuṇyād adhigacchati R_3,068.018

na tasyāviditaṃ loke kiṃ cid asti hi rāghava
yāvat sūryaḥ pratapati sahasrāṃśur ariṃdama R_3,068.019

sa nadīr vipulāñ śailān giridurgāṇi kandarān
anviṣya vānaraiḥ sārdhaṃ patnīṃ te 'dhigamiṣyati R_3,068.020

vānarāṃś ca mahākāyān preṣayiṣyati rāghava
diśo vicetuṃ tāṃ sītāṃ tvadviyogena śocatīm R_3,068.021

sa meruśṛṅgāgragatām aninditāṃ praviśya pātālatale 'pi vāśritām
plavaṃgamānāṃ pravaras tava priyāṃ nihatya rakṣāṃsi punaḥ pradāsyati R_3,068.022

nidarśayitvā rāmāya sītāyāḥ pratipādane
vākyam anvartham arthajñaḥ kabandhaḥ punar abravīt R_3,069.001

eṣa rāma śivaḥ panthā yatraite puṣpitā drumāḥ
pratīcīṃ diśam āśritya prakāśante manoramāḥ R_3,069.002

jambūpriyālapanasāḥ plakṣanyagrodhatindukāḥ
aśvatthāḥ karṇikārāś ca cūtāś cānye ca pādapāḥ R_3,069.003

tān āruhyātha vā bhūmau pātayitvā ca tān balāt
phalāny amṛtakalpāni bhakṣayantau gamiṣyathaḥ R_3,069.004

caṅkramantau varān deśāñ śailāc chailaṃ vanād vanam
tataḥ puṣkariṇīṃ vīrau pampāṃ nāma gamiṣyathaḥ R_3,069.005

aśarkarām avibhraṃśāṃ samatīrtham aśaivalām
rāma saṃjātavālūkāṃ kamalotpalaśobhitām R_3,069.006

tatra haṃsāḥ plavāḥ krauñcāḥ kurarāś caiva rāghava
valgusvarā nikūjanti pampāsalilagocarāḥ R_3,069.007

nodvijante narān dṛṣṭvā vadhasyākovidāḥ śubhāḥ
ghṛtapiṇḍopamān sthūlāṃs tān dvijān bhakṣayiṣyathaḥ R_3,069.008

rohitān vakratuṇḍāṃś ca nalamīnāṃś ca rāghava
pampāyām iṣubhir matsyāṃs tatra rāma varān hatān R_3,069.009

nistvakpakṣān ayastaptān akṛśān ekakaṇṭakān
tava bhaktyā samāyukto lakṣmaṇaḥ saṃpradāsyati R_3,069.010

bhṛśaṃ te khādato matsyān pampāyāḥ puṣpasaṃcaye
padmagandhi śivaṃ vāri sukhaśītam anāmayam R_3,069.011

uddhṛtya sa tadākliṣṭaṃ rūpyasphaṭikasaṃnibham
atha puṣkaraparṇena lakṣmaṇaḥ pāyayiṣyati R_3,069.012

sthūlān giriguhāśayyān varāhān vanacāriṇaḥ
apāṃ lobhād upāvṛttān vṛṣabhān iva nardataḥ
rūpānvitāṃś ca pampāyāṃ drakṣyasi tvaṃ narottama R_3,069.013

sāyāhne vicaran rāma viṭapī mālyadhāriṇaḥ
śītodakaṃ ca pampāyāṃ dṛṣṭvā śokaṃ vihāsyasi R_3,069.014

sumanobhiś citāṃs tatra tilakān naktamālakān
utpalāni ca phullāni paṅkajāni ca rāghava R_3,069.015

na tāni kaś cin mālyāni tatrāropayitā naraḥ
mataṅgaśiṣyās tatrāsann ṛṣayaḥ susamāhitaḥ R_3,069.016

teṣāṃ bhārābhitaptānāṃ vanyam āharatāṃ guroḥ
ye prapetur mahīṃ tūrṇaṃ śarīrāt svedabindavaḥ R_3,069.017

tāni mālyāni jātāni munīnāṃ tapasā tadā
svedabindusamutthāni na vinaśyanti rāghava R_3,069.018

teṣām adyāpi tatraiva dṛśyate paricāriṇī
śramaṇī śabarī nāma kākutstha cirajīvinī R_3,069.019

tvāṃ tu dharme sthitā nityaṃ sarvabhūtanamaskṛtam
dṛṣṭvā devopamaṃ rāma svargalokaṃ gamiṣyati R_3,069.020

tatas tad rāma pampāyās tīram āśritya paścimam
āśramasthānam atulaṃ guhyaṃ kākutstha paśyasi R_3,069.021

na tatrākramituṃ nāgāḥ śaknuvanti tam āśramam
ṛṣes tasya mataṅgasya vidhānāt tac ca kānanam R_3,069.022

tasmin nandanasaṃkāśe devāraṇyopame vane
nānāvihagasaṃkīrṇe raṃsyase rāma nirvṛtaḥ R_3,069.023

ṛṣyamūkas tu pampāyāḥ purastāt puṣpitadrumaḥ
suduḥkhārohaṇo nāma śiśunāgābhirakṣitaḥ
udāro brahmaṇā caiva pūrvakāle vinirmitaḥ R_3,069.024

śayānaḥ puruṣo rāma tasya śailasya mūrdhani
yat svapne labhate vittaṃ tat prabuddho 'dhigacchati R_3,069.025

na tv enaṃ viṣamācāraḥ pāpakarmādhirohati
tatraiva praharanty enaṃ suptam ādāya rākṣasāḥ R_3,069.026

tato 'pi śiśunāgānām ākrandaḥ śrūyate mahān
krīḍatāṃ rāma pampāyāṃ mataṅgāraṇyavāsinām R_3,069.027

siktā rudhiradhārābhiḥ saṃhatya paramadvipāḥ
pracaranti pṛthak kīrṇā meghavarṇās tarasvinaḥ R_3,069.028

te tatra pītvā pānīyaṃ vimalaṃ śītam avyayam
nivṛttāḥ saṃvigāhante vanāni vanagocarāḥ R_3,069.029

rāma tasya tu śailasya mahatī śobhate guhā
śilāpidhānā kākutstha duḥkhaṃ cāsyāḥ praveśanam R_3,069.030

tasyā guhāyāḥ prāgdvāre mahāñ śītodako hradaḥ
bahumūlaphalo ramyo nānānagasamāvṛtaḥ R_3,069.031

tasyāṃ vasati sugrīvaś caturbhiḥ saha vānaraiḥ
kadā cic chikhare tasya parvatasyāvatiṣṭhate R_3,069.032

kabandhas tv anuśāsyaivaṃ tāv ubhau rāmalakṣmaṇau
sragvī bhāskaravarṇābhaḥ khe vyarocata vīryavān R_3,069.033

taṃ tu khasthaṃ mahābhāgaṃ kabandhaṃ rāmalakṣmaṇau
prasthitau tvaṃ vrajasveti vākyam ūcatur antikāt R_3,069.034

gamyatāṃ kāryasiddhyartham iti tāv abravīc ca saḥ
suprītau tāv anujñāpya kabandhaḥ prasthitas tadā R_3,069.035

sa tat kabandhaḥ pratipadya rūpaṃ vṛtaḥ śriyā bhāskaratulyadehaḥ
nidarśayan rāmam avekṣya khasthaḥ sakhyaṃ kuruṣveti tadābhyuvāca R_3,069.036

tau kabandhena taṃ mārgaṃ pampāyā darśitaṃ vane
ātasthatur diśaṃ gṛhya pratīcīṃ nṛvarātmajau R_3,070.001

tau śaileṣv ācitānekān kṣaudrakalpaphaladrumān
vīkṣantau jagmatur draṣṭuṃ sugrīvaṃ rāmalakṣmaṇau R_3,070.002

kṛtvā ca śailapṛṣṭhe tu tau vāsaṃ raghunandanau
pampāyāḥ paścimaṃ tīraṃ rāghavāv upatasthatuḥ R_3,070.003

tau puṣkariṇyāḥ pampāyās tīram āsādya paścimam
apaśyatāṃ tatas tatra śabaryā ramyam āśramam R_3,070.004

tau tam āśramam āsādya drumair bahubhir āvṛtam
suramyam abhivīkṣantau śabarīm abhyupeyatuḥ R_3,070.005

tau tu dṛṣṭvā tadā siddhā samutthāya kṛtāñjaliḥ
pādau jagrāha rāmasya lakṣmaṇasya ca dhīmataḥ R_3,070.006

tām uvāca tato rāmaḥ śramaṇīṃ saṃśitavratām
kaccit te nirjitā vighnāḥ kaccit te vardhate tapaḥ R_3,070.007

kaccit te niyataḥ kopa āhāraś ca tapodhane
kaccit te niyamāḥ prāptāḥ kaccit te manasaḥ sukham
kaccit te guruśuśrūṣā saphalā cārubhāṣiṇi R_3,070.008

rāmeṇa tāpasī pṛṣṭhā sā siddhā siddhasaṃmatā
śaśaṃsa śabarī vṛddhā rāmāya pratyupasthitā R_3,070.009

citrakūṭaṃ tvayi prāpte vimānair atulaprabhaiḥ
itas te divam ārūḍhā yān ahaṃ paryacāriṣam R_3,070.010

taiś cāham uktā dharmajñair mahābhāgair maharṣibhiḥ
āgamiṣyati te rāmaḥ supuṇyam imam āśramam R_3,070.011

sa te pratigrahītavyaḥ saumitrisahito 'tithiḥ
taṃ ca dṛṣṭvā varāṃl lokān akṣayāṃs tvaṃ gamiṣyasi R_3,070.012

mayā tu vividhaṃ vanyaṃ saṃcitaṃ puruṣarṣabha
tavārthe puruṣavyāghra pampāyās tīrasaṃbhavam R_3,070.013

evam uktaḥ sa dharmātmā śabaryā śabarīm idam
rāghavaḥ prāha vijñāne tāṃ nityam abahiṣkṛtām R_3,070.014

danoḥ sakāśāt tattvena prabhāvaṃ te mahātmanaḥ
śrutaṃ pratyakṣam icchāmi saṃdraṣṭuṃ yadi manyase R_3,070.015

etat tu vacanaṃ śrutvā rāmavaktrād viniḥsṛtam
śabarī darśayām āsa tāv ubhau tad vanaṃ mahat R_3,070.016

paśya meghaghanaprakhyaṃ mṛgapakṣisamākulam
mataṅgavanam ity eva viśrutaṃ raghunandana R_3,070.017

iha te bhāvitātmāno guravo me mahādyute
juhavāṃś cakrire tīrthaṃ mantravan mantrapūjitam R_3,070.018

iyaṃ pratyak sthalī vedī yatra te me susatkṛtāḥ
puṣpopahāraṃ kurvanti śramād udvepibhiḥ karaiḥ R_3,070.019

teṣāṃ tapaḥ prabhāvena paśyādyāpi raghūttama
dyotayanti diśaḥ sarvāḥ śriyā vedyo 'tulaprabhāḥ R_3,070.020

aśaknuvadbhis tair gantum upavāsaśramālasaiḥ
cintite 'bhyāgatān paśya sametān sapta sāgarān R_3,070.021

kṛtābhiṣekais tair nyastā valkalāḥ pādapeṣv iha
adyāpi na viśuṣyanti pradeśe raghunandana R_3,070.022

kṛtsnaṃ vanam idaṃ dṛṣṭaṃ śrotavyaṃ ca śrutaṃ tvayā
tad icchāmy abhyanujñātā tyaktum etat kalevaram R_3,070.023

teṣām icchāmy ahaṃ gantuṃ samīpaṃ bhāvitātmanām
munīnām āśraṃmo yeṣām ahaṃ ca paricāriṇī R_3,070.024

dharmiṣṭhaṃ tu vacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ
anujānāmi gaccheti prahṛṣṭavadano 'bravīt R_3,070.025

anujñātā tu rāmeṇa hutvātmānaṃ hutāśane
jvalatpāvakasaṃkāśā svargam eva jagāma sā R_3,070.026

yatra te sukṛtātmāno viharanti maharṣayaḥ
tat puṇyaṃ śabarīsthānaṃ jagāmātmasamādhinā R_3,070.027

divaṃ tu tasyāṃ yātāyāṃ śabaryāṃ svena karmaṇā
lakṣmaṇena saha bhrātrā cintayām āsa rāghavaḥ R_3,071.001

cintayitvā tu dharmātmā prabhāvaṃ taṃ mahātmanām
hitakāriṇam ekāgraṃ lakṣmaṇaṃ rāghavo 'bravīt R_3,071.002

dṛṣṭo 'yam āśramaḥ saumya bahvāścaryaḥ kṛtātmanām
viśvastamṛgaśārdūlo nānāvihagasevitaḥ R_3,071.003

saptānāṃ ca samudrāṇām eṣu tīrtheṣu lakṣmaṇa
upaspṛṣṭaṃ ca vidhivat pitaraś cāpi tarpitāḥ R_3,071.004

pranaṣṭam aśubhaṃ yat tat kalyāṇaṃ samupasthitam
tena tv etat prahṛṣṭaṃ me mano lakṣmaṇa saṃprati R_3,071.005

hṛdaye hi naravyāghra śubham āvirbhaviṣyati
tad āgaccha gamiṣyāvaḥ pampāṃ tāṃ priyadarśanām R_3,071.006

ṛśyamūko girir yatra nātidūre prakāśate
yasmin vasati dharmātmā sugrīvo 'ṃśumataḥ sutaḥ
nityaṃ vālibhayāt trastaś caturbhiḥ saha vānaraiḥ R_3,071.007

abhitvare ca taṃ draṣṭuṃ sugrīvaṃ vānararṣabham
tadadhīnaṃ hi me saumya sītāyāḥ parimārgaṇam R_3,071.008

iti bruvāṇaṃ taṃ rāmaṃ saumitrir idam abravīt
gacchāvas tvaritaṃ tatra mamāpi tvarate manaḥ R_3,071.009

āśramāt tu tatas tasmān niṣkramya sa viśāṃ patiḥ
ājagāma tataḥ pampāṃ lakṣmaṇena sahābhibhūḥ R_3,071.010

samīkṣamāṇaḥ puṣpāḍhyaṃ sarvato vipuladrumam
koyaṣṭibhiś cārjunakaiḥ śatapatraiś ca kīcakaiḥ
etaiś cānyaiś ca vividhair nāditaṃ tad vanaṃ mahat R_3,071.011

sa rāmo vidhivān vṛkṣān sarāṃsi vividhāni ca
paśyan kāmābhisaṃtapto jagāma paramaṃ hradam R_3,071.012

sa tām āsādya vai rāmo dūrād udakavāhinīm
mataṅgasarasaṃ nāma hradaṃ samavagāhata R_3,071.013

sa tu śokasamāviṣṭo rāmo daśarathātmajaḥ
viveśa nalinīṃ pampāṃ paṅkajaiś ca samāvṛtām R_3,071.014

tilakāśokapuṃnāgabakuloddāla kāśinīm
ramyopavanasaṃbādhāṃ padmasaṃpīḍitodakām R_3,071.015

sphaṭikopamatoyāḍhyāṃ ślakṣṇavālukasaṃtatām
matsyakacchapasaṃbādhāṃ tīrasthadrumaśobhitām R_3,071.016

sakhībhir iva yuktābhir latābhir anuveṣṭitām
kiṃnaroragagandharvayakṣarākṣasasevitām
nānādrumalatākīrṇāṃ śītavārinidhiṃ śubhām R_3,071.017

padmaiḥ saugandhikais tāmrāṃ śuklāṃ kumudamaṇḍalaiḥ
nīlāṃ kuvalayoddhātair bahuvarṇāṃ kuthām iva R_3,071.018

aravindotpalavatīṃ padmasaugandhikāyutām
puṣpitāmravaṇopetāṃ barhiṇodghuṣṭanāditām R_3,071.019

sa tāṃ dṛṣṭvā tataḥ pampāṃ rāmaḥ saumitriṇā saha
vilalāpa ca tejasvī kāmād daśarathātmajaḥ R_3,071.020

tilakair bījapūraiś ca vaṭaiḥ śukladrumais tathā
puṣpitaiḥ karavīraiś ca puṃnāgaiś ca supuṣpitaiḥ R_3,071.021

mālatīkundagulmaiś ca bhaṇḍīrair niculais tathā
aśokaiḥ saptaparṇaiś ca ketakair atimuktakaiḥ
anyaiś ca vividhair vṛkṣaiḥ pramadevopaśobhitām R_3,071.022

asyās tīre tu pūrvoktaḥ parvato dhātumaṇḍitaḥ
ṛśyamūka iti khyātaś citrapuṣpitakānanaḥ R_3,071.023

harir ṛkṣarajo nāmnaḥ putras tasya mahātmanaḥ
adhyāste taṃ mahāvīryaḥ sugrīva iti viśrutaḥ R_3,071.024

sugrīvam abhigaccha tvaṃ vānarendraṃ nararṣabha
ity uvāca punar vākyaṃ lakṣmaṇaṃ satyavikramam R_3,071.025

tato mahad vartma ca dūrasaṃkramaṃ krameṇa gatvā pravilokayan vanam
dadarśa pampāṃ śubhadarśa kānanām anekanānāvidhapakṣisaṃkulām R_3,071.026

sa tāṃ puṣkariṇīṃ gatvā padmotpalajhaṣākulām
rāmaḥ saumitrisahito vilalāpākulendriyaḥ R_4,001.001

tasya dṛṣṭvaiva tāṃ harṣād indriyāṇi cakampire
sa kāmavaśam āpannaḥ saumitrim idam abravīt R_4,001.002

saumitre paśya pampāyāḥ kānanaṃ śubhadarśanam
yatra rājanti śailābhā drumāḥ saśikharā iva R_4,001.003

māṃ tu śokābhisaṃtaptam ādhayaḥ pīḍayanti vai
bharatasya ca duḥkhena vaidehyā haraṇena ca R_4,001.004

adhikaṃ pravibhāty etan nīlapītaṃ tu śādvalam
drumāṇāṃ vividhaiḥ puṣpaiḥ paristomair ivārpitam R_4,001.005

sukhānilo 'yaṃ saumitre kālaḥ pracuramanmathaḥ
gandhavān surabhir māso jātapuṣpaphaladrumaḥ R_4,001.006

paśya rūpāṇi saumitre vanānāṃ puṣpaśālinām
sṛjatāṃ puṣpavarṣāṇi varṣaṃ toyamucām iva R_4,001.007

prastareṣu ca ramyeṣu vividhāḥ kānanadrumāḥ
vāyuvegapracalitāḥ puṣpair avakiranti gām R_4,001.008

mārutaḥ sukhaṃ saṃsparśe vāti candanaśītalaḥ
ṣaṭpadair anukūjadbhir vaneṣu madhugandhiṣu R_4,001.009

giriprastheṣu ramyeṣu puṣpavadbhir manoramaiḥ
saṃsaktaśikharā śailā virājanti mahādrumaiḥ R_4,001.010

puṣpitāgrāṃś ca paśyemān karṇikārān samantataḥ
hāṭakapratisaṃchannān narān pītāmbarān iva R_4,001.011

ayaṃ vasantaḥ saumitre nānāvihaganāditaḥ
sītayā viprahīṇasya śokasaṃdīpano mama R_4,001.012

māṃ hi śokasamākrāntaṃ saṃtāpayati manmathaḥ
hṛṣṭaḥ pravadamānaś ca samāhvayati kokilaḥ R_4,001.013

eṣa dātyūhako hṛṣṭo ramye māṃ vananirjhare
praṇadan manmathāviṣṭaṃ śocayiṣyati lakṣmaṇa R_4,001.014

vimiśrā vihagāḥ pumbhir ātmavyūhābhinanditāḥ
bhṛṅgarājapramuditāḥ saumitre madhurasvarāḥ R_4,001.015

māṃ hi sā mṛgaśāvākṣī cintāśokabalātkṛtam
saṃtāpayati saumitre krūraś caitravanānilaḥ R_4,001.016

śikhinībhiḥ parivṛtā mayūrā girisānuṣu
manmathābhiparītasya mama manmathavardhanāḥ R_4,001.017

paśya lakṣṇama nṛtyantaṃ mayūram upanṛtyati
śikhinī manmathārtaiṣā bhartāraṃ girisānuṣu R_4,001.018

mayūrasya vane nūnaṃ rakṣasā na hṛtā priyā
mama tv ayaṃ vinā vāsaḥ puṣpamāse suduḥsahaḥ R_4,001.019

paśya lakṣmaṇa puṣpāṇi niṣphalāni bhavanti me
puṣpabhārasamṛddhānāṃ vanānāṃ śiśirātyaye R_4,001.020

vadanti rāvaṃ muditāḥ śakunāḥ saṃghaśaḥ kalam
āhvayanta ivānyonyaṃ kāmonmādakarā mama R_4,001.021

nūnaṃ paravaśā sītā sāpi śocaty ahaṃ yathā
śyāmā padmapalāśākṣī mṛdubhāṣā ca me priyā R_4,001.022

eṣa puṣpavaho vāyuḥ sukhasparśo himāvahaḥ
tāṃ vicintayataḥ kāntāṃ pāvakapratimo mama R_4,001.023

tāṃ vinātha vihaṃgo 'sau pakṣī praṇaditas tadā
vāyasaḥ pādapagataḥ prahṛṣṭam abhinardati R_4,001.024

eṣa vai tatra vaidehyā vihagaḥ pratihārakaḥ
pakṣī māṃ tu viśālākṣyāḥ samīpam upaneṣyati R_4,001.025

paśya lakṣmaṇa saṃnādaṃ vane madavivardhanam
puṣpitāgreṣu vṛkṣeṣu dvijānām upakūjatām R_4,001.026

saumitre paśya pampāyāś citrāsu vanarājiṣu
nalināni prakāśante jale taruṇasūryavat R_4,001.027

eṣā prasannasalilā padmanīlotpalāyatā
haṃsakāraṇḍavākīrṇā pampā saugandhikāyutā R_4,001.028

cakravākayutā nityaṃ citraprasthavanāntarā
mātaṅgamṛgayūthaiś ca śobhate salilārthibhiḥ R_4,001.029

padmakośapalāśāni draṣṭuṃ dṛṣṭir hi manyate
sītāyā netrakośābhyāṃ sadṛśānīti lakṣmaṇa R_4,001.030

padmakesarasaṃsṛṣṭo vṛkṣāntaraviniḥsṛtaḥ
niḥśvāsa iva sītāyā vāti vāyur manoharaḥ R_4,001.031

saumitre paśya pampāyā dakṣiṇe girisānuni
puṣpitāṃ karṇikārasya yaṣṭiṃ paramaśobhanām R_4,001.032

adhikaṃ śailarājo 'yaṃ dhātubhis tu vibhūṣitaḥ
vicitraṃ sṛjate reṇuṃ vāyuvegavighaṭṭitam R_4,001.033

giriprasthās tu saumitre sarvataḥ saṃprapuṣpitaiḥ
niṣpatraiḥ sarvato ramyaiḥ pradīpā iva kuṃśukaiḥ R_4,001.034

pampātīraruhāś ceme saṃsaktā madhugandhinaḥ
mālatīmallikāṣaṇḍāḥ karavīrāś ca puṣpitāḥ R_4,001.035

ketakyaḥ sinduvārāś ca vāsantyaś ca supuṣpitāḥ
mādhavyo gandhapūrṇāś ca kundagulmāś ca sarvaśaḥ R_4,001.036

ciribilvā madhūkāś ca vañjulā bakulās tathā
campakās tilakāś caiva nāgavṛkṣāś ca puṣpitāḥ R_4,001.037

nīpāś ca varaṇāś caiva kharjūrāś ca supuṣpitāḥ
aṅkolāś ca kuraṇṭāś ca cūrṇakāḥ pāribhadrakāḥ R_4,001.038

cūtāḥ pāṭalayaś caiva kovidārāś ca puṣpitāḥ
mucukundārjunāś caiva dṛśyante girisānuṣu R_4,001.039

ketakoddālakāś caiva śirīṣāḥ śiṃśapā dhavāḥ
śālmalyaḥ kiṃśukāś caiva raktāḥ kurabakās tathā
tiniśā nakta mālāś ca candanāḥ syandanās tathā R_4,001.040

vividhā vividhaiḥ puṣpais tair eva nagasānuṣu
vikīrṇaiḥ pītaraktābhāḥ saumitre prastarāḥ kṛtāḥ R_4,001.041

himānte paśya saumitre vṛkṣāṇāṃ puṣpasaṃbhavam
puṣpamāse hi taravaḥ saṃgharṣād iva puṣpitāḥ R_4,001.042

paśya śītajalāṃ cemāṃ saumitre puṣkarāyutām
cakravākānucaritāṃ kāraṇḍavaniṣevitām
plavaiḥ krauñcaiś ca saṃpūrṇāṃ varāhamṛgasevitām R_4,001.043

adhikaṃ śobhate pampāvikūjadbhir vihaṃgamaiḥ R_4,001.044

dīpayantīva me kāmaṃ vividhā muditā dvijāḥ
śyāmāṃ candramukhīṃ smṛtvā priyāṃ padmanibhekṣaṇām R_4,001.045

paya sānuṣu citreṣu mṛgībhiḥ sahitān mṛgān
māṃ punar mṛgaśāvākṣyā vaidehyā virahīkṛtam R_4,001.046

evaṃ sa vilapaṃs tatra śokopahatacetanaḥ
avekṣata śivāṃ pampāṃ ramyavārivahāṃ śubhām R_4,001.047

nirīkṣamāṇaḥ sahasā mahātmā sarvaṃ vanaṃ nirjharakandaraṃ ca
udvignacetāḥ saha lakṣmaṇena vicārya duḥkhopahataḥ pratasthe R_4,001.048

tāv ṛṣyamūkaṃ sahitau prayātau sugrīvaśākhāmṛgasevitaṃ tam
trastās tu dṛṣṭvā harayo babhūvur mahaujasau rāghavalakṣmaṇau tau R_4,001.049

tau tu dṛṣṭvā mahātmānau bhrātarau rāmalakṣmaṇau
varāyudhadharau vīrau sugrīvaḥ śaṅkito 'bhavat R_4,002.001

udvignahṛdayaḥ sarvā diśaḥ samavalokayan
na vyatiṣṭhata kasmiṃś cid deśe vānarapuṃgavaḥ R_4,002.002

naiva cakre manaḥ sthāne vīkṣamāṇo mahābalau
kapeḥ paramabhītasya cittaṃ vyavasasāda ha R_4,002.003

cintayitvā sa dharmātmā vimṛśya gurulāghavam
sugrīvaḥ paramodvignaḥ sarvair anucaraiḥ saha R_4,002.004

tataḥ sa sacivebhyas tu sugrīvaḥ plavagādhipaḥ
śaśaṃsa paramodvignaḥ paśyaṃs tau rāmalakṣmaṇau R_4,002.005

etau vanam idaṃ durgaṃ vālipraṇihitau dhruvam
chadmanā cīravasanau pracarantāv ihāgatau R_4,002.006

tataḥ sugrīvasacivā dṛṣṭvā paramadhanvinau
jagmur giritaṭāt tasmād anyac chikharam uttamam R_4,002.007

te kṣipram abhigamyātha yūthapā yūthaparṣabham
harayo vānaraśreṣṭhaṃ parivāryopatasthire R_4,002.008

ekam ekāyanagatāḥ plavamānā girer girim
prakampayanto vegena girīṇāṃ śikharāṇi ca R_4,002.009

tataḥ śākhāmṛgāḥ sarve plavamānā mahābalāḥ
babhañjuś ca nagāṃs tatra puṣpitān durgasaṃśritān R_4,002.010

āplavanto harivarāḥ sarvatas taṃ mahāgirim
mṛgamārjāraśārdūlāṃs trāsayanto yayus tadā R_4,002.011

tataḥ sugrīvasacivāḥ parvatendraṃ samāśritāḥ
saṃgamya kapimukhyena sarve prāñjalayaḥ sthitāḥ R_4,002.012

tatas taṃ bhayasaṃtrastaṃ vālikilbiṣaśaṅkitam
uvāca hanumān vākyaṃ sugrīvaṃ vākyakovidaḥ R_4,002.013

yasmād udvignacetās tvaṃ pradruto haripuṃgava
taṃ krūradarśanaṃ krūraṃ neha paśyāmi vālinam R_4,002.014

yasmāt tava bhayaṃ saumya pūrvajāt pāpakarmaṇaḥ
sa neha vālī duṣṭātmā na te paśyāmy ahaṃ bhayam R_4,002.015

aho śākhāmṛgatvaṃ te vyaktam eva plavaṃgama
laghucittatayātmānaṃ na sthāpayasi yo matau R_4,002.016

buddhivijñānasaṃpanna iṅgitaiḥ sarvam ācara
na hy abuddhiṃ gato rājā sarvabhūtāni śāsti hi R_4,002.017

sugrīvas tu śubhaṃ vākyaṃ śrutvā sarvaṃ hanūmataḥ
tataḥ śubhataraṃ vākyaṃ hanūmantam uvāca ha R_4,002.018

dīrghabāhū viśālākṣau śaracāpāsidhāriṇau
kasya na syād bhayaṃ dṛṣṭvā etau surasutopamau R_4,002.019

vālipraṇihitāv etau śaṅke 'haṃ puruṣottamau
rājāno bahumitrāś ca viśvāso nātra hi kṣamaḥ R_4,002.020

arayaś ca manuṣyeṇa vijñeyāś channacāriṇaḥ
viśvastānām aviśvastāś chidreṣu praharanti hi R_4,002.021

kṛtyeṣu vālī medhāvī rājāno bahudarśanāḥ
bhavanti parahantāras te jñeyāḥ prākṛtair naraiḥ R_4,002.022

tau tvayā prākṛtenaiva gatvā jñeyau plavaṃgama
śaṅkitānāṃ prakāraiś ca rūpavyābhāṣaṇena ca R_4,002.023

lakṣayasva tayor bhāvaṃ prahṛṣṭamanasau yadi
viśvāsayan praśaṃsābhir iṅgitaiś ca punaḥ punaḥ R_4,002.024

mamaivābhimukhaṃ sthitvā pṛccha tvaṃ haripuṃgava
prayojanaṃ praveśasya vanasyāsya dhanurdharau R_4,002.025

śuddhātmānau yadi tv etau jānīhi tvaṃ plavaṃgama
vyābhāṣitair vā rūpair vā vijñeyā duṣṭatānayoḥ R_4,002.026

ity evaṃ kapirājena saṃdiṣṭo mārutātmajaḥ
cakāra gamane buddhiṃ yatra tau rāmalakṣmaṇau R_4,002.027

tatheti saṃpūjya vacas tu tasya kapeḥ subhītasya durāsadasya
mahānubhāvo hanumān yayau tadā sa yatra rāmo 'tibalaś ca lakṣmaṇaḥ R_4,002.028

vaco vijñāya hanumān sugrīvasya mahātmanaḥ
parvatād ṛśyamūkāt tu pupluve yatra rāghavau R_4,003.001

sa tatra gatvā hanumān balavān vānarottamaḥ
upacakrāma tau vāgbhir mṛdvībhiḥ satyavikramaḥ R_4,003.002

svakaṃ rūpaṃ parityajya bhikṣurūpeṇa vānaraḥ
ābabhāṣe ca tau vīrau yathāvat praśaśaṃsa ca R_4,003.003

rājarṣidevapratimau tāpasau saṃśitavratau
deśaṃ katham imaṃ prāptau bhavantau varavarṇinau R_4,003.004

trāsayantau mṛgagaṇān anyāṃś ca vanacāriṇaḥ
pampātīraruhān vṛkṣān vīkṣamāṇau samantataḥ R_4,003.005

imāṃ nadīṃ śubhajalāṃ śobhayantau tarasvinau
dhairyavantau suvarṇābhau kau yuvāṃ cīravāsasau R_4,003.006

siṃhaviprekṣitau vīrau siṃhātibalavikramau
śakracāpanibhe cāpe pragṛhya vipulair bhujaiḥ R_4,003.007

śrīmantau rūpasaṃpannau vṛṣabhaśreṣṭhavikramau
hastihastopamabhujau dyutimantau nararṣabhau R_4,003.008

prabhayā parvatendro 'yaṃ yuvayor avabhāsitaḥ
rājyārhāv amaraprakhyau kathaṃ deśam ihāgatau R_4,003.009

padmapatrekṣaṇau vīrau jaṭāmaṇḍaladhāriṇau
anyonyasadṛśau vīrau devalokād ivāgatau R_4,003.010

yadṛcchayeva saṃprāptau candrasūryau vasuṃdharām
viśālavakṣasau vīrau mānuṣau devarūpiṇau R_4,003.011

siṃhaskandhau mahāsattvau samadāv iva govṛṣau
āyatāś ca suvṛttāś ca bāhavaḥ parighottamāḥ
sarvabhūṣaṇabhūṣārhāḥ kim arthaṃ na vibhūṣitaḥ R_4,003.012

ubhau yogyāv ahaṃ manye rakṣituṃ pṛthivīm imām
sasāgaravanāṃ kṛtsnāṃ vindhyameruvibhūṣitām R_4,003.013

ime ca dhanuṣī citre ślakṣṇe citrānulepane
prakāśete yathendrasya vajre hemavibhūṣite R_4,003.014

saṃpūrṇā niśitair bāṇair tūṇāś ca śubhadarśanāḥ
jīvitāntakarair ghorair jvaladbhir iva pannagaiḥ R_4,003.015

mahāpramāṇau vipulau taptahāṭakabhūṣitau
khaḍgāv etau virājete nirmuktabhujagāv iva R_4,003.016

evaṃ māṃ paribhāṣantaṃ kasmād vai nābhibhāṣathaḥ R_4,003.017

sugrīvo nāma dharmātmā kaś cid vānarayūthapaḥ
vīro vinikṛto bhrātrā jagad bhramati duḥkhitaḥ R_4,003.018

prāpto 'haṃ preṣitas tena sugrīveṇa mahātmanā
rājñā vānaramukhyānāṃ hanumān nāma vānaraḥ R_4,003.019

yuvābhyāṃ saha dharmātmā sugrīvaḥ sakhyam icchati
tasya māṃ sacivaṃ vittaṃ vānaraṃ pavanātmajam R_4,003.020

bhikṣurūpapraticchannaṃ sugrīvapriyakāmyayā
ṛśyamūkād iha prāptaṃ kāmagaṃ kāmarūpiṇam R_4,003.021

evam uktvā tu hanumāṃs tau vīrau rāmalakṣmaṇau
vākyajñau vākyakuśalaḥ punar novāca kiṃ cana R_4,003.022

etac chrutvā vacas tasya rāmo lakṣmaṇam abravīt
prahṛṣṭavadanaḥ śrīmān bhrātaraṃ pārśvataḥ sthitam R_4,003.023

sacivo 'yaṃ kapīndrasya sugrīvasya mahātmanaḥ
tam eva kāṅkṣamāṇasya mamāntikam upāgataḥ R_4,003.024

tam abhyabhāṣa saumitre sugrīvasacivaṃ kapim
vākyajñaṃ madhurair vākyaiḥ snehayuktam ariṃdamam R_4,003.025

tataḥ prahṛṣṭo hanumān kṛtyavān iti tad vacaḥ
śrutvā madhurasaṃbhāṣaṃ sugrīvaṃ manasā gataḥ R_4,004.001

bhavyo rājyāgamas tasya sugrīvasya mahātmanaḥ
yad ayaṃ kṛtyavān prāptaḥ kṛtyaṃ caitad upāgatam R_4,004.002

tataḥ paramasaṃhṛṣṭo hanūmān plavagarṣabhaḥ
pratyuvāca tato vākyaṃ rāmaṃ vākyaviśāradaḥ R_4,004.003

kimarthaṃ tvaṃ vanaṃ ghoraṃ pampākānanamaṇḍitam
āgataḥ sānujo durgaṃ nānāvyālamṛgāyutam R_4,004.004

tasya tad vacanaṃ śrutvā lakṣmaṇo rāmacoditaḥ
ācacakṣe mahātmānaṃ rāmaṃ daśarathātmajam R_4,004.005

rājā daśaratho nāma dyutimān dharmavatsalaḥ
tasyāyaṃ pūrvajaḥ putro rāmo nāma janaiḥ śrutaḥ R_4,004.006

śaraṇyaḥ sarvabhūtānāṃ pitur nirdeśapāragaḥ
vīro daśarathasyāyaṃ putrāṇāṃ guṇavattaraḥ R_4,004.007

rājyād bhraṣṭo vane vastuṃ mayā sārdham ihāgataḥ
bhāryayā ca mahātejāḥ sītayānugato vaśī
dinakṣaye mahātejāḥ prabhayeva divākaraḥ R_4,004.008

aham asyāvaro bhrātā guṇair dāsyam upāgataḥ
kṛtajñasya bahujñasya lakṣmaṇo nāma nāmataḥ R_4,004.009

sukhārhasya mahārhasya sarvabhūtahitātmanaḥ
aiśvaryeṇa vihīnasya vanavāsāśritasya ca R_4,004.010

rakṣasāpahṛtā bhāryā rahite kāmarūpiṇā
tac ca na jñāyate rakṣaḥ patnī yenāsya sā hṛtā R_4,004.011

danur nāma śriyaḥ putraḥ śāpād rākṣasatāṃ gataḥ
ākhyātas tena sugrīvaḥ samartho vānarādhipaḥ R_4,004.012

sa jñāsyati mahāvīryas tava bhāryāpahāriṇam
evam uktvā danuḥ svargaṃ bhrājamāno gataḥ sukham R_4,004.013

etat te sarvam ākhyātaṃ yāthātathyena pṛcchataḥ
ahaṃ caiva hi rāmaś ca sugrīvaṃ śaraṇaṃ gatau R_4,004.014

eṣa dattvā ca vittāni prāpya cānuttamaṃ yaśaḥ
lokanāthaḥ purā bhūtvā sugrīvaṃ nātham icchati R_4,004.015

śokābhibhūte rāme tu śokārte śaraṇaṃ gate
kartum arhati sugrīvaḥ prasādaṃ saha yūthapaiḥ R_4,004.016

evaṃ bruvāṇaṃ saumitriṃ karuṇaṃ sāśrupātanam
hanūmān pratyuvācedaṃ vākyaṃ vākyaviśāradaḥ R_4,004.017

īdṛśā buddhisaṃpannā jitakrodhā jitendriyāḥ
draṣṭavyā vānarendreṇa diṣṭyā darśanam āgatāḥ R_4,004.018

sa hi rājyāc ca vibhraṣṭaḥ kṛtavairaś ca vālinā
hṛtadāro vane trasto bhrātrā vinikṛto bhṛśam R_4,004.019

kariṣyati sa sāhāyyaṃ yuvayor bhāskarātmajaḥ
sugrīvaḥ saha cāsmābhiḥ sītāyāḥ parimārgaṇe R_4,004.020

ity evam uktvā hanumāñ ślakṣṇaṃ madhurayā girā
babhāṣe so 'bhigacchāmaḥ sugrīvam iti rāghavam R_4,004.021

evaṃ bruvāṇaṃ dharmātmā hanūmantaṃ sa lakṣmaṇaḥ
pratipūjya yathānyāyam idaṃ provāca rāghavam R_4,004.022

kapiḥ kathayate hṛṣṭo yathāyaṃ mārutātmajaḥ
kṛtyavān so 'pi saṃprāptaḥ kṛtakṛtyo 'si rāghava R_4,004.023

prasannamukhavarṇaś ca vyaktaṃ hṛṣṭaś ca bhāṣate
nānṛtaṃ vakṣyate vīro hanūmān mārutātmajaḥ R_4,004.024

tataḥ sa tu mahāprājño hanūmān mārutātmajaḥ
jagāmādāya tau vīrau harirājāya rāghavau R_4,004.025

sa tu vipula yaśāḥ kapipravīraḥ pavanasutaḥ kṛtakṛtyavat prahṛṣṭaḥ
girivaram uruvikramaḥ prayātaḥ sa śubhamatiḥ saha rāmalakṣmaṇābhyām R_4,004.026

ṛśyamūkāt tu hanumān gatvā taṃ malayaṃ giram
ācacakṣe tadā vīrau kapirājāya rāghavau R_4,005.001

ayaṃ rāmo mahāprājñaḥ saṃprāpto dṛḍhavikramaḥ
lakṣmaṇena saha bhrātrā rāmo 'yaṃ satyavikramaḥ R_4,005.002

ikṣvākūṇāṃ kule jāto rāmo daśarathātmajaḥ
dharme nigaditaś caiva pitur nirdeśapālakaḥ R_4,005.003

tasyāsya vasato 'raṇye niyatasya mahātmanaḥ
rakṣasāpahṛtā bhāryā sa tvāṃ śaraṇam āgataḥ R_4,005.004

rājasūyāśvamedhaiś ca vahnir yenābhitarpitaḥ
dakṣiṇāś ca tathotsṛṣṭā gāvaḥ śatasahasraśaḥ R_4,005.005

tapasā satyavākyena vasudhā yena pālitā
strīhetos tasya putro 'yaṃ rāmas tvāṃ śaraṇaṃ gataḥ R_4,005.006

bhavatā sakhyakāmau tau bhrātarau rāmalakṣmaṇau
pratigṛhyārcayasvemau pūjanīyatamāv ubhau R_4,005.007

śrutvā hanumato vākyaṃ sugrīvo hṛṣṭamānasaḥ
bhayaṃ sa rāghavād ghoraṃ prajahau vigatajvaraḥ R_4,005.008

sa kṛtvā mānuṣaṃ rūpaṃ sugrīvaḥ plavagādhipaḥ
darśanīyatamo bhūtvā prītyā provāca rāghavam R_4,005.009

bhavān dharmavinītaś ca vikrāntaḥ sarvavatsalaḥ
ākhyātā vāyuputreṇa tattvato me bhavadguṇāḥ R_4,005.010

tan mamaivaiṣa satkāro lābhaś caivottamaḥ prabho
yat tvam icchasi sauhārdaṃ vānareṇa mayā saha R_4,005.011

rocate yadi vā sakhyaṃ bāhur eṣa prasāritaḥ
gṛhyatāṃ pāṇinā pāṇir maryādā vadhyatāṃ dhruvā R_4,005.012

etat tu vacanaṃ śrutvā sugrīvasya subhāṣitam
saṃprahṛṣṭamanā hastaṃ pīḍayām āsa pāṇinā
hṛdyaṃ sauhṛdam ālambya paryaṣvajata pīḍitam R_4,005.013

tato hanūmān saṃtyajya bhikṣurūpam ariṃdamaḥ
kāṣṭhayoḥ svena rūpeṇa janayām āsa pāvakam R_4,005.014

dīpyamānaṃ tato vahniṃ puṣpair abhyarcya satkṛtam
tayor madhye tu suprīto nidadhe susamāhitaḥ R_4,005.015

tato 'gniṃ dīpyamānaṃ tau cakratuś ca pradakṣiṇam
sugrīvo rāghavaś caiva vayasyatvam upāgatau R_4,005.016

tataḥ suprīta manasau tāv ubhau harirāghavau
anyonyam abhivīkṣantau na tṛptim upajagmatuḥ R_4,005.017

tataḥ sarvārthavidvāṃsaṃ rāmaṃ daśarathātmajam
sugrīvaḥ prāha tejasvī vākyam ekamanās tadā R_4,005.018

ayam ākhyāti me rāma sacivo mantrisattamaḥ
hanumān yannimittaṃ tvaṃ nirjanaṃ vanam āgataḥ R_4,006.001

lakṣmaṇena saha bhrātrā vasataś ca vane tava
rakṣasāpahṛtā bhāryā maithilī janakātmajā R_4,006.002

tvayā viyuktā rudatī lakṣmaṇena ca dhīmatā
antaraṃ prepsunā tena hatvā gṛdhraṃ jaṭāyuṣam R_4,006.003

bhāryāviyogajaṃ duḥkhaṃ nacirāt tvaṃ vimokṣyase
ahaṃ tām ānayiṣyāmi naṣṭāṃ vedaśrutiṃ yathā R_4,006.004

rasātale vā vartantīṃ vartantīṃ vā nabhastale
aham ānīya dāsyāmi tava bhāryām ariṃdama R_4,006.005

idaṃ tathyaṃ mama vacas tvam avehi ca rāghava
tyaja śokaṃ mahābāho tāṃ kāntām ānayāmi te R_4,006.006

anumānāt tu jānāmi maithilī sā na saṃśayaḥ
hriyamāṇā mayā dṛṣṭā rakṣasā krūrakarmaṇā R_4,006.007

krośantī rāma rāmeti lakṣmaṇeti ca visvaram
sphurantī rāvaṇasyāṅke pannagendravadhūr yathā R_4,006.008

ātmanā pañcamaṃ māṃ hi dṛṣṭvā śailataṭe sthitam
uttarīyaṃ tayā tyaktaṃ śubhāny ābharaṇāni ca R_4,006.009

tāny asmābhir gṛhītāni nihitāni ca rāghava
ānayiṣyāmy ahaṃ tāni pratyabhijñātum arhasi R_4,006.010

tam abravīt tato rāmaḥ sugrīvaṃ priyavādinam
ānayasva sakhe śīghraṃ kimarthaṃ pravilambase R_4,006.011

evam uktas tu sugrīvaḥ śailasya gahanāṃ guhām
praviveśa tataḥ śīghraṃ rāghavapriyakāmyayā R_4,006.012

uttarīyaṃ gṛhītvā tu śubhāny ābharaṇāni ca
idaṃ paśyeti rāmāya darśayām āsa vānaraḥ R_4,006.013

tato gṛhītvā tadvāsaḥ śubhāny ābharaṇāni ca
abhavad bāṣpasaṃruddho nīhāreṇeva candramāḥ R_4,006.014

sītāsnehapravṛttena sa tu bāṣpeṇa dūṣitaḥ
hā priyeti rudan dhairyam utsṛjya nyapatat kṣitau R_4,006.015

hṛdi kṛtvā sa bahuśas tam alaṃkāram uttamam
niśaśvāsa bhṛśaṃ sarpo bilastha iva roṣitaḥ R_4,006.016

avicchinnāśruvegas tu saumitriṃ vīkṣya pārśvataḥ
paridevayituṃ dīnaṃ rāmaḥ samupacakrame R_4,006.017

paśya lakṣmaṇa vaidehyā saṃtyaktaṃ hriyamāṇayā
uttarīyam idaṃ bhūmau śarīrād bhūṣaṇāni ca R_4,006.018

śādvalinyāṃ dhruvaṃ bhūmyāṃ sītayā hriyamāṇayā
utsṛṣṭaṃ bhūṣaṇam idaṃ tathārūpaṃ hi dṛśyate R_4,006.019

brūhi sugrīva kaṃ deśaṃ hriyantī lakṣitā tvayā
rakṣasā raudrarūpeṇa mama prāṇasamā priyā R_4,006.020

kva vā vasati tad rakṣo mahad vyasanadaṃ mama
yannimittam ahaṃ sarvān nāśayiṣyāmi rākṣasān R_4,006.021

haratā maithilīṃ yena māṃ ca roṣayatā bhṛśam
ātmano jīvitāntāya mṛtyudvāram apāvṛtam R_4,006.022

mama dayitatamā hṛtā vanād rajanicareṇa vimathya yena sā
kathaya mama ripuṃ tam adya vai pravagapate yamasaṃnidhiṃ nayāmi R_4,006.023

evam uktas tu sugrīvo rāmeṇārtena vānaraḥ
abravīt prāñjalir vākyaṃ sabāṣpaṃ bāṣpagadgadaḥ R_4,007.001

na jāne nilayaṃ tasya sarvathā pāparakṣasaḥ
sāmarthyaṃ vikramaṃ vāpi dauṣkuleyasya vā kulam R_4,007.002

satyaṃ tu pratijānāmi tyaja śokam ariṃdama
kariṣyāmi tathā yatnaṃ yathā prāpsyasi maithilīm R_4,007.003

rāvaṇaṃ sagaṇaṃ hatvā paritoṣyātmapauruṣam
tathāsmi kartā nacirād yathā prīto bhaviṣyasi R_4,007.004

alaṃ vaiklavyam ālambya dhairyam ātmagataṃ smara
tvadvidhānāṃ na sadṛśam īdṛśaṃ buddhilāghavam R_4,007.005

mayāpi vyasanaṃ prāptaṃ bhāryā haraṇajaṃ mahat
na cāham evaṃ śocāmi na ca dhairyaṃ parityaje R_4,007.006

nāhaṃ tām anuśocāmi prākṛto vānaro 'pi san
mahātmā ca vinītaś cā kiṃ punar dhṛtimān bhavān R_4,007.007

bāṣpam āpatitaṃ dhairyān nigrahītuṃ tvam arhasi
maryādāṃ sattvayuktānāṃ dhṛtiṃ notsraṣṭum arhasi R_4,007.008

vyasane vārtha kṛcchre vā bhaye vā jīvitāntage
vimṛśan vai svayā buddhyā dhṛtimān nāvasīdati R_4,007.009

bāliśas tu naro nityaṃ vaiklavyaṃ yo 'nuvartate
sa majjaty avaśaḥ śoke bhārākrānteva naur jale R_4,007.010

eṣo 'ñjalir mayā baddhaḥ praṇayāt tvāṃ prasādaye
pauruṣaṃ śraya śokasya nāntaraṃ dātum arhasi R_4,007.011

ye śokam anuvartante na teṣāṃ vidyate sukham
tejaś ca kṣīyate teṣāṃ na tvaṃ śocitum arhasi R_4,007.012

hitaṃ vayasya bhāvena brūhi nopadiśāmi te
vayasyatāṃ pūjayan me na tvaṃ śocitum arhasi R_4,007.013

madhuraṃ sāntvitas tena sugrīveṇa sa rāghavaḥ
mukham aśrupariklinnaṃ vastrāntena pramārjayat R_4,007.014

prakṛtiṣṭhas tu kākutsthaḥ sugrīvavacanāt prabhuḥ
saṃpariṣvajya sugrīvam idaṃ vacanam abravīt R_4,007.015

kartavyaṃ yad vayasyena snigdhena ca hitena ca
anurūpaṃ ca yuktaṃ ca kṛtaṃ sugrīva tat tvayā R_4,007.016

eṣa ca prakṛtiṣṭho 'ham anunītas tvayā sakhe
durlabho hīdṛśo bandhur asmin kāle viśeṣataḥ R_4,007.017

kiṃ tu yatnas tvayā kāryo maithilyāḥ parimārgaṇe
rākṣasasya ca raudrasya rāvaṇasya durātmanaḥ R_4,007.018

mayā ca yad anuṣṭheyaṃ visrabdhena tad ucyatām
varṣāsv iva ca sukṣetre sarvaṃ saṃpadyate tava R_4,007.019

mayā ca yad idaṃ vākyam abhimānāt samīritam
tat tvayā hariśārdūla tattvam ity upadhāryatām R_4,007.020

anṛtaṃ noktapūrvaṃ me na ca vakṣye kadā cana
etat te pratijānāmi satyenaiva śapāmi te R_4,007.021

tataḥ prahṛṣṭaḥ sugrīvo vānaraiḥ sacivaiḥ saha
rāghavasya vacaḥ śrutvā pratijñātaṃ viśeṣataḥ R_4,007.022

mahānubhāvasya vaco niśamya harir narāṇām ṛṣabhasya tasya
kṛtaṃ sa mene harivīra mukhyas tadā svakāryaṃ hṛdayena vidvān R_4,007.023

parituṣṭas tu sugrīvas tena vākyena vānaraḥ
lakṣmaṇasyāgrajaṃ rāmam idaṃ vacanam abravīt R_4,008.001

sarvathāham anugrāhyo devatānām asaṃśayaḥ
upapannaguṇopetaḥ sakhā yasya bhavān mama R_4,008.002

śakyaṃ khalu bhaved rāma sahāyena tvayānagha
surarājyam api prāptuṃ svarājyaṃ kiṃ punaḥ prabho R_4,008.003

so 'haṃ sabhājyo bandhūnāṃ suhṛdāṃ caiva rāghava
yasyāgnisākṣikaṃ mitraṃ labdhaṃ rāghavavaṃśajam R_4,008.004

aham apy anurūpas te vayasyo jñāsyase śanaiḥ
na tu vaktuṃ samartho 'haṃ svayam ātmagatān guṇān R_4,008.005

mahātmanāṃ tu bhūyiṣṭhaṃ tvadvidhānāṃ kṛtātmanām
niścalā bhavati prītir dhairyam ātmavatām iva R_4,008.006

rajataṃ vā suvarṇaṃ vā vastrāṇy ābharaṇāni vā
avibhaktāni sādhūnām avagacchanti sādhavaḥ R_4,008.007

āḍhyo vāpi daridro vā duḥkhitaḥ sukhito 'pi vā
nirdoṣo vā sadoṣo vā vayasyaḥ paramā gatiḥ R_4,008.008

dhanatyāgaḥ sukhatyāgo dehatyāgo 'pi vā punaḥ
vayasyārthe pravartante snehaṃ dṛṣṭvā tathāvidham R_4,008.009

tat tathety abravīd rāmaḥ sugrīvaṃ priyavādinam
lakṣmaṇasyāgrato lakṣmyā vāsavasyeva dhīmataḥ R_4,008.010

tato rāmaṃ sthitaṃ dṛṣṭvā lakṣmaṇaṃ ca mahābalam
sugrīvaḥ sarvataś cakṣur vane lolam apātayat R_4,008.011

sa dadarśa tataḥ sālam avidūre harīśvaraḥ
supuṣpam īṣatpatrāḍhyaṃ bhramarair upaśobhitam R_4,008.012

tasyaikāṃ parṇabahulāṃ bhaṅktvā śākhāṃ supuṣpitām
sālasyāstīrya sugrīvo niṣasāda sarāghavaḥ R_4,008.013

tāv āsīnau tato dṛṣṭvā hanūmān api lakṣmaṇam
sālaśākhāṃ samutpāṭya vinītam upaveśayat R_4,008.014

tataḥ prahṛṣṭaḥ sugrīvaḥ ślakṣṇaṃ madhurayā girā
uvāca praṇayād rāmaṃ harṣavyākulitākṣaram R_4,008.015

ahaṃ vinikṛto bhrātrā carāmy eṣa bhayārditaḥ
ṛśyamūkaṃ girivaraṃ hṛtabhāryaḥ suduḥkhitaḥ R_4,008.016

so 'haṃ trasto bhaye magno vasāmy udbhrāntacetanaḥ
vālinā nikṛto bhrātrā kṛtavairaś ca rāghava R_4,008.017

vālino me bhayārtasya sarvalokābhayaṃkara
mamāpi tvam anāthasya prasādaṃ kartum arhasi R_4,008.018

evam uktas tu tejasvī dharmajño dharmavatsalaḥ
pratyuvāca sa kākutsthaḥ sugrīvaṃ prahasann iva R_4,008.019

upakāraphalaṃ mitram apakāro 'rilakṣaṇam
adyaiva taṃ haniṣyāmi tava bhāryāpahāriṇam R_4,008.020

ime hi me mahāvegāḥ patriṇas tigmatejasaḥ
kārtikeyavanodbhūtāḥ śarā hemavibhūṣitāḥ R_4,008.021

kaṅkapatrapraticchannā mahendrāśanisaṃnibhāḥ
suparvāṇaḥ sutīkṣṇāgrā saroṣā bhujagā iva R_4,008.022

bhrātṛsaṃjñam amitraṃ te vālinaṃ kṛtakilbiṣam
śarair vinihataṃ paśya vikīrṇam iva parvatam R_4,008.023

rāghavasya vacaḥ śrutvā sugrīvo vāhinīpatiḥ
praharṣam atulaṃ lebhe sādhu sādhv iti cābravīt R_4,008.024

rāmaśokābhibhūto 'haṃ śokārtānāṃ bhavān gatiḥ
vayasya iti kṛtvā hi tvayy ahaṃ paridevaye R_4,008.025

tvaṃ hi pāṇipradānena vayasyo so 'gnisākṣikaḥ
kṛtaḥ prāṇair bahumataḥ satyenāpi śapāmy aham R_4,008.026

vayasya iti kṛtvā ca visrabdhaṃ pravadāmy aham
duḥkham antargataṃ yan me mano dahati nityaśaḥ R_4,008.027

etāvad uktvā vacanaṃ bāṣpadūṣitalocanaḥ
bāṣpopahatayā vācā noccaiḥ śaknoti bhāṣitum R_4,008.028

bāṣpavegaṃ tu sahasā nadīvegam ivāgatam
dhārayām āsa dhairyeṇa sugrīvo rāmasaṃnidhau R_4,008.029

saṃnigṛhya tu taṃ bāṣpaṃ pramṛjya nayane śubhe
viniḥśvasya ca tejasvī rāghavaṃ punar abravīt R_4,008.030

purāhaṃ valinā rāma rājyāt svād avaropitaḥ
paruṣāṇi ca saṃśrāvya nirdhūto 'smi balīyasā R_4,008.031

hṛtā bhāryā ca me tena prāṇebhyo 'pi garīyasī
suhṛdaś ca madīyā ye saṃyatā bandhaneṣu te R_4,008.032

yatnavāṃś ca suduṣṭātmā mad vināśāya rāghava
bahuśas tat prayuktāś ca vānarā nihatā mayā R_4,008.033

śaṅkayā tv etayā cāhaṃ dṛṣṭvā tvām api rāghava
nopasarpāmy ahaṃ bhīto bhaye sarve hi bibhyati R_4,008.034

kevalaṃ hi sahāyā me hanumat pramukhās tv ime
ato 'haṃ dhārayāmy adya prāṇān kṛcchra gato 'pi san R_4,008.035

ete hi kapayaḥ snigdhā māṃ rakṣanti samantataḥ
saha gacchanti gantavye nityaṃ tiṣṭhanti ca sthite R_4,008.036

saṃkṣepas tv eṣa me rāma kim uktvā vistaraṃ hi te
sa me jyeṣṭho ripur bhrātā vālī viśrutapauruṣaḥ R_4,008.037

tadvināśād dhi me duḥkhaṃ pranaṣṭaṃ syād anantaram
sukhaṃ me jīvitaṃ caiva tadvināśanibandhanam R_4,008.038

eṣa me rāma śokāntaḥ śokārtena niveditaḥ
duḥkhito 'duḥkhito vāpi sakhyur nityaṃ sakhā gatiḥ R_4,008.039

śrutvaitac ca vaco rāmaḥ sugrīvam idam abravīt
kiṃnimittam abhūd vairaṃ śrotum icchāmi tattvataḥ R_4,008.040

sukhaṃ hi kāraṇaṃ śrutvā vairasya tava vānara
ānantaryaṃ vidhāsyāmi saṃpradhārya balābalam R_4,008.041

balavān hi mamāmarṣaḥ śrutvā tvām avamānitam
vardhate hṛdayotkampī prāvṛḍvega ivāmbhasaḥ R_4,008.042

hṛṣṭaḥ kathaya visrabdho yāvad āropyate dhanuḥ
sṛṣṭaś ca hi mayā bāṇo nirastaś ca ripus tava R_4,008.043

evam uktas tu sugrīvaḥ kākutsthena mahātmanā
praharṣam atulaṃ lebhe caturbhiḥ saha vānaraiḥ R_4,008.044

tataḥ prahṛṣṭavadanaḥ sugrīvo lakṣmaṇāgraje
vairasya kāraṇaṃ tattvam ākhyātum upacakrame R_4,008.045

vālī nāma mama bhrātā jyeṣṭhaḥ śatruniṣūdanaḥ
pitur bahumato nityaṃ mama cāpi tathā purā R_4,009.001

pitary uparate 'smākaṃ jyeṣṭho 'yam iti mantribhiḥ
kapīnām īśvaro rājye kṛtaḥ paramasaṃmataḥ R_4,009.002

rājyaṃ praśāsatas tasya pitṛpaitāmahaṃ mahat
ahaṃ sarveṣu kāleṣu praṇataḥ preṣyavat sthitaḥ R_4,009.003

māyāvī nāma tejasvī pūrvajo dundubheḥ sutaḥ
tena tasya mahad vairaṃ strīkṛtaṃ viśrutaṃ purā R_4,009.004

sa tu supte jane rātrau kiṣkindhād vāram āgataḥ
nardati sma susaṃrabdho vālinaṃ cāhvayad raṇe R_4,009.005

prasuptas tu mama bhrātā narditaṃ bhairavasvanam
śrutvā na mamṛṣe vālī niṣpapāta javāt tadā R_4,009.006

sa tu vai niḥsṛtaḥ krodhāt taṃ hantum asurottamam
vāryamāṇas tataḥ strībhir mayā ca praṇatātmanā R_4,009.007

sa tu nirdhūya sarvānno nirjagāma mahābalaḥ
tato 'ham api sauhārdān niḥsṛto vālinā saha R_4,009.008

sa tu me bhrātaraṃ dṛṣṭvā māṃ ca dūrād avasthitam
asuro jātasaṃtrāsaḥ pradudrāva tadā bhṛśam R_4,009.009

tasmin dravati saṃtraste hy āvāṃ drutataraṃ gatau
prakāśo 'pi kṛto mārgaś candreṇodgacchatā tadā R_4,009.010

sa tṛṇair āvṛtaṃ durgaṃ dharaṇyā vivaraṃ mahat
praviveśāsuro vegād āvām āsādya viṣṭhitau R_4,009.011

taṃ praviṣṭaṃ ripuṃ dṛṣṭvā bilaṃ roṣavaśaṃ gataḥ
mām uvāca tadā vālī vacanaṃ kṣubhitendriyaḥ R_4,009.012

iha tvaṃ tiṣṭha sugrīva biladvāri samāhitaḥ
yāvad atra praviśyāhaṃ nihanmi samare ripum R_4,009.013

mayā tv etad vacaḥ śrutvā yācitaḥ sa paraṃtapa
śāpayitvā ca māṃ padbhyāṃ praviveśa bilaṃ tadā R_4,009.014

tasya praviṣṭasya bilaṃ sāgraḥ saṃvatsaro gataḥ
sthitasya ca mama dvāri sa kālo vyatyavartata R_4,009.015

ahaṃ tu naṣṭaṃ taṃ jñātvā snehād āgatasaṃbhramaḥ
bhrātaraṃ na hi paśyāmi pāpaśaṅki ca me manaḥ R_4,009.016

atha dīrghasya kālasya bilāt tasmād viniḥsṛtam
saphenaṃ rudhiraṃ raktam ahaṃ dṛṣṭvā suduḥkhitaḥ R_4,009.017

nardatām asurāṇāṃ ca dhvanir me śrotram āgataḥ
nirastasya ca saṃgrāme krośato niḥsvano guroḥ R_4,009.018

ahaṃ tv avagato buddhyā cihnais tair bhrātaraṃ hatam
pidhāya ca biladvāraṃ śilayā girimātrayā
śokārtaś codakaṃ kṛtvā kiṣkindhām āgataḥ sakhe R_4,009.019

gūhamānasya me tattvaṃ yatnato mantribhiḥ śrutam
tato 'haṃ taiḥ samāgamya sametair abhiṣecitaḥ R_4,009.020

rājyaṃ praśāsatas tasya nyāyato mama rāghava
ājagāma ripuṃ hatvā vālī tam asurottamam R_4,009.021

abhiṣiktaṃ tu māṃ dṛṣṭvā krodhāt saṃraktalocanaḥ
madīyān mantriṇo baddhvā paruṣaṃ vākyam abravīt R_4,009.022

nigrahe 'pi samarthasya taṃ pāpaṃ prati rāghava
na prāvartata me buddhir bhrātṛgauravayantritā R_4,009.023

mānayaṃs taṃ mahātmānaṃ yathāvac cābhyavādayam
uktāś ca nāśiṣas tena saṃtuṣṭenāntarātmanā R_4,009.024

tataḥ krodhasamāviṣṭaṃ saṃrabdhaṃ tam upāgatam
ahaṃ prasādayāṃ cakre bhrātaraṃ priyakāmyayā R_4,010.001

diṣṭyāsi kuśalī prāpto nihataś ca tvayā ripuḥ
anāthasya hi me nāthas tvam eko 'nāthanandanaḥ R_4,010.002

idaṃ bahuśalākaṃ te pūrṇacandram ivoditam
chatraṃ savālavyajanaṃ pratīcchasva mayodyatam R_4,010.003

tvam eva rājā mānārhaḥ sadā cāhaṃ yathāpurā
nyāsabhūtam idaṃ rājyaṃ tava niryātayāmy aham R_4,010.004

mā ca roṣaṃ kṛthāḥ saumya mayi śatrunibarhaṇa
yāce tvāṃ śirasā rājan mayā baddho 'yam añjaliḥ R_4,010.005

balād asmi samāgamya mantribhiḥ puravāsibhiḥ
rājabhāve niyukto 'haṃ śūnyadeśajigīṣayā R_4,010.006

snigdham evaṃ bruvāṇaṃ māṃ sa tu nirbhartsya vānaraḥ
dhik tvām iti ca mām uktvā bahu tat tad uvāca ha R_4,010.007

prakṛtīś ca samānīya mantriṇaś caiva saṃmatān
mām āha suhṛdāṃ madhye vākyaṃ paramagarhitam R_4,010.008

viditaṃ vo yathā rātrau māyāvī sa mahāsuraḥ
māṃ samāhvayata krūro yuddhākāṅkṣī sudurmatiḥ R_4,010.009

tasya tad garjitaṃ śrutvā niḥsṛto 'haṃ nṛpālayāt
anuyātaś ca māṃ tūrṇam ayaṃ bhrātā sudāruṇaḥ R_4,010.010

sa tu dṛṣṭvaiva māṃ rātrau sadvitīyaṃ mahābalaḥ
prādravad bhayasaṃtrasto vīkṣyāvāṃ tam anudrutau
anudrutas tu vegena praviveśa mahābilam R_4,010.011

taṃ praviṣṭaṃ viditvā tu sughoraṃ sumahad bilam
ayam ukto 'tha me bhrātā mayā tu krūradarśanaḥ R_4,010.012

ahatvā nāsti me śaktiḥ pratigantum itaḥ purīm
biladvāri pratīkṣa tvaṃ yāvad enaṃ nihanmy aham R_4,010.013

sthito 'yam iti matvā tu praviṣṭo 'haṃ durāsadam
taṃ ca me mārgamāṇasya gataḥ saṃvatsaras tadā R_4,010.014

sa tu dṛṣṭo mayā śatrur anirvedād bhayāvahaḥ
nihataś ca mayā tatra so 'suro bandhubhiḥ saha R_4,010.015

tasyāsyāt tu pravṛttena rudhiraugheṇa tad bilam
pūrṇam āsīd durākrāmaṃ stanatas tasya bhūtale R_4,010.016

sūdayitvā tu taṃ śatruṃ vikrāntaṃ dundubheḥ sutam
niṣkrāmann eva paśyāmi bilasya pihitaṃ mukham R_4,010.017

vikrośamānasya tu me sugrīveti punaḥ punaḥ
yadā prativaco nāsti tato 'haṃ bhṛśaduḥkhitaḥ R_4,010.018

pādaprahārais tu mayā bahuśas tad vidāritam
tato 'haṃ tena niṣkramya yathā punar upāgataḥ R_4,010.019

tatrānenāsmi saṃruddho rājyaṃ mārgayatātmanaḥ
sugrīveṇa nṛśaṃsena vismṛtya bhrātṛsauhṛdam R_4,010.020

evam uktvā tu māṃ tatra vastreṇaikena vānaraḥ
tadā nirvāsayām āsa vālī vigatasādhvasaḥ R_4,010.021

tenāham apaviddhaś ca hṛtadāraś ca rāghava
tadbhayāc ca mahīkṛtsnā krānteyaṃ savanārṇavā R_4,010.022

ṛśyamūkaṃ girivaraṃ bhāryāharaṇaduḥkhitaḥ
praviṣṭo 'smi durādharṣaṃ vālinaḥ kāraṇāntare R_4,010.023

etat te sarvam ākhyātaṃ vairānukathanaṃ mahat
anāgasā mayā prāptaṃ vyasanaṃ paśya rāghava R_4,010.024

vālinas tu bhayārtasya sarvalokābhayaṃkara
kartum arhasi me vīra prasādaṃ tasya nigrahāt R_4,010.025

evam uktaḥ sa tejasvī dharmajño dharmasaṃhitam
vacanaṃ vaktum ārebhe sugrīvaṃ prahasann iva R_4,010.026

amoghāḥ sūryasaṃkāśā mameme niśitāḥ śarāḥ
tasmin vālini durvṛtte patiṣyanti ruṣānvitāḥ R_4,010.027

yāvat taṃ na hi paśyeyaṃ tava bhāryāpahāriṇam
tāvat sa jīvet pāpātmā vālī cāritradūṣakaḥ R_4,010.028

ātmānumānāt paśyāmi magnaṃ tvāṃ śokasāgare
tvām ahaṃ tārayiṣyāmi kāmaṃ prāpsyasi puṣkalam R_4,010.029

rāmasya vacanaṃ śrutvā harṣapauruṣavardhanam
sugrīvaḥ pūjayāṃ cakre rāghavaṃ praśaśaṃsa ca R_4,011.001

asaṃśayaṃ prajvalitais tīkṣṇair marmātigaiḥ śaraiḥ
tvaṃ daheḥ kupito lokān yugānta iva bhāskaraḥ R_4,011.002

vālinaḥ pauruṣaṃ yat tad yac ca vīryaṃ dhṛtiś ca yā
tan mamaikamanāḥ śrutvā vidhatsva yadanantaram R_4,011.003

samudrāt paścimāt pūrvaṃ dakṣiṇād api cottaram
krāmaty anudite sūrye vālī vyapagataklamaḥ R_4,011.004

agrāṇy āruhya śailānāṃ śikharāṇi mahānty api
ūrdhvam utkṣipya tarasā pratigṛhṇāti vīryavān R_4,011.005

bahavaḥ sāravantaś ca vaneṣu vividhā drumāḥ
vālinā tarasā bhagnā balaṃ prathayatātmanaḥ R_4,011.006

mahiṣo dundubhir nāma kailāsaśikharaprabhaḥ
balaṃ nāgasahasrasya dhārayām āsa vīryavān R_4,011.007

vīryotsekena duṣṭātmā varadānāc ca mohitaḥ
jagāma sa mahākāyaḥ samudraṃ saritāṃ patim R_4,011.008

ūrmimantam atikramya sāgaraṃ ratnasaṃcayam
mama yuddhaṃ prayaccheti tam uvāca mahārṇavam R_4,011.009

tataḥ samudro dharmātmā samutthāya mahābalaḥ
abravīd vacanaṃ rājann asuraṃ kālacoditam R_4,011.010

samartho nāsmi te dātuṃ yuddhaṃ yuddhaviśārada
śrūyatām abhidhāsyāmi yas te yuddhaṃ pradāsyati R_4,011.011

śailarājo mahāraṇye tapasviśaraṇaṃ param
śaṃkaraśvaśuro nāmnā himavān iti viśrutaḥ R_4,011.012

guhā prasravaṇopeto bahukandaranirjharaḥ
sa samarthas tava prītim atulāṃ kartum āhave R_4,011.013

taṃ bhītam iti vijñāya samudram asurottamaḥ
himavadvanam āgacchac charaś cāpād iva cyutaḥ R_4,011.014

tatas tasya gireḥ śvetā gajendravipulāḥ śilāḥ
cikṣepa bahudhā bhūmau dundubhir vinanāda ca R_4,011.015

tataḥ śvetāmbudākāraḥ saumyaḥ prītikarākṛtiḥ
himavān abravīd vākyaṃ sva eva śikhare sthitaḥ R_4,011.016

kleṣṭum arhasi māṃ na tvaṃ dundubhe dharmavatsala
raṇakarmasv akuśalas tapasviśaraṇaṃ hy aham R_4,011.017

tasya tad vacanaṃ śrutvā girirājasya dhīmataḥ
uvāca dundubhir vākyaṃ krodhāt saṃraktalocanaḥ R_4,011.018

yadi yuddhe 'samarthas tvaṃ madbhayād vā nirudyamaḥ
tam ācakṣva pradadyān me yo 'dya yuddhaṃ yuyutsataḥ R_4,011.019

himavān abravīd vākyaṃ śrutvā vākyaviśāradaḥ
anuktapūrvaṃ dharmātmā krodhāt tam asurottamam R_4,011.020

vālī nāma mahāprājñaḥ śakratulyaparākramaḥ
adhyāste vānaraḥ śrīmān kiṣkindhām atulaprabhām R_4,011.021

sa samartho mahāprājñas tava yuddhaviśāradaḥ
dvandvayuddhaṃ mahad dātuṃ namucer iva vāsavaḥ R_4,011.022

taṃ śīghram abhigaccha tvaṃ yadi yuddham ihecchasi
sa hi durdharṣaṇo nityaṃ śūraḥ samarakarmaṇi R_4,011.023

śrutvā himavato vākyaṃ krodhāviṣṭaḥ sa dundubhiḥ
jagāma tāṃ purīṃ tasya kiṣkindhāṃ vālinas tadā R_4,011.024

dhārayan māhiṣaṃ rūpaṃ tīkṣṇaśṛṅgo bhayāvahaḥ
prāvṛṣīva mahāmeghas toyapūrṇo nabhastale R_4,011.025

tatas tu dvāram āgamya kiṣkindhāyā mahābalaḥ
nanarda kampayan bhūmiṃ dundubhir dundubhir yathā R_4,011.026

samīpajān drumān bhañjan vasudhāṃ dārayan khuraiḥ
viṣāṇenollekhan darpāt taddvāraṃ dvirado yathā R_4,011.027

antaḥpuragato vālī śrutvā śabdam amarṣaṇaḥ
niṣpapāta saha strībhis tārābhir iva candramāḥ R_4,011.028

mitaṃ vyaktākṣarapadaṃ tam uvāca sa dundubhim
harīṇām īśvaro vālī sarveṣāṃ vanacāriṇām R_4,011.029

kimarthaṃ nagaradvāram idaṃ ruddhvā vinardasi
dundubhe vidito me 'si rakṣa prāṇān mahābala R_4,011.030

tasya tad vacanaṃ śrutvā vānarendrasya dhīmataḥ
uvāca dundubhir vākyaṃ krodhāt saṃraktalocanaḥ R_4,011.031

na tvaṃ strīsaṃnidhau vīra vacanaṃ vaktum arhasi
mama yuddhaṃ prayaccha tvaṃ tato jñāsyāmi te balam R_4,011.032

atha vā dhārayiṣyāmi krodham adya niśām imām
gṛhyatām udayaḥ svairaṃ kāmabhogeṣu vānara R_4,011.033

yo hi mattaṃ pramattaṃ vā suptaṃ vā rahitaṃ bhṛśam
hanyāt sa bhrūṇahā loke tvadvidhaṃ madamohitam R_4,011.034

sa prahasyābravīn mandaṃ krodhāt tam asurottamam
visṛjya tāḥ striyaḥ sarvās tārāprabhṛtikās tadā R_4,011.035

matto 'yam iti mā maṃsthā yady abhīto 'si saṃyuge
mado 'yaṃ saṃprahāre 'smin vīrapānaṃ samarthyatām R_4,011.036

tam evam uktvā saṃkruddho mālām utkṣipya kāñcanīm
pitrā dattāṃ mahendreṇa yuddhāya vyavatiṣṭhata R_4,011.037

viṣāṇayor gṛhītvā taṃ dundubhiṃ girisaṃnibham
vālī vyāpātayāṃ cakre nanarda ca mahāsvanam R_4,011.038

yuddhe prāṇahare tasmin niṣpiṣṭo dundubhis tadā
śrotrābhyām atha raktaṃ tu tasya susrāva pātyataḥ
papāta ca mahākāyaḥ kṣitau pañcatvam āgataḥ R_4,011.039

taṃ tolayitvā bāhubhyāṃ gatasattvam acetanam
cikṣepa vegavān vālī vegenaikena yojanam R_4,011.040

tasya vegapraviddhasya vaktrāt kṣatajabindavaḥ
prapetur mārutotkṣiptā mataṅgasyāśramaṃ prati R_4,011.041

tān dṛṣṭvā patitāṃs tatra muniḥ śoṇitavipruṣaḥ
utsasarja mahāśāpaṃ kṣeptāraṃ vālinaṃ prati
iha tenāpraveṣṭavyaṃ praviṣṭasya badho bhavet R_4,011.042

sa maharṣiṃ samāsādya yācate sma kṛtāñjaliḥ R_4,011.043

tataḥ śāpabhayād bhīta ṛśyamūkaṃ mahāgirim
praveṣṭuṃ necchati harir draṣṭuṃ vāpi nareśvara R_4,011.044

tasyāpraveśaṃ jñātvāham idaṃ rāma mahāvanam
vicarāmi sahāmātyo viṣādena vivarjitaḥ R_4,011.045

eṣo 'sthinicayas tasya dundubheḥ saṃprakāśate
vīryotsekān nirastasya girikūṭanibho mahān R_4,011.046

ime ca vipulāḥ sālāḥ sapta śākhāvalambinaḥ
yatraikaṃ ghaṭate vālī niṣpatrayitum ojasā R_4,011.047

etad asyāsamaṃ vīryaṃ mayā rāma prakāśitam
kathaṃ taṃ vālinaṃ hantuṃ samare śakṣyase nṛpa R_4,011.048

yadi bhindyād bhavān sālān imāṃs tv ekeṣuṇā tataḥ
jānīyāṃ tvāṃ mahābāho samarthaṃ vālino vadhe R_4,011.049

tasya tad vacanaṃ śrutvā sugrīvasya mahātmanaḥ
rāghavo dundubheḥ kāyaṃ pādāṅguṣṭhena līlayā
tolayitvā mahābāhuś cikṣepa daśayojanam R_4,011.050

kṣiptaṃ dṛṣṭvā tataḥ kāyaṃ sugrīvaḥ punar abravīt
lakṣmaṇasyāgrato rāmam idaṃ vacanam arthavat R_4,011.051

ārdraḥ samāṃsapratyagraḥ kṣiptaḥ kāyaḥ purā sakhe
laghuḥ saṃprati nirmāṃsas tṛṇabhūtaś ca rāghava
nātra śakyaṃ balaṃ jñātuṃ tava vā tasya vādhikam R_4,011.052

etac ca vacanaṃ śrutvā sugrīveṇa subhāṣitam
pratyayārthaṃ mahātejā rāmo jagrāha kārmukam R_4,012.001

sa gṛhītvā dhanur ghoraṃ śaram ekaṃ ca mānadaḥ
sālān uddiśya cikṣepa jyāsvanaiḥ pūrayan diśaḥ R_4,012.002

sa visṛṣṭo balavatā bāṇaḥ svarṇapariṣkṛtaḥ
bhittvā sālān giriprasthe sapta bhūmiṃ viveśa ha R_4,012.003

praviṣṭas tu muhūrtena rasāṃ bhittvā mahājavaḥ
niṣpatya ca punas tūrṇaṃ svatūṇīṃ praviveśa ha R_4,012.004

tān dṛṣṭvā sapta nirbhinnān sālān vānarapuṃgavaḥ
rāmasya śaravegena vismayaṃ paramaṃ gataḥ R_4,012.005

sa mūrdhnā nyapatad bhūmau pralambīkṛtabhūṣaṇaḥ
sugrīvaḥ paramaprīto rāghavāya kṛtāñjaliḥ R_4,012.006

idaṃ covāca dharmajñaṃ karmaṇā tena harṣitaḥ
rāmaṃ sarvāstraviduṣāṃ śreṣṭhaṃ śūram avasthitam R_4,012.007

sendrān api surān sarvāṃs tvaṃ bāṇaiḥ puruṣarṣabha
samarthaḥ samare hantuṃ kiṃ punar vālinaṃ prabho R_4,012.008

yena sapta mahāsālā girir bhūmiś ca dāritāḥ
bāṇenaikena kākutstha sthātā te ko raṇāgrataḥ R_4,012.009

adya me vigataḥ śokaḥ prītir adya parā mama
suhṛdaṃ tvāṃ samāsādya mahendravaruṇopamam R_4,012.010

tam adyaiva priyārthaṃ me vairiṇaṃ bhrātṛrūpiṇam
vālinaṃ jahi kākutstha mayā baddho 'yam añjaliḥ R_4,012.011

tato rāmaḥ pariṣvajya sugrīvaṃ priyadarśanam
pratyuvāca mahāprājño lakṣmaṇānumataṃ vacaḥ R_4,012.012

asmād gacchāma kiṣkindhāṃ kṣipraṃ gaccha tvam agrataḥ
gatvā cāhvaya sugrīva vālinaṃ bhrātṛgandhinam R_4,012.013

sarve te tvaritaṃ gatvā kiṣkindhāṃ vālinaḥ purīm
vṛkṣair ātmānam āvṛtya vyatiṣṭhan gahane vane R_4,012.014

sugrīvo vyanadad ghoraṃ vālino hvānakāraṇāt
gāḍhaṃ parihito vegān nādair bhindann ivāmbaram R_4,012.015

taṃ śrutvā ninadaṃ bhrātuḥ kruddho vālī mahābalaḥ
niṣpapāta susaṃrabdho bhāskaro 'stataṭād iva R_4,012.016

tataḥ sutumulaṃ yuddhaṃ vālisugrīvayor abhūt
gagane grahayor ghoraṃ budhāṅgārakayor iva R_4,012.017

talair aśanikalpaiś ca vajrakalpaiś ca muṣṭibhiḥ
jaghnatuḥ samare 'nyonyaṃ bhrātarau krodhamūrchitau R_4,012.018

tato rāmo dhanuṣpāṇis tāv ubhau samudīkṣya tu
anyonyasadṛśau vīrāv ubhau devāv ivāśvinau R_4,012.019

yan nāvagacchat sugrīvaṃ vālinaṃ vāpi rāghavaḥ
tato na kṛtavān buddhiṃ moktum antakaraṃ śaram R_4,012.020

etasminn antare bhagnaḥ sugrīvas tena vālinā
apaśyan rāghavaṃ nātham ṛśyamūkaṃ pradudruve R_4,012.021

klānto rudhirasiktāṅgaḥ prahārair jarjarīkṛtaḥ
vālinābhidrutaḥ krodhāt praviveśa mahāvanam R_4,012.022

taṃ praviṣṭaṃ vanaṃ dṛṣṭvā vālī śāpabhayāt tataḥ
mukto hy asi tvam ity uktvā sa nivṛtto mahābalaḥ R_4,012.023

rāghavo 'pi saha bhrātrā saha caiva hanūmatā
tad eva vanam āgacchat sugrīvo yatra vānaraḥ R_4,012.024

taṃ samīkṣyāgataṃ rāmaṃ sugrīvaḥ sahalakṣmaṇam
hrīmān dīnam uvācedaṃ vasudhām avalokayan R_4,012.025

āhvayasveti mām uktvā darśayitvā ca vikramam
vairiṇā ghātayitvā ca kim idānīṃ tvayā kṛtam R_4,012.026

tām eva velāṃ vaktavyaṃ tvayā rāghava tattvataḥ
vālinaṃ na nihanmīti tato nāham ito vraje R_4,012.027

tasya caivaṃ bruvāṇasya sugrīvasya mahātmanaḥ
karuṇaṃ dīnayā vācā rāghavaḥ punar abravīt R_4,012.028

sugrīva śrūyatāṃ tātaḥ krodhaś ca vyapanīyatām
kāraṇaṃ yena bāṇo 'yaṃ na mayā sa visarjitaḥ R_4,012.029

alaṃkāreṇa veṣeṇa pramāṇena gatena ca
tvaṃ ca sugrīva vālī ca sadṛśau sthaḥ parasparam R_4,012.030

svareṇa varcasā caiva prekṣitena ca vānara
vikrameṇa ca vākyaiś ca vyaktiṃ vāṃ nopalakṣaye R_4,012.031

tato 'haṃ rūpasādṛśyān mohito vānarottama
notsṛjāmi mahāvegaṃ śaraṃ śatrunibarhaṇam R_4,012.032

etanmuhūrte tu mayā paśya vālinam āhave
nirastam iṣuṇaikena veṣṭamānaṃ mahītale R_4,012.033

abhijñānaṃ kuruṣva tvam ātmano vānareśvara
yena tvām abhijānīyāṃ dvandvayuddham upāgatam R_4,012.034

gajapuṣpīm imāṃ phullām utpāṭya śubhalakṣaṇām
kuru lakṣmaṇa kaṇṭhe 'sya sugrīvasya mahātmanaḥ R_4,012.035

tato giritaṭe jātām utpāṭya kusumāyutām
lakṣmaṇo gajapuṣpīṃ tāṃ tasya kaṇṭhe vyasarjayat R_4,012.036

sa tathā śuśubhe śrīmāṃl latayā kaṇṭhasaktayā
mālayeva balākānāṃ sasaṃdhya iva toyadaḥ R_4,012.037

vibhrājamāno vapuṣā rāmavākyasamāhitaḥ
jagāma saha rāmeṇa kiṣkindhāṃ vālipālitām R_4,012.038

ṛśyamūkāt sa dharmātmā kiṣkindhāṃ lakṣmaṇāgrajaḥ
jagāma sahasugrīvo vālivikramapālitām R_4,013.001

samudyamya mahac cāpaṃ rāmaḥ kāñcanabhūṣitam
śarāṃś cāditya saṃkāśān gṛhītvā raṇasādhakān R_4,013.002

agratas tu yayau tasya rāghavasya mahātmanaḥ
sugrīvaḥ saṃhatagrīvo lakṣmaṇaś ca mahābalaḥ R_4,013.003

pṛṣṭhato hanumān vīro nalo nīlaś ca vānaraḥ
tāraś caiva mahātejā hariyūthapa yūthapāḥ R_4,013.004

te vīkṣamāṇā vṛkṣāṃś ca puṣpabhārāvalambinaḥ
prasannāmbuvahāś caiva saritaḥ sāgaraṃ gamāḥ R_4,013.005

kandarāṇi ca śailāṃś ca nirjharāṇi guhās tathā
śikharāṇi ca mukhyāni darīś ca priyadarśanāḥ R_4,013.006

vaidūryavimalaiḥ parṇaiḥ padmaiś cākāśakuḍmalaiḥ
śobhitān sajalān mārge taṭākāṃś ca vyalokayan R_4,013.007

kāraṇḍaiḥ sārasair haṃsair vañjūlair jalakukkuṭaiḥ
cakravākais tathā cānyaiḥ śakunaiḥ pratināditān R_4,013.008

mṛduśaṣpāṅkurāhārān nirbhayān vanagocarān
carataḥ sarvato 'paśyan sthalīṣu hariṇān sthitān R_4,013.009

taṭākavairiṇaś cāpi śukladantavibhūṣitān
ghorān ekacarān vanyān dviradān kūlaghātinaḥ R_4,013.010

vane vanacarāṃś cānyān khecarāṃś ca vihaṃgamān
paśyantas tvaritā jagmuḥ sugrīvavaśavartinaḥ R_4,013.011

teṣāṃ tu gacchatāṃ tatra tvaritaṃ raghunandanaḥ
drumaṣaṇḍaṃ vanaṃ dṛṣṭvā rāmaḥ sugrīvam abravīt R_4,013.012

eṣa megha ivākāśe vṛkṣaṣaṇḍaḥ prakāśate
meghasaṃghātavipulaḥ paryantakadalīvṛtaḥ R_4,013.013

kim etaj jñātum icchāmi sakhe kautūhalaṃ mama
kautūhalāpanayanaṃ kartum icchāmy ahaṃ tvayā R_4,013.014

tasya tad vacanaṃ śrutvā rāghavasya mahātmanaḥ
gacchann evācacakṣe 'tha sugrīvas tan mahad vanam R_4,013.015

etad rāghava vistīrṇam āśramaṃ śramanāśanam
udyānavanasaṃpannaṃ svādumūlaphalodakam R_4,013.016

atra saptajanā nāma munayaḥ saṃśitavratāḥ
saptaivāsann adhaḥśīrṣā niyataṃ jalaśāyinaḥ R_4,013.017

saptarātrakṛtāhārā vāyunā vanavāsinaḥ
divaṃ varṣaśatair yātāḥ saptabhiḥ sakalevarāḥ R_4,013.018

teṣām evaṃ prabhāvena drumaprākārasaṃvṛtam
āśramaṃ sudurādharṣam api sendraiḥ surāsuraiḥ R_4,013.019

pakṣiṇo varjayanty etat tathānye vanacāriṇaḥ
viśanti mohād ye 'py atra nivartante na te punaḥ R_4,013.020

vibhūṣaṇaravāś cātra śrūyante sakalākṣarāḥ
tūryagītasvanāś cāpi gandho divyaś ca rāghava R_4,013.021

tretāgnayo 'pi dīpyante dhūmo hy eṣa pradṛśyate
veṣṭayann iva vṛkṣāgrān kapotāṅgāruṇo ghanaḥ R_4,013.022

kuru praṇāmaṃ dharmātmaṃs tān samuddiśya rāghavaḥ
lakṣmaṇena saha bhrātrā prayataḥ saṃyatāñjaliḥ R_4,013.023

praṇamanti hi ye teṣām ṛṣīṇāṃ bhāvitātmanām
na teṣām aśubhaṃ kiṃ cic charīre rāma dṛśyate R_4,013.024

tato rāmaḥ saha bhrātrā lakṣmaṇena kṛtāñjaliḥ
samuddiśya mahātmānas tān ṛṣīn abhyavādayat R_4,013.025

abhivādya ca dharmātmā rāmo bhrātā ca lakṣmaṇaḥ
sugrīvo vānarāś caiva jagmuḥ saṃhṛṣṭamānasāḥ R_4,013.026

te gatvā dūram adhvānaṃ tasmāt saptajanāśramāt
dadṛśus tāṃ durādharṣāṃ kiṣkindhāṃ vālipālitām R_4,013.027

sarve te tvaritaṃ gatvā kiṣkindhāṃ vālipālitām
vṛkṣair ātmānam āvṛtya vyatiṣṭhan gahane vane R_4,014.001

vicārya sarvato dṛṣṭiṃ kānane kānanapriyaḥ
sugrīvo vipulagrīvaḥ krodham āhārayad bhṛśam R_4,014.002

tataḥ sa ninadaṃ ghoraṃ kṛtvā yuddhāya cāhvayat
parivāraiḥ parivṛto nādair bhindann ivāmbaram R_4,014.003

atha bālārkasadṛśo dṛptasiṃhagatis tadā
dṛṣṭvā rāmaṃ kriyādakṣaṃ sugrīvo vākyam abravīt R_4,014.004

harivāgurayā vyāptaṃ taptakāñcanatoraṇām
prāptāḥ sma dhvajayantrāḍhyāṃ kiṣkindhāṃ vālinaḥ purīm R_4,014.005

pratijñā yā tvayā vīra kṛtā vālivadhe purā
saphalāṃ tāṃ kuru kṣipraṃ latāṃ kāla ivāgataḥ R_4,014.006

evam uktas tu dharmātmā sugrīveṇa sa rāghavaḥ
tam athovāca sugrīvaṃ vacanaṃ śatrusūdanaḥ R_4,014.007

kṛtābhijñāna cihnas tvam anayā gajasāhvayā
viparīta ivākāśe sūryo nakṣatra mālayā R_4,014.008

adya vālisamutthaṃ te bhayaṃ vairaṃ ca vānara
ekenāhaṃ pramokṣyāmi bāṇamokṣeṇa saṃyuge R_4,014.009

mama darśaya sugrīvavairiṇaṃ bhrātṛrūpiṇam
vālī vinihato yāvad vane pāṃsuṣu veṣṭate R_4,014.010

yadi dṛṣṭipathaṃ prāpto jīvan sa vinivartate
tato doṣeṇa mā gacchet sadyo garhec ca mā bhavān R_4,014.011

pratyakṣaṃ sapta te sālā mayā bāṇena dāritāḥ
tato vetsi balenādya bālinaṃ nihataṃ mayā R_4,014.012

anṛtaṃ noktapūrvaṃ me vīra kṛcchre 'pi tiṣṭhatā
dharmalobhaparītena na ca vakṣye kathaṃ cana R_4,014.013

saphalāṃ ca kariṣyāmi pratijñāṃ jahi saṃbhramam
prasūtaṃ kalamaṃ kṣetre varṣeṇeva śatakratuḥ R_4,014.014

tadāhvānanimittaṃ tvaṃ vālino hemamālinaḥ
sugrīva kuru taṃ śabdaṃ niṣpated yena vānaraḥ R_4,014.015

jitakāśī jayaślāghī tvayā cādharṣitaḥ purāt
niṣpatiṣyaty asaṃgena vālī sa priyasaṃyugaḥ R_4,014.016

ripūṇāṃ dharṣaṇaṃ śūrā marṣayanti na saṃyuge
jānantas tu svakaṃ vīryaṃ strīsamakṣaṃ viśeṣataḥ R_4,014.017

sa tu rāmavacaḥ śrutvā sugrīvo hemapiṅgalaḥ
nanarda krūranādena vinirbhindann ivāmbaram R_4,014.018

tasya śabdena vitrastā gāvo yānti hataprabhāḥ
rājadoṣaparāmṛṣṭāḥ kulastriya ivākulāḥ R_4,014.019

dravanti ca mṛgāḥ śīghraṃ bhagnā iva raṇe hayāḥ
patanti ca khagā bhūmau kṣīṇapuṇyā iva grahāḥ R_4,014.020

tataḥ sa jīmūtagaṇapraṇādo nādaṃ vyamuñcat tvarayā pratītaḥ
sūryātmajaḥ śauryavivṛddhatejāḥ saritpatir vānilacañcalormiḥ R_4,014.021

atha tasya ninādaṃ taṃ sugrīvasya mahātmanaḥ
śuśrāvāntaḥpuragato vālī bhrātur amarṣaṇaḥ R_4,015.001

śrutvā tu tasya ninadaṃ sarvabhūtaprakampanam
madaś caikapade naṣṭaḥ krodhaś cāpatito mahān R_4,015.002

sa tu roṣaparītāṅgo vālī saṃdhyātapaprabhaḥ
uparakta ivādityaḥ sadyo niṣprabhatāṃ gataḥ R_4,015.003

vālī daṃṣṭrā karālas tu krodhād dīptāgnisaṃnibhaḥ
bhāty utpatitapadmābhaḥ samṛṇāla iva hradaḥ R_4,015.004

śabdaṃ durmarṣaṇaṃ śrutvā niṣpapāta tato hariḥ
vegena caraṇanyāsair dārayann iva medinīm R_4,015.005

taṃ tu tārā pariṣvajya snehād darśitasauhṛdā
uvāca trastasaṃbhrāntā hitodarkam idaṃ vacaḥ R_4,015.006

sādhu krodham imaṃ vīra nadī vegam ivāgatam
śayanād utthitaḥ kālyaṃ tyaja bhuktām iva srajam R_4,015.007

sahasā tava niṣkrāmo mama tāvan na rocate
śrūyatām abhidhāsyāmi yannimittaṃ nivāryase R_4,015.008

pūrvam āpatitaḥ krodhāt sa tvām āhvayate yudhi
niṣpatya ca nirastas te hanyamāno diśo gataḥ R_4,015.009

tvayā tasya nirastasya pīḍitasya viśeṣataḥ
ihaitya punar āhvānaṃ śaṅkāṃ janayatīva me R_4,015.010

darpaś ca vyavasāyaś ca yādṛśas tasya nardataḥ
ninādasya ca saṃrambho naitad alpaṃ hi kāraṇam R_4,015.011

nāsahāyam ahaṃ manye sugrīvaṃ tam ihāgatam
avaṣṭabdhasahāyaś ca yam āśrityaiṣa garjati R_4,015.012

prakṛtyā nipuṇaś caiva buddhimāṃś caiva vānaraḥ
aparīkṣitavīryeṇa sugrīvaḥ saha naiṣyati R_4,015.013

pūrvam eva mayā vīra śrutaṃ kathayato vacaḥ
aṅgadasya kumārasya vakṣyāmi tvā hitaṃ vacaḥ R_4,015.014

tava bhrātur hi vikhyātaḥ sahāyo raṇakarkaśaḥ
rāmaḥ parabalāmardī yugāntāgnir ivotthitaḥ R_4,015.015

nivāsavṛkṣaḥ sādhūnām āpannānāṃ parā gatiḥ
ārtānāṃ saṃśrayaś caiva yaśasaś caikabhājanam R_4,015.016

jñānavijñānasaṃpanno nideśo nirataḥ pituḥ
dhātūnām iva śailendro guṇānām ākaro mahān R_4,015.017

tatkṣamaṃ na virodhas te saha tena mahātmanā
durjayenāprameyena rāmeṇa raṇakarmasu R_4,015.018

śūra vakṣyāmi te kiṃ cin na cecchāmy abhyasūyitum
śrūyatāṃ kriyatāṃ caiva tava vakṣyāmi yad dhitam R_4,015.019

yauvarājyena sugrīvaṃ tūrṇaṃ sādhv abhiṣecaya
vigrahaṃ mā kṛthā vīra bhrātrā rājan balīyasā R_4,015.020

ahaṃ hi te kṣamaṃ manye tava rāmeṇa sauhṛdam
sugrīveṇa ca saṃprītiṃ vairam utsṛjya dūrataḥ R_4,015.021

lālanīyo hi te bhrātā yavīyān eṣa vānaraḥ
tatra vā sann ihastho vā sarvathā bandhur eva te R_4,015.022

yadi te matpriyaṃ kāryaṃ yadi cāvaiṣi māṃ hitām
yācyamānaḥ prayatnena sādhu vākyaṃ kuruṣva me R_4,015.023

tām evaṃ bruvatīṃ tārāṃ tārādhipanibhānanām
vālī nirbhartsayām āsa vacanaṃ cedam abravīt R_4,016.001

garjato 'sya ca saṃrambhaṃ bhrātuḥ śatror viśeṣataḥ
marṣayiṣyāmy ahaṃ kena kāraṇena varānane R_4,016.002

adharṣitānāṃ śūrāṇāṃ samareṣv anivartinām
dharṣaṇāmarṣaṇaṃ bhīru maraṇād atiricyate R_4,016.003

soḍhuṃ na ca samartho 'haṃ yuddhakāmasya saṃyuge
sugrīvasya ca saṃrambhaṃ hīnagrīvasya garjataḥ R_4,016.004

na ca kāryo viṣādas te rāghavaṃ prati matkṛte
dharmajñaś ca kṛtajñaś ca kathaṃ pāpaṃ kariṣyati R_4,016.005

nivartasva saha strībhiḥ kathaṃ bhūyo 'nugacchasi
sauhṛdaṃ darśitaṃ tāre mayi bhaktiḥ kṛtā tvayā R_4,016.006

pratiyotsyāmy ahaṃ gatvā sugrīvaṃ jahi saṃbhramam
darpaṃ cāsya vineṣyāmi na ca prāṇair vimokṣyate R_4,016.007

śāpitāsi mama prāṇair nivartasva jayena ca
ahaṃ jitvā nivartiṣye tam alaṃ bhrātaraṃ raṇe R_4,016.008

taṃ tu tārā pariṣvajya vālinaṃ priyavādinī
cakāra rudatī mandaṃ dakṣiṇā sā pradakṣiṇam R_4,016.009

tataḥ svastyayanaṃ kṛtvā mantravad vijayaiṣiṇī
antaḥpuraṃ saha strībhiḥ praviṣṭā śokamohitā R_4,016.010

praviṣṭāyāṃ tu tārāyāṃ saha strībhiḥ svam ālayam
nagarān niryayau kruddho mahāsarpa iva śvasan R_4,016.011

sa niḥśvasya mahāvego vālī paramaroṣaṇaḥ
sarvataś cārayan dṛṣṭiṃ śatrudarśanakāṅkṣayā R_4,016.012

sa dadarśa tataḥ śrīmān sugrīvaṃ hemapiṅgalam
susaṃvītam avaṣṭabdhaṃ dīpyamānam ivānalam R_4,016.013

sa taṃ dṛṣṭvā mahāvīryaṃ sugrīvaṃ paryavasthitam
gāḍhaṃ paridadhe vāso vālī paramaroṣaṇaḥ R_4,016.014

sa vālī gāḍhasaṃvīto muṣṭim udyamya vīryavān
sugrīvam evābhimukho yayau yoddhuṃ kṛtakṣaṇaḥ R_4,016.015

śliṣṭamuṣṭiṃ samudyamya saṃrabdhataram āgataḥ
sugrīvo 'pi samuddiśya vālinaṃ hemamālinam R_4,016.016

taṃ vālī krodhatāmrākṣaḥ sugrīvaṃ raṇapaṇḍitam
āpatantaṃ mahāvegam idaṃ vacanam abravīt R_4,016.017

eṣa muṣṭir mayā baddho gāḍhaḥ sunihitāṅguliḥ
mayā vegavimuktas te prāṇān ādāya yāsyati R_4,016.018

evam uktas tu sugrīvaḥ kruddho vālinam abravīt
tavaiva ca haran prāṇān muṣṭiḥ patatu mūrdhani R_4,016.019

tāḍitas tena saṃkruddhaḥ samabhikramya vegataḥ
abhavac choṇitodgārī sotpīḍa iva parvataḥ R_4,016.020

sugrīveṇa tu niḥsaṃgaṃ sālam utpāṭya tejasā
gātreṣv abhihato vālī vajreṇeva mahāgiriḥ R_4,016.021

sa tu vālī pracaritaḥ sālatāḍanavihvalaḥ
gurubhārasamākrāntā sāgare naur ivābhavat R_4,016.022

tau bhīmabalavikrāntau suparṇasamaveginau
pravṛddhau ghoravapuṣau candrasūryāv ivāmbare R_4,016.023

vālinā bhagnadarpas tu sugrīvo mandavikramaḥ
vālinaṃ prati sāmarṣo darśayām āsa lāghavam R_4,016.024

tato dhanuṣi saṃdhāya śaram āśīviṣopamam
rāghaveṇa mahābāṇo vālivakṣasi pātitaḥ R_4,016.025

vegenābhihato vālī nipapāta mahītale R_4,016.026

athokṣitaḥ śoṇitatoyavisravaiḥ supuṣpitāśoka ivāniloddhataḥ
vicetano vāsavasūnur āhave prabhraṃśitendradhvajavat kṣitiṃ gataḥ R_4,016.027

tataḥ śareṇābhihato rāmeṇa raṇakarkaśaḥ
papāta sahasā vālī nikṛtta iva pādapaḥ R_4,017.001

sa bhūmau nyastasarvāṅgas taptakāñcanabhūṣaṇaḥ
apatad devarājasya muktaraśmir iva dhvajaḥ R_4,017.002

tasmin nipatite bhūmau haryṛṣāṇāṃ gaṇeśvare
naṣṭacandram iva vyoma na vyarājata bhūtalam R_4,017.003

bhūmau nipatitasyāpi tasya dehaṃ mahātmanaḥ
na śrīr jahāti na prāṇā na tejo na parākramaḥ R_4,017.004

śakradattā varā mālā kāñcanī ratnabhūṣitā
dadhāra harimukhyasya prāṇāṃs tejaḥ śriyaṃ ca sā R_4,017.005

sa tayā mālayā vīro haimayā hariyūthapaḥ
saṃdhyānugataparyantaḥ payodhara ivābhavat R_4,017.006

tasya mālā ca dehaś ca marmaghātī ca yaḥ śaraḥ
tridheva racitā lakṣmīḥ patitasyāpi śobhate R_4,017.007

tad astraṃ tasya vīrasya svargamārgaprabhāvanam
rāmabāṇāsanakṣiptam āvahat paramāṃ gatim R_4,017.008

taṃ tathā patitaṃ saṃkhye gatārciṣam ivānalam
yayātim iva puṇyānte devalokāt paricyutam R_4,017.009

ādityam iva kālena yugānte bhuvi pātitam
mahendram iva durdharṣaṃ mahendram iva duḥsaham R_4,017.010

mahendraputraṃ patitaṃ vālinaṃ hemamālinam
siṃhoraskaṃ mahābāhuṃ dīptāsyaṃ harilocanam
lakṣmaṇānugato rāmo dadarśopasasarpa ca R_4,017.011

sa dṛṣṭvā rāghavaṃ vālī lakṣmaṇaṃ ca mahābalam
abravīt praśritaṃ vākyaṃ paruṣaṃ dharmasaṃhitam R_4,017.012

parāṅmukhavadhaṃ kṛtvā ko nu prāptas tvayā guṇaḥ
yad ahaṃ yuddhasaṃrabdhas tvatkṛte nidhanaṃ gataḥ R_4,017.013

kulīnaḥ sattvasaṃpannas tejasvī caritavrataḥ
rāmaḥ karuṇavedī ca prajānāṃ ca hite rataḥ R_4,017.014

sānukrośo mahotsāhaḥ samayajño dṛḍhavrataḥ
iti te sarvabhūtāni kathayanti yaśo bhuvi R_4,017.015

tān guṇān saṃpradhāryāham agryaṃ cābhijanaṃ tava
tārayā pratiṣiddhaḥ san sugrīveṇa samāgataḥ R_4,017.016

na mām anyena saṃrabdhaṃ pramattaṃ veddhum arhasi
iti me buddhir utpannā babhūvādarśane tava R_4,017.017

na tvāṃ vinihatātmānaṃ dharmadhvajam adhārmikam
jāne pāpasamācāraṃ tṛṇaiḥ kūpam ivāvṛtam R_4,017.018

satāṃ veṣadharaṃ pāpaṃ pracchannam iva pāvakam
nāhaṃ tvām abhijānāni dharmacchadmābhisaṃvṛtam R_4,017.019

viṣaye vā pure vā te yadā nāpakaromy aham
na ca tvāṃ pratijāne 'haṃ kasmāt tvaṃ haṃsy akilbiṣam R_4,017.020

phalamūlāśanaṃ nityaṃ vānaraṃ vanagocaram
mām ihāpratiyudhyantam anyena ca samāgatam R_4,017.021

tvaṃ narādhipateḥ putraḥ pratītaḥ priyadarśanaḥ
liṅgam apy asti te rājan dṛśyate dharmasaṃhitam R_4,017.022

kaḥ kṣatriyakule jātaḥ śrutavān naṣṭasaṃśayaḥ
dharmaliṅga praticchannaḥ krūraṃ karma samācaret R_4,017.023

rāma rājakule jāto dharmavān iti viśrutaḥ
abhavyo bhavyarūpeṇa kimarthaṃ paridhāvasi R_4,017.024

sāma dānaṃ kṣamā dharmaḥ satyaṃ dhṛtiparākramau
pārthivānāṃ guṇā rājan daṇḍaś cāpy apakāriṣu R_4,017.025

vayaṃ vanacarā rāma mṛgā mūlaphalāśanāḥ
eṣā prakṛtir asmākaṃ puruṣas tvaṃ nareśvaraḥ R_4,017.026

bhūmir hiraṇyaṃ rūpyaṃ ca nigrahe kāraṇāni ca
tatra kas te vane lobho madīyeṣu phaleṣu vā R_4,017.027

nayaś ca vinayaś cobhau nigrahānugrahāv api
rājavṛttir asaṃkīrṇā na nṛpāḥ kāmavṛttayaḥ R_4,017.028

tvaṃ tu kāmapradhānaś ca kopanaś cānavasthitaḥ
rājavṛttaiś ca saṃkīrṇaḥ śarāsanaparāyaṇaḥ R_4,017.029

na te 'sty apacitir dharme nārthe buddhir avasthitā
indriyaiḥ kāmavṛttaḥ san kṛṣyase manujeśvara R_4,017.030

hatvā bāṇena kākutstha mām ihānaparādhinam
kiṃ vakṣyasi satāṃ madhye karma kṛtvā jugupsitam R_4,017.031

rājahā brahmahā goghnaś coraḥ prāṇivadhe rataḥ
nāstikaḥ parivettā ca sarve nirayagāminaḥ R_4,017.032

adhāryaṃ carma me sadbhī romāṇy asthi ca varjitam
abhakṣyāṇi ca māṃsāni tvadvidhair dharmacāribhiḥ R_4,017.033

pañca pañcanakhā bhakṣyā brahmakṣatreṇa rāghava
śalyakaḥ śvāvidho godhā śaśaḥ kūrmaś ca pañcamaḥ R_4,017.034

carma cāsthi ca me rājan na spṛśanti manīṣiṇaḥ
abhakṣyāṇi ca māṃsāni so 'haṃ pañcanakho hataḥ R_4,017.035

tvayā nāthena kākutstha na sanāthā vasuṃdharā
pramadā śīlasaṃpannā dhūrtena patitā yathā R_4,017.036

śaṭho naikṛtikaḥ kṣudro mithyā praśritamānasaḥ
kathaṃ daśarathena tvaṃ jātaḥ pāpo mahātmanā R_4,017.037

chinnacāritryakakṣyeṇa satāṃ dharmātivartinā
tyaktadharmāṅkuśenāhaṃ nihato rāmahastinā R_4,017.038

dṛśyamānas tu yudhyethā mayā yudhi nṛpātmaja
adya vaivasvataṃ devaṃ paśyes tvaṃ nihato mayā R_4,017.039

tvayādṛśyena tu raṇe nihato 'haṃ durāsadaḥ
prasuptaḥ pannageneva naraḥ pānavaśaṃ gataḥ R_4,017.040

sugrīvapriyakāmena yad ahaṃ nihatas tvayā
kaṇṭhe baddhvā pradadyāṃ te 'nihataṃ rāvaṇaṃ raṇe R_4,017.041

nyastāṃ sāgaratoye vā pātāle vāpi maithilīm
jānayeyaṃ tavādeśāc chvetām aśvatarīm iva R_4,017.042

yuktaṃ yat prapnuyād rājyaṃ sugrīvaḥ svargate mayi
ayuktaṃ yad adharmeṇa tvayāhaṃ nihato raṇe R_4,017.043

kāmam evaṃvidhaṃ lokaḥ kālena viniyujyate
kṣamaṃ ced bhavatā prāptam uttaraṃ sādhu cintyatām R_4,017.044

ity evam uktvā pariśuṣkavaktraḥ śarābhighātād vyathito mahātmā
samīkṣya rāmaṃ ravisaṃnikāśaṃ tūṣṇīṃ babhūvāmararājasūnuḥ R_4,017.045

ity uktaḥ praśritaṃ vākyaṃ dharmārthasahitaṃ hitam
paruṣaṃ vālinā rāmo nihatena vicetasā R_4,018.001

taṃ niṣprabham ivādityaṃ muktatoyam ivāmbudam
uktavākyaṃ hariśreṣṭham upaśāntam ivānalam R_4,018.002

dharmārthaguṇasaṃpannaṃ harīśvaram anuttamam
adhikṣiptas tadā rāmaḥ paścād vālinam abravīt R_4,018.003

dharmam arthaṃ ca kāmaṃ ca samayaṃ cāpi laukikam
avijñāya kathaṃ bālyān mām ihādya vigarhase R_4,018.004

apṛṣṭvā buddhisaṃpannān vṛddhān ācāryasaṃmatān
saumya vānaracāpalyāt tvaṃ māṃ vaktum ihecchasi R_4,018.005

ikṣvākūṇām iyaṃ bhūmiḥ saśailavanakānanā
mṛgapakṣimanuṣyāṇāṃ nigrahānugrahāv api R_4,018.006

tāṃ pālayati dharmātmā bharataḥ satyavāg ṛjuḥ
dharmakāmārthatattvajño nigrahānugrahe rataḥ R_4,018.007

nayaś ca vinayaś cobhau yasmin satyaṃ ca susthitam
vikramaś ca yathā dṛṣṭaḥ sa rājā deśakālavit R_4,018.008

tasya dharmakṛtādeśā vayam anye ca pārthivaḥ
carāmo vasudhāṃ kṛtsnāṃ dharmasaṃtānam icchavaḥ R_4,018.009

tasmin nṛpatiśārdūla bharate dharmavatsale
pālayaty akhilāṃ bhūmiṃ kaś cared dharmanigraham R_4,018.010

te vayaṃ mārgavibhraṣṭaṃ svadharme parame sthitāḥ
bharatājñāṃ puraskṛtya nigṛhṇīmo yathāvidhi R_4,018.011

tvaṃ tu saṃkliṣṭadharmā ca karmaṇā ca vigarhitaḥ
kāmatantrapradhānaś ca na sthito rājavartmani R_4,018.012

jyeṣṭho bhrātā pitā caiva yaś ca vidyāṃ prayacchati
trayas te pitaro jñeyā dharme ca pathi vartinaḥ R_4,018.013

yavīyān ātmanaḥ putraḥ śiṣyaś cāpi guṇoditaḥ
putravat te trayaś cintyā dharmaś ced atra kāraṇam R_4,018.014

sūkṣmaḥ paramadurjñeyaḥ satāṃ dharmaḥ plavaṃgama
hṛdisthaḥ sarvabhūtānām ātmā veda śubhāśubham R_4,018.015

capalaś capalaiḥ sārdhaṃ vānarair akṛtātmabhiḥ
jātyandha iva jātyandhair mantrayan drakṣyase nu kim R_4,018.016

ahaṃ tu vyaktatām asya vacanasya bravīmi te
na hi māṃ kevalaṃ roṣāt tvaṃ vigarhitum arhasi R_4,018.017

tad etat kāraṇaṃ paśya yadarthaṃ tvaṃ mayā hataḥ
bhrātur vartasi bhāryāyāṃ tyaktvā dharmaṃ sanātanam R_4,018.018

asya tvaṃ dharamāṇasya sugrīvasya mahātmanaḥ
rumāyāṃ vartase kāmāt snuṣāyāṃ pāpakarmakṛt R_4,018.019

tad vyatītasya te dharmāt kāmavṛttasya vānara
bhrātṛbhāryābhimarśe 'smin daṇḍo 'yaṃ pratipāditaḥ R_4,018.020

na hi dharmaviruddhasya lokavṛttād apeyuṣaḥ
daṇḍād anyatra paśyāmi nigrahaṃ hariyūthapa R_4,018.021

aurasīṃ bhaginīṃ vāpi bhāryāṃ vāpy anujasya yaḥ
pracareta naraḥ kāmāt tasya daṇḍo vadhaḥ smṛtaḥ R_4,018.022

bharatas tu mahīpālo vayaṃ tv ādeśavartinaḥ
tvaṃ ca dharmād atikrāntaḥ kathaṃ śakyam upekṣitum R_4,018.023

gurudharmavyatikrāntaṃ prājño dharmeṇa pālayan
bharataḥ kāmavṛttānāṃ nigrahe paryavasthitaḥ R_4,018.024

vayaṃ tu bharatādeśaṃ vidhiṃ kṛtvā harīśvara
tvadvidhān bhinnamaryādān niyantuṃ paryavasthitāḥ R_4,018.025

sugrīveṇa ca me sakhyaṃ lakṣmaṇena yathā tathā
dārarājyanimittaṃ ca niḥśreyasi rataḥ sa me R_4,018.026

pratijñā ca mayā dattā tadā vānarasaṃnidhau
pratijñā ca kathaṃ śakyā madvidhenānavekṣitum R_4,018.027

tad ebhiḥ kāraṇaiḥ sarvair mahadbhir dharmasaṃhitaiḥ
śāsanaṃ tava yad yuktaṃ tad bhavān anumanyatām R_4,018.028

sarvathā dharma ity eva draṣṭavyas tava nigrahaḥ
vayasyasyopakartavyaṃ dharmam evānupaśyatā R_4,018.029

rājabhir dhṛtadaṇḍās tu kṛtvā pāpāni mānavāḥ
nirmalāḥ svargam āyānti santaḥ sukṛtino yathā R_4,018.030

āryeṇa mama māndhātrā vyasanaṃ ghoram īpsitam
śramaṇena kṛte pāpe yathā pāpaṃ kṛtaṃ tvayā R_4,018.031

anyair api kṛtaṃ pāpaṃ pramattair vasudhādhipaiḥ
prāyaścittaṃ ca kurvanti tena tac chāmyate rajaḥ R_4,018.032

tad alaṃ paritāpena dharmataḥ parikalpitaḥ
vadho vānaraśārdūla na vayaṃ svavaśe sthitāḥ R_4,018.033

vāgurābhiś ca pāśaiś ca kūṭaiś ca vividhair narāḥ
praticchannāś ca dṛśyāś ca gṛhṇanti subahūn mṛgān
pradhāvitān vā vitrastān visrabdhān ativiṣṭhitān R_4,018.034

pramattān apramattān vā narā māṃsārthino bhṛśam
vidhyanti vimukhāṃś cāpi na ca doṣo 'tra vidyate R_4,018.035

yānti rājarṣayaś cātra mṛgayāṃ dharmakovidāḥ
tasmāt tvaṃ nihato yuddhe mayā bāṇena vānara
ayudhyan pratiyudhyan vā yasmāc chākhāmṛgo hy asi R_4,018.036

durlabhasya ca dharmasya jīvitasya śubhasya ca
rājāno vānaraśreṣṭha pradātāro na saṃśayaḥ R_4,018.037

tān na hiṃsyān na cākrośen nākṣipen nāpriyaṃ vadet
devā mānuṣarūpeṇa caranty ete mahītale R_4,018.038

tvaṃ tu dharmam avijñāya kevalaṃ roṣam āsthitaḥ
pradūṣayasi māṃ dharme pitṛpaitāmahe sthitam R_4,018.039

evam uktas tu rāmeṇa vālī pravyathito bhṛśam
pratyuvāca tato rāmaṃ prāñjalir vānareśvaraḥ R_4,018.040

yat tvam āttha naraśreṣṭha tad evaṃ nātra saṃśayaḥ
prativaktuṃ prakṛṣṭe hi nāpakṛṣṭas tu śaknuyāt R_4,018.041

yad ayuktaṃ mayā pūrvaṃ pramādād vākyam apriyam
tatrāpi khalu me doṣaṃ kartuṃ nārhasi rāghava R_4,018.042

tvaṃ hi dṛṣṭārthatattvajñaḥ prajānāṃ ca hite rataḥ
kāryakāraṇasiddhau te prasannā buddhir avyayā R_4,018.043

mām apy avagataṃ dharmād vyatikrāntapuraskṛtam
dharmasaṃhitayā vācā dharmajña paripālaya R_4,018.044

bāṣpasaṃruddhakaṇṭhas tu vālī sārtaravaḥ śanaiḥ
uvāca rāmaṃ saṃprekṣya paṅkalagna iva dvipaḥ R_4,018.045

na tv ātmānam ahaṃ śoce na tārāṃ nāpi bāndhavān
yathā putraṃ guṇaśreṣṭham aṅgadaṃ kanakāṅgadam R_4,018.046

sa mamādarśanād dīno bālyāt prabhṛti lālitaḥ
taṭāka iva pītāmbur upaśoṣaṃ gamiṣyati R_4,018.047

sugrīve cāṅgade caiva vidhatsva matim uttamām
tvaṃ hi śāstā ca goptā ca kāryākāryavidhau sthitaḥ R_4,018.048

yā te narapate vṛttir bharate lakṣmaṇe ca yā
sugrīve cāṅgade rājaṃs tāṃ cintayitum arhasi R_4,018.049

maddoṣakṛtadoṣāṃ tāṃ yathā tārāṃ tapasvinīm
sugrīvo nāvamanyeta tathāvasthātum arhasi R_4,018.050

tvayā hy anugṛhītena śakyaṃ rājyam upāsitum
tvadvaśe vartamānena tava cittānuvartinā R_4,018.051

sa tam āśvāsayad rāmo vālinaṃ vyaktadarśanam R_4,018.052

na vayaṃ bhavatā cintyā nāpy ātmā harisattama
vayaṃ bhavadviśeṣeṇa dharmataḥ kṛtaniścayāḥ R_4,018.053

daṇḍye yaḥ pātayed daṇḍaṃ daṇḍyo yaś cāpi daṇḍyate
kāryakāraṇasiddhārthāv ubhau tau nāvasīdataḥ R_4,018.054

tad bhavān daṇḍasaṃyogād asmād vigatakalmaṣaḥ
gataḥ svāṃ prakṛtiṃ dharmyāṃ dharmadṛṣṭtena vartmanā R_4,018.055

sa tasya vākyaṃ madhuraṃ mahātmanaḥ samāhitaṃ dharmapathānuvartinaḥ
niśamya rāmasya raṇāvamardino vacaḥ suyuktaṃ nijagāda vānaraḥ R_4,018.056

śarābhitaptena vicetasā mayā pradūṣitas tvaṃ yad ajānatā prabho
idaṃ mahendropamabhīmavikrama prasāditas tvaṃ kṣama me mahīśvara R_4,018.057

sa vānaramahārājaḥ śayānaḥ śaravikṣataḥ
pratyukto hetumadvākyair nottaraṃ pratyapadyata R_4,019.001

aśmabhiḥ paribhinnāṅgaḥ pādapair āhato bhṛśam
rāmabāṇena cākrānto jīvitānte mumoha saḥ R_4,019.002

taṃ bhāryābāṇamokṣeṇa rāmadattena saṃyuge
hataṃ plavagaśārdūlaṃ tārā śuśrāva vālinam R_4,019.003

sā saputrāpriyaṃ śrutvā vadhaṃ bhartuḥ sudāruṇam
niṣpapāta bhṛśaṃ trastā vividhād girigahvarāt R_4,019.004

ye tv aṅgadaparīvārā vānarā hi mahābalāḥ
te sakārmukam ālokya rāmaṃ trastāḥ pradudruvuḥ R_4,019.005

sā dadarśa tatas trastān harīn āpatato drutam
yūthād iva paribhraṣṭān mṛgān nihatayūthapān R_4,019.006

tān uvāca samāsādya duḥkhitān duḥkhitā satī
rāma vitrāsitān sarvān anubaddhān iveṣubhiḥ R_4,019.007

vānarā rājasiṃhasya yasya yūyaṃ puraḥsarāḥ
taṃ vihāya suvitrastāḥ kasmād dravata durgatāḥ R_4,019.008

rājyahetoḥ sa ced bhrātā bhrātā raudreṇa pātitaḥ
rāmeṇa prasṛtair dūrān mārgaṇair dūra pātibhiḥ R_4,019.009

kapipatnyā vacaḥ śrutvā kapayaḥ kāmarūpiṇaḥ
prāptakālam aviśliṣṭam ūcur vacanam aṅganām R_4,019.010

jīva putre nivartasya putraṃ rakṣasva cāndagam
antako rāma rūpeṇa hatvā nayati vālinam R_4,019.011

kṣiptān vṛkṣān samāvidhya vipulāś ca śilās tathā
vālī vajrasamair bāṇair vajreṇeva nipātitaḥ R_4,019.012

abhidrutam idaṃ sarvaṃ vidrutaṃ prasṛtaṃ balam
asmin plavagaśārdūle hate śakrasamaprabhe R_4,019.013

rakṣyatāṃ nagaraṃ śūrair aṅgadaś cābhiṣicyatām
padasthaṃ vālinaḥ putraṃ bhajiṣyanti plavaṃgamāḥ R_4,019.014

atha vā ruciraṃ sthānam iha te rucirānane
āviśanti hi durgāṇi kṣipram adyaiva vānarāḥ R_4,019.015

abhāryāḥ saha bhāryāś ca santy atra vanacāriṇaḥ
lubdhebhyo viprayuktebhyaḥ svebhyo nas tumulaṃ bhayam R_4,019.016

alpāntaragatānāṃ tu śrutvā vacanam aṅganā
ātmanaḥ pratirūpaṃ sā babhāṣe cāruhāsinī R_4,019.017

putreṇa mama kiṃ kāryaṃ kiṃ rājyena kim ātmanā
kapisiṃhe mahābhāge tasmin bhartari naśyati R_4,019.018

pādamūlaṃ gamiṣyāmi tasyaivāhaṃ mahātmanaḥ
yo 'sau rāmaprayuktena śareṇa vinipātitaḥ R_4,019.019

evam uktvā pradudrāva rudatī śokakarśitā
śiraś coraś ca bāhubhyāṃ duḥkhena samabhighnatī R_4,019.020

āvrajantī dadarśātha patiṃ nipatitaṃ bhuvi
hantāraṃ dānavendrāṇāṃ samareṣv anivartinām R_4,019.021

kṣeptāraṃ parvatendrāṇāṃ vajrāṇām iva vāsavam
mahāvātasamāviṣṭaṃ mahāmeghaughaniḥsvanam R_4,019.022

śakratulyaparākrāntaṃ vṛṣṭvevoparataṃ ghanam
nardantaṃ nardatāṃ bhīmaṃ śūraṃ śūreṇa pātitam R_4,019.023

śārdūlenāmiṣasyārthe mṛgarājaṃ yathā hatam
arcitaṃ sarvalokasya sapatākaṃ savedikam R_4,019.024

nāgahetoḥ suparṇena caityam unmathitaṃ yathā
avaṣṭabhyāvatiṣṭhantaṃ dadarśa dhanur ūrjitam R_4,019.025

rāmaṃ rāmānujaṃ caiva bhartuś caivānujaṃ śubhā
tān atītya samāsādya bhartāraṃ nihataṃ raṇe R_4,019.026

samīkṣya vyathitā bhūmau saṃbhrāntā nipapāta ha
supteva punar utthāya āryaputreti krośatī R_4,019.027

ruroda sā patiṃ dṛṣṭvā saṃditaṃ mṛtyudāmabhiḥ
tām avekṣya tu sugrīvaḥ krośantīṃ kurarīm iva R_4,019.028

viṣādam agamat kaṣṭaṃ dṛṣṭvā cāṅgadam āgatam R_4,019.029

rāmacāpavisṛṣṭena śareṇāntakareṇa tam
dṛṣṭvā vinihataṃ bhūmau tārā tārādhipānanā R_4,020.001

sā samāsādya bhartāraṃ paryaṣvajata bhāminī
iṣuṇābhihataṃ dṛṣṭvā vālinaṃ kuñjaropamam R_4,020.002

vānarendraṃ mahendrābhaṃ śokasaṃtaptamānasā
tārā tarum ivonmūlaṃ paryadevayad āturā R_4,020.003

raṇe dāruṇavikrānta pravīra plavatāṃ vara
kiṃ dīnām apurobhāgām adya tvaṃ nābhibhāṣase R_4,020.004

uttiṣṭha hariśārdūla bhajasva śayanottamam
naivaṃvidhāḥ śerate hi bhūmau nṛpatisattamāḥ R_4,020.005

atīva khalu te kāntā vasudhā vasudhādhipa
gatāsur api yāṃ gātrair māṃ vihāya niṣevase R_4,020.006

vyaktam anyā tvayā vīra dharmataḥ saṃpravartatā
kiṣkindheva purī ramyā svargamārge vinirmitā R_4,020.007

yāny asmābhis tvayā sārdhaṃ vaneṣu madhugandhiṣu
vihṛtāni tvayā kāle teṣām uparamaḥ kṛtaḥ R_4,020.008

nirānandā nirāśāhaṃ nimagnā śokasāgare
tvayi pañcatvam āpanne mahāyūthapayūthape R_4,020.009

hṛdayaṃ susthiraṃ mahyaṃ dṛṣṭvā vinihataṃ bhuvi
yan na śokābhisaṃtaptaṃ sphuṭate 'dya sahasradhā R_4,020.010

sugrīvasya tvayā bhāryā hṛtā sa ca vivāsitaḥ
yat tat tasya tvayā vyuṣṭiḥ prāpteyaṃ plavagādhipa R_4,020.011

niḥśreyasaparā mohāt tvayā cāhaṃ vigarhitā
yaiṣābruvaṃ hitaṃ vākyaṃ vānarendrahitaiṣiṇī R_4,020.012

kālo niḥsaṃśayo nūnaṃ jīvitāntakaras tava
balād yenāvapanno 'si sugrīvasyāvaśo vaśam R_4,020.013

vaidhavyaṃ śokasaṃtāpaṃ kṛpaṇaṃ kṛpaṇā satī
aduḥkhopacitā pūrvaṃ vartayiṣyāmy anāthavat R_4,020.014

lālitaś cāṅgado vīraḥ sukumāraḥ sukhocitaḥ
vatsyate kām avasthāṃ me pitṛvye krodhamūrchite R_4,020.015

kuruṣva pitaraṃ putra sudṛṣṭaṃ dharmavatsalam
durlabhaṃ darśanaṃ tv asya tava vatsa bhaviṣyati R_4,020.016

samāśvāsaya putraṃ tvaṃ saṃdeśaṃ saṃdiśasva ca
mūrdhni cainaṃ samāghrāya pravāsaṃ prasthito hy asi R_4,020.017

rāmeṇa hi mahat karma kṛtaṃ tvām abhinighnatā
ānṛṇyaṃ tu gataṃ tasya sugrīvasya pratiśrave R_4,020.018

sakāmo bhava sugrīva rumāṃ tvaṃ pratipatsyase
bhuṅkṣva rājyam anudvignaḥ śasto bhrātā ripus tava R_4,020.019

kiṃ mām evaṃ vilapatīṃ preṃṇā tvaṃ nābhibhāṣase
imāḥ paśya varā bahvīr bhāryās te vānareśvara R_4,020.020

tasyā vilapitaṃ śrutvā vānaryaḥ sarvataś ca tāḥ
parigṛhyāṅgadaṃ dīnaṃ duḥkhārtāḥ paricukruśuḥ R_4,020.021

kim aṅgadaṃ sāṅgada vīra bāho vihāya yāsy adya cirapravāsaṃ
na yuktam evaṃ guṇasaṃnikṛṣṭaṃ vihāya putraṃ priyaputra gantum R_4,020.022

kim apriyaṃ te priyacāruveṣa kṛtaṃ mayā nātha sutena vā te
sahāyinīm adya vihāya vīra yamakṣayaṃ gacchasi durvinītam R_4,020.023

yady apriyaṃ kiṃ cid asaṃpradhārya kṛtaṃ mayā syāt tava dīrghabāho
kṣamasva me tad dharivaṃśa nātha vrajāmi mūrdhnā tava vīra pādau R_4,020.024

tathā tu tārā karuṇaṃ rudantī bhartuḥ samīpe saha vānarībhiḥ
vyavasyata prāyam anindyavarṇā upopaveṣṭuṃ bhuvi yatra vālī R_4,020.025

tato nipatitāṃ tārāṃ cyutāṃ tārām ivāmbarāt
śanair āśvāsayām āsa hanūmān hariyūthapaḥ R_4,021.001

guṇadoṣakṛtaṃ jantuḥ svakarmaphalahetukam
avyagras tad avāpnoti sarvaṃ pretya śubhāśubham R_4,021.002

śocyā śocasi kaṃ śocyaṃ dīnaṃ dīnānukampase
kaś ca kasyānuśocyo 'sti dehe 'smin budbudopame R_4,021.003

aṅgadas tu kumāro 'yaṃ draṣṭavyo jīvaputrayā
āyatyā ca vidheyāni samarthāny asya cintaya R_4,021.004

jānāsy aniyatām evaṃ bhūtānām āgatiṃ gatim
tasmāc chubhaṃ hi kartavyaṃ paṇḍite naihalaukikam R_4,021.005

yasmin harisahasrāṇi prayutāny arbudāni ca
vartayanti kṛtāṃśāni so 'yaṃ diṣṭāntam āgataḥ R_4,021.006

yad ayaṃ nyāyadṛṣṭārthaḥ sāmadānakṣamāparaḥ
gato dharmajitāṃ bhūmiṃ nainaṃ śocitum arhasi R_4,021.007

sarve ca hariśārdūla putraś cāyaṃ tavāṅgadaḥ
haryṛṣkapatirājyaṃ ca tvatsanātham anindite R_4,021.008

tāv imau śokasaṃtaptau śanaiḥ preraya bhāmini
tvayā parigṛhīto 'yam aṅgadaḥ śāstu medinīm R_4,021.009

saṃtatiś ca yathādṛṣṭā kṛtyaṃ yac cāpi sāmpratam
rājñas tat kriyatāṃ sarvam eṣa kālasya niścayaḥ R_4,021.010

saṃskāryo harirājas tu aṅgadaś cābhiṣicyatām
siṃhāsanagataṃ putraṃ paśyantī śāntim eṣyasi R_4,021.011

sā tasya vacanaṃ śrutvā bhartṛvyasanapīḍitā
abravīd uttaraṃ tārā hanūmantam avasthitam R_4,021.012

aṅgada pratirūpāṇāṃ putrāṇām ekataḥ śatam
hatasyāpy asya vīrasya gātrasaṃśleṣaṇaṃ varam R_4,021.013

na cāhaṃ harirājasya prabhavāmy aṅgadasya vā
pitṛvyastasya sugrīvaḥ sarvakāryeṣv anantaraḥ R_4,021.014

na hy eṣā buddhir āstheyā hanūmann aṅgadaṃ prati
pitā hi bandhuḥ putrasya na mātā harisattama R_4,021.015

na hi mama harirājasaṃśrayāt kṣamataram asti paratra ceha vā
abhimukhahatavīrasevitaṃ śayanam idaṃ mama sevituṃ kṣamam R_4,021.016

vīkṣamāṇas tu mandāsuḥ sarvato mandam ucchvasan
ādāv eva tu sugrīvaṃ dadarśa tv ātmajāgrataḥ R_4,022.001

taṃ prāptavijayaṃ vālī sugrīvaṃ plavageśvaram
ābhāṣya vyaktayā vācā sasneham idam abravīt R_4,022.002

sugrīvadoṣeṇa na māṃ gantum arhasi kilbiṣāt
kṛṣyamāṇaṃ bhaviṣyeṇa buddhimohena māṃ balāt R_4,022.003

yugapadvihitaṃ tāta na manye sukham āvayoḥ
sauhārdaṃ bhrātṛyuktaṃ hi tad idaṃ jātam anyathā R_4,022.004

pratipadya tvam adyaiva rājyam eṣāṃ vanaukasām
mām apy adyaiva gacchantaṃ viddhi vaivasvatakṣayam R_4,022.005

jīvitaṃ ca hi rājyaṃ ca śriyaṃ ca vipulām imām
prajahāmy eṣa vai tūrṇaṃ mahac cāgarhitaṃ yaśaḥ R_4,022.006

asyāṃ tv aham avasthāyāṃ vīra vakṣyāmi yad vacaḥ
yady apy asukaraṃ rājan kartum eva tad arhasi R_4,022.007

sukhārhaṃ sukhasaṃvṛddhaṃ bālam enam abāliśam
bāṣpapūrṇamukhaṃ paśya bhūmau patitam aṅgadam R_4,022.008

mama prāṇaiḥ priyataraṃ putraṃ putram ivaurasaṃ
mayā hīnam ahīnārthaṃ sarvataḥ paripālaya R_4,022.009

tvam apy asya hi dātā ca paritrātā ca sarvataḥ
bhayeṣv abhayadaś caiva yathāhaṃ plavageśvara R_4,022.010

eṣa tārātmajaḥ śrīmāṃs tvayā tulyaparākramaḥ
rakṣasāṃ tu vadhe teṣām agratas te bhaviṣyati R_4,022.011

anurūpāṇi karmāṇi vikramya balavān raṇe
kariṣyaty eṣa tāreyas tarasvī taruṇo 'ṅgadaḥ R_4,022.012

suṣeṇaduhitā ceyam arthasūkṣmaviniścaye
autpātike ca vividhe sarvataḥ pariniṣṭhitā R_4,022.013

yad eṣā sādhv iti brūyāt kāryaṃ tan muktasaṃśayam
na hi tārāmataṃ kiṃ cid anyathā parivartate R_4,022.014

rāghavasya ca te kāryaṃ kartavyam aviśaṅkayā
syād adharmo hy akaraṇe tvāṃ ca hiṃsyād vimānitaḥ R_4,022.015

imāṃ ca mālām ādhatsva divyāṃ sugrīvakāñcanīm
udārā śrīḥ sthitā hy asyāṃ saṃprajahyān mṛte mayi R_4,022.016

ity evam uktaḥ sugrīvo vālinā bhrātṛsauhṛdāt
harṣaṃ tyaktvā punar dīno grahagrasta ivoḍurāṭ R_4,022.017

tad vālivacanāc chāntaḥ kurvan yuktam atandritaḥ
jagrāha so 'bhyanujñāto mālāṃ tāṃ caiva kāñcanīm R_4,022.018

tāṃ mālāṃ kāñcanīṃ dattvā vālī dṛṣṭvātmajaṃ sthitam
saṃsiddhaḥ pretya bhāvāya snehād aṅgadam abravīt R_4,022.019

deśakālau bhajasvādya kṣamamāṇaḥ priyāpriye
sukhaduḥkhasahaḥ kāle sugrīvavaśago bhava R_4,022.020

yathā hi tvaṃ mahābāho lālitaḥ satataṃ mayā
na tathā vartamānaṃ tvāṃ sugrīvo bahu maṃsyate R_4,022.021

māsyāmitrair gataṃ gaccher mā śatrubhir ariṃdama
bhartur arthaparo dāntaḥ sugrīvavaśago bhava R_4,022.022

na cātipraṇayaḥ kāryaḥ kartavyo 'praṇayaś ca te
ubhayaṃ hi mahādoṣaṃ tasmād antaradṛg bhava R_4,022.023

ity uktvātha vivṛttākṣaḥ śarasaṃpīḍito bhṛśam
vivṛtair daśanair bhīmair babhūvotkrāntajīvitaḥ R_4,022.024

hate tu vīre plavagādhipe tadā plavaṃgamās tatra na śarma lebhire
vanecarāḥ siṃhayute mahāvane yathā hi gāvo nihate gavāṃ patau R_4,022.025

tatas tu tārā vyasanārṇava plutā mṛtasyā bhartur vadanaṃ samīkṣya sā
jagāma bhūmiṃ parirabhya vālinaṃ mahādrumaṃ chinnam ivāśritā latā R_4,022.026

tataḥ samupajighrantī kapirājasya tanmukham
patiṃ lokāc cyutaṃ tārā mṛtaṃ vacanam abravīt R_4,023.001

śeṣe tvaṃ viṣame duḥkham akṛtvā vacanaṃ mama
upalopacite vīra suduḥkhe vasudhātale R_4,023.002

mattaḥ priyatarā nūnaṃ vānarendra mahī tava
śeṣe hi tāṃ pariṣvajya māṃ ca na pratibhāṣase R_4,023.003

sugrīva eva vikrānto vīra sāhasika priya
ṛkṣavānaramukhyās tvāṃ balinaṃ paryupāsate R_4,023.004

eṣāṃ vilapitaṃ kṛcchram aṅgadasya ca śocataḥ
mama cemāṃ giraṃ śrutvā kiṃ tvaṃ na pratibudhyase R_4,023.005

idaṃ tac chūraśayanaṃ yatra śeṣe hato yudhi
śāyitā nihatā yatra tvayaiva ripavaḥ purā R_4,023.006

viśuddhasattvābhijana priyayuddha mama priya
mām anāthāṃ vihāyaikāṃ gatas tvam asi mānada R_4,023.007

śūrāya na pradātavyā kanyā khalu vipaścitā
śūrabhāryāṃ hatāṃ paśya sadyo māṃ vidhavāṃ kṛtām R_4,023.008

avabhagnaś ca me māno bhagnā me śāśvatī gatiḥ
agādhe ca nimagnāsmi vipule śokasāgare R_4,023.009

aśmasāramayaṃ nūnam idaṃ me hṛdayaṃ dṛḍham
bhartāraṃ nihataṃ dṛṣṭvā yan nādya śatadhā gatam R_4,023.010

suhṛc caiva hi bhartā ca prakṛtyā ca mama priyaḥ
āhave ca parākrāntaḥ śūraḥ pañcatvam āgataḥ R_4,023.011

patihīnā tu yā nārī kāmaṃ bhavatu putriṇī
dhanadhānyaiḥ supūrṇāpi vidhavety ucyate budhaiḥ R_4,023.012

svagātraprabhave vīra śeṣe rudhiramaṇḍale
kṛmirāgaparistome tvam evaṃ śayane yathā R_4,023.013

reṇuśoṇitasaṃvītaṃ gātraṃ tava samantataḥ
parirabdhuṃ na śaknomi bhujābhyāṃ plavagarṣabha R_4,023.014

kṛtakṛtyo 'dya sugrīvo vaire 'sminn atidāruṇe
yasya rāmavimuktena hṛtam ekeṣuṇā bhayam R_4,023.015

śareṇa hṛdi lagnena gātrasaṃsparśane tava
vāryāmi tvāṃ nirīkṣantī tvayi pañcatvam āgate R_4,023.016

udbabarha śaraṃ nīlas tasya gātragataṃ tadā
girigahvarasaṃlīnaṃ dīptam āśīviṣaṃ yathā R_4,023.017

tasya niṣkṛṣyamāṇasya bāṇasya ca babhau dyutiḥ
astamastakasaṃruddho raśmir dinakarād iva R_4,023.018

petuḥ kṣatajadhārās tu vraṇebhyas tasya sarvaśaḥ
tāmragairikasaṃpṛktā dhārā iva dharādharāt R_4,023.019

avakīrṇaṃ vimārjantī bhartāraṃ raṇareṇunā
asrair nayanajaiḥ śūraṃ siṣecāstrasamāhatam R_4,023.020

rudhirokṣitasarvāṅgaṃ dṛṣṭvā vinihataṃ patim
uvāca tārā piṅgākṣaṃ putram aṅgadam aṅganā R_4,023.021

avasthāṃ paścimāṃ paśya pituḥ putra sudāruṇām
saṃprasaktasya vairasya gato 'ntaḥ pāpakarmaṇā R_4,023.022

bālasūryodayatanuṃ prayāntaṃ yamasādanam
abhivādaya rājānaṃ pitaraṃ putra mānadam R_4,023.023

evam uktaḥ samutthāya jagrāha caraṇau pituḥ
bhujābhyāṃ pīnavṛtābhyām aṅgado 'ham iti bruvan R_4,023.024

abhivādayamānaṃ tvām aṅgadaṃ tvaṃ yathāpurā
dīrghāyur bhava putreti kimarthaṃ nābhibhāṣase R_4,023.025

ahaṃ putrasahāyā tvām upāse gatacetanam
siṃhena nihataṃ sadyo gauḥ savatseva govṛṣam R_4,023.026

iṣṭvā saṃgrāmayajñena nānāpraharaṇāmbhasā
asminn avabhṛthe snātaḥ kathaṃ patnyā mayā vinā R_4,023.027

yā dattā devarājena tava tuṣṭena saṃyuge
śātakumbhamayīṃ mālāṃ tāṃ te paśyāmi neha kim R_4,023.028

rājaśrīr na jahāti tvāṃ gatāsum api mānada
sūryasyāvartamānasya śailarājam iva prabhā R_4,023.029

na me vacaḥ pathyam idaṃ tvayā kṛtaṃ na cāsmi śaktā hi nivāraṇe tava
hatā saputrāsmi hatena saṃyuge saha tvayā śrīr vijahāti mām iha R_4,023.030

gatāsuṃ vālinaṃ dṛṣṭvā rāghavas tadanantaram
abravīt praśritaṃ vākyaṃ sugrīvaṃ śatrutāpanaḥ R_4,024.001

na śokaparitāpena śreyasā yujyate mṛtaḥ
yad atrānantaraṃ kāryaṃ tat samādhātum arhatha R_4,024.002

lokavṛttam anuṣṭheyaṃ kṛtaṃ vo bāṣpamokṣaṇam
na kālād uttaraṃ kiṃ cit karma śakyam upāsitum R_4,024.003

niyataḥ kāraṇaṃ loke niyatiḥ karmasādhanam
niyatiḥ sarvabhūtānāṃ niyogeṣv iha kāraṇam R_4,024.004

na kartā kasya cit kaś cin niyoge cāpi neśvaraḥ
svabhāve vartate lokas tasya kālaḥ parāyaṇam R_4,024.005

na kālaḥ kālam atyeti na kālaḥ parihīyate
svabhāvaṃ vā samāsādya na kaś cid ativartate R_4,024.006

na kālasyāsti bandhutvaṃ na hetur na parākramaḥ
na mitrajñātisaṃbandhaḥ kāraṇaṃ nātmano vaśaḥ R_4,024.007

kiṃ tu kāla parīṇāmo draṣṭavyaḥ sādhu paśyatā
dharmaś cārthaś ca kāmaś ca kālakramasamāhitāḥ R_4,024.008

itaḥ svāṃ prakṛtiṃ vālī gataḥ prāptaḥ kriyāphalam
dharmārthakāmasaṃyogaiḥ pavitraṃ plavageśvara R_4,024.009

svadharmasya ca saṃyogāj jitas tena mahātmanā
svargaḥ parigṛhītaś ca prāṇān aparirakṣatā R_4,024.010

eṣā vai niyatiḥ śreṣṭhā yāṃ gato hariyūthapaḥ
tad alaṃ paritāpena prāptakālam upāsyatām R_4,024.011

vacanānte tu rāmasya lakṣmaṇaḥ paravīrahā
avadat praśritaṃ vākyaṃ sugrīvaṃ gatacetasaṃ R_4,024.012

kuru tvam asya sugrīva pretakāryam anantaram
tārāṅgadābhyāṃ sahito vālino dahanaṃ prati R_4,024.013

samājñāpaya kāṣṭhāni śuṣkāṇi ca bahūni ca
candanāni ca divyāni vālisaṃskārakāraṇāt R_4,024.014

samāśvāsaya cainaṃ tvam aṅgadaṃ dīnacetasaṃ
mā bhūr bāliśabuddhis tvaṃ tvadadhīnam idaṃ puram R_4,024.015

aṅgadas tv ānayen mālyaṃ vastrāṇi vividhāni ca
ghṛtaṃ tailam atho gandhān yac cātra samanantaram R_4,024.016

tvaṃ tāra śibikāṃ śīghram ādāyāgaccha saṃbhramāt
tvarā guṇavatī yuktā hy asmin kāle viśeṣataḥ R_4,024.017

sajjībhavantu plavagāḥ śibikāvāhanocitāḥ
samarthā balinaś caiva nirhariṣyanti vālinam R_4,024.018

evam uktvā tu sugrīvaṃ sumitrānandavardhanaḥ
tasthau bhrātṛsamīpastho lakṣmaṇaḥ paravīrahā R_4,024.019

lakṣmaṇasya vacaḥ śrutvā tāraḥ saṃbhrāntamānasaḥ
praviveśa guhāṃ śīghraṃ śibikāsaktamānasaḥ R_4,024.020

ādāya śibikāṃ tāraḥ sa tu paryāpayat punaḥ
vānarair uhyamānāṃ tāṃ śūrair udvahanocitaiḥ R_4,024.021

tato vālinam udyamya sugrīvaḥ śibikāṃ tadā
āropayata vikrośann aṅgadena sahaiva tu R_4,024.022

āropya śibikāṃ caiva vālinaṃ gatajīvitam
alaṃkāraiś ca vividhair mālyair vastraiś ca bhūṣitam R_4,024.023

ājñāpayat tadā rājā sugrīvaḥ plavageśvaraḥ
aurdhvadehikam āryasya kriyatām anurūpataḥ R_4,024.024

viśrāṇayanto ratnāni vividhāni bahūni ca
agrataḥ plavagā yāntu śibikā tadanantaram R_4,024.025

rājñām ṛddhiviśeṣā hi dṛśyante bhuvi yādṛśāḥ
tādṛśaṃ vālinaḥ kṣipraṃ prākurvann aurdhvadehikam R_4,024.026

aṅgadam aprigṛhyāśu tāraprabhṛtayas tathā
krośantaḥ prayayuḥ sarve vānarā hatabāndhavāḥ R_4,024.027

tārāprabhṛtayaḥ sarvā vānaryo hatayūthapāḥ
anujagmur hi bhartāraṃ krośantyaḥ karuṇasvanāḥ R_4,024.028

tāsāṃ ruditaśabdena vānarīṇāṃ vanāntare
vanāni girayaḥ sarve vikrośantīva sarvataḥ R_4,024.029

puline girinadyās tu vivikte jalasaṃvṛte
citāṃ cakruḥ subahavo vānarā vanacāriṇaḥ R_4,024.030

avaropya tataḥ skandhāc chibikāṃ vahanocitāḥ
tasthur ekāntam āśritya sarve śokasamanvitāḥ R_4,024.031

tatas tārā patiṃ dṛṣṭvā śibikātalaśāyinam
āropyāṅke śiras tasya vilalāpa suduḥkhitā R_4,024.032

janaṃ ca paśyasīmaṃ tvaṃ kasmāc chokābhipīḍitam
prahṛṣṭam iva te vaktraṃ gatāsor api mānada
astārkasamavarṇaṃ ca lakṣyate jīvato yathā R_4,024.033

eṣa tvāṃ rāmarūpeṇa kālaḥ karṣati vānara
yena sma vidhavāḥ sarvāḥ kṛtā ekeṣuṇā raṇe R_4,024.034

imās tās tava rājendravānaryo vallabhāḥ sadā
pādair vikṛṣṭam adhvānam āgatāḥ kiṃ na budhyase R_4,024.035

taveṣṭā nanu nāmaitā bhāryāś candranibhānanāḥ
idānīṃ nekṣase kasmāt sugrīvaṃ plavageśvaram R_4,024.036

ete hi sacivā rājaṃs tāraprabhṛtayas tava
puravāsijanaś cāyaṃ parivāryāsate 'nagha R_4,024.037

visarjayainān pravalān yathocitam ariṃdama
tataḥ krīḍāmahe sarvā vaneṣu madirotkaṭāḥ R_4,024.038

evaṃ vilapatīṃ tārāṃ patiśokapariplutām
utthāpayanti sma tadā vānaryaḥ śokakarśitāḥ R_4,024.039

sugrīveṇa tataḥ sārdham aṅgadaḥ pitaraṃ rudan
citām āropayām āsa śokenābhihatendriyaḥ R_4,024.040

tato 'gniṃ vidhivad dattvā so 'pasavyaṃ cakāra ha
pitaraṃ dīrgham adhvānaṃ prasthitaṃ vyākulendriyaḥ R_4,024.041

saṃskṛtya vālinaṃ te tu vidhipūrvaṃ plavaṃgamāḥ
ājagmur udakaṃ kartuṃ nadīṃ śītajalāṃ śubhām R_4,024.042

tatas te sahitās tatra aṅgadaṃ sthāpya cāgrataḥ
sugrīvatārāsahitāḥ siṣicur vāline jalam R_4,024.043

sugrīveṇaiva dīnena dīno bhūtvā mahābalaḥ
samānaśokaḥ kākutsthaḥ pretakāryāṇy akārayat R_4,024.044

tataḥ śokābhisaṃtaptaṃ sugrīvaṃ klinnavāsanam
śākhāmṛgamahāmātrāḥ parivāryopatasthire R_4,025.001

abhigamya mahābāhuṃ rāmam akliṣṭakāriṇam
sthitāḥ prāñjalayaḥ sarve pitāmaham ivarṣayaḥ R_4,025.002

tataḥ kāñcanaśailābhas taruṇārkanibhānanaḥ
abravīt prāñjalir vākyaṃ hanumān mārutātmajaḥ R_4,025.003

bhavatprasādāt sugrīvaḥ pitṛpaitāmahaṃ mahat
vānarāṇāṃ suduṣprāpaṃ prāpto rājyam idaṃ prabho R_4,025.004

bhavatā samanujñātaḥ praviśya nagaraṃ śubham
saṃvidhāsyati kāryāṇi sarvāṇi sasuhṛjjanaḥ R_4,025.005

snāto 'yaṃ vividhair gandhair auṣadhaiś ca yathāvidhi
arcayiṣyati ratnaiś ca mālyaiś ca tvāṃ viśeṣataḥ R_4,025.006

imāṃ giriguhāṃ ramyām abhigantum ito 'rhasi
kuruṣva svāmi saṃbandhaṃ vānarān saṃpraharṣayan R_4,025.007

evam ukto hanumatā rāghavaḥ paravīrahā
pratyuvāca hanūmantaṃ buddhimān vākyakovidaḥ R_4,025.008

caturdaśasamāḥ saumya grāmaṃ vā yadi vā puram
na pravekṣyāmi hanuman pitur nirdeśapālakaḥ R_4,025.009

susamṛddhāṃ guhāṃ divyāṃ sugrīvo vānararṣabhaḥ
praviṣṭo vidhivad vīraḥ kṣipraṃ rājye 'bhiṣicyatām R_4,025.010

evam uktvā hanūmantaṃ rāmaḥ sugrīvam abravīt
imam apy aṅgadaṃ vīra yauvarājye 'bhiṣecaya R_4,025.011

pūrvo 'yaṃ vārṣiko māsaḥ śrāvaṇaḥ salilāgamaḥ
pravṛttāḥ saumya catvāro māsā vārṣikasaṃjñitāḥ R_4,025.012

nāyam udyogasamayaḥ praviśa tvaṃ purīṃ śubhām
asmin vatsyāmy ahaṃ saumya parvate sahalakṣmaṇaḥ R_4,025.013

iyaṃ giriguhā ramyā viśālā yuktamārutā
prabhūtasalilā saumya prabhūtakamalotpalā R_4,025.014

kārtike samanuprāpte tvaṃ rāvaṇavadhe yata
eṣa naḥ samayaḥ saumya praviśa tvaṃ svam ālayam
abhiṣiñcasva rājye ca suhṛdaḥ saṃpraharṣaya R_4,025.015

iti rāmābhyanujñātaḥ sugrīvo vānararṣabhaḥ
praviveśa purīṃ ramyāṃ kiṣkindhāṃ vālipālitām R_4,025.016

taṃ vānarasahasrāṇi praviṣṭaṃ vānareśvaram
abhivādya prahṛṣṭāni sarvataḥ paryavārayan R_4,025.017

tataḥ prakṛtayaḥ sarvā dṛṣṭvā harigaṇeśvaram
praṇamya mūrdhnā patitā vasudhāyāṃ samāhitāḥ R_4,025.018

sugrīvaḥ prakṛtīḥ sarvāḥ saṃbhāṣyotthāpya vīryavān
bhrātur antaḥpuraṃ saumyaṃ praviveśa mahābalaḥ R_4,025.019

praviśya tv abhiniṣkrāntaṃ sugrīvaṃ vānararṣabham
abhyaṣiñcanta suhṛdaḥ sahasrākṣam ivāmarāḥ R_4,025.020

tasya pāṇḍuram ājahruś chatraṃ hemapariṣkṛtam
śukle ca bālavyajane hemadaṇḍe yaśaskare R_4,025.021

tathā sarvāṇi ratnāni sarvabījauṣadhāni ca
sakṣīrāṇāṃ ca vṛkṣāṇāṃ prarohān kusumāni ca R_4,025.022

śuklāni caiva vastrāṇi śvetaṃ caivānulepanam
sugandhīni ca mālyāni sthalajāny ambujāni ca R_4,025.023

candanāni ca divyāni gandhāṃś ca vividhān bahūn
akṣataṃ jātarūpaṃ ca priyaṅgumadhusarpiṣī R_4,025.024

dadhicarma ca vaiyāghraṃ vārāhī cāpy upānahau
samālambhanam ādāya rocanāṃ samanaḥśilām
ājagmus tatra muditā varāḥ kanyās tu ṣoḍaśa R_4,025.025

tatas te vānaraśreṣṭhaṃ yathākālaṃ yathāvidhi
ratnair vastraiś ca bhakṣyaiś ca toṣayitvā dvijarṣabhān R_4,025.026

tataḥ kuśaparistīrṇaṃ samiddhaṃ jātavedasaṃ
mantrapūtena haviṣā hutvā mantravido janāḥ R_4,025.027

tato hemapratiṣṭhāne varāstaraṇasaṃvṛte
prāsādaśikhare ramye citramālyopaśobhite R_4,025.028

prāṅmukhaṃ vividhair mantraiḥ sthāpayitvā varāsane
nadīnadebhyaḥ saṃhṛtya tīrthebhyaś ca samantataḥ R_4,025.029

āhṛtya ca samudrebhyaḥ sarvebhyo vānararṣabhāḥ
apaḥ kanakakumbheṣu nidhāya vimalāḥ śubhāḥ R_4,025.030

śubhair vṛṣabhaśṛṅgaiś ca kalaśaiś cāpi kāñcanaiḥ
śāstradṛṣṭena vidhinā maharṣivihitena ca R_4,025.031

gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ
maindaś ca dvividaś caiva hanūmāñ jāmbavān nalaḥ R_4,025.032

abhyaṣiñcanta sugrīvaṃ prasannena sugandhinā
salilena sahasrākṣaṃ vasavo vāsavaṃ yathā R_4,025.033

abhiṣikte tu sugrīve sarve vānarapuṃgavāḥ
pracukruśur mahātmāno hṛṣṭās tatra sahasraśaḥ R_4,025.034

rāmasya tu vacaḥ kurvan sugrīvo haripuṃgavaḥ
aṅgadaṃ saṃpariṣvajya yauvarājye 'bhiṣecayat R_4,025.035

aṅgade cābhiṣikte tu sānukrośāḥ plavaṃgamāḥ
sādhu sādhv iti sugrīvaṃ mahātmāno 'bhyapūjayan R_4,025.036

hṛṣṭapuṣṭajanākīrṇā patākādhvajaśobhitā
babhūva nagarī ramyā kṣikindhā girigahvare R_4,025.037

nivedya rāmāya tadā mahātmane mahābhiṣekaṃ kapivāhinīpatiḥ
rumāṃ ca bhāryāṃ pratilabhya vīryavān avāpa rājyaṃ tridaśādhipo yathā R_4,025.038

abhiṣikte tu sugrīve praviṣṭe vānare guhām
ājagāma saha bhrātrā rāmaḥ prasravaṇaṃ girim R_4,026.001

śārdūlamṛgasaṃghuṣṭaṃ siṃhair bhīmaravair vṛtam
nānāgulmalatāgūḍhaṃ bahupādapasaṃkulam R_4,026.002

ṛkṣavānaragopucchair mārjāraiś ca niṣevitam
megharāśinibhaṃ śailaṃ nityaṃ śucijalāśrayam R_4,026.003

tasya śailasya śikhare mahatīm āyatāṃ guhām
pratyagṛhṇata vāsārthaṃ rāmaḥ saumitriṇā saha R_4,026.004

avasat tatra dharmātmā rāghavaḥ sahalakṣmaṇaḥ
bahudṛśyadarīkuñje tasmin prasravaṇe girau R_4,026.005

susukhe 'pi bahudravye tasmin hi dharaṇīdhare
vasatas tasya rāmasya ratir alpāpi nābhavat
hṛtāṃ hi bhāryāṃ smarataḥ prāṇebhyo 'pi garīyasīm R_4,026.006

udayābhyuditaṃ dṛṣṭvā śaśāṅkaṃ ca viśeṣataḥ
āviveśa na taṃ nidrā niśāsu śayanaṃ gatam R_4,026.007

tat samutthena śokena bāṣpopahatacetasaṃ
taṃ śocamānaṃ kākutsthaṃ nityaṃ śokaparāyaṇam
tulyaduḥkho 'bravīd bhrātā lakṣmaṇo 'nunayan vacaḥ R_4,026.008

alaṃ vīra vyathāṃ gatvā na tvaṃ śocitum arhasi
śocato hy avasīdanti sarvārthā viditaṃ hi te R_4,026.009

bhavān kriyāparo loke bhavān devaparāyaṇaḥ
āstiko dharmaśīlaś ca vyavasāyī ca rāghava R_4,026.010

na hy avyavasitaḥ śatruṃ rākṣasaṃ taṃ viśeṣataḥ
samarthas tvaṃ raṇe hantuṃ vikramair jihmakāriṇam R_4,026.011

samunmūlaya śokaṃ tvaṃ vyavasāyaṃ sthiraṃ kuru
tataḥ saparivāraṃ taṃ nirmūlaṃ kuru rākṣasaṃ R_4,026.012

pṛthivīm api kākutstha sasāgaravanācalām
parivartayituṃ śaktaḥ kim aṅga puna rāvaṇam R_4,026.013

ahaṃ tu khalu te vīryaṃ prasuptaṃ pratibodhaye
dīptair āhutibhiḥ kāle bhasmac channam ivānalam R_4,026.014

lakṣmaṇasya tu tad vākyaṃ pratipūjya hitaṃ śubham
rāghavaḥ suhṛdaṃ snigdham idaṃ vacanam abravīt R_4,026.015

vācyaṃ yad anuraktena snigdhena ca hitena ca
satyavikrama yuktena tad uktaṃ lakṣmaṇa tvayā R_4,026.016

eṣa śokaḥ parityaktaḥ sarvakāryāvasādakaḥ
vikrameṣv apratihataṃ tejaḥ protsāhayāmy aham R_4,026.017

śaratkālaṃ pratīkṣe 'ham iyaṃ prāvṛḍ upasthitā
tataḥ sarāṣṭraṃ sagaṇaṃ rākṣasaṃ taṃ nihanmy aham R_4,026.018

tasya tad vacanaṃ śrutvā hṛṣṭo rāmasya lakṣmaṇaḥ
punar evābravīd vākyaṃ saumitrir mitranandanaḥ R_4,026.019

etat te sadṛśaṃ vākyam uktaṃ śatrunibarhaṇa
idānīm asi kākutstha prakṛtiṃ svām upāgataḥ R_4,026.020

vijñāya hy ātmano vīryaṃ tathyaṃ bhavitum arhasi
etat sadṛśam uktaṃ te śrutasyābhijanasya ca R_4,026.021

tasmāt puruṣaśārdūla cintayañ śatrunigraham
varṣārātram anuprāptam atikrāmaya rāghava R_4,026.022

niyamya kopaṃ pratipālyatāṃ śarat kṣamasva māsāṃś caturo mayā saha
vasācale 'smin mṛgarājasevite saṃvardhayañ śatruvadhe samudyataḥ R_4,026.023

sa tadā vālinaṃ hatvā sugrīvam abhiṣicya ca
vasan mālyavataḥ pṛṣṭe rāmo lakṣmaṇam abravīt R_4,027.001

ayaṃ sa kālaḥ saṃprāptaḥ samayo 'dya jalāgamaḥ
saṃpaśya tvaṃ nabho meghaiḥ saṃvṛtaṃ girisaṃnibhaiḥ R_4,027.002

nava māsa dhṛtaṃ garbhaṃ bhāskārasya gabhastibhiḥ
pītvā rasaṃ samudrāṇāṃ dyauḥ prasūte rasāyanam R_4,027.003

śakyam ambaram āruhya meghasopānapaṅktibhiḥ
kuṭajārjunamālābhir alaṃkartuṃ divākaram R_4,027.004

saṃdhyārāgotthitais tāmrair anteṣv adhikapāṇḍuraiḥ
snigdhair abhrapaṭacchadair baddhavraṇam ivāmbaram R_4,027.005

mandamārutaniḥśvāsaṃ saṃdhyācandanarañjitam
āpāṇḍujaladaṃ bhāti kāmāturam ivāmbaram R_4,027.006

eṣā dharmaparikliṣṭā navavāripariplutā
sīteva śokasaṃtaptā mahī bāṣpaṃ vimuñcati R_4,027.007

meghodaravinirmuktāḥ kahlārasukhaśītalāḥ
śakyam añjalibhiḥ pātuṃ vātāḥ ketakigandhinaḥ R_4,027.008

eṣa phullārjunaḥ śailaḥ ketakair adhivāsitaḥ
sugrīva iva śāntārir dhārābhir abhiṣicyate R_4,027.009

meghakṛṣṇājinadharā dhārāyajñopavītinaḥ
mārutāpūritaguhāḥ prādhītā iva parvatāḥ R_4,027.010

kaśābhir iva haimībhir vidyudbhir iva tāḍitam
antaḥstanitanirghoṣaṃ savedanam ivāmbaram R_4,027.011

nīlameghāśritā vidyut sphurantī pratibhāti me
sphurantī rāvaṇasyāṅke vaidehīva tapasvinī R_4,027.012

imās tā manmathavatāṃ hitāḥ pratihatā diśaḥ
anuliptā iva ghanair naṣṭagrahaniśākarāḥ R_4,027.013

kva cid bāṣpābhisaṃruddhān varṣāgamasamutsukān
kuṭajān paśya saumitre puṣṭitān girisānuṣu
mama śokābhibhūtasya kāmasaṃdīpanān sthitān R_4,027.014

rajaḥ praśāntaṃ sahimo 'dya vāyur nidāghadoṣaprasarāḥ praśāntāḥ
sthitā hi yātrā vasudhādhipānāṃ pravāsino yānti narāḥ svadeśān R_4,027.015

saṃprasthitā mānasavāsalubdhāḥ priyānvitāḥ saṃprati cakravākaḥ
abhīkṣṇavarṣodakavikṣateṣu yānāni mārgeṣu na saṃpatanti R_4,027.016

kva cit prakāśaṃ kva cid aprakāśaṃ nabhaḥ prakīrṇāmbudharaṃ vibhāti
kva cit kva cit parvatasaṃniruddhaṃ rūpaṃ yathā śāntamahārṇavasya R_4,027.017

vyāmiśritaṃ sarjakadambapuṣpair navaṃ jalaṃ parvatadhātutāmram
mayūrakekābhir anuprayātaṃ śailāpagāḥ śīghrataraṃ vahanti R_4,027.018

rasākulaṃ ṣaṭpadasaṃnikāśaṃ prabhujyate jambuphalaṃ prakāmam
anekavarṇaṃ pavanāvadhūtaṃ bhūmau pataty āmraphalaṃ vipakvam R_4,027.019

vidyutpatākāḥ sabalāka mālāḥ śailendrakūṭākṛtisaṃnikāśāḥ
garjanti meghāḥ samudīrṇanādā mattagajendrā iva saṃyugasthaḥ R_4,027.020

meghābhikāmī parisaṃpatantī saṃmoditā bhāti balākapaṅktiḥ
vātāvadhūtā varapauṇḍarīkī lambeva mālā racitāmbarasya R_4,027.021

nidrā śanaiḥ keśavam abhyupaiti drutaṃ nadī sāgaram abhyupaiti
hṛṣṭā balākā ghanam abhyupaiti kāntā sakāmā priyam abhyupaiti R_4,027.022

jātā vanāntāḥ śikhisupranṛttā jātāḥ kadambāḥ sakadambaśākhāḥ
jātā vṛṣā goṣu samānakāmā jātā mahī sasyavanābhirāmā R_4,027.023

vahanti varṣanti nadanti bhānti dhyāyanti nṛtyanti samāśvasanti
nadyo ghanā mattagajā vanāntāḥ priyāvinīhāḥ śikhinaḥ plavaṃgāḥ R_4,027.024

praharṣitāḥ ketakapuṣpagandham āghrāya hṛṣṭā vananirjhareṣu
prapāta śabdākulitā gajendrāḥ sārdhaṃ mayūraiḥ samadā nadanti R_4,027.025

dhārānipātair abhihanyamānāḥ kadambaśākhāsu vilambamānāḥ
kṣaṇārjitaṃ puṣparasāvagāḍhaṃ śanair madaṃ ṣaṭcaraṇās tyajanti R_4,027.026

aṅgāracūrṇotkarasaṃnikāśaiḥ phalaiḥ suparyāpta rasaiḥ samṛddhaiḥ
jambūdrumāṇāṃ pravibhānti śākhā nilīyamānā iva ṣaṭpadaughaiḥ R_4,027.027

taḍitpatākābhir alaṃkṛtānām udīrṇagambhīramahāravāṇām
vibhānti rūpāṇi balāhakānāṃ raṇodyatānām iva vāraṇānām R_4,027.028

mārgānugaḥ śailavanānusārī saṃprasthito megharavaṃ niśamya
yuddhābhikāmaḥ pratināgaśaṅkī matto gajendraḥ pratisaṃnivṛttaḥ R_4,027.029

muktāsakāśaṃ salilaṃ patad vai sunirmalaṃ patrapuṭeṣu lagnam
hṛṣṭā vivarṇacchadanā vihaṃgāḥ surendradattaṃ tṛṣitāḥ pibanti R_4,027.030

nīleṣu nīlā navavāripūrṇā megheṣu meghāḥ pravibhānti saktāḥ
davāgnidagdheṣu davāgnidagdhāḥ śaileṣu śailā iva baddhamūlāḥ R_4,027.031

mattā gajendrā muditā gavendrā vaneṣu viśrāntatarā mṛgendrāḥ
ramyā nagendrā nibhṛtā nagendrāḥ prakrīḍito vāridharaiḥ surendraḥ R_4,027.032

vṛttā yātrā narendrāṇāṃ senā pratinivartate
vairāṇi caiva mārgāś ca salilena samīkṛtāḥ R_4,027.033

māsi prauṣṭhapade brahma brāhmaṇānāṃ vivakṣatām
ayam adhyāyasamayaḥ sāmagānām upasthitaḥ R_4,027.034

nivṛttakarmāyatano nūnaṃ saṃcitasaṃcayaḥ
āṣāḍhīm abhyupagato bharataḥ koṣakādhipaḥ R_4,027.035

nūnam āpūryamāṇāyāḥ sarayvā vadhate rayaḥ
māṃ samīkṣya samāyāntam ayodhyāyā iva svanaḥ R_4,027.036

imāḥ sphītaguṇā varṣāḥ sugrīvaḥ sukham aśnute
vijitāriḥ sadāraś ca rājye mahati ca sthitaḥ R_4,027.037

ahaṃ tu hṛtadāraś ca rājyāc ca mahataś cyutaḥ
nadīkūlam iva klinnam avasīdāmi lakṣmaṇa R_4,027.038

śokaś ca mama vistīrṇo varṣāś ca bhṛśadurgamāḥ
rāvaṇaś ca mahāñ śatrur apāraṃ pratibhāti me R_4,027.039

ayātrāṃ caiva dṛṣṭvemāṃ mārgāṃś ca bhṛśadurgamān
praṇate caiva sugrīve na mayā kiṃ cid īritam R_4,027.040

api cātiparikliṣṭaṃ cirād dāraiḥ samāgatam
ātmakāryagarīyastvād vaktuṃ necchāmi vānaram R_4,027.041

svayam eva hi viśramya jñātvā kālam upāgatam
upakāraṃ ca sugrīvo vetsyate nātra saṃśayaḥ R_4,027.042

tasmāt kālapratīkṣo 'haṃ sthito 'smi śubhalakṣaṇa
sugrīvasya nadīnāṃ ca prasādam anupālayan R_4,027.043

upakāreṇa vīro hi pratikāreṇa yujyate
akṛtajño 'pratikṛto hanti sattvavatāṃ manaḥ R_4,027.044

athaivam uktaḥ praṇidhāya lakṣmaṇaḥ kṛtāñjalis tat pratipūjya bhāṣitam
uvāca rāmaṃ svabhirāma darśanaṃ pradarśayan darśanam ātmanaḥ śubham R_4,027.045

yathoktam etat tava sarvam īpsitaṃ narendra kartā nacirād dharīśvaraḥ
śaratpratīkṣaḥ kṣamatām imaṃ bhavāñ jalaprapātaṃ ripunigrahe dhṛtaḥ R_4,027.046

samīkṣya vimalaṃ vyoma gatavidyudbalāhakam
sārasāravasaṃghuṣṭaṃ ramyajyotsnānulepanam R_4,028.001

samṛddhārthaṃ ca sugrīvaṃ mandadharmārthasaṃgraham
atyartham asatāṃ mārgam ekāntagatamānasaṃ R_4,028.002

nivṛttakāryaṃ siddhārthaṃ pramadābhirataṃ sadā
prāptavantam abhipretān sarvān eva manorathān R_4,028.003

svāṃ ca pātnīm abhipretāṃ tārāṃ cāpi samīpsitām
viharantam ahorātraṃ kṛtārthaṃ vigatajvalam R_4,028.004

krīḍantam iva deveśaṃ nandane 'psarasāṃ gaṇaiḥ
mantriṣu nyastakāryaṃ ca mantriṇām anavekṣakam R_4,028.005

utsannarājyasaṃdeśaṃ kāmavṛttam avasthitam
niścitārtho 'rthatattvajñaḥ kāladharmaviśeṣavit R_4,028.006

prasādya vākyair madhurair hetumadbhir manoramaiḥ
vākyavid vākyatattvajñaṃ harīśaṃ mārutātmajaḥ R_4,028.007

hitaṃ tathyaṃ ca pathyaṃ ca sāmadharmārthanītimat
praṇayaprītisaṃyuktaṃ viśvāsakṛtaniścayam
harīśvaram upāgamya hanumān vākyam abravīt R_4,028.008

rājyaṃ prāptaṃ yaśaś caiva kaulī śrīr abhivarthitā
mitrāṇāṃ saṃgrahaḥ śeṣas tad bhavān kartum arhati R_4,028.009

yo hi mitreṣu kālajñaḥ satataṃ sādhu vartate
tasya rājyaṃ ca kīrtiś ca pratāpaś cābhivardhate R_4,028.010

yasya kośaś ca daṇḍaś ca mitrāṇy ātmā ca bhūmipa
samavetāni sarvāṇi sa rājyaṃ mahad aśnute R_4,028.011

tad bhavān vṛttasaṃpannaḥ sthitaḥ pathi niratyaye
mitrārtham abhinītārthaṃ yathāvat kartum arhati R_4,028.012

yas tu kālavyatīteṣu mitrakāryeṣu vartate
sa kṛtvā mahato 'py arthān na mitrārthena yujyate R_4,028.013

kriyatāṃ rāghavasyaitad vaidehyāḥ parimārgaṇam
tad idaṃ vīra kāryaṃ te kālātītam ariṃdama R_4,028.014

na ca kālam atītaṃ te nivedayati kālavit
tvaramāṇo 'pi san prājñas tava rājan vaśānugaḥ R_4,028.015

kulasya ketuḥ sphītasya dīrghabandhuś ca rāghavaḥ
aprameyaprabhāvaś ca svayaṃ cāpratimo guṇaiḥ R_4,028.016

tasya tvaṃ kuru vai kāryaṃ pūrvaṃ tena kṛtaṃ tava
harīśvara hariśreṣṭhān ājñāpayitum arhasi R_4,028.017

na hi tāvad bhavet kālo vyatītaś codanād ṛte
coditasya hi kāryasya bhavet kālavyatikramaḥ R_4,028.018

akartur api kāryasya bhavān kartā harīśvara
kiṃ punaḥ pratikartus te rājyena ca dhanena ca R_4,028.019

śaktimān asi vikrānto vānararṣka gaṇeśvara
kartuṃ dāśaratheḥ prītim ājñāyāṃ kiṃ nu sajjase R_4,028.020

kāmaṃ khalu śarair śaktaḥ surāsuramahoragān
vaśe dāśarathiḥ kartuṃ tvatpratijñāṃ tu kāṅkṣate R_4,028.021

prāṇatyāgāviśaṅkena kṛtaṃ tena tava priyam
tasya mārgāma vaidehīṃ pṛthivyām api cāmbare R_4,028.022

na devā na ca gandharvā nāsurā na marudgaṇāḥ
na ca yakṣā bhayaṃ tasya kuryuḥ kim uta rākṣasāḥ R_4,028.023

tad evaṃ śaktiyuktasya pūrvaṃ priyakṛtas tathā
rāmasyārhasi piṅgeśa kartuṃ sarvātmanā priyam R_4,028.024

nādhastād avanau nāpsu gatir nopari cāmbare
kasya cit sajjate 'smākaṃ kapīśvara tavājñayā R_4,028.025

tad ājñāpaya kaḥ kiṃ te kṛte vasatu kutra cit
harayo hy apradhṛṣyās te santi koṭyagrato 'nagha R_4,028.026

tasya tad vacanaṃ śrutvā kāle sādhuniveditam
sugrīvaḥ sattvasaṃpannaś cakāra matim uttamām R_4,028.027

sa saṃdideśābhimataṃ nīlaṃ nityakṛtodyamam
dikṣu sarvāsu sarveṣāṃ sainyānām upasaṃgrahe R_4,028.028

yathā senā samagrā me yūthapālāś ca sarvaśaḥ
samāgacchanty asaṃgena senāgrāṇi tathā kuru R_4,028.029

ye tv antapālāḥ plavagāḥ śīghragā vyavasāyinaḥ
samānayantu te sainyaṃ tvaritāḥ śāsanān mama
svayaṃ cānantaraṃ sainyaṃ bhavān evānupaśyatu R_4,028.030

tripañcarātrād ūrdhvaṃ yaḥ prāpnuyān neha vānaraḥ
tasya prāṇāntiko daṇḍo nātra kāryā vicāraṇā R_4,028.031

harīṃś ca vṛddhān upayātu sāṅgado bhavān mamājñām adhikṛtya niścitām
iti vyavasthāṃ haripuṃgaveśvaro vidhāya veśma praviveśa vīryavān R_4,028.032

guhāṃ praviṣṭe sugrīve vimukte gagane ghanaiḥ
varṣarātroṣito rāmaḥ kāmaśokābhipīḍitaḥ R_4,029.001

pāṇḍuraṃ gaganaṃ dṛṣṭvā vimalaṃ candramaṇḍalam
śāradīṃ rajanīṃ caiva dṛṣṭvā jyotsnānulepanām R_4,029.002

kāmavṛttaṃ ca sugrīvaṃ naṣṭāṃ ca janakātmajām
buddhvā kālam atītaṃ ca mumoha paramāturaḥ R_4,029.003

sa tu saṃjñām upāgamya muhūrtān matimān punaḥ
manaḥsthām api vaidehīṃ cintayām āsa rāghavaḥ R_4,029.004

āsīnaḥ parvatasyāgre hemadhātuvibhūṣite
śāradaṃ gaganaṃ dṛṣṭva jagāma manasā priyām R_4,029.005

dṛṣṭvā ca vimalaṃ vyoma gatavidyudbalāhakam
sārasāravasaṃghuṣṭaṃ vilalāpārtayā girā R_4,029.006

sārasāravasaṃnādaiḥ sārasāravanādinī
yāśrame ramate bālā sādya me ramate katham R_4,029.007

puṣpitāṃś cāsanān dṛṣṭvā kāñcanān iva nirmalān
kathaṃ sa ramate bālā paśyantī mām apaśyatī R_4,029.008

yā purā kalahaṃsānāṃ svareṇa kalabhāṣiṇī
budhyate cārusarvāṅgī sādya me budhyate katham R_4,029.009

niḥsvanaṃ cakravākānāṃ niśamya sahacāriṇām
puṇḍarīkaviśālākṣī katham eṣā bhaviṣyati R_4,029.010

sarāṃsi sarito vāpīḥ kānanāni vanāni ca
tāṃ vinā mṛgaśāvākṣīṃ caran nādya sukhaṃ labhe R_4,029.011

api tāṃ madviyogāc ca saukumāryāc ca bhāminīm
na dūraṃ pīḍayet kāmaḥ śaradguṇanirantaraḥ R_4,029.012

evamādi naraśreṣṭho vilalāpa nṛpātmajaḥ
vihaṃga iva sāraṅgaḥ salilaṃ tridaśeśvarāt R_4,029.013

tataś cañcūrya ramyeṣu phalārthī girisānuṣu
dadarśa paryupāvṛtto lakṣmīvāṃl lakṣmaṇo 'grajam R_4,029.014

taṃ cintayā duḥsahayā parītaṃ visaṃjñam ekaṃ vijane manasvī
bhrātur viṣādāt paritāpadīnaḥ samīkṣya saumitrir uvāca rāmam R_4,029.015

kim ārya kāmasya vaśaṃgatena kim ātmapauruṣyaparābhavena
ayaṃ sadā saṃhṛiyate samādhiḥ kim atra yogena nivartitena R_4,029.016

kriyābhiyogaṃ manasaḥ prasādaṃ samādhiyogānugataṃ ca kālam
sahāyasāmarthyam adīnasattva svakarmahetuṃ ca kuruṣva hetum R_4,029.017

na jānakī mānavavaṃśanātha tvayā sanāthā sulabhā pareṇa
na cāgnicūḍāṃ jvalitām upetya na dahyate vīravarārha kaś cit R_4,029.018

salakṣmaṇaṃ lakṣmaṇam apradhṛṣyaṃ svabhāvajaṃ vākyam uvāca rāmaḥ
hitaṃ ca pathyaṃ ca nayaprasaktaṃ sasāmadharmārthasamāhitaṃ ca R_4,029.019

niḥsaṃśayaṃ kāryam avekṣitavyaṃ kriyāviśeṣo hy anuvartitavyaḥ
nanu pravṛttasya durāsadasya kumārakāryasya phalaṃ na cintyam R_4,029.020

atha padmapalāśākṣīṃ maithilīm anucintayan
uvāca lakṣmaṇaṃ rāmo mukhena pariśuṣyatā R_4,029.021

tarpayitvā sahasrākṣaḥ salilena vasuṃdharām
nirvartayitvā sasyāni kṛtakarmā vyavasthitaḥ R_4,029.022

snigdhagambhīranirghoṣāḥ śailadrumapurogamāḥ
visṛjya salilaṃ meghāḥ pariśrāntā nṛpātmaja R_4,029.023

nīlotpaladalaśyāmaḥ śyāmīkṛtvā diśo daśa
vimadā iva mātaṅgāḥ śāntavegāḥ payodharāḥ R_4,029.024

jalagarbhā mahāvegāḥ kuṭajārjunagandhinaḥ
caritvā viratāḥ saumya vṛṣṭivātāḥ samudyatāḥ R_4,029.025

ghanānāṃ vāraṇānāṃ ca mayūrāṇāṃ ca lakṣmaṇa
nādaḥ prasravaṇānāṃ ca praśāntaḥ sahasānagha R_4,029.026

abhivṛṣṭā mahāmeghair nirmalāś citrasānavaḥ
anuliptā ivābhānti girayaś candraraśmibhiḥ R_4,029.027

darśayanti śarannadyaḥ pulināni śanaiḥ śanaiḥ
navasaṃgamasavrīḍā jaghanānīva yoṣitaḥ R_4,029.028

prasannasalilāḥ saumya kurarībhir vināditāḥ
cakravākagaṇākīrṇā vibhānti salilāśayāḥ R_4,029.029

anyonyabaddhavairāṇāṃ jigīṣūṇāṃ nṛpātmaja
udyogasamayaḥ saumya pārthivānām upasthitaḥ R_4,029.030

iyaṃ sā prathamā yātrā pārthivānāṃ nṛpātmaja
na ca paśyāmi sugrīvam udyogaṃ vā tathāvidham R_4,029.031

catvāro vārṣikā māsā gatā varṣaśatopamāḥ
mama śokābhitaptasya saumya sītām apaśyataḥ R_4,029.032

priyāvihīne duḥkhārte hṛtarājye vivāsite
kṛpāṃ na kurute rājā sugrīvo mayi lakṣmaṇa R_4,029.033

anātho hṛtarājyo 'yaṃ rāvaṇena ca dharṣitaḥ
dīno dūragṛhaḥ kāmī māṃ caiva śaraṇaṃ gataḥ R_4,029.034

ity etaiḥ kāraṇaiḥ saumya sugrīvasya durātmanaḥ
ahaṃ vānararājasya paribhūtaḥ paraṃtapa R_4,029.035

sa kālaṃ parisaṃkhyāya sītāyāḥ parimārgaṇe
kṛtārthaḥ samayaṃ kṛtvā durmatir nāvabudhyate R_4,029.036

tvaṃ praviśya ca kiṣkindhāṃ brūhi vānarapuṃgavam
mūrkhaṃ grāmya sukhe saktaṃ sugrīvaṃ vacanān mama R_4,029.037

arthinām upapannānāṃ pūrvaṃ cāpy upakāriṇām
āśāṃ saṃśrutya yo hanti sa loke puruṣādhamaḥ R_4,029.038

śubhaṃ vā yadi vā pāpaṃ yo hi vākyam udīritam
satyena parigṛhṇāti sa vīraḥ puruṣottamaḥ R_4,029.039

kṛtārthā hy akṛtārthānāṃ mitrāṇāṃ na bhavanti ye
tān mṛtān api kravyādaḥ kṛtaghnān nopabhuñjate R_4,029.040

nūnaṃ kāñcanapṛṣṭhasya vikṛṣṭasya mayā raṇe
draṣṭum icchanti cāpasya rūpaṃ vidyudgaṇopamam R_4,029.041

ghoraṃ jyātalanirghoṣaṃ kruddhasya mama saṃyuge
nirghoṣam iva vajrasya punaḥ saṃśrotum icchati R_4,029.042

kāmam evaṃgate 'py asya parijñāte parākrame
tvatsahāyasya me vīra na cintā syān nṛpātmaja R_4,029.043

yadartham ayam ārambhaḥ kṛtaḥ parapuraṃjaya
samayaṃ nābhijānāti kṛtārthaḥ plavageśvaraḥ R_4,029.044

varṣāsamayakālaṃ tu pratijñāya harīśvaraḥ
vyatītāṃś caturo māsān viharan nāvabudhyate R_4,029.045

sāmātyapariṣat krīḍan pānam evopasevate
śokadīneṣu nāsmāsu sugrīvaḥ kurute dayām R_4,029.046

ucyatāṃ gaccha sugrīvas tvayā vatsa mahābala
mama roṣasya yadrūpaṃ brūyāś cainam idaṃ vacaḥ R_4,029.047

na ca saṃkucitaḥ panthā yena vālī hato gataḥ
samaye tiṣṭha sugrīvamā vālipatham anvagāḥ R_4,029.048

eka eva raṇe vālī śareṇa nihato mayā
tvāṃ tu satyād atikrāntaṃ haniṣyāmi sabāndhavam R_4,029.049

tad evaṃ vihite kārye yad dhitaṃ puruṣarṣabha
tat tad brūhi naraśreṣṭha tvara kālavyatikramaḥ R_4,029.050

kuruṣva satyaṃ mayi vānareśvara pratiśrutaṃ dharmam avekṣya śāśvatam
mā vālinaṃ pretya gato yamakṣayaṃ tvam adya paśyer mama coditaiḥ śaraiḥ R_4,029.051

sa pūrvajaṃ tīvravivṛddhakopaṃ lālapyamānaṃ prasamīkṣya dīnam
cakāra tīvrāṃ matim ugratejā harīśvaramānavavaṃśanāthaḥ R_4,029.052

sa kāminaṃ dīnam adīnasattvaḥ śokābhipannaṃ samudīrṇakopam
narendrasūnur naradevaputraṃ rāmānujaḥ pūrvajam ity uvāca R_4,030.001

na vānaraḥ sthāsyati sādhuvṛtte na maṃsyate kāryaphalānuṣaṅgān
na bhakṣyate vānararājyalakṣmīṃ tathā hi nābhikramate 'sya buddhiḥ R_4,030.002

matikṣayād grāmyasukheṣu saktas tava prasādāpratikārabuddhiḥ
hato 'grajaṃ paśyatu vālinaṃ sa na rājyam evaṃ viguṇasya deyam R_4,030.003

na dhāraye kopam udīrṇavegaṃ nihanmi sugrīvam asatyam adya
haripravīraiḥ saha vāliputro narendrapatnyā vicayaṃ karotu R_4,030.004

tam āttabāṇāsanam utpatantaṃ niveditārthaṃ raṇacaṇḍakopam
uvaca rāmaḥ paravīrahantā svavekṣitaṃ sānunayaṃ ca vākyam R_4,030.005

na hi vai tvadvidho loke pāpam evaṃ samācaret
pāpam āryeṇa yo hanti sa vīraḥ puruṣottamaḥ R_4,030.006

nedam adya tvayā grāhyaṃ sādhuvṛttena lakṣmaṇa
tāṃ prītim anuvartasva pūrvavṛttaṃ ca saṃgatam R_4,030.007

sāmopahitayā vācā rūkṣāṇi parivarjayan
vaktum arhasi sugrīvaṃ vyatītaṃ kālaparyaye R_4,030.008

so' grajenānuśiṣṭārtho yathāvat puruṣarṣabhaḥ
praviveśa purīṃ vīro lakṣmaṇaḥ paravīrahā R_4,030.009

tataḥ śubhamatiḥ prājño bhrātuḥ priyahite rataḥ
lakṣmaṇaḥ pratisaṃrabdho jagāma bhavanaṃ kapeḥ R_4,030.010

śakrabāṇāsanaprakhyaṃ dhanuḥ kālāntakopamaḥ
pragṛhya giriśṛṅgābhaṃ mandaraḥ sānumān iva R_4,030.011

yathoktakārī vacanam uttaraṃ caiva sottaram
bṛhaspatisamo buddhyā mattvā rāmānujas tadā R_4,030.012

kāmakrodhasamutthena bhrātuḥ kopāgninā vṛtaḥ
prabhañjana ivāprītaḥ prayayau lakṣmaṇas tadā R_4,030.013

sālatālāśvakarṇāṃś ca tarasā pātayan bahūn
paryasyan girikūṭāni drumān anyāṃś ca vegataḥ R_4,030.014

śilāś ca śakalīkurvan padbhyāṃ gaja ivāśugaḥ
dūram ekapadaṃ tyaktvā yayau kāryavaśād drutam R_4,030.015

tām apaśyad balākīrṇāṃ harirājamahāpurīm
durgām ikṣvākuśārdūlaḥ kiṣkindhāṃ girisaṃkaṭe R_4,030.016

roṣāt prasphuramāṇauṣṭhaḥ sugrīvaṃ prati kalṣmaṇaḥ
dadarśa vānarān bhīmān kiṣkindhāyā bahiścarān R_4,030.017

śailaśṛṅgāṇi śataśaḥ pravṛddhāṃś ca mahīruhān
jagṛhuḥ kuñjaraprakhyā vānarāḥ parvatāntare R_4,030.018

tān gṛhītapraharaṇān harīn dṛṣṭvā tu lakṣmaṇaḥ
babhūva dviguṇaṃ kruddho bahvindhana ivānalaḥ R_4,030.019

taṃ te bhayaparītāṅgāḥ kruddhaṃ dṛṣṭvā plavaṃgamāḥ
kālamṛtyuyugāntābhaṃ śataśo vidrutā diśaḥ R_4,030.020

tataḥ sugrīvabhavanaṃ praviśya haripuṃgavāḥ
krodham āgamanaṃ caiva lakṣmaṇasya nyavedayan R_4,030.021

tārayā sahitaḥ kāmī saktaḥ kapivṛṣo rahaḥ
na teṣāṃ kapivīrāṇāṃ śuśrāva vacanaṃ tadā R_4,030.022

tataḥ sacivasaṃdiṣṭā harayo romaharṣaṇāḥ
girikuñjarameghābhā nagaryā niryayus tadā R_4,030.023

nakhadaṃṣṭrāyudhā ghorāḥ sarve vikṛtadarśanāḥ
sarve śārdūladarpāś ca sarve ca vikṛtānanāḥ R_4,030.024

daśanāgabalāḥ ke cit ke cid daśaguṇottarāḥ
ke cin nāgasahasrasya babhūvus tulyavikramāḥ R_4,030.025

kṛtsnāṃ hi kapibhir vyāptāṃ drumahastair mahābalaiḥ
apaśyal lakṣmaṇaḥ kruddhaḥ kiṣkindhāṃ tāṃ durāsadam R_4,030.026

tatas te harayaḥ sarve prākāraparikhāntarāt
niṣkramyodagrasattvās tu tasthur āviṣkṛtaṃ tadā R_4,030.027

sugrīvasya pramādaṃ ca pūrvajaṃ cārtam ātmavān
buddhvā kopavaśaṃ vīraḥ punar eva jagāma saḥ R_4,030.028

sa dīrghoṣṇamahocchvāsaḥ kopasaṃraktalocanaḥ
babhūva naraśārdūlasadhūma iva pāvakaḥ R_4,030.029

bāṇaśalyasphurajjihvaḥ sāyakāsanabhogavān
svatejoviṣasaṃghātaḥ pañcāsya iva pannagaḥ R_4,030.030

taṃ dīptam iva kālāgniṃ nāgendram iva kopitam
samāsādyāṅgadas trāsād viṣādam agamad bhṛśam R_4,030.031

so 'ṅgadaṃ roṣatāmrākṣaḥ saṃdideśa mahāyaśāḥ
sugrīvaḥ kathyatāṃ vatsa mamāgamanam ity uta R_4,030.032

eṣa rāmānujaḥ prāptas tvatsakāśam ariṃdamaḥ
bhrātur vyasanasaṃtapto dvāri tiṣṭhati lakṣmaṇaḥ R_4,030.033

lakṣmaṇasya vacaḥ śrutvā śokāviṣṭo 'ṅgado 'bravīt
pituḥ samīpam āgamya saumitrir ayam āgataḥ R_4,030.034

te mahaughanibhaṃ dṛṣṭvā vajrāśanisamasvanam
siṃhanādaṃ samaṃ cakrur lakṣmaṇasya samīpataḥ R_4,030.035

tena śabdena mahatā pratyabudhyata vānaraḥ
madavihvalatāmrākṣo vyākulasragvibhūṣaṇaḥ R_4,030.036

athāṅgadavacaḥ śrutvā tenaiva ca samāgatau
mantriṇo vānarendrasya saṃmatodāradarśinau R_4,030.037

plakṣaś caiva prabhāvaś ca mantriṇāv arthadharmayoḥ
vaktum uccāvacaṃ prāptaṃ lakṣmaṇaṃ tau śaśaṃsatuḥ R_4,030.038

prasādayitvā sugrīvaṃ vacanaiḥ sāmaniścitaiḥ
āsīnaṃ paryupāsīnau yathā śakraṃ marutpatim R_4,030.039

satyasaṃdhau mahābhāgau bhrātarau rāmalakṣmaṇau
vayasya bhāvaṃ saṃprāptau rājyārhau rājyadāyinau R_4,030.040

tayor eko dhanuṣpāṇir dvāri tiṣṭhati lakṣmaṇaḥ
yasya bhītāḥ pravepante nādān muñcanti vānarāḥ R_4,030.041

sa eṣa rāghavabhrātā lakṣmaṇo vākyasārathiḥ
vyavasāya rathaḥ prāptas tasya rāmasya śāsanāt R_4,030.042

tasya mūrdhnā praṇamya tvaṃ saputraḥ saha bandhubhiḥ
rājaṃs tiṣṭha svasamaye bhava satyapratiśravaḥ R_4,030.043

aṅgadasya vacaḥ śrutvā sugrīvaḥ sacivaiḥ saha
lakṣmaṇaṃ kupitaṃ śrutvā mumocāsanam ātmavān R_4,031.001

sacivān abravīd vākyaṃ niścitya gurulāghavam
mantrajñān mantrakuśalo mantreṣu pariniṣṭhitaḥ R_4,031.002

na me durvyāhṛtaṃ kiṃ cin nāpi me duranuṣṭhitam
lakṣmaṇo rāghavabhrātā kruddhaḥ kim iti cintaye R_4,031.003

asuhṛdbhir mamāmitrair nityam antaradarśibhiḥ
mama doṣān asaṃbhūtāñ śrāvito rāghavānujaḥ R_4,031.004

atra tāvad yathābuddhi sarvair eva yathāvidhi
bhavadbhir niścayas tasya vijñeyo nipuṇaṃ śanaiḥ R_4,031.005

na khalv asti mama trāso lakṣmaṇān nāpi rāghavāt
mitraṃ tv asthāna kupitaṃ janayaty eva saṃbhramam R_4,031.006

sarvathā sukaraṃ mitraṃ duṣkaraṃ paripālanam
anityatvāt tu cittānāṃ prītir alpe 'pi bhidyate R_4,031.007

atonimittaṃ trasto 'haṃ rāmeṇa tu mahātmanā
yan mamopakṛtaṃ śakyaṃ pratikartuṃ na tan mayā R_4,031.008

sugrīveṇaivam uktas tu hanumān haripuṃgavaḥ
uvāca svena tarkeṇa madhye vānaramantriṇām R_4,031.009

sarvathā naitad āścaryaṃ yat tvaṃ harigaṇeśvara
na vismarasi susnigdham upakārakṛtaṃ śubham R_4,031.010

rāghaveṇa tu śūreṇa bhayam utsṛjya dūrataḥ
tvatpriyārthaṃ hato vālī śakratulyaparākramaḥ R_4,031.011

sarvathā praṇayāt kruddho rāghavo nātra saṃśayaḥ
bhrātaraṃ sa prahitavāṃl lakṣmaṇaṃ lakṣmivardhanam R_4,031.012

tvaṃ pramatto na jānīṣe kālaṃ kalavidāṃ vara
phullasaptacchadaśyāmā pravṛttā tu śarac chivā R_4,031.013

nirmala grahanakṣatrā dyauḥ pranaṣṭabalāhakā
prasannāś ca diśaḥ sarvāḥ saritaś ca sarāṃsi ca R_4,031.014

prāptam udyogakālaṃ tu nāvaiṣi haripuṃgava
tvaṃ pramatta iti vyaktaṃ lakṣmaṇo 'yam ihāgataḥ R_4,031.015

ārtasya hṛtadārasya paruṣaṃ puruṣāntarāt
vacanaṃ marṣaṇīyaṃ te rāghavasya mahātmanaḥ R_4,031.016

kṛtāparādhasya hi te nānyat paśyāmy ahaṃ kṣamam
antareṇāñjaliṃ baddhvā lakṣmaṇasya prasādanāt R_4,031.017

niyuktair mantribhir vācyo avaśyaṃ pārthivo hitam
ata eva bhayaṃ tyaktvā bravīmy avadhṛtaṃ vacaḥ R_4,031.018

abhikruddhaḥ samartho hi cāpam udyamya rāghavaḥ
sadevāsuragandharvaṃ vaśe sthāpayituṃ jagat R_4,031.019

na sa kṣamaḥ kopayituṃ yaḥ prasādya punar bhavet
pūrvopakāraṃ smaratā kṛtajñena viśeṣataḥ R_4,031.020

tasya mūrdhnā praṇamya tvaṃ saputraḥ sasuhṛjjanaḥ
rājaṃs tiṣṭha svasamaye bhartur bhāryeva tadvaśe R_4,031.021

na rāmarāmānujaśāsanaṃ tvayā kapīndrayuktaṃ manasāpy apohitum
mano hi te jñāsyati mānuṣaṃ balaṃ sarāghavasyāsya surendravarcasaḥ R_4,031.022

atha pratisamādiṣṭo lakṣmaṇaḥ paravīrahā
praviveśa guhāṃ ghorāṃ kiṣkindhāṃ rāmaśāsanāt R_4,032.001

dvārasthā harayas tatra mahākāyā mahābalāḥ
babhūvur lakṣmaṇaṃ dṛṣṭvā sarve prāñjalayaḥ sthitāḥ R_4,032.002

niḥśvasantaṃ tu taṃ dṛṣṭvā kruddhaṃ daśarathātmajam
babhūvur harayas trastā na cainaṃ paryavārayan R_4,032.003

sa taṃ ratnamayīṃ śrīmān divyāṃ puṣpitakānanām
ramyāṃ ratnasamākīrṇāṃ dadarśa mahatīṃ guhām R_4,032.004

harmyaprāsādasaṃbādhāṃ nānāpaṇyopaśobhitām
sarvakāmaphalair vṛkṣaiḥ puṣpitair upaśobhitām R_4,032.005

devagandharvaputraiś ca vānaraiḥ kāmarūpibhiḥ
divya mālyāmbaradhāraiḥ śobhitāṃ priyadarśanaiḥ R_4,032.006

candanāgarupadmānāṃ gandhaiḥ surabhigandhinām
maireyāṇāṃ madhūnāṃ ca saṃmoditamahāpathām R_4,032.007

vindhyamerugiriprasthaiḥ prāsādair naikabhūmibhiḥ
dadarśa girinadyaś ca vimalās tatra rāghavaḥ R_4,032.008

aṅgadasya gṛhaṃ ramyaṃ maindasya dvividasya ca
gavayasya gavākṣasya gajasya śarabhasya ca R_4,032.009

vidyunmāleś ca saṃpāteḥ sūryākṣasya hanūmataḥ
vīrabāhoḥ subāhoś ca nalasya ca mahātmanaḥ R_4,032.010

kumudasya suṣeṇasya tārajāmbavatos tathā
dadhivaktrasya nīlasya supāṭalasunetrayoḥ R_4,032.011

eteṣāṃ kapimukhyānāṃ rājamārge mahātmanām
dadarśa gṛhamukhyāni mahāsārāṇi lakṣmaṇaḥ R_4,032.012

pāṇḍurābhraprakāśāni divyamālyayutāni ca
prabhūtadhanadhānyāni strīratnaiḥ śobhitāni ca R_4,032.013

pāṇḍureṇa tu śailena parikṣiptaṃ durāsadam
vānarendragṛhaṃ ramyaṃ mahendrasadanopamam R_4,032.014

śulkaiḥ prāsādaśikharaiḥ kailāsaśikharopamaiḥ
sarvakāmaphalair vṛkṣaiḥ puṣṭitair upaśobhitam R_4,032.015

mahendradattaiḥ śrīmadbhir nīlajīmūtasaṃnibhaiḥ
divyapuṣpaphalair vṛkṣaiḥ śītacchāyair manoramaiḥ R_4,032.016

haribhiḥ saṃvṛtadvāraṃ balibhiḥ śastrapāṇibhiḥ
divyamālyāvṛtaṃ śubhraṃ taptakāñcanatoraṇam R_4,032.017

sugrīvasya gṛhaṃ ramyaṃ praviveśa mahābalaḥ
avāryamāṇaḥ saumitrir mahābhram iva bhāskaraḥ R_4,032.018

sa sapta kakṣyā dharmātmā yānāsanasamāvṛtāḥ
praviśya sumahad guptaṃ dadarśāntaḥpuraṃ mahat R_4,032.019

haimarājataparyaṅkair bahubhiś ca varāsanaiḥ
mahārhāstaraṇopetais tatra tatropaśobhitam R_4,032.020

praviśann eva satataṃ śuśrāva madhurasvaram
tantrīgītasamākīrṇaṃ samagītapadākṣaram R_4,032.021

bahvīś ca vividhākārā rūpayauvanagarvitāḥ
striyaḥ sugrīvabhavane dadarśa sa mahābalaḥ R_4,032.022

dṛṣṭvābhijanasaṃpannāś citramālyakṛtasrajaḥ
varamālyakṛtavyagrā bhūṣaṇottamabhūṣitāḥ R_4,032.023

nātṛptān nāti ca vyagrān nānudāttaparicchadān
sugrīvānucarāṃś cāpi lakṣayām āsa lakṣmaṇaḥ R_4,032.024

tataḥ sugrīvam āsīnaṃ kāñcane paramāsane
mahārhāstaraṇopete dadarśādityasaṃnibham R_4,032.025

divyābharaṇacitrāṅgaṃ divyarūpaṃ yaśasvinam
divyamālyāmbaradharaṃ mahendram iva durjayam
divyābharaṇamālyābhiḥ pramadābhiḥ samāvṛtam R_4,032.026

rumāṃ tu vīraḥ parirabhya gāḍhaṃ varāsanastho varahemavarṇaḥ
dadarśa saumitrim adīnasattvaṃ viśālanetraḥ suviśālanetram R_4,032.027

tam apratihataṃ kruddhaṃ praviṣṭaṃ puruṣarṣabham
sugrīvo lakṣmaṇaṃ dṛṣṭvā babhūva vyathitendriyaḥ R_4,033.001

kruddhaṃ niḥśvasamānaṃ taṃ pradīptam iva tejasā
bhrātur vyasanasaṃtaptaṃ dṛṣṭvā daśarathātmajam R_4,033.002

utpapāta hariśreṣṭho hitvā sauvarṇam āsanam
mahān mahendrasya yathā svalaṃkṛta iva dhvajaḥ R_4,033.003

utpatantam anūtpetū rumāprabhṛtayaḥ striyaḥ
sugrīvaṃ gagane pūrṇaṃ candraṃ tārāgaṇā iva R_4,033.004

saṃraktanayanaḥ śrīmān vicacāla kṛtāñjaliḥ
babhūvāvasthitas tatra kalpavṛkṣo mahān iva R_4,033.005

rumā dvitīyaṃ sugrīvaṃ nārīmadhyagataṃ sthitam
abravīl lakṣmaṇaḥ kruddhaḥ satāraṃ śaśinaṃ yathā R_4,033.006

sattvābhijanasaṃpannaḥ sānukrośo jitendriyaḥ
kṛtajñaḥ satyavādī ca rājā loke mahīyate R_4,033.007

yas tu rājā sthito 'dharme mitrāṇām upakāriṇām
mithyāpratijñāṃ kurute ko nṛśaṃsataras tataḥ R_4,033.008

śatam aśvānṛte hanti sahasraṃ tu gavānṛte
ātmānaṃ svajanaṃ hanti puruṣaḥ puruṣānṛte R_4,033.009

pūrvaṃ kṛtārtho mitrāṇāṃ na tat pratikaroti yaḥ
kṛtaghnaḥ sarvabhūtānāṃ sa vadhyaḥ plavageśvara R_4,033.010

gīto 'yaṃ brahmaṇā ślokaḥ sarvalokanamaskṛtaḥ
dṛṣṭvā kṛtaghnaṃ kruddhena taṃ nibodha plavaṃgama R_4,033.011

brahmaghne ca surāpe ca core bhagnavrate tathā
niṣkṛtir vihitā sadbhiḥ kṛtaghne nāsti niṣkṛtiḥ R_4,033.012

anāryas tvaṃ kṛtaghnaś ca mithyāvādī ca vānara
pūrvaṃ kṛtārtho rāmasya na tat pratikaroṣi yat R_4,033.013

nanu nāma kṛtārthena tvayā rāmasya vānara
sītāyā mārgaṇe yatnaḥ kartavyaḥ kṛtam icchatā R_4,033.014

sa tvaṃ grāmyeṣu bhogeṣu sakto mithyā pratiśravaḥ
na tvāṃ rāmo vijānīte sarpaṃ maṇḍūkarāviṇam R_4,033.015

mahābhāgena rāmeṇa pāpaḥ karuṇavedinā
harīṇāṃ prāpito rājyaṃ tvaṃ durātmā mahātmanā R_4,033.016

kṛtaṃ cen nābhijānīṣe rāmasyākliṣṭakarmaṇaḥ
sadyas tvaṃ niśitair bāṇair hato drakṣyasi vālinam R_4,033.017

na ca saṃkucitaḥ panthā yena vālī hato gataḥ
samaye tiṣṭha sugrīva mā vālipatham anvagāḥ R_4,033.018

na nūnam ikṣvākuvarasya kārmukāc cyutāñ śarān paśyasi vajrasaṃnibhān
tataḥ sukhaṃ nāma niṣevase sukhī na rāmakāryaṃ manasāpy avekṣase R_4,033.019

tathā bruvāṇaṃ saumitriṃ pradīptam iva tejasā
abravīl lakṣmaṇaṃ tārā tārādhipanibhānanā R_4,034.001

naivaṃ lakṣmaṇa vaktavyo nāyaṃ paruṣam arhati
harīṇām īśvaraḥ śrotuṃ tava vaktrād viśeṣataḥ R_4,034.002

naivākṛtajñaḥ sugrīvo na śaṭho nāpi dāruṇaḥ
naivānṛtakatho vīra na jihmaś ca kapīśvaraḥ R_4,034.003

upakāraṃ kṛtaṃ vīro nāpy ayaṃ vismṛtaḥ kapiḥ
rāmeṇa vīra sugrīvo yad anyair duṣkaraṃ raṇe R_4,034.004

rāmaprasādāt kīrtiṃ ca kapirājyaṃ ca śāśvatam
prāptavān iha sugrīvo rumāṃ māṃ ca paraṃtapa R_4,034.005

suduḥkhaṃ śāyitaḥ pūrvaṃ prāpyedaṃ sukham uttamam
prāptakālaṃ na jānīte viśvāmitro yathā muniḥ R_4,034.006

ghṛtācyāṃ kila saṃsakto daśavarṣāṇi lakṣmaṇa
aho 'manyata dharmātmā viśvāmitro mahāmuniḥ R_4,034.007

sa hi prāptaṃ na jānīte kālaṃ kālavidāṃ varaḥ
viśvāmitro mahātejāḥ kiṃ punar yaḥ pṛthagjanaḥ R_4,034.008

dehadharmaṃ gatasyāsya pariśrāntasya lakṣmaṇa
avitṛptasya kāmeṣu rāmaḥ kṣantum ihārhati R_4,034.009

na ca roṣavaśaṃ tāta gantum arhasi lakṣmaṇa
niścayārtham avijñāya sahasā prākṛto yathā R_4,034.010

sattvayuktā hi puruṣās tvadvidhāḥ puruṣarṣabha
avimṛśya na roṣasya sahasā yānti vaśyatām R_4,034.011

prasādaye tvāṃ dharmajña sugrīvārthe samāhitā
mahān roṣasamutpannaḥ saṃrambhas tyajyatām ayam R_4,034.012

rumāṃ māṃ kapirājyaṃ ca dhanadhānyavasūni ca
rāmapriyārthaṃ sugrīvas tyajed iti matir mama R_4,034.013

samāneṣvyati sugrīvaḥ sītayā saha rāghavam
śaśāṅkam iva rohiṣyā nihatvā rāvaṇaṃ raṇe R_4,034.014

śatakoṭisahasrāṇi laṅkāyāṃ kila rakṣasām
ayutāni ca ṣaṭtriṃśat sahasrāṇi śatāni ca R_4,034.015

ahatvā tāṃś ca durdharṣān rākṣasān kāmarūpiṇaḥ
na śakyo rāvaṇo hantuṃ yena sā maithilī hṛtā R_4,034.016

te na śakyā raṇe hantum asahāyena lakṣmaṇa
rāvaṇaḥ krūrakarmā ca sugrīveṇa viśeṣataḥ R_4,034.017

evam ākhyātavān vālī sa hy abhijño harīśvaraḥ
āgamas tu na me vyaktaḥ śravāt tasya bravīmy aham R_4,034.018

tvatsahāyanimittaṃ vai preṣitā haripuṃgavāḥ
ānetuṃ vānarān yuddhe subahūn hariyūthapān R_4,034.019

tāṃś ca pratīkṣamāṇo 'yaṃ vikrāntān sumahābalān
rāghavasyārthasiddhyarthaṃ na niryāti harīśvaraḥ R_4,034.020

kṛtā tu saṃsthā saumitre sugrīveṇa yathāpurā
adya tair vānarair sarvair āgantavyaṃ mahābalaiḥ R_4,034.021

ṛkṣakoṭisahasrāṇi golāṅgūlaśatāni ca
adya tvām upayāsyanti jahi kopam ariṃdama
koṭyo 'nekās tu kākutstha kapīnāṃ dīptatejasām R_4,034.022

tava hi mukham idaṃ nirīkṣya kopāt kṣatajanibhe nayane nirīkṣamāṇāḥ
harivaravanitā na yānti śāntiṃ prathamabhayasya hi śaṅkitāḥ sma sarvāḥ R_4,034.023

ity uktas tārayā vākyaṃ praśritaṃ dharmasaṃhitam
mṛdusvabhāvaḥ saumitriḥ pratijagrāha tad vacaḥ R_4,035.001

tasmin pratigṛhīte tu vākye harigaṇeśvaraḥ
lakṣmaṇāt sumahat trāsaṃ vastraṃ klinnam ivātyajat R_4,035.002

tataḥ kaṇṭhagataṃ mālyaṃ citraṃ bahuguṇaṃ mahat
ciccheda vimadaś cāsīt sugrīvo vānareśvaraḥ R_4,035.003

sa lakṣmaṇaṃ bhīmabalaṃ sarvavānarasattamaḥ
abravīt praśritaṃ vākyaṃ sugrīvaḥ saṃpraharṣayan R_4,035.004

pranaṣṭā śrīś ca kīrtiś ca kapirājyaṃ ca śāśvatam
rāmaprasādāt saumitre punaḥ prāptam idaṃ mayā R_4,035.005

kaḥ śaktas tasya devasya khyātasya svena karmaṇā
tādṛśaṃ vikramaṃ vīra pratikartum ariṃdama R_4,035.006

sītāṃ prāpsyati dharmātmā vadhiṣyati ca rāvaṇam
sahāyamātreṇa mayā rāghavaḥ svena tejasā R_4,035.007

sahāyakṛtyaṃ hi tasya yena sapta mahādrumāḥ
śailaś ca vasudhā caiva bāṇenaikena dāritāḥ R_4,035.008

dhanur visphāramāṇasya yasya śabdena lakṣmaṇa
saśailā kampitā bhūmiḥ sahāyais tasya kiṃ nu vai R_4,035.009

anuyātrāṃ narendrasya kariṣye 'haṃ nararṣabha
gacchato rāvaṇaṃ hantuṃ vairiṇaṃ sapuraḥsaram R_4,035.010

yadi kiṃ cid atikrāntaṃ viśvāsāt praṇayena vā
preṣyasya kṣamitavyaṃ me na kaś cin nāparādhyati R_4,035.011

iti tasya bruvāṇasya sugrīvasya mahātmanaḥ
abhaval lakṣmaṇaḥ prītaḥ preṃṇā cedam uvāca ha R_4,035.012

sarvathā hi mama bhrātā sanātho vānareśvara
tvayā nāthena sugrīva praśritena viśeṣataḥ R_4,035.013

yas te prabhāvaḥ sugrīva yac ca te śaucam uttamam
arhas taṃ kapirājyasya śriyaṃ bhoktum anuttamām R_4,035.014

sahāyena ca sugrīva tvayā rāmaḥ pratāpavān
vadhiṣyati raṇe śatrūn acirān nātra saṃśayaḥ R_4,035.015

dharmajñasya kṛtajñasya saṃgrāmeṣv anivartinaḥ
upapannaṃ ca yuktaṃ ca sugrīva tava bhāṣitam R_4,035.016

doṣajñaḥ sati sāmarthye ko 'nyo bhāṣitum arhati
varjayitvā mama jyeṣṭhaṃ tvāṃ ca vānarasattama R_4,035.017

sadṛśaś cāsi rāmasya vikrameṇa balena ca
sahāyo daivatair dattaś cirāya haripuṃgava R_4,035.018

kiṃ tu śīghram ito vīra niṣkrāma tvaṃ mayā saha
sāntvayasva vayasyaṃ ca bhāryāharaṇaduḥkhitam R_4,035.019

yac ca śokābhibhūtasya śrutvā rāmasya bhāṣitam
mayā tvaṃ paruṣāṇy uktas tac ca tvaṃ kṣantum arhasi R_4,035.020

evam uktas tu sugrīvo lakṣmaṇena mahātmanā
hanumantaṃ sthitaṃ pārśve sacivaṃ vākyam abravīt R_4,036.001

mahendrahimavadvindhyakailāsaśikhareṣu ca
mandare pāṇḍuśikhare pañcaśaileṣu ye sthitāḥ R_4,036.002

taruṇādityavarṇeṣu bhrājamāneṣu sarvaśaḥ
parvateṣu samudrānte paścimasyāṃ tu ye diśi R_4,036.003

ādityabhavane caiva girau saṃdhyābhrasaṃnibhe
padmatālavanaṃ bhīmaṃ saṃśritā haripuṃgavāḥ R_4,036.004

añjanāmbudasaṃkāśāḥ kuñjarapratimaujasaḥ
añjane parate caiva ye vasanti plavaṃgamāḥ R_4,036.005

manaḥśilā guhāvāsā vānarāḥ kanakaprabhāḥ
merupārśvagatāś caiva ye ca dhūmragiriṃ śritāḥ R_4,036.006

taruṇādityavarṇāś ca parvate ye mahāruṇe
pibanto madhumaireyaṃ bhīmavegāḥ plavaṃgamāḥ R_4,036.007

vaneṣu ca suramyeṣu sugandhiṣu mahatsu ca
tāpasānāṃ ca ramyeṣu vanānteṣu samantataḥ R_4,036.008

tāṃs tāṃs tvam ānaya kṣipraṃ pṛthivyāṃ sarvavānarān
sāmadānādibhiḥ kalpair āśu preṣaya vānarān R_4,036.009

preṣitāḥ prathamaṃ ye ca mayā dūtā mahājavāḥ
tvaraṇārthaṃ tu bhūyas tvaṃ harīn saṃpreṣayāparān R_4,036.010

ye prasaktāś ca kāmeṣu dīrghasūtrāś ca vānarāḥ
ihānayasva tān sarvāñ śīghraṃ tu mama śāsanāt R_4,036.011

ahobhir daśabhir ye ca nāgacchanti mamājñayā
hantavyās te durātmāno rājaśāsanadūṣakāḥ R_4,036.012

śatāny atha sahasrāṇi koṭyaś ca mama śāsanāt
prayāntu kapisiṃhānāṃ diśo mama mate sthitāḥ R_4,036.013

meghaparvatasaṃkāśāś chādayanta ivāmbaram
ghorarūpāḥ kapiśreṣṭhā yāntu macchāsanād itaḥ R_4,036.014

te gatijñā gatiṃ gatvā pṛthivyāṃ sarvavānarāḥ
ānayantu harīn sarvāṃs tvaritāḥ śāsanān mama R_4,036.015

tasya vānararājasya śrutvā vāyusuto vacaḥ
dikṣu sarvāsu vikrāntān preṣayām āsa vānarān R_4,036.016

te padaṃ viṣṇuvikrāntaṃ patatrijyotiradhvagāḥ
prayātāḥ prahitā rājñā harayas tatkṣaṇena vai R_4,036.017

te samudreṣu giriṣu vaneṣu ca saritsu ca
vānarā vānarān sarvān rāmahetor acodayan R_4,036.018

mṛtyukālopamasyājñāṃ rājarājasya vānarāḥ
sugrīvasyāyayuḥ śrutvā sugrīvabhayadarśinaḥ R_4,036.019

tatas te 'ñjanasaṃkāśā gires tasmān mahājavāḥ
tisraḥ koṭyaḥ plavaṃgānāṃ niryayur yatra rāghavaḥ R_4,036.020

astaṃ gacchati yatrārkas tasmin girivare ratāḥ
taptahemasamābhāsās tasmāt koṭyo daśacyutāḥ R_4,036.021

kailāsa śikharebhyaś ca siṃhakesaravarcasām
tataḥ koṭisahasrāṇi vānarāṇām upāgaman R_4,036.022

phalamūlena jīvanto himavantam upāśritāḥ
teṣāṃ koṭisahasrāṇāṃ sahasraṃ samavartata R_4,036.023

aṅgāraka samānānāṃ bhīmānāṃ bhīmakarmaṇām
vindhyād vānarakoṭīnāṃ sahasrāṇy apatan drutam R_4,036.024

kṣīrodavelānilayās tamālavanavāsinaḥ
nārikelāśanāś caiva teṣāṃ saṃkhyā na vidyate R_4,036.025

vanebhyo gahvarebhyaś ca saridbhyaś ca mahājavāḥ
āgacchad vānarī senā pibantīva divākaram R_4,036.026

ye tu tvarayituṃ yātā vānarāḥ sarvavānarān
te vīrā himavac chailaṃ dadṛśus taṃ mahādrumam R_4,036.027

tasmin girivare ramye yajño maheśvaraḥ purā
sarvadevamanastoṣo babhau divyo manoharaḥ R_4,036.028

annaviṣyandajātāni mūlāni ca phalāni ca
amṛtasvādukalpāni dadṛśus tatra vānarāḥ R_4,036.029

tad anna saṃbhavaṃ divyaṃ phalaṃ mūlaṃ manoharam
yaḥ kaś cit sakṛd aśnāti māsaṃ bhavati tarpitaḥ R_4,036.030

tāni mūlāni divyāni phalāni ca phalāśanāḥ
auṣadhāni ca divyāni jagṛhur hariyūthapāḥ R_4,036.031

tasmāc ca yajñāyatanāt puṣpāṇi surabhīṇi ca
āninyur vānarā gatvā sugrīvapriyakāraṇāt R_4,036.032

te tu sarve harivarāḥ pṛthivyāṃ sarvavānarān
saṃcodayitvā tvaritaṃ yūthānāṃ jagmur agrataḥ R_4,036.033

te tu tena muhūrtena yūthapāḥ śīghrakāriṇaḥ
kiṣkindhāṃ tvarayā prāptāḥ sugrīvo yatra vānaraḥ R_4,036.034

te gṛhītvauṣadhīḥ sarvāḥ phalaṃ mūlaṃ ca vānarāḥ
taṃ pratigrāhayām āsur vacanaṃ cedam abruvan R_4,036.035

sarve parigatāḥ śailāḥ samudrāś ca vanāni ca
pṛthivyāṃ vānarāḥ sarve śāsanād upayānti te R_4,036.036

evaṃ śrutvā tato hṛṣṭaḥ sugrīvaḥ plavagādhipaḥ
pratijagrāha ca prītas teṣāṃ sarvam upāyanam R_4,036.037

pratigṛhya ca tat sarvam upānayam upāhṛtam
vānarān sāntvayitvā ca sarvān eva vyasarjayat R_4,037.001

visarjayitvā sa harīñ śūrāṃs tān kṛtakarmaṇaḥ
mene kṛtārtham ātmānaṃ rāghavaṃ ca mahābalam R_4,037.002

sa lakṣmaṇo bhīmabalaṃ sarvavānarasattamam
abravīt praśritaṃ vākyaṃ sugrīvaṃ saṃpraharṣayan
kiṣkindhāyā viniṣkrāma yadi te saumya rocate R_4,037.003

tasya tad vacanaṃ śrutvā lakṣmaṇasya subhāṣitam
sugrīvaḥ paramaprīto vākyam etad uvāca ha R_4,037.004

evaṃ bhavatu gacchāmaḥ stheyaṃ tvacchāsane mayā
tam evam uktvā sugrīvo lakṣmaṇaṃ śubhalakṣmaṇam R_4,037.005

visarjayām āsa tadā tārām anyāś ca yoṣitaḥ
etety uccair harivarān sugrīvaḥ samudāharat R_4,037.006

tasya tad vacanaṃ śrutvā harayaḥ śīghram āyayuḥ
baddhāñjalipuṭāḥ sarve ye syuḥ strīdarśanakṣamāḥ R_4,037.007

tān uvāca tataḥ prāptān rājārkasadṛśaprabhaḥ
upasthāpayata kṣipraṃ śibikāṃ mama vānarāḥ R_4,037.008

śrutvā tu vacanaṃ tasya harayaḥ śīghravikramāḥ
samupasthāpayām āsuḥ śibikāṃ priyadarśanām R_4,037.009

tām upasthāpitāṃ dṛṣṭvā śibikāṃ vānarādhipaḥ
lakṣmaṇāruhyatāṃ śīghram iti saumitrim abravīt R_4,037.010

ity uktvā kāñcanaṃ yānaṃ sugrīvaḥ sūryasaṃnibham
bṛhadbhir haribhir yuktam āruroha salakṣmaṇaḥ R_4,037.011

pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani
śuklaiś ca bālavyajanair dhūyamānaiḥ samantataḥ R_4,037.012

śaṅkhabherīninādaiś ca bandibhiś cābhivanditaḥ
niryayau prāpya sugrīvo rājyaśriyam anuttamām R_4,037.013

sa vānaraśatais tīṣkṇair bahubhiḥ śastrapāṇibhiḥ
parikīrṇo yayau tatra yatra rāmo vyavasthitaḥ R_4,037.014

sa taṃ deśam anuprāpya śreṣṭhaṃ rāmaniṣevitam
avātaran mahātejāḥ śibikāyāḥ salakṣmaṇaḥ R_4,037.015

āsādya ca tato rāmaṃ kṛtāñjalipuṭo 'bhavat
kṛtāñjalau sthite tasmin vānarāś cabhavaṃs tathā R_4,037.016

taṭākam iva tad dṛṣṭvā rāmaḥ kuḍmalapaṅkajam
vānarāṇāṃ mahat sainyaṃ sugrīve prītimān abhūt R_4,037.017

pādayoḥ patitaṃ mūrdhnā tam utthāpya harīśvaram
preṃṇā ca bahumānāc ca rāghavaḥ pariṣasvaje R_4,037.018

pariṣvajya ca dharmātmā niṣīdeti tato 'bravīt
taṃ niṣaṇṇaṃ tato dṛṣṭvā kṣitau rāmo 'bravīd vacaḥ R_4,037.019

dharmam arthaṃ ca kāmaṃ ca kāle yas tu niṣevate
vibhajya satataṃ vīra sa rājā harisattama R_4,037.020

hitvā dharmaṃ tathārthaṃ ca kāmaṃ yas tu niṣevate
sa vṛkṣāgre yathā suptaḥ patitaḥ pratibudhyate R_4,037.021

amitrāṇāṃ vadhe yukto mitrāṇāṃ saṃgrahe rataḥ
trivargaphalabhoktā tu rājā dharmeṇa yujyate R_4,037.022

udyogasamayas tv eṣa prāptaḥ śatruvināśana
saṃcintyatāṃ hi piṅgeśa haribhiḥ saha mantribhiḥ R_4,037.023

evam uktas tu sugrīvo rāmaṃ vacanam abravīt R_4,037.024

pranaṣṭā śrīś ca kīrtiś ca kapirājyaṃ ca śāśvatam
tvatprasādān mahābāho punaḥ prāptam idaṃ mayā R_4,037.025

tava devaprasadāc ca bhrātuś ca jayatāṃ vara
kṛtaṃ na pratikuryād yaḥ puruṣāṇāṃ sa dūṣakaḥ R_4,037.026

ete vānaramukhyāś ca śataśaḥ śatrusūdana
prāptāś cādāya balinaḥ pṛthivyāṃ sarvavānarān R_4,037.027

ṛkṣāś cāvahitāḥ śūrā golāṅgūlāś ca rāghava
kāntāra vanadurgāṇām abhijñā ghoradarśanāḥ R_4,037.028

devagandharvaputrāś ca vānarāḥ kāmarūpiṇaḥ
svaiḥ svaiḥ parivṛtāḥ sainyair vartante pathi rāghava R_4,037.029

śataiḥ śatasahasraiś ca koṭibhiś ca plavaṃgamāḥ
ayutaiś cāvṛtā vīrā śaṅkubhiś ca paraṃtapa R_4,037.030

arbudair arbudaśatair madhyaiś cāntaiś ca vānarāḥ
samudraiś ca parārdhaiś ca harayo hariyūthapāḥ R_4,037.031

āgamiṣyanti te rājan mahendrasamavikramāḥ
merumandarasaṃkāśā vindhyamerukṛtālayāḥ R_4,037.032

te tvām abhigamiṣyanti rākṣasaṃ ye sabāndhavam
nihatya rāvaṇaṃ saṃkhye hy ānayiṣyanti maithilīm R_4,037.033

tatas tam udyogam avekṣya buddhimān haripravīrasya nideśavartinaḥ
babhūva harṣād vasudhādhipātmajaḥ prabuddhanīlotpalatulyadarśanaḥ R_4,037.034

iti bruvāṇaṃ sugrīvaṃ rāmo dharmabhṛtāṃ varaḥ
bāhubhyāṃ saṃpariṣvajya pratyuvāca kṛtāñjalim R_4,038.001

yad indro varṣate varṣaṃ na tac citraṃ bhaved bhuvi
ādityo vā sahasrāṃśuḥ kuryād vitimiraṃ nabhaḥ R_4,038.002

candramā raśmibhiḥ kuryāt pṛthivīṃ saumya nirmalām
tvadvidho vāpi mitrāṇāṃ pratikuryāt paraṃtapa R_4,038.003

evaṃ tvayi na tac citraṃ bhaved yat saumya śobhanam
jānāmy ahaṃ tvāṃ sugrīva satataṃ priyavādinam R_4,038.004

tvatsanāthaḥ sakhe saṃkhye jetāsmi sakalān arīn
tvam eva me suhṛn mitraṃ sāhāyyaṃ kartum arhasi R_4,038.005

jahārātmavināśāya vaidehīṃ rākṣasādhamaḥ
vañcayitvā tu paulomīm anuhlādo yathā śacīm R_4,038.006

nacirāt taṃ haniṣyāmi rāvaṇaṃ niśitaiḥ śaraiḥ
paulomyāḥ pitaraṃ dṛptaṃ śatakratur ivārihā R_4,038.007

etasminn antare caiva rajaḥ samabhivartata
uṣṇāṃ tīvrāṃ sahasrāṃśoś chādayad gagane prabhām R_4,038.008

diśaḥ paryākulāś cāsan rajasā tena mūrchitāḥ
cacāla ca mahī sarvā saśailavanakānanā R_4,038.009

tato nagendrasaṃkāśais tīkṣṇa daṃṣṭrair mahābalaiḥ
kṛtsnā saṃchāditā bhūmir asaṃkhyeyaiḥ plavaṃgamaiḥ R_4,038.010

nimeṣāntaramātreṇa tatas tair hariyūthapaiḥ
koṭīśataparīvāraiḥ kāmarūpibhir āvṛtā R_4,038.011

nādeyaiḥ pārvatīyaiś ca sāmudraiś ca mahābalaiḥ
haribhir meghanirhrādair anyaiś ca vanacāribhiḥ R_4,038.012

taruṇādityavarṇaiś ca śaśigauraiś ca vānaraiḥ
padmakesaravarṇaiś ca śvetair merukṛtālayaiḥ R_4,038.013

koṭīsahasrair daśabhiḥ śrīmān parivṛtas tadā
vīraḥ śatabalir nāma vānaraḥ pratyadṛśyata R_4,038.014

tataḥ kāñcanaśailābhas tārāyā vīryavān pitā
anekair daśasāhasraiḥ koṭibhiḥ pratyadṛśyata R_4,038.015

padmakesarasaṃkāśas taruṇārkanibhānanaḥ
buddhimān vānaraśreṣṭhaḥ sarvavānarasattamaḥ R_4,038.016

anīkair bahusāhasrair vānarāṇāṃ samanvitaḥ
pitā hanumataḥ śrīmān kesarī pratyadṛśyata R_4,038.017

golāṅgūlamahārājo gavākṣo bhīmavikramaḥ
vṛtaḥ koṭisahasreṇa vānarāṇām adṛśyata R_4,038.018

ṛkṣāṇāṃ bhīmavegānāṃ dhūmraḥ śatrunibarhaṇaḥ
vṛtaḥ koṭisahasrābhyāṃ dvābhyāṃ samabhivartata R_4,038.019

mahācalanibhair ghoraiḥ panaso nāma yūthapaḥ
ājagāma mahāvīryas tisṛbhiḥ koṭibhir vṛtaḥ R_4,038.020

nīlāñjanacayākāro nīlo nāmātha yūthapaḥ
adṛśyata mahākāyaḥ koṭibhir daśabhir vṛtaḥ R_4,038.021

darīmukhaś ca balavān yūthapo 'bhyāyayau tadā
vṛtaḥ koṭisahasreṇa sugrīvaṃ samupasthitaḥ R_4,038.022

maindaś ca dvividaś cobhāv aśviputrau mahāvalau
koṭikoṭisahasreṇa vānarāṇām adṛśyatām R_4,038.023

tataḥ koṭisahasrāṇāṃ sahasreṇa śatena ca
pṛṣṭhato 'nugataḥ prāpto haribhir gandhamādanaḥ R_4,038.024

tataḥ padmasahasreṇa vṛtaḥ śaṅkuśatena ca
yuvarājo 'ṅgadaḥ prāptaḥ pitṛtulyaparākramaḥ R_4,038.025

tatas tārādyutis tāro harir bhīmaparākramaḥ
pañcabhir harikoṭībhir dūrataḥ pratyadṛśyata R_4,038.026

indrajānuḥ kapir vīro yūthapaḥ pratyadṛśyata
ekādaśānāṃ koṭīnām īśvaras taiś ca saṃvṛtaḥ R_4,038.027

tato rambhas tv anuprāptas taruṇādityasaṃnibhaḥ
ayutena vṛtaś caiva sahasreṇa śatena ca R_4,038.028

tato yūthapatir vīro durmukho nāma vānaraḥ
pratyadṛśyata koṭibhyāṃ dvābhyāṃ parivṛto balī R_4,038.029

kailāsaśikharākārair vānarair bhīmavikramaiḥ
vṛtaḥ koṭisahasreṇa hanumān pratyadṛśyata R_4,038.030

nalaś cāpi mahāvīryaḥ saṃvṛto drumavāsibhiḥ
koṭīśatena saṃprāptaḥ sahasreṇa śatena ca R_4,038.031

śarabhaḥ kumudo vahnir vānaro rambha eva ca
ete cānye ca bahavo vānarāḥ kāmarūpiṇaḥ R_4,038.032

āvṛtya pṛthivīṃ sarvāṃ parvatāṃś ca vanāni ca
āplavantaḥ plavantaś ca garjantaś ca plavaṃgamāḥ
abhyavartanta sugrīvaṃ sūryam abhragaṇā iva R_4,038.033

kurvāṇā bahuśabdāṃś ca prahṛṣṭā balaśālinaḥ
śirobhir vānarendrāya sugrīvāya nyavedayan R_4,038.034

apare vānaraśreṣṭhāḥ saṃgamya ca yathocitam
sugrīveṇa samāgamya sthitāḥ prāñjalayas tadā R_4,038.035

sugrīvas tvarito rāme sarvāṃs tān vānararṣabhān
nivedayitvā dharmajñaḥ sthitaḥ prāñjalir abravīt R_4,038.036

yathā sukhaṃ parvatanirjhareṣu vaneṣu sarveṣu ca vānarendrāḥ
niveśayitvā vidhivad balāni balaṃ balajñaḥ pratipattum īṣṭe R_4,038.037

atha rājā samṛddhārthaḥ sugrīvaḥ plavageśvaraḥ
uvāca naraśārdūlaṃ rāmaṃ parabalārdanam R_4,039.001

āgatā viniviṣṭāś ca balinaḥ kāmarūpiṇaḥ
vānarendrā mahendrābhā ye madviṣayavāsinaḥ R_4,039.002

ta ime bahusāhasrair haribhir bhīmavikramaiḥ
āgatā vānarā ghorā daityadānavasaṃnibhāḥ R_4,039.003

khyātakarmāpadānāś ca balavanto jitaklamāḥ
parākrameṣu vikhyātā vyavasāyeṣu cottamāḥ R_4,039.004

pṛthivyambucarā rāma nānānaganivāsinaḥ
koṭyagraśa ime prāptā vānarās tava kiṃkarāḥ R_4,039.005

nideśavartinaḥ sarve sarve guruhite ratāḥ
abhipretam anuṣṭhātuṃ tava śakṣyanty ariṃdama R_4,039.006

yan manyase naravyāghra prāptakālaṃ tad ucyatām
tat sainyaṃ tvadvaśe yuktam ājñāpayitum arhasi R_4,039.007

kāmam eṣām idaṃ kāryaṃ viditaṃ mama tattvataḥ
tathāpi tu yathā tattvam ājñāpayitum arhasi R_4,039.008

tathā bruvāṇaṃ sugrīvaṃ rāmo daśarathātmajaḥ
bāhubhyāṃ saṃpariṣvajya idaṃ vacanam abravīt R_4,039.009

jñāyatāṃ saumya vaidehī yadi jīvati vā na vā
sa ca deśo mahāprājña yasmin vasati rāvaṇaḥ R_4,039.010

adhigamya ca vaidehīṃ nilayaṃ rāvaṇasya ca
prāptakālaṃ vidhāsyāmi tasmin kāle saha tvayā R_4,039.011

nāham asmin prabhuḥ kārye vānareśa na lakṣmaṇaḥ
tvam asya hetuḥ kāryasya prabhuś ca plavageśvara R_4,039.012

tvam evājñāpaya vibho mama kāryaviniścayam
tvaṃ hi jānāsi yat kāryaṃ mama vīra na saṃśayaḥ R_4,039.013

suhṛddvitīyo vikrāntaḥ prājñaḥ kālaviśeṣavit
bhavān asmaddhite yuktaḥ sukṛtārtho 'rthavittamaḥ R_4,039.014

evam uktas tu sugrīvo vinataṃ nāma yūthapam
abravīd rāma sāmnidhye lakṣmaṇasya ca dhīmataḥ
śailābhaṃ meghanirghoṣam ūrjitaṃ plavageśvaram R_4,039.015

somasūryātmajaiḥ sārdhaṃ vānarair vānarottama
deśakālanayair yuktaḥ kāryākāryaviniścaye R_4,039.016

vṛtaḥ śatasahasreṇa vānarāṇāṃ tarasvinām
adhigaccha diśaṃ pūrvāṃ saśailavanakānanām R_4,039.017

tatra sītāṃ ca vaidehīṃ nilayaṃ rāvaṇasya ca
mārgadhvaṃ giridurgeṣu vaneṣu ca nadīṣu ca R_4,039.018

nadīṃ bhāgīrathīṃ ramyāṃ sarayūṃ kauśikīṃ tathā
kālindīṃ yamunāṃ ramyāṃ yāmunaṃ ca mahāgirim R_4,039.019

sarasvatīṃ ca sindhuṃ ca śoṇaṃ maṇinibhodakam
mahīṃ kālamahīṃ caiva śailakānanaśobhitām R_4,039.020

brahmamālān videhāṃś ca mālavān kāśikosalān
māgadhāṃś ca mahāgrāmān puṇḍrān vaṅgāṃs tathaiva ca R_4,039.021

pattanaṃ kośakārāṇāṃ bhūmiṃ ca rajatākarām
sarvam etad vicetavyaṃ mṛgayadbhir tatas tataḥ R_4,039.022

rāmasya dayitāṃ bhāryāṃ sītāṃ daśarataḥ snuṣām
samudram avagāḍhāṃś ca parvatān pattanāni ca R_4,039.023

mandarasya ca ye koṭiṃ saṃśritāḥ ke cid āyatām
karṇaprāvaraṇāś caiva tathā cāpy oṣṭhakarṇakāḥ R_4,039.024

ghorā lohamukhāś caiva javanāś caikapādakāḥ
akṣayā balavantaś ca puruṣāḥ puruṣādakāḥ R_4,039.025

kirātāḥ karṇacūḍāś ca hemāṅgāḥ priyadarśanāḥ
āmamīnāśanās tatra kirātā dvīpavāsinaḥ R_4,039.026

antarjalacarā ghorā naravyāghrā iti śrutāḥ
eteṣām ālayāḥ sarve viceyāḥ kānanaukasaḥ R_4,039.027

giribhir ye ca gamyante plavanena plavena ca
ratnavantaṃ yavadvīpaṃ saptarājyopaśobhitam R_4,039.028

suvarṇarūpyakaṃ caiva suvarṇākaramaṇḍitam
yavadvīpam atikramya śiśiro nāma parvataḥ R_4,039.029

divaṃ spṛśati śṛṅgeṇa devadānavasevitaḥ
eteṣāṃ giridurgeṣu pratāpeṣu vaneṣu ca R_4,039.030

rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ
tataḥ samudradvīpāṃś ca subhīmān draṣṭum arhatha R_4,039.031

tatrāsurā mahākāyāś chāyāṃ gṛhṇanti nityaśaḥ
brahmaṇā samanujñātā dīrghakālaṃ bubhukṣitāḥ R_4,039.032

taṃ kālameghapratimaṃ mahoraganiṣevitam
abhigamya mahānādaṃ tīrthenaiva mahodadhim R_4,039.033

tato raktajalaṃ bhīmaṃ lohitaṃ nāma sāgaram
gatā drakṣyatha tāṃ caiva bṛhatīṃ kūṭaśālmalīm R_4,039.034

gṛhaṃ ca vainateyasya nānāratnavibhūṣitam
tatra kailāsasaṃkāśaṃ vihitaṃ viśvakarmaṇā R_4,039.035

tatra śailanibhā bhīmā mandehā nāma rākṣasāḥ
śailaśṛṅgeṣu lambante nānārūpā bhayāvahāḥ R_4,039.036

te patanti jale nityaṃ sūryasyodayanaṃ prati
abhitaptāś ca sūryeṇa lambante sma punaḥ punaḥ R_4,039.037

tataḥ pāṇḍurameghābhaṃ kṣīraudaṃ nāma sāgaram
gatā drakṣyatha durdharṣā mukhā hāram ivormibhiḥ R_4,039.038

tasya madhye mahāśveta ṛṣabho nāma parvataḥ
divyagandhaiḥ kusumitai rajataiś ca nagair vṛtaḥ R_4,039.039

saraś ca rājataiḥ padmair jvalitair hemakesaraiḥ
nāmnā sudarśanaṃ nāma rājahaṃsaiḥ samākulam R_4,039.040

vibudhāś cāraṇā yakṣāḥ kiṃnarāḥ sāpsarogaṇāḥ
hṛṣṭāḥ samabhigacchanti nalinīṃ tāṃ riraṃsavaḥ R_4,039.041

kṣīrodaṃ samatikramya tato drakṣyatha vānarāḥ
jalodaṃ sāgaraśreṣṭhaṃ sarvabhūtabhayāvaham R_4,039.042

tatra tat kopajaṃ tejaḥ kṛtaṃ hayamukhaṃ mahat
asyāhus tan mahāvegam odanaṃ sacarācaram R_4,039.043

tatra vikrośatāṃ nādo bhūtānāṃ sāgaraukasām
śrūyate cāsamarthānāṃ dṛṣṭvā tad vaḍavāmukham R_4,039.044

svādūdasyottare deśe yojanāni trayodaśa
jātarūpaśilo nāma mahān kanakaparvataḥ R_4,039.045

āsīnaṃ parvatasyāgre sarvabhūtanamaskṛtam
sahasraśirasaṃ devam anantaṃ nīlavāsasaṃ R_4,039.046

triśirāḥ kāñcanaḥ ketus tālas tasya mahātmanaḥ
sthāpitaḥ parvatasyāgre virājati savedikaḥ R_4,039.047

pūrvasyāṃ diśi nirmāṇaṃ kṛtaṃ tat tridaśeśvaraiḥ
tataḥ paraṃ hemamayaḥ śrīmān udayaparvataḥ R_4,039.048

tasya koṭir divaṃ spṛṣṭvā śatayojanam āyatā
jātarūpamayī divyā virājati savedikā R_4,039.049

sālais tālais tamālaiś ca karṇikāraiś ca puṣpitaiḥ
jātarūpamayair divyaiḥ śobhate sūryasaṃnibhaiḥ R_4,039.050

tatra yojanavistāram ucchritaṃ daśayojanam
śṛṅgaṃ saumanasaṃ nāma jātarūpamayaṃ dhruvam R_4,039.051

tatra pūrvaṃ padaṃ kṛtvā purā viṣṇus trivikrame
dvitīyaṃ śikharaṃ meroś cakāra puruṣottamaḥ R_4,039.052

uttareṇa parikramya jambūdvīpaṃ divākaraḥ
dṛśyo bhavati bhūyiṣṭhaṃ śikharaṃ tan mahocchrayam R_4,039.053

tatra vaikhānasā nāma vālakhilyā maharṣayaḥ
prakāśamānā dṛśyante sūryavarṇās tapasvinaḥ R_4,039.054

ayaṃ sudarśano dvīpaḥ puro yasya prakāśate
yasmiṃs tejaś ca cakṣuś ca sarvaprānabhṛtām api R_4,039.055

śailasya tasya kuñjeṣu kandareṣu vaneṣu ca
rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ R_4,039.056

kāñcanasya ca śailasya sūryasya ca mahātmanaḥ
āviṣṭā tejasā saṃdhyā pūrvā raktā prakāśate R_4,039.057

tataḥ paramagamyā syād dik pūrvā tridaśāvṛtā
rahitā candrasūryābhyām adṛśyā timirāvṛtā R_4,039.058

śaileṣu teṣu sarveṣu kandareṣu vaneṣu ca
ya ca noktā mayā deśā viceyā teṣu jānakī R_4,039.059

etāvad vānaraiḥ śakyaṃ gantuṃ vānarapuṃgavāḥ
abhāskaram amaryādaṃ na jānīmas tataḥ param R_4,039.060

adhigamya tu vaidehīṃ nilayaṃ rāvaṇasya ca
māse pūrṇe nivartadhvam udayaṃ prāpya parvatam R_4,039.061

ūrdhvaṃ māsān na vastavyaṃ vasan vadhyo bhaven mama
siddhārthāḥ saṃnivartadhvam adhigamya ca maithilīm R_4,039.062

mahendrakāntāṃ vanaṣaṇḍa maṇḍitāṃ diśaṃ caritvā nipuṇena vānarāḥ
avāpya sītāṃ raghuvaṃśajapriyāṃ tato nivṛttāḥ sukhito bhaviṣyatha R_4,039.063

tataḥ prasthāpya sugrīvas tan mahad vānaraṃ balam
dakṣiṇāṃ preṣayām āsa vānarān abhilakṣitān R_4,040.001

nīlam agnisutaṃ caiva hanumantaṃ ca vānaram
pitāmahasutaṃ caiva jāmbavantaṃ mahākapim R_4,040.002

suhotraṃ ca śarīraṃ ca śaragulmaṃ tathaiva ca
gajaṃ gavākṣaṃ gavayaṃ suṣeṇam ṛṣabhaṃ tathā R_4,040.003

maindaṃ ca dvividaṃ caiva vijayaṃ gandhamādanam
ulkāmukham asaṅgaṃ ca hutāśana sutāv ubhau R_4,040.004

aṅgadapramukhān vīrān vīraḥ kapigaṇeśvaraḥ
vegavikramasaṃpannān saṃdideśa viśeṣavit R_4,040.005

teṣām agreṣaraṃ caiva mahad balam asaṃgagam
vidhāya harivīrāṇām ādiśad dakṣiṇāṃ diśam R_4,040.006

ye ke cana samuddeśās tasyāṃ diśi sudurgamāḥ
kapīśaḥ kapimukhyānāṃ sa teṣāṃ tān udāharat R_4,040.007

sahasraśirasaṃ vindhyaṃ nānādrumalatāvṛtam
narmadāṃ ca nadīṃ durgāṃ mahoraganiṣevitām R_4,040.008

tato godāvarīṃ ramyāṃ kṛṣṇāveṇīṃ mahānadīm
varadāṃ ca mahābhāgāṃ mahoraganiṣevitām R_4,040.009

mekhalān utkalāṃś caiva daśārṇanagarāṇy api
avantīm abhravantīṃ ca sarvam evānupaśyata R_4,040.010

vidarbhān ṛṣikāṃś caiva ramyān māhiṣakān api
tathā baṅgān kaliṅgāṃś ca kauśikāṃś ca samantataḥ R_4,040.011

anvīkṣya daṇḍakāraṇyaṃ saparvatanadīguham
nadīṃ godāvarīṃ caiva sarvam evānupaśyata R_4,040.012

tathaivāndhrāṃś ca puṇḍrāṃś ca colān pāṇḍyān sakeralān
ayomukhaś ca gantavyaḥ parvato dhātumaṇḍitaḥ R_4,040.013

vicitraśikharaḥ śrīmāṃś citrapuṣpitakānanaḥ
sacandanavanoddeśo mārgitavyo mahāgiriḥ R_4,040.014

tatas tām āpagāṃ divyāṃ prasannasalilāṃ śivām
tatra drakṣyatha kāverīṃ vihṛtām apsarogaṇaiḥ R_4,040.015

tasyāsīnaṃ nagasyāgre malayasya mahaujasaṃ
drakṣyathādityasaṃkāśam agastyam ṛṣisattamam R_4,040.016

tatas tenābhyanujñātāḥ prasannena mahātmanā
tāmraparṇīṃ grāhajuṣṭāṃ tariṣyatha mahānadīm R_4,040.017

sā candanavanair divyaiḥ pracchannā dvīpa śālinī
kānteva yuvatiḥ kāntaṃ samudram avagāhate R_4,040.018

tato hemamayaṃ divyaṃ muktāmaṇivibhūṣitam
yuktaṃ kavāṭaṃ pāṇḍyānāṃ gatā drakṣyatha vānarāḥ R_4,040.019

tataḥ samudram āsādya saṃpradhāryārthaniścayam
agastyenāntare tatra sāgare viniveśitaḥ R_4,040.020

citranānānagaḥ śrīmān mahendraḥ parvatottamaḥ
jātarūpamayaḥ śrīmān avagāḍho mahārṇavam R_4,040.021

nānāvidhair nagaiḥ phullair latābhiś copaśobhitam
devarṣiyakṣapravarair apsarobhiś ca sevitam R_4,040.022

siddhacāraṇasaṃghaiś ca prakīrṇaṃ sumanoharam
tam upaiti sahasrākṣaḥ sadā parvasu parvasu R_4,040.023

dvīpas tasyāpare pāre śatayojanam āyataḥ
agamyo mānuṣair dīptas taṃ mārgadhvaṃ samantataḥ
tatra sarvātmanā sītā mārgitavyā viśeṣataḥ R_4,040.024

sa hi deśas tu vadhyasya rāvaṇasya durātmanaḥ
rākṣasādhipater vāsaḥ sahasrākṣasamadyuteḥ R_4,040.025

dakṣiṇasya samudrasya madhye tasya tu rākṣasī
aṅgāraketi vikhyātā chāyām ākṣipya bhojinī R_4,040.026

tam atikramya lakṣmīvān samudre śatayojane
giriḥ puṣpitako nāma siddhacāraṇasevitaḥ R_4,040.027

candrasūryāṃśusaṃkāśaḥ sāgarāmbusamāvṛtaḥ
bhrājate vipulaiḥ śṛṅgair ambaraṃ vilikhann iva R_4,040.028

tasyaikaṃ kāñcanaṃ śṛṅgaṃ sevate yaṃ divākaraḥ
śvetaṃ rājatam ekaṃ ca sevate yaṃ niśākaraḥ R_4,040.029

na taṃ kṛtaghnāḥ paśyanti na nṛśaṃsā na nāstikāḥ
praṇamya śirasā śailaṃ taṃ vimārgata vānarāḥ R_4,040.030

tam atikramya durdharṣāḥ sūryavān nāma parvataḥ
adhvanā durvigāhena yojanāni caturdaśa R_4,040.031

tatas tam apy atikramya vaidyuto nāma parvataḥ
sarvakāmaphalair vṛkṣaiḥ sarvakālamanoharaiḥ R_4,040.032

tatra bhuktvā varārhāṇi mūlāni ca phalāni ca
madhūni pītvā mukhyāni paraṃ gacchata vānarāḥ R_4,040.033

tatra netramanaḥkāntaḥ kuñjaro nāma parvataḥ
agastyabhavanaṃ yatra nirmitaṃ viśvakarmaṇā R_4,040.034

tatra yojanavistāram ucchritaṃ daśayojanam
śaraṇaṃ kāñcanaṃ divyaṃ nānāratnavibhūṣitam R_4,040.035

tatra bhogavatī nāma sarpāṇām ālayaḥ purī
viśālarathyā durdharṣā sarvataḥ parirakṣitā
rakṣitā pannagair ghorais tīkṣṇadaṃṣṭrair mahāviṣaiḥ R_4,040.036

sarparājo mahāghoro yasyāṃ vasati vāsukiḥ
niryāya mārgitavyā ca sā ca bhogavatī purī R_4,040.037

taṃ ca deśam atikramya mahān ṛṣabhasaṃsthitaḥ
sarvaratnamayaḥ śrīmān ṛṣabho nāma parvataḥ R_4,040.038

gośīrṣakaṃ padmakaṃ ca hariśyāmaṃ ca candanam
divyam utpadyate yatra tac caivāgnisamaprabham R_4,040.039

na tu tac candanaṃ dṛṣṭvā spraṣṭavyaṃ ca kadā cana
rohitā nāma gandharvā ghorā rakṣanti tad vanam R_4,040.040

tatra gandharvapatayaḥ pañcasūryasamaprabhāḥ
śailūṣo grāmaṇīr bhikṣuḥ śubhro babhrus tathaiva ca R_4,040.041

ante pṛthivyā durdharṣās tatra svargajitaḥ sthitāḥ
tataḥ paraṃ na vaḥ sevyaḥ pitṛlokaḥ sudāruṇaḥ
rājadhānī yamasyaiṣā kaṣṭena tamasāvṛtā R_4,040.042

etāvad eva yuṣmābhir vīrā vānarapuṃgavāḥ
śakyaṃ vicetuṃ gantuṃ vā nāto gatimatāṃ gatiḥ R_4,040.043

sarvam etat samālokya yac cānyad api dṛśyate
gatiṃ viditvā vaidehyāḥ saṃnivartitam arhatha R_4,040.044

yas tu māsān nivṛtto 'gre dṛṣṭā sīteti vakṣyati
mattulyavibhavo bhogaiḥ sukhaṃ sa vihariṣyati R_4,040.045

tataḥ priyataro nāsti mama prāṇād viśeṣataḥ
kṛtāparādho bahuśo mama bandhur bhaviṣyati R_4,040.046

amitabalaparākramā bhavanto vipulaguṇeṣu kuleṣu ca prasūtāḥ
manujapatisutāṃ yathā labhadhvaṃ tad adhiguṇaṃ puruṣārtham ārabhadhvam R_4,040.047

tataḥ prasthāpya sugrīvas tān harīn dakṣiṇāṃ diśam
buddhivikramasaṃpannān vāyuvegasamāñjave R_4,041.001

athāhūya mahātejāḥ suṣeṇaṃ nāma yūthapam
tārāyāḥ pitaraṃ rājā śvaśurabhīmavikramam R_4,041.002

abravīt prāñjalir vākyam abhigamya praṇamya ca
sāhāyyaṃ kuru rāmasya kṛtye 'smin samupasthite R_4,041.003

vṛtaḥ śatasahasreṇa vānarāṇāṃ tarasvinām
abhigaccha diśaṃ saumya paścimāṃ vāruṇīṃ prabho R_4,041.004

surāṣṭrān saha bāhlīkāñ śūrābhīrāṃs tathaiva ca
sphītāñjanapadān ramyān vipulāni purāṇi ca R_4,041.005

puṃnāgagahanaṃ kukṣiṃ bahuloddālakākulam
tathā ketakaṣaṇḍāṃś ca mārgadhvaṃ hariyūthapāḥ R_4,041.006

pratyak srotogamāś caiva nadyaḥ śītajalāḥ śivāḥ
tāpasānām araṇyāni kāntārā girayaś ca ye R_4,041.007

girijālāvṛtāṃ durgāṃ mārgitvā paścimāṃ diśam
tataḥ paścimam āsādya samudraṃ draṣṭum arhatha
timi nakrāyuta jalam akṣobhyam atha vānaraḥ R_4,041.008

tataḥ ketakaṣaṇḍeṣu tamālagahaneṣu ca
kapayo vihariṣyanti nārikelavaneṣu ca R_4,041.009

tatra sītāṃ ca mārgadhvaṃ nilayaṃ rāvaṇasya ca
marīcipattanaṃ caiva ramyaṃ caiva jaṭīpuram R_4,041.010

avantīm aṅgalopāṃ ca tathā cālakṣitaṃ vanam
rāṣṭrāṇi ca viśālāni pattanāni tatas tataḥ R_4,041.011

sindhusāgarayoś caiva saṃgame tatra parvataḥ
mahān hemagirir nāma śataśṛṅgo mahādrumaḥ R_4,041.012

tasya prastheṣu ramyeṣu siṃhāḥ pakṣagamāḥ sthitāḥ
timimatsyagajāṃś caiva nīḍāny āropayanti te R_4,041.013

tāni nīḍāni siṃhānāṃ giriśṛṅgagatāś ca ye
dṛptās tṛptāś ca mātaṅgās toyadasvananiḥsvanāḥ
vicaranti viśāle 'smiṃs toyapūrṇe samantataḥ R_4,041.014

tasya śṛṅgaṃ divasparśaṃ kāñcanaṃ citrapādapam
sarvam āśu vicetavyaṃ kapibhiḥ kāmarūpibhiḥ R_4,041.015

koṭiṃ tatra samudre tu kāñcanīṃ śatayojanam
durdarśāṃ pariyātrasya gatā drakṣyatha vānarāḥ R_4,041.016

koṭyas tatra caturviṃśad gandharvāṇāṃ tarasvinām
vasanty agninikāśānāṃ ghorāṇāṃ kāmarūpiṇām R_4,041.017

nātyāsādayitavyās te vānarair bhīmavikramaiḥ
nādeyaṃ ca phalaṃ tasmād deśāt kiṃ cit plavaṃgamaiḥ R_4,041.018

durāsadā hi te vīrāḥ sattvavanto mahābalāḥ
phalamūlāni te tatra rakṣante bhīmavikramāḥ R_4,041.019

tatra yatnaś ca kartavyo mārgitavyā ca jānakī
na hi tebhyo bhayaṃ kiṃ cit kapitvam anuvartatām R_4,041.020

caturbhāge samudrasya cakravān nāma parvataḥ
tatra cakraṃ sahasrāraṃ nirmitaṃ viśvakarmaṇā R_4,041.021

tatra pañcajanaṃ hatvā hayagrīvaṃ ca dānavam
ājahāra tataś cakraṃ śaṅkhaṃ ca puruṣottamaḥ R_4,041.022

tasya sānuṣu citreṣu viśālāsu guhāsu ca
rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ R_4,041.023

yojanāni catuḥṣaṣṭir varāho nāma parvataḥ
suvarṇaśṛṅgaḥ suśrīmān agādhe varuṇālaye R_4,041.024

tatra prāgjyotiṣaṃ nāma jātarūpamayaṃ puram
yasmin vasti duṣṭātmā narako nāma guhāsu ca R_4,041.025

tasya sānuṣu citreṣu viśālāsu guhāsu ca
rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ R_4,041.026

tam atikramya śailendraṃ kāñcanāntaranirdaraḥ
parvataḥ sarvasauvarṇo dhārā prasravaṇāyutaḥ R_4,041.027

taṃ gajāś ca varāhāś ca siṃhā vyāghrāś ca sarvataḥ
abhigarjanti satataṃ tena śabdena darpitāḥ R_4,041.028

tasmin harihayaḥ śrīmān mahendraḥ pākaśāsanaḥ
abhiṣiktaḥ surai rājā meghavān nāma parvataḥ R_4,041.029

tam atikramya śailendraṃ mahendraparipālitam
ṣaṣṭiṃ girisahasrāṇi kāñcanāni gamiṣyatha R_4,041.030

taruṇādityavarṇāni bhrājamānāni sarvataḥ
jātarūpamayair vṛkṣaiḥ śobhitāni supuṣpitaiḥ R_4,041.031

teṣāṃ madhye sthito rājā merur uttamaparvataḥ
ādityena prasannena śailo dattavaraḥ purā R_4,041.032

tenaivam uktaḥ śailendraḥ sarva eva tvadāśrayāḥ
matprasādād bhaviṣyanti divārātrau ca kāñcanāḥ R_4,041.033

tvayi ye cāpi vatsyanti devagandharvadānavāḥ
te bhaviṣyanti raktāś ca prabhayā kāñcanaprabhāḥ R_4,041.034

ādityā vasavo rudrā marutaś ca divaukasaḥ
āgamya paścimāṃ saṃdhyāṃ merum uttamaparvatam R_4,041.035

ādityam upatiṣṭhanti taiś ca sūryo 'bhipūjitaḥ
adṛśyaḥ sarvabhūtānām astaṃ gacchati parvatam R_4,041.036

yojanānāṃ sahasrāṇi daśatāni divākaraḥ
muhūrtārdhena taṃ śīghram abhiyāti śiloccayam R_4,041.037

śṛṅge tasya mahad divyaṃ bhavanaṃ sūryasaṃnibham
prāsādaguṇasaṃbādhaṃ vihitaṃ viśvakarmaṇā R_4,041.038

śobhitaṃ tarubhiś citrair nānāpakṣisamākulaiḥ
niketaṃ pāśahastasya varuṇasya mahātmanaḥ R_4,041.039

antarā merum astaṃ ca tālo daśaśirā mahān
jātarūpamayaḥ śrīmān bhrājate citravedikaḥ R_4,041.040

teṣu sarveṣu durgeṣu saraḥsu ca saritsu ca
rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ R_4,041.041

yatra tiṣṭhati dharmātmā tapasā svena bhāvitaḥ
merusāvarṇir ity eva khyāto vai brahmaṇā samaḥ R_4,041.042

praṣṭavyo merusāvarṇir maharṣiḥ sūryasaṃnibhaḥ
praṇamya śirasā bhūmau pravṛttiṃ maithilīṃ prati R_4,041.043

etāvaj jīvalokasya bhāskaro rajanīkṣaye
kṛtvā vitimiraṃ sarvam astaṃ gacchati parvatam R_4,041.044

etāvad vānaraiḥ śakyaṃ gantuṃ vānarapuṃgavāḥ
abhāskaram amaryādaṃ na jānīmas tataḥ param R_4,041.045

adhigamya tu vaidehīṃ nilayaṃ rāvaṇasya ca
astaṃ parvatam āsādya pūrṇe māse nivartata R_4,041.046

ūrdhvaṃ māsān na vastavyaṃ vasan vadhyo bhaven mama
sahaiva śūro yuṣmābhiḥ śvaśuro me gamiṣyati R_4,041.047

śrotavyaṃ sarvam etasya bhavadbhir diṣṭa kāribhiḥ
gurur eṣa mahābāhuḥ śvaśuro me mahābalaḥ R_4,041.048

bhavantaś cāpi vikrāntāḥ pramāṇaṃ sarvakarmasu
pramāṇam enaṃ saṃsthāpya paśyadhvaṃ paścimāṃ diśam R_4,041.049

dṛṣṭāyāṃ tu narendrasyā patnyām amitatejasaḥ
kṛtakṛtyā bhaviṣyāmaḥ kṛtasya pratikarmaṇā R_4,041.050

ato 'nyad api yat kiṃ cit kāryasyāsya hitaṃ bhavet
saṃpradhārya bhavadbhiś ca deśakālārthasaṃhitam R_4,041.051

tataḥ suṣeṇa pramukhāḥ plavaṃgamāḥ sugrīvavākyaṃ nipuṇaṃ niśamya
āmantrya sarve plavagādhipaṃ te jagmur diśaṃ tāṃ varuṇābhiguptām R_4,041.052

tataḥ saṃdiśya sugrīvaḥ śvaśuraṃ paścimāṃ diśam
vīraṃ śatabaliṃ nāma vānaraṃ vānararṣabhaḥ R_4,042.001

uvāca rājā mantrajñaḥ sarvavānarasaṃmatam
vākyam ātmahitaṃ caiva rāmasya ca hitaṃ tathā R_4,042.002

vṛtaḥ śatasahasreṇa tvadvidhānāṃ vanaukasām
vaivasvata sutaiḥ sārdhaṃ pratiṣṭhasva svamantribhiḥ R_4,042.003

diśaṃ hy udīcīṃ vikrāntāṃ himaśailāvataṃsakām
sarvataḥ parimārgadhvaṃ rāmapatnīm aninditām R_4,042.004

asmin kārye vinivṛtte kṛte dāśaratheḥ priye
ṛṇān muktā bhaviṣyāmaḥ kṛtārthārthavidāṃ varāḥ R_4,042.005

kṛtaṃ hi priyam asmākaṃ rāghaveṇa mahātmanā
tasya cet pratikāro 'sti saphalaṃ jīvitaṃ bhavet R_4,042.006

etāṃ buddhiṃ samāsthāya dṛśyate jānakī yathā
tathā bhavadbhiḥ kartavyam asmatpriyahitaiṣibhiḥ R_4,042.007

ayaṃ hi sarvabhūtānāṃ mānyas tu narasattamaḥ
asmāsu cāgataprītī rāmaḥ parapuraṃjayaḥ R_4,042.008

imāni vanadurgāṇi nadyaḥ śailāntarāṇi ca
bhavantaḥ parimārgaṃs tu buddhivikramasaṃpadā R_4,042.009

tatra mlecchān pulindāṃś ca śūrasenāṃs tathaiva ca
prasthālān bharatāṃś caiva kurūṃś ca saha madrakaiḥ R_4,042.010

kāmbojān yavanāṃś caiva śakān āraṭṭakān api
bāhlīkān ṛṣikāṃś caiva pauravān atha ṭaṅkaṇān R_4,042.011

cīnān paramacīnāṃś ca nīhārāṃś ca punaḥ punaḥ
anviṣya daradāṃś caiva himavantaṃ vicinvatha R_4,042.012

lodhrapadmakaṣaṇḍeṣu devadāruvaneṣu ca
rāvaṇaḥ saha vaidehya mārgitavyas tatas tataḥ R_4,042.013

tataḥ somāśramaṃ gatvā devagandharvasevitam
kālaṃ nāma mahāsānuṃ parvataṃ taṃ gamiṣyatha R_4,042.014

mahatsu tasya śṛṅgeṣu nirdareṣu guhāsu ca
vicinudhvaṃ mahābhāgāṃ rāmapatnīṃ yaśasvinīm R_4,042.015

tam atikramya śailendraṃ hemavargaṃ mahāgirim
tataḥ sudarśanaṃ nāma parvataṃ gantum arhatha R_4,042.016

tasya kānanaṣaṇḍeṣu nirdareṣu guhāsu ca
rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ R_4,042.017

tam atikramya cākāśaṃ sarvataḥ śatayojanam
aparvatanadī vṛkṣaṃ sarvasattvavivarjitam R_4,042.018

taṃ tu śīghram atikramya kāntāraṃ romaharṣaṇam
kailāsaṃ pāṇḍuraṃ śailaṃ prāpya hṛṣṭā bhaviṣyatha R_4,042.019

tatra pāṇḍurameghābhaṃ jāmbūnadapariṣkṛtam
kuberabhavanaṃ divyaṃ nirmitaṃ viśvakarmaṇā R_4,042.020

viśālā nalinī yatra prabhūtakamalotpalā
haṃsakāraṇḍavākīrṇā apsarogaṇasevitā R_4,042.021

tatra vaiśravaṇo rājā sarvabhūtanamaskṛtaḥ
dhanado ramate śrīmān guhyakaiḥ saha yakṣarāṭ R_4,042.022

tasya candranikaśeṣu parvateṣu guhāsu ca
rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ R_4,042.023

krauñcaṃ tu girim āsādya bilaṃ tasya sudurgamam
apramattaiḥ praveṣṭavyaṃ duṣpraveśaṃ hi tat smṛtam R_4,042.024

vasanti hi mahātmānas tatra sūryasamaprabhāḥ
devair apy arcitāḥ samyag devarūpā maharṣayaḥ R_4,042.025

krauñcasya tu guhāś cānyāḥ sānūni śikharāṇi ca
nirdarāś ca nitambāś ca vicetavyās tatas tataḥ R_4,042.026

krauñcasya śikharaṃ cāpi nirīkṣya ca tatas tataḥ
avṛkṣaṃ kāmaśailaṃ ca mānasaṃ vihagālayam R_4,042.027

na gatis tatra bhūtānāṃ devadānavarakṣasām
sa ca sarvair vicetavyaḥ sasānuprasthabhūdharaḥ R_4,042.028

krauñcaṃ girim atikramya maināko nāma parvataḥ
mayasya bhavanaṃ tatra dānavasya svayaṃ kṛtam R_4,042.029

mainākas tu vicetavyaḥ sasānuprasthakandaraḥ
strīṇām aśvamukhīnāṃ ca niketās tatra tatra tu R_4,042.030

taṃ deśaṃ samatikramya āśramaṃ siddhasevitam
siddhā vaikhānasās tatra vālakhilyāś ca tāpasāḥ R_4,042.031

vandyās te tu tapaḥsiddhās tāpasā vītakalmaṣāḥ
praṣṭavyāś cāpi sītāyāḥ pravṛttaṃ vinayānvitaiḥ R_4,042.032

hemapuṣkarasaṃchannaṃ tatra vaikhānasaṃ saraḥ
taruṇādityasaṃkāśair haṃsair vicaritaṃ śubhaiḥ R_4,042.033

aupavāhyaḥ kuberasya sarvabhauma iti smṛtaḥ
gajaḥ paryeti taṃ deśaṃ sadā saha kareṇubhiḥ R_4,042.034

tat sāraḥ samatikramya naṣṭacandradivākaram
anakṣatragaṇaṃ vyoma niṣpayodam anādimat R_4,042.035

gabhastibhir ivārkasya sa tu deśaḥ prakāśate
viśrāmyadbhis tapaḥ siddhair devakalpaiḥ svayamprabhaiḥ R_4,042.036

taṃ tu deśam atikramya śailodā nāma nimnagā
ubhayos tīrayor yasyāḥ kīcakā nāma veṇavaḥ R_4,042.037

te nayanti paraṃ tīraṃ siddhān pratyānayanti ca
uttarāḥ kuravas tatra kṛtapuṇyapratiśriyāḥ R_4,042.038

tataḥ kāñcanapadmābhiḥ padminībhiḥ kṛtodakāḥ
nīlavaidūryapatrāḍhyā nadyas tatra sahasraśaḥ R_4,042.039

raktotpalavanaiś cātra maṇḍitāś ca hiraṇmayaiḥ
taruṇādityasadṛśair bhānti tatra jalāśayāḥ R_4,042.040

mahārhamaṇipatraiś ca kāñcanaprabha kesaraiḥ
nīlotpalavanaiś citraiḥ sa deśaḥ sarvatovṛtaḥ R_4,042.041

nistulābhiś ca muktābhir maṇibhiś ca mahādhanaiḥ
udbhūtapulinās tatra jātarūpaiś ca nimnagāḥ R_4,042.042

sarvaratnamayaiś citrair avagāḍhā nagottamaiḥ
jātarūpamayaiś cāpi hutāśanasamaprabhaiḥ R_4,042.043

nityapuṣpaphalāś cātra nagāḥ patrarathākulāḥ
divyagandharasasparśāḥ sarvakāmān sravanti ca R_4,042.044

nānākārāṇi vāsāṃsi phalanty anye nagottamāḥ
muktāvaidūryacitrāṇi bhūṣaṇāni tathaiva ca R_4,042.045

strīṇāṃ yāny anurūpāṇi puruṣāṇāṃ tathaiva ca
sarvartusukhasevyāni phalanty anye nagottamāḥ R_4,042.046

mahārhāṇi vicitrāṇi haimāny anye nagottamāḥ
śayanāni prasūyante citrāstāraṇavanti ca R_4,042.047

manaḥkāntāni mālyāni phalanty atrāpare drumāḥ
pānāni ca mahārhāṇi bhakṣyāṇi vividhāni ca R_4,042.048

striyaś ca guṇasaṃpannā rūpayauvanalakṣitāḥ
gandharvāḥ kiṃnarā siddhā nāgā vidyādharās tathā
ramante sahitās tatra nārībhir bhāskaraprabhāḥ R_4,042.049

sarve sukṛtakarmāṇaḥ sarve ratiparāyaṇāḥ
sarve kāmārthasahitā vasanti saha yoṣitaḥ R_4,042.050

gītavāditranirghoṣaḥ sotkṛṣṭahasitasvanaḥ
śrūyate satataṃ tatra sarvabhūtamanoharaḥ R_4,042.051

tatra nāmuditaḥ kaś cin nāsti kaś cid asatpriyaḥ
ahany ahani vardhante guṇās tatra manoramāḥ R_4,042.052

samatikramya taṃ deśam uttaras toyasāṃ nidhiḥ
tatra somagirir nāma madhye hemamayo mahān R_4,042.053

indralokagatā ye ca brahmalokagatāś ca ye
devās taṃ samavekṣante girirājaṃ divaṃ gatam R_4,042.054

sa tu deśo visūryo 'pi tasya bhāsā prakāśate
sūryalakṣmyābhivijñeyas tapaseva vivasvatā R_4,042.055

bhagavān api viśvātmā śambhur ekādaśātmakaḥ
brahmā vasati deveśo brahmarṣiparivāritaḥ R_4,042.056

na kathaṃ cana gantavyaṃ kurūṇām uttareṇa vaḥ
anyeṣām api bhūtānāṃ nātikrāmati vai gatiḥ R_4,042.057

sā hi somagirir nāma devānām api durgamaḥ
tam ālokya tataḥ kṣipram upāvartitum arhatha R_4,042.058

etāvad vānaraiḥ śakyaṃ gantuṃ vānarapuṃgavāḥ
abhāskaram amaryādaṃ na jānīmas tataḥ param R_4,042.059

sarvam etad vicetavyaṃ yan mayā parikīrtitam
yad anyad api noktaṃ ca tatrāpi kriyatāṃ matiḥ R_4,042.060

tataḥ kṛtaṃ dāśarather mahat priyaṃ mahattaraṃ cāpi tato mama priyam
kṛtaṃ bhaviṣyaty anilānalopamā videhajā darśanajena karmaṇā R_4,042.061

tataḥ kṛtārthāḥ sahitāḥ sabāndhavā mayārcitāḥ sarvaguṇair manoramaiḥ
cariṣyathorvīṃ pratiśāntaśatravaḥ sahapriyā bhūtadharāḥ plavaṃgamāḥ R_4,042.062

viśeṣeṇa tu sugrīvo hanumatyartham uktavān
sa hi tasmin hariśreṣṭhe niścitārtho 'rthasādhane R_4,043.001

na bhūmau nāntarikṣe vā nāmbare nāmarālaye
nāpsu vā gatisaṃgaṃ te paśyāmi haripuṃgava R_4,043.002

sāsurāḥ sahagandharvāḥ sanāganaradevatāḥ
viditāḥ sarvalokās te sasāgaradharādharāḥ R_4,043.003

gatir vegaś ca tejaś ca lāghavaṃ ca mahākape
pitus te sadṛśaṃ vīra mārutasya mahaujasaḥ R_4,043.004

tejasā vāpi te bhūtaṃ samaṃ bhuvi na vidyate
tad yathā labhyate sītā tattvam evopapādaya R_4,043.005

tvayy eva hanumann asti balaṃ buddhiḥ parākramaḥ
deśakālānuvṛttaś ca nayaś ca nayapaṇḍita R_4,043.006

tataḥ kāryasamāsaṃgam avagamya hanūmati
viditvā hanumantaṃ ca cintayām āsa rāghavaḥ R_4,043.007

sarvathā niścitārtho 'yaṃ hanūmati harīśvaraḥ
niścitārthataraś cāpi hanūmān kāryasādhane R_4,043.008

tad evaṃ prasthitasyāsya parijñātasya karmabhiḥ
bhartrā parigṛhītasya dhruvaḥ kāryaphalodayaḥ R_4,043.009

taṃ samīkṣya mahātejā vyavasāyottaraṃ harim
kṛtārtha iva saṃvṛttaḥ prahṛṣṭendriyamānasaḥ R_4,043.010

dadau tasya tataḥ prītaḥ svanāmāṅkopaśobhitam
aṅgulīyam abhijñānaṃ rājaputryāḥ paraṃtapaḥ R_4,043.011

anena tvāṃ hariśreṣṭha cihnena janakātmajā
matsakāśād anuprāptam anudvignānupaśyati R_4,043.012

vyavasāyaś ca te vīra sattvayuktaś ca vikramaḥ
sugrīvasya ca saṃdeśaḥ siddhiṃ kathayatīva me R_4,043.013

sa tad gṛhya hariśreṣṭhaḥ sthāpya mūrdhni kṛtāñjaliḥ
vanditvā caraṇau caiva prasthitaḥ plavagottamaḥ R_4,043.014

sa tat prakarṣan hariṇāṃ balaṃ mahad babhūva vīraḥ pavanātmajaḥ kapi
gatāmbude vyomni viśuddhamaṇḍalaḥ śaśīva nakṣatragaṇopaśobhitaḥ R_4,043.015

atibalabalam āśritas tavāhaṃ harivaravikramavikramair analpaiḥ
pavanasuta yathābhigamyate sā janakasutā hanumaṃs tathā kuruṣva R_4,043.016

tad ugraśāsanaṃ bhartur vijñāya haripuṃgavāḥ
śalabhā iva saṃchādya medinīṃ saṃpratasthire R_4,044.001

rāmaḥ prasravaṇe tasmin nyavasat sahalakṣmaṇaḥ
pratīkṣamāṇas taṃ māsaṃ yaḥ sītādhigame kṛtaḥ R_4,044.002

uttarāṃ tu diśaṃ ramyāṃ girirājasamāvṛtām
pratasthe sahasā vīro hariḥ śatabalis tadā R_4,044.003

pūrvāṃ diśaṃ prati yayau vinato hariyūthapaḥ R_4,044.004

tārāṅgadādi sahitaḥ plavagaḥ pavanātmajaḥ
agastyacaritām āśāṃ dakṣiṇāṃ hariyūthapaḥ R_4,044.005

paścimāṃ tu diśaṃ ghorāṃ suṣeṇaḥ plavageśvaraḥ
pratasthe hariśārdūlo bhṛśaṃ varuṇapālitām R_4,044.006

tataḥ sarvā diśo rājā codayitvā yathā tatham
kapisenā patīn mukhyān mumoda sukhitaḥ sukham R_4,044.007

evaṃ saṃcoditāḥ sarve rājñā vānarayūthapāḥ
svāṃ svāṃ diśam abhipretya tvaritāḥ saṃpratasthire R_4,044.008

nadantaś connadantaś ca garjantaś ca plavaṃgamāḥ
kṣvelanto dhāvamānāś ca yayuḥ plavagasattamāḥ
ānayiṣyāmahe sītāṃ haniṣyāmaś ca rāvaṇam R_4,044.009

aham eko haniṣyāmi prāptaṃ rāvaṇam āhave
tataś conmathya sahasā hariṣye janakātmajām R_4,044.010

vepamānaṃ śrameṇādya bhavadbhiḥ sthīyatām iti
eka evāhariṣyāmi pātālād api jānakīm R_4,044.011

vidhamiṣyāmy ahaṃ vṛkṣān dārayiṣyāmy ahaṃ girīn
dharaṇīṃ dārayiṣyāmi kṣobhayiṣyāmi sāgarān R_4,044.012

ahaṃ yojanasaṃkhyāyāḥ plavitā nātra saṃśayaḥ
śataṃ yojanasaṃkhyāyāḥ śataṃ samadhikaṃ hy aham R_4,044.013

bhūtale sāgare vāpi śaileṣu ca vaneṣu ca
pātālasyāpi vā madhye na mamācchidyate gatiḥ R_4,044.014

ity ekaikaṃ tadā tatra vānarā baladarpitāḥ
ūcuś ca vacanaṃ tasmin harirājasya saṃnidhau R_4,044.015

gateṣu vānarendreṣu rāmaḥ sugrīvam abravīt
kathaṃ bhavān vinājīte sarvaṃ vai maṇḍalaṃ bhuvaḥ R_4,045.001

sugrīvas tu tato rāmam uvāca praṇatātmavān
śrūyatāṃ sarvam ākhyāsye vistareṇa nararṣabha R_4,045.002

yadā tu dundubhiṃ nāma dānavaṃ mahiṣākṛtim
parikālayate vālī malayaṃ prati parvatam R_4,045.003

tadā viveśa mahiṣo malayasya guhāṃ prati
viveśa vālī tatrāpi malayaṃ tajjighāṃsayā R_4,045.004

tato 'haṃ tatra nikṣipto guhād vārivinītavat
na ca niṣkramate vālī tadā saṃvatsare gate R_4,045.005

tataḥ kṣatajavegena āpupūre tadā bilam
tad ahaṃ vismito dṛṣṭvā bhrātṛśokaviṣārditaḥ R_4,045.006

athāhaṃ kṛtabuddhis tu suvyaktaṃ nihato guruḥ
śilāparvatasaṃkāśā biladvāri mayā kṛtā
aśaknuvan niṣkramituṃ mahiṣo vinaśed iti R_4,045.007

tato 'ham āgāṃ kiṣkindhāṃ nirāśas tasya jīvite
rājyaṃ ca sumahat prāptaṃ tārā ca rumayā saha
mitraiś ca sahitas tatra vasāmi vigatajvaraḥ R_4,045.008

ājagāma tato vālī hatvā taṃ dānavarṣabham
tato 'ham adadāṃ rājyaṃ gauravād bhayayantritaḥ R_4,045.009

sa māṃ jighāṃsur duṣṭātmā vālī pravyathitendriyaḥ
parilākayate krodhād dhāvantaṃ sacivaiḥ saha R_4,045.010

tato 'haṃ vālinā tena sānubandhaḥ pradhāvitaḥ
nadīś ca vividhāḥ paśyan vanāni nagarāṇi ca R_4,045.011

ādarśatalasaṃkāśā tato vai pṛthivī mayā
alātacakrapratimā dṛṣṭā goṣpadavat tadā R_4,045.012

tataḥ pūrvam ahaṃ gatvā dakṣiṇām aham āśritaḥ
diśaṃ ca paścimāṃ bhūyo gato 'smi bhayaśaṅkitaḥ
uttarāṃ tu diśaṃ yāntaṃ hanumān mām athābravīt R_4,045.013

idānīṃ me smṛtaṃ rājan yathā vālī harīśvaraḥ
mataṅgena tadā śapto hy asminn āśramamaṇḍale R_4,045.014

praviśed yadi vā vālī mūrdhāsya śatadhā bhavet
tatra vāsaḥ sukho 'smākaṃ nirudvigno bhaviṣyati R_4,045.015

tataḥ parvatam āsādya ṛśyamūkaṃ nṛpātmaja
na viveśa tadā vālī mataṅgasya bhayāt tadā R_4,045.016

evaṃ mayā tadā rājan pratyakṣam upalakṣitam
pṛthivīmaṇḍalaṃ kṛtsnaṃ guhām asmy āgatas tataḥ R_4,045.017

darśanārthaṃ tu vaidehyāḥ sarvataḥ kapiyūthapāḥ
vyādiṣṭāḥ kapirājena yathoktaṃ jagmur añjasā R_4,046.001

sarāṃsi saritaḥ kakṣān ākāśaṃ nagarāṇi ca
nadīdurgāṃs tathā śailān vicinvanti samantataḥ R_4,046.002

sugrīveṇa samākhyātān sarve vānarayūthapāḥ
pradeśān pravicinvanti saśailavanakānanān R_4,046.003

vicintya divasaṃ sarve sītādhigamane dhṛtāḥ
samāyānti sma medinyāṃ niśākāleśu vānarāḥ R_4,046.004

sarvartukāṃś ca deśeṣu vānarāḥ saphalān drumān
āsādya rajanīṃ śayyāṃ cakruḥ sarveṣv ahaḥsu te R_4,046.005

tad ahaḥ prathamaṃ kṛtvā māse prasravaṇaṃ gatāḥ
kapirājena saṃgamya nirāśāḥ kapiyūthapāḥ R_4,046.006

vicitya tu diśaṃ pūrvāṃ yathoktāṃ sacivaiḥ saha
adṛṣṭvā vinataḥ sītām ājagāma mahābalaḥ R_4,046.007

uttarāṃ tu diśaṃ sarvāṃ vicitya sa mahākapiḥ
āgataḥ saha sainyena vīraḥ śatabalis tadā R_4,046.008

suṣeṇaḥ paścimām āśāṃ vicitya saha vānaraiḥ
sametya māse saṃpūrṇe sugrīvam upacakrame R_4,046.009

taṃ prasravaṇapṛṣṭhasthaṃ samāsādyābhivādya ca
āsīnaṃ saha rāmeṇa sugrīvam idam abruvan R_4,046.010

vicitāḥ parvatāḥ sarve vanāni nagarāṇi ca
nimnagāḥ sāgarāntāś ca sarve janapadās tathā R_4,046.011

guhāś ca vicitāḥ sarvā yās tvayā parikīrtitāḥ
vicitāś ca mahāgulmā latāvitatasaṃtatāḥ R_4,046.012

gahaneṣu ca deśeṣu durgeṣu viṣameṣu ca
sattvāny atipramāṇāni vicitāni hatāni ca
ye caiva gahanā deśā vicitās te punaḥ punaḥ R_4,046.013

udārasattvābhijano mahātmā sa maithilīṃ drakṣyati vānarendraḥ
diśaṃ tu yām eva gatā tu sītā tām āsthito vāyusuto hanūmān R_4,046.014

sahatārāṅgadābhyāṃ tu gatvā sa hanumān kapiḥ
sugrīveṇa yathoddiṣṭaṃ taṃ deśam upacakrame R_4,047.001

sa tu dūram upāgamya sarvais taiḥ kapisattamaiḥ
vicinoti sma vindhyasya guhāś ca gahanāni ca R_4,047.002

parvatāgrān nadīdurgān sarāṃsi vipulān drumān
vṛkṣaṣaṇḍāṃś ca vividhān parvatān ghanapādapān R_4,047.003

anveṣamāṇās te sarve vānarāḥ sarvato diśam
na sītāṃ dadṛśur vīrā maithilīṃ janakātmajām R_4,047.004

te bhakṣayanto mūlāni phalāni vividhāni ca
anveṣamāṇā durdharṣā nyavasaṃs tatra tatra ha
sa tu deśo duranveṣo guhāgahanavān mahān R_4,047.005

tyaktvā tu taṃ tadā deśaṃ sarve vai hariyūthapāḥ
deśam anyaṃ durādharṣaṃ viviśuś cākutobhayāḥ R_4,047.006

yatra vandhyaphalā vṛkṣā vipuṣpāḥ parṇavarjitāḥ
nistoyāḥ sarito yatra mūlaṃ yatra sudurlabham R_4,047.007

na santi mahiṣā yatra na mṛgā na ca hastinaḥ
śārdūlāḥ pakṣiṇo vāpi ye cānye vanagocarāḥ R_4,047.008

snigdhapatrāḥ sthale yatra padminyaḥ phullapaṅkajāḥ
prekṣaṇīyāḥ sugandhāś ca bhramaraiś cāpi varjitāḥ R_4,047.009

kaṇḍur nāma mahābhāgaḥ satyavādī tapodhanaḥ
maharṣiḥ paramāmarṣī niyamair duṣpradharṣaṇaḥ R_4,047.010

tasya tasmin vane putro bālako daśavārṣikaḥ
pranaṣṭo jīvitāntāya kruddhas tatra mahāmuniḥ R_4,047.011

tena dharmātmanā śaptaṃ kṛtsnaṃ tatra mahad vanam
aśaraṇyaṃ durādharṣaṃ mṛgapakṣivivarjitam R_4,047.012

tasya te kānanāntāṃs tu girīṇāṃ kandarāṇi ca
prabhavāni nadīnāṃca vicinvanti samāhitāḥ R_4,047.013

tatra cāpi mahātmāno nāpaśyañ janakātmajām
hartāraṃ rāvaṇaṃ vāpi sugrīvapriyakāriṇaḥ R_4,047.014

te praviśya tu taṃ bhīmaṃ latāgulmasamāvṛtam
dadṛśuḥ krūrakarmāṇam asuraṃ suranirbhayam R_4,047.015

taṃ dṛṣṭvā vanarā ghoraṃ sthitaṃ śailam ivāparam
gāḍhaṃ parihitāḥ sarve dṛṣṭvā taṃ parvatopamam R_4,047.016

so 'pi tān vānarān sarvān naṣṭāḥ sthety abravīd balī
abhyadhāvata saṃkruddho muṣṭim udyamya saṃhitam R_4,047.017

tam āpatantaṃ sahasā vāliputro 'ṅgadas tadā
rāvaṇo 'yam iti jñātvā talenābhijaghāna ha R_4,047.018

sa vāliputrābhihato vaktrāc choṇitam udvaman
asuro nyapatad bhūmau paryasta iva parvataḥ R_4,047.019

te tu tasmin nirucchvāse vānarā jitakāśinaḥ
vyacinvan prāyaśas tatra sarvaṃ tad girigahvaram R_4,047.020

vicitaṃ tu tataḥ kṛtvā sarve te kānanaṃ punaḥ
anyadevāparaṃ ghoraṃ viviśur girigahvaram R_4,047.021

te vicintya punaḥ khinnā viniṣpatya samāgatāḥ
ekānte vṛkṣamūle tu niṣedur dīnamānasāḥ R_4,047.022

athāṅgadas tadā sarvān vānarān idam abravīt
pariśrānto mahāprājñaḥ samāśvāsya śanair vacaḥ R_4,048.001

vanāni girayo nadyo durgāṇi gahanāni ca
daryo giriguhāś caiva vicitā naḥ samantataḥ R_4,048.002

tatra tatra sahāsmābhir jānakī na ca dṛśyate
tad vā rakṣo hṛtā yena sītā surasutopamā R_4,048.003

kālaś ca no mahān yātaḥ sugrīvaś cograśāsanaḥ
tasmād bhavantaḥ sahitā vicinvantu samantataḥ R_4,048.004

vihāya tandrīṃ śokaṃ ca nidrāṃ caiva samutthitām
vicinudhvaṃ yathā sītāṃ paśyāmo janakātmajām R_4,048.005

anirvedaṃ ca dākṣyaṃ ca manasaś cāparājayam
kāryasiddhikarāṇy āhus tasmād etad bravīmy aham R_4,048.006

adyāpīdaṃ vanaṃ durgaṃ vicinvantu vanaukasaḥ
khedaṃ tyaktvā punaḥ sarvaṃ vanam etad vicīyatām R_4,048.007

avaśyaṃ kriyamāṇasya dṛśyate karmaṇaḥ phalam
alaṃ nirvedam āgamya na hi no malinaṃ kṣamam R_4,048.008

sugrīvaḥ krodhano rājā tīkṣṇadaṇḍaś ca vānarāḥ
bhetavyaṃ tasya satataṃ rāmasya ca mahātmanaḥ R_4,048.009

hitārtham etad uktaṃ vaḥ kriyatāṃ yadi rocate
ucyatāṃ vā kṣamaṃ yan naḥ sarveṣām eva vānarāḥ R_4,048.010

aṅgadasya vacaḥ śrutvā vacanaṃ gandhamādanaḥ
uvācāvyaktayā vācā pipāsā śramakhinnayā R_4,048.011

sadṛśaṃ khalu vo vākyam aṅgado yad uvāca ha
hitaṃ caivānukūlaṃ ca kriyatām asya bhāṣitam R_4,048.012

punar mārgāmahe śailān kandarāṃś ca darīs tathā
kānanāni ca śūnyāni giriprasravaṇāni ca R_4,048.013

yathoddiṣṭhāni sarvāṇi sugrīveṇa mahātmanā
vicinvantu vanaṃ sarve giridurgāṇi sarvaśaḥ R_4,048.014

tataḥ samutthāya punar vānarās te mahābalāḥ
vindhyakānanasaṃkīrṇāṃ vicerur dakṣiṇāṃ diśam R_4,048.015

te śāradābhrapratimaṃ śrīmadrajataparvatam
śṛṅgavantaṃ darīvantam adhiruhya ca vānarāḥ R_4,048.016

tatra lodhravanaṃ ramyaṃ saptaparṇavanāni ca
vicinvanto harivarāḥ sītādarśanakāṅkṣiṇaḥ R_4,048.017

tasyāgram adhirūḍhās te śrāntā vipulavikramāḥ
na paśyanti sma vaidehīṃ rāmasya mahiṣīṃ priyām R_4,048.018

te tu dṛṣṭigataṃ kṛtvā taṃ śailaṃ bahukandaram
avārohanta harayo vīkṣamāṇāḥ samantataḥ R_4,048.019

avaruhya tato bhūmiṃ śrāntā vigatacetasaḥ
sthitvā muhūrtaṃ tatrātha vṛkṣamūlam upāśritāḥ R_4,048.020

te muhūrtaṃ samāśvastāḥ kiṃ cid bhagnapariśramāḥ
punar evodyatāḥ kṛtsnāṃ mārgituṃ dakṣiṇāṃ diśam R_4,048.021

hanumatpramukhās te tu prasthitāḥ plavagarṣabhāḥ
vindhyam evāditas tāvad vicerus te samantataḥ R_4,048.022

saha tārāṅgadābhyāṃ tu saṃgamya hanumān kapiḥ
vicinoti sma vindhyasya guhāś ca gahanāni ca R_4,049.001

siṃhaśārdūlajuṣṭāś ca guhāś ca paritas tathā
viṣameṣu nagendrasya mahāprasravaṇeṣu ca R_4,049.002

teṣāṃ tatraiva vasatāṃ sa kālo vyatyavartata R_4,049.003

sa hi deśo duranveṣo guhā gahanavān mahān
tatra vāyusutaḥ sarvaṃ vicinoti sma parvatam R_4,049.004

paraspareṇa rahitā anyonyasyāvidūrataḥ
gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ R_4,049.005

maindaś ca dvividaś caiva hanumāñ jāmbavān api
aṅgado yuvarājaś ca tāraś ca vanagocaraḥ R_4,049.006

girijālāvṛtān deśān mārgitvā dakṣiṇāṃ diśam
kṣutpipāsā parītāś ca śrāntāś ca salilārthinaḥ
avakīrṇaṃ latāvṛkṣair dadṛśus te mahābilam R_4,049.007

tataḥ krauñcāś ca haṃsāś ca sārasāś cāpi niṣkraman
jalārdrāś cakravākāś ca raktāṅgāḥ padmareṇubhiḥ R_4,049.008

tatas tad bilam āsādya sugandhi duratikramam
vismayavyagramanaso babhūvur vānararṣabhāḥ R_4,049.009

saṃjātapariśaṅkās te tad bilaṃ plavagottamāḥ
abhyapadyanta saṃhṛṣṭās tejovanto mahābalāḥ R_4,049.010

tataḥ parvatakūṭābho hanumān mārutātmajaḥ
abravīd vānarān sarvān kāntāra vanakovidaḥ R_4,049.011

girijālāvṛtān deśān mārgitvā dakṣiṇāṃ diśam
vayaṃ sarve pariśrāntā na ca paśyāmi maithilīm R_4,049.012

asmāc cāpi bilād dhaṃsāḥ krauñcāś ca saha sārasaiḥ
jalārdrāś cakravākāś ca niṣpatanti sma sarvaśaḥ R_4,049.013

nūnaṃ salilavān atra kūpo vā yadi vā hradaḥ
tathā ceme biladvāre snigdhās tiṣṭhanti pādapāḥ R_4,049.014

ity uktās tad bilaṃ sarve viviśus timirāvṛtam
acandrasūryaṃ harayo dadṛśū romaharṣaṇam R_4,049.015

tatas tasmin bile durge nānāpādapasaṃkule
anyonyaṃ saṃpariṣvajya jagmur yojanam antaram R_4,049.016

te naṣṭasaṃjñās tṛṣitāḥ saṃbhrāntāḥ salilārthinaḥ
paripetur bile tasmin kaṃ cit kālam atandritāḥ R_4,049.017

te kṛśā dīnavadanāḥ pariśrāntāḥ plavaṃgamāḥ
ālokaṃ dadṛśur vīrā nirāśā jīvite tadā R_4,049.018

tatas taṃ deśam āgamya saumyaṃ vitimiraṃ vanam
dadṛśuḥ kāñcanān vṛkṣān dīptavaiśvānaraprabhān R_4,049.019

sālāṃs tālāṃś ca puṃnāgān kakubhān vañjulān dhavān
campakān nāgavṛkṣāṃś ca karṇikārāṃś ca puṣpitān R_4,049.020

taruṇādityasaṃkāśān vaidūryamayavedikān
nīlavaidūryavarṇāś ca padminīḥ patagāvṛtāḥ R_4,049.021

mahadbhiḥ kāñcanair vṛkṣair vṛtaṃ bālārka saṃnibhaiḥ
jātarūpamayair matsyair mahadbhiś ca sakacchapaiḥ R_4,049.022

nalinīs tatra dadṛśuḥ prasannasalilāyutāḥ
kāñcanāni vimānāni rājatāni tathaiva ca R_4,049.023

tapanīyagavākṣāṇi muktājālāvṛtāni ca
haimarājatabhaumāni vaidūryamaṇimanti ca R_4,049.024

dadṛśus tatra harayo gṛhamukhyāni sarvaśaḥ
puṣpitān phalino vṛkṣān pravālamaṇisaṃnibhān R_4,049.025

kāñcanabhramarāṃś caiva madhūni ca samantataḥ
maṇikāñcanacitrāṇi śayanāny āsanāni ca R_4,049.026

mahārhāṇi ca yānāni dadṛśus te samantataḥ
haimarājatakāṃsyānāṃ bhājanānāṃ ca saṃcayān R_4,049.027

agarūṇāṃ ca divyānāṃ candanānāṃ ca saṃcayān
śucīny abhyavahāryāṇi mūlāni ca phalāni ca R_4,049.028

mahārhāṇi ca pānāni madhūni rasavanti ca
divyānām ambarāṇāṃ ca mahārhāṇāṃ ca saṃcayān
kambalānāṃ ca citrāṇām ajinānāṃ ca saṃcayān R_4,049.029

tatra tatra vicinvanto bile tatra mahāprabhāḥ
dadṛśur vānarāḥ śūrāḥ striyaṃ kāṃ cid adūrataḥ R_4,049.030

tāṃ dṛṣṭvā bhṛśasaṃtrastāś cīrakṛṣṇājināmbarām
tāpasīṃ niyatāhārāṃ jvalantīm iva tejasā R_4,049.031

tato hanūmān girisaṃnikāśaḥ kṛtāñjalis tām abhivādya vṛddhām
papraccha kā tvaṃ bhavanaṃ bilaṃ ca ratnāni cemāni vadasva kasya R_4,049.032

ity uktvā hanumāṃs tatra punaḥ kṛṣṇājināmbarām
abravīt tāṃ mahābhāgāṃ tāpasīṃ dharmacāriṇīm R_4,050.001

idaṃ praviṣṭāḥ sahasā bilaṃ timirasaṃvṛtam
kṣutpipāsā pariśrāntāḥ parikhinnāś ca sarvaśaḥ R_4,050.002

mahad dhiraṇyā vivaraṃ praviṣṭāḥ sma pipāsitāḥ
imāṃs tv evaṃ vidhān bhāvān vividhān adbhutopamān
dṛṣṭvā vayaṃ pravyathitāḥ saṃbhrāntā naṣṭacetasaḥ R_4,050.003

kasyeme kāñcanā vṛkṣās taruṇādityasaṃnibhāḥ
śucīny abhyavahāryāṇi mūlāni ca phalāni ca R_4,050.004

kāñcanāni vimānāni rājatāni gṛhāṇi ca
tapanīya gavākṣāṇi maṇijālāvṛtāni ca R_4,050.005

puṣpitāḥ phālavantaś ca puṇyāḥ surabhigandhinaḥ
ime jāmbūnadamayāḥ pādapāḥ kasya tejasā R_4,050.006

kāñcanāni ca padmāni jātāni vimale jale
kathaṃ matsyāś ca sauvarṇā caranti saha kacchapaiḥ R_4,050.007

ātmānam anubhāvaṃ ca kasya caitat tapobalam
ajānatāṃ naḥ sarveṣāṃ sarvam ākhyātum arhasi R_4,050.008

evam uktā hanumatā tāpasī dharmacāriṇī
pratyuvāca hanūmantaṃ sarvabhūtahite ratā R_4,050.009

mayo nāma mahātejā māyāvī dānavarṣabhaḥ
tenedaṃ nirmitaṃ sarvaṃ māyayā kāñcanaṃ vanam R_4,050.010

purā dānavamukhyānāṃ viśvakarmā babhūva ha
yenedaṃ kāñcanaṃ divyaṃ nirmitaṃ bhavanottamam R_4,050.011

sa tu varṣasahasrāṇi tapas taptvā mahāvane
pitāmahād varaṃ lebhe sarvam auśasanaṃ dhanam R_4,050.012

vidhāya sarvaṃ balavān sarvakāmeśvaras tadā
uvāsa sukhitaḥ kālaṃ kaṃ cid asmin mahāvane R_4,050.013

tam apsarasi hemāyāṃ saktaṃ dānavapuṃgavam
vikramyaivāśaniṃ gṛhya jaghāneśaḥ puraṃdaraḥ R_4,050.014

idaṃ ca brahmaṇā dattaṃ hemāyai vanam uttamam
śāśvataḥ kāmabhogaś ca gṛhaṃ cedaṃ hiraṇmayam R_4,050.015

duhitā merusāvarṇer ahaṃ tasyāḥ svayaṃ prabhā
idaṃ rakṣāmi bhavanaṃ hemāyā vānarottama R_4,050.016

mama priyasakhī hemā nṛttagītaviśāradā
tayā dattavarā cāsmi rakṣāmi bhavanottamam R_4,050.017

kiṃ kāryaṃ kasya vā hetoḥ kāntārāṇi prapadyatha
kathaṃ cedaṃ vanaṃ durgaṃ yuṣmābhir upalakṣitam R_4,050.018

imāny abhyavahāryāṇi mūlāni ca phalāni ca
bhuktvā pītvā ca pānīyaṃ sarvaṃ me vaktum arhatha R_4,050.019

atha tān abravīt sarvān viśrāntān hariyūthapān
idaṃ vacanam ekāgrā tāpasī dharmacāriṇī R_4,051.001

vānarā yadi vaḥ khedaḥ pranaṣṭaḥ phalabhakṣaṇāt
yadi caitan mayā śrāvyaṃ śrotum icchāmi kathyatām R_4,051.002

tasyās tad vacanaṃ śrutvā hanumān mārutātmajaḥ
ārjavena yathātattvam ākhyātum upacakrame R_4,051.003

rājā sarvasya lokasya mahendravaruṇopamaḥ
rāmo dāśarathiḥ śrīmān praviṣṭo daṇḍakāvanam R_4,051.004

lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā
tasya bhāryā janasthānād rāvaṇena hṛtā balāt R_4,051.005

vīras tasya sakhā rājñaḥ sugrīvo nāma vānaraḥ
rājā vānaramukhyānāṃ yena prasthāpitā vayam R_4,051.006

agastyacaritām āśāṃ dakṣiṇāṃ yamarakṣitām
sahaibhir vānarair mukhyair aṅgadapramukhair vayam R_4,051.007

rāvaṇaṃ sahitāḥ sarve rākṣasaṃ kāmarūpiṇam
sītayā saha vaidehyā mārgadhvam iti coditāḥ R_4,051.008

vicitya tu vayaṃ sarve samagrāṃ dakṣiṇāṃ diśam
bubhukṣitāḥ pariśrāntā vṛkṣamūlam upāśritāḥ R_4,051.009

vivarṇavadanāḥ sarve sarve dhyānaparāyaṇāḥ
nādhigacchāmahe pāraṃ magnāś cintāmahārṇave R_4,051.010

cārayantas tataś cakṣur dṛṣṭavanto mahad bilam
latāpādapasaṃchannaṃ timireṇa samāvṛtam R_4,051.011

asmād dhaṃsā jalaklinnāḥ pakṣaiḥ salilareṇubhiḥ
kurarāḥ sārasāś caiva niṣpatanti patatriṇaḥ
sādhv atra praviśāmeti mayā tūktāḥ plavaṃgamāḥ R_4,051.012

teṣām api hi sarveṣām anumānam upāgatam
gacchāmaḥ praviśāmeti bhartṛkāryatvarānvitāḥ R_4,051.013

tato gāḍhaṃ nipatitā gṛhya hastau parasparam
idaṃ praviṣṭāḥ sahasā bilaṃ timirasaṃvṛtam R_4,051.014

etan naḥ kāyam etena kṛtyena vayam āgatāḥ
tvāṃ caivopagatāḥ sarve paridyūnā bubhukṣitāḥ R_4,051.015

ātithyadharmadattāni mūlāni ca phalāni ca
asmābhir upabhuktāni bubhukṣāparipīḍitaiḥ R_4,051.016

yat tvayā rakṣitāḥ sarve mriyamāṇā bubhukṣayā
brūhi pratyupakārārthaṃ kiṃ te kurvantu vānarāḥ R_4,051.017

evam uktā tu sarvajñā vānarais taiḥ svayaṃprabhā
pratyuvāca tataḥ sarvān idaṃ vānarayūthapam R_4,051.018

sarveṣāṃ parituṣṭāsmi vānarāṇāṃ tarasvinām
carantyā mama dharmeṇa na kāryam iha kena cit R_4,051.019

evam uktaḥ śubhaṃ vākyaṃ tāpasyā dharmasaṃhitam
uvāca hanumān vākyaṃ tām aninditaceṣṭitām R_4,052.001

śaraṇaṃ tvāṃ prapannāḥ smaḥ sarve vai dharmacāriṇi
yaḥ kṛtaḥ samayo 'smākaṃ sugrīveṇa mahātmanā
sa tu kālo vyatikrānto bile ca parivartatām R_4,052.002

sā tvam asmād bilād ghorād uttārayitum arhasi R_4,052.003

tasmāt sugrīvavacanād atikrāntān gatāyuṣaḥ
trātum arhasi naḥ sarvān sugrīvabhayaśaṅkitān R_4,052.004

mahac ca kāryam asmābhiḥ kartavyaṃ dharmacāriṇi
tac cāpi na kṛtaṃ kāryam asmābhir iha vāsibhiḥ R_4,052.005

evam uktā hanumatā tāpasī vākyam abravīt
jīvatā duṣkaraṃ manye praviṣṭena nivartitum R_4,052.006

tapasas tu prabhāvena niyamopārjitena ca
sarvān eva bilād asmād uddhariṣyāmi vānarān R_4,052.007

nimīlayata cakṣūṃṣi sarve vānarapuṃgavāḥ
na hi niṣkramituṃ śakyam animīlitalocanaiḥ R_4,052.008

tataḥ saṃmīlitāḥ sarve sukumārāṅgulaiḥ karaiḥ
sahasā pidadhur dṛṣṭiṃ hṛṣṭā gamanakāṅkṣiṇaḥ R_4,052.009

vānarās tu mahātmāno hastaruddhamukhās tadā
nimeṣāntaramātreṇa bilād uttāritās tayā R_4,052.010

tatas tān vānarān sarvāṃs tāpasī dharmacāriṇī
niḥsṛtān viṣamāt tasmāt samāśvāsyedam abravīt R_4,052.011

eṣa vindhyo giriḥ śrīmān nānādrumalatāyutaḥ
eṣa prasavaṇaḥ śailaḥ sāgaro 'yaṃ mahodadhiḥ R_4,052.012

svasti vo 'stu gamiṣyāmi bhavanaṃ vānararṣabhāḥ
ity uktvā tad bilaṃ śrīmat praviveśa svayaṃprabhā R_4,052.013

tatas te dadṛśur ghoraṃ sāgaraṃ varuṇālayam
apāram abhigarjantaṃ ghorair ūrmibhir ākulam R_4,052.014

mayasya māyā vihitaṃ giridurgaṃ vicinvatām
teṣāṃ māso vyatikrānto yo rājñā samayaḥ kṛtaḥ R_4,052.015

vindhyasya tu gireḥ pāde saṃprapuṣpitapādape
upaviśya mahābhāgāś cintām āpedire tadā R_4,052.016

tataḥ puṣpātibhārāgrāṃl latāśatasamāvṛtān
drumān vāsantikān dṛṣṭvā babhūvur bhayaśaṅkitāḥ R_4,052.017

te vasantam anuprāptaṃ prativedya parasparam
naṣṭasaṃdeśakālārthā nipetur dharaṇītale R_4,052.018

sa tu siṃharṣabha skandhaḥ pīnāyatabhujaḥ kapiḥ
yuvarājo mahāprājña aṅgado vākyam abravīt R_4,052.019

śāsanāt kapirājasya vayaṃ sarve vinirgatāḥ
māsaḥ pūrṇo bilasthānāṃ harayaḥ kiṃ na budhyate R_4,052.020

tasminn atīte kāle tu sugrīveṇa kṛte svayam
prāyopaveśanaṃ yuktaṃ sarveṣāṃ ca vanaukasām R_4,052.021

tīkṣṇaḥ prakṛtyā sugrīvaḥ svāmibhāve vyavasthitaḥ
na kṣamiṣyati naḥ sarvān aparādhakṛto gatān R_4,052.022

apravṛttau ca sītāyāḥ pāpam eva kariṣyati
tasmāt kṣamam ihādyaiva prāyopaviśanaṃ hi naḥ R_4,052.023

tyaktvā putrāṃś ca dārāṃś ca dhanāni ca gṛhāṇi ca
yāvan na ghātayed rājā sarvān pratigatān itaḥ
vadhenāpratirūpeṇa śreyān mṛtyur ihaiva naḥ R_4,052.024

na cāhaṃ yauvarājyena sugrīveṇābhiṣecitaḥ
narendreṇābhiṣikto 'smi rāmeṇākliṣṭakarmaṇā R_4,052.025

sa pūrvaṃ baddhavairo māṃ rājā dṛṣṭvā vyatikramam
ghātayiṣyati daṇḍena tīkṣṇena kṛtaniścayaḥ R_4,052.026

kiṃ me suhṛdbhir vyasanaṃ paśyadbhir jīvitāntare
ihaiva prāyam āsiṣye puṇye sāgararodhasi R_4,052.027

etac chrutvā kumāreṇa yuvarājena bhāṣitam
sarve te vānaraśreṣṭhāḥ karuṇaṃ vākyam abruvan R_4,052.028

tīkṣṇaḥ prakṛtyā sugrīvaḥ priyāsaktaś ca rāghavaḥ
adṛṣṭāyāṃ ca vaidehyāṃ dṛṣṭvāsmāṃś ca samāgatān R_4,052.029

rāghavapriyakāmārthaṃ ghātayiṣyaty asaṃśayam
na kṣamaṃ cāparāddhānāṃ gamanaṃ svāmipārśvataḥ R_4,052.030

plavaṃgamānāṃ tu bhayārditānāṃ śrutvā vacas tāra idaṃ babhāṣe
alaṃ viṣādena bilaṃ praviśya vasāma sarve yadi rocate vaḥ R_4,052.031

idaṃ hi māyā vihitaṃ sudurgamaṃ prabhūtavṛkṣodakabhojyapeyam
ihāsti no naiva bhayaṃ puraṃdarān na rāghavād vānararājato 'pi vā R_4,052.032

śrutvāṅgadasyāpi vaco 'nukūlam ūcuś ca sarve harayaḥ pratītāḥ
yathā na hanyema tathāvidhānam asaktam adyaiva vidhīyatāṃ naḥ R_4,052.033

tathā bruvati tāre tu tārādhipativarcasi
atha mene hṛtaṃ rājyaṃ hanumān aṅgadena tat R_4,053.001

buddhyā hy aṣṭāṅgayā yuktaṃ caturbalasamanvitam
caturdaśaguṇaṃ mene hanumān vālinaḥ sutam R_4,053.002

āpūryamāṇaṃ śaśvac ca tejobalaparākramaiḥ
śaśinaṃ śuklapakṣādau vardhamānam iva śriyā R_4,053.003

bṛhaspatisamaṃ buddhyā vikrame sadṛśaṃ pituḥ
śuśrūṣamāṇaṃ tārasya śukrasyeva puraṃdaram R_4,053.004

bhartur arthe pariśrāntaṃ sarvaśāstraviśāradam
abhisaṃdhātum ārebhe hanumān aṅgadaṃ tataḥ R_4,053.005

sa caturṇām upāyānāṃ tṛtīyam upavarṇayan
bhedayām āsa tān sarvān vānarān vākyasaṃpadā R_4,053.006

teṣu sarveṣu bhinneṣu tato 'bhīṣayad aṅgadam
bhīṣaṇair bahubhir vākyaiḥ kopopāyasamanvitaiḥ R_4,053.007

tvaṃ samarthataraḥ pitrā yuddhe tāreya vai dhuram
dṛḍhaṃ dhārayituṃ śaktaḥ kapirājyaṃ yathā pitā R_4,053.008

nityam asthiracittā hi kapayo haripuṃgava
nājñāpyaṃ viṣahiṣyanti putradārān vinā tvayā R_4,053.009

tvāṃ naite hy anuyuñjeyuḥ pratyakṣaṃ pravadāmi te
yathāyaṃ jāmbavān nīlaḥ suhotraś ca mahākapiḥ R_4,053.010

na hy ahaṃ ta ime sarve sāmadānādibhir guṇaiḥ
daṇḍena na tvayā śakyāḥ sugrīvād apakarṣitum R_4,053.011

vigṛhyāsanam apy āhur durbalena balīyasaḥ
ātmarakṣākaras tasmān na vigṛhṇīta durbalaḥ R_4,053.012

yāṃ cemāṃ manyase dhātrīm etad bilam iti śrutam
etal lakṣmaṇabāṇānām īṣatkāryaṃ vidāraṇe R_4,053.013

svalpaṃ hi kṛtam indreṇa kṣipatā hy aśaniṃ purā
lakṣmaṇo niśitair bāṇair bhindyāt patrapuṭaṃ yathā
lakṣmaṇasya ca nārācā bahavaḥ santi tadvidhāḥ R_4,053.014

avasthāne yadaiva tvam āsiṣyasi paraṃtapa
tadaiva harayaḥ sarve tyakṣyanti kṛtaniścayāḥ R_4,053.015

smarantaḥ putradārāṇāṃ nityodvignā bubhukṣitāḥ
kheditā duḥkhaśayyābhis tvāṃ kariṣyanti pṛṣṭhataḥ R_4,053.016

sa tvaṃ hīnaḥ suhṛdbhiś ca hitakāmaiś ca bandhubhiḥ
tṛṇād api bhṛśodvignaḥ spandamānād bhaviṣyasi R_4,053.017

na ca jātu na hiṃsyus tvāṃ ghorā lakṣmaṇasāyakāḥ
apavṛttaṃ jighāṃsanto mahāvegā durāsadāḥ R_4,053.018

asmābhis tu gataṃ sārdhaṃ vinītavad upasthitam
ānupūrvyāt tu sugrīvo rājye tvāṃ sthāpayiṣyati R_4,053.019

dharmakāmaḥ pitṛvyas te prītikāmo dṛḍhavrataḥ
śuciḥ satyapratijñaś ca nā tvāṃ jātu jighāṃsati R_4,053.020

priyakāmaś ca te mātus tadarthaṃ cāsya jīvitam
tasyāpatyaṃ ca nāsty anyat tasmād aṅgada gamyatām R_4,053.021

śrutvā hanumato vākyaṃ praśritaṃ dharmasaṃhitam
svāmisatkārasaṃyuktam aṅgado vākyam abravīt R_4,054.001

sthairyaṃ sarvātmanā śaucam ānṛśaṃsyam athārjavam
vikramaiś caiva dhairyaṃ ca sugrīve nopapadyate R_4,054.002

bhrātur jyeṣṭhasya yo bhāryāṃ jīvito mahiṣīṃ priyām
dharmeṇa mātaraṃ yas tu svīkaroti jugupsitaḥ R_4,054.003

kathaṃ sa dharmaṃ jānīte yena bhrātrā durātmanā
yuddhāyābhiniyuktena bilasya pihitaṃ mukham R_4,054.004

satyāt pāṇigṛhītaś ca kṛtakarmā mahāyaśāḥ
vismṛto rāghavo yena sa kasya sukṛtaṃ smaret R_4,054.005

lakṣmaṇasya bhayād yena nādharmabhayabhīruṇā
ādiṣṭā mārgituṃ sītāṃ dharmam asmin kathaṃ bhavet R_4,054.006

tasmin pāpe kṛtaghne tu smṛtihīne calātmani
āryaḥ ko viśvasej jātu tat kulīno jijīviṣuḥ R_4,054.007

rājye putraṃ pratiṣṭhāpya saguṇo nirguṇo 'pi vā
kathaṃ śatrukulīnaṃ māṃ sugrīvo jīvayiṣyati R_4,054.008

bhinnamantro 'parāddhaś ca hīnaśaktiḥ kathaṃ hy aham
kiṣkindhāṃ prāpya jīveyam anātha iva durbalaḥ R_4,054.009

upāṃśudaṇḍena hi māṃ bandhanenopapādayet
śaṭhaḥ krūro nṛśaṃsaś ca sugrīvo rājyakāraṇāt R_4,054.010

bandhanāc cāvasādān me śreyaḥ prāyopaveśanam
anujānīta māṃ sarve gṛhān gacchantu vānarāḥ R_4,054.011

ahaṃ vaḥ pratijānāmi na gamiṣyāmy ahaṃ purīm
ihaiva prāyam āsiṣye śreyo maraṇam eva me R_4,054.012

abhivādanapūrvaṃ tu rājā kuśalam eva ca
vācyas tato yavīyān me sugrīvo vānareśvaraḥ R_4,054.013

ārogyapūrvaṃ kuśalaṃ vācyā mātā rumā ca me
mātaraṃ caiva me tārām āśvāsayitum arhatha R_4,054.014

prakṛtyā priyaputrā sā sānukrośā tapasvinī
vinaṣṭaṃ mām iha śrutvā vyaktaṃ hāsyati jīvitam R_4,054.015

etāvad uktvā vacanaṃ vṛddhān apy abhivādya ca
saṃviveśāṅgado bhūmau rudan darbheṣu durmanāḥ R_4,054.016

tasya saṃviśatas tatra rudanto vānararṣabhāḥ
nayanebhyaḥ pramumucur uṣṇaṃ vai vāriduḥkhitāḥ R_4,054.017

sugrīvaṃ caiva nindantaḥ praśaṃsantaś ca vālinam
parivāryāṅgado sarve vyavasyan prāyam āsitum R_4,054.018

mataṃ tad vāliputrasya vijñāya plavagarṣabhāḥ
upaspṛśyodakaṃ sarve prāṅmukhāḥ samupāviśan
dakṣiṇāgreṣu darbheṣu udaktīraṃ samāśritāḥ R_4,054.019

sa saṃviśadbhir bahubhir mahīdharo mahādrikūṭapramitaiḥ plavaṃgamaiḥ R_4,054.020

babhūva saṃnāditanirjharāntaro bhṛśaṃ nadadbhir jaladair ivolbaṇaiḥ R_4,054.021

upaviṣṭās tu te sarve yasmin prāyaṃ giristhale
harayo gṛdhrarājaś ca taṃ deśam upacakrame R_4,055.001

sāmpātir nāma nāmnā tu cirajīvī vihaṃgamaḥ
bhrātā jaṭāyuṣaḥ śrīmān prakhyātabalapauruṣaḥ R_4,055.002

kandarād abhiniṣkramya sa vindhyasya mahāgireḥ
upaviṣṭān harīn dṛṣṭvā hṛṣṭātmā giram abravīt R_4,055.003

vidhiḥ kila naraṃ loke vidhānenānuvartate
yathāyaṃ vihito bhakṣyaś cirān mahyam upāgataḥ R_4,055.004

paramparāṇāṃ bhakṣiṣye vānarāṇāṃ mṛtaṃ mṛtam
uvācaivaṃ vacaḥ pakṣī tān nirīkṣya plavaṃgamān R_4,055.005

tasya tad vacanaṃ śrutvā bhakṣalubdhasya pakṣiṇaḥ
aṅgadaḥ param āyasto hanūmantam athābravīt R_4,055.006

paśya sītāpadeśena sākṣād vaivasvato yamaḥ
imaṃ deśam anuprāpto vānarāṇāṃ vipattaye R_4,055.007

rāmasya na kṛtaṃ kāryaṃ rājño na ca vacaḥ kṛtam
harīṇām iyam ajñātā vipattiḥ sahasāgatā R_4,055.008

vaidehyāḥ priyakāmena kṛtaṃ karma jaṭāyuṣā
gṛdhrarājena yat tatra śrutaṃ vas tad aśeṣataḥ R_4,055.009

tathā sarvāṇi bhūtāni tiryagyonigatāny api
priyaṃ kurvanti rāmasya tyaktvā prāṇān yathā vayam R_4,055.010

rāghavārthe pariśrāntā vayaṃ saṃtyaktajīvitāḥ
kāntārāṇi prapannāḥ sma na ca paśyāma maithilīm R_4,055.011

sa sukhī gṛdhrarājas tu rāvaṇena hato raṇe
muktaś ca sugrīvabhayād gataś ca paramāṃ gatim R_4,055.012

jaṭāyuṣo vināśena rājño daśarathasya ca
haraṇena ca vaidehyāḥ saṃśayaṃ harayo gatāḥ R_4,055.013

rāmalakṣmaṇayor vāsām araṇye saha sītayā
rāghavasya ca bāṇena vālinaś ca tathā vadhaḥ R_4,055.014

rāmakopād aśeṣāṇāṃ rākṣasānāṃ tathā vadhaḥ
kaikeyyā varadānena idaṃ hi vikṛtaṃ kṛtam R_4,055.015

tat tu śrutvā tadā vākyam aṅgadasya mukhodgatam
abravīd vacanaṃ gṛdhras tīkṣṇatuṇḍo mahāsvanaḥ R_4,055.016

ko 'yaṃ girā ghoṣayati prāṇaiḥ priyatarasya me
jaṭāyuṣo vadhaṃ bhrātuḥ kampayann iva me manaḥ R_4,055.017

katham āsīj janasthāne yuddhaṃ rākṣasagṛdhrayoḥ
nāmadheyam idaṃ bhrātuś cirasyādya mayā śrutam R_4,055.018

yavīyaso guṇajñasya ślāghanīyasya vikramaiḥ
tad iccheyam ahaṃ śrotuṃ vināśaṃ vānararṣabhāḥ R_4,055.019

bhrātur jaṭāyuṣas tasya janasthānanivāsinaḥ
tasyaiva ca mama bhrātuḥ sakhā daśarathaḥ katham
yasya rāmaḥ priyaḥ putro jyeṣṭho gurujanapriyaḥ R_4,055.020

sūryāṃśudagdhapakṣatvān na śaknomi visarpitum
iccheyaṃ parvatād asmād avatartum ariṃdamāḥ R_4,055.021

śokād bhraṣṭasvaram api śrutvā te hariyūthapāḥ
śraddadhur naiva tad vākyaṃ karmaṇā tasya śaṅkitāḥ R_4,056.001

te prāyam upaviṣṭās tu dṛṣṭvā gṛdhraṃ plavaṃgamāḥ
cakrur buddhiṃ tadā raudrāṃ sarvān no bhakṣayiṣyati R_4,056.002

sarvathā prāyam āsīnān yadi no bhakṣayiṣyati
kṛtakṛtyā bhaviṣyāmaḥ kṣipraṃ siddhim ito gatāḥ R_4,056.003

etāṃ buddhiṃ tataś cakruḥ sarve te vānararṣabhāḥ
avatārya gireḥ śṛṅgād gṛdhram āhāṅgadas tadā R_4,056.004

babhūvur kṣarajo nāma vānarendraḥ pratāpavān
mamāryaḥ pārthivaḥ pakṣin dhārmikau tasya cātmajau R_4,056.005

sugrīvaś caiva valī ca putrāv oghabalāv ubhau
loke viśrutakarmābhūd rājā vālī pitā mama R_4,056.006

rājā kṛtsnasya jagata ikṣvākūṇāṃ mahārathaḥ
rāmo dāśarathiḥ śrīmān praviṣṭo daṇḍakāvanam R_4,056.007

lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā
pitur nideśanirato dharmyaṃ panthānam āśritaḥ
tasya bhāryā janasthānād rāvaṇena hṛtā balāt R_4,056.008

rāmasya ca pitur mitraṃ jaṭāyur nāma gṛdhrarāṭ
dadarśa sītāṃ vaidehīṃ hriyamāṇāṃ vihāyasā R_4,056.009

rāvaṇaṃ virathaṃ kṛtvā sthāpayitvā ca maithilīm
pariśrāntaś ca vṛddhaś ca rāvaṇena hato raṇe R_4,056.010

evaṃ gṛdhro hatas tena rāvaṇena bahīyasā
saṃskṛtaś cāpi rāmeṇa gataś ca gatim uttamām R_4,056.011

tato mama pitṛvyeṇa sugrīveṇa mahātmanā
cakāra rāghavaḥ sakhyaṃ so 'vadhīt pitaraṃ mama R_4,056.012

māma pitrā viruddho hi sugrīvaḥ sacivaiḥ saha
nihatya vālinaṃ rāmas tatas tam abhiṣecayat R_4,056.013

sa rājye sthāpitas tena sugrīvo vānareśvaraḥ
rājā vānaramukhyānāṃ yena prasthāpitā vayam R_4,056.014

evaṃ rāmaprayuktās tu mārgamāṇās tatas tataḥ
vaidehīṃ nādhigacchāmo rātrau sūryaprabhām iva R_4,056.015

te vayaṃ daṇdakāraṇyaṃ vicitya susamāhitāḥ
ajñānāt tu praviṣṭāḥ sma dharaṇyā vivṛtaṃ bilam R_4,056.016

mayasya māyā vihitaṃ tad bilaṃ ca vicinvatām
vyatītas tatra no māso yo rājñā sāmayaḥ kṛtaḥ R_4,056.017

te vayaṃ kapirājasya sarve vacanakāriṇaḥ
kṛtāṃ saṃsthām atikrāntā bhayāt prāyam upāsmahe R_4,056.018

kruddhe tasmiṃs tu kākutsthe sugrīve ca salakṣmaṇe
gatānām api sarveṣāṃ tatra no nāsti jīvitam R_4,056.019

ity uktaḥ karuṇaṃ vākyaṃ vānarais tyaktajīvitaiḥ
sabāṣpo vānarān gṛdhraḥ pratyuvāca mahāsvanaḥ R_4,057.001

yavīyān mama sa bhrātā jaṭāyur nāma vānarāḥ
yamākhyāta hataṃ yuddhe rāvaṇena balīyasā R_4,057.002

vṛddhabhāvād apakṣatvāc chṛṇvaṃs tad api marṣaye
na hi me śaktir adyāsti bhrātur vairavimokṣaṇe R_4,057.003

purā vṛtravadhe vṛtte sa cāhaṃ ca jayaiṣiṇau
ādityam upayātau svo jvalantaṃ raśmimālinam R_4,057.004

āvṛtyākāśamārgeṇa javena sma gatau bhṛśam
madhyaṃ prāpte ca sūrye ca jaṭāyur avasīdati R_4,057.005

tam ahaṃ bhrātaraṃ dṛṣṭvā sūryaraśmibhir arditam
pakṣābhyaṃ chādayām āsa snehāt paramavihvalam R_4,057.006

nirdagdhapakṣaḥ patito vindhye 'haṃ vānarottamāḥ
aham asmin vasan bhrātuḥ pravṛttiṃ nopalakṣaye R_4,057.007

jaṭāyuṣas tv evam ukto bhrātrā saṃpātinā tadā
yuvarājo mahāprājñaḥ pratyuvācāṅgadas tadā R_4,057.008

jaṭāyuṣo yadi bhrātā śrutaṃ te gaditaṃ mayā
ākhyāhi yadi jānāsi nilayaṃ tasya rakṣasaḥ R_4,057.009

adīrghadarśinaṃ taṃ vā rāvaṇaṃ rākṣasādhipam
antike yadi vā dūre yadi jānāsi śaṃsa naḥ R_4,057.010

tato 'bravīn mahātejā jyeṣṭho bhrātā jaṭāyuṣaḥ
ātmānurūpaṃ vacanaṃ vānarān saṃpraharṣayan R_4,057.011

nirdagdhapakṣo gṛdhro 'haṃ gatavīryaḥ plavaṃgamāḥ
vāṅmātreṇa tu rāmasya kariṣye sāhyam uttamam R_4,057.012

jānāmi vāruṇāl lokān viṣṇos traivikramān api
devāsuravimardāṃś ca amṛtasya ca manthanam R_4,057.013

rāmasya yad idaṃ kāryaṃ kartavyaṃ prathamaṃ mayā
jarayā ca hṛtaṃ tejaḥ prāṇāś ca śithilā mama R_4,057.014

taruṇī rūpasaṃpannā sarvābharaṇabhūṣitā
hriyamāṇā mayā dṛṣṭā rāvaṇena durātmanā R_4,057.015

krośantī rāma rāmeti lakṣmaṇeti ca bhāminī
bhūṣaṇāny apavidhyantī gātrāṇi ca vidhunvatī R_4,057.016

sūryaprabheva śailāgre tasyāḥ kauśeyam uttamam
asite rākṣase bhāti yathā vā taḍidambude R_4,057.017

tāṃ tu sītām ahaṃ manye rāmasya parikīrtanāt
śrūyatāṃ me kathayato nilayaṃ tasya rakṣasaḥ R_4,057.018

putro viśravasaḥ sākṣād bhrātā vaiśravaṇasya ca
adhyāste nagarīṃ laṅkāṃ rāvaṇo nāma rākasaḥ R_4,057.019

ito dvīpe samudrasya saṃpūrṇe śatayojane
tasmiṃl laṅkā purī ramyā nirmitā viśvakarmaṇā R_4,057.020

tasyāṃ vasati vaidehī dīnā kauśeyavāsinī
rāvaṇāntaḥpure ruddhā rākṣasībhiḥ surakṣitā R_4,057.021

janakasyātmajāṃ rājñas tasyāṃ drakṣyatha maithilīm
laṅkāyām atha guptāyāṃ sāgareṇa samantataḥ R_4,057.022

saṃprāpya sāgarasyāntaṃ saṃpūrṇaṃ śatayojanam
āsādya dakṣiṇaṃ kūlaṃ tato drakṣyatha rāvaṇam R_4,057.023

tatraiva tvaritāḥ kṣipraṃ vikramadhvaṃ plavaṃgamāḥ
jñānena khalu paśyāmi dṛṣṭvā pratyāgamiṣyatha R_4,057.024

ādyaḥ panthāḥ kuliṅgānāṃ ye cānye dhānyajīvinaḥ
dvitīyo balibhojānāṃ ye ca vṛkṣaphalāśinaḥ R_4,057.025

bhāsās tṛtīyaṃ gacchanti krauñcāś ca kuraraiḥ saha
śyenāś caturthaṃ gacchanti gṛdhrā gacchanti pañcamam R_4,057.026

balavīryopapannānāṃ rūpayauvanaśālinām
ṣaṣṭhas tu panthā haṃsānāṃ vainateyagatiḥ parā
vainateyāc ca no janma sarveṣāṃ vānararṣabhāḥ R_4,057.027

garhitaṃ tu kṛtaṃ karma yena sma piśitāśanāḥ
ihastho 'haṃ prapaśyāmi rāvaṇaṃ jānakīṃ tathā R_4,057.028

asmākam api sauvarṇaṃ divyaṃ cakṣurbalaṃ tathā
tasmād āhāravīryeṇa nisargeṇa ca vānarāḥ
āyojanaśatāt sāgrād vayaṃ paśyāma nityaśaḥ R_4,057.029

asmākaṃ vihitā vṛttir nisārgeṇa ca dūrataḥ
vihitā pādamūle tu vṛttiś caraṇayodhinām R_4,057.030

upāyo dṛśyatāṃ kaś cil laṅghane lavaṇāmbhasaḥ
abhigamya tu vaidehīṃ samṛddhārthā gamiṣyatha R_4,057.031

samudraṃ netum icchāmi bhavadbhir varuṇālayam
pradāsyāmy udakaṃ bhrātuḥ svargatasya mahātmanaḥ R_4,057.032

tato nītvā tu taṃ deśaṃ tīre nadanadīpateḥ
nirdagdhapakṣaṃ saṃpātiṃ vānarāḥ sumahaujasaḥ R_4,057.033

punaḥ pratyānayitvā vai taṃ deśaṃ patageśvaram
babhūvur vānarā hṛṣṭāḥ pravṛttim upalabhya te R_4,057.034

tatas tad amṛtāsvādaṃ gṛdhrarājena bhāṣitam
niśamya vadato hṛṣṭās te vacaḥ plavagarṣabhāḥ R_4,058.001

jāmbavān vai hariśreṣṭhaḥ saha sarvaiḥ plavaṃgamaiḥ
bhūtalāt sahasotthāya gṛdhrarājānam abravīt R_4,058.002

kva sītā kena vā dṛṣṭā ko vā harati maithilīm
tad ākhyātu bhavān sarvaṃ gatir bhava vanaukasām R_4,058.003

ko dāśarathibāṇānāṃ vajraveganipātinām
svayaṃ lakṣmaṇam uktānāṃ na cintayati vikramam R_4,058.004

sa harīn prītisaṃyuktān sītā śrutisamāhitān
punar āśvāsayan prīta idaṃ vacanam abravīt R_4,058.005

śrūyatām iha vaidehyā yathā me haraṇaṃ śrutam
yena cāpi mamākhyātaṃ yatra cāyatalocanā R_4,058.006

aham asmin girau durge bahuyojanam āyate
cirān nipatito vṛddhaḥ kṣīṇaprāṇaparākramaḥ R_4,058.007

taṃ mām evaṃgataṃ putraḥ supārśvo nāma nāmataḥ
āhāreṇa yathākālaṃ bibharti patatāṃ varaḥ R_4,058.008

tīkṣṇakāmās tu gandharvās tīkṣṇakopā bhujaṃgamāḥ
mṛgāṇāṃ tu bhayaṃ tīkṣṇaṃ tatas tīkṣṇakṣudhā vayam R_4,058.009

sa kadā cit kṣudhārtasya mama cāhārakāṅkṣiṇaḥ
gatasūryo 'hani prāpto mama putro hy anāmiṣaḥ R_4,058.010

sa mayā vṛddhabhāvāc ca kopāc ca paribhartsitaḥ
kṣutpipāsā parītena kumāraḥ patatāṃ varaḥ R_4,058.011

sa mamāhārasaṃrodhāt pīḍitaḥ prītivardhanaḥ
anumānya yathātattvam idaṃ vacanam abravīt R_4,058.012

ahaṃ tāta yathākālam āmiṣārthī kham āplutaḥ
mahendrasya girer dvāram āvṛtya ca samāsthitaḥ R_4,058.013

tatra sattvasahasrāṇāṃ sāgarāntaracāriṇām
panthānam eko 'dhyavasaṃ saṃniroddhum avāṅmukhaḥ R_4,058.014

tatra kaś cin mayā dṛṣṭaḥ sūryodayasamaprabhām
striyam ādāya gacchan vai bhinnāñjanacayopamaḥ R_4,058.015

so 'ham abhyavahārārthī tau dṛṣṭvā kṛtaniścayaḥ
tena sāmnā vinītena panthānam abhiyācitaḥ R_4,058.016

na hi sāmopapannānāṃ prahartā vidyate kva cit
nīceṣv api janaḥ kaś cit kim aṅga bata madvidhaḥ R_4,058.017

sa yātas tejasā vyoma saṃkṣipann iva vegataḥ
athāhaṃ khe carair bhūtair abhigamya sabhājitaḥ R_4,058.018

diṣṭyā jīvasi tāteti abruvan māṃ maharṣayaḥ
kathaṃ cit sakalatro 'sau gatas te svasty asaṃśayam R_4,058.019

evam uktas tato 'haṃ taiḥ siddhaiḥ paramaśobhanaiḥ
sa ca me rāvaṇo rājā rakṣasāṃ prativeditaḥ R_4,058.020

haran dāśarather bhāryāṃ rāmasya janakātmajām
bhraṣṭābharaṇakauśeyāṃ śokavegaparājitām R_4,058.021

rāmalakṣmaṇayor nāma krośantīṃ muktamūrdhajām
eṣa kālātyayas tāvad iti vākyavidāṃ varaḥ R_4,058.022

etam arthaṃ samagraṃ me supārśvaḥ pratyavedayat
tac chrutvāpi hi me buddhir nāsīt kā cit parākrame R_4,058.023

apakṣo hi kathaṃ pakṣī karma kiṃ cid upakramet
yat tu śakyaṃ mayā kartuṃ vāgbuddhiguṇavartinā R_4,058.024

śrūyatāṃ tat pravakṣyāmi bhavatāṃ pauruṣāśrayam
vāṅmatibhyāṃ hi sārveṣāṃ kariṣyāmi priyaṃ hi vaḥ
yad dhi dāśaratheḥ kāryaṃ mama tan nātra saṃśayaḥ R_4,058.025

te bhavanto matiśreṣṭhā balavanto manasvinaḥ
sahitāḥ kapirājena devair api durāsadāḥ R_4,058.026

rāmalakṣmaṇabāṇāś ca niśitāḥ kaṅkapatriṇaḥ
trayāṇām api lokānāṃ paryāptās trāṇanigrahe R_4,058.027

kāmaṃ khalu daśagrīvas tejobalasamanvitaḥ
bhavatāṃ tu samarthānāṃ na kiṃ cid api duṣkaram R_4,058.028

tad alaṃ kālasaṃgena kriyatāṃ buddhiniścayaḥ
na hi karmasu sajjante buddhimanto bhavadvidhāḥ R_4,058.029

tataḥ kṛtodakaṃ snātaṃ taṃ gṛdhraṃ hariyūthapāḥ
upaviṣṭā girau durge parivārya samantataḥ R_4,059.001

tam aṅgadam upāsīnaṃ taiḥ sarvair haribhir vṛtam
janitapratyayo harṣāt saṃpātiḥ punar abravīt R_4,059.002

kṛtvā niḥśabdam ekāgrāḥ śṛṇvantu harayo mama
tattvaṃ saṃkīrtayiṣyāmi yathā jānāmi maithilīm R_4,059.003

asya vindhyasya śikhare patito 'smi purā vane
sūryātapaparītāṅgo nirdagdhaḥ sūryaraśmibhiḥ R_4,059.004

labdhasaṃjñas tu ṣaḍrātrād vivaśo vihvalann iva
vīkṣamāṇo diśaḥ sarvā nābhijānāmi kiṃ cana R_4,059.005

tatas tu sāgarāñ śailān nadīḥ sarvāḥ sarāṃsi ca
vanāny aṭavideśāṃś ca samīkṣya matir āgamat R_4,059.006

hṛṣṭapakṣigaṇākīrṇaḥ kandarāntarakūṭavān
dakṣiṇasyodadhes tīre vindhyo 'yam iti niścitaḥ R_4,059.007

āsīc cātrāśramaṃ puṇyaṃ surair api supūjitam
ṛṣir niśākaro nāma yasminn ugratapābhavat R_4,059.008

aṣṭau varṣasahasrāṇi tenāsminn ṛṣiṇā vinā
vasato mama dharmajñāḥ svargate tu niśākare R_4,059.009

avatīrya ca vindhyāgrāt kṛcchreṇa viṣamāc chanaiḥ
tīkṣṇadarbhāṃ vasumatīṃ duḥkhena punar āgataḥ R_4,059.010

tam ṛṣiṃ draṣṭu kāmo 'smi duḥkhenābhyāgato bhṛśam
jaṭāyuṣā mayā caiva bahuśo 'bhigato hi saḥ R_4,059.011

tasyāśramapadābhyāśe vavur vātāḥ sugandhinaḥ
vṛkṣo nāpuṣpitaḥ kaś cid aphalo vā na dṛśyate R_4,059.012

upetya cāśramaṃ puṇyaṃ vṛkṣamūlam upāśritaḥ
draṣṭukāmaḥ pratīkṣe ca bhagavantaṃ niśākaram R_4,059.013

athāpaśyam adūrastham ṛṣiṃ jvalitatejasaṃ
kṛtābhiṣekaṃ durdharṣam upāvṛttam udaṅmukham R_4,059.014

tam ṛkṣāḥ sṛmarā vyāghrāḥ siṃhā nāgāḥ sarīsṛpāḥ
parivāryopagacchanti dātāraṃ prāṇino yathā R_4,059.015

tataḥ prāptam ṛṣiṃ jñātvā tāni sattvāni vai yayuḥ
praviṣṭe rājani yathā sarvaṃ sāmātyakaṃ balam R_4,059.016

ṛṣis tu dṛṣṭvā māṃ tuṣṭaḥ praviṣṭaś cāśramaṃ punaḥ
muhūrtamātrān niṣkramya tataḥ kāryam apṛcchata R_4,059.017

saumya vaikalyatāṃ dṛṣṭvā roṃṇāṃ te nāvagamyate
agnidagdhāv imau pakṣau tvak caiva vraṇitā tava R_4,059.018

dvau gṛdhrau dṛṣṭapūrvau me mātariśvasamau jave
gṛdhrāṇāṃ caiva rājānau bhrātarau kāmarūpiṇau R_4,059.019

jyeṣṭhas tvaṃ tu ca saṃpātir jaṭāyur anujas tava
mānuṣaṃ rūpam āsthāya gṛhṇītāṃ caraṇau mama R_4,059.020

kiṃ te vyādhisamutthānaṃ pakṣayoḥ patanaṃ katham
daṇḍo vāyaṃ dhṛtaḥ kena sarvam ākhyāhi pṛcchataḥ R_4,059.021

tatas tad dāruṇaṃ karma duṣkaraṃ sāhasāt kṛtam
ācacakṣe muneḥ sarvaṃ sūryānugamanaṃ tathā R_4,060.001

bhagavan vraṇayuktatvāl lajjayā cākulendriyaḥ
pariśrānto na śaknomi vacanaṃ paribhāṣitum R_4,060.002

ahaṃ caiva jaṭāyuś ca saṃgharṣād darpamohitau
ākāśaṃ patitau vīrau jighāsantau parākramam R_4,060.003

kailāsaśikhare baddhvā munīnām agrataḥ paṇam
raviḥ syād anuyātavyo yāvad astaṃ mahāgirim R_4,060.004

athāvāṃ yugapat prāptāv apaśyāva mahītale
rathacakrapramāṇāni nagarāṇi pṛthak pṛthak R_4,060.005

kva cid vāditraghoṣāṃś ca brahmaghoṣāṃś ca śuśruva
gāyantīś cāṅganā bahvīḥ paśyāvo raktavāsasaḥ R_4,060.006

tūrṇam utpatya cākāśam ādityapatham āsthitau
āvām ālokayāvas tad vanaṃ śādvalasaṃsthitam R_4,060.007

upalair iva saṃchannā dṛśyate bhūḥ śiloccayaiḥ
āpagābhiś ca saṃvītā sūtrair iva vasuṃdharā R_4,060.008

himavāṃś caiva vindhyaś ca meruś ca sumahān nagaḥ
bhūtale saṃprakāśante nāgā iva jalāśaye R_4,060.009

tīvrasvedaś ca khedaś ca bhayaṃ cāsīt tadāvayoḥ
samāviśata mohaś ca mohān mūrchā ca dāruṇā R_4,060.010

na dig vijñāyate yāmyā nāgenyā na ca vāruṇī
yugānte niyato loko hato dagdha ivāgninā R_4,060.011

yatnena mahatā bhūyo raviḥ samavalokitaḥ
tulyaḥ pṛthvīpramāṇena bhāskaraḥ pratibhāti nau R_4,060.012

jaṭāyur mām anāpṛcchya nipapāta mahīṃ tataḥ
taṃ dṛṣṭvā tūrṇam ākāśād ātmānaṃ muktavān aham R_4,060.013

pakṣibhyāṃ ca mayā gupto jaṭāyur na pradahyata
pramādāt tatra nirdagdhaḥ patan vāyupathād aham R_4,060.014

āśaṅke taṃ nipatitaṃ janasthāne jaṭāyuṣam
ahaṃ tu patito vindhye dagdhapakṣo jaḍīkṛtaḥ R_4,060.015

rājyena hīno bhrātrā ca pakṣābhyāṃ vikrameṇa ca
sarvathā martum evecchan patiṣye śikharād gireḥ R_4,060.016

evam uktvā muniśreṣṭham arudaṃ duḥkhito bhṛśam
atha dhyātvā muhūrtaṃ tu bhagavān idam abravīt R_4,061.001

pakṣau ca te prapakṣau ca punar anyau bhaviṣyataḥ
cakṣuṣī caiva prāṇāś ca vikramaś ca balaṃ ca te R_4,061.002

purāṇe sumahat kāryaṃ bhaviṣyaṃ hi mayā śrutam
dṛṣṭaṃ me tapasā caiva śrutvā ca viditaṃ mama R_4,061.003

rājā daśaratho nāma kaś cid ikṣvākunandanaḥ
tasya putro mahātejā rāmo nāma bhaviṣyati R_4,061.004

araṇyaṃ ca saha bhrātrā lakṣmaṇena gamiṣyati
tasminn arthe niyuktaḥ san pitrā satyaparākramaḥ R_4,061.005

nairṛto rāvaṇo nāma tasyā bhāryāṃ hariṣyati
rākṣasendro janasthānād avadhyaḥ suradānavaiḥ R_4,061.006

sā ca kāmaiḥ pralobhyantī bhakṣyair bhojyaiś ca maithilī
na bhokṣyati mahābhāgā duḥkhamagnā yaśasvinī R_4,061.007

paramānnaṃ tu vaidehyā jñātvā dāsyati vāsavaḥ
yad annam amṛtaprakhyaṃ surāṇām api durlabham R_4,061.008

tad annaṃ maithilī prāpya vijñāyendrād idaṃ tv iti
agram uddhṛtya rāmāya bhūtale nirvapiṣyati R_4,061.009

yadi jīvati me bhartā lakṣmaṇena saha prabhuḥ
devatvaṃ gatayor vāpi tayor annam idaṃ tv iti R_4,061.010

eṣyanty anveṣakās tasyā rāmadūtāḥ plavaṃgamāḥ
ākhyeyā rāmamahiṣī tvayā tebhyo vihaṃgama R_4,061.011

sarvathā tu na gantavyam īdṛśaḥ kva gamiṣyasi
deśakālau pratīkṣasva pakṣau tvaṃ pratipatsyase R_4,061.012

utsaheyam ahaṃ kartum adyaiva tvāṃ sapakṣakam
ihasthas tvaṃ tu lokānāṃ hitaṃ kāryaṃ kariṣyasi R_4,061.013

tvayāpi khalu tat kāryaṃ tayoś ca nṛpaputrayoḥ
brāhmaṇānāṃ surāṇāṃ ca munīnāṃ vāsavasya ca R_4,061.014

icchāmy aham api draṣṭuṃ bhrātaru rāmalakṣmaṇau
necche ciraṃ dhārayituṃ prāṇāṃs tyakṣye kalevaram R_4,061.015

etair anyaiś ca bahubhir vākyair vākyaviśāradaḥ
māṃ praśasyābhyanujñāpya praviṣṭaḥ sa svam āśramam R_4,062.001

kandarāt tu visarpitvā parvatasya śanaiḥ śanaiḥ
ahaṃ vindhyaṃ samāruhya bhavataḥ pratipālaye R_4,062.002

adya tv etasya kālasya sāgraṃ varṣaśataṃ gatam
deśakālapratīkṣo 'smi hṛdi kṛtvā muner vacaḥ R_4,062.003

mahāprasthānam āsādya svargate tu niśākare
māṃ nirdahati saṃtāpo vitarkair bahubhir vṛtam R_4,062.004

utthitāṃ maraṇe buddhiṃ muni vākyair nivartaye
buddhir yā tena me dattā prāṇasaṃrakṣaṇāya tu
sā me 'panayate duḥkhaṃ dīptevāgniśikhā tamaḥ R_4,062.005

budhyatā ca mayā vīryaṃ rāvaṇasya durātmanaḥ
putraḥ saṃtarjito vāgbhir na trātā maithilī katham R_4,062.006

tasyā vilapitaṃ śrutvā tau ca sītā vinākṛtau
na me daśarathasnehāt putreṇotpāditaṃ priyam R_4,062.007

tasya tv evaṃ bruvāṇasya saṃpāter vānaraiḥ saha
utpetatus tadā pakṣau samakṣaṃ vanacāriṇām R_4,062.008

sa dṛṣṭvā svāṃ tanuṃ pakṣair udgatair aruṇacchadaiḥ
praharṣam atulaṃ lebhe vānarāṃś cedam abravīt R_4,062.009

niśākarasya maharṣeḥ prabhāvād amitātmanaḥ
ādityaraśminirdagdhau pakṣau me punar utthitau R_4,062.010

yauvane vartamānasya mamāsīd yaḥ parākramaḥ
tam evādyāvagacchāmi balaṃ pauruṣam eva ca R_4,062.011

sarvathā kriyatāṃ yatnaḥ sītām adhigamiṣyatha
pakṣalābho mamāyaṃ vaḥ siddhipratyaya kārakaḥ R_4,062.012

ity uktvā tān harīn sarvān saṃpātiḥ patatāṃ varaḥ
utpapāta gireḥ śṛṅgāj jijñāsuḥ khagamo gatim R_4,062.013

tasya tad vacanaṃ śrutvā prītisaṃhṛṣṭamānasāḥ
babhūvur hariśārdūlā vikramābhyudayonmukhāḥ R_4,062.014

atha pavanasamānavikramāḥ plavagavarāḥ pratilabdha pauruṣāḥ
abhijidabhimukhāṃ diśaṃ yayur janakasutā parimārgaṇonmukhāḥ R_4,062.015

ākhyātā gṛdhrarājena samutpatya plavaṃgamāḥ
saṃgatāḥ prītisaṃyuktā vineduḥ siṃhavikramāḥ R_4,063.001

saṃpāter vacanaṃ śrutvā harayo rāvaṇakṣayam
hṛṣṭāḥ sāgaram ājagmuḥ sītādarśanakāṅkṣiṇaḥ R_4,063.002

abhikramya tu taṃ deśaṃ dadṛśur bhīmavikramāḥ
kṛtsnaṃ lokasya mahataḥ pratibimbam iva sthitam R_4,063.003

dakṣiṇasya samudrasya samāsādyottarāṃ diśam
saṃniveśaṃ tataś cakruḥ sahitā vānarottamāḥ R_4,063.004

sattvair mahadbhir vikṛtaiḥ krīḍadbhir vividhair jale
vyāttāsyaiḥ sumahākāyair ūrmibhiś ca samākulam R_4,063.005

prasuptam iva cānyatra krīḍantam iva cānyataḥ
kva cit parvatamātraiś ca jalarāśibhir āvṛtam R_4,063.006

saṃkulaṃ dānavendraiś ca pātālatalavāsibhiḥ
romaharṣakaraṃ dṛṣṭvā viṣeduḥ kapikuñjarāḥ R_4,063.007

ākāśam iva duṣpāraṃ sāgaraṃ prekṣya vānarāḥ
viṣeduḥ sahasā sarve kathaṃ kāryam iti bruvan R_4,063.008

viṣaṇṇāṃ vāhinīṃ dṛṣṭvā sāgarasya nirīkṣaṇāt
āśvāsayām āsa harīn bhayārtān harisattamaḥ R_4,063.009

na niṣādena naḥ kāryaṃ viṣādo doṣavattaraḥ
viṣādo hanti puruṣaṃ bālaṃ kruddha ivoragaḥ R_4,063.010

viṣādo 'yaṃ prasahate vikrame paryupasthite
tejasā tasya hīnasya puruṣārtho na sidhyati R_4,063.011

tasyāṃ rātryāṃ vyatītāyām aṅgado vānaraiḥ saha
harivṛddhaiḥ samāgamya punar mantram amantrayat R_4,063.012

sā vānarāṇāṃ dhvajinī parivāryāṅgadaṃ babhau
vāsavaṃ parivāryeva marutāṃ vāhinī sthitā R_4,063.013

ko 'nyas tāṃ vānarīṃ senāṃ śaktaḥ stambhayituṃ bhavet
anyatra vālitanayād anyatra ca hanūmataḥ R_4,063.014

tatas tān harivṛddhāṃś ca tac ca sainyam ariṃdamaḥ
anumānyāṅgadaḥ śrīmān vākyam arthavad abravīt R_4,063.015

ka idānīṃ mahātejā laṅghayiṣyati sāgaram
kaḥ kariṣyati sugrīvaṃ satyasaṃdham ariṃdamam R_4,063.016

ko vīro yojanaśataṃ laṅghayeta plavaṃgamāḥ
imāṃś ca yūthapān sarvān mocayet ko mahābhayāt R_4,063.017

kasya prasādād dārāṃś ca putrāṃś caiva gṛhāṇi ca
ito nivṛttāḥ paśyema siddhārthāḥ sukhino vayam R_4,063.018

kasya prasādād rāmaṃ ca lakṣmaṇaṃ ca mahābalam
abhigacchema saṃhṛṣṭāḥ sugrīvaṃ ca mahābalam R_4,063.019

yadi kaś cit samartho vaḥ sāgaraplavane hariḥ
sa dadātv iha naḥ śīghraṃ puṇyām abhayadakṣiṇām R_4,063.020

aṅgadasya vacaḥ śrutvā na kaś cit kiṃ cid abravīt
stimitevābhavat sarvā sā tatra harivāhinī R_4,063.021

punar evāṅgadaḥ prāha tān harīn harisattamaḥ
sarve balavatāṃ śreṣṭhā bhavanto dṛḍhavikramāḥ R_4,063.022

vyapadeśya kule jātāḥ pūjitāś cāpy abhīkṣṇaśaḥ
na hi vo gamane saṃgaḥ kadā cid api kasya cit R_4,063.023

bruvadhvaṃ yasya yā śaktir gamane plavagarṣabhāḥ R_4,063.024

tato 'ṅgadavacaḥ śrutvā sarve te vānarottamāḥ
svaṃ svaṃ gatau samutsāham āhus tatra yathākramam R_4,064.001

gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ
maindaś ca dvividaś caiva suṣeṇo jāmbavāṃs tathā R_4,064.002

ābabhāṣe gajas tatra plaveyaṃ daśayojanam
gavākṣo yojanāny āha gamiṣyāmīti viṃśatim R_4,064.003

gavayo vānaras tatra vānarāṃs tān uvāca ha
triṃśataṃ tu gamiṣyāmi yojanānāṃ plavaṃgamāḥ R_4,064.004

śarabho vānaras tatra vānarāṃs tān uvāca ha
catvāriṃśad gamiṣyāmi yojanānāṃ na saṃśayaḥ R_4,064.005

vānarāṃs tu mahātejā abravīd gandhamādanaḥ
yojanānāṃ gamiṣyāmi pañcāśat tu na saṃśayaḥ R_4,064.006

maindas tu vānaras tatra vānarāṃs tān uvāca ha
yojanānāṃ paraṃ ṣaṣṭim ahaṃ plavitum utsahe R_4,064.007

tatas tatra mahātejā dvividaḥ pratyabhāṣata
gamiṣyāmi na saṃdehaḥ saptatiṃ yojanāny aham R_4,064.008

suṣeṇas tu hariśreṣṭhaḥ proktavān kapisattamān
aśītiṃ yojanānāṃ tu plaveyaṃ plavagarṣabhāḥ R_4,064.009

teṣāṃ kathayatāṃ tatra sarvāṃs tān anumānya ca
tato vṛddhatamas teṣāṃ jāmbavān pratyabhāṣata R_4,064.010

pūrvam asmākam apy āsīt kaś cid gatiparākramaḥ
te vayaṃ vayasaḥ pāram anuprāptāḥ sma sāmpratam R_4,064.011

kiṃ tu naivaṃ gate śakyam idaṃ kāryam upekṣitum
yad arthaṃ kapirājaś ca rāmaś ca kṛtaniścayau R_4,064.012

sāmprataṃ kālabhedena yā gatis tāṃ nibodhata
navatiṃ yojanānāṃ tu gamiṣyāmi na saṃśayaḥ R_4,064.013

tāṃś ca sarvān hariśreṣṭhāñ jāmbavān punar abravīt
na khalv etāvad evāsīd gamane me parākramaḥ R_4,064.014

mayā mahābalaiś caiva yajñe viṣṇuḥ sanātanaḥ
pradakṣiṇīkṛtaḥ pūrvaṃ kramamāṇas trivikramaḥ R_4,064.015

sa idānīm ahaṃ vṛddhaḥ plavane mandavikramaḥ
yauvane ca tadāsīn me balam apratimaṃ paraiḥ R_4,064.016

saṃpraty etāvatīṃ śaktiṃ gamane tarkayāmy aham
naitāvatā ca saṃsiddhiḥ kāryasyāsya bhaviṣyati R_4,064.017

athottaram udārārtham abravīd aṅgadas tadā
anumānya mahāprājño jāmbavantaṃ mahākapim R_4,064.018

aham etad gamiṣyāmi yojanānāṃ śataṃ mahat
nivartane tu me śaktiḥ syān na veti na niścitam R_4,064.019

tam uvāca hariśreṣṭho jāmbavān vākyakovidaḥ
jñāyate gamane śaktis tava haryṛkṣasattama R_4,064.020

kāmaṃ śatasahasraṃ vā na hy eṣa vidhir ucyate
yojanānāṃ bhavāñ śakto gantuṃ pratinivartitum R_4,064.021

na hi preṣayitā tata svāmī preṣyaḥ kathaṃ cana
bhavatāyaṃ janaḥ sarvaḥ preṣyaḥ plavagasattama R_4,064.022

bhavān kalatram asmākaṃ svāmibhāve vyavasthitaḥ
svāmī kalatraṃ sainyasya gatir eṣā paraṃtapa R_4,064.023

tasmāt kalatravat tāta pratipālyaḥ sadā bhavān
api caitasya kāryasya bhavān mūlam ariṃdama R_4,064.024

mūlam arthasya saṃrakṣyam eṣa kāryavidāṃ nayaḥ
mūle hi sati sidhyanti guṇāḥ puṣpaphalādayaḥ R_4,064.025

tad bhavān asyā kāryasya sādhane satyavikramaḥ
buddhivikramasaṃpanno hetur atra paraṃtapaḥ R_4,064.026

guruś ca guruputraś ca tvaṃ hi naḥ kapisattama
bhavantam āśritya vayaṃ samarthā hy arthasādhane R_4,064.027

uktavākyaṃ mahāprājñaṃ jāmbavantaṃ mahākapiḥ
pratyuvācottaraṃ vākyaṃ vālisūnur athāṅgadaḥ R_4,064.028

yadi nāhaṃ gamiṣyāmi nānyo vānarapuṃgavaḥ
punaḥ khalv idam asmābhiḥ kāryaṃ prāyopaveśanam R_4,064.029

na hy akṛtvā haripateḥ saṃdeśaṃ tasya dhīmataḥ
tatrāpi gatvā prāṇānāṃ paśyāmi parirakṣaṇam R_4,064.030

sa hi prasāde cātyarthaṃ kope ca harir īśvaraḥ
atītya tasya saṃdeśaṃ vināśo gamane bhavet R_4,064.031

tad yathā hy asya kāryasya na bhavaty anyathā gatiḥ
tad bhavān eva dṛṣṭārthaḥ saṃcintayitum arhati R_4,064.032

so 'ṅgadena tadā vīraḥ pratyuktaḥ plavagarṣabhaḥ
jāmbavān uttaraṃ vākyaṃ provācedaṃ tato 'ṅgadam R_4,064.033

asya te vīra kāryasya na kiṃ cit parihīyate
eṣa saṃcodayāmy enaṃ yaḥ kāryaṃ sādhayiṣyati R_4,064.034

tataḥ pratītaṃ plavatāṃ variṣṭham ekāntam āśritya sukhopaviṣṭam
saṃcodayām āsa haripravīro haripravīraṃ hanumantam eva R_4,064.035

anekaśatasāhasrīṃ viṣaṇṇāṃ harivāhinīm
jāmbavān samudīkṣyaivaṃ hanumantam athābravīt R_4,065.001

vīra vānaralokasya sarvaśāstravidāṃ vara
tūṣṇīm ekāntam āśritya hanuman kiṃ na jalpasi R_4,065.002

hanuman harirājasya sugrīvasya samo hy asi
rāmalakṣmaṇayoś cāpi tejasā ca balena ca R_4,065.003

ariṣṭaneminaḥ putrau vainateyo mahābalaḥ
garutmān iva vikhyāta uttamaḥ sarvapakṣiṇām R_4,065.004

bahuśo hi mayā dṛṣṭaḥ sāgare sa mahābalaḥ
bhujagān uddharan pakṣī mahāvego mahāyaśāḥ R_4,065.005

pakṣayor yad balaṃ tasya tāvad bhujabalaṃ tava
vikramaś cāpi vegaś ca na te tenāpahīyate R_4,065.006

balaṃ buddhiś ca tejaś ca sattvaṃ ca harisattama
viśiṣṭaṃ sarvabhūteṣu kim ātmānaṃ na budhyase R_4,065.007

apsarāpsarasāṃ śreṣṭhā vikhyātā puñjikasthalā
ajñaneti parikhyātā patnī kesariṇo hareḥ R_4,065.008

abhiśāpād abhūt tāta vānarī kāmarūpiṇī
duhitā vānarendrasya kuñjarasya mahātmanaḥ R_4,065.009

kapitve cārusarvāṅgī kadā cit kāmarūpiṇī
mānuṣaṃ vigrahaṃ kṛtvā yauvanottamaśālinī R_4,065.010

acarat parvatasyāgre prāvṛḍambudasaṃnibhe
vicitramālyābharaṇā mahārhakṣaumavāsinī R_4,065.011

tasyā vastraṃ viśālākṣyāḥ pītaṃ raktadaśaṃ śubham
sthitāyāḥ parvatasyāgre māruto 'paharac chanaiḥ R_4,065.012

sa dadarśa tatas tasyā vṛttāv ūrū susaṃhatau
stanau ca pīnau sahitau sujātaṃ cāru cānanam R_4,065.013

tāṃ viśālāyataśroṇīṃ tanumadhyāṃ yaśasvinīm
dṛṣṭvaiva śubhasarvāgnīṃ pavanaḥ kāmamohitaḥ R_4,065.014

sa tāṃ bhujābhyāṃ pīnābhyāṃ paryaṣvajata mārutaḥ
manmathāviṣṭasarvāṅgo gatātmā tām aninditām R_4,065.015

sā tu tatraiva saṃbhrāntā suvṛttā vākyam abravīt
ekapatnīvratam idaṃ ko nāśayitum icchati R_4,065.016

añjanāyā vacaḥ śrutvā mārutaḥ pratyabhāṣata
na tvāṃ hiṃsāmi suśroṇi mā bhūt te subhage bhayam R_4,065.017

manasāsmi gato yat tvāṃ pariṣvajya yaśasvini
vīryavān buddhisaṃpannaḥ putras tava bhaviṣyati R_4,065.018

abhyutthitaṃ tataḥ sūryaṃ bālo dṛṣṭvā mahāvane
phalaṃ ceti jighṛkṣus tvam utplutyābhyapato divam R_4,065.019

śatāni trīṇi gatvātha yojanānāṃ mahākape
tejasā tasya nirdhūto na viṣādaṃ tato gataḥ R_4,065.020

tāvad āpatatas tūrṇam antarikṣaṃ mahākape
kṣiptam indreṇa te vajraṃ krodhāviṣṭena dhīmatā R_4,065.021

tataḥ śailāgraśikhare vāmo hanur abhajyata
tato hi nāmadheyaṃ te hanumān iti kīrtyate R_4,065.022

tatas tvāṃ nihataṃ dṛṣṭvā vāyur gandhavahaḥ svayam
trailokye bhṛśasaṃkruddho na vavau vai prabhañjanaḥ R_4,065.023

saṃbhrāntāś ca surāḥ sarve trailokye kṣubhite sati
prasādayanti saṃkruddhaṃ mārutaṃ bhuvaneśvarāḥ R_4,065.024

prasādite ca pavane brahmā tubhyaṃ varaṃ dadau
aśastravadhyatāṃ tāta samare satyavikrama R_4,065.025

vajrasya ca nipātena virujaṃ tvāṃ samīkṣya ca
sahasranetraḥ prītātmā dadau te varam uttamam R_4,065.026

svacchandataś ca maraṇaṃ te bhūyād iti vai prabho
sa tvaṃ kesariṇaḥ putraḥ kṣetrajo bhīmavikramaḥ R_4,065.027

mārutasyaurasaḥ putras tejasā cāpi tatsamaḥ
tvaṃ hi vāyusuto vatsa plavane cāpi tatsamaḥ R_4,065.028

vayam adya gataprāṇā bhavān asmāsu sāmpratam
dākṣyavikramasaṃpannaḥ pakṣirāja ivāparaḥ R_4,065.029

trivikrame mayā tāta saśailavanakānanā
triḥ saptakṛtvaḥ pṛthivī parikrāntā pradakṣiṇam R_4,065.030

tadā cauṣadhayo 'smābhiḥ saṃcitā devaśāsanāt
niṣpannam amṛtaṃ yābhis tadāsīn no mahad balam R_4,065.031

sa idānīm ahaṃ vṛddhaḥ parihīnaparākramaḥ
sāmprataṃ kālam asmākaṃ bhavān sarvaguṇānvitaḥ R_4,065.032

tad vijṛmbhasva vikrāntaḥ plavatām uttamo hy asi
tvadvīryaṃ draṣṭukāmeyaṃ sarvā vānaravāhinī R_4,065.033

uttiṣṭha hariśārdūla laṅghayasva mahārṇavam
parā hi sarvabhūtānāṃ hanuman yā gatis tava R_4,065.034

viṣāṇṇā harayaḥ sarve hanuman kim upekṣase
vikramasva mahāvego viṣṇus trīn vikramān iva R_4,065.035

tatas tu vai jāmbavatābhicoditaḥ pratītavegaḥ pavanātmajaḥ kapiḥ
praharṣayaṃs tāṃ harivīra vāhinīṃ cakāra rūpaṃ mahad ātmanas tadā R_4,065.036

saṃstūyamāno hanumān vyavardhata mahābalaḥ
samāvidhya ca lāṅgūlaṃ harṣāc ca balam eyivān R_4,066.001

tasya saṃstūyamānasya sarvair vānarapuṃgavaiḥ
tejasāpūryamāṇasya rūpam āsīd anuttamam R_4,066.002

yathā vijṛmbhate siṃho vivṛddho girigahvare
mārutasyaurasaḥ putras tathā saṃprati jṛmbhate R_4,066.003

aśobhata mukhaṃ tasya jṛmbhamāṇasya dhīmataḥ
ambarīṣopamaṃ dīptaṃ vidhūma iva pāvakaḥ R_4,066.004

harīṇām utthito madhyāt saṃprahṛṣṭatanūruhaḥ
abhivādya harīn vṛddhān hanumān idam abravīt R_4,066.005

arujan parvatāgrāṇi hutāśanasakho 'nilaḥ
balavān aprameyaś ca vāyur ākāśagocaraḥ R_4,066.006

tasyāhaṃ śīghravegasya śīghragasya mahātmanaḥ
mārutasyaurasaḥ putraḥ plavane nāsti me samaḥ R_4,066.007

utsaheyaṃ hi vistīrṇam ālikhantam ivāmbaram
meruṃ girim asaṃgena parigantuṃ sahasraśaḥ R_4,066.008

bāhuvegapraṇunnena sāgareṇāham utsahe
samāplāvayituṃ lokaṃ saparvatanadīhradam R_4,066.009

mamorujaṅghāvegena bhaviṣyati samutthitaḥ
saṃmūrchitamahāgrāhaḥ samudro varuṇālayaḥ R_4,066.010

pannagāśanam ākāśe patantaṃ pakṣisevitam
vainateyam ahaṃ śaktaḥ parigantuṃ sahasraśaḥ R_4,066.011

udayāt prasthitaṃ vāpi jvalantaṃ raśmimālinam
anastamitam ādityam abhigantuṃ samutsahe R_4,066.012

tato bhūmim asaṃspṛśya punar āgantum utsahe
pravegenaiva mahatā bhīmena plavagarṣabhāḥ R_4,066.013

utsaheyam atikrāntuṃ sarvān ākāśagocarān
sāgaraṃ kṣobhayiṣyāmi dārayiṣyāmi medinīm R_4,066.014

parvatān kampayiṣyāmi plavamānaḥ plavaṃgamāḥ
hariṣye coruvegena plavamāno mahārṇavam R_4,066.015

latānāṃ vīrudhāṃ puṣpaṃ pādapānāṃ ca sarvaśaḥ
anuyāsyati mām adya plavamānaṃ vihāyasā
bhaviṣyati hi me panthāḥ svāteḥ panthā ivāmbare R_4,066.016

carantaṃ ghoram ākāśam utpatiṣyantam eva ca
drakṣyanti nipatantaṃ ca sarvabhūtāni vānarāḥ R_4,066.017

mahāmerupratīkāśaṃ māṃ drakṣyadhvaṃ plavaṃgamāḥ
divam āvṛtya gacchantaṃ grasamānam ivāmbaram R_4,066.018

vidhamiṣyāmi jīmūtān kampayiṣyāmi parvatān
sāgaraṃ kṣobhayiṣyāmi plavamānaḥ samāhitaḥ R_4,066.019

vainateyasya vā śaktir mama vā mārutasya vā
ṛte suparṇarājānaṃ mārutaṃ vā mahābalam
na hi bhūtaṃ prapaśyāmi yo māṃ plutam anuvrajet R_4,066.020

nimeṣāntaramātreṇa nirālambhanam ambaram
sahasā nipatiṣyāmi ghanād vidyud ivotthitā R_4,066.021

bhaviṣyati hi me rūpaṃ plavamānasya sāgaram
viṣṇoḥ prakramamāṇasya tadā trīn vikramān iva R_4,066.022

buddhyā cāhaṃ prapaśyāmi manaś ceṣṭā ca me tathā
ahaṃ drakṣyāmi vaidehīṃ pramodadhvaṃ plavaṃgamāḥ R_4,066.023

mārutasya samo vege garuḍasya samo jave
ayutaṃ yojanānāṃ tu gamiṣyāmīti me matiḥ R_4,066.024

vāsavasya savajrasya brahmaṇo vā svayambhuvaḥ
vikramya sahasā hastād amṛtaṃ tad ihānaye
laṅkāṃ vāpi samutkṣipya gaccheyam iti me matiḥ R_4,066.025

tam evaṃ vānaraśreṣṭhaṃ garjantam amitaujasaṃ
uvāca parisaṃhṛṣṭo jāmbavān harisattamaḥ R_4,066.026

vīra kesariṇaḥ putra vegavan mārutātmaja
jñātīnāṃ vipulaṃ śokas tvayā tāta praṇāśitaḥ R_4,066.027

tava kalyāṇarucayaḥ kapimukhyāḥ samāgatāḥ
maṅgalaṃ kāryasiddhyarthaṃ kariṣyanti samāhitāḥ R_4,066.028

ṛṣīṇāṃ ca prasādena kapivṛddhamatena ca
gurūṇāṃ ca prasādena plavasva tvaṃ mahārṇavam R_4,066.029

sthāsyāmaś caikapādena yāvadāgamanaṃ tava
tvadgatāni ca sarveṣāṃ jīvitāni vanaukasām R_4,066.030

tatas tu hariśārdūlas tān uvāca vanaukasaḥ
neyaṃ mama mahī vegaṃ plavane dhārayiṣyati R_4,066.031

etāni hi nagasyāsya śilāsaṃkaṭaśālinaḥ
śikharāṇi mahendrasya sthirāṇi ca mahānti ca R_4,066.032

etāni mama niṣpeṣaṃ pādayoḥ patatāṃ varāḥ
plavato dhārayiṣyanti yojanānām itaḥ śatam R_4,066.033

tatas tu mārutaprakhyaḥ sa harir mārutātmajaḥ
āruroha nagaśreṣṭhaṃ mahendram arimardanaḥ R_4,066.034

vṛtaṃ nānāvidhair vṛkṣair mṛgasevitaśādvalam
latākusumasaṃbādhaṃ nityapuṣpaphaladrumam R_4,066.035

siṃhaśārdūlacaritaṃ mattamātaṅgasevitam
mattadvijagaṇodghuṣṭaṃ salilotpīḍasaṃkulam R_4,066.036

mahadbhir ucchritaṃ śṛṅgair mahendraṃ sa mahābalaḥ
vicacāra hariśreṣṭho mahendrasamavikramaḥ R_4,066.037

pādābhyāṃ pīḍitas tena mahāśailo mahātmanā
rarāsa siṃhābhihato mahān matta iva dvipaḥ R_4,066.038

mumoca salilotpīḍān viprakīrṇaśiloccayaḥ
vitrastamṛgamātaṅgaḥ prakampitamahādrumaḥ R_4,066.039

nānāgandharvamithunaiḥ pānasaṃsargakarkaśaiḥ
utpatadbhir vihaṃgaiś ca vidyādharagaṇair api R_4,066.040

tyajyamānamahāsānuḥ saṃnilīnamahoragaḥ
śailaśṛṅgaśilodghātas tadābhūt sa mahāgiriḥ R_4,066.041

niḥśvasadbhis tadā tais tu bhujagair ardhaniḥsṛtaiḥ
sapatāka ivābhāti sa tadā dharaṇīdharaḥ R_4,066.042

ṛṣibhis trāsa saṃbhrāntais tyajyamānaḥ śiloccayaḥ
sīdan mahati kāntāre sārthahīna ivādhvagaḥ R_4,066.043

sa vegavān vegasamāhitātmā haripravīraḥ paravīrahantā
manaḥ samādhāya mahānubhāvo jagāma laṅkāṃ manasā manasvī R_4,066.044

tato rāvaṇanītāyāḥ sītāyāḥ śatrukarśanaḥ
iyeṣa padam anveṣṭuṃ cāraṇācarite pathi R_5,001.001

atha vaidūryavarṇeṣu śādvaleṣu mahābalaḥ
dhīraḥ salilakalpeṣu vicacāra yathāsukham R_5,001.002

dvijān vitrāsayan dhīmān urasā pādapān haran
mṛgāṃś ca subahūn nighnan pravṛddha iva kesarī R_5,001.003

nīlalohitamāñjiṣṭhapadmavarṇaiḥ sitāsitaiḥ
svabhāvavihitaiś citrair dhātubhiḥ samalaṃkṛtam R_5,001.004

kāmarūpibhir āviṣṭam abhīkṣṇaṃ saparicchadaiḥ
yakṣakiṃnaragandharvair devakalpaiś ca pannagaiḥ R_5,001.005

sa tasya girivaryasya tale nāgavarāyute
tiṣṭhan kapivaras tatra hrade nāga ivābabhau R_5,001.006

sa sūryāya mahendrāya pavanāya svayambhuve
bhūtebhyaś cāñjaliṃ kṛtvā cakāra gamane matim R_5,001.007

añjaliṃ prāṅmukhaḥ kurvan pavanāyātmayonaye
tato hi vavṛdhe gantuṃ dakṣiṇo dakṣiṇāṃ diśam R_5,001.008

plavaṃgapravarair dṛṣṭaḥ plavane kṛtaniścayaḥ
vavṛdhe rāmavṛddhyarthaṃ samudra iva parvasu R_5,001.009

niṣpramāṇa śarīraḥ saṃl lilaṅghayiṣur arṇavam
bāhubhyāṃ pīḍayām āsa caraṇābhyāṃ ca parvatam R_5,001.010

sa cacālācalāś cāru muhūrtaṃ kapipīḍitaḥ
tarūṇāṃ puṣpitāgrāṇāṃ sarvaṃ puṣpam aśātayat R_5,001.011

tena pādapamuktena puṣpaugheṇa sugandhinā
sarvataḥ saṃvṛtaḥ śailo babhau puṣpamayo yathā R_5,001.012

tena cottamavīryeṇa pīḍyamānaḥ sa parvataḥ
salilaṃ saṃprasusrāva madaṃ matta iva dvipaḥ R_5,001.013

pīḍyamānas tu balinā mahendras tena parvataḥ
rītir nirvartayām āsa kāñcanāñjanarājatīḥ
mumoca ca śilāḥ śailo viśālāḥ samanaḥśilāḥ R_5,001.014

giriṇā pīḍyamānena pīḍyamānāni sarvaśaḥ
guhāviṣṭāni bhūtāni vinedur vikṛtaiḥ svaraiḥ R_5,001.015

sa mahāsattvasaṃnādaḥ śailapīḍānimittajaḥ
pṛthivīṃ pūrayām āsa diśaś copavanāni ca R_5,001.016

śirobhiḥ pṛthubhiḥ sarpā vyaktasvastikalakṣaṇaiḥ
vamantaḥ pāvakaṃ ghoraṃ dadaṃśur daśanaiḥ śilāḥ R_5,001.017

tās tadā saviṣair daṣṭāḥ kupitais tair mahāśilāḥ
jajvaluḥ pāvakoddīptā vibhiduś ca sahasradhā R_5,001.018

yāni cauṣadhajālāni tasmiñ jātāni parvate
viṣaghnāny api nāgānāṃ na śekuḥ śamituṃ viṣam R_5,001.019

bhidyate 'yaṃ girir bhūtair iti matvā tapasvinaḥ
trastā vidyādharās tasmād utpetuḥ strīgaṇaiḥ saha R_5,001.020

pānabhūmigataṃ hitvā haimam āsanabhājanam
pātrāṇi ca mahārhāṇi karakāṃś ca hiraṇmayān R_5,001.021

lehyān uccāvacān bhakṣyān māṃsāni vividhāni ca
ārṣabhāṇi ca carmāṇi khaḍgāṃś ca kanakatsarūn R_5,001.022

kṛtakaṇṭhaguṇāḥ kṣībā raktamālyānulepanāḥ
raktākṣāḥ puṣkarākṣāś ca gaganaṃ pratipedire R_5,001.023

hāranūpurakeyūra pārihārya dharāḥ striyaḥ
vismitāḥ sasmitās tasthur ākāśe ramaṇaiḥ saha R_5,001.024

darśayanto mahāvidyāṃ vidyādharamaharṣayaḥ
sahitās tasthur ākāśe vīkṣāṃ cakruś ca parvatam R_5,001.025

śuśruvuś ca tadā śabdam ṛṣīṇāṃ bhāvitātmanām
cāraṇānāṃ ca siddhānāṃ sthitānāṃ vimale 'mbare R_5,001.026

eṣa parvatasaṃkāśo hanūmān mārutātmajaḥ
titīrṣati mahāvegaṃ samudraṃ makarālayam R_5,001.027

rāmārthaṃ vānarārthaṃ ca cikīrṣan karma duṣkaram
samudrasya paraṃ pāraṃ duṣprāpaṃ prāptum icchati R_5,001.028

dudhuve ca sa romāṇi cakampe cācalopamaḥ
nanāda ca mahānādaṃ sumahān iva toyadaḥ R_5,001.029

ānupūrvyāc ca vṛttaṃ ca lāṅgūlaṃ romabhiś citam
utpatiṣyan vicikṣepa pakṣirāja ivoragam R_5,001.030

tasya lāṅgūlam āviddham ativegasya pṛṣṭhataḥ
dadṛśe garuḍeneva hriyamāṇo mahoragaḥ R_5,001.031

bāhū saṃstambhayām āsa mahāparighasaṃnibhau
sasāda ca kapiḥ kaṭyāṃ caraṇau saṃcukopa ca R_5,001.032

saṃhṛtya ca bhujau śrīmāṃs tathaiva ca śirodharām
tejaḥ sattvaṃ tathā vīryam āviveśa sa vīryavān R_5,001.033

mārgam ālokayan dūrād ūrdhvapraṇihitekṣaṇaḥ
rurodha hṛdaye prāṇān ākāśam avalokayan R_5,001.034

padbhyāṃ dṛḍham avasthānaṃ kṛtvā sa kapikuñjaraḥ
nikuñcya karṇau hanumān utpatiṣyan mahābalaḥ
vānarān vānaraśreṣṭha idaṃ vacanam abravīt R_5,001.035

yathā rāghavanirmuktaḥ śaraḥ śvasanavikramaḥ
gacchet tadvad gamiṣyāmi laṅkāṃ rāvaṇapālitām R_5,001.036

na hi drakṣyāmi yadi tāṃ laṅkāyāṃ janakātmajām
anenaiva hi vegena gamiṣyāmi surālayam R_5,001.037

yadi vā tridive sītāṃ na drakṣyāmi kṛtaśramaḥ
baddhvā rākṣasarājānam ānayiṣyāmi rāvaṇam R_5,001.038

sarvathā kṛtakāryo 'ham eṣyāmi saha sītayā
ānayiṣyāmi vā laṅkāṃ samutpāṭya sarāvaṇām R_5,001.039

evam uktvā tu hanumān vānarān vānarottamaḥ
utpapātātha vegena vegavān avicārayan R_5,001.040

samutpatati tasmiṃs tu vegāt te nagarohiṇaḥ
saṃhṛtya viṭapān sarvān samutpetuḥ samantataḥ R_5,001.041

sa mattakoyaṣṭibhakān pādapān puṣpaśālinaḥ
udvahann ūruvegena jagāma vimale 'mbare R_5,001.042

ūruvegoddhatā vṛkṣā muhūrtaṃ kapim anvayuḥ
prasthitaṃ dīrgham adhvānaṃ svabandhum iva bāndhavāḥ R_5,001.043

tam ūruvegonmathitāḥ sālāś cānye nagottamāḥ
anujagmur hanūmantaṃ sainyā iva mahīpatim R_5,001.044

supuṣpitāgrair bahubhiḥ pādapair anvitaḥ kapiḥ
hanumān parvatākāro babhūvādbhutadarśanaḥ R_5,001.045

sāravanto 'tha ye vṛkṣā nyamajjaṃl lavaṇāmbhasi
bhayād iva mahendrasya parvatā varuṇālaye R_5,001.046

sa nānākusumaiḥ kīrṇaḥ kapiḥ sāṅkurakorakaiḥ
śuśubhe meghasaṃkāśaḥ khadyotair iva parvataḥ R_5,001.047

vimuktās tasya vegena muktvā puṣpāṇi te drumāḥ
avaśīryanta salile nivṛttāḥ suhṛdo yathā R_5,001.048

laghutvenopapannaṃ tad vicitraṃ sāgare 'patat
drumāṇāṃ vividhaṃ puṣpaṃ kapivāyusamīritam R_5,001.049

puṣpaugheṇānubaddhena nānāvarṇena vānaraḥ
babhau megha ivodyan vai vidyudgaṇavibhūṣitaḥ R_5,001.050

tasya vegasamudbhūtaiḥ puṣpais toyam adṛśyata
tārābhir abhirāmābhir uditābhir ivāmbaram R_5,001.051

tasyāmbaragatau bāhū dadṛśāte prasāritau
parvatāgrād viniṣkrāntau pañcāsyāv iva pannagau R_5,001.052

pibann iva babhau cāpi sormijālaṃ mahārṇavam
pipāsur iva cākāśaṃ dadṛśe sa mahākapiḥ R_5,001.053

tasya vidyutprabhākāre vāyumārgānusāriṇaḥ
nayane viprakāśete parvatasthāv ivānalau R_5,001.054

piṅge piṅgākṣamukhyasya bṛhatī parimaṇḍale
cakṣuṣī saṃprakaśete candrasūryāv iva sthitau R_5,001.055

mukhaṃ nāsikayā tasya tāmrayā tāmram ābabhau
saṃdhyayā samabhispṛṣṭaṃ yathā sūryasya maṇḍalam R_5,001.056

lāṅgalaṃ ca samāviddhaṃ plavamānasya śobhate
ambare vāyuputrasya śakradhvaja ivocchritaḥ R_5,001.057

lāṅgūlacakreṇa mahāñ śukladaṃṣṭro 'nilātmajaḥ
vyarocata mahāprājñaḥ pariveṣīva bhāskaraḥ R_5,001.058

sphigdeśenābhitāmreṇa rarāja sa mahākapiḥ
mahatā dāriteneva girir gairikadhātunā R_5,001.059

tasya vānarasiṃhasya plavamānasya sāgaram
kakṣāntaragato vāyur jīmūta iva garjati R_5,001.060

khe yathā nipataty ulkā uttarāntād viniḥsṛtā
dṛśyate sānubandhā ca tathā sa kapikuñjaraḥ R_5,001.061

patatpataṃgasaṃkāśo vyāyataḥ śuśubhe kapiḥ
pravṛddha iva mātaṃgaḥ kakṣyayā badhyamānayā R_5,001.062

upariṣṭāc charīreṇa chāyayā cāvagāḍhayā
sāgare mārutāviṣṭā naur ivāsīt tadā kapiḥ R_5,001.063

yaṃ yaṃ deśaṃ samudrasya jagāma sa mahākapiḥ
sa sa tasyāṅgavegena sonmāda iva lakṣyate R_5,001.064

sāgarasyormijālānām urasā śailavarṣmaṇām
abhighnaṃs tu mahāvegaḥ pupluve sa mahākapiḥ R_5,001.065

kapivātaś ca balavān meghavātaś ca niḥsṛtaḥ
sāgaraṃ bhīmanirghoṣaṃ kampayām āsatur bhṛśam R_5,001.066

vikarṣann ūrmijālāni bṛhanti lavaṇāmbhasi
atyakrāman mahāvegas taraṅgān gaṇayann iva R_5,001.067

plavamānaṃ samīkṣyātha bhujaṅgāḥ sāgarālayāḥ
vyomni taṃ kapiśārdūlaṃ suparṇam iti menire R_5,001.068

daśayojanavistīrṇā triṃśadyojanam āyatā
chāyā vānarasiṃhasya jale cārutarābhavat R_5,001.069

śvetābhraghanarājīva vāyuputrānugāminī
tasya sā śuśubhe chāyā vitatā lavaṇāmbhasi R_5,001.070

plavamānaṃ tu taṃ dṛṣṭvā plavagaṃ tvaritaṃ tadā
vavṛṣuḥ puṣpavarṣāṇi devagandharvadānavāḥ R_5,001.071

tatāpa na hi taṃ sūryaḥ plavantaṃ vānareśvaram
siṣeve ca tadā vāyū rāmakāryārthasiddhaye R_5,001.072

ṛṣayas tuṣṭuvuś cainaṃ plavamānaṃ vihāyasā
jaguś ca devagandharvāḥ praśaṃsanto mahaujasaṃ R_5,001.073

nāgāś ca tuṣṭuvur yakṣā rakṣāṃsi vibudhāḥ khagāḥ
prekṣyākāśe kapivaraṃ sahasā vigataklamam R_5,001.074

tasmin plavagaśārdūle plavamāne hanūmati
ikṣvākukulamānārthī cintayām āsa sāgaraḥ R_5,001.075

sāhāyyaṃ vānarendrasya yadi nāhaṃ hanūmataḥ
kariṣyāmi bhaviṣyāmi sarvavācyo vivakṣatām R_5,001.076

aham ikṣvākunāthena sagareṇa vivardhitaḥ
ikṣvākusacivaś cāyaṃ nāvasīditum arhati R_5,001.077

tathā mayā vidhātavyaṃ viśrameta yathā kapiḥ
śeṣaṃ ca mayi viśrāntaḥ sukhenātipatiṣyati R_5,001.078

iti kṛtvā matiṃ sādhvīṃ samudraś channam ambhasi
hiraṇyanābhaṃ mainākam uvāca girisattamam R_5,001.079

tvam ihāsurasaṃghānāṃ pātālatalavāsinām
devarājñā giriśreṣṭha parighaḥ saṃniveśitaḥ R_5,001.080

tvam eṣāṃ jñātavīryāṇāṃ punar evotpatiṣyatām
pātālasyāprameyasya dvāram āvṛtya tiṣṭhasi R_5,001.081

tiryag ūrdhvam adhaś caiva śaktis te śailavardhitum
tasmāt saṃcodayāmi tvām uttiṣṭha nagasattama R_5,001.082

sa eṣa kapiśārdūlas tvām uparyeti vīryavān
hanūmān rāmakāryārthaṃ bhīmakarmā kham āplutaḥ R_5,001.083

tasya sāhyaṃ mayā kāryam ikṣvākukulavartinaḥ
mama ikṣvākavaḥ pūjyāḥ paraṃ pūjyatamās tava R_5,001.084

kuru sācivyam asmākaṃ na naḥ kāryam atikramet
kartavyam akṛtaṃ kāryaṃ satāṃ manyum udīrayet R_5,001.085

salilād ūrdhvam uttiṣṭha tiṣṭhatv eṣa kapis tvayi
asmākam atithiś caiva pūjyaś ca plavatāṃ varaḥ R_5,001.086

cāmīkaramahānābha devagandharvasevita
hanūmāṃs tvayi viśrāntas tataḥ śeṣaṃ gamiṣyati R_5,001.087

kākutsthasyānṛśaṃsyaṃ ca maithilyāś ca vivāsanam
śramaṃ ca plavagendrasya samīkṣyotthātum arhasi R_5,001.088

hiraṇyanābho maināko niśamya lavaṇāmbhasaḥ
utpapāta jalāt tūrṇaṃ mahādrumalatāyutaḥ R_5,001.089

sa sāgarajalaṃ bhittvā babhūvātyutthitas tadā
yathā jaladharaṃ bhittvā dīptaraśmir divākaraḥ R_5,001.090

śātakumbhamayaiḥ śṛṅgaiḥ sakiṃnaramahoragaiḥ
ādityodayasaṃkāśair ālikhadbhir ivāmbaram R_5,001.091

tasya jāmbūnadaiḥ śṛṅgaiḥ parvatasya samutthitaiḥ
ākāśaṃ śastrasaṃkāśam abhavat kāñcanaprabham R_5,001.092

jātarūpamayaiḥ śṛṅgair bhrājamānaiḥ svayaṃ prabhaiḥ
ādityaśatasaṃkāśaḥ so 'bhavad girisattamaḥ R_5,001.093

tam utthitam asaṃgena hanūmān agrataḥ sthitam
madhye lavaṇatoyasya vighno 'yam iti niścitaḥ R_5,001.094

sa tam ucchritam atyarthaṃ mahāvego mahākapiḥ
urasā pātayām āsa jīmūtam iva mārutaḥ R_5,001.095

sa tadā pātitas tena kapinā parvatottamaḥ
buddhvā tasya kaper vegaṃ jaharṣa ca nananda ca R_5,001.096

tam ākāśagataṃ vīram ākāśe samavasthitam
prīto hṛṣṭamanā vākyam abravīt parvataḥ kapim
mānuṣaṃ dharayan rūpam ātmanaḥ śikhare sthitaḥ R_5,001.097

duṣkaraṃ kṛtavān karma tvam idaṃ vānarottama
nipatya mama śṛṅgeṣu viśramasva yathāsukham R_5,001.098

rāghāvasya kule jātair udadhiḥ parivardhitaḥ
sa tvāṃ rāmahite yuktaṃ pratyarcayati sāgaraḥ R_5,001.099

kṛte ca pratikartavyam eṣa dharmaḥ sanātanaḥ
so 'yaṃ tat pratikārārthī tvattaḥ saṃmānam arhati R_5,001.100

tvannimittam anenāhaṃ bahumānāt pracoditaḥ
yojanānāṃ śataṃ cāpi kapir eṣa samāplutaḥ
tava sānuṣu viśrāntaḥ śeṣaṃ prakramatām iti R_5,001.101

tiṣṭha tvaṃ hariśārdūla mayi viśramya gamyatām
tad idaṃ gandhavat svādu kandamūlaphalaṃ bahu
tad āsvādya hariśreṣṭha viśrānto 'nugamiṣyasi R_5,001.102

asmākam api saṃbandhaḥ kapimukhyas tvayāsti vai
prakhyātas triṣu lokeṣu mahāguṇaparigrahaḥ R_5,001.103

vegavantaḥ plavanto ye plavagā mārutātmaja
teṣāṃ mukhyatamaṃ manye tvām ahaṃ kapikuñjara R_5,001.104

atithiḥ kila pūjārhaḥ prākṛto 'pi vijānatā
dharmaṃ jijñāsamānena kiṃ punar yādṛśo bhavān R_5,001.105

tvaṃ hi devavariṣṭhasya mārutasya mahātmanaḥ
putras tasyaiva vegena sadṛśaḥ kapikuñjara R_5,001.106

pūjite tvayi dharmajña pūjāṃ prāpnoti mārutaḥ
tasmāt tvaṃ pūjanīyo me śṛṇu cāpy atra kāraṇam R_5,001.107

pūrvaṃ kṛtayuge tāta parvatāḥ pakṣiṇo 'bhavan
te 'pi jagmur diśaḥ sarvā garuḍānilaveginaḥ R_5,001.108

tatas teṣu prayāteṣu devasaṃghāḥ saharṣibhiḥ
bhūtāni ca bhayaṃ jagmus teṣāṃ patanaśaṅkayā R_5,001.109

tataḥ kruddhaḥ sahasrākṣaḥ parvatānāṃ śatakratuḥ
pakṣāṃś ciccheda vajreṇa tatra tatra sahasraśaḥ R_5,001.110

sa mām upagataḥ kruddho vajram udyamya devarāṭ
tato 'haṃ sahasā kṣiptaḥ śvasanena mahātmanā R_5,001.111

asmiṃl lavaṇatoye ca prakṣiptaḥ plavagottama
guptapakṣaḥ samagraś ca tava pitrābhirakṣitaḥ R_5,001.112

tato 'haṃ mānayāmi tvāṃ mānyo hi mama mārutaḥ
tvayā me hy eṣa saṃbandhaḥ kapimukhya mahāguṇaḥ R_5,001.113

asminn evaṃgate kārye sāgarasya mamaiva ca
prītiṃ prītamanā kartuṃ tvam arhasi mahākape R_5,001.114

śramaṃ mokṣaya pūjāṃ ca gṛhāṇa kapisattama
prītiṃ ca bahumanyasva prīto 'smi tava darśanāt R_5,001.115

evam uktaḥ kapiśreṣṭhas taṃ nagottamam abravīt
prīto 'smi kṛtam ātithyaṃ manyur eṣo 'panīyatām R_5,001.116

tvarate kāryakālo me ahaś cāpy ativartate
pratijñā ca mayā dattā na sthātavyam ihāntarā R_5,001.117

ity uktvā pāṇinā śailam ālabhya haripuṃgavaḥ
jagāmākāśam āviśya vīryavān prahasann iva R_5,001.118

sa parvatasamudrābhyāṃ bahumānād avekṣitaḥ
pūjitaś copapannābhir āśīrbhir anilātmajaḥ R_5,001.119

athordhvaṃ dūram utpatya hitvā śailamahārṇavau
pituḥ panthānam āsthāya jagāma vimale 'mbare R_5,001.120

bhūyaś cordhvagatiṃ prāpya giriṃ tam avalokayan
vāyusūnur nirālambe jagāma vimale 'mbare R_5,001.121

tad dvitīyaṃ hanumato dṛṣṭvā karma suduṣkaram
praśaśaṃsuḥ surāḥ sarve siddhāś ca paramarṣayaḥ R_5,001.122

devatāś cābhavan hṛṣṭās tatrasthās tasya karmaṇā
kāñcanasya sunābhasya sahasrākṣaś ca vāsavaḥ R_5,001.123

uvāca vacanaṃ dhīmān paritoṣāt sagadgadam
sunābhaṃ parvataśreṣṭhaṃ svayam eva śacīpatiḥ R_5,001.124

hiraṇyanābhaśailendraparituṣṭo 'smi te bhṛśam
abhayaṃ te prayacchāmi tiṣṭha saumya yathāsukham R_5,001.125

sāhyaṃ kṛtaṃ te sumahad vikrāntasya hanūmataḥ
kramato yojanaśataṃ nirbhayasya bhaye sati R_5,001.126

rāmasyaiṣa hi dautyena yāti dāśarather hariḥ
satkriyāṃ kurvatā śakyā toṣito 'smi dṛḍhaṃ tvayā R_5,001.127

tataḥ praharṣam alabhad vipulaṃ parvatottamaḥ
devatānāṃ patiṃ dṛṣṭvā parituṣṭaṃ śatakratum R_5,001.128

sa vai dattavaraḥ śailo babhūvāvasthitas tadā
hanūmāṃś ca muhūrtena vyaticakrāma sāgaram R_5,001.129

tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ
abruvan sūryasaṃkāśāṃ surasāṃ nāgamātaram R_5,001.130

ayaṃ vātātmajaḥ śrīmān plavate sāgaropari
hanūmān nāma tasya tvaṃ muhūrtaṃ vighnam ācara R_5,001.131

rākṣasaṃ rūpam āsthāya sughoraṃ parvatopamam
daṃṣṭrākarālaṃ piṅgākṣaṃ vaktraṃ kṛtvā nabhaḥspṛśam R_5,001.132

balam icchāmahe jñātuṃ bhūyaś cāsya parākramam
tvāṃ vijeṣyaty upāyena viṣadaṃ vā gamiṣyati R_5,001.133

evam uktā tu sā devī daivatair abhisatkṛtā
samudramadhye surasā bibhratī rākṣasaṃ vapuḥ R_5,001.134

vikṛtaṃ ca virūpaṃ ca sarvasya ca bhayāvaham
plavamānaṃ hanūmantam āvṛtyedam uvāca ha R_5,001.135

mama bhakṣaḥ pradiṣṭas tvam īśvarair vānararṣabha
ahaṃ tvāṃ bhakṣayiṣyāmi praviśedaṃ mamānanam R_5,001.136

evam uktaḥ surasayā prāñjalir vānararṣabhaḥ
prahṛṣṭavadanaḥ śrīmān idaṃ vacanam abravīt R_5,001.137

rāmo dāśarathir nāma praviṣṭo daṇḍakāvanam
lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā R_5,001.138

asya kāryaviṣaktasya baddhavairasya rākṣasaiḥ
tasya sītā hṛtā bhāryā rāvaṇena yaśasvinī R_5,001.139

tasyāḥ sakāśaṃ dūto 'haṃ gamiṣye rāmaśāsanāt
kartum arhasi rāmasya sāhyaṃ viṣayavāsini R_5,001.140

atha vā maithilīṃ dṛṣṭvā rāmaṃ cākliṣṭakāriṇam
āgamiṣyāmi te vaktraṃ satyaṃ pratiśṛṇomi te R_5,001.141

evam uktā hanumatā surasā kāmarūpiṇī
abravīn nātivarten māṃ kaś cid eṣa varo mama R_5,001.142

evam uktaḥ surasayā kruddho vānarapuṃgavaḥ
abravīt kuru vai vaktraṃ yena māṃ viṣahiṣyase R_5,001.143

ity uktvā surasāṃ kruddho daśayojanam āyataḥ
daśayojanavistāro babhūva hanumāṃs tadā R_5,001.144

taṃ dṛṣṭvā meghasaṃkāśaṃ daśayojanam āyatam
cakāra surasāpy āsyaṃ viṃśadyojanam āyatam R_5,001.145

hanumāṃs tu tataḥ kruddhas triṃśadyojanam āyataḥ
cakāra surasā vaktraṃ catvāriṃśat tathocchritam R_5,001.146

babhūva hanumān vīraḥ pañcāśadyojanocchritaḥ
cakāra surasā vaktraṃ ṣaṣṭiyojanam āyatam R_5,001.147

tathaiva hanumān vīraḥ saptatiṃ yojanocchritaḥ
cakāra surasā vaktram aśītiṃ yojanāyatam R_5,001.148

hanūmān acala prakhyo navatiṃ yojanocchritaḥ
cakāra surasā vaktraṃ śatayojanam āyatam R_5,001.149

tad dṛṣṭvā vyāditaṃ tv āsyaṃ vāyuputraḥ sa buddhimān
dīrghajihvaṃ surasayā sughoraṃ narakopamam R_5,001.150

sa saṃkṣipyātmanaḥ kāyaṃ jīmūta iva mārutiḥ
tasmin muhūrte hanumān babhūvāṅguṣṭhamātrakaḥ R_5,001.151

so 'bhipatyāśu tad vaktraṃ niṣpatya ca mahājavaḥ
antarikṣe sthitaḥ śrīmān idaṃ vacanam abravīt R_5,001.152

praviṣṭo 'smi hi te vaktraṃ dākṣāyaṇi namo 'stu te
gamiṣye yatra vaidehī satyaṃ cāstu vacas tava R_5,001.153

taṃ dṛṣṭvā vadanān muktaṃ candraṃ rāhumukhād iva
abravīt surasā devī svena rūpeṇa vānaram R_5,001.154

arthasiddhyai hariśreṣṭha gaccha saumya yathāsukham
samānaya ca vaidehīṃ rāghaveṇa mahātmanā R_5,001.155

tat tṛtīyaṃ hanumato dṛṣṭvā karma suduṣkaram
sādhu sādhv iti bhūtāni praśaśaṃsus tadā harim R_5,001.156

sa sāgaram anādhṛṣyam abhyetya varuṇālayam
jagāmākāśam āviśya vegena garuṇopamaḥ R_5,001.157

sevite vāridhāribhiḥ patagaiś ca niṣevite
carite kaiśikācāryair airāvataniṣevite R_5,001.158

siṃhakuñjaraśārdūlapatagoragavāhanaiḥ
vimānaiḥ saṃpatadbhiś ca vimalaiḥ samalaṃkṛte R_5,001.159

vajrāśanisamāghātaiḥ pāvakair upaśobhite
kṛtapuṇyair mahābhāgaiḥ svargajidbhir alaṃkṛte R_5,001.160

bahatā havyam atyantaṃ sevite citrabhānunā
grahanakṣatracandrārkatārāgaṇavibhūṣite R_5,001.161

maharṣigaṇagandharvanāgayakṣasamākule
vivikte vimale viśve viśvāvasuniṣevite R_5,001.162

devarājagajākrānte candrasūryapathe śive
vitāne jīvalokasya vitato brahmanirmite R_5,001.163

bahuśaḥ sevite vīrair vidyādharagaṇair varaiḥ
kapinā kṛṣyamāṇāni mahābhrāṇi cakāśire R_5,001.164

praviśann abhrajālāni niṣpataṃś ca punaḥ punaḥ
prāvṛṣīndur ivābhāti niṣpatan praviśaṃs tadā R_5,001.165

plavamānaṃ tu taṃ dṛṣṭvā siṃhikā nāma rākṣasī
manasā cintayām āsa pravṛddhā kāmarūpiṇī R_5,001.166

adya dīrghasya kālasya bhaviṣyāmy aham āśitā
idaṃ hi me mahat sattvaṃ cirasya vaśam āgatam R_5,001.167

iti saṃcintya manasā chāyām asya samakṣipat
chāyāyāṃ saṃgṛhītāyāṃ cintayām āsa vānaraḥ R_5,001.168

samākṣipto 'smi sahasā paṅgūkṛtaparākramaḥ
pratilomena vātena mahānaur iva sāgare R_5,001.169

tiryag ūrdhvam adhaś caiva vīkṣamāṇas tataḥ kapiḥ
dadarśa sa mahāsattvam utthitaṃ lavaṇāmbhasi R_5,001.170

kapirājñā yad ākhyātaṃ sattvam adbhutadarśanam
chāyāgrāhi mahāvīryaṃ tad idaṃ nātra saṃśayaḥ R_5,001.171

sa tāṃ buddhvārthatattvena siṃhikāṃ matimān kapiḥ
vyavardhata mahākāyaḥ prāvṛṣīva balāhakaḥ R_5,001.172

tasya sā kāyam udvīkṣya vardhamānaṃ mahākapeḥ
vaktraṃ prasārayām āsa pātālāmbarasaṃnibham R_5,001.173

sa dadarśa tatas tasyā vikṛtaṃ sumahan mukham
kāyamātraṃ ca medhāvī marmāṇi ca mahākapiḥ R_5,001.174

sa tasyā vivṛte vaktre vajrasaṃhananaḥ kapiḥ
saṃkṣipya muhur ātmānaṃ niṣpapāta mahābalaḥ R_5,001.175

āsye tasyā nimajjantaṃ dadṛśuḥ siddhacāraṇāḥ
grasyamānaṃ yathā candraṃ pūrṇaṃ parvaṇi rāhuṇā R_5,001.176

tatas tasya nakhais tīkṣṇair marmāṇy utkṛtya vānaraḥ
utpapātātha vegena manaḥsaṃpātavikramaḥ R_5,001.177

tāṃ hatāṃ vānareṇāśu patitāṃ vīkṣya siṃhikām
bhūtāny ākāśacārīṇi tam ūcuḥ plavagarṣabham R_5,001.178

bhīmam adya kṛtaṃ karma mahat sattvaṃ tvayā hatam
sādhayārtham abhipretam ariṣṭaṃ plavatāṃ vara R_5,001.179

yasya tv etāni catvāri vānarendra yathā tava
dhṛtir dṛṣṭir matir dākṣyaṃ sa karmasu na sīdati R_5,001.180

sa taiḥ saṃbhāvitaḥ pūjyaḥ pratipannaprayojanaḥ
jagāmākāśam āviśya pannagāśanavat kapiḥ R_5,001.181

prāptabhūyiṣṭha pāras tu sarvataḥ pratilokayan
yojanānāṃ śatasyānte vanarājiṃ dadarśa saḥ R_5,001.182

dadarśa ca patann eva vividhadrumabhūṣitam
dvīpaṃ śākhāmṛgaśreṣṭho malayopavanāni ca R_5,001.183

sāgaraṃ sāgarānūpān sāgarānūpajān drumān
sāgarasya ca patnīnāṃ mukhāny api vilokayan R_5,001.184

sa mahāmeghasaṃkāśaṃ samīkṣyātmānam ātmanā
nirundhantam ivākāśaṃ cakāra matimān matim R_5,001.185

kāyavṛddhiṃ pravegaṃ ca mama dṛṣṭvaiva rākṣasāḥ
mayi kautūhalaṃ kuryur iti mene mahākapiḥ R_5,001.186

tataḥ śarīraṃ saṃkṣipya tan mahīdharasaṃnibham
punaḥ prakṛtim āpede vītamoha ivātmavān R_5,001.187

sa cārunānāvidharūpadhārī paraṃ samāsādya samudratīram
parair aśakyapratipannarūpaḥ samīkṣitātmā samavekṣitārthaḥ R_5,001.188

tataḥ sa lambasya gireḥ samṛddhe vicitrakūṭe nipapāta kūṭe
saketakoddālakanālikere mahādrikūṭapratimo mahātmā R_5,001.189

sa sāgaraṃ dānavapannagāyutaṃ balena vikramya mahormimālinam
nipatya tīre ca mahodadhes tadā dadarśa laṅkām amarāvatīm iva R_5,001.190

sa sāgaram anādhṛṣyam atikramya mahābalaḥ
trikūṭaśikhare laṅkāṃ sthitāṃ svastho dadarśa ha R_5,002.001

tataḥ pādapamuktena puṣpavarṣeṇa vīryavān
abhivṛṣṭaḥ sthitas tatra babhau puṣpamayo yathā R_5,002.002

yojanānāṃ śataṃ śrīmāṃs tīrtvāpy uttamavikramaḥ
aniśvasan kapis tatra na glānim adhigacchati R_5,002.003

śatāny ahaṃ yojanānāṃ krameyaṃ subahūny api
kiṃ punaḥ sāgarasyāntaṃ saṃkhyātaṃ śatayojanam R_5,002.004

sa tu vīryavatāṃ śreṣṭhaḥ plavatām api cottamaḥ
jagāma vegavāṃl laṅkāṃ laṅghayitvā mahodadhim R_5,002.005

śādvalāni ca nīlāni gandhavanti vanāni ca
gaṇḍavanti ca madhyena jagāma nagavanti ca R_5,002.006

śailāṃś ca tarusaṃchannān vanarājīś ca puṣpitāḥ
abhicakrāma tejasvī hanumān plavagarṣabhaḥ R_5,002.007

sa tasminn acale tiṣṭhan vanāny upavanāni ca
sa nagāgre ca tāṃ laṅkāṃ dadarśa pavanātmajaḥ R_5,002.008

saralān karṇikārāṃś ca kharjūrāṃś ca supuṣpitān
priyālān muculindāṃś ca kuṭajān ketakān api R_5,002.009

priyaṅgūn gandhapūrṇāṃś ca nīpān saptacchadāṃs tathā
asanān kovidārāṃś ca karavīrāṃś ca puṣpitān R_5,002.010

puṣpabhāranibaddhāṃś ca tathā mukulitān api
pādapān vihagākīrṇān pavanādhūtamastakān R_5,002.011

haṃsakāraṇḍavākīrṇā vāpīḥ padmotpalāyutāḥ
ākrīḍān vividhān ramyān vividhāṃś ca jalāśayān R_5,002.012

saṃtatān vividhair vṛkṣaiḥ sarvartuphalapuṣpitaiḥ
udyānāni ca ramyāṇi dadarśa kapikuñjaraḥ R_5,002.013

samāsādya ca lakṣmīvāṃl laṅkāṃ rāvaṇapālitām
parikhābhiḥ sapadmābhiḥ sotpalābhir alaṃkṛtām R_5,002.014

sītāpaharaṇārthena rāvaṇena surakṣitām
samantād vicaradbhiś ca rākṣasair ugradhanvibhiḥ R_5,002.015

kāñcanenāvṛtāṃ ramyāṃ prākāreṇa mahāpurīm
aṭṭālakaśatākīrṇāṃ patākādhvajamālinīm R_5,002.016

toraṇaiḥ kāñcanair divyair latāpaṅktivicitritaiḥ
dadarśa hanumāṃl laṅkāṃ divi devapurīm iva R_5,002.017

girimūrdhni sthitāṃ laṅkāṃ pāṇḍurair bhavanaiḥ śubhaiḥ
dadarśa sa kapiḥ śrīmān puram ākāśagaṃ yathā R_5,002.018

pālitāṃ rākṣasendreṇa nirmitāṃ viśvakarmaṇā
plavamānām ivākāśe dadarśa hanumān purīm R_5,002.019

saṃpūrṇāṃ rākṣasair ghorair nāgair bhogavatīm iva
acintyāṃ sukṛtāṃ spaṣṭāṃ kuberādhyuṣitāṃ purā R_5,002.020

daṃṣṭribhir bahubhiḥ śūraiḥ śūlapaṭṭiśapāṇibhiḥ
rakṣitāṃ rākṣasair ghorair guhām āśīviṣair api R_5,002.021

vapraprākārajaghanāṃ vipulāmbunavāmbarām
śataghnīśūlakeśāntām aṭṭālakavataṃsakām R_5,002.022

dvāram uttaram āsādya cintayām āsa vānaraḥ
kailāsaśikharaprakhyam ālikhantam ivāmbaram
dhriyamāṇam ivākāśam ucchritair bhavanottamaiḥ R_5,002.023

tasyāś ca mahatīṃ guptiṃ sāgaraṃ ca nirīkṣya saḥ
rāvaṇaṃ ca ripuṃ ghoraṃ cintayām āsa vānaraḥ R_5,002.024

āgatyāpīha harayo bhaviṣyanti nirarthakāḥ
na hi yuddhena vai laṅkā śakyā jetuṃ surair api R_5,002.025

imāṃ tu viṣamāṃ durgāṃ laṅkāṃ rāvaṇapālitām
prāpyāpi sa mahābāhuḥ kiṃ kariṣyati rāghavaḥ R_5,002.026

avakāśo na sāntvasya rākṣaseṣv abhigamyate
na dānasya na bhedasya naiva yuddhasya dṛśyate R_5,002.027

caturṇām eva hi gatir vānarāṇāṃ mahātmanām
vāliputrasya nīlasya mama rājñaś ca dhīmataḥ R_5,002.028

yāvaj jānāmi vaidehīṃ yadi jīvati vā na vā
tatraiva cintayiṣyāmi dṛṣṭvā tāṃ janakātmajām R_5,002.029

tataḥ sa cintayām āsa muhūrtaṃ kapikuñjaraḥ
giriśṛṅge sthitas tasmin rāmasyābhyudaye rataḥ R_5,002.030

anena rūpeṇa mayā na śakyā rakṣasāṃ purī
praveṣṭuṃ rākṣasair guptā krūrair balasamanvitaiḥ R_5,002.031

ugraujaso mahāvīryo balavantaś ca rākṣasāḥ
vañcanīyā mayā sarve jānakīṃ parimārgitā R_5,002.032

lakṣyālakṣyeṇa rūpeṇa rātrau laṅkā purī mayā
praveṣṭuṃ prāptakālaṃ me kṛtyaṃ sādhayituṃ mahat R_5,002.033

tāṃ purīṃ tādṛśīṃ dṛṣṭvā durādharṣāṃ surāsuraiḥ
hanūmāṃś cintayām āsa viniḥśvasya muhur muhuḥ R_5,002.034

kenopāyena paśyeyaṃ maithilīṃ janakātmajām
adṛṣṭo rākṣasendreṇa rāvaṇena durātmanā R_5,002.035

na vinaśyet kathaṃ kāryaṃ rāmasya viditātmanaḥ
ekām ekaś ca paśyeyaṃ rahite janakātmajām R_5,002.036

bhūtāś cārtho vipadyante deśakālavirodhitāḥ
viklavaṃ dūtam āsādya tamaḥ sūryodaye yathā R_5,002.037

arthānarthāntare buddhir niścitāpi na śobhate
ghātayanti hi kāryāṇi dūtāḥ paṇḍitamāninaḥ R_5,002.038

na vinaśyet kathaṃ kāryaṃ vaiklavyaṃ na kathaṃ bhavet
laṅghanaṃ ca samudrasya kathaṃ nu na vṛthā bhavet R_5,002.039

mayi dṛṣṭe tu rakṣobhī rāmasya viditātmanaḥ
bhaved vyartham idaṃ kāryaṃ rāvaṇānartham icchataḥ R_5,002.040

na hi śakyaṃ kva cit sthātum avijñātena rākṣasaiḥ
api rākṣasarūpeṇa kim utānyena kena cit R_5,002.041

vāyur apy atra nājñātaś cared iti matir mama
na hy asty aviditaṃ kiṃ cid rākṣasānāṃ balīyasām R_5,002.042

ihāhaṃ yadi tiṣṭhāmi svena rūpeṇa saṃvṛtaḥ
vināśam upayāsyāmi bhartur arthaś ca hīyate R_5,002.043

tad ahaṃ svena rūpeṇa rajanyāṃ hrasvatāṃ gataḥ
laṅkām abhipatiṣyāmi rāghavasyārthasiddhaye R_5,002.044

rāvaṇasya purīṃ rātrau praviśya sudurāsadām
vicinvan bhavanaṃ sarvaṃ drakṣyāmi janakātmajām R_5,002.045

iti saṃcintya hanumān sūryasyāstamayaṃ kapiḥ
ācakāṅkṣe tadā vīrā vaidehyā darśanotsukaḥ
pṛṣadaṃśakamātraḥ san babhūvādbhutadarśanaḥ R_5,002.046

pradoṣakāle hanumāṃs tūrṇam utpatya vīryavān
praviveśa purīṃ ramyāṃ suvibhaktamahāpatham R_5,002.047

prāsādamālāvitatāṃ stambhaiḥ kāñcanarājataiḥ
śātakumbhamayair jālair gandharvanagaropamām R_5,002.048

saptabhaumāṣṭabhaumaiś ca sa dadarśa mahāpurīm
talaiḥ sphāṭikasaṃpūrṇaiḥ kārtasvaravibhūṣitaiḥ R_5,002.049

vaidūryamaṇicitraiś ca muktājālavibhūṣitaiḥ
talaiḥ śuśubhire tāni bhavanāny atra rakṣasām R_5,002.050

kāñcanāni vicitrāṇi toraṇāni ca rakṣasām
laṅkām uddyotayām āsuḥ sarvataḥ samalaṃkṛtām R_5,002.051

acintyām adbhutākārāṃ dṛṣṭvā laṅkāṃ mahākapiḥ
āsīd viṣaṇṇo hṛṣṭaś ca vaidehyā darśanotsukaḥ R_5,002.052

sa pāṇḍurodviddhavimānamālinīṃ mahārhajāmbūnadajālatoraṇām
yaśasvināṃ rāvaṇabāhupālitāṃ kṣapācarair bhīmabalaiḥ samāvṛtām R_5,002.053

candro 'pi sācivyam ivāsya kurvaṃs tārāgaṇair madhyagato virājan
jyotsnāvitānena vitatya lokam uttiṣṭhate naikasahasraraśmiḥ R_5,002.054

śaṅkhaprabhaṃ kṣīramṛṇālavarṇam udgacchamānaṃ vyavabhāsamānam
dadarśa candraṃ sa kapipravīraḥ poplūyamānaṃ sarasīva haṃsaṃ R_5,002.055

sa lambaśikhare lambe lambatoyadasaṃnibhe
sattvam āsthāya medhāvī hanumān mārutātmajaḥ R_5,003.001

niśi laṅkāṃ mahāsattvo viveśa kapikuñjaraḥ
ramyakānanatoyāḍhyāṃ purīṃ rāvaṇapālitām R_5,003.002

śāradāmbudharaprakhyair bhavanair upaśobhitām
sāgaropamanirghoṣāṃ sāgarānilasevitām R_5,003.003

supuṣṭabalasaṃguptāṃ yathaiva viṭapāvatīm
cārutoraṇaniryūhāṃ pāṇḍuradvāratoraṇām R_5,003.004

bhujagācaritāṃ guptāṃ śubhāṃ bhogavatīm iva
tāṃ savidyudghanākīrṇāṃ jyotirmārganiṣevitām R_5,003.005

caṇḍamārutanirhrādāṃ yathendrasyāmarāvatīm
śātakumbhena mahatā prākāreṇābhisaṃvṛtām R_5,003.006

kiṅkiṇījālaghoṣābhiḥ patākābhir alaṃkṛtām
āsādya sahasā hṛṣṭaḥ prākāram abhipedivān R_5,003.007

vismayāviṣṭahṛdayaḥ purīm ālokya sarvataḥ
jāmbūnadamayair dvārair vaidūryakṛtavedikaiḥ R_5,003.008

maṇisphaṭika muktābhir maṇikuṭṭimabhūṣitaiḥ
taptahāṭakaniryūhai rājatāmalapāṇḍuraiḥ R_5,003.009

vaidūryatalasopānaiḥ sphāṭikāntarapāṃsubhiḥ
cārusaṃjavanopetaiḥ kham ivotpatitaiḥ śubhaiḥ R_5,003.010

krauñcabarhiṇasaṃghuṣṭe rājahaṃsaniṣevitaiḥ
tūryābharaṇanirghoṣaiḥ sarvataḥ pratināditām R_5,003.011

vasvokasārāpratimāṃ samīkṣya nagarīṃ tataḥ
kham ivotpatitāṃ laṅkāṃ jaharṣa hanumān kapiḥ R_5,003.012

tāṃ samīkṣya purīṃ laṅkāṃ rākṣasādhipateḥ śubhām
anuttamām ṛddhiyutāṃ cintayām āsa vīryavān R_5,003.013

neyam anyena nagarī śakyā dharṣayituṃ balāt
rakṣitā rāvaṇabalair udyatāyudhadhāribhiḥ R_5,003.014

kumudāṅgadayor vāpi suṣeṇasya mahākapeḥ
prasiddheyaṃ bhaved bhūmir maindadvividayor api R_5,003.015

vivasvatas tanūjasya hareś ca kuśaparvaṇaḥ
ṛkṣasya ketumālasya mama caiva gatir bhavet R_5,003.016

samīkṣya tu mahābāho rāghavasya parākramam
lakṣmaṇasya ca vikrāntam abhavat prītimān kapiḥ R_5,003.017

tāṃ ratnavasanopetāṃ koṣṭhāgārāvataṃsakām
yantrāgārastanīm ṛddhāṃ pramadām iva bhūṣitām R_5,003.018

tāṃ naṣṭatimirāṃ dīpair bhāsvaraiś ca mahāgṛhaiḥ
nagarīṃ rākṣasendrasya dadarśa sa mahākapiḥ R_5,003.019

praviṣṭaḥ sattvasaṃpanno niśāyāṃ mārutātmajaḥ
sa mahāpatham āsthāya muktāpuṣpavirājitam R_5,003.020

hasitodghuṣṭaninadais tūryaghoṣa puraḥ saraiḥ
vajrāṅkuśanikāśaiś ca vajrajālavibhūṣitaiḥ
gṛhamedhaiḥ purī ramyā babhāse dyaur ivāmbudaiḥ R_5,003.021

prajajvāla tadā laṅkā rakṣogaṇagṛhaiḥ śubhaiḥ
sitābhrasadṛśaiś citraiḥ padmasvastikasaṃsthitaiḥ
vardhamānagṛhaiś cāpi sarvataḥ suvibhāṣitaiḥ R_5,003.022

tāṃ citramālyābharaṇāṃ kapirājahitaṃkaraḥ
rāghavārthaṃ carañ śrīmān dadarśa ca nananda ca R_5,003.023

śuśrāva madhuraṃ gītaṃ tristhānasvarabhūṣitam
strīṇāṃ madasamṛddhānāṃ divi cāpsarasām iva R_5,003.024

śuśrāva kāñcīninādaṃ nūpurāṇāṃ ca niḥsvanam
sopānaninadāṃś caiva bhavaneṣu mahātmanam
āsphoṭitaninādāṃś ca kṣveḍitāṃś ca tatas tataḥ R_5,003.025

svādhyāya niratāṃś caiva yātudhānān dadarśa saḥ
rāvaṇastavasaṃyuktān garjato rākṣasān api R_5,003.026

rājamārgaṃ samāvṛtya sthitaṃ rakṣobalaṃ mahat
dadarśa madhyame gulme rākṣasasya carān bahūn R_5,003.027

dīkṣitāñ jaṭilān muṇḍān go'jināmbaravāsasaḥ
darbhamuṣṭipraharaṇān agnikuṇḍāyudhāṃs tathā R_5,003.028

kūṭamudgarapāṇīṃś ca daṇḍāyudhadharān api
ekākṣānekakarṇāṃś ca calallambapayodharān R_5,003.029

karālān bhugnavaktrāṃś ca vikaṭān vāmanāṃs tathā
dhanvinaḥ khaḍginaś caiva śataghnī musalāyudhān
parighottamahastāṃś ca vicitrakavacojjvalān R_5,003.030

nātiṣṭhūlān nātikṛśān nātidīrghātihrasvakān
virūpān bahurūpāṃś ca surūpāṃś ca suvarcasaḥ R_5,003.031

śaktivṛkṣāyudhāṃś caiva paṭṭiśāśanidhāriṇaḥ
kṣepaṇīpāśahastāṃś ca dadarśa sa mahākapiḥ R_5,003.032

sragviṇas tv anuliptāṃś ca varābharaṇabhūṣitān
tīkṣṇaśūladharāṃś caiva vajriṇaś ca mahābalān R_5,003.033

śatasāhasram avyagram ārakṣaṃ madhyamaṃ kapiḥ
prākārāvṛtam atyantaṃ dadarśa sa mahākapiḥ R_5,003.034

triviṣṭapanibhaṃ divyaṃ divyanādavināditam
vājiheṣitasaṃghuṣṭaṃ nāditaṃ bhūṣaṇais tathā R_5,003.035

rathair yānair vimānaiś ca tathā gajahayaiḥ śubhaiḥ
vāraṇaiś ca caturdantaiḥ śvetābhranicayopamaiḥ R_5,003.036

bhūṣitaṃ ruciradvāraṃ mattaiś ca mṛgapakṣibhiḥ
rākṣasādhipater guptam āviveśa gṛhaṃ kapiḥ R_5,003.037

tataḥ sa madhyaṃ gatam aṃśumantaṃ jyotsnāvitānaṃ mahad udvamantam
dadarśa dhīmān divi bhānumantaṃ goṣṭhe vṛṣaṃ mattam iva bhramantam R_5,004.001

lokasya pāpāni vināśayantaṃ mahodadhiṃ cāpi samedhayantam
bhūtāni sarvāṇi virājayantaṃ dadarśa śītāṃśum athābhiyāntam R_5,004.002

yā bhāti lakṣmīr bhuvi mandarasthā tathā pradoṣeṣu ca sāgarasthā
tathaiva toyeṣu ca puṣkarasthā rarāja sā cāruniśākarasthā R_5,004.003

haṃso yathā rājatapañjurasthaḥ siṃho yathā mandarakandarasthaḥ
vīro yathā garvitakuñjarasthaś candro 'pi babhrāja tathāmbarasthaḥ R_5,004.004

sthitaḥ kakudmān iva tīkṣṇaśṛṅgo mahācalaḥ śveta ivoccaśṛṅgaḥ
hastīva jāmbūnadabaddhaśṛṅgo vibhāti candraḥ paripūrṇaśṛṅgaḥ R_5,004.005

prakāśacandrodayanaṣṭadoṣaḥ pravṛddharakṣaḥ piśitāśadoṣaḥ
rāmābhirāmeritacittadoṣaḥ svargaprakāśo bhagavān pradoṣaḥ R_5,004.006

tantrī svanāḥ karṇasukhāḥ pravṛttāḥ svapanti nāryaḥ patibhiḥ suvṛttāḥ
naktaṃcarāś cāpi tathā pravṛttā vihartum atyadbhutaraudravṛttāḥ R_5,004.007

mattapramattāni samākulāni rathāśvabhadrāsanasaṃkulāni
vīraśriyā cāpi samākulāni dadarśa dhīmān sa kapiḥ kulāni R_5,004.008

parasparaṃ cādhikam ākṣipanti bhujāṃś ca pīnān adhivikṣipanti
mattapralāpān adhivikṣipanti mattāni cānyonyam adhikṣipanti R_5,004.009

rakṣāṃsi vakṣāṃsi ca vikṣipanti gātrāṇi kāntāsu ca vikṣipanti
dadarśa kāntāś ca samālapanti tathāparās tatra punaḥ svapanti R_5,004.010

mahāgajaiś cāpi tathā nadadbhiḥ sūpūjitaiś cāpi tathā susadbhiḥ
rarāja vīraiś ca viniḥśvasadbhir hrado bhujaṅgair iva niḥśvasadbhiḥ R_5,004.011

buddhipradhānān rucirābhidhānān saṃśraddadhānāñ jagataḥ pradhānān
nānāvidhānān rucirābhidhānān dadarśa tasyāṃ puri yātudhānān R_5,004.012

nananda dṛṣṭvā sa ca tān surūpān nānāguṇān ātmaguṇānurūpān
vidyotamānān sa ca tān surūpān dadarśa kāṃś cic ca punar virūpān R_5,004.013

tato varārhāḥ suviśuddhabhāvās teṣāṃ striyas tatra mahānubhāvāḥ
priyeṣu pāneṣu ca saktabhāvā dadarśa tārā iva suprabhāvāḥ R_5,004.014

śriyā jvalantīs trapayopagūḍhā niśīthakāle ramaṇopagūḍhāḥ
dadarśa kāś cit pramadopagūḍhā yathā vihaṃgāḥ kusumopagūḍāḥ R_5,004.015

anyāḥ punar harmyatalopaviṣṭās tatra priyāṅkeṣu sukhopaviṣṭāḥ
bhartuḥ priyā dharmaparā niviṣṭā dadarśa dhīmān manadābhiviṣṭāḥ R_5,004.016

aprāvṛtāḥ kāñcanarājivarṇāḥ kāś cit parārdhyās tapanīyavarṇāḥ
punaś ca kāś cic chaśalakṣmavarṇāḥ kāntaprahīṇā rucirāṅgavarṇāḥ R_5,004.017

tataḥ priyān prāpya mano'bhirāmān suprītiyuktāḥ prasamīkṣya rāmāḥ
gṛheṣu hṛṣṭāḥ paramābhirāmā haripravīraḥ sa dadarśa rāmāḥ R_5,004.018

candraprakāśāś ca hi vaktramālā vakrākṣipakṣmāś ca sunetramālāḥ
vibhūṣaṇānāṃ ca dadarśa mālāḥ śatahradānām iva cārumālāḥ R_5,004.019

na tv eva sītāṃ paramābhijātāṃ pathi sthite rājakule prajātām
latāṃ praphullām iva sādhujātāṃ dadarśa tanvīṃ manasābhijātām R_5,004.020

sanātane vartmani saṃniviṣṭāṃ rāmekṣaṇīṃ tāṃ madanābhiviṣṭām
bhartur manaḥ śrīmad anupraviṣṭāṃ strībhyo varābhyaś ca sadā viśiṣṭām R_5,004.021

uṣṇārditāṃ sānusṛtāsrakaṇṭhīṃ purā varārhottamaniṣkakaṇṭhīm
sujātapakṣmām abhiraktakaṇṭhīṃ vane pravṛttām iva nīlakaṇṭhīm R_5,004.022

avyaktalekhām iva candralekhāṃ pāṃsupradigdhām iva hemalekhām
kṣataprarūḍhām iva bāṇalekhāṃ vāyuprabhinnām iva meghalekhām R_5,004.023

sītām apaśyan manujeśvarasya rāmasya patnīṃ vadatāṃ varasya
babhūva duḥkhābhihataś cirasya plavaṃgamo manda ivācirasya R_5,004.024

sa nikāmaṃ vināmeṣu vicaran kāmarūpadhṛk
vicacāra kapir laṅkāṃ lāghavena samanvitaḥ R_5,005.001

āsasādātha lakṣmīvān rākṣasendraniveśanam
prākāreṇārkavarṇena bhāsvareṇābhisaṃvṛtam R_5,005.002

rakṣitaṃ rākṣasair bhīmaiḥ siṃhair iva mahad vanam
samīkṣamāṇo bhavanaṃ cakāśe kapikuñjaraḥ R_5,005.003

rūpyakopahitaiś citrais toraṇair hemabhūṣitaiḥ
vicitrābhiś ca kakṣyābhir dvāraiś ca rucirair vṛtam R_5,005.004

gajāsthitair mahāmātraiḥ śūraiś ca vigataśramaiḥ
upasthitam asaṃhāryair hayaiḥ syandanayāyibhiḥ R_5,005.005

siṃhavyāghratanutrāṇair dāntakāñcanarājataiḥ
ghoṣavadbhir vicitraiś ca sadā vicaritaṃ rathaiḥ R_5,005.006

bahuratnasamākīrṇaṃ parārdhyāsanabhājanam
mahārathasamāvāsaṃ mahārathamahāsanam R_5,005.007

dṛśyaiś ca paramodārais tais taiś ca mṛgapakṣibhiḥ
vividhair bahusāhasraiḥ paripūrṇaṃ samantataḥ R_5,005.008

vinītair antapālaiś ca rakṣobhiś ca surakṣitam
mukhyābhiś ca varastrībhiḥ paripūrṇaṃ samantataḥ R_5,005.009

muditapramadā ratnaṃ rākṣasendraniveśanam
varābharaṇanirhrādaiḥ samudrasvananiḥsvanam R_5,005.010

tad rājaguṇasaṃpannaṃ mukhyaiś ca varacandanaiḥ
bherīmṛdaṅgābhirutaṃ śaṅkhaghoṣavināditam R_5,005.011

nityārcitaṃ parvahutaṃ pūjitaṃ rākṣasaiḥ sadā
samudram iva gambhīraṃ samudram iva niḥsvanam R_5,005.012

mahātmāno mahad veśma mahāratnaparicchadam
mahājanasamākīrṇaṃ dadarśa sa mahākapiḥ R_5,005.013

virājamānaṃ vapuṣā gajāśvarathasaṃkulam
laṅkābharaṇam ity eva so 'manyata mahākapiḥ R_5,005.014

gṛhād gṛhaṃ rākṣasānām udyānāni ca vānaraḥ
vīkṣamāṇo hy asaṃtrastaḥ prāsādāṃś ca cacāra saḥ R_5,005.015

avaplutya mahāvegaḥ prahastasya niveśanam
tato 'nyat pupluve veśma mahāpārśvasya vīryavān R_5,005.016

atha meghapratīkāśaṃ kumbhakarṇaniveśanam
vibhīṣaṇasya ca tathā pupluve sa mahākapiḥ R_5,005.017

mahodarasya ca tathā virūpākṣasya caiva hi
vidyujjihvasya bhavanaṃ vidyunmāles tathaiva ca
vajradaṃṣṭrasya ca tathā pupluve sa mahākapiḥ R_5,005.018

śukasya ca mahāvegaḥ sāraṇasya ca dhīmataḥ
tathā cendrajito veśma jagāma hariyūthapaḥ R_5,005.019

jambumāleḥ sumāleś ca jagāma hariyūthapaḥ
raśmiketoś ca bhavanaṃ sūryaśatros tathaiva ca R_5,005.020

dhūmrākṣasya ca saṃpāter bhavanaṃ mārutātmajaḥ
vidyudrūpasya bhīmasya ghanasya vighanasya ca R_5,005.021

śukanābhasya vakrasya śaṭhasya vikaṭasya ca
hrasvakarṇasya daṃṣṭrasya romaśasya ca rakṣasaḥ R_5,005.022

yuddhonmattasya mattasya dhvajagrīvasya nādinaḥ
vidyujjihvendrajihvānāṃ tathā hastimukhasya ca R_5,005.023

karālasya piśācasya śoṇitākṣasya caiva hi
kramamāṇaḥ krameṇaiva hanūmān mārutātmajaḥ R_5,005.024

teṣu teṣu mahārheṣu bhavaneṣu mahāyaśāḥ
teṣām ṛddhimatām ṛddhiṃ dadarśa sa mahākapiḥ R_5,005.025

sarveṣāṃ samatikramya bhavanāni samantataḥ
āsasādātha lakṣmīvān rākṣasendraniveśanam R_5,005.026

rāvaṇasyopaśāyinyo dadarśa harisattamaḥ
vicaran hariśārdūlo rākṣasīr vikṛtekṣaṇāḥ
śūlamudgarahastāś ca śakto tomaradhāriṇīḥ R_5,005.027

dadarśa vividhān gulmāṃs tasya rakṣaḥpater gṛhe R_5,005.028

raktāñ śvetān sitāṃś caiva harīṃś caiva mahājavān
kulīnān rūpasaṃpannān gajān paragajārujān R_5,005.029

niṣṭhitān gajaśikhāyām airāvatasamān yudhi
nihantṝn parasainyānāṃ gṛhe tasmin dadarśa saḥ R_5,005.030

kṣarataś ca yathā meghān sravataś ca yathā girīn
meghastanitanirghoṣān durdharṣān samare paraiḥ R_5,005.031

sahasraṃ vāhinīs tatra jāmbūnadapariṣkṛtāḥ
hemajālair avicchinnās taruṇādityasaṃnibhāḥ R_5,005.032

dadarśa rākṣasendrasya rāvaṇasya niveśane
śibikā vividhākārāḥ sa kapir mārutātmajaḥ R_5,005.033

latāgṛhāṇi citrāṇi citraśālāgṛhāṇi ca
krīḍāgṛhāṇi cānyāni dāruparvatakān api R_5,005.034

kāmasya gṛhakaṃ ramyaṃ divāgṛhakam eva ca
dadarśa rākṣasendrasya rāvaṇasya niveśane R_5,005.035

sa mandaratalaprakhyaṃ mayūrasthānasaṃkulam
dhvajayaṣṭibhir ākīrṇaṃ dadarśa bhavanottamam R_5,005.036

anantaratnanicayaṃ nidhijālaṃ samantataḥ
dhīraniṣṭhitakarmāntaṃ gṛhaṃ bhūtapater iva R_5,005.037

arcirbhiś cāpi ratnānāṃ tejasā rāvaṇasya ca
virarājātha tad veśma raśmimān iva raśmibhiḥ R_5,005.038

jāmbūnadamayāny eva śayanāny āsanāni ca
bhājanāni ca śubhrāṇi dadarśa hariyūthapaḥ R_5,005.039

madhvāsavakṛtakledaṃ maṇibhājanasaṃkulam
manoramam asaṃbādhaṃ kuberabhavanaṃ yathā R_5,005.040

nūpurāṇāṃ ca ghoṣeṇa kāñcīnāṃ ninadena ca
mṛdaṅgatalaghoṣaiś ca ghoṣavadbhir vināditam R_5,005.041

prāsādasaṃghātayutaṃ strīratnaśatasaṃkulam
suvyūḍhakakṣyaṃ hanumān praviveśa mahāgṛham R_5,005.042

sa veśmajālaṃ balavān dadarśa vyāsaktavaidūryasuvarṇajālam
yathā mahat prāvṛṣi meghajālaṃ vidyutpinaddhaṃ savihaṃgajālam R_5,006.001

niveśanānāṃ vividhāś ca śālāḥ pradhānaśaṅkhāyudhacāpaśālāḥ
manoharāś cāpi punar viśālā dadarśa veśmādriṣu candraśālāḥ R_5,006.002

gṛhāṇi nānāvasurājitāni devāsuraiś cāpi supūjitāni
sarvaiś ca doṣaiḥ parivarjitāni kapir dadarśa svabalārjitāni R_5,006.003

tāni prayatnābhisamāhitāni mayena sākṣād iva nirmitāni
mahītale sarvaguṇottarāṇi dadarśa laṅkādhipater gṛhāṇi R_5,006.004

tato dadarśocchritamegharūpaṃ manoharaṃ kāñcanacārurūpam
rakṣo'dhipasyātmabalānurūpaṃ gṛhottamaṃ hy apratirūparūpam R_5,006.005

mahītale svargam iva prakīrṇaṃ śriyā jvalantaṃ bahuratnakīrṇam
nānātarūṇāṃ kusumāvakīrṇaṃ girer ivāgraṃ rajasāvakīrṇam R_5,006.006

nārīpravekair iva dīpyamānaṃ taḍidbhir ambhodavad arcyamānam
haṃsapravekair iva vāhyamānaṃ śriyā yutaṃ khe sukṛtāṃ vimānam R_5,006.007

yathā nagāgraṃ bahudhātucitraṃ yathā nabhaś ca grahacandracitram
dadarśa yuktīkṛtameghacitraṃ vimānaratnaṃ bahuratnacitram R_5,006.008

mahī kṛtā parvatarājipūrṇā śailāḥ kṛtā vṛkṣavitānapūrṇāḥ
vṛkṣāḥ kṛtāḥ puṣpavitānapūrṇāḥ puṣpaṃ kṛtaṃ kesarapatrapūrṇam R_5,006.009

kṛtāni veśmāni ca pāṇḍurāṇi tathā supuṣpā api puṣkariṇyaḥ
punaś ca padmāni sakesarāṇi dhanyāni citrāṇi tathā vanāni R_5,006.010

puṣpāhvayaṃ nāma virājamānaṃ ratnaprabhābhiś ca vivardhamānam
veśmottamānām api coccamānaṃ mahākapis tatra mahāvimānam R_5,006.011

kṛtāś ca vaidūryamayā vihaṃgā rūpyapravālaiś ca tathā vihaṃgāḥ
citrāś ca nānāvasubhir bhujaṃgā jātyānurūpās turagāḥ śubhāṅgāḥ R_5,006.012

pravālajāmbūnadapuṣpapakṣāḥ salīlam āvarjitajihmapakṣāḥ
kāmasya sākṣād iva bhānti pakṣāḥ kṛtā vihaṃgāḥ sumukhāḥ supakṣāḥ R_5,006.013

niyujyamānāś ca gajāḥ suhastāḥ sakesarāś cotpalapatrahastāḥ
babhūva devī ca kṛtā suhastā lakṣmīs tathā padmini padmahastā R_5,006.014

itīva tad gṛham abhigamya śobhanaṃ savismayo nagam iva cāruśobhanam
punaś ca tat paramasugandhi sundaraṃ himātyaye nagam iva cārukandaram R_5,006.015

tataḥ sa tāṃ kapir abhipatya pūjitāṃ caran purīṃ daśamukhabāhupālitām
adṛśya tāṃ janakasutāṃ supūjitāṃ suduḥkhitāṃ patiguṇaveganirjitām R_5,006.016

tatas tadā bahuvidhabhāvitātmanaḥ kṛtātmano janakasutāṃ suvartmanaḥ
apaśyato 'bhavad atiduḥkhitaṃ manaḥ sucakṣuṣaḥ pravicarato mahātmanaḥ R_5,006.017

tasyālayavariṣṭhasya madhye vipulam āyatam
dadarśa bhavanaśreṣṭhaṃ hanūmān mārutātmajaḥ R_5,007.001

ardhayojanavistīrṇam āyataṃ yojanaṃ hi tat
bhavanaṃ rākṣasendrasya bahuprāsādasaṃkulam R_5,007.002

mārgamāṇas tu vaidehīṃ sītām āyatalocanām
sarvataḥ paricakrāma hanūmān arisūdanaḥ R_5,007.003

caturviṣāṇair dviradais triviṣāṇais tathaiva ca
parikṣiptam asaṃbādhaṃ rakṣyamāṇam udāyudhaiḥ R_5,007.004

rākṣasībhiś ca patnībhī rāvaṇasya niveśanam
āhṛtābhiś ca vikramya rājakanyābhir āvṛtam R_5,007.005

tan nakramakarākīrṇaṃ timiṃgilajhaṣākulam
vāyuvegasamādhūtaṃ pannagair iva sāgaram R_5,007.006

yā hi vaiśvaraṇe lakṣmīr yā cendre harivāhane
sā rāvaṇagṛhe sarvā nityam evānapāyinī R_5,007.007

yā ca rājñaḥ kuberasya yamasya varuṇasya ca
tādṛśī tad viśiṣṭā vā ṛddhī rakṣo gṛheṣv iha R_5,007.008

tasya harmyasya madhyasthaṃ veśma cānyat sunirmitam
bahuniryūha saṃkīrṇaṃ dadarśa pavanātmajaḥ R_5,007.009

brahmaṇo 'rthe kṛtaṃ divyaṃ divi yad viśvakarmaṇā
vimānaṃ puṣpakaṃ nāma sarvaratnavibhūṣitam R_5,007.010

pareṇa tapasā lebhe yat kuberaḥ pitāmahāt
kuberam ojasā jitvā lebhe tad rākṣaseśvaraḥ R_5,007.011

īhā mṛgasamāyuktaiḥ kāryasvarahiraṇmayaiḥ
sukṛtair ācitaṃ stambhaiḥ pradīptam iva ca śriyā R_5,007.012

merumandarasaṃkāśair ullikhadbhir ivāmbaram
kūṭāgāraiḥ śubhākāraiḥ sarvataḥ samalaṃkṛtam R_5,007.013

jvalanārkapratīkāśaṃ sukṛtaṃ viśvakarmaṇā
hemasopānasaṃyuktaṃ cārupravaravedikam R_5,007.014

jālavātāyanair yuktaṃ kāñcanaiḥ sthāṭikair api
indranīlamahānīlamaṇipravaravedikam
vimānaṃ puṣpakaṃ divyam āruroha mahākapiḥ R_5,007.015

tatrasthaḥ sa tadā gandhaṃ pānabhakṣyānnasaṃbhavam
divyaṃ saṃmūrchitaṃ jighran rūpavantam ivānilam R_5,007.016

sa gandhas taṃ mahāsattvaṃ bandhur bandhum ivottamam
ita ehīty uvāceva tatra yatra sa rāvaṇaḥ R_5,007.017

tatas tāṃ prasthitaḥ śālāṃ dadarśa mahatīṃ śubhām
rāvaṇasya manaḥkāntāṃ kāntām iva varastriyam R_5,007.018

maṇisopānavikṛtāṃ hemajālavirājitām
sphāṭikair āvṛtatalāṃ dantāntaritarūpikām R_5,007.019

muktābhiś ca pravālaiś ca rūpyacāmīkarair api
vibhūṣitāṃ maṇistambhaiḥ subahustambhabhūṣitām R_5,007.020

samair ṛjubhir atyuccaiḥ samantāt suvibhūṣitaiḥ
stambhaiḥ pakṣair ivātyuccair divaṃ saṃprasthitām iva R_5,007.021

mahatyā kuthayāstrīṇaṃ pṛthivīlakṣaṇāṅkayā
pṛthivīm iva vistīrṇāṃ sarāṣṭragṛhamālinīm R_5,007.022

nāditāṃ mattavihagair divyagandhādhivāsitām
parārdhyāstaraṇopetāṃ rakṣo'dhipaniṣevitām R_5,007.023

dhūmrām agarudhūpena vimalāṃ haṃsapāṇḍurām
citrāṃ puṣpopahāreṇa kalmāṣīm iva suprabhām R_5,007.024

manaḥsaṃhlādajananīṃ varṇasyāpi prasādinīm
tāṃ śokanāśinīṃ divyāṃ śriyaḥ saṃjananīm iva R_5,007.025

indriyāṇīndriyārthais tu pañca pañcabhir uttamaiḥ
tarpayām āsa māteva tadā rāvaṇapālitā R_5,007.026

svargo 'yaṃ devaloko 'yam indrasyeyaṃ purī bhavet
siddhir veyaṃ parā hi syād ity amanyata mārutiḥ R_5,007.027

pradhyāyata ivāpaśyat pradīpāṃs tatra kāñcanān
dhūrtān iva mahādhūrtair devanena parājitān R_5,007.028

dīpānāṃ ca prakāśena tejasā rāvaṇasya ca
arcirbhir bhūṣaṇānāṃ ca pradīptety abhyamanyata R_5,007.029

tato 'paśyat kuthāsīnaṃ nānāvarṇāmbarasrajam
sahasraṃ varanārīṇāṃ nānāveṣavibhūṣitam R_5,007.030

parivṛtte 'rdharātre tu pānanidrāvaśaṃ gatam
krīḍitvoparataṃ rātrau suṣvāpa balavat tadā R_5,007.031

tat prasuptaṃ viruruce niḥśabdāntarabhūṣaṇam
niḥśabdahaṃsabhramaraṃ yathā padmavanaṃ mahat R_5,007.032

tāsāṃ saṃvṛtadantāni mīlitākṣāṇi mārutiḥ
apaśyat padmagandhīni vadanāni suyoṣitām R_5,007.033

prabuddhānīva padmāni tāsāṃ bhūtvā kṣapākṣaye
punaḥsaṃvṛtapatrāṇi rātrāv iva babhus tadā R_5,007.034

imāni mukhapadmāni niyataṃ mattaṣaṭpadāḥ
ambujānīva phullāni prārthayanti punaḥ punaḥ R_5,007.035

iti vāmanyata śrīmān upapattyā mahākapiḥ
mene hi guṇatas tāni samāni salilodbhavaiḥ R_5,007.036

sā tasya śuśubhe śālā tābhiḥ strībhir virājitā
śāradīva prasannā dyaus tārābhir abhiśobhitā R_5,007.037

sa ca tābhiḥ parivṛtaḥ śuśubhe rākṣasādhipaḥ
yathā hy uḍupatiḥ śrīmāṃs tārābhir abhisaṃvṛtaḥ R_5,007.038

yāś cyavante 'mbarāt tārāḥ puṇyaśeṣasamāvṛtāḥ
imās tāḥ saṃgatāḥ kṛtsnā iti mene haris tadā R_5,007.039

tārāṇām iva suvyaktaṃ mahatīnāṃ śubhārciṣām
prabhāvarṇaprasādāś ca virejus tatra yoṣitām R_5,007.040

vyāvṛttagurupīnasrakprakīrṇavarabhūṣaṇāḥ
pānavyāyāmakāleṣu nidrāpahṛtacetasaḥ R_5,007.041

vyāvṛttatilakāḥ kāś cit kāś cid udbhrāntanūpurāḥ
pārśve galitahārāś ca kāś cit paramayoṣitaḥ R_5,007.042

mukhā hāravṛtāś cānyāḥ kāś cit prasrastavāsasaḥ
vyāviddharaśanā dāmāḥ kiśorya iva vāhitāḥ R_5,007.043

sukuṇḍaladharāś cānyā vicchinnamṛditasrajaḥ
gajendramṛditāḥ phullā latā iva mahāvane R_5,007.044

candrāṃśukiraṇābhāś ca hārāḥ kāsāṃ cid utkaṭāḥ
haṃsā iva babhuḥ suptāḥ stanamadhyeṣu yoṣitām R_5,007.045

aparāsāṃ ca vaidūryāḥ kādambā iva pakṣiṇaḥ
hemasūtrāṇi cānyāsāṃ cakravākā ivābhavan R_5,007.046

haṃsakāraṇḍavākīrṇāś cakravākopaśobhitāḥ
āpagā iva tā rejur jaghanaiḥ pulinair iva R_5,007.047

kiṅkiṇījālasaṃkāśās tā hemavipulāmbujāḥ
bhāvagrāhā yaśastīrāḥ suptā nadya ivābabhuḥ R_5,007.048

mṛduṣv aṅgeṣu kāsāṃ cit kucāgreṣu ca saṃsthitāḥ
babhūvur bhūṣaṇānīva śubhā bhūṣaṇarājayaḥ R_5,007.049

aṃśukāntāś ca kāsāṃ cin mukhamārutakampitāḥ
upary upari vaktrāṇāṃ vyādhūyante punaḥ punaḥ R_5,007.050

tāḥ pātākā ivoddhūtāḥ patnīnāṃ ruciraprabhāḥ
nānāvarṇasuvarṇānāṃ vaktramūleṣu rejire R_5,007.051

vavalguś cātra kāsāṃ cit kuṇḍalāni śubhārciṣām
mukhamārutasaṃsargān mandaṃ mandaṃ suyoṣitām R_5,007.052

śarkarāsavagandhaḥ sa prakṛtyā surabhiḥ sukhaḥ
tāsāṃ vadananiḥśvāsaḥ siṣeve rāvaṇaṃ tadā R_5,007.053

rāvaṇānanaśaṅkāś ca kāś cid rāvaṇayoṣitaḥ
mukhāni sma sapatnīnām upājighran punaḥ punaḥ R_5,007.054

atyarthaṃ saktamanaso rāvaṇe tā varastriyaḥ
asvatantrāḥ sapatnīnāṃ priyam evācaraṃs tadā R_5,007.055

bāhūn upanidhāyānyāḥ pārihārya vibhūṣitāḥ
aṃśukāni ca ramyāṇi pramadās tatra śiśyire R_5,007.056

anyā vakṣasi cānyasyās tasyāḥ kā cit punar bhujam
aparā tv aṅkam anyasyās tasyāś cāpy aparā bhujau R_5,007.057

ūrupārśvakaṭīpṛṣṭham anyonyasya samāśritāḥ
parasparaniviṣṭāṅgyo madasnehavaśānugāḥ R_5,007.058

anyonyasyāṅgasaṃsparśāt prīyamāṇāḥ sumadhyamāḥ
ekīkṛtabhujāḥ sarvāḥ suṣupus tatra yoṣitaḥ R_5,007.059

anyonyabhujasūtreṇa strīmālāgrathitā hi sā
māleva grathitā sūtre śuśubhe mattaṣaṭpadā R_5,007.060

latānāṃ mādhave māsi phullānāṃ vāyusevanāt
anyonyamālāgrathitaṃ saṃsaktakusumoccayam R_5,007.061

vyativeṣṭitasuskantham anyonyabhramarākulam
āsīd vanam ivoddhūtaṃ strīvanaṃ rāvaṇasya tat R_5,007.062

uciteṣv api suvyaktaṃ na tāsāṃ yoṣitāṃ tadā
vivekaḥ śakya ādhātuṃ bhūṣaṇāṅgāmbarasrajām R_5,007.063

rāvaṇe sukhasaṃviṣṭe tāḥ striyo vividhaprabhāḥ
jvalantaḥ kāñcanā dīpāḥ prekṣantānimiṣā iva R_5,007.064

rājarṣipitṛdaityānāṃ gandharvāṇāṃ ca yoṣitaḥ
rakṣasāṃ cābhavan kanyās tasya kāmavaśaṃ gatāḥ R_5,007.065

na tatra kā cit pramadā prasahya vīryopapannena guṇena labdhā
na cānyakāmāpi na cānyapūrvā vinā varārhāṃ janakātmajāṃ tu R_5,007.066

na cākulīnā na ca hīnarūpā nādakṣiṇā nānupacāra yuktā
bhāryābhavat tasya na hīnasattvā na cāpi kāntasya na kāmanīyā R_5,007.067

babhūva buddhis tu harīśvarasya yadīdṛśī rāghavadharmapatnī
imā yathā rākṣasarājabhāryāḥ sujātam asyeti hi sādhubuddheḥ R_5,007.068

punaś ca so 'cintayad ārtarūpo dhruvaṃ viśiṣṭā guṇato hi sītā
athāyam asyāṃ kṛtavān mahātmā laṅkeśvaraḥ kaṣṭam anāryakarma R_5,007.069

tatra divyopamaṃ mukhyaṃ sphāṭikaṃ ratnabhūṣitam
avekṣamāṇo hanumān dadarśa śayanāsanam R_5,008.001

tasya caikatame deśe so 'gryamālyavibhūṣitam
dadarśa pāṇḍuraṃ chatraṃ tārādhipatisaṃnibham R_5,008.002

bālavyajanahastābhir vījyamānaṃ samantataḥ
gandhaiś ca vividhair juṣṭaṃ varadhūpena dhūpitam R_5,008.003

paramāstaraṇāstīrṇam āvikājinasaṃvṛtam
dāmabhir varamālyānāṃ samantād upaśobhitam R_5,008.004

tasmiñ jīmūtasaṃkāśaṃ pradīptottamakuṇḍalam
lohitākṣaṃ mahābāhuṃ mahārajatavāsasaṃ R_5,008.005

lohitenānuliptāṅgaṃ candanena sugandhinā
saṃdhyāraktam ivākāśe toyadaṃ sataḍidguṇam R_5,008.006

vṛtam ābharaṇair divyaiḥ surūpaṃ kāmarūpiṇam
savṛkṣavanagulmāḍhyaṃ prasuptam iva mandaram R_5,008.007

krīḍitvoparataṃ rātrau varābharaṇabhūṣitam
priyaṃ rākṣasakanyānāṃ rākṣasānāṃ sukhāvaham R_5,008.008

pītvāpy uparataṃ cāpi dadarśa sa mahākapiḥ
bhāskare śayane vīraṃ prasuptaṃ rākṣasādhipam R_5,008.009

niḥśvasantaṃ yathā nāgaṃ rāvaṇaṃ vānarottamaḥ
āsādya paramodvignaḥ so 'pāsarpat subhītavat R_5,008.010

athārohaṇam āsādya vedikāntaram āśritaḥ
suptaṃ rākṣasaśārdūlaṃ prekṣate sma mahākapiḥ R_5,008.011

śuśubhe rākṣasendrasya svapataḥ śayanottamam
gandhahastini saṃviṣṭe yathāprasravaṇaṃ mahat R_5,008.012

kāñcanāṅgadanaddhau ca dadarśa sa mahātmanaḥ
vikṣiptau rākṣasendrasya bhujāv indradhvajopamau R_5,008.013

airāvataviṣāṇāgrair āpīḍitakṛtavraṇau
vajrollikhitapīnāṃsau viṣṇucakraparikṣitau R_5,008.014

pīnau samasujātāṃsau saṃgatau balasaṃyutau
sulakṣaṇa nakhāṅguṣṭhau svaṅgulītalalakṣitau R_5,008.015

saṃhatau parighākārau vṛttau karikaropamau
vikṣiptau śayane śubhre pañcaśīrṣāv ivoragau R_5,008.016

śaśakṣatajakalpena suśītena sugandhinā
candanena parārdhyena svanuliptau svalaṃkṛtau R_5,008.017

uttamastrīvimṛditau gandhottamaniṣevitau
yakṣapannagagandharvadevadānavarāviṇau R_5,008.018

dadarśa sa kapis tasya bāhū śayanasaṃsthitau
mandarasyāntare suptau mahārhī ruṣitāv iva R_5,008.019

tābhyāṃ sa paripūrṇābhyāṃ bhujābhyāṃ rākṣasādhipaḥ
śuśubhe 'calasaṃkāśaḥ śṛṅgābhyām iva mandaraḥ R_5,008.020

cūtapuṃnāgasurabhir bakulottamasaṃyutaḥ
mṛṣṭānnarasasaṃyuktaḥ pānagandhapuraḥsaraḥ R_5,008.021

tasya rākṣasasiṃhasya niścakrāma mukhān mahān
śayānasya viniḥśvāsaḥ pūrayann iva tad gṛham R_5,008.022

muktāmaṇivicitreṇa kāñcanena virājatā
mukuṭenāpavṛttena kuṇḍalojjvalitānanam R_5,008.023

raktacandanadigdhena tathā hāreṇa śobhitā
pīnāyataviśālena vakṣasābhivirājitam R_5,008.024

pāṇḍureṇāpaviddhena kṣaumeṇa kṣatajekṣaṇam
mahārheṇa susaṃvītaṃ pītenottamavāsasā R_5,008.025

māṣarāśipratīkāśaṃ niḥśvasantaṃ bhujaṅgavat
gāṅge mahati toyānte prasutamiva kuñjaram R_5,008.026

caturbhiḥ kāñcanair dīpair dīpyamānaiś caturdiśam
prakāśīkṛtasarvāṅgaṃ meghaṃ vidyudgaṇair iva R_5,008.027

pādamūlagatāś cāpi dadarśa sumahātmanaḥ
patnīḥ sa priyabhāryasya tasya rakṣaḥpater gṛhe R_5,008.028

śaśiprakāśavadanā varakuṇḍalabhūṣitāḥ
amlānamālyābharaṇā dadarśa hariyūthapaḥ R_5,008.029

nṛttavāditrakuśalā rākṣasendrabhujāṅkagāḥ
varābharaṇadhāriṇyo niṣannā dadṛśe kapiḥ R_5,008.030

vajravaidūryagarbhāṇi śravaṇānteṣu yoṣitām
dadarśa tāpanīyāni kuṇḍalāny aṅgadāni ca R_5,008.031

tāsāṃ candropamair vaktraiḥ śubhair lalitakuṇḍalaiḥ
virarāja vimānaṃ tan nabhas tārāgaṇair iva R_5,008.032

madavyāyāmakhinnās tā rākṣasendrasya yoṣitaḥ
teṣu teṣv avakāśeṣu prasuptās tanumadhyamāḥ R_5,008.033

kā cid vīṇāṃ pariṣvajya prasuptā saṃprakāśate
mahānadīprakīrṇeva nalinī potam āśritā R_5,008.034

anyā kakṣagatenaiva maḍḍukenāsitekṣaṇā
prasuptā bhāminī bhāti bālaputreva vatsalā R_5,008.035

paṭahaṃ cārusarvāṅgī pīḍya śete śubhastanī
cirasya ramaṇaṃ labdhvā pariṣvajyeva kāminī R_5,008.036

kā cid aṃśaṃ pariṣvajya suptā kamalalocanā
nidrāvaśam anuprāptā sahakānteva bhāminī R_5,008.037

anyā kanakasaṃkāśair mṛdupīnair manoramaiḥ
mṛdaṅgaṃ paripīḍyāṅgaiḥ prasuptā mattalocanā R_5,008.038

bhujapārśvāntarasthena kakṣageṇa kṛśodarī
paṇavena sahānindyā suptā madakṛtaśramā R_5,008.039

ḍiṇḍimaṃ parigṛhyānyā tathaivāsaktaḍiṇḍimā
prasuptā taruṇaṃ vatsam upagūhyeva bhāminī R_5,008.040

kā cid āḍambaraṃ nārī bhujasaṃbhogapīḍitam
kṛtvā kamalapatrākṣī prasuptā madamohitā R_5,008.041

kalaśīm apaviddhyānyā prasuptā bhāti bhāminī
vasante puṣpaśabalā māleva parimārjitā R_5,008.042

pāṇibhyāṃ ca kucau kā cit suvarṇakalaśopamau
upagūhyābalā suptā nidrābalaparājitā R_5,008.043

anyā kamalapatrākṣī pūrṇendusadṛśānanā
anyām āliṅgya suśroṇī prasuptā madavihvalā R_5,008.044

ātodyāni vicitrāṇi pariṣvajya varastriyaḥ
nipīḍya ca kucaiḥ suptāḥ kāminyaḥ kāmukān iva R_5,008.045

tāsām ekāntavinyaste śayānāṃ śayane śubhe
dadarśa rūpasaṃpannām aparāṃ sa kapiḥ striyam R_5,008.046

muktāmaṇisamāyuktair bhūṣaṇaiḥ suvibhūṣitām
vibhūṣayantīm iva ca svaśriyā bhavanottamam R_5,008.047

gaurīṃ kanakavarṇābhām iṣṭām antaḥpureśvarīm
kapir mandodarīṃ tatra śayānāṃ cārurūpiṇīm R_5,008.048

sa tāṃ dṛṣṭvā mahābāhur bhūṣitāṃ mārutātmajaḥ
tarkayām āsa sīteti rūpayauvanasaṃpadā
harṣeṇa mahatā yukto nananda hariyūthapaḥ R_5,008.049

āsphoṭayām āsa cucumba pucchaṃ nananda cikrīḍa jagau jagāma
stambhān arohan nipapāta bhūmau nidarśayan svāṃ prakṛtiṃ kapīnām R_5,008.050

avadhūya ca tāṃ buddhiṃ babhūvāvasthitas tadā
jagāma cāparāṃ cintāṃ sītāṃ prati mahākapiḥ R_5,009.001

na rāmeṇa viyuktā sā svaptum arhati bhāminī
na bhoktuṃ nāpy alaṃkartuṃ na pānam upasevitum R_5,009.002

nānyaṃ naram upasthātuṃ surāṇām api ceśvaram
na hi rāmasamaḥ kaś cid vidyate tridaśeṣv api
anyeyam iti niścitya pānabhūmau cacāra saḥ R_5,009.003

krīḍitenāparāḥ klāntā gītena ca tathā parāḥ
nṛttena cāparāḥ klāntāḥ pānaviprahatās tathā R_5,009.004

murajeṣu mṛdaṅgeṣu pīṭhikāsu ca saṃsthitāḥ
tathāstaraṇamukhyyeṣu saṃviṣṭāś cāparāḥ striyaḥ R_5,009.005

aṅganānāṃ sahasreṇa bhūṣitena vibhūṣaṇaiḥ
rūpasaṃlāpaśīlena yuktagītārthabhāṣiṇā R_5,009.006

deśakālābhiyuktena yuktavākyābhidhāyinā
ratābhiratasaṃsuptaṃ dadarśa hariyūthapaḥ R_5,009.007

tāsāṃ madhye mahābāhuḥ śuśubhe rākṣaseśvaraḥ
goṣṭhe mahati mukhyānāṃ gavāṃ madhye yathā vṛṣaḥ R_5,009.008

sa rākṣasendraḥ śuśubhe tābhiḥ parivṛtaḥ svayam
kareṇubhir yathāraṇyaṃ parikīrṇo mahādvipaḥ R_5,009.009

sarvakāmair upetāṃ ca pānabhūmiṃ mahātmanaḥ
dadarśa kapiśārdūlas tasya rakṣaḥpater gṛhe R_5,009.010

mṛgāṇāṃ mahiṣāṇāṃ ca varāhāṇāṃ ca bhāgaśaḥ
tatra nyastāni māṃsāni pānabhūmau dadarśa saḥ R_5,009.011

raukmeṣu ca viśaleṣu bhājaneṣv ardhabhakṣitān
dadarśa kapiśārdūla mayūrān kukkuṭāṃs tathā R_5,009.012

varāhavārdhrāṇasakān dadhisauvarcalāyutān
śalyān mṛgamayūrāṃś ca hanūmān anvavaikṣata R_5,009.013

kṛkarān vividhān siddhāṃś cakorān ardhabhakṣitān
mahiṣān ekaśalyāṃś ca chāgāṃś ca kṛtaniṣṭhitān
lekhyam uccāvacaṃ peyaṃ bhojyāni vividhāni ca R_5,009.014

tathāmlalavaṇottaṃsair vividhai rāgaṣāḍavaiḥ
hāra nūpurakeyūrair apaviddhair mahādhanaiḥ R_5,009.015

pānabhājanavikṣiptaiḥ phalaiś ca vividhair api
kṛtapuṣpopahārā bhūr adhikaṃ puṣyati śriyam R_5,009.016

tatra tatra ca vinyastaiḥ suśliṣṭaiḥ śayanāsanaiḥ
pānabhūmir vinā vahniṃ pradīptevopalakṣyate R_5,009.017

bahuprakārair vividhair varasaṃskārasaṃskṛtaiḥ
māṃsaiḥ kuśalasaṃyuktaiḥ pānabhūmigataiḥ pṛthak R_5,009.018

divyāḥ prasannā vividhāḥ surāḥ kṛtasurā api
śarkarāsavamādhvīkāḥ puṣpāsavaphalāsavāḥ
vāsacūrṇaiś ca vividhair mṛṣṭās tais taiḥ pṛthakpṛthak R_5,009.019

saṃtatā śuśubhe bhūmir mālyaiś ca bahusaṃsthitaiḥ
hiraṇmayaiś ca karakair bhājanaiḥ sphāṭikair api
jāmbūnadamayaiś cānyaiḥ karakair abhisaṃvṛtā R_5,009.020

rājateṣu ca kumbheṣu jāmbūnadamayeṣu ca
pānaśreṣṭhaṃ tadā bhūri kapis tatra dadarśa ha R_5,009.021

so 'paśyac chātakumbhāni śīdhor maṇimayāni ca
rājatāni ca pūrṇāni bhājanāni mahākapiḥ R_5,009.022

kva cid ardhāvaśeṣāṇi kva cit pītāni sarvaśaḥ
kva cin naiva prapītāni pānāni sa dadarśa ha R_5,009.023

kva cid bhakṣyāṃś ca vividhān kva cit pānāni bhāgaśaḥ
kva cid annāvaśeṣāṇi paśyan vai vicacāra ha R_5,009.024

kva cit prabhinnaiḥ karakaiḥ kva cid āloḍitair ghaṭaiḥ
kva cit saṃpṛktamālyāni jalāni ca phalāni ca R_5,009.025

śayanāny atra nārīṇāṃ śūnyāni bahudhā punaḥ
parasparaṃ samāśliṣya kāś cit suptā varāṅganāḥ R_5,009.026

kā cic ca vastram anyasyā apahṛtyopaguhya ca
upagamyābalā suptā nidrābalaparājitā R_5,009.027

tāsām ucchvāsavātena vastraṃ mālyaṃ ca gātrajam
nātyarthaṃ spandate citraṃ prāpya mandam ivānilam R_5,009.028

candanasya ca śītasya śīdhor madhurasasya ca
vividhasya ca mālyasya puṣpasya vividhasya ca R_5,009.029

bahudhā mārutas tatra gandhaṃ vividham udvahan
snānānāṃ candanānāṃ ca dhūpānāṃ caiva mūrchitaḥ
pravavau surabhir gandho vimāne puṣpake tadā R_5,009.030

śyāmāvadātās tatrānyāḥ kāś cit kṛṣṇā varāṅganāḥ
kāś cit kāñcanavarṇāṅgyaḥ pramadā rākṣasālaye R_5,009.031

tāsāṃ nidrāvaśatvāc ca madanena vimūrchitam
padminīnāṃ prasuptānāṃ rūpam āsīd yathaiva hi R_5,009.032

evaṃ sarvam aśeṣeṇa rāvaṇāntaḥpuraṃ kapiḥ
dadarśa sumahātejā na dadarśa ca jānakīm R_5,009.033

nirīkṣamāṇaś ca tatas tāḥ striyaḥ sa mahākapiḥ
jagāma mahatīṃ cintāṃ dharmasādhvasaśaṅkitaḥ R_5,009.034

paradārāvarodhasya prasuptasya nirīkṣaṇam
idaṃ khalu mamātyarthaṃ dharmalopaṃ kariṣyati R_5,009.035

na hi me paradārāṇāṃ dṛṣṭir viṣayavartinī
ayaṃ cātra mayā dṛṣṭaḥ paradāraparigrahaḥ R_5,009.036

tasya prādurabhūc cintāpunar anyā manasvinaḥ
niścitaikāntacittasya kāryaniścayadarśinī R_5,009.037

kāmaṃ dṛṣṭvā mayā sarvā viśvastā rāvaṇastriyaḥ
na tu me manasaḥ kiṃ cid vaikṛtyam upapadyate R_5,009.038

mano hi hetuḥ sarveṣām indriyāṇāṃ pravartate
śubhāśubhāsv avasthāsu tac ca me suvyavasthitam R_5,009.039

nānyatra hi mayā śakyā vaidehī parimārgitum
striyo hi strīṣu dṛśyante sadā saṃparimārgaṇe R_5,009.040

yasya sattvasya yā yonis tasyāṃ tat parimārgyate
na śakyaṃ pramadā naṣṭā mṛgīṣu parimārgitum R_5,009.041

tad idaṃ mārgitaṃ tāvac chuddhena manasā mayā
rāvaṇāntaḥpuraṃ saraṃ dṛśyate na ca jānakī R_5,009.042

devagandharvakanyāś ca nāgakanyāś ca vīryavān
avekṣamāṇo hanumān naivāpaśyata jānakīm R_5,009.043

tām apaśyan kapis tatra paśyaṃś cānyā varastriyaḥ
apakramya tadā vīraḥ pradhyātum upacakrame R_5,009.044

sa tasya madhye bhavanasya vānaro latāgṛhāṃś citragṛhān niśāgṛhān
jagāma sītāṃ prati darśanotsuko na caiva tāṃ paśyati cārudarśanām R_5,010.001

sa cintayām āsa tato mahākapiḥ priyām apaśyan raghunandanasya tām
dhruvaṃ nu sītā mriyate yathā na me vicinvato darśanam eti maithilī R_5,010.002

sā rākṣasānāṃ pravareṇa bālā svaśīlasaṃrakṣaṇa tat parā satī
anena nūnaṃ pratiduṣṭakarmaṇā hatā bhaved āryapathe pare sthitā R_5,010.003

virūparūpā vikṛtā vivarcaso mahānanā dīrghavirūpadarśanāḥ
samīkṣya sā rākṣasarājayoṣito bhayād vinaṣṭā janakeśvarātmajā R_5,010.004

sītām adṛṣṭvā hy anavāpya pauruṣaṃ vihṛtya kālaṃ saha vānaraiś ciram
na me 'sti sugrīvasamīpagā gatiḥ sutīkṣṇadaṇḍo balavāṃś ca vānaraḥ R_5,010.005

dṛṣṭam antaḥpuraṃ sarvaṃ dṛṣṭvā rāvaṇayoṣitaḥ
na sītā dṛśyate sādhvī vṛthā jāto mama śramaḥ R_5,010.006

kiṃ nu māṃ vānarāḥ sarve gataṃ vakṣyanti saṃgatāḥ
gatvā tatra tvayā vīra kiṃ kṛtaṃ tad vadasva naḥ R_5,010.007

adṛṣṭvā kiṃ pravakṣyāmi tām ahaṃ janakātmajām
dhruvaṃ prāyam upeṣyanti kālasya vyativartane R_5,010.008

kiṃ vā vakṣyati vṛddhaś ca jāmbavān aṅgadaś ca saḥ
gataṃ pāraṃ samudrasya vānarāś ca samāgatāḥ R_5,010.009

anirvedaḥ śriyo mūlam anirvedaḥ paraṃ sukham
bhūyas tāvad viceṣyāmi na yatra vicayaḥ kṛtaḥ R_5,010.010

anirvedo hi satataṃ sarvārtheṣu pravartakaḥ
karoti saphalaṃ jantoḥ karma yac ca karoti saḥ R_5,010.011

tasmād anirveda kṛtaṃ yatnaṃ ceṣṭe 'ham uttamam
adṛṣṭāṃś ca viceṣyāmi deśān rāvaṇapālitān R_5,010.012

āpānaśālāvicitās tathā puṣpagṛhāṇi ca
citraśālāś ca vicitā bhūyaḥ krīḍāgṛhāṇi ca R_5,010.013

niṣkuṭāntararathyāś ca vimānāni ca sarvaśaḥ
iti saṃcintya bhūyo 'pi vicetum upacakrame R_5,010.014

bhūmīgṛhāṃś caityagṛhān gṛhātigṛhakān api
utpatan nipataṃś cāpi tiṣṭhan gacchan punaḥ kva cit R_5,010.015

apāvṛṇvaṃś ca dvārāṇi kapāṭāny avaghaṭṭayan
praviśan niṣpataṃś cāpi prapatann utpatann api
sarvam apy avakāśaṃ sa vicacāra mahākapiḥ R_5,010.016

caturaṅgulamātro 'pi nāvakāśaḥ sa vidyate
rāvaṇāntaḥpure tasmin yaṃ kapir na jagāma saḥ R_5,010.017

prākarāntararathyāś ca vedikaś caityasaṃśrayāḥ
śvabhrāś ca puṣkariṇyaś ca sarvaṃ tenāvalokitam R_5,010.018

rākṣasyo vividhākārā virūpā vikṛtās tathā
dṛṣṭā hanūmatā tatra na tu sā janakātmajā R_5,010.019

rūpeṇāpratimā loke varā vidyādhara striyaḥ
dṛṭā hanūmatā tatra na tu rāghavanandinī R_5,010.020

nāgakanyā varārohāḥ pūrṇacandranibhānanāḥ
dṛṣṭā hanūmatā tatra na tu sītā sumadhyamā R_5,010.021

pramathya rākṣasendreṇa nāgakanyā balād dhṛtāḥ
dṛṣṭā hanūmatā tatra na sā janakanandinī R_5,010.022

so 'paśyaṃs tāṃ mahābāhuḥ paśyaṃś cānyā varastriyaḥ
viṣasāda mahābāhur hanūmān mārutātmajaḥ R_5,010.023

udyogaṃ vānarendrāṇaṃ plavanaṃ sāgarasya ca
vyarthaṃ vīkṣyānilasutaś cintāṃ punar upāgamat R_5,010.024

avatīrya vimānāc ca hanūmān mārutātmajaḥ
cintām upajagāmātha śokopahatacetanaḥ R_5,010.025

vimānāt tu susaṃkramya prākāraṃ hariyūthapaḥ
hanūmān vegavān āsīd yathā vidyudghanāntare R_5,011.001

saṃparikramya hanumān rāvaṇasya niveśanān
adṛṣṭvā jānakīṃ sītām abravīd vacanaṃ kapiḥ R_5,011.002

bhūyiṣṭhaṃ loḍitā laṅkā rāmasya caratā priyam
na hi paśyāmi vaidehīṃ sītāṃ sarvāṅgaśobhanām R_5,011.003

palvalāni taṭākāni sarāṃsi saritas tathā
nadyo 'nūpavanāntāś ca durgāś ca dharaṇīdharāḥ
loḍitā vasudhā sarvā na ca paśyāmi jānakīm R_5,011.004

iha saṃpātinā sītā rāvaṇasya niveśane
ākhyātā gṛdhrarājena na ca paśyāmi tām aham R_5,011.005

kiṃ nu sītātha vaidehī maithilī janakātmajā
upatiṣṭheta vivaśā rāvaṇaṃ duṣṭacāriṇam R_5,011.006

kṣipram utpatato manye sītām ādāya rakṣasaḥ
bibhyato rāmabāṇānām antarā patitā bhavet R_5,011.007

atha vā hriyamāṇāyāḥ pathi siddhaniṣevite
manye patitam āryāyā hṛdayaṃ prekṣya sāgaram R_5,011.008

rāvaṇasyoruvegena bhujābhyāṃ pīḍitena ca
tayā manye viśālākṣyā tyaktaṃ jīvitam āryayā R_5,011.009

upary upari vā nūnaṃ sāgaraṃ kramatas tadā
viveṣṭamānā patitā samudre janakātmajā R_5,011.010

āho kṣudreṇa cānena rakṣantī śīlam ātmanaḥ
abandhur bhakṣitā sītā rāvaṇena tapasvinī R_5,011.011

atha vā rākṣasendrasya patnībhir asitekṣaṇā
aduṣṭā duṣṭabhāvābhir bhakṣitā sā bhaviṣyati R_5,011.012

saṃpūrṇacandrapratimaṃ padmapatranibhekṣaṇam
rāmasya dhyāyatī vaktraṃ pañcatvaṃ kṛpaṇā gatā R_5,011.013

hā rāma lakṣmaṇety eva hāyodhyeti ca maithilī
vilapya bahu vaidehī nyastadehā bhaviṣyati R_5,011.014

atha vā nihitā manye rāvaṇasya niveśane
nūnaṃ lālapyate mandaṃ pañjarastheva śārikā R_5,011.015

janakasya kule jātā rāmapatnī sumadhyamā
katham utpalapatrākṣī rāvaṇasya vaśaṃ vrajet R_5,011.016

vinaṣṭā vā pranaṣṭā vā mṛtā vā janakātmajā
rāmasya priyabhāryasya na nivedayituṃ kṣamam R_5,011.017

nivedyamāne doṣaḥ syād doṣaḥ syād anivedane
kathaṃ nu khalu kartavyaṃ viṣamaṃ pratibhāti me R_5,011.018

asminn evaṃgate karye prāptakālaṃ kṣamaṃ ca kim
bhaved iti matiṃ bhūyo hanumān pravicārayan R_5,011.019

yadi sītām adṛṣṭvāhaṃ vānarendrapurīm itaḥ
gamiṣyāmi tataḥ ko me puruṣārtho bhaviṣyati R_5,011.020

mamedaṃ laṅghanaṃ vyarthaṃ sāgarasya bhaviṣyati
praveśaś civa laṅkāyā rākṣasānāṃ ca darśanam R_5,011.021

kiṃ vā vakṣyati sugrīvo harayo va samāgatāḥ
kiṣkindhāṃ samanuprāptau tau vā daśarathātmajau R_5,011.022

gatvā tu yadi kākutsthaṃ vakṣyāmi param apriyam
na dṛṣṭeti mayā sītā tatas tyakṣyanti jīvitam R_5,011.023

paruṣaṃ dāruṇaṃ krūraṃ tīkṣṇam indriyatāpanam
sītānimittaṃ durvākyaṃ śrutvā sa na bhaviṣyati R_5,011.024

taṃ tu kṛcchragataṃ dṛṣṭvā pañcatvagatamānasaṃ
bhṛśānurakto medhāvī na bhaviṣyati lakṣmaṇaḥ R_5,011.025

vinaṣṭau bhrātarau śrutvā bharato 'pi mariṣyati
bharataṃ ca mṛtaṃ dṛṣṭvā śatrughno na bhaviṣyati R_5,011.026

putrān mṛtān samīkṣyātha na bhaviṣyanti mātaraḥ
kausalyā ca sumitrā ca kaikeyī ca na saṃśayaḥ R_5,011.027

kṛtajñaḥ satyasaṃdhaś ca sugrīvaḥ plavagādhipaḥ
rāmaṃ tathā gataṃ dṛṣṭvā tatas tyakṣyanti jīvitam R_5,011.028

durmanā vyathitā dīnā nirānandā tapasvinī
pīḍitā bhartṛśokena rumā tyakṣyati jīvitam R_5,011.029

vālijena tu duḥkhena pīḍitā śokakarśitā
pañcatvagamane rājñas tārāpi na bhaviṣyati R_5,011.030

mātāpitror vināśena sugrīva vyasanena ca
kumāro 'py aṅgadaḥ kasmād dhārayiṣyati jīvitam R_5,011.031

bhartṛjena tu śokena abhibhūtā vanaukasaḥ
śirāṃsy abhihaniṣyanti talair muṣṭibhir eva ca R_5,011.032

sāntvenānupradānena mānena ca yaśasvinā
lālitāḥ kapirājena prāṇāṃs tyakṣyanti vānarāḥ R_5,011.033

na vaneṣu na śaileṣu na nirodheṣu vā punaḥ
krīḍām anubhaviṣyanti sametya kapikuñjarāḥ R_5,011.034

saputradārāḥ sāmātyā bhartṛvyasanapīḍitāḥ
śailāgrebhyaḥ patiṣyanti sametya viṣameṣu ca R_5,011.035

viṣam udbandhanaṃ vāpi praveśaṃ jvalanasya vā
upavāsam atho śastraṃ pracariṣyanti vānarāḥ R_5,011.036

ghoram ārodanaṃ manye gate mayi bhaviṣyati
ikṣvākukulanāśaś ca nāśaś caiva vanaukasām R_5,011.037

so 'haṃ naiva gamiṣyāmi kiṣkindhāṃ nagarīm itaḥ
na hi śakṣyāmy ahaṃ draṣṭuṃ sugrīvaṃ maithilīṃ vinā R_5,011.038

mayy agacchati cehasthe dharmātmānau mahārathau
āśayā tau dhariṣyete vanarāś ca manasvinaḥ R_5,011.039

hastādāno mukhādāno niyato vṛkṣamūlikaḥ
vānaprastho bhaviṣyāmi adṛṣṭvā janakātmajām R_5,011.040

sāgarānūpaje deśe bahumūlaphalodake
citāṃ kṛtvā pravekṣyāmi samiddham araṇīsutam R_5,011.041

upaviṣṭasya vā samyag liṅginaṃ sādhayiṣyataḥ
śarīraṃ bhakṣayiṣyanti vāyasāḥ śvāpadāni ca R_5,011.042

idam apy ṛṣibhir dṛṣṭaṃ niryāṇam iti me matiḥ
samyag āpaḥ pravekṣyāmi na cet paśyāmi jānakīm R_5,011.043

sujātamūlā subhagā kīrtimālāyaśasvinī
prabhagnā cirarātrīyaṃ mama sītām apaśyataḥ R_5,011.044

tāpaso vā bhaviṣyāmi niyato vṛkṣamūlikaḥ
netaḥ pratigamiṣyāmi tām adṛṣṭvāsitekṣaṇām R_5,011.045

yadītaḥ pratigacchāmi sītām anadhigamya tām
aṅgadaḥ sahitaiḥ sarvair vānarair na bhaviṣyati R_5,011.046

vināśe bahavo doṣā jīvan prāpnoti bhadrakam
tasmāt prāṇān dhariṣyāmi dhruvo jīvati saṃgamaḥ R_5,011.047

evaṃ bahuvidhaṃ duḥkhaṃ manasā dhārayan muhuḥ
nādhyagacchat tadā pāraṃ śokasya kapikuñjaraḥ R_5,011.048

rāvaṇaṃ vā vadhiṣyāmi daśagrīvaṃ mahābalam
kāmam astu hṛtā sītā pratyācīrṇaṃ bhaviṣyati R_5,011.049

atha vainaṃ samutkṣipya upary upari sāgaram
rāmāyopahariṣyāmi paśuṃ paśupater iva R_5,011.050

iti cintā samāpannaḥ sītām anadhigamya tām
dhyānaśokā parītātmā cintayām āsa vānaraḥ R_5,011.051

yāvat sītāṃ na paśyāmi rāmapatnīṃ yaśasvinīm
tāvad etāṃ purīṃ laṅkāṃ vicinomi punaḥ punaḥ R_5,011.052

saṃpāti vacanāc cāpi rāmaṃ yady ānayāmy aham
apaśyan rāghavo bhāryāṃ nirdahet sarvavānarān R_5,011.053

ihaiva niyatāhāro vatsyāmi niyatendriyaḥ
na matkṛte vinaśyeyuḥ sarve te naravānarāḥ R_5,011.054

aśokavanikā cāpi mahatīyaṃ mahādrumā
imām abhigamiṣyāmi na hīyaṃ vicitā mayā R_5,011.055

vasūn rudrāṃs tathādityān aśvinau maruto 'pi ca
namaskṛtvā gamiṣyāmi rakṣasāṃ śokavardhanaḥ R_5,011.056

jitvā tu rākṣasān devīm ikṣvākukulanandinīm
saṃpradāsyāmi rāmāyā yathāsiddhiṃ tapasvine R_5,011.057

sa muhūrtam iva dhyātvā cintāvigrathitendriyaḥ
udatiṣṭhan mahābāhur hanūmān mārutātmajaḥ R_5,011.058

namo 'stu rāmāya salakṣmaṇāya devyai ca tasyai janakātmajāyai
namo 'stu rudrendrayamānilebhyo namo 'stu candrārkamarudgaṇebhyaḥ R_5,011.059

sa tebhyas tu namaskṛtvā sugrīvāya ca mārutiḥ
diśaḥ sarvāḥ samālokya aśokavanikāṃ prati R_5,011.060

sa gatvā manasā pūrvam aśokavanikāṃ śubhām
uttaraṃ cintayām āsa vānaro mārutātmajaḥ R_5,011.061

dhruvaṃ tu rakṣobahulā bhaviṣyati vanākulā
aśokavanikā cintyā sarvasaṃskārasaṃskṛtā R_5,011.062

rakṣiṇaś cātra vihitā nūnaṃ rakṣanti pādapān
bhagavān api sarvātmā nātikṣobhaṃ pravāyati R_5,011.063

saṃkṣipto 'yaṃ mayātmā ca rāmārthe rāvaṇasya ca
siddhiṃ me saṃvidhāsyanti devāḥ sarṣigaṇās tv iha R_5,011.064

brahmā svayambhūr bhagavān devāś caiva diśantu me
siddhim agniś ca vāyuś ca puruhūtaś ca vajradhṛt R_5,011.065

varuṇaḥ pāśahastaś ca somādityai tathaiva ca
aśvinau ca mahātmānau marutaḥ sarva eva ca R_5,011.066

siddhiṃ sarvāṇi bhūtāni bhūtānāṃ caiva yaḥ prabhuḥ
dāsyanti mama ye cānye adṛṣṭāḥ pathi gocarāḥ R_5,011.067

tad unnasaṃ pāṇḍuradantam avraṇaṃ śucismitaṃ padmapalāśalocanam
drakṣye tad āryāvadanaṃ kadā nv ahaṃ prasannatārādhipatulyadarśanam R_5,011.068

kṣudreṇa pāpena nṛśaṃsakarmaṇā sudāruṇālāṃkṛtaveṣadhāriṇā
balābhibhūtā abalā tapasvinī kathaṃ nu me dṛṣṭapathe 'dya sā bhavet R_5,011.069

sa muhūrtam iva dhyatvā manasā cādhigamya tām
avapluto mahātejāḥ prākāraṃ tasya veśmanaḥ R_5,012.001

sa tu saṃhṛṣṭasarvāṅgaḥ prākārastho mahākapiḥ
puṣpitāgrān vasantādau dadarśa vividhān drumān R_5,012.002

sālān aśokān bhavyāṃś ca campakāṃś ca supuṣpitān
uddālakān nāgavṛkṣāṃś cūtān kapimukhān api R_5,012.003

athāmravaṇasaṃchannāṃ latāśatasamāvṛtām
jyāmukta iva nārācaḥ pupluve vṛkṣavāṭikām R_5,012.004

sa praviṣya vicitrāṃ tāṃ vihagair abhināditām
rājataiḥ kāñcanaiś caiva pādapaiḥ sarvatovṛtām R_5,012.005

vihagair mṛgasaṃghaiś ca vicitrāṃ citrakānanām
uditādityasaṃkāśāṃ dadarśa hanumān kapiḥ R_5,012.006

vṛtāṃ nānāvidhair vṛkṣaiḥ puṣpopagaphalopagaiḥ
kokilair bhṛṅgarājaiś ca mattair nityaniṣevitām R_5,012.007

prahṛṣṭamanuje kale mṛgapakṣisamākule
mattabarhiṇasaṃghuṣṭāṃ nānādvijagaṇāyutām R_5,012.008

mārgamāṇo varārohāṃ rājaputrīm aninditām
sukhaprasuptān vihagān bodhayām āsa vānaraḥ R_5,012.009

utpatadbhir dvijagaṇaiḥ pakṣaiḥ sālāḥ samāhatāḥ
anekavarṇā vividhā mumucuḥ puṣpavṛṣṭayaḥ R_5,012.010

puṣpāvakīrṇaḥ śuśubhe hanumān mārutātmajaḥ
aśokavanikāmadhye yathā puṣpamayo giriḥ R_5,012.011

diśaḥ sarvābhidāvantaṃ vṛkṣaṣaṇḍagataṃ kapim
dṛṣṭvā sarvāṇi bhūtāni vasanta iti menire R_5,012.012

vṛkṣebhyaḥ patitaiḥ puṣpair avakīrṇā pṛthagvidhaiḥ
rarāja vasudhā tatra pramadeva vibhūṣitā R_5,012.013

tarasvinā te taravas tarasābhiprakampitāḥ
kusumāni vicitrāṇi sasṛjuḥ kapinā tadā R_5,012.014

nirdhūtapatraśikharāḥ śīrṇapuṣpaphaladrumāḥ
nikṣiptavastrābharaṇā dhūrtā iva parājitāḥ R_5,012.015

hanūmatā vegavatā kampitās te nagottamāḥ
puṣpaparṇaphalāny āśu mumucuḥ puṣpaśālinaḥ R_5,012.016

vihaṃgasaṃghair hīnās te skandhamātrāśrayā drumāḥ
babhūvur agamāḥ sarve māruteneva nirdhutāḥ R_5,012.017

vidhūtakeśī yuvatir yathā mṛditavarṇikā
niṣpītaśubhadantauṣṭhī nakhair dantaiś ca vikṣatā R_5,012.018

tathā lāṅgūlahastaiś ca caraṇābhyāṃ ca marditā
babhūvāśokavanikā prabhagnavarapādapā R_5,012.019

mahālatānāṃ dāmāni vyadhamat tarasā kapiḥ
yathā prāvṛṣi vindhyasya meghajālāni mārutaḥ R_5,012.020

sa tatra maṇibhūmīś ca rājatīś ca manoramāḥ
tathā kāñcanabhūmīś ca vicaran dadṛśe kapiḥ R_5,012.021

vāpīś ca vividhākārāḥ pūrṇāḥ paramavāriṇā
mahārhair maṇisopānair upapannās tatas tataḥ R_5,012.022

muktāpravālasikatā sphaṭikāntarakuṭṭimāḥ
kāñcanais tarubhiś citrais tīrajair upaśobhitāḥ R_5,012.023

phullapadmotpalavanāś cakravākopakūjitāḥ
natyūharutasaṃghuṣṭā haṃsasārasanāditāḥ R_5,012.024

dīrghābhir drumayuktābhiḥ saridbhiś ca samantataḥ
amṛtopamatoyābhiḥ śivābhir upasaṃskṛtāḥ R_5,012.025

latāśatair avatatāḥ santānakasamāvṛtāḥ
nānāgulmāvṛtavanāḥ karavīrakṛtāntarāḥ R_5,012.026

tato 'mbudharasaṃkāśaṃ pravṛddhaśikharaṃ girim
vicitrakūṭaṃ kūṭaiś ca sarvataḥ parivāritam R_5,012.027

śilāgṛhair avatataṃ nānāvṛkṣaiḥ samāvṛtam
dadarśa kapiśārdūlo ramyaṃ jagati parvatam R_5,012.028

dadarśa ca nagāt tasmān nadīṃ nipatitāṃ kapiḥ
aṅkād iva samutpatya priyasya patitāṃ priyām R_5,012.029

jale nipatitāgraiś ca pādapair upaśobhitām
vāryamāṇām iva kruddhāṃ pramadāṃ priyabandhubhiḥ R_5,012.030

punar āvṛttatoyāṃ ca dadarśa sa mahākapiḥ
prasannām iva kāntasya kāntāṃ punar upasthitām R_5,012.031

tasyādūrāt sa padminyo nānādvijagaṇāyutāḥ
dadarśa kapiśārdūlo hanumān mārutātmajaḥ R_5,012.032

kṛtrimāṃ dīrghikāṃ cāpi pūrṇāṃ śītena vāriṇā
maṇipravarasopānāṃ muktāsikataśobhitām R_5,012.033

vividhair mṛgasaṃghaiś ca vicitrāṃ citrakānanām
prāsādaiḥ sumahadbhiś ca nirmitair viśvakarmaṇā
kānanaiḥ kṛtrimaiś cāpi sarvataḥ samalaṃkṛtām R_5,012.034

ye ke cit pādapās tatra puṣpopagaphalopagāḥ
sacchatrāḥ savitardīkāḥ sarve sauvarṇavedikāḥ R_5,012.035

latāpratānair bahubhiḥ parṇaiś ca bahubhir vṛtām
kāñcanīṃ śiṃśupām ekāṃ dadarśa sa mahākapiḥ R_5,012.036

so 'paśyad bhūmibhāgāṃś ca gartaprasravaṇāni ca
suvarṇavṛkṣān aparān dadarśa śikhisaṃnibhān R_5,012.037

teṣāṃ drumāṇāṃ prabhayā meror iva mahākapiḥ
amanyata tadā vīraḥ kāñcano 'smīti vānaraḥ R_5,012.038

tāṃ kāñcanais tarugaṇair mārutena ca vījitām
kiṅkiṇīśatanirghoṣāṃ dṛṣṭvā vismayam āgamat R_5,012.039

supuṣpitāgrāṃ rucirāṃ taruṇāṅkurapallavām
tām āruhya mahāvegaḥ śiṃśapāṃ parṇasaṃvṛtām R_5,012.040

ito drakṣyāmi vaidehīṃ rāma darśanalālasām
itaś cetaś ca duḥkhārtāṃ saṃpatantīṃ yadṛcchayā R_5,012.041

aśokavanikā ceyaṃ dṛḍhaṃ ramyā durātmanaḥ
campakaiś candanaiś cāpi bakulaiś ca vibhūṣitā R_5,012.042

iyaṃ ca nalinī ramyā dvijasaṃghaniṣevitā
imāṃ sā rāmamahiṣī nūnam eṣyati jānakī R_5,012.043

sā rāma rāmamahiṣī rāghavasya priyā sadā
vanasaṃcārakuśalā nūnam eṣyati jānakī R_5,012.044

atha vā mṛgaśāvākṣī vanasyāsya vicakṣaṇā
vanam eṣyati sā ceha rāmacintānukarśitā R_5,012.045

rāmaśokābhisaṃtaptā sā devī vāmalocanā
vanavāsaratā nityam eṣyate vanacāriṇī R_5,012.046

vanecarāṇāṃ satataṃ nūnaṃ spṛhayate purā
rāmasya dayitā bhāryā janakasya sutā satī R_5,012.047

saṃdhyākālamanāḥ śyāmā dhruvam eṣyati jānakī
nadīṃ cemāṃ śivajalāṃ saṃdhyārthe varavarṇinī R_5,012.048

tasyāś cāpy anurūpeyam aśokavanikā śubhā
śubhā yā pārthivendrasya patnī rāmasya saṃmitā R_5,012.049

yadi jivati sā devī tārādhipanibhānanā
āgamiṣyati sāvaśyam imāṃ śivajalāṃ nadīm R_5,012.050

evaṃ tu matvā hanumān mahātmā pratīkṣamāṇo manujendrapatnīm
avekṣamāṇaś ca dadarśa sarvaṃ supuṣpite parṇaghane nilīnaḥ R_5,012.051

sa vīkṣamāṇas tatrastho mārgamāṇaś ca maithilīm
avekṣamāṇaś ca mahīṃ sarvāṃ tām anvavaikṣata R_5,013.001

santāna kalatābhiś ca pādapair upaśobhitām
divyagandharasopetāṃ sarvataḥ samalaṃkṛtām R_5,013.002

tāṃ sa nandanasaṃkāśāṃ mṛgapakṣibhir āvṛtām
harmyaprāsādasaṃbādhāṃ kokilākulaniḥsvanām R_5,013.003

kāñcanotpalapadmābhir vāpībhir upaśobhitām
bahvāsanakuthopetāṃ bahubhūmigṛhāyutām R_5,013.004

sarvartukusumai ramyaiḥ phalavadbhiś ca pādapaiḥ
puṣpitānām aśokānāṃ śriyā sūryodayaprabhām R_5,013.005

pradīptām iva tatrastho mārutiḥ samudaikṣata
niṣpatraśākhāṃ vihagaiḥ kriyamāṇām ivāsakṛt
viniṣpatadbhiḥ śataśaś citraiḥ puṣpāvataṃsakaiḥ R_5,013.006

āmūlapuṣpanicitair aśokaiḥ śokanāśanaiḥ
puṣpabhārātibhāraiś ca spṛśadbhir iva medinīm R_5,013.007

karṇikāraiḥ kusumitaiḥ kiṃśukaiś ca supuṣpitaiḥ
sa deśaḥ prabhayā teṣāṃ pradīpta iva sarvataḥ R_5,013.008

puṃnāgāḥ saptaparṇāś ca campakoddālakās tathā
vivṛddhamūlā bahavaḥ śobhante sma supuṣpitāḥ R_5,013.009

śātakumbhanibhāḥ ke cit ke cid agniśikhopamāḥ
nīlāñjananibhāḥ ke cit tatrāśokāḥ sahasraśaḥ R_5,013.010

nandanaṃ vividhodyānaṃ citraṃ caitrarathaṃ yathā
ativṛttam ivācintyaṃ divyaṃ ramyaṃ śriyā vṛtam R_5,013.011

dvitīyam iva cākāśaṃ puṣpajyotirgaṇāyutam
puṣparatnaśataiś citraṃ pañcamaṃ sāgaraṃ yathā R_5,013.012

sarvartupuṣpair nicitaṃ pādapair madhugandhibhiḥ
nānāninādair udyānaṃ ramyaṃ mṛgagaṇair dvijaiḥ R_5,013.013

anekagandhapravahaṃ puṇyagandhaṃ manoramam
śailendram iva gandhāḍhyaṃ dvitīyaṃ gandhamādanam R_5,013.014

aśokavanikāyāṃ tu tasyāṃ vānarapuṃgavaḥ
sa dadarśāvidūrasthaṃ caityaprāsādam ūrjitam R_5,013.015

madhye stambhasahasreṇa sthitaṃ kailāsapāṇḍuram
pravālakṛtasopānaṃ taptakāñcanavedikam R_5,013.016

muṣṇantam iva cakṣūṃṣi dyotamānam iva śriyā
vimalaṃ prāṃśubhāvatvād ullikhantam ivāmbaram R_5,013.017

tato malinasaṃvītāṃ rākṣasībhiḥ samāvṛtām
upavāsakṛśāṃ dīnāṃ niḥśvasāntīṃ punaḥ punaḥ
dadarśa śuklapakṣādau candrarekhām ivāmalām R_5,013.018

mandaprakhyāyamānena rūpeṇa ruciraprabhām
pinaddhāṃ dhūmajālena śikhām iva vibhāvasoḥ R_5,013.019

pītenaikena saṃvītāṃ kliṣṭenottamavāsasā
sapaṅkām analaṃkārāṃ vipadmām iva padminīm R_5,013.020

vrīḍitāṃ duḥkhasaṃtaptāṃ parimlānāṃ tapasvinīm
graheṇāṅgārakeṇaiva pīḍitām iva rohiṇīm R_5,013.021

aśrupūrṇamukhīṃ dīnāṃ kṛśām ananaśena ca
śokadhyānaparāṃ dīnāṃ nityaṃ duḥkhaparāyaṇām R_5,013.022

priyaṃ janam apaśyantīṃ paśyantīṃ rākṣasīgaṇam
svagaṇena mṛgīṃ hīnāṃ śvagaṇābhivṛtām iva R_5,013.023

nīlanāgābhayā veṇyā jaghanaṃ gatayaikayā
sukhārhāṃ duḥkhasaṃtaptāṃ vyasanānām akodivām R_5,013.024

tāṃ samīkṣya viśālākṣīm adhikaṃ malināṃ kṛśām
tarkayām āsa sīteti kāraṇair upapādibhiḥ R_5,013.025

hriyamāṇā tadā tena rakṣasā kāmarūpiṇā
yathārūpā hi dṛṣṭā vai tathārūpeyam aṅganā R_5,013.026

pūrṇacandrānanāṃ subhrūṃ cāruvṛttapayodharām
kurvantīṃ prabhayā devīṃ sarvā vitimirā diśaḥ R_5,013.027

tāṃ nīlakeśīṃ bimbauṣṭhīṃ sumadhyāṃ supratiṣṭhitām
sītāṃ padmapalāśākṣīṃ manmathasya ratiṃ yathā R_5,013.028

iṣṭāṃ sarvasya jagataḥ pūrṇacandraprabhām iva
bhūmau sutanum āsīnāṃ niyatām iva tāpasīm R_5,013.029

niḥśvāsabahulāṃ bhīruṃ bhujagendravadhūm iva
śokajālena mahatā vitatena na rājatīm R_5,013.030

saṃsaktāṃ dhūmajālena śikhām iva vibhāvasoḥ
tāṃ smṛtīm iva saṃdigdhām ṛddhiṃ nipatitām iva R_5,013.031

vihatām iva ca śraddhām āśāṃ pratihatām iva
sopasargāṃ yathā siddhiṃ buddhiṃ sakaluṣām iva R_5,013.032

abhūtenāpavādena kīrtiṃ nipatitām iva
rāmoparodhavyathitāṃ rakṣoharaṇakarśitām R_5,013.033

abalāṃ mṛgaśāvākṣīṃ vīkṣamāṇāṃ tatas tataḥ
bāṣpāmbupratipūrṇena kṛṣṇavaktrākṣipakṣmaṇā
vadanenāprasannena niḥśvasantīṃ punaḥ punaḥ R_5,013.034

malapaṅkadharāṃ dīnāṃ maṇḍanārhām amaṇḍitām
prabhāṃ nakṣatrarājasya kālameghair ivāvṛtām R_5,013.035

tasya saṃdidihe buddhir muhuḥ sītāṃ nirīkṣya tu
āmnāyānām ayogena vidyāṃ praśithilām iva R_5,013.036

duḥkhena bubudhe sītāṃ hanumān analaṃkṛtām
saṃskāreṇa yathāhīnāṃ vācam arthāntaraṃ gatām R_5,013.037

tāṃ samīkṣya viśālākṣīṃ rājaputrīm aninditām
tarkayām āsa sīteti kāraṇair upapādayan R_5,013.038

vaidehyā yāni cāṅgeṣu tadā rāmo 'nvakīrtayat
tāny ābharaṇajālāni gātraśobhīny alakṣayat R_5,013.039

sukṛtau karṇaveṣṭau ca śvadaṃṣṭrau ca susaṃsthitau
maṇividrumacitrāṇi hasteṣv ābharaṇāni ca R_5,013.040

śyāmāni cirayuktatvāt tathā saṃsthānavanti ca
tāny evaitāni manye 'haṃ yāni rāmo 'vnakīrtayat R_5,013.041

tatra yāny avahīnāni tāny ahaṃ nopalakṣaye
yāny asyā nāvahīnāni tānīmāni na saṃśayaḥ R_5,013.042

pītaṃ kanakapaṭṭābhaṃ srastaṃ tad vasanaṃ śubham
uttarīyaṃ nagāsaktaṃ tadā dṛṣṭaṃ plavaṃgamaiḥ R_5,013.043

bhūṣaṇāni ca mukhyāni dṛṣṭāni dharaṇītale
anayaivāpaviddhāni svanavanti mahānti ca R_5,013.044

idaṃ ciragṛhītatvād vasanaṃ kliṣṭavattaram
tathā hi nūnaṃ tad varṇaṃ tathā śrīmad yathetarat R_5,013.045

iyaṃ kanakavarṇāṅgī rāmasya mahiṣī priyā
pranaṣṭāpi satī yasya manaso na praṇaśyati R_5,013.046

iyaṃ sā yat kṛte rāmaś caturbhiḥ paritapyate
kāruṇyenānṛśaṃsyena śokena madanena ca R_5,013.047

strī pranaṣṭeti kāruṇyād āśritety ānṛśaṃsyataḥ
patnī naṣṭeti śokena priyeti madanena ca R_5,013.048

asyā devyā yathā rūpam aṅgapratyaṅgasauṣṭhavam
rāmasya ca yathārūpaṃ tasyeyam asitekṣaṇā R_5,013.049

asyā devyā manas tasmiṃs tasya cāsyāṃ pratiṣṭhitam
teneyaṃ sa ca dharmātmā muhūrtam api jīvati R_5,013.050

duṣkaraṃ kurute rāmo ya imāṃ mattakāśinīm
sītāṃ vinā mahābāhur muhūrtam api jīvati R_5,013.051

evaṃ sītāṃ tadā dṛṣṭvā hṛṣṭaḥ pavanasaṃbhavaḥ
jagāma manasā rāmaṃ praśaśaṃsa ca taṃ prabhum R_5,013.052

praśasya tu praśastavyāṃ sītāṃ tāṃ haripuṃgavaḥ
guṇābhirāmaṃ rāmaṃ ca punaś cintāparo 'bhavat R_5,014.001

sa muhūrtam iva dhyātvā bāṣpaparyākulekṣaṇaḥ
sītām āśritya tejasvī hanumān vilalāpa ha R_5,014.002

mānyā guruvinītasya lakṣmaṇasya gurupriyā
yadi sītāpi duḥkhārtā kālo hi duratikramaḥ R_5,014.003

rāmasya vyavasāyajñā lakṣmaṇasya ca dhīmataḥ
nātyarthaṃ kṣubhyate devī gaṅgeva jaladāgame R_5,014.004

tulyaśīlavayovṛttāṃ tulyābhijanalakṣaṇām
rāghavo 'rhati vaidehīṃ taṃ ceyam asitekṣaṇā R_5,014.005

tāṃ dṛṣṭvā navahemābhāṃ lokakāntām iva śriyam
jagāma manasā rāmaṃ vacanaṃ cedam abravīt R_5,014.006

asyā hetor viśālākṣyā hato vālī mahābalaḥ
rāvaṇapratimo vīrye kabandhaś ca nipātitaḥ R_5,014.007

virādhaś ca hataḥ saṃkhye rākṣaso bhīmavikramaḥ
vane rāmeṇa vikramya mahendreṇeva śambaraḥ R_5,014.008

caturdaśasahasrāṇi rakṣasāṃ bhīmakarmaṇām
nihatāni janasthāne śarair agniśikhopamaiḥ R_5,014.009

kharaś ca nihataḥ saṃkhye triśirāś ca nipātitaḥ
dūṣaṇaś ca mahātejā rāmeṇa viditātmanā R_5,014.010

aiśvaryaṃ vānarāṇāṃ ca durlabhaṃ vālipālitam
asyā nimitte sugrīvaḥ prāptavāṃl lokasatkṛtam R_5,014.011

sāgaraś ca mayā krāntaḥ śrīmān nadanadīpatiḥ
asyā hetor viśālākṣyāḥ purī ceyaṃ nirīkṣitā R_5,014.012

yadi rāmaḥ samudrāntāṃ medinīṃ parivartayet
asyāḥ kṛte jagac cāpi yuktam ity eva me matiḥ R_5,014.013

rājyaṃ vā triṣu lokeṣu sītā vā janakātmajā
trailokyarājyaṃ sakalaṃ sītāyā nāpnuyāt kalām R_5,014.014

iyaṃ sā dharmaśīlasya maithilasya mahātmanaḥ
sutā janakarājasya sītā bhartṛdṛḍhavratā R_5,014.015

utthitā medinīṃ bhittvā kṣetre halamukhakṣate
padmareṇunibhaiḥ kīrṇā śubhaiḥ kedārapāṃsubhiḥ R_5,014.016

vikrāntasyāryaśīlasya saṃyugeṣv anivartinaḥ
snuṣā daśarathasyaiṣā jyeṣṭhā rājño yaśasvinī R_5,014.017

dharmajñasya kṛtajñasya rāmasya viditātmanaḥ
iyaṃ sā dayitā bhāryā rākṣasī vaśam āgatā R_5,014.018

sarvān bhogān parityajya bhartṛsnehabalāt kṛtā
acintayitvā duḥkhāni praviṣṭā nirjanaṃ vanam R_5,014.019

saṃtuṣṭā phalamūlena bhartṛśuśrūṣaṇe ratā
yā parāṃ bhajate prītiṃ vane 'pi bhavane yathā R_5,014.020

seyaṃ kanakavarṇāṅgī nityaṃ susmitabhāṣiṇī
sahate yātanām etām anarthānām abhāginī R_5,014.021

imāṃ tu śīlasaṃpannāṃ draṣṭum icchati rāghavaḥ
rāvaṇena pramathitāṃ prapām iva pipāsitaḥ R_5,014.022

asyā nūnaṃ punar lābhād rāghavaḥ prītim eṣyati
rājā rājyaparibhraṣṭaḥ punaḥ prāpyeva medinīm R_5,014.023

kāmabhogaiḥ parityaktā hīnā bandhujanena ca
dhārayaty ātmano dehaṃ tatsamāgamakāṅkṣiṇī R_5,014.024

naiṣā paśyati rākṣasyo nemān puṣpaphaladrumān
ekasthahṛdayā nūnaṃ rāmam evānupaśyati R_5,014.025

bhartā nāma paraṃ nāryā bhūṣaṇaṃ bhūṣaṇād api
eṣā hi rahitā tena śobhanārhā na śobhate R_5,014.026

duṣkaraṃ kurute rāmo hīno yad anayā prabhuḥ
dhārayaty ātmano dehaṃ na duḥkhenāvasīdati R_5,014.027

imām asitakeśāntāṃ śatapatranibhekṣaṇām
sukhārhāṃ duḥkhitāṃ dṛṣṭvā mamāpi vyathitaṃ manaḥ R_5,014.028

kṣitikṣamā puṣkarasaṃnibhākṣī yā rakṣitā rāghavalakṣmaṇābhyām
sā rākṣasībhir vikṛtekṣaṇābhiḥ saṃrakṣyate saṃprati vṛkṣamūle R_5,014.029

himahatanalinīva naṣṭaśobhā vyasanaparamparayā nipīḍyamānā
sahacararahiteva cakravākī janakasutā kṛpaṇāṃ daśāṃ prapannā R_5,014.030

asyā hi puṣpāvanatāgraśākhāḥ śokaṃ dṛḍhaṃ vai janayaty aśokāḥ
himavyapāyena ca mandaraśmir abhyutthito naikasahasraraśmiḥ R_5,014.031

ity evam arthaṃ kapir anvavekṣya sīteyam ity eva niviṣṭabuddhiḥ
saṃśritya tasmin niṣasāda vṛkṣe balī harīṇām ṛṣabhas tarasvī R_5,014.032

tataḥ kumudaṣaṇḍābho nirmalaṃ nirmalaḥ svayam
prajagāma nabhaś candro haṃso nīlam ivodakam R_5,015.001

sācivyam iva kurvan sa prabhayā nirmalaprabhaḥ
candramā raśmibhiḥ śītaiḥ siṣeve pavanātmajam R_5,015.002

sa dadarśa tataḥ sītāṃ pūrṇacandranibhānanām
śokabhārair iva nyastāṃ bhārair nāvam ivāmbhasi R_5,015.003

didṛkṣamāṇo vaidehīṃ hanūmān mārutātmajaḥ
sa dadarśāvidūrasthā rākṣasīr ghoradarśanāḥ R_5,015.004

ekākṣīm ekakarṇāṃ ca karṇaprāvaraṇāṃ tathā
akarṇāṃ śaṅkukarṇāṃ ca mastakocchvāsanāsikām R_5,015.005

atikāyottamāṅgīṃ ca tanudīrghaśirodharām
dhvastakeśīṃ tathākeśīṃ keśakambaladhāriṇīm R_5,015.006

lambakarṇalalāṭāṃ ca lambodarapayodharām
lambauṣṭhīṃ cibukauṣṭhīṃ ca lambāsyāṃ lambajānukām R_5,015.007

hrasvāṃ dīrghāṃ ca kubjāṃ ca vikaṭāṃ vāmanāṃ tathā
karālāṃ bhugnavastrāṃ ca piṅgākṣīṃ vikṛtānanām R_5,015.008

vikṛtāḥ piṅgalāḥ kālīḥ krodhanāḥ kalahapriyāḥ
kālāyasamahāśūlakūṭamudgaradhāriṇīḥ R_5,015.009

varāhamṛgaśārdūlamahiṣājaśivā mukhāḥ
gajoṣṭrahayapādāś ca nikhātaśiraso 'parāḥ R_5,015.010

ekahastaikapādāś ca kharakarṇyaśvakarṇikāḥ
gokarṇīr hastikarṇīś ca harikarṇīs tathāparāḥ R_5,015.011

anāsā atināsāś ca tiryan nāsā vināsikāḥ
gajasaṃnibhanāsāś ca lalāṭocchvāsanāsikāḥ R_5,015.012

hastipādā mahāpādā gopādāḥ pādacūlikāḥ
atimātraśirogrīvā atimātrakucodarīḥ R_5,015.013

atimātrāsya netrāś ca dīrghajihvānakhās tathā
ajāmukhīr hastimukhīr gomukhīḥ sūkarīmukhīḥ R_5,015.014

hayoṣṭrakharavaktrāś ca rākṣasīr ghoradarśanāḥ
śūlamudgarahastāś ca krodhanāḥ kalahapriyāḥ R_5,015.015

karālā dhūmrakeśīś ca rakṣasīr vikṛtānanāḥ
pibantīḥ satataṃ pānaṃ sadā māṃsasurāpriyāḥ R_5,015.016

māṃsaśoṇitadigdhāṅgīr māṃsaśoṇitabhojanāḥ
tā dadarśa kapiśreṣṭho romaharṣaṇadarśanāḥ R_5,015.017

skandhavantam upāsīnāḥ parivārya vanaspatim
tasyādhastāc ca tāṃ devīṃ rājaputrīm aninditām R_5,015.018

lakṣayām āsa lakṣmīvān hanūmāñ janakātmajām
niṣprabhāṃ śokasaṃtaptāṃ malasaṃkulamūrdhajām R_5,015.019

kṣīṇapuṇyāṃ cyutāṃ bhūmau tārāṃ nipatitām iva
cāritrya vyapadeśāḍhyāṃ bhartṛdarśanadurgatām R_5,015.020

bhūṣaṇair uttamair hīnāṃ bhartṛvātsalyabhūṣitām
rākṣasādhipasaṃruddhāṃ bandhubhiś ca vinākṛtām R_5,015.021

viyūthāṃ siṃhasaṃruddhāṃ baddhāṃ gajavadhūm iva
candralekhāṃ payodānte śāradābhrair ivāvṛtām R_5,015.022

kliṣṭarūpām asaṃsparśād ayuktām iva vallakīm
sītāṃ bhartṛhite yuktām ayuktāṃ rakṣasāṃ vaśe R_5,015.023

aśokavanikāmadhye śokasāgaram āplutām
tābhiḥ parivṛtāṃ tatra sagrahām iva rohiṇīm
dadarśa hanumān devīṃ latām akusumām iva R_5,015.024

sā malena ca digdhāṅgī vapuṣā cāpy alaṃkṛtā
mṛṇālī paṅkadigdheva vibhāti ca na bhāti ca R_5,015.025

malinena tu vastreṇa parikliṣṭena bhāminīm
saṃvṛtāṃ mṛgaśāvākṣīṃ dadarśa hanumān kapiḥ R_5,015.026

tāṃ devīṃ dīnavadanām adīnāṃ bhartṛtejasā
rakṣitāṃ svena śīlena sītām asitalocanām R_5,015.027

tāṃ dṛṣṭvā hanumān sītāṃ mṛgaśāvanibhekṣaṇām
mṛgakanyām iva trastāṃ vīkṣamāṇāṃ samantataḥ R_5,015.028

dahantīm iva niḥśvāsair vṛkṣān pallavadhāriṇaḥ
saṃghātam iva śokānāṃ duḥkhasyormim ivotthitām R_5,015.029

tāṃ kṣāmāṃ suvibhaktāṅgīṃ vinābharaṇaśobhinīm R_5,015.030

praharṣam atulaṃ lebhe mārutiḥ prekṣya maithilīm
harṣajāni ca so 'śrūṇi tāṃ dṛṣṭvā madirekṣaṇām
mumoca hanumāṃs tatra namaś cakre ca rāghavam R_5,015.031

namaskṛtvā ca rāmāya lakṣmaṇāya ca vīryavān
sītādarśanasaṃhṛṣṭo hanūmān saṃvṛto 'bhavat R_5,015.032

tathā viprekṣamāṇasya vanaṃ puṣpitapādapam
vicinvataś ca vaidehīṃ kiṃ cic cheṣā niśābhavat R_5,016.001

ṣaḍaṅgavedaviduṣāṃ kratupravarayājinām
śuśrāva brahmaghoṣāṃś ca virātre brahmarakṣasām R_5,016.002

atha maṅgalavāditraiḥ śabdaiḥ śrotramanoharaiḥ
prābodhyata mahābāhur daśagrīvo mahābalaḥ R_5,016.003

vibudhya tu yathākālaṃ rākṣasendraḥ pratāvapān
srastamālyāmbaradharo vaidehīm anvacintayat R_5,016.004

bhṛśaṃ niyuktas tasyāṃ ca madanena madotkaṭaḥ
na sa taṃ rākṣasaḥ kāmaṃ śaśākātmani gūhitum R_5,016.005

sa sarvābharaṇair yukto bibhrac chriyam anuttamām
tāṃ nagair vividhair juṣṭāṃ sarvapuṣpaphalopagaiḥ R_5,016.006

vṛtāṃ puṣkariṇībhiś ca nānāpuṣpopaśobhitām
sadāmadaiś ca vihagair vicitrāṃ paramādbhutām R_5,016.007

īhāmṛgaiś ca vividhaiś vṛtāṃ dṛṣṭimanoharaiḥ
vīthīḥ saṃprekṣamāṇaś ca maṇikāñcanatoraṇāḥ R_5,016.008

nānāmṛgagaṇākīrṇāṃ phalaiḥ prapatitair vṛtām
aśokavanikām eva prāviśat saṃtatadrumām R_5,016.009

aṅganāśatamātraṃ tu taṃ vrajantam anuvrajat
mahendram iva paulastyaṃ devagandharvayoṣitaḥ R_5,016.010

dīpikāḥ kāñcanīḥ kāś cij jagṛhus tatra yoṣitaḥ
bālavyajanahastāś ca tālavṛntāni cāparāḥ R_5,016.011

kāñcanair api bhṛṅgārair jahruḥ salilam agrataḥ
maṇḍalāgrān asīṃś caiva gṛhyānyāḥ pṛṣṭhato yayuḥ R_5,016.012

kā cid ratnamayīṃ pātrīṃ pūrṇāṃ pānasya bhāminī
dakṣiṇā dakṣiṇenaiva tadā jagrāha pāṇinā R_5,016.013

rājahaṃsapratīkāśaṃ chatraṃ pūrṇaśaśiprabham
sauvarṇadaṇḍam aparā gṛhītvā pṛṣṭhato yayau R_5,016.014

nidrāmadaparītākṣyo rāvaṇasyottamastriyaḥ
anujagmuḥ patiṃ vīraṃ ghanaṃ vidyullatā iva R_5,016.015

tataḥ kāñcīninādaṃ ca nūpurāṇāṃ ca niḥsvanam
śuśrāva paramastrīṇāṃ sa kapir mārutātmajaḥ R_5,016.016

taṃ cāpratimakarmāṇam acintyabalapauruṣam
dvāradeśam anuprāptaṃ dadarśa hanumān kapiḥ R_5,016.017

dīpikābhir anekābhiḥ samantād avabhāsitam
gandhatailāvasiktābhir dhriyamāṇābhir agrataḥ R_5,016.018

kāmadarpamadair yuktaṃ jihmatāmrāyatekṣaṇam
samakṣam iva kandarpam apaviddha śarāsanam R_5,016.019

mathitāmṛtaphenābham arajo vastram uttamam
salīlam anukarṣantaṃ vimuktaṃ saktam aṅgade R_5,016.020

taṃ patraviṭape līnaḥ patrapuṣpaghanāvṛtaḥ
samīpam upasaṃkrāntaṃ nidhyātum upacakrame R_5,016.021

avekṣamāṇaś ca tato dadarśa kapikuñjaraḥ
rūpayauvanasaṃpannā rāvaṇasya varastriyaḥ R_5,016.022

tābhiḥ parivṛto rājā surūpābhir mahāyaśāḥ
tanmṛgadvijasaṃghuṣṭaṃ praviṣṭaḥ pramadāvanam R_5,016.023

kṣībo vicitrābharaṇaḥ śaṅkukarṇo mahābalaḥ
tena viśravasaḥ putraḥ sa dṛṣṭo rākṣasādhipaḥ R_5,016.024

vṛtaḥ paramanārībhis tārābhir iva candramāḥ
taṃ dadarśa mahātejās tejovantaṃ mahākapiḥ R_5,016.025

rāvaṇo 'yaṃ mahābāhur iti saṃcintya vānaraḥ
avapluto mahātejā hanūmān mārutātmajaḥ R_5,016.026

sa tathāpy ugratejāḥ san nirdhūtas tasya tejasā
patraguhyāntare sakto hanūmān saṃvṛto 'bhavat R_5,016.027

sa tām asitakeśāntāṃ suśroṇīṃ saṃhatastanīm
didṛkṣur asitāpāṅgīm upāvartata rāvaṇaḥ R_5,016.028

tasminn eva tataḥ kāle rājaputrī tv aninditā
rūpayauvanasaṃpannaṃ bhūṣaṇottamabhūṣitam R_5,017.001

tato dṛṣṭvaiva vaidehī rāvaṇaṃ rākṣasādhipam
prāvepata varārohā pravāte kadalī yathā R_5,017.002

ūrubhyām udaraṃ chādya bāhubhyāṃ ca payodharau
upaviṣṭā viśālākṣī rudantī varavarṇinī R_5,017.003

daśagrīvas tu vaidehīṃ rakṣitāṃ rākṣasīgaṇaiḥ
dadarśa dīnāṃ duḥkhārtaṃ nāvaṃ sannām ivārṇave R_5,017.004

asaṃvṛtāyām āsīnāṃ dharaṇyāṃ saṃśitavratām
chinnāṃ prapatitāṃ bhūmau śākhām iva vanaspateḥ
malamaṇḍanadigdhāṅgīṃ maṇḍanārhām amaṇḍitām R_5,017.005

samīpaṃ rājasiṃhasya rāmasya viditātmanaḥ
saṃkalpahayasaṃyuktair yāntīm iva manorathaiḥ R_5,017.006

śuṣyantīṃ rudatīm ekāṃ dhyānaśokaparāyaṇām
duḥkhasyāntam apaśyantīṃ rāmāṃ rāmam anuvratām R_5,017.007

veṣṭamānām athāviṣṭāṃ pannagendravadhūm iva
dhūpyamānāṃ graheṇeva rohiṇīṃ dhūmaketunā R_5,017.008

vṛttaśīle kule jātām ācāravati dhārmike
punaḥ saṃskāram āpannāṃ jātam iva ca duṣkule R_5,017.009

sannām iva mahākīrtiṃ śraddhām iva vimānitām
prajñām iva parikṣīṇām āśāṃ pratihatām iva R_5,017.010

āyatīm iva vidhvastām ājñāṃ pratihatām iva
dīptām iva diśaṃ kāle pūjām apahṛtām iva R_5,017.011

padminīm iva vidhvastāṃ hataśūrāṃ camūm iva
prabhām iva tapodhvastām upakṣīṇām ivāpagām R_5,017.012

vedīm iva parāmṛṣṭāṃ śāntām agniśikhām iva
paurṇamāsīm iva niśāṃ rāhugrastendumaṇḍalām R_5,017.013

utkṛṣṭaparṇakamalāṃ vitrāsitavihaṃgamām
hastihastaparāmṛṣṭām ākulāṃ padminīm iva R_5,017.014

patiśokāturāṃ śuṣkāṃ nadīṃ visrāvitām iva
parayā mṛjayā hīnāṃ kṛṣṇapakṣe niśām iva R_5,017.015

sukumārīṃ sujātāṅgīṃ ratnagarbhagṛhocitām
tapyamānām ivoṣṇena mṛṇālīm aciroddhṛtām R_5,017.016

gṛhītāmālitāṃ stambhe yūthapena vinākṛtām
niḥśvasantīṃ suduḥkhārtāṃ gajarājavadhūm iva R_5,017.017

ekayā dīrghayā veṇyā śobhamānām ayatnataḥ
nīlayā nīradāpāye vanarājyā mahīm iva R_5,017.018

upavāsena śokena dhyānena ca bhayena ca
parikṣīṇāṃ kṛśāṃ dīnām alpāhārāṃ tapodhanām R_5,017.019

āyācamānāṃ duḥkhārtāṃ prāñjaliṃ devatām iva
bhāvena raghumukhyasya daśagrīvaparābhavam R_5,017.020

samīkṣamāṇāṃ rudatīm aninditāṃ supakṣmatāmrāyataśuklalocanām
anuvratāṃ rāmam atīva maithilīṃ pralobhayām āsa vadhāya rāvaṇaḥ R_5,017.021

sa tāṃ parivṛtāṃ dīnāṃ nirānandāṃ tapasvinīm
sākārair madhurair vākyair nyadarśayata rāvaṇaḥ R_5,018.001

māṃ dṛṣṭvā nāganāsorugūhamānā stanodaram
adarśanam ivātmānaṃ bhayān netuṃ tvam icchasi R_5,018.002

kāmaye tvāṃ viśālākṣi bahumanyasva māṃ priye
sarvāṅgaguṇasaṃpanne sarvalokamanohare R_5,018.003

neha ke cin manuṣyā vā rākṣasāḥ kāmarūpiṇaḥ
vyapasarpatu te sīte bhayaṃ mattaḥ samutthitam R_5,018.004

svadharme rakṣasāṃ bhīru sarvathaiṣa na saṃśayaḥ
gamanaṃ vā parastrīṇāṃ haraṇaṃ saṃpramathya vā R_5,018.005

evaṃ caitad akāmāṃ ca na tvāṃ sprakṣyāmi maithili
kāmaṃ kāmaḥ śarīre me yathākāmaṃ pravartatām R_5,018.006

devi neha bhayaṃ kāryaṃ mayi viśvasihi priye
praṇayasva ca tattvena maivaṃ bhūḥ śokalālasā R_5,018.007

ekaveṇī dharāśayyā dhyānaṃ malinam ambaram
asthāne 'py upavāsaś ca naitāny aupayikāni te R_5,018.008

vicitrāṇi ca mālyāni candanāny agarūṇi ca
vividhāni ca vāsāṃsi divyāny ābharaṇāni ca R_5,018.009

mahārhāṇi ca pānāni yānāni śayanāni ca
gītaṃ nṛttaṃ ca vādyaṃ ca labha māṃ prāpya maithili R_5,018.010

strīratnam asi maivaṃ bhūḥ kuru gātreṣu bhūṣaṇam
māṃ prāpya tu kathaṃ hi syās tvam anarhā suvigrahe R_5,018.011

idaṃ te cārusaṃjātaṃ yauvanaṃ vyativartate
yad atītaṃ punar naiti srotaḥ śīghram apām iva R_5,018.012

tvāṃ kṛtvoparato manye rūpakartā sa viśvakṛt
na hi rūpopamā tv anyā tavāsti śubhadarśane R_5,018.013

tvāṃ samāsādya vaidehi rūpayauvanaśālinīm
kaḥ pumān ativarteta sākṣād api pitāmahaḥ R_5,018.014

yad yat paśyāmi te gātraṃ śītāṃśusadṛśānane
tasmiṃs tasmin pṛthuśroṇi cakṣur mama nibadhyate R_5,018.015

bhava maithili bhāryā me moham enaṃ visarjaya
bahvīnām uttamastrīṇāṃ mamāgramahiṣī bhava R_5,018.016

lokebhyo yāni ratnāni saṃpramathyāhṛtāni me
tāni te bhīru sarvāṇi rājyaṃ caitad ahaṃ ca te R_5,018.017

vijitya pṛthivīṃ sarvāṃ nānānagaramālinīm
janakāya pradāsyāmi tava hetor vilāsini R_5,018.018

neha paśyāmi loke 'nyaṃ yo me pratibalo bhavet
paśya me sumahad vīryam apratidvandvam āhave R_5,018.019

asakṛt saṃyuge bhagnā mayā vimṛditadhvajāḥ
aśaktāḥ pratyanīkeṣu sthātuṃ mama surāsurāḥ R_5,018.020

iccha māṃ kriyatām adya pratikarma tavottamam
saprabhāṇy avasajjantāṃ tavāṅge bhūṣaṇāni ca
sādhu paśyāmi te rūpaṃ saṃyuktaṃ pratikarmaṇā R_5,018.021

pratikarmābhisaṃyuktā dākṣiṇyena varānane
bhuṅkṣva bhogān yathākāmaṃ piba bhīru ramasva ca
yatheṣṭaṃ ca prayaccha tvaṃ pṛthivīṃ vā dhanāni ca R_5,018.022

lalasva mayi visrabdhā dhṛṣṭam ājñāpayasva ca
matprabhāvāl lalantyāś ca lalantāṃ bāndhavās tava R_5,018.023

ṛddhiṃ mamānupaśya tvaṃ śriyaṃ bhadre yaśaś ca me
kiṃ kariṣyasi rāmeṇa subhage cīravāsasā R_5,018.024

nikṣiptavijayo rāmo gataśrīr vanagocaraḥ
vratī sthaṇḍilaśāyī ca śaṅke jīvati vā na vā R_5,018.025

na hi vaidehi rāmas tvāṃ draṣṭuṃ vāpy upalapsyate
puro balākair asitair meghair jyotsnām ivāvṛtām R_5,018.026

na cāpi mama hastāt tvāṃ prāptum arhati rāghavaḥ
hiraṇyakaśipuḥ kīrtim indrahastagatām iva R_5,018.027

cārusmite cārudati cārunetre vilāsini
mano harasi me bhīru suparṇaḥ pannagaṃ yathā R_5,018.028

kliṣṭakauśeyavasanāṃ tanvīm apy analaṃkṛtām
tāṃ dṛṣṭvā sveṣu dāreṣu ratiṃ nopalabhāmy aham R_5,018.029

antaḥpuranivāsinyaḥ striyaḥ sarvaguṇānvitāḥ
yāvantyo mama sarvāsām aiśvaryaṃ kuru jānaki R_5,018.030

mama hy asitakeśānte trailokyapravarāḥ striyaḥ
tās tvāṃ paricariṣyanti śriyam apsaraso yathā R_5,018.031

yāni vaiśravaṇe subhru ratnāni ca dhanāni ca
tāni lokāṃś ca suśroṇi māṃ ca bhuṅkṣva yathāsukham R_5,018.032

na rāmas tapasā devi na balena na vikramaiḥ
na dhanena mayā tulyas tejasā yaśasāpi vā R_5,018.033

piba vihara ramasva bhuṅkṣva bhogān dhananicayaṃ pradiśāmi medinīṃ ca
mayi lala lalane yathāsukhaṃ tvaṃ tvayi ca sametya lalantu bāndhavās te R_5,018.034

kusumitatarujālasaṃtatāni bhramarayutāni samudratīrajāni
kanakavimalahārabhūṣitāṅgī vihara mayā saha bhīru kānanāni R_5,018.035

tasya tad vacanaṃ śrutvā sītā raudrasya rakṣasaḥ
ārtā dīnasvarā dīnaṃ pratyuvāca śanair vacaḥ R_5,019.001

duḥkhārtā rudatī sītā vepamānā tapasvinī
cintayantī varārohā patim eva pativratā R_5,019.002

tṛṇam antarataḥ kṛtvā pratyuvāca śucismitā
nivartaya mano mattaḥ svajane kriyatāṃ manaḥ R_5,019.003

na māṃ prārthayituṃ yuktas tvaṃ siddhim iva pāpakṛt
akāryaṃ na mayā kāryam ekapatnyā vigarhitam
kulaṃ saṃprāptayā puṇyaṃ kule mahati jātayā R_5,019.004

evam uktvā tu vaidehī rāvaṇaṃ taṃ yaśasvinī
rākṣasaṃ pṛṣṭhataḥ kṛtvā bhūyo vacanam abravīt R_5,019.005

nāham aupayikī bhāryā parabhāryā satī tava
sādhu dharmam avekṣasva sādhu sādhuvrataṃ cara R_5,019.006

yathā tava tathānyeṣāṃ rakṣyā dārā niśācara
ātmānam upamāṃ kṛtvā sveṣu dāreṣu ramyatām R_5,019.007

atuṣṭaṃ sveṣu dāreṣu capalaṃ calitendriyam
nayanti nikṛtiprajñāṃ paradārāḥ parābhavam R_5,019.008

iha santo na vā santi sato vā nānuvartase
vaco mithyā praṇītātmā pathyam uktaṃ vicakṣaṇaiḥ R_5,019.009

akṛtātmānam āsādya rājānam anaye ratam
samṛddhāni vinaśyanti rāṣṭrāṇi nagarāṇi ca R_5,019.010

tatheyaṃ tvāṃ samāsādya laṅkā ratnaugha saṃkulā
aparādhāt tavaikasya nacirād vinaśiṣyati R_5,019.011

svakṛtair hanyamānasya rāvaṇādīrghadarśinaḥ
abhinandanti bhūtāni vināśe pāpakarmaṇaḥ R_5,019.012

evaṃ tvāṃ pāpakarmāṇaṃ vakṣyanti nikṛtā janāḥ
diṣṭyaitad vyasanaṃ prāpto raudra ity eva harṣitāḥ R_5,019.013

śakyā lobhayituṃ nāham aiśvaryeṇa dhanena vā
ananyā rāghaveṇāhaṃ bhāskareṇa prabhā yathā R_5,019.014

upadhāya bhujaṃ tasya lokanāthasya satkṛtam
kathaṃ nāmopadhāsyāmi bhujam anyasya kasya cit R_5,019.015

aham aupayikī bhāryā tasyaiva vasudhāpateḥ
vratasnātasya viprasya vidyeva viditātmanaḥ R_5,019.016

sādhu rāvaṇa rāmeṇa māṃ samānaya duḥkhitām
vane vāśitayā sārdhaṃ kareṇveva gajādhipam R_5,019.017

mitram aupayikaṃ kartuṃ rāmaḥ sthānaṃ parīpsatā
vadhaṃ cānicchatā ghoraṃ tvayāsau puruṣarṣabhaḥ R_5,019.018

varjayed vajram utsṛṣṭaṃ varjayed antakaś ciram
tvadvidhaṃ na tu saṃkruddho lokanāthaḥ sa rāghavaḥ R_5,019.019

rāmasya dhanuṣaḥ śabdaṃ śroṣyasi tvaṃ mahāsvanam
śatakratuvisṛṣṭasya nirghoṣam aśaner iva R_5,019.020

iha śīghraṃ suparvāṇo jvalitāsyā ivoragāḥ
iṣavo nipatiṣyanti rāmalakṣmaṇalakṣaṇāḥ R_5,019.021

rakṣāṃsi parinighnantaḥ puryām asyāṃ samantataḥ
asaṃpātaṃ kariṣyanti patantaḥ kaṅkavāsasaḥ R_5,019.022

rākṣasendramahāsarpān sa rāmagaruḍo mahān
uddhariṣyati vegena vainateya ivoragān R_5,019.023

apaneṣyati māṃ bhartā tvattaḥ śīghram ariṃdamaḥ
asurebhyaḥ śriyaṃ dīptāṃ viṣṇus tribhir iva kramaiḥ R_5,019.024

janasthāne hatasthāne nihate rakṣasāṃ bale
aśaktena tvayā rakṣaḥ kṛtam etad asādhu vai R_5,019.025

āśramaṃ tu tayoḥ śūnyaṃ praviśya narasiṃhayoḥ
gocaraṃ gatayor bhrātror apanītā tvayādhama R_5,019.026

na hi gandham upāghrāya rāmalakṣmaṇayos tvayā
śakyaṃ saṃdarśane sthātuṃ śunā śārdūlayor iva R_5,019.027

tasya te vigrahe tābhyāṃ yugagrahaṇam asthiram
vṛtrasyevendrabāhubhyāṃ bāhor ekasya nigrahaḥ R_5,019.028

kṣipraṃ tava sa nātho me rāmaḥ saumitriṇā saha
toyam alpam ivādityaḥ prāṇān ādāsyate śaraiḥ R_5,019.029

giriṃ kuberasya gato 'tha vālayaṃ sabhāṃ gato vā varuṇasya rājñaḥ
asaṃśayaṃ dāśarather na mokṣyase mahādrumaḥ kālahato 'śaner iva R_5,019.030

sītāyā vacanaṃ śrutvā paruṣaṃ rākṣasādhipaḥ
pratyuvāca tataḥ sītāṃ vipriyaṃ priyadarśanām R_5,020.001

yathā yathā sāntvayitā vaśyaḥ strīṇāṃ tathā tathā
yathā yathā priyaṃ vaktā paribhūtas tathā tathā R_5,020.002

saṃniyacchati me krodhaṃ tvayi kāmaḥ samutthitaḥ
dravato mārgam āsādya hayān iva susārathiḥ R_5,020.003

vāmaḥ kāmo manuṣyāṇāṃ yasmin kila nibadhyate
jane tasmiṃs tv anukrośaḥ snehaś ca kila jāyate R_5,020.004

etasmāt kāraṇān na tāṃ ghatayāmi varānane
vadhārhām avamānārhāṃ mithyāpravrajite ratām R_5,020.005

paruṣāṇi hi vākyāni yāni yāni bravīṣi mām
teṣu teṣu vadho yuktas tava maithili dāruṇaḥ R_5,020.006

evam uktvā tu vaidehīṃ rāvaṇo rākṣasādhipaḥ
krodhasaṃrambhasaṃyuktaḥ sītām uttaram abravīt R_5,020.007

dvau māsau rakṣitavyau me yo 'vadhis te mayā kṛtaḥ
tataḥ śayanam āroha mama tvaṃ varavarṇini R_5,020.008

dvābhyām ūrdhvaṃ tu māsābhyāṃ bhartāraṃ mām anicchatīm
mama tvāṃ prātarāśārtham ārabhante mahānase R_5,020.009

tāṃ tarjyamānāṃ saṃprekṣya rākṣasendreṇa jānakīm
devagandharvakanyās tā viṣedur vipulekṣaṇāḥ R_5,020.010

oṣṭhaprakārair aparā netravaktrais tathāparāḥ
sītām āśvāsayām āsus tarjitāṃ tena rakṣasā R_5,020.011

tābhir āśvāsitā sītā rāvaṇaṃ rākṣasādhipam
uvācātmahitaṃ vākyaṃ vṛttaśauṇḍīryagarvitam R_5,020.012

nūnaṃ na te janaḥ kaś cid asin niḥśreyase sthitaḥ
nivārayati yo na tvāṃ karmaṇo 'smād vigarhitāt R_5,020.013

māṃ hi dharmātmanaḥ patnīṃ śacīm iva śacīpateḥ
tvadanyas triṣu lokeṣu prārthayen manasāpi kaḥ R_5,020.014

rākṣasādhama rāmasya bhāryām amitatejasaḥ
uktavān asi yat pāpaṃ kva gatas tasya mokṣyase R_5,020.015

yathā dṛptaś ca mātaṅgaḥ śaśaś ca sahitau vane
tathā dviradavad rāmas tvaṃ nīca śaśavat smṛtaḥ R_5,020.016

sa tvam ikṣvākunāthaṃ vai kṣipann iha na lajjase
cakṣuṣo viṣayaṃ tasya na tāvad upagacchasi R_5,020.017

ime te nayane krūre virūpe kṛṣṇapiṅgale
kṣitau na patite kasmān mām anāryanirīkṣitaḥ R_5,020.018

tasya dharmātmanaḥ patnīṃ snuṣāṃ daśarathasya ca
kathaṃ vyāharato māṃ te na jihvā pāpa śīryate R_5,020.019

asaṃdeśāt tu rāmasya tapasaś cānupālanāt
na tvāṃ kurmi daśagrīva bhasma bhasmārhatejasā R_5,020.020

nāpahartum ahaṃ śakyā tasya rāmasya dhīmataḥ
vidhis tava vadhārthāya vihito nātra saṃśayaḥ R_5,020.021

śūreṇa dhanadabhrātā balaiḥ samuditena ca
apohya rāmaṃ kasmād dhi dāracauryaṃ tvayā kṛtam R_5,020.022

sītāyā vacanaṃ śrutvā rāvaṇo rākṣasādhipaḥ
vivṛtya nayane krūre jānakīm anvavaikṣata R_5,020.023

nīlajīmūtasaṃkāśo mahābhujaśirodharaḥ
siṃhasattvagatiḥ śrīmān dīptajihvogralocanaḥ R_5,020.024

calāgramakuṭaḥ prāṃśuś citramālyānulepanaḥ
raktamālyāmbaradharas taptāṅgadavibhūṣaṇaḥ R_5,020.025

śroṇīsūtreṇa mahatā mekakena susaṃvṛtaḥ
amṛtotpādanaddhena bhujaṃgeneva mandaraḥ R_5,020.026

taruṇādityavarṇābhyāṃ kuṇḍalābhyāṃ vibhūṣitaḥ
raktapallavapuṣpābhyām aśokābhyām ivācalaḥ R_5,020.027

avekṣamāṇo vaidehīṃ kopasaṃraktalocanaḥ
uvāca rāvaṇaḥ sītāṃ bhujaṃga iva niḥśvasan R_5,020.028

anayenābhisaṃpannam arthahīnam anuvrate
nāśayāmy aham adya tvāṃ sūryaḥ saṃdhyām ivaujasā R_5,020.029

ity uktvā maithilīṃ rājā rāvaṇaḥ śatrurāvaṇaḥ
saṃdideśa tataḥ sarvā rākṣasīr ghoradarśanāḥ R_5,020.030

ekākṣīm ekakarṇāṃ ca karṇaprāvaraṇāṃ tathā
gokarṇīṃ hastikarṇīṃ ca lambakarṇīm akarṇikām R_5,020.031

hastipadya śvapadyau ca gopadīṃ pādacūlikām
ekākṣīm ekapādīṃ ca pṛthupādīm apādikām R_5,020.032

atimātraśirogrīvām atimātrakucodarīm
atimātrāsyanetrāṃ ca dīrghajihvām ajihvikām
anāsikāṃ siṃhamukhīṃ gomukhīṃ sūkarīmukhīm R_5,020.033

yathā madvaśagā sītā kṣipraṃ bhavati jānakī
tathā kuruta rākṣasyaḥ sarvāḥ kṣipraṃ sametya ca R_5,020.034

pratilomānulomaiś ca sāmadānādibhedanaiḥ
āvartayata vaidehīṃ daṇḍasyodyamanena ca R_5,020.035

iti pratisamādiśya rākṣasendraḥ punaḥ punaḥ
kāmamanyuparītātmā jānakīṃ paryatarjayat R_5,020.036

upagamya tataḥ kṣipraṃ rākṣasī dhānyamālinī
pariṣvajya daśagrīvam idaṃ vacanam abravīt R_5,020.037

mayā krīḍa mahārājasītayā kiṃ tavānayā
akāmāṃ kāmayānasya śarīram upatapyate
icchantīṃ kāmayānasya prītir bhavati śobhanā R_5,020.038

evam uktas tu rākṣasyā samutkṣiptas tato balī
jvaladbhāskaravarṇābhaṃ praviveśa niveśanam R_5,020.039

devagandharvakanyāś ca nāgakanyāś ca tās tataḥ
parivārya daśagrīvaṃ viviśus tad gṛhottamam R_5,020.040

sa maithilīṃ dharmaparām avasthitāṃ pravepamānāṃ paribhartsya rāvaṇaḥ
vihāya sītāṃ madanena mohitaḥ svam eva veśma praviveśa bhāsvaram R_5,020.041

ity uktvā maithilīṃ rājā rāvaṇaḥ śatrurāvaṇaḥ
saṃdiśya ca tataḥ sarvā rākṣasīr nirjagāma ha R_5,021.001

niṣkrānte rākṣasendre tu punar antaḥpuraṃ gate
rākṣasyo bhīmarūpās tāḥ sītāṃ samabhidudruvuḥ R_5,021.002

tataḥ sītām upāgamya rākṣasyaḥ krodhamūrchitāḥ
paraṃ paruṣayā vācā vaidehīm idam abruvan R_5,021.003

paulastyasya variṣṭhasya rāvaṇasya mahātmanaḥ
daśagrīvasya bhāryātvaṃ sīte na bahu manyase R_5,021.004

tatas tv ekajaṭā nāma rākṣasī vākyam abravīt
āmantrya krodhatāmrākṣī sītāṃ karatalodarīm R_5,021.005

prajāpatīnāṃ ṣaṇṇāṃ tu caturtho yaḥ prajāpatiḥ
mānaso brahmaṇaḥ putraḥ pulastya iti viśrutaḥ R_5,021.006

pulastyasya tu tejasvī maharṣir mānasaḥ sutaḥ
nāmnā sa viśravā nāma prajāpatisamaprabhaḥ R_5,021.007

tasya putro viśālākṣi rāvaṇaḥ śatrurāvaṇaḥ
tasya tvaṃ rākṣasendrasya bhāryā bhavitum arhasi
mayoktaṃ cārusarvāṅgi vākyaṃ kiṃ nānumanyase R_5,021.008

tato harijaṭā nāma rākṣasī vākyam abravīt
vivṛtya nayane kopān mārjārasadṛśekṣaṇā R_5,021.009

yena devās trayastriṃśad devarājaś ca nirjitaḥ
tasya tvaṃ rākṣasendrasya bhāryā bhavitum arhasi R_5,021.010

vīryotsiktasya śūrasya saṃgrāmeṣv anivartinaḥ
balino vīryayuktasyā bhāryātvaṃ kiṃ na lapsyase R_5,021.011

priyāṃ bahumatāṃ bhāryāṃ tyaktvā rājā mahābalaḥ
sarvāsāṃ ca mahābhāgāṃ tvām upaiṣyati rāvaṇaḥ R_5,021.012

samṛddhaṃ strīsahasreṇa nānāratnopaśobhitam
antaḥpuraṃ samutsṛjya tvām upaiṣyati rāvaṇaḥ R_5,021.013

asakṛd devatā yuddhe nāgagandharvadānavāḥ
nirjitāḥ samare yena sa te pārśvam upāgataḥ R_5,021.014

tasya sarvasamṛddhasyā rāvaṇasya mahātmanaḥ
kimarthaṃ rākṣasendrasya bhāryātvaṃ necchase 'dhame R_5,021.015

yasya sūryo na tapati bhīto yasya ca mārutaḥ
na vāti smāyatāpāṅge kiṃ tvaṃ tasya na tiṣṭhasi R_5,021.016

puṣpavṛṣṭiṃ ca taravo mumucur yasya vai bhayāt
śailāś ca subhru pānīyaṃ jaladāś ca yadecchati R_5,021.017

tasya nairṛtarājasya rājarājasya bhāmini
kiṃ tvaṃ na kuruṣe buddhiṃ bhāryārthe rāvaṇasya hi R_5,021.018

sādhu te tattvato devi kathitaṃ sādhu bhāmini
gṛhāṇa susmite vākyam anyathā na bhaviṣyasi R_5,021.019

tataḥ sītām upāgamya rākṣasyo vikṛtānanāḥ
paruṣaṃ paruṣā nārya ūcus tā vākyam apriyam R_5,022.001

kiṃ tvam antaḥpure sīte sarvabhūtamanohare
mahārhaśayanopete na vāsam anumanyase R_5,022.002

mānuṣī mānuṣasyaiva bhāryātvaṃ bahu manyase
pratyāhara mano rāmān na tvaṃ jātu bhaviṣyasi R_5,022.003

mānuṣī mānuṣaṃ taṃ tu rāmam icchasi śobhane
rājyād bhraṣṭam asiddhārthaṃ viklavaṃ tam anindite R_5,022.004

rākṣasīnāṃ vacaḥ śrutvā sītā padmanibhekṣaṇā
netrābhyām aśrupūrṇābhyām idaṃ vacanam abravīt R_5,022.005

yad idaṃ lokavidviṣṭam udāharatha saṃgatāḥ
naitan manasi vākyaṃ me kilbiṣaṃ pratitiṣṭhati R_5,022.006

na mānuṣī rākṣasasya bhāryā bhavitum arhati
kāmaṃ khādata māṃ sarvā na kariṣyāmi vo vacaḥ
dīno vā rājyahīno vā yo me bhartā sa me guruḥ R_5,022.007

sītāyā vacanaṃ śrutvā rākṣasyaḥ krodhamūrchitāḥ
bhartsayanti sma paruṣair vākyai rāvaṇacoditāḥ R_5,022.008

avalīnaḥ sa nirvākyo hanumāñ śiṃśapādrume
sītāṃ saṃtarjayantīs tā rākṣasīr aśṛṇot kapiḥ R_5,022.009

tām abhikramya saṃrabdhā vepamānāṃ samantataḥ
bhṛśaṃ saṃlilihur dīptān pralambadaśanacchadān R_5,022.010

ūcuś ca paramakruddhāḥ pragṛhyāśu paraśvadhān
neyam arhati bhartāraṃ rāvaṇaṃ rākṣasādhipam R_5,022.011

sā bhartsyamānā bhīmābhī rākṣasībhir varānanā
sā bāṣpam apamārjantī śiṃśapāṃ tām upāgamat R_5,022.012

tatas tāṃ śiṃśapāṃ sītā rākṣasībhiḥ samāvṛtā
abhigamya viśālākṣī tasthau śokapariplutā R_5,022.013

tāṃ kṛśāṃ dīnavadanāṃ malināmbaradhāriṇīm
bhartsayāṃ cakrire bhīmā rākṣasyas tāḥ samantataḥ R_5,022.014

tatas tāṃ vinatā nāma rākṣasī bhīmadarśanā
abravīt kupitākārā karālā nirṇatodarī R_5,022.015

sīte paryāptam etāvad bhartṛsneho nidarśitaḥ
sarvatrātikṛtaṃ bhadre vyasanāyopakalpate R_5,022.016

parituṣṭāsmi bhadraṃ te mānuṣas te kṛto vidhiḥ
mamāpi tu vacaḥ pathyaṃ bruvantyāḥ kuru maithili R_5,022.017

rāvaṇaṃ bhaja bhartāraṃ bhartāraṃ sarvarakṣasām
vikrāntaṃ rūpavantaṃ ca sureśam iva vāsavam R_5,022.018

dakṣiṇaṃ tyāgaśīlaṃ ca sarvasya priyavādinam
mānuṣaṃ kṛpaṇaṃ rāmaṃ tyaktvā rāvaṇam āśraya R_5,022.019

divyāṅgarāgā vaidehi divyābharaṇabhūṣitā
adya prabhṛti sarveṣāṃ lokānām īśvarī bhava
agneḥ svāhā yathā devī śacīvendrasya śobhane R_5,022.020

kiṃ te rāmeṇa vaidehi kṛpaṇena gatāyuṣā R_5,022.021

etad uktaṃ ca me vākyaṃ yadi tvaṃ na kariṣyasi
asmin muhūrte sarvās tvāṃ bhakṣayiṣyāmahe vayam R_5,022.022

anyā tu vikaṭā nāma lambamānapayodharā
abravīt kupitā sītāṃ muṣṭim udyamya garjatī R_5,022.023

bahūny apratirūpāṇi vacanāni sudurmate
anukrośān mṛdutvāc ca soḍhāni tava maithili
na ca naḥ kuruṣe vākyaṃ hitaṃ kālapuraskṛtam R_5,022.024

ānītāsi samudrasya pāram anyair durāsadam
rāvaṇāntaḥpuraṃ ghoraṃ praviṣṭā cāsi maithili R_5,022.025

rāvaṇasya gṛhe rudhā asmābhis tu surakṣitā
na tvāṃ śaktaḥ paritrātum api sākṣāt puraṃdaraḥ R_5,022.026

kuruṣva hitavādinyā vacanaṃ mama maithili
alam aśruprapātena tyaja śokam anarthakam R_5,022.027

bhaja prītiṃ praharṣaṃ ca tyajaitāṃ nityadainyatām
sīte rākṣasarājena saha krīḍa yathāsukham R_5,022.028

jānāsi hi yathā bhīru strīṇāṃ yauvanam adhruvam
yāvan na te vyatikrāmet tāvat sukham avāpnuhi R_5,022.029

udyānāni ca ramyāṇi parvatopavanāni ca
saha rākṣasarājena cara tvaṃ madirekṣaṇe R_5,022.030

strīsahasrāṇi te sapta vaśe sthāsyanti sundari
rāvaṇaṃ bhaja bhartāraṃ bhartāraṃ sarvarakṣasām R_5,022.031

utpāṭya vā te hṛdayaṃ bhakṣayiṣyāmi maithili
yadi me vyāhṛtaṃ vākyaṃ na yathāvat kariṣyasi R_5,022.032

tataś caṇḍodarī nāma rākṣasī krūradarśanā
bhrāmayantī mahac chūlam idaṃ vacanam abravīt R_5,022.033

imāṃ hariṇalokākṣīṃ trāsotkampapayodharām
rāvaṇena hṛtāṃ dṛṣṭvā daurhṛdo me mahān abhūt R_5,022.034

yakṛtplīham athotpīḍaṃ hṛdayaṃ ca sabandhanam
antrāṇy api tathā śīrṣaṃ khādeyam iti me matiḥ R_5,022.035

tatas tu praghasā nāma rākṣasī vākyam abravīt
kaṇṭham asyā nṛśaṃsāyāḥ pīḍayāmaḥ kim āsyate R_5,022.036

nivedyatāṃ tato rājñe mānuṣī sā mṛteti ha
nātra kaś cana saṃdehaḥ khādateti sa vakṣyati R_5,022.037

tatas tv ajāmukhī nāma rākṣasī vākyam abravīt
viśasyemāṃ tataḥ sarvān samān kuruta pīlukān R_5,022.038

vibhajāma tataḥ sarvā vivādo me na rocate
peyam ānīyatāṃ kṣipraṃ mālyaṃ ca vividhaṃ bahu R_5,022.039

tataḥ śūrpaṇakhā nāma rākṣasī vākyam abravīt
ajāmukhā yad uktaṃ hi tad eva mama rocate R_5,022.040

surā cānīyatāṃ kṣipraṃ sarvaśokavināśinī
mānuṣaṃ māṃsam āsādya nṛtyāmo 'tha nikumbhilām R_5,022.041

evaṃ saṃbhartsyamānā sā sītā surasutopamā
rākṣasībhiḥ sughorābhir dhairyam utsṛjya roditi R_5,022.042

tathā tāsāṃ vadantīnāṃ paruṣaṃ dāruṇaṃ bahu
rākṣasīnām asaumyānāṃ ruroda janakātmajā R_5,023.001

evam uktā tu vaidehī rākṣasībhir manasvinī
uvāca paramatrastā bāṣpagadgadayā girā R_5,023.002

na mānuṣī rākṣasasya bhāryā bhavitum arhati
kāmaṃ khādata māṃ sarvā na kariṣyāmi vo vacaḥ R_5,023.003

sā rākṣasī madhyagatā sītā surasutopamā
na śarma lebhe duḥkhārtā rāvaṇena ca tarjitā R_5,023.004

vepate smādhikaṃ sītā viśantīvāṅgam ātmanaḥ
vane yūthaparibhraṣṭā mṛgī kokair ivārditā R_5,023.005

sā tv aśokasya vipulāṃ śākhām ālambya puṣpitām
cintayām āsa śokena bhartāraṃ bhagnamānasā R_5,023.006

sā snāpayantī vipulau stanau netrajalasravaiḥ
cintayantī na śokasya tadāntam adhigacchati R_5,023.007

sā vepamānā patitā pravāte kadalī yathā
rākṣasīnāṃ bhayatrastā vivarṇavadanābhavat R_5,023.008

tasyā sā dīrghavipulā vepantyāḥ sītayā tadā
dadṛśe kampinī veṇī vyālīva parisarpatī R_5,023.009

sā niḥśvasantī duḥkhārtā śokopahatacetanā
ārtā vyasṛjad aśrūṇi maithilī vilalāpa ha R_5,023.010

hā rāmeti ca duḥkhārtā punar hā lakṣmaṇeti ca
hā śvaśru mama kausalye hā sumitreti bhāvini R_5,023.011

lokapravādaḥ satyo 'yaṃ paṇḍitaiḥ samudāhṛtaḥ
akāle durlabho mṛtyuḥ striyā vā puruṣasya vā R_5,023.012

yatrāham ābhiḥ krūrābhī rākṣasībhir ihārditā
jīvāmi hīnā rāmeṇa muhūrtam api duḥkhitā R_5,023.013

eṣālpapuṇyā kṛpaṇā vinaśiṣyāmy anāthavat
samudramadhye nau pūrṇā vāyuvegair ivāhatā R_5,023.014

bhartāraṃ tam apaśyantī rākṣasīvaśam āgatā
sīdāmi khalu śokena kūlaṃ toyahataṃ yathā R_5,023.015

taṃ padmadalapatrākṣaṃ siṃhavikrāntagāminam
dhanyāḥ paśyanti me nāthaṃ kṛtajñaṃ priyavādinam R_5,023.016

sarvathā tena hīnāyā rāmeṇa viditātmanā
tīṣkṇaṃ viṣam ivāsvādya durlabhaṃ mama jīvitam R_5,023.017

kīdṛśaṃ tu mayā pāpaṃ purā dehāntare kṛtam
yenedaṃ prāpyate duḥkhaṃ mayā ghoraṃ sudāruṇam R_5,023.018

jīvitaṃ tyaktum icchāmi śokena mahatā vṛtā
rākṣasībhiś ca rakṣantyā rāmo nāsādyate mayā R_5,023.019

dhig astu khalu mānuṣyaṃ dhig astu paravaśyatām
na śakyaṃ yat parityaktum ātmacchandena jīvitam R_5,023.020

prasaktāśrumukhīty evaṃ bruvantī janakātmajā
adhomukhamukhī bālā vilaptum upacakrame R_5,024.001

unmatteva pramatteva bhrāntacitteva śocatī
upāvṛttā kiśorīva viveṣṭantī mahītale R_5,024.002

rāghavasyāpramattasya rakṣasā kāmarūpiṇā
rāvaṇena pramathyāham ānītā krośatī balāt R_5,024.003

rākṣasī vaśam āpannā bhartyamānā sudāruṇam
cintayantī suduḥkhārtā nāhaṃ jīvitum utsahe R_5,024.004

na hi me jīvitenārtho naivārthair na ca bhūṣaṇaiḥ
vasantyā rākṣasī madhye vinā rāmaṃ mahāratham R_5,024.005

dhiṅ mām anāryām asatīṃ yāhaṃ tena vinā kṛtā
muhūrtam api rakṣāmi jīvitaṃ pāpajīvitā R_5,024.006

kā ca me jīvite śraddhā sukhe vā taṃ priyaṃ vinā
bhartāraṃ sāgarāntāyā vasudhāyāḥ priyaṃ vadam R_5,024.007

bhidyatāṃ bhakṣyatāṃ vāpi śarīraṃ visṛjāmy aham
na cāpy ahaṃ ciraṃ duḥkhaṃ saheyaṃ priyavarjitā R_5,024.008

caraṇenāpi savyena na spṛśeyaṃ niśācaram
rāvaṇaṃ kiṃ punar ahaṃ kāmayeyaṃ vigarhitam R_5,024.009

pratyākhyātaṃ na jānāti nātmānaṃ nātmanaḥ kulam
yo nṛśaṃsa svabhāvena māṃ prārthayitum icchati R_5,024.010

chinnā bhinnā vibhaktā vā dīpte vāgnau pradīpitā
rāvaṇaṃ nopatiṣṭheyaṃ kiṃ pralāpena vaś ciram R_5,024.011

khyātaḥ prājñaḥ kṛtajñaś ca sānukrośaś ca rāghavaḥ
sadvṛtto niranukrośaḥ śaṅke madbhāgyasaṃkṣayāt R_5,024.012

rākṣasānāṃ janasthāne sahasrāṇi caturdaśa
yenaikena nirastāni sa māṃ kiṃ nābhipadyate R_5,024.013

niruddhā rāvaṇenāham alpavīryeṇa rakṣasā
samarthaḥ khalu me bhartā rāvaṇaṃ hantum āhave R_5,024.014

virādho daṇḍakāraṇye yena rākṣasapuṃgavaḥ
raṇe rāmeṇa nihataḥ sa māṃ kiṃ nābhipadyate R_5,024.015

kāmaṃ madhye samudrasya laṅkeyaṃ duṣpradharṣaṇā
na tu rāghavabāṇānāṃ gatirodhī ha vidyate R_5,024.016

kiṃ nu tat kāraṇaṃ yena rāmo dṛḍhaparākramaḥ
rakṣasāpahṛtāṃ bhāryām iṣṭāṃ nābhyavapadyate R_5,024.017

ihasthāṃ māṃ na jānīte śaṅke lakṣmaṇapūrvajaḥ
jānann api hi tejasvī dharṣaṇāṃ marṣayiṣyati R_5,024.018

hṛteti yo 'dhigatvā māṃ rāghavāya nivedayet
gṛdhrarājo 'pi sa raṇe rāvaṇena nipātitaḥ R_5,024.019

kṛtaṃ karma mahat tena māṃ tadābhyavapadyatā
tiṣṭhatā rāvaṇadvandve vṛddhenāpi jaṭāyuṣā R_5,024.020

yadi mām iha jānīyād vartamānāṃ sa rāghavaḥ
adya bāṇair abhikruddhaḥ kuryāl lokam arākṣasaṃ R_5,024.021

vidhamec ca purīṃ laṅkāṃ śoṣayec ca mahodadhim
rāvaṇasya ca nīcasya kīrtiṃ nāma ca nāśayet R_5,024.022

tato nihatanathānāṃ rākṣasīnāṃ gṛhe gṛhe
yathāham evaṃ rudatī tathā bhūyo na saṃśayaḥ
anviṣya rakṣasāṃ laṅkāṃ kuryād rāmaḥ salakṣmaṇaḥ R_5,024.023

na hi tābhyāṃ ripur dṛṣṭo muhūtam api jīvati
citā dhūmākulapathā gṛdhramaṇḍalasaṃkulā
acireṇa tu laṅkeyaṃ śmaśānasadṛśī bhavet R_5,024.024

acireṇaiva kālena prāpsyāmy eva manoratham
duṣprasthāno 'yam ākhyāti sarveṣāṃ vo viparyayaḥ R_5,024.025

yādṛśāni tu dṛśyante laṅkāyām aśubhāni tu
acireṇaiva kālena bhaviṣyati hataprabhā R_5,024.026

nūnaṃ laṅkā hate pāpe rāvaṇe rākṣasādhipe
śoṣaṃ yāsyati durdharṣā pramadā vidhavā yathā R_5,024.027

puṣyotsavasamṛddhā ca naṣṭabhartrī sarākṣasā
bhaviṣyati purī laṅkā naṣṭabhartrī yathāṅganā R_5,024.028

nūnaṃ rākṣasakanyānāṃ rudantīnāṃ gṛhe gṛhe
śroṣyāmi nacirād eva duḥkhārtānām iha dhvanim R_5,024.029

sāndhakārā hatadyotā hatarākṣasapuṃgavā
bhaviṣyati purī laṅkā nirdagdhā rāmasāyakaiḥ R_5,024.030

yadi nāma sa śūro māṃ rāmo raktāntalocanaḥ
jānīyād vartamānāṃ hi rāvaṇasya niveśane R_5,024.031

anena tu nṛśaṃsena rāvaṇenādhamena me
samayo yas tu nirdiṣṭas tasya kālo 'yam āgataḥ R_5,024.032

akāryaṃ ye na jānanti nairṛtāḥ pāpakāriṇaḥ
adharmāt tu mahotpāto bhaviṣyati hi sāmpratam R_5,024.033

naite dharmaṃ vijānanti rākṣasāḥ piśitāśanāḥ
dhruvaṃ māṃ prātarāśārthe rākṣasaḥ kalpayiṣyati R_5,024.034

sāhaṃ kathaṃ kariṣyāmi taṃ vinā priyadarśanam
rāmaṃ raktāntanayanam apaśyantī suduḥkhitā R_5,024.035

yadi kaś cit pradātā me viṣasyādya bhaved iha
kṣipraṃ vaivasvataṃ devaṃ paśyeyaṃ patinā vinā R_5,024.036

nājānāj jīvatīṃ rāmaḥ sa māṃ lakṣmaṇapūrvajaḥ
jānantau tau na kuryātāṃ norvyāṃ hi mama mārgaṇam R_5,024.037

nūnaṃ mamaiva śokena sa vīro lakṣmaṇāgrajaḥ
devalokam ito yātas tyaktvā dehaṃ mahītale R_5,024.038

dhanyā devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ
mama paśyanti ye nāthaṃ rāmaṃ rājīvalocanam R_5,024.039

atha vā na hi tasyārthe dharmakāmasya dhīmataḥ
mayā rāmasya rājarṣer bhāryayā paramātmanaḥ R_5,024.040

dṛśyamāne bhavet prītaḥ sauhṛdaṃ nāsty apaśyataḥ
nāśayanti kṛtaghrās tu na rāmo nāśayiṣyati R_5,024.041

kiṃ nu me na guṇāḥ ke cit kiṃ vā bhāgya kṣayo hi me
yāhaṃ sītā varārheṇa hīnā rāmeṇa bhāminī R_5,024.042

śreyo me jīvitān martuṃ vihīnā yā mahātmanā
rāmād akliṣṭacāritrāc chūrāc chatrunibarhaṇāt R_5,024.043

atha vā nyastaśastrau tau vane mūlaphalāśanau
bhrātarau hi nara śreṣṭhau carantau vanagocarau R_5,024.044

atha vā rākṣasendreṇa rāvaṇena durātmanā
chadmanā ghātitau śūrau bhrātarau rāmalakṣmaṇau R_5,024.045

sāham evaṃgate kāle martum icchāmi sarvathā
na ca me vihito mṛtyur asmin duḥkhe 'pi vartati R_5,024.046

dhanyāḥ khalu mahātmāno munayaḥ satyasaṃmatāḥ
jitātmāno mahābhāgā yeṣāṃ na staḥ priyāpriye R_5,024.047

priyān na saṃbhaved duḥkham apriyād adhikaṃ bhayam
tābhyāṃ hi ye viyujyante namas teṣāṃ mahātmanām R_5,024.048

sāhaṃ tyaktā priyeṇeha rāmeṇa viditātmanā
prāṇāṃs tyakṣyāmi pāpasya rāvaṇasya gatā vaśam R_5,024.049

ity uktāḥ sītayā ghoraṃ rākṣasyaḥ krodhamūrchitāḥ
kāś cij jagmus tad ākhyātuṃ rāvaṇasya tarasvinaḥ R_5,025.001

tataḥ sītām upāgamya rākṣasyo ghoradarśanāḥ
punaḥ paruṣam ekārtham anarthārtham athābruvan R_5,025.002

hantedānīṃ tavānārye sīte pāpaviniścaye
rākṣasyo bhakṣayiṣyanti māṃsam etad yathāsukham R_5,025.003

sītāṃ tābhir anāryābhir dṛṣṭvā saṃtarjitāṃ tadā
rākṣasī trijaṭāvṛddhā śayānā vākyam abravīt R_5,025.004

ātmānaṃ khādatānāryā na sītāṃ bhakṣayiṣyatha
janakasya sutām iṣṭāṃ snuṣāṃ daśarathasya ca R_5,025.005

svapno hy adya mayā dṛṣṭo dāruṇo romaharṣaṇaḥ
rākṣasānām abhāvāya bhartur asyā bhavāya ca R_5,025.006

evam uktās trijaṭayā rākṣasyaḥ krodhamūrchitāḥ
sarvā evābruvan bhītās trijaṭāṃ tām idaṃ vacaḥ R_5,025.007

kathayasva tvayā dṛṣṭaḥ svapne 'yaṃ kīdṛśo niśi R_5,025.008

tāsāṃ śrutvā tu vacanaṃ rākṣasīnāṃ mukhodgatam
uvāca vacanaṃ kāle trijaṭāsvapnasaṃśritam R_5,025.009

gajadantamayīṃ divyāṃ śibikām antarikṣagām
yuktāṃ vājisahasreṇa svayam āsthāya rāghavaḥ R_5,025.010

svapne cādya mayā dṛṣṭā sītā śuklāmbarāvṛtā
sāgareṇa parikṣiptaṃ śvetaparvatam āsthitā
rāmeṇa saṃgatā sītā bhāskareṇa prabhā yathā R_5,025.011

rāghavaś ca mayā dṛṣṭaś caturdantaṃ mahāgajam
ārūḍhaḥ śailasaṃkāśaṃ cacāra sahalakṣmaṇaḥ R_5,025.012

tatas tau naraśārdūlau dīpyamānau svatejasā
śuklamālyāmbaradharau jānakīṃ paryupasthitau R_5,025.013

tatas tasya nagasyāgre ākāśasthasya dantinaḥ
bhartrā parigṛhītasya jānakī skandham āśritā R_5,025.014

bhartur aṅkāt samutpatya tataḥ kamalalocanā
candrasūryau mayā dṛṣṭā pāṇibhyāṃ parimārjatī R_5,025.015

tatas tābhyāṃ kumārābhyām āsthitaḥ sa gajottamaḥ
sītayā ca viśālākṣyā laṅkāyā upari sthitaḥ R_5,025.016

pāṇḍurarṣabhayuktena rathenāṣṭayujā svayam
śuklamālyāmbaradharo lakṣmaṇena samāgataḥ
lakṣmaṇena saha bhrātrā sītayā saha bhāryayā R_5,025.017

vimānāt puṣpakād adya rāvaṇaḥ patito bhuvi
kṛṣyapāṇaḥ striyā dṛṣṭo muṇḍaḥ kṛṣṇāmbaraḥ punaḥ R_5,025.018

rathena kharayuktena raktamālyānulepanaḥ
prayāto dakṣiṇām āśāṃ praviṣṭaḥ kardamaṃ hradam R_5,025.019

kaṇṭhe baddhvā daśagrīvaṃ pramadā raktavāsinī
kālī kardamaliptāṅgī diśaṃ yāmyāṃ prakarṣati R_5,025.020

varāheṇa daśagrīvaḥ śiṃśumāreṇa cendrajit
uṣṭreṇa kumbhakarṇaś ca prayāto dakṣiṇāṃ diśam R_5,025.021

samājaś ca mahān vṛtto gītavāditraniḥsvanaḥ
pibatāṃ raktamālyānāṃ rakṣasāṃ raktavāsasām R_5,025.022

laṅkā ceyaṃ purī ramyā savājirathasaṃkulā
sāgare patitā dṛṣṭā bhagnagopuratoraṇā R_5,025.023

pītva tailaṃ pranṛttāś ca prahasantyo mahāsvanāḥ
laṅkāyāṃ bhasmarūkṣāyāṃ sarvā rākṣasayoṣitaḥ R_5,025.024

kumbhakarṇādayaś ceme sarve rākṣasapuṃgavāḥ
raktaṃ nivasanaṃ gṛhya praviṣṭā gomayahrade R_5,025.025

apagacchata naśyadhvaṃ sītām āpnoti rāghavaḥ
ghātayet paramāmarṣī sarvaiḥ sārdhaṃ hi rākṣasaiḥ R_5,025.026

priyāṃ bahumatāṃ bhāryāṃ vanavāsam anuvratām
bhartsitāṃ tarjitāṃ vāpi nānumaṃsyati rāghavaḥ R_5,025.027

tad alaṃ krūravākyair vaḥ sāntvam evābhidhīyatām
abhiyācāma vaidehīm etad dhi mama rocate R_5,025.028

yasyā hy evaṃ vidhaḥ svapno duḥkhitāyāḥ pradṛśyate
sā duḥkhair bahubhir muktā priyaṃ prāpnoty anuttamam R_5,025.029

bhartsitām api yācadhvaṃ rākṣasyaḥ kiṃ vivakṣayā
rāghavād dhi bhayaṃ ghoraṃ rākṣasānām upasthitam R_5,025.030

praṇipāta prasannā hi maithilī janakātmajā
alam eṣā paritrātuṃ rākṣasyo mahato bhayāt R_5,025.031

api cāsyā viśālākṣyā na kiṃ cid upalakṣaye
viruddham api cāṅgeṣu susūkṣmam api lakṣmaṇam R_5,025.032

chāyā vaiguṇya mātraṃ tu śaṅke duḥkham upasthitam
aduḥkhārhām imāṃ devīṃ vaihāyasam upasthitām R_5,025.033

arthasiddhiṃ tu vaidehyāḥ paśyāmy aham upasthitām
rākṣasendravināśaṃ ca vijayaṃ rāghavasya ca R_5,025.034

nimittabhūtam etat tu śrotum asyā mahat priyam
dṛśyate ca sphurac cakṣuḥ padmapatram ivāyatam R_5,025.035

īṣac ca hṛṣito vāsyā dakṣiṇāyā hy adakṣiṇaḥ
akasmād eva vaidehyā bāhur ekaḥ prakampate R_5,025.036

kareṇuhastapratimaḥ savyaś corur anuttamaḥ
vepan sūcayatīvāsyā rāghavaṃ purataḥ sthitam R_5,025.037

pakṣī ca śākhā nilayaṃ praviṣṭaḥ punaḥ punaś cottamasāntvavādī
sukhāgatāṃ vācam udīrayāṇaḥ punaḥ punaś codayatīva hṛṣṭaḥ R_5,025.038

sā rākṣasendrasya vaco niśamya tad rāvaṇasyāpriyam apriyārtā
sītā vitatrāsa yathā vanānte siṃhābhipannā gajarājakanyā R_5,026.001

sā rākṣasī madhyagatā ca bhīrur vāgbhir bhṛśaṃ rāvaṇatarjitā ca
kāntāramadhye vijane visṛṣṭā bāleva kanyā vilalāpa sītā R_5,026.002

satyaṃ batedaṃ pravadanti loke nākālamṛtyur bhavatīti santaḥ
yatrāham evaṃ paribhartsyamānā jīvāmi kiṃ cit kṣaṇam apy apuṇyā R_5,026.003

sukhād vihīnaṃ bahuduḥkhapūrṇam idaṃ tu nūnaṃ hṛdayaṃ sthiraṃ me
vidīryate yan na sahasradhādya vajrāhataṃ śṛṅgam ivācalasya R_5,026.004

naivāsti nūnaṃ mama doṣam atra vadhyāham asyāpriyadarśanasya
bhāvaṃ na cāsyāham anupradātum alaṃ dvijo mantram ivādvijāya R_5,026.005

nūnaṃ mamāṅgāny acirād anāryaḥ śastraiḥ śitaiś chetsyati rākṣasendraḥ
tasminn anāgacchati lokanāthe garbhasthajantor iva śalyakṛntaḥ R_5,026.006

duḥkhaṃ batedaṃ mama duḥkhitāyā māsau cirāyābhigamiṣyato dvau
baddhasya vadhyasya yathā niśānte rājāparādhād iva taskarasya R_5,026.007

hā rāma hā lakṣmaṇa hā sumitre hā rāma mātaḥ saha me jananyā
eṣā vipadyāmy aham alpabhāgyā mahārṇave naur iva mūḍha vātā R_5,026.008

tarasvinau dhārayatā mṛgasya sattvena rūpaṃ manujendraputrau
nūnaṃ viśastau mama kāraṇāt tau siṃharṣabhau dvāv iva vaidyutena R_5,026.009

nūnaṃ sa kālo mṛgarūpadhārī mām alpabhāgyāṃ lulubhe tadānīm
yatrāryaputraṃ visasarja mūḍhā rāmānujaṃ lakṣmaṇapūrvakaṃ ca R_5,026.010

hā rāma satyavrata dīrghavāho hā pūrṇacandrapratimānavaktra
hā jīvalokasya hitaḥ priyaś ca vadhyāṃ na māṃ vetsi hi rākṣasānām R_5,026.011

ananyadevatvam iyaṃ kṣamā ca bhūmau ca śayyā niyamaś ca dharme
pativratātvaṃ viphalaṃ mamedaṃ kṛtaṃ kṛtaghneṣv iva mānuṣāṇām R_5,026.012

mogho hi dharmaś carito mamāyaṃ tathaikapatnītvam idaṃ nirartham
yā tvāṃ na paśyāmi kṛśā vivarṇā hīnā tvayā saṃgamane nirāśā R_5,026.013

pitur nirdeśaṃ niyamena kṛtvā vanān nivṛttaś caritavrataś ca
strībhis tu manye vipulekṣaṇābhiḥ saṃraṃsyase vītabhayaḥ kṛtārthaḥ R_5,026.014

ahaṃ tu rāma tvayi jātakāmā ciraṃ vināśāya nibaddhabhāvā
moghaṃ caritvātha tapovrataṃ ca tyakṣyāmi dhig jīvitam alpabhāgyā R_5,026.015

sā jīvitaṃ kṣipram ahaṃ tyajeyaṃ viṣeṇa śastreṇa śitena vāpi
viṣasya dātā na tu me 'sti kaś cic chastrasya vā veśmani rākṣasasya R_5,026.016

śokābhitaptā bahudhā vicintya sītātha veṇyudgrathanaṃ gṛhītvā
udbadhya veṇyudgrathanena śīghram ahaṃ gamiṣyāmi yamasya mūlam R_5,026.017

itīva sītā bahudhā vilapya sarvātmanā rāmam anusmarantī
pravepamānā pariśuṣkavaktrā nagottamaṃ puṣpitam āsasāda R_5,026.018

upasthitā sā mṛdur sarvagātrī śākhāṃ gṛhītvātha nagasya tasya
tasyās tu rāmaṃ pravicintayantyā rāmānujaṃ svaṃ ca kulaṃ śubhāṅgyāḥ R_5,026.019

śokānimittāni tadā bahūni dhairyārjitāni pravarāṇi loke
prādurnimittāni tadā babhūvuḥ purāpi siddhāny upalakṣitāni R_5,026.020

tathāgatāṃ tāṃ vyathitām aninditāṃ vyapetaharṣāṃ paridīnamānasām
śubhāṃ nimittāni śubhāni bhejire naraṃ śriyā juṣṭam ivopajīvinaḥ R_5,027.001

tasyāḥ śubhaṃ vāmam arālapakṣma rājīvṛtaṃ kṛṣṇaviśālaśuklam
prāspandataikaṃ nayanaṃ sukeśyā mīnāhataṃ padmam ivābhitāmram R_5,027.002

bhujaś ca cārvañcitapīnavṛttaḥ parārdhya kālāgurucandanārhaḥ
anuttamenādhyuṣitaḥ priyeṇa cireṇa vāmaḥ samavepatāśu R_5,027.003

gajendrahastapratimaś ca pīnas tayor dvayoḥ saṃhatayoḥ sujātaḥ
praspandamānaḥ punar ūrur asyā rāmaṃ purastāt sthitam ācacakṣe R_5,027.004

śubhaṃ punar hemasamānavarṇam īṣadrajodhvastam ivāmalākṣyāḥ
vāsaḥ sthitāyāḥ śikharāgradantyāḥ kiṃ cit parisraṃsata cārugātryāḥ R_5,027.005

etair nimittair aparaiś ca subhrūḥ saṃbodhitā prāg api sādhusiddhaiḥ
vātātapaklāntam iva pranaṣṭaṃ varṣeṇa bījaṃ pratisaṃjaharṣa R_5,027.006

tasyāḥ punar bimbaphalopamauṣṭhaṃ svakṣibhrukeśāntam arālapakṣma
vaktraṃ babhāse sitaśukladaṃṣṭraṃ rāhor mukhāc candra iva pramuktaḥ R_5,027.007

sā vītaśokā vyapanītatandrī śāntajvarā harṣavibuddhasattvā
aśobhatāryā vadanena śukle śītānśunā rātrir ivoditena R_5,027.008

hanumān api vikrāntaḥ sarvaṃ śuśrāva tattvataḥ
sītāyās trijaṭāyāś ca rākṣasīnāṃ ca tarjanam R_5,028.001

avekṣamāṇas tāṃ devīṃ devatām iva nandane
tato bahuvidhāṃ cintāṃ cintayām āsa vānaraḥ R_5,028.002

yāṃ kapīnāṃ sahasrāṇi subahūny ayutāni ca
dikṣu sarvāsu mārgante seyam āsāditā mayā R_5,028.003

cāreṇa tu suyuktena śatroḥ śaktim avekṣitā
gūḍhena caratā tāvad avekṣitam idaṃ mayā R_5,028.004

rākṣasānāṃ viśeṣaś ca purī ceyam avekṣitā
rākṣasādhipater asya prabhāvo rāvaṇasya ca R_5,028.005

yuktaṃ tasyāprameyasya sarvasattvadayāvataḥ
samāśvāsayituṃ bhāryāṃ patidarśanakāṅkṣiṇīm R_5,028.006

aham āśvāsayāmy enāṃ pūrṇacandranibhānanām
adṛṣṭaduḥkhāṃ duḥkhasya na hy antam adhigacchatīm R_5,028.007

yadi hy aham imāṃ devīṃ śokopahatacetanām
anāśvāsya gamiṣyāmi doṣavad gamanaṃ bhavet R_5,028.008

gate hi mayi tatreyaṃ rājaputrī yaśasvinī
paritrāṇam avindantī jānakī jīvitaṃ tyajet R_5,028.009

mayā ca sa mahābāhuḥ pūrṇacandranibhānanaḥ
samāśvāsayituṃ nyāyyaḥ sītādarśanalālasaḥ R_5,028.010

niśācarīṇāṃ pratyakṣam akṣamaṃ cābhibhāṣaṇam
kathaṃ nu khalu kartavyam idaṃ kṛcchra gato hy aham R_5,028.011

anena rātriśeṣeṇa yadi nāśvāsyate mayā
sarvathā nāsti saṃdehaḥ parityakṣyati jīvitam R_5,028.012

rāmaś ca yadi pṛcchen māṃ kiṃ māṃ sītābravīd vacaḥ
kim ahaṃ taṃ pratibrūyām asaṃbhāṣya sumadhyamām R_5,028.013

sītāsaṃdeśarahitaṃ mām itas tvarayā gatam
nirdahed api kākutsthaḥ kruddhas tīvreṇa cakṣuṣā R_5,028.014

yadi ced yojayiṣyāmi bhartāraṃ rāmakāraṇāt
vyartham āgamanaṃ tasya sasainyasya bhaviṣyati R_5,028.015

antaraṃ tv aham āsādya rākṣasīnām iha sthitaḥ
śanair āśvāsayiṣyāmi saṃtāpabahulām imām R_5,028.016

ahaṃ hy atitanuś caiva vanaraś ca viśeṣataḥ
vācaṃ codāhariṣyāmi mānuṣīm iha saṃskṛtām R_5,028.017

yadi vācaṃ pradāsyāmi dvijātir iva saṃskṛtām
rāvaṇaṃ manyamānā māṃ sītā bhītā bhaviṣyati R_5,028.018

avaśyam eva vaktavyaṃ mānuṣaṃ vākyam arthavat
mayā sāntvayituṃ śakyā nānyatheyam aninditā R_5,028.019

seyam ālokya me rūpaṃ jānakī bhāṣitaṃ tathā
rakṣobhis trāsitā pūrvaṃ bhūyas trāsaṃ gamiṣyati R_5,028.020

tato jātaparitrāsā śabdaṃ kuryān manasvinī
jānamānā viśālākṣī rāvaṇaṃ kāmarūpiṇam R_5,028.021

sītayā ca kṛte śabde sahasā rākṣasīgaṇaḥ
nānāpraharaṇo ghoraḥ sameyād antakopamaḥ R_5,028.022

tato māṃ saṃparikṣipya sarvato vikṛtānanāḥ
vadhe ca grahaṇe caiva kuryur yatnaṃ yathābalam R_5,028.023

taṃ māṃ śākhāḥ praśākhāś ca skandhāṃś cottamaśākhinām
dṛṣṭvā viparidhāvantaṃ bhaveyur bhayaśaṅkitāḥ R_5,028.024

mama rūpaṃ ca saṃprekṣya vanaṃ vicarato mahat
rākṣasyo bhayavitrastā bhaveyur vikṛtānanāḥ R_5,028.025

tataḥ kuryuḥ samāhvānaṃ rākṣasyo rakṣasām api
rākṣasendraniyuktānāṃ rākṣasendraniveśane R_5,028.026

te śūlaśaranistriṃśa vividhāyudhapāṇayaḥ
āpateyur vimarde 'smin vegenodvignakāriṇaḥ R_5,028.027

saṃkruddhas tais tu parito vidhaman rakṣasāṃ balam
śaknuyaṃ na tu saṃprāptuṃ paraṃ pāraṃ mahodadheḥ R_5,028.028

māṃ vā gṛhṇīyur āplutya bahavaḥ śīghrakāriṇaḥ
syād iyaṃ cāgṛhītārthā mama ca grahaṇaṃ bhavet R_5,028.029

hiṃsābhirucayo hiṃsyur imāṃ vā janakātmajām
vipannaṃ syāt tataḥ kāryaṃ rāmasugrīvayor idam R_5,028.030

uddeśe naṣṭamārge 'smin rākṣasaiḥ parivārite
sāgareṇa parikṣipte gupte vasati jānakī R_5,028.031

viśaste vā gṛhīte vā rakṣobhir mayi saṃyuge
nānyaṃ paśyāmi rāmasya sahāyaṃ kāryasādhane R_5,028.032

vimṛśaṃś ca na paśyāmi yo hate mayi vānaraḥ
śatayojanavistīrṇaṃ laṅghayeta mahodadhim R_5,028.033

kāmaṃ hantuṃ samartho 'smi sahasrāṇy api rakṣasām
na tu śakṣyāmi saṃprāptuṃ paraṃ pāraṃ mahodadheḥ R_5,028.034

asatyāni ca yuddhāni saṃśayo me na rocate
kaś ca niḥsaṃśayaṃ kāryaṃ kuryāt prājñaḥ sasaṃśayam R_5,028.035

eṣa doṣo mahān hi syān mama sītābhibhāṣaṇe
prāṇatyāgaś ca vaidehyā bhaved anabhibhāṣaṇe R_5,028.036

bhūtāś cārthā vinaśyanti deśakālavirodhitāḥ
viklavaṃ dūtam āsādya tamaḥ sūryodaye yathā R_5,028.037

arthānarthāntare buddhir niścitāpi na śobhate
ghātayanti hi kāryāṇi dūtāḥ paṇḍitamāninaḥ R_5,028.038

na vinaśyet kathaṃ kāryaṃ vaiklavyaṃ na kathaṃ bhavet
laṅghanaṃ ca samudrasya kathaṃ nu na vṛthā bhavet R_5,028.039

kathaṃ nu khalu vākyaṃ me śṛṇuyān nodvijeta ca
iti saṃcintya hanumāṃś cakāra matimān matim R_5,028.040

rāmam akliṣṭakarmāṇaṃ svabandhum anukīrtayan
nainām udvejayiṣyāmi tad bandhugatamānasām R_5,028.041

ikṣvākūṇāṃ variṣṭhasya rāmasya viditātmanaḥ
śubhāni dharmayuktāni vacanāni samarpayan R_5,028.042

śrāvayiṣyāmi sarvāṇi madhurāṃ prabruvan giram
śraddhāsyati yathā hīyaṃ tathā sarvaṃ samādadhe R_5,028.043

iti sa bahuvidhaṃ mahānubhāvo jagatipateḥ pramadām avekṣamāṇaḥ
madhuram avitathaṃ jagāda vākyaṃ drumaviṭapāntaram āsthito hanūmān R_5,028.044

evaṃ bahuvidhāṃ cintāṃ cintayitva mahākapiḥ
saṃśrave madhuraṃ vākyaṃ vaidehyā vyājahāra ha R_5,029.001

rājā daśaratho nāma rathakuñjaravājinām
puṇyaśīlo mahākīrtir ṛjur āsīn mahāyaśāḥ
cakravartikule jātaḥ puraṃdarasamo bale R_5,029.002

ahiṃsāratir akṣudro ghṛṇī satyaparākramaḥ
mukhyaś cekṣvākuvaṃśasya lakṣmīvāṃl lakṣmivardhanaḥ R_5,029.003

pārthivavyañjanair yuktaḥ pṛthuśrīḥ pārthivarṣabhaḥ
pṛthivyāṃ caturantayāṃ viśrutaḥ sukhadaḥ sukhī R_5,029.004

tasya putraḥ priyo jyeṣṭhas tārādhipanibhānanaḥ
rāmo nāma viśeṣajñaḥ śreṣṭhaḥ sarvadhanuṣmatām R_5,029.005

rakṣitā svasya vṛttasya svajanasyāpi rakṣitā
rakṣitā jīvalokasya dharmasya ca paraṃtapaḥ R_5,029.006

tasya satyābhisaṃdhasya vṛddhasya vacanāt pituḥ
sabhāryaḥ saha ca bhrātrā vīraḥ pravrajito vanam R_5,029.007

tena tatra mahāraṇye mṛgayāṃ paridhāvatā
janasthānavadhaṃ śrutvā hatau ca kharadūṣaṇau
tatas tv amarṣāpahṛtā jānakī rāvaṇena tu R_5,029.008

yathārūpāṃ yathāvarṇāṃ yathālakṣmīṃ viniścitām
aśrauṣaṃ rāghavasyāhaṃ seyam āsāditā mayā R_5,029.009

virarāmaivam uktvāsau vācaṃ vānarapuṃgavaḥ
jānakī cāpi tac chrutvā vismayaṃ paramaṃ gatā R_5,029.010

tataḥ sā vakrakeśāntā sukeśī keśasaṃvṛtam
unnamya vadanaṃ bhīruḥ śiṃśapāvṛkṣam aikṣata R_5,029.011

sā tiryag ūrdhvaṃ ca tathāpy adhastān nirīkṣamāṇā tam acintya buddhim
dadarśa piṅgādhipater amātyaṃ vātātmajaṃ sūryam ivodayastham R_5,029.012

tataḥ śākhāntare līnaṃ dṛṣṭvā calitamānasā
sā dadarśa kapiṃ tatra praśritaṃ priyavādinam R_5,030.001

sā tu dṛṣṭvā hariśreṣṭhaṃ vinītavad upasthitam
maithilī cintayām āsa svapno 'yam iti bhāminī R_5,030.002

sā taṃ samīkṣyaiva bhṛśaṃ visaṃjñā gatāsukalpeva babhūva sītā
cireṇa saṃjñāṃ pratilabhya caiva vicintayām āsa viśālanetrā R_5,030.003

svapno mayāyaṃ vikṛto 'dya dṛṣṭaḥ śākhāmṛgaḥ śāstragaṇair niṣiddhaḥ
svasty astu rāmāya salakṣmaṇāya tathā pitur me janakasya rājñaḥ R_5,030.004

svapno 'pi nāyaṃ na hi me 'sti nidrā śokena duḥkhena ca pīḍitāyāḥ
sukhaṃ hi me nāsti yato 'smi hīnā tenendupūrṇapratimānanena R_5,030.005

ahaṃ hi tasyādya mano bhavena saṃpīḍitā tad gatasarvabhāvā
vicintayantī satataṃ tam eva tathaiva paśyāmi tathā śṛṇomi R_5,030.006

manorathaḥ syād iti cintayāmi tathāpi buddhyā ca vitarkayāmi
kiṃ kāraṇaṃ tasya hi nāsti rūpaṃ suvyaktarūpaś ca vadaty ayaṃ mām R_5,030.007

namo 'stu vācaspataye savajriṇe svayambhuve caiva hutāśanāya
anena coktaṃ yad idaṃ mamāgrato vanaukasā tac ca tathāstu nānyathā R_5,030.008

tām abravīn mahātejā hanūmān mārutātmajaḥ
śirasy añjalim ādhāya sītāṃ madhurayā girā R_5,031.001

kā nu padmapalāśākṣī kliṣṭakauśeyavāsinī
drumasya śākhām ālambya tiṣṭhasi tvam aninditā R_5,031.002

kimarthaṃ tava netrābhyāṃ vāri sravati śokajam
puṇḍarīkapalāśābhyāṃ viprakīrṇam ivodakam R_5,031.003

surāṇām asurāṇāṃ ca nāgagandharvarakṣasām
yakṣāṇāṃ kiṃnarāṇāṃ ca kā tvaṃ bhavasi śobhane R_5,031.004

kā tvaṃ bhavasi rudrāṇāṃ marutāṃ vā varānane
vasūnāṃ vā varārohe devatā pratibhāsi me R_5,031.005

kiṃ nu candramasā hīnā patitā vibudhālayāt
rohiṇī jyotiṣāṃ śreṣṭhā śreṣṭhā sarvaguṇānvitā R_5,031.006

kopād vā yadi vā mohād bhartāram asitekṣaṇā
vasiṣṭhaṃ kopayitvā tvaṃ nāsi kalyāṇy arundhatī R_5,031.007

ko nau putraḥ pitā bhrāta bhartā vā te sumadhyame
asmāl lokād amuṃ lokaṃ gataṃ tvam anuśocasi R_5,031.008

vyañjanāni hi te yāni lakṣaṇāni ca lakṣaye
mahiṣī bhūmipālasya rājakanyāsi me matā R_5,031.009

rāvaṇena janasthānād balād apahṛtā yadi
sītā tvam asi bhadraṃ te tan mamācakṣva pṛcchataḥ R_5,031.010

sā tasya vacanaṃ śrutvā rāmakīrtanaharṣitā
uvāca vākyaṃ vaidehī hanūmantaṃ drumāśritam R_5,031.011

duhitā janakasyāhaṃ vaidehasya mahātmanaḥ
sītā ca nāma nāmnāhaṃ bhāryā rāmasya dhīmataḥ R_5,031.012

samā dvādaśa tatrāhaṃ rāghavasya niveśane
bhuñjānā mānuṣān bhogān sarvakāmasamṛddhinī R_5,031.013

tatas trayodaśe varṣe rājyenekṣvākunandanam
abhiṣecayituṃ rājā sopādhyāyaḥ pracakrame R_5,031.014

tasmin saṃbhriyamāṇe tu rāghavasyābhiṣecane
kaikeyī nāma bhartāraṃ devī vacanam abravīt R_5,031.015

na pibeyaṃ na khādeyaṃ pratyahaṃ mama bhojanam
eṣa me jīvitasyānto rāmo yady abhiṣicyate R_5,031.016

yat tad uktaṃ tvayā vākyaṃ prītyā nṛpatisattama
tac cen na vitathaṃ kāryaṃ vanaṃ gacchatu rāghavaḥ R_5,031.017

sa rājā satyavāg devyā varadānam anusmaran
mumoha vacanaṃ śrutvā kaikeyyāḥ krūram apriyam R_5,031.018

tatas tu sthaviro rājā satyadharme vyavasthitaḥ
jyeṣṭhaṃ yaśasvinaṃ putraṃ rudan rājyam ayācata R_5,031.019

sa pitur vacanaṃ śrīmān abhiṣekāt paraṃ priyam
manasā pūrvam āsādya vācā pratigṛhītavān R_5,031.020

dadyān na pratigṛhṇīyān na brūyat kiṃ cid apriyam
api jīvitahetor hi rāmaḥ satyaparākramaḥ R_5,031.021

sa vihāyottarīyāṇi mahārhāṇi mahāyaśāḥ
visṛjya manasā rājyaṃ jananyai māṃ samādiśat R_5,031.022

sāhaṃ tasyāgratas tūrṇaṃ prasthitā vanacāriṇī
na hi me tena hīnāyā vāsaḥ svarge 'pi rocate R_5,031.023

prāg eva tu mahābhāgaḥ saumitrir mitranandanaḥ
pūrvajasyānuyātrārthe drumacīrair alaṃkṛtaḥ R_5,031.024

te vayaṃ bhartur ādeśaṃ bahu mānyadṛḍhavratāḥ
praviṣṭāḥ sma purād dṛṣṭaṃ vanaṃ gambhīradarśanam R_5,031.025

vasato daṇḍakāraṇye tasyāham amitaujasaḥ
rakṣasāpahṛtā bhāryā rāvaṇena durātmanā R_5,031.026

dvau māsau tena me kālo jīvitānugrahaḥ kṛtaḥ
ūrdhvaṃ dvābhyāṃ tu māsābhyāṃ tatas tyakṣyāmi jīvitam R_5,031.027

tasyās tad vacanaṃ śrutvā hanūmān hariyūthapaḥ
duḥkhād duḥkhābhibhūtāyāḥ sāntam uttaram abravīt R_5,032.001

ahaṃ rāmasya saṃdeśād devi dūtas tavāgataḥ
vaidehi kuśalī rāmas tvāṃ ca kauśalam abravīt R_5,032.002

yo brāhmam astraṃ vedāṃś ca veda vedavidāṃ varaḥ
sa tvāṃ dāśarathī rāmo devi kauśalam abravīt R_5,032.003

lakṣmaṇaś ca mahātejā bhartus te 'nucaraḥ priyaḥ
kṛtavāñ śokasaṃtaptaḥ śirasā te 'bhivādanam R_5,032.004

sā tayoḥ kuśalaṃ devī niśamya narasiṃhayoḥ
prītisaṃhṛṣṭasarvāṅgī hanūmāntam athābravīt R_5,032.005

kalyāṇī bata gatheyaṃ laukikī pratibhāti me
ehi jīvantam ānado naraṃ varṣaśatād api R_5,032.006

tayoḥ samāgame tasmin prītir utpāditādbhutā
paraspareṇa cālāpaṃ viśvastau tau pracakratuḥ R_5,032.007

tasyās tad vacanaṃ śrutvā hanūmān hariyūthapaḥ
sītāyāḥ śokadīnāyāḥ samīpam upacakrame R_5,032.008

yathā yathā samīpaṃ sa hanūmān upasarpati
tathā tathā rāvaṇaṃ sā taṃ sītā pariśaṅkate R_5,032.009

aho dhig dhik kṛtam idaṃ kathitaṃ hi yad asya me
rūpāntaram upāgamya sa evāyaṃ hi rāvaṇaḥ R_5,032.010

tām aśokasya śākhāṃ sā vimuktvā śokakarśitā
tasyām evānavadyāṅgī dharaṇyāṃ samupāviśat R_5,032.011

avandata mahābāhus tatas tāṃ janakātmajām
sā cainaṃ bhayavitrastā bhūyo naivābhyudaikṣata R_5,032.012

taṃ dṛṣṭvā vandamānaṃ tu sītā śaśinibhānanā
abravīd dīrgham ucchvasya vānaraṃ madhurasvarā R_5,032.013

māyāṃ praviṣṭo māyāvī yadi tvaṃ rāvaṇaḥ svayam
utpādayasi me bhūyaḥ saṃtāpaṃ tan na śobhanam R_5,032.014

svaṃ parityajya rūpaṃ yaḥ parivrājakarūpadhṛt
janasthāne mayā dṛṣṭas tvaṃ sa evāsi rāvaṇaḥ R_5,032.015

upavāsakṛśāṃ dīnāṃ kāmarūpa niśācara
saṃtāpayasi māṃ bhūyaḥ saṃtāpaṃ tan na śobhanam R_5,032.016

yadi rāmasya dūtas tvam āgato bhadram astu te
pṛcchāmi tvāṃ hariśreṣṭha priyā rāma kathā hi me R_5,032.017

guṇān rāmasya kathaya priyasya mama vānara
cittaṃ harasi me saumya nadīkūlaṃ yathā rayaḥ R_5,032.018

aho svapnasya sukhatā yāham evaṃ cirāhṛtā
preṣitaṃ nāma paśyāmi rāghaveṇa vanaukasaṃ R_5,032.019

svapne 'pi yady ahaṃ vīraṃ rāghavaṃ sahalakṣmaṇam
paśyeyaṃ nāvasīdeyaṃ svapno 'pi mama matsarī R_5,032.020

nāhaṃ svapnam imaṃ manye svapne dṛṣṭvā hi vānaram
na śakyo 'bhyudayaḥ prāptuṃ prāptaś cābhyudayo mama R_5,032.021

kiṃ nu syāc cittamoho 'yaṃ bhaved vātagatis tv iyam
unmādajo vikāro vā syād iyaṃ mṛgatṛṣṇikā R_5,032.022

atha vā nāyam unmādo moho 'py unmādalakṣmaṇaḥ
saṃbudhye cāham ātmānam imaṃ cāpi vanaukasaṃ R_5,032.023

ity evaṃ bahudhā sītā saṃpradhārya balābalam
rakṣasāṃ kāmarūpatvān mene taṃ rākṣasādhipam R_5,032.024

etāṃ buddhiṃ tadā kṛtvā sītā sā tanumadhyamā
na prativyājahārātha vānaraṃ janakātmajā R_5,032.025

sītāyāś cintitaṃ buddhvā hanūmān mārutātmajaḥ
śrotrānukūlair vacanais tadā tāṃ saṃpraharṣayat R_5,032.026

āditya iva tejasvī lokakāntaḥ śaśī yathā
rājā sarvasya lokasya devo vaiśravaṇo yathā R_5,032.027

vikrameṇopapannaś ca yathā viṣṇur mahāyaśāḥ
satyavādī madhuravāg devo vācaspatir yathā R_5,032.028

rūpavān subhagaḥ śrīmān kandarpa iva mūrtimān
sthānakrodhaprahartā ca śreṣṭho loke mahārathaḥ
bāhucchāyām avaṣṭabdho yasya loko mahātmanaḥ R_5,032.029

apakṛṣyāśramapadān mṛgarūpeṇa rāghavam
śūnye yenāpanītāsi tasya drakṣyasi yat phalam R_5,032.030

nacirād rāvaṇaṃ saṃkhye yo vadhiṣyati vīryavān
roṣapramuktair iṣubhir jvaladbhir iva pāvakaiḥ R_5,032.031

tenāhaṃ preṣito dūtas tvatsakāśam ihāgataḥ
tvadviyogena duḥkhārtaḥ sa tvāṃ kauśalam abravīt R_5,032.032

lakṣmaṇaś ca mahātejāḥ sumitrānandavardhanaḥ
abhivādya mahābāhuḥ so 'pi kauśalam abravīt R_5,032.033

rāmasya ca sakhā devi sugrīvo nāma vānaraḥ
rājā vānaramukhyānāṃ sa tvāṃ kauśalam abravīt R_5,032.034

nityaṃ smarati rāmas tvāṃ sasugrīvaḥ salakṣmaṇaḥ
diṣṭyā jīvasi vaidehi rākṣasī vaśam āgatā R_5,032.035

nacirād drakṣyase rāmaṃ lakṣmaṇaṃ ca mahāratham
madhye vānarakoṭīnāṃ sugrīvaṃ cāmitaujasaṃ R_5,032.036

ahaṃ sugrīvasacivo hanūmān nāma vānaraḥ
praviṣṭo nagarīṃ laṅkāṃ laṅghayitvā mahodadhim R_5,032.037

kṛtvā mūrdhni padanyāsaṃ rāvaṇasya durātmanaḥ
tvāṃ draṣṭum upayāto 'haṃ samāśritya parākramam R_5,032.038

nāham asmi tathā devi yathā mām avagacchasi
viśaṅkā tyajyatām eṣā śraddhatsva vadato mama R_5,032.039

tāṃ tu rāma kathāṃ śrutvā vaidehī vānararṣabhāt
uvāca vacanaṃ sāntvam idaṃ madhurayā girā R_5,033.001

kva te rāmeṇa saṃsargaḥ kathaṃ jānāsi lakṣmaṇam
vānarāṇāṃ narāṇāṃ ca katham āsīt samāgamaḥ R_5,033.002

yāni rāmasya liṅgāni lakṣmaṇasya ca vānara
tāni bhūyaḥ samācakṣva na māṃ śokaḥ samāviśet R_5,033.003

kīdṛśaṃ tasya saṃsthānaṃ rūpaṃ rāmasya kīdṛśam
katham ūrū kathaṃ bāhū lakṣmaṇasya ca śaṃsa me R_5,033.004

evam uktas tu vaidehyā hanūmān mārutātmajaḥ
tato rāmaṃ yathātattvam ākhyātum upacakrame R_5,033.005

jānantī bata diṣṭyā māṃ vaidehi paripṛcchasi
bhartuḥ kamalapatrākṣi saṃkhyānaṃ lakṣmaṇasya ca R_5,033.006

yāni rāmasya cihnāni lakṣmaṇasya ca yāni vai
lakṣitāni viśālākṣi vadataḥ śṛṇu tāni me R_5,033.007

rāmaḥ kamalapatrākṣaḥ sarvabhūtamanoharaḥ
rūpadākṣiṇyasaṃpannaḥ prasūto janakātmaje R_5,033.008

tejasādityasaṃkāśaḥ kṣamayā pṛthivīsamaḥ
bṛhaspatisamo buddhyā yaśasā vāsavopamaḥ R_5,033.009

rakṣitā jīvalokasya svajanasya ca rakṣitā
rakṣitā svasya vṛttasya dharmasya ca paraṃtapaḥ R_5,033.010

rāmo bhāmini lokasya cāturvarṇyasya rakṣitā
maryādānāṃ ca lokasya kartā kārayitā ca saḥ R_5,033.011

arciṣmān arcito 'tyarthaṃ brahmacaryavrate sthitaḥ
sādhūnām upakārajñaḥ pracārajñaś ca karmaṇām R_5,033.012

rājavidyāvinītaś ca brāhmaṇānām upāsitā
śrutavāñ śīlasaṃpanno vinītaś ca paraṃtapaḥ R_5,033.013

yajurvedavinītaś ca vedavidbhiḥ supūjitaḥ
dhanurvede ca vede ca vedāṅgeṣu ca niṣṭhitaḥ R_5,033.014

vipulāṃso mahābāhuḥ kambugrīvaḥ śubhānanaḥ
gūḍhajatruḥ sutāmrākṣo rāmo devi janaiḥ śrutaḥ R_5,033.015

dundubhisvananirghoṣaḥ snigdhavarṇaḥ pratāpavān
samaḥ samavibhaktāṅgo varṇaṃ śyāmaṃ samāśritaḥ R_5,033.016

tristhiras tripralambaś ca trisamas triṣu connataḥ
trivalīvāṃs tryavaṇataś caturvyaṅgas triśīrṣavān R_5,033.017

catuṣkalaś caturlekhaś catuṣkiṣkuś catuḥsamaḥ
caturdaśasamadvandvaś caturdaṣṭaś caturgatiḥ R_5,033.018

mahauṣṭhahanunāsaś ca pañcasnigdho 'ṣṭavaṃśavān
daśapadmo daśabṛhat tribhir vyāpto dviśuklavān
ṣaḍunnato navatanus tribhir vyāpnoti rāghavaḥ R_5,033.019

satyadharmaparaḥ śrīmān saṃgrahānugrahe rataḥ
deśakālavibhāgajñaḥ sarvalokapriyaṃvadaḥ R_5,033.020

bhrātā ca tasya dvaimātraḥ saumitrir aparājitaḥ
anurāgeṇa rūpeṇa guṇaiś caiva tathāvidhaḥ R_5,033.021

tvām eva mārgamāṇo tau vicarantau vasuṃdharām
dadarśatur mṛgapatiṃ pūrvajenāvaropitam R_5,033.022

ṛśyamūkasya pṛṣṭhe tu bahupādapasaṃkule
bhrātur bhāryārtam āsīnaṃ sugrīvaṃ priyadarśanam R_5,033.023

vayaṃ tu harirājaṃ taṃ sugrīvaṃ satyasaṃgaram
paricaryāmahe rājyāt pūrvajenāvaropitam R_5,033.024

tatas tau cīravasanau dhanuḥpravarapāṇinau
ṛśyamūkasya śailasya ramyaṃ deśam upāgatau R_5,033.025

sa tau dṛṣṭvā naravyāghrau dhanvinau vānararṣabhaḥ
abhipluto gires tasya śikharaṃ bhayamohitaḥ R_5,033.026

tataḥ sa śikhare tasmin vānarendro vyavasthitaḥ
tayoḥ samīpaṃ mām eva preṣayām āsa satvaraḥ R_5,033.027

tāv ahaṃ puruṣavyāghrau sugrīvavacanāt prabhū
rūpalakṣaṇasaṃpannau kṛtāñjalir upasthitaḥ R_5,033.028

tau parijñātatattvārthau mayā prītisamanvitau
pṛṣṭham āropya taṃ deśaṃ prāpitau puruṣarṣabhau R_5,033.029

niveditau ca tattvena sugrīvāya mahātmane
tayor anyonyasaṃbhāṣād bhṛśaṃ prītir ajāyata R_5,033.030

tatra tau kīrtisaṃpannau harīśvaranareśvarau
parasparakṛtāśvāsau kathayā pūrvavṛttayā R_5,033.031

taṃ tataḥ sāntvayām āsa sugrīvaṃ lakṣmaṇāgrajaḥ
strīhetor vālinā bhrātrā nirastam uru tejasā R_5,033.032

tatas tvan nāśajaṃ śokaṃ rāmasyākliṣṭakarmaṇaḥ
lakṣmaṇo vānarendrāya sugrīvāya nyavedayat R_5,033.033

sa śrutvā vānarendras tu lakṣmaṇeneritaṃ vacaḥ
tadāsīn niṣprabho 'tyarthaṃ grahagrasta ivāṃśumān R_5,033.034

tatas tvadgātraśobhīni rakṣasā hriyamāṇayā
yāny ābharaṇajālāni pātitāni mahītale R_5,033.035

tāni sarvāṇi rāmāya ānīya hariyūthapāḥ
saṃhṛṣṭā darśayām āsur gatiṃ tu na vidus tava R_5,033.036

tāni rāmāya dattāni mayaivopahṛtāni ca
svanavanty avakīrṇanti tasmin vihatacetasi R_5,033.037

tāny aṅke darśanīyāni kṛtvā bahuvidhaṃ tataḥ
tena devaprakāśena devena paridevitam R_5,033.038

paśyatas tasyā rudatas tāmyataś ca punaḥ punaḥ
prādīpayan dāśarathes tāni śokahutāśanam R_5,033.039

śayitaṃ ca ciraṃ tena duḥkhārtena mahātmanā
mayāpi vividhair vākyaiḥ kṛcchrād utthāpitaḥ punaḥ R_5,033.040

tāni dṛṣṭvā mahārhāṇi darśayitvā muhur muhuḥ
rāghavaḥ sahasaumitriḥ sugrīve sa nyavedayat R_5,033.041

sa tavādarśanād ārye rāghavaḥ paritapyate
mahatā jvalatā nityam agninevāgniparvataḥ R_5,033.042

tvatkṛte tam anidrā ca śokaś cintā ca rāghavam
tāpayanti mahātmānam agnyagāram ivāgnayaḥ R_5,033.043

tavādarśanaśokena rāghavaḥ pravicālyate
mahatā bhūmikampena mahān iva śiloccayaḥ R_5,033.044

kānānāni suramyāṇi nadīprasravaṇāni ca
caran na ratim āpnoti tvam apaśyan nṛpātmaje R_5,033.045

sa tvāṃ manujaśārdūlaḥ kṣipraṃ prāpsyati rāghavaḥ
samitrabāndhavaṃ hatvā rāvaṇaṃ janakātmaje R_5,033.046

sahitau rāmasugrīvāv ubhāv akurutāṃ tadā
samayaṃ vālinaṃ hantuṃ tava cānveṣaṇaṃ tathā R_5,033.047

tato nihatya tarasā rāmo vālinam āhave
sarvarkṣaharisaṃghānāṃ sugrīvam akarot patim R_5,033.048

rāmasugrīvayor aikyaṃ devy evaṃ samajāyata
hanūmantaṃ ca māṃ viddhi tayor dūtam ihāgatam R_5,033.049

svarājyaṃ prāpya sugrīvaḥ samanīya mahāharīn
tvadarthaṃ preṣayām āsa diśo daśa mahābalān R_5,033.050

ādiṣṭā vānarendreṇa sugrīveṇa mahaujasaḥ
adrirājapratīkāśāḥ sarvataḥ prasthitā mahīm R_5,033.051

aṅgado nāma lakṣmīvān vālisūnur mahābalaḥ
prasthitaḥ kapiśārdūlas tribhāgabalasaṃvṛtaḥ R_5,033.052

teṣāṃ no vipranaṣṭānāṃ vindhye parvatasattame
bhṛśaṃ śokaparītanām ahorātragaṇā gatāḥ R_5,033.053

te vayaṃ kāryanairāśyāt kālasyātikrameṇa ca
bhayāc ca kapirājasya prāṇāṃs tyaktuṃ vyavasthitāḥ R_5,033.054

vicitya vanadurgāṇi giriprasravaṇāni ca
anāsādya padaṃ devyāḥ prāṇāṃs tyaktuṃ vyavasthitāḥ R_5,033.055

bhṛśaṃ śokārṇave magnaḥ paryadevayad aṅgadaḥ
tava nāśaṃ ca vaidehi vālinaś ca tathā vadham
prāyopaveśam asmākaṃ maraṇaṃ ca jaṭāyuṣaḥ R_5,033.056

teṣāṃ naḥ svāmisaṃdeśān nirāśānāṃ mumūrṣatām
kāryahetor ivāyātaḥ śakunir vīryavān mahān R_5,033.057

gṛdhrarājasya sodaryaḥ saṃpātir nāma gṛdhrarāṭ
śrutvā bhrātṛvadhaṃ kopād idaṃ vacanam abravīt R_5,033.058

yavīyān kena me bhrātā hataḥ kva ca vināśitaḥ
etad ākhyātum icchāmi bhavadbhir vānarottamāḥ R_5,033.059

aṅgado 'kathayat tasya janasthāne mahad vadham
rakṣasā bhīmarūpeṇa tvām uddiśya yathātatham R_5,033.060

jaṭāyos tu vadhaṃ śrutvā duḥkhitaḥ so 'ruṇātmajaḥ
tvām āha sa varārohe vasantīṃ rāvaṇālaye R_5,033.061

tasya tad vacanaṃ śrutvā saṃpāteḥ prītivardhanam
aṅgadapramukhāḥ sarve tataḥ saṃprasthitā vayam
tvaddarśanakṛtotsāhā hṛṣṭās tuṣṭāḥ plavaṃgamāḥ R_5,033.062

athāhaṃ harisainyasya sāgaraṃ dṛśya sīdataḥ
vyavadhūya bhayaṃ tīvraṃ yojanānāṃ śataṃ plutaḥ R_5,033.063

laṅkā cāpi mayā rātrau praviṣṭā rākṣasākulā
rāvaṇaś ca mayā dṛṣṭas tvaṃ ca śokanipīḍitā R_5,033.064

etat te sarvam ākhyātaṃ yathāvṛttam anindite
abhibhāṣasva māṃ devi dūto dāśarather aham R_5,033.065

tvaṃ māṃ rāmakṛtodyogaṃ tvannimittam ihāgatam
sugrīva sacivaṃ devi budhyasva pavanātmajam R_5,033.066

kuśalī tava kākutsthaḥ sarvaśastrabhṛtāṃ varaḥ
guror ārādhane yukto lakṣmaṇaś ca sulakṣaṇaḥ R_5,033.067

tasya vīryavato devi bhartus tava hite rataḥ
aham ekas tu saṃprāptaḥ sugrīvavacanād iha R_5,033.068

mayeyam asahāyena caratā kāmarūpiṇā
dakṣiṇā dig anukrāntā tvanmārgavicayaiṣiṇā R_5,033.069

diṣṭyāhaṃ harisainyānāṃ tvannāśam anuśocatām
apaneṣyāmi saṃtāpaṃ tavābhigamaśaṃsanāt R_5,033.070

diṣṭyā hi na mama vyarthaṃ devi sāgaralaṅghanam
prāpsyāmy aham idaṃ diṣṭyā tvaddarśanakṛtaṃ yaśaḥ R_5,033.071

rāghavaś ca mahāvīryaḥ kṣipraṃ tvām abhipatsyate
samitrabāndhavaṃ hatvā rāvaṇaṃ rākṣasādhipam R_5,033.072

kaurajo nāma vaidehi girīṇām uttamo giriḥ
tato gacchati gokarṇaṃ parvataṃ kesarī hariḥ R_5,033.073

sa ca devarṣibhir dṛṣṭaḥ pitā mama mahākapiḥ
tīrthe nadīpateḥ puṇye śambasādanam uddharat R_5,033.074

tasyāhaṃ hariṇaḥ kṣetre jāto vātena maithili
hanūmān iti vikhyāto loke svenaiva karmaṇā
viśvāsārthaṃ tu vaidehi bhartur uktā mayā guṇāḥ R_5,033.075

evaṃ viśvāsitā sītā hetubhiḥ śokakarśitā
upapannair abhijñānair dūtaṃ tam avagacchati R_5,033.076

atulaṃ ca gatā harṣaṃ praharṣeṇa tu jānakī
netrābhyāṃ vakrapakṣmābhyāṃ mumocānandajaṃ jalam R_5,033.077

cāru tac cānanaṃ tasyās tāmraśuklāyatekṣaṇam
aśobhata viśālākṣyā rāhumukta ivoḍurāṭ
hanūmantaṃ kapiṃ vyaktaṃ manyate nānyatheti sā R_5,033.078

athovāca hanūmāṃs tām uttaraṃ priyadarśanām R_5,033.079

hate 'sure saṃyati śambasādane kapipravīreṇa maharṣicodanāt
tato 'smi vāyuprabhavo hi maithili prabhāvatas tatpratimaś ca vānaraḥ R_5,033.080

bhūya eva mahātejā hanūmān mārutātmajaḥ
abravīt praśritaṃ vākyaṃ sītāpratyayakāraṇāt R_5,034.001

vānaro 'haṃ mahābhāge dūto rāmasya dhīmataḥ
rāmanāmāṅkitaṃ cedaṃ paśya devy aṅgulīyakam
samāśvasihi bhadraṃ te kṣīṇaduḥkhaphalā hy asi R_5,034.002

gṛhītvā prekṣamāṇā sā bhartuḥ karavibhūṣaṇam
bhartāram iva saṃprāptā jānakī muditābhavat R_5,034.003

cāru tad vadanaṃ tasyās tāmraśuklāyatekṣaṇam
babhūva praharṣodagraṃ rāhumukta ivoḍurāṭ R_5,034.004

tataḥ sā hrīmatī bālā bhartuḥ saṃdeśaharṣitā
parituṭṣā priyaṃ śrutvā prāśaṃsata mahākapim R_5,034.005

vikrāntas tvaṃ samarthas tvaṃ prājñas tvaṃ vānarottama
yenedaṃ rākṣasapadaṃ tvayaikena pradharṣitam R_5,034.006

śatayojanavistīrṇaḥ sāgaro makarālayaḥ
vikramaślāghanīyena kramatā goṣpadīkṛtaḥ R_5,034.007

na hi tvāṃ prākṛtaṃ manye vanaraṃ vanararṣabha
yasya te nāsti saṃtrāso rāvaṇān nāpi saṃbhramaḥ R_5,034.008

arhase ca kapiśreṣṭha mayā samabhibhāṣitum
yady asi preṣitas tena rāmeṇa viditātmanā R_5,034.009

preṣayiṣyati durdharṣo rāmo na hy aparīkṣitam
parākramam avijñāya matsakāśaṃ viśeṣataḥ R_5,034.010

diṣṭyā ca kuśalī rāmo dharmātmā dharmavatsalaḥ
lakṣmaṇaś ca mahātejāḥ sumitrānandavardhanaḥ R_5,034.011

kuśalī yadi kākutsthaḥ kiṃ nu sāgaramekhalām
mahīṃ dahati kopena yugāntāgnir ivotthitaḥ R_5,034.012

atha vā śaktimantau tau surāṇām api nigrahe
mamaiva tu na duḥkhānām asti manye viparyayaḥ R_5,034.013

kaccic ca vyathate rāmaḥ kaccin na paripatyate
uttarāṇi ca kāryāṇi kurute puruṣottamaḥ R_5,034.014

kaccin na dīnaḥ saṃbhrāntaḥ kāryeṣu ca na muhyati
kaccin puruṣakāryāṇi kurute nṛpateḥ sutaḥ R_5,034.015

dvividhaṃ trividhopāyam upāyam api sevate
vijigīṣuḥ suhṛt kaccin mitreṣu ca paraṃtapaḥ R_5,034.016

kaccin mitrāṇi labhate mitraiś cāpy abhigamyate
kaccit kalyāṇamitraś ca mitraiś cāpi puraskṛtaḥ R_5,034.017

kaccid āśāsti devānāṃ prasādaṃ pārthivātmajaḥ
kaccit puruṣakāraṃ ca daivaṃ ca pratipadyate R_5,034.018

kaccin na vigatasneho vivāsān mayi rāghavaḥ
kaccin māṃ vyasanād asmān mokṣayiṣyati vānaraḥ R_5,034.019

sukhānām ucito nityam asukhānām anūcitaḥ
duḥkham uttaram āsādya kaccid rāmo na sīdati R_5,034.020

kausalyāyās tathā kaccit sumitrāyās tathaiva ca
abhīkṣṇaṃ śrūyate kaccit kuśalaṃ bharatasya ca R_5,034.021

mannimittena mānārhaḥ kaccic chokena rāghavaḥ
kaccin nānyamanā rāmaḥ kaccin māṃ tārayiṣyati R_5,034.022

kaccid akṣauhiṇīṃ bhīmāṃ bharato bhrātṛvatsalaḥ
dhvajinīṃ mantribhir guptāṃ preṣayiṣyati matkṛte R_5,034.023

vānarādhipatiḥ śrīmān sugrīvaḥ kaccid eṣyati
matkṛte haribhir vīrair vṛto dantanakhāyudhaiḥ R_5,034.024

kaccic ca lakṣmaṇaḥ śūraḥ sumitrānandavardhanaḥ
astravic charajālena rākṣasān vidhamiṣyati R_5,034.025

raudreṇa kaccid astreṇa rāmeṇa nihataṃ raṇe
drakṣyāmy alpena kālena rāvaṇaṃ sasuhṛjjanam R_5,034.026

kaccin na tad dhemasamānavarṇaṃ tasyānanaṃ padmasamānagandhi
mayā vinā śuṣyati śokadīnaṃ jalakṣaye padmam ivātapena R_5,034.027

dharmāpadeśāt tyajataś ca rājyāṃ māṃ cāpy araṇyaṃ nayataḥ padātim
nāsīd vyathā yasya na bhīr na śokaḥ kaccit sa dhairyaṃ hṛdaye karoti R_5,034.028

na cāsya mātā na pitā na cānyaḥ snehād viśiṣṭo 'sti mayā samo vā
tāvad dhy ahaṃ dūtajijīviṣeyaṃ yāvat pravṛttiṃ śṛṇuyāṃ priyasya R_5,034.029

itīva devī vacanaṃ mahārthaṃ taṃ vānarendraṃ madhurārtham uktvā
śrotuṃ punas tasya vaco 'bhirāmaṃ rāmārthayuktaṃ virarāma rāmā R_5,034.030

sītāyā vacanaṃ śrutvā mārutir bhīmavikramaḥ
śirasy añjalim ādhāya vākyam uttaram abravīt R_5,034.031

na tvām ihasthāṃ jānīte rāmaḥ kamalalocanaḥ
śrutvaiva tu vaco mahyaṃ kṣipram eṣyati rāghavaḥ R_5,034.032

camūṃ prakarṣan mahatīṃ haryṛṣkagaṇasaṃkulām
viṣṭambhayitvā bāṇaughair akṣobhyaṃ varuṇālayam
kariṣyati purīṃ laṅkāṃ kākutsthaḥ śāntarākṣasām R_5,034.033

tatra yady antarā mṛtyur yadi devāḥ sahāsurāḥ
sthāsyanti pathi rāmasya sa tān api vadhiṣyati R_5,034.034

tavādarśanajenārye śokena sa pariplutaḥ
na śarma labhate rāmaḥ siṃhārdita iva dvipaḥ R_5,034.035

dardareṇa ca te devi śape mūlaphalena ca
malayena ca vindhyena meruṇā mandareṇa ca R_5,034.036

yathā sunayanaṃ valgu bimbauṣṭhaṃ cārukuṇḍalam
mukhaṃ drakṣyasi rāmasya pūrṇacandram ivoditam R_5,034.037

kṣipraṃ drakṣyasi vaidehi rāmaṃ prasravaṇe girau
śatakratum ivāsīnaṃ nākapṛṣṭhasya mūrdhani R_5,034.038

na māṃsaṃ rāghavo bhuṅkte na cāpi madhusevate
vanyaṃ suvihitaṃ nityaṃ bhaktam aśnāti pañcamam R_5,034.039

naiva daṃśān na maśakān na kīṭān na sarīsṛpān
rāghavo 'panayed gatrāt tvadgatenāntarātmanā R_5,034.040

nityaṃ dhyānaparo rāmo nityaṃ śokaparāyaṇaḥ
nānyac cintayate kiṃ cit sa tu kāmavaśaṃ gataḥ R_5,034.041

anidraḥ satataṃ rāmaḥ supto 'pi ca narottamaḥ
sīteti madhurāṃ vāṇīṃ vyāharan pratibudhyate R_5,034.042

dṛṣṭvā phalaṃ vā puṣpaṃ vā yac cānyat strīmanoharam
bahuśo hā priyety evaṃ śvasaṃs tvām abhibhāṣate R_5,034.043

sa devi nityaṃ paritapyamānas tvām eva sītety abhibhāṣamāṇaḥ
dhṛtavrato rājasuto mahātmā tavaiva lābhāya kṛtaprayatnaḥ R_5,034.044

sā rāmasaṃkīrtanavītaśokā rāmasya śokena samānaśokā
śaranmukhenāmbudaśeṣacandrā niśeva vaidehasutā babhūva R_5,034.045

sītā tad vacanaṃ śrutvā pūrṇacandranibhānanā
hanūmantam uvācedaṃ dharmārthasahitaṃ vacaḥ R_5,035.001

amṛtaṃ viṣasaṃsṛṣṭaṃ tvayā vānarabhāṣitam
yac ca nānyamanā rāmo yac ca śokaparāyaṇaḥ R_5,035.002

aiśvarye vā suvistīrṇe vyasane vā sudāruṇe
rajjveva puruṣaṃ baddhvā kṛtāntaḥ parikarṣati R_5,035.003

vidhir nūnam asaṃhāryaḥ prāṇināṃ plavagottama
saumitriṃ māṃ ca rāmaṃ ca vyasanaiḥ paśya mohitān R_5,035.004

śokasyāsya kadā pāraṃ rāghavo 'dhigamiṣyati
plavamānaḥ pariśrānto hatanauḥ sāgare yathā R_5,035.005

rākṣasānāṃ kṣayaṃ kṛtvā sūdayitvā ca rāvaṇam
laṅkām unmūlitāṃ kṛtvā kadā drakṣyati māṃ patiḥ R_5,035.006

sa vācyaḥ saṃtvarasveti yāvad eva na pūryate
ayaṃ saṃvatsaraḥ kālas tāvad dhi mama jīvitam R_5,035.007

vartate daśamo māso dvau tu śeṣau plavaṃgama
rāvaṇena nṛśaṃsena samayo yaḥ kṛto mama R_5,035.008

vibhīṣaṇena ca bhrātrā mama niryātanaṃ prati
anunītaḥ prayatnena na ca tat kurute matim R_5,035.009

mama pratipradānaṃ hi rāvaṇasya na rocate
rāvaṇaṃ mārgate saṃkhye mṛtyuḥ kālavaśaṃ gatam R_5,035.010

jyeṣṭhā kanyānalā nama vibhīṣaṇasutā kape
tayā mamaitad ākhyātaṃ mātrā prahitayā svayam R_5,035.011

avindhyo nāma medhāvī vidvān rākṣasapuṃgavaḥ
dhṛtimāñ śīlavān vṛddho rāvaṇasya susaṃmataḥ R_5,035.012

rāmāt kṣayam anuprāptaṃ rakṣasāṃ pratyacodayat
na ca tasyāpi duṣṭātmā śṛṇoti vacanaṃ hitam R_5,035.013

āśaṃseti hariśreṣṭha kṣipraṃ māṃ prāpsyate patiḥ
antarātmā hi me śuddhas tasmiṃś ca bahavo guṇāḥ R_5,035.014

utsāhaḥ pauruṣaṃ sattvam ānṛśaṃsyaṃ kṛtajñatā
vikramaś ca prabhāvaś ca santi vānararāghave R_5,035.015

caturdaśasahasrāṇi rākṣasānāṃ jaghāna yaḥ
janasthāne vinā bhrātrā śatruḥ kas tasya nodvijet R_5,035.016

na sa śakyas tulayituṃ vyasanaiḥ puruṣarṣabhaḥ
ahaṃ tasyānubhāvajñā śakrasyeva pulomajā R_5,035.017

śarajālāṃśumāñ śūraḥ kape rāmadivākaraḥ
śatrurakṣomayaṃ toyam upaśoṣaṃ nayiṣyati R_5,035.018

iti saṃjalpamānāṃ tāṃ rāmārthe śokakarśitām
aśrusaṃpūrṇavadanām uvāca hanumān kapiḥ R_5,035.019

śrutvaiva tu vaco mahyaṃ kṣipram eṣyati rāghavaḥ
camūṃ prakarṣan mahatīṃ haryṛkṣagaṇasaṃkulām R_5,035.020

atha vā mocayiṣyāmi tām adyaiva hi rākṣasāt
asmād duḥkhād upāroha mama pṛṣṭham anindite R_5,035.021

tvaṃ hi pṛṣṭhagatāṃ kṛtvā saṃtariṣyāmi sāgaram
śaktir asti hi me voḍhuṃ laṅkām api sarāvaṇām R_5,035.022

ahaṃ prasravaṇasthāya rāghavāyādya maithili
prāpayiṣyāmi śakrāya havyaṃ hutam ivānalaḥ R_5,035.023

drakṣyasy adyaiva vaidehi rāghavaṃ sahalakṣmaṇam
vyavasāya samāyuktaṃ viṣṇuṃ daityavadhe yathā R_5,035.024

tvaddarśanakṛtotsāham āśramasthaṃ mahābalam
puraṃdaram ivāsīnaṃ nāgarājasya mūrdhani R_5,035.025

pṛṣṭham āroha me devi mā vikāṅkṣasva śobhane
yogam anviccha rāmeṇa śaśāṅkeneva rohiṇī R_5,035.026

kathayantīva candreṇa sūryeṇeva suvarcalā
matpṛṣṭham adhiruhya tvaṃ tarākāśamahārṇavam R_5,035.027

na hi me saṃprayātasya tvām ito nayato 'ṅgane
anugantuṃ gatiṃ śaktāḥ sarve laṅkānivāsinaḥ R_5,035.028

yathaivāham iha prāptas tathaivāham asaṃśayam
yāsyāmi paśya vaidehi tvām udyamya vihāyasaṃ R_5,035.029

maithilī tu hariśreṣṭhāc chrutvā vacanam adbhutam
harṣavismitasarvāṅgī hanūmantam athābravīt R_5,035.030

hanūman dūram adhvanaṃ kathaṃ māṃ voḍhum icchasi
tad eva khalu te manye kapitvaṃ hariyūthapa R_5,035.031

kathaṃ vālpaśarīras tvaṃ mām ito netum icchasi
sakāśaṃ mānavendrasya bhartur me plavagarṣabha R_5,035.032

sītāyā vacanaṃ śrutvā hanūmān mārutātmajaḥ
cintayām āsa lakṣmīvān navaṃ paribhavaṃ kṛtam R_5,035.033

na me jānāti sattvaṃ vā prabhāvaṃ vāsitekṣaṇā
tasmāt paśyatu vaidehī yad rūpaṃ mama kāmataḥ R_5,035.034

iti saṃcintya hanumāṃs tadā plavagasattamaḥ
darśayām āsa vaidehyāḥ svarūpam arimardanaḥ R_5,035.035

sa tasmāt pādapād dhīmān āplutya plavagarṣabhaḥ
tato vardhitum ārebhe sītāpratyayakāraṇāt R_5,035.036

merumandārasaṃkāśo babhau dīptānalaprabhaḥ
agrato vyavatasthe ca sītāyā vānararṣabhaḥ R_5,035.037

hariḥ parvatasaṃkāśas tāmravaktro mahābalaḥ
vajradaṃṣṭranakho bhīmo vaidehīm idam abravīt R_5,035.038

saparvatavanoddeśāṃ sāṭṭaprākāratoraṇām
laṅkām imāṃ sanathāṃ vā nayituṃ śaktir asti me R_5,035.039

tad avasthāpya tāṃ buddhir alaṃ devi vikāṅkṣayā
viśokaṃ kuru vaidehi rāghavaṃ sahalakṣmaṇam R_5,035.040

taṃ dṛṣṭvācalasaṃkāśam uvāca janakātmajā
padmapatraviśālākṣī mārutasyaurasaṃ sutam R_5,035.041

tava sattvaṃ balaṃ caiva vijānāmi mahākape
vāyor iva gatiṃ cāpi tejaś cāgnir ivādbhutam R_5,035.042

prākṛto 'nyaḥ kathaṃ cemāṃ bhūmim āgantum arhati
udadher aprameyasya pāraṃ vānarapuṃgava R_5,035.043

jānāmi gamane śaktiṃ nayane cāpi te mama
avaśyaṃ sāmpradhāryāśu kāryasiddhir ihātmanaḥ R_5,035.044

ayuktaṃ tu kapiśreṣṭha mayā gantuṃ tvayā saha
vāyuvegasavegasya vego māṃ mohayet tava R_5,035.045

aham ākāśam āsaktā upary upari sāgaram
prapateyaṃ hi te pṛṣṭhād bhayād vegena gacchataḥ R_5,035.046

patitā sāgare cāhaṃ timinakrajhaṣākule
bhayeyam āśu vivaśā yādasām annam uttamam R_5,035.047

na ca śakṣye tvayā sārdhaṃ gantuṃ śatruvināśana
kalatravati saṃdehas tvayy api syād asaṃśayam R_5,035.048

hriyamāṇāṃ tu māṃ dṛṣṭvā rākṣasā bhīmavikramāḥ
anugaccheyur ādiṣṭā rāvaṇena durātmanā R_5,035.049

tais tvaṃ parivṛtaḥ śūraiḥ śūlam udgara pāṇibhiḥ
bhaves tvaṃ saṃśayaṃ prāpto mayā vīra kalatravān R_5,035.050

sāyudhā bahavo vyomni rākṣasās tvaṃ nirāyudhaḥ
kathaṃ śakṣyasi saṃyātuṃ māṃ caiva parirakṣitum R_5,035.051

yudhyamānasya rakṣobhis tatas taiḥ krūrakarmabhiḥ
prapateyaṃ hi te pṛṣṭhad bhayārtā kapisattama R_5,035.052

atha rakṣāṃsi bhīmāni mahānti balavanti ca
kathaṃ cit sāmparāye tvāṃ jayeyuḥ kapisattama R_5,035.053

atha vā yudhyamānasya pateyaṃ vimukhasya te
patitāṃ ca gṛhītvā māṃ nayeyuḥ pāparākṣasāḥ R_5,035.054

māṃ vā hareyus tvaddhastād viśaseyur athāpi vā
avyavasthau hi dṛśyete yuddhe jayaparājayau R_5,035.055

ahaṃ vāpi vipadyeyaṃ rakṣobhir abhitarjitā
tvatprayatno hariśreṣṭha bhaven niṣphala eva tu R_5,035.056

kāmaṃ tvam api paryāpto nihantuṃ sarvarākṣasān
rāghavasya yaśo hīyet tvayā śastais tu rākṣasaiḥ R_5,035.057

atha vādāya rakṣāṃsi nyasyeyuḥ saṃvṛte hi mām
yatra te nābhijānīyur harayo nāpi rāghavaḥ R_5,035.058

ārambhas tu madartho 'yaṃ tatas tava nirarthakaḥ
tvayā hi saha rāmasya mahān āgamane guṇaḥ R_5,035.059

mayi jīvitam āyattaṃ rāghavasya mahātmanaḥ
bhrātṝṇāṃ ca mahābāho tava rājakulasya ca R_5,035.060

tau nirāśau madarthe tu śokasaṃtāpakarśitau
saha sarvarkṣaharibhis tyakṣyataḥ prāṇasaṃgraham R_5,035.061

bhartur bhaktiṃ puraskṛtya rāmād anyasya vānara
nāhaṃ spraṣṭuṃ padā gātram iccheyaṃ vānarottama R_5,035.062

yad ahaṃ gātrasaṃsparśaṃ rāvaṇasya gatā balāt
anīśā kiṃ kariṣyāmi vināthā vivaśā satī R_5,035.063

yadi rāmo daśagrīvam iha hatvā sarākṣasaṃ
mām ito gṛhya gaccheta tat tasya sadṛśaṃ bhavet R_5,035.064

śrutā hi dṛṣṭāś ca mayā parākramā mahātmanas tasya raṇāvamardinaḥ
na devagandharvabhujaṃgarākṣasā bhavanti rāmeṇa samā hi saṃyuge R_5,035.065

samīkṣya taṃ saṃyati citrakārmukaṃ mahābalaṃ vāsavatulyavikramam
salakṣmaṇaṃ ko viṣaheta rāghavaṃ hutāśanaṃ dīptam ivānileritam R_5,035.066

salakṣmaṇaṃ rāghavam ājimardanaṃ diśāgajaṃ mattam iva vyavasthitam
saheta ko vānaramukhya saṃyuge yugāntasūryapratimaṃ śarārciṣam R_5,035.067

sa me hariśreṣṭha salakṣmaṇaṃ patiṃ sayūthapaṃ kṣipram ihopapādaya
cirāya rāmaṃ prati śokakarśitāṃ kuruṣva māṃ vānaramukhya harṣitām R_5,035.068

tataḥ sa kapiśārdūlas tena vākyena harṣitaḥ
sītām uvāca tac chrutvā vākyaṃ vākyaviśāradaḥ R_5,036.001

yuktarūpaṃ tvayā devi bhāṣitaṃ śubhadarśane
sadṛśaṃ strīsvabhāvasya sādhvīnāṃ vinayasya ca R_5,036.002

strītvaṃ na tu samarthaṃ hi sāgaraṃ vyativartitum
mām adhiṣṭhāya vistīrṇaṃ śatayojanam āyatam R_5,036.003

dvitīyaṃ kāraṇaṃ yac ca bravīṣi vinayānvite
rāmād anyasya nārhāmi saṃsparśam iti jānaki R_5,036.004

etat te devi sadṛśaṃ patnyās tasya mahātmanaḥ
kā hy anyā tvām ṛte devi brūyād vacanam īdṛśam R_5,036.005

śroṣyate caiva kākutsthaḥ sarvaṃ niravaśeṣataḥ
ceṣṭitaṃ yat tvayā devi bhāṣitaṃ mama cāgrataḥ R_5,036.006

kāraṇair bahubhir devi rāma priyacikīrṣayā
snehapraskannamanasā mayaitat samudīritam R_5,036.007

laṅkāyā duṣpraveśatvād dustaratvān mahodadheḥ
sāmarthyād ātmanaś caiva mayaitat samudāhṛtam R_5,036.008

icchāmi tvāṃ samānetum adyaiva raghubandhunā
gurusnehena bhaktyā ca nānyathā tad udāhṛtam R_5,036.009

yadi notsahase yātuṃ mayā sārdham anindite
abhijñānaṃ prayaccha tvaṃ jānīyād rāghavo hi yat R_5,036.010

evam uktā hanumatā sītā surasutopamā
uvāca vacanaṃ mandaṃ bāṣpapragrathitākṣaram R_5,036.011

idaṃ śreṣṭham abhijñānaṃ brūyās tvaṃ tu mama priyam
śailasya citrakūṭasya pāde pūrvottare tadā R_5,036.012

tāpasāśramavāsinyāḥ prājyamūlaphalodake
tasmin siddhāśrame deśe mandākinyā adūrataḥ R_5,036.013

tasyopavanaṣaṇḍeṣu nānāpuṣpasugandhiṣu
vihṛtya salilaklinnā tavāṅke samupāviśam R_5,036.014

paryāyeṇa prasuptaś ca mamāṅke bharatāgrajaḥ R_5,036.015

tato māṃsasamāyukto vāyasaḥ paryatuṇḍayat
tam ahaṃ loṣṭam udyamya vārayāmi sma vāyasaṃ R_5,036.016

dārayan sa ca māṃ kākas tatraiva parilīyate
na cāpy uparaman māṃsād bhakṣārthī balibhojanaḥ R_5,036.017

utkarṣantyāṃ ca raśanāṃ kruddhāyāṃ mayi pakṣiṇe
sraṃsamāne ca vasane tato dṛṣṭā tvayā hy aham R_5,036.018

tvayā vihasitā cāhaṃ kruddhā saṃlajjitā tadā
bhakṣya gṛddhena kālena dāritā tvām upāgatā R_5,036.019

āsīnasya ca te śrāntā punar utsaṅgam āviśam
krudhyantī ca prahṛṣṭena tvayāhaṃ parisāntvitā R_5,036.020

bāṣpapūrṇamukhī mandaṃ cakṣuṣī parimārjatī
lakṣitāhaṃ tvayā nātha vāyasena prakopitā R_5,036.021

āśīviṣa iva kruddhaḥ śvasān vākyam abhāṣathāḥ
kena te nāganāsoru vikṣataṃ vai stanāntaram
kaḥ krīḍati saroṣeṇa pañcavaktreṇa bhoginā R_5,036.022

vīkṣamāṇas tatas taṃ vai vāyasaṃ samavaikṣathāḥ
nakhaiḥ sarudhirais tīkṣṇair mām evābhimukhaṃ sthitam R_5,036.023

putraḥ kila sa śakrasya vāyasaḥ patatāṃ varaḥ
dharāntaracaraḥ śīghraṃ pavanasya gatau samaḥ R_5,036.024

tatas tasmin mahābāhuḥ kopasaṃvartitekṣaṇaḥ
vāyase kṛtavān krūrāṃ matiṃ matimatāṃ vara R_5,036.025

sa darbhasaṃstarād gṛhya brahmaṇo 'streṇa yojayaḥ
sa dīpta iva kālāgnir jajvālābhimukho dvijam R_5,036.026

cikṣepitha pradīptāṃ tām iṣīkāṃ vāyasaṃ prati
anusṛṣṭas tadā kālo jagāma vividhāṃ gatim
trāṇakāma imaṃ lokaṃ sarvaṃ vai vicacāra ha R_5,036.027

sa pitrā ca parityaktaḥ suraiḥ sarvair maharṣibhiḥ
trīṃl lokān saṃparikramya tvām eva śaraṇaṃ gataḥ R_5,036.028

taṃ tvaṃ nipatitaṃ bhūmau śaraṇyaḥ śaraṇāgatam
vadhārham api kākutstha kṛpayā paryapālayaḥ
na śarma labdhvā lokeṣu tvām eva śaraṇaṃ gataḥ R_5,036.029

paridyūnaṃ viṣaṇṇaṃ ca sa tvam āyāntam uktavān
moghaṃ kartuṃ na śakyaṃ tu brāhmam astraṃ tad ucyatām R_5,036.030

tatas tasyākṣi kākasya hinasti sma sa dakṣiṇam R_5,036.031

sa te tadā namaskṛtvā rājñe daśarathāya ca
tvayā vīra visṛṣṭas tu pratipede svam ālayam R_5,036.032

matkṛte kākamātre 'pi brahmāstraṃ samudīritam
kasmād yo māṃ harat tvattaḥ kṣamase taṃ mahīpate R_5,036.033

sa kuruṣva mahotsāhaṃ kṛpāṃ mayi nararṣabha
ānṛśaṃsyaṃ paro dharmas tvatta eva mayā śrutaḥ R_5,036.034

jānāmi tvāṃ mahāvīryaṃ mahotsāhaṃ mahābalam
apārapāram akṣobhyaṃ gāmbhīryāt sāgaropamam
bhartāraṃ sasamudrāyā dharaṇyā vāsavopamam R_5,036.035

evam astravidāṃ śreṣṭhaḥ sattvavān balavān api
kimartham astraṃ rakṣaḥsu na yojayasi rāghava R_5,036.036

na nāgā nāpi gandharvā nāsurā na marudgaṇāḥ
rāmasya samare vegaṃ śaktāḥ prati samādhitum R_5,036.037

tasyā vīryavataḥ kaś cid yady asti mayi saṃbhramaḥ
kimarthaṃ na śarais tīkṣṇaiḥ kṣayaṃ nayati rākṣasān R_5,036.038

bhrātur ādeśam ādāya lakṣmaṇo vā paraṃtapaḥ
kasya hetor na māṃ vīraḥ paritrāti mahābalaḥ R_5,036.039

yadi tau puruṣavyāghrau vāyvindrasamatejasau
surāṇām api durdharṣo kimarthaṃ mām upekṣataḥ R_5,036.040

mamaiva duṣkṛtaṃ kiṃ cin mahad asti na saṃśayaḥ
samarthāv api tau yan māṃ nāvekṣete paraṃtapau R_5,036.041

kausalyā lokabhartāraṃ suṣuve yaṃ manasvinī
taṃ mamārthe sukhaṃ pṛccha śirasā cābhivādaya R_5,036.042

srajaś ca sarvaratnāni priyā yāś ca varāṅganāḥ
aiśvaryaṃ ca viśālāyāṃ pṛthivyām api durlabham R_5,036.043

pitaraṃ mātaraṃ caiva saṃmānyābhiprasādya ca
anupravrajito rāmaṃ sumitrā yena suprajāḥ
ānukūlyena dharmātmā tyaktvā sukham anuttamam R_5,036.044

anugacchati kākutsthaṃ bhrātaraṃ pālayan vane
siṃhaskandho mahābāhur manasvī priyadarśanaḥ R_5,036.045

pitṛvad vartate rāme mātṛvan māṃ samācaran
hriyamāṇāṃ tadā vīro na tu māṃ veda lakṣmaṇaḥ R_5,036.046

vṛddhopasevī lakṣmīvāñ śakto na bahubhāṣitā
rājaputraḥ priyaśreṣṭhaḥ sadṛśaḥ śvaśurasya me R_5,036.047

mattaḥ priyataro nityaṃ bhrātā rāmasya lakṣmaṇaḥ
niyukto dhuri yasyāṃ tu tām udvahati vīryavān R_5,036.048

yaṃ dṛṣṭvā rāghavo naiva vṛddham āryam anusmarat
sa mamārthāya kuśalaṃ vaktavyo vacanān mama
mṛdur nityaṃ śucir dakṣaḥ priyo rāmasya lakṣmaṇaḥ R_5,036.049

idaṃ brūyāś ca me nāthaṃ śūraṃ rāmaṃ punaḥ punaḥ
jīvitaṃ dhārayiṣyāmi māsaṃ daśarathātmaja
ūrdhvaṃ māsān na jīveyaṃ satyenāhaṃ bravīmi te R_5,036.050

rāvaṇenoparuddhāṃ māṃ nikṛtyā pāpakarmaṇā
trātum arhasi vīra tvaṃ pātālād iva kauśikīm R_5,036.051

tato vastragataṃ muktvā divyaṃ cūḍāmaṇiṃ śubham
pradeyo rāghavāyeti sītā hanumate dadau R_5,036.052

pratigṛhya tato vīro maṇiratnam anuttamam
aṅgulyā yojayām āsa na hy asyā prābhavad bhujaḥ R_5,036.053

maṇiratnaṃ kapivaraḥ pratigṛhyābhivādya ca
sītāṃ pradakṣiṇaṃ kṛtvā praṇataḥ pārśvataḥ sthitaḥ R_5,036.054

harṣeṇa mahatā yuktaḥ sītādarśanajena saḥ
hṛdayena gato rāmaṃ śarīreṇa tu viṣṭhitaḥ R_5,036.055

maṇivaram upagṛhya taṃ mahārhaṃ janakanṛpātmajayā dhṛtaṃ prabhāvāt
girivarapavanāvadhūtamuktaḥ sukhitamanāḥ pratisaṃkramaṃ prapede R_5,036.056

maṇiṃ dattvā tataḥ sītā hanūmantam athābravīt
abhijñānam abhijñātam etad rāmasya tattvataḥ R_5,037.001

maṇiṃ tu dṛṣṭvā rāmo vai trayāṇāṃ saṃsmariṣyati
vīro jananyā mama ca rājño daśarathasya ca R_5,037.002

sa bhūyas tvaṃ samutsāhe codito harisattama
asmin kāryasamārambhe pracintaya yaduttaram R_5,037.003

tvam asmin kāryaniryoge pramāṇaṃ harisattama
tasya cintaya yo yatno duḥkhakṣayakaro bhavet R_5,037.004

sa tatheti pratijñāya mārutir bhīmavikramaḥ
śirasāvandya vaidehīṃ gamanāyopacakrame R_5,037.005

jñātvā saṃprasthitaṃ devī vānaraṃ mārutātmajam
bāṣpagadgadayā vācā maithilī vākyam abravīt R_5,037.006

kuśalaṃ hanuman brūyāḥ sahitau rāmalakṣmaṇau
sugrīvaṃ ca sahāmātyaṃ vṛddhān sarvāṃś ca vānarān R_5,037.007

yathā ca sa mahābāhur māṃ tārayati rāghavaḥ
asmād duḥkhāmbusaṃrodhāt tvaṃ samādhātum arhasi R_5,037.008

jīvantīṃ māṃ yathā rāmaḥ saṃbhāvayati kīrtimān
tat tvayā hanuman vācyaṃ vācā dharmam avāpnuhi R_5,037.009

nityam utsāhayuktāś ca vācaḥ śrutvā mayeritāḥ
vardhiṣyate dāśaratheḥ pauruṣaṃ madavāptaye R_5,037.010

matsaṃdeśayutā vācas tvattaḥ śrutvaiva rāghavaḥ
parākramavidhiṃ vīro vidhivat saṃvidhāsyati R_5,037.011

sītāyās tad vacaḥ śrutvā hanumān mārutātmajaḥ
śirasy añjalim ādhāya vākyam uttaram abravīt R_5,037.012

kṣipram eṣyati kākutstho haryṛkṣapravarair vṛtaḥ
yas te yudhi vijityārīñ śokaṃ vyapanayiṣyati R_5,037.013

na hi paśyāmi martyeṣu nāmareṣv asureṣu vā
yas tasya vamato bāṇān sthātum utsahate 'grataḥ R_5,037.014

apy arkam api parjanyam api vaivasvataṃ yamam
sa hi soḍhuṃ raṇe śaktas tavahetor viśeṣataḥ R_5,037.015

sa hi sāgaraparyantāṃ mahīṃ śāsitum īhate
tvan nimitto hi rāmasya jayo janakanandini R_5,037.016

tasya tad vacanaṃ śrutvā samyak satyaṃ subhāṣitam
jānakī bahu mene 'tha vacanaṃ cedam abravīt R_5,037.017

tatas taṃ prasthitaṃ sītā vīkṣamāṇā punaḥ punaḥ
bhartuḥ snehānvitaṃ vākyaṃ sauhārdād anumānayat R_5,037.018

yadi vā manyase vīra vasaikāham ariṃdama
kasmiṃś cit saṃvṛte deśe viśrāntaḥ śvo gamiṣyasi R_5,037.019

mama ced alpabhāgyāyāḥ sāmnidhyāt tava vīryavān
asya śokasya mahato muhūrtaṃ mokṣaṇaṃ bhavet R_5,037.020

gate hi hariśārdūla punarāgamanāya tu
prāṇānām api saṃdeho mama syān nātra saṃśayaḥ R_5,037.021

tavādarśanajaḥ śoko bhūyo māṃ paritāpayet
duḥkhād duḥkhaparāmṛṣṭāṃ dīpayann iva vānara R_5,037.022

ayaṃ ca vīra saṃdehas tiṣṭhatīva mamāgrataḥ
sumahāṃs tvatsahāyeṣu haryṛkṣeṣu harīśvara R_5,037.023

kathaṃ nu khalu duṣpāraṃ tariṣyanti mahodadhim
tāni haryṛkṣasainyāni tau vā naravarātmajau R_5,037.024

trayāṇām eva bhūtānāṃ sāgarasyeha laṅghane
śaktiḥ syād vainateyasya tava vā mārutasya vā R_5,037.025

tad asmin kāryaniryoge vīraivaṃ duratikrame
kiṃ paśyasi samādhānaṃ tvaṃ hi kāryavidāṃ varaḥ R_5,037.026

kāmam asya tvam evaikaḥ kāryasya parisādhane
paryāptaḥ paravīraghna yaśasyas te balodayaḥ R_5,037.027

balaiḥ samagrair yadi māṃ rāvaṇaṃ jitya saṃyuge
vijayī svapuraṃ yāyāt tat tu me syād yaśaskaram R_5,037.028

balais tu saṃkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ
māṃ nayed yadi kākutsthas tat tasya sadṛśaṃ bhavet R_5,037.029

tad yathā tasya vikrāntam anurūpaṃ mahātmanaḥ
bhaved āhava śūrasya tathā tvam upapādaya R_5,037.030

tad arthopahitaṃ vākyaṃ sahitaṃ hetusaṃhitam
niśamya hanumāñ śeṣaṃ vākyam uttaram abravīt R_5,037.031

devi haryṛkṣasainyānām īśvaraḥ plavatāṃ varaḥ
sugrīvaḥ sattvasaṃpannas tavārthe kṛtaniścayaḥ R_5,037.032

sa vānarasahasrāṇāṃ koṭībhir abhisaṃvṛtaḥ
kṣipram eṣyati vaidehi rākṣasānāṃ nibarhaṇaḥ R_5,037.033

tasya vikramasaṃpannāḥ sattvavanto mahābalāḥ
manaḥsaṃkalpasaṃpātā nideśe harayaḥ sthitāḥ R_5,037.034

yeṣāṃ nopari nādhastān na tiryak sajjate gatiḥ
na ca karmasu sīdanti mahatsv amitatejasaḥ R_5,037.035

asakṛt tair mahotsahaiḥ sasāgaradharādharā
pradakṣiṇīkṛtā bhūmir vāyumārgānusāribhiḥ R_5,037.036

madviśiṣṭāś ca tulyāś ca santi tatra vanaukasaḥ
mattaḥ pratyavaraḥ kaś cin nāsti sugrīvasaṃnidhau R_5,037.037

ahaṃ tāvad iha prāptaḥ kiṃ punas te mahābalāḥ
na hi prakṛṣṭāḥ preṣyante preṣyante hītare janāḥ R_5,037.038

tad alaṃ paritāpena devi śoko vyapaitu te
ekotpātena te laṅkām eṣyanti hariyūthapāḥ R_5,037.039

mama pṛṣṭhagatau tau ca candrasūryāv ivoditau
tvatsakāśaṃ mahāsattvau nṛsiṃhāv āgamiṣyataḥ R_5,037.040

tau hi vīrau naravarau sahitau rāmalakṣmaṇau
āgamya nagarīṃ laṅkāṃ sāyakair vidhamiṣyataḥ R_5,037.041

sagaṇaṃ rāvaṇaṃ hatvā rāghavo raghunandanaḥ
tvām ādāya varārohe svapuraṃ pratiyāsyati R_5,037.042

tad āśvasihi bhadraṃ te bhava tvaṃ kālakāṅkṣiṇī
nacirād drakṣyase rāmaṃ prajvajantam ivānilam R_5,037.043

nihate rākṣasendre ca saputrāmātyabāndhave
tvaṃ sameṣyasi rāmeṇa śaśāṅkeneva rohiṇī R_5,037.044

kṣipraṃ tvaṃ devi śokasya pāraṃ yāsyasi maithili
rāvaṇaṃ caiva rāmeṇa nihataṃ drakṣyase 'cirāt R_5,037.045

evam āśvasya vaidehīṃ hanūmān mārutātmajaḥ
gamanāya matiṃ kṛtvā vaidehīṃ punar abravīt R_5,037.046

tam arighnaṃ kṛtātmānaṃ kṣipraṃ drakṣyasi rāghavam
lakṣmaṇaṃ ca dhanuṣpāṇiṃ laṅkādvāram upasthitam R_5,037.047

nakhadaṃṣṭrāyudhān vīrān siṃhaśārdūlavikramān
vānarān vāraṇendrābhān kṣipraṃ drakṣyasi saṃgatān R_5,037.048

śailāmbudanikāśānāṃ laṅkāmalayasānuṣu
nardatāṃ kapimukhyānām ārye yūthāny anekaśaḥ R_5,037.049

sa tu marmaṇi ghoreṇa tāḍito manmatheṣuṇā
na śarma labhate rāmaḥ siṃhārdita iva dvipaḥ R_5,037.050

mā rudo devi śokena mā bhūt te manaso 'priyam
śacīva pathyā śakreṇa bhartrā nāthavatī hy asi R_5,037.051

rāmād viśiṣṭaḥ ko 'nyo 'sti kaś cit saumitriṇā samaḥ
agnimārutakalpau tau bhrātarau tava saṃśrayau R_5,037.052

nāsmiṃś ciraṃ vatsyasi devi deśe rakṣogaṇair adhyuṣito 'tiraudre
na te cirād āgamanaṃ priyasya kṣamasva matsaṃgamakālamātram R_5,037.053

śrutvā tu vacanaṃ tasya vāyusūnor mahātmanaḥ
uvācātmahitaṃ vākyaṃ sītā surasutopamā R_5,038.001

tvāṃ dṛṣṭvā priyavaktāraṃ saṃprahṛṣyāmi vānara
ardhasaṃjātasasyeva vṛṣṭiṃ prāpya vasuṃdharā R_5,038.002

yathā taṃ puruṣavyāghraṃ gātraiḥ śokābhikarśitaiḥ
saṃspṛśeyaṃ sakāmāhaṃ tathā kuru dayāṃ mayi R_5,038.003

abhijñānaṃ ca rāmasya dattaṃ harigaṇottama
kṣiptām īṣikāṃ kākasya kopād ekākṣiśātanīm R_5,038.004

manaḥśilāyās tikalo gaṇḍapārśve niveśitaḥ
tvayā pranaṣṭe tilake taṃ kila smartum arhasi R_5,038.005

sa vīryavān kathaṃ sītāṃ hṛtāṃ samanumanyase
vasantīṃ rakṣasāṃ madhye mahendravaruṇopama R_5,038.006

eṣa cūḍāmaṇir divyo mayā suparirakṣitaḥ
etaṃ dṛṣṭvā prahṛṣyāmi vyasane tvām ivānagha R_5,038.007

eṣa niryātitaḥ śrīmān mayā te vārisaṃbhavaḥ
ataḥ paraṃ na śakṣyāmi jīvituṃ śokalālasā R_5,038.008

asahyāni ca duḥkhāni vācaś ca hṛdayacchidaḥ
rākṣasīnāṃ sughorāṇāṃ tvatkṛte marṣayāmy aham R_5,038.009

dhārayiṣyāmi māsaṃ tu jīvitaṃ śatrusūdana
māsād ūrdhvaṃ na jīviṣye tvayā hīnā nṛpātmaja R_5,038.010

ghoro rākṣasarājo 'yaṃ dṛṣṭiś ca na sukhā mayi
tvāṃ ca śrutvā vipadyantaṃ na jīveyam ahaṃ kṣaṇam R_5,038.011

vaidehyā vacanaṃ śrutvā karuṇaṃ sāśrubhāṣitam
athābravīn mahātejā hanumān mārutātmajaḥ R_5,038.012

tvacchokavimukho rāmo devi satyena te śape
rāme śokābhibhūte tu lakṣmaṇaḥ paritapyate R_5,038.013

dṛṣṭā kathaṃ cid bhavatī na kālaḥ pariśocitum
imaṃ muhūrtaṃ duḥkhānām antaṃ drakṣyasi bhāmini R_5,038.014

tāv ubhau puruṣavyāghrau rājaputrāv aninditau
tvaddarśanakṛtotsāhau laṅkāṃ bhasmīkariṣyataḥ R_5,038.015

hatvā tu samare krūraṃ rāvaṇaṃ saha bāndhavam
rāghavau tvāṃ viśālākṣi svāṃ purīṃ prāpayiṣyataḥ R_5,038.016

yat tu rāmo vijānīyād abhijñānam anindite
prītisaṃjananaṃ tasya bhūyas tvaṃ dātum arhasi R_5,038.017

sābravīd dattam eveha mayābhijñānam uttamam
etad eva hi rāmasya dṛṣṭvā matkeśabhūṣaṇam
śraddheyaṃ hanuman vākyaṃ tava vīra bhaviṣyati R_5,038.018

sa taṃ maṇivaraṃ gṛhya śrīmān plavagasattamaḥ
praṇamya śirasā devīṃ gamanāyopacakrame R_5,038.019

tam utpātakṛtotsāham avekṣya haripuṃgavam
vardhamānaṃ mahāvegam uvāca janakātmajā
aśrupūrṇamukhī dīnā bāṣpagadgadayā girā R_5,038.020

hanūman siṃhasaṃkāśau bhrātarau rāmalakṣmaṇau
sugrīvaṃ ca sahāmātyaṃ sarvān brūyā anāmayam R_5,038.021

yathā ca sa mahābāhur māṃ tārayati rāghavaḥ
asmād duḥkhāmbusaṃrodhāt tat samādhātum arhasi R_5,038.022

imaṃ ca tīvraṃ mama śokavegaṃ rakṣobhir ebhiḥ paribhartsanaṃ ca
brūyās tu rāmasya gataḥ samīpaṃ śivaś ca te 'dhvāstu haripravīra R_5,038.023

sa rājaputryā prativeditārthaḥ kapiḥ kṛtārthaḥ parihṛṣṭacetāḥ
tad alpaśeṣaṃ prasamīkṣya kāryaṃ diśaṃ hy udīcīṃ manasā jagāma R_5,038.024

sa ca vāgbhiḥ praśastābhir gamiṣyan pūjitas tayā
tasmād deśād apakramya cintayām āsa vānaraḥ R_5,039.001

alpaśeṣam idaṃ kāryaṃ dṛṣṭeyam asitekṣaṇā
trīn upāyān atikramya caturtha iha dṛśyate R_5,039.002

na sāma rakṣaḥsu guṇāya kalpate na danam arthopaciteṣu vartate
na bhedasādhyā baladarpitā janāḥ parākramas tv eṣa mameha rocate R_5,039.003

na cāsya kāryasya parākramād ṛte viniścayaḥ kaś cid ihopapadyate
hṛtapravīrās tu raṇe hi rākṣasāḥ kathaṃ cid īyur yad ihādya mārdavam R_5,039.004

kārye karmaṇi nirdiṣṭo yo bahūny api sādhayet
pūrvakāryavirodhena sa kāryaṃ kartum arhati R_5,039.005

na hy ekaḥ sādhako hetuḥ svalpasyāpīha karmaṇaḥ
yo hy arthaṃ bahudhā veda sa samartho 'rthasādhane R_5,039.006

ihaiva tāvat kṛtaniścayo hy ahaṃ yadi vrajeyaṃ plavageśvarālayam
parātmasaṃmarda viśeṣatattvavit tataḥ kṛtaṃ syān mama bhartṛśāsanam R_5,039.007

kathaṃ nu khalv adya bhavet sukhāgataṃ prasahya yuddhaṃ mama rākṣasaiḥ saha
tathaiva khalv ātmabalaṃ ca sāravat samānayen māṃ ca raṇe daśānanaḥ R_5,039.008

idam asya nṛśaṃsasya nandanopamam uttamam
vanaṃ netramanaḥkāntaṃ nānādrumalatāyutam R_5,039.009

idaṃ vidhvaṃsayiṣyāmi śuṣkaṃ vanam ivānalaḥ
asmin bhagne tataḥ kopaṃ kariṣyati sa rāvaṇaḥ R_5,039.010

tato mahat sāśvamahārathadvipaṃ balaṃ samāneṣv api rākṣasādhipaḥ
triśūlakālāyasapaṭṭiśāyudhaṃ tato mahad yuddham idaṃ bhaviṣyati R_5,039.011

ahaṃ tu taiḥ saṃyati caṇḍavikramaiḥ sametya rakṣobhir asaṃgavikramaḥ
nihatya tad rāvaṇacoditaṃ balaṃ sukhaṃ gamiṣyāmi kapīśvarālayam R_5,039.012

tato mārutavat kruddho mārutir bhīmavikramaḥ
ūruvegena mahatā drumān kṣeptum athārabhat R_5,039.013

tatas tad dhanumān vīro babhañja pramadāvanam
mattadvijasamāghuṣṭaṃ nānādrumalatāyutam R_5,039.014

tad vanaṃ mathitair vṛkṣair bhinnaiś ca salilāśayaiḥ
cūrṇitaiḥ parvatāgraiś ca babhūvāpriyadarśanam R_5,039.015

latāgṛhaiś citragṛhaiś ca nāśitair mahoragair vyālamṛgaiś ca nirdhutaiḥ
śilāgṛhair unmathitais tathā gṛhaiḥ pranaṣṭarūpaṃ tad abhūn mahad vanam R_5,039.016

sa tasya kṛtvārthapater mahākapir mahad vyalīkaṃ manaso mahātmanaḥ
yuyutsur eko bahubhir mahābalaiḥ śriyā jvalaṃs toraṇam āśritaḥ kapiḥ R_5,039.017

tataḥ pakṣininādena vṛkṣabhaṅgasvanena ca
babhūvus trāsasaṃbhrāntāḥ sarve laṅkānivāsinaḥ R_5,040.001

vidrutāś ca bhayatrastā vinedur mṛgapakṣuṇaḥ
rakṣasāṃ ca nimittāni krūrāṇi pratipedire R_5,040.002

tato gatāyāṃ nidrāyāṃ rākṣasyo vikṛtānanāḥ
tad vanaṃ dadṛśur bhagnaṃ taṃ ca vīraṃ mahākapim R_5,040.003

sa tā dṛṣṭva mahābāhur mahāsattvo mahābalaḥ
cakāra sumahad rūpaṃ rākṣasīnāṃ bhayāvaham R_5,040.004

tatas taṃ girisaṃkāśam atikāyaṃ mahābalam
rākṣasyo vānaraṃ dṛṣṭvā papracchur janakātmajām R_5,040.005

ko 'yaṃ kasya kuto vāyaṃ kiṃnimittam ihāgataḥ
kathaṃ tvayā sahānena saṃvādaḥ kṛta ity uta R_5,040.006

ācakṣva no viśālākṣi mā bhūt te subhage bhayam
saṃvādam asitāpāṅge tvayā kiṃ kṛtavān ayam R_5,040.007

athābravīt tadā sādhvī sītā sarvāṅgaśobhanā
rakṣasāṃ kāmarūpāṇāṃ vijñāne mama kā gatiḥ R_5,040.008

yūyam evāsya jānīta yo 'yaṃ yad vā kariṣyati
ahir eva aheḥ pādān vijānāti na saṃśayaḥ R_5,040.009

aham apy asya bhītāsmi nainaṃ jānāmi ko 'nvayam
vedmi rākṣasam evainaṃ kāmarūpiṇam āgatam R_5,040.010

vaidehyā vacanaṃ śrutvā rākṣasyo vidrutā drutam
sthitāḥ kāś cid gatāḥ kāś cid rāvaṇāya niveditum R_5,040.011

rāvaṇasya samīpe tu rākṣasyo vikṛtānanāḥ
virūpaṃ vānaraṃ bhīmam ākhyātum upacakramuḥ R_5,040.012

aśokavanikā madhye rājan bhīmavapuḥ kapiḥ
sītayā kṛtasaṃvādas tiṣṭhaty amitavikramaḥ R_5,040.013

na ca taṃ jānakī sītā hariṃ hariṇalocaṇā
asmābhir bahudhā pṛṣṭā nivedayitum icchati R_5,040.014

vāsavasya bhaved dūto dūto vaiśravaṇasya vā
preṣito vāpi rāmeṇa sītānveṣaṇakāṅkṣayā R_5,040.015

tena tvadbhūtarūpeṇa yat tat tava manoharam
nānāmṛgagaṇākīrṇaṃ pramṛṣṭaṃ pramadāvanam R_5,040.016

na tatra kaś cid uddeśo yas tena na vināśitaḥ
yatra sā jānakī sītā sa tena na vināśitaḥ R_5,040.017

jānakīrakṣaṇārthaṃ vā śramād vā nopalabhyate
atha vā kaḥ śramas tasya saiva tenābhirakṣitā R_5,040.018

cārupallavapatrāḍhyaṃ yaṃ sītā svayam āsthitā
pravṛddhaḥ śiṃśapāvṛkṣaḥ sa ca tenābhirakṣitaḥ R_5,040.019

tasyograrūpasyograṃ tvaṃ daṇḍam ājñātum arhasi
sītā saṃbhāṣitā yena tad vanaṃ ca vināśitam R_5,040.020

manaḥparigṛhītāṃ tāṃ tava rakṣogaṇeśvara
kaḥ sītām abhibhāṣeta yo na syāt tyaktajīvitaḥ R_5,040.021

rākṣasīnāṃ vacaḥ śrutvā rāvaṇo rākṣaseśvaraḥ
hutāgir iva jajvāla kopasaṃvartitekṣaṇaḥ R_5,040.022

ātmanaḥ sadṛśāñ śūrān kiṃkarān nāma rākṣasān
vyādideśa mahātejā nigrahārthaṃ hanūmataḥ R_5,040.023

teṣām aśītisāhasraṃ kiṃkarāṇāṃ tarasvinām
niryayur bhavanāt tasmāt kūṭamudgarapāṇayaḥ R_5,040.024

mahodarā mahādaṃṣṭrā ghorarūpā mahābalāḥ
yuddhābhimanasaḥ sarve hanūmadgrahaṇonmukhāḥ R_5,040.025

te kapiṃ taṃ samāsādya toraṇastham avasthitam
abhipetur mahāvegāḥ pataṅgā iva pāvakam R_5,040.026

te gadābhir vicitrābhiḥ parighaiḥ kāñcanāṅgadaiḥ
ājaghnur vānaraśreṣṭhaṃ śarair ādityasaṃnibhaiḥ R_5,040.027

hanūmān api tejasvī śrīmān parvatasaṃnibhaḥ
kṣitāv āvidhya lāṅgūlaṃ nanāda ca mahāsvanam R_5,040.028

tasya saṃnādaśabdena te 'bhavan bhayaśaṅkitāḥ
dadṛśuś ca hanūmantaṃ saṃdhyāmegham ivonnatam R_5,040.029

svāmisaṃdeśaniḥśaṅkās tatas te rākṣasāḥ kapim
citraiḥ praharaṇair bhīmair abhipetus tatas tataḥ R_5,040.030

sa taiḥ parivṛtaḥ śūraiḥ sarvataḥ sa mahābalaḥ
āsasādāyasaṃ bhīmaṃ parighaṃ toraṇāśritam R_5,040.031

sa taṃ parigham ādāya jaghāna rajanīcarān R_5,040.032

sa pannagam ivādāya sphurantaṃ vinatāsutaḥ
vicacārāmbare vīraḥ parigṛhya ca mārutiḥ R_5,040.033

sa hatvā rākṣasān vīraḥ kiṃkarān mārutātmajaḥ
yuddhākāṅkṣī punar vīras toraṇaṃ samupasthitaḥ R_5,040.034

tatas tasmād bhayān muktāḥ kati cit tatra rākṣasāḥ
nihatān kiṃkarān sarvān rāvaṇāya nyavedayan R_5,040.035

sa rākṣasānāṃ nihataṃ mahābalaṃ niśamya rājā parivṛttalocanaḥ
samādideśāpratimaṃ parākrame prahastaputraṃ samare sudurjayam R_5,040.036

tataḥ sa kiṃkarān hatvā hanūmān dhyānam āsthitaḥ
vanaṃ bhagnaṃ mayā caityaprāsādo na vināśitaḥ
tasmāt prāsādam apy evam imaṃ vidhvaṃsayāmy aham R_5,041.001

iti saṃcintya hanumān manasā darśayan balam
caityaprāsādam āplutya meruśṛṅgam ivonnatam
āruroha hariśreṣṭho hanūmān mārutātmajaḥ R_5,041.002

saṃpradhṛṣya ca durdharṣaś caityaprāsādam unnatam
hanūmān prajvalaṃl lakṣmyā pāriyātropamo 'bhavat R_5,041.003

sa bhūtvā tu mahākāyo hanūmān mārutātmajaḥ
dhṛṣṭam āsphoṭayām āsa laṅkāṃ śabdena pūrayan R_5,041.004

tasyāsphoṭitaśabdena mahatā śrotraghātinā
petur vihaṃgā gaganād uccaiś cedam aghoṣayat R_5,041.005

jayaty atibalo rāmo lakṣmaṇaś ca mahābalaḥ
rājā jayati sugrīvo rāghaveṇābhipālitaḥ R_5,041.006

dāso 'haṃ kosalendrasya rāmasyākliṣṭakarmaṇaḥ
hanumāñ śatrusainyānāṃ nihantā mārutātmajaḥ R_5,041.007

na rāvaṇasahasraṃ me yuddhe pratibalaṃ bhavet
śilābhis tu praharataḥ pādapaiś ca sahasraśaḥ R_5,041.008

ardayitvā purīṃ laṅkām abhivādya ca maithilīm
samṛddhārtho gamiṣyāmi miṣatāṃ sarvarakṣasām R_5,041.009

evam uktvā vimānasthaś caityasthān haripuṃgavaḥ
nanāda bhīmanirhrādo rakṣasāṃ janayan bhayam R_5,041.010

tena śabdena mahatā caityapālāḥ śataṃ yayuḥ
gṛhītvā vividhān astrān prāsān khaḍgān paraśvadhān
visṛjanto mahākṣayā mārutiṃ paryavārayan R_5,041.011

āvarta iva gaṅgāyās toyasya vipulo mahān
parikṣipya hariśreṣṭhaṃ sa babhau rakṣasāṃ gaṇaḥ R_5,041.012

tato vātātmajaḥ kruddho bhīmarūpaṃ samāsthitaḥ R_5,041.013

prāsādasya mahāṃs tasya stambhaṃ hemapariṣkṛtam
utpāṭayitvā vegena hanūmān mārutātmajaḥ
tatas taṃ bhrāmayām āsa śatadhāraṃ mahābalaḥ R_5,041.014

sa rākṣasaśataṃ hatvā vajreṇendra ivāsurān
antarikṣasthitaḥ śrīmān idaṃ vacanam abravīt R_5,041.015

mādṛśānāṃ sahasrāṇi visṛṣṭāni mahātmanām
balināṃ vānarendrāṇāṃ sugrīvavaśavartinām R_5,041.016

śataiḥ śatasahasraiś ca koṭībhir ayutair api
āgamiṣyati sugrīvaḥ sarveṣāṃ vo niṣūdanaḥ R_5,041.017

neyam asti purī laṅkā na yūyaṃ na ca rāvaṇaḥ
yasmād ikṣvākunāthena baddhaṃ vairaṃ mahātmanā R_5,041.018

saṃdiṣṭo rākṣasendreṇa prahastasya suto balī
jambumālī mahādaṃṣṭro nirjagāma dhanurdharaḥ R_5,042.001

raktamālyāmbaradharaḥ sragvī rucirakuṇḍalaḥ
mahān vivṛttanayanaś caṇḍaḥ samaradurjayaḥ R_5,042.002

dhanuḥ śakradhanuḥ prakhyaṃ mahad rucirasāyakam
visphārayāṇo vegena vajrāśanisamasvanam R_5,042.003

tasya visphāraghoṣeṇa dhanuṣo mahatā diśaḥ
pradiśaś ca nabhaś caiva sahasā samapūryata R_5,042.004

rathena kharayuktena tam āgatam udīkṣya saḥ
hanūmān vegasaṃpanno jaharṣa ca nanāda ca R_5,042.005

taṃ toraṇaviṭaṅkasthaṃ hanūmantaṃ mahākapim
jambumālī mahābāhur vivyādha niśitaiḥ śaraiḥ R_5,042.006

ardhacandreṇa vadane śirasy ekena karṇinā
bāhvor vivyādha nārācair daśabhis taṃ kapīśvaram R_5,042.007

tasya tac chuśubhe tāmraṃ śareṇābhihataṃ mukham
śaradīvāmbujaṃ phullaṃ viddhaṃ bhāskararaśminā R_5,042.008

cukopa bāṇābhihato rākṣasasya mahākapiḥ
tataḥ pārśve 'tivipulāṃ dadarśa mahatīṃ śilām R_5,042.009

tarasā tāṃ samutpāṭya cikṣepa balavad balī
tāṃ śarair daśabhiḥ kruddhas tāḍayām āsa rākṣasaḥ R_5,042.010

vipannaṃ karma tad dṛṣṭvā hanūmāṃś caṇḍavikramaḥ
sālaṃ vipulam utpāṭya bhrāmayām āsa vīryavān R_5,042.011

bhrāmayantaṃ kapiṃ dṛṣṭvā sālavṛkṣaṃ mahābalam
cikṣepa subahūn bāṇāñ jambumālī mahābalaḥ R_5,042.012

sālaṃ caturbhir ciccheda vānaraṃ pañcabhir bhuje
urasy ekena bāṇena daśabhis tu stanāntare R_5,042.013

sa śaraiḥ pūritatanuḥ krodhena mahatā vṛtaḥ
tam eva parighaṃ gṛhya bhrāmayām āsa vegitaḥ R_5,042.014

ativego 'tivegena bhrāmayitvā balotkaṭaḥ
parighaṃ pātayām āsa jambumāler mahorasi R_5,042.015

tasya caiva śiro nāsti na bāhū na ca jānunī
na dhanur na ratho nāśvās tatrādṛśyanta neṣavaḥ R_5,042.016

sa hatas tarasā tena jambumālī mahārathaḥ
papāta nihato bhūmau cūrṇitāṅgavibhūṣaṇaḥ R_5,042.017

jambumāliṃ ca nihataṃ kiṃkarāṃś ca mahābalān
cukrodha rāvaṇaḥ śrutvā kopasaṃraktalocanaḥ R_5,042.018

sa roṣasaṃvartitatāmralocanaḥ prahastaputre nihate mahābale
amātyaputrān ativīryavikramān samādideśāśu niśācareśvaraḥ R_5,042.019

tatas te rākṣasendreṇa coditā mantriṇaḥ sutāḥ
niryayur bhavanāt tasmāt sapta saptārcivarcasaḥ R_5,043.001

mahābalaparīvārā dhanuṣmanto mahābalāḥ
kṛtāstrāstravidāṃ śreṣṭhāḥ parasparajayaiṣiṇaḥ R_5,043.002

hemajālaparikṣiptair dhvajavadbhiḥ patākibhiḥ
toyadasvananirghoṣair vājiyuktair mahārathaiḥ R_5,043.003

taptakāñcanacitrāṇi cāpāny amitavikramāḥ
visphārayantaḥ saṃhṛṣṭās taḍidvanta ivāmbudāḥ R_5,043.004

jananyas tās tatas teṣāṃ viditvā kiṃkarān hatān
babhūvuḥ śokasaṃbhrāntāḥ sabāndhavasuhṛjjanāḥ R_5,043.005

te parasparasaṃgharṣās taptakāñcanabhūṣaṇāḥ
abhipetur hanūmantaṃ toraṇastham avasthitam R_5,043.006

sṛjanto bāṇavṛṣṭiṃ te rathagarjitaniḥsvanāḥ
vṛṣṭimanta ivāmbhodā vicerur nairṛtarṣabhāḥ R_5,043.007

avakīrṇas tatas tābhir hanūmāñ śaravṛṣṭibhiḥ
abhavat saṃvṛtākāraḥ śailarāḍ iva vṛṣṭibhiḥ R_5,043.008

sa śarān vañcayām āsa teṣām āśucaraḥ kapiḥ
rathavegāṃś ca vīrāṇāṃ vicaran vimale 'mbare R_5,043.009

sa taiḥ krīḍan dhanuṣmadbhir vyomni vīraḥ prakāśate
dhanuṣmadbhir yathā meghair mārutaḥ prabhur ambare R_5,043.010

sa kṛtvā ninadaṃ ghoraṃ trāsayaṃs tāṃ mahācamūm
cakāra hanumān vegaṃ teṣu rakṣaḥsu vīryavān R_5,043.011

talenābhihanat kāṃś cit pādaiḥ kāṃś cit paraṃtapaḥ
muṣṭinābhyahanat kāṃś cin nakhaiḥ kāṃś cid vyadārayat R_5,043.012

pramamāthorasā kāṃś cid ūrubhyām aparān kapiḥ
ke cit tasyaiva nādena tatraiva patitā bhuvi R_5,043.013

tatas teṣv avapanneṣu bhūmau nipatiteṣu ca
tat sainyam agamat sarvaṃ diśo daśabhayārditam R_5,043.014

vinedur visvaraṃ nāgā nipetur bhuvi vājinaḥ
bhagnanīḍadhvajacchatrair bhūś ca kīrṇābhavad rathaiḥ R_5,043.015

sa tān pravṛddhān vinihatya rākṣasān mahābalaś caṇḍaparākramaḥ kapiḥ
yuyutsur anyaiḥ punar eva rākṣasais tad eva vīro 'bhijagāma toraṇam R_5,043.016

hatān mantrisutān buddhvā vānareṇa mahātmanā
rāvaṇaḥ saṃvṛtākāraś cakāra matim uttamām R_5,044.001

sa virūpākṣayūpākṣau durdharaṃ caiva rākṣasaṃ
praghasaṃ bhāsakarṇaṃ ca pañcasenāgranāyakān R_5,044.002

saṃdideśa daśagrīvo vīrān nayaviśāradān
hanūmadgrahaṇe vyagrān vāyuvegasamān yudhi R_5,044.003

yāta senāgragāḥ sarve mahābalaparigrahāḥ
savājirathamātaṅgāḥ sa kapiḥ śāsyatām iti R_5,044.004

yat taiś ca khalu bhāvyaṃ syāt tam āsādya vanālayam
karma cāpi samādheyaṃ deśakālavirodhitam R_5,044.005

na hy ahaṃ taṃ kapiṃ manye karmaṇā pratitarkayan
sarvathā tan mahad bhūtaṃ mahābalaparigraham
bhaved indreṇa vā sṛṣṭam asmadarthaṃ tapobalāt R_5,044.006

sanāgayakṣagandharvā devāsuramaharṣayaḥ
yuṣmābhiḥ sahitaiḥ sarvair mayā saha vinirjitāḥ R_5,044.007

tair avaśyaṃ vidhātavyaṃ vyalīkaṃ kiṃ cid eva naḥ
tad eva nātra saṃdehaḥ prasahya parigṛhyatām R_5,044.008

nāvamanyo bhavadbhiś ca hariḥ krūraparākramaḥ
dṛṣṭā hi harayaḥ śīghrā mayā vipulavikramāḥ R_5,044.009

vālī ca saha sugrīvo jāmbavāṃś ca mahābalaḥ
nīlaḥ senāpatiś caiva ye cānye dvividādayaḥ R_5,044.010

naiva teṣāṃ gatir bhīmā na tejo na parākramaḥ
na matir na balotsāho na rūpaparikalpanam R_5,044.011

mahat sattvam idaṃ jñeyaṃ kapirūpaṃ vyavasthitam
prayatnaṃ mahad āsthāya kriyatām asya nigrahaḥ R_5,044.012

kāmaṃ lokās trayaḥ sendrāḥ sasurāsuramānavāḥ
bhavatām agrataḥ sthātuṃ na paryāptā raṇājire R_5,044.013

tathāpi tu nayajñena jayam ākāṅkṣatā raṇe
ātmā rakṣyaḥ prayatnena yuddhasiddhir hi cañcalā R_5,044.014

te svāmivacanaṃ sarve pratigṛhya mahaujasaḥ
samutpetur mahāvegā hutāśasamatejasaḥ R_5,044.015

rathaiś ca mattair nāgaiś ca vājibhiś ca mahājavaiḥ
śastraiś ca vividhais tīkṣṇaiḥ sarvaiś copacitā balaiḥ R_5,044.016

tatas taṃ dadṛśur vīrā dīpyamānaṃ mahākapim
raśmimantam ivodyantaṃ svatejoraśmimālinam R_5,044.017

toraṇasthaṃ mahāvegaṃ mahāsattvaṃ mahābalam
mahāmatiṃ mahotsāhaṃ mahākāyaṃ mahābalam R_5,044.018

taṃ samīkṣyaiva te sarve dikṣu sarvāsv avasthitāḥ
tais taiḥ praharaṇair bhīmair abhipetus tatas tataḥ R_5,044.019

tasya pañcāyasās tīkṣṇāḥ sitāḥ pītamukhāḥ śarāḥ
śirasty utpalapatrābhā durdhareṇa nipātitāḥ R_5,044.020

sa taiḥ pañcabhir āviddhaḥ śaraiḥ śirasi vānaraḥ
utpapāta nadan vyomni diśo daśa vinādayan R_5,044.021

tatas tu durdharo vīraḥ sarathaḥ sajjakārmukaḥ
kirañ śaraśatair naikair abhipede mahābalaḥ R_5,044.022

sa kapir vārayām āsa taṃ vyomni śaravarṣiṇam
vṛṣṭimantaṃ payodānte payodam iva mārutaḥ R_5,044.023

ardyamānas tatas tena durdhareṇānilātmajaḥ
cakāra ninadaṃ bhūyo vyavardhata ca vegavān R_5,044.024

sa dūraṃ sahasotpatya durdharasya rathe hariḥ
nipapāta mahāvego vidyudrāśir girāv iva R_5,044.025

tatas taṃ mathitāṣṭāśvaṃ rathaṃ bhagnākṣakūvaram
vihāya nyapatad bhūmau durdharas tyaktajīvitaḥ R_5,044.026

taṃ virūpākṣayūpākṣau dṛṣṭvā nipatitaṃ bhuvi
saṃjātaroṣau durdharṣāv utpetatur ariṃdamau R_5,044.027

sa tābhyāṃ sahasotpatya viṣṭhito vimale 'mbare
mudgarābhyāṃ mahābāhur vakṣasy abhihataḥ kapiḥ R_5,044.028

tayor vegavator vegaṃ vinihatya mahābalaḥ
nipapāta punar bhūmau suparṇasamavikramaḥ R_5,044.029

sa sālavṛkṣam āsādya samutpāṭya ca vānaraḥ
tāv ubhau rākṣasau vīrau jaghāna pavanātmajaḥ R_5,044.030

tatas tāṃs trīn hatāñ jñātvā vānareṇa tarasvinā
abhipede mahāvegaḥ prasahya praghaso harim R_5,044.031

bhāsakarṇaś ca saṃkruddhaḥ śūlam ādāya vīryavān
ekataḥ kapiśārdūlaṃ yaśasvinam avasthitau R_5,044.032

paṭṭiśena śitāgreṇa praghasaḥ pratyapothayat
bhāsakarṇaś ca śūlena rākṣasaḥ kapisattamam R_5,044.033

sa tābhyāṃ vikṣatair gātrair asṛgdigdhatanūruhaḥ
abhavad vānaraḥ kruddho bālasūryasamaprabhaḥ R_5,044.034

samutpāṭya gireḥ śṛṅgaṃ samṛgavyālapādapam
jaghāna hanumān vīro rākṣasau kapikuñjaraḥ R_5,044.035

tatas teṣv avasanneṣu senāpatiṣu pañcasu
balaṃ tad avaśeṣaṃ tu nāśayām āsa vānaraḥ R_5,044.036

aśvair aśvān gajair nāgān yodhair yodhān rathai rathān
sa kapir nāśayām āsa sahasrākṣa ivāsurān R_5,044.037

hatair nāgaiś ca turagair bhagnākṣaiś ca mahārathaiḥ
hataiś ca rākṣasair bhūmī ruddhamārgā samantataḥ R_5,044.038

tataḥ kapis tān dhvajinīpatīn raṇe nihatya vīrān sabalān savāhanān
tad eva vīraḥ parigṛhya toraṇaṃ kṛtakṣaṇaḥ kāla iva prajākṣaye R_5,044.039

senāpatīn pañca sa tu pramāpitān hanūmatā sānucarān savāhanān
samīkṣya rājā samaroddhatonmukhaṃ kumāram akṣaṃ prasamaikṣatākṣatam R_5,045.001

sa tasya dṛṣṭyarpaṇasaṃpracoditaḥ pratāpavān kāñcanacitrakārmukaḥ
samutpapātātha sadasy udīrito dvijātimukhyair haviṣeva pāvakaḥ R_5,045.002

tato mahad bāladivākaraprabhaṃ prataptajāmbūnadajālasaṃtatam
rathāṃ samāsthāya yayau sa vīryavān mahāhariṃ taṃ prati nairṛtarṣabhaḥ R_5,045.003

tatas tapaḥsaṃgrahasaṃcayārjitaṃ prataptajāmbūnadajālaśobhitam
patākinaṃ ratnavibhūṣitadhvajaṃ manojavāṣṭāśvavaraiḥ suyojitam R_5,045.004

surāsurādhṛṣyam asaṃgacāriṇaṃ raviprabhaṃ vyomacaraṃ samāhitam
satūṇam aṣṭāsinibaddhabandhuraṃ yathākramāveśitaśaktitomaram R_5,045.005

virājamānaṃ pratipūrṇavastunā sahemadāmnā śaśisūryavarvasā
divākarābhaṃ ratham āsthitas tataḥ sa nirjagāmāmaratulyavikramaḥ R_5,045.006

sa pūrayan khaṃ ca mahīṃ ca sācalāṃ turaṃgamataṅgamahārathasvanaiḥ
balaiḥ sametaiḥ sa hi toraṇasthitaṃ samartham āsīnam upāgamat kapim R_5,045.007

sa taṃ samāsādya hariṃ harīkṣaṇo yugāntakālāgnim iva prajākṣaye
avasthitaṃ vismitajātasaṃbhramaḥ samaikṣatākṣo bahumānacakṣuṣā R_5,045.008

sa tasya vegaṃ ca kaper mahātmanaḥ parākramaṃ cāriṣu pārthivātmajaḥ
vicārayan khaṃ ca balaṃ mahābalo himakṣaye sūrya ivābhivardhate R_5,045.009

sa jātamanyuḥ prasamīkṣya vikramaṃ sthiraḥ sthitaḥ saṃyati durnivāraṇam
samāhitātmā hanumantam āhave pracodayām āsa śarais tribhiḥ śitaiḥ R_5,045.010

tataḥ kapiṃ taṃ prasamīkṣya garvitaṃ jitaśramaṃ śatruparājayor jitam
avaikṣatākṣaḥ samudīrṇamānasaḥ sabāṇapāṇiḥ pragṛhītakārmukaḥ R_5,045.011

sa hemaniṣkāṅgadacārukuṇḍalaḥ samāsasādāśu parākramaḥ kapim
tayor babhūvāpratimaḥ samāgamaḥ surāsurāṇām api saṃbhramapradaḥ R_5,045.012

rarāsa bhūmir na tatāpa bhānumān vavau na vāyuḥ pracacāla cācalaḥ
kapeḥ kumārasya ca vīkṣya saṃyugaṃ nanāda ca dyaur udadhiś ca cukṣubhe R_5,045.013

tataḥ sa vīraḥ sumukhān patatriṇaḥ suvarṇapuṅkhān saviṣān ivoragān
samādhisaṃyogavimokṣatattvavic charān atha trīn kapimūrdhny apātayat R_5,045.014

sa taiḥ śarair mūrdhni samaṃ nipātitaiḥ kṣarann asṛgdigdhavivṛttalocanaḥ
navoditādityanibhaḥ śarāṃśumān vyarājatāditya ivāṃśumālikaḥ R_5,045.015

tataḥ sa piṅgādhipamantrisattamaḥ samīkṣya taṃ rājavarātmajaṃ raṇe
udagracitrāyudhacitrakārmukaṃ jaharṣa cāpūryata cāhavonmukhaḥ R_5,045.016

sa mandarāgrastha ivāṃśumālī vivṛddhakopo balavīryasaṃyutaḥ
kumāram akṣaṃ sabalaṃ savāhanaṃ dadāha netrāgnimarīcibhis tadā R_5,045.017

tataḥ sa bāṇāsanaśakrakārmukaḥ śarapravarṣo yudhi rākṣasāmbudaḥ
śarān mumocāśu harīśvarācale balāhako vṛṣṭim ivācalottame R_5,045.018

tataḥ kapis taṃ raṇacaṇḍavikramaṃ vivṛddhatejobalavīryasāyakam
kumāram akṣaṃ prasamīkṣya saṃyuge nanāda harṣād ghanatulyavikramaḥ R_5,045.019

sa bālabhāvād yudhi vīryadarpitaḥ pravṛddhamanyuḥ kṣatajopamekṣaṇaḥ
samāsasādāpratimaṃ raṇe kapiṃ gajo mahākūpam ivāvṛtaṃ tṛṇaiḥ R_5,045.020

sa tena bāṇaiḥ prasabhaṃ nipātitaiś cakāra nādaṃ ghananādaniḥsvanaḥ
samutpapātāśu nabhaḥ sa mārutir bhujoruvikṣepaṇa ghoradarśanaḥ R_5,045.021

samutpatantaṃ samabhidravad balī sa rākṣasānāṃ pravaraḥ pratāpavān
rathī rathaśreṣṭhatamaḥ kirañ śaraiḥ payodharaḥ śailam ivāśmavṛṣṭibhiḥ R_5,045.022

sa tāñ śarāṃs tasya vimokṣayan kapiś cacāra vīraḥ pathi vāyusevite
śarāntare mārutavad viniṣpatan manojavaḥ saṃyati caṇḍavikramaḥ R_5,045.023

tam āttabāṇāsanam āhavonmukhaṃ kham āstṛṇantaṃ vividhaiḥ śarottamaiḥ
avaikṣatākṣaṃ bahumānacakṣuṣā jagāma cintāṃ ca sa mārutātmajaḥ R_5,045.024

tataḥ śarair bhinnabhujāntaraḥ kapiḥ kumāravaryeṇa mahātmanā nadan
mahābhujaḥ karmaviśeṣatattvavid vicintayām āsa raṇe parākramam R_5,045.025

abālavad bāladivākaraprabhaḥ karoty ayaṃ karma mahan mahābalaḥ
na cāsya sarvāhavakarmaśobhinaḥ pramāpaṇe me matir atra jāyate R_5,045.026

ayaṃ mahātmā ca mahāṃś ca vīryataḥ samāhitaś cātisahaś ca saṃyuge
asaṃśayaṃ karmaguṇodayād ayaṃ sanāgayakṣair munibhiś ca pūjitaḥ R_5,045.027

parākramotsāhavivṛddhamānasaḥ samīkṣate māṃ pramukhāgataḥ sthitaḥ
parākramo hy asya manāṃsi kampayet surāsurāṇām api śīghrakāriṇaḥ R_5,045.028

na khalv ayaṃ nābhibhaved upekṣitaḥ parākramo hy asya raṇe vivardhate
pramāpaṇaṃ tv eva mamāsya rocate na vardhamāno 'gnir upekṣituṃ kṣamaḥ R_5,045.029

iti pravegaṃ tu parasya tarkayan svakarmayogaṃ ca vidhāya vīryavān
cakāra vegaṃ tu mahābalas tadā matiṃ ca cakre 'sya vadhe mahākapiḥ R_5,045.030

sa tasya tān aṣṭahayān mahājavān samāhitān bhārasahān vivartane
jaghāna vīraḥ pathi vāyusevite talaprahālaiḥ pavanātmajaḥ kapiḥ R_5,045.031

tatas talenābhihato mahārathaḥ sa tasya piṅgādhipamantrinirjitaḥ
sa bhagnanīḍaḥ parimuktakūbaraḥ papāta bhūmau hatavājir ambarāt R_5,045.032

sa taṃ parityajya mahāratho rathaṃ sakārmukaḥ khaḍgadharaḥ kham utpatat
tapo'bhiyogād ṛṣir ugravīryavān vihāya dehaṃ marutām ivālayam R_5,045.033

tataḥ kapis taṃ vicarantam ambare patatrirājānilasiddhasevite
sametya taṃ mārutavegavikramaḥ krameṇa jagrāha ca pādayor dṛḍham R_5,045.034

sa taṃ samāvidhya sahasraśaḥ kapir mahoragaṃ gṛhya ivāṇḍajeśvaraḥ
mumoca vegāt pitṛtulyavikramo mahītale saṃyati vānarottamaḥ R_5,045.035

sa bhagnabāhūrukaṭīśiro dharaḥ kṣarann asṛn nirmathitāsthilocanaḥ
sa bhinnasaṃdhiḥ pravikīrṇabandhano hataḥ kṣitau vāyusutena rākṣasaḥ R_5,045.036

mahākapir bhūmitale nipīḍya taṃ cakāra rakṣo'dhipater mahad bhayam R_5,045.037

maharṣibhiś cakracarair mahāvrataiḥ sametya bhūtaiś ca sayakṣapannagaiḥ
suraiś ca sendrair bhṛśajātavismayair hate kumāre sa kapir nirīkṣitaḥ R_5,045.038

nihatya taṃ vajrasutopamaprabhaṃ kumāram akṣaṃ kṣatajopamekṣaṇam
tad eva vīro 'bhijagāma toraṇaṃ kṛtakṣaṇaḥ kāla iva prajākṣaye R_5,045.039

tatas tu rakṣo'dhipatir mahātmā hanūmatākṣe nihate kumāre
manaḥ samādhāya tadendrakalpaṃ samādideśendrajitaṃ sa roṣāt R_5,046.001

tvam astravic chastrabhṛtāṃ variṣṭhaḥ surāsurāṇām api śokadātā
sureṣu sendreṣu ca dṛṣṭakarmā pitāmahārādhanasaṃcitāstraḥ R_5,046.002

tavāstrabalam āsādya nāsurā na marudgaṇāḥ
na kaś cit triṣu lokeṣu saṃyuge na gataśramaḥ R_5,046.003

bhujavīryābhiguptaś ca tapasā cābhirakṣitaḥ
deśakālavibhāgajñas tvam eva matisattamaḥ R_5,046.004

na te 'sty aśakyaṃ samareṣu karmaṇā na te 'sty akāryaṃ matipūrvamantraṇe
na so 'sti kaś cit triṣu saṃgraheṣu vai na veda yas te 'strabalaṃ balaṃ ca te R_5,046.005

mamānurūpaṃ tapaso balaṃ ca te parākramaś cāstrabalaṃ ca saṃyuge
na tvāṃ samāsādya raṇāvamarde manaḥ śramaṃ gacchati niścitārtham R_5,046.006

nihatā iṃkarāḥ sarve jambumālī ca rākṣasaḥ
amātyaputrā vīrāś ca pañca senāgrayāyinaḥ R_5,046.007

sahodaras te dayitaḥ kumāro 'kṣaś ca sūditaḥ
na tu teṣv eva me sāro yas tvayy ariniṣūdana R_5,046.008

idaṃ hi dṛṣṭvā matiman mahad balaṃ kapeḥ prabhāvaṃ ca parākramaṃ ca
tvam ātmanaś cāpi samīkṣya sāraṃ kuruṣva vegaṃ svabalānurūpam R_5,046.009

balāvamardas tvayi saṃnikṛṣṭe yathā gate śāmyati śāntaśatrau
tathā samīkṣyātmabalaṃ paraṃ ca samārabhasvāstravidāṃ variṣṭha R_5,046.010

na khalv iyaṃ matiḥ śreṣṭhā yat tvāṃ saṃpreṣayāmy aham
iyaṃ ca rājadharmāṇāṃ kṣatrasya ca matir matā R_5,046.011

nānāśastraiś ca saṃgrāme vaiśāradyam ariṃdama
avaśyam eva boddhavyaṃ kāmyaś ca vijayo raṇe R_5,046.012

tataḥ pitus tad vacanaṃ niśamya pradakṣiṇaṃ dakṣasutaprabhāvaḥ
cakāra bhartāram adīnasattvo raṇāya vīraḥ pratipannabuddhiḥ R_5,046.013

tatas taiḥ svagaṇair iṣṭair indrajit pratipūjitaḥ
yuddhoddhatakṛtotsāhaḥ saṃgrāmaṃ pratipadyata R_5,046.014

śrīmān padmapalāśākṣo rākṣasādhipateḥ sutaḥ
nirjagāma mahātejāḥ samudra iva parvasu R_5,046.015

sa pakṣi rājopamatulyavegair vyālaiś caturbhiḥ sitatīkṣṇadaṃṣṭraiḥ
rathaṃ samāyuktam asaṃgavegaṃ samārurohendrajid indrakalpaḥ R_5,046.016

sa rathī dhanvināṃ śreṣṭhaḥ śastrajño 'stravidāṃ varaḥ
rathenābhiyayau kṣipraṃ hanūmān yatra so 'bhavat R_5,046.017

sa tasya rathanirghoṣaṃ jyāsvanaṃ kārmukasya ca
niśamya harivīro 'sau saṃprahṛṣṭataro 'bhavat R_5,046.018

sumahac cāpam ādāya śitaśalyāṃś ca sāyakān
hanūmantam abhipretya jagāma raṇapaṇḍitaḥ R_5,046.019

tasmiṃs tataḥ saṃyati jātaharṣe raṇāya nirgacchati bāṇapāṇau
diśaś ca sarvāḥ kaluṣā babhūvur mṛgāś ca raudrā bahudhā vineduḥ R_5,046.020

samāgatās tatra tu nāgayakṣā maharṣayaś cakracarāś ca siddhāḥ
nabhaḥ samāvṛtya ca pakṣisaṃghā vinedur uccaiḥ paramaprahṛṣṭāḥ R_5,046.021

āyantaṃ sarathaṃ dṛṣṭvā tūrṇam indrajitaṃ kapiḥ
vinanāda mahānādaṃ vyavardhata ca vegavān R_5,046.022

indrajit tu rathaṃ divyam āsthitaś citrakārmukaḥ
dhanur visphārayām āsa taḍidūrjitaniḥsvanam R_5,046.023

tataḥ sametāv atitīkṣṇavegau mahābalau tau raṇanirviśaṅkau
kapiś ca rakṣo'dhipateś ca putraḥ surāsurendrāv iva baddhavairau R_5,046.024

sa tasya vīrasya mahārathasyā dhanuṣmataḥ saṃyati saṃmatasya
śarapravegaṃ vyahanat pravṛddhaś cacāra mārge pitur aprameyaḥ R_5,046.025

tataḥ śarān āyatatīkṣṇaśalyān supatriṇaḥ kāñcanacitrapuṅkhān
mumoca vīraḥ paravīrahantā susaṃtatān vajranipātavegān R_5,046.026

sa tasya tat syandananiḥsvanaṃ ca mṛdaṅgabherīpaṭahasvanaṃ ca
vikṛṣyamāṇasya ca kārmukasya niśamya ghoṣaṃ punar utpapāta R_5,046.027

śarāṇām antareṣv āśu vyavartata mahākapiḥ
haris tasyābhilakṣasya mokṣayaṃl lakṣyasaṃgraham R_5,046.028

śarāṇām agratas tasya punaḥ samabhivartata
prasārya hastau hanumān utpapātānilātmajaḥ R_5,046.029

tāv ubhau vegasaṃpannau raṇakarmaviśāradau
sarvabhūtamanogrāhi cakratur yuddham uttamam R_5,046.030

hanūmato veda na rākṣaso 'ntaraṃ na mārutis tasya mahātmano 'ntaram
parasparaṃ nirviṣahau babhūvatuḥ sametya tau devasamānavikramau R_5,046.031

tatas tu lakṣye sa vihanyamāne śareṣu mogheṣu ca saṃpatatsu
jagāma cintāṃ mahatīṃ mahātmā samādhisaṃyogasamāhitātmā R_5,046.032

tato matiṃ rākṣasarājasūnuś cakāra tasmin harivīramukhye
avadhyatāṃ tasya kapeḥ samīkṣya kathaṃ nigacched iti nigrahārtham R_5,046.033

tataḥ paitāmahāṃ vīraḥ so 'stram astravidāṃ varaḥ
saṃdadhe sumahātejās taṃ haripravaraṃ prati R_5,046.034

avadhyo 'yam iti jñātvā tam astreṇāstratattvavit
nijagrāha mahābāhur mārutātmajam indrajit R_5,046.035

tena baddhas tato 'streṇa rākṣasena sa vānaraḥ
abhavan nirviceṣṭaś ca papāta ca mahītale R_5,046.036

tato 'tha buddhvā sa tadāstrabandhaṃ prabhoḥ prabhāvād vigatālpavegaḥ
pitāmahānugraham ātmanaś ca vicintayām āsa haripravīraḥ R_5,046.037

tataḥ svāyambhuvair mantrair brahmāstram abhimantritam
hanūmāṃś cintayām āsa varadānaṃ pitāmahāt R_5,046.038

na me 'strabandhasya ca śaktir asti vimokṣaṇe lokaguroḥ prabhāvāt
ity evam evaṃvihito 'strabandho mayātmayoner anuvartitavyaḥ R_5,046.039

sa vīryam astrasya kapir vicārya pitāmahānugraham ātmanaś ca
vimokṣaśaktiṃ paricintayitvā pitāmahājñām anuvartate sma R_5,046.040

astreṇāpi hi baddhasya bhayaṃ mama na jāyate
pitāmahamahendrābhyāṃ rakṣitasyānilena ca R_5,046.041

grahaṇe cāpi rakṣobhir mahan me guṇadarśanam
rākṣasendreṇa saṃvādas tasmād gṛhṇantu māṃ pare R_5,046.042

sa niścitārthaḥ paravīrahantā samīkṣya karī vinivṛttaceṣṭaḥ
paraiḥ prasahyābhigatair nigṛhya nanāda tais taiḥ paribhartsyamānaḥ R_5,046.043

tatas taṃ rākṣasā dṛṣṭvā nirviceṣṭam ariṃdamam
babandhuḥ śaṇavalkaiś ca drumacīraiś ca saṃhataiḥ R_5,046.044

sa rocayām āsa paraiś ca bandhanaṃ prasahya vīrair abhinigrahaṃ ca
kautūhalān māṃ yadi rākṣasendro draṣṭuṃ vyavasyed iti niścitārthaḥ R_5,046.045

sa baddhas tena valkena vimukto 'streṇa vīryavān
astrabandhaḥ sa cānyaṃ hi na bandham anuvartate R_5,046.046

athendrajit taṃ drumacīrabandhaṃ vicārya vīraḥ kapisattamaṃ tam
vimuktam astreṇa jagāma cintām anyena baddho hy anuvartate 'stram R_5,046.047

aho mahat karma kṛtaṃ nirarthakaṃ na rākṣasair mantragatir vimṛṣṭā
punaś ca nāstre vihate 'stram anyat pravartate saṃśayitāḥ sma sarve R_5,046.048

astreṇa hanumān mukto nātmānam avabudhyate
kṛṣyamāṇas tu rakṣobhis taiś ca bandhair nipīḍitaḥ R_5,046.049

hanyamānas tataḥ krūrai rākṣasaiḥ kāṣṭhamuṣṭibhiḥ
samīpaṃ rākṣasendrasya prākṛṣyata sa vānaraḥ R_5,046.050

athendrajit taṃ prasamīkṣya muktam astreṇa baddhaṃ drumacīrasūtraiḥ
vyadarśayat tatra mahābalaṃ taṃ haripravīraṃ sagaṇāya rājñe R_5,046.051

taṃ mattam iva mātaṅgaṃ baddhaṃ kapivarottamam
rākṣasā rākṣasendrāya rāvaṇāya nyavedayan R_5,046.052

ko 'yaṃ kasya kuto vāpi kiṃ kāryaṃ ko vyapāśrayaḥ
iti rākṣasavīrāṇāṃ tatra saṃjajñire kathāḥ R_5,046.053

hanyatāṃ dahyatāṃ vāpi bhakṣyatām iti cāpare
rākṣasās tatra saṃkruddhāḥ parasparam athābruvan R_5,046.054

atītya mārgaṃ sahasā mahātmā sa tatra rakṣo'dhipapādamūle
dadarśa rājñaḥ paricāravṛddhān gṛhaṃ mahāratnavibhūṣitaṃ ca R_5,046.055

sa dadarśa mahātejā rāvaṇaḥ kapisattamam
rakṣobhir vikṛtākāraiḥ kṛṣyamāṇam itas tataḥ R_5,046.056

rākṣasādhipatiṃ cāpi dadarśa kapisattamaḥ
tejobalasamāyuktaṃ tapantam iva bhāskaram R_5,046.057

sa roṣasaṃvartitatāmradṛṣṭir daśānanas taṃ kapim anvavekṣya
athopaviṣṭān kulaśīlavṛddhān samādiśat taṃ prati mantramukhyān R_5,046.058

yathākramaṃ taiḥ sa kapiś ca pṛṣṭaḥ kāryārtham arthasya ca mūlam ādau
nivedayām āsa harīśvarasya dūtaḥ sakāśād aham āgato 'smi R_5,046.059

tataḥ sa karmaṇā tasya vismito bhīmavikramaḥ
hanumān roṣatāmrākṣo rakṣo'dhipam avaikṣata R_5,047.001

bhājamānaṃ mahārheṇa kāñcanena virājatā
muktājālāvṛtenātha mukuṭena mahādyutim R_5,047.002

vajrasaṃyogasaṃyuktair mahārhamaṇivigrahaiḥ
haimair ābharaṇaiś citrair manaseva prakalpitaiḥ R_5,047.003

mahārhakṣaumasaṃvītaṃ raktacandanarūṣitam
svanuliptaṃ vicitrābhir vividhabhiś ca bhaktibhiḥ R_5,047.004

vipulair darśanīyaiś ca rakṣākṣair bhīmadarśanaiḥ
dīptatīkṣṇamahādaṃṣṭraiḥ pralambadaśanacchadaiḥ R_5,047.005

śirobhir daśabhir vīraṃ bhrājamānaṃ mahaujasaṃ
nānāvyālasamākīrṇaiḥ śikharair iva mandaram R_5,047.006

nīlāñjanacaya prakhyaṃ hāreṇorasi rājatā
pūrṇacandrābhavaktreṇa sabalākam ivāmbudam R_5,047.007

bāhubhir baddhakeyūraiś candanottamarūṣitaiḥ
bhrājamānāṅgadaiḥ pīnaiḥ pañcaśīrṣair ivoragaiḥ R_5,047.008

mahati sphāṭike citre ratnasaṃyogasaṃskṛte
uttamāstaraṇāstīrṇe upaviṣṭaṃ varāsane R_5,047.009

alaṃkṛtābhir atyarthaṃ pramadābhiḥ samantataḥ
vālavyajanahastābhir ārāt samupasevitam R_5,047.010

durdhareṇa prahastena mahāpārśvena rakṣasā
mantribhir mantratattvajñair nikumbhena ca mantriṇā R_5,047.011

upopaviṣṭaṃ rakṣobhiś caturbhir baladarpitaiḥ
kṛtsnaiḥ parivṛtaṃ lokaṃ caturbhir iva sāgaraiḥ R_5,047.012

mantribhir mantratattvajñair anyaiś ca śubhabuddhibhiḥ
anvāsyamānaṃ sacivaiḥ surair iva sureśvaram R_5,047.013

apaśyad rākṣasapatiṃ hanūmān atitejasaṃ
viṣṭhitaṃ meruśikhare satoyam iva toyadam R_5,047.014

sa taiḥ saṃpīḍyamāno 'pi rakṣobhir bhīmavikramaiḥ
vismayaṃ paramaṃ gatvā rakṣo'dhipam avaikṣata R_5,047.015

bhrājamānaṃ tato dṛṣṭvā hanumān rākṣaseśvaram
manasā cintayām āsa tejasā tasya mohitaḥ R_5,047.016

aho rūpam aho dhairyam aho sattvam aho dyutiḥ
aho rākṣasarājasya sarvalakṣaṇayuktatā R_5,047.017

yady adharmo na balavān syād ayaṃ rākṣaseśvaraḥ
syād ayaṃ suralokasya saśakrasyāpi rakṣitā R_5,047.018

tena bibhyati khalv asmāl lokāḥ sāmaradānavāḥ
ayaṃ hy utsahate kruddhaḥ kartum ekārṇavaṃ jagat R_5,047.019

iti cintāṃ bahuvidhām akaron matimān kapiḥ
dṛṣṭvā rākṣasarājasya prabhāvam amitaujasaḥ R_5,047.020

tam udvīkṣya mahābāhuḥ piṅgākṣaṃ purataḥ sthitam
roṣeṇa mahatāviṣṭo rāvaṇo lokarāvaṇaḥ R_5,048.001

sa rājā roṣatāmrākṣaḥ prahastaṃ mantrisattamam
kālayuktam uvācedaṃ vaco vipulam arthavat R_5,048.002

durātmā pṛcchyatām eṣa kutaḥ kiṃ vāsya kāraṇam
vanabhaṅge ca ko 'syārtho rākṣasīnāṃ ca tarjane R_5,048.003

rāvaṇasya vacaḥ śrutvā prahasto vākyam abravīt
samāśvasihi bhadraṃ te na bhīḥ kāryā tvayā kape R_5,048.004

yadi tāvat tvam indreṇa preṣito rāvaṇālayam
tattvam ākhyāhi mā te bhūd bhayaṃ vānara mokṣyase R_5,048.005

yadi vaiśravaṇasya tvaṃ yamasya varuṇasya ca
cārurūpam idaṃ kṛtvā yamasya varuṇasya ca R_5,048.006

viṣṇunā preṣito vāpi dūto vijayakāṅkṣiṇā
na hi te vānaraṃ tejo rūpamātraṃ tu vānaram R_5,048.007

tattvataḥ kathayasvādya tato vānara mokṣyase
anṛtaṃ vadataś cāpi durlabhaṃ tava jīvitam R_5,048.008

atha vā yannimittas te praveśo rāvaṇālaye R_5,048.009

evam ukto harivaras tadā rakṣogaṇeśvaram
abravīn nāsmi śakrasya yamasya varuṇasya vā R_5,048.010

dhanadena na me sakhyaṃ viṣṇunā nāsmi coditaḥ
jātir eva mama tv eṣā vānaro 'ham ihāgataḥ R_5,048.011

darśane rākṣasendrasya durlabhe tad idaṃ mayā
vanaṃ rākṣasarājasya darśanārthe vināśitam R_5,048.012

tatas te rākṣasāḥ prāptā balino yuddhakāṅkṣiṇaḥ
rakṣaṇārthaṃ ca dehasya pratiyuddhā mayā raṇe R_5,048.013

astrapāśair na śakyo 'haṃ baddhuṃ devāsurair api
pitāmahād eva varo mamāpy eṣo 'bhyupāgataḥ R_5,048.014

rājānaṃ draṣṭukāmena mayāstram anuvartitam
vimukto aham astreṇa rākṣasais tv atipīḍitaḥ R_5,048.015

dūto 'ham iti vijñeyo rāghavasyāmitaujasaḥ
śrūyatāṃ cāpi vacanaṃ mama pathyam idaṃ prabho R_5,048.016

taṃ samīkṣya mahāsattvaṃ sattvavān harisattamaḥ
vākyam arthavad avyagras tam uvāca daśānanam R_5,049.001

ahaṃ sugrīvasaṃdeśād iha prāptas tavālayam
rākṣasendra harīśas tvāṃ bhrātā kuśalam abravīt R_5,049.002

bhrātuḥ śṛṇu samādeśaṃ sugrīvasya mahātmanaḥ
dharmārthopahitaṃ vākyam iha cāmutra ca kṣamam R_5,049.003

rājā daśaratho nāma rathakuñjaravājimān
piteva bandhur lokasya sureśvarasamadyutiḥ R_5,049.004

jyeṣṭhas tasya mahābāhuḥ putraḥ priyakaraḥ prabhuḥ
pitur nideśān niṣkrāntaḥ praviṣṭo daṇḍakāvanam R_5,049.005

lakṣmaṇena saha bhrātrā sītayā cāpi bhāryayā
rāmo nāma mahātejā dharmyaṃ panthānam āśritaḥ R_5,049.006

tasya bhāryā vane naṣṭā sītā patim anuvratā
vaidehasya sutā rājño janakasya mahātmanaḥ R_5,049.007

sa mārgamāṇas tāṃ devīṃ rājaputraḥ sahānujaḥ
ṛśyamūkam anuprāptaḥ sugrīveṇa ca saṃgataḥ R_5,049.008

tasya tena pratijñātaṃ sītāyāḥ parimārgaṇam
sugrīvasyāpi rāmeṇa harirājyaṃ niveditam R_5,049.009

tatas tena mṛdhe hatvā rājaputreṇa vālinam
sugrīvaḥ sthāpito rājye haryṛkṣāṇāṃ gaṇeśvaraḥ R_5,049.010

sa sītāmārgaṇe vyagraḥ sugrīvaḥ satyasaṃgaraḥ
harīn saṃpreṣayām āsa diśaḥ sarvā harīśvaraḥ R_5,049.011

tāṃ harīṇāṃ sahasrāṇi śatāni niyutāni ca
dikṣu sarvāsu mārgante adhaś copari cāmbare R_5,049.012

vainateya samāḥ ke cit ke cit tatrānilopamāḥ
asaṃgagatayaḥ śīghrā harivīrā mahābalāḥ R_5,049.013

ahaṃ tu hanumān nāma mārutasyaurasaḥ sutaḥ
sītāyās tu kṛte tūrṇaṃ śatayojanam āyatam
samudraṃ laṅghayitvaiva tāṃ didṛkṣur ihāgataḥ R_5,049.014

tad bhavān dṛṣṭadharmārthas tapaḥ kṛtaparigrahaḥ
paradārān mahāprājña noparoddhuṃ tvam arhasi R_5,049.015

na hi dharmaviruddheṣu bahv apāyeṣu karmasu
mūlaghātiṣu sajjante buddhimanto bhavadvidhāḥ R_5,049.016

kaś ca lakṣmaṇamuktānāṃ rāmakopānuvartinām
śarāṇām agrataḥ sthātuṃ śakto devāsureṣv api R_5,049.017

na cāpi triṣu lokeṣu rājan vidyeta kaś cana
rāghavasya vyalīkaṃ yaḥ kṛtvā sukham avāpnuyāt R_5,049.018

tat trikālahitaṃ vākyaṃ dharmyam arthānubandhi ca
manyasva naradevāya jānakī pratidīyatām R_5,049.019

dṛṣṭā hīyaṃ mayā devī labdhaṃ yad iha durlabham
uttaraṃ karma yac cheṣaṃ nimittaṃ tatra rāghavaḥ R_5,049.020

lakṣiteyaṃ mayā sītā tathā śokaparāyaṇā
gṛhya yāṃ nābhijānāsi pañcāsyām iva pannagīm R_5,049.021

neyaṃ jarayituṃ śakyā sāsurair amarair api
viṣasaṃsṛṣṭam atyarthaṃ bhuktam annam ivaujasā R_5,049.022

tapaḥsaṃtāpalabdhas te yo 'yaṃ dharmaparigrahaḥ
na sa nāśayituṃ nyāyya ātmaprāṇaparigrahaḥ R_5,049.023

avadhyatāṃ tapobhir yāṃ bhavān samanupaśyati
ātmanaḥ sāsurair devair hetus tatrāpy ayaṃ mahān R_5,049.024

sugrīvo na hi devo 'yaṃ nāsuro na ca mānuṣaḥ
na rākṣaso na gandharvo na yakṣo na ca pannagaḥ R_5,049.025

mānuṣo rāghavo rājan sugrīvaś ca harīśvaraḥ
tasmāt prāṇaparitrāṇaṃ kathaṃ rājan kariṣyasi R_5,049.026

na tu dharmopasaṃhāram adharmaphalasaṃhitam
tad eva phalam anveti dharmaś cādharmanāśanaḥ R_5,049.027

prāptaṃ dharmaphalaṃ tāvad bhavatā nātra saṃśayaḥ
phalam asyāpy adharmasya kṣipram eva prapatsyase R_5,049.028

janasthānavadhaṃ buddhvā buddhvā vālivadhaṃ tathā
rāmasugrīvasakhyaṃ ca budhyasva hitam ātmanaḥ R_5,049.029

kāmaṃ khalv aham apy ekaḥ savājirathakuñjarām
laṅkāṃ nāśayituṃ śaktas tasyaiṣa tu viniścayaḥ R_5,049.030

rāmeṇa hi pratijñātaṃ haryṛkṣagaṇasaṃnidhau
utsādanam amitrāṇāṃ sītā yais tu pradharṣitā R_5,049.031

apakurvan hi rāmasya sākṣād api puraṃdaraḥ
na sukhaṃ prāpnuyād anyaḥ kiṃ punas tvadvidho janaḥ R_5,049.032

yāṃ sītety abhijānāsi yeyaṃ tiṣṭhati te vaśe
kālarātrīti tāṃ viddhi sarvalaṅkāvināśinīm R_5,049.033

tad alaṃ kālapāśena sītā vigraharūpiṇā
svayaṃ skandhāvasaktena kṣamam ātmani cintyatām R_5,049.034

sītāyās tejasā dagdhāṃ rāmakopaprapīḍitām
dahyamanām imāṃ paśya purīṃ sāṭṭapratolikām R_5,049.035

sa sauṣṭhavopetam adīnavādinaḥ kaper niśamyāpratimo 'priyaṃ vacaḥ
daśānanaḥ kopavivṛttalocanaḥ samādiśat tasya vadhaṃ mahākapeḥ R_5,049.036

tasya tad vacanaṃ śrutvā vānarasya mahātmanaḥ
ājñāpayad vadhaṃ tasya rāvaṇaḥ krodhamūrchitaḥ R_5,050.001

vadhe tasya samājñapte rāvaṇena durātmanā
niveditavato dautyaṃ nānumene vibhīṣaṇaḥ R_5,050.002

taṃ rakṣo'dhipatiṃ kruddhaṃ tac ca kāryam upasthitam
viditvā cintayām āsa kāryaṃ kāryavidhau sthitaḥ R_5,050.003

niścitārthas tataḥ sāmnāpūjya śatrujidagrajam
uvāca hitam atyarthaṃ vākyaṃ vākyaviśāradaḥ R_5,050.004

rājan dharmaviruddhaṃ ca lokavṛtteś ca garhitam
tava cāsadṛśaṃ vīra kaper asya pramāpaṇam R_5,050.005

asaṃśayaṃ śatrur ayaṃ pravṛddhaḥ kṛtaṃ hy anenāpriyam aprameyam
na dūtavadhyāṃ pravadanti santo dūtasya dṛṣṭā bahavo hi daṇḍāḥ R_5,050.006

vairūpyām aṅgeṣu kaśābhighāto mauṇḍyaṃ tathā lakṣmaṇasaṃnipātaḥ
etān hi dūte pravadanti daṇḍān vadhas tu dūtasya na naḥ śruto 'pi R_5,050.007

kathaṃ ca dharmārthavinītabuddhiḥ parāvarapratyayaniścitārthaḥ
bhavadvidhaḥ kopavaśe hi tiṣṭhet kopaṃ niyacchanti hi sattvavantaḥ R_5,050.008

na dharmavāde na ca lokavṛtte na śāstrabuddhigrahaṇeṣu vāpi
vidyeta kaś cit tava vīratulyas tvaṃ hy uttamaḥ sarvasurāsurāṇām R_5,050.009

na cāpy asya kaper ghāte kaṃ cit paśyāmy ahaṃ guṇam
teṣv ayaṃ pātyatāṃ daṇḍo yair ayaṃ preṣitaḥ kapiḥ R_5,050.010

sādhur vā yadi vāsādhur parair eṣa samarpitaḥ
bruvan parārthaṃ paravān na dūto vadham arhati R_5,050.011

api cāsmin hate rājan nānyaṃ paśyāmi khecaram
iha yaḥ punar āgacchet paraṃ pāraṃ mahodadhiḥ R_5,050.012

tasmān nāsya vadhe yatnaḥ kāryaḥ parapuraṃjaya
bhavān sendreṣu deveṣu yatnam āsthātum arhati R_5,050.013

asmin vinaṣṭe na hi dūtam anyaṃ paśyāmi yas tau nararājaputrau
yuddhāya yuddhapriyadurvinītāv udyojayed dīrghapathāvaruddhau R_5,050.014

parākramotsāhamanasvināṃ ca surāsurāṇām api durjayena
tvayā manonandana nairṛtānāṃ yuddhāyatir nāśayituṃ na yuktā R_5,050.015

hitāś ca śūrāś ca samāhitāś ca kuleṣu jātāś ca mahāguṇeṣu
manasvinaḥ śastrabhṛtāṃ variṣṭhāḥ koṭyagraśaste subhṛtāś ca yodhāḥ R_5,050.016

tad ekadeśena balasya tāvat ke cit tavādeśakṛto 'payāntu
tau rājaputrau vinigṛhya mūḍhau pareṣu te bhāvayituṃ prabhāvam R_5,050.017

tasya tad vacanaṃ śrutvā daśagrīvo mahābalaḥ
deśakālahitaṃ vākyaṃ bhrātur uttamam abravīt R_5,051.001

samyag uktaṃ hi bhavatā dūtavadhyā vigarhitā
avaśyaṃ tu vadhād anyaḥ kriyatām asya nigrahaḥ R_5,051.002

kapīnāṃ kila lāṅgūlam iṣṭaṃ bhavati bhūṣaṇam
tad asya dīpyatāṃ śīghraṃ tena dagdhena gacchatu R_5,051.003

tataḥ paśyantv imaṃ dīnam aṅgavairūpyakarśitam
samitrā jñātayaḥ sarve bāndhavāḥ sasuhṛjjanāḥ R_5,051.004

ājñāpayad rākṣasendraḥ puraṃ sarvaṃ sacatvaram
lāṅgūlena pradīptena rakṣobhiḥ pariṇīyatām R_5,051.005

tasya tad vacanaṃ śrutvā rākṣasāḥ kopakarkaśāḥ
veṣṭante tasya lāṅgūlaṃ jīrṇaiḥ kārpāsikaiḥ paṭaiḥ R_5,051.006

saṃveṣṭyamāne lāṅgūle vyavardhata mahākapiḥ
śuṣkam indhanam āsādya vaneṣv iva hutāśanaḥ R_5,051.007

tailena pariṣicyātha te 'gniṃ tatrāvapātayan R_5,051.008

lāṅgūlena pradīptena rākṣasāṃs tān apātayat
roṣāmarṣaparītātmā bālasūryasamānanaḥ R_5,051.009

sa bhūyaḥ saṃgataiḥ krūrai rākasair harisattamaḥ
nibaddhaḥ kṛtavān vīras tatkālasadṛśīṃ matim R_5,051.010

kāmaṃ khalu na me śaktā nibadhasyāpi rākṣasāḥ
chittvā pāśān samutpatya hanyām aham imān punaḥ R_5,051.011

sarveṣām eva paryāpto rākṣasānām ahaṃ yudhi
kiṃ tu rāmasya prītyarthaṃ viṣahiṣye 'ham īdṛśam R_5,051.012

laṅkā carayitavyā me punar eva bhaved iti
rātrau na hi sudṛṣṭā me durgakarmavidhānataḥ
avaśyam eva draṣṭavyā mayā laṅkā niśākṣaye R_5,051.013

kāmaṃ bandhaiś ca me bhūyaḥ pucchasyoddīpanena ca
pīḍāṃ kurvantu rakṣāṃsi na me 'sti manasaḥ śramaḥ R_5,051.014

tatas te saṃvṛtākāraṃ sattvavantaṃ mahākapim
parigṛhya yayur hṛṣṭā rākṣasāḥ kapikuñjaram R_5,051.015

śaṅkhabherīninādais tair ghoṣayantaḥ svakarmabhiḥ
rākṣasāḥ krūrakarmāṇaś cārayanti sma tāṃ purīm R_5,051.016

hanumāṃś cārayām āsa rākṣasānāṃ mahāpurīm
athāpaśyad vimānāni vicitrāṇi mahākapiḥ R_5,051.017

saṃvṛtān bhūmibhāgāṃś ca suvibhaktāṃś ca catvarān
rathyāś ca gṛhasaṃbādhāḥ kapiḥ śṛṅgāṭakāni ca R_5,051.018

catvareṣu catuṣkeṣu rājamārge tathaiva ca
ghoṣayanti kapiṃ sarve cārīka iti rākṣasāḥ R_5,051.019

dīpyamāne tatas tasya lāṅgūlāgre hanūmataḥ
rākṣasyas tā virūpākṣyaḥ śaṃsur devyās tad apriyam R_5,051.020

yas tvayā kṛtasaṃvādaḥ sīte tāmramukhaḥ kapiḥ
lāṅgūlena pradīptena sa eṣa pariṇīyate R_5,051.021

śrutvā tad vacanaṃ krūram ātmāpaharaṇopamam
vaidehī śokasaṃtaptā hutāśanam upāgamat R_5,051.022

maṅgalābhimukhī tasya sā tadāsīn mahākapeḥ
upatasthe viśālākṣī prayatā havyavāhanam R_5,051.023

yady asti patiśuśrūṣā yady asti caritaṃ tapaḥ
yadi cāsty ekapatnītvaṃ śīto bhava hanūmataḥ R_5,051.024

yadi kaś cid anukrośas tasya mayy asti dhīmataḥ
yadi vā bhāgyaśeṣaṃ me śīto bhava hanūmataḥ R_5,051.025

yadi māṃ vṛttasaṃpannāṃ tatsamāgamalālasām
sa vijānāti dharmātmā śīto bhava hanūmataḥ R_5,051.026

yadi māṃ tārayaty āryaḥ sugrīvaḥ satyasaṃgaraḥ
asmād duḥkhān mahābāhuḥ śīto bhava hanūmataḥ R_5,051.027

tatas tīkṣṇārcir avyagraḥ pradakṣiṇaśikho 'nalaḥ
jajvāla mṛgaśāvākṣyāḥ śaṃsann iva śivaṃ kapeḥ R_5,051.028

dahyamāne ca lāṅgūle cintayām āsa vānaraḥ
pradīpto 'gnir ayaṃ kasmān na māṃ dahati sarvataḥ R_5,051.029

dṛśyate ca mahājvālaḥ karoti ca na me rujam
śiśirasyeva saṃpāto lāṅgūlāgre pratiṣṭhitaḥ R_5,051.030

atha vā tad idaṃ vyaktaṃ yad dṛṣṭaṃ plavatā mayā
rāmaprabhāvād āścaryaṃ parvataḥ saritāṃ patau R_5,051.031

yadi tāvat samudrasya mainākasya ca dhīmatha
rāmārthaṃ saṃbhramas tādṛk kim agnir na kariṣyati R_5,051.032

sītāyāś cānṛśaṃsyena tejasā rāghavasya ca
pituś ca mama sakhyena na māṃ dahati pāvakaḥ R_5,051.033

bhūyaḥ sa cintayām āsa muhūrtaṃ kapikuñjaraḥ
utpapātātha vegena nanāda ca mahākapiḥ R_5,051.034

puradvāraṃ tataḥ śrīmāñ śailaśṛṅgam ivonnatam
vibhaktarakṣaḥsaṃbādham āsasādānilātmajaḥ R_5,051.035

sa bhūtvā śailasaṃkāśaḥ kṣaṇena punar ātmavān
hrasvatāṃ paramāṃ prāpto bandhanāny avaśātayat R_5,051.036

vimuktaś cābhavac chrīmān punaḥ parvatasaṃnibhaḥ
vīkṣamāṇaś ca dadṛśe parighaṃ toraṇāśritam R_5,051.037

sa taṃ gṛhya mahābāhuḥ kālāyasapariṣkṛtam
rakṣiṇas tān punaḥ sarvān sūdayām āsa mārutiḥ R_5,051.038

sa tān nihatvā raṇacaṇḍavikramaḥ samīkṣamāṇaḥ punar eva laṅkām
pradīptalāṅgūlakṛtārcimālī prakāśatāditya ivāṃśumālī R_5,051.039

vīkṣamāṇas tato laṅkāṃ kapiḥ kṛtamanorathaḥ
vardhamānasamutsāhaḥ kāryaśeṣam acintayat R_5,052.001

kiṃ nu khalv aviśiṣṭaṃ me kartavyam iha sāmpratam
yad eṣāṃ rakṣasāṃ bhūyaḥ saṃtāpajananaṃ bhavet R_5,052.002

vanaṃ tāvat pramathitaṃ prakṛṣṭā rākṣasā hatāḥ
balaikadeśaḥ kṣapitaḥ śeṣaṃ durgavināśanam R_5,052.003

durge vināśite karma bhavet sukhapariśramam
alpayatnena kārye 'smin mama syāt saphalaḥ śramaḥ R_5,052.004

yo hy ayaṃ mama lāṅgūle dīpyate havyavāhanaḥ
asya saṃtarpaṇaṃ nyāyyaṃ kartum ebhir gṛhottamaiḥ R_5,052.005

tataḥ pradīptalāṅgūlaḥ savidyud iva toyadaḥ
bhavanāgreṣu laṅkāyā vicacāra mahākapiḥ R_5,052.006

mumoca hanumān agniṃ kālānalaśikhopamam R_5,052.007

śvasanena ca saṃyogād ativego mahābalaḥ
kālāgnir iva jajvāla prāvardhata hutāśanaḥ R_5,052.008

pradīptam agniṃ pavanas teṣu veśmasu cārayat R_5,052.009

tāni kāñcanajālāni muktāmaṇimayāni ca
bhavanāny avaśīryanta ratnavanti mahānti ca R_5,052.010

tāni bhagnavimānāni nipetur vasudhātale
bhavanānīva siddhānām ambarāt puṇyasaṃkṣaye R_5,052.011

vajravidrumavaidūryamuktārajatasaṃhitān
vicitrān bhavanād dhātūn syandamānān dadarśa saḥ R_5,052.012

nāgnis tṛpyati kāṣṭhānāṃ tṛṇānāṃ ca yathā tathā
hanūmān rākṣasendrāṇāṃ vadhe kiṃ cin na tṛpyati R_5,052.013

hutāśanajvālasamāvṛtā sā hatapravīrā parivṛttayodhā
hanūmātaḥ krodhabalābhibhūtā babhūva śāpopahateva laṅkā R_5,052.014

sasaṃbhramaṃ trastaviṣaṇṇarākṣasāṃ samujjvalaj jvālahutāśanāṅkitām
dadarśa laṅkāṃ hanumān mahāmanāḥ svayambhukopopahatām ivāvanim R_5,052.015

sa rākṣasāṃs tān subahūṃś ca hatvā vanaṃ ca bhaṅktvā bahupādapaṃ tat
visṛjya rakṣo bhavaneṣu cāgniṃ jagāma rāmaṃ manasā mahātmā R_5,052.016

laṅkāṃ samastāṃ saṃdīpya lāṅgūlāgniṃ mahākapiḥ
nirvāpayām āsa tadā samudre harisattamaḥ R_5,052.017

saṃdīpyamānāṃ vidhvastāṃ trastarakṣo gaṇāṃ purīm
avekṣya hānumāṃl laṅkāṃ cintayām āsa vānaraḥ R_5,053.001

tasyābhūt sumahāṃs trāsaḥ kutsā cātmany ajāyata
laṅkāṃ pradahatā karma kiṃsvit kṛtam idaṃ mayā R_5,053.002

dhanyās te puruṣaśreṣṭha ye buddhyā kopam utthitam
nirundhanti mahātmāno dīptam agnim ivāmbhasā R_5,053.003

yadi dagdhā tv iyaṃ laṅkā nūnam āryāpi jānakī
dagdhā tena mayā bhartur hataṃ kāryam ajānatā R_5,053.004

yad artham ayam ārambhas tat kāryam avasāditam
mayā hi dahatā laṅkāṃ na sītā parirakṣitā R_5,053.005

īṣatkāryam idaṃ kāryaṃ kṛtam āsīn na saṃśayaḥ
tasya krodhābhibhūtena mayā mūlakṣayaḥ kṛtaḥ R_5,053.006

vinaṣṭā jānakī vyaktaṃ na hy adagdhaḥ pradṛśyate
laṅkāyāḥ kaś cid uddeśaḥ sarvā bhasmīkṛtā purī R_5,053.007

yadi tad vihataṃ kāryaṃ mayā prajñāviparyayāt
ihaiva prāṇasaṃnyāso mamāpi hy atirocate R_5,053.008

kim agnau nipatāmy adya āhosvid vaḍavāmukhe
śarīram āho sattvānāṃ dadmi sāgaravāsinām R_5,053.009

kathaṃ hi jīvatā śakyo mayā draṣṭuṃ harīśvaraḥ
tau vā puruṣaśārdūlau kāryasarvasvaghātinā R_5,053.010

mayā khalu tad evedaṃ roṣadoṣāt pradarśitam
prathitaṃ triṣu lokeṣu kapitam anavasthitam R_5,053.011

dhig astu rājasaṃ bhāvam anīśam anavasthitam
īśvareṇāpi yad rāgān mayā sītā na rakṣitā R_5,053.012

vinaṣṭāyāṃ tu sītāyāṃ tāv ubhau vinaśiṣyataḥ
tayor vināśe sugrīvaḥ sabandhur vinaśiṣyati R_5,053.013

etad eva vacaḥ śrutvā bharato bhrātṛvatsalaḥ
dharmātmā sahaśatrughnaḥ kathaṃ śakṣyati jīvitum R_5,053.014

ikṣvākuvaṃśe dharmiṣṭhe gate nāśam asaṃśayam
bhaviṣyanti prajāḥ sarvāḥ śokasaṃtāpapīḍitāḥ R_5,053.015

tad ahaṃ bhāgyarahito luptadharmārthasaṃgrahaḥ
roṣadoṣaparītātmā vyaktaṃ lokavināśanaḥ R_5,053.016

iti cintayatas tasya nimittāny upapedire
pūram apy upalabdhāni sākṣāt punar acintayat R_5,053.017

atha vā cārusarvāṅgī rakṣitā svena tejasā
na naśiṣyati kalyāṇī nāgnir agnau pravartate R_5,053.018

na hi dharmān manas tasya bhāryām amitatejasaḥ
svacāritrābhiguptāṃ tāṃ spraṣṭum arhati pāvakaḥ R_5,053.019

nūnaṃ rāmaprabhāvena vaidehyāḥ sukṛtena ca
yan māṃ dahanakarmāyaṃ nādahad dhavyavāhanaḥ R_5,053.020

trayāṇāṃ bharatādīnāṃ bhrātṝṇāṃ devatā ca yā
rāmasya ca manaḥkāntā sā kathaṃ vinaśiṣyati R_5,053.021

yad vā dahanakarmāyaṃ sarvatra prabhur avyayaḥ
na me dahati lāṅgūlaṃ katham āryāṃ pradhakṣyati R_5,053.022

tapasā satyavākyena ananyatvāc ca bhartari
api sā nirdahed agniṃ na tām agniḥ pradhakṣyati R_5,053.023

sa tathā cintayaṃs tatra devyā dharmaparigraham
śuśrāva hanumān vākyaṃ cāraṇānāṃ mahātmanām R_5,053.024

aho khalu kṛtaṃ karma durviṣahyaṃ hanūmatā
agniṃ visṛjatābhīkṣṇaṃ bhīmaṃ rākṣasasadmani R_5,053.025

dagdheyaṃ nagarī laṅkā sāṭṭaprākāratoraṇā
jānakī na ca dagdheti vismayo 'dbhuta eva naḥ R_5,053.026

sa nimittaiś ca dṛṣṭārthaiḥ kāraṇaiś ca mahāguṇaiḥ
ṛṣivākyaiś ca hanumān abhavat prītamānasaḥ R_5,053.027

tataḥ kapiḥ prāptamanorathārthas tām akṣatāṃ rājasutāṃ viditvā
pratyakṣatas tāṃ punar eva dṛṣṭvā pratiprayāṇāya matiṃ cakāra R_5,053.028

tatas tu śiṃśapāmūle jānakīṃ paryavasthitām
abhivādyābravīd diṣṭyā paśyāmi tvām ihākṣatām R_5,054.001

tatas taṃ prasthitaṃ sītā vīkṣamāṇā punaḥ punaḥ
bhartṛsnehānvitaṃ vākyaṃ hanūmantam abhāṣata R_5,054.002

kāmam asya tvam evaikaḥ kāryasya parisādhane
paryāptaḥ paravīraghna yaśasyas te balodayaḥ R_5,054.003

balais tu saṃkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ
māṃ nayed yadi kākutsthas tasya tat sādṛśaṃ bhavet R_5,054.004

tad yathā tasya vikrāntam anurūpaṃ mahātmanaḥ
bhavaty āhavaśūrasya tattvam evopapādaya R_5,054.005

tad arthopahitaṃ vākyaṃ praśritaṃ hetusaṃhitam
niśamya hanumāṃs tasyā vākyam uttaram abravīt R_5,054.006

kṣipram eṣyati kākutstho haryṛkṣapravarair vṛtaḥ
yas te yudhi vijityārīñ śokaṃ vyapanayiṣyati R_5,054.007

evam āśvāsya vaidehīṃ hanūmān mārutātmajaḥ
gamanāya matiṃ kṛtvā vaidehīm abhyavādayat R_5,054.008

tataḥ sa kapiśārdūlaḥ svāmisaṃdarśanotsukaḥ
āruroha giriśreṣṭham ariṣṭam arimardanaḥ R_5,054.009

tuṅgapadmakajuṣṭābhir nīlābhir vanarājibhiḥ
sālatālāśvakarṇaiś ca vaṃśaiś ca bahubhir vṛtam R_5,054.010

latāvitānair vitataiḥ puṣpavadbhir alaṃkṛtam
nānāmṛgagaṇākīrṇaṃ dhātuniṣyandabhūṣitam R_5,054.011

bahuprasravaṇopetaṃ śilāsaṃcayasaṃkaṭam
maharṣiyakṣagandharvakiṃnaroragasevitam R_5,054.012

latāpādapasaṃbādhaṃ siṃhākulitakandaram
vyāghrasaṃghasamākīrṇaṃ svādumūlaphaladrumam R_5,054.013

tam ārurohātibalaḥ parvataṃ plavagottamaḥ
rāmadarśanaśīghreṇa praharṣeṇābhicoditaḥ R_5,054.014

tena pādatalākrāntā ramyeṣu girisānuṣu
saghoṣāḥ samaśīryanta śilāś cūrṇīkṛtās tataḥ R_5,054.015

sa tam āruhya śailendraṃ vyavardhata mahākapiḥ
dakṣiṇād uttaraṃ pāraṃ prārthayaṃl lavaṇāmbhasaḥ R_5,054.016

adhiruhya tato vīraḥ parvataṃ pavanātmajaḥ
dadarśa sāgaraṃ bhīmaṃ mīnoraganiṣevitam R_5,054.017

sa māruta ivākāśaṃ mārutasyātmasaṃbhavaḥ
prapede hariśārdūlo dakṣiṇād uttarāṃ diśam R_5,054.018

sa tadā pīḍitas tena kapinā parvatottamaḥ
rarāsa saha tair bhūtaiḥ prāviśad vasudhātalam
kampamānaiś ca śikharaiḥ patadbhir api ca drumaiḥ R_5,054.019

tasyoruvegān mathitāḥ pādapāḥ puṣpaśālinaḥ
nipetur bhūtale rugṇāḥ śakrāyudhahatā iva R_5,054.020

kandarodarasaṃsthānāṃ pīḍitānāṃ mahaujasām
siṃhānāṃ ninado bhīmo nabho bhindan sa śuśruve R_5,054.021

srastavyāviddhavasanā vyākulīkṛtabhūṣaṇā
vidyādharyaḥ samutpetuḥ sahasā dharaṇīdharāt R_5,054.022

atipramāṇā balino dīptajihvā mahāviṣāḥ
nipīḍitaśirogrīvā vyaveṣṭanta mahāhayaḥ R_5,054.023

kiṃnaroragagandharvayakṣavidyādharās tathā
pīḍitaṃ taṃ nagavaraṃ tyaktvā gaganam āsthitāḥ R_5,054.024

sa ca bhūmidharaḥ śrīmān balinā tena pīḍitaḥ
savṛkṣaśikharodagrāḥ praviveśa rasātalam R_5,054.025

daśayojanavistāras triṃśadyojanam ucchritaḥ
dharaṇyāṃ samatāṃ yātaḥ sa babhūva dharādharaḥ R_5,054.026

sacandrakumudaṃ ramyaṃ sārkakāraṇḍavaṃ śubham
tiṣyaśravaṇakadambam abhraśaivalaśādvalam R_5,055.001

punarvasu mahāmīnaṃ lohitāṅgamahāgraham
airāvatamahādvīpaṃ svātīhaṃsaviloḍitam R_5,055.002

vātasaṃghātajātormiṃ candrāṃśuśiśirāmbumat
bhujaṃgayakṣagandharvaprabuddhakamalotpalam R_5,055.003

grasamāna ivākāśaṃ tārādhipam ivālikhan
harann iva sanakṣatraṃ gaganaṃ sārkamaṇḍalam R_5,055.004

mārutasyālayaṃ śrīmān kapir vyomacaro mahān
hanūmān meghajālāni vikarṣann iva gacchati R_5,055.005

pāṇḍurāruṇavarṇāni nīlamāñjiṣṭhakāni ca
haritāruṇavarṇāni mahābhrāṇi cakāśire R_5,055.006

praviśann abhrajālāni niṣkramaṃś ca punaḥ punaḥ
pracchannaś ca prakāśaś ca candramā iva lakṣyate R_5,055.007

nadan nādena mahatā meghasvanamahāsvanaḥ
ājagāma mahātejāḥ punar madhyena sāgaram R_5,055.008

parvatendraṃ sunābhaṃ ca samupaspṛśya vīryavān
jyāmukta iva nārāco mahāvego 'bhyupāgataḥ R_5,055.009

sa kiṃ cid anusaṃprāptaḥ samālokya mahāgirim
mahendrameghasaṃkāśaṃ nanāda haripuṃgavaḥ R_5,055.010

niśamya nadato nādaṃ vānarās te samantataḥ
babhūvur utsukāḥ sarve suhṛddarśanakāṅkṣiṇaḥ R_5,055.011

jāmbavān sa hariśreṣṭhaḥ prītisaṃhṛṣṭamānasaḥ
upāmantrya harīn sarvān idaṃ vacanam abravīt R_5,055.012

sarvathā kṛtakāryo 'sau hanūmān nātra saṃśayaḥ
na hy asyākṛtakāryasya nāda evaṃvidho bhavet R_5,055.013

tasyā bāhūruvegaṃ ca ninādaṃ ca mahātmanaḥ
niśamya harayo hṛṣṭāḥ samutpetus tatas tataḥ R_5,055.014

te nagāgrān nagāgrāṇi śikharāc chikharāṇi ca
prahṛṣṭāḥ samapadyanta hanūmantaṃ didṛkṣavaḥ R_5,055.015

te prītāḥ pādapāgreṣu gṛhya śākhāḥ supuṣpitāḥ
vāsāṃsīva prakāśāni samāvidhyanta vānarāḥ R_5,055.016

tam abhraghanasaṃkāśam āpatantaṃ mahākapim
dṛṣṭvā te vānarāḥ sarve tasthuḥ prāñjalayas tadā R_5,055.017

tatas tu vegavāṃs tasya girer girinibhaḥ kapiḥ
nipapāta mahendrasya śikhare pādapākule R_5,055.018

tatas te prītamanasaḥ sarve vānarapuṃgavāḥ
hanūmantaṃ mahātmānaṃ parivāryopatasthire R_5,055.019

parivārya ca te sarve parāṃ prītim upāgatāḥ
prahṛṣṭavadanāḥ sarve tam arogam upāgatam R_5,055.020

upāyanāni cādāya mūlāni ca phalāni ca
pratyarcayan hariśreṣṭhaṃ harayo mārutātmajam R_5,055.021

vinedur muditāḥ ke cic cakruḥ kila kilāṃ tathā
hṛṣṭāḥ pādapaśākhāś ca āninyur vānararṣabhāḥ R_5,055.022

hanūmāṃs tu gurūn vṛddhāñ jāmbavat pramukhāṃs tadā
kumāram aṅgadaṃ caiva so 'vandata mahākapiḥ R_5,055.023

sa tābhyāṃ pūjitaḥ pūjyaḥ kapibhiś ca prasāditaḥ
dṛṣṭā devīti vikrāntaḥ saṃkṣepeṇa nyavedayat R_5,055.024

niṣasāda ca hastena gṛhītvā vālinaḥ sutam
ramaṇīye vanoddeśe mahendrasya gires tadā R_5,055.025

hanūmān abravīd dhṛṣṭas tadā tān vānararṣabhān
aśokavanikāsaṃsthā dṛṣṭā sā janakātmajā R_5,055.026

rakṣyamāṇā sughorābhī rākṣasībhir aninditā
ekaveṇīdharā bālā rāmadarśanalālasā
upavāsapariśrāntā malinā jaṭilā kṛśā R_5,055.027

tato dṛṣṭeti vacanaṃ mahārtham amṛtopamam
niśamya māruteḥ sarve muditā vānarā bhavan R_5,055.028

kṣveḍanty anye nadanty anye garjanty anye mahābalāḥ
cakruḥ kila kilām anye pratigarjanti cāpare R_5,055.029

ke cid ucchritalāṅgūlāḥ prahṛṣṭāḥ kapikuñjarāḥ
añcitāyatadīrghāṇi lāṅgūlāni pravivyadhuḥ R_5,055.030

apare tu hanūmantaṃ vānarā vāraṇopamam
āplutya giriśṛṅgebhyaḥ saṃspṛśanti sma harṣitāḥ R_5,055.031

uktavākyaṃ hanūmantam aṅgadas tu tadābravīt
sarveṣāṃ harivīrāṇāṃ madhye vācam anuttamām R_5,055.032

sattve vīrye na te kaś cit samo vānaravidyate
yad avaplutya vistīrṇaṃ sāgaraṃ punar āgataḥ R_5,055.033

diṣṭyā dṛṣṭā tvayā devī rāmapatnī yaśasvinī
diṣṭyā tyakṣyati kākutsthaḥ śokaṃ sītā viyogajam R_5,055.034

tato 'ṅgadaṃ hanūmantaṃ jāmbavantaṃ ca vānarāḥ
parivārya pramuditā bhejire vipulāḥ śilāḥ R_5,055.035

śrotukāmāḥ samudrasya laṅghanaṃ vānarottamāḥ
darśanaṃ cāpi laṅkāyāḥ sītāyā rāvaṇasya ca
tasthuḥ prāñjalayaḥ sarve hanūmad vadanonmukhāḥ R_5,055.036

tasthau tatrāṅgadaḥ śrīmān vānarair bahubhir vṛtaḥ
upāsyamāno vibudhair divi devapatir yathā R_5,055.037

hanūmatā kīrtimatā yaśasvinā tathāṅgadenāṅgadabaddhabāhunā
mudā tadādhyāsitam unnataṃ mahan mahīdharāgraṃ jvalitaṃ śriyābhavat R_5,055.038

tatas tasya gireḥ śṛṅge mahendrasya mahābalāḥ
hanumatpramukhāḥ prītiṃ harayo jagmur uttamām R_5,056.001

taṃ tataḥ pratisaṃhṛṣṭaḥ prītimantaṃ mahākapim
jāmbavān kāryavṛttāntam apṛcchad anilātmajam R_5,056.002

kathaṃ dṛṣṭā tvayā devī kathaṃ vā tatra vartate
tasyāṃ vā sa kathaṃ vṛttaḥ krūrakarmā daśānanaḥ R_5,056.003

tattvataḥ sarvam etan naḥ prabrūhi tvaṃ mahākape
śrutārthāś cintayiṣyāmo bhūyaḥ kāryaviniścayam R_5,056.004

yaś cārthas tatra vaktavyo gatair asmābhir ātmavān
rakṣitavyaṃ ca yat tatra tad bhavān vyākarotu naḥ R_5,056.005

sa niyuktas tatas tena saṃprahṛṣṭatanūruhaḥ
namasyañ śirasā devyai sītāyai pratyabhāṣata R_5,056.006

pratyakṣam eva bhavatāṃ mahendrāgrāt kham āplutaḥ
udadher dakṣiṇaṃ pāraṃ kāṅkṣamāṇaḥ samāhitaḥ R_5,056.007

gacchataś ca hi me ghoraṃ vighnarūpam ivābhavat
kāñcanaṃ śikharaṃ divyaṃ paśyāmi sumanoharam R_5,056.008

sthitaṃ panthānam āvṛtya mene vighnaṃ ca taṃ nagam R_5,056.009

upasaṃgamya taṃ divyaṃ kāñcanaṃ nagasattamam
kṛtā me manasā buddhir bhettavyo 'yaṃ mayeti ca R_5,056.010

prahataṃ ca mayā tasya lāṅgūlena mahāgireḥ
śikharaṃ sūryasaṃkāśaṃ vyaśīryata sahasradhā R_5,056.011

vyavasāyaṃ ca me buddhvā sa hovāca mahāgiriḥ
putreti madhurāṃ bāṇīṃ manaḥprahlādayann iva R_5,056.012

pitṛvyaṃ cāpi māṃ viddhi sakhāyaṃ mātariśvanaḥ
mainākam iti vikhyātaṃ nivasantaṃ mahodadhau R_5,056.013

pakṣvavantaḥ purā putra babhūvuḥ parvatottamāḥ
chandataḥ pṛthivīṃ cerur bādhamānāḥ samantataḥ R_5,056.014

śrutvā nagānāṃ caritaṃ mahendraḥ pākaśāsanaḥ
ciccheda bhagavān pakṣān vajreṇaiṣāṃ sahasraśaḥ R_5,056.015

ahaṃ tu mokṣitas tasmāt tava pitrā mahātmanā
mārutena tadā vatsa prakṣipto 'smi mahārṇave R_5,056.016

rāmasya ca mayā sāhye vartitavyam ariṃdama
rāmo dharmabhṛtāṃ śreṣṭho mahendrasamavikramaḥ R_5,056.017

etac chrutvā mayā tasya mainākasya mahātmanaḥ
kāryam āvedya tu girer uddhataṃ ca mano mama R_5,056.018

tena cāham anujñāto mainākena mahātmanā
uttamaṃ javam āsthāya śeṣam adhvānam āsthitaḥ R_5,056.019

tato 'haṃ suciraṃ kālaṃ vegenābhyagamaṃ pathi
tataḥ paśyāmy ahaṃ devīṃ surasāṃ nāgamātaram R_5,056.020

samudramadhye sā devī vacanaṃ mām abhāṣata
mama bhakṣyaḥ pradiṣṭas tvam amārair harisattamam
tatas tvāṃ bhakṣayiṣyāmi vihitas tvaṃ cirasya me R_5,056.021

evam uktaḥ surasayā prāñjaliḥ praṇataḥ sthitaḥ
vivarṇavadano bhūtvā vākyaṃ cedam udīrayam R_5,056.022

rāmo dāśarathiḥ śrīmān praviṣṭo daṇḍakāvanam
lakṣmaṇena saha bhrātrā sītayā ca paraṃtapaḥ R_5,056.023

tasya sītā hṛtā bhāryā rāvaṇena durātmanā
tasyāḥ sakāśaṃ dūto 'haṃ gamiṣye rāmaśāsanāt R_5,056.024

kartum arhasi rāmasya sāhyaṃ viṣayavāsini R_5,056.025

atha vā maithilīṃ dṛṣṭvā rāmaṃ cākliṣṭakāriṇam
āgamiṣyāmi te vaktraṃ satyaṃ pratiśṛṇoti me R_5,056.026

evam uktā mayā sā tu surasā kāmarūpiṇī
abravīn nātivarteta kaś cid eṣa varo mama R_5,056.027

evam uktaḥ surasayā daśayojanam āyataḥ
tato 'rdhaguṇavistāro babhūvāhaṃ kṣaṇena tu R_5,056.028

matpramāṇānurūpaṃ ca vyāditaṃ tanmukhaṃ tayā
tad dṛṣṭvā vyāditaṃ tv āsyaṃ hrasvaṃ hy akaravaṃ vapuḥ R_5,056.029

tasmin muhūrte ca punar babhūvāṅguṣṭhasaṃmitaḥ
abhipatyāśu tad vaktraṃ nirgato 'haṃ tataḥ kṣaṇāt R_5,056.030

abravīt surasā devī svena rūpeṇa māṃ punaḥ
arthasiddhyai hariśreṣṭha gaccha saumya yathāsukham R_5,056.031

samānaya ca vaidehīṃ rāghaveṇa mahātmanā
sukhī bhava mahābāho prītāsmi tava vānara R_5,056.032

tato 'haṃ sādhu sādhvīti sarvabhūtaiḥ praśaṃsitaḥ
tato 'ntarikṣaṃ vipulaṃ pluto 'haṃ garuḍo yathā R_5,056.033

chāyā me nigṛhītā ca na ca paśyāmi kiṃ cana
so 'haṃ vigatavegas tu diśo daśa vilokayan
na kiṃ cit tatra paśyāmi yena me 'pahṛtā gatiḥ R_5,056.034

tato me buddhir utpannā kiṃ nāma gamane mama
īdṛśo vighna utpanno rūpaṃ yatra na dṛśyate R_5,056.035

adho bhāgena me dṛṣṭiḥ śocatā pātitā mayā
tato 'drākṣam ahaṃ bhīmāṃ rākṣasīṃ salile śayām R_5,056.036

prahasya ca mahānādam ukto 'haṃ bhīmayā tayā
avasthitam asaṃbhrāntam idaṃ vākyam aśobhanam R_5,056.037

kvāsi gantā mahākāya kṣudhitāyā mamepsitaḥ
bhakṣaḥ prīṇaya me dehaṃ ciram āhāravarjitam R_5,056.038

bāḍham ity eva tāṃ vāṇīṃ pratyagṛhṇām ahaṃ tataḥ
āsya pramāṇād adhikaṃ tasyāḥ kāyam apūrayam R_5,056.039

tasyāś cāsyaṃ mahad bhīmaṃ vardhate mama bhakṣaṇe
na ca māṃ sā tu bubudhe mama vā vikṛtaṃ kṛtam R_5,056.040

tato 'haṃ vipulaṃ rūpaṃ saṃkṣipya nimiṣāntarāt
tasyā hṛdayam ādāya prapatāmi nabhastalam R_5,056.041

sā visṛṣṭabhujā bhīmā papāta lavaṇāmbhasi
mayā parvatasaṃkāśā nikṛttahṛdayā satī R_5,056.042

śṛṇomi khagatānāṃ ca siddhānāṃ cāraṇaiḥ saha
rākṣasī siṃhikā bhīmā kṣipraṃ hanumatā hṛtā R_5,056.043

tāṃ hatvā punar evāhaṃ kṛtyam ātyayikaṃ smaran
gatvā ca mahad adhvānaṃ paśyāmi nagamaṇḍitam
dakṣiṇaṃ tīram udadher laṅkā yatra ca sā purī R_5,056.044

astaṃ dinakare yāte rakṣasāṃ nilayaṃ purīm
praviṣṭo 'ham avijñāto rakṣobhir bhīmavikramaiḥ R_5,056.045

tatrāhaṃ sarvarātraṃ tu vicinvañ janakātmajām
rāvaṇāntaḥpuragato na cāpaśyaṃ sumadhyamām R_5,056.046

tataḥ sītām apaśyaṃs tu rāvaṇasya niveśane
śokasāgaram āsādya na pāram upalakṣaye R_5,056.047

śocatā ca mayā dṛṣṭaṃ prākāreṇa samāvṛtam
kāñcanena vikṛṣṭena gṛhopavanam uttamam R_5,056.048

sa prākāram avaplutya paśyāmi bahupādapam R_5,056.049

aśokavanikāmadhye śiṃśapāpādapo mahān
tam āruhya ca paśyāmi kāñcanaṃ kadalī vanam R_5,056.050

adūrāc chiṃśapāvṛkṣāt paśyāmi vanavarṇinīm
śyāmāṃ kamalapatrākṣīm upavāsakṛśānanām R_5,056.051

rākṣasībhir virūpābhiḥ krūrābhir abhisaṃvṛtām
māṃsaśoṇitabhakṣyābhir vyāghrībhir hariṇīṃ yathā R_5,056.052

tāṃ dṛṣṭvā tādṛśīṃ nārīṃ rāmapatnīm aninditām
tatraiva śiṃśapāvṛkṣe paśyann aham avasthitaḥ R_5,056.053

tato halahalāśabdaṃ kāñcīnūpuramiśritam
śṛṇomy adhikagambhīraṃ rāvaṇasya niveśane R_5,056.054

tato 'haṃ paramodvignaḥ svarūpaṃ pratyasaṃharam
ahaṃ ca śiṃśapāvṛkṣe pakṣīva gahane sthitaḥ R_5,056.055

tato rāvaṇadārāś ca rāvaṇaś ca mahābalaḥ
taṃ deśaṃ samanuprāptā yatra sītābhavat sthitā R_5,056.056

taṃ dṛṣṭvātha varārohā sītā rakṣogaṇeśvaram
saṃkucyorū stanau pīnau bāhubhyāṃ parirabhya ca R_5,056.057

tām uvāca daśagrīvaḥ sītāṃ paramaduḥkhitām
avākśirāḥ prapatito bahu manyasva mām iti R_5,056.058

yadi cet tvaṃ tu māṃ darpān nābhinandasi garvite
dvimāsānantaraṃ sīte pāsyāmi rudhiraṃ tava R_5,056.059

etac chrutvā vacas tasya rāvaṇasya durātmanaḥ
uvāca paramakruddhā sītā vacanam uttamam R_5,056.060

rākṣasādhama rāmasya bhāryām amitatejasaḥ
ikṣvākukulanāthasya snuṣāṃ daśarathasya ca
avācyaṃ vadato jihvā kathaṃ na patitā tava R_5,056.061

kiṃsvid vīryaṃ tavānārya yo māṃ bhartur asaṃnidhau
apahṛtyāgataḥ pāpa tenādṛṣṭo mahātmanā R_5,056.062

na tvaṃ rāmasya sadṛśo dāsye 'py asyā na yujyase
yajñīyaḥ satyavāk caiva raṇaślāghī ca rāghavaḥ R_5,056.063

jānakyā paruṣaṃ vākyam evam ukto daśānanaḥ
jajvāla sahasā kopāc citāstha iva pāvakaḥ R_5,056.064

vivṛtya nayane krūre muṣṭim udyamya dakṣiṇam
maithilīṃ hantum ārabdhaḥ strībhir hāhākṛtaṃ tadā R_5,056.065

strīṇāṃ madhyāt samutpatya tasya bhāryā durātmanaḥ
varā mandodarī nāma tayā sa pratiṣedhitaḥ R_5,056.066

uktaś ca madhurāṃ vāṇīṃ tayā sa madanārditaḥ
sītayā tava kiṃ kāryaṃ mahendrasamavikrama
mayā saha ramasvādya madviśiṣṭā na jānakī R_5,056.067

devagandharvakanyābhir yakṣakanyābhir eva ca
sārdhaṃ prabho ramasveha sītayā kiṃ kariṣyasi R_5,056.068

tatas tābhiḥ sametābhir nārībhiḥ sa mahābalaḥ
utthāpya sahasā nīto bhavanaṃ svaṃ niśācaraḥ R_5,056.069

yāte tasmin daśagrīve rākṣasyo vikṛtānanāḥ
sītāṃ nirbhartsayām āsur vākyaiḥ krūraiḥ sudāruṇaiḥ R_5,056.070

tṛṇavad bhāṣitaṃ tāsāṃ gaṇayām āsa jānakī
tarjitaṃ ca tadā tāsāṃ sītāṃ prāpya nirarthakam R_5,056.071

vṛthāgarjitaniśceṣṭā rākṣasyaḥ piśitāśanāḥ
rāvaṇāya śaśaṃsus tāḥ sītāvyavasitaṃ mahat R_5,056.072

tatas tāḥ sahitāḥ sarvā vihatāśā nirudyamāḥ
parikṣipya samantāt tāṃ nidrāvaśam upāgatāḥ R_5,056.073

tāsu caiva prasuptāsu sītā bhartṛhite ratā
vilapya karuṇaṃ dīnā praśuśoca suduḥkhitā R_5,056.074

tāṃ cāhaṃ tādṛśīṃ dṛṣṭvā sītāyā dāruṇāṃ daśām
cintayām āsa viśrānto na ca me nirvṛtaṃ manaḥ R_5,056.075

saṃbhāṣaṇārthe ca mayā jānakyāś cintito vidhiḥ
ikṣvākukulavaṃśas tu tato mama puraskṛtaḥ R_5,056.076

śrutvā tu gaditāṃ vācaṃ rājarṣigaṇapūjitām
pratyabhāṣata māṃ devī bāṣpaiḥ pihitalocanā R_5,056.077

kas tvaṃ kena kathaṃ ceha prāpto vānarapuṃgava
kā ca rāmeṇa te prītis tan me śaṃsitum arhasi R_5,056.078

tasyās tad vacanaṃ śrutvā aham apy abruvaṃ vacaḥ
devi rāmasya bhartus te sahāyo bhīmavikramaḥ
sugrīvo nāma vikrānto vānarendo mahābalaḥ R_5,056.079

tasya māṃ viddhi bhṛtyaṃ tvaṃ hanūmantam ihāgatam
bhartrāhaṃ prahitas tubhyaṃ rāmeṇākliṣṭakarmaṇā R_5,056.080

idaṃ ca puruṣavyāghraḥ śrīmān dāśarathiḥ svayam
aṅgulīyam abhijñānam adāt tubhyaṃ yaśasvini R_5,056.081

tad icchāmi tvayājñaptaṃ devi kiṃ karavāṇy aham
rāmalakṣmaṇayoḥ pārśvaṃ nayāmi tvāṃ kim uttaram R_5,056.082

etac chrutvā viditvā ca sītā janakanandinī
āha rāvaṇam utsādya rāghavo māṃ nayatv iti R_5,056.083

praṇamya śirasā devīm aham āryām aninditām
rāghavasya manohlādam abhijñānam ayāciṣam R_5,056.084

evam uktā varārohā maṇipravaram uttamam
prāyacchat paramodvignā vācā māṃ saṃdideśa ha R_5,056.085

tatas tasyai praṇamyāhaṃ rājaputryai samāhitaḥ
pradakṣiṇaṃ parikrāmam ihābhyudgatamānasaḥ R_5,056.086

uttaraṃ punar evāha niścitya manasā tadā
hanūman mama vṛttāntaṃ vaktum arhasi rāghave R_5,056.087

yathā śrutvaiva nacirāt tāv ubhau rāmalakṣmaṇau
sugrīvasahitau vīrāv upeyātāṃ tathā kuru R_5,056.088

yady anyathā bhaved etad dvau māsau jīvitaṃ mama
na māṃ drakṣyati kākutstho mriye sāham anāthavat R_5,056.089

tac chrutvā karuṇaṃ vākyaṃ krodho mām abhyavartata
uttaraṃ ca mayā dṛṣṭaṃ kāryaśeṣam anantaram R_5,056.090

tato 'vardhata me kāyas tadā parvatasaṃnibhaḥ
yuddhakāṅkṣī vanaṃ tac ca vināśayitum ārabhe R_5,056.091

tad bhagnaṃ vanaṣaṇḍaṃ tu bhrāntatrastamṛgadvijam
pratibuddhā nirīkṣante rākṣasyo vikṛtānanāḥ R_5,056.092

māṃ ca dṛṣṭvā vane tasmin samāgamya tatas tataḥ
tāḥ samabhyāgatāḥ kṣipraṃ rāvaṇāyācacakṣire R_5,056.093

rājan vanam idaṃ durgaṃ tava bhagnaṃ durātmanā
vānareṇa hy avijñāya tava vīryaṃ mahābala R_5,056.094

durbuddhes tasya rājendra tava vipriyakāriṇaḥ
vadham ājñāpaya kṣipraṃ yathāsau vilayaṃ vrajet R_5,056.095

tac chrutvā rākṣasendreṇa visṛṣṭā bhṛśadurjayāḥ
rākṣasāḥ kiṃkarā nāma rāvaṇasya mano'nugāḥ R_5,056.096

teṣām aśītisāhasraṃ śūlamudgarapāṇinām
mayā tasmin vanoddeśe parigheṇa niṣūditam R_5,056.097

teṣāṃ tu hataśeṣā ye te gatā laghuvikramāḥ
nihataṃ ca mayā sainyaṃ rāvaṇāyācacakṣire R_5,056.098

tato me buddhir utpannā caityaprāsādam ākramam R_5,056.099

tatrasthān rākṣasān hatvā śataṃ stambhena vai punaḥ
lalāma bhūto laṅkāyā mayā vidhvaṃsito ruṣā R_5,056.100

tataḥ prahastasya sutaṃ jambumālinam ādiśat R_5,056.101

tam ahaṃ balasaṃpannaṃ rākṣasaṃ raṇakovidam
parigheṇātighoreṇa sūdayāmi sahānugam R_5,056.102

tac chrutvā rākṣasendras tu mantriputrān mahābalān
padātibalasaṃpannān preṣayām āsa rāvaṇaḥ
parigheṇaiva tān sarvān nayāmi yamasādanam R_5,056.103

mantriputrān hatāñ śrutvā samare laghuvikramān
pañcasenāgragāñ śūrān preṣayām āsa rāvaṇaḥ
tān ahaṃ saha sainyān vai sarvān evābhyasūdayam R_5,056.104

tataḥ punar daśagrīvaḥ putram akṣaṃ mahābalam
bahubhī rākasaiḥ sārdhaṃ preṣayām āsa saṃyuge R_5,056.105

taṃ tu mandodarī putraṃ kumāraṃ raṇapaṇḍitam
sahasā khaṃ samutkrāntaṃ pādayoś ca gṛhītavān
carmāsinaṃ śataguṇaṃ bhrāmayitvā vyapeṣayam R_5,056.106

tam akṣam āgataṃ bhagnaṃ niśamya sa daśānanaḥ
tata indrajitaṃ nāma dvitīyaṃ rāvaṇaḥ sutam
vyādideśa susaṃkruddho balinaṃ yuddhadurmadam R_5,056.107

tasyāpy ahaṃ balaṃ sarvaṃ taṃ ca rākṣasapuṃgavam
naṣṭaujasaṃ raṇe kṛtvā paraṃ harṣam upāgamam R_5,056.108

mahatā hi mahābāhuḥ pratyayena mahābalaḥ
preṣito rāvaṇenaiṣa saha vīrair madotkaṭaiḥ R_5,056.109

brāhmeṇāstreṇa sa tu māṃ prabadhnāc cātivegataḥ
rajjūbhir abhibadhnanti tato māṃ tatra rākṣasāḥ R_5,056.110

rāvaṇasya samīpaṃ ca gṛhītvā mām upānayan
dṛṣṭvā saṃbhāṣitaś cāhaṃ rāvaṇena durātmanā R_5,056.111

pṛṣṭaś ca laṅkāgamanaṃ rākṣasānāṃ ca tad vadham
tat sarvaṃ ca mayā tatra sītārtham iti jalpitam R_5,056.112

asyāhaṃ darśanākāṅkṣī prāptas tvadbhavanaṃ vibho
mārutasyaurasaḥ putro vānaro hanumān aham R_5,056.113

rāmadūtaṃ ca māṃ viddhi sugrīvasacivaṃ kapim
so 'haṃ dautyena rāmasya tvatsamīpam ihāgataḥ R_5,056.114

śṛṇu cāpi samādeśaṃ yad ahaṃ prabravīmi te
rākṣaseśa harīśas tvāṃ vākyam āha samāhitam
dharmārthakāmasahitaṃ hitaṃ pathyam ivāśanam R_5,056.115

vasato ṛṣyamūke me parvate vipuladrume
rāghavo raṇavikrānto mitratvaṃ samupāgataḥ R_5,056.116

tena me kathitaṃ rājan bhāryā me rakṣasā hṛtā
tatra sāhāyyahetor me samayaṃ kartum arhasi R_5,056.117

vālinā hṛtarājyena sugrīveṇa saha prabhuḥ
cakre 'gnisākṣikaṃ sakyaṃ rāghavaḥ sahalakṣmaṇaḥ R_5,056.118

tena vālinam utsādya śareṇaikena saṃyuge
vānarāṇāṃ mahārājaḥ kṛtaḥ saṃplavatāṃ prabhuḥ R_5,056.119

tasya sāhāyyam asmābhiḥ kāryaṃ sarvātmanā tv iha
tena prasthāpitas tubhyaṃ samīpam iha dharmataḥ R_5,056.120

kṣipram ānīyatāṃ sītā dīyatāṃ rāghavasya ca
yāvan na harayo vīrā vidhamanti balaṃ tava R_5,056.121

vānarāṇāṃ prabhavo hi na kena viditaḥ purā
devatānāṃ sakāśaṃ ca ye gacchanti nimantritāḥ R_5,056.122

iti vānararājas tvām āhety abhihito mayā
mām aikṣata tato ruṣṭaś cakṣuṣā pradahann iva R_5,056.123

tena vadhyo 'ham ājñapto rakṣasā raudrakarmaṇā R_5,056.124

tato vibhīṣaṇo nāma tasya bhrātā mahāmatiḥ
tena rākṣasarājo 'sau yācito mama kāraṇāt R_5,056.125

dūtavadhyā na dṛṣṭā hi rājaśāstreṣu rākṣasa
dūtena veditavyaṃ ca yathārthaṃ hitavādinā R_5,056.126

sumahaty aparādhe 'pi dūtasyātulavikramaḥ
virūpakaraṇaṃ dṛṣṭaṃ na vadho 'stīha śāstrataḥ R_5,056.127

vibhīṣaṇenaivam ukto rāvaṇaḥ saṃdideśa tān
rākṣasān etad evādya lāṅgūlaṃ dahyatām iti R_5,056.128

tatas tasya vacaḥ śrutvā mama pucchaṃ samantataḥ
veṣṭitaṃ śaṇavalkaiś ca paṭaiḥ kārpāsakais tathā R_5,056.129

rākṣasāḥ siddhasaṃnāhās tatas te caṇḍavikramāḥ
tad ādīpyanta me pucchaṃ hanantaḥ kāṣṭhamuṣṭibhiḥ R_5,056.130

baddhasya bahubhiḥ pāśair yantritasya ca rākṣasaiḥ
na me pīḍā bhavet kā cid didṛkṣor nagarīṃ divā R_5,056.131

tatas te rākṣasāḥ śūrā baddhaṃ mām agnisaṃvṛtam
aghoṣayan rājamārge nagaradvāram āgatāḥ R_5,056.132

tato 'haṃ sumahad rūpaṃ saṃkṣipya punar ātmanaḥ
vimocayitvā taṃ bandhaṃ prakṛtiṣṭhaḥ sthitaḥ punaḥ R_5,056.133

āyasaṃ parighaṃ gṛhya tāni rakṣāṃsy asūdayam
tatas tan nagaradvāraṃ vegenāplutavān aham R_5,056.134

pucchena ca pradīptena tāṃ purīṃ sāṭṭagopurām
dahāmy aham asaṃbhrānto yugāntāgnir iva prajāḥ R_5,056.135

dagdhvā laṅkāṃ punaś caiva śaṅkā mām abhyavartata
dahatā ca mayā laṅkāṃ dagdhā sītā na saṃśayaḥ R_5,056.136

athāhaṃ vācam aśrauṣaṃ cāraṇānāṃ śubhākṣarām
jānakī na ca dagdheti vismayodantabhāṣiṇām R_5,056.137

tato me buddhir utpannā śrutvā tām adbhutāṃ giram
punar dṛṣṭā ca vaidehī visṛṣṭaś ca tayā punaḥ R_5,056.138

rāghavasya prabhāvena bhavatāṃ caiva tejasā
sugrīvasya ca kāryārthaṃ mayā sarvam anuṣṭhitam R_5,056.139

etat sarvaṃ mayā tatra yathāvad upapāditam
atra yan na kṛtaṃ śeṣaṃ tat sarvaṃ kriyatām iti R_5,056.140

etad ākhyānaṃ tat sarvaṃ hanūmān mārutātmajaḥ
bhūyaḥ samupacakrāma vacanaṃ vaktum uttaram R_5,057.001

saphalo rāghavodyogaḥ sugrīvasya ca saṃbhramaḥ
śīlam āsādya sītāyā mama ca plavanaṃ mahat R_5,057.002

āryāyāḥ sadṛśaṃ śīlaṃ sītāyāḥ plavagarṣabhāḥ
tapasā dhārayel lokān kruddhā vā nirdahed api R_5,057.003

sarvathātipravṛddho 'sau rāvaṇo rākṣasādhipaḥ
yasya tāṃ spṛśato gātraṃ tapasā na vināśitam R_5,057.004

na tad agniśikhā kuryāt saṃspṛṣṭā pāṇinā satī
janakasyātmajā kuryād utkrodhakaluṣīkṛtā R_5,057.005

aśokavanikāmadhye rāvaṇasya durātmanaḥ
adhastāc chiṃśapāvṛkṣe sādhvī karuṇam āsthitā R_5,057.006

rākṣasībhiḥ parivṛtā śokasaṃtāpakarśitā
meghalekhāparivṛtā candralekheva niṣprabhā R_5,057.007

acintayantī vaidehī rāvaṇaṃ baladarpitam
pativratā ca suśroṇī avaṣṭabdhā ca jānakī R_5,057.008

anuraktā hi vaidehī rāmaṃ sarvātmanā śubhā
ananyacittā rāme ca paulomīva puraṃdare R_5,057.009

tad ekavāsaḥsaṃvītā rajodhvastā tathaiva ca
śokasaṃtāpadīnāṅgī sītā bhartṛhite ratā R_5,057.010

sā mayā rākṣasī madhye tarjyamānā muhur muhuḥ
rākṣasībhir virūpābhir dṛṣṭā hi pramadā vane R_5,057.011

ekaveṇīdharā dīnā bhartṛcintāparāyaṇā
adhaḥśayyā vivarṇāṅgī padminīva himāgame R_5,057.012

rāvaṇād vinivṛttārthā martavyakṛtaniścayā
kathaṃ cin mṛgaśāvākṣī viśvāsam upapāditā R_5,057.013

tataḥ saṃbhāṣitā caiva sarvam arthaṃ ca darśitā
rāmasugrīvasakhyaṃ ca śrutvā prītim upāgatā R_5,057.014

niyataḥ samudācāro bhaktir bhartari cottamā R_5,057.015

yan na hanti daśagrīvaṃ sa mahātmā daśānanaḥ
nimittamātraṃ rāmas tu vadhe tasya bhaviṣyati R_5,057.016

evam āste mahābhāgā sītā śokaparāyaṇā
yad atra pratikartavyaṃ tat sarvam upapādyatām R_5,057.017

tasya tad vacanaṃ śrutvā vālisūnur abhāṣata
jāmbavatpramukhān sarvān anujñāpya mahākapīn R_5,058.001

asminn evaṃgate kārye bhavatāṃ ca nivedite
nyāyyaṃ sma saha vaidehyā draṣṭuṃ tau pārthivātmajau R_5,058.002

aham eko 'pi paryāptaḥ sarākṣasagaṇāṃ purīm
tāṃ laṅkāṃ tarasā hantuṃ rāvaṇaṃ ca mahābalam R_5,058.003

kiṃ punaḥ sahito vīrair balavadbhiḥ kṛtātmabhiḥ
kṛtāstraiḥ plavagaiḥ śaktair bhavadbhir vijayaiṣibhiḥ R_5,058.004

ahaṃ tu rāvaṇaṃ yuddhe sasainyaṃ sapuraḥsaram
saputraṃ vidhamiṣyāmi sahodarayutaṃ yudhi R_5,058.005

brāhmam aindraṃ ca raudraṃ ca vāyavyaṃ vāruṇaṃ tathā
yadi śakrajito 'strāṇi durnirīkṣyāṇi saṃyuge
tāny ahaṃ vidhamiṣyāmi nihaniṣyāmi rākṣasān R_5,058.006

bhavatām abhyanujñāto vikramo me ruṇaddhi tam R_5,058.007

mayātulā visṛṣṭā hi śailavṛṣṭir nirantarā
devān api raṇe hanyāt kiṃ punas tān niśācarān R_5,058.008

sāgaro 'py atiyād velāṃ mandaraḥ pracaled api
na jāmbavantaṃ samare kampayed arivāhinī R_5,058.009

sarvarākṣasasaṃghānāṃ rākṣasā ye ca pūrvakāḥ
alam eko vināśāya vīro vāyusutaḥ kapiḥ R_5,058.010

panasasyoruvegena nīlasya ca mahātmanaḥ
mandaro 'py avaśīryeta kiṃ punar yudhi rākṣasāḥ R_5,058.011

sadevāsurayuddheṣu gandharvoragapakṣiṣu
maindasya pratiyoddhāraṃ śaṃsata dvividasya vā R_5,058.012

aśviputrau mahāvegāv etau plavagasattamau
pitāmahavarotsekāt paramaṃ darpam āsthitau R_5,058.013

aśvinor mānanārthaṃ hi sarvalokapitāmahaḥ
sarvāvadhyatvam atulam anayor dattavān purā R_5,058.014

varotsekena mattau ca pramathya mahatīṃ camūm
surāṇām amṛtaṃ vīrau pītavantau plavaṃgamau R_5,058.015

etāv eva hi saṃkruddhau savājirathakuñjarām
laṅkāṃ nāśayituṃ śaktau sarve tiṣṭhantu vānarāḥ R_5,058.016

ayuktaṃ tu vinā devīṃ dṛṣṭabadbhiḥ plavaṃgamāḥ
samīpaṃ gantum asmābhī rāghavasya mahātmanaḥ R_5,058.017

dṛṣṭā devī na cānītā iti tatra nivedanam
ayuktam iva paśyāmi bhavadbhiḥ khyātavikramaiḥ R_5,058.018

na hi vaḥ plavate kaś cin nāpi kaś cit parākrame
tulyaḥ sāmaradaityeṣu lokeṣu harisattamāḥ R_5,058.019

teṣv evaṃ hatavīreṣu rākṣaseṣu hanūmatā
kim anyad atra kartavyaṃ gṛhītvā yāma jānakīm R_5,058.020

tam evaṃ kṛtasaṃkalpaṃ jāmbavān harisattamaḥ
uvāca paramaprīto vākyam arthavad arthavit R_5,058.021

na tāvad eṣā matir akṣamā no yathā bhavān paśyati rājaputra
yathā tu rāmasya matir niviṣṭā tathā bhavān paśyatu kāryasiddhim R_5,058.022

tato jāmbavato vākyam agṛhṇanta vanaukasaḥ
aṅgadapramukhā vīrā hanūmāṃś ca mahākapiḥ R_5,059.001

prītimantas tataḥ sarve vāyuputrapuraḥsarāḥ
mahendrāgraṃ parityajya pupluvuḥ plavagarṣabhāḥ R_5,059.002

merumandarasaṃkāśā mattā iva mahāgajāḥ
chādayanta ivākāśaṃ mahākāyā mahābalāḥ R_5,059.003

sabhājyamānaṃ bhūtais tam ātmavantaṃ mahābalam
hanūmantaṃ mahāvegaṃ vahanta iva dṛṣṭibhiḥ R_5,059.004

rāghave cārthanirvṛttiṃ bhartuś ca paramaṃ yaśaḥ
samādhāya samṛddhārthāḥ karmasiddhibhir unnatāḥ R_5,059.005

priyākhyānonmukhāḥ sarve sarve yuddhābhinandinaḥ
sarve rāmapratīkāre niścitārthā manasvinaḥ R_5,059.006

plavamānāḥ kham āplutya tatas te kānanaukṣakaḥ
nandanopamam āsedur vanaṃ drumalatāyutam R_5,059.007

yat tan madhuvanaṃ nāma sugrīvasyābhirakṣitam
adhṛṣyaṃ sarvabhūtānāṃ sarvabhūtamanoharam R_5,059.008

yad rakṣati mahāvīryaḥ sadā dadhimukhaḥ kapiḥ
mātulaḥ kapimukhyasya sugrīvasya mahātmanaḥ R_5,059.009

te tad vanam upāgamya babhūvuḥ paramotkaṭāḥ
vānarā vānarendrasya manaḥkāntatamaṃ mahat R_5,059.010

tatas te vānarā hṛṣṭā dṛṣṭvā madhuvanaṃ mahat
kumāram abhyayācanta madhūni madhupiṅgalāḥ R_5,059.011

tataḥ kumāras tān vṛddhāñ jāmbavatpramukhān kapīn
anumānya dadau teṣāṃ nisargaṃ madhubhakṣaṇe R_5,059.012

tataś cānumatāḥ sarve saṃprahṛṣṭā vanaukasaḥ
muditāś ca tatas te ca pranṛtyanti tatas tataḥ R_5,059.013

gāyanti ke cit praṇamanti ke cin nṛtyanti ke cit prahasanti ke cit
patanti ke cid vicaranti ke cit plavanti ke cit pralapanti ke cit R_5,059.014

parasparaṃ ke cid upāśrayante parasparaṃ ke cid atibruvante
drumād drumaṃ ke cid abhiplavante kṣitau nagāgrān nipatanti ke cit R_5,059.015

mahītalāt ke cid udīrṇavegā mahādrumāgrāṇy abhisaṃpatante
gāyantam anyaḥ prahasann upaiti hasantam anyaḥ prahasann upaiti R_5,059.016

rudantam anyaḥ prarudann upaiti nudantam anyaḥ praṇudann upaiti
samākulaṃ tat kapisainyam āsīn madhuprapānotkaṭa sattvaceṣṭam
na cātra kaś cin na babhūva matto na cātra kaś cin na babhūva tṛpto R_5,059.017

tato vanaṃ tat paribhakṣyamāṇaṃ drumāṃś ca vidhvaṃsitapatrapuṣpān
samīkṣya kopād dadhivaktranāmā nivārayām āsa kapiḥ kapīṃs tān R_5,059.018

sa taiḥ pravṛddhaiḥ paribhartsyamāno vanasya goptā harivīravṛddhaḥ
cakāra bhūyo matim ugratejā vanasya rakṣāṃ prati vānarebhyaḥ R_5,059.019

uvāca kāṃś cit paruṣāṇi dhṛṣṭam asaktam anyāṃś ca talair jaghāna
sametya kaiś cit kalahaṃ cakāra tathaiva sāmnopajagāma kāṃś cit R_5,059.020

sa tair madāc cāprativārya vegair balāc ca tenāprativāryamāṇaiḥ
pradharṣitas tyaktabhayaiḥ sametya prakṛṣyate cāpy anavekṣya doṣam R_5,059.021

nakhais tudanto daśanair daśantas talaiś ca pādaiś ca samāpnuvantaḥ
madāt kapiṃ taṃ kapayaḥ samagrā mahāvanaṃ nirviṣayaṃ ca cakruḥ R_5,059.022

tān uvāca hariśreṣṭho hanūmān vānararṣabhaḥ
avyagramanaso yūyaṃ madhu sevata vānarāḥ R_5,060.001

śrutvā hanumato vākyaṃ harīṇāṃ pravaro 'ṅgadaḥ
pratyuvāca prasannātmā pibantu harayo madhu R_5,060.002

avaśyaṃ kṛtakāryasya vākyaṃ hanumato mayā
akāryam api kartavyaṃ kim aṅga punar īdṛśam R_5,060.003

andagasya mukhāc chrutvā vacanaṃ vānararṣabhāḥ
sādhu sādhv iti saṃhṛṣṭā vānarāḥ pratyapūjayan R_5,060.004

pūjayitvāṅgadaṃ sarve vānarā vānararṣabham
jagmur madhuvanaṃ yatra nadīvega iva drutam R_5,060.005

te prahṛṣṭā madhuvanaṃ pālān ākramya vīryataḥ
atisargāc ca paṭavo dṛṣṭvā śrutvā ca maithilīm R_5,060.006

utpatya ca tataḥ sarve vanapālān samāgatāḥ
tāḍayanti sma śataśaḥ saktān madhuvane tadā R_5,060.007

madhūni droṇamātrāṇi bahubhiḥ parigṛhya te
ghnanti sma sahitāḥ sarve bhakṣayanti tathāpare R_5,060.008

ke cit pītvāpavidhyanti madhūni madhupiṅgalāḥ
madhūcciṣṭena ke cic ca jaghnur anyonyam utkaṭāḥ R_5,060.009

apare vṛkṣamūleṣu śākhāṃ gṛhya vyavasthitaḥ
atyarthaṃ ca madaglānāḥ parṇāny āstīrya śerate R_5,060.010

unmattabhūtāḥ plavagā madhumattāś ca hṛṣṭavat
kṣipanty api tathānyonyaṃ skhalanty api tathāpare R_5,060.011

ke cit kṣveḍān prakurvanti ke cit kūjanti hṛṣṭavat
harayo madhunā mattāḥ ke cit suptā mahītale R_5,060.012

ye 'py atra madhupālāḥ syuḥ preṣyā dadhimukhasya tu
te 'pi tair vānarair bhīmaiḥ pratiṣiddhā diśo gatāḥ R_5,060.013

jānubhiś ca prakṛṣṭāś ca devamārgaṃ ca darśitāḥ
abruvan paramodvignā gatvā dadhimukhaṃ vacaḥ R_5,060.014

hanūmatā dattavarair hataṃ madhuvanaṃ balāt
vayaṃ ca jānubhiḥ kṛṣṭā devamārgaṃ ca darśitāḥ R_5,060.015

tato dadhimukhaḥ kruddho vanapas tatra vānaraḥ
hataṃ madhuvanaṃ śrutvā sāntvayām āsa tān harīn R_5,060.016

etāgacchata gacchāmo vānarān atidarpitān
balenāvārayiṣyāmo madhu bhakṣayato vayam R_5,060.017

śrutvā dadhimukhasyedaṃ vacanaṃ vānararṣabhāḥ
punar vīrā madhuvanaṃ tenaiva sahitā yayuḥ R_5,060.018

madhye caiṣāṃ dadhimukhaḥ pragṛhya sumahātarum
samabhyadhāvad vegenā te ca sarve plavaṃgamāḥ R_5,060.019

te śilāḥ pādapāṃś cāpi pāṣāṇāṃś cāpi vānarāḥ
gṛhītvābhyāgaman kruddhā yatra te kapikuñjarāḥ R_5,060.020

te svāmivacanaṃ vīrā hṛdayeṣv avasajya tat
tvarayā hy abhyadhāvanta sālatālaśilāyudhāḥ R_5,060.021

vṛkṣasthāṃś ca talasthāṃś ca vānarān baladarpitān
abhyakrāmanta te vīrāḥ pālās tatra sahasraśaḥ R_5,060.022

atha dṛṣṭvā dadhimukhaṃ kruddhaṃ vānarapuṃgavāḥ
abhyadhāvanta vegena hanūmatpramukhās tadā R_5,060.023

taṃ savṛkṣaṃ mahābāhum āpatantaṃ mahābalam
āryakaṃ prāharat tatra bāhubhyāṃ kupito 'ṅgadaḥ R_5,060.024

madāndhaś a na vedainam āryako 'yaṃ mameti saḥ
athainaṃ niṣpipeṣāśu vegavad vasudhātale R_5,060.025

sa bhagnabāhur vimukho vihvalaḥ śoṇitokṣitaḥ
mumoha sahasā vīro muhūrtaṃ kapikuñjaraḥ R_5,060.026

sa kathaṃ cid vimuktas tair vānarair vānararṣabhaḥ
uvācaikāntam āgamya bhṛtyāṃs tān samupāgatān R_5,060.027

ete tiṣṭhantu gacchāmo bhartā no yatra vānaraḥ
sugrīvo vipulagrīvaḥ saha rāmeṇa tiṣṭhati R_5,060.028

sarvaṃ caivāṅgade doṣaṃ śrāvayiṣyāmi pārthiva
amarṣī vacanaṃ śrutvā ghātayiṣyati vānarān R_5,060.029

iṣṭaṃ madhuvanaṃ hy etat sugrīvasya mahātmanaḥ
pitṛpaitāmahaṃ divyaṃ devair api durāsadam R_5,060.030

sa vānarān imān sarvān madhulubdhān gatāyuṣaḥ
ghātayiṣyati daṇḍena sugrīvaḥ sasuhṛjjanān R_5,060.031

vadhyā hy ete durātmāno nṛpājñā paribhāvinaḥ
amarṣaprabhavo roṣaḥ saphalo no bhaviṣyati R_5,060.032

evam uktvā dadhimukho vanapālān mahābalaḥ
jagāma sahasotpatya vanapālaiḥ samanvitaḥ R_5,060.033

nimeṣāntaramātreṇa sa hi prāpto vanālayaḥ
sahasrāṃśusuto dhīmān sugrīvo yatra vānaraḥ R_5,060.034

rāmaṃ ca lakṣmaṇaṃ caiva dṛṣṭvā sugrīvam eva ca
samapratiṣṭhāṃ jagatīm ākāśān nipapāta ha R_5,060.035

sa nipatya mahāvīryaḥ sarvais taiḥ parivāritaḥ
harir dadhimukhaḥ pālaiḥ pālānāṃ parameśvaraḥ R_5,060.036

sa dīnavadano bhūtvā kṛtvā śirasi cāñjalim
sugrīvasya śubhau mūrdhnā caraṇau pratyapīḍayat R_5,060.037

tato mūrdhnā nipatitaṃ vānaraṃ vānararṣabhaḥ
dṛṣṭvaivodvignahṛdayo vākyam etad uvāca ha R_5,061.001

uttiṣṭhottiṣṭha kasmāt tvaṃ pādayoḥ patito mama
abhayaṃ te bhaved vīra satyam evābhidhīyatām R_5,061.002

sa tu viśvāsitas tena sugrīveṇa mahātmanā
utthāya ca mahāprājño vākyaṃ dadhimukho 'bravīt R_5,061.003

naivarkṣarajasā rājan na tvayā nāpi vālinā
vanaṃ nisṛṣṭapūrvaṃ hi bhakṣitaṃ tat tu vānaraiḥ R_5,061.004

ebhiḥ pradharṣitāś caiva vāritā vanarakṣibhiḥ
madhūny acintayitvemān bhakṣayanti pibanti ca R_5,061.005

śiṣṭam atrāpavidhyanti bhakṣayanti tathāpare
nivāryamāṇās te sarve bhruvau vai darśayanti hi R_5,061.006

ime hi saṃrabdhatarās tathā taiḥ saṃpradharṣitāḥ
vārayanto vanāt tasmāt kruddhair vānarapuṃgavaiḥ R_5,061.007

tatas tair bahubhir vīrair vānarair vānararṣabhāḥ
saṃraktanayanaiḥ krodhād dharayaḥ saṃpracālitāḥ R_5,061.008

pāṇibhir nihatāḥ ke cit ke cij jānubhir āhatāḥ
prakṛṣṭāś ca yathākāmaṃ devamārgaṃ ca darśitāḥ R_5,061.009

evam ete hatāḥ śūrās tvayi tiṣṭhati bhartari
kṛtsnaṃ madhuvanaṃ caiva prakāmaṃ taiḥ prabhakṣyate R_5,061.010

evaṃ vijñāpyamānaṃ tu sugrīvaṃ vānararṣabham
apṛcchat taṃ mahāprājño lakṣmaṇaḥ paravīrahā R_5,061.011

kim ayaṃ vānaro rājan vanapaḥ pratyupasthitaḥ
kaṃ cārtham abhinirdiśya duḥkhito vākyam abravīt R_5,061.012

evam uktas tu sugrīvo lakṣmaṇena mahātmanā
lakṣmaṇaṃ pratyuvācedaṃ vākyaṃ vākyaviśāradaḥ R_5,061.013

ārya lakṣmaṇa saṃprāha vīro dadhimukhaḥ kapiḥ
aṅgadapramukhair vīrair bhakṣitaṃ madhuvānaraiḥ R_5,061.014

naiṣām akṛtakṛtyānām īdṛśaḥ syād upakramaḥ
vanaṃ yathābhipannaṃ taiḥ sādhitaṃ karma vānaraiḥ R_5,061.015

dṛṣṭā devī na saṃdeho na cānyena hanūmatā
na hy anyaḥ sādhane hetuḥ karmaṇo 'sya hanūmataḥ R_5,061.016

kāryasiddhir hanumati matiś ca haripuṃgava
vyavasāyaś ca vīryaṃ ca śrutaṃ cāpi pratiṣṭhitam R_5,061.017

jāmbavān yatra netā syād aṅgadasya baleśvaraḥ
hanūmāṃś cāpy adhiṣṭhātā na tasya gatir anyathā R_5,061.018

aṅgadapramukhair vīrair hataṃ madhuvanaṃ kila
vicintya dakṣiṇām āśām āgatair haripuṃgavaiḥ R_5,061.019

āgataiś ca praviṣṭaṃ tad yathā madhuvanaṃ hi taiḥ
dharṣitaṃ ca vanaṃ kṛtsnam upayuktaṃ ca vānaraiḥ
vāritāḥ sahitāḥ pālās tathā jānubhir āhatāḥ R_5,061.020

etadartham ayaṃ prāpto vaktuṃ madhuravāg iha
nāmnā dadhimukho nāma hariḥ prakhyātavikramaḥ R_5,061.021

dṛṣṭā sītā mahābāho saumitre paśya tattvataḥ
abhigamya yathā sarve pibanti madhu vānarāḥ R_5,061.022

na cāpy adṛṣṭvā vaidehīṃ viśrutāḥ puruṣarṣabha
vanaṃ dātta varaṃ divyaṃ dharṣayeyur vanaukasaḥ R_5,061.023

tataḥ prahṛṣṭo dharmātmā lakṣmaṇaḥ saharāghavaḥ
śrutvā karṇasukhāṃ vāṇīṃ sugrīvavadanāc cyutām R_5,061.024

prāhṛṣyata bhṛśaṃ rāmo lakṣmaṇaś ca mahāyaśāḥ
śrutvā dadhimukhasyedaṃ sugrīvas tu prahṛṣya ca
vanapālaṃ punar vākyaṃ sugrīvaḥ pratyabhāṣata R_5,061.025

prīto 'smi saumya yad bhuktaṃ vanaṃ taiḥ kṛtakarmabhiḥ
marṣitaṃ marṣaṇīyaṃ ca ceṣṭitaṃ kṛtakarmaṇām R_5,061.026

icchāmi śīghraṃ hanumatpradhānān śākhāmṛgāṃs tān mṛgarājadarpān
draṣṭuṃ kṛtārthān saha rāghavābhyāṃ śrotuṃ ca sītādhigame prayatnam R_5,061.027

sugrīveṇaivam uktas tu hṛṣṭo dadhimukhaḥ kapiḥ
rāghavaṃ lakṣmaṇaṃ caiva sugrīvaṃ cābhyavādayat R_5,062.001

sa praṇamya ca sugrīvaṃ rāghavau ca mahābalau
vānaraiḥ sahitaiḥ śūrair divam evotpapāta ha R_5,062.002

sa yathaivāgataḥ pūrvaṃ tathaiva tvarito gataḥ
nipatya gaganād bhūmau tad vanaṃ praviveśa ha R_5,062.003

sa praviṣṭo madhuvanaṃ dadarśa hariyūthapān
vimadān uddhatān sarvān mehamānān madhūdakam R_5,062.004

sa tān upāgamad vīro baddhvā karapuṭāñjalim
uvāca vacanaṃ ślakṣṇam idaṃ hṛṣṭavad aṅgadam R_5,062.005

saumya roṣo na kartavyo yad ebhir abhivāritaḥ
ajñānād rakṣibhiḥ krodhād bhavantaḥ pratiṣedhitāḥ R_5,062.006

yuvarājas tvam īśaś ca vanasyāsya mahābala
maurkhyāt pūrvaṃ kṛto doṣas tad bhavān kṣantum arhati R_5,062.007

yathaiva hi pitā te 'bhūt pūrvaṃ harigaṇeśvaraḥ
tathā tvam api sugrīvo nānyas tu harisattama R_5,062.008

ākhyātaṃ hi mayā gatvā pitṛvyasya tavānagha
ihopayānaṃ sarveṣām eteṣāṃ vanacāriṇām R_5,062.009

sa tvadāgamanaṃ śrutvā sahaibhir hariyūthapaiḥ
prahṛṣṭo na tu ruṣṭo 'sau vanaṃ śrutvā pradharṣitam R_5,062.010

prahṛṣṭo māṃ pitṛvyas te sugrīvo vānareśvaraḥ
śīghraṃ preṣaya sarvāṃs tān iti hovāca pārthivaḥ R_5,062.011

śrutvā dadhimukhasyaitad vacanaṃ ślakṣṇam aṅgadaḥ
abravīt tān hariśreṣṭho vākyaṃ vākyaviśāradaḥ R_5,062.012

śaṅke śruto 'yaṃ vṛttānto rāmeṇa hariyūthapāḥ
tat kṣamaṃ neha naḥ sthātuṃ kṛte kārye paraṃtapāḥ R_5,062.013

pītvā madhu yathākāmaṃ viśrāntā vanacāriṇaḥ
kiṃ śeṣaṃ gamanaṃ tatra sugrīvo yatra me guruḥ R_5,062.014

sarve yathā māṃ vakṣyanti sametya hariyūthapāḥ
tathāsmi kartā kartavye bhavadbhiḥ paravān aham R_5,062.015

nājñāpayitum īśo 'haṃ yuvarājo 'smi yady api
ayuktaṃ kṛtakarmāṇo yūyaṃ dharṣayituṃ mayā R_5,062.016

bruvataś cāṅgadaś caivaṃ śrutvā vacanam avyayam
prahṛṣṭamanaso vākyam idam ūcur vanaukasaḥ R_5,062.017

evaṃ vakṣyati ko rājan prabhuḥ san vānararṣabha
aiśvaryamadamatto hi sarvo 'ham iti manyate R_5,062.018

tava cedaṃ susadṛśaṃ vākyaṃ nānyasya kasya cit
saṃnatir hi tavākhyāti bhaviṣyac chubhabhāgyatām R_5,062.019

sarve vayam api prāptās tatra gantuṃ kṛtakṣaṇāḥ
sa yatra harivīrāṇāṃ sugrīvaḥ patir avyayaḥ R_5,062.020

tvayā hy anuktair haribhir naiva śakyaṃ padāt padam
kva cid gantuṃ hariśreṣṭha brūmaḥ satyam idaṃ tu te R_5,062.021

evaṃ tu vadatāṃ teṣām aṅgadaḥ pratyabhāṣata
bāḍhaṃ gacchāma ity uktvā utpapāta mahītalāt R_5,062.022

utpatantam anūtpetuḥ sarve te hariyūthapāḥ
kṛtvākāśaṃ nirākāśaṃ yajñotkṣiptā ivānalāḥ R_5,062.023

te 'mbaraṃ sahasotpatya vegavantaḥ plavaṃgamāḥ
vinadanto mahānādaṃ ghanā vāteritā yathā R_5,062.024

aṅgade hy ananuprāpte sugrīvo vānarādhipaḥ
uvāca śokopahataṃ rāmaṃ kamalalocanam R_5,062.025

samāśvasihi bhadraṃ te dṛṣṭā devī na saṃśayaḥ
nāgantum iha śakyaṃ tair atīte samaye hi naḥ R_5,062.026

na matsakāśam āgacchet kṛtye hi vinipātite
yuvarājo mahābāhuḥ plavatāṃ pravaro 'ṅgadaḥ R_5,062.027

yady apy akṛtakṛtyānām īdṛśaḥ syād upakramaḥ
bhavet tu dīnavadano bhrāntaviplutamānasaḥ R_5,062.028

pitṛpaitāmahaṃ caitat pūrvakair abhirakṣitam
na me madhuvanaṃ hanyād ahṛṣṭaḥ plavageśvaraḥ R_5,062.029

kausalyā suprajā rāma samāśvasihi suvrata
dṛṣṭā devī na saṃdeho na cānyena hanūmatā
na hy anyaḥ karmaṇo hetuḥ sādhane tadvidho bhavet R_5,062.030

hanūmati hi siddhiś ca matiś ca matisattama
vyavasāyaś ca vīryaṃ ca sūrye teja iva dhruvam R_5,062.031

jāmbavān yatra netā syād aṅgadaś ca baleśvaraḥ
hanūmāṃś cāpy adhiṣṭhātā na tasya gatir anyathā R_5,062.032

mā bhūś cintā samāyuktaḥ saṃpraty amitavikrama R_5,062.033

tataḥ kila kilā śabdaṃ śuśrāvāsannam ambare
hanūmat karmadṛptānāṃ nardatāṃ kānanaukasām
kiṣkindhām upayātānāṃ siddhiṃ kathayatām iva R_5,062.034

tataḥ śrutvā ninādaṃ taṃ kapīnāṃ kapisattamaḥ
āyatāñcitalāṅgūlaḥ so 'bhavad dhṛṣṭamānasaḥ R_5,062.035

ājagmus te 'pi harayo rāmadarśanakāṅkṣiṇaḥ
aṅgadaṃ purataḥ kṛtvā hanūmantaṃ ca vānaram R_5,062.036

te 'ṅgadapramukhā vīrāḥ prahṛṣṭāś ca mudānvitāḥ
nipetur harirājasya samīpe rāghavasya ca R_5,062.037

hanūmāṃś ca mahābahuḥ praṇamya śirasā tataḥ
niyatām akṣatāṃ devīṃ rāghavāya nyavedayat R_5,062.038

niścitārthaṃ tatas tasmin sugrīvaṃ pavanātmaje
lakṣmaṇaḥ prītimān prītaṃ bahumānād avaikṣata R_5,062.039

prītyā ca ramamāṇo 'tha rāghavaḥ paravīrahā
bahu mānena mahatā hanūmantam avaikṣata R_5,062.040

tataḥ prasravaṇaṃ śailaṃ te gatvā citrakānanam
praṇamya śirasā rāmaṃ lakṣmaṇaṃ ca mahābalam R_5,063.001

yuvarājaṃ puraskṛtya sugrīvam abhivādya ca
pravṛttam atha sītāyāḥ pravaktum upacakramuḥ R_5,063.002

rāvaṇāntaḥpure rodhaṃ rākṣasībhiś ca tarjanam
rāme samanurāgaṃ ca yaś cāpi samayaḥ kṛtaḥ R_5,063.003

etad ākhyānti te sarve harayo rāma saṃnidhau
vaidehīm akṣatāṃ śrutvā rāmas tūttaram abravīt R_5,063.004

kva sītā vartate devī kathaṃ ca mayi vartate
etan me sarvam ākhyāta vaidehīṃ prati vānarāḥ R_5,063.005

rāmasya gaditaṃ śrutva harayo rāmasaṃnidhau
codayanti hanūmantaṃ sītāvṛttāntakovidam R_5,063.006

śrutvā tu vacanaṃ teṣāṃ hanūmān mārutātmajaḥ
uvāca vākyaṃ vākyajñaḥ sītāyā darśanaṃ yathā R_5,063.007

samudraṃ laṅghayitvāhaṃ śatayojanam āyatam
agacchaṃ jānakīṃ sītāṃ mārgamāṇo didṛkṣayā R_5,063.008

tatra laṅketi nagarī rāvaṇasya durātmanaḥ
dakṣiṇasya samudrasya tīre vasati dakṣiṇe R_5,063.009

tatra dṛṣṭā mayā sītā rāvaṇāntaḥpure satī
saṃnyasya tvayi jīvantī rāmā rāma manoratham R_5,063.010

dṛṣṭā me rākṣasī madhye tarjyamānā muhur muhuḥ
rākṣasībhir virūpābhī rakṣitā pramadāvane R_5,063.011

duḥkham āpadyate devī tavāduḥkhocitā satī
rāvaṇāntaḥpure ruddhvā rākṣasībhiḥ surakṣitā R_5,063.012

ekaveṇīdharā dīnā tvayi cintāparāyaṇā
adhaḥśayyā vivarṇāṅgī padminīva himāgame R_5,063.013

rāvaṇād vinivṛttārthā martavyakṛtaniścayā
devī kathaṃ cit kākutstha tvanmanā mārgitā mayā R_5,063.014

ikṣvākuvaṃśavikhyātiṃ śanaiḥ kīrtayatānagha
sa mayā naraśārdūla viśvāsam upapāditā R_5,063.015

tataḥ saṃbhāṣitā devī sarvam arthaṃ ca darśitā
rāmasugrīvasakhyaṃ ca śrutvā prītim upāgatā R_5,063.016

niyataḥ samudācāro bhaktiś cāsyās tathā tvayi
evaṃ mayā mahābhāgā dṛṣṭā janakanandinī
ugreṇa tapasā yuktā tvadbhaktyā puruṣarṣabha R_5,063.017

abhijñānaṃ ca me dattaṃ yathāvṛttaṃ tavāntike
citrakūṭe mahāprājña vāyasaṃ prati rāghava R_5,063.018

vijñāpyaś ca nara vyāghro rāmo vāyusuta tvayā
akhileneha yad dṛṣṭam iti mām āha jānakī R_5,063.019

idaṃ cāsmai pradātavyaṃ yatnāt suparirakṣitam
bruvatā vacanāny evaṃ sugrīvasyopaśṛṇvataḥ R_5,063.020

eṣa cūḍāmaṇiḥ śrīmān mayā te yatnarakṣitaḥ
manaḥśilāyās tikalas taṃ smarasveti cābravīt R_5,063.021

eṣa niryātitaḥ śrīmān mayā te vārisaṃbhavaḥ
etaṃ dṛṣṭvā pramodiṣye vyasane tvām ivānagha R_5,063.022

jīvitaṃ dhārayiṣyāmi māsaṃ daśarathātmaja
ūrdhvaṃ māsān na jīveyaṃ rakṣasāṃ vaśam āgatā R_5,063.023

iti mām abravīt sītā kṛśāṅgī dharma cāriṇī
rāvaṇāntaḥpure ruddhā mṛgīvotphullalocanā R_5,063.024

etad eva mayākhyātaṃ sarvaṃ rāghava yad yathā
sarvathā sāgarajale saṃtāraḥ pravidhīyatām R_5,063.025

tau jātāśvāsau rājaputrau viditvā tac cābhijñānaṃ rāghavāya pradāya
devyā cākhyātaṃ sarvam evānupūrvyād vācā saṃpūrṇaṃ vāyuputraḥ śaśaṃsa R_5,063.026

evam ukto hanumatā rāmo daśarathātmajaḥ
taṃ maṇiṃ hṛdaye kṛtvā praruroda salakṣmaṇaḥ R_5,064.001

taṃ tu dṛṣṭvā maṇiśreṣṭhaṃ rāghavaḥ śokakarśitaḥ
netrābhyām aśrupūrṇābhyāṃ sugrīvam idam abravīt R_5,064.002

yathaiva dhenuḥ sravati snehād vatsasya vatsalā
tathā mamāpi hṛdayaṃ maṇiratnasya darśanāt R_5,064.003

maṇiratnam idaṃ dattaṃ vaidehyāḥ śvaśureṇa me
vadhūkāle yathā baddham adhikaṃ mūrdhni śobhate R_5,064.004

ayaṃ hi jalasaṃbhūto maṇiḥ pravarapūjitaḥ
yajñe paramatuṣṭena dattaḥ śakreṇa dhīmatā R_5,064.005

imaṃ dṛṣṭvā maṇiśreṣṭhaṃ tathā tātasya darśanam
adyāsmy avagataḥ saumya vaidehasya tathā vibhoḥ R_5,064.006

ayaṃ hi śobhate tasyāḥ priyāyā mūrdhni me maṇiḥ
adyāsya darśanenāhaṃ prāptāṃ tām iva cintaye R_5,064.007

kim āha sītā vaidehī brūhi saumya punaḥ punaḥ
parāsum iva toyena siñcantī vākyavāriṇā R_5,064.008

itas tu kiṃ duḥkhataraṃ yad imaṃ vārisaṃbhavam
maṇiṃ paśyāmi saumitre vaidehīm āgataṃ vinā R_5,064.009

ciraṃ jīvati vaidehī yadi māsaṃ dhariṣyati
kṣaṇaṃ saumya na jīveyaṃ vinā tām asitekṣaṇām R_5,064.010

naya mām api taṃ deśaṃ yatra dṛṣṭā mama priyā
na tiṣṭheyaṃ kṣaṇam api pravṛttim upalabhya ca R_5,064.011

kathaṃ sā mama suśroṇi bhīru bhīruḥ satī tadā
bhayāvahānāṃ ghorāṇāṃ madhye tiṣṭhati rakṣasām R_5,064.012

śāradas timironmukho nūnaṃ candra ivāmbudaiḥ
āvṛtaṃ vadanaṃ tasyā na virājati rākṣasaiḥ R_5,064.013

kim āha sītā hanumaṃs tattvataḥ kathayasva me
etena khalu jīviṣye bheṣajenāturo yathā R_5,064.014

madhurā madhurālāpā kim āha mama bhāminī
madvihīnā varārohā hanuman kathayasva me
duḥkhād duḥkhataraṃ prāpya kathaṃ jīvati jānakī R_5,064.015

evam uktas tu hanumān rāghaveṇa mahātmanā
sītāyā bhāṣitaṃ sarvaṃ nyavedayata rāghave R_5,065.001

idam uktavatī devī jānakī puruṣarṣabha
pūrvavṛttam abhijñānaṃ citrakūṭe yathā tatham R_5,065.002

sukhasuptā tvayā sārdhaṃ jānakī pūrvam utthitā
vāyasaḥ sahasotpatya virarāda stanāntare R_5,065.003

paryāyeṇa ca suptas tvaṃ devyaṅke bharatāgraja
punaś ca kila pakṣī sa devyā janayati vyathām R_5,065.004

tataḥ punar upāgamya virarāda bhṛśaṃ kila
tatas tvaṃ bodhitas tasyāḥ śoṇitena samukṣitaḥ R_5,065.005

vāyasena ca tenaiva satataṃ bādhyamānayā
bodhitaḥ kila devyās tvaṃ sukhasuptaḥ paraṃtapa R_5,065.006

tāṃ tu dṛṣṭvā mahābāho rāditāṃ ca stanāntare
āśīviṣa iva kruddho niḥśvasann abhyabhāṣathāḥ R_5,065.007

nakhāgraiḥ kena te bhīru dāritaṃ tu stanāntaram
kaḥ krīḍati saroṣeṇa pañcavaktreṇa bhoginā R_5,065.008

nirīkṣamāṇaḥ sahasā vāyasaṃ samavaikṣatāḥ
nakhaiḥ sarudhirais tīkṣṇair mām evābhimukhaṃ sthitam R_5,065.009

sutaḥ kila sa śakrasya vāyasaḥ patatāṃ varaḥ
dharāntaracaraḥ śīghraṃ pavanasya gatau samaḥ R_5,065.010

tatas tasmin mahābāho kopasaṃvartitekṣaṇaḥ
vāyase tvaṃ kṛtvāḥ krūrāṃ matiṃ matimatāṃ vara R_5,065.011

sa darbhaṃ saṃstarād gṛhya brahmāstreṇa nyayojayaḥ
sa dīpta iva kālāgnir jajvālābhimukhaḥ khagam R_5,065.012

sa tvaṃ pradīptaṃ cikṣepa darbhaṃ taṃ vāyasaṃ prati
tatas tu vāyasaṃ dīptaḥ sa darbho 'nujagāma ha R_5,065.013

sa pitrā ca parityaktaḥ suraiḥ sarvair maharṣibhiḥ
trīṃl lokān saṃparikramya trātāraṃ nādhigacchati R_5,065.014

taṃ tvaṃ nipatitaṃ bhūmau śaraṇyaḥ śaraṇāgatam
vadhārham api kākutstha kṛpayā paripālayaḥ R_5,065.015

mogham astraṃ na śakyaṃ tu kartum ity eva rāghava
tatas tasyākṣikākasya hinasti sma sa dakṣiṇam R_5,065.016

rāma tvāṃ sa namaskṛtvā rājño daśarathasya ca
visṛṣṭas tu tadā kākaḥ pratipede kham ālayam R_5,065.017

evam astravidāṃ śreṣṭhaḥ sattvavāñ śīlavān api
kimartham astraṃ rakṣaḥsu na yojayasi rāghava R_5,065.018

na nāgā nāpi gandharvā nāsurā na marudgaṇāḥ
tava rāma mukhe sthātuṃ śaktāḥ pratisamādhitum R_5,065.019

tava vīryavataḥ kaccin mayi yady asti saṃbhramaḥ
kṣipraṃ suniśitair bāṇair hanyatāṃ yudhi rāvaṇaḥ R_5,065.020

bhrātur ādeśam ādāya lakṣmaṇo vā paraṃtapaḥ
sa kimarthaṃ naravaro na māṃ rakṣati rāghavaḥ R_5,065.021

śaktau tau puruṣavyāghrau vāyvagnisamatejasau
surāṇām api durdharṣau kimarthaṃ mām upekṣataḥ R_5,065.022

mamaiva duṣkṛtaṃ kiṃ cin mahad asti na saṃśayaḥ
samarthau sahitau yan māṃ nāpekṣete paraṃtapau R_5,065.023

vaidehyā vacanaṃ śrutvā karuṇaṃ sāśrubhāṣitam
punar apy aham āryāṃ tām idaṃ vacanam abruvam R_5,065.024

tvacchokavimukho rāmo devi satyena te śape
rāme duḥkhābhibhūte ca lakṣmaṇaḥ paritapyate R_5,065.025

kathaṃ cid bhavatī dṛṣṭā na kālaḥ pariśocitum
imaṃ muhūrtaṃ duḥkhānām antaṃ drakṣyasi bhāmini R_5,065.026

tāv ubhau naraśārdūlau rājaputrāv ariṃdamau
tvaddarśanakṛtotsāhau laṅkāṃ bhasmīkariṣyataḥ R_5,065.027

hatvā ca samare raudraṃ rāvaṇaṃ saha bāndhavam
rāghavas tvāṃ mahābāhuḥ svāṃ purīṃ nayate dhruvam R_5,065.028

yat tu rāmo vijānīyād abhijñānam anindite
prītisaṃjananaṃ tasya pradātuṃ tattvam arhasi R_5,065.029

sābhivīkṣya diśaḥ sarvā veṇyudgrathanam uttamam
muktvā vastrād dadau mahyaṃ maṇim etaṃ mahābala R_5,065.030

pratigṛhya maṇiṃ divyaṃ tava heto raghūttama
śirasā saṃpraṇamyainām aham āgamane tvare R_5,065.031

gamane ca kṛtotsāham avekṣya varavarṇinī
vivardhamānaṃ ca hi mām uvāca janakātmajā
aśrupūrṇamukhī dīnā bāṣpasaṃdigdhabhāṣiṇī R_5,065.032

hanuman siṃhasaṃkāśau tāv ubhau rāmalakṣmaṇau
sugrīvaṃ ca sahāmātyaṃ sarvān brūyā anāmayam R_5,065.033

yathā ca sa mahābāhur māṃ tārayati rāghavaḥ
asmād duḥkhāmbusaṃrodhāt tat samādhātum arhasi R_5,065.034

imaṃ ca tīvraṃ mama śokavegaṃ rakṣobhir ebhiḥ paribhartsanaṃ ca
brūyās tu rāmasya gataḥ samīpaṃ śivaś ca te 'dhvāstu haripravīra R_5,065.035

etat tavāryā nṛparājasiṃha sītā vacaḥ prāha viṣādapūrvam
etac ca buddhvā gaditaṃ mayā tvaṃ śraddhatsva sītāṃ kuśalāṃ samagrām R_5,065.036

athāham uttaraṃ devyā punar uktaḥ sasaṃbhramam
tava snehān naravyāghra sauhāryād anumānya ca R_5,066.001

evaṃ bahuvidhaṃ vācyo rāmo dāśarathis tvayā
yathā mām āpnuyāc chīghraṃ hatvā rāvaṇam āhave R_5,066.002

yadi vā manyase vīra vasaikāham ariṃdama
kasmiṃś cit saṃvṛte deśe viśrāntaḥ śvo gamiṣyasi R_5,066.003

mama cāpy alpabhāgyāyāḥ sāmnidhyāt tava vānara
asya śokavipākasya muhūrtaṃ syād vimokṣaṇam R_5,066.004

gate hi tvayi vikrānte punarāgamanāya vai
prāṇānām api saṃdeho mama syān nātra saṃśayaḥ R_5,066.005

tavādarśanajaḥ śoko bhūyo māṃ paritāpayet
duḥkhād duḥkhaparābhūtāṃ durgatāṃ duḥkhabhāginīm R_5,066.006

ayaṃ tu vīrasaṃdehas tiṣṭhatīva mamāgrataḥ
sumahāṃs tvatsahāyeṣu haryṛkṣeṣu asaṃśayaḥ R_5,066.007

kathaṃ nu khalu duṣpāraṃ tariṣyanti mahodadhim
tāni haryṛkṣasainyāni tau vā naravarātmajau R_5,066.008

trayāṇām eva bhūtānāṃ sāgarasyāsya laṅghane
śaktiḥ syād vainateyasya vāyor vā tava vānagha R_5,066.009

tad asmin kāryaniyoge vīraivaṃ duratikrame
kiṃ paśyasi samādhānaṃ brūhi kāryavidāṃ vara R_5,066.010

kāmam asya tvam evaikaḥ kāryasya parisādhane
paryāptaḥ paravīraghna yaśasyas te balodayaḥ R_5,066.011

balaiḥ samagrair yadi māṃ hatvā rāvaṇam āhave
vijayī svāṃ purīṃ rāmo nayet tat syād yaśaskaram R_5,066.012

yathāhaṃ tasya vīrasya vanād upadhinā hṛtā
rakṣasā tad bhayād eva tathā nārhati rāghavaḥ R_5,066.013

balais tu saṃkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ
māṃ nayed yadi kākutsthas tat tasya sadṛśaṃ bhavet R_5,066.014

tad yathā tasya vikrāntam anurūpaṃ mahātmanaḥ
bhavaty āhavaśūrasya tathā tvam upapādaya R_5,066.015

tad arthopahitaṃ vākyaṃ praśritaṃ hetusaṃhitam
niśamyāhaṃ tataḥ śeṣaṃ vākyam uttaram abruvam R_5,066.016

devi haryṛkṣasainyānām īśvaraḥ plavatāṃ varaḥ
sugrīvaḥ sattvasaṃpannas tavārthe kṛtaniścayaḥ R_5,066.017

tasya vikramasaṃpannāḥ sattvavanto mahābalāḥ
manaḥsaṃkalpasaṃpātā nideśe harayaḥ sthitāḥ R_5,066.018

yeṣāṃ nopari nādhastān na tiryak sajjate gatiḥ
na ca karmasu sīdanti mahatsv amitatejasaḥ R_5,066.019

asakṛt tair mahābhāgair vānarair balasaṃyutaiḥ
pradakṣiṇīkṛtā bhūmir vāyumārgānusāribhiḥ R_5,066.020

madviśiṣṭāś ca tulyāś ca santi tatra vanaukasaḥ
mattaḥ pratyavaraḥ kaś cin nāsti sugrīvasaṃnidhau R_5,066.021

ahaṃ tāvad iha prāptaḥ kiṃ punas te mahābalāḥ
na hi prakṛṣṭāḥ preṣyante preṣyante hītare janāḥ R_5,066.022

tad alaṃ paritāpena devi manyur vyapaitu te
ekotpātena te laṅkām eṣyanti hariyūthapāḥ R_5,066.023

mama pṛṣṭhagatau tau ca candrasūryāv ivoditau
tvatsakāśaṃ mahābhāge nṛsiṃhāv āgamiṣyataḥ R_5,066.024

arighnaṃ siṃhasaṃkāśaṃ kṣipraṃ drakṣyasi rāghavam
lakṣmaṇaṃ ca dhanuṣpāṇiṃ laṅkā dvāram upasthitam R_5,066.025

nakhadaṃṣṭrāyudhān vīrān siṃhaśārdūlavikramān
vānarān vānarendrābhān kṣipraṃ drakṣyasi saṃgatān R_5,066.026

śailāmbudan nikāśānāṃ laṅkāmalayasānuṣu
nardatāṃ kapimukhyānām acirāc choṣyase svanam R_5,066.027

nivṛttavanavāsaṃ ca tvayā sārdham ariṃdamam
abhiṣiktam ayodhyāyāṃ kṣipraṃ drakṣyasi rāghavam R_5,066.028

tato mayā vāgbhir adīnabhāṣiṇī śivābhir iṣṭābhir abhiprasāditā
jagāma śāntiṃ mama maithilātmajā tavāpi śokena tathābhipīḍitā R_5,066.029

śrutvā hanumato vākyaṃ yathāvad abhibhāṣitam
rāmaḥ prītisamāyukto vākyam uttaram abravīt R_6,001.001

kṛtaṃ hanumatā kāryaṃ sumahad bhuvi duṣkaram
manasāpi yad anyena na śakyaṃ dharaṇītale R_6,001.002

na hi taṃ paripaśyāmi yas tareta mahārṇavam
anyatra garuṇād vāyor anyatra ca hanūmataḥ R_6,001.003

devadānavayakṣāṇāṃ gandharvoragarakṣasām
apradhṛṣyāṃ purīṃ laṅkāṃ rāvaṇena surakṣitām R_6,001.004

praviṣṭaḥ sattvam āśritya jīvan ko nāma niṣkramet
ko viśet sudurādharṣāṃ rākṣasaiś ca surakṣitām
yo vīryabalasaṃpanno na samaḥ syād dhanūmataḥ R_6,001.005

bhṛtyakāryaṃ hanumatā sugrīvasya kṛtaṃ mahat
evaṃ vidhāya svabalaṃ sadṛśaṃ vikramasya ca R_6,001.006

yo hi bhṛtyo niyuktaḥ san bhartrā karmaṇi duṣkare
kuryāt tadanurāgeṇa tam āhuḥ puruṣottamam R_6,001.007

niyukto nṛpateḥ kāryaṃ na kuryād yaḥ samāhitaḥ
bhṛtyo yuktaḥ samarthaś ca tam āhuḥ puruṣādhamam R_6,001.008

tanniyoge niyuktena kṛtaṃ kṛtyaṃ hanūmatā
na cātmā laghutāṃ nītaḥ sugrīvaś cāpi toṣitaḥ R_6,001.009

ahaṃ ca raghuvaṃśaś ca lakṣmaṇaś ca mahābalaḥ
vaidehyā darśanenādya dharmataḥ parirakṣitāḥ R_6,001.010

idaṃ tu mama dīnasyā mano bhūyaḥ prakarṣati
yad ihāsya priyākhyātur na kurmi sadṛśaṃ priyam R_6,001.011

eṣa sarvasvabhūtas tu pariṣvaṅgo hanūmataḥ
mayā kālam imaṃ prāpya dattas tasya mahātmanaḥ R_6,001.012

sarvathā sukṛtaṃ tāvat sītāyāḥ parimārgaṇam
sāgaraṃ tu samāsādya punar naṣṭaṃ mano mama R_6,001.013

kathaṃ nāma samudrasya duṣpārasya mahāmbhasaḥ
harayo dakṣiṇaṃ pāraṃ gamiṣyanti samāhitāḥ R_6,001.014

yady apy eṣa tu vṛttānto vaidehyā gadito mama
samudrapāragamane harīṇāṃ kim ivottaram R_6,001.015

ity uktvā śokasaṃbhrānto rāmaḥ śatrunibarhaṇaḥ
hanūmantaṃ mahābāhus tato dhyānam upāgamat R_6,001.016

taṃ tu śokaparidyūnaṃ rāmaṃ daśarathātmajam
uvāca vacanaṃ śrīmān sugrīvaḥ śokanāśanam R_6,002.001

kiṃ tvaṃ saṃtapyase vīra yathānyaḥ prākṛtas tathā
maivaṃ bhūs tyaja saṃtāpaṃ kṛtaghna iva sauhṛdam R_6,002.002

saṃtāpasya ca te sthānaṃ na hi paśyāmi rāghava
pravṛttāv upalabdhāyāṃ jñāte ca nilaye ripoḥ R_6,002.003

dhṛtimāñ śāstravit prājñaḥ paṇḍitaś cāsi rāghava
tyajemāṃ pāpikāṃ buddhiṃ kṛtvātmevārthadūṣaṇīm R_6,002.004

samudraṃ laṅghayitvā tu mahānakrasamākulam
laṅkām ārohayiṣyāmo haniṣyāmaś ca te ripum R_6,002.005

nirutsāhasya dīnasya śokaparyākulātmanaḥ
sarvārthā vyavasīdanti vyasanaṃ cādhigacchati R_6,002.006

ime śūrāḥ samarthāś ca sarve no hariyūthapāḥ
tvatpriyārthaṃ kṛtotsāhāḥ praveṣṭum api pāvakam R_6,002.007

eṣāṃ harṣeṇa jānāmi tarkaś cāsmin dṛḍho mama
vikrameṇa samāneṣye sītāṃ hatvā yathā ripum R_6,002.008

setur atra yathā vadhyed yathā paśyema tāṃ purīm
tasya rākṣasarājasya tathā tvaṃ kuru rāghava R_6,002.009

dṛṣṭvā tāṃ hi purīṃ laṅkāṃ trikūṭaśikhare sthitām
hataṃ ca rāvaṇaṃ yuddhe darśanād upadhāraya R_6,002.010

setubaddhaḥ samudre ca yāval laṅkā samīpataḥ
sarvaṃ tīrṇaṃ ca vai sainyaṃ jitam ity upadhāryatām R_6,002.011

ime hi samare śūrā harayaḥ kāmarūpiṇaḥ
tad alaṃ viklavā buddhī rājan sarvārthanāśanī R_6,002.012

puruṣasya hi loke 'smiñ śokaḥ śauryāpakarṣaṇaḥ
yat tu kāryaṃ manuṣyeṇa śauṇḍīryam avalambatā
śūrāṇāṃ hi manuṣyāṇāṃ tvadvidhānāṃ mahātmanām R_6,002.013

vinaṣṭe vā pranaṣṭe vā śokaḥ sarvārthanāśanaḥ
tvaṃ tu buddhimatāṃ śreṣṭhaḥ sarvaśāstrārthakovidaḥ R_6,002.014

madvidhaiḥ sacivaiḥ sārtham ariṃ jetum ihārhasi
na hi paśyāmy ahaṃ kaṃ cit triṣu lokeṣu rāghava R_6,002.015

gṛhītadhanuṣo yas te tiṣṭhed abhimukho raṇe
vānareṣu samāsaktaṃ na te kāryaṃ vipatsyate R_6,002.016

acirād drakṣyase sītāṃ tīrtvā sāgaram akṣayam
tad alaṃ śokam ālambya krodham ālamba bhūpate R_6,002.017

niśceṣṭāḥ kṣatriyā mandāḥ sarve caṇḍasya bibhyati
laṅganārthaṃ ca ghorasya samudrasya nadīpateḥ R_6,002.018

sahāsmābhir ihopetaḥ sūkṣmabuddhir vicāraya
ime hi samare śūrā harayaḥ kāmarūpiṇaḥ R_6,002.019

tān arīn vidhamiṣyanti śilāpādapavṛṣṭibhiḥ
kathaṃ cit paripaśyāmas te vayaṃ varuṇālayam R_6,002.020

kim uktvā bahudhā cāpi sarvathā vijayī bhavān R_6,002.021

sugrīvasya vacaḥ śrutvā hetumat paramārthavit
pratijagrāha kākutstho hanūmantam athābravīt R_6,003.001

tarasā setubandhena sāgarocchoṣaṇena vā
sarvathā susamartho 'smi sāgarasyāsya laṅghane R_6,003.002

kati durgāṇi durgāyā laṅkāyās tad bravīhi me
jñātum icchāmi tat sarvaṃ darśanād iva vānara R_6,003.003

balasya parimāṇaṃ ca dvāradurgakriyām api
gupti karma ca laṅkāyā rakṣasāṃ sadanāni ca R_6,003.004

yathāsukhaṃ yathāvac ca laṅkāyām asi dṛṣṭavān
saram ācakṣva tattvena sarvathā kuśalo hy asi R_6,003.005

śrutvā rāmasya vacanaṃ hanūmān mārutātmajaḥ
vākyaṃ vākyavidāṃ śreṣṭho rāmaṃ punar athābravīt R_6,003.006

śrūyatāṃ sarvam ākhyāsye durgakarmavidhānataḥ
guptā purī yathā laṅkā rakṣitā ca yathā balaiḥ R_6,003.007

parāṃ samṛddhiṃ laṅkāyāḥ sāgarasya ca bhīmatām
vibhāgaṃ ca balaughasya nirdeśaṃ vāhanasya ca R_6,003.008

prahṛṣṭā muditā laṅkā mattadvipasamākulā
mahatī rathasaṃpūrṇā rakṣogaṇasamākulā R_6,003.009

dṛḍhabaddhakavāṭāni mahāparighavanti ca
dvārāṇi vipulāny asyāś catvāri sumahānti ca R_6,003.010

vapreṣūpalayantrāṇi balavanti mahānti ca
āgataṃ parasainyaṃ tais tatra pratinivāryate R_6,003.011

dvāreṣu saṃskṛtā bhīmāḥ kālāyasamayāḥ śitāḥ
śataśo rocitā vīraiḥ śataghnyo rakṣasāṃ gaṇaiḥ R_6,003.012

sauvarṇaś ca mahāṃs tasyāḥ prākāro duṣpradharṣaṇaḥ
maṇividrumavaidūryamuktāvicaritāntaraḥ R_6,003.013

sarvataś ca mahābhīmāḥ śītatoyā mahāśubhāḥ
agādhā grāhavatyaś ca parikhā mīnasevitāḥ R_6,003.014

dvāreṣu tāsāṃ catvāraḥ saṃkramāḥ paramāyatāḥ
yantrair upetā bahubhir mahadbhir dṛḍhasaṃdhibhiḥ R_6,003.015

trāyante saṃkramās tatra parasainyāgame sati
yantrais tair avakīryante parikhāsu samantataḥ R_6,003.016

ekas tv akampyo balavān saṃkramaḥ sumahādṛḍhaḥ
kāñcanair bahubhiḥ stambhair vedikābhiś ca śobhitaḥ R_6,003.017

svayaṃ prakṛtisaṃpanno yuyutsū rāma rāvaṇaḥ
utthitaś cāpramattaś ca balānām anudarśane R_6,003.018

laṅkā purī nirālambā devadurgā bhayāvahā
nādeyaṃ pārvataṃ vanyaṃ kṛtrimaṃ ca caturvidham R_6,003.019

sthitā pāre samudrasya dūrapārasya rāghava
naupathaś cāpi nāsty atra nirādeśaś ca sarvataḥ R_6,003.020

śailāgre racitā durgā sā pūr devapuropamā
vājivāraṇasaṃpūrṇā laṅkā paramadurjayā R_6,003.021

parighāś ca śataghnyaś ca yantrāṇi vividhāni ca
śobhayanti purīṃ laṅkāṃ rāvaṇasya durātmanaḥ R_6,003.022

ayutaṃ rakṣasām atra paścimadvāram āśritam
śūlahastā durādharṣāḥ sarve khaḍgāgrayodhinaḥ R_6,003.023

niyutaṃ rakṣasām atra dakṣiṇadvāram āśritam
caturaṅgeṇa sainyena yodhās tatrāpy anuttamāḥ R_6,003.024

prayutaṃ rakṣasām atra pūrvadvāraṃ samāśritam
carmakhaḍgadharāḥ sarve tathā sarvāstrakovidāḥ R_6,003.025

arbudaṃ rakṣasām atra uttaradvāram āśritam
rathinaś cāśvavāhāś ca kulaputrāḥ supūjitāḥ R_6,003.026

śataṃ śatasahasrāṇāṃ madhyamaṃ gulmam āśritam
yātudhānā durādharṣāḥ sāgrakoṭiś ca rakṣasām R_6,003.027

te mayā saṃkramā bhagnāḥ parikhāś cāvapūritāḥ
dagdhā ca nagarī laṅkā prākārāś cāvasāditāḥ R_6,003.028

yena kena tu mārgeṇa tarāma varuṇālayam
hateti nagarī laṅkāṃ vānarair avadhāryatām R_6,003.029

aṅgado dvivido maindo jāmbavān panaso nalaḥ
nīlaḥ senāpatiś caiva balaśeṣeṇa kiṃ tava R_6,003.030

plavamānā hi gatvā tāṃ rāvaṇasya mahāpurīm
saprakārāṃ sabhavanām ānayiṣyanti maithilīm R_6,003.031

evam ājñāpaya kṣipraṃ balānāṃ sarvasaṃgraham
muhūrtena tu yuktena prasthānam abhirocaya R_6,003.032

śrutvā hanūmato vākyaṃ yathāvad anupūrvaśaḥ
tato 'bravīn mahātejā rāmaḥ satyaparākramaḥ R_6,004.001

yāṃ nivedayase laṅkāṃ purīṃ bhīmasya rakṣasaḥ
kṣipram enāṃ vadhiṣyāmi satyam etad bravīmi te R_6,004.002

asmin muhūrte sugrīva prayāṇam abhirocaye
yukto muhūrto vijayaḥ prāpto madhyaṃ divākaraḥ R_6,004.003

uttarā phalgunī hy adya śvas tu hastena yokṣyate
abhiprayāma sugrīva sarvānīkasamāvṛtāḥ R_6,004.004

nimittāni ca dhanyāni yāni prādurbhavanti me
nihatya rāvaṇaṃ sītām ānayiṣyāmi jānakīm R_6,004.005

upariṣṭād dhi nayanaṃ sphuramāṇam idaṃ mama
vijayaṃ samanuprāptaṃ śaṃsatīva manoratham R_6,004.006

agre yātu balasyāsya nīlo mārgam avekṣitum
vṛtaḥ śatasahasreṇa vānarāṇāṃ tarasvinām R_6,004.007

phalamūlavatā nīla śītakānanavāriṇā
pathā madhumatā cāśu senāṃ senāpate naya R_6,004.008

dūṣayeyur durātmānaḥ pathi mūlaphalodakam
rākṣasāḥ parirakṣethās tebhyas tvaṃ nityam udyataḥ R_6,004.009

nimneṣu vanadurgeṣu vaneṣu ca vanaukasaḥ
abhiplutyābhipaśyeyuḥ pareṣāṃ nihataṃ balam R_6,004.010

sāgaraughanibhaṃ bhīmam agrānīkaṃ mahābalāḥ
kapisiṃhā prakarṣantu śataśo 'tha sahasraśaḥ R_6,004.011

gajaś ca girisaṃkāśo gavayaś ca mahābalaḥ
gavākṣaś cāgrato yāntu gavāṃ dṛptā ivarṣabhāḥ R_6,004.012

yātu vānaravāhinyā vānaraḥ plavatāṃ patiḥ
pālayan dakṣiṇaṃ pārśvam ṛṣabho vānararṣabhaḥ R_6,004.013

gandhahastīva durdharṣas tarasvī gandhamādanaḥ
yātu vānaravāhinyāḥ savyaṃ pārśvam adhiṣṭhitaḥ R_6,004.014

yāsyāmi balamadhye 'haṃ balaugham abhiharṣayan
adhiruhya hanūmantam airāvatam iveśvaraḥ R_6,004.015

aṅgadenaiṣa saṃyātu lakṣmaṇaś cāntakopamaḥ
sārvabhaumeṇa bhūteśo draviṇādhipatir yathā R_6,004.016

jāmbavāṃś ca suṣeṇaś ca vegadarśī ca vānaraḥ
ṛkṣarājo mahāsattvaḥ kukṣiṃ rakṣantu te trayaḥ R_6,004.017

rāghavasya vacaḥ śrutvā sugrīvo vāhinīpatiḥ
vyādideśa mahāvīryān vānarān vānararṣabhaḥ R_6,004.018

te vānaragaṇāḥ sarve samutpatya yuyutsavaḥ
guhābhyaḥ śikharebhyaś ca āśu pupluvire tadā R_6,004.019

tato vānararājena lakṣmaṇena ca pūjitaḥ
jagāma rāmo dharmātmā sasainyo dakṣiṇāṃ diśam R_6,004.020

śataiḥ śatasahasraiś ca koṭībhir ayutair api
vāraṇābhiś ca haribhir yayau parivṛtas tadā R_6,004.021

taṃ yāntam anuyāti sma mahatī harivāhinī R_6,004.022

hṛṣṭāḥ pramuditāḥ sarve sugrīveṇābhipālitāḥ
āplavantaḥ plavantaś ca garjantaś ca plavaṃgamāḥ
kṣvelanto ninadantaś ca jagmur vai dakṣiṇāṃ diśam R_6,004.023

bhakṣayantaḥ sugandhīni madhūni ca phalāni ca
udvahanto mahāvṛkṣān mañjarīpuñjadhāriṇaḥ R_6,004.024

anyonyaṃ sahasā dṛṣṭā nirvahanti kṣipanti ca
patantaś cotpatanty anye pātayanty apare parān R_6,004.025

rāvaṇo no nihantavyaḥ sarve ca rajanīcarāḥ
iti garjanti harayo rāghavasya samīpataḥ R_6,004.026

purastād ṛṣabho vīro nīlaḥ kumuda eva ca
pathānaṃ śodhayanti sma vānarair bahubhiḥ saha R_6,004.027

madhye tu rājā sugrīvo rāmo lakṣmaṇa eva ca
bahubhir balibhir bhīmair vṛtāḥ śatrunibarhaṇaḥ R_6,004.028

hariḥ śatabalir vīraḥ koṭībhir daśabhir vṛtaḥ
sarvām eko hy avaṣṭabhya rarakṣa harivāhinīm R_6,004.029

koṭīśataparīvāraḥ kesarī panaso gajaḥ
arkaś cātibalaḥ pārśvam ekaṃ tasyābhirakṣati R_6,004.030

suṣeṇo jāmbavāṃś caiva ṛkṣair bahubhir āvṛtaḥ
sugrīvaṃ purataḥ kṛtvā jaghanaṃ saṃrarakṣatuḥ R_6,004.031

teṣāṃ senāpatir vīro nīlo vānarapuṃgavaḥ
saṃpatan patatāṃ śreṣṭhas tad balaṃ paryapālayat R_6,004.032

darīmikhaḥ prajaṅghaś ca jambho 'tha rabhasaḥ kapiḥ
sarvataś ca yayur vīrās tvarayantaḥ plavaṃgamān R_6,004.033

evaṃ te hariśārdūlā gacchanto baladarpitāḥ
apaśyaṃs te giriśreṣṭhaṃ sahyaṃ drumalatāyutam R_6,004.034

sāgaraughanibhaṃ bhīmaṃ tad vānarabalaṃ mahat
niḥsasarpa mahāghoṣaṃ bhīmavega ivārṇavaḥ R_6,004.035

tasya dāśaratheḥ pārśve śūrās te kapikuñjarāḥ
tūrṇam āpupluvuḥ sarve sadaśvā iva coditāḥ R_6,004.036

kapibhyām uhyamānau tau śuśubhate nararṣabhau
mahadbhyām iva saṃspṛṣṭau grāhābhyāṃ candrabhāskarau R_6,004.037

tam aṅgadagato rāmaṃ lakṣmaṇaḥ śubhayā girā
uvāca pratipūrṇārthaḥ smṛtimān pratibhānavān R_6,004.038

hṛtām avāpya vaidehīṃ kṣipraṃ hatvā ca rāvaṇam
samṛddhārthaḥ samṛddhārthām ayodhyāṃ pratiyāsyasi R_6,004.039

mahānti ca nimittāni divi bhūmau ca rāghava
śubhānti tava paśyāmi sarvāṇy evārthasiddhaye R_6,004.040

anu vāti śubho vāyuḥ senāṃ mṛduhitaḥ sukhaḥ
pūrṇavalgusvarāś ceme pravadanti mṛgadvijāḥ R_6,004.041

prasannāś ca diśaḥ sarvā vimalaś ca divākaraḥ
uśanā ca prasannārcir anu tvāṃ bhārgavo gataḥ R_6,004.042

brahmarāśir viśuddhaś ca śuddhāś ca paramarṣayaḥ
arciṣmantaḥ prakāśante dhruvaṃ sarve pradakṣiṇam R_6,004.043

triśaṅkur vimalo bhāti rājarṣiḥ sapurohitaḥ
pitāmahavaro 'smākam iṣkvākūṇāṃ mahātmanām R_6,004.044

vimale ca prakāśete viśākhe nirupadrave
nakṣatraṃ param asmākam ikṣvākūṇāṃ mahātmanām R_6,004.045

nairṛtaṃ nairṛtānāṃ ca nakṣatram abhipīḍyate
mūlaṃ mūlavatā spṛṣṭaṃ dhūpyate dhūmaketunā R_6,004.046

saraṃ caitad vināśāya rākṣasānām upasthitam
kāle kālagṛhītānāṃ nakatraṃ grahapīḍitam R_6,004.047

prasannāḥ surasāś cāpo vanāni phalavanti ca
pravānty abhyadhikaṃ gandhā yathartukusumā drumāḥ R_6,004.048

vyūḍhāni kapisainyāni prakāśante 'dhikaṃ prabho
devānām iva sainyāni saṃgrāme tārakāmaye R_6,004.049

evam ārya samīkṣyaitān prīto bhavitum arhasi
iti bhrātaram āśvāsya hṛṣṭaḥ saumitrir abravīt R_6,004.050

athāvṛtya mahīṃ kṛtsnāṃ jagāma mahatī camūḥ
ṛkṣavānaraśārdūlair nakhadaṃṣṭrāyudhair vṛtā R_6,004.051

karāgraiś caraṇāgraiś ca vānarair uddhataṃ rajaḥ
bhaumam antardadhe lokaṃ nivārya savituḥ prabhām R_6,004.052

sā sma yāti divārātraṃ mahatī harivāhinī
hṛṣṭapramuditā senā sugrīveṇābhirakṣitā R_6,004.053

vanarās tvaritaṃ yānti sarve yuddhābhinandanaḥ
mumokṣayiṣavaḥ sītāṃ muhūrtaṃ kvāpi nāsata R_6,004.054

tataḥ pādapasaṃbādhaṃ nānāmṛgasamākulam
sahyaparvatam āsedur malayaṃ ca mahī dharam R_6,004.055

kānanāni vicitrāṇi nadīprasravaṇāni ca
paśyann api yayau rāmaḥ sahyasya malayasya ca R_6,004.056

campakāṃs tilakāṃś cūtān aśokān sinduvārakān
karavīrāṃś ca timiśān bhañjanti sma plavaṃgamāḥ R_6,004.057

phalāny amṛtagandhīni mūlāni kusumāni ca
bubhujur vānarās tatra pādapānāṃ balotkaṭāḥ R_6,004.058

droṇamātrapramāṇāni lambamānāni vānarāḥ
yayuḥ pibanto hṛṣṭās te madhūni madhupiṅgalāḥ R_6,004.059

pādapān avabhañjanto vikarṣantas tathā latāḥ
vidhamanto girivarān prayayuḥ plavagarṣabhāḥ R_6,004.060

vṛkṣebhyo 'nye tu kapayo nardanto madhudarpitāḥ
anye vṛkṣān prapadyante prapatanty api cāpare R_6,004.061

babhūva vasudhā tais tu saṃpūrṇā haripuṃgavaiḥ
yathā kamalakedāraiḥ pakvair iva vasuṃdharā R_6,004.062

mahendram atha saṃprāpya rāmo rājīvalocanaḥ
adhyārohan mahābāhuḥ śikharaṃ drumabhūṣitam R_6,004.063

tataḥ śikharam āruhya rāmo daśarathātmajaḥ
kūrmamīnasamākīrṇam apaśyat salilāśayam R_6,004.064

te sahyaṃ samatikramya malayaṃ ca mahāgirim
āsedur ānupūrvyeṇa samudraṃ bhīmaniḥsvanam R_6,004.065

avaruhya jagāmāśu velāvanam anuttamam
rāmo ramayatāṃ śreṣṭhaḥ sasugrīvaḥ salakṣmaṇaḥ R_6,004.066

atha dhautopalatalāṃ toyaughaiḥ sahasotthitaiḥ
velām āsādya vipulāṃ rāmo vacanam abravīt R_6,004.067

ete vayam anuprāptāḥ sugrīva varuṇālayam
ihedānīṃ vicintā sā yā na pūrvaṃ samutthitā R_6,004.068

ataḥ paramatīro 'yaṃ sāgaraḥ saritāṃ pati
na cāyam anupāyena śakyas taritum arṇavaḥ R_6,004.069

tad ihaiva niveśo 'stu mantraḥ prastūyatām iha
yathedaṃ vānarabalaṃ paraṃ pāram avāpnuyāt R_6,004.070

itīva sa mahābāhuḥ sītāharaṇakarśitaḥ
rāmaḥ sāgaram āsādya vāsam ājñāpayat tadā R_6,004.071

saṃprāpto mantrakālo naḥ sāgarasyeha laṅghane
svāṃ svāṃ senāṃ samutsṛjya mā ca kaś cit kuto vrajet
gacchantu vānarāḥ śūrā jñeyaṃ channaṃ bhayaṃ ca naḥ R_6,004.072

rāmasya vacanaṃ śrutvā sugrīvaḥ sahalakṣmaṇaḥ
senāṃ nyaveśayat tīre sāgarasya drumāyute R_6,004.073

virarāja samīpasthaṃ sāgarasya tu tad balam
madhupāṇḍujalaḥ śrīmān dvitīya iva sāgaraḥ R_6,004.074

velāvanam upāgamya tatas te haripuṃgavāḥ
viniviṣṭāḥ paraṃ pāraṃ kāṅkṣamāṇā mahodadheḥ R_6,004.075

sā mahārṇavam āsādya hṛṣṭā vānaravāhinī
vāyuvegasamādhūtaṃ paśyamānā mahārṇavam R_6,004.076

dūrapāram asaṃbādhaṃ rakṣogaṇaniṣevitam
paśyanto varuṇāvāsaṃ niṣedur hariyūthapāḥ R_6,004.077

caṇḍanakragrahaṃ ghoraṃ kṣapādau divasakṣaye
candrodaye samādhūtaṃ praticandrasamākulam R_6,004.078

caṇḍānilamahāgrāhaiḥ kīrṇaṃ timitimiṃgilaiḥ
dīptabhogair ivākrīrṇaṃ bhujaṃgair varuṇālayam R_6,004.079

avagāḍhaṃ mahāsattair nānāśailasamākulam
durgaṃ drugam amārgaṃ tam agādham asurālayam R_6,004.080

makarair nāgabhogaiś ca vigāḍhā vātalohitāḥ
utpetuś ca nipetuś ca pravṛddhā jalarāśayaḥ R_6,004.081

agnicūrṇam ivāviddhaṃ bhāskarāmbumanoragam
surāriviṣayaṃ ghoraṃ pātālaviṣamaṃ sadā R_6,004.082

sāgaraṃ cāmbaraprakhyam ambaraṃ sāgaropamam
sāgaraṃ cāmbaraṃ ceti nirviśeṣam adṛśyata R_6,004.083

saṃpṛktaṃ nabhasā hy ambhaḥ saṃpṛktaṃ ca nabho 'mbhasā
tādṛgrūpe sma dṛśyete tārā ratnasamākule R_6,004.084

samutpatitameghasya vīcci mālākulasya ca
viśeṣo na dvayor āsīt sāgarasyāmbarasya ca R_6,004.085

anyonyair āhatāḥ saktāḥ sasvanur bhīmaniḥsvanāḥ
ūrmayaḥ sindhurājasya mahābherya ivāhave R_6,004.086

ratnaughajalasaṃnādaṃ viṣaktam iva vāyunā
utpatantam iva kruddhaṃ yādogaṇasamākulam R_6,004.087

dadṛśus te mahātmāno vātāhatajalāśayam
aniloddhūtam ākāśe pravalgatam ivormibhiḥ
bhrāntormijalasaṃnādaṃ pralolam iva sāgaram R_6,004.088

sā tu nīlena vidhivat svārakṣā susamāhitā
sāgarasyottare tīre sādhu senā niveśitā R_6,005.001

maindaś ca dvividhaś cobhau tatra vānarapuṃgavau
viceratuś ca tāṃ senāṃ rakṣārthaṃ sarvato diśam R_6,005.002

niviṣṭāyāṃ tu senāyāṃ tīre nadanadīpateḥ
pārśvasthaṃ lakṣmaṇaṃ dṛṣṭvā rāmo vacanam abravīt R_6,005.003

śokaś ca kila kālena gacchatā hy apagacchati
mama cāpaśyataḥ kāntām ahany ahani vardhate R_6,005.004

na me duḥkhaṃ priyā dūre na me duḥkhaṃ hṛteti ca
etad evānuśocāmi vayo 'syā hy ativartate R_6,005.005

vāhi vāta yataḥ kanyā tāṃ spṛṣṭvā mām api spṛśa
tvayi me gātrasaṃsparśaś candre dṛṣṭisamāgamaḥ R_6,005.006

tan me dahati gātrāṇi viṣaṃ pītam ivāśaye
hā nātheti priyā sā māṃ hriyamāṇā yad abravīt R_6,005.007

tadviyogendhanavatā taccintāvipulārciṣā
rātriṃ divaṃ śarīraṃ me dahyate madanāgninā R_6,005.008

avagāhyārṇavaṃ svapsye saumitre bhavatā vinā
kathaṃ cit prajvalan kāmaḥ samāsuptaṃ jale dahet R_6,005.009

bahv etat kāmayānasya śakyam etena jīvitum
yad ahaṃ sā ca vāmorur ekāṃ dharaṇim āśritau R_6,005.010

kedārasyeva kedāraḥ sodakasya nirūdakaḥ
upasnehena jīvāmi jīvantīṃ yac chṛṇomi tām R_6,005.011

kadā tu khalu susśoṇīṃ śatapatrāyatekṣaṇām
vijitya śatrūn drakṣyāmi sītāṃ sphītām iva śriyam R_6,005.012

kadā nu cārubimbauṣṭhaṃ tasyāḥ padmam ivānanam
īṣadunnamya pāsyāmi rasāyanam ivāturaḥ R_6,005.013

tau tasyāḥ saṃhatau pīnau stanau tālaphalopamau
kadā nu khalu sotkampau hasantyā māṃ bhajiṣyataḥ R_6,005.014

sā nūnam asitāpāṅgī rakṣomadhyagatā satī
mannāthā nāthahīneva trātāraṃ nādhigacchati R_6,005.015

kadā vikṣobhya rakṣāṃsi sā vidhūyotpatiṣyati
vidhūya jaladān nīlāñ śaśilekhā śaratsv iva R_6,005.016

svabhāvatanukā nūnaṃ śokenānaśanena ca
bhūyas tanutarā sītā deśakālaviparyayāt R_6,005.017

kadā nu rākṣasendrasya nidhāyorasi sāyakān
sītāṃ pratyāhariṣyāmi śokam utsṛjya mānasaṃ R_6,005.018

kadā nu khalu māṃ sādhvī sītāmarasutopamā
sotkaṇṭhā kaṇṭham ālambya mokṣyaty ānandajaṃ jalam R_6,005.019

kadā śokam imaṃ ghoraṃ maithilī viprayogajam
sahasā vipramokṣyāmi vāsaḥ śukletaraṃ yathā R_6,005.020

evaṃ vilapatas tasya tatra rāmasya dhīmataḥ
dinakṣayān mandavapur bhāskaro 'stam upāgamat R_6,005.021

āśvāsito lakṣmaṇena rāmaḥ saṃdhyām upāsata
smaran kamalapatrākṣīṃ sītāṃ śokākulīkṛtaḥ R_6,005.022

laṅkāyāṃ tu kṛtaṃ karma ghoraṃ dṛṣṭvā bhavāvaham
rākṣasendro hanumatā śakreṇeva mahātmanā
abravīd rākṣasān sarvān hriyā kiṃ cid avāṅmukhaḥ R_6,006.001

dharṣitā ca praviṣṭā ca laṅkā duṣprasahā purī
tena vānaramātreṇa dṛṣṭā sītā ca jānakī R_6,006.002

prasādo dharṣitaś caityaḥ pravarā rākṣasā hatāḥ
āvilā ca purī laṅkā sarvā hanumatā kṛtā R_6,006.003

kiṃ kariṣyāmi bhadraṃ vaḥ kiṃ vā yuktam anantaram
ucyatāṃ naḥ samarthaṃ yat kṛtaṃ ca sukṛtaṃ bhavet R_6,006.004

mantramūlaṃ hi vijayaṃ prāhur āryā manasvinaḥ
tasmād vai rocaye mantraṃ rāmaṃ prati mahābalāḥ R_6,006.005

trividhāḥ puruṣā loke uttamādhamamadhyamāḥ
teṣāṃ tu samavetānāṃ guṇadoṣaṃ vadāmy aham R_6,006.006

mantribhir hitasaṃyuktaiḥ samarthair mantranirṇaye
mitrair vāpi samānārthair bāndhavair api vā hitaiḥ R_6,006.007

sahito mantrayitvā yaḥ karmārambhān pravartayet
daive ca kurute yatnaṃ tam āhuḥ puruṣottamam R_6,006.008

eko 'rthaṃ vimṛśed eko dharme prakurute manaḥ
ekaḥ kāryāṇi kurute tam āhur madhyamaṃ naram R_6,006.009

guṇadoṣāv aniścitya tyaktvā daivavyapāśrayam
kariṣyāmīti yaḥ kāryam upekṣet sa narādhamaḥ R_6,006.010

yatheme puruṣā nityam uttamādhamamadhyamāḥ
evaṃ mantro 'pi vijñeya uttamādhamamadhyamaḥ R_6,006.011

aikamatyam upāgamya śāstradṛṣṭena cakṣuṣā
mantriṇo yatra nirastās tam āhur mantram uttamam R_6,006.012

bahvyo 'pi matayo gatvā mantriṇo hy arthanirṇaye
punar yatraikatāṃ prāptaḥ sa mantro madhyamaḥ smṛtaḥ R_6,006.013

anyonyamatim āsthāya yatra saṃpratibhāṣyate
na caikamatye śreyo 'sti mantraḥ so 'dhama ucyate R_6,006.014

tasmāt sumantritaṃ sādhu bhavanto mantrisattamāḥ
kāryaṃ saṃpratipadyantām etat kṛtyatamaṃ mama R_6,006.015

vānarāṇāṃ hi vīrāṇāṃ sahasraiḥ parivāritaḥ
rāmo 'bhyeti purīṃ laṅkām asmākam uparodhakaḥ R_6,006.016

tariṣyati ca suvyaktaṃ rāghavaḥ sāgaraṃ sukham
tarasā yuktarūpeṇa sānujaḥ sabalānugaḥ R_6,006.017

asminn evaṃgate kārye viruddhe vānaraiḥ saha
hitaṃ pure ca sainye ca sarvaṃ saṃmantryatāṃ mama R_6,006.018

ity uktā rākṣasendreṇa rākṣasās te mahābalāḥ
ūcuḥ prāñjalayaḥ sarve rāvaṇaṃ rākṣaseśvaram R_6,007.001

rājan parighaśaktyṛṣṭiśūlapaṭṭasasaṃkulam
sumahan no balaṃ kasmād viṣādaṃ bhajate bhavān R_6,007.002

kailāsaśikharāvāsī yakṣair bahubhir āvṛtaḥ
sumahat kadanaṃ kṛtvā vaśyas te dhanadaḥ kṛtaḥ R_6,007.003

sa maheśvarasakhyena ślāghamānas tvayā vibho
nirjitaḥ samare roṣāl lokapālo mahābalaḥ R_6,007.004

vinihatya ca yakṣaughān vikṣobhya ca vigṛhya ca
tvayā kailāsaśikharād vimānam idam āhṛtam R_6,007.005

mayena dānavendreṇa tvadbhayāt sakhyam icchatā
duhitā tava bhāryārthe dattā rākṣasapuṃgava R_6,007.006

dānavendro madhur nāma vīryotsikto durāsadaḥ
vigṛhya vaśam ānītaḥ kumbhīnasyāḥ sukhāvahaḥ R_6,007.007

nirjitās te mahābāho nāgā gatvā rasātalam
vāsukis takṣakaḥ śaṅkho jaṭī ca vaśam āhṛtāḥ R_6,007.008

akṣayā balavantaś ca śūrā labdhavarāḥ punaḥ
tvayā saṃvatsaraṃ yuddhvā samare dānavā vibho R_6,007.009

svabalaṃ samupāśritya nītā vaśam ariṃdama
māyāś cādhigatās tatra bahavo rākṣasādhipa R_6,007.010

śūrāś ca balavantaś ca varuṇasya sutā raṇe
nirjitās te mahābāho caturvidhabalānugāḥ R_6,007.011

mṛtyudaṇḍamahāgrāhaṃ śālmalidvīpamaṇḍitam
avagāhya tvayā rājan yamasya balasāgaram R_6,007.012

jayaś ca viplulaḥ prāpto mṛtyuś ca pratiṣedhitaḥ
suyuddhena ca te sarve lokās tatra sutoṣitāḥ R_6,007.013

kṣatriyair bahubhir vīraiḥ śakratulyaparākramaiḥ
āsīd vasumatī pūrṇā mahadbhir iva pādapaiḥ R_6,007.014

teṣāṃ vīryaguṇotsāhair na samo rāghavo raṇe
prasahya te tvayā rājan hatāḥ paramadurjayāḥ R_6,007.015

rājan nāpad ayukteyam āgatā prākṛtāj janāt
hṛdi naiva tvayā kāryā tvaṃ vadhiṣyasi rāghavam R_6,007.016

tato nīlāmbudanibhaḥ prahasto nāma rākṣasaḥ
abravīt prāñjalir vākyaṃ śūraḥ senāpatis tadā R_6,008.001

devadānavagandharvāḥ piśācapatagoragāḥ
na tvāṃ dharṣayituṃ śaktāḥ kiṃ punar vānarā raṇe R_6,008.002

sarve pramattā viśvastā vañcitāḥ sma hanūmatā
na hi me jīvato gacchej jīvan sa vanagocaraḥ R_6,008.003

sarvāṃ sāgaraparyantāṃ saśailavanakānanām
karomy avānarāṃ bhūmim ājñāpayatu māṃ bhavān R_6,008.004

rakṣāṃ caiva vidhāsyāmi vānarād rajanīcara
nāgamiṣyati te duḥkhaṃ kiṃ cid ātmāparādhajam R_6,008.005

abravīc ca susaṃkruddho durmukho nāma rākṣasaḥ
idaṃ na kṣamaṇīyaṃ hi sarveṣāṃ naḥ pradharṣaṇam R_6,008.006

ayaṃ paribhavo bhūyaḥ purasyāntaḥpurasya ca
śrīmato rākṣasendrasya vānarendrapradharṣaṇam R_6,008.007

asmin muhūrte hatvaiko nivartiṣyāmi vānarān
praviṣṭān sāgaraṃ bhīmam ambaraṃ vā rasātalam R_6,008.008

tato 'bravīt susaṃkruddho vajradaṃṣṭro mahābalaḥ
pragṛhya parighaṃ ghoraṃ māṃsaśoṇitarūpitam R_6,008.009

kiṃ vo hanumatā kāryaṃ kṛpaṇena tapasvinā
rāme tiṣṭhati durdharṣe sugrīve sahalakṣmaṇe R_6,008.010

adya rāmaṃ sasugrīvaṃ parigheṇa salakṣmaṇam
āgamiṣyāmi hatvaiko vikṣobhya harivāhinīm R_6,008.011

kaumbhakarṇis tato vīro nikumbho nāma vīryavān
abravīt paramakurddho rāvaṇaṃ lokarāvaṇam R_6,008.012

sarve bhavantas tiṣṭhantu mahārājena saṃgatāḥ
aham eko haniṣyāmi rāghavaṃ sahalakṣmaṇam R_6,008.013

tato vajrahanur nāma rākṣasaḥ parvatopamaḥ
kruddhaḥ parilihan vaktraṃ jihvayā vākyam abravīt R_6,008.014

svairaṃ kurvantu kāryāṇi bhavanto vigatajvarāḥ
eko 'haṃ bhakṣayiṣyāmi tān sarvān hariyūthapān R_6,008.015

svasthāḥ krīḍantu niścintāḥ pibantu madhuvāruṇīm
aham eko haniṣyāmi sugrīvaṃ sahalakṣmaṇam
sāṅgadaṃ ca hanūmantaṃ rāmaṃ ca raṇakuñjaram R_6,008.016

tato nikumbho rabhasaḥ sūryaśatrur mahābalaḥ
suptaghno yajñakopaś ca mahāpārśvo mahodaraḥ R_6,009.001

agniketuś ca durdharṣo raśmiketuś ca rākṣasaḥ
indrajic ca mahātejā balavān rāvaṇātmajaḥ R_6,009.002

prahasto 'tha virūpākṣo vajradaṃṣṭro mahābalaḥ
dhūmrākṣaś cātikāyaś ca durmukhaś caiva rākṣasaḥ R_6,009.003

parighān paṭṭasān prāsāñ śaktiśūlaparaśvadhān
cāpāni ca sabāṇāni khaḍgāṃś ca vipulāñ śitān R_6,009.004

pragṛhya paramakruddhāḥ samutpatya ca rākṣasāḥ
abruvan rāvaṇaṃ sarve pradīptā iva tejasā R_6,009.005

adya rāmaṃ vadhiṣyāmaḥ sugrīvaṃ ca salakṣmaṇam
kṛpaṇaṃ ca hanūmantaṃ laṅkā yena pradharṣitā R_6,009.006

tān gṛhītāyudhān sarvān vārayitvā vibhīṣaṇaḥ
abravīt prāñjalir vākyaṃ punaḥ pratyupaveśya tān R_6,009.007

apy upāyais tribhis tāta yo 'rthaḥ prāptuṃ na śakyate
tasya vikramakālāṃs tān yuktān āhur manīṣiṇaḥ R_6,009.008

pramatteṣv abhiyukteṣu daivena prahateṣu ca
vikramās tāta sidhyanti parīkṣya vidhinā kṛtāḥ R_6,009.009

apramattaṃ kathaṃ taṃ tu vijigīṣuṃ bale sthitam
jitaroṣaṃ durādharṣaṃ pradharṣayitum icchatha R_6,009.010

samudraṃ laṅghayitvā tu ghoraṃ nadanadīpatim
kṛtaṃ hanumatā karma duṣkaraṃ tarkayeta kaḥ R_6,009.011

balāny aparimeyāni vīryāṇi ca niśācarāḥ
pareṣāṃ sahasāvajñā na kartavyā kathaṃ cana R_6,009.012

kiṃ ca rākṣasarājasya rāmeṇāpakṛtaṃ purā
ājahāra janasthānād yasya bhāryāṃ yaśasvinaḥ R_6,009.013

kharo yady ativṛttas tu rāmeṇa nihato raṇe
avaśyaṃ prāṇināṃ prāṇā rakṣitavyā yathā balam R_6,009.014

etannimittaṃ vaidehī bhayaṃ naḥ sumahad bhavet
āhṛtā sā parityājyā kalahārthe kṛte na kim R_6,009.015

na naḥ kṣamaṃ vīryavatā tena dharmānuvartinā
vairaṃ nirarthakaṃ kartuṃ dīyatām asya maithilī R_6,009.016

yāvan na sagajāṃ sāśvāṃ bahuratnasamākulām
purīṃ dārayate bāṇair dīyatām asya maithilī R_6,009.017

yāvat sughorā mahatī durdharṣā harivāhinī
nāvaskandati no laṅkāṃ tāvat sītā pradīyatām R_6,009.018

vinaśyed dhi purī laṅkā śūrāḥ sarve ca rākṣasāḥ
rāmasya dayitā patnī na svayaṃ yadi dīyate R_6,009.019

prasādaye tvāṃ bandhutvāt kuruṣva vacanaṃ mama
hitaṃ pathyaṃ tv ahaṃ brūmi dīyatām asya maithilī R_6,009.020

purā śaratsūryamarīcisaṃnibhān navāgrapuṅkhān sudṛḍhān nṛpātmajaḥ
sṛjaty amoghān viśikhān vadhāya te pradīyatāṃ dāśarathāya maithilī R_6,009.021

tyajasva kopaṃ sukhadharmanāśanaṃ bhajasva dharmaṃ ratikīrtivardhanam
prasīda jīvema saputrabāndhavāḥ pradīyatāṃ dāśarathāya maithilī R_6,009.022

suniviṣṭaṃ hitaṃ vākyam uktavantaṃ vibhīṣaṇam
abravīt paruṣaṃ vākyaṃ rāvaṇaḥ kālacoditaḥ R_6,010.001

vaset saha sapatnena kruddhenāśīviṣeṇa vā
na tu mitrapravādena saṃvasec chatrusevinā R_6,010.002

jānāmi śīlaṃ jñātīnāṃ sarvalokeṣu rākṣasa
hṛṣyanti vyasaneṣv ete jñātīnāṃ jñātayaḥ sadā R_6,010.003

pradhānaṃ sādhakaṃ vaidyaṃ dharmaśīlaṃ ca rākṣasa
jñātayo hy avamanyante śūraṃ paribhavanti ca R_6,010.004

nityam anyonyasaṃhṛṣṭā vyasaneṣv ātatāyinaḥ
pracchannahṛdayā ghorā jñātayas tu bhayāvahāḥ R_6,010.005

śrūyante hastibhir gītāḥ ślokāḥ padmavane kva cit
pāśahastān narān dṛṣṭvā śṛṇu tān gadato mama R_6,010.006

nāgnir nānyāni śastrāṇi na naḥ pāśā bhayāvahāḥ
ghorāḥ svārthaprayuktās tu jñātayo no bhayāvahāḥ R_6,010.007

upāyam ete vakṣyanti grahaṇe nātra saṃśayaḥ
kṛtsnād bhayāj jñātibhayaṃ sukaṣṭaṃ viditaṃ ca naḥ R_6,010.008

vidyate goṣu saṃpannaṃ vidyate brāhmaṇe damaḥ
vidyate strīṣu cāpalyaṃ vidyate jñātito bhayam R_6,010.009

tato neṣṭam idaṃ saumya yad ahaṃ lokasatkṛtaḥ
aiśvaryam abhijātaś ca ripūṇāṃ mūrdhni ca sthitaḥ R_6,010.010

anyas tv evaṃvidhaṃ brūyād vākyam etan niśācara
asmin muhūrte na bhavet tvāṃ tu dhik kulapāṃsanam R_6,010.011

ity uktaḥ paruṣaṃ vākyaṃ nyāyavādī vibhīṣaṇaḥ
utpapāta gadāpāṇiś caturbhiḥ saha rākṣasaiḥ R_6,010.012

abravīc ca tadā vākyaṃ jātakrodho vibhīṣaṇaḥ
antarikṣagataḥ śrīmān bhrātaraṃ rākṣasādhipam R_6,010.013

sa tvaṃ bhrātāsi me rājan brūhi māṃ yad yad icchasi
idaṃ tu paruṣaṃ vākyaṃ na kṣamāmy anṛtaṃ tava R_6,010.014

sunītaṃ hitakāmena vākyam uktaṃ daśānana
na gṛhṇanty akṛtātmānaḥ kālasya vaśam āgatāḥ R_6,010.015

sulabhāḥ puruṣā rājan satataṃ priyavādinaḥ
apriyasya tu pathyasya vaktā śrotā ca durlabhaḥ R_6,010.016

baddhaṃ kālasya pāśena sarvabhūtāpahāriṇā
na naśyantam upekṣeyaṃ pradīptaṃ śaraṇaṃ yathā R_6,010.017

dīptapāvakasaṃkāśaiḥ śitaiḥ kāñcanabhūṣaṇaiḥ
na tvām icchāmy ahaṃ draṣṭuṃ rāmeṇa nihataṃ śaraiḥ R_6,010.018

śūrāś ca balavantaś ca kṛtāstrāś ca raṇājire
kālābhipannā sīdanti yathā vālukasetavaḥ R_6,010.019

ātmānaṃ sarvathā rakṣa purīṃ cemāṃ sarākṣasām
svasti te 'stu gamiṣyāmi sukhī bhava mayā vinā R_6,010.020

nivāryamāṇasya mayā hitaiṣiṇā na rocate te vacanaṃ niśācara
parītakālā hi gatāyuṣo narā hitaṃ na gṛhṇanti suhṛdbhir īritam R_6,010.021

ity uktvā paruṣaṃ vākyaṃ rāvaṇaṃ rāvaṇānujaḥ
ājagāma muhūrtena yatra rāmaḥ salakṣmaṇaḥ R_6,011.001

taṃ meruśikharākāraṃ dīptām iva śatahradām
gaganasthaṃ mahīsthās te dadṛśur vānarādhipāḥ R_6,011.002

tam ātmapañcamaṃ dṛṣṭvā sugrīvo vānarādhipaḥ
vānaraiḥ saha durdharṣaś cintayām āsa buddhimān R_6,011.003

cintayitvā muhūrtaṃ tu vānarāṃs tān uvāca ha
hanūmatpramukhān sarvān idaṃ vacanam uttamam R_6,011.004

eṣa sarvāyudhopetaś caturbhiḥ saha rākṣasaiḥ
rākṣaso 'bhyeti paśyadhvam asmān hantuṃ na saṃśayaḥ R_6,011.005

sugrīvasya vacaḥ śrutvā sarve te vānarottamāḥ
sālān udyamya śailāṃś ca idaṃ vacanam abruvan R_6,011.006

śīghraṃ vyādiśa no rājan vadhāyaiṣāṃ durātmanām
nipatantu hatāś caite dharaṇyām alpajīvitāḥ R_6,011.007

teṣāṃ saṃbhāṣamāṇānām anyonyaṃ sa vibhīṣaṇaḥ
uttaraṃ tīram āsādya khastha eva vyatiṣṭhata R_6,011.008

uvāca ca mahāprājñaḥ svareṇa mahatā mahān
sugrīvaṃ tāṃś ca saṃprekṣya khastha eva vibhīṣaṇaḥ R_6,011.009

rāvaṇo nāma durvṛtto rākṣaso rākṣaseśvaraḥ
tasyāham anujo bhrātā vibhīṣaṇa iti śrutaḥ R_6,011.010

tena sītā janasthānād dhṛtā hatvā jaṭāyuṣam
ruddhvā ca vivaśā dīnā rākṣasībhiḥ surakṣitā R_6,011.011

tam ahaṃ hetubhir vākyair vividhaiś ca nyadarśayam
sādhu niryātyatāṃ sītā rāmāyeti punaḥ punaḥ R_6,011.012

sa ca na pratijagrāha rāvaṇaḥ kālacoditaḥ
ucyamāno hitaṃ vākyaṃ viparīta ivauṣadham R_6,011.013

so 'haṃ paruṣitas tena dāsavac cāvamānitaḥ
tyaktvā putrāṃś ca dārāṃś ca rāghavaṃ śaraṇaṃ gataḥ R_6,011.014

sarvalokaśaraṇyāya rāghavāya mahātmane
nivedayata māṃ kṣipraṃ vibhīṣaṇam upasthitam R_6,011.015

etat tu vacanaṃ śrutvā sugrīvo laghuvikramaḥ
lakṣmaṇasyāgrato rāmaṃ saṃrabdham idam abravīt R_6,011.016

rāvaṇasyānujo bhrātā vibhīṣaṇa iti śrutaḥ
caturbhiḥ saha rakṣobhir bhavantaṃ śaraṇaṃ gataḥ R_6,011.017

rāvaṇena praṇihitaṃ tam avehi vibhīṣaṇam
tasyāhaṃ nigrahaṃ manye kṣamaṃ kṣamavatāṃ vara R_6,011.018

rākṣaso jihmayā buddhyā saṃdiṣṭo 'yam upasthitaḥ
prahartuṃ māyayā channo viśvaste tvayi rāghava R_6,011.019

badhyatām eṣa tīvreṇa daṇḍena sacivaiḥ saha
rāvaṇasya nṛśaṃsasya bhrātā hy eṣa vibhīṣaṇaḥ R_6,011.020

evam uktvā tu taṃ rāmaṃ saṃrabdho vāhinīpatiḥ
vākyajño vākyakuśalaṃ tato maunam upāgamat R_6,011.021

sugrīvasya tu tad vākyaṃ śrutvā rāmo mahābalaḥ
samīpasthān uvācedaṃ hanūmatpramukhān harīn R_6,011.022

yad uktaṃ kapirājena rāvaṇāvarajaṃ prati
vākyaṃ hetumad atyarthaṃ bhavadbhir api tac chrutam R_6,011.023

suhṛdā hy arthakṛccheṣu yuktaṃ buddhimatā satā
samarthenāpi saṃdeṣṭuṃ śāśvatīṃ bhūtim icchatā R_6,011.024

ity evaṃ paripṛṣṭās te svaṃ svaṃ matam atandritāḥ
sopacāraṃ tadā rāmam ūcur hitacikīrṣavaḥ R_6,011.025

ajñātaṃ nāsti te kiṃ cit triṣu lokeṣu rāghava
ātmānaṃ pūjayan rāma pṛcchasy asmān suhṛttayā R_6,011.026

tvaṃ hi satyavrataḥ śūro dhārmiko dṛḍhavikramaḥ
parīkṣya kārā smṛtimān nisṛṣṭātmā suhṛtsu ca R_6,011.027

tasmād ekaikaśas tāvad bruvantu sacivās tava
hetuto matisaṃpannāḥ samarthāś ca punaḥ punaḥ R_6,011.028

ity ukte rāghavāyātha matimān aṅgado 'grataḥ
vibhīṣaṇaparīkṣārtham uvāca vacanaṃ hariḥ R_6,011.029

śatroḥ sakāśāt saṃprāptaḥ sarvathā śaṅkya eva hi
viśvāsayogyaḥ sahasā na kartavyo vibhīṣaṇaḥ R_6,011.030

chādayitvātmabhāvaṃ hi caranti śaṭhabuddhayaḥ
praharanti ca randhreṣu so 'narthaḥ sumahān bhavet R_6,011.031

arthānarthau viniścitya vyavasāyaṃ bhajeta ha
guṇataḥ saṃgrahaṃ kuryād doṣatas tu visarjayet R_6,011.032

yadi doṣo mahāṃs tasmiṃs tyajyatām aviśaṅkitam
guṇān vāpi bahūñ jñātvā saṃgrahaḥ kriyatāṃ nṛpa R_6,011.033

śarabhas tv atha niścitya sārthaṃ vacanam abravīt
kṣipram asmin naravyāghra cāraḥ pratividhīyatām R_6,011.034

praṇidhāya hi cāreṇa yathāvat sūkṣmabuddhinā
parīkṣya ca tataḥ kāryo yathānyāyaṃ parigrahaḥ R_6,011.035

jāmbavāṃs tv atha saṃprekṣya śāstrabuddhyā vicakṣaṇaḥ
vākyaṃ vijñāpayām āsa guṇavad doṣavarjitam R_6,011.036

baddhavairāc ca pāpāc ca rākṣasendrād vibhīṣaṇaḥ
adeśa kāle saṃprāptaḥ sarvathā śaṅkyatām ayam R_6,011.037

tato maindas tu saṃprekṣya nayāpanayakovidaḥ
vākyaṃ vacanasaṃpanno babhāṣe hetumattaram R_6,011.038

vacanaṃ nāma tasyaiṣa rāvaṇasya vibhīṣaṇaḥ
pṛcchyatāṃ madhureṇāyaṃ śanair naravareśvara R_6,011.039

bhāvam asya tu vijñāya tatas tattvaṃ kariṣyasi
yadi dṛṣṭo na duṣṭo vā buddhipūrvaṃ nararṣabha R_6,011.040

atha saṃskārasaṃpanno hanūmān sacivottamaḥ
uvāca vacanaṃ ślakṣṇam arthavan madhuraṃ laghu R_6,011.041

na bhavantaṃ matiśreṣṭhaṃ samarthaṃ vadatāṃ varam
atiśāyayituṃ śakto bṛhaspatir api bruvan R_6,011.042

na vādān nāpi saṃgharṣān nādhikyān na ca kāmataḥ
vakṣyāmi vacanaṃ rājan yathārthaṃ rāmagauravāt R_6,011.043

arthānarthanimittaṃ hi yad uktaṃ sacivais tava
tatra doṣaṃ prapaśyāmi kriyā na hy upapadyate R_6,011.044

ṛte niyogāt sāmarthyam avaboddhuṃ na śakyate
sahasā viniyogo hi doṣavān pratibhāti me R_6,011.045

cārapraṇihitaṃ yuktaṃ yad uktaṃ sacivais tava
arthasyāsaṃbhavāt tatra kāraṇaṃ nopapadyate R_6,011.046

adeśa kāle saṃprāpta ity ayaṃ yad vibhīṣaṇaḥ
vivakṣā cātra me 'stīyaṃ tāṃ nibodha yathā mati R_6,011.047

sa eṣa deśaḥ kālaś ca bhavatīha yathā tathā
puruṣāt puruṣaṃ prāpya tathā doṣaguṇāv api R_6,011.048

daurātmyaṃ rāvaṇe dṛṣṭvā vikramaṃ ca tathā tvayi
yuktam āgamanaṃ tasya sadṛśaṃ tasya buddhitaḥ R_6,011.049

ajñātarūpaiḥ puruṣaiḥ sa rājan pṛcchyatām iti
yad uktam atra me prekṣā kā cid asti samīkṣitā R_6,011.050

pṛcchyamāno viśaṅketa sahasā buddhimān vacaḥ
tatra mitraṃ praduṣyeta mithyapṛṣṭaṃ sukhāgatam R_6,011.051

aśakyaḥ sahasā rājan bhāvo vettuṃ parasya vai
antaḥ svabhāvair gītais tair naipuṇyaṃ paśyatā bhṛśam R_6,011.052

na tv asya bruvato jātu lakṣyate duṣṭabhāvatā
prasannaṃ vadanaṃ cāpi tasmān me nāsti saṃśayaḥ R_6,011.053

aśaṅkitamatiḥ svastho na śaṭhaḥ parisarpati
na cāsya duṣṭā vāk cāpi tasmān nāstīha saṃśayaḥ R_6,011.054

ākāraś chādyamāno 'pi na śakyo vinigūhitum
balād dhi vivṛṇoty eva bhāvam antargataṃ nṛṇām R_6,011.055

deśakālopapannaṃ ca kāryaṃ kāryavidāṃ vara
saphalaṃ kurute kṣipraṃ prayogeṇābhisaṃhitam R_6,011.056

udyogaṃ tava saṃprekṣya mithyāvṛttaṃ ca rāvaṇam
vālinaś ca vadhaṃ śrutvā sugrīvaṃ cābhiṣecitam R_6,011.057

rājyaṃ prārthayamānaś ca buddhipūrvam ihāgataḥ
etāvat tu puraskṛtya yujyate tv asya saṃgrahaḥ R_6,011.058

yathāśakti mayoktaṃ tu rākṣasasyārjavaṃ prati
tvaṃ pramāṇaṃ tu śeṣasya śrutvā buddhimatāṃ vara R_6,011.059

atha rāmaḥ prasannātmā śrutvā vāyusutasya ha
pratyabhāṣata durdharṣaḥ śrutavān ātmani sthitam R_6,012.001

mamāpi tu vivakṣāsti kā cit prati vibhīṣaṇam
śrutam icchāmi tat sarvaṃ bhavadbhiḥ śreyasi sthitaiḥ R_6,012.002

mitrabhāvena saṃprāptaṃ na tyajeyaṃ kathaṃ cana
doṣo yady api tasya syāt satām etad agarhitam R_6,012.003

rāmasya vacanaṃ śrutvā sugrīvaḥ plavageśvaraḥ
pratyabhāṣata kākutsthaṃ sauhārdenābhicoditaḥ R_6,012.004

kim atra citraṃ dharmajña lokanāthaśikhāmaṇe
yat tvam āryaṃ prabhāṣethāḥ sattvavān sapathe sthitaḥ R_6,012.005

mama cāpy antarātmāyaṃ śuddhiṃ vetti vibhīṣaṇam
anumanāc ca bhāvāc ca sarvataḥ suparīkṣitaḥ R_6,012.006

tasmāt kṣipraṃ sahāsmābhis tulyo bhavatu rāghava
vibhīṣaṇo mahāprājñaḥ sakhitvaṃ cābhyupaitu naḥ R_6,012.007

sa sugrīvasya tad vākyaṃ rāmaḥ śrutvā vimṛśya ca
tataḥ śubhataraṃ vākyam uvāca haripuṃgavam R_6,012.008

suduṣṭo vāpy aduṣṭo vā kim eṣa rajanīcaraḥ
sūkṣmam apy ahitaṃ kartuṃ mamāśaktaḥ kathaṃ cana R_6,012.009

piśācān dānavān yakṣān pṛthivyāṃ caiva rākṣasān
aṅgulyagreṇa tān hanyām icchan harigaṇeśvara R_6,012.010

śrūyate hi kapotena śatruḥ śaraṇam āgataḥ
arcitaś ca yathānyāyaṃ svaiś ca māṃsair nimantritaḥ R_6,012.011

sa hi taṃ pratijagrāha bhāryā hartāram āgatam
kapoto vānaraśreṣṭha kiṃ punar madvidho janaḥ R_6,012.012

ṛṣeḥ kaṇvasya putreṇa kaṇḍunā paramarṣiṇā
śṛṇu gāthāṃ purā gītāṃ dharmiṣṭhāṃ satyavādinā R_6,012.013

baddhāñjalipuṭaṃ dīnaṃ yācantaṃ śaraṇāgatam
na hanyād ānṛśaṃsyārtham api śatruṃ paraṃ pata R_6,012.014

ārto vā yadi vā dṛptaḥ pareṣāṃ śaraṇaṃ gataḥ
ariḥ prāṇān parityajya rakṣitavyaḥ kṛtātmanā R_6,012.015

sa ced bhayād vā mohād vā kāmād vāpi na rakṣati
svayā śaktyā yathātattvaṃ tat pāpaṃ lokagarhitam R_6,012.016

vinaṣṭaḥ paśyatas tasya rakṣiṇaḥ śaraṇāgataḥ
ādāya sukṛtaṃ tasya sarvaṃ gacched arakṣitaḥ R_6,012.017

evaṃ doṣo mahān atra prapannānām arakṣaṇe
asvargyaṃ cāyaśasyaṃ ca balavīryavināśanam R_6,012.018

kariṣyāmi yathārthaṃ tu kaṇḍor vacanam uttamam
dharmiṣṭhaṃ ca yaśasyaṃ ca svargyaṃ syāt tu phalodaye R_6,012.019

sakṛd eva prapannāya tavāsmīti ca yācate
abhayaṃ sarvabhūtebhyo dadāmy etad vrataṃ mama R_6,012.020

ānayainaṃ hariśreṣṭha dattam asyābhayaṃ mayā
vibhīṣaṇo vā sugrīva yadi vā rāvaṇaḥ svayam R_6,012.021

tatas tu sugrīvavaco niśamya tad dharīśvareṇābhihitaṃ nareśvaraḥ
vibhīṣaṇenāśu jagāma saṃgamaṃ patatrirājena yathā puraṃdaraḥ R_6,012.022

rāghaveṇābhaye datte saṃnato rāvaṇānujaḥ
khāt papātāvaniṃ hṛṣṭo bhaktair anucaraiḥ saha R_6,013.001

sa tu rāmasya dharmātmā nipapāta vibhīṣaṇaḥ
pādayoḥ śaraṇānveṣī caturbhiḥ saha rākṣasaiḥ R_6,013.002

abravīc ca tadā rāmaṃ vākyaṃ tatra vibhīṣaṇaḥ
dharmayuktaṃ ca yuktaṃ ca sāmprataṃ saṃpraharṣaṇam R_6,013.003

anujo rāvaṇasyāhaṃ tena cāsmy avamānitaḥ
bhavantaṃ sarvabhūtānāṃ śaraṇyaṃ śaraṇaṃ gataḥ R_6,013.004

parityaktā mayā laṅkā mitrāṇi ca dhanāni ca
bhavadgataṃ me rājyaṃ ca jīvitaṃ ca sukhāni ca R_6,013.005

rākṣasānāṃ vadhe sāhyaṃ laṅkāyāś ca pradharṣaṇe
kariṣyāmi yathāprāṇaṃ pravekṣyāmi ca vāhinīm R_6,013.006

iti bruvāṇaṃ rāmas tu pariṣvajya vibhīṣaṇam
abravīl lakṣmaṇaṃ prītaḥ samudrāj jalam ānaya R_6,013.007

tena cemaṃ mahāprājñam abhiṣiñca vibhīṣaṇam
rājānaṃ rakṣasāṃ kṣipraṃ prasanne mayi mānada R_6,013.008

evam uktas tu saumitrir abhyaṣiñcad vibhīṣaṇam
madhye vānaramukhyānāṃ rājānaṃ rāmaśāsanāt R_6,013.009

taṃ prasādaṃ tu rāmasya dṛṣṭvā sadyaḥ plavaṃgamāḥ
pracukruśur mahānādān sādhu sādhv iti cābruvan R_6,013.010

abravīc ca hanūmāṃś ca sugrīvaś ca vibhīṣaṇam
kathaṃ sāgaram akṣobhyaṃ tarāma varuṇālayam R_6,013.011

upāyair abhigacchāmo yathā nadanadīpatim
tarāma tarasā sarve sasainyā varuṇālayam R_6,013.012

evam uktas tu dharmajñaḥ pratyuvāca vibhīṣaṇaḥ
samudraṃ rāghavo rājā śaraṇaṃ gantum arhati R_6,013.013

khānitaḥ sagareṇāyam aprameyo mahodadhiḥ
kartum arhati rāmasya jñāteḥ kāryaṃ mahodadhiḥ R_6,013.014

evaṃ vibhīṣaṇenokte rākṣasena vipaścitā
prakṛtyā dharmaśīlasya rāghavasyāpy arocata R_6,013.015

sa lakṣmaṇaṃ mahātejāḥ sugrīvaṃ ca harīśvaram
satkriyārthaṃ kriyādakṣaḥ smitapūrvam uvāca ha R_6,013.016

vibhīṣaṇasya mantro 'yaṃ mama lakṣmaṇa rocate
brūhi tvaṃ sahasugrīvas tavāpi yadi rocate R_6,013.017

sugrīvaḥ paṇḍito nityaṃ bhavān mantravicakṣaṇaḥ
ubhābhyāṃ saṃpradhāryāryaṃ rocate yat tad ucyatām R_6,013.018

evam uktau tu tau vīrāv ubhau sugrīvalakṣmaṇau
samudācāra saṃyuktam idaṃ vacanam ūcatuḥ R_6,013.019

kimarthaṃ no naravyāghra na rociṣyati rāghava
vibhīṣaṇena yat tūktam asmin kāle sukhāvaham R_6,013.020

abaddhvā sāgare setuṃ ghore 'smin varuṇālaye
laṅkā nāsādituṃ śakyā sendrair api surāsuraiḥ R_6,013.021

vibhīṣaṇasya śūrasya yathārthaṃ kriyatāṃ vacaḥ
alaṃ kālātyayaṃ kṛtvā samudro 'yaṃ niyujyatām R_6,013.022

evam uktaḥ kuśāstīrṇe tīre nadanadīpateḥ
saṃviveśa tadā rāmo vedyām iva hutāśanaḥ R_6,013.023

tasya rāmasya suptasya kuśāstīrṇe mahītale
niyamād apramattasya niśās tisro 'ticakramuḥ R_6,014.001

na ca darśayate mandas tadā rāmasya sāgaraḥ
prayatenāpi rāmeṇa yathārham abhipūjitaḥ R_6,014.002

samudrasya tataḥ kruddho rāmo raktāntalocanaḥ
samīpastham uvācedaṃ lakṣmaṇaṃ śubhalakṣmaṇam R_6,014.003

paśya tāvad anāryasya pūjyamānasya lakṣmaṇa
avalepaṃ samudrasya na darśayati yat svayam R_6,014.004

praśamaś ca kṣamā caiva ārjavaṃ priyavāditā
asāmarthyaṃ phalanty ete nirguṇeṣu satāṃ guṇāḥ R_6,014.005

ātmapraśaṃsinaṃ duṣṭaṃ dhṛṣṭaṃ viparidhāvakam
sarvatrotsṛṣṭadaṇḍaṃ ca lokaḥ satkurute naram R_6,014.006

na sāmnā śakyate kīrtir na sāmnā śakyate yaśaḥ
prāptuṃ lakṣmaṇa loke 'smiñ jayo vā raṇamūdhani R_6,014.007

adya madbāṇanirbhinnair makarair makarālayam
niruddhatoyaṃ saumitre plavadbhiḥ paśya sarvataḥ R_6,014.008

mahābhogāni matsyānāṃ kariṇāṃ ca karān iha
bhogāṃś ca paśya nāgānāṃ mayā bhinnāni lakṣmaṇa R_6,014.009

saśaṅkhaśuktikā jālaṃ samīnamakaraṃ śaraiḥ
adya yuddhena mahatā samudraṃ pariśoṣaye R_6,014.010

kṣamayā hi samāyuktaṃ mām ayaṃ makarālayaḥ
asamarthaṃ vijānāti dhik kṣamām īdṛśe jane R_6,014.011

cāpam ānaya saumitre śarāṃś cāśīviṣopamān
adyākṣobhyam api kruddhaḥ kṣobhayiṣyāmi sāgaram R_6,014.012

velāsu kṛtamaryādaṃ sahasormisamākulam
nirmaryādaṃ kariṣyāmi sāyakair varuṇālayam R_6,014.013

evam uktvā dhanuṣpāṇiḥ krodhavisphāritekṣaṇaḥ
babhūva rāmo durdharṣo yugāntāgnir iva jvalan R_6,014.014

saṃpīḍya ca dhanur ghoraṃ kampayitvā śarair jagat
mumoca viśikhān ugrān vajrāṇīva śatakratuḥ R_6,014.015

te jvalanto mahāvegās tejasā sāyakottamāḥ
praviśanti samudrasya salilaṃ trastapannagam R_6,014.016

tato vegaḥ samudrasya sanakramakaro mahān
saṃbabhūva mahāghoraḥ samārutaravas tadā R_6,014.017

mahormimālāvitataḥ śaṅkhaśuktisamākulaḥ
sadhūmaparivṛttormiḥ sahasābhūn mahodadhiḥ R_6,014.018

vyathitāḥ pannagāś cāsan dīptāsyā dīptalocanāḥ
dānavāś ca mahāvīryāḥ pātālatalavāsinaḥ R_6,014.019

ūrmayaḥ sindhurājasya sanakramakarās tadā
vindhyamandarasaṃkāśāḥ samutpetuḥ sahasraśaḥ R_6,014.020

āghūrṇitataraṅgaughaḥ saṃbhrāntoragarākṣasaḥ
udvartita mahāgrāhaḥ saṃvṛttaḥ salilāśayaḥ R_6,014.021

tato madhyāt samudrasya sāgaraḥ svayam utthitaḥ
udayan hi mahāśailān meror iva divākaraḥ
pannagaiḥ saha dīptāsyaiḥ samudraḥ pratyadṛśyata R_6,015.001

snigdhavaidūryasaṃkāśo jāmbūnadavibhūṣitaḥ
raktamālyāmbaradharaḥ padmapatranibhekṣaṇaḥ R_6,015.002

sāgaraḥ samatikramya pūrvam āmantrya vīryavān
abravīt prāñjalir vākyaṃ rāghavaṃ śarapāṇinam R_6,015.003

pṛthivī vāyur ākāśam āpo jyotiś ca rāghavaḥ
svabhāve saumya tiṣṭhanti śāśvataṃ mārgam āśritāḥ R_6,015.004

tat svabhāvo mamāpy eṣa yad agādho 'ham aplavaḥ
vikāras tu bhaved rādha etat te pravadāmy aham R_6,015.005

na kāmān na ca lobhād vā na bhayāt pārthivātmaja
grāhanakrākulajalaṃ stambhayeyaṃ kathaṃ cana R_6,015.006

vidhāsye rāma yenāpi viṣahiṣye hy ahaṃ tathā
grāhā na prahariṣyanti yāvat senā tariṣyati R_6,015.007

ayaṃ saumya nalo nāma tanujo viśvakarmaṇaḥ
pitrā dattavaraḥ śrīmān pratimo viśvakarmaṇaḥ R_6,015.008

eṣa setuṃ mahotsāhaḥ karotu mayi vānaraḥ
tam ahaṃ dhārayiṣyāmi tathā hy eṣa yathā pitā R_6,015.009

evam uktvodadhir naṣṭaḥ samutthāya nalas tataḥ
abravīd vānaraśreṣṭho vākyaṃ rāmaṃ mahābalaḥ R_6,015.010

ahaṃ setuṃ kariṣyāmi vistīrṇe varuṇālaye
pituḥ sāmarthyam āsthāya tattvam āha mahodadhiḥ R_6,015.011

mama mātur varo datto mandare viśvakarmaṇā
aurasas tasya putro 'haṃ sadṛśo viśvakarmaṇā R_6,015.012

na cāpy aham anukto vai prabrūyām ātmano guṇān
kāmam adyaiva badhnantu setuṃ vānarapuṃgavāḥ R_6,015.013

tato nisṛṣṭarāmeṇa sarvato hariyūthapāḥ
abhipetur mahāraṇyaṃ hṛṣṭāḥ śatasahasraśaḥ R_6,015.014

te nagān nagasaṃkāśāḥ śākhāmṛgagaṇarṣabhāḥ
babhañjur vānarās tatra pracakarṣuś ca sāgaram R_6,015.015

te sālaiś cāśvakarṇaiś ca dhavair vaṃśaiś ca vānarāḥ
kuṭajair arjunais tālais tikalais timiśair api R_6,015.016

bilvakaiḥ saptaparṇaiś ca karṇikāraiś ca puṣpitaiḥ
cūtaiś cāśokavṛkṣaiś ca sāgaraṃ samapūrayan R_6,015.017

samūlāṃś ca vimūlāṃś ca pādapān harisattamāḥ
indraketūn ivodyamya prajahrur harayas tarūn R_6,015.018

prakṣipyamāṇair acalaiḥ sahasā jalam uddhatam
samutpatitam ākāśam apāsarpat tatas tataḥ R_6,015.019

daśayojanavistīrṇaṃ śatayojanam āyatam
nalaś cakre mahāsetuṃ madhye nadanadīpateḥ R_6,015.020

śilānāṃ kṣipyamāṇānāṃ śailānāṃ tatra pātyatām
babhūva tumulaḥ śabdas tadā tasmin mahodadhau R_6,015.021

sa nalena kṛtaḥ setuḥ sāgare makarālaye
śuśubhe subhagaḥ śrīmān svātīpatha ivāmbare R_6,015.022

tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ R_6,015.023

āplavantaḥ plavantaś ca garjantaś ca plavaṃgamāḥ
tam acintyam asahyaṃ ca adbhutaṃ lomaharṣaṇam
dadṛśuḥ sarvabhūtāni sāgare setubandhanam R_6,015.024

tāni koṭisahasrāṇi vānarāṇāṃ mahaujasām
badhnantaḥ sāgare setuṃ jagmuḥ pāraṃ mahodadheḥ R_6,015.025

viśālaḥ sukṛtaḥ śrīmān subhūmiḥ susamāhitaḥ
aśobhata mahāsetuḥ sīmanta iva sāgare R_6,015.026

tataḥ pare samudrasya gadāpāṇir vibhīṣaṇaḥ
pareṣām abhighatārtham atiṣṭhat sacivaiḥ saha R_6,015.027

agratas tasya sainyasya śrīmān rāmaḥ salakṣmaṇaḥ
jagāma dhanvī dharmātmā sugrīveṇa samanvitaḥ R_6,015.028

anye madhyena gacchanti pārśvato 'nye plavaṃgamāḥ
salile prapatanty anye mārgam anye na lebhire
ke cid vaihāyasa gatāḥ suparṇā iva pupluvuḥ R_6,015.029

ghoṣeṇa mahatā ghoṣaṃ sāgarasya samucchritam
bhīmam antardadhe bhīmā tarantī harivāhinī R_6,015.030

vānarāṇāṃ hi sā tīrṇā vāhinī nala setunā
tīre niviviśe rājñā bahumūlaphalodake R_6,015.031

tad adbhutaṃ rāghava karma duṣkaraṃ samīkṣya devāḥ saha siddhacāraṇaiḥ
upetya rāmaṃ sahitā maharṣibhiḥ samabhyaṣiñcan suśubhair jalaiḥ pṛthak R_6,015.032

jayasva śatrūn naradeva medinīṃ sasāgarāṃ pālaya śāśvatīḥ samāḥ
itīva rāmaṃ naradevasatkṛtaṃ śubhair vacobhir vividhair apūjayan R_6,015.033

sabale sāgaraṃ tīrṇe rāme daśarathātmaje
amātyau rāvaṇaḥ śrīmān abravīc chukasāraṇau R_6,016.001

samagraṃ sāgaraṃ tīrṇaṃ dustaraṃ vānaraṃ balam
abhūtapūrvaṃ rāmeṇa sāgare setubandhanam R_6,016.002

sāgare setubandhaṃ tu na śraddadhyāṃ kathaṃ cana
avaśyaṃ cāpi saṃkhyeyaṃ tan mayā vānaraṃ balam R_6,016.003

bhavantau vānaraṃ sainyaṃ praviśyānupalakṣitau
parimāṇaṃ ca vīryaṃ ca ye ca mukhyāḥ plavaṃgamāḥ R_6,016.004

mantriṇo ye ca rāmasya sugrīvasya ca saṃmatāḥ
ye pūrvam abhivartante ye ca śūrāḥ plavaṃgamāḥ R_6,016.005

sa ca setur yathā baddhaḥ sāgare salilārṇave
niveśaś ca yathā teṣāṃ vānarāṇāṃ mahātmanām R_6,016.006

rāmasya vyavasāyaṃ ca vīryaṃ praharaṇāni ca
lakṣmaṇasya ca vīrasya tattvato jñātum arhatha R_6,016.007

kaś ca senāpatis teṣāṃ vānarāṇāṃ mahaujasām
etaj jñātvā yathātattvaṃ śīghram agantum arhathaḥ R_6,016.008

iti pratisamādiṣṭau rākṣasau śukasāraṇau
harirūpadharau vīrau praviṣṭau vānaraṃ balam R_6,016.009

tatas tad vānaraṃ sainyam acintyaṃ lomaharṣaṇam
saṃkhyātuṃ nādhyagacchetāṃ tadā tau śukasāraṇau R_6,016.010

tat sthitaṃ parvatāgreṣu nirdareṣu guhāsu ca
samudrasya ca tīreṣu vaneṣūpavaneṣu ca R_6,016.011

taramāṇaṃ ca tīrṇaṃ ca tartukāmaṃ ca sarvaśaḥ
niviṣṭaṃ niviśac caiva bhīmanādaṃ mahābalam R_6,016.012

tau dadarśa mahātejāḥ pracchannau ca vibhīṣaṇaḥ
ācacakṣe 'tha rāmāya gṛhītvā śukasāraṇau
laṅkāyāḥ samanuprāptau cārau parapuraṃjayau R_6,016.013

tau dṛṣṭvā vyathitau rāmaṃ nirāśau jīvite tadā
kṛtāñjalipuṭau bhītau vacanaṃ cedam ūcatuḥ R_6,016.014

āvām ihāgatau saumya rāvaṇaprahitāv ubhau
parijñātuṃ balaṃ kṛtsnaṃ tavedaṃ raghunandana R_6,016.015

tayos tad vacanaṃ śrutvā rāmo daśarathātmajaḥ
abravīt prahasan vākyaṃ sarvabhūtahite rataḥ R_6,016.016

yadi dṛṣṭaṃ balaṃ kṛtsnaṃ vayaṃ vā susamīkṣitāḥ
yathoktaṃ vā kṛtaṃ kāryaṃ chandataḥ pratigamyatām R_6,016.017

praviśya nagarīṃ laṅkāṃ bhavadbhyāṃ dhanadānujaḥ
vaktavyo rakṣasāṃ rājā yathoktaṃ vacanaṃ mama R_6,016.018

yad balaṃ ca samāśritya sītāṃ me hṛtavān asi
tad darśaya yathākāmaṃ sasainyaḥ sahabāndhavaḥ R_6,016.019

śvaḥkāle nagarīṃ laṅkāṃ saprākārāṃ satoraṇām
rākṣasaṃ ca balaṃ paśya śarair vidhvaṃsitaṃ mayā R_6,016.020

ghoraṃ roṣam ahaṃ mokṣye balaṃ dhāraya rāvaṇa
śvaḥkāle vajravān vajraṃ dānaveṣv iva vāsavaḥ R_6,016.021

iti pratisamādiṣṭau rākṣasau śukasāraṇau
āgamya nagarīṃ laṅkām abrūtāṃ rākṣasādhipam R_6,016.022

vibhīṣaṇagṛhītau tu vadhārhau rākṣaseśvara
dṛṣṭvā dharmātmanā muktau rāmeṇāmitatejasā R_6,016.023

ekasthānagatā yatra catvāraḥ puruṣarṣabhāḥ
lokapālopamāḥ śūrāḥ kṛtāstrā dṛḍhavikramāḥ R_6,016.024

rāmo dāśarathiḥ śrīmāṃl lakṣmaṇaś ca vibhīṣaṇaḥ
sugrīvaś ca mahātejā mahendrasamavikramaḥ R_6,016.025

ete śaktāḥ purīṃ laṅkāṃ saprākārāṃ satoraṇām
utpāṭya saṃkrāmayituṃ sarve tiṣṭhantu vānarāḥ R_6,016.026

yādṛśaṃ tasya rāmasya rūpaṃ praharaṇāni ca
vadhiṣyati purīṃ laṅkām ekas tiṣṭhantu te trayaḥ R_6,016.027

rāmalakṣmaṇaguptā sā sugrīveṇa ca vāhinī
babhūva durdharṣatarā sarvair api surāsuraiḥ R_6,016.028

prahṛṣṭarūpā dhvajinī vanaukasāṃ mahātmanāṃ saṃprati yoddhum icchatām
alaṃ virodhena śamo vidhīyatāṃ pradīyatāṃ dāśarathāya maithilī R_6,016.029

tad vacaḥ pathyam aklībaṃ sāraṇenābhibhāṣitam
niśamya rāvaṇo rājā pratyabhāṣata sāraṇam R_6,017.001

yadi mām abhiyuñjīran devagandharvadānavāḥ
naiva sītāṃ pradāsyāmi sarvalokabhayād api R_6,017.002

tvaṃ tu saumya paritrasto haribhir nirjito bhṛśam
pratipradānam adyaiva sītāyāḥ sādhu manyase
ko hi nāma sapatno māṃ samare jetum arhati R_6,017.003

ity uktvā paruṣaṃ vākyaṃ rāvaṇo rākṣasādhipaḥ
āruroha tataḥ śrīmān prāsādaṃ himapāṇḍuram
bahutālasamutsedhaṃ rāvaṇo 'tha didṛkṣayā R_6,017.004

tābhyāṃ carābhyāṃ sahito rāvaṇaḥ krodhamūrchitaḥ
paśyamānaḥ samudraṃ ca parvatāṃś ca vanāni ca
dadarśa pṛthivīdeśaṃ susaṃpūrṇaṃ plavaṃgamaiḥ R_6,017.005

tad apāram asaṃkhyeyaṃ vānarāṇāṃ mahad balam
ālokya rāvaṇo rājā paripapraccha sāraṇam R_6,017.006

eṣāṃ vānaramukhyānāṃ ke śūrāḥ ke mahābalāḥ
ke pūrvam abhivartante mahotsāhāḥ samantataḥ R_6,017.007

keṣāṃ śṛṇoti sugrīvaḥ ke vā yūthapayūthapāḥ
sāraṇācakṣva me sarvaṃ ke pradhānāḥ plavaṃgamāḥ R_6,017.008

sāraṇo rākṣasendrasya vacanaṃ paripṛcchataḥ
ācacakṣe 'tha mukhyajño mukhyāṃs tāṃs tu vanaukasaḥ R_6,017.009

eṣa yo 'bhimukho laṅkāṃ nardaṃs tiṣṭhati vānaraḥ
yūthapānāṃ sahasrāṇāṃ śatena parivāritaḥ R_6,017.010

yasya ghoṣeṇa mahatā saprākārā satoraṇā
laṅkā pravepate sarvā saśailavanakānanā R_6,017.011

sarvaśākhāmṛgendrasya sugrīvasya mahātmanaḥ
balāgre tiṣṭhate vīro nīlo nāmaiṣa yūthapaḥ R_6,017.012

bāhū pragṛhya yaḥ padbhyāṃ mahīṃ gacchati vīryavān
laṅkām abhimukhaḥ kopād abhīkṣṇaṃ ca vijṛmbhate R_6,017.013

giriśṛṅgapratīkāśaḥ padmakiñjalkasaṃnibhaḥ
sphoṭayaty abhisaṃrabdho lāṅgūlaṃ ca punaḥ punaḥ R_6,017.014

yasya lāṅgūlaśabdena svanantīva diśo daśa
eṣa vānararājena surgrīveṇābhiṣecitaḥ
yauvarājye 'ṅgado nāma tvām āhvayati saṃyuge R_6,017.015

ye tu viṣṭabhya gātrāṇi kṣveḍayanti nadanti ca
utthāya ca vijṛmbhante krodhena haripuṃgavāḥ R_6,017.016

ete duṣprasahā ghorāś caṇḍāś caṇḍaparākramāḥ
aṣṭau śatasahasrāṇi daśakoṭiśatāni ca R_6,017.017

ya enam anugacchanti vīrāś candanavāsinaḥ
eṣa āśaṃsate laṅkāṃ svenānīkena marditum R_6,017.018

śveto rajatasaṃkāśaḥ sabalo bhīmavikramaḥ
buddhimān vānaraḥ śūras triṣu lokeṣu viśrutaḥ R_6,017.019

tūrṇaṃ sugrīvam āgamya punar gacchati vānaraḥ
vibhajan vānarīṃ senām anīkāni praharṣayan R_6,017.020

yaḥ purā gomatītīre ramyaṃ paryeti parvatam
nāmnā saṃkocano nāma nānānagayuto giriḥ R_6,017.021

tatra rājyaṃ praśāsty eṣa kumudo nāma yūthapaḥ
yo 'sau śatasahasrāṇāṃ sahasraṃ parikarṣati R_6,017.022

yasya vālā bahuvyāmā dīrghalāṅgūlam āśritāḥ
tāmrāḥ pītāḥ sitāḥ śvetāḥ prakīrṇā ghorakarmaṇaḥ R_6,017.023

adīno roṣaṇaś caṇḍaḥ saṃgrāmam abhikāṅkṣati
eṣaivāśaṃsate laṅkāṃ svenānīkena marditum R_6,017.024

yas tv eṣa siṃhasaṃkāśaḥ kapilo dīrghakesaraḥ
nibhṛtaḥ prekṣate laṅkāṃ didhakṣann iva cakṣuṣā R_6,017.025

vindhyaṃ kṛṣṇagiriṃ sahyaṃ parvataṃ ca sudarśanam
rājan satatam adhyāste rambho nāmaiṣa yūthapaḥ R_6,017.026

śataṃ śatasahasrāṇāṃ triṃśac ca hariyūthapāḥ
parivāryānugacchanti laṅkāṃ marditum ojasā R_6,017.027

yas tu karṇau vivṛṇute jṛmbhate ca punaḥ punaḥ
na ca saṃvijate mṛtyor na ca yūthād vidhāvati R_6,017.028

mahābalo vītabhayo ramyaṃ sālveya parvatam
rājan satatam adhyāste śarabho nāma yūthapaḥ R_6,017.029

etasya balinaḥ sarve vihārā nāma yūthapāḥ
rājañ śatasahasrāṇi catvāriṃśat tathaiva ca R_6,017.030

yas tu megha ivākāśaṃ mahān āvṛtya tiṣṭhati
madhye vānaravīrāṇāṃ surāṇām iva vāsavaḥ R_6,017.031

bherīṇām iva saṃnādo yasyaiṣa śrūyate mahān
ghoraḥ śākhāmṛgendrāṇāṃ saṃgrāmam abhikāṅkṣatām R_6,017.032

eṣa parvatam adhyāste pāriyātram anuttamam
yuddhe duṣprasaho nityaṃ panaso nāma yūthapaḥ R_6,017.033

enaṃ śatasahasrāṇāṃ śatārdhaṃ paryupāsate
yūthapā yūthapaśreṣṭhaṃ yeṣāṃ yūthāni bhāgaśaḥ R_6,017.034

yas tu bhīmāṃ pravalgantīṃ camūṃ tiṣṭhati śobhayan
sthitāṃ tīre samudrasya dvitīya iva sāgaraḥ R_6,017.035

eṣa dardarasaṃkāśo vinato nāma yūthapaḥ
pibaṃś carati parṇāśāṃ nadīnām uttamāṃ nadīm R_6,017.036

ṣaṣṭiḥ śatasahasrāṇi balam asya plavaṃgamāḥ
tvām āhvayati yuddhāya krathano nāma yūthapaḥ R_6,017.037

yas tu gairikavarṇābhaṃ vapuḥ puṣyati vānaraḥ
gavayo nāma tejasvī tvāṃ krodhād abhivartate R_6,017.038

enaṃ śatasahasrāṇi saptatiḥ paryupāsate
eṣa āśaṃsate laṅkāṃ svenānīkena marditum R_6,017.039

ete duṣprasahā ghorā balinaḥ kāmarūpiṇaḥ
yūthapā yūthapaśreṣṭhā yeṣāṃ saṃkhyā na vidyate R_6,017.040

tāṃs tu te 'haṃ pravakṣyāmi prekṣamāṇasya yūthapān
rāghavārthe parākrāntā ye na rakṣanti jīvitam R_6,018.001

snigdhā yasya bahuśyāmā bālā lāṅgūlam āśritāḥ
tāmrāḥ pītāḥ sitāḥ śvetāḥ prakīrṇā ghorakarmaṇaḥ R_6,018.002

pragṛhītāḥ prakāśante sūryasyeva marīcayaḥ
pṛthivyāṃ cānukṛṣyante haro nāmaiṣa yūthapaḥ R_6,018.003

yaṃ pṛṣṭhato 'nugacchanti śataśo 'tha sahasraśaḥ
drumān udyamya sahitā laṅkārohaṇatatparāḥ R_6,018.004

eṣa koṭīsahasreṇa vānarāṇāṃ mahaujasām
ākāṅkṣate tvāṃ saṃgrāme jetuṃ parapuraṃjaya R_6,018.005

nīlān iva mahāmeghāṃs tiṣṭhato yāṃs tu paśyasi
asitāñ janasaṃkāśān yuddhe satyaparākramān R_6,018.006

nakhadaṃṣṭrāyudhān vīrāṃs tīkṣṇakopān bhayāvahān
asaṃkhyeyān anirdeśyān paraṃ pāram ivodadheḥ R_6,018.007

parvateṣu ca ye ke cid viṣameṣu nadīṣu ca
ete tvām abhivartante rājann ṛṣkāḥ sudāruṇāḥ R_6,018.008

eṣāṃ madhye sthito rājan bhīmākṣo bhīmadarśanaḥ
parjanya iva jīmūtaiḥ samantāt parivāritaḥ R_6,018.009

ṛkṣavantaṃ giriśreṣṭham adhyāste narmadāṃ piban
sarvarkṣāṇām adhipatir dhūmro nāmaiṣa yūthapaḥ R_6,018.010

yavīyān asya tu bhrātā paśyainaṃ parvatopamam
bhrātrā samāno rūpeṇa viśiṣṭas tu parākrame R_6,018.011

sa eṣa jāmbavān nāma mahāyūthapayūthapaḥ
praśānto guruvartī ca saṃprahāreṣv amarṣaṇaḥ R_6,018.012

etena sāhyaṃ sumahat kṛtaṃ śakrasya dhīmatā
devāsure jāmbavatā labdhāś ca bahavo varāḥ R_6,018.013

āruhya parvatāgrebhyo mahābhravipulāḥ śilāḥ
muñcanti vipulākārā na mṛtyor udvijanti ca R_6,018.014

rākṣasānāṃ ca sadṛśāḥ piśācānāṃ ca romaśāḥ
etasya sainye bahavo vicaranty agnitejasaḥ R_6,018.015

yaṃ tv enam abhisaṃrabdhaṃ plavamānam iva sthitam
prekṣante vānarāḥ sarve sthitaṃ yūthapayūthapam R_6,018.016

eṣa rājan sahasrākṣaṃ paryupāste harīśvaraḥ
balena balasaṃpanno rambho nāmaiṣa yūthapaḥ R_6,018.017

yaḥ sthitaṃ yojane śailaṃ gacchan pārśvena sevate
ūrdhvaṃ tathaiva kāyena gataḥ prāpnoti yojanam R_6,018.018

yasmān na paramaṃ rūpaṃ catuṣpādeṣu vidyate
śrutaḥ saṃnādano nāma vānarāṇāṃ pitāmahaḥ R_6,018.019

yena yuddhaṃ tadā dattaṃ raṇe śakrasya dhīmatā
parājayaś ca na prāptaḥ so 'yaṃ yūthapayūthapaḥ
yasya vikramamāṇasya śakrasyeva parākramaḥ R_6,018.020

eṣa gandharvakanyāyām utpannaḥ kṛṣṇavartmanā
purā devāsure yuddhe sāhyārthaṃ tridivaukasām R_6,018.021

yasya vaiśravaṇo rājā jambūm upaniṣevate
yo rājā parvatendrāṇāṃ bahukiṃnarasevinām R_6,018.022

vihārasukhado nityaṃ bhrātus te rākṣasādhipa
tatraiṣa vasati śrīmān balavān vānararṣabhaḥ
yuddheṣv akatthano nityaṃ krathano nāma yūthapaḥ R_6,018.023

vṛtaḥ koṭisahasreṇa harīṇāṃ samupasthitaḥ
eṣaivāśaṃsate laṅkāṃ svenānīkena marditum R_6,018.024

yo gaṅgām anu paryeti trāsayan hastiyūthapān
hastināṃ vānarāṇāṃ ca pūrvavairam anusmaran R_6,018.025

eṣa yūthapatir netā gacchan giriguhāśayaḥ
harīṇāṃ vāhinī mukhyo nadīṃ haimavatīm anu R_6,018.026

uśīra bījam āśritya parvataṃ mandaropamam
ramate vānaraśreṣṭho divi śakra iva svayam R_6,018.027

enaṃ śatasahasrāṇāṃ sahasram abhivartate
eṣa durmarṣaṇo rājan pramāthī nāma yūthapaḥ R_6,018.028

vātenevoddhataṃ meghaṃ yam enam anupaśyasi
vivartamānaṃ bahuśo yatraitad bahulaṃ rajaḥ R_6,018.029

ete 'sitamukhā ghorā golāṅgūlā mahābalāḥ
śataṃ śatasahasrāṇi dṛṣṭvā vai setubandhanam R_6,018.030

golāṅgūlaṃ mahāvegaṃ gavākṣaṃ nāma yūthapam
parivāryābhivartante laṅkāṃ marditum ojasā R_6,018.031

bhramarācaritā yatra sarvakāmaphaladrumāḥ
yaṃ sūryatulyavarṇābham anuparyeti parvatam R_6,018.032

yasya bhāsā sadā bhānti tadvarṇā mṛgapakṣiṇaḥ
yasya prasthaṃ mahātmāno na tyajanti maharṣayaḥ R_6,018.033

tatraiṣa ramate rājan ramye kāñcanaparvate
mukhyo vānaramukhyānāṃ kesarī nāma yūthapaḥ R_6,018.034

ṣaṣṭir girisahasrāṇāṃ ramyāḥ kāñcanaparvatāḥ
teṣāṃ madhye girivaras tvam ivānagha rakṣasām R_6,018.035

tatraite kapilāḥ śvetās tāmrāsyā madhupiṅgalāḥ
nivasanty uttamagirau tīkṣṇadaṃṣṭrānakhāyudhāḥ R_6,018.036

siṃha iva caturdaṃṣṭrā vyāghrā iva durāsadāḥ
sarve vaiśvanarasamā jvalitāśīviṣopamāḥ R_6,018.037

sudīrghāñcitalāṅgūlā mattamātaṃgasaṃnibhāḥ
mahāparvatasaṃkāśā mahājīmūtanisvanāḥ R_6,018.038

eṣa caiṣām adhipatir madhye tiṣṭhati vīryavān
nāmnā pṛthivyāṃ vikhyāto rājañ śatabalīti yaḥ
eṣaivāśaṃsate laṅkāṃ svenānīkena marditum R_6,018.039

gajo gavākṣo gavayo nalo nīlaś ca vānaraḥ
ekaika eva yūthānāṃ koṭibhir daśabhir vṛtaḥ R_6,018.040

tathānye vānaraśreṣṭhā vindhyaparvatavāsinaḥ
na śakyante bahutvāt tu saṃkhyātuṃ laghuvikramāḥ R_6,018.041

sarve mahārāja mahāprabhāvāḥ sarve mahāśailanikāśakāyāḥ
sarve samarthāḥ pṛthivīṃ kṣaṇena kartuṃ pravidhvastavikīrṇaśailām R_6,018.042

sāraṇasya vacaḥ śrutvā rāvaṇaṃ rākṣasādhipam
balam ālokayan sarvaṃ śuko vākyam athābravīt R_6,019.001

sthitān paśyasi yān etān mattān iva mahādvipān
nyagrodhān iva gāṅgeyān sālān haimavatīn iva R_6,019.002

ete duṣprasahā rājan balinaḥ kāmarūpiṇaḥ
daityadānavasaṃkāśā yuddhe devaparākramāḥ R_6,019.003

eṣāṃ koṭisahasrāṇi nava pañcaca sapta ca
tathā śaṅkhasahasrāṇi tathā vṛndaśatāni ca R_6,019.004

ete sugrīvasacivāḥ kiṣkindhānilayāḥ sadā
harayo devagandharvair utpannāḥ kāmarūpiṇaḥ R_6,019.005

yau tau paśyasi tiṣṭhantau kumārau devarūpiṇau
maindaś ca dvividaś cobhau tābhyāṃ nāsti samo yudhi R_6,019.006

brahmaṇā samanujñātāv amṛtaprāśināv ubhau
āśaṃsete yudhā laṅkām etau marditum ojasā R_6,019.007

yāv etāv etayoḥ pārśve sthitau parvatasaṃnibhau
sumukho vimukhaś caiva mṛtyuputrau pituḥ samau R_6,019.008

yaṃ tu paśyasi tiṣṭhantaṃ prabhinnam iva kuñjaram
yo balāt kṣobhayet kruddhaḥ samudram api vānaraḥ R_6,019.009

eṣo 'bhigantā laṅkāyā vaidehyās tava ca prabho
enaṃ paśya purā dṛṣṭaṃ vānaraṃ punar āgatam R_6,019.010

jyeṣṭhaḥ kesariṇaḥ putro vātātmaja iti śrutaḥ
hanūmān iti vikhyāto laṅghito yena sāgaraḥ R_6,019.011

kāmarūpī hariśreṣṭho balarūpasamanvitaḥ
anivāryagatiś caiva yathā satatagaḥ prabhuḥ R_6,019.012

udyantaṃ bhāskaraṃ dṛṣṭvā bālaḥ kila pipāsitaḥ
triyojanasahasraṃ tu adhvānam avatīrya hi R_6,019.013

ādityam āhariṣyāmi na me kṣut pratiyāsyati
iti saṃcintya manasā puraiṣa baladarpitaḥ R_6,019.014

anādhṛṣyatamaṃ devam api devarṣidānavaiḥ
anāsādyaiva patito bhāskarodayane girau R_6,019.015

patitasya kaper asya hanur ekā śilātale
kiṃ cid bhinnā dṛḍhahanor hanūmān eṣa tena vai R_6,019.016

satyam āgamayogena mamaiṣa vidito hariḥ
nāsya śakyaṃ balaṃ rūpaṃ prabhāvo vānubhāṣitum R_6,019.017

eṣa āśaṃsate laṅkām eko marditum ojasā
yaś caiṣo 'nantaraḥ śūraḥ śyāmaḥ padmanibhekṣaṇaḥ R_6,019.018

ikṣvākūṇām atiratho loke vikhyāta pauruṣaḥ
yasmin na calate dharmo yo dharmaṃ nātivartate R_6,019.019

yo brāhmam astraṃ vedāṃś ca veda vedavidāṃ varaḥ
yo bhindyād gaganaṃ bāṇaiḥ parvatāṃś cāpi dārayet R_6,019.020

yasya mṛtyor iva krodhaḥ śakrasyeva parākramaḥ
sa eṣa rāmas tvāṃ yoddhuṃ rājan samabhivartate R_6,019.021

yaś caiṣa dakṣiṇe pārśve śuddhajāmbūnadaprabhaḥ
viśālavakṣās tāmrākṣo nīlakuñcitamūrdhajaḥ R_6,019.022

eṣo 'sya lakṣmaṇo nāma bhrātā prāṇasamaḥ priyaḥ
naye yuddhe ca kuśalaḥ sarvaśāstraviśāradaḥ R_6,019.023

amarṣī durjayo jetā vikrānto buddhimān balī
rāmasya dakṣiṇo bāhur nityaṃ prāṇo bahiścaraḥ R_6,019.024

na hy eṣa rāghavasyārthe jīvitaṃ parirakṣati
eṣaivāśaṃsate yuddhe nihantuṃ sarvarākṣasān R_6,019.025

yas tu savyam asau pakṣaṃ rāmasyāśritya tiṣṭhati
rakṣogaṇaparikṣipto rājā hy eṣa vibhīṣaṇaḥ R_6,019.026

śrīmatā rājarājena laṅkāyām abhiṣecitaḥ
tvām eva pratisaṃrabdho yuddhāyaiṣo 'bhivartate R_6,019.027

yaṃ tu paśyasi tiṣṭhantaṃ madhye girim ivācalam
sarvaśākhāmṛgendrāṇāṃ bhartāram aparājitam R_6,019.028

tejasā yaśasā buddhyā jñānenābhijanena ca
yaḥ kapīn ati babhrāja himavān iva parvatān R_6,019.029

kiṣkindhāṃ yaḥ samadhyāste guhāṃ sagahanadrumām
durgāṃ parvatadurgasthāṃ pradhānaiḥ saha yūthapaiḥ R_6,019.030

yasyaiṣā kāñcanī mālā śobhate śatapuṣkarā
kāntā devamanuṣyāṇāṃ yasyāṃ lakṣmīḥ pratiṣṭhitā R_6,019.031

etāṃ ca mālāṃ tārāṃ ca kapirājyaṃ ca śāśvatam
sugrīvo vālinaṃ hatvā rāmeṇa pratipāditaḥ R_6,019.032

evaṃ koṭisahasreṇa śaṅkūnāṃ ca śatena ca
sugrīvo vānarendras tvāṃ yuddhārtham abhivartate R_6,019.033

imāṃ mahārājasamīkṣya vāhinīm upasthitāṃ prajvalitagrahopamām
tataḥ prayatnaḥ paramo vidhīyatāṃ yathā jayaḥ syān na paraiḥ parājayaḥ R_6,019.034

śukena tu samākhyātāṃs tān dṛṣṭvā hariyūthapān
samīpasthaṃ ca rāmasya bhrātaraṃ svaṃ vibhīṣaṇam R_6,020.001

lakṣmaṇaṃ ca mahāvīryaṃ bhujaṃ rāmasya dakṣiṇam
sarvavānararājaṃ ca sugrīvaṃ bhīmavikramam R_6,020.002

kiṃ cid āvignahṛdayo jātakrodhaś ca rāvaṇaḥ
bhartsayām āsa tau vīrau kathānte śukasāraṇau R_6,020.003

adhomukhau tau praṇatāv abravīc chukasāraṇau
roṣagadgadayā vācā saṃrabdhaḥ paruṣaṃ vacaḥ R_6,020.004

na tāvat sadṛśaṃ nāma sacivair upajīvibhiḥ
vipriyaṃ nṛpater vaktuṃ nigrahapragrahe vibhoḥ R_6,020.005

ripūṇāṃ pratikūlānāṃ yuddhārtham abhivartatām
ubhābhyāṃ sadṛśaṃ nāma vaktum aprastave stavam R_6,020.006

ācāryā guravo vṛddhā vṛthā vāṃ paryupāsitāḥ
sāraṃ yad rājaśāstrāṇām anujīvyaṃ na gṛhyate R_6,020.007

gṛhīto vā na vijñāto bhāro jñānasya vochyate
īdṛśaiḥ sacivair yukto mūrkhair diṣṭyā dharāmy aham R_6,020.008

kiṃ nu mṛtyor bhayaṃ nāsti māṃ vaktuṃ paruṣaṃ vacaḥ
yasya me śāsato jihvā prayacchati śubhāśubham R_6,020.009

apy eva dahanaṃ spṛṣṭvā vane tiṣṭhanti pādapāḥ
rājadoṣaparāmṛṣṭās tiṣṭhante nāparādhinaḥ R_6,020.010

hanyām aham imau pāpau śatrupakṣapraśaṃsakau
yadi pūrvopakārair me na krodho mṛdutāṃ vrajet R_6,020.011

apadhvaṃsata gacchadhvaṃ saṃnikarṣād ito mama
na hi vāṃ hantum icchāmi smarann upakṛtāni vām
hatāv eva kṛtaghnau tau mayi snehaparāṅmukhau R_6,020.012

evam uktau tu savrīḍau tāv ubhau śukasāraṇau
rāvaṇaṃ jayaśabdena pratinandyābhiniḥsṛtau R_6,020.013

abravīt sa daśagrīvaḥ samīpasthaṃ mahodaram
upasthāpaya śīghraṃ me cārān nītiviśāradān R_6,020.014

tataś carāḥ saṃtvaritāḥ prāptāḥ pārthivaśāsanāt
upasthitāḥ prāñjalayo vardhayitvā jayāśiṣā R_6,020.015

tān abravīt tato vākyaṃ rāvaṇo rākṣasādhipaḥ
cārān pratyayikāñ śūrān bhaktān vigatasādhvasān R_6,020.016

ito gacchata rāmasya vyavasāyaṃ parīkṣatha
mantreṣv abhyantarā ye 'sya prītyā tena samāgatāḥ R_6,020.017

kathaṃ svapiti jāgarti kim anyac ca kariṣyati
vijñāya nipuṇaṃ sarvam āgantavyam aśeṣataḥ R_6,020.018

cāreṇa viditaḥ śatruḥ paṇḍitair vasudhādhipaiḥ
yuddhe svalpena yatnena samāsādya nirasyate R_6,020.019

cārās tu te tathety uktvā prahṛṣṭā rākṣaseśvaram
kṛtvā pradakṣiṇaṃ jagmur yatra rāmaḥ salakṣmaṇaḥ R_6,020.020

te suvelasya śailasya samīpe rāmalakṣmaṇau
pracchannā dadṛśur gatvā sasugrīvavibhīṣaṇau R_6,020.021

te tu dharmātmanā dṛṣṭā rākṣasendreṇa rākṣasāḥ
vibhīṣaṇena tatrasthā nigṛhītā yadṛcchayā R_6,020.022

vānarair arditās te tu vikrāntair laghuvikramaiḥ
punar laṅkām anuprāptāḥ śvasanto naṣṭacetasaḥ R_6,020.023

tato daśagrīvam upasthitās te cārā bahirnityacarā niśācarāḥ
gireḥ suvelasya samīpavāsinaṃ nyavedayan bhīmabalaṃ mahābalāḥ R_6,020.024

tatas tam akṣobhya balaṃ laṅkādhipataye carāḥ
suvele rāghavaṃ śaile niviṣṭaṃ pratyavedayan R_6,021.001

cārāṇāṃ rāvaṇaḥ śrutvā prāptaṃ rāmaṃ mahābalam
jātodvego 'bhavat kiṃ cic chārdūlaṃ vākyam abravīt R_6,021.002

ayathāvac ca te varṇo dīnaś cāsi niśācara
nāsi kaccid amitrāṇāṃ kruddhānāṃ vaśam āgataḥ R_6,021.003

iti tenānuśiṣṭas tu vācaṃ mandam udīrayat
tadā rākṣasaśārdūlaṃ śārdūlo bhayavihvalaḥ R_6,021.004

na te cārayituṃ śakyā rājan vānarapuṃgavāḥ
vikrāntā balavantaś ca rāghaveṇa ca rakṣitāḥ R_6,021.005

nāpi saṃbhāṣituṃ śakyāḥ saṃpraśno 'tra na labhyate
sarvato rakṣyate panthā vānaraiḥ parvatopamaiḥ R_6,021.006

praviṣṭamātre jñāto 'haṃ bale tasminn acārite
balād gṛhīto bahubhir bahudhāsmi vidāritaḥ R_6,021.007

jānubhir muṣṭibhir dantais talaiś cābhihato bhṛśam
pariṇīto 'smi haribhir balavadbhir amarṣaṇaiḥ R_6,021.008

pariṇīya ca sarvatra nīto 'haṃ rāmasaṃsadam
rudhirādigdhasarvāṅgo vihvalaś calitendriyaḥ R_6,021.009

haribhir vadhyamānaś ca yācamānaḥ kṛtāñjaliḥ
rāghaveṇa paritrāto jīvāmi ha yadṛcchayā R_6,021.010

eṣa śailaiḥ śilābhiś ca pūrayitvā mahārṇavam
dvāram āśritya laṅkāyā rāmas tiṣṭhati sāyudhaḥ R_6,021.011

garuḍavyūham āsthāya sarvato haribhir vṛtaḥ
māṃ visṛjya mahātejā laṅkām evābhivartate R_6,021.012

purā prākāram āyāti kṣipram ekataraṃ kuru
sītāṃ cāsmai prayacchāśu suyuddhaṃ vā pradīyatām R_6,021.013

manasā saṃtatāpātha tac chrutvā rākṣasādhipaḥ
śārdūlasya mahad vākyam athovāca sa rāvaṇaḥ R_6,021.014

yadi māṃ pratiyudhyeran devagandharvadānavāḥ
naiva sītāṃ pradāsyāmi sarvalokabhayād api R_6,021.015

evam uktvā mahātejā rāvaṇaḥ punar abravīt
cāritā bhavatā senā ke 'tra śūrāḥ plavaṃgamāḥ R_6,021.016

kīdṛśāḥ kiṃprabhāvāś ca vānarā ye durāsadāḥ
kasya putrāś ca pautrāś ca tattvam ākhyāhi rākṣasa R_6,021.017

tatr atra pratipatsyāmi jñātvā teṣāṃ balābalam
avaśyaṃ balasaṃkhyānaṃ kartavyaṃ yuddham icchatā R_6,021.018

athaivam uktaḥ śārdūlo rāvaṇenottamaś caraḥ
idaṃ vacanam ārebhe vaktuṃ rāvaṇasaṃnidhau R_6,021.019

atharkṣarajasaḥ putro yudhi rājan sudurjayaḥ
gadgadasyātha putro 'tra jāmbavān iti viśrutaḥ R_6,021.020

gadgadasyaiva putro 'nyo guruputraḥ śatakratoḥ
kadanaṃ yasya putreṇa kṛtam ekena rakṣasām R_6,021.021

suṣeṇaś cāpi dharmātmā putro dharmasya vīryavān
saumyaḥ somātmajaś cātra rājan dadhimukhaḥ kapiḥ R_6,021.022

sumukho durmukhaś cātra vegadarśī ca vānaraḥ
mṛtyur vānararūpeṇa nūnaṃ sṛṣṭaḥ svayambhuvā R_6,021.023

putro hutavahasyātha nīlaḥ senāpatiḥ svayam
anilasya ca putro 'tra hanūmān iti viśrutaḥ R_6,021.024

naptā śakrasya durdharṣo balavān aṅgado yuvā
maindaś ca dvividaś cobhau balināv aśvisaṃbhavau R_6,021.025

putrā vaivasvatasyātra pañcakālāntakopamāḥ
gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ R_6,021.026

śveto jyotirmukhaś cātra bhāskarasyātmasaṃbhavau
varuṇasya ca putro 'tha hemakūṭaḥ plavaṃgamaḥ R_6,021.027

viśvakarmasuto vīro nalaḥ plavagasattamaḥ
vikrānto vegavān atra vasuputraḥ sudurdharaḥ R_6,021.028

daśavānarakoṭyaś ca śūrāṇāṃ yuddhakāṅkṣiṇām
śrīmatāṃ devaputrāṇāṃ śeṣān nākhyātum utsahe R_6,021.029

putro daśarathasyaiṣa siṃhasaṃhanano yuvā
dūṣaṇo nihato yena kharaś ca triśirās tathā R_6,021.030

nāsti rāmasya sadṛśo vikrame bhuvi kaś cana
virādho nihato yena kabandhaś cāntakopamaḥ R_6,021.031

vaktuṃ na śakto rāmasya naraḥ kaś cid guṇān kṣitau
janasthānagatā yena tāvanto rākṣasā hatāḥ R_6,021.032

lakṣmaṇaś cātra dharmātmā mātaṃgānām ivarṣabhaḥ
yasya bāṇapathaṃ prāpya na jīved api vāsavaḥ R_6,021.033

rākṣasānāṃ variṣṭhaś ca tava bhrātā vibhīṣaṇaḥ
parigṛhya purīṃ laṅkāṃ rāghavasya hite rataḥ R_6,021.034

iti sarvaṃ samākhyātaṃ tavedaṃ vānaraṃ balam
suvele 'dhiṣṭhitaṃ śaile śeṣakārye bhavān gatiḥ R_6,021.035

tatas tam akṣobhyabalaṃ laṅkāyāṃ nṛpateś caraḥ
suvele rāghavaṃ śaile niviṣṭaṃ pratyavedayan R_6,022.001

cārāṇāṃ rāvaṇaḥ śrutvā prāptaṃ rāmaṃ mahābalam
jātodvego 'bhavat kiṃ cit sacivāṃś cedam abravīt R_6,022.002

mantriṇaḥ śīghram āyāntu sarve vai susamāhitāḥ
ayaṃ no mantrakālo hi saṃprāpta iva rākṣasāḥ R_6,022.003

tasya tac chāsanaṃ śrutvā mantriṇo 'bhyāgaman drutam
tataḥ saṃmantrayām āsa sacivai rākṣasaiḥ saha R_6,022.004

mantrayitvā sa durdharṣaḥ kṣamaṃ yat samanantaram
visarjayitvā sacivān praviveśa svam ālayam R_6,022.005

tato rākṣasam āhūya vidyujjihvaṃ mahābalam
māyāvidaṃ mahāmāyaḥ prāviśad yatra maithilī R_6,022.006

vidyujjihvaṃ ca māyājñam abravīd rākṣasādhipaḥ
mohayiṣyāmahe sītāṃ māyayā janakātmajām R_6,022.007

śiro māyāmayaṃ gṛhya rāghavasya niśācara
māṃ tvaṃ samupatiṣṭhasva mahac ca saśaraṃ dhanuḥ R_6,022.008

evam uktas tathety āha vidyujjihvo niśācaraḥ
tasya tuṣṭo 'bhavad rājā pradadau ca vibhūṣaṇam R_6,022.009

aśokavanikāyāṃ tu praviveśa mahābalaḥ
tato dīnām adainyārhāṃ dadarśa dhanadānujaḥ
adhomukhīṃ śokaparām upaviṣṭāṃ mahītale R_6,022.010

bhartāram eva dhyāyantīm aśokavanikāṃ gatām
upāsyamānāṃ ghorābhī rākṣasībhir adūrataḥ R_6,022.011

upasṛtya tataḥ sītāṃ praharṣan nāma kīrtayan
idaṃ ca vacanaṃ dhṛṣṭam uvāca janakātmajām R_6,022.012

sāntvyamānā mayā bhadre yam upāśritya valgase
khara hantā sa te bhartā rāghavaḥ samare hataḥ R_6,022.013

chinnaṃ te sarvato mūlaṃ darpas te nihato mayā
vyasanenātmanaḥ sīte mama bhāryā bhaviṣyasi R_6,022.014

alpapuṇye nivṛttārthe mūḍhe paṇḍitamānini
śṛṇu bhartṛbadhaṃ sīte ghoraṃ vṛtravadhaṃ yathā R_6,022.015

samāyātaḥ samudrāntaṃ māṃ hantuṃ kila rāghavaḥ
vānarendrapraṇītena balena mahatā vṛtaḥ R_6,022.016

saṃniviṣṭaḥ samudrasya tīram āsādya dakṣiṇam
balena mahatā rāmo vrajaty astaṃ divākare R_6,022.017

athādhvani pariśrāntam ardharātre sthitaṃ balam
sukhasuptaṃ samāsādya cāritaṃ prathamaṃ caraiḥ R_6,022.018

tat prahastapraṇītena balena mahatā mama
balam asya hataṃ rātrau yatra rāmaḥ sulakṣmaṇaḥ R_6,022.019

paṭṭasān parighān khaḍgāṃś cakrān daṇḍān mahāyasān
bāṇajālāni śūlāni bhāsvarān kūṭamudgarān R_6,022.020

yaṣṭīś ca tomarān prāsaṃś cakrāṇi musalāni ca
udyamyodyamya rakṣobhir vānareṣu nipātitāḥ R_6,022.021

atha suptasya rāmasya prahastena pramāthinā
asaktaṃ kṛtahastena śiraś chinnaṃ mahāsinā R_6,022.022

vibhīṣaṇaḥ samutpatya nigṛhīto yadṛcchayā
diśaḥ pravrājitaḥ sarvair lakṣmaṇaḥ plavagaiḥ saha R_6,022.023

sugrīvo grīvayā śete bhagnayā plavagādhipaḥ
nirastahanukaḥ śete hanūmān rākṣasair hataḥ R_6,022.024

jāmbavān atha jānubhyām utpatan nihato yudhi
paṭṭasair bahubhiś chinno nikṛttaḥ pādapo yathā R_6,022.025

maindaś ca dvividaś cobhau nihatau vānararṣabhau
niḥśvasantau rudantau ca rudhireṇa samukṣitau R_6,022.026

asinābhyāhataś chinno madhye ripuniṣūdanaḥ
abhiṣṭanati medinyāṃ panasaḥ panaso yathā R_6,022.027

nārācair bahubhiś chinnaḥ śete daryāṃ darīmukhaḥ
kumudas tu mahātejā niṣkūjan sāyakair hataḥ R_6,022.028

aṅgado bahubhiś chinnaḥ śarair āsādya rākṣasaiḥ
pātito rudhirodgārī kṣitau nipatito 'ṅgadaḥ R_6,022.029

harayo mathitā nāgai rathajālais tathāpare
śāyitā mṛditās tatra vāyuvegair ivāmbudāḥ R_6,022.030

pradrutāś ca pare trastā hanyamānā jaghanyataḥ
abhidrutās tu rakṣobhiḥ siṃhair iva mahādvipāḥ R_6,022.031

sāgare patitāḥ ke cit ke cid gaganam āśritāḥ
ṛkṣā vṛkṣān upārūḍhā vānarais tu vimiśritāḥ R_6,022.032

sāgarasya ca tīreṣu śaileṣu ca vaneṣu ca
piṅgākṣās te virūpākṣair bahubhir bahavo hatāḥ R_6,022.033

evaṃ tava hato bhartā sasainyo mama senayā
kṣatajārdraṃ rajodhvastam idaṃ cāsyāhṛtaṃ śiraḥ R_6,022.034

tataḥ paramadurdharṣo rāvaṇo rākṣaseśvaraḥ
sītāyām upaśṛṇvantyāṃ rākṣasīm idam abravīt R_6,022.035

rākṣasaṃ krūrakarmāṇaṃ vidyujjihvaṃ tvam ānaya
yena tad rāghavaśiraḥ saṃgrāmāt svayam āhṛtam R_6,022.036

vidyujjihvas tato gṛhya śiras tat saśarāsanam
praṇāmaṃ śirasā kṛtvā rāvaṇasyāgrataḥ sthitaḥ R_6,022.037

tam abravīt tato rājā rāvaṇo rākṣasaṃ sthitam
vidyujjihvaṃ mahājihvaṃ samīpaparivartinam R_6,022.038

agrataḥ kuru sītāyāḥ śīghraṃ dāśaratheḥ śiraḥ
avasthāṃ paścimāṃ bhartuḥ kṛpaṇā sādhu paśyatu R_6,022.039

evam uktaṃ tu tad rakṣaḥ śiras tat priyadarśanam
upanikṣipya sītāyāḥ kṣipram antaradhīyata R_6,022.040

rāvaṇaś cāpi cikṣepa bhāsvaraṃ kārmukaṃ mahat
triṣu lokeṣu vikhyātaṃ sītām idam uvāca ha R_6,022.041

idaṃ tat tava rāmasya kārmukaṃ jyāsamanvitam
iha prahastenānītaṃ hatvā taṃ niśi mānuṣam R_6,022.042

sa vidyujjihvena sahaiva tac chiro dhanuś ca bhūmau vinikīrya rāvaṇaḥ
videharājasya sutāṃ yaśasvinīṃ tato 'bravīt tāṃ bhava me vaśānugā R_6,022.043

sā sītā tac chiro dṛṣṭvā tac ca kārmukam uttamam
sugrīvapratisaṃsargam ākhyātaṃ ca hanūmatā R_6,023.001

nayane mukhavarṇaṃ ca bhartus tat sadṛśaṃ mukham
keśān keśāntadeśaṃ ca taṃ ca cūḍāmaṇiṃ śubham R_6,023.002

etaiḥ sarvair abhijñānair abhijñāya suduḥkhitā
vijagarhe 'tha kaikeyīṃ krośantī kurarī yathā R_6,023.003

sakāmā bhava kaikeyi hato 'yaṃ kulanandanaḥ
kulam utsāditaṃ sarvaṃ tvayā kalahaśīlayā R_6,023.004

āryeṇa kiṃ nu kaikeyyāḥ kṛtaṃ rāmeṇa vipriyam
yad gṛhāc cīravasanas tayā prasthāpito vanam R_6,023.005

evam uktvā tu vaidehī vepamānā tapasvinī
jagāma jagatīṃ bālā chinnā tu kadalī yathā R_6,023.006

sā muhūrtāt samāśvasya pratilabhya ca cetanām
tac chiraḥ samupāghrāya vilalāpāyatekṣaṇā R_6,023.007

hā hatāsmi mahābāho vīravratam anuvratā
imāṃ te paścimāvasthāṃ gatāsmi vidhavā kṛtā R_6,023.008

prathamaṃ maraṇaṃ nāryā bhartur vaiguṇyam ucyate
suvṛttaḥ sādhuvṛttāyāḥ saṃvṛttas tvaṃ mamāgrataḥ R_6,023.009

duḥkhād duḥkhaṃ prapannāyā magnāyāḥ śokasāgare
yo hi mām udyatas trātuṃ so 'pi tvaṃ vinipātitaḥ R_6,023.010

sā śvaśrūr mama kausalyā tvayā putreṇa rāghava
vatseneva yathā dhenur vivatsā vatsalā kṛtā R_6,023.011

ādiṣṭaṃ dīrgham āyus te yair acintyaparākrama
anṛtaṃ vacanaṃ teṣām alpāyur asi rāghava R_6,023.012

atha vā naśyati prajñā prājñasyāpi satas tava
pacaty enaṃ tathā kālo bhūtānāṃ prabhavo hy ayam R_6,023.013

adṛṣṭaṃ mṛtyum āpannaḥ kasmāt tvaṃ nayaśāstravit
vyasanānām upāyajñaḥ kuśalo hy asi varjane R_6,023.014

tathā tvaṃ saṃpariṣvajya raudrayātinṛśaṃsayā
kālarātryā mayācchidya hṛtaḥ kamalalocanaḥ R_6,023.015

upaśeṣe mahābāho māṃ vihāya tapasvinīm
priyām iva śubhāṃ nārīṃ pṛthivīṃ puruṣarṣabha R_6,023.016

arcitaṃ satataṃ yatnād gandhamālyair mayā tava
idaṃ te matpriyaṃ vīra dhanuḥ kāñcanabhūṣitam R_6,023.017

pitrā daśarathena tvaṃ śvaśureṇa mamānagha
pūrvaiś ca pitṛbhiḥ sārdhaṃ nūnaṃ svarge samāgataḥ R_6,023.018

divi nakṣatrabhūtas tvaṃ mahat karma kṛtaṃ priyam
puṇyaṃ rājarṣivaṃśaṃ tvam ātmanaḥ samupekṣase R_6,023.019

kiṃ mān na prekṣase rājan kiṃ māṃ na pratibhāṣase
bālāṃ bālena saṃprāptāṃ bhāryāṃ māṃ sahacāriṇīm R_6,023.020

saṃśrutaṃ gṛhṇatā pāṇiṃ cariṣyāmīti yat tvayā
smara tan mama kākutstha naya mām api duḥkhitām R_6,023.021

kasmān mām apahāya tvaṃ gato gatimatāṃ vara
asmāl lokād amuṃ lokaṃ tyaktvā mām iha duḥkhitām R_6,023.022

kalyāṇair ucitaṃ yat tat pariṣvaktaṃ mayaiva tu
kravyādais tac charīraṃ te nūnaṃ viparikṛṣyate R_6,023.023

agniṣṭomādibhir yajñair iṣṭavān āptadakṣiṇaiḥ
agnihotreṇa saṃskāraṃ kena tvaṃ tu na lapsyase R_6,023.024

pravrajyām upapannānāṃ trayāṇām ekam āgatam
pariprakṣyati kausalyā lakṣmaṇaṃ śokalālasā R_6,023.025

sa tasyāḥ paripṛcchantyā vadhaṃ mitrabalasya te
tava cākhyāsyate nūnaṃ niśāyāṃ rākṣasair vadham R_6,023.026

sā tvāṃ suptaṃ hataṃ śrutvā māṃ ca rakṣogṛhaṃ gatām
hṛdayena vidīrṇena na bhaviṣyati rāghava R_6,023.027

sādhu pātaya māṃ kṣipraṃ rāmasyopari rāvaṇaḥ
samānaya patiṃ patnyā kuru kalyāṇam uttamam R_6,023.028

śirasā me śiraś cāsya kāyaṃ kāyena yojaya
rāvaṇānugamiṣyāmi gatiṃ bhartur mahātmanaḥ
muhūrtam api necchāmi jīvituṃ pāpajīvinā R_6,023.029

śrutaṃ mayā vedavidāṃ brāhmaṇānāṃ pitur gṛhe
yāsāṃ strīṇāṃ priyo bhartā tāsāṃ lokā mahodayāḥ R_6,023.030

kṣamā yasmin damas tyāgaḥ satyaṃ dharmaḥ kṛtajñatā
ahiṃsā caiva bhūtānāṃ tam ṛte kā gatir mama R_6,023.031

iti sā duḥkhasaṃtaptā vilalāpāyatekṣaṇā
bhartuḥ śiro dhanus tatra samīkṣya janakātmajā R_6,023.032

evaṃ lālapyamānāyāṃ sītāyāṃ tatra rākṣasaḥ
abhicakrāma bhartāram anīkasthaḥ kṛtāñjaliḥ R_6,023.033

vijayasvāryaputreti so 'bhivādya prasādya ca
nyavedayad anuprāptaṃ prahastaṃ vāhinīpatim R_6,023.034

amātyaiḥ sahitaḥ sarvaiḥ prahastaḥ samupasthitaḥ
kiṃ cid ātyayikaṃ kāryaṃ teṣāṃ tvaṃ darśanaṃ kuru R_6,023.035

etac chrutvā daśagrīvo rākṣasaprativeditam
aśokavanikāṃ tyaktvā mantriṇāṃ darśanaṃ yayau R_6,023.036

sa tu sarvaṃ samarthyaiva mantribhiḥ kṛtyam ātmanaḥ
sabhāṃ praviśya vidadhe viditvā rāmavikramam R_6,023.037

antardhānaṃ tu tac chīrṣaṃ tac ca kārmukam uttamam
jagāma rāvaṇasyaiva niryāṇasamanantaram R_6,023.038

rākṣasendras tu taiḥ sārdhaṃ mantribhir bhīmavikramaiḥ
samarthayām āsa tadā rāmakāryaviniścayam R_6,023.039

avidūrasthitān sarvān balādhyakṣān hitaiṣiṇaḥ
abravīt kālasadṛśo rāvaṇo rākṣasādhipaḥ R_6,023.040

śīghraṃ bherīninādena sphuṭakoṇāhatena me
samānayadhvaṃ sainyāni vaktavyaṃ ca na kāraṇam R_6,023.041

tatas tatheti pratigṛhya tad vaco balādhipās te mahad ātmano balam
samānayaṃś caiva samāgataṃ ca te nyavedayan bhartari yuddhakāṅkṣiṇi R_6,023.042

sītāṃ tu mohitāṃ dṛṣṭvā saramā nāma rākṣasī
āsasādāśu vaidehīṃ priyāṃ praṇayinī sakhī R_6,024.001

sā hi tatra kṛtā mitraṃ sītayā rakṣyamāṇayā
rakṣantī rāvaṇād iṣṭā sānukrośā dṛḍhavratā R_6,024.002

sā dadarśa sakhīṃ sītāṃ saramā naṣṭacetanām
upāvṛtyotthitāṃ dhvastāṃ vaḍavām iva pāṃsuṣu R_6,024.003

tāṃ samāśvāsayām āsa sakhī snehena suvratā
uktā yad rāvaṇena tvaṃ pratyuktaṃ ca svayaṃ tvayā R_6,024.004

sakhīsnehena tad bhīru mayā sarvaṃ pratiśrutam
līnayā ganahe śūhye bhayam utsṛjya rāvaṇāt
tava hetor viśālākṣi na hi me jīvitaṃ priyam R_6,024.005

sa saṃbhrāntaś ca niṣkrānto yat kṛte rākṣasādhipaḥ
tac ca me viditaṃ sarvam abhiniṣkramya maithili R_6,024.006

na śakyaṃ sauptikaṃ kartuṃ rāmasya viditātmanaḥ
vadhaś ca puruṣavyāghre tasminn evopapadyate R_6,024.007

na caiva vānarā hantuṃ śakyāḥ pādapayodhinaḥ
surā devarṣabheṇeva rāmeṇa hi surakṣitāḥ R_6,024.008

dīrghavṛttabhujaḥ śrīmān mahoraskaḥ pratāpavān
dhanvī saṃhananopeto dharmātmā bhuvi viśrutaḥ R_6,024.009

vikrānto rakṣitā nityam ātmanaś ca parasya ca
lakṣmaṇena saha bhrātrā kuśalī nayaśāstravit R_6,024.010

hantā parabalaughānām acintyabalapauruṣaḥ
na hato rāghavaḥ śrīmān sīte śatrunibarhaṇaḥ R_6,024.011

ayuktabuddhikṛtyena sarvabhūtavirodhinā
iyaṃ prayuktā raudreṇa māyā māyāvidā tvayi R_6,024.012

śokas te vigataḥ sarvaḥ kalyāṇaṃ tvām upasthitam
dhruvaṃ tvāṃ bhajate lakṣmīḥ priyaṃ prītikaraṃ śṛṇu R_6,024.013

uttīrya sāgaraṃ rāmaḥ saha vānarasenayā
saṃniviṣṭaḥ samudrasya tīram āsādya dakṣiṇam R_6,024.014

dṛṣṭo me paripūrṇārthaḥ kākutsthaḥ sahalakṣmaṇaḥ
sahitaiḥ sāgarāntasthair balais tiṣṭhati rakṣitaḥ R_6,024.015

anena preṣitā ye ca rākṣasā laghuvikramaḥ
rāghavas tīrṇa ity evaṃ pravṛttis tair ihāhṛtā R_6,024.016

sa tāṃ śrutvā viśālākṣi pravṛttiṃ rākṣasādhipaḥ
eṣa mantrayate sarvaiḥ sacivaiḥ saha rāvaṇaḥ R_6,024.017

iti bruvāṇā saramā rākṣasī sītayā saha
sarvodyogena sainyānāṃ śabdaṃ śuśrāva bhairavam R_6,024.018

daṇḍanirghātavādinyāḥ śrutvā bheryā mahāsvanam
uvāca saramā sītām idaṃ madhurabhāṣiṇī R_6,024.019

saṃnāhajananī hy eṣā bhairavā bhīru bherikā
bherīnādaṃ ca gambhīraṃ śṛṇu toyadanisvanam R_6,024.020

kalpyante mattamātaṃgā yujyante rathavājinaḥ
tatra tatra ca saṃnaddhāḥ saṃpatanti padātayaḥ R_6,024.021

āpūryante rājamārgāḥ sainyair adbhutadarśanaiḥ
vegavadbhir nadadbhiś ca toyaughair iva sāgaraḥ R_6,024.022

śāstrāṇāṃ ca prasannānāṃ carmaṇāṃ varmaṇāṃ tathā
rathavājigajānāṃ ca bhūṣitānāṃ ca rakṣasām R_6,024.023

prabhāṃ visṛjatāṃ paśya nānāvarṇāṃ samutthitām
vanaṃ nirdahato dharme yathārūpaṃ vibhāvasoḥ R_6,024.024

ghaṇṭānāṃ śṛṇu nirghoṣaṃ rathānāṃ śṛṇu nisvanam
hayānāṃ heṣamāṇānāṃ śṛṇu tūryadhvaniṃ yathā R_6,024.025

udyatāyudhahastānāṃ rākṣasendrānuyāyinām
saṃbhramo rakṣasām eṣa tumulo lomaharṣaṇaḥ R_6,024.026

śrīs tvāṃ bhajati śokaghnī rakṣasāṃ bhayam āgatam
rāmāt kamalapatrākṣi daityānām iva vāsavāt R_6,024.027

avajitya jitakrodhas tam acintyaparākramaḥ
rāvaṇaṃ samare hatvā bhartā tvādhigamiṣyati R_6,024.028

vikramiṣyati rakṣaḥsu bhartā te sahalakṣmaṇaḥ
yathā śatruṣu śatrughno viṣṇunā saha vāsavaḥ R_6,024.029

āgatasya hi rāmasya kṣipram aṅkagatāṃ satīm
ahaṃ drakṣyāmi siddhārthāṃ tvāṃ śatrau vinipātite R_6,024.030

aśrūṇy ānandajāni tvaṃ vartayiṣyasi śobhane
samāgamya pariṣvaktā tasyorasi mahorasaḥ R_6,024.031

acirān mokṣyate sīte devi te jaghanaṃ gatām
dhṛtām etāṃ bahūn māsān veṇīṃ rāmo mahābalaḥ R_6,024.032

tasya dṛṣṭvā mukhaṃ devi pūrṇacandram ivoditam
mokṣyase śokajaṃ vāri nirmokam iva pannagī R_6,024.033

rāvaṇaṃ samare hatvā nacirād eva maithili
tvayā samagraṃ priyayā sukhārho lapsyate sukham R_6,024.034

samāgatā tvaṃ rāmeṇa modiṣyasi mahātmanā
suvarṣeṇa samāyuktā yathā sasyena medinī R_6,024.035

girivaram abhito 'nuvartamāno haya iva maṇḍalam āśu yaḥ karoti
tam iha śaraṇam abhyupehi devi divasakaraṃ prabhavo hy ayaṃ prajānām R_6,024.036

atha tāṃ jātasaṃtāpāṃ tena vākyena mohitām
saramā hlādayām āsa pṛtivīṃ dyaur ivāmbhasā R_6,025.001

tatas tasyā hitaṃ sakhyāś cikīrṣantī sakhī vacaḥ
uvāca kāle kālajñā smitapūrvābhibhāṣiṇī R_6,025.002

utsaheyam ahaṃ gatvā tvadvākyam asitekṣaṇe
nivedya kuśalaṃ rāme praticchannā nivartitum R_6,025.003

na hi me kramamāṇāyā nirālambe vihāyasi
samartho gatim anvetuṃ pavano garuḍo 'pi vā R_6,025.004

evaṃ bruvāṇāṃ tāṃ sītā saramāṃ punar abravīt
madhuraṃ ślakṣṇayā vācā pūrvaśokābhipannayā R_6,025.005

samarthā gaganaṃ gantum api vā tvaṃ rasātalam
avagacchāmy akartavyaṃ kartavyaṃ te madantare R_6,025.006

matpriyaṃ yadi kartavyaṃ yadi buddhiḥ sthirā tava
jñātum icchāmi taṃ gatvā kiṃ karotīti rāvaṇaḥ R_6,025.007

sa hi māyābalaḥ krūro rāvaṇaḥ śatrurāvaṇaḥ
māṃ mohayati duṣṭātmā pītamātreva vāruṇī R_6,025.008

tarjāpayati māṃ nityaṃ bhartsāpayati cāsakṛt
rākṣasībhiḥ sughorābhir yā māṃ rakṣanti nityaśaḥ R_6,025.009

udvignā śaṅkitā cāsmi na ca svasthaṃ mano mama
tad bhayāc cāham udvignā aśokavanikāṃ gatāḥ R_6,025.010

yadi nāma kathā tasya niścitaṃ vāpi yad bhavet
nivedayethāḥ sarvaṃ tat paro me syād anugrahaḥ R_6,025.011

sā tv evaṃ bruvatīṃ sītāṃ saramā valgubhāṣiṇī
uvāca vacanaṃ tasyāḥ spṛśantī bāṣpaviklavam R_6,025.012

eṣa te yady abhiprāyas tasmād gacchāmi jānaki
gṛhya śatror abhiprāyam upāvṛttāṃ ca paśya mām R_6,025.013

evam uktvā tato gatvā samīpaṃ tasya rakṣasaḥ
śuśrāva kathitaṃ tasya rāvaṇasya samantriṇaḥ R_6,025.014

sā śrutvā niścayaṃ tasya niścayajñā durātmanaḥ
punar evāgamat kṣipram aśokavanikāṃ tadā R_6,025.015

sā praviṣṭā punas tatra dadarśa janakātmajām
pratīkṣamāṇāṃ svām eva bhraṣṭapadmām iva śriyam R_6,025.016

tāṃ tu sītā punaḥ prāptāṃ saramāṃ valgubhāṣiṇīm
pariṣvajya ca susnigdhaṃ dadau ca svayam āsanam R_6,025.017

ihāsīnā sukhaṃ sarvam ākhyāhi mama tattvataḥ
krūrasya niścayaṃ tasya rāvaṇasya durātmanaḥ R_6,025.018

evam uktā tu saramā sītayā vepamānayā
kathitaṃ sarvam ācaṣṭa rāvaṇasya samantriṇaḥ R_6,025.019

jananyā rākṣasendro vai tvanmokṣārthaṃ bṛhadvacaḥ
aviddhena ca vaidehi mantrivṛddhena bodhitaḥ R_6,025.020

dīyatām abhisatkṛtya manujendrāya maithilī
nidarśanaṃ te paryāptaṃ janasthāne yad adbhutam R_6,025.021

laṅghanaṃ ca samudrasya darśanaṃ ca hanūmataḥ
vadhaṃ ca rakṣasāṃ yuddhe kaḥ kuryān mānuṣo bhuvi R_6,025.022

evaṃ sa mantrivṛddhaiś ca mātrā ca bahu bhāṣitaḥ
na tvām utsahate moktum artahm arthaparo yathā R_6,025.023

notsahaty amṛto moktuṃ yuddhe tvām iti maithili
sāmātyasya nṛśaṃsasya niścayo hy eṣa vartate R_6,025.024

tad eṣā susthirā buddhir mṛtyulobhād upasthitā
bhayān na śaktas tvāṃ moktum anirastas tu saṃyuge
rākṣasānāṃ ca sarveṣām ātmanaś ca vadhena hi R_6,025.025

nihatya rāvaṇaṃ saṃkhye sarvathā niśitaiḥ śaraiḥ
pratineṣyati rāmas tvām ayodhyām asitekṣaṇe R_6,025.026

etasminn antare śabdo bherīśaṅkhasamākulaḥ
śruto vai sarvasainyānāṃ kampayan dharaṇītalam R_6,025.027

śrutvā tu taṃ vānarasainyaśabdaṃ laṅkāgatā rākṣasarājabhṛtyāḥ
naṣṭaujaso dainyaparītaceṣṭāḥ śreyo na paśyanti nṛpasya doṣaiḥ R_6,025.028

tena śaṅkhavimiśreṇa bherīśabdena rāghavaḥ
upayato mahābāhū rāmaḥ parapuraṃjayaḥ R_6,026.001

taṃ ninādaṃ niśamyātha rāvaṇo rākṣaseśvaraḥ
muhūrtaṃ dhyānam āsthāya sacivān abhyudaikṣata R_6,026.002

atha tān sacivāṃs tatra sarvān ābhāṣya rāvaṇaḥ
sabhāṃ saṃnādayan sarvām ity uvāca mahābalaḥ R_6,026.003

taraṇaṃ sāgarasyāpi vikramaṃ balasaṃcayam
yad uktavanto rāmasya bhavantas tan mayā śrutam
bhavataś cāpy ahaṃ vedmi yuddhe satyaparākramān R_6,026.004

tatas tu sumahāprājño mālyavān nāma rākṣasaḥ
rāvaṇasya vacaḥ śrutvā mātuḥ paitāmaho 'bravīt R_6,026.005

vidyāsv abhivinīto yo rājā rājan nayānugaḥ
sa śāsti ciram aiśvaryam arīṃś ca kurute vaśe R_6,026.006

saṃdadhāno hi kālena vigṛhṇaṃś cāribhiḥ saha
svapakṣavardhanaṃ kurvan mahad aiśvaryam aśnute R_6,026.007

hīyamānena kartavyo rājñā saṃdhiḥ samena ca
na śatrum avamanyeta jyāyān kurvīta vigraham R_6,026.008

tan mahyaṃ rocate saṃdhiḥ saha rāmeṇa rāvaṇa
yadartham abhiyuktāḥ sma sītā tasmai pradīyatām R_6,026.009

tasya devarṣayaḥ sarve gandharvāś ca jayaiṣiṇaḥ
virodhaṃ mā gamas tena saṃdhis te tena rocatām R_6,026.010

asṛjad bhagavān pakṣau dvāv eva hi pitāmahaḥ
surāṇām asurāṇāṃ ca dharmādharmau tadāśrayau R_6,026.011

dharmo hi śrūyate pakṣaḥ surāṇāṃ ca mahātmanām
adharmo rakṣasaṃ pakṣo hy asurāṇāṃ ca rāvaṇa R_6,026.012

dharmo vai grasate 'dharmaṃ tataḥ kṛtam abhūd yugam
adharmo grasate dharmaṃ tatas tiṣyaḥ pravartate R_6,026.013

tat tvayā caratā lokān dharmo vinihato mahān
adharmaḥ pragṛhītaś ca tenāsmadbalinaḥ pare R_6,026.014

sa pramādād vivṛddhas te 'dharmo 'hir grasate hi naḥ
vivardhayati pakṣaṃ ca surāṇāṃ surabhāvanaḥ R_6,026.015

viṣayeṣu prasaktena yatkiṃcitkāriṇā tvayā
ṛṣīṇām agnikalpānām udvego janito mahān
teṣāṃ prabhāvo durdharṣaḥ pradīpta iva pāvakaḥ R_6,026.016

tapasā bhāvitātmāno dharmasyānugrahe ratāḥ
mukhyair yajñair yajanty ete nityaṃ tais tair dvijātayaḥ R_6,026.017

juhvaty agnīṃś ca vidhivad vedāṃś coccair adhīyate
abhibhūya ca rakṣāṃsi brahmaghoṣān udairayan
diśo vipradrutāḥ sarve stanayitnur ivoṣṇage R_6,026.018

ṛṣīṇām agnikalpānām agnihotrasamutthitaḥ
ādatte rakṣasāṃ tejo dhūmo vyāpya diśo daśa R_6,026.019

teṣu teṣu ca deśeṣu puṇyeṣu ca dṛḍhavrataiḥ
caryamāṇaṃ tapas tīvraṃ saṃtāpayati rākṣasān R_6,026.020

utpātān vividhān dṛṣṭvā ghorān bahuvidhāṃs tathā
vināśam anupaśyāmi sarveṣāṃ rakṣasām aham R_6,026.021

kharābhis tanitā ghorā meghāḥ pratibhayaṃkaraḥ
śoṇitenābhivarṣanti laṅkām uṣṇena sarvataḥ R_6,026.022

rudatāṃ vāhanānāṃ ca prapatanty asrabindavaḥ
dhvajā dhvastā vivarṇāś ca na prabhānti yathāpuram R_6,026.023

vyālā gomāyavo gṛdhrā vāśanti ca subhairavam
praviśya laṅkām aniśaṃ samavāyāṃś ca kurvate R_6,026.024

kālikāḥ pāṇḍurair dantaiḥ prahasanty agrataḥ sthitāḥ
striyaḥ svapneṣu muṣṇantyo gṛhāṇi pratibhāṣya ca R_6,026.025

gṛhāṇāṃ balikarmāṇi śvānaḥ paryupabhuñjate
kharā goṣu prajāyante mūṣikā nakulaiḥ saha R_6,026.026

mārjārā dvīpibhiḥ sārdhaṃ sūkarāḥ śunakaiḥ saha
kiṃnarā rākṣasaiś cāpi sameyur mānuṣaiḥ saha R_6,026.027

pāṇḍurā raktapādāś ca vihagāḥ kālacoditāḥ
rākṣasānāṃ vināśāya kapotā vicaranti ca R_6,026.028

cīkī kūcīti vāśantyaḥ śārikā veśmasu sthitāḥ
patanti grathitāś cāpi nirjitāḥ kalahaiṣiṇaḥ R_6,026.029

karālo vikaṭo muṇḍaḥ puruṣaḥ kṛṣṇapiṅgalaḥ
kālo gṛhāṇi sarveṣāṃ kāle kāle 'nvavekṣate
etāny anyāni duṣṭāni nimittāny utpatanti ca R_6,026.030

viṣṇuṃ manyāmahe rāmaṃ mānuṣaṃ deham āsthitam
na hi mānuṣamātro 'sau rāghavo dṛḍhavikramaḥ R_6,026.031

yena baddhaḥ samudrasya sa setuḥ paramādbhutaḥ
kuruṣva nararājena saṃdhiṃ rāmeṇa rāvaṇa R_6,026.032

idaṃ vacas tatra nigadya mālyavan parīkṣya rakṣo'dhipater manaḥ punaḥ
anuttameṣūttamapauruṣo balī babhūva tūṣṇīṃ samavekṣya rāvaṇam R_6,026.033

tat tu mālyavato vākyaṃ hitam uktaṃ daśānanaḥ
na marṣayati duṣṭātmā kālasya vaśam āgataḥ R_6,027.001

sa baddhvā bhrukuṭiṃ vaktre krodhasya vaśam āgataḥ
amarṣāt parivṛttākṣo mālyavantam athābravīt R_6,027.002

hitabuddhyā yad ahitaṃ vacaḥ paruṣam ucyate
parapakṣaṃ praviśyaiva naitac chrotragataṃ mama R_6,027.003

mānuṣaṃ kṛpaṇaṃ rāmam ekaṃ śākhāmṛgāśrayam
samarthaṃ manyase kena tyaktaṃ pitrā vanālayam R_6,027.004

rakṣasām īśvaraṃ māṃ ca devatānāṃ bhayaṃkaram
hīnaṃ māṃ manyase kena ahīnaṃ sarvavikramaiḥ R_6,027.005

vīradveṣeṇa vā śaṅke pakṣapātena vā ripoḥ
tvayāhaṃ paruṣāṇy uktaḥ paraprotsāhanena vā R_6,027.006

prabhavantaṃ padasthaṃ hi paruṣaṃ ko 'bhidhāsyati
paṇḍitaḥ śāstratattvajño vinā protsāhanād ripoḥ R_6,027.007

ānīya ca vanāt sītāṃ padmahīnām iva śriyam
kimarthaṃ pratidāsyāmi rāghavasya bhayād aham R_6,027.008

vṛtaṃ vānarakoṭībhiḥ sasugrīvaṃ salakṣmaṇam
paśya kaiś cid ahobhis tvaṃ rāghavaṃ nihataṃ mayā R_6,027.009

dvandve yasya na tiṣṭhanti daivatāny api saṃyuge
sa kasmād rāvaṇo yuddhe bhayam āhārayiṣyati R_6,027.010

dvidhā bhajyeyam apy evaṃ na nameyaṃ tu kasya cit
eṣa me sahajo doṣaḥ svabhāvo duratikramaḥ R_6,027.011

yadi tāvat samudre tu setur baddho yadṛcchayā
rāmeṇa vismayaḥ ko 'tra yena te bhayam āgatam R_6,027.012

sa tu tīrtvārṇavaṃ rāmaḥ saha vānarasenayā
pratijānāmi te satyaṃ na jīvan pratiyāsyati R_6,027.013

evaṃ bruvāṇaṃ saṃrabdhaṃ ruṣṭaṃ vijñāya rāvaṇam
vrīḍito mālyavān vākyaṃ nottaraṃ pratyapadyata R_6,027.014

jayāśiṣā ca rājānaṃ vardhayitvā yathocitam
mālyavān abhyanujñāto jagāma svaṃ niveśanam R_6,027.015

rāvaṇas tu sahāmātyo mantrayitvā vimṛśya ca
laṅkāyām atulāṃ guptiṃ kārayām āsa rākṣasaḥ R_6,027.016

vyādideśa ca pūrvasyāṃ prahastaṃ dvāri rākṣasaṃ
dakṣiṇasyāṃ mahāvīryau mahāpārśva mahodarau R_6,027.017

paścimāyām atho dvāri putram indrajitaṃ tathā
vyādideśa mahāmāyaṃ rākṣasair bahubhir vṛtam R_6,027.018

uttarasyāṃ puradvāri vyādiśya śukasāraṇau
svayaṃ cātra bhaviṣyāmi mantriṇas tān uvāca ha R_6,027.019

rākṣasaṃ tu virūpākṣaṃ mahāvīryaparākramam
madhyame 'sthāpayad gulme bahubhiḥ saha rākṣasaiḥ R_6,027.020

evaṃvidhānaṃ laṅkāyāṃ kṛtvā rākṣasapuṃgavaḥ
mene kṛtārtham ātmānaṃ kṛtāntavaśam āgataḥ R_6,027.021

visarjayām āsa tataḥ sa mantriṇo vidhānam ājñāpya purasya puṣkalam
jayāśiṣā mantragaṇena pūjito viveśa so 'ntaḥpuram ṛddhiman mahat R_6,027.022

naravānararājau tau sa ca vāyusutaḥ kapiḥ
jāmbavān ṛkṣarājaś ca rākṣasaś ca vibhīṣaṇaḥ R_6,028.001

aṅgado vāliputraś ca saumitriḥ śarabhaḥ kapiḥ
suṣeṇaḥ sahadāyādo maindo dvivida eva ca R_6,028.002

gajo gavākṣo kumudo nalo 'tha panasas tathā
amitraviṣayaṃ prāptāḥ samavetāḥ samarthayan R_6,028.003

iyaṃ sā lakṣyate laṅkā purī rāvaṇapālitā
sāsuroragagandharvair amarair api durjayā R_6,028.004

kāryasiddhiṃ puraskṛtya mantrayadhvaṃ vinirṇaye
nityaṃ saṃnihito hy atra rāvaṇo rākṣasādhipaḥ R_6,028.005

tathā teṣu bruvāṇeṣu rāvaṇāvarajo 'bravīt
vākyam agrāmyapadavat puṣkalārthaṃ vibhīṣaṇaḥ R_6,028.006

analaḥ śarabhaś caiva saṃpātiḥ praghasas tathā
gatvā laṅkāṃ mamāmātyāḥ purīṃ punar ihāgatāḥ R_6,028.007

bhūtvā śakunayaḥ sarve praviṣṭāś ca ripor balam
vidhānaṃ vihitaṃ yac ca tad dṛṣṭvā samupasthitāḥ R_6,028.008

saṃvidhānaṃ yathāhus te rāvaṇasya durātmanaḥ
rāma tad bruvataḥ sarvaṃ yathātathyena me śṛṇu R_6,028.009

pūrvaṃ prahastaḥ sabalo dvāram āsādya tiṣṭhati
dakṣiṇaṃ ca mahāvīryau mahāpārśvamahodarau R_6,028.010

indrajit paścimadvāraṃ rākṣasair bahubhir vṛtaḥ
paṭṭasāsidhanuṣmadbhiḥ śūlamudgarapāṇibhiḥ R_6,028.011

nānāpraharaṇaiḥ śūrair āvṛto rāvaṇātmajaḥ
rākṣasānāṃ sahasrais tu bahubhiḥ śastrapāṇibhiḥ R_6,028.012

yuktaḥ paramasaṃvigno rākṣasair bahubhir vṛtaḥ
uttaraṃ nagaradvāraṃ rāvaṇaḥ svayam āsthitaḥ R_6,028.013

virūpākṣas tu mahatā śūlakhaḍgadhanuṣmatā
balena rākṣasaiḥ sārdhaṃ madhyamaṃ gulmam āsthitaḥ R_6,028.014

etān evaṃvidhān gulmāṃl laṅkāyāṃ samudīkṣya te
māmakāḥ sacivāḥ sarve śīghraṃ punar ihāgatāḥ R_6,028.015

gajānāṃ ca sahasraṃ ca rathānām ayutaṃ pure
hayānām ayute dve ca sāgrakoṭī ca rakṣasām R_6,028.016

vikrāntā balavantaś ca saṃyugeṣv ātatāyinaḥ
iṣṭā rākṣasarājasya nityam ete niśācarāḥ R_6,028.017

ekaikasyātra yuddhārthe rākṣasasya viśāṃ pate
parivāraḥ sahasrāṇāṃ sahasram upatiṣṭhate R_6,028.018

etāṃ pravṛttiṃ laṅkāyāṃ mantriproktaṃ vibhīṣaṇaḥ
rāmaṃ kamalapatrākṣam idam uttaram abravīt R_6,028.019

kuberaṃ tu yadā rāma rāvaṇaḥ pratyayudhyata
ṣaṣṭiḥ śatasahasrāṇi tadā niryānti rākṣasāḥ R_6,028.020

parākrameṇa vīryeṇa tejasā sattvagauravāt
sadṛśā yo 'tra darpeṇa rāvaṇasya durātmanaḥ R_6,028.021

atra manyur na kartavyo roṣaye tvāṃ na bhīṣaye
samartho hy asi vīryeṇa surāṇām api nigrahe R_6,028.022

tad bhavāṃś caturaṅgeṇa balena mahatā vṛtaḥ
vyūhyedaṃ vānarānīkaṃ nirmathiṣyasi rāvaṇam R_6,028.023

rāvaṇāvaraje vākyam evaṃ bruvati rāghavaḥ
śatrūṇāṃ pratighātārtham idaṃ vacanam abravīt R_6,028.024

pūrvadvāre tu laṅkāyā nīlo vānarapuṃgavaḥ
prahastaṃ pratiyoddhā syād vānarair bahubhir vṛtaḥ R_6,028.025

aṅgado vāliputras tu balena mahatā vṛtaḥ
dakṣiṇe bādhatāṃ dvāre mahāpārśvamahodarau R_6,028.026

hanūmān paścimadvāraṃ nipīḍya pavanātmajaḥ
praviśatv aprameyātmā bahubhiḥ kapibhir vṛtaḥ R_6,028.027

daityadānavasaṃghānām ṛṣīṇāṃ ca mahātmanām
viprakārapriyaḥ kṣudro varadānabalānvitaḥ R_6,028.028

parikrāmati yaḥ sarvāṃl lokān saṃtāpayan prajāḥ
tasyāhaṃ rākṣasendrasya svayam eva vadhe dhṛtaḥ R_6,028.029

uttaraṃ nagaradvāram ahaṃ saumitriṇā saha
nipīḍyābhipravekṣyāmi sabalo yatra rāvaṇaḥ R_6,028.030

vānarendraś ca balavān ṛkṣarājaś ca jāmbavān
rākṣasendrānujaś caiva gulme bhavatu madhyame R_6,028.031

na caiva mānuṣaṃ rūpaṃ kāryaṃ haribhir āhave
eṣā bhavatu naḥ saṃjñā yuddhe 'smin vānare bale R_6,028.032

vānarā eva niścihnaṃ svajane 'smin bhaviṣyati
vayaṃ tu mānuṣeṇaiva sapta yotsyāmahe parān R_6,028.033

aham eva saha bhrātrā lakṣmaṇena mahaujasā
ātmanā pañcamaś cāyaṃ sakhā mama vibhīṣaṇaḥ R_6,028.034

sa rāmaḥ kāryasiddhyartham evam uktvā vibhīṣaṇam
suvelārohaṇe buddhiṃ cakāra matimān matim R_6,028.035

tatas tu rāmo mahatā balena pracchādya sarvāṃ pṛthivīṃ mahātmā
prahṛṣṭarūpo 'bhijagāma laṅkāṃ kṛtvā matiṃ so 'rivadhe mahātmā R_6,028.036

sa tu kṛtvā suvelasya matim ārohaṇaṃ prati
lakṣmaṇānugato rāmaḥ sugrīvam idam abravīt R_6,029.001

vibhīṣaṇaṃ ca dharmajñam anuraktaṃ niśācaram
mantrajñaṃ ca vidhijñaṃ ca ślakṣṇayā parayā girā R_6,029.002

suvelaṃ sādhu śailendram imaṃ dhātuśataiś citam
adhyārohāmahe sarve vatsyāmo 'tra niśām imām R_6,029.003

laṅkāṃ cālokayiṣyāmo nilayaṃ tasya rakṣasaḥ
yena me maraṇāntāya hṛtā bhāryā durātmanā R_6,029.004

yena dharmo na vijñāto na vṛttaṃ na kulaṃ tathā
rākṣasyā nīcayā buddhyā yena tad garhitaṃ kṛtam R_6,029.005

yasmin me vardhate roṣaḥ kīrtite rākṣasādhame
yasyāparādhān nīcasya vadhaṃ drakṣyāmi rakṣasām R_6,029.006

eko hi kurute pāpaṃ kālapāśavaśaṃ gataḥ
nīcenātmāpacāreṇa kulaṃ tena vinaśyati R_6,029.007

evaṃ saṃmantrayann eva sakrodho rāvaṇaṃ prati
rāmaḥ suvelaṃ vāsāya citrasānum upāruhat R_6,029.008

pṛṣṭhato lakṣmaṇa cainam anvagacchat samāhitaḥ
saśaraṃ cāpam udyamya sumahad vikrame rataḥ R_6,029.009

tam anvarohat sugrīvaḥ sāmātyaḥ savibhīṣaṇaḥ
hanūmān aṅgado nīlo maindo dvivida eva ca R_6,029.010

gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ
panasaḥ kumudaś caiva haro rambhaś ca yūthapaḥ R_6,029.011

ete cānye ca bahavo vānarāḥ śīghragāminaḥ
te vāyuvegapravaṇās taṃ giriṃ giricāriṇaḥ
adhyārohanta śataśaḥ suvelaṃ yatra rāghavaḥ R_6,029.012

te tv adīrgheṇa kālena girim āruhya sarvataḥ
dadṛśuḥ śikhare tasya viṣaktām iva khe purīm R_6,029.013

tāṃ śubhāṃ pravaradvārāṃ prākāravaraśobhitām
laṅkāṃ rākṣasasaṃpūrṇāṃ dadṛśur hariyūthapāḥ R_6,029.014

prākāracayasaṃsthaiś ca tathā nīlair niśācaraiḥ
dadṛśus te hariśreṣṭhāḥ prākāram aparaṃ kṛtam R_6,029.015

te dṛṣṭvā vānarāḥ sarve rākṣasān yuddhakāṅkṣiṇaḥ
mumucur vipulān nādāṃs tatra rāmasya paśyataḥ R_6,029.016

tato 'stam agamat sūryaḥ saṃdhyayā pratirañjitaḥ
pūrṇacandrapradīpā ca kṣapā samabhivartate R_6,029.017

tataḥ sa rāmo harivāhinīpatir vibhīṣaṇena pratinandya satkṛtaḥ
salakṣmaṇo yūthapayūthasaṃvṛtaḥ suvela pṛṣṭhe nyavasad yathāsukham R_6,029.018

tāṃ rātrim uṣitās tatra suvele haripuṃgavāḥ
laṅkāyāṃ dadṛśur vīrā vanāny upavanāni ca R_6,030.001

samasaumyāni ramyāṇi viśālāny āyatāni ca
dṛṣṭiramyāṇi te dṛṣṭvā babhūvur jātavismayāḥ R_6,030.002

campakāśokapuṃnāgasālatālasamākulā
tamālavanasaṃchannā nāgamālāsamāvṛtā R_6,030.003

hintālair arjunair nīpaiḥ saptaparṇaiś ca puṣpitaiḥ
tilakaiḥ karṇikāraiś ca paṭālaiś ca samantataḥ R_6,030.004

śuśubhe puṣpitāgraiś ca latāparigatair drumaiḥ
laṅkā bahuvidhair divyair yathendrasyāmarāvatī R_6,030.005

vicitrakusumopetai raktakomalapallavaiḥ
śādvalaiś ca tathā nīlaiś citrābhir vanarājibhiḥ R_6,030.006

gandhāḍhyāny abhiramyāṇi puṣpāṇi ca phalāni ca
dhārayanty agamās tatra bhūṣaṇānīva mānavāḥ R_6,030.007

tac caitrarathasaṃkāśaṃ manojñaṃ nandanopamam
vanaṃ sarvartukaṃ ramyaṃ śuśubhe ṣaṭpadāyutam R_6,030.008

natyūhakoyaṣṭibhakair nṛtyamānaiś ca barhibhiḥ
rutaṃ parabhṛtānāṃ ca śuśruve vananirjhare R_6,030.009

nityamattavihaṃgāni bhramarācaritāni ca
kokilākulaṣaṇḍāni vihagābhirutāni ca R_6,030.010

bhṛṅgarājābhigītāni bhramaraiḥ sevitāni ca
koṇālakavighuṣṭāni sārasābhirutāni ca R_6,030.011

viviśus te tatas tāni vanāny upavanāni ca
hṛṣṭāḥ pramuditā vīrā harayaḥ kāmarūpiṇaḥ R_6,030.012

teṣāṃ praviśatāṃ tatra vānarāṇāṃ mahaujasām
puṣpasaṃsargasurabhir vavau ghrāṇasukho 'nilaḥ R_6,030.013

anye tu harivīrāṇāṃ yūthān niṣkramya yūthapāḥ
sugrīveṇābhyanujñātā laṅkāṃ jagmuḥ patākinīm R_6,030.014

vitrāsayanto vihagāṃs trāsayanto mṛgadvipān
kampayantaś ca tāṃ laṅkāṃ nādaiḥ svair nadatāṃ varāḥ R_6,030.015

kurvantas te mahāvegā mahīṃ cāraṇapīḍitām
rajaś ca sahasaivordhvaṃ jagāma caraṇoddhatam R_6,030.016

ṛkṣāḥ siṃhā varāhāś ca mahiṣā vāraṇā mṛgāḥ
tena śabdena vitrastā jagmur bhītā diśo daśa R_6,030.017

śikharaṃ tu trikūṭasya prāṃśu caikaṃ divispṛśam
samantāt puṣpasaṃchannaṃ mahārajatasaṃnibham R_6,030.018

śatayojanavistīrṇaṃ vimalaṃ cārudarśanam
ślakṣṇaṃ śrīman mahac caiva duṣprāpaṃ śakunair api R_6,030.019

manasāpi durārohaṃ kiṃ punaḥ karmaṇā janaiḥ
niviṣṭā tatra śikhare laṅkā rāvaṇapālitā R_6,030.020

sā purī gopurair uccaiḥ pāṇḍurāmbudasaṃnibhaiḥ
kāñcanena ca sālena rājatena ca śobhitā R_6,030.021

prāsādaiś ca vimānaiś ca laṅkā paramabhūṣitā
ghanair ivātapāpāye madhyamaṃ vaiṣṇavaṃ padam R_6,030.022

yasyāṃ stambhasahasreṇa prāsādaḥ samalaṃkṛtaḥ
kailāsaśikharākāro dṛśyate kham ivollikhan R_6,030.023

caityaḥ sa rākṣasendrasya babhūva purabhūṣaṇam
śatena rakṣasāṃ nityaṃ yaḥ samagreṇa rakṣyate R_6,030.024

tāṃ samṛddhāṃ samṛddhārtho lakṣmīvāṃl lakṣmaṇāgrajaḥ
rāvaṇasya purīṃ rāmo dadarśa saha vānaraiḥ R_6,030.025

tāṃ ratnapūrṇāṃ bahusaṃvidhānāṃ prāsādamālābhir alaṃkṛtāṃ ca
purīṃ mahāyantrakavāṭamukhyāṃ dadarśa rāmo mahatā balena R_6,030.026

atha tasmin nimittāni dṛṣṭvā lakṣmaṇapūrvajaḥ
lakṣmaṇaṃ lakṣmisaṃpannam idaṃ vacanam abravīt R_6,031.001

parigṛhyodakaṃ śītaṃ vanāni phalavanti ca
balaughaṃ saṃvibhajyemaṃ vyūhya tiṣṭhema lakṣmaṇa R_6,031.002

lokakṣayakaraṃ bhīmaṃ bhayaṃ paśyāmy upasthitam
nibarhaṇaṃ pravīrāṇām ṛkṣavānararakṣasām R_6,031.003

vātāś ca paruṣaṃ vānti kampate ca vasuṃdharā
parvatāgrāṇi vepante patanti dharaṇīdharāḥ R_6,031.004

meghāḥ kravyādasaṃkāśāḥ paruṣāḥ paruṣasvanāḥ
krūrāḥ krūraṃ pravarṣanti miśraṃ śoṇitabindubhiḥ R_6,031.005

raktacandanasaṃkāśā saṃdhyāparamadāruṇā
jvalac ca nipataty etad ādityād agnimaṇḍalam R_6,031.006

ādityam abhivāśyante janayanto mahad bhayam
dīnā dīnasvarā ghorā apraśastā mṛgadvijāḥ R_6,031.007

rajanyām aprakāśaś ca saṃtāpayati candramāḥ
kṛṣṇaraktāṃśuparyanto yathā lokasya saṃkṣaye R_6,031.008

hrasvo rūkṣo 'praśastaś ca pariveṣaḥ sulohitaḥ
ādityamaṇḍale nīlaṃ lakṣma lakṣmaṇa dṛśyate R_6,031.009

dṛśyante na yathāvac ca nakṣatrāṇy abhivartate
yugāntam iva lokasya paśya lakṣmaṇa śaṃsati R_6,031.010

kākāḥ śyenās tathā gṛdhrā nīcaiḥ paripatanti ca
śivāś cāpy aśivā vācaḥ pravadanti mahāsvanāḥ R_6,031.011

kṣipram adya durādharṣāṃ purīṃ rāvaṇapālitām
abhiyāma javenaiva sarvato haribhir vṛtāḥ R_6,031.012

ity evaṃ tu vadan vīro lakṣmaṇaṃ lakṣmaṇāgrajaḥ
tasmād avātarac chīghraṃ parvatāgrān mahābalaḥ R_6,031.013

avatīrya tu dharmātmā tasmāc chailāt sa rāghavaḥ
paraiḥ paramadurdharṣaṃ dadarśa balam ātmanaḥ R_6,031.014

saṃnahya tu sasugrīvaḥ kapirājabalaṃ mahat
kālajño rāghavaḥ kāle saṃyugāyābhyacodayat R_6,031.015

tataḥ kāle mahābāhur balena mahatā vṛtaḥ
prasthitaḥ purato dhanvī laṅkām abhimukhaḥ purīm R_6,031.016

taṃ vibhīṣaṇa sugrīvau hanūmāñ jāmbavān nalaḥ
ṛkṣarājas tathā nīlo lakṣmaṇaś cānyayus tadā R_6,031.017

tataḥ paścāt sumahatī pṛtanarkṣavanaukasām
pracchādya mahatīṃ bhūmim anuyāti sma rāghavam R_6,031.018

śailaśṛṅgāṇi śataśaḥ pravṛddhāṃś ca mahīruhām
jagṛhuḥ kuñjaraprakhyā vānarāḥ paravāraṇāḥ R_6,031.019

tau tv adīrgheṇa kālena bhrātarau rāmalakṣmaṇau
rāvaṇasya purīṃ laṅkām āsedatur ariṃdamau R_6,031.020

patākāmālinīṃ ramyām udyānavanaśobhitām
citravaprāṃ suduṣprāpām uccaprākāratoraṇām R_6,031.021

tāṃ surair api durdharṣāṃ rāmavākyapracoditāḥ
yathānideśaṃ saṃpīḍya nyaviśanta vanaukasaḥ R_6,031.022

laṅkāyās tūttaradvāraṃ śailaśṛṅgam ivonnatam
rāmaḥ sahānujo dhanvī jugopa ca rurodha ca R_6,031.023

laṅkām upaniviṣṭaś ca rāmo daśarathātmajaḥ
lakṣmaṇānucaro vīraḥ purīṃ rāvaṇapālitām R_6,031.024

uttaradvāram āsādya yatra tiṣṭhati rāvaṇaḥ
nānyo rāmād dhi tad dvāraṃ samarthaḥ parirakṣitum R_6,031.025

rāvaṇādhiṣṭhitaṃ bhīmaṃ varuṇeneva sāgaram
sāyudhau rākṣasair bhīmair abhiguptaṃ samantataḥ
laghūnāṃ trāsajananaṃ pātālam iva dānavaiḥ R_6,031.026

vinyastāni ca yodhānāṃ bahūni vividhāni ca
dadarśāyudhajālāni tathaiva kavacāni ca R_6,031.027

pūrvaṃ tu dvāram āsādya nīlo haricamūpatiḥ
atiṣṭhat saha maindena dvividena ca vīryavān R_6,031.028

aṅgado dakṣiṇadvāraṃ jagrāha sumahābalaḥ
ṛṣabheṇa gavākṣeṇa gajena gavayena ca R_6,031.029

hanūmān paścimadvāraṃ rarakṣa balavān kapiḥ
pramāthi praghasābhyāṃ ca vīrair anyaiś ca saṃgataḥ R_6,031.030

madhyame ca svayaṃ gulme sugrīvaḥ samatiṣṭhata
saha sarvair hariśreṣṭhaiḥ suparṇaśvasanopamaiḥ R_6,031.031

vānarāṇāṃ tu ṣaṭtriṃśat koṭyaḥ prakhyātayūthapāḥ
nipīḍyopaniviṣṭāś ca sugrīvo yatra vānaraḥ R_6,031.032

śāsanena tu rāmasya lakṣmaṇaḥ savibhīṣaṇaḥ
dvāre dvāre harīṇāṃ tu koṭiṃ koṭiṃ nyaveśayat R_6,031.033

paścimena tu rāmasya sugrīvaḥ saha jāmbavān
adūrān madhyame gulme tasthau bahubalānugaḥ R_6,031.034

te tu vānaraśārdūlāḥ śārdūlā iva daṃṣṭriṇaḥ
gṛhītvā drumaśailāgrān hṛṣṭā yuddhāya tasthire R_6,031.035

sarve vikṛtalāṅgūlāḥ sarve daṃṣṭrānakhāyudhāḥ
sarve vikṛtacitrāṅgāḥ sarve ca vikṛtānanāḥ R_6,031.036

daśanāgabalāḥ ke cit ke cid daśaguṇottarāḥ
ke cin nāgasahasrasya babhūvus tulyavikramāḥ R_6,031.037

santi caughā balāḥ ke cit ke cic chataguṇottarāḥ
aprameyabalāś cānye tatrāsan hariyūthapāḥ R_6,031.038

adbhutaś ca vicitraś ca teṣām āsīt samāgamaḥ
tatra vānarasainyānāṃ śalabhānām ivodgamaḥ R_6,031.039

paripūrṇam ivākāśaṃ saṃchanneva ca medinī
laṅkām upaniviṣṭaiś ca saṃpatadbhiś ca vānaraiḥ R_6,031.040

śataṃ śatasahasrāṇāṃ pṛthag ṛkṣavanaukasām
laṅkā dvārāṇy upājagmur anye yoddhuṃ samantataḥ R_6,031.041

āvṛtaḥ sa giriḥ sarvais taiḥ samantāt plavaṃgamaiḥ
ayutānāṃ sahasraṃ ca purīṃ tām abhyavartata R_6,031.042

vānarair balavadbhiś ca babhūva drumapāṇibhiḥ
sarvataḥ saṃvṛtā laṅkā duṣpraveśāpi vāyunā R_6,031.043

rākṣasā vismayaṃ jagmuḥ sahasābhinipīḍitāḥ
vānarair meghasaṃkāśaiḥ śakratulyaparākramaiḥ R_6,031.044

mahāñ śabdo 'bhavat tatra balaughasyābhivartataḥ
sāgarasyeva bhinnasya yathā syāt salilasvanaḥ R_6,031.045

tena śabdena mahatā saprākārā satoraṇā
laṅkā pracalitā sarvā saśailavanakānanā R_6,031.046

rāmalakṣmaṇaguptā sā sugrīveṇa ca vāhinī
babhūva durdharṣatarā sarvair api surāsuraiḥ R_6,031.047

rāghavaḥ saṃniveśyaivaṃ sainyaṃ svaṃ rakṣasāṃ vadhe
saṃmantrya mantribhiḥ sārdhaṃ niścitya ca punaḥ punaḥ R_6,031.048

ānantaryam abhiprepsuḥ kramayogārthatattvavit
vibhīṣaṇasyānumate rājadharmam anusmaran
aṅgadaṃ vālitanayaṃ samāhūyedam abravīt R_6,031.049

gatvā saumya daśagrīvaṃ brūhi madvacanāt kape
laṅghayitvā purīṃ laṅkāṃ bhayaṃ tyaktvā gatavyathaḥ R_6,031.050

bhraṣṭaśrīkagataiśvaryamumūrṣo naṣṭacetanaḥ
ṛṣīṇāṃ devatānāṃ ca gandharvāpsarasāṃ tathā R_6,031.051

nāgānām atha yakṣāṇāṃ rājñāṃ ca rajanīcara
yac ca pāpaṃ kṛtaṃ mohād avaliptena rākṣasa R_6,031.052

nūnam adya gato darpaḥ svayambhū varadānajaḥ
yasya daṇḍadharas te 'haṃ dārāharaṇakarśitaḥ
daṇḍaṃ dhārayamāṇas tu laṅkādvare vyavasthitaḥ R_6,031.053

padavīṃ devatānāṃ ca maharṣīṇāṃ ca rākṣasa
rājarṣīṇāṃ ca sarveṣāṃ gamiṣyasi mayā hataḥ R_6,031.054

balena yena vai sītāṃ māyayā rākṣasādhama
mām atikrāmayitvā tvaṃ hṛtavāṃs tad vidarśaya R_6,031.055

arākṣasam imaṃ lokaṃ kartāsmi niśitaiḥ śaraiḥ
na cec charaṇam abhyeṣi mām upādāya maithilīm R_6,031.056

dharmātmā rakṣasāṃ śreṣṭhaḥ saṃprāpto 'yaṃ vibhīṣaṇaḥ
laṅkaiśvaryaṃ dhruvaṃ śrīmān ayaṃ prāpnoty akaṇṭakam R_6,031.057

na hi rājyam adharmeṇa bhoktuṃ kṣaṇam api tvayā
śakyaṃ mūrkhasahāyena pāpenāvijitātmanā R_6,031.058

yudhyasva vā dhṛtiṃ kṛtvā śauryam ālambya rākṣasa
maccharais tvaṃ raṇe śāntas tataḥ pūto bhaviṣyasi R_6,031.059

yady āviśasi lokāṃs trīn pakṣibhūto manojavaḥ
mama cakṣuṣpathaṃ prāpya na jīvan pratiyāsyasi R_6,031.060

bravīmi tvāṃ hitaṃ vākyaṃ kriyatām aurdhvadekikam
sudṛṣṭā kriyatāṃ laṅkā jīvitaṃ te mayi sthitam R_6,031.061

ity uktaḥ sa tu tāreyo rāmeṇākliṣṭakarmaṇā
jagāmākāśam āviśya mūrtimān iva havyavāṭ R_6,031.062

so 'tipatya muhūrtena śrīmān rāvaṇamandiram
dadarśāsīnam avyagraṃ rāvaṇaṃ sacivaiḥ saha R_6,031.063

tatas tasyāvidūreṇa nipatya haripuṃgavaḥ
dīptāgnisadṛśas tasthāv aṅgadaḥ kanakāṅgadaḥ R_6,031.064

tad rāmavacanaṃ sarvam anyūnādhikam uttamam
sāmātyaṃ śrāvayām āsa nivedyātmānam ātmanā R_6,031.065

dūto 'haṃ kosalendrasya rāmasyākliṣṭakarmaṇaḥ
vāliputro 'ṅgado nāma yadi te śrotram āgataḥ R_6,031.066

āha tvāṃ rāghavo rāmaḥ kausalyānandavardhanaḥ
niṣpatya pratiyudhyasva nṛśaṃsaṃ puruṣādhama R_6,031.067

hantāsmi tvāṃ sahāmātyaṃ saputrajñātibāndhavam
nirudvignās trayo lokā bhaviṣyanti hate tvayi R_6,031.068

devadānavayakṣāṇāṃ gandharvoragarakṣasām
śatrum adyoddhariṣyāmi tvām ṛṣīṇāṃ ca kaṇṭakam R_6,031.069

vibhīṣaṇasya caiśvaryaṃ bhaviṣyati hate tvayi
na cet satkṛtya vaidehīṃ praṇipatya pradāsyasi R_6,031.070

ity evaṃ paruṣaṃ vākyaṃ bruvāṇe haripuṃgave
amarṣavaśam āpanno niśācaragaṇeśvaraḥ R_6,031.071

tataḥ sa roṣatāmrākṣaḥ śaśāsa sacivāṃs tadā
gṛhyatām eṣa durmedhā vadhyatām iti cāsakṛt R_6,031.072

rāvaṇasya vacaḥ śrutvā dīptāgnisamatejasaḥ
jagṛhus taṃ tato ghorāś catvāro rajanīcarāḥ R_6,031.073

grāhayām āsa tāreyaḥ svayam ātmānam ātmanā
balaṃ darśayituṃ vīro yātudhānagaṇe tadā R_6,031.074

sa tān bāhudvaye saktān ādāya patagān iva
prāsādaṃ śailasaṃkāśam utpāpātāṅgadas tadā R_6,031.075

te 'ntarikṣād vinirdhūtās tasya vegena rākṣasāḥ
bhumau nipatitāḥ sarve rākṣasendrasya paśyataḥ R_6,031.076

tataḥ prāsādaśikharaṃ śailaśṛṅgam ivonnatam
tat paphāla tadākrāntaṃ daśagrīvasya paśyataḥ R_6,031.077

bhaṅktvā prāsādaśikharaṃ nāma viśrāvya cātmanaḥ
vinadya sumahānādam utpapāta vihāyasā R_6,031.078

rāvaṇas tu paraṃ cakre krodhaṃ prāsādadharṣaṇāt
vināśaṃ cātmanaḥ paśyan niḥśvāsaparamo 'bhavat R_6,031.079

rāmas tu bahubhir hṛṣṭair ninadadbhiḥ plavaṃgamaiḥ
vṛto ripuvadhākāṅkṣī yuddhāyaivābhyavartata R_6,031.080

suṣeṇas tu mahāvīryo girikūṭopamo hariḥ
bahubhiḥ saṃvṛtas tatra vānaraiḥ kāmarūpibhiḥ R_6,031.081

caturdvārāṇi sarvāṇi sugrīvavacanāt kapiḥ
paryākramata durdharṣo nakṣatrāṇīva candramāḥ R_6,031.082

teṣām akṣauhiṇiśataṃ samavekṣya vanaukasām
laṅkām upaniviṣṭānāṃ sāgaraṃ cātivartatām R_6,031.083

rākṣasā vismayaṃ jagmus trāsaṃ jagmus tathāpare
apare samaroddharṣād dharṣam evopapedire R_6,031.084

kṛtsnaṃ hi kapibhir vyāptaṃ prākāraparikhāntaram
dadṛśū rākṣasā dīnāḥ prākāraṃ vānarīkṛtam R_6,031.085

tasmin mahābhīṣaṇake pravṛtte kolāhale rākṣasarājadhānyām
pragṛhya rakṣāṃsi mahāyudhāni yugāntavātā iva saṃviceruḥ R_6,031.086

tatas te rākṣasās tatra gatvā rāvaṇamandiram
nyavedayan purīṃ ruddhāṃ rāmeṇa saha vānaraiḥ R_6,032.001

ruddhāṃ tu nagarīṃ śrutvā jātakrodho niśācaraḥ
vidhānaṃ dviguṇaṃ śrutvā prāsādaṃ so 'dhyarohata R_6,032.002

sa dadarśāvṛtāṃ laṅkāṃ saśailavanakānanām
asaṃkhyeyair harigaṇaiḥ sarvato yuddhakāṅkṣibhiḥ R_6,032.003

sa dṛṣṭvā vānaraiḥ sarvāṃ vasudhāṃ kavalīkṛtām
kathaṃ kṣapayitavyāḥ syur iti cintāparo 'bhavat R_6,032.004

sa cintayitvā suciraṃ dhairyam ālambya rāvaṇaḥ
rāghavaṃ hariyūthāṃś ca dadarśāyatalocanaḥ R_6,032.005

prekṣato rākṣasendrasya tāny anīkāni bhāgaśaḥ
rāghavapriyakāmārthaṃ laṅkām āruruhus tadā R_6,032.006

te tāmravaktrā hemābhā rāmārthe tyaktajīvitāḥ
laṅkām evāhyavartanta sālatālaśilāyudhāḥ R_6,032.007

te drumaiḥ parvatāgraiś ca muṣṭibhiś ca plavaṃgamāḥ
prāsādāgrāṇi coccāni mamantus toraṇāni ca R_6,032.008

pārikhāḥ pūrayanti sma prasannasalilāyutāḥ
pāṃsubhiḥ parvatāgraiś ca tṛṇaiḥ kāṣṭhaiś ca vānarāḥ R_6,032.009

tataḥ sahasrayūthāś ca koṭiyūthāś ca yūthapāḥ
koṭīśatayutāś cānye laṅkām āruruhus tadā R_6,032.010

kāñcanāni pramṛdnantas toraṇāni plavaṃgamāḥ
kailāsaśikharābhāni gopurāṇi pramathya ca R_6,032.011

āplavantaḥ plavantaś ca garjantaś ca plavaṃgamāḥ
laṅkāṃ tām abhyavartanta mahāvāraṇasaṃnibhāḥ R_6,032.012

jayaty atibalo rāmo lakṣmaṇaś ca mahābalaḥ
rājā jayati sugrīvo rāghaveṇābhipālitaḥ R_6,032.013

ity evaṃ ghoṣayantaś ca garjantaś ca plavaṃgamāḥ
abhyadhāvanta laṅkāyāḥ prākāraṃ kāmarūpiṇaḥ R_6,032.014

vīrabāhuḥ subāhuś ca nalaś ca vanagocaraḥ
nipīḍyopaniviṣṭās te prākāraṃ hariyūthapāḥ R_6,032.015

etasminn antare cakruḥ skandhāvāraniveśanam R_6,032.016

pūrvadvāraṃ tu kumudaḥ koṭibhir daśabhir vṛtaḥ
āvṛtya balavāṃs tasthau haribhir jitakāśibhiḥ R_6,032.017

dakṣiṇadvāram āgamya vīraḥ śatabaliḥ kapiḥ
āvṛtya balavāṃs tasthau viṃśatyā koṭibhir vṛtaḥ R_6,032.018

suṣeṇaḥ paścimadvāraṃ gatas tārā pitā hariḥ
āvṛtya balavāṃs tasthau ṣaṣṭi koṭibhir āvṛtaḥ R_6,032.019

uttaradvāram āsādya rāmaḥ saumitriṇā saha
āvṛtya balavāṃs tasthau sugrīvaś ca harīśvaraḥ R_6,032.020

golāṅgūlo mahākāyo gavākṣo bhīmadarśanaḥ
vṛtaḥ koṭyā mahāvīryas tasthau rāmasya pārvataḥ R_6,032.021

ṛṣkāṇāṃ bhīmavegānāṃ dhūmraḥ śatrunibarhaṇaḥ
vṛtaḥ koṭyā mahāvīryas tasthau rāmasya pārśvataḥ R_6,032.022

saṃnaddhas tu mahāvīryo gadāpāṇir vibhīṣaṇaḥ
vṛto yas tais tu sacivais tasthau tatra mahābalaḥ R_6,032.023

gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ
samantāt parighāvanto rarakṣur harivāhinīm R_6,032.024

tataḥ kopaparītātmā rāvaṇo rākṣaseśvaraḥ
niryāṇaṃ sarvasainyānāṃ drutam ājñāpayat tadā R_6,032.025

niṣpatanti tataḥ sainyā hṛṣṭā rāvaṇacoditāḥ
samaye pūryamāṇasya vegā iva mahodadheḥ R_6,032.026

etasminn antare ghoraḥ saṃgrāmaḥ samapadyata
rakṣasāṃ vānarāṇāṃ ca yathā devāsure purā R_6,032.027

te gadābhiḥ pradīptābhiḥ śaktiśūlaparaśvadhaiḥ
nijaghnur vānarān ghorāḥ kathayantaḥ svavikramān R_6,032.028

tathā vṛkṣair mahākāyāḥ parvatāgraiś ca vānarāḥ
rākṣasās tāni rakṣāṃsi nakhair dantaiś ca vegitāḥ R_6,032.029

rākṣasās tv apare bhīmāḥ prākārasthā mahīgatān
bhiṇḍipālaiś ca khaḍgaiś ca śūlaiś caiva vyadārayan R_6,032.030

vānarāś cāpi saṃkruddhāḥ prākārasthān mahīgatāḥ
rākṣasān pātayām āsuḥ samāplutya plavaṃgamāḥ R_6,032.031

sa saṃprahāras tumulo māṃsaśoṇitakardamaḥ
rakṣasāṃ vānarāṇāṃ ca saṃbabhūvādbhutopamāḥ R_6,032.032

yudhyatāṃ tu tatas teṣāṃ vānarāṇāṃ mahātmanām
rakṣasāṃ saṃbabhūvātha balakopaḥ sudāruṇaḥ R_6,033.001

te hayaiḥ kāñcanāpīḍair dhvajaiś cāgniśikhopamaiḥ
rathaiś cādityasaṃkāśaiḥ kavacaiś ca manoramaiḥ R_6,033.002

niryayū rākṣasavyāghrā nādayanto diśo daśa
rākṣasā bhīmakarmāṇo rāvaṇasya jayaiṣiṇaḥ R_6,033.003

vānarāṇām api camūr mahatī jayam iccatām
abhyadhāvata tāṃ senāṃ rakṣasāṃ kāmarūpiṇām R_6,033.004

etasminn antare teṣām anyonyam abhidhāvatām
rakṣasāṃ vānarāṇāṃ ca dvandvayuddham avartata R_6,033.005

aṅgadenendrajit sārdhaṃ vāliputreṇa rākṣasaḥ
ayudhyata mahātejās tryambakeṇa yathāndhakaḥ R_6,033.006

prajaṅghena ca saṃpātir nityaṃ durmarṣaṇo raṇe
jambūmālinam ārabdho hanūmān api vānaraḥ R_6,033.007

saṃgataḥ sumahākrodho rākṣaso rāvaṇānujaḥ
samare tīkṣṇavegena mitraghnena vibhīṣaṇaḥ R_6,033.008

tapanena gajaḥ sārdhaṃ rākṣasena mahābalaḥ
nikumbhena mahātejā nīlo 'pi samayudhyata R_6,033.009

vānarendras tu sugrīvaḥ praghasena samāgataḥ
saṃgataḥ samare śrīmān virūpākṣeṇa lakṣmaṇaḥ R_6,033.010

agniketuś ca durdharṣo raśmiketuś ca rākṣasaḥ
suptaghno yajñakopaś ca rāmeṇa saha saṃgatāḥ R_6,033.011

vajramuṣṭis tu maindena dvividenāśaniprabhaḥ
rākṣasābhyāṃ sughorābhyāṃ kapimukhyau samāgatau R_6,033.012

vīraḥ pratapano ghoro rākṣaso raṇadurdharaḥ
samare tīkṣṇavegena nalena samayudhyata R_6,033.013

dharmasya putro balavān suṣeṇa iti viśrutaḥ
sa vidyunmālinā sārdham ayudhyata mahākapiḥ R_6,033.014

vānarāś cāpare bhīmā rākṣasair aparaiḥ saha
dvandvaṃ samīyur bahudhā yuddhāya bahubhiḥ saha R_6,033.015

tatrāsīt sumahad yuddhaṃ tumulaṃ lomaharṣaṇam
rakṣasāṃ vānarāṇāṃ ca vīrāṇāṃ jayam icchatām R_6,033.016

harirākṣasadehebhyaḥ prasṛtāḥ keśaśāḍvalāḥ
śarīrasaṃghāṭavahāḥ prasusruḥ śoṇitāpagāḥ R_6,033.017

ājaghānendrajit kruddho vajreṇeva śatakratuḥ
aṅgadaṃ gadayā vīraṃ śatrusainyavidāraṇam R_6,033.018

tasya kāñcanacitrāṅgaṃ rathaṃ sāśvaṃ sasārathim
jaghāna samare śrīmān aṅgado vegavān kapiḥ R_6,033.019

saṃpātis tu tribhir bāṇaiḥ prajaṅghena samāhataḥ
nijaghānāśvakarṇena prajaṅghaṃ raṇamūrdhani R_6,033.020

jambūmālī rathasthas tu rathaśaktyā mahābalaḥ
bibheda samare kruddho hanūmantaṃ stanāntare R_6,033.021

tasya taṃ ratham āsthāya hanūmān mārutātmajaḥ
pramamātha talenāśu saha tenaiva rakṣasā R_6,033.022

bhinnagātraḥ śarais tīkṣṇaiḥ kṣiprahastena rakṣasā
prajaghānādriśṛṅgeṇa tapanaṃ muṣṭinā gajaḥ R_6,033.023

grasantam iva sainyāni praghasaṃ vānarādhipaḥ
sugrīvaḥ saptaparṇena nirbibheda jaghāna ca R_6,033.024

prapīḍya śaravarṣeṇa rākṣasaṃ bhīmadarśanam
nijaghāna virūpākṣaṃ śareṇaikena lakṣmaṇaḥ R_6,033.025

agniketuś ca durdharṣo raśmiketuś ca rākṣasaḥ
suptighno yajñakopaś ca rāmaṃ nirbibhiduḥ śaraiḥ R_6,033.026

teṣāṃ caturṇāṃ rāmas tu śirāṃsi samare śaraiḥ
kruddhaś caturbhiś ciccheda ghorair agniśikhopamaiḥ R_6,033.027

vajramuṣṭis tu maindena muṣṭinā nihato raṇe
papāta sarathaḥ sāśvaḥ purāṭṭa iva bhūtale R_6,033.028

vajrāśanisamasparśo dvivido 'py aśaniprabham
jaghāna giriśṛṅgeṇa miṣatāṃ sarvarakṣasām R_6,033.029

dvividaṃ vānarendraṃ tu drumayodhinam āhave
śarair aśanisaṃkāśaiḥ sa vivyādhāśaniprabhaḥ R_6,033.030

sa śarair atividdhāṅgo dvividaḥ krodhamūrchitaḥ
sālena sarathaṃ sāśvaṃ nijaghānāśaniprabham R_6,033.031

nikumbhas tu raṇe nīlaṃ nīlāñjanacayaprabham
nirbibheda śarais tīkṣṇaiḥ karair megham ivāṃśumān R_6,033.032

punaḥ śaraśatenātha kṣiprahasto niśācaraḥ
bibheda samare nīlaṃ nikumbhaḥ prajahāsa ca R_6,033.033

tasyaiva rathacakreṇa nīlo viṣṇur ivāhave
śiraś ciccheda samare nikumbhasya ca sāratheḥ R_6,033.034

vidyunmālī rathasthas tu śaraiḥ kāñcanabhūṣaṇaiḥ
suṣeṇaṃ tāḍayām āsa nanāda ca muhur muhuḥ R_6,033.035

taṃ rathastham atho dṛṣṭvā suṣeṇo vānarottamaḥ
giriśṛṅgeṇa mahatā ratham āśu nyapātayat R_6,033.036

lāghavena tu saṃyukto vidyunmālī niśācaraḥ
apakramya rathāt tūrṇaṃ gadāpāṇiḥ kṣitau sthitaḥ R_6,033.037

tataḥ krodhasamāviṣṭaḥ suṣeṇo haripuṃgavaḥ
śilāṃ sumahatīṃ gṛhya niśācaram abhidravat R_6,033.038

tam āpatantaṃ gadayā vidyunmālī niśācaraḥ
vakṣasy abhijagnānāśu suṣeṇaṃ harisattamam R_6,033.039

gadāprahāraṃ taṃ ghoram acintyaplavagottamaḥ
tāṃ śilāṃ pātayām āsa tasyorasi mahāmṛdhe R_6,033.040

śilāprahārābhihato vidyunmālī niśācaraḥ
niṣpiṣṭahṛdayo bhūmau gatāsur nipapāta ha R_6,033.041

evaṃ tair vānaraiḥ śūraiḥ śūrās te rajanīcarāḥ
dvandve vimṛditās tatra daityā iva divaukasaiḥ R_6,033.042

bhallaiḥ khaḍgair gadābhiś ca śaktitomara paṭṭasaiḥ
apaviddhaś ca bhinnaś ca rathaiḥ sāṃgrāmikair hayaiḥ R_6,033.043

nihataiḥ kuñjarair mattais tathā vānararākṣasaiḥ
cakrākṣayugadaṇḍaiś ca bhagnair dharaṇisaṃśritaiḥ
babhūvāyodhanaṃ ghoraṃ gomāyugaṇasevitam R_6,033.044

kabandhāni samutpetur dikṣu vānararakṣasām
vimarde tumule tasmin devāsuraraṇopame R_6,033.045

vidāryamāṇā haripuṃgavais tadā niśācarāḥ śoṇitadigdhagātrāḥ
punaḥ suyuddhaṃ tarasā samāśritā divākarasyāstamayābhikāṅkṣiṇaḥ R_6,033.046

yudhyatām eva teṣāṃ tu tadā vānararakṣasām
ravir astaṃ gato rātriḥ pravṛttā prāṇahāriṇī R_6,034.001

anyonyaṃ baddhavairāṇāṃ ghorāṇāṃ jayam icchatām
saṃpravṛttaṃ niśāyuddhaṃ tadā vāraṇarakṣasām R_6,034.002

rākṣaso 'sīti harayo hariś cāsīti rākṣasāḥ
anyonyaṃ samare jaghnus tasmiṃs tamasi dāruṇe R_6,034.003

jahi dāraya caitīti kathaṃ vidravasīti ca
evaṃ sutumulaḥ śabdas tasmiṃs tamasi śuśruve R_6,034.004

kālāḥ kāñcanasaṃnāhās tasmiṃs tamasi rākṣasāḥ
saṃprādṛśyanta śailendrā dīptauṣadhivanā iva R_6,034.005

tasmiṃs tamasi duṣpāre rākṣasāḥ krodhamūrchitāḥ
paripetur mahāvegā bhakṣayantaḥ plavaṃgamān R_6,034.006

te hayān kāñcanāpīḍan dhvajāṃś cāgniśikhopamān
āplutya daśanais tīkṣṇair bhīmakopā vyadārayan R_6,034.007

kuñjarān kuñjarārohān patākādhvajino rathān
cakarṣuś ca dadaṃśuś ca daśanaiḥ krodhamūrchitāḥ R_6,034.008

lakṣmaṇaś cāpi rāmaś ca śarair āśīviṣomapaiḥ
dṛśyādṛśyāni rakṣāṃsi pravarāṇi nijaghnatuḥ R_6,034.009

turaṃgakhuravidhvastaṃ rathanemisamuddhatam
rurodha karṇanetrāṇiṇyudhyatāṃ dharaṇīrajaḥ R_6,034.010

vartamāne tathā ghore saṃgrāme lomaharṣaṇe
rudhirodā mahāvegā nadyas tatra prasusruvuḥ R_6,034.011

tato bherīmṛdaṅgānāṃ paṇavānāṃ ca nisvanaḥ
śaṅkhaveṇusvanonmiśraḥ saṃbabhūvādbhutopamaḥ R_6,034.012

hatānāṃ stanamānānāṃ rākṣasānāṃ ca nisvanaḥ
śastrāṇāṃ vānarāṇāṃ ca saṃbabhūvātidāruṇaḥ R_6,034.013

śastrapuṣpopahārā ca tatrāsīd yuddhamedinī
durjñeyā durniveśā ca śoṇitāsravakardamā R_6,034.014

sā babhūva niśā ghorā harirākṣasahāriṇī
kālarātrīva bhūtānāṃ sarveṣāṃ duratikramā R_6,034.015

tatas te rākṣasās tatra tasmiṃs tamasi dāruṇe
rāmam evābhyadhāvanta saṃhṛṣṭā śaravṛṣṭibhiḥ R_6,034.016

teṣām āpatatāṃ śabdaḥ kruddhānām abhigarjatām
udvarta iva saptānāṃ samudrāṇām abhūt svanaḥ R_6,034.017

teṣāṃ rāmaḥ śaraiḥ ṣaḍbhiḥ ṣaḍ jaghāna niśācarān
nimeṣāntaramātreṇa śitair agniśikhopamaiḥ R_6,034.018

yajñaśatruś ca durdharṣo mahāpārśvamahodarau
vajradaṃṣṭro mahākāyas tau cobhau śukasāraṇau R_6,034.019

te tu rāmeṇa bāṇaughaḥ sarvamarmasu tāḍitāḥ
yuddhād apasṛtās tatra sāvaśeṣāyuṣo 'bhavan R_6,034.020

tataḥ kāñcanacitrāṅgaiḥ śarair agniśikhopamaiḥ
diśaś cakāra vimalāḥ pradiśaś ca mahābalaḥ R_6,034.021

ye tv anye rākṣasā vīrā rāmasyābhimukhe sthitāḥ
te 'pi naṣṭāḥ samāsādya pataṃgā iva pāvakam R_6,034.022

suvarṇapuṅkhair viśikhaiḥ saṃpatadbhiḥ sahasraśaḥ
babhūva rajanī citrā khadyotair iva śāradī R_6,034.023

rākṣasānāṃ ca ninadair harīṇāṃ cāpi garjitaiḥ
sā babhūva niśā ghorā bhūyo ghoratarā tadā R_6,034.024

tena śabdena mahatā pravṛddhena samantataḥ
trikūṭaḥ kandarākīrṇaḥ pravyāharad ivācalaḥ R_6,034.025

golāṅgūlā mahākāyās tamasā tulyavarcasaḥ
saṃpariṣvajya bāhubhyāṃ bhakṣayan rajanīcarān R_6,034.026

aṅgadas tu raṇe śatruṃ nihantuṃ samupasthitaḥ
rāvaṇer nijaghānāśu sārathiṃ ca hayān api R_6,034.027

indrajit tu rathaṃ tyaktvā hatāśvo hatasārathiḥ
aṅgadena mahāmāyas tatraivāntaradhīyata R_6,034.028

so 'ntardhāna gataḥ pāpo rāvaṇī raṇakarkaśaḥ
brahmadattavaro vīro rāvaṇiḥ krodhamūrchitaḥ
adṛśyo niśitān bāṇān mumocāśanivarcasaḥ R_6,034.029

sa rāmaṃ lakṣmaṇaṃ caiva ghorair nāgamayaiḥ śaraiḥ
bibheda samare kruddhaḥ sarvagātreṣu rākṣasaḥ R_6,034.030

sa tasya gatim anvicchan rājaputraḥ pratāpavān
dideśātibalo rāmo daśavānarayūthapān R_6,035.001

dvau suṣeṇasya dāyādau nīlaṃ ca plavagarṣabham
aṅgadaṃ vāliputraṃ ca śarabhaṃ ca tarasvinam R_6,035.002

vinataṃ jāmbavantaṃ ca sānuprasthaṃ mahābalam
ṛṣabhaṃ carṣabhaskandham ādideśa paraṃtapaḥ R_6,035.003

te saṃprahṛṣṭā harayo bhīmān udyamya pādapān
ākāśaṃ viviśuḥ sarve mārgāmāṇā diśo daśa R_6,035.004

teṣāṃ vegavatāṃ vegam iṣubhir vegavattaraiḥ
astravit paramāstreṇa vārayām āsa rāvaṇiḥ R_6,035.005

taṃ bhīmavegā harayo nārācaiḥ kṣatavikṣatāḥ
andhakāre na dadṛśur meghaiḥ sūryam ivāvṛtam R_6,035.006

rāmalakṣmaṇayor eva sarvamarmabhidaḥ śarān
bhṛśam āveśayām āsa rāvaṇiḥ samitiṃjayaḥ R_6,035.007

nirantaraśarīrau tu bhrātarau rāmalakṣmaṇau
kruddhenendrajitā vīrau pannagaiḥ śaratāṃ gataiḥ R_6,035.008

tayoḥ kṣatajamārgeṇa susrāva rudhiraṃ bahu
tāv ubhau ca prakāśete puṣpitāv iva kiṃśukau R_6,035.009

tataḥ paryantaraktākṣo bhinnāñjanacayopamaḥ
rāvaṇir bhrātarau vākyam antardhānagato 'bravīt R_6,035.010

yudhyamānam anālakṣyaṃ śakro 'pi tridaśeśvaraḥ
draṣṭum āsādituṃ vāpi na śaktaḥ kiṃ punar yuvām R_6,035.011

prāvṛtāv iṣujālena rāghavau kaṅkapatriṇā
eṣa roṣaparītātmā nayāmi yamasādanam R_6,035.012

evam uktvā tu dharmajñau bhrātarau rāmalakṣmaṇau
nirbibheda śitair bāṇaiḥ prajaharṣa nanāda ca R_6,035.013

bhinnāñjanacayaśyāmo visphārya vipulaṃ dhanuḥ
bhūyo bhūyaḥ śarān ghorān visasarja mahāmṛdhe R_6,035.014

tato marmasu marmajño majjayan niśitāñ śarān
rāmalakṣmaṇayor vīro nanāda ca muhur muhuḥ R_6,035.015

baddhau tu śarabandhena tāv ubhau raṇamūrdhani
nimeṣāntaramātreṇa na śekatur udīkṣitum R_6,035.016

tato vibhinnasarvāṅgau śaraśalyācitāv ubhau
dhvajāv iva mahendrasya rajjumuktau prakampitau R_6,035.017

tau saṃpracalitau vīrau marmabhedena karśitau
nipetatur maheṣvāsau jagatyāṃ jagatīpatī R_6,035.018

tau vīraśayane vīrau śayānau rudhirokṣitau
śaraveṣṭitasarvāṅgāv ārtau paramapīḍitau R_6,035.019

na hy aviddhaṃ tayor gātraṃ babhūvāṅgulam antaram
nānirbhinnaṃ na cāstabdham ā karāgrād ajihmagaiḥ R_6,035.020

tau tu krūreṇa nihatau rakṣasā kāmarūpiṇā
asṛksusruvatus tīvraṃ jalaṃ prasravaṇāv iva R_6,035.021

papāta prathamaṃ rāmo viddho marmasu mārgaṇaiḥ
krodhād indrajitā yena purā śakro vinirjitaḥ R_6,035.022

nāracair ardhanārācair bhallair añjalikair api
vivyādha vatsadantaiś ca siṃhadaṃṣṭraiḥ kṣurais tathā R_6,035.023

sa vīraśayane śiśye vijyam ādāya kārmukam
bhinnamuṣṭiparīṇāhaṃ triṇataṃ rukmabhūṣitam R_6,035.024

bāṇapātāntare rāmaṃ patitaṃ puruṣarṣabham
sa tatra lakṣmaṇo dṛṣṭvā nirāśo jīvite 'bhavat R_6,035.025

baddhau tu vīrau patitau śayānau tau vānarāḥ saṃparivārya tasthuḥ
samāgatā vāyusutapramukhyā viṣadam ārtāḥ paramaṃ ca jagmuḥ R_6,035.026

tato dyāṃ pṛthivīṃ caiva vīkṣamāṇā vanaukasaḥ
dadṛśuḥ saṃtatau bāṇair bhrātarau rāmalakṣmaṇau R_6,036.001

vṛṣṭvevoparate deve kṛtakarmaṇi rākṣase
ājagāmātha taṃ deśaṃ sasugrīvo vibhīṣaṇaḥ R_6,036.002

nīladvividamaindāś ca suṣeṇasumukhāṅgadāḥ
tūrṇaṃ hanumatā sārdham anvaśocanta rāghavau R_6,036.003

niśceṣṭau mandaniḥśvāsau śoṇitaughapariplutau
śarajālācitau stabdhau śayānau śaratalpayoḥ R_6,036.004

niḥśvasantau yathā sarpau niśceṣṭau mandavikramau
rudhirasrāvadigdhāṅgau tāpanīyāv iva dhvajau R_6,036.005

tau vīraśayane vīrau śayānau mandaceṣṭitau
yūthapais taiḥ parivṛtau bāṣpavyākulalocanaiḥ R_6,036.006

rāghavau patitau dṛṣṭvā śarajālasamāvṛtau
babhūvur vyathitāḥ sarve vānarāḥ savibhīṣaṇāḥ R_6,036.007

antarikṣaṃ nirīkṣanto diśaḥ sarvāś ca vānarāḥ
na cainaṃ māyayā channaṃ dadṛśū rāvaṇiṃ raṇe R_6,036.008

taṃ tu māyāpraticchinnaṃ māyayaiva vibhīṣaṇaḥ
vīkṣamāṇo dadarśātha bhrātuḥ putram avasthitam R_6,036.009

tam apratima karmāṇam apratidvandvam āhave
dadarśāntarhitaṃ vīraṃ varadānād vibhīṣaṇaḥ R_6,036.010

indrajit tv ātmanaḥ karma tau śayānau samīkṣya ca
uvāca paramaprīto harṣayan sarvanairṛtān R_6,036.011

dūṣaṇasya ca hantārau kharasya ca mahābalau
sāditau māmakair bāṇair bhrātarau rāmalakṣmaṇau R_6,036.012

nemau mokṣayituṃ śakyāv etasmād iṣubandhanāt
sarvair api samāgamya sarṣisaṅghaiḥ surāsuraiḥ R_6,036.013

yatkṛte cintayānasya śokārtasya pitur mama
aspṛṣṭvā śayanaṃ gātrais triyāmā yāti śarvatī R_6,036.014

kṛtsneyaṃ yatkṛte laṅkā nadī varṣāsv ivākulā
so 'yaṃ mūlaharo 'narthaḥ sarveṣāṃ nihato mayā R_6,036.015

rāmasya lakṣmaṇasyaiva sarveṣāṃ ca vanaukasām
vikramā niṣphalāḥ sarve yathā śaradi toyadāḥ R_6,036.016

evam uktvā tu tān sarvān rākṣasān paripārśvagān
yūthapān api tān sarvāṃs tāḍayām āsa rāvaṇiḥ R_6,036.017

tān ardayitvā bāṇaughais trāsayitvā ca vānarān
prajahāsa mahābāhur vacanaṃ cedam abravīt R_6,036.018

śarabandhena ghoreṇa mayā baddhau camūmukhe
sahitau bhrātarāv etau niśāmayata rākṣasāḥ R_6,036.019

evam uktās tu te sarve rākṣasāḥ kūṭayodhinaḥ
paraṃ vismayam ājagmuḥ karmaṇā tena toṣitāḥ R_6,036.020

vineduś ca mahānādān sarve te jaladopamāḥ
hato rāma iti jñātvā rāvaṇiṃ samapūjayan R_6,036.021

niṣpandau tu tadā dṛṣṭvā tāv ubhau rāmalakṣmaṇau
vasudhāyāṃ nirucchvāsau hatāv ity anvamanyata R_6,036.022

harṣeṇa tu samāviṣṭa indrajit samitiṃjayaḥ
praviveśa purīṃ laṅkāṃ harṣayan sarvanairṛtān R_6,036.023

rāmalakṣmaṇayor dṛṣṭvā śarīre sāyakaiś cite
sarvāṇi cāṅgopāṅgāni sugrīvaṃ bhayam āviśat R_6,036.024

tam uvāca paritrastaṃ vānarendraṃ vibhīṣaṇaḥ
sabāṣpavadanaṃ dīnaṃ śokavyākulalocanam R_6,036.025

alaṃ trāsena sugrīva bāṣpavego nigṛhyatām
evaṃ prāyāṇi yuddhāni vijayo nāsti naiṣṭhikaḥ R_6,036.026

saśeṣabhāgyatāsmākaṃ yadi vīra bhaviṣyati
moham etau prahāsyete bhrātarau rāmalakṣmaṇau R_6,036.027

paryavasthāpayātmānam anāthaṃ māṃ ca vānara
satyadharmānuraktānāṃ nāsti mṛtyukṛtaṃ bhayam R_6,036.028

evam uktvā tatas tasya jalaklinnena pāṇinā
sugrīvasya śubhe netre pramamārja vibhīṣaṇaḥ R_6,036.029

pramṛjya vadanaṃ tasya kapirājasya dhīmataḥ
abravīt kālasaṃprātam asaṃbhrāntam idaṃ vacaḥ R_6,036.030

na kālaḥ kapirājendra vaiklavyam anuvartitum
atisneho 'py akāle 'smin maraṇāyopapadyate R_6,036.031

tasmād utsṛjya vaiklavyaṃ sarvakāryavināśanam
hitaṃ rāmapurogāṇāṃ sainyānām anucintyatām R_6,036.032

atha vā rakṣyatāṃ rāmo yāvat saṃjñā viparyayaḥ
labdhasaṃjñau tu kākutsthau bhayaṃ no vyapaneṣyataḥ R_6,036.033

naitat kiṃ cana rāmasya na ca rāmo mumūrṣati
na hy enaṃ hāsyate lakṣmīr durlabhā yā gatāyuṣām R_6,036.034

tasmād āśvāsayātmānaṃ balaṃ cāśvāsaya svakam
yāvat sarvāṇi sainyāni punaḥ saṃsthāpayāmy aham R_6,036.035

ete hy utphullanayanās trāsād āgatasādhvasāḥ
karṇe karṇe prakathitā harayo haripuṃgava R_6,036.036

māṃ tu dṛṣṭvā pradhāvantam anīkaṃ saṃpraharṣitum
tyajantu harayas trāsaṃ bhuktapūrvām iva srajam R_6,036.037

samāśvāsya tu sugrīvaṃ rākṣasendro vibhīṣaṇaḥ
vidrutaṃ vānarānīkaṃ tat samāśvāsayat punaḥ R_6,036.038

indrajit tu mahāmāyaḥ sarvasainyasamāvṛtaḥ
viveśa nagarīṃ laṅkāṃ pitaraṃ cābhyupāgamat R_6,036.039

tatra rāvaṇam āsīnam abhivādya kṛtāñjaliḥ
ācacakṣe priyaṃ pitre nihatau rāmalakṣmaṇau R_6,036.040

utpapāta tato hṛṣṭaḥ putraṃ ca pariṣasvaje
rāvaṇo rakṣasāṃ madhye śrutvā śatrū nipātitau R_6,036.041

upāghrāya sa mūrdhny enaṃ papraccha prītamānasaḥ
pṛcchate ca yathāvṛttaṃ pitre sarvaṃ nyavedayat R_6,036.042

sa harṣavegānugatāntarātmā śrutvā vacas tasya mahārathasya
jahau jvaraṃ dāśaratheḥ samutthitaṃ prahṛṣya vācābhinananda putram R_6,036.043

pratipraviṣṭe laṅkāṃ tu kṛtārthe rāvaṇātmaje
rāghavaṃ parivāryārtā rarakṣur vānararṣabhāḥ R_6,037.001

hanūmān aṅgado nīlaḥ suṣeṇaḥ kumudo nalaḥ
gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ R_6,037.002

jāmbavān ṛṣabhaḥ sundo rambhaḥ śatabaliḥ pṛthuḥ
vyūḍhānīkāś ca yattāś ca drumān ādāya sarvataḥ R_6,037.003

vīkṣamāṇā diśaḥ sarvās tiryag ūrdhvaṃ ca vānarāḥ
tṛṇeṣv api ca ceṣṭatsu rākṣasā iti menire R_6,037.004

rāvaṇaś cāpi saṃhṛṣṭo visṛjyendrajitaṃ sutam
ājuhāva tataḥ sītā rakṣaṇī rākṣasīs tadā R_6,037.005

rākṣasyas trijaṭā cāpi śāsanāt tam upasthitāḥ
tā uvāca tato hṛṣṭo rākṣasī rākṣaseśvaraḥ R_6,037.006

hatāv indrajitākhyāta vaidehyā rāmalakṣmaṇau
puṣpakaṃ ca samāropya darśayadhvaṃ hatau raṇe R_6,037.007

yad āśrayād avaṣṭabdho neyaṃ mām upatiṣṭhati
so 'syā bhartā saha bhrātrā nirasto raṇamūrdhani R_6,037.008

nirviśaṅkā nirudvignā nirapekṣā ca maithilī
mām upasthāsyate sītā sarvābharaṇabhūṣitā R_6,037.009

adya kālavaśaṃ prāptaṃ raṇe rāmaṃ salakṣmaṇam
avekṣya vinivṛttāśā nānyāṃ gatim apaśyatī R_6,037.010

tasya tad vacanaṃ śrutvā rāvaṇasya durātmanaḥ
rākṣasyas tās tathety uktvā prajagmur yatra puṣpakam R_6,037.011

tataḥ puṣpakam ādaya rākṣasyo rāvaṇājñayā
aśokavanikāsthāṃ tāṃ maithilīṃ samupānayan R_6,037.012

tām ādāya tu rākṣasyo bhartṛśokaparāyaṇām
sītām āropayām āsur vimānaṃ puṣpakaṃ tadā R_6,037.013

tataḥ puṣpakam āropya sītāṃ trijaṭayā saha
rāvaṇo 'kārayal laṅkāṃ patākādhvajamālinīm R_6,037.014

prāghoṣayata hṛṣṭaś ca laṅkāyāṃ rākṣaseśvaraḥ
rāghavo lakṣmaṇaś caiva hatāv indrajitā raṇe R_6,037.015

vimānenāpi sītā tu gatvā trijaṭayā saha
dadarśa vānarāṇāṃ tu sarvaṃ sinyaṃ nipātitam R_6,037.016

prahṛṣṭamanasaś cāpi dadarśa piśitāśanān
vānarāṃś cāpi duḥkhārtān rāmalakṣmaṇapārśvataḥ R_6,037.017

tataḥ sītā dadarśobhau śayānau śatatalpayoḥ
lakṣmaṇaṃ caiva rāmaṃ ca visaṃjñau śarapīḍitau R_6,037.018

vidhvastakavacau vīrau vipraviddhaśarāsanau
sāyakaiś chinnasarvāṅgau śarastambhamayau kṣitau R_6,037.019

tau dṛṣṭvā bhrātarau tatra vīrau sā puruṣarṣabhau
duḥkhārtā subhṛśaṃ sītā karuṇaṃ vilalāpa ha R_6,037.020

sā bāṣpaśokābhihatā samīkṣya tau bhrātarau devasamaprabhāvau
vitarkayantī nidhanaṃ tayoḥ sā duḥkhānvitā vākyam idaṃ jagāda R_6,037.021

bhartāraṃ nihataṃ dṛṣṭvā lakṣmaṇaṃ ca mahābalam
vilalāpa bhṛśaṃ sītā karuṇaṃ śokakarśitā R_6,038.001

ūcur lakṣaṇikā ye māṃ putriṇy avidhaveti ca
te 'sya sarve hate rāme 'jñānino 'nṛtavādinaḥ R_6,038.002

yajvano mahiṣīṃ ye mām ūcuḥ patnīṃ ca satriṇaḥ
te 'dya sarve hate rāme 'jñānino 'nṛtavādinaḥ R_6,038.003

vīrapārthivapatnī tvaṃ ye dhanyeti ca māṃ viduḥ
te 'dya sarve hate rāme 'jñānino 'nṛtavādinaḥ R_6,038.004

ūcuḥ saṃśravaṇe ye māṃ dvijāḥ kārtāntikāḥ śubhām
te 'dya sarve hate rāme 'jñānino 'nṛtavādinaḥ R_6,038.005

imāni khalu padmāni pādayor yaiḥ kila striyaḥ
adhirājye 'bhiṣicyante narendraiḥ patibhiḥ saha R_6,038.006

vaidhavyaṃ yānti yair nāryo 'lakṣaṇair bhāgyadurlabhāḥ
nātmanas tāni paśyāmi paśyantī hatalakṣaṇā R_6,038.007

satyānīmāni padmāni strīṇām uktvāni lakṣaṇe
tāny adya nihate rāme vitathāni bhavanti me R_6,038.008

keśāḥ sūkṣmāḥ samā nīlā bhruvau cāsaṃgate mama
vṛtte cālomaśe jaṅghe dantāś cāviralā mama R_6,038.009

śaṅkhe netre karau pādau gulphāv ūrū ca me citau
anuvṛttā nakhāḥ snigdhāḥ samāś cāṅgulayo mama R_6,038.010

stanau cāviralau pīnau mamemau magnacūcukau
magnā cotsaṅginī nābhiḥ pārśvoraskaṃ ca me citam R_6,038.011

mama varṇo maṇinibho mṛdūny aṅgaruhāṇi ca
pratiṣṭhitāṃ dvadaśabhir mām ūcuḥ śubhalakṣaṇām R_6,038.012

samagrayavam acchidraṃ pāṇipādaṃ ca varṇavat
mandasmitety eva ca māṃ kanyālakṣaṇikā viduḥ R_6,038.013

adhirājye 'bhiṣeko me brāhmaṇaiḥ patinā saha
kṛtāntakuśalair uktaṃ tat sarvaṃ vitathīkṛtam R_6,038.014

śodhayitvā janasthānaṃ pravṛttim upalabhya ca
tīrtvā sāgaram akṣobhyaṃ bhrātarau goṣpade hatau R_6,038.015

nanu vāruṇam āgneyam aindraṃ vāyavyam eva ca
astraṃ brahmaśiraś caiva rāghavau pratyapadyatām R_6,038.016

adṛśyamānena raṇe māyayā vāsavopamau
mama nāthāv anāthāyā nihatau rāmalakṣmaṇau R_6,038.017

na hi dṛṣṭipathaṃ prāpya rāghavasya raṇe ripuḥ
jīvan pratinivarteta yady api syān manojavaḥ R_6,038.018

na kālasyātibhāro 'sti kṛtāntaś ca sudurjayaḥ
yatra rāmaḥ saha bhrātrā śete yudhi nipāthitaḥ R_6,038.019

nāhaṃ śocāmi bhartāraṃ nihataṃ na ca lakṣmaṇam
nātmānaṃ jananī cāpi yathā śvaśrūṃ tapasvinīm R_6,038.020

sā hi cintayate nityaṃ samāptavratam āgatam
kadā drakṣyāmi sītāṃ ca rāmaṃ ca sahalakṣmaṇam R_6,038.021

paridevayamānāṃ tāṃ rākṣasī trijaṭābravīt
mā viṣādaṃ kṛthā devi bhartāyaṃ tava jīvati R_6,038.022

kāraṇāni ca vakṣyāmi mahānti sadṛśāni ca
yathemau jīvato devi bhrātarau rāmalakṣmaṇau R_6,038.023

na hi kopaparītāni harṣaparyutsukāni ca
bhavanti yudhi yodhānāṃ mukhāni nihate patau R_6,038.024

idaṃ vimānaṃ vaidehi puṣpakaṃ nāma nāmataḥ
divyaṃ tvāṃ dhārayen nedaṃ yady etau gajajīvitau R_6,038.025

hatavīrapradhānā hi hatotsāhā nirudyamā
senā bhramati saṃkhyeṣu hatakarṇeva naur jale R_6,038.026

iyaṃ punar asaṃbhrāntā nirudvignā tarasvinī
senā rakṣati kākutsthau māyayā nirjitau raṇe R_6,038.027

sā tvaṃ bhava suvisrabdhā anumānaiḥ sukhodayaiḥ
ahatau paśya kākutsthau snehād etad bravīmi te R_6,038.028

anṛtaṃ noktapūrvaṃ me na ca vakṣye kadā cana
cāritrasukhaśīlatvāt praviṣṭāsi mano mama R_6,038.029

nemau śakyau raṇe jetuṃ sendrair api surāsuraiḥ
etayor ānanaṃ dṛṣṭvā mayā cāveditaṃ tava R_6,038.030

idaṃ ca sumahac cihnaṃ śanaiḥ paśyasva maithili
niḥsaṃjñāv apy ubhāv etau naiva lakṣmīr viyujyate R_6,038.031

prāyeṇa gatasattvānāṃ puruṣāṇāṃ gatāyuṣām
dṛśyamāneṣu vaktreṣu paraṃ bhavati vaikṛtam R_6,038.032

tyaja śokaṃ ca duḥkhaṃ ca mohaṃ ca janakātmaje
rāmalakṣmaṇayor arthe nādya śakyam ajīvitum R_6,038.033

śrutvā tu vacanaṃ tasyāḥ sītā surasutopamā
kṛtāñjalir uvācedam evam astv iti maithilī R_6,038.034

vimānaṃ puṣpakaṃ tat tu samivartya manojavam
dīnā trijaṭayā sītā laṅkām eva praveśitā R_6,038.035

tatas trijaṭayā sārdhaṃ puṣpakād avaruhya sā
aśokavanikām eva rakṣasībhiḥ praveśitā R_6,038.036

praviśya sītā bahuvṛkṣaṣaṇḍāṃ tāṃ rākṣasendrasya vihārabhūmim
saṃprekṣya saṃcintya ca rājaputrau paraṃ viṣādaṃ samupājagāma R_6,038.037

ghoreṇa śarabandhena baddhau daśarathātmajau
niśvasantau yathā nāgau śayānau rudhirokṣitau R_6,039.001

sarve te vānaraśreṣṭhāḥ sasugrīvā mahābalāḥ
parivārya mahātmānau tasthuḥ śokapariplutāḥ R_6,039.002

etasminn antere rāmaḥ pratyabudhyata vīryavān
sthiratvāt sattvayogāc ca śaraiḥ saṃdānito 'pi san R_6,039.003

tato dṛṣṭvā sarudhiraṃ viṣaṇṇaṃ gāḍham arpitam
bhrātaraṃ dīnavadanaṃ paryadevayad āturaḥ R_6,039.004

kiṃ nu me sītayā kāryaṃ kiṃ kāryaṃ jīvitena vā
śayānaṃ yo 'dya paśyāmi bhrātaraṃ yudhi nirjitam R_6,039.005

śakyā sītā samā nārī prāptuṃ loke vicinvatā
na lakṣmaṇasamo bhrātā sacivaḥ sāmparāyikaḥ R_6,039.006

parityakṣyāmy ahaṃ prāṇān vānarāṇāṃ tu paśyatām
yadi pañcatvam āpannaḥ sumitrānandavardhanaḥ R_6,039.007

kiṃ nu vakṣyāmi kausalyāṃ mātaraṃ kiṃ nu kaikayīm
katham ambāṃ sumitrāṃca putradarśanalālasām R_6,039.008

vivatsāṃ vepamānāṃ ca krośantīṃ kurarīm iva
katham āśvāsayiṣyāmi yadi yāsyāmi taṃ vinā R_6,039.009

kathaṃ vakṣyāmi śatrughnaṃ bharataṃ ca yaśasvinam
mayā saha vanaṃ yāto vinā tenāgataḥ punaḥ R_6,039.010

upālambhaṃ na śakṣyāmi soḍhuṃ bata sumitrayā
ihaiva dehaṃ tyakṣyāmi na hi jīvitum utsahe R_6,039.011

dhiṅ māṃ duṣkṛtakarmāṇam anāryaṃ yatkṛte hy asau
lakṣmaṇaḥ patitaḥ śete śaratalpe gatāsuvat R_6,039.012

tvaṃ nityaṃ suviṣaṇṇaṃ mām āśvāsayasi lakṣmaṇa
gatāsur nādya śaknoṣi mām ārtam abhibhāṣitum R_6,039.013

yenādya bahavo yuddhe rākṣasā nihatāḥ kṣitau
tasyām eva kṣitau vīraḥ sa śete nihataḥ paraiḥ R_6,039.014

śayānaḥ śaratalpe 'smin svaśoṇitapariplutaḥ
śarajālaiś cito bhāti bhāskaro 'stam iva vrajan R_6,039.015

bāṇābhihatamarmatvān na śaknoty abhivīkṣitum
rujā cābruvato hy asya dṛṣṭirāgeṇa sūcyate R_6,039.016

yathaiva māṃ vanaṃ yāntam anuyāto mahādyutiḥ
aham apy anuyāsyāmi tathaivainaṃ yamakṣayam R_6,039.017

iṣṭabandhujano nityaṃ māṃ ca nityam anuvrataḥ
imām adya gato 'vasthāṃ mamānāryasya durnayaiḥ R_6,039.018

suruṣṭenāpi vīreṇa lakṣmaṇenā na saṃsmare
paruṣaṃ vipriyaṃ vāpi śrāvitaṃ na kadā cana R_6,039.019

visasarjaikavegena pañcabāṇaśatāni yaḥ
iṣvastreṣv adhikas tasmāt kārtavīryāc ca lakṣmaṇaḥ R_6,039.020

astrair astrāṇi yo hanyāc chakrasyāpi mahātmanaḥ
so 'yam urvyāṃhataḥ śete mahārhaśayanocitaḥ R_6,039.021

tac ca mithyā pralaptaṃ māṃ pradhakṣyati na saṃśayaḥ
yan mayā na kṛto rājā rākṣasānāṃ vibhīṣaṇaḥ R_6,039.022

asmin muhūrte sugrīva pratiyātum ito 'rhasi
matvā hīnaṃ mayā rājan rāvaṇo 'bhidraved balī R_6,039.023

aṅgadaṃ tu puraskṛtya sasainyaḥ sasuhṛjjanaḥ
sāgaraṃ tara sugrīva punas tenaiva setunā R_6,039.024

kṛtaṃ hanumatā kāryaṃ yad anyair duṣkaraṃ raṇe
ṛkṣarājena tuṣyāmi golāṅgūlādhipena ca R_6,039.025

aṅgadena kṛtaṃ karma maindena dvividena ca
yuddhaṃ kesariṇā saṃkhye ghoraṃ saṃpātinā kṛtam R_6,039.026

gavayena gavākṣeṇa śarabheṇa gajena ca
anyaiś ca haribhir yuddhaṃ madārthe tyaktajīvitaiḥ R_6,039.027

na cātikramituṃ śakyaṃ daivaṃ sugrīva mānuṣaiḥ
yat tu śakyaṃ vayasyena suhṛdā vā paraṃtapa
kṛtaṃ sugrīva tat sarvaṃ bhavatādharmabhīruṇā R_6,039.028

mitrakāryaṃ kṛtam idaṃ bhavadbhir vānararṣabhāḥ
anujñātā mayā sarve yatheṣṭaṃ gantum arhatha R_6,039.029

śuśruvus tasya te sarve vānarāḥ paridevitam
vartayāṃ cakrur aśrūṇi netraiḥ kṛṣṇetarekṣaṇāḥ R_6,039.030

tataḥ sarvāṇy anīkāni sthāpayitvā vibhīṣaṇaḥ
ājagāma gadāpāṇis tvarito yatra rāghavaḥ R_6,039.031

taṃ dṛṣṭvā tvaritaṃ yāntaṃ nīlāñjanacayopamam
vānarā dudruvuḥ sarve manyamānās tu rāvaṇim R_6,039.032

athovāca mahātejā harirājo mahābalaḥ
kim iyaṃ vyathitā senā mūḍhavāteva naur jale R_6,040.001

sugrīvasya vacaḥ śrutvā vāliputro 'ṅgado 'bravīt
na tvaṃ paśyasi rāmaṃ ca lakṣmaṇaṃ ca mahābalam R_6,040.002

śarajālācitau vīrāv ubhau daśarathātmajau
śaratalpe mahātmānau śayānau rudhirokṣitau R_6,040.003

athābravīd vānarendraḥ sugrīvaḥ putram aṅgadam
nānimittam idaṃ manye bhavitavyaṃ bhayena tu R_6,040.004

viṣaṇṇavadanā hy ete tyaktapraharaṇā diśaḥ
prapalāyanti harayas trāsād utphullalocanāḥ R_6,040.005

anyonyasya na lajjante na nirīkṣanti pṛṣṭhataḥ
viprakarṣanti cānyonyaṃ patitaṃ laṅghayanti ca R_6,040.006

etasminn antare vīro gadāpāṇir vibhīṣaṇaḥ
sugrīvaṃ vardhayām āsa rāghavaṃ ca niraikṣata R_6,040.007

vibhīṣaṇaṃ taṃ sugrīvo dṛṣṭvā vānarabhīṣaṇam
ṛkṣarājaṃ samīpasthaṃ jāmbavantam uvāca ha R_6,040.008

vibhīṣaṇo 'yaṃ saṃprāpto yaṃ dṛṣṭvā vānararṣabhāḥ
vidravanti paritrastā rāvaṇātmajaśaṅkayā R_6,040.009

śīghram etān suvitrastān bahudhā vipradhāvitān
paryavasthāpayākhyāhi vibhīṣaṇam upasthitam R_6,040.010

sugrīveṇaivam uktas tu jāmbavān ṛkṣapārthivaḥ
vānarān sāntvayām āsa saṃnivartya prahāvataḥ R_6,040.011

te nivṛttāḥ punaḥ sarve vānarās tyaktasaṃbhramāḥ
ṛkṣarājavacaḥ śrutvā taṃ ca dṛṣṭvā vibhīṣaṇam R_6,040.012

vibhīṣaṇas tu rāmasya dṛṣṭvā gātraṃ śaraiś citam
lakṣmaṇasya ca dharmātmā babhūva vyathitendriyaḥ R_6,040.013

jalaklinnena hastena tayor netre pramṛjya ca
śokasaṃpīḍitamanā ruroda vilalāpa ca R_6,040.014

imau tau sattvasaṃpannau vikrāntau priyasaṃyugau
imām avasthāṃ gamitau rākasaiḥ kūṭayodhibhiḥ R_6,040.015

bhrātuḥ putreṇa me tena duṣputreṇa durātmanā
rākṣasyā jihmayā buddhyā chalitāv ṛjuvikramau R_6,040.016

śarair imāv alaṃ viddhau rudhireṇa samukṣitau
vasudhāyām ima suptau dṛśyete śalyakāv iva R_6,040.017

yayor vīryam upāśritya pratiṣṭhā kāṅkṣitā mayā
tāv ubhau dehanāśāya prasuptau puruṣarṣabhau R_6,040.018

jīvann adya vipanno 'smi naṣṭarājyamanorathaḥ
prāptapratijñaś ca ripuḥ sakāmo rāvaṇaḥ kṛtaḥ R_6,040.019

evaṃ vilapamānaṃ taṃ pariṣvajya vibhīṣaṇam
sugrīvaḥ sattvasaṃpanno harirājo 'bravīd idam R_6,040.020

rājyaṃ prāpsyasi dharmajña laṅkāyāṃ nātra saṃśayaḥ
rāvaṇaḥ saha putreṇa sa rājyaṃ neha lapsyate R_6,040.021

śarasaṃpīḍitāv etāv ubhau rāghavalakṣmaṇau
tyaktvā mohaṃ vadhiṣyete sagaṇaṃ rāvaṇaṃ raṇe R_6,040.022

tam evaṃ sāntvayitvā tu samāśvāsya ca rākṣasaṃ
suṣeṇaṃ śvaśuraṃ pārśve sugrīvas tam uvāca ha R_6,040.023

saha śūrair harigaṇair labdhasaṃjñāv ariṃdamau
gaccha tvaṃ bhrātarau gṛhya kiṣkindhāṃ rāmalakṣmaṇau R_6,040.024

ahaṃ tu rāvaṇaṃ hatvā saputraṃ sahabāndhavam
maithilīm ānayiṣyāmi śakro naṣṭām iva śriyam R_6,040.025

śrutvaitad vānarendrasya suṣeṇo vākyam abravīt
devāsuraṃ mahāyuddham anubhūtaṃ sudāruṇam R_6,040.026

tadā sma dānavā devāñ śarasaṃsparśakovidāḥ
nijaghnuḥ śastraviduṣaś chādayanto muhur muhuḥ R_6,040.027

tān ārtān naṣṭasaṃjñāṃś ca parāsūṃś ca bṛhaspatiḥ
vidhyābhir mantrayuktābhir oṣadhībhiś cikitsati R_6,040.028

tāny auṣadhāny ānayituṃ kṣīrodaṃ yāntu sāgaram
javena vānarāḥ śīghraṃ saṃpāti panasādayaḥ R_6,040.029

harayas tu vijānanti pārvatī te mahauṣadhī
saṃjīvakaraṇīṃ divyāṃ viśalyāṃ devanirmitām R_6,040.030

candraś ca nāma droṇaś ca parvatau sāgarottame
amṛtaṃ yatra mathitaṃ tatra te paramauṣadhī R_6,040.031

te tatra nihite devaiḥ parvate paramauṣadhī
ayaṃ vāyusuto rājan hanūmāṃs tatra gacchatu R_6,040.032

etasminn antare vāyur meghāṃś cāpi savidyutaḥ
paryasyan sāgare toyaṃ kampayann iva parvatān R_6,040.033

mahatā pakṣavātena sarve dvīpamahādrumāḥ
nipetur bhagnaviṭapāḥ samūlā lavaṇāmbhasi R_6,040.034

abhavan pannagās trastā bhoginas tatravāsinaḥ
śīghraṃ sarvāṇi yādāṃsi jagmuś ca lavaṇārṇavam R_6,040.035

tato muhūrtad garuḍaṃ vainateyaṃ mahābalam
vānarā dadṛśuḥ sarve jvalantam iva pāvakam R_6,040.036

tam āgatam abhiprekṣya nāgās te vipradudruvuḥ
yais tau satpuruṣau baddhau śarabhūtair mahābalau R_6,040.037

tataḥ suparṇaḥ kākutsthau dṛṣṭvā pratyabhinandya ca
vimamarśa ca pāṇibhyāṃ mukhe candrasamaprabhe R_6,040.038

vainateyena saṃspṛṣṭās tayoḥ saṃruruhur vraṇāḥ
suvarṇe ca tanū snigdhe tayor āśu babhūvatuḥ R_6,040.039

tejo vīryaṃ balaṃ cauja utsāhaś ca mahāguṇāḥ
pradarśanaṃ ca buddhiś ca smṛtiś ca dviguṇaṃ tayoḥ R_6,040.040

tāv utthāpya mahāvīryau garuḍo vāsavopamau
ubhau tau sasvaje hṛṣṭau rāmaś cainam uvāca ha R_6,040.041

bhavatprasādād vyasanaṃ rāvaṇiprabhavaṃ mahat
āvām iha vyatikrāntau śīghraṃ ca balinau kṛtau R_6,040.042

yathā tātaṃ daśarathaṃ yathājaṃ ca pitāmaham
tathā bhavantam āsādya hṛṣayaṃ me prasīdati R_6,040.043

ko bhavān rūpasaṃpanno divyasraganulepanaḥ
vasāno viraje vastre divyābharaṇabhūṣitaḥ R_6,040.044

tam uvāca mahātejā vainateyo mahābalaḥ
patatrirājaḥ prītātmā harṣaparyākulekṣaṇaḥ R_6,040.045

ahaṃ sakhā te kākutstha priyaḥ prāṇo bahiścaraḥ
garutmān iha saṃprāpto yuvayoḥ sāhyakāraṇāt R_6,040.046

asurā vā mahāvīryā dānavā vā mahābalāḥ
surāś cāpi sagandharvāḥ puraskṛtya śatakratum R_6,040.047

nemaṃ mokṣayituṃ śaktāḥ śarabandhaṃ sudāruṇam
māyā balād indrajitā nirmitaṃ krūrakarmaṇā R_6,040.048

ete nāgāḥ kādraveyās tīkṣṇadaṃṣṭrāviṣolbaṇāḥ
rakṣomāyā prabhāvena śarā bhūtvā tvadāśritāḥ R_6,040.049

sabhāgyaś cāsi dharmajña rāma satyaparākrama
lakṣmaṇena saha bhrātrā samare ripughātinā R_6,040.050

imaṃ śrutvā tu vṛttāntaṃ tvaramāṇo 'ham āgataḥ
sahasā yuvayoḥ snehāt sakhitvam anupālayan R_6,040.051

mokṣitau ca mahāghorād asmāt sāyakabandhanāt
apramādaś ca kartavyo yuvābhyāṃ nityam eva hi R_6,040.052

prakṛtyā rākṣasāḥ sarve saṃgrāme kūṭayodhinaḥ
śūrāṇāṃ śuddhabhāvānāṃ bhavatām ārjavaṃ balam R_6,040.053

tan na viśvasitavyaṃ vo rākṣasānāṃ raṇājire
etenaivopamānena nityajihmā hi rākṣasāḥ R_6,040.054

evam uktvā tato rāmaṃ suparṇaḥ sumahābalaḥ
pariṣvajya suhṛtsnigdham āpraṣṭum upacakrame R_6,040.055

sakhe rāghava dharmajña ripūṇām api vatsala
abhyanujñātum icchāmi gamiṣyāmi yathāgatam R_6,040.056

bālavṛddhāvaśeṣāṃ tu laṅkāṃ kṛtvā śarormibhiḥ
rāvaṇaṃ ca ripuṃ hatvā sītāṃ samupalapsyase R_6,040.057

ity evam uktvā vacanaṃ suparṇaḥ śīghravikramaḥ
rāmaṃ ca virujaṃ kṛtvā madhye teṣāṃ vanaukasām R_6,040.058

pradakṣiṇaṃ tataḥ kṛtvā pariṣvajya ca vīryavān
jagāmākāśam āviśya suparṇaḥ pavano yathā R_6,040.059

virujau rāghavau dṛṣṭvā tato vānarayūthapāḥ
siṃhanādāṃs tadā nedur lāṅgūlaṃ dudhuvuś ca te R_6,040.060

tato bherīḥ samājaghnur mṛdaṅgāṃś ca vyanādayan
dadhmuḥ śaṅkhān saṃprahṛṣṭāḥ kṣvelanty api yathāpuram R_6,040.061

āsphoṭyāsphoṭya vikrāntā vānarā nagayodhinaḥ
drumān utpāṭya vividhāṃs tasthuḥ śatasahasraśaḥ R_6,040.062

visṛjanto mahānādāṃs trāsayanto niśācarān
laṅkādvārāṇy upājagmur yoddhukāmāḥ plavaṃgamāḥ R_6,040.063

tatas tu bhīmas tumulo ninādo babhūva śākhāmṛgayūthapānām
kṣaye nidāghasya yathā ghanānāṃ nādaḥ subhīmo nadatāṃ niśīthe R_6,040.064

teṣāṃ sutumulaṃ śabdaṃ vānarāṇāṃ tarasvinām
nardatāṃ rākṣasaiḥ sārdhaṃ tadā śuśrāva rāvaṇaḥ R_6,041.001

snigdhagambhīranirghoṣaṃ śrutvā sa ninadaṃ bhṛśam
sacivānāṃ tatas teṣāṃ madhye vacanam abravīt R_6,041.002

yathāsau saṃprahṛṣṭānāṃ vānarāṇāṃ samutthitaḥ
bahūnāṃ sumahān nādo meghānām iva garjatām R_6,041.003

vyaktaṃ sumahatī prītir eteṣāṃ nātra saṃśayaḥ
tathā hi vipulair nādaiś cukṣubhe varuṇālayaḥ R_6,041.004

tau tu baddhau śarais tīṣkṇair bhrātarau rāmalakṣmaṇau
ayaṃ ca sumahān nādaḥ śaṅkāṃ janayatīva me R_6,041.005

etat tu vacanaṃ coktvā mantriṇo rākṣaseśvaraḥ
uvāca nairṛtāṃs tatra samīpaparivartinaḥ R_6,041.006

jñāyatāṃ tūrṇam etaṣāṃ sarveṣāṃ vanacāriṇām
śokakāle samutpanne harṣakāraṇam utthitam R_6,041.007

tathoktās tena saṃbhrāntāḥ prākāram adhiruhya te
dadṛśuḥ pālitāṃ senāṃ sugrīveṇa mahātmanā R_6,041.008

tau ca muktau sughoreṇa śarabandhena rāghavau
samutthitau mahābhāgau viṣeduḥ prekṣya rākṣasāḥ R_6,041.009

saṃtrastahṛdayā sarve prākārād avaruhya te
viṣaṇṇavadanāḥ sarve rākṣasendram upasthitāḥ R_6,041.010

tad apriyaṃ dīnamukhā rāvaṇasya niśācarāḥ
kṛtsnaṃ nivedayām āsur yathāvad vākyakovidāḥ R_6,041.011

yau tāv indrajitā yuddhe bhrātarau rāmalakṣmaṇau
nibaddhau śarabandhena niṣprakampabhujau kṛtau R_6,041.012

vimuktau śarabandhena tau dṛśyete raṇājire
pāśān iva gajau chittvā gajendrasamavikramau R_6,041.013

tac chrutvā vacanaṃ teṣāṃ rākṣasendro mahābalaḥ
cintāśokasamākrānto viṣaṇṇavadano 'bravīt R_6,041.014

ghorair dattavarair baddhau śarair āśīviṣomapaiḥ
amoghaiḥ sūryasaṃkāśaiḥ pramathyendrajitā yudhi R_6,041.015

tam astrabandham āsādya yadi muktau ripū mama
saṃśayastham idaṃ sarvam anupaśyāmy ahaṃ balam R_6,041.016

niṣphalāḥ khalu saṃvṛttāḥ śarā vāsukitejasaḥ
ādattaṃ yais tu saṃgrāme ripūṇāṃ mama jīvitam R_6,041.017

evam uktvā tu saṃkruddho niśvasann urago yathā
abravīd rakṣasāṃ madhye dhūmrākṣaṃ nāma rākasaṃ R_6,041.018

balena mahatā yukto rakṣasāṃ bhīmakarmaṇām
tvaṃ vadhāyābhiniryāhi rāmasya saha vānaraiḥ R_6,041.019

evam uktas tu dhūmrākṣo rākṣasendreṇa dhīmatā
kṛtvā praṇāmaṃ saṃhṛṣṭo nirjagāma nṛpālayāt R_6,041.020

abhiniṣkramya taddvāraṃ balādhyakṣam uvāca ha
tvarayasva balaṃ tūrṇaṃ kiṃ cireṇa yuyutsataḥ R_6,041.021

dhūmrākṣasya vacaḥ śrutvā balādhyakṣo balānugaḥ
balam udyojayām āsa rāvaṇasyājñayā drutam R_6,041.022

te baddhaghaṇṭā balino ghorarūpā niśācarāḥ
vinardamānāḥ saṃhṛṣṭā dhūmrākṣaṃ paryavārayan R_6,041.023

vividhāyudhahastāś ca śūlamudgarapāṇayaḥ
gadābhiḥ paṭṭasair daṇḍair āyasair musalair bhṛśam R_6,041.024

parighair bhiṇḍipālaiś ca bhallaiḥ prāsaiḥ paraśvadhaiḥ
niryayū rākṣasā ghorā nardanto jaladā yathā R_6,041.025

rathaiḥ kavacinas tv anye dhvajaiś ca samalaṃkṛtaiḥ
suvarṇajālavihitaiḥ kharaiś ca vividhānanaiḥ R_6,041.026

hayaiḥ paramaśīghraiś ca gajendraiś ca madotkaṭaiḥ
niryayū rākṣasavyāghrā vyāghrā iva durāsadāḥ R_6,041.027

vṛkasiṃhamukhair yuktaṃ kharaiḥ kanakabhūṣaṇaiḥ
āruroha rathaṃ divyaṃ dhūmrākṣaḥ kharanisvanaḥ R_6,041.028

sa niryāto mahāvīryo dhūmrākṣo rākṣasair vṛtaḥ
prahasan paścimadvāraṃ hanūmān yatra yūthapaḥ R_6,041.029

prayāntaṃ tu mahāghoraṃ rākṣasaṃ bhīmadarśanam
antarikṣagatāḥ krūrāḥ śakunāḥ pratyavārayan R_6,041.030

rathaśīrṣe mahābhīmo gṛdhraś ca nipapāta ha
dhvajāgre grathitāś caiva nipetuḥ kuṇapāśanāḥ R_6,041.031

rudhirārdro mahāñ śvetaḥ kabandhaḥ patito bhuvi
visvaraṃ cotsṛjan nādaṃ dhūmrākṣasya samīpataḥ R_6,041.032

vavarṣa rudhiraṃ devaḥ saṃcacāla ca medinī
pratilomaṃ vavau vāyur nirghātasamanisvanaḥ
timiraughāvṛtās tatra diśaś ca na cakāśire R_6,041.033

sa tūtpātāṃs tato dṛṣṭvā rākṣasānāṃ bhayāvahān
prādurbhūtān sughorāṃś ca dhūmrākṣo vyathito 'bhavat R_6,041.034

tataḥ subhīmo bahubhir niśācarair vṛto 'bhiniṣkramya raṇotsuko balī
dadarśa tāṃ rāghavabāhupālitāṃ samudrakalpāṃ bahuvānarīṃ camūm R_6,041.035

dhūmrākṣaṃ prekṣya niryāntaṃ rākṣasaṃ bhīmanisvanam
vinedur vānarāḥ sarve prahṛṣṭā yuddhakāṅkṣiṇaḥ R_6,042.001

teṣāṃ tu tumulaṃ yuddhaṃ saṃjajñe harirakṣasām
anyonyaṃ pādapair ghorair nighnataṃ śūlamudgaraiḥ R_6,042.002

rākṣasair vānarā ghorā vinikṛttāḥ samantataḥ
vānarai rākṣasāś cāpi drumair bhūmau samīkṛtāḥ R_6,042.003

rākṣasāś cāpi saṃkruddhā vānarān niśitaiḥ śaraiḥ
vivyadhur ghorasaṃkāśaiḥ kaṅkapatrair ajihmagaiḥ R_6,042.004

te gadābhiś ca bhīmābhiḥ paṭṭasaiḥ kūṭamudgaraiḥ
ghoraiś ca parighaiś citrais triśūlaiś cāpi saṃśitaiḥ R_6,042.005

vidāryamāṇā rakṣobhir vānarās te mahābalāḥ
amarṣāj janitoddharṣāś cakruḥ karmāṇy abhītavat R_6,042.006

śaranirbhinnagātrās te śūlanirbhinnadehinaḥ
jagṛhus te drumāṃs tatra śilāś ca hariyūthapāḥ R_6,042.007

te bhīmavegā harayo nardamānās tatas tataḥ
mamanthū rākṣasān bhīmān nāmāni ca babhāṣire R_6,042.008

tad babhūvādbhutaṃ ghoraṃ yuddhaṃ vānararakṣasām
śilābhir vividhābhiś ca bahuśākhaiś ca pādapaiḥ R_6,042.009

rākṣasā mathitāḥ ke cid vānarair jitakāśibhiḥ
vavarṣū rudhiraṃ ke cin mukhai rudhirabhojanāḥ R_6,042.010

pārśveṣu dāritāḥ ke cit ke cid rāśīkṛtā drumaiḥ
śilābhiś cūrṇitāḥ ke cit ke cid dantair vidāritāḥ R_6,042.011

dhvajair vimathitair bhagnaiḥ kharaiś ca vinipātitaiḥ
rathair vidhvaṃsitaiś cāpi patitai rajanīcaraiḥ R_6,042.012

vānarair bhīmavikrāntair āplutyāplutya vegitaiḥ
rākṣasāḥ karajais tīkṣṇair mukheṣu vinikartitāḥ R_6,042.013

vivarṇavadanā bhūyo viprakīrṇaśiroruhāḥ
mūḍhāḥ śoṇitagandhena nipetur dharaṇītale R_6,042.014

naye tu paramakruddhā rākṣasā bhīmavikramāḥ
talair evābhidhāvanti vajrasparśasamair harīn R_6,042.015

vanarair āpatantas te vegitā vegavattaraiḥ
muṣṭibhiś caraṇair dantaiḥ pādapaiś cāpapothitāḥ R_6,042.016

sanyaṃ tu vidrutaṃ dṛṣṭvā dhūmrākṣo rākṣasarṣabhaḥ
krodhena kadanaṃ cakre vānarāṇāṃ yuyutsatām R_6,042.017

prāsaiḥ pramathitāḥ ke cid vānarāḥ śoṇitasravāḥ
mudgarair āhatāḥ ke cit patitā dharaṇītale R_6,042.018

parighair mathitaḥ ke cid bhiṇḍipālair vidāritāḥ
paṭṭasair āhatāḥ ke cid vihvalanto gatāsavaḥ R_6,042.019

ke cid vinihatā bhūmau rudhirārdrā vanaukasaḥ
ke cid vidrāvitā naṣṭāḥ saṃkruddhai rākṣasair yudhi R_6,042.020

vibhinnahṛdayāḥ ke cid ekapārśvena śāyitāḥ
vidāritāstraśūlai ca ke cid āntrair vinisrutāḥ R_6,042.021

tat subhīmaṃ mahad yuddhaṃ harirākasa saṃkulam
prababhau śastrabahulaṃ śilāpādapasaṃkulam R_6,042.022

dhanurjyātantrimadhuraṃ hikkātālasamanvitam
mandrastanitasaṃgītaṃ yuddhagāndharvam ābabhau R_6,042.023

dhūmrākṣas tu dhanuṣpāṇir vānarān raṇamūrdhani
hasan vidrāvayām āsa diśas tāñ śaravṛṣṭibhiḥ R_6,042.024

dhūmrākṣeṇārditaṃ sainyaṃ vyathitaṃ dṛśya mārutiḥ
abhyavartata saṃkruddhaḥ pragṛhya vipulāṃ śilām R_6,042.025

krodhād dviguṇatāmrākṣaḥ pitṛtulyaparākramaḥ
śilāṃ tāṃ pātayām āsa dhūmrākṣasya rathaṃ prati R_6,042.026

āpatantīṃ śilāṃ dṛṣṭvā gadām udyamya saṃbhramāt
rathād āplutya vegena vasudhāyāṃ vyatiṣṭhata R_6,042.027

sā pramathya rathaṃ tasya nipapāta śilābhuvi
sacakrakūbaraṃ sāśvaṃ sadhvajaṃ saśarāsanam R_6,042.028

sa bhaṅktvā tu rathaṃ tasya hanūmān mārutātmajaḥ
rakṣasāṃ kadanaṃ cakre saskandhaviṭapair drumaiḥ R_6,042.029

vibhinnaśiraso bhūtvā rākṣasāḥ śoṇitokṣitāḥ
drumaiḥ pramathitāś cānye nipetur dharaṇītale R_6,042.030

vidrāvya rākṣasaṃ sainyaṃ hanūmān mārutātmajaḥ
gireḥ śikharam ādāya dhūmrākṣam abhidudruve R_6,042.031

tam āpatantaṃ dhūmrākṣo gadām udyamya vīryavān
vinardamānaḥ sahasā hanūmantam abhidravat R_6,042.032

tataḥ kruddhas tu vegena gadāṃ tāṃ bahukaṇṭakām
pātayām āsa dhūmrākṣo mastake tu hanūmataḥ R_6,042.033

tāḍitaḥ sa tayā tatra gadayā bhīmarūpayā
sa kapir mārutabalas taṃ prahāram acintayan
dhūmrākṣasya śiro madhye giriśṛṅgam apātayat R_6,042.034

sa vihvalitasarvāṅgo giriśṛṅgeṇa tāḍitaḥ
papāta sahasā bhūmau vikīrṇa iva parvataḥ R_6,042.035

dhūmrākṣaṃ nihataṃ dṛṣṭvā hataśeṣā niśācarāḥ
trastāḥ praviviśur laṅkāṃ vadhyamānāḥ plavaṃgamaiḥ R_6,042.036

sa tu pavanasuto nihatya śatruṃ kṣatajavahāḥ saritaś ca saṃvikīrya
ripuvadhajanitaśramo mahātmā mudam agamat kapibhiś ca pūjyamānaḥ R_6,042.037

dhūmrākṣaṃ nihataṃ śrutvā rāvaṇo rākṣaseśvaraḥ
balādhyakṣam uvācedaṃ kṛtāñjalim upasthitam R_6,043.001

śīghraṃ niryāntu durdharṣā rākṣasā bhīmavikramāḥ
akampanaṃ puraskṛtya sarvaśastraprakovidam R_6,043.002

tato nānāpraharaṇā bhīmākṣā bhīmadarśanāḥ
niṣpetū rākṣasā mukhyā balādhyakṣapracoditāḥ R_6,043.003

ratham āsthāya vipulaṃ taptakāñcanakuṇḍalaḥ
rākasaiḥ saṃvṛto ghorais tadā niryāty akampanaḥ R_6,043.004

na hi kampayituṃ śakyaḥ surair api mahāmṛdhe
akampanas tatas teṣām āditya iva tejasā R_6,043.005

tasya nidhāvamānasya saṃrabdhasya yuyutsayā
akasmād dainyam āgacchad dhayānāṃ rathavāhinām R_6,043.006

vyasphuran nayanaṃ cāsya savyaṃ yuddhābhinandinaḥ
vivarṇo mukhavarṇaś ca gadgadaś cābhavat svaraḥ R_6,043.007

abhavat sudine cāpi durdine rūkṣamārutam
ūcuḥ khagā mṛgāḥ sarve vācaḥ krūrā bhayāvahāḥ R_6,043.008

sa siṃhopacitaskandhaḥ śārdūlasamavikramaḥ
tān utpātān acintyaiva nirjagāma raṇājiram R_6,043.009

tadā nirgacchatas tasya rakṣasaḥ saha rākṣasaiḥ
babhūva sumahān nādaḥ kṣobhayann iva sāgaram R_6,043.010

tena śabdena vitrastā vānarāṇāṃ mahācamūḥ
drumaśailapraharaṇā yoddhuṃ samavatiṣṭhata R_6,043.011

teṣāṃ yuddhaṃ mahāraudraṃ saṃjajñe kapirakṣasām
rāmarāvaṇayor arthe samabhityaktajīvinām R_6,043.012

sarve hy atibalāḥ śūrāḥ sarve parvatasaṃnibhāḥ
harayo rākṣasāś caiva parasparajighaṃsavaḥ R_6,043.013

teṣāṃ vinardātāṃ śabdaḥ saṃyuge 'titarasvinām
śuśruve sumahān krodhād anyonyam abhigarjatām R_6,043.014

rajaś cāruṇavarṇābhaṃ subhīmam abhavad bhṛśam
uddhūtaṃ harirakṣobhiḥ saṃrurodha diśo daśa R_6,043.015

anyonyaṃ rajasā tena kauśeyoddhūtapāṇḍunā
saṃvṛtāni ca bhūtāni dadṛśur na raṇājire R_6,043.016

na dhvajo na patākāvā varma vā turago 'pi vā
āyudhaṃ syandanaṃ vāpi dadṛśe tena reṇunā R_6,043.017

śabdaś ca sumahāṃs teṣāṃ nardatām abhidhāvatām
śrūyate tumule yuddhe na rūpāṇi cakāśire R_6,043.018

harīn eva susaṃkruddhā harayo jaghnur āhave
rākṣasāś cāpi rakṣāṃsi nijaghnus timire tadā R_6,043.019

parāṃś caiva vinighnantaḥ svāṃś ca vānararākṣasāḥ
rudhirārdraṃ tadā cakrur mahīṃ paṅkānulepanām R_6,043.020

tatas tu rudhiraugheṇa siktaṃ vyapagataṃ rajaḥ
śarīraśavasaṃkīrṇā babhūva ca vasuṃdharā R_6,043.021

drumaśaktiśilāprāsair gadāparighatomaraiḥ
harayo rākṣasās tūrṇaṃ jaghnur anyonyam ojasā R_6,043.022

bāhubhiḥ parighākārair yudhyantaḥ parvatopamāḥ
harayo bhīmakarmāṇo rākṣasāñ jaghnur āhave R_6,043.023

rākṣasāś cāpi saṃkruddhāḥ prāsatomarapāṇayaḥ
kapīn nijaghnire tatra śastraiḥ paramadāruṇaiḥ R_6,043.024

harayas tv api rakṣāṃsi mahādrumamahāśmabhiḥ
vidārayanty abhikramya śastrāṇy ācchidya vīryataḥ R_6,043.025

etasminn antare vīrā harayaḥ kumudo nalaḥ
maindaś ca paramakruddhaś cakrur vegam anuttamam R_6,043.026

te tu vṛkṣair mahāvegā rākṣasānāṃ camūmukhe
kadanaṃ sumaha cakrur līlayā hariyūthapāḥ R_6,043.027

tad dṛṣṭvā sumahat karma kṛtaṃ vānarasattamaiḥ
krodham āhārayām āsa yudhi tīvram akampanaḥ R_6,044.001

krodhamūrchitarūpas tu dhnuvan paramakārmukam
dṛṣṭvā tu karma śatrūṇāṃ sārathiṃ vākyam abravīt R_6,044.002

tatraiva tāvat tvaritaṃ rathaṃ prāpaya sārathe
ete 'tra bahavo ghnanti subahūn rākṣasān raṇe R_6,044.003

ete 'tra balavanto hi bhīmakāyāś ca vānarāḥ
drumaśailapraharaṇās tiṣṭhanti pramukhe mama R_6,044.004

etān nihantum icchāmi samaraślāghino hy aham
etaiḥ pramathitaṃ sarvaṃ dṛśyate rākṣasaṃ balam R_6,044.005

tataḥ prajavitāśvena rathena rathināṃ varaḥ
harīn abhyahanat krodhāc charajālair akampanaḥ R_6,044.006

na sthātuṃ vānarāḥ śekuḥ kiṃ punar yoddhum āhave
akampanaśarair bhagnāḥ sarva eva pradudruvuḥ R_6,044.007

tān mṛtyuvaśam āpannān akampanavaśaṃ gatān
samīkṣya hanumāñ jñātīn upatasthe mahābalaḥ R_6,044.008

taṃ mahāplavagaṃ dṛṣṭvā sarve plavagayūthapāḥ
sametya samare vīrāḥ sahitāḥ paryavārayan R_6,044.009

vyavasthitaṃ hanūmantaṃ te dṛṣṭvā hariyūthapāḥ
babhūvur balavanto hi balavantam upāśritāḥ R_6,044.010

akampanas tu śailābhaṃ hanūmantam avasthitam
mahendra iva dhārābhiḥ śarair abhivavarṣa ha R_6,044.011

acintayitvā bāṇaughāñ śarīre patitāñ śitān
akampanavadhārthāya mano dadhre mahābalaḥ R_6,044.012

sa prahasya mahātejā hanūmān mārutātmajaḥ
abhidudrāva tad rakṣaḥ kampayann iva medinīm R_6,044.013

tasyābhinardamānasya dīpyamānasya tejasā
babhūva rūpaṃ durdharṣaṃ dīptasyeva vibhāvasoḥ R_6,044.014

ātmānaṃ tv apraharaṇaṃ jñātvā krodhasamanvitaḥ
śailam utpāṭayām āsa vegena haripuṃgavaḥ R_6,044.015

taṃ gṛhītvā mahāśailaṃ pāṇinaikena mārutiḥ
vinadya sumahānādaṃ bhrāmayām āsa vīryavān R_6,044.016

tatas tam abhidudrāva rākṣasendram akampanam
yathā hi namuciṃ saṃkhye vajreṇeva puraṃdaraḥ R_6,044.017

akampanas tu tad dṛṣṭvā giriśṛṅgaṃ samudyatam
dūrād eva mahābāṇair ardhacandrair vyadārayat R_6,044.018

tat parvatāgram ākāśe rakṣobāṇavidāritam
vikīrṇaṃ patitaṃ dṛṣṭvā hanūmān krodhamūrchitaḥ R_6,044.019

so 'śvakarṇaṃ samāsādya roṣadarpānvito hariḥ
tūrṇam utpāṭayām āsa mahāgirim ivocchritam R_6,044.020

taṃ gṛhītvā mahāskandhaṃ so 'śvakarṇaṃ mahādyutiḥ
prahasya parayā prītyā bhrāmayām āsa saṃyuge R_6,044.021

pradhāvann uruvegena prabhañjaṃs tarasā drumān
hanūmān paramakruddhaś caraṇair dārayat kṣitim R_6,044.022

gajāṃś ca sagajārohān sarathān rathinas tathā
jaghāna hanumān dhīmān rākṣasāṃś ca padātikān R_6,044.023

tam antakam iva kruddhaṃ samare prāṇahāriṇam
hanūmantam abhiprekṣya rākṣasā vipradudruvuḥ R_6,044.024

tam āpatantaṃ saṃkruddhaṃ rākṣasānāṃ bhayāvaham
dadarśākampano vīraś cukrodha ca nanāda ca R_6,044.025

sa caturdaśabhir bāṇaiḥ śitair dehavidāraṇaiḥ
nirbibheda hanūmantaṃ mahāvīryam akampanaḥ R_6,044.026

sa tathā pratividdhas tu bahvībhiḥ śaravṛṣṭibhiḥ
hanūmān dadṛśe vīraḥ prarūḍha iva sānumān R_6,044.027

tato 'nyaṃ vṛkṣam utpāṭya kṛtvā vegam anuttamam
śirasy abhijaghānāśu rākṣasendram akampanam R_6,044.028

sa vṛkṣeṇa hatas tena sakrodhena mahātmanā
rākṣaso vānarendreṇa papāta sa mamāra ca R_6,044.029

taṃ dṛṣṭvā nihataṃ bhūmau rākṣasendram akampanam
vyathitā rākṣasāḥ sarve kṣitikampa iva drumāḥ R_6,044.030

tyaktapraharaṇāḥ sarve rākṣasās te parājitāḥ
laṅkām abhiyayus trastā vānarais tair abhidrutāḥ R_6,044.031

te muktakeśāḥ saṃbhrāntā bhagnamānāḥ parājitāḥ
sravacchramajalair aṅgaiḥ śvasanto vipradudruvuḥ R_6,044.032

anyonyaṃ pramamantus te viviśur nagaraṃ bhayāt
pṛṣṭhatas te susaṃmūḍhāḥ prekṣamāṇā muhur muhuḥ R_6,044.033

teṣu laṅkāṃ praviṣṭeṣu rākṣaseṣu mahābalāḥ
sametya harayaḥ sarve hanūmantam apūjayan R_6,044.034

so 'pi prahṛṣṭas tān sarvān harīn saṃpratyapūjayat
hanūmān sattvasaṃpanno yathārham anukūlataḥ R_6,044.035

vineduś ca yathā prāṇaṃ harayo jitakāśinaḥ
cakarṣuś ca punas tatra saprāṇān eva rākṣasān R_6,044.036

sa vīraśobhām abhajan mahākapiḥ sametya rakṣāṃsi nihatya mārutiḥ
mahāsuraṃ bhīmam amitranāśanaṃ yathaiva viṣṇur balinaṃ camūmukhe R_6,044.037

apūjayan devagaṇās tadā kapiṃ svayaṃ ca rāmo 'tibalaś ca lakṣmaṇaḥ
tathaiva sugrīvamukhāḥ plavaṃgamā vibhīṣaṇaś caiva mahābalas tadā R_6,044.038

akampanavadhaṃ śrutvā kruddho vai rākṣaseśvaraḥ
kiṃ cid dīnamukhaś cāpi sacivāṃs tān udaikṣata R_6,045.001

sa tu dhyātvā muhūrtaṃ tu mantribhiḥ saṃvicārya ca
purīṃ pariyayau laṅkāṃ sarvān gulmān avekṣitum R_6,045.002

tāṃ rākṣasagaṇair guptāṃ gulmair bahubhir āvṛtām
dadarśa nagarīṃ laṅkāṃ patākādhvajamālinīm R_6,045.003

ruddhāṃ tu nagarīṃ dṛṣṭvā rāvaṇo rākṣaseśvaraḥ
uvācāmarṣitaḥ kāle prahastaṃ yuddhakovidam R_6,045.004

purasyopaniviṣṭasya sahasā pīḍitasya ca
nānyaṃ yuddhāt prapaśyāmi mokṣaṃ yuddhaviśārada R_6,045.005

ahaṃ vā kumbhakarṇo vā tvaṃ vā senāpatir mama
indrajid vā nikumbho vā vaheyur bhāram īdṛśam R_6,045.006

sa tvaṃ balam itaḥ śīghram ādāya parigṛhya ca
vijayāyābhiniryāhi yatra sarve vanaukasaḥ R_6,045.007

niryāṇād eva te nūnaṃ capalā harivāhinī
nardatāṃ rākṣasendrāṇāṃ śrutvā nādaṃ draviṣyati R_6,045.008

capalā hy avinītāś ca calacittāś ca vānarāḥ
na sahiṣyanti te nādaṃ siṃhanādam iva dvipāḥ R_6,045.009

vidrute ca bale tasmin rāmaḥ saumitriṇā saha
avaśaste nirālambaḥ prahastavaśam eṣyati R_6,045.010

āpatsaṃśayitā śreyo nātra niḥsaṃśayīkṛtā
pratilomānulomaṃ vā yad vā no manyase hitam R_6,045.011

rāvaṇenaivam uktas tu prahasto vāhinīpatiḥ
rākṣasendram uvācedam asurendram ivośanā R_6,045.012

rājan mantritapūrvaṃ naḥ kuśalaiḥ saha mantribhiḥ
vivādaś cāpi no vṛttaḥ samavekṣya parasparam R_6,045.013

pradānena tu sītāyāḥ śreyo vyavasitaṃ mayā
apradāne punar yuddhaṃ dṛṣṭam etat tathaiva naḥ R_6,045.014

so 'haṃ dānaiś ca mānaiś ca satataṃ pūjitas tvayā
sāntvaiś ca vividhaiḥ kāle kiṃ na kuryāṃ priyaṃ tava R_6,045.015

na hi me jīvitaṃ rakṣyaṃ putradāradhanāni vā
tvaṃ paśya māṃ juhūṣantaṃ tvadarthe jīvitaṃ yudhi R_6,045.016

evam uktvā tu bhartāraṃ rāvaṇaṃ vāhinīpatiḥ
samānayata me śīghraṃ rākṣasānāṃ mahad balam R_6,045.017

madbāṇāśanivegena hatānāṃ tu raṇājire
adya tṛpyantu māṃsena pakṣiṇaḥ kānanaukasām R_6,045.018

ity uktās te prahastena balādhyakṣāḥ kṛtatvarāḥ
balam udyojayām āsus tasmin rākṣasamandire R_6,045.019

sā babhūva muhūrtena tigmanānāvidhāyudhaiḥ
laṅkā rākṣasavīrais tair gajair iva samākulā R_6,045.020

hutāśanaṃ tarpayatāṃ brāhmaṇāṃś ca namasyatām
ājyagandhaprativahaḥ surabhir māruto vavau R_6,045.021

srajaś ca vividhākārā jagṛhus tv abhimantritāḥ
saṃgrāmasajjāḥ saṃhṛṣṭā dhārayan rākṣasās tadā R_6,045.022

sadhanuṣkāḥ kavacino vegād āplutya rākṣasāḥ
rāvaṇaṃ prekṣya rājānaṃ prahastaṃ paryavārayan R_6,045.023

athāmantrya ca rājānaṃ bherīm āhatya bhairavām
āruroha rathaṃ divyaṃ prahastaḥ sajjakalpitam R_6,045.024

hayair mahājavair yuktaṃ samyak sūtasusaṃyutam
mahājaladanirghoṣaṃ sākṣāc candrārkabhāsvaram R_6,045.025

uragadhvajadurdharṣaṃ suvarūthaṃ svapaskaram
suvarṇajālasaṃyuktaṃ prahasantam iva śriyā R_6,045.026

tatas taṃ ratham āsthāya rāvaṇārpitaśāsanaḥ
laṅkāyā niryayau tūrṇaṃ balena mahatā vṛtaḥ R_6,045.027

tato duṃdubhinirghoṣaḥ parjanyaninadopamaḥ
śuśruve śaṅkhaśabdaś ca prayāte vāhinīpatau R_6,045.028

ninadantaḥ svarān ghorān rākṣasā jagmur agrataḥ
bhīmarūpā mahākāyāḥ prahastasya puraḥsarāḥ R_6,045.029

vyūḍhenaiva sughoreṇa pūrvadvārāt sa niryayau
gajayūthanikāśena balena mahatā vṛtaḥ R_6,045.030

sāgarapratimaughena vṛtas tena balena saḥ
prahasto niryayau tūrṇaṃ kruddhaḥ kālāntakopamaḥ R_6,045.031

tasya niryāṇa ghoṣeṇa rākṣasānāṃ ca nardatām
laṅkāyāṃ sarvabhūtāni vinedur vikṛtaiḥ svaraiḥ R_6,045.032

vyabhram ākāśam āviśya māṃsaśoṇitabhojanāḥ
maṇḍalāny apasavyāni khagāś cakrū rathaṃ prati R_6,045.033

vamantyaḥ pāvakajvālāḥ śivā ghorā vavāśire R_6,045.034

antarikṣāt papātolkā vāyuś ca paruṣo vavau
anyonyam abhisaṃrabdhā grahāś ca na cakāśire R_6,045.035

vavarṣū rudhiraṃ cāsya siṣicuś ca puraḥsarān
ketumūrdhani gṛdhro 'sya vilīno dakṣiṇāmukhaḥ R_6,045.036

sārather bahuśaś cāsya saṃgrāmam avagāhataḥ
pratodo nyapatad dhastāt sūtasya hayasādinaḥ R_6,045.037

niryāṇa śrīś ca yāsyāsīd bhāsvarā ca sudurlabhā
sā nanāśa muhūrtena same ca skhalitā hayāḥ R_6,045.038

prahastaṃ tv abhiniryāntaṃ prakhyāta balapauruṣam
yudhi nānāpraharaṇā kapisenābhyavartata R_6,045.039

atha ghoṣaḥ sutumulo harīṇāṃ samajāyata
vṛkṣān ārujatāṃ caiva gurvīś cāgṛhṇatāṃ śilāḥ R_6,045.040

ubhe pramudite sainye rakṣogaṇavanaukasām
vegitānāṃ samarthānām anyonyavadhakāṅkṣiṇām
parasparaṃ cāhvayatāṃ ninādaḥ śrūyate mahān R_6,045.041

tataḥ prahastaḥ kapirājavāhinīm abhipratasthe vijayāya durmatiḥ
vivṛddhavegāṃ ca viveśa tāṃ camūṃ yathā mumūrṣuḥ śalabho vibhāvasum R_6,045.042

tataḥ prahastaṃ niryāntaṃ bhīmaṃ bhīmaparākramam
garjantaṃ sumahākāyaṃ rākṣasair abhisaṃvṛtam R_6,046.001

dadarśa mahatī senā vānarāṇāṃ balīyasām
atisaṃjātaroṣāṇāṃ prahastam abhigarjatām R_6,046.002

khaḍgaśaktyaṣṭibāṇāś ca śūlāni musalāni ca
gadāś ca parighāḥ prāsā vividhāś ca paraśvadhāḥ R_6,046.003

dhanūṃṣi ca vicitrāṇi rākṣasānāṃ jayaiṣiṇām
pragṛhītāny aśobhanta vānarān abhidhāvatām R_6,046.004

jagṛhuḥ pādapāṃś cāpi puṣpitān vānararṣabhāḥ
śilāś ca vipulā dīrghā yoddhukāmāḥ plavaṃgamāḥ R_6,046.005

teṣām anyonyam āsādya saṃgrāmaḥ sumahān abhūt
bahūnām aśmavṛṣṭiṃ ca śaravṛṣṭiṃ ca varṣatām R_6,046.006

bahavo rākṣasā yuddhe bahūn vānarayūthapān
vānarā rākṣasāṃś cāpi nijaghnur bahavo bahūn R_6,046.007

śūlaiḥ pramathitāḥ ke cit ke cit tu paramāyudhaiḥ
parighair āhatāḥ ke cit ke cic chinnāḥ paraśvadhaiḥ R_6,046.008

nirucchvāsāḥ punaḥ ke cit patitā dharaṇītale
vibhinnahṛdayāḥ ke cid iṣusaṃtānasaṃditāḥ R_6,046.009

ke cid dvidhākṛtāḥ khaḍgaiḥ sphurantaḥ patitā bhuvi
vānarā rākṣasaiḥ śūlaiḥ pārśvataś ca vidāritāḥ R_6,046.010

vānaraiś cāpi saṃkruddhai rākṣasaughāḥ samantataḥ
pādapair giriśṛṅgaiś ca saṃpiṣṭā vasudhātale R_6,046.011

vajrasparśatalair hastair muṣṭibhiś ca hatā bhṛśam
vemuḥ śoṇitam āsyebhyo viśīrṇadaśanekṣaṇaḥ R_6,046.012

ārtasvaraṃ ca svanatāṃ siṃhanādaṃ ca nardatām
babhūva tumulaḥ śabdo harīṇāṃ rakṣasāṃ yudhi R_6,046.013

vānarā rākṣasāḥ kruddhā vīramārgam anuvratāḥ
vivṛttanayanāḥ krūrāś cakruḥ karmāṇy abhītavat R_6,046.014

narāntakaḥ kumbhahanur mahānādaḥ samunnataḥ
ete prahastasacivāḥ sarve jaghnur vanaukasaḥ R_6,046.015

teṣām āpatatāṃ śīghraṃ nighnatāṃ cāpi vānarān
dvivido giriśṛṅgeṇa jaghānaikaṃ narāntakam R_6,046.016

durmukhaḥ punar utpāṭya kapiḥ sa vipuladrumam
rākṣasaṃ kṣiprahastas tu samunnatam apothayat R_6,046.017

jāmbavāṃs tu susaṃkruddhaḥ pragṛhya mahatīṃ śilām
pātayām āsa tejasvī mahānādasya vakṣasi R_6,046.018

atha kumbhahanus tatra tāreṇāsādya vīryavān
vṛkṣeṇābhihato mūrdhni prāṇāṃs tatyāja rākṣasaḥ R_6,046.019

amṛṣyamāṇas tat karma prahasto ratham āsthitaḥ
cakāra kadanaṃ ghoraṃ dhanuṣpāṇir vanaukasām R_6,046.020

āvarta iva saṃjajñe ubhayoḥ senayos tadā
kṣubhitasyāprameyasya sāgarasyeva nisvanaḥ R_6,046.021

mahatā hi śaraugheṇa prahasto yuddhakovidaḥ
ardayām āsa saṃkruddho vānarān paramāhave R_6,046.022

vānarāṇāṃ śarīrais tu rākṣasānāṃ ca medinī
babhūva nicitā ghorā patitair iva parvataiḥ R_6,046.023

sā mahīrudhiraugheṇa pracchannā saṃprakāśate
saṃchannā mādhave māsi palāśair iva puṣpitaiḥ R_6,046.024

hatavīraughavaprāṃ tu bhagnāyudhamahādrumām
śoṇitaughamahātoyāṃ yamasāgaragāminīm R_6,046.025

yakṛtplīhamahāpaṅkāṃ vinikīrṇāntraśaivalām
bhinnakāyaśiromīnām aṅgāvayavaśāḍvalām R_6,046.026

gṛdhrahaṃsagaṇākīrṇāṃ kaṅkasārasasevitām
medhaḥphenasamākīrṇām ārtastanitanisvanām R_6,046.027

tāṃ kāpuruṣadustārāṃ yuddhabhūmimayīṃ nadīm
nadīm iva ghanāpāye haṃsasārasasevitām R_6,046.028

rākṣasāḥ kapimukhyāś ca terus tāṃ dustarāṃ nadīm
yathā padmarajodhvastāṃ nalinīṃ gajayūthapāḥ R_6,046.029

tataḥ sṛjantaṃ bāṇaughān prahastaṃ syandane sthitam
dadarśa tarasā nīlo vinighnantaṃ plavaṃgamān R_6,046.030

sa taṃ paramadurdharṣam āpatantaṃ mahākapiḥ
prahastaṃ tāḍayām āsa vṛkṣam utpāṭya vīryavān R_6,046.031

sa tenābhihataḥ kruddho nadan rākṣasapuṃgavaḥ
vavarṣa śaravarṣāṇi plavagānāṃ camūpatau R_6,046.032

apārayan vārayituṃ pratyagṛhṇān nimīlitaḥ
yathaiva govṛṣo varṣaṃ śāradaṃ śīghram āgatam R_6,046.033

evam eva prahastasya śaravarṣaṃ durāsadam
nimīlitākṣaḥ sahasā nīlaḥ sehe sudāruṇam R_6,046.034

roṣitaḥ śaravarṣeṇa sālena mahatā mahān
prajaghāna hayān nīlaḥ prahastasya manojavān R_6,046.035

vidhanus tu kṛtas tena prahasto vāhinīpatiḥ
pragṛhya musalaṃ ghoraṃ syandanād avapupluve R_6,046.036

tāv ubhau vāhinīmukhyau jātaroṣau tarasvinau
sthitau kṣatajadigdhāṅgau prabhinnāv iva kuñjarau R_6,046.037

ullikhantau sutīkṣṇābhir daṃṣṭrābhir itaretaram
siṃhaśārdūlasadṛśau siṃhaśārdūlaceṣṭitau R_6,046.038

vikrāntavijayau vīrau samareṣv anivartinau
kāṅkṣamāṇau yaśaḥ prāptuṃ vṛtravāsavayoḥ samau R_6,046.039

ājaghāna tadā nīlaṃ lalāṭe musalena saḥ
prahastaḥ paramāyastas tasya susrāva śoṇitam R_6,046.040

tataḥ śoṇitadigdhāṅgaḥ pragṛhya sumahātarum
prahastasyorasi kruddho visasarja mahākapiḥ R_6,046.041

tam acintyaprahāraṃ sa pragṛhya musalaṃ mahat
abhidudrāva balinaṃ balī nīlaṃ plavaṃgamam R_6,046.042

tam ugravegaṃ saṃrabdham āpatantaṃ mahākapiḥ
tataḥ saṃprekṣya jagrāha mahāvego mahāśilām R_6,046.043

tasya yuddhābhikāmasya mṛdhe musalayodhinaḥ
prahastasya śilāṃ nīlo mūrdhni tūrṇam apātayat R_6,046.044

sā tena kapimukhyena vimuktā mahatī śilā
bibheda bahudhā ghorā prahastasya śiras tadā R_6,046.045

sa gatāsur gataśrīko gatasattvo gatendriyaḥ
papāta sahasā bhūmau chinnamūla iva drumaḥ R_6,046.046

vibhinnaśirasas tasya bahu susrāvaśoṇitam
śarīrād api susrāva gireḥ prasravaṇaṃ yathā R_6,046.047

hate prahaste nīlena tad akampyaṃ mahad balam
rakṣasām aprahṛṣṭānāṃ laṅkām abhijagāma ha R_6,046.048

na śekuḥ samavasthātuṃ nihate vāhinīpatau
setubandhaṃ samāsādya viśīrṇaṃ salilaṃ yathā R_6,046.049

hate tasmiṃś camūmukhye rākṣasas te nirudyamāḥ
rakṣaḥpatigṛhaṃ gatvā dhyānamūkatvam āgatāḥ R_6,046.050

tatas tu nīlo vijayī mahābalaḥ praśasyamānaḥ svakṛtena karmaṇā
sametya rāmeṇa salakṣmaṇena prahṛṣṭarūpas tu babhūva yūthapaḥ R_6,046.051

tasmin hate rākṣasasainyapāle plavaṃgamānām ṛṣabheṇa yuddhe
bhīmāyudhaṃ sāgaratulyavegaṃ pradudruve rākṣasarājasainyam R_6,047.001

gatvā tu rakṣo'dhipateḥ śaśaṃsuḥ senāpatiṃ pāvakasūnuśastam
tac cāpi teṣāṃ vacanaṃ niśamya rakṣo'dhipaḥ krodhavaśaṃ jagāma R_6,047.002

saṃkhye prahastaṃ nihataṃ niśamya śokārditaḥ krodhaparītacetāḥ
uvāca tān nairṛtayodhamukhyān indro yathā cāmarayodhamukhyān R_6,047.003

nāvajñā ripave kāryā yair indrabalasūdanaḥ
sūditaḥ sainyapālo me sānuyātraḥ sakuñjaraḥ R_6,047.004

so 'haṃ ripuvināśāya vijayāyāvicārayan
svayam eva gamiṣyāmi raṇaśīrṣaṃ tad adbhutam R_6,047.005

adya tad vānarānīkaṃ rāmaṃ ca sahalakṣmaṇam
nirdahiṣyāmi bāṇaughair vanaṃ dīptair ivāgnibhiḥ R_6,047.006

sa evam uktvā jvalanaprakāśaṃ rathaṃ turaṃgottamarājiyuktam
prakāśamānaṃ vapuṣā jvalantaṃ samārurohāmararājaśatruḥ R_6,047.007

sa śaṅkhabherīpaṭaha praṇādair āsphoṭitakṣveḍitasiṃhanādaiḥ
puṇyaiḥ stavaiś cāpy abhipūjyamānas tadā yayau rākṣasarājamukhyaḥ R_6,047.008

sa śailajīmūtanikāśa rūpair māṃsāśanaiḥ pāvakadīptanetraiḥ
babhau vṛto rākṣasarājamukhyair bhūtair vṛto rudra ivāmareśaḥ R_6,047.009

tato nagaryāḥ sahasā mahaujā niṣkramya tad vānarasainyam ugram
mahārṇavābhrastanitaṃ dadarśa samudyataṃ pādapaśailahastam R_6,047.010

tad rākṣasānīkam atipracaṇḍam ālokya rāmo bhujagendrabāhuḥ
vibhīṣaṇaṃ śastrabhṛtāṃ variṣṭham uvāca senānugataḥ pṛthuśrīḥ R_6,047.011

nānāpatākādhvajaśastrajuṣṭaṃ prāsāsiśūlāyudhacakrajuṣṭam
sainyaṃ nagendropamanāgajuṣṭaṃ kasyedam akṣobhyam abhīrujuṣṭam R_6,047.012

tatas tu rāmasya niśamya vākyaṃ vibhīṣaṇaḥ śakrasamānavīryaḥ
śaśaṃsa rāmasya balapravekaṃ mahātmanāṃ rākṣasapuṃgavānām R_6,047.013

yo 'sau gajaskandhagato mahātmā navoditārkopamatāmravaktraḥ
prakampayan nāgaśiro 'bhyupaiti hy akampanaṃ tv enam avehi rājan R_6,047.014

yo 'sau rathastho mṛgarājaketur dhūnvan dhanuḥ śakradhanuḥprakāśam
karīva bhāty ugravivṛttadaṃṣṭraḥ sa indrajin nāma varapradhānaḥ R_6,047.015

yaś caiṣa vindhyāstamahendrakalpo dhanvī rathastho 'tiratho 'tivīryaḥ
visphārayaṃś cāpam atulyamānaṃ nāmnātikāyo 'tivivṛddhakāyaḥ R_6,047.016

yo 'sau navārkoditatāmracakṣur āruhya ghaṇṭāninadapraṇādam
gajaṃ kharaṃ garjati vai mahātmā mahodaro nāma sa eṣa vīraḥ R_6,047.017

yo 'sau hayaṃ kāñcanacitrabhāṇḍam āruhya saṃdhyābhragiriprakāśam
prāsaṃ samudyamya marīcinaddhaṃ piśāca eṣāśanitulyavegaḥ R_6,047.018

yaś caiṣa śūlaṃ niśitaṃ pragṛhya vidyutprabhaṃ kiṃkaravajravegam
vṛṣendram āsthāya giriprakāśam āyāti so 'sau triśirā yaśasvī R_6,047.019

asau ca jīmūtanikāśa rūpaḥ kumbhaḥ pṛthuvyūḍhasujātavakṣāḥ
samāhitaḥ pannagarājaketur visphārayan bhāti dhanur vidhūnvan R_6,047.020

yaś caiṣa jāmbūnadavajrajuṣṭaṃ dīptaṃ sadhūmaṃ parighaṃ pragṛhya
āyāti rakṣobalaketubhūtaḥ so 'sau nikumbho 'dbhutaghorakarmā R_6,047.021

yaś caiṣa cāpāsiśaraughajuṣṭaṃ patākinaṃ pāvakadīptarūpam
rathaṃ samāsthāya vibhāty udagro narāntako 'sau nagaśṛṅgayodhī R_6,047.022

yaś caiṣa nānāvidhaghorarūpair vyāghroṣṭranāgendramṛgendravaktraiḥ
bhūtair vṛto bhāti vivṛttanetraiḥ so 'sau surāṇām api darpahantā R_6,047.023

yatraitad indupratimaṃ vibhātic chattraṃ sitaṃ sūkṣmaśalākam agryam
atraiṣa rakṣo'dhipatir mahātmā bhūtair vṛto rudra ivāvabhāti R_6,047.024

asau kirīṭī calakuṇḍalāsyo nāgendravindhyopamabhīmakāyaḥ
mahendravaivasvatadarpahantā rakṣo'dhipaḥ sūrya ivāvabhāti R_6,047.025

pratyuvāca tato rāmo vibhīṣaṇam ariṃdamam
aho dīpto mahātejā rāvaṇo rākṣaseśvaraḥ R_6,047.026

āditya iva duṣprekṣyo raśmibhir bhāti rāvaṇaḥ
suvyaktaṃ lakṣaye hy asya rūpaṃ tejaḥsamāvṛtam R_6,047.027

devadānavavīrāṇāṃ vapur naivaṃvidhaṃ bhavet
yādṛśaṃ rākṣasendrasya vapur etat prakāśate R_6,047.028

sarve parvatasaṃkāśāḥ sarve parvatayodhinaḥ
sarve dīptāyudhadharā yodhaś cāsya mahaujasaḥ R_6,047.029

bhāti rākṣasarājo 'sau pradīptair bhīmavikramaiḥ
bhūtaiḥ parivṛtas tīkṣṇair dehavadbhir ivāntakaḥ R_6,047.030

evam uktvā tato rāmo dhanur ādāya vīryavān
lakṣmaṇānucaras tasthau samuddhṛtya śarottamam R_6,047.031

tataḥ sa rakṣo'dhipatir mahātmā rakṣāṃsi tāny āha mahābalāni
dvāreṣu caryāgṛhagopureṣu sunirvṛtās tiṣṭhata nirviśaṅkāḥ R_6,047.032

visarjayitvā sahasā tatas tān gateṣu rakṣaḥsu yathāniyogam
vyadārayad vānarasāgaraughaṃ mahājhaṣaḥ pūrmam ivārṇavaugham R_6,047.033

tam āpatantaṃ sahasā samīkṣya dīpteṣucāpaṃ yudhi rākṣasendram
mahat samutpāṭya mahīdharāgraṃ dudrāva rakṣo'dhipatiṃ harīśaḥ R_6,047.034

tac chailaśṛṅgaṃ bahuvṛkṣasānuṃ pragṛhya cikṣepa niśācarāya
tam āpatantaṃ sahasā samīkṣya bibheda bāṇais tapanīyapuṅkhaiḥ R_6,047.035

tasmin pravṛddhottamasānuvṛkṣe śṛṅge vikīrṇe patite pṛthivyām
mahāhikalpaṃ śaram antakābhaṃ samādade rākṣasalokanāthaḥ R_6,047.036

sa taṃ gṛhītvānilatulyavegaṃ savisphuliṅgajvalanaprakāśam
bāṇaṃ mahendrāśanitulyavegaṃ cikṣepa sugrīvavadhāya ruṣṭaḥ R_6,047.037

sa sāyako rāvaṇabāhumuktaḥ śakrāśaniprakhyavapuḥ śitāgraḥ
sugrīvam āsādya bibheda vegād guheritā kraucam ivograśaktiḥ R_6,047.038

sa sāyakārto viparītacetāḥ kūjan pṛthivyāṃ nipapāta vīraḥ
taṃ prekṣya bhūmau patitaṃ visaṃjmaṃ neduḥ prahṛṣṭā yudhi yātudhānāḥ R_6,047.039

tato gavākṣo gavayaḥ sudaṃṣṭras tatharṣabho jyotimukho nalaś ca
śailān samudyamya vivṛddhakāyāḥ pradudruvus taṃ prati rākṣasendram R_6,047.040

teṣāṃ prahārān sa cakāra meghān rakṣo'dhipo bāṇagaṇaiḥ śitāgraiḥ
tān vānarendrān api bāṇajālair bibheda jāmbūnadacitrapuṅkhaiḥ R_6,047.041

te vānarendrās tridaśāribāṇair bhinnā nipetur bhuvi bhīmarūpāḥ
tatas tu tad vānarasainyam ugraṃ pracchādayām āsa sa bāṇajālaiḥ R_6,047.042

te vadhyamānāḥ patitāgryavīrā nānadyamānā bhayaśalyaviddhāḥ
śākhāmṛgā rāvaṇasāyakārtā jagmuḥ śaraṇyaṃ śaraṇaṃ sma rāmam R_6,047.043

tato mahātmā sa dhanur dhanuṣmān ādāya rāmaḥ saharā jagāma
taṃ lakṣmaṇaḥ prāñjalir abhyupetya uvāca vākyaṃ paramārthayuktam R_6,047.044

kāmam āryaḥ suparyāpto vadhāyāsya durātmanaḥ
vidhamiṣyāmy ahaṃ nīcam anujānīhi māṃ vibho R_6,047.045

tam abravīn mahātejā rāmaḥ satyaparākramaḥ
gaccha yatnaparaś cāpi bhava lakṣmaṇa saṃyuge R_6,047.046

rāvaṇo hi mahāvīryo raṇe 'dbhutaparākramaḥ
trailokyenāpi saṃkruddho duṣprasahyo na saṃśayaḥ R_6,047.047

tasya cchidrāṇi mārgasva svacchidrāṇi ca gopaya
cakṣuṣā dhanuṣā yatnād rakṣātmānaṃ samāhitaḥ R_6,047.048

rāghavasya vacaḥ śrutvā saṃpariṣvajya pūjya ca
abhivādya tato rāmaṃ yayau saumitrir āhavam R_6,047.049

sa rāvaṇaṃ vāraṇahastabāhur dadarśa dīptodyatabhīmacāpam
pracchādayantaṃ śaravṛṣṭijālais tān vānarān bhinnavikīrṇadehān R_6,047.050

tam ālokya mahātejā hanūmān mārutātmajā
nivārya śarajālāni pradudrāva sa rāvaṇam R_6,047.051

rathaṃ tasya samāsādya bhujam udyamya dakṣiṇam
trāsayan rāvaṇaṃ dhīmān hanūmān vākyam abravīt R_6,047.052

devadānavagandharvā yakṣāś ca saha rākṣasaiḥ
avadhyatvāt tvayā bhagnā vānarebhyas tu te bhayam R_6,047.053

eṣa me dakṣiṇo bāhuḥ pañcaśākhaḥ samudyataḥ
vidhamiṣyati te dehād bhūtātmānaṃ ciroṣitam R_6,047.054

śrutvā hanūmato vākyaṃ rāvaṇo bhīmavikramaḥ
saṃraktanayanaḥ krodhād idaṃ vacanam abravīt R_6,047.055

kṣipraṃ prahara niḥśaṅkaṃ sthirāṃ kīrtim avāpnuhi
tatas tvāṃ jñātivikrāntaṃ nāśayiṣyāmi vānara R_6,047.056

rāvaṇasya vacaḥ śrutvā vāyusūnur vaco 'bravīt
prahṛtaṃ hi mayā pūrvam akṣaṃ smara sutaṃ tava R_6,047.057

evam ukto mahātejā rāvaṇo rākṣaseśvaraḥ
ājaghānānilasutaṃ talenorasi vīryavān R_6,047.058

sa talābhihatas tena cacāla ca muhur muhuḥ
ājaghānābhisaṃkruddhas talenaivāmaradviṣam R_6,047.059

tatas talenābhihato vānareṇa mahātmanā
daśagrīvaḥ samādhūto yathā bhūmicale 'calaḥ R_6,047.060

saṃgrāme taṃ tathā dṛṣṭva rāvaṇaṃ talatāḍitam
ṛṣayo vānarāḥ siddhā nedur devāḥ sahāsurāḥ R_6,047.061

athāśvasya mahātejā rāvaṇo vākyam abravīt
sādhu vānaravīryeṇa ślāghanīyo 'si me ripuḥ R_6,047.062

rāvaṇenaivam uktas tu mārutir vākyam abravīt
dhig astu mama vīryaṃ tu yat tvaṃ jīvasi rāvaṇa R_6,047.063

sakṛt tu praharedānīṃ durbuddhe kiṃ vikatthase
tatas tvāṃ māmako muṣṭir nayiṣyāmi yathākṣayam
tato mārutivākyena krodhas tasya tadājvalat R_6,047.064

saṃraktanayano yatnān muṣṭim udyamya dakṣiṇam
pātayām āsa vegena vānarorasi vīryavān
hanūmān vakṣasi vyūdhe saṃcacāla hataḥ punaḥ R_6,047.065

vihvalaṃ taṃ tadā dṛṣṭvā hanūmantaṃ mahābalam
rathenātirathaḥ śīghraṃ nīlaṃ prati samabhyagāt R_6,047.066

pannagapratimair bhīmaiḥ paramarmātibhedibhiḥ
śarair ādīpayām āsa nīlaṃ haricamūpatim R_6,047.067

sa śaraughasamāyasto nīlaḥ kapicamūpatiḥ
kareṇaikena śailāgraṃ rakṣo'dhipataye 'sṛjat R_6,047.068

hanūmān api tejasvī samāśvasto mahāmanāḥ
viprekṣamāṇo yuddhepsuḥ saroṣam idam abravīt R_6,047.069

nīlena saha saṃyuktaṃ rāvaṇaṃ rākṣaseśvaram
anyena yudhyamānasya na yuktam abhidhāvanam R_6,047.070

rāvaṇo 'pi mahātejās tac chṛṅgaṃ saptabhiḥ śaraiḥ
ājaghāna sutīkṣṇāgrais tad vikīrṇaṃ papāta ha R_6,047.071

tad vikīrṇaṃ gireḥ śṛṅgaṃ dṛṣṭvā haricamūpatiḥ
kālāgnir iva jajvāla krodhena paravīrahā R_6,047.072

so 'śvakarṇān dhavān sālāṃś cūtāṃś cāpi supuṣpitān
anyāṃś ca vividhān vṛkṣān nīlaś cikṣepa saṃyuge R_6,047.073

sa tān vṛkṣān samāsādya praticiccheda rāvaṇaḥ
abhyavarṣat sughoreṇa śaravarṣeṇa pāvakim R_6,047.074

abhivṛṣṭaḥ śaraugheṇa megheneva mahācalaḥ
hrasvaṃ kṛtvā tadā rūpaṃ dhvajāgre nipapāta ha R_6,047.075

pāvakātmajam ālokya dhvajāgre samavasthitam
jajvāla rāvaṇaḥ krodhāt tato nīlo nanāda ha R_6,047.076

dhvajāgre dhanuṣaś cāgre kirīṭāgre ca taṃ harim
lakṣmaṇo 'tha hanūmāṃś ca dṛṣṭvā rāmaś ca vismitāḥ R_6,047.077

rāvaṇo 'pi mahātejāḥ kapilāghavavismitaḥ
astram āhārayām āsa dīptam āgneyam adbhutam R_6,047.078

tatas te cukruśur hṛṣṭā labdhalakṣyāḥ plavaṃgamāḥ
nīlalāghavasaṃbhrāntaṃ dṛṣṭvā rāvaṇam āhave R_6,047.079

vānarāṇāṃ ca nādena saṃrabdho rāvaṇas tadā
saṃbhramāviṣṭahṛdayo na kiṃ cit pratyapadyata R_6,047.080

āgneyenātha saṃyuktaṃ gṛhītvā rāvaṇaḥ śaram
dhvajaśīrṣasthitaṃ nīlam udaikṣata niśācaraḥ R_6,047.081

tato 'bravīn mahātejā rāvaṇo rākṣaseśvaraḥ
kape lāghavayukto 'si māyayā parayānayā R_6,047.082

jīvitaṃ khalu rakṣasva yadi śaknoṣi vānara
tāni tāny ātmarūpāṇi sṛjase tvam anekaśaḥ R_6,047.083

tathāpi tvāṃ mayā muktaḥ sāyako 'straprayojitaḥ
jīvitaṃ parirakṣantaṃ jīvitād bhraṃśayiṣyati R_6,047.084

evam uktvā mahābāhū rāvaṇo rākṣaseśvaraḥ
saṃdhāya bāṇam astreṇa camūpatim atāḍayat R_6,047.085

so 'strayuktena bāṇena nīlo vakṣasi tāḍitaḥ
nirdahyamānaḥ sahasā nipapāta mahītale R_6,047.086

pitṛmāhātmya saṃyogād ātmanaś cāpi tejasā
jānubhyām apatad bhūmau na ca prāṇair vyayujyata R_6,047.087

visaṃjñaṃ vānaraṃ dṛṣṭvā daśagrīvo raṇotsukaḥ
rathenāmbudanādena saumitrim abhidudruve R_6,047.088

tam āha saumitrir adīnasattvo visphārayantaṃ dhanur aprameyam
anvehi mām eva niśācarendra na vānarāṃs tvaṃ prati yoddhum arhasi R_6,047.089

sa tasya vākyaṃ paripūrṇaghoṣaṃ jyāśabdam ugraṃ ca niśamya rājā
āsādya saumitrim avasthitaṃ taṃ kopānvitaṃ vākyam uvāca rakṣaḥ R_6,047.090

diṣṭyāsi me rāghava dṛṣṭimārgaṃ prāpto 'ntagāmī viparītabuddhiḥ
asmin kṣaṇe yāsyasi mṛtyudeśaṃ saṃsādyamāno mama bāṇajālaiḥ R_6,047.091

tam āha saumitrir avismayāno garjantam udvṛttasitāgradaṃṣṭram
rājan na garjanti mahāprabhāvā vikatthase pāpakṛtāṃ variṣṭha R_6,047.092

jānāmi vīryaṃ tava rākṣasendra balaṃ pratāpaṃ ca parākramaṃ ca
avasthito 'haṃ śaracāpapāṇir āgaccha kiṃ moghavikatthanena R_6,047.093

sa evam uktaḥ kupitaḥ sasarja rakṣo'dhipaḥ saptaśarān supuṅkhān
tāṃl lakṣmaṇaḥ kāñcanacitrapuṅkhaiś ciccheda bāṇair niśitāgradhāraiḥ R_6,047.094

tān prekṣamāṇaḥ sahasā nikṛttān nikṛttabhogān iva pannagendrān
laṅkeśvaraḥ krodhavaśaṃ jagāma sasarja cānyān niśitān pṛṣatkān R_6,047.095

sa bāṇavarṣaṃ tu vavarṣa tīvraṃ rāmānujaḥ kārmukasaṃprayuktam
kṣurārdhacandrottamakarṇibhallaiḥ śarāṃś ca ciccheda na cukṣubhe ca R_6,047.096

sa lakṣmaṇaś cāśu śarāñ śitāgrān mahendravajrāśanitulyavegān
saṃdhāya cāpe jvalanaprakāśān sasarja rakṣo'dhipater vadhāya R_6,047.097

sa tān praciccheda hi rākṣasendraś chittvā ca tāṃl lakṣmaṇam ājaghāna
śareṇa kālāgnisamaprabheṇa svayambhudattena lalāṭadeśe R_6,047.098

sa lakṣmaṇo rāvaṇasāyakārtaś cacāla cāpaṃ śithilaṃ pragṛhya
punaś ca saṃjñāṃ pratilabhya kṛcchrāc ciccheda cāpaṃ tridaśendraśatroḥ R_6,047.099

nikṛttacāpaṃ tribhir ājaghāna bāṇais tadā dāśarathiḥ śitāgraiḥ
sa sāyakārto vicacāla rājā kṛcchrāc ca saṃjñāṃ punar āsasāda R_6,047.100

sa kṛttacāpaḥ śaratāḍitaś ca svedārdragātro rudhirāvasiktaḥ
jagrāha śaktiṃ samudagraśaktiḥ svayambhudattāṃ yudhi devaśatruḥ R_6,047.101

sa tāṃ vidhūmānalasaṃnikāśāṃ vitrāsanīṃ vānaravāhinīnām
cikṣepa śaktiṃ tarasā jvalantīṃ saumitraye rākṣasarāṣṭranāthaḥ R_6,047.102

tām āpatantīṃ bharatānujo 'strair jaghāna bāṇaiś ca hutāgnikalpaiḥ
tathāpi sā tasya viveśa śaktir bhujāntaraṃ dāśarather viśālam R_6,047.103

śaktyā brāmyā tu saumitris tāḍitas tu stanāntare
viṣṇor acintyaṃ svaṃ bhāgam ātmānaṃ pratyanusmarat R_6,047.104

tato dānavadarpaghnaṃ saumitriṃ devakaṇṭakaḥ
taṃ pīḍayitvā bāhubhyām aprabhur laṅghane 'bhavat R_6,047.105

himavān mandaro merus trailokyaṃ vā sahāmaraiḥ
śakyaṃ bhujābhyām uddhartuṃ na saṃkhye bharatānujaḥ R_6,047.106

athainaṃ vaiṣṇavaṃ bhāgaṃ mānuṣaṃ deham āsthitam
visaṃjñaṃ lakṣmaṇaṃ dṛṣṭvā rāvaṇo vismito 'bhavat R_6,047.107

atha vāyusutaḥ kruddho rāvaṇaṃ samabhidravat
ājaghānorasi kruddho vajrakalpena muṣṭinā R_6,047.108

tena muṣṭiprahāreṇa rāvaṇo rākṣaseśvaraḥ
jānubhyām apatad bhūmau cacāla ca papāta ca R_6,047.109

visaṃjñaṃ rāvaṇaṃ dṛṣṭvā samare bhīmavikramam
ṛṣayo vānarāś caiva nedur devāḥ savāsavāḥ R_6,047.110

hanūmān api tejasvī lakṣmaṇaṃ rāvaṇārditam
anayad rāghavābhyāśaṃ bāhubhyāṃ parigṛhya tam R_6,047.111

vāyusūnoḥ suhṛttvena bhaktyā paramayā ca saḥ
śatrūṇām aprakampyo 'pi laghutvam agamat kapeḥ R_6,047.112

taṃ samutsṛjya sā śaktiḥ saumitriṃ yudhi durjayam
rāvaṇasya rathe tasmin sthānaṃ punar upāgamat R_6,047.113

rāvaṇo 'pi mahātejāḥ prāpya saṃjñāṃ mahāhave
ādade niśitān bāṇāñ jagrāha ca mahad dhanuḥ R_6,047.114

āśvastaś ca viśalyaś ca lakṣmaṇaḥ śatrusūdanaḥ
viṣṇor bhāgam amīmāṃsyam ātmānaṃ pratyanusmaran R_6,047.115

nipātitamahāvīrāṃ vānarāṇāṃ mahācamūm
rāghavas tu raṇe dṛṣṭvā rāvaṇaṃ samabhidravat R_6,047.116

athainam upasaṃgamya hanūmān vākyam abravīt
mama pṛṣṭhaṃ samāruhya rakṣasaṃ śāstum arhasi R_6,047.117

tac chrutvā rāghavo vākyaṃ vāyuputreṇa bhāṣitam
ārohat sahasā śūro hanūmantaṃ mahākapim
rathasthaṃ rāvaṇaṃ saṃkhye dadarśa manujādhipaḥ R_6,047.118

tam ālokya mahātejāḥ pradudrāva sa rāghavaḥ
vairocanam iva kruddho viṣṇur abhyudyatāyudhaḥ R_6,047.119

jyāśabdam akarot tīvraṃ vajraniṣpeṣanisvanam
girā gambhīrayā rāmo rākṣasendram uvāca ha R_6,047.120

tiṣṭha tiṣṭha mama tvaṃ hi kṛtvā vipriyam īdṛśam
kva nu rākṣasaśārdūla gato mokṣam avāpsyasi R_6,047.121

yadīndravaivasvata bhāskarān vā svayambhuvaiśvānaraśaṃkarān vā
gamiṣyasi tvaṃ daśa vā diśo vā tathāpi me nādya gato vimokṣyase R_6,047.122

yaś caiṣa śaktyābhihatas tvayādya icchan viṣādaṃ sahasābhyupetaḥ
sa eṣa rakṣogaṇarāja mṛtyuḥ saputradārasya tavādya yuddhe R_6,047.123

rāghavasya vacaḥ śrutvā rākṣasendro mahākapim
ājaghāna śarais tīkṣṇaiḥ kālānalaśikhopamaiḥ R_6,047.124

rākṣasenāhave tasya tāḍitasyāpi sāyakaiḥ
svabhāvatejoyuktasya bhūyas tejo vyavardhata R_6,047.125

tato rāmo mahātejā rāvaṇena kṛtavraṇam
dṛṣṭvā plavagaśārdūlaṃ krodhasya vaśam eyivān R_6,047.126

tasyābhisaṃkramya rathaṃ sacakraṃ sāśvadhvajacchatramahāpatākam
sasārathiṃ sāśaniśūlakhaḍgaṃ rāmaḥ praciccheda śaraiḥ supuṅkhaiḥ R_6,047.127

athendraśatruṃ tarasā jaghāna bāṇena vajrāśanisaṃnibhena
bhujāntare vyūḍhasujātarūpe vajreṇa meruṃ bhagavān ivendraḥ R_6,047.128

yo vajrapātāśanisaṃnipātān na cukṣubhe nāpi cacāla rājā
sa rāmabāṇābhihato bhṛśārtaś cacāla cāpaṃ ca mumoca vīraḥ R_6,047.129

taṃ vihvalantaṃ prasamīkṣya rāmaḥ samādade dīptam athārdhacandram
tenārkavarṇaṃ sahasā kirīṭaṃ ciccheda rakṣo'dhipater mahātmāḥ R_6,047.130

taṃ nirviṣāśīviṣasaṃnikāśaṃ śāntārciṣaṃ sūryam ivāprakāśam
gataśriyaṃ kṛttakirīṭakūṭam uvāca rāmo yudhi rākṣasendram R_6,047.131

kṛtaṃ tvayā karma mahat subhīmaṃ hatapravīraś ca kṛtas tvayāham
tasmāt pariśrānta iti vyavasya na tvaṃ śarair mṛtyuvaśaṃ nayāmi R_6,047.132

sa evam ukto hatadarpaharṣo nikṛttacāpaḥ sa hatāśvasūtaḥ
śarārditaḥ kṛttamahākirīṭo viveśa laṅkāṃ sahasā sma rājā R_6,047.133

tasmin praviṣṭe rajanīcarendre mahābale dānavadevaśatrau
harīn viśalyān sahalakṣmaṇena cakāra rāmaḥ paramāhavāgre R_6,047.134

tasmin prabhagne tridaśendraśatrau surāsurā bhūtagaṇā diśaś ca
sasāgarāḥ sarṣimahoragāś ca tathaiva bhūmyambucarāś ca hṛṣṭāḥ R_6,047.135

sa praviśya purīṃ laṅkāṃ rāmabāṇabhayārditaḥ
bhagnadarpas tadā rājā babhūva vyathitendriyaḥ R_6,048.001

mātaṃga iva siṃhena garuḍeneva pannagaḥ
abhibhūto 'bhavad rājā rāghaveṇa mahātmanā R_6,048.002

brahmadaṇḍaprakāśānāṃ vidyutsadṛśavarcasām
smaran rāghavabāṇānāṃ vivyathe rākṣaseśvaraḥ R_6,048.003

sa kāñcanamayaṃ divyam āśritya paramāsanam
vikprekṣamāṇo rakṣāṃsi rāvaṇo vākyam abravīt R_6,048.004

sarvaṃ tat khalu me moghaṃ yat taptaṃ paramaṃ tapaḥ
yat samāno mahendreṇa mānuṣeṇāsmi nirjitaḥ R_6,048.005

idaṃ tad brahmaṇo ghoraṃ vākyaṃ mām abhyupasthitam
mānuṣebhyo vijānīhi bhayaṃ tvam iti tat tathā R_6,048.006

devadānavagandharvair yakṣarākṣasapannagaiḥ
avadhyatvaṃ mayā prāptaṃ mānuṣebhyo na yācitam R_6,048.007

etad evābhyupāgamya yatnaṃ kartum ihārhatha
rākṣasāś cāpi tiṣṭhantu caryāgopuramūrdhasu R_6,048.008

sa cāpratimagambhīro devadānavadarpahā
brahmaśāpābhibhūtas tu kumbhakarṇo vibodhyatām R_6,048.009

sa parājitam ātmānaṃ prahastaṃ ca niṣūditam
jñātvā rakṣobalaṃ bhīmam ādideśa mahābalaḥ R_6,048.010

dvāreṣu yatnaḥ kriyatāṃ prākārāś cādhiruhyatām
nidrāvaśasamāviṣṭaḥ kumbhakarṇo vibodhyatām R_6,048.011

nava ṣaṭ sapta cāṣṭau ca māsān svapiti rākṣasaḥ
taṃ tu bodhayata kṣipraṃ kumbhakarṇaṃ mahābalam R_6,048.012

sa hi saṃkhye mahābāhuḥ kakudaṃ sarvarakṣasām
vānarān rājaputrau ca kṣipram eva vadhiṣyati R_6,048.013

kumbhakarṇaḥ sadā śete mūḍho grāmyasukhe rataḥ
rāmeṇābhinirastasya saṃgrāmo 'smin sudāruṇe R_6,048.014

bhaviṣyati na me śokaḥ kumbhakarṇe vibodhite
kiṃ kariṣyāmy ahaṃ tena śakratulyabalena hi R_6,048.015

īdṛśe vyasane prāpte yo na sāhyāya kalpate
te tu tad vacanaṃ śrutvā rākṣasendrasya rākṣasāḥ R_6,048.016

jagmuḥ paramasaṃbhrāntāḥ kumbhakarṇaniveśanam
te rāvaṇasamādiṣṭā māṃsaśoṇitabhojanāḥ R_6,048.017

gandhamālyāṃs tathā bhakṣyān ādāya sahasā yayuḥ
tāṃ praviśya mahādvārāṃ sarvato yojanāyatām R_6,048.018

kumbhakarṇaguhāṃ ramyāṃ sarvagandhapravāhinīm
pratiṣṭhamānāḥ kṛcchreṇa yatnāt praviviśur guhām R_6,048.019

tāṃ praviśya guhāṃ ramyāṃ śubhāṃ kāñcanakuṭṭimām
dadṛśur nairṛtavyāghraṃ śayānaṃ bhīmadarśanam R_6,048.020

te tu taṃ vikṛtaṃ suptaṃ vikīrṇam iva parvatam
kumbhakarṇaṃ mahānidraṃ sahitāḥ pratyabodhayan R_6,048.021

ūrdhvaromāñcitatanuṃ śvasantam iva pannagam
trāsayantaṃ mahāśvāsaiḥ śayānaṃ bhīmadarśanam R_6,048.022

bhīmanāsāpuṭaṃ taṃ tu pātālavipulānanam
dadṛśur nairṛtavyāghraṃ kumbhakarṇaṃ mahābalam R_6,048.023

tataś cakrur mahātmānaḥ kumbhakarṇāgratas tadā
māṃsānāṃ merusaṃkāśaṃ rāśiṃ paramatarpaṇam R_6,048.024

mṛgāṇāṃ mahiṣāṇāṃ ca varāhāṇāṃ ca saṃcayān
cakrur nairṛtaśārdūlā rāśimann asya cādbhutam R_6,048.025

tataḥ śoṇitakumbhāṃś ca madyāni vividhāni ca
purastāt kumbhakarṇasya cakrus tridaśaśatravaḥ R_6,048.026

lilipuś ca parārdhyena candanena paraṃtapam
divyair ācchādayām āsur mālyair gandhaiḥ sugandhibhiḥ R_6,048.027

dhūpaṃ sugandhaṃ sasṛjus tuṣṭuvuś ca paraṃtapam
jaladā iva conedur yātudhānāḥ sahasraśaḥ R_6,048.028

śaṅkhān āpūrayām āsuḥ śaśāṅkasadṛśaprabhān
tumulaṃ yugapac cāpi vineduś cāpy amarṣitāḥ R_6,048.029

nedur āsphoṭayām āsuś cikṣipus te niśācarāḥ
kumbhakarṇavibodhārthaṃ cakrus te vipulaṃ svanam R_6,048.030

saśaṅkhabherīpaṭahapraṇādam āsphoṭitakṣveḍitasiṃhanādam
diśo dravantas tridivaṃ kirantaḥ śrutvā vihaṃgāḥ sahasā nipetuḥ R_6,048.031

yadā bhṛśaṃ tair ninadair mahātmā na kumbhakarṇo bubudhe prasuptaḥ
tato musuṇḍīmusalāni sarve rakṣogaṇās te jagṛhur gadāś ca R_6,048.032

taṃ śailaśṛṅgair musalair gadābhir vṛkṣais talair mudgaramuṣṭibhiś ca
sukhaprasuptaṃ bhuvi kumbhakarṇaṃ rakṣāṃsy udagrāṇi tadā nijaghnuḥ R_6,048.033

tasya niśvāsavātena kumbhakarṇasya rakṣasaḥ
rākṣasā balavanto 'pi sthātuṃ nāśaknuvan puraḥ R_6,048.034

tato 'sya purato gāḍhaṃ rākṣasā bhīmavikramāḥ
mṛdaṅgapaṇavān bherīḥ śaṅkhakumbhagaṇāṃs tathā
daśarākṣasasāhasraṃ yugapat paryavādayan R_6,048.035

nīlāñjanacayākāraṃ te tu taṃ pratyabodhayan
abhighnanto nadantaś ca naiva saṃvivide tu saḥ R_6,048.036

yadā cainaṃ na śekus te pratibodhayituṃ tadā
tato gurutaraṃ yatnaṃ dāruṇaṃ samupākraman R_6,048.037

aśvān uṣṭrān kharān nāgāñ jaghnur daṇḍakaśāṅkuśaiḥ
bherīśaṅkhamṛdaṅgāṃś ca sarvaprāṇair avādayan R_6,048.038

nijaghnuś cāsya gātrāṇi mahākāṣṭhakaṭaṃ karaiḥ
mudgarair musalaiś caiva sarvaprāṇasamudyataiḥ R_6,048.039

tena śabdena mahatā laṅkā samabhipūritā
saparvatavanā sarvā so 'pi naiva prabudhyate R_6,048.040

tataḥ sahasraṃ bherīṇāṃ yugapat samahanyata
mṛṣṭakāñcanakoṇānām asaktānāṃ samantataḥ R_6,048.041

evam apy atinidras tu yadā naiva prabudhyata
śāpasya vaśam āpannas tataḥ kruddhā niśācarāḥ R_6,048.042

mahākrodhasamāviṣṭāḥ sarve bhīmaparākramāḥ
tad rakṣobodhayiṣyantaś cakrur anye parākramam R_6,048.043

anye bherīḥ samājaghnur anye cakrur mahāsvanam
keśān anye pralulupuḥ karṇāv anye daśanti ca
na kumbhakarṇaḥ paspande mahānidrāvaśaṃ gataḥ R_6,048.044

anye ca balinas tasya kūṭamudgarapāṇayaḥ
mūrdhni vakṣasi gātreṣu pātayan kūṭamudgarān R_6,048.045

rajjubandhanabaddhābhiḥ śataghnībhiś ca sarvataḥ
vadhyamāno mahākāyo na prābudhyata rākṣasaḥ R_6,048.046

vāraṇānāṃ sahasraṃ tu śarīre 'sya pradhāvitam
kumbhakarṇas tato buddhaḥ sparśaṃ param abudhyata R_6,048.047

sa pātyamānair giriśṛṅgavṛkṣair acintayaṃs tān vipulān prahārān
nidrākṣayāt kṣudbhayapīḍitaś ca vijṛmbhamāṇaḥ sahasotpapāta R_6,048.048

sa nāgabhogācalaśṛṅgakalpau vikṣipya bāhū giriśṛṅgasārau
vivṛtya vaktraṃ vaḍavāmukhābhaṃ niśācaro 'sau vikṛtaṃ jajṛmbhe R_6,048.049

tasya jājṛmbhamāṇasya vaktraṃ pātālasaṃnibham
dadṛśe meruśṛṅgāgre divākara ivoditaḥ R_6,048.050

vijṛmbhamāṇo 'tibalaḥ pratibuddho niśācaraḥ
niśvāsaś cāsya saṃjajñe parvatād iva mārutaḥ R_6,048.051

rūpam uttiṣṭhatas tasya kumbhakarṇasya tad babhau
tapānte sabalākasya meghasyeva vivarṣataḥ R_6,048.052

tasya dīptāgnisadṛśe vidyutsadṛśavarcasī
dadṛśāte mahānetre dīptāv iva mahāgrahau R_6,048.053

ādad bubhukṣito māṃsaṃ śoṇitaṃ tṛṣito 'pibat
medaḥ kumbhaṃ ca madyaṃ ca papau śakraripus tadā R_6,048.054

tatas tṛpta iti jñātvā samutpetur niśācarāḥ
śirobhiś ca praṇamyainaṃ sarvataḥ paryavārayan R_6,048.055

sa sarvān sāntvayām āsa nairṛtān nairṛtarṣabhaḥ
bodhanād vismitaś cāpi rākṣasān idam abravīt R_6,048.056

kimartham aham āhatya bhavadbhiḥ pratibodhitaḥ
kaccit sukuśalaṃ rājño bhayaṃ vā neha kiṃ cana R_6,048.057

atha vā dhruvam anyebhyo bhayaṃ param upasthitam
yadartham eva tvaritair bhavadbhiḥ pratibodhitaḥ R_6,048.058

adya rākṣasarājasya bhayam utpāṭayāmy aham
pātayiṣye mahendraṃ vā śātayiṣye tathānalam R_6,048.059

na hy alpakāraṇe suptaṃ bodhayiṣyati māṃ bhṛśam
tad ākhyātārthatattvena matprabodhanakāraṇam R_6,048.060

evaṃ bruvāṇaṃ saṃrabdhaṃ kumbhakarṇam ariṃdamam
yūpākṣaḥ sacivo rājñaḥ kṛtāñjalir uvāca ha R_6,048.061

na no devakṛtaṃ kiṃ cid bhayam asti kadā cana
na daityadānavebhyo vā bhayam asti hi tādṛśam
yādṛśaṃ mānuṣaṃ rājan bhayam asmān upasthitam R_6,048.062

vānaraiḥ parvatākārair laṅkeyaṃ parivāritā
sītāharaṇasaṃtaptād rāmān nas tumulaṃ bhayam R_6,048.063

ekena vānareṇeyaṃ pūrvaṃ dagdhā mahāpurī
kumāro nihataś cākṣaḥ sānuyātraḥ sakuñjaraḥ R_6,048.064

svayaṃ rakṣo'dhipaś cāpi paulastyo devakaṇṭakaḥ
mṛteti saṃyuge muktārāmeṇādityatejasā R_6,048.065

yan na devaiḥ kṛto rājā nāpi daityair na dānavaiḥ
kṛtaḥ sa iha rāmeṇa vimuktaḥ prāṇasaṃśayāt R_6,048.066

sa yūpākṣavacaḥ śrutvā bhrātur yudhi parājayam
kumbhakarṇo vivṛttākṣo yūpākṣam idam abravīt R_6,048.067

sarvam adyaiva yūpākṣa harisainyaṃ salakṣmaṇam
rāghavaṃ ca raṇe hatvā paścād drakṣyāmi rāvaṇam R_6,048.068

rākṣasāṃs tarpayiṣyāmi harīṇāṃ māṃsaśoṇitaiḥ
rāmalakṣmaṇayoś cāpi svayaṃ pāsyāmi śoṇitam R_6,048.069

tat tasya vākyaṃ bruvato niśamya sagarvitaṃ roṣavivṛddhadoṣam
mahodaro nairṛtayodhamukhyaḥ kṛtāñjalir vākyam idaṃ babhāṣe R_6,048.070

rāvaṇasya vacaḥ śrutvā guṇadoṣu vimṛśya ca
paścād api mahābāho śatrūn yudhi vijeṣyasi R_6,048.071

mahodaravacaḥ śrutvā rākṣasaiḥ parivāritaḥ
kumbhakarṇo mahātejāḥ saṃpratasthe mahābalaḥ R_6,048.072

taṃ samutthāpya bhīmākṣaṃ bhīmarūpaparākramam
rākṣasās tvaritā jagmur daśagrīvaniveśanam R_6,048.073

tato gatvā daśagrīvam āsīnaṃ paramāsane
ūcur baddhāñjalipuṭāḥ sarva eva niśācarāḥ R_6,048.074

prabuddhaḥ kumbhakarṇo 'sau bhrātā te rākṣasarṣabha
kathaṃ tatraiva niryātu drakṣyase tam ihāgatam R_6,048.075

rāvaṇas tv abravīd dhṛṣṭo yathānyāyaṃ ca pūjitam
draṣṭum enam ihecchāmi yathānyāyaṃ ca pūjitam R_6,048.076

tathety uktvā tu te sarve punar āgamya rākṣasāḥ
kumbhakarṇam idaṃ vākyam ūcū rāvaṇacoditāḥ R_6,048.077

draṣṭuṃ tvāṃ kāṅkṣate rājā sarvarākṣasapuṃgavaḥ
gamane kriyatāṃ buddhir bhrātaraṃ saṃpraharṣaya R_6,048.078

kumbhakarṇas tu durdharṣo bhrātur ājñāya śāsanam
tathety uktvā mahāvīryaḥ śayanād utpapāta ha R_6,048.079

prakṣālya vadanaṃ hṛṣṭaḥ snātaḥ paramabhūṣitaḥ
pipāsus tvarayām āsa pānaṃ balasamīraṇam R_6,048.080

tatas te tvaritās tasya rājṣasā rāvaṇājñayā
madyaṃ bhakṣyāṃś ca vividhān kṣipram evopahārayan R_6,048.081

pītvā ghaṭasahasraṃ sa gamanāyopacakrame R_6,048.082

īṣatsamutkaṭo mattas tejobalasamanvitaḥ
kumbhakarṇo babhau hṛṣṭaḥ kālāntakayamopamaḥ R_6,048.083

bhrātuḥ sa bhavanaṃ gacchan rakṣobalasamanvitaḥ
kumbhakarṇaḥ padanyāsair akampayata medinīm R_6,048.084

sa rājamārgaṃ vapuṣā prakāśayan sahasraraśmir dharaṇīm ivāṃśubhiḥ
jagāma tatrāñjalimālayā vṛtaḥ śatakratur geham iva svayambhuvaḥ R_6,048.085

ke cic charaṇyaṃ śaraṇaṃ sma rāmaṃ vrajanti ke cid vyathitāḥ patanti
ke cid diśaḥ sma vyathitāḥ prayānti ke cid bhayārtā bhuvi śerate sma R_6,048.086

tam adriśṛṅgapratimaṃ kirīṭinaṃ spṛśantam ādityam ivātmatejasā
vanaukasaḥ prekṣya vivṛddham adbhutaṃ bhayārditā dudruvire tatas tataḥ R_6,048.087

tato rāmo mahātejā dhanur ādāya vīryavān
kirīṭinaṃ mahākāyaṃ kumbhakarṇaṃ dadarśa ha R_6,049.001

taṃ dṛṣṭvā rākṣasaśreṣṭhaṃ parvatākāradarśanam
kramamāṇam ivākāśaṃ purā nārāyaṇaṃ prabhum R_6,049.002

satoyāmbudasaṃkāśaṃ kāñcanāṅgadabhūṣaṇam
dṛṣṭvā punaḥ pradudrāva vānarāṇāṃ mahācamūḥ R_6,049.003

vidrutāṃ vāhinīṃ dṛṣṭvā vardhamānaṃ ca rākṣasaṃ
savismayam idaṃ rāmo vibhīṣaṇam uvāca ha R_6,049.004

ko 'sau parvatasaṃkaśaḥ kirīṭī harilocanaḥ
laṅkāyāṃ dṛśyate vīraḥ savidyud iva toyadaḥ R_6,049.005

pṛthivyāḥ ketubhūto 'sau mahān eko 'tra dṛśyate
yaṃ dṛṣṭvā vānarāḥ sarve vidravanti tatas tataḥ R_6,049.006

ācakṣva me mahān ko 'sau rakṣo vā yadi vāsuraḥ
na mayaivaṃvidhaṃ bhūtaṃ dṛṣṭapūrvaṃ kadā cana R_6,049.007

sa pṛṣṭo rājaputreṇa rāmeṇākliṣṭakāriṇā
vibhīṣaṇo mahāprājñaḥ kākutstham idam abravīt R_6,049.008

yena vaivasvato yuddhe vāsavaś ca parājitaḥ
saiṣa viśravasaḥ putraḥ kumbhakarṇaḥ pratāpavān R_6,049.009

etena devā yudhi dānavāś ca yakṣā bhujaṃgāḥ piśitāśanāś ca
gandharvavidyādharakiṃnarāś ca sahasraśo rāghava saṃprabhagnāḥ R_6,049.010

śūlapāṇiṃ virūpākṣaṃ kumbhakarṇaṃ mahābalam
hantuṃ na śekus tridaśāḥ kālo 'yam iti mohitāḥ R_6,049.011

prakṛtyā hy eṣa tejasvī kumbhakarṇo mahābalaḥ
anyeṣāṃ rākṣasendrāṇāṃ varadānakṛtaṃ balam R_6,049.012

etena jātamātreṇa kṣudhārtena mahātmanā
bhakṣitāni sahasrāṇi sattvānāṃ subahūny api R_6,049.013

teṣu saṃbhakṣyamāṇeṣu prajā bhayanipīḍitāḥ
yānti sma śaraṇaṃ śakraṃ tam apy arthaṃ nyavedayan R_6,049.014

sa kumbhakarṇaṃ kupito mahendro jaghāna vajreṇa śitena vajrī
sa śakravajrābhihato mahātmā cacāla kopāc ca bhṛśaṃ nanāda R_6,049.015

tasya nānadyamānasya kumbhakarṇasya dhīmataḥ
śrutvā ninādaṃ vitrastā bhūyo bhūmir vitatrase R_6,049.016

tataḥ kopān mahendrasya kumbhakarṇo mahābalaḥ
vikṛṣyairāvatād dantaṃ jaghānorasi vāsavam R_6,049.017

kumbhakarṇaprahārārto vicacāla sa vāsavaḥ
tato viṣeduḥ sahasā devabrahmarṣidānavāḥ R_6,049.018

prajābhiḥ saha śakraś ca yayau sthānaṃ svayambhuvaḥ
kumbhakarṇasya daurātmyaṃ śaśaṃsus te prajāpateḥ
prajānāṃ bhakṣaṇaṃ cāpi devānāṃ cāpi dharṣaṇam R_6,049.019

evaṃ prajā yadi tv eṣa bhakṣayiṣyati nityaśaḥ
acireṇaiva kālena śūnyo loko bhaviṣyati R_6,049.020

vāsavasya vacaḥ śrutvā sarvalokapitāmahaḥ
rakṣāṃsy āvāhayām āsa kumbhakarṇaṃ dadarśa ha R_6,049.021

kumbhakarṇaṃ samīkṣyaiva vitatrāsa prajāpatiḥ
dṛṣṭvā niśvasya caivedaṃ svayambhūr idam abravīt R_6,049.022

dhruvaṃ lokavināśāya paurastyenāsi nirmitaḥ
tasmāt tvam adya prabhṛti mṛtakalpaḥ śayiṣyasi
brahmaśāpābhibhūto 'tha nipapātāgrataḥ prabhoḥ R_6,049.023

tataḥ paramasaṃbhrānto rāvaṇo vākyam abravīt
vivṛddhaḥ kāñcano vṛkṣaḥ phalakāle nikṛtyate R_6,049.024

na naptāraṃ svakaṃ nyāyyaṃ śaptum evaṃ prajāpate
na mithyāvacanaś ca tvaṃ svapsyaty eṣa na saṃśayaḥ
kālas tu kriyatām asya śayane jāgare tathā R_6,049.025

rāvaṇasya vacaḥ śrutvā svayambhūr idam abravīt
śayitā hy eṣa ṣaṇ māsān ekāhaṃ jāgariṣyati R_6,049.026

ekenāhnā tv asau vīraś caran bhūmiṃ bubhukṣitaḥ
vyāttāsyo bhakṣayel lokān saṃkruddha iva pāvakaḥ R_6,049.027

so 'sau vyasanam āpannaḥ kumbhakarṇam abodhayat
tvatparākramabhītaś ca rājā saṃprati rāvaṇaḥ R_6,049.028

sa eṣa nirgato vīraḥ śibirād bhīmavikramaḥ
vānarān bhṛśasaṃkruddho bhakṣayan paridhāvati R_6,049.029

kumbhakarṇaṃ samīkṣyaiva harayo vipradudruvuḥ
katham enaṃ raṇe kruddhaṃ vārayiṣyanti vānarāḥ R_6,049.030

ucyantāṃ vānarāḥ sarve yantram etat samucchritam
iti vijñāya harayo bhaviṣyantīha nirbhayāḥ R_6,049.031

vibhīṣaṇavacaḥ śrutvā hetumat sumukhodgatam
uvāca rāghavo vākyaṃ nīlaṃ senāpatiṃ tadā R_6,049.032

gaccha sainyāni sarvāṇi vyūhya tiṣṭhasva pāvake
dvārāṇy ādāya laṅkāyāś caryāś cāpy atha saṃkramān R_6,049.033

śailaśṛṅgāṇi vṛkṣāṃś ca śilāś cāpy upasaṃharan
tiṣṭhantu vānarāḥ sarve sāyudhāḥ śailapāṇayaḥ R_6,049.034

rāghaveṇa samādiṣṭo nīlo haricamūpatiḥ
śaśāsa vānarānīkaṃ yathāvat kapikuñjaraḥ R_6,049.035

tato gavākṣaḥ śarabho hanumān aṅgado nalaḥ
śailaśṛṅgāṇi śailābhā gṛhītvā dvāram abhyayuḥ R_6,049.036

tato harīṇāṃ tad anīkam ugraṃ rarāja śailodyatavṛkṣahastam
gireḥ samīpānugataṃ yathaiva mahan mahāmbhodharajālam ugram R_6,049.037

sa tu rākṣasaśārdūlo nidrāmadasamākulaḥ
rājamārgaṃ śriyā juṣṭaṃ yayau vipulavikramaḥ R_6,050.001

rākṣasānāṃ sahasraiś ca vṛtaḥ paramadurjayaḥ
gṛhebhyaḥ puṣpavarṣeṇa kāryamāṇas tadā yayau R_6,050.002

sa hemajālavitataṃ bhānubhāsvaradarśanam
dadarśa vipulaṃ ramyaṃ rākṣasendraniveśanam R_6,050.003

sa tat tadā sūrya ivābhrajālaṃ praviśya rakṣo'dhipater niveśanam
dadarśa dūre 'grajam āsanasthaṃ svayambhuvaṃ śakra ivāsanastham R_6,050.004

so 'bhigamya gṛhaṃ bhrātuḥ kakṣyām abhivigāhya ca
dadarśodvignam āsīnaṃ vimāne puṣpake gurum R_6,050.005

atha dṛṣṭvā daśagrīvaḥ kumbhakarṇam upasthitam
tūrṇam utthāya saṃhṛṣṭaḥ saṃnikarṣam upānayat R_6,050.006

athāsīnasya paryaṅke kumbhakarṇo mahābalaḥ
bhrātur vavande caraṇāṃ kiṃ kṛtyam iti cābravīt
utpatya cainaṃ mudito rāvaṇaḥ pariṣasvaje R_6,050.007

sa bhrātrā saṃpariṣvakto yathāvac cābhinanditaḥ
kumbhakarṇaḥ śubhaṃ divyaṃ pratipede varāsanam R_6,050.008

sa tadāsanam āśritya kumbhakarṇo mahābalaḥ
saṃraktanayanaḥ kopād rāvaṇaṃ vākyam abravīt R_6,050.009

kimartham aham ādṛtya tvayā rājan prabodhitaḥ
śaṃsa kasmād bhayaṃ te 'sti ko 'dya preto bhaviṣyati R_6,050.010

bhrātaraṃ rāvaṇaḥ kruddhaṃ kumbhakarṇam avasthitam
īṣat tu parivṛttābhyāṃ netrābhyāṃ vākyam abravīt R_6,050.011

adya te sumahān kālaḥ śayānasya mahābala
sukhitas tvaṃ na jānīṣe mama rāmakṛtaṃ bhayam R_6,050.012

eṣa dāśarathī rāmaḥ sugrīvasahito balī
samudraṃ sabalas tīrtvā mūlaṃ naḥ parikṛntati R_6,050.013

hanta paśyasva laṅkāyā vanāny upavanāni ca
setunā sukham āgamya vānaraikārṇavaṃ kṛtam R_6,050.014

ye rākṣasā mukhyatamā hatās te vānarair yudhi
vānarāṇāṃ kṣayaṃ yuddhe na paśyāmi kadā cana R_6,050.015

sarvakṣapitakośaṃ ca sa tvam abhyavapadya mām
trāyasvemāṃ purīṃ laṅkāṃ bālavṛddhāvaśeṣitām R_6,050.016

bhrātur arthe mahābāho kuru karma suduṣkaram
mayaivaṃ noktapūrvo hi kaś cid bhrātaḥ paraṃtapa
tvayy asti mama ca snehaḥ parā saṃbhāvanā ca me R_6,050.017

devāsuravimardeṣu bahuśo rākṣasarṣabha
tvayā devāḥ prativyūhya nirjitāś cāsurā yudhi
na hi te sarvabhūteṣu dṛśyate sadṛśo balī R_6,050.018

kuruṣva me priyahitam etad uttamaṃ yathāpriyaṃ priyaraṇabāndhavapriya
svatejasā vidhama sapatnavāhinīṃ śaradghanaṃ pavana ivodyato mahān R_6,050.019

tasya rākṣasarājasya niśamya paridevitam
kumbhakarṇo babhāṣe 'tha vacanaṃ prajahāsa ca R_6,051.001

dṛṣṭo doṣo hi yo 'smābhiḥ purā mantravinirṇaye
hiteṣv anabhiyuktena so 'yam āsāditas tvayā R_6,051.002

śīghraṃ khalv abhyupetaṃ tvāṃ phalaṃ pāpasya karmaṇaḥ
nirayeṣv eva patanaṃ yathā duṣkṛtakarmaṇaḥ R_6,051.003

prathamaṃ vai mahārāja kṛtyam etad acintitam
kevalaṃ vīryadarpeṇa nānubandho vicāritaḥ R_6,051.004

yaḥ paścāt pūrvakāryāṇi kuryād aiśvaryam āsthitaḥ
pūrvaṃ cottarakāryāṇi na sa veda nayānayau R_6,051.005

deśakālavihīnāni karmāṇi viparītavat
kriyamāṇāni duṣyanti havīṃṣy aprayateṣv iva R_6,051.006

trayāṇāṃ pañcadhā yogaṃ karmaṇāṃ yaḥ prapaśyati
sacivaiḥ samayaṃ kṛtvā sa sabhye vartate pathi R_6,051.007

yathāgamaṃ ca yo rājā samayaṃ vicikīrṣati
budhyate sacivān buddhyā suhṛdaś cānupaśyati R_6,051.008

dharmam arthaṃ ca kāmaṃ ca sarvān vā rakṣasāṃ pate
bhajate puruṣaḥ kāle trīṇi dvandvāni vā punaḥ R_6,051.009

triṣu caiteṣu yac chreṣṭhaṃ śrutvā tan nāvabudhyate
rājā vā rājamātro vā vyarthaṃ tasya bahuśrutam R_6,051.010

upapradānaṃ sāntvaṃ vā bhedaṃ kāle ca vikramam
yogaṃ ca rakṣasāṃ śreṣṭha tāv ubhau ca nayānayau R_6,051.011

kāle dharmārthakāmān yaḥ saṃmantrya sacivaiḥ saha
niṣevetātmavāṃl loke na sa vyasanam āpnuyāt R_6,051.012

hitānubandham ālokya kāryākāryam ihātmanaḥ
rājā sahārthatattvajñaiḥ sacivaiḥ saha jīvati R_6,051.013

anabhijñāya śāstrārthān puruṣāḥ paśubuddhayaḥ
prāgalbhyād vaktum icchanti mantreṣv abhyantarīkṛtāḥ R_6,051.014

aśāstraviduṣāṃ teṣāṃ na kāryam ahitaṃ vacaḥ
arthaśāstrānabhijñānāṃ vipulāṃ śriyam icchatām R_6,051.015

ahitaṃ ca hitākāraṃ dhārṣṭyāj jalpanti ye narāḥ
avekṣya mantrabāhyās te kartavyāḥ kṛtyadūṣaṇāḥ R_6,051.016

vināśayanto bhartāraṃ sahitāḥ śatrubhir budhaiḥ
viparītāni kṛtyāni kārayantīha mantriṇaḥ R_6,051.017

tān bhartā mitrasaṃkāśān amitrān mantranirṇaye
vyavahāreṇa jānīyāt sacivān upasaṃhitān R_6,051.018

capalasyeha kṛtyāni sahasānupradhāvataḥ
chidram anye prapadyante krauñcasya kham iva dvijāḥ R_6,051.019

yo hi śatrum avajñāya nātmānam abhirakṣati
avāpnoti hi so 'narthān sthānāc ca vyavaropyate R_6,051.020

tat tu śrutvā daśagrīvaḥ kumbhakarṇasya bhāṣitam
bhrukuṭiṃ caiva saṃcakre kruddhaś cainam uvāca ha R_6,051.021

mānyo gurur ivācāryaḥ kiṃ māṃ tvam anuśāsati
kim evaṃ vākśramaṃ kṛtvā kāle yuktaṃ vidhīyatām R_6,051.022

vibhramāc cittamohād vā balavīryāśrayeṇa vā
nābhipannam idānīṃ yad vyarthās tasya punaḥ kṛthāḥ R_6,051.023

asmin kāle tu yad yuktaṃ tad idānīṃ vidhīyatām
mamāpanayajaṃ doṣaṃ vikrameṇa samīkuru R_6,051.024

yadi khalv asti me sneho bhrātṛtvaṃ vāvagacchasi
yadi vā kāryam etat te hṛdi kāryatamaṃ matam R_6,051.025

sa suhṛdyo vipannārthaṃ dīnam abhyavapadyate
sa bandhur yo 'panīteṣu sāhāyyāyopakalpate R_6,051.026

tam athaivaṃ bruvāṇaṃ tu vacanaṃ dhīradāruṇam
ruṣṭo 'yam iti vijñāya śanaiḥ ślakṣṇam uvāca ha R_6,051.027

atīva hi samālakṣya bhrātaraṃ kṣubhitendriyam
kumbhakarṇaḥ śanair vākyaṃ babhāṣe parisāntvayan R_6,051.028

alaṃ rākṣasarājendra saṃtāpam upapadya te
roṣaṃ ca saṃparityajya svastho bhavitum arhasi R_6,051.029

naitan manasi kartavvyaṃ mayi jīvati pārthiva
tam ahaṃ nāśayiṣyāmi yatkṛte paritapyase R_6,051.030

avaśyaṃ tu hitaṃ vācyaṃ sarvāvasthaṃ mayā tava
bandhubhāvād abhihitaṃ bhrātṛsnehāc ca pārthiva R_6,051.031

sadṛśaṃ yat tu kāle 'smin kartuṃ snigdhena bandhunā
śatrūṇāṃ kadanaṃ paśya kriyamāṇaṃ mayā raṇe R_6,051.032

adya paśya mahābāho mayā samaramūrdhani
hate rāme saha bhrātrā dravantīṃ harivāhinīm R_6,051.033

adya rāmasya tad dṛṣṭvā mayānītaṃ raṇāc chiraḥ
sukhībhava mahābāho sītā bhavatu duḥkhitā R_6,051.034

adya rāmasya paśyantu nidhanaṃ sumahat priyam
laṅkāyāṃ rākṣasāḥ sarve ye te nihatabāndhavāḥ R_6,051.035

adya śokaparītānāṃ svabandhuvadhakāraṇāt
śatror yudhi vināśena karomy asrapramārjanam R_6,051.036

adya parvatasaṃkāśaṃ sasūryam iva toyadam
vikīrṇaṃ paśya samare sugrīvaṃ plavageśvaram R_6,051.037

na paraḥ preṣaṇīyas te yuddhāyātula vikrama
aham utsādayiṣyāmi śatrūṃs tava mahābala R_6,051.038

yadi śakro yadi yamo yadi pāvakamārutau
tān ahaṃ yodhayiṣyāmi kubera varuṇāv api R_6,051.039

girimātraśarīrasya śitaśūladharasya me
nardatas tīkṣṇadaṃṣṭrasya bibhīyāc ca puraṃdaraḥ R_6,051.040

atha vā tyaktaśastrasya mṛdgatas tarasā ripūn
na me pratimukhe kaś cic chaktaḥ sthātuṃ jijīviṣuḥ R_6,051.041

naiva śaktyā na gadayā nāsinā na śitaiḥ śaraiḥ
hastābhyām eva saṃrabdho haniṣyāmy api vajriṇam R_6,051.042

yadi me muṣṭivegaṃ sa rāghavo 'dya sahiṣyati
tataḥ pāsyanti bāṇaughā rudhiraṃ rāghavasya te R_6,051.043

cintayā bādhyase rājan kimarthaṃ mayi tiṣṭhati
so 'haṃ śatruvināśāya tava niryātum udyataḥ R_6,051.044

muñca rāmād bhayaṃ rājan haniṣyāmīha saṃyuge
rāghavaṃ lakṣmaṇaṃ caiva sugrīvaṃ ca mahābalam
asādhāraṇam icchāmi tava dātuṃ mahad yaśaḥ R_6,051.045

vadhena te dāśaratheḥ sukhāvahaṃ sukhaṃ samāhartum ahaṃ vrajāmi
nihatya rāmaṃ sahalakṣmaṇena khādāmi sarvān hariyūthamukhyān R_6,051.046

ramasva kāmaṃ piba cāgryavāruṇīṃ kuruṣva kṛtyāni vinīyatāṃ jvaraḥ
mayādya rāme gamite yamakṣayaṃ cirāya sītā vaśagā bhaviṣyati R_6,051.047

tad uktam atikāyasya balino bāhuśālinaḥ
kumbhakarṇasya vacanaṃ śrutvovāca mahodaraḥ R_6,052.001

kumbhakarṇakule jāto dhṛṣṭaḥ prākṛtadarśanaḥ
avalipto na śaknoṣi kṛtyaṃ sarvatra veditum R_6,052.002

na hi rājā na jānīte kumbhakarṇa nayānayau
tvaṃ tu kaiśorakād dhṛṣṭaḥ kevalaṃ vaktum icchasi R_6,052.003

sthānaṃ vṛddhiṃ ca hāniṃ ca deśakālavibhāgavit
ātmanaś ca pareṣāṃ ca budhyate rākṣasarṣabha R_6,052.004

yat tu śakyaṃ balavatā kartuṃ prākṛtabuddhinā
anupāsitavṛddhena kaḥ kuryāt tādṛśaṃ budhaḥ R_6,052.005

yāṃs tu dharmārthakāmāṃs tvaṃ bravīṣi pṛthag āśrayān
anuboddhuṃ svabhāvena na hi lakṣaṇam asti te R_6,052.006

karma caiva hi sarveṣāṃ kāraṇānāṃ prayojanam
śreyaḥ pāpīyasāṃ cātra phalaṃ bhavati karmaṇām R_6,052.007

niḥśreyasa phalāv eva dharmārthāv itarāv api
adharmānarthayoḥ prāptiḥ phalaṃ ca pratyavāyikam R_6,052.008

aihalaukikapāratryaṃ karma pumbhir niṣevyate
karmāṇy api tu kalpyāni labhate kāmam āsthitaḥ R_6,052.009

tatra kḷptam idaṃ rājñā hṛdi kāryaṃ mataṃ ca naḥ
śatrau hi sāhasaṃ yat syāt kim ivātrāpanīyate R_6,052.010

ekasyaivābhiyāne tu hetur yaḥ prakṛtas tvayā
tatrāpy anupapannaṃ te vakṣyāmi yad asādhu ca R_6,052.011

yena pūrvaṃ janasthāne bahavo 'tibalā hatāḥ
rākṣasā rāghavaṃ taṃ tvaṃ katham eko jayiṣyasi R_6,052.012

ye purā nirjitās tena janasthāne mahaujasaḥ
rākṣasāṃs tān pure sarvān bhītān adyāpi paśyasi R_6,052.013

taṃ siṃham iva saṃkruddhaṃ rāmaṃ daśarathātmajam
sarpaṃ suptam ivābuddhyā prabodhayitum icchasi R_6,052.014

jvalantaṃ tejasā nityaṃ krodhena ca durāsadam
kas taṃ mṛtyum ivāsahyam āsādayitum arhati R_6,052.015

saṃśayastham idaṃ sarvaṃ śatroḥ pratisamāsane
ekasya gamanaṃ tatra na hi me rocate tava R_6,052.016

hīnārthas tu samṛddhārthaṃ ko ripuṃ prākṛto yathā
niścitaṃ jīvitatyāge vaśam ānetum icchati R_6,052.017

yasya nāsti manuṣyeṣu sadṛśo rākṣasottama
katham āśaṃsase yoddhuṃ tulyenendravivasvatoḥ R_6,052.018

evam uktvā tu saṃrabdhaṃ kumbhakarṇaṃ mahodaraḥ
uvāca rakṣasāṃ madhye rāvaṇo lokarāvaṇam R_6,052.019

labdhvā punas tāṃ vaidehīṃ kimarthaṃ tvaṃ prajalpasi
yadecchasi tadā sītā vaśagā te bhaviṣyati R_6,052.020

dṛṣṭaḥ kaś cid upāyo me sītopasthānakārakaḥ
rucitaś cet svayā buddhyā rākṣaseśvara taṃ śṛṇu R_6,052.021

ahaṃ dvijihvaḥ saṃhrādī kumbhakarṇo vitardanaḥ
pañcarāmavadhāyaite niryāntīty avaghoṣaya R_6,052.022

tato gatvā vayaṃ yuddhaṃ dāsyāmas tasya yatnataḥ
jeṣyāmo yadi te śatrūn nopāyaiḥ kṛtyam asti naḥ R_6,052.023

atha jīvati naḥ śatrur vayaṃ ca kṛtasaṃyugāḥ
tataḥ samabhipatsyāmo manasā yat samīkṣitum R_6,052.024

vayaṃ yuddhād ihaiṣyāmo rudhireṇa samukṣitāḥ
vidārya svatanuṃ bāṇai rāmanāmāṅkitaiḥ śitaiḥ R_6,052.025

bhakṣito rāghavo 'smābhir lakṣmaṇaś ceti vādinaḥ
tava pādau grahīṣyāmas tvaṃ naḥ kāma prapūraya R_6,052.026

tato 'vaghoṣaya pure gajaskandhena pārthiva
hato rāmaḥ saha bhrātrā sasainya iti sarvataḥ R_6,052.027

prīto nāma tato bhūtvā bhṛtyānāṃ tvam ariṃdama
bhogāṃś ca parivārāṃś ca kāmāṃś ca vasudāpaya R_6,052.028

tato mālyāni vāsāṃsi vīrāṇām anulepanam
peyaṃ ca bahu yodhebhyaḥ svayaṃ ca muditaḥ piba R_6,052.029

tato 'smin bahulībhūte kaulīne sarvato gate
praviśyāśvāsya cāpi tvaṃ sītāṃ rahasi sāntvaya
dhanadhānyaiś ca kāmaiś ca ratnaiś caināṃ pralobhaya R_6,052.030

anayopadhayā rājan bhayaśokānubandhayā
akāmā tvadvaśaṃ sītā naṣṭanāthā gamiṣyati R_6,052.031

rañjanīyaṃ hi bhartāraṃ vinaṣṭam avagamya sā
nairāśyāt strīlaghutvāc ca tvadvaśaṃ pratipatsyate R_6,052.032

sā purā sukhasaṃvṛddhā sukhārhā duḥkhakarṣitā
tvayy adhīnaḥ sukhaṃ jñātvā sarvathopagamiṣyati R_6,052.033

etat sunītaṃ mama darśanena rāmaṃ hi dṛṣṭvaiva bhaved anarthaḥ
ihaiva te setsyati motsuko bhūr mahān ayuddhena sukhasya lābhaḥ R_6,052.034

anaṣṭasainyo hy anavāptasaṃśayo ripūn ayuddhena jayañ janādhipa
yaśaś ca puṇyaṃ ca mahan mahīpate śriyaṃ ca kīrtiṃ ca ciraṃ samaśnute R_6,052.035

sa tathoktas tu nirbhartsya kumbhakarṇo mahodaram
abravīd rākṣasaśreṣṭhaṃ bhrātaraṃ rāvaṇaṃ tataḥ R_6,053.001

so 'haṃ tava bhayaṃ ghoraṃ vadhāt tasya durātmanaḥ
rāmasyādya pramārjāmi nirvairas tvaṃ sukhībhava R_6,053.002

garjanti na vṛthā śūra nirjalā iva toyadāḥ
paśya saṃpādyamānaṃ tu garjitaṃ yudhi karmaṇā R_6,053.003

na marṣayati cātmānaṃ saṃbhāvayati nātmanā
adarśayitvā śūrās tu karma kurvanti duṣkaram R_6,053.004

viklavānām abuddhīnāṃ rājñāṃ paṇḍitamāninām
śṛṇvatām ādita idaṃ tvadvidhānāṃ mahodara R_6,053.005

yuddhe kāpuruṣair nityaṃ bhavadbhiḥ priyavādibhiḥ
rājānam anugacchadbhiḥ kṛtyam etad vināśitam R_6,053.006

rājaśeṣā kṛtā laṅkā kṣīṇaḥ kośo balaṃ hatam
rājānam imam āsādya suhṛccihnam amitrakam R_6,053.007

eṣa niryāmy ahaṃ yuddham udyataḥ śatrunirjaye
durnayaṃ bhavatām adya samīkartuṃ mahāhave R_6,053.008

evam uktavato vākyaṃ kumbhakarṇasya dhīmataḥ
pratyuvāca tato vākyaṃ prahasan rākṣasādhipaḥ R_6,053.009

mahodaro 'yaṃ rāmāt tu paritrasto na saṃśayaḥ
na hi rocayate tāta yuddhaṃ yuddhaviśārada R_6,053.010

kaś cin me tvatsamo nāsti sauhṛdena balena ca
gaccha śatruvadhāya tvaṃ kumbhakarṇajayāya ca R_6,053.011

ādade niśitaṃ śūlaṃ vegāc chatrunibarhaṇaḥ
sarvakālāyasaṃ dīptaṃ taptakāñcanabhūṣaṇam R_6,053.012

indrāśanisamaṃ bhīmaṃ vajrapratimagauravam
devadānavagandharvayakṣakiṃnarasūdanam R_6,053.013

raktamālya mahādāma svataś codgatapāvakam
ādāya niśitaṃ śūlaṃ śatruśoṇitarañjitam
kumbhakarṇo mahātejā rāvaṇaṃ vākyam abravīt R_6,053.014

gamiṣyāmy aham ekākī tiṣṭhatv iha balaṃ mahat
adya tān kṣudhitaḥ kruddho bhakṣayiṣyāmi vānarān R_6,053.015

kumbhakarṇavacaḥ śrutvā rāvaṇo vākyam abravīt
sainyaiḥ parivṛto gaccha śūlamudgalapāṇibhiḥ R_6,053.016

vānarā hi mahātmānaḥ śīghrāś ca vyavasāyinaḥ
ekākinaṃ pramattaṃ vā nayeyur daśanaiḥ kṣayam R_6,053.017

tasmāt paramadurdharṣaiḥ sainyaiḥ parivṛto vraja
rakṣasām ahitaṃ sarvaṃ śatrupakṣaṃ nisūdaya R_6,053.018

athāsanāt samutpatya srajaṃ maṇikṛtāntarām
ābabandha mahātejāḥ kumbhakarṇasya rāvaṇaḥ R_6,053.019

aṅgadān aṅgulīveṣṭān varāṇy ābharaṇāni ca
hāraṃ ca śaśisaṃkāśam ābabandha mahātmanaḥ R_6,053.020

divyāni ca sugandhīni mālyadāmāni rāvaṇaḥ
śrotre cāsajjayām āsa śrīmatī cāsya kuṇḍale R_6,053.021

kāñcanāṅgadakeyūro niṣkābharaṇabhūṣitaḥ
kumbhakarṇo bṛhatkarṇaḥ suhuto 'gnir ivābabhau R_6,053.022

śroṇīsūtreṇa mahatā mecakena virājitaḥ
amṛtotpādane naddho bhujaṃgeneva mandaraḥ R_6,053.023

sa kāñcanaṃ bhārasahaṃ nivātaṃ vidyutprabhaṃ dīptam ivātmabhāsā
ābadhyamānaḥ kavacaṃ rarāja saṃdhyābhrasaṃvīta ivādrirājaḥ R_6,053.024

sarvābharaṇanaddhāṅgaḥ śūlapāṇiḥ sa rākṣasaḥ
trivikramakṛtotsāho nārāyaṇa ivābabhau R_6,053.025

bhrātaraṃ saṃpariṣvajya kṛtvā cāpi pradakṣiṇam
praṇamya śirasā tasmai saṃpratasthe mahābaliḥ
tam āśīrbhiḥ praśastābhiḥ preṣayām āsa rāvaṇaḥ R_6,053.026

śaṅkhadundubhinirghoṣaiḥ sainyaiś cāpi varāyudhaiḥ
taṃ gajaiś ca turaṃgaiś ca syandanaiś cāmbudasvanaiḥ
anujagmur mahātmānaṃ rathino rathināṃ varam R_6,053.027

sarpair uṣṭraiḥ kharair aśvaiḥ siṃhadvipamṛgadvijaiḥ
anujagmuś ca taṃ ghoraṃ kumbhakarṇaṃ mahābalam R_6,053.028

sa puṣpavarṇair avakīryamāṇo dhṛtātapatraḥ śitaśūlapāṇiḥ
madotkaṭaḥ śoṇitagandhamatto viniryayau dānavadevaśatruḥ R_6,053.029

padātayaś a bahavo mahānādā mahābalāḥ
anvayū rākṣasā bhīmā bhīmākṣāḥ śastrapāṇayaḥ R_6,053.030

raktākṣāḥ sumahākāyā nīlāñjanacayopamāḥ
śūrān udyamya khaḍgāṃś ca niśitāṃś ca paraśvadhān R_6,053.031

bahuvyāmāṃś ca vipulān kṣepaṇīyān durāsadān
tālaskandhāṃś ca vipulān kṣepaṇīyān durāsadān R_6,053.032

athānyad vapur ādāya dāruṇaṃ lomaharṣaṇam
niṣpapāta mahātejāḥ kumbhakarṇo mahābalaḥ R_6,053.033

dhanuḥśataparīṇāhaḥ sa ṣaṭśatasamucchitaḥ
raudraḥ śakaṭacakrākṣo mahāparvatasaṃnibhaḥ R_6,053.034

saṃnipatya ca rakṣāṃsi dagdhaśailopamo mahān
kumbhakarṇo mahāvaktraḥ prahasann idam abravīt R_6,053.035

adya vānaramukhyānāṃ tāni yūthāni bhāgaśaḥ
nirdahiṣyāmi saṃkruddhaḥ śalabhān iva pāvakaḥ R_6,053.036

nāparādhyanti me kāmaṃ vānarā vanacāriṇaḥ
jātir asmadvidhānāṃ sā purodyānavibhūṣaṇam R_6,053.037

purarodhasya mūlaṃ tu rāghavaḥ sahalakṣmaṇaḥ
hate tasmin hataṃ sarvaṃ taṃ vadhiṣyāmi saṃyuge R_6,053.038

evaṃ tasya bruvāṇasya kumbhakarṇasya rākṣasāḥ
nādaṃ cakrur mahāghoraṃ kampayanta ivārṇavam R_6,053.039

tasya niṣpatatas tūrṇaṃ kumbhakarṇasya dhīmataḥ
babhūvur ghorarūpāṇi nimittāni samantataḥ R_6,053.040

ulkāśaniyutā meghā vineduś ca sudāruṇāḥ
sasāgaravanā caiva vasudhā samakampata R_6,053.041

ghorarūpāḥ śivā neduḥ sajvālakavalair mukhaiḥ
maṇḍalāny apasavyāni babandhuś ca vihaṃgamāḥ R_6,053.042

niṣpapāta ca gṛdhre 'sya śūle vai pathi gacchataḥ
prāsphuran nayanaṃ cāsya savyo bāhur akampata R_6,053.043

niṣpapāta tadā coklā jvalantī bhīmanisvanā
ādityo niṣprabhaś cāsīn na pravāti sukho 'nilaḥ R_6,053.044

acintayan mahotpātān utthitāṃl lomaharṣaṇān
niryayau kumbhakarṇas tu kṛtāntabalacoditaḥ R_6,053.045

sa laṅghayitvā prākāraṃ padbhyāṃ parvatasaṃnibhaḥ
dadarśābhraghanaprakhyaṃ vānarānīkam adbhutam R_6,053.046

te dṛṣṭvā rākṣasaśreṣṭhaṃ vānarāḥ parvatopamam
vāyununnā iva ghanā yayuḥ sarvā diśas tadā R_6,053.047

tad vānarānīkam atipracaṇḍaṃ diśo dravad bhinnam ivābhrajālam
sa kumbhakarṇaḥ samavekṣya harṣān nanāda bhūyo ghanavad ghanābhaḥ R_6,053.048

te tasya ghoraṃ ninadaṃ niśamya yathā ninādaṃ divi vāridasya
petur dharaṇyāṃ bahavaḥ plavaṃgā nikṛttamūlā iva sālavṛkṣāḥ R_6,053.049

vipulaparighavān sa kumbhakarṇo ripunidhanāya viniḥsṛto mahātmā
kapi gaṇabhayam ādadat subhīmaṃ prabhur iva kiṃkaradaṇḍavān yugānte R_6,053.050

sa nanāda mahānādaṃ samudram abhinādayan
janayann iva nirghātān vidhamann iva parvatān R_6,054.001

tam avadhyaṃ maghavatā yamena varuṇena ca
prekṣya bhīmākṣam āyāntaṃ vānarā vipradudruvuḥ R_6,054.002

tāṃs tu vidravato dṛṣṭvā vāliputro 'ṅgado 'bravīt
nalaṃ nīlaṃ gavākṣaṃ ca kumudaṃ ca mahābalam R_6,054.003

ātmānam atra vismṛtya vīryāṇy abhijanāni ca
kva gacchata bhayatrastāḥ prākṛtā harayo yathā R_6,054.004

sādhu saumyā nivartadhvaṃ kiṃ prāṇān parirakṣatha
nālaṃ yuddhāya vai rakṣo mahatīyaṃ vibhīṣikāḥ R_6,054.005

mahatīm utthitām enāṃ rākṣasānāṃ vibhīṣikām
vikramād vidhamiṣyāmo nivartadhvaṃ plavaṃgamāḥ R_6,054.006

kṛcchreṇa tu samāśvāsya saṃgamya ca tatas tataḥ
vṛkṣādrihastā harayaḥ saṃpratasthū raṇājiram R_6,054.007

te nivṛtya tu saṃkruddhāḥ kumbhakarṇaṃ vanaukasaḥ
nijaghnuḥ paramakruddhāḥ samadā iva kuñjarāḥ
prāṃśubhir giriśṛṅgaiś ca śilābhiś ca mahābalāḥ R_6,054.008

pādapaiḥ puṣpitāgraiś ca hanyamāno na kampate
tasya gātreṣu patitā bhidyante śataśaḥ śilāḥ
pādapāḥ puṣpitāgrāś ca bhagnāḥ petur mahītale R_6,054.009

so 'pi sainyāni saṃkruddho vānarāṇāṃ mahaujasām
mamantha paramāyatto vanāny agnir ivotthitaḥ R_6,054.010

lohitārdrās tu bahavaḥ śerate vānararṣabhāḥ
nirastāḥ patitā bhūmau tāmrapuṣpā iva drumāḥ R_6,054.011

laṅghayantaḥ pradhāvanto vānarā nāvalokayan
ke cit samudre patitāḥ ke cid gaganam āśritāḥ R_6,054.012

vadhyamānās tu te vīrā rākṣasena balīyasā
sāgaraṃ yena te tīrṇāḥ pathā tenaiva dudruvuḥ R_6,054.013

te sthalāni tathā nimnaṃ viṣaṇṇavadanā bhayāt
ṛkṣā vṛkṣān samārūḍhāḥ ke cit parvatam āśritāḥ R_6,054.014

mamajjur arṇave ke cid guhāḥ ke cit samāśritāḥ
niṣeduḥ plavagāḥ ke cit ke cin naivāvatasthire R_6,054.015

tān samīkṣyāṅgado bhaṅgān vānarān idam abravīt
avatiṣṭhata yudhyāmo nivartadhvaṃ plavaṃgamāḥ R_6,054.016

bhagnānāṃ vo na paśyāmi parigamya mahīm imām
sthānaṃ sarve nivartadhvaṃ kiṃ prāṇān parirakṣatha R_6,054.017

nirāyudhānāṃ dravatām asaṃgagatipauruṣāḥ
dārā hy apahasiṣyanti sa vai ghātas tu jīvitām R_6,054.018

kuleṣu jātāḥ sarve sma vistīrṇeṣu mahatsu ca
anāryāḥ khalu yad bhītās tyaktvā vīryaṃ pradhāvata R_6,054.019

vikatthanāni vo yāni yadā vai janasaṃsadi
tāni vaḥ kva ca yatāni sodagrāṇi mahānti ca R_6,054.020

bhīrupravādāḥ śrūyante yas tu jīvati dhikkṛtaḥ
mārgaḥ satpuruṣair juṣṭaḥ sevyatāṃ tyajyatāṃ bhayam R_6,054.021

śayāmahe vā nihatāḥ pṛthivyām alpajīvitāḥ
duṣprāpaṃ brahmalokaṃ vā prāpnumo yudhi sūditāḥ
saṃprāpnuyāmaḥ kīrtiṃ vā nihatya śatrum āhave R_6,054.022

na kumbhakarṇaḥ kākutsthaṃ dṛṣṭvā jīvan gamiṣyati
dīpyamānam ivāsādya pataṃgo jvalanaṃ yathā R_6,054.023

palāyanena coddiṣṭāḥ prāṇān rakṣāmahe vayam
ekena bahavo bhagnā yaśo nāśaṃ gamiṣyati R_6,054.024

evaṃ bruvāṇaṃ taṃ śūram aṅgadaṃ kanakāṅgadam
dravamāṇās tato vākyam ūcuḥ śūravigarhitam R_6,054.025

kṛtaṃ naḥ kadanaṃ ghoraṃ kumbhakarṇena rakṣasā
na sthānakālo gacchāmo dayitaṃ jīvitaṃ hi naḥ R_6,054.026

etāvad uktvā vacanaṃ sarve te bhejire diśaḥ
bhīmaṃ bhīmākṣam āyāntaṃ dṛṣṭvā vānarayūthapāḥ R_6,054.027

dravamāṇās tu te vīrā aṅgadena valīmukhāḥ
sāntvaiś ca bahumānaiś ca tataḥ sarve nivartitāḥ R_6,054.028

ṛṣabhaśarabhamaindadhūmranīlāḥ kumudasuṣeṇagavākṣarambhatārāḥ
dvividapanasavāyuputramukhyās tvaritatarābhimukhaṃ raṇaṃ prayātāḥ R_6,054.029

te nivṛttā mahākāyāḥ śrutvāṅgadavacas tadā
naiṣṭhikīṃ buddhim āsthāya sarve saṃgrāmakāṅkṣiṇaḥ R_6,055.001

samudīritavīryās te samāropitavikramāḥ
paryavasthāpitā vākyair aṅgadena valīmukhāḥ R_6,055.002

prayātāś ca gatā harṣaṃ maraṇe kṛtaniścayāḥ
cakruḥ sutumulaṃ yuddhaṃ vānarās tyaktajīvitāḥ R_6,055.003

atha vṛkṣān mahākāyāḥ sānūni sumahānti ca
vānarās tūrṇam udyamya kumbhakarṇam abhidravan R_6,055.004

sa kumbhakarṇaḥ saṃkruddho gadām udyamya vīryavān
ardayan sumahākāyaḥ samantād vyākṣipad ripūn R_6,055.005

śatāni sapta cāṣṭau ca sahasrāṇi ca vānarāḥ
prakīrṇāḥ śerate bhūmau kumbhakarṇena pothitāḥ R_6,055.006

ṣoḍaśāṣṭau ca daśa ca viṃśat triṃśat tathaiva ca
parikṣipya ca bāhubhyāṃ khādan viparidhāvati
bhakṣayan bhṛśasaṃkruddho garuḍaḥ pannagān iva R_6,055.007

hanūmāñ śailaśṛṅgāṇi vṛkṣāṃś ca vividhān bahūn
vavarṣa kumbhakarṇasya śirasy ambaram āsthitaḥ R_6,055.008

tāni parvataśṛṅgāṇi śūlena tu bibheda ha
babhañja vṛkṣavarṣaṃ ca kumbhakarṇo mahābalaḥ R_6,055.009

tato harīṇāṃ tad anīkam ugraṃ dudrāva śūlaṃ niśitaṃ pragṛhya
tasthau tato 'syāpatataḥ purastān mahīdharāgraṃ hanumān pragṛhya R_6,055.010

sa kumbhakarṇaṃ kupito jaghāna vegena śailottamabhīmakāyam
sa cukṣubhe tena tadābhibūto medārdragātro rudhirāvasiktaḥ R_6,055.011

sa śūlam āvidhya taḍitprakāśaṃ giriṃ yathā prajvalitāgraśṛṅgam
bāhvantare mārutim ājaghāna guho 'calaṃ krauñcam ivograśaktyā R_6,055.012

sa śūlanirbhinna mahābhujāntaraḥ pravihvalaḥ śoṇitam udvaman mukhāt
nanāda bhīmaṃ hanumān mahāhave yugāntameghastanitasvanopamam R_6,055.013

tato vineduḥ sahasā prahṛṣṭā rakṣogaṇās taṃ vyathitaṃ samīkṣya
plavaṃgamās tu vyathitā bhayārtāḥ pradudruvuḥ saṃyati kumbhakarṇāt R_6,055.014

nīlaś cikṣepa śailāgraṃ kumbhakarṇāya dhīmate
tam āpatantaṃ saṃprekṣya muṣṭinābhijaghāna ha R_6,055.015

muṣṭiprahārābhihataṃ tac chailāgraṃ vyaśīryata
savisphuliṅgaṃ sajvālaṃ nipapāta mahītale R_6,055.016

ṛṣabhaḥ śarabho nīlo gavākṣo gandhamādanaḥ
pañcavānaraśārdūlāḥ kumbhakarṇam upādravan R_6,055.017

śailair vṛkṣais talaiḥ pādair muṣṭibhiś ca mahābalāḥ
kumbhakarṇaṃ mahākāyaṃ sarvato 'bhinijaghnire R_6,055.018

sparśān iva prahārāṃs tān vedayāno na vivyathe
ṛṣabhaṃ tu mahāvegaṃ bāhubhyāṃ pariṣasvaje R_6,055.019

kumbhakarṇabhujābhyāṃ tu pīḍito vānararṣabhaḥ
nipapātarṣabho bhīmaḥ pramukhāgataśoṇitaḥ R_6,055.020

muṣṭinā śarabhaṃ hatvā jānunā nīlam āhave
ājaghāna gavākṣaṃ ca talenendraripus tadā R_6,055.021

dattapraharavyathitā mumuhuḥ śoṇitokṣitāḥ
nipetus te tu medinyāṃ nikṛttā iva kiṃśukāḥ R_6,055.022

teṣu vānaramukhyeṣu patiteṣu mahātmasu
vānarāṇāṃ sahasrāṇi kumbhakarṇaṃ pradudruvuḥ R_6,055.023

taṃ śailam iva śailābhāḥ sarve tu plavagarṣabhāḥ
samāruhya samutpatya dadaṃśuś ca mahābalāḥ R_6,055.024

taṃ nakhair daśanaiś cāpi muṣṭibhir jānubhis tathā
kumbhakarṇaṃ mahākāyaṃ te jaghnuḥ plavagarṣabhāḥ R_6,055.025

sa vānarasahasrais tair ācitaḥ parvatopamaḥ
rarāja rākṣasavyāghro girir ātmaruhair iva R_6,055.026

bāhubhyāṃ vānarān sarvān pragṛhya sa mahābalaḥ
bhakṣayām āsa saṃkruddho garuḍaḥ pannagān iva R_6,055.027

prakṣiptāḥ kumbhakarṇena vaktre pātālasaṃnibhe
nāsā puṭābhyāṃ nirjagmuḥ karṇābhyāṃ caiva vānarāḥ R_6,055.028

bhakṣayan bhṛśasaṃkruddho harīn parvatasaṃnibhaḥ
babhañja vānarān sarvān saṃkruddho rākṣasottamaḥ R_6,055.029

māṃsaśoṇitasaṃkledāṃ bhūmiṃ kurvan sa rākṣasaḥ
cacāra harisainyeṣu kālāgnir iva mūrchitaḥ R_6,055.030

vajrahasto yathā śakraḥ pāśahasta ivāntakaḥ
śūlahasto babhau tasmin kumbhakarṇo mahābalaḥ R_6,055.031

yathā śuṣkāṇy araṇyāni grīṣme dahati pāvakaḥ
tathā vānarasainyāni kumbhakarṇo vinirdahat R_6,055.032

tatas te vadhyamānās tu hatayūthā vināyakāḥ
vānarā bhayasaṃvignā vinedur visvaraṃ bhṛśam R_6,055.033

anekaśo vadhyamānāḥ kumbhakarṇena vānarāḥ
rāghavaṃ śaraṇaṃ jagmur vyathitāḥ khinnacetasaḥ R_6,055.034

tam āpatantaṃ saṃprekṣya kumbhakarṇaṃ mahābalam
utpapāta tadā vīraḥ sugrīvo vānarādhipaḥ R_6,055.035

sa parvatāgram utkṣipya samāvidhya mahākapiḥ
abhidudrāva vegena kumbhakarṇaṃ mahābalam R_6,055.036

tam āpatantaṃ saṃprekṣya kumbhakarṇaḥ plavaṃgamam
tasthau vivṛtasarvāṅgo vānarendrasya saṃmukhaḥ R_6,055.037

kapiśoṇitadigdhāṅgaṃ bhakṣayantaṃ mahākapīn
kumbhakarṇaṃ sthitaṃ dṛṣṭvā sugrīvo vākyam abravīt R_6,055.038

pātitāś ca tvayā vīrāḥ kṛtaṃ karma suduṣkaram
bhakṣitāni ca sainyāni prāptaṃ te paramaṃ yaśaḥ R_6,055.039

tyaja tad vānarānīkaṃ prākṛtaiḥ kiṃ kariṣyasi
sahasvaikaṃ nipātaṃ me parvatasyāsya rākṣasa R_6,055.040

tad vākyaṃ harirājasya sattvadhairyasamanvitam
śrutvā rākṣasaśārdūlaḥ kumbhakarṇo 'bravīd vacaḥ R_6,055.041

prajāpates tu pautras tvaṃ tathaivarkṣarajaḥsutaḥ
śrutapauruṣasaṃpannas tasmād garjasi vānara R_6,055.042

sa kumbhakarṇasya vaco niśamya vyāvidhya śailaṃ sahasā mumoca
tenājaghānorasi kumbhakarṇaṃ śailena vajrāśanisaṃnibhena R_6,055.043

tac chailaśṛṅgaṃ sahasā vikīrṇaṃ bhujāntare tasya tadā viśāle
tato viṣeduḥ sahasā plavaṃgamā rakṣogaṇāś cāpi mudā vineduḥ R_6,055.044

sa śailaśṛṅgābhihataś cukopa nanāda kopāc ca vivṛtya vaktram
vyāvidhya śūlaṃ ca taḍitprakāśaṃ cikṣepa haryṛkṣapater vadhāya R_6,055.045

tat kumbhakarṇasya bhujapraviddhaṃ śūlaṃ śitaṃ kāñcanadāmajuṣṭam
kṣipraṃ samutpatya nigṛhya dorbhyāṃ babhañja vegena suto 'nilasya R_6,055.046

kṛtaṃ bhārasahasrasya śūlaṃ kālāyasaṃ mahat
babhañja janaum āropya prahṛṣṭaḥ plavagarṣabhaḥ R_6,055.047

sa tat tadā bhagnam avekṣya śūlaṃ cukopa rakṣo'dhipatir mahātmā
utpāṭya laṅkāmalayāt sa śṛṅgaṃ jaghāna sugrīvam upetya tena R_6,055.048

sa śailaśṛṅgābhihato visaṃjñaḥ papāta bhūmau yudhi vānarendraḥ
taṃ prekṣya bhūmau patitaṃ visaṃjñaṃ neduḥ prahṛṣṭā yudhi yātudhānāḥ R_6,055.049

tam abhyupetyādbhutaghoravīryaṃ sa kumbhakarṇo yudhi vānarendram
jahāra sugrīvam abhipragṛhya yathānilo megham atipracaṇḍaḥ R_6,055.050

sa taṃ mahāmeghanikāśarūpam utpāṭya gacchan yudhi kumbhakarṇaḥ
rarāja merupratimānarūpo merur yathātyucchritaghoraśṛṅgaḥ R_6,055.051

tataḥ samutpāṭya jagāma vīraḥ saṃstūyamāno yudhi rākṣasendraiḥ
śṛṇvan ninādaṃ tridaśālayānāṃ plavaṃgarājagrahavismitānām R_6,055.052

tatas tam ādāya tadā sa mene harīndram indropamam indravīryaḥ
asmin hṛte sarvam idaṃ hṛtaṃ syāt sarāghavaṃ sainyam itīndraśatruḥ R_6,055.053

vidrutāṃ vāhinīṃ dṛṣṭvā vānarāṇāṃ tatas tataḥ
kumbhakarṇena sugrīvaṃ gṛhītaṃ cāpi vānaram R_6,055.054

hanūmāṃś cintayām āsa matimān mārutātmajaḥ
evaṃ gṛhīte sugrīve kiṃ kartavyaṃ mayā bhavet R_6,055.055

yad vai nyāyyaṃ mayā kartuṃ tat kariṣyāmi sarvathā
bhūtvā parvatasaṃkāśo nāśayiṣyāmi rākṣasaṃ R_6,055.056

mayā hate saṃyati kumbhakarṇe mahābale muṣṭiviśīrṇadehe
vimocite vānarapārthive ca bhavantu hṛṣṭāḥ pravagāḥ samagrāḥ R_6,055.057

atha vā svayam apy eṣa mokṣaṃ prāpsyati pārthivaḥ
gṛhīto 'yaṃ yadi bhavet tridaśaiḥ sāsuroragaiḥ R_6,055.058

manye na tāvad ātmānaṃ budhyate vānarādhipaḥ
śailaprahārābhihataḥ kumbhakarṇena saṃyuge R_6,055.059

ayaṃ muhūrtāt sugrīvo labdhasaṃjño mahāhave
ātmano vānarāṇāṃ ca yat pathyaṃ tat kariṣyati R_6,055.060

mayā tu mokṣitasyāsya sugrīvasya mahātmanaḥ
aprītaś ca bhavet kaṣṭā kīrtināśaś ca śāśvataḥ R_6,055.061

tasmān muhūrtaṃ kāṅkṣiṣye vikramaṃ pārthivasya naḥ
bhinnaṃ ca vānarānīkaṃ tāvad āśvāsayāmy aham R_6,055.062

ity evaṃ cintayitvā tu hanūmān mārutātmajaḥ
bhūyaḥ saṃstambhayām āsa vānarāṇāṃ mahācamūm R_6,055.063

sa kumbhakarṇo 'tha viveśa laṅkāṃ sphurantam ādāya mahāhariṃ tam
vimānacaryāgṛhagopurasthaiḥ puṣpāgryavarṣair avakīryamāṇaḥ R_6,055.064

tataḥ sa saṃjñām upalabhya kṛcchrād balīyasas tasya bhujāntarasthaḥ
avekṣamāṇaḥ purarājamārgaṃ vicintayām āsa muhur mahātmā R_6,055.065

evaṃ gṛhītena kathaṃ nu nāma śakyaṃ mayā saṃprati kartum adya
tathā kariṣyāmi yathā harīṇāṃ bhaviṣyatīṣṭaṃ ca hitaṃ ca kāryam R_6,055.066

tataḥ karāgraiḥ sahasā sametya rājā harīṇām amarendraśatroḥ
nakhaiś ca karṇau daśanaiś ca nāsāṃ dadaṃśa pārśveṣu ca kumbhakarṇam R_6,055.067

sa kumbhakarṇau hṛtakarṇanāso vidāritas tena vimarditaś ca
roṣābhibhūtaḥ kṣatajārdragātraḥ sugrīvam āvidhya pipeṣa bhūmau R_6,055.068

sa bhūtale bhīmabalābhipiṣṭaḥ surāribhis tair abhihanyamānaḥ
jagāma khaṃ vegavad abhyupetya punaś ca rāmeṇa samājagāma R_6,055.069

karṇanāsā vihīnasya kumbhakarṇo mahābalaḥ
rarāja śoṇitotsikto giriḥ prasravaṇair iva R_6,055.070

tataḥ sa puryāḥ sahasā mahātmā niṣkramya tad vānarasainyam ugram
babhakṣa rakṣo yudhi kumbhakarṇaḥ prajā yugāntāgnir iva pradīptaḥ R_6,055.071

bubhukṣitaḥ śoṇitamāṃsagṛdhnuḥ praviśya tad vānarasainyam ugram
cakhāda rakṣāṃsi harīn piśācān ṛkṣāṃś ca mohād yudhi kumbhakarṇaḥ R_6,055.072

ekaṃ dvau trīn bahūn kruddho vānarān saha rākṣasaiḥ
samādāyaikahastena pracikṣepa tvaran mukhe R_6,055.073

saṃprasravaṃs tadā medaḥ śoṇitaṃ ca mahābalaḥ
vadhyamāno nagendrāgrair bhakṣayām āsa vānarān
te bhakṣyamāṇā harayo rāmaṃ jagmus tadā gatim R_6,055.074

tasmin kāle sumitrāyāḥ putraḥ parabalārdanaḥ
cakāra lakṣmaṇaḥ kruddho yuddhaṃ parapuraṃjayaḥ R_6,055.075

sa kumbhakarṇasya śarāñ śarīre sapta vīryavān
nicakhānādade cānyān visasarja ca lakṣmaṇaḥ R_6,055.076

atikramya ca saumitriṃ kumbhakarṇo mahābalaḥ
rāmam evābhidudrāva dārayann iva medinīm R_6,055.077

atha dāśarathī rāmo raudram astraṃ prayojayan
kumbhakarṇasya hṛdaye sasarja niśitāñ śarān R_6,055.078

tasya rāmeṇa viddhasya sahasābhipradhāvataḥ
aṅgāramiśrāḥ kruddhasya mukhān niścerur arciṣaḥ R_6,055.079

tasyorasi nimagnāś ca śarā barhiṇavāsasaḥ
hastāc cāsya paribhraṣṭā papātorvyāṃ mahāgadā R_6,055.080

sa nirāyudham ātmānaṃ yadā mene mahābalaḥ
muṣṭibhyāṃ cāraṇābhyāṃ ca cakāra kadanaṃ mahat R_6,055.081

sa bāṇair atividdhāṅgaḥ kṣatajena samukṣitaḥ
rudhiraṃ parisusrāva giriḥ prasravaṇān iva R_6,055.082

sa tīvreṇa ca kopena rudhireṇa ca mūrchitaḥ
vānarān rākṣasān ṛkṣān khādan viparidhāvati R_6,055.083

tasmin kāle sa dharmātmā lakṣmaṇo rāmam abravīt
kumbhakarṇavadhe yukto yogān parimṛśan bahūn R_6,055.084

naivāyaṃ vānarān rājan na vijānāti rākṣasān
mattaḥ śoṇitagandhena svān parāṃś caiva khādati R_6,055.085

sādhv enam adhirohantu sarvato vānararṣabhāḥ
yūthapāś ca yathāmukhyās tiṣṭhantv asya samantataḥ R_6,055.086

apy ayaṃ durmatiḥ kāle gurubhāraprapīḍitaḥ
prapatan rākṣaso bhūmau nānyān hanyāt plavaṃgamān R_6,055.087

tasya tad vacanaṃ śrutvā rājaputrasya dhīmataḥ
te samāruruhur hṛṣṭāḥ kumbhakarṇaṃ plavaṃgamāḥ R_6,055.088

kumbhakarṇas tu saṃkruddhaḥ samārūḍhaḥ plavaṃgamaiḥ
vyadhūnayat tān vegena duṣṭahastīva hastipān R_6,055.089

tān dṛṣṭvā nirdhūtān rāmo ruṣṭo 'yam iti rākṣasaḥ
samutpapāta vegena dhanur uttamam ādade R_6,055.090

sa cāpam ādāya bhujaṃgakalpaṃ dṛḍhajyam ugraṃ tapanīyacitram
harīn samāśvāsya samutpapāta rāmo nibaddhottamatūṇabāṇaḥ R_6,055.091

sa vānaragaṇais tais tu vṛtaḥ paramadurjayaḥ
lakṣmaṇānucaro rāmaḥ saṃpratasthe mahābalaḥ R_6,055.092

sa dadarśa mahātmānaṃ kirīṭinam ariṃdamam
śoṇitāplutasarvāṅgaṃ kumbhakarṇaṃ mahābalam R_6,055.093

sarvān samabhidhāvantaṃ yathāruṣṭaṃ diśā gajam
mārgamāṇaṃ harīn kruddhaṃ rākṣasaiḥ parivāritam R_6,055.094

vindhyamandarasaṃkāśaṃ kāñcanāṅgadabhūṣaṇam
sravantaṃ rudhiraṃ vaktrād varṣamegham ivotthitam R_6,055.095

jihvayā parilihyantaṃ śoṇitaṃ śoṇitokṣitam
mṛdnantaṃ vānarānīkaṃ kālāntakayamopamam R_6,055.096

taṃ dṛṣṭvā rākṣasaśreṣṭhaṃ pradīptānalavarcasaṃ
visphārayām āsa tadā kārmukaṃ puruṣarṣabhaḥ R_6,055.097

sa tasya cāpanirghoṣāt kupito nairṛtarṣabhaḥ
amṛṣyamāṇas taṃ ghoṣam abhidudrāva rāghavam R_6,055.098

tatas tu vātoddhatameghakalpaṃ bhujaṃgarājottamabhogabāhum
tam āpatantaṃ dharaṇīdharābham uvāca rāmo yudhi kumbhakarṇam R_6,055.099

āgaccha rakṣo'dhipamā viṣādam avasthito 'haṃ pragṛhītacāpaḥ
avehi māṃ śakrasapatna rāmam ayaṃ muhūrtād bhavitā vicetāḥ R_6,055.100

rāmo 'yam iti vijñāya jahāsa vikṛtasvanam
pātayann iva sarveṣāṃ hṛdayāni vanaukasām R_6,055.101

prahasya vikṛtaṃ bhīmaṃ sa meghasvanitopamam
kumbhakarṇo mahātejā rāghavaṃ vākyam abravīt R_6,055.102

nāhaṃ virādho vijñeyo na kabandhaḥ kharo na ca
na vālī na ca mārīcaḥ kumbhakarṇo 'ham āgataḥ R_6,055.103

paśya me mudgaraṃ ghoraṃ sarvakālāyasaṃ mahat
anena nirjitā devā dānavāś ca mayā purā R_6,055.104

vikarṇanāsa iti māṃ nāvajñātuṃ tvam arhasi
svalpāpi hi na me pīḍā karṇanāsāvināśanāt R_6,055.105

darśayekṣvākuśārdūla vīryaṃ gātreṣu me laghu
tatas tvāṃ bhakṣayiṣyāmi dṛṣṭapauruṣavikramam R_6,055.106

sa kumbhakarṇasya vaco niśamya rāmaḥ supuṅkhān visasarja bāṇān
tair āhato vajrasamapravegair na cukṣubhe na vyathate surāriḥ R_6,055.107

yaiḥ sāyakaiḥ sālavarā nikṛttā vālī hato vānarapuṃgavaś ca
te kumbhakarṇasya tadā śarīraṃ vajropamā na vyathayāṃ pracakruḥ R_6,055.108

sa vāridhārā iva sāyakāṃs tān pibañ śarīreṇa mahendraśatruḥ
jaghāna rāmasya śarapravegaṃ vyāvidhya taṃ mudgaram ugravegam R_6,055.109

tatas tu rakṣaḥ kṣatajānuliptaṃ vitrāsanaṃ devamahācamūnām
vyāvidhya taṃ mudgaram ugravegaṃ vidrāvayām āsa camūṃ harīṇām R_6,055.110

vāyavyam ādāya tato varāstraṃ rāmaḥ pracikṣepa niśācarāya
samudgaraṃ tena jahāra bāhuṃ sa kṛttabāhus tumulaṃ nanāda R_6,055.111

sa tasya bāhur giriśṛṅgakalpaḥ samudgaro rāghavabāṇakṛttaḥ
papāta tasmin harirājasainye jaghāna tāṃ vānaravāhinīṃ ca R_6,055.112

te vānarā bhagnahatāvaśeṣāḥ paryantam āśritya tadā viṣaṇṇāḥ
pravepitāṅgā dadṛśuḥ sughoraṃ narendrarakṣo'dhipasaṃnipātam R_6,055.113

sa kumbhakarṇo 'stranikṛttabāhur mahān nikṛttāgra ivācalendraḥ
utpāṭayām āsa kareṇa vṛkṣaṃ tato 'bhidudrāva raṇe narendram R_6,055.114

taṃ tasya bāhuṃ saha sālavṛkṣaṃ samudyataṃ pannagabhogakalpam
aindrāstrayuktena jahāra rāmo bāṇena jāmbūnadacitritena R_6,055.115

sa kumbhakarṇasya bhujo nikṛttaḥ papāta bhūmau girisaṃnikāśaḥ
viveṣṭamāno nijaghāna vṛkṣāñ śailāñ śilāvānararākṣasāṃś ca R_6,055.116

taṃ chinnabāhuṃ samavekṣya rāmaḥ samāpatantaṃ sahasā nadantam
dvāv ardhacandrau niśitau pragṛhya ciccheda pādau yudhi rākṣasasya R_6,055.117

nikṛttabāhur vinikṛttapādo vidārya vaktraṃ vaḍavāmukhābham
dudrāva rāmaṃ sahasābhigarjan rāhur yathā candram ivāntarikṣe R_6,055.118

apūrayat tasya mukhaṃ śitāgrai rāmaḥ śarair hemapinaddhapuṅkhaiḥ
sa pūrṇavaktro na śaśāka vaktuṃ cukūja kṛcchreṇa mumoha cāpi R_6,055.119

athādade sūryamarīcikalpaṃ sa brahmadaṇḍāntakakālakalpam
ariṣṭam aindraṃ niśitaṃ supuṅkhaṃ rāmaḥ śaraṃ mārutatulyavegam R_6,055.120

taṃ vajrajāmbūnadacārupuṅkhaṃ pradīptasūryajvalanaprakāśam
mahendravajrāśanitulyavegaṃ rāmaḥ pracikṣepa niśācarāya R_6,055.121

sa sāyako rāghavabāhucodito diśaḥ svabhāsā daśa saṃprakāśayan
vidhūmavaiśvānaradīptadarśano jagāma śakrāśanitulyavikramaḥ R_6,055.122

sa tan mahāparvatakūṭasaṃnibhaṃ vivṛttadaṃṣṭraṃ calacārukuṇḍalam
cakarta rakṣo'dhipateḥ śiras tadā yathaiva vṛtrasya purā puraṃdaraḥ R_6,055.123

tad rāmabāṇābhihataṃ papāta rakṣaḥśiraḥ parvatasaṃnikāśam
babhañja caryāgṛhagopurāṇi prākāram uccaṃ tam apātayac ca R_6,055.124

tac cātikāyaṃ himavatprakāśaṃ rakṣas tadā toyanidhau papāta
grāhān mahāmīnacayān bhujaṃgamān mamarda bhūmiṃ ca tathā viveśa R_6,055.125

tasmir hate brāhmaṇadevaśatrau mahābale saṃyati kumbhakarṇe
cacāla bhūr bhūmidharāś ca sarve harṣāc ca devās tumulaṃ praṇeduḥ R_6,055.126

tatas tu devarṣimaharṣipannagāḥ surāś ca bhūtāni suparṇaguhyakāḥ
sayakṣagandharvagaṇā nabhogatāḥ praharṣitā rāma parākrameṇa R_6,055.127

praharṣam īyur bahavas tu vānarāḥ prabuddhapadmapratimair ivānanaiḥ
apūjayan rāghavam iṣṭabhāginaṃ hate ripau bhīmabale durāsade R_6,055.128

sa kumbhakarṇaṃ surasainyamardanaṃ mahatsu yuddheṣv aparājitaśramam
nananda hatvā bharatāgrajo raṇe mahāsuraṃ vṛtram ivāmarādhipaḥ R_6,055.129

kumbhakarṇaṃ hataṃ dṛṣṭvā rāghaveṇa mahātmanā
rākṣasā rākṣasendrāya rāvaṇāya nyavedayan R_6,056.001

śrutvā vinihataṃ saṃkhye kumbhakarṇaṃ mahābalam
rāvaṇaḥ śokasaṃtapto mumoha ca papāta ca R_6,056.002

pitṛvyaṃ nihataṃ śrutvā devāntakanarāntakau
triśirāś cātikāyaś ca ruruduḥ śokapīḍitāḥ R_6,056.003

bhrātaraṃ nihataṃ śrutvā rāmeṇākliṣṭakarmaṇā
mahodaramahāpārśvau śokākrāntau babhūvatuḥ R_6,056.004

tataḥ kṛcchrāt samāsādya saṃjñāṃ rākṣasapuṃgavaḥ
kumbhakarṇavadhād dīno vilalāpa sa rāvaṇaḥ R_6,056.005

hā vīra ripudarpaghna kumbhakarṇa mahābala
śatrusainyaṃ pratāpyaikaḥ kva māṃ saṃtyajya gacchasi R_6,056.006

idānīṃ khalv ahaṃ nāsmi yasya me patito bhujaḥ
dakṣiṇo yaṃ samāśritya na bibhemi surāsurān R_6,056.007

katham evaṃvidho vīro devadānavadarpahā
kālāgnipratimo hy adya rāghaveṇa raṇe hataḥ R_6,056.008

yasya te vajraniṣpeṣo na kuryād vyasanaṃ sadā
sa kathaṃ rāmabāṇārtaḥ prasupto 'si mahītale R_6,056.009

ete devagaṇāḥ sārdham ṛṣibhir gagane sthitāḥ
nihataṃ tvāṃ raṇe dṛṣṭvā ninadanti praharṣitāḥ R_6,056.010

dhruvam adyaiva saṃhṛṣṭā labdhalakṣyāḥ plavaṃgamāḥ
ārokṣyantīha durgāṇi laṅkādvārāṇi sarvaśaḥ R_6,056.011

rājyena nāsti me kāryaṃ kiṃ kariṣyāmi sītayā
kumbhakarṇavihīnasya jīvite nāsti me ratiḥ R_6,056.012

yady ahaṃ bhrātṛhantāraṃ na hanmi yudhi rāghavam
nanu me maraṇaṃ śreyo na cedaṃ vyarthajīvitam R_6,056.013

adyaiva taṃ gamiṣyāmi deśaṃ yatrānujo mama
na hi bhrātṝn samutsṛjya kṣaṇaṃ jīvitum utsahe R_6,056.014

devā hi māṃ hasiṣyanti dṛṣṭvā pūrvāpakāriṇam
katham indraṃ jayiṣyāmi kumbhakarṇahate tvayi R_6,056.015

tad idaṃ mām anuprāptaṃ vibhīṣaṇavacaḥ śubham
yad ajñānān mayā tasya na gṛhītaṃ mahātmanaḥ R_6,056.016

vibhīṣaṇavaco yāvat kumbhakarṇaprahastayoḥ
vināśo 'yaṃ samutpanno māṃ vrīḍayati dāruṇaḥ R_6,056.017

tasyāyaṃ karmaṇaḥ prāto vipāko mama śokadaḥ
yan mayā dhārmikaḥ śrīmān sa nirasto vibhīṣaṇaḥ R_6,056.018

iti bahuvidham ākulāntarātmā kṛpaṇam atīva vilapya kumbhakarṇam
nyapatad atha daśānano bhṛśārtas tam anujam indraripuṃ hataṃ viditvā R_6,056.019

evaṃ vilapamānasya rāvaṇasya durātmanaḥ
śrutvā śokābhitaptasya triśirā vākyam abravīt R_6,057.001

evam eva mahāvīryo hato nas tāta madhyamaḥ
na tu satpuruṣā rājan vilapanti yathā bhavān R_6,057.002

nūnaṃ tribhuvaṇasyāpi paryāptas tvam asi prabho
sa kasmāt prākṛta iva śokasyātmānam īdṛśam R_6,057.003

brahmadattāsti te śaktiḥ kavacaḥ sāyako dhanuḥ
sahasrakharasaṃyukto ratho meghasamasvanaḥ R_6,057.004

tvayāsakṛd viśastreṇa viśastā devadānavāḥ
sa sarvāyudhasaṃpanno rāghavaṃ śāstum arhasi R_6,057.005

kāmaṃ tiṣṭha mahārājanirgamiṣyāmy ahaṃ raṇam
uddhariṣyāmi te śatrūn garuḍaḥ pannagān iha R_6,057.006

śambaro devarājena narako viṣṇunā yathā
tathādya śayitā rāmo mayā yudhi nipātitaḥ R_6,057.007

śrutvā triśiraso vākyaṃ rāvaṇo rākṣasādhipaḥ
punar jātam ivātmānaṃ manyate kālacoditaḥ R_6,057.008

śrutvā triśiraso vākyaṃ devāntakanarāntakau
atikāyaś ca tejasvī babhūvur yuddhaharṣitāḥ R_6,057.009

tato 'ham aham ity evaṃ garjanto nairṛtarṣabhāḥ
rāvaṇasya sutā vīrāḥ śakratulyaparākramāḥ R_6,057.010

antarikṣacarāḥ sarve sarve māyā viśāradāḥ
sarve tridaśadarpaghnāḥ sarve ca raṇadurmadāḥ R_6,057.011

sarve 'strabalasaṃpannāḥ sarve vistīrṇa kīrtayaḥ
sarve samaram āsādya na śrūyante sma nirjitāḥ R_6,057.012

sarve 'straviduṣo vīrāḥ sarve yuddhaviśāradāḥ
sarve pravarajijñānāḥ sarve labdhavarās tathā R_6,057.013

sa tais tathā bhāskaratulyavarcasaiḥ sutair vṛtaḥ śatrubalapramardanaiḥ
rarāja rājā maghavān yathāmarair vṛto mahādānavadarpanāśanaiḥ R_6,057.014

sa putrān saṃpariṣvajya bhūṣayitvā ca bhūṣaṇaiḥ
āśīrbhiś ca praśastābhiḥ preṣayām āsa saṃyuge R_6,057.015

mahodaramahāpārśvau bhrātarau cāpi rāvaṇaḥ
rakṣaṇārthaṃ kumārāṇāṃ preṣayām āsa saṃyuge R_6,057.016

te 'bhivādya mahātmānaṃ rāvaṇaṃ ripurāvaṇam
kṛtvā pradakṣiṇaṃ caiva mahākāyāḥ pratasthire R_6,057.017

sarvauṣadhībhir gandhaiś ca samālabhya mahābalāḥ
nirjagmur nairṛtaśreṣṭhāḥ ṣaḍ ete yuddhakāṅkṣiṇaḥ R_6,057.018

tataḥ sudarśanaṃ nāma nīlajīmūtasaṃnibham
airāvatakule jātam āruroha mahodaraḥ R_6,057.019

sarvāyudhasamāyuktaṃ tūṇībhiś ca svalaṃkṛtam
rarāja gajam āsthāya savitevāstamūrdhani R_6,057.020

hayottamasamāyuktaṃ sarvāyudhasamākulam
āruroha rathaśreṣṭhaṃ triśirā rāvaṇātmajaḥ R_6,057.021

triśirā ratham āsthāya virarāja dhanurdharaḥ
savidyudulkaḥ sajvālaḥ sendracāpa ivāmbudaḥ R_6,057.022

tribhiḥ kirīṭais triśirāḥ śuśubhe sa rathottame
himavān iva śailendras tribhiḥ kāñcanaparvataiḥ R_6,057.023

atikāyo 'pi tejasvī rākṣasendrasutas tadā
āruroha rathaśreṣṭhaṃ śreṣṭhaḥ sarvadhanuṣmatām R_6,057.024

sucakrākṣaṃ susaṃyuktaṃ sānukarṣaṃ sakūbaram
tūṇībāṇāsanair dīptaṃ prāsāsi parighākulam R_6,057.025

sa kāñcanavicitreṇa kirīṭena virājatā
bhūṣaṇaiś ca babhau meruḥ prabhābhir iva bhāsvaraḥ R_6,057.026

sa rarāja rathe tasmin rājasūnur mahābalaḥ
vṛto nairṛtaśārdūlair vajrapāṇir ivāmaraiḥ R_6,057.027

hayam uccaiḥśravaḥ prakhyaṃ śvetaṃ kanakabhūṣaṇam
manojavaṃ mahākāyam āruroha narāntakaḥ R_6,057.028

gṛhītvā prāsam uklābhaṃ virarāja narāntakaḥ
śaktim ādāya tejasvī guhaḥ śatruṣv ivāhave R_6,057.029

devāntakaḥ samādāya parighaṃ vajrabhūṣaṇam
parigṛhya giriṃ dorbhyāṃ vapur viṣṇor viḍambayan R_6,057.030

mahāpārśvo mahātejā gadām ādāya vīryavān
virarāja gadāpāṇiḥ kubera iva saṃyuge R_6,057.031

te pratasthur mahātmāno balair apratimair vṛtāḥ
surā ivāmarāvatyāṃ balair apratimair vṛtāḥ R_6,057.032

tān gajaiś ca turaṃgaiś ca rathaiś cāmbudanisvanaiḥ
anujagmur mahātmāno rākṣasāḥ pravarāyudhāḥ R_6,057.033

te virejur mahātmāno kumārāḥ sūryavarcasaḥ
kirīṭinaḥ śriyā juṣṭā grahā dīptā ivāmbare R_6,057.034

pragṛhītā babhau teṣāṃ chatrāṇām āvaliḥ sitā
śāradābhrapratīkāśāṃ haṃsāvalir ivāmbare R_6,057.035

maraṇaṃ vāpi niścitya śatrūṇāṃ vā parājayam
iti kṛtvā matiṃ vīrā nirjagmuḥ saṃyugārthinaḥ R_6,057.036

jagarjuś ca praṇeduś ca cikṣipuś cāpi sāyakān
jahṛṣuś ca mahātmāno niryānto yuddhadurmadāḥ R_6,057.037

kṣveḍitāsphoṭaninadaiḥ saṃcacāleva medinī
rakṣasāṃ siṃhanādaiś ca pusphoṭeva tadāmbaram R_6,057.038

te 'bhiniṣkramya muditā rākṣasendrā mahābalāḥ
dadṛśur vānarānīkaṃ samudyataśilānagam R_6,057.039

harayo 'pi mahātmāno dadṛśur nairṛtaṃ balam
hastyaśvarathasaṃbādhaṃ kiṅkiṇīśatanāditam R_6,057.040

nīlajīmūtasaṃkāśaṃ samudyatamahāyudham
dīptānalaraviprakhyair nairṛtaiḥ sarvato vṛtam R_6,057.041

tad dṛṣṭvā balam āyāntaṃ labdhalakṣyāḥ plavaṃgamāḥ
samudyatamahāśailāḥ saṃpraṇedur muhur muhuḥ R_6,057.042

tataḥ samudghuṣṭaravaṃ niśamya rakṣogaṇā vānarayūthapānām
amṛṣyamāṇāḥ paraharṣam ugraṃ mahābalā bhīmataraṃ vineduḥ R_6,057.043

te rākṣasabalaṃ ghoraṃ praviśya hariyūthapāḥ
vicerur udyataiḥ śailair nagāḥ śikhariṇo yathā R_6,057.044

ke cid ākāśam āviśya ke cid urvyāṃ plavaṃgamāḥ
rakṣaḥsainyeṣu saṃkruddhāś cerur drumaśilāyudhāḥ R_6,057.045

te pādapaśilāśailaiś cakrur vṛṣṭim anuttamām
bāṇaughair vāryamāṇāś ca harayo bhīmavikramāḥ R_6,057.046

siṃhanādān vineduś ca raṇe rākṣasavānarāḥ
śilābhiś cūrṇayām āsur yātudhānān plavaṃgamāḥ R_6,057.047

nijaghnuḥ saṃyuge kruddhāḥ kavacābharaṇāvṛtān
ke cid rathagatān vīrān gajavājigatān api R_6,057.048

nijaghnuḥ sahasāplutya yātudhānān plavaṃgamāḥ
śailaśṛṅganipātaiś ca muṣṭibhir vāntalocanāḥ
celuḥ petuś ca neduś ca tatra rākṣasapuṃgavāḥ R_6,057.049

tataḥ śailaiś ca khaḍgaiś ca visṛṣṭair harirākṣasaiḥ
muhūrtenāvṛtā bhūmir abhavac choṇitāplutā R_6,057.050

vikīrṇaparvatākārai rakṣobhir arimardanaiḥ
ākṣiptāḥ kṣipyamāṇāś ca bhagnaśūlāś ca vānaraiḥ R_6,057.051

vānarān vānarair eva jagnus te rajanīcarāḥ
rākṣasān rākṣasair eva jaghnus te vānarā api R_6,057.052

ākṣipya ca śilās teṣāṃ nijaghnū rākṣasā harīn
teṣāṃ cācchidya śastrāṇi jaghnū rakṣāṃsi vānarāḥ R_6,057.053

nijaghnuḥ śailaśūlāstrair vibhiduś ca parasparam
siṃhanādān vineduś ca raṇe vānararākṣasāḥ R_6,057.054

chinnavarmatanutrāṇā rākṣasā vānarair hatāḥ
rudhiraṃ prasrutās tatra rasasāram iva drumāḥ R_6,057.055

rathena ca rathaṃ cāpi vāraṇena ca vāraṇam
hayena ca hayaṃ ke cin nijaghnur vānarā raṇe R_6,057.056

kṣuraprair ardhacandraiś ca bhallaiś ca niśitaiḥ śaraiḥ
rākṣasā vānarendrāṇāṃ cicchiduḥ pādapāñ śilāḥ R_6,057.057

vikīrṇaiḥ parvatāgraiś ca drumaiś chinnaiś ca saṃyuge
hataiś ca kapirakṣobhir durgamā vasudhābhavat R_6,057.058

tasmin pravṛtte tumule vimarde prahṛṣyamāṇeṣu valī mukheṣu
nipātyamāneṣu ca rākṣaseṣu maharṣayo devagaṇāś ca neduḥ R_6,057.059

tato hayaṃ mārutatulyavegam āruhya śaktiṃ niśitāṃ pragṛhya
narāntako vānararājasainyaṃ mahārṇavaṃ mīna ivāviveśa R_6,057.060

sa vānarān saptaśatāni vīraḥ prāsena dīptena vinirbibheda
ekaḥ kṣaṇenendraripur mahātmā jaghāna sainyaṃ haripuṃgavānām R_6,057.061

dadṛśuś ca mahātmānaṃ hayapṛṣṭhe pratiṣṭhitam
carantaṃ harisainyeṣu vidyādharamaharṣayaḥ R_6,057.062

sa tasya dadṛśe mārgo māṃsaśoṇitakardamaḥ
patitaiḥ parvatākārair vānarair abhisaṃvṛtaḥ R_6,057.063

yāvad vikramituṃ buddhiṃ cakruḥ plavagapuṃgavāḥ
tāvad etān atikramya nirbibheda narāntakaḥ R_6,057.064

jvalantaṃ prāsam udyamya saṃgrāmānte narāntakaḥ
dadāha harisainyāni vanānīva vibhāvasuḥ R_6,057.065

yāvad utpāṭayām āsur vṛkṣāñ śailān vanaukasaḥ
tāvat prāsahatāḥ petur vajrakṛttā ivācalāḥ R_6,057.066

dikṣu sarvāsu balavān vicacāra narāntakaḥ
pramṛdnan sarvato yuddhe prāvṛṭkāle yathānilaḥ R_6,057.067

na śekur dhāvituṃ vīrā na sthātuṃ spandituṃ kutaḥ
utpatantaṃ sthitaṃ yāntaṃ sarvān vivyādha vīryavān R_6,057.068

ekenāntakakalpena prāsenādityatejasā
bhinnāni harisainyāni nipetur dharaṇītale R_6,057.069

vajraniṣpeṣasadṛśaṃ prāsasyābhinipātanam
na śekur vānarāḥ soḍhuṃ te vinedur mahāsvanam R_6,057.070

patatāṃ harivīrāṇāṃ rūpāṇi pracakāśire
vajrabhinnāgrakūṭānāṃ śailānāṃ patatām iva R_6,057.071

ye tu pūrvaṃ mahātmānaḥ kumbhakarṇena pātitāḥ
te 'svasthā vānaraśreṣṭhāḥ sugrīvam upatasthire R_6,057.072

viprekṣamāṇaḥ sugrīvo dadarśa harivāhinīm
narāntakabhayatrastāṃ vidravantīm itas tataḥ R_6,057.073

vidrutāṃ vāhinīṃ dṛṣṭvā sa dadarśa narāntakam
gṛhītaprāsam āyāntaṃ hayapṛṣṭhe pratiṣṭhitam R_6,057.074

athovāca mahātejāḥ sugrīvo vānarādhipaḥ
kumāram aṅgadaṃ vīraṃ śakratulyaparākramam R_6,057.075

gacchainaṃ rākṣasaṃ vīra yo 'sau turagam āsthitaḥ
kṣobhayantaṃ haribalaṃ kṣipraṃ prāṇair viyojaya R_6,057.076

sa bhartur vacanaṃ śrutvā niṣpapātāṅgadas tadā
anīkān meghasaṃkāśān meghānīkād ivāṃśumān R_6,057.077

śailasaṃghātasaṃkāśo harīṇām uttamo 'ṅgadaḥ
rarājāṅgadasaṃnaddhaḥ sadhātur iva parvataḥ R_6,057.078

nirāyudho mahātejāḥ kevalaṃ nakhadaṃṣṭravān
narāntakam abhikramya vāliputro 'bravīd vacaḥ R_6,057.079

tiṣṭha kiṃ prākṛtair ebhir haribhis tvaṃ kariṣyasi
asmin vajrasamasparśe prāsaṃ kṣipa mamorasi R_6,057.080

aṅgadasya vacaḥ śrutvā pracukrodha narāntakaḥ
saṃdaśya daśanair oṣṭhaṃ niśvasya ca bhujaṃgavat R_6,057.081

sa prāsam āvidhya tadāṅgadāya samujjvalantaṃ sahasotsasarja
sa vāliputrorasi vajrakalpe babhūva bhagno nyapatac ca bhūmau R_6,057.082

taṃ prāsam ālokya tadā vibhagnaṃ suparṇakṛttoragabhogakalpam
talaṃ samudyamya sa vāliputras turaṃgamasyābhijaghāna mūrdhni R_6,057.083

nimagnapādaḥ sphuṭitākṣi tāro niṣkrāntajihvo 'calasaṃnikāśaḥ
sa tasya vājī nipapāta bhūmau talaprahāreṇa vikīrṇamūrdhā R_6,057.084

narāntakaḥ krodhavaśaṃ jagāma hataṃ turagaṃ patitaṃ nirīkṣya
sa muṣṭim udyamya mahāprabhāvo jaghāna śīrṣe yudhi vāliputram R_6,057.085

athāṅgado muṣṭivibhinnamūrdhā susrāva tīvraṃ rudhiraṃ bhṛśoṣṇam
muhur vijajvāla mumoha cāpi saṃjñāṃ samāsādya visiṣmiye ca R_6,057.086

athāṅgado vajrasamānavegaṃ saṃvartya muṣṭiṃ giriśṛṅgakalpam
nipātayām āsa tadā mahātmā narāntakasyorasi vāliputraḥ R_6,057.087

sa muṣṭiniṣpiṣṭavibhinnavakṣā jvālāṃ vamañ śoṇitadigdhagātraḥ
narāntako bhūmitale papāta yathācalo vajranipātabhagnaḥ R_6,057.088

athāntarikṣe tridaśottamānāṃ vanaukasāṃ caiva mahāpraṇādaḥ
babhūva tasmin nihate 'gryavīre narāntake vālisutena saṃkhye R_6,057.089

athāṅgado rāmamanaḥ praharṣaṇaṃ suduṣkaraṃ taṃ kṛtavān hi vikramam
visiṣmiye so 'py ativīrya vikramaḥ punaś ca yuddhe sa babhūva harṣitaḥ R_6,057.090

narāntakaṃ hataṃ dṛṣṭvā cukruśur nairṛtarṣabhāḥ
devāntakas trimūrdhā ca paulastyaś ca mahodaraḥ R_6,058.001

ārūḍho meghasaṃkāśaṃ vāraṇendraṃ mahodaraḥ
vāliputraṃ mahāvīryam abhidudrāva vīryavān R_6,058.002

bhrātṛvyasanasaṃtaptas tadā devāntako balī
ādāya parighaṃ dīptam aṅgadaṃ samabhidravat R_6,058.003

ratham ādityasaṃkāśaṃ yuktaṃ paramavājibhiḥ
āsthāya triśirā vīro vāliputram athābhyayāt R_6,058.004

sa tribhir devadarpaghnair nairṛtendrair abhidrutaḥ
vṛkṣam utpāṭayām āsa mahāviṭapam aṅgadaḥ R_6,058.005

devāntakāya taṃ vīraś cikṣepa sahasāṅgadaḥ
mahāvṛkṣaṃ mahāśākhaṃ śakro dīptam ivāśanim R_6,058.006

triśirās taṃ praciccheda śarair āśīviṣopamaiḥ
sa vṛkṣaṃ kṛttam ālokya utpapāta tato 'ṅgadaḥ R_6,058.007

sa vavarṣa tato vṛkṣāñ śilāś ca kapikuñjaraḥ
tān praciccheda saṃkruddhas triśirā niśitaiḥ śaraiḥ R_6,058.008

parighāgreṇa tān vṛkṣān babhañja ca surāntakaḥ
triśirāś cāṅgadaṃ vīram abhidudrāva sāyakaiḥ R_6,058.009

gajena samabhidrutya vāliputraṃ mahodaraḥ
jaghānorasi saṃkruddhas tomarair vajrasaṃnibhaiḥ R_6,058.010

devāntakaś ca saṃkruddhaḥ parigheṇa tadāṅgadam
upagamyābhihatyāśu vyapacakrāma vegavān R_6,058.011

sa tribhir nairṛtaśreṣṭhair yugapat samabhidrutaḥ
na vivyathe mahātejā vāliputraḥ pratāpavān R_6,058.012

talena bhṛśam utpatya jaghānāsya mahāgajam
petatur locane tasya vinanāda sa vāraṇaḥ R_6,058.013

viṣāṇaṃ cāsya niṣkṛṣya vāliputro mahābalaḥ
devāntakam abhidrutya tāḍayām āsa saṃyuge R_6,058.014

sa vihvalitasarvāṅgo vātoddhata iva drumaḥ
lākṣārasasavarṇaṃ ca susrāva rudhiraṃ mukhāt R_6,058.015

athāśvāsya mahātejāḥ kṛcchrād devāntako balī
āvidhya parighaṃ ghoram ājaghāna tadāṅgadam R_6,058.016

parighābhihataś cāpi vānarendrātmajas tadā
jānubhyāṃ patito bhūmau punar evotpapāta ha R_6,058.017

samutpatantaṃ triśirās tribhir āśīviṣopamaiḥ
ghorair haripateḥ putraṃ lalāṭe 'bhijaghāna ha R_6,058.018

tato 'ṅgadaṃ parikṣiptaṃ tribhir nairṛtapuṃgavaiḥ
hanūmān api vijñāya nīlaś cāpi pratasthatuḥ R_6,058.019

tataś cikṣepa śailāgraṃ nīlas triśirase tadā
tad rāvaṇasuto dhīmān bibheda niśitaiḥ śaraiḥ R_6,058.020

tad bāṇaśatanirbhinnaṃ vidāritaśilātalam
savisphuliṅgaṃ sajvālaṃ nipapāta gireḥ śiraḥ R_6,058.021

tato jṛmbhitam ālokya harṣād devāntakas tadā
parigheṇābhidudrāva mārutātmajam āhave R_6,058.022

tam āpatantam utpatya hanūmān mārutātmajaḥ
ājaghāna tadā mūrdhni vajravegena muṣṭinā R_6,058.023

sa muṣṭiniṣpiṣṭavikīrṇamūrdhā nirvāntadantākṣivilambijihvaḥ
devāntako rākṣasarājasūnur gatāsur urvyāṃ sahasā papāta R_6,058.024

tasmin hate rākṣasayodhamukhye mahābale saṃyati devaśatrau
kruddhas trimūrdhā niśitāgram ugraṃ vavarṣa nīlorasi bāṇavarṣam R_6,058.025

sa taiḥ śaraughair abhivarṣyamāṇo vibhinnagātraḥ kapisainyapālaḥ
nīlo babhūvātha visṛṣṭagātro viṣṭambhitas tena mahābalena R_6,058.026

tatas tu nīlaḥ pratilabhya saṃjñāṃ śailaṃ samutpāṭya savṛkṣaṣaṇḍam
tataḥ samutpatya bhṛśogravego mahodaraṃ tena jaghāna mūrdhni R_6,058.027

tataḥ sa śailābhinipātabhagno mahodaras tena saha dvipena
vipothito bhūmitale gatāsuḥ papāta varjābhihato yathādriḥ R_6,058.028

pitṛvyaṃ nihataṃ dṛṣṭvā triśirāś cāpam ādade
hanūmantaṃ ca saṃkruddho vivyādha niśitaiḥ śaraiḥ R_6,058.029

hanūmāṃs tu samutpatya hayāṃs triśirasas tadā
vidadāra nakhaiḥ kruddho gajendraṃ mṛgarāḍ iva R_6,058.030

atha śaktiṃ samādāya kālarātrim ivāntakaḥ
cikṣepānilaputrāya triśirā rāvaṇātmajaḥ R_6,058.031

divi kṣiptām ivolkāṃ tāṃ śaktiṃ kṣiptām asaṃgatām
gṛhītvā hariśārdūlo babhañja ca nanāda ca R_6,058.032

tāṃ dṛṣṭvā ghorasaṃkāśāṃ śaktiṃ bhagnāṃ hanūmatā
prahṛṣṭā vānaragaṇā vinedur jaladā iva R_6,058.033

tataḥ khaḍgaṃ samudyamya triśirā rākṣasottamaḥ
nicakhāna tadā roṣād vānarendrasya vakṣasi R_6,058.034

khaḍgaprahārābhihato hanūmān mārutātmajaḥ
ājaghāna trimūrdhānaṃ talenorasi vīryavān R_6,058.035

sa talabhihatas tena srastahastāmbaro bhuvi
nipapāta mahātejās triśirās tyaktacetanaḥ R_6,058.036

sa tasya patataḥ khaḍgaṃ samācchidya mahākapiḥ
nanāda girisaṃkāśas trāsayan sarvanairṛtān R_6,058.037

amṛṣyamāṇas taṃ ghoṣam utpapāta niśācaraḥ
utpatya ca hanūmantaṃ tāḍayām āsa muṣṭinā R_6,058.038

tena muṣṭiprahāreṇa saṃcukopa mahākapiḥ
kupitaś ca nijagrāha kirīṭe rākṣasarṣabham R_6,058.039

sa tasya śīrṣāṇy asinā śitena kirīṭajuṣṭāni sakuṇḍalāni
kruddhaḥ praciccheda suto 'nilasya tvaṣṭuḥ sutasyeva śirāṃsi śakraḥ R_6,058.040

tāny āyatākṣāṇy agasaṃnibhāni pradīptavaiśvānaralocanāni
petuḥ śirāṃsīndraripor dharaṇyāṃ jyotīṃṣi muktāni yathārkamārgāt R_6,058.041

tasmin hate devaripau triśīrṣe hanūmata śakraparākrameṇa
neduḥ plavaṃgāḥ pracacāla bhūmī rakṣāṃsy atho dudruvire samantāt R_6,058.042

hataṃ triśirasaṃ dṛṣṭvā tathaiva ca mahodaram
hatau prekṣya durādharṣau devāntakanarāntakau R_6,058.043

cukopa paramāmarṣī mahāpārśvo mahābalaḥ
jagrāhārciṣmatīṃ cāpi gadāṃ sarvāyasīṃ śubhām R_6,058.044

hemapaṭṭaparikṣiptāṃ māṃsaśoṇitalepanām
virājamānāṃ vapuṣā śatruśoṇitarañjitām R_6,058.045

tejasā saṃpradīptāgrāṃ raktamālyavibhūṣitām
airāvatamahāpadmasārvabhauma bhayāvahām R_6,058.046

gadām ādāya saṃkruddho mahāpārśvo mahābalaḥ
harīn samabhidudrāva yugāntāgnir iva jvalan R_6,058.047

atharṣayaḥ samutpatya vānaro ravaṇānujam
mahāpārśvam upāgamya tasthau tasyāgrato balī R_6,058.048

taṃ purastāt sthitaṃ dṛṣṭvā vānaraṃ parvatopamam
ājaghānorasi kruddho gadayā vajrakalpayā R_6,058.049

sa tayābhihatas tena gadayā vānararṣabhaḥ
bhinnavakṣāḥ samādhūtaḥ susrāva rudhiraṃ bahu R_6,058.050

sa saṃprāpya cirāt saṃjñām ṛṣabho vānararṣabhaḥ
kruddho visphuramāṇauṣṭho mahāpārśvam udaikṣata R_6,058.051

tāṃ gṛhītvā gadāṃ bhīmām āvidhya ca punaḥ punaḥ
mattānīkaṃ mahāpārśvaṃ jaghāna raṇamūrdhani R_6,058.052

sa svayā gadayā bhinno vikīrṇadaśanekṣaṇaḥ
nipapāta mahāpārśvo vajrāhata ivācalaḥ R_6,058.053

tasmin hate bhrātari rāvaṇasya tan nairṛtānāṃ balam arṇavābham
tyaktāyudhaṃ kevalajīvitārthaṃ dudrāva bhinnārṇavasaṃnikāśam R_6,058.054

svabalaṃ vyathitaṃ dṛṣṭvā tumulaṃ lomaharṣaṇam
bhrātṝṃś ca nihatān dṛṣṭvā śakratulyaparākramān R_6,059.001

pitṛvyau cāpi saṃdṛśya samare saṃniṣūditau
mahodaramahāpārśvau bhrātarau rākṣasarṣabhau R_6,059.002

cukopa ca mahātejā brahmadattavaro yudhi
atikāyo 'drisaṃkāśo devadānavadarpahā R_6,059.003

sa bhāskarasahasrasya saṃghātam iva bhāsvaram
ratham āsthāya śakrārir abhidudrāva vānarān R_6,059.004

sa visphārya mahac cāpaṃ kirīṭī mṛṣṭakuṇḍalaḥ
nāma viśrāvayām āsa nanāda ca mahāsvanam R_6,059.005

tena siṃhapraṇādena nāmaviśrāvaṇena ca
jyāśabdena ca bhīmena trāsayām āsa vānarān R_6,059.006

te tasya rūpam ālokya yathā viṣṇos trivikrame
bhayārtā vānarāḥ sarve vidravanti diśo daśa R_6,059.007

te 'tikāyaṃ samāsādya vānarā mūḍhacetasaḥ
śaraṇyaṃ śaraṇaṃ jagmur lakṣmaṇāgrajam āhave R_6,059.008

tato 'tikāyaṃ kākutstho rathasthaṃ parvatopamam
dadarśa dhanvinaṃ dūrād garjantaṃ kālameghavat R_6,059.009

sa taṃ dṛṣṭvā mahātmānaṃ rāghavas tu suvismitaḥ
vānarān sāntvayitvā tu vibhīṣaṇam uvāca ha R_6,059.010

ko 'sau parvatasaṃkāśo dhanuṣmān harilocanaḥ
yukte hayasahasreṇa viśāle syandane sthitaḥ R_6,059.011

ya eṣa niśitaiḥ śūlaiḥ sutīkṣṇaiḥ prāsatomaraiḥ
arciṣmadbhir vṛto bhāti bhūtair iva maheśvaraḥ R_6,059.012

kālajihvāprakāśābhir ya eṣo 'bhivirājate
āvṛto rathaśaktībhir vidyudbhir iva toyadaḥ R_6,059.013

dhanūṃsi cāsya sajyāni hemapṛṣṭhāni sarvaśaḥ
śobhayanti rathaśreṣṭhaṃ śakrapātam ivāmbaram R_6,059.014

ka eṣa rakṣaḥ śārdūlo raṇabhūmiṃ virājayan
abhyeti rathināṃ śreṣṭho rathenādityatejasā R_6,059.015

dhvajaśṛṅgapratiṣṭhena rāhuṇābhivirājate
sūryaraśmiprabhair bāṇair diśo daśa virājayan R_6,059.016

triṇataṃ meghanirhrādaṃ hemapṛṣṭham alaṃkṛtam
śatakratudhanuḥprakhyaṃ dhanuś cāsya virājate R_6,059.017

sadhvajaḥ sapatākaś ca sānukarṣo mahārathaḥ
catuḥsādisamāyukto meghastanitanisvanaḥ R_6,059.018

viṃśatir daśa cāṣṭau ca tūṇīraratham āsthitāḥ
kārmukāṇi ca bhīmāni jyāś ca kāñcanapiṅgalāḥ R_6,059.019

dvau ca khaḍgau rathagatau pārśvasthau pārśvaśobhinau
caturhastatsarucitau vyaktahastadaśāyatau R_6,059.020

raktakaṇṭhaguṇo dhīro mahāparvatasaṃnibhaḥ
kālaḥ kālamahāvaktro meghastha iva bhāskaraḥ R_6,059.021

kāñcanāṅgadanaddhābhyāṃ bhujābhyām eṣa śobhate
śṛṅgābhyām iva tuṅgābhyāṃ himavān parvatottamaḥ R_6,059.022

kuṇḍalābhyāṃ tu yasyaitad bhāti vaktraṃ śubhekṣaṇam
punarvasvantaragataṃ pūrṇabimbam ivaindavam R_6,059.023

ācakṣva me mahābāho tvam enaṃ rākṣasottamam
yaṃ dṛṣṭvā vānarāḥ sarve bhayārtā vidrutā diśaḥ R_6,059.024

sa pṛṣṭho rājaputreṇa rāmeṇāmitatejasā
ācacakṣe mahātejā rāghavāya vibhīṣaṇaḥ R_6,059.025

daśagrīvo mahātejā rājā vaiśravaṇānujaḥ
bhīmakarmā mahotsāho rāvaṇo rākṣasādhipaḥ R_6,059.026

tasyāsīd vīryavān putro rāvaṇapratimo raṇe
vṛddhasevī śrutadharaḥ sarvāstraviduṣāṃ varaḥ R_6,059.027

aśvapṛṣṭhe rathe nāge khaḍge dhanuṣi karṣaṇe
bhede sāntve ca dāne ca naye mantre ca saṃmataḥ R_6,059.028

yasya bāhuṃ samāśritya laṅkā bhavati nirbhayā
tanayaṃ dhānyamālinyā atikāyam imaṃ viduḥ R_6,059.029

etenārādhito brahmā tapasā bhāvitātmanā
astrāṇi cāpy avāptāni ripavaś ca parājitāḥ R_6,059.030

surāsurair avadhyatvaṃ dattam asmai svayambhuvā
etac ca kavacaṃ divyaṃ rathaś caiṣo 'rkabhāskaraḥ R_6,059.031

etena śataśo devā dānavāś ca parājitāḥ
rakṣitāni ca rakṣāmi yakṣāś cāpi niṣūditāḥ R_6,059.032

vajraṃ viṣṭambhitaṃ yena bāṇair indrasya dhīmataḥ
pāśaḥ salilarājasya yuddhe pratihatas tathā R_6,059.033

eṣo 'tikāyo balavān rākṣasānām atharṣabhaḥ
rāvaṇasya suto dhīmān devadanava darpahā R_6,059.034

tad asmin kriyatāṃ yatnaḥ kṣipraṃ puruṣapuṃgava
purā vānarasainyāni kṣayaṃ nayati sāyakaiḥ R_6,059.035

tato 'tikāyo balavān praviśya harivāhinīm
visphārayām āsa dhanur nanāda ca punaḥ punaḥ R_6,059.036

taṃ bhīmavapuṣaṃ dṛṣṭvā rathasthaṃ rathināṃ varam
abhipetur mahātmāno ye pradhānāḥ plavaṃgamāḥ R_6,059.037

kumudo dvivido maindo nīlaḥ śarabha eva ca
pādapair giriśṛṅgaiś ca yugapat samabhidravan R_6,059.038

teṣāṃ vṛkṣāṃś ca śailāṃś ca śaraiḥ kāñcanabhūṣaṇaiḥ
atikāyo mahātejāś cicchedāstravidāṃ varaḥ R_6,059.039

tāṃś caiva sarān sa harīñ śaraiḥ sarvāyasair balī
vivyādhābhimukhaḥ saṃkhye bhīmakāyo niśācaraḥ R_6,059.040

te 'rditā bāṇabarṣeṇa bhinnagātrāḥ plavaṃgamāḥ
na śekur atikāyasya pratikartuṃ mahāraṇe R_6,059.041

tat sainyaṃ harivīrāṇāṃ trāsayām āsa rākṣasaḥ
mṛgayūtham iva kruddho harir yauvanam āsthitaḥ R_6,059.042

sa rāṣasendro harisainyamadhye nāyudhyamānaṃ nijaghāna kaṃ cit
upetya rāmaṃ sadhanuḥ kalāpī sagarvitaṃ vākyam idaṃ babhāṣe R_6,059.043

rathe sthito 'haṃ śaracāpapāṇir na prākṛtaṃ kaṃ cana yodhayāmi
yasyāsti śaktir vyavasāya yuktā dadātuṃ me kṣipram ihādya yuddham R_6,059.044

tat tasya vākyaṃ bruvato niśamya cukopa saumitrir amitrahantā
amṛṣyamāṇaś ca samutpapāta jagrāha cāpaṃ ca tataḥ smayitvā R_6,059.045

kruddhaḥ saumitrir utpatya tūṇād ākṣipya sāyakam
purastād atikāyasya vicakarṣa mahad dhanuḥ R_6,059.046

pūrayan sa mahīṃ śailān ākāśaṃ sāgaraṃ diśaḥ
jyāśabdo lakṣmaṇasyogras trāsayan rajanīcarān R_6,059.047

saumitreś cāpanirghoṣaṃ śrutvā pratibhayaṃ tadā
visiṣmiye mahātejā rākṣasendrātmajo balī R_6,059.048

athātikāyaḥ kupito dṛṣṭvā lakṣmaṇam utthitam
ādāya niśitaṃ bāṇam idaṃ vacanam abravīt R_6,059.049

bālas tvam asi saumitre vikrameṣv avicakṣaṇaḥ
gaccha kiṃ kālasadṛśaṃ māṃ yodhayitum icchasi R_6,059.050

na hi madbāhusṛṣṭānām astrāṇāṃ himavān api
soḍhum utsahate vegam antarikṣam atho mahī R_6,059.051

sukhaprasuptaṃ kālāgniṃ prabodhayitum icchasi
nyasya cāpaṃ nivartasva mā prāṇāñ jahi madgataḥ R_6,059.052

atha vā tvaṃ pratiṣṭabdho na nivartitum icchasi
tiṣṭha prāṇān parityajya gamiṣyasi yamakṣayam R_6,059.053

paśya me niśitān bāṇān aridarpaniṣūdanān
īśvarāyudhasaṃkāśāṃs taptakāñcanabhūṣaṇān R_6,059.054

eṣa te sarpasaṃkāśo bāṇaḥ pāsyati śoṇitam
mṛgarāja iva kruddho nāgarājasya śoṇitam R_6,059.055

śrutvātikāyasya vacaḥ saroṣaṃ sagarvitaṃ saṃyati rājaputraḥ
sa saṃcukopātibalo bṛhacchrīr uvāca vākyaṃ ca tato mahārtham R_6,059.056

na vākyamātreṇa bhavān pradhāno na katthanāt satpuruṣā bhavanti
mayi sthite dhanvini bāṇapāṇau vidarśayasvātmabalaṃ durātman R_6,059.057

karmaṇā sūcayātmānaṃ na vikatthitum arhasi
pauruṣeṇa tu yo yuktaḥ sa tu śūra iti smṛtaḥ R_6,059.058

sarvāyudhasamāyukto dhanvī tvaṃ ratham āsthitaḥ
śarair vā yadi vāpy astrair darśayasva parākramam R_6,059.059

tataḥ śiras te niśitaiḥ pātayiṣyāmy ahaṃ śaraiḥ
mārutaḥ kālasaṃpakvaṃ vṛntāt tālaphalaṃ yathā R_6,059.060

adya te māmakā bāṇās taptakāñcanabhūṣaṇāḥ
pāsyanti rudhiraṃ gātrād bāṇaśalyāntarotthitam R_6,059.061

bālo 'yam iti vijñāya na māvajñātum arhasi
bālo vā yadi vā vṛddho mṛtyuṃ jānīhi saṃyuge R_6,059.062

lakṣmaṇasya vacaḥ śrutvā hetumat paramārthavat
atikāyaḥ pracukrodha bāṇaṃ cottamam ādade R_6,059.063

tato vidyādharā bhūtā devā daityā maharṣayaḥ
guhyakāś ca mahātmānas tad yuddhaṃ dadṛśus tadā R_6,059.064

tato 'tikāyaḥ kupitaś cāpam āropya sāyakam
lakṣmaṇasya pracikṣepa saṃkṣipann iva cāmbaram R_6,059.065

tam āpatantaṃ niśitaṃ śaram āśīviṣopamam
ardhacandreṇa ciccheda lakṣmaṇaḥ paravīrahā R_6,059.066

taṃ nikṛttaṃ śaraṃ dṛṣṭvā kṛttabhogam ivoragam
atikāyo bhṛśaṃ kruddhaḥ pañcabāṇān samādade R_6,059.067

tāñ śarān saṃpracikṣepa lakṣmaṇāya niśācaraḥ
tān aprāptāñ śarais tīkṣṇaiś ciccheda bharatānujaḥ R_6,059.068

sa tāṃś chittvā śarais tīkṣṇair lakṣmaṇaḥ paravīrahā
ādade niśitaṃ bāṇaṃ jvalantam iva tejasā R_6,059.069

tam ādāya dhanuḥ śreṣṭhe yojayām āsa lakṣmaṇaḥ
vicakarṣa ca vegena visasarja ca sāyakam R_6,059.070

pūrṇāyatavisṛṣṭena śareṇānata parvaṇā
lalāṭe rākṣasaśreṣṭham ājaghāna sa vīryavān R_6,059.071

sa lalāṭe śaro magnas tasya bhīmasya rakṣasaḥ
dadṛśe śoṇitenāktaḥ pannagendra ivāhave R_6,059.072

rākṣasaḥ pracakampe ca lakṣmaṇeṣu prakampitaḥ
rudrabāṇahataṃ bhīmaṃ yathā tripuragopuram R_6,059.073

cintayām āsa cāśvasya vimṛśya ca mahābalaḥ
sādhu bāṇanipātena śvāghanīyo 'si me ripuḥ R_6,059.074

vicāryaivaṃ vinamyāsyaṃ vinamya ca bhujāv ubhau
sa rathopastham āsthāya rathena pracacāra ha R_6,059.075

ekaṃ trīn pañca sapteti sāyakān rākṣasarṣabhaḥ
ādade saṃdadhe cāpi vicakarṣotsasarja ca R_6,059.076

te bāṇāḥ kālasaṃkāśā rākṣasendradhanuś cyutāḥ
hemapuṅkhā raviprakhyāś cakrur dīptam ivāmbaram R_6,059.077

tatas tān rākṣasotsṛṣṭāñ śaraughān rāvaṇānujaḥ
asaṃbhrāntaḥ praciccheda niśitair bahubhiḥ śaraiḥ R_6,059.078

tāñ śarān yudhi saṃprekṣya nikṛttān rāvaṇātmajaḥ
cukopa tridaśendrārir jagrāha niśitaṃ śaram R_6,059.079

sa saṃdhāya mahātejās taṃ bāṇaṃ sahasotsṛjat
tataḥ saumitrim āyāntam ājaghāna stanāntare R_6,059.080

atikāyena saumitris tāḍito yudhi vakṣasi
susrāva rudhiraṃ tīvraṃ madaṃ matta iva dvipaḥ R_6,059.081

sa cakāra tadātmānaṃ viśalyaṃ sahasā vibhuḥ
jagrāha ca śaraṃ tīṣṇam astreṇāpi samādadhe R_6,059.082

āgneyena tadāstreṇa yojayām āsa sāyakam
sa jajvāla tadā bāṇo dhanuś cāsya mahātmanaḥ R_6,059.083

atikāyo 'titejasvī sauram astraṃ samādade
tena bāṇaṃ bhujaṃgābhaṃ hemapuṅkham ayojayat R_6,059.084

tatas taṃ jvalitaṃ ghoraṃ lakṣmaṇaḥ śaram āhitam
atikāyāya cikṣepa kāladaṇḍam ivāntakaḥ R_6,059.085

āgneyenābhisaṃyuktaṃ dṛṣṭvā bāṇaṃ niśācaraḥ
utsasarja tadā bāṇaṃ dīptaṃ sūryāstrayojitam R_6,059.086

tāv ubhāv ambare bāṇāv anyonyam abhijaghnatuḥ
tejasā saṃpradīptāgrau kruddhāv iva bhujaṃ gamau R_6,059.087

tāv anyonyaṃ vinirdahya petatur dharaṇītale
nirarciṣau bhasmakṛtau na bhrājete śarottamau R_6,059.088

tato 'tikāyaḥ saṃkruddhas tv astram aiṣīkam utsṛjat
tat praciccheda saumitrir astram aindreṇa vīryavān R_6,059.089

aiṣīkaṃ nihataṃ dṛṣṭvā kumāro rāvaṇātmajaḥ
yāmyenāstreṇa saṃkruddho yojayām āsa sāyakam R_6,059.090

tatas tad astraṃ cikṣepa lakṣmaṇāya niśācaraḥ
vāyavyena tad astraṃ tu nijaghāna sa lakṣmaṇaḥ R_6,059.091

athainaṃ śaradhārābhir dhārābhir iva toyadaḥ
abhyavarṣata saṃkruddho lakṣmaṇo rāvaṇātmajam R_6,059.092

te 'tikāyaṃ samāsādya kavace vajrabhūṣite
bhagnāgraśalyāḥ sahasā petur bāṇā mahītale R_6,059.093

tān moghān abhisaṃprekṣya lakṣmaṇaḥ paravīrahā
abhyavarṣata bāṇānāṃ sahasreṇa mahāyaśāḥ R_6,059.094

sa varṣyamāṇo bāṇaughair atikāyo mahābalaḥ
avadhyakavacaḥ saṃkhye rākṣaso naiva vivyathe R_6,059.095

na śaśāka rujaṃ kartuṃ yudhi tasya narottamaḥ
athainam abhyupāgamya vāyur vākyam uvāca ha R_6,059.096

brahmadattavaro hy eṣa avadhya kavacāvṛtaḥ
brāhmeṇāstreṇa bhindhy enam eṣa vadhyo hi nānyathā R_6,059.097

tataḥ sa vāyor vacanaṃ niśamya saumitrir indrapratimānavīryaḥ
samādade bāṇam amoghavegaṃ tad brāhmam astraṃ sahasā niyojya R_6,059.098

tasmin varāstre tu niyujyamāne saumitriṇā bāṇavare śitāgre
diśaḥ sacandrārkamahāgrahāś ca nabhaś ca tatrāsa rarāsa corvī R_6,059.099

taṃ brahmaṇo 'streṇa niyujya cāpe śaraṃ supuṅkhaṃ yamadūtakalpam
saumitrir indrārisutasya tasya sasarja bāṇaṃ yudhi vajrakalpam R_6,059.100

taṃ lakṣmaṇotsṛṣṭam amoghavegaṃ samāpatantaṃ jvalanaprakāśam
suvarṇavajrottamacitrapuṅkhaṃ tadātikāyaḥ samare dadarśa R_6,059.101

taṃ prekṣamāṇaḥ sahasātikāyo jaghāna bāṇair niśitair anekaiḥ
sa sāyakas tasya suparṇavegas tadātivegena jagāma pārśvam R_6,059.102

tam āgataṃ prekṣya tadātikāyo bāṇaṃ pradīptāntakakālakalpam
jaghāna śaktyṛṣṭigadākuṭhāraiḥ śūlair halaiś cāpy avipannaceṣṭaḥ R_6,059.103

tāny āyudhāny adbhutavigrahāṇi moghāni kṛtvā sa śaro 'gnidīptaḥ
prasahya tasyaiva kirīṭajuṣṭaṃ tadātikāyasya śiro jahāra R_6,059.104

tac chiraḥ saśiras trāṇaṃ lakṣmaṇeṣuprapīḍitam
papāta sahasā bhūmau śṛṅgaṃ himavato yathā R_6,059.105

praharṣayuktā bahavas tu vānarā prabuddhapadmapratimānanās tadā
apūjayaṃl lakṣmaṇam iṣṭabhāginaṃ hate ripau bhīmabale durāsade R_6,059.106

tato hatān rākṣasapuṃgavāṃs tān devāntakāditriśiro 'tikāyān
rakṣogaṇās tatra hatāvaśiṣṭās te rāvaṇāya tvaritaṃ śaśaṃsuḥ R_6,060.001

tato hatāṃs tān sahasā niśamya rājā mumohāśrupariplutākṣaḥ
putrakṣayaṃ bhrātṛvadhaṃ ca ghoraṃ vicintya rājā vipulaṃ pradadhyau R_6,060.002

tatas tu rājānam udīkṣya dīnaṃ śokārṇave saṃparipupluvānam
atharṣabho rākṣasarājasūnur athendrajid vākyam idaṃ babhāṣe R_6,060.003

na tāta mohaṃ pratigantum arhasi yatrendrajij jīvati rākṣasendra
nendrāribāṇābhihato hi kaś cit prāṇān samarthaḥ samare 'bhidhartum R_6,060.004

paśyādya rāmaṃ sahalakṣmaṇena madbāṇanirbhinnavikīrṇadeham
gatāyuṣaṃ bhūmitale śayānaṃ śaraiḥ śitair ācitasarvagātram R_6,060.005

imāṃ pratijñāṃ śṛṇu śakraśatroḥ suniścitāṃ pauruṣadaivayuktām
adyaiva rāmaṃ sahalakṣmaṇena saṃtāpayiṣyāmi śarair amoghaiḥ R_6,060.006

adyendravaivasvataviṣṇumitra sādhyāśvivaiśvānaracandrasūryāḥ
drakṣyanti me vikramam aprameyaṃ viṣṇor ivograṃ baliyajñavāṭe R_6,060.007

sa evam uktvā tridaśendraśatrur āpṛcchya rājānam adīnasattvaḥ
samārurohānilatulyavegaṃ rathaṃ kharaśreṣṭhasamādhiyuktam R_6,060.008

samāsthāya mahātejā rathaṃ harirathopamam
jagāma sahasā tatra yatra yuddham ariṃdama R_6,060.009

taṃ prasthitaṃ mahātmānam anujagmur mahābalāḥ
saṃharṣamāṇā bahavo dhanuḥpravarapāṇayaḥ R_6,060.010

gajaskandhagatāḥ ke cit ke cit paramavājibhiḥ
prāsamudgaranistriṃśa paraśvadhagadādharāḥ R_6,060.011

sa śaṅkhaninadair bhīmair bherīṇāṃ ca mahāsvanaiḥ
jagāma tridaśendrāriḥ stūyamāno niśācaraiḥ R_6,060.012

sa śaṅkhaśaśivarṇena chatreṇa ripusādanaḥ
rarāja paripūrṇena nabhaś candramasā yathā R_6,060.013

avījyata tato vīro haimair hemavibhūṣitaiḥ
cārucāmaramukhyaiś ca mukhyaḥ sarvadhanuṣmatām R_6,060.014

tatas tv indrajitā laṅkā sūryapratimatejasā
rarājāprativīryeṇa dyaur ivārkeṇa bhāsvatā R_6,060.015

sa tu dṛṣṭvā viniryāntaṃ balena mahatā vṛtam
rākṣasādhipatiḥ śrīmān rāvaṇaḥ putram abravīt R_6,060.016

tvam apratirathaḥ putra jitas te yudhi vāsavaḥ
kiṃ punar mānuṣaṃ dhṛṣyaṃ na vadhiṣyasi rāghavam R_6,060.017

tathokto rākṣasendreṇa pratigṛhya mahāśiṣaḥ
rathenāśvayujā vīraḥ śīghraṃ gatvā nikumbhilām R_6,060.018

sa saṃprāpya mahātejā yuddhabhūmim ariṃdamaḥ
sthāpayām āsa rakṣāṃsi rathaṃ prati samantataḥ R_6,060.019

tatas tu hutabhoktāraṃ hutabhuk sadṛśaprabhaḥ
juhuve rākṣasaśreṣṭho mantravad vidhivat tadā R_6,060.020

sa havirjālasaṃskārair mālyagandhapuraskṛtaiḥ
juhuve pāvakaṃ tatra rākṣasendraḥ pratāpavān R_6,060.021

śastrāṇi śarapatrāṇi samidho 'tha vibhītakaḥ
lohitāni ca vāsāṃsi sruvaṃ kārṣṇāyasaṃ tathā R_6,060.022

sa tatrāgniṃ samāstīrya śarapatraiḥ satomaraiḥ
chāgasya sarvakṛṣṇasya galaṃ jagrāha jīvataḥ R_6,060.023

sakṛd eva samiddhasya vidhūmasya mahārciṣaḥ
babhūvus tāni liṅgāni vijayaṃ yāny adarśayan R_6,060.024

pradakṣiṇāvartaśikhas taptakāñcanasaṃnibhaḥ
havis tat pratijagrāha pāvakaḥ svayam utthitaḥ R_6,060.025

so 'stram āhārayām āsa brāhmam astravidāṃ varaḥ
dhanuś cātmarathaṃ caiva sarvaṃ tatrābhyamantrayat R_6,060.026

tasminn āhūyamāne 'stre hūyamāne ca pāvake
sārkagrahendu nakṣatraṃ vitatrāsa nabhastalam R_6,060.027

sa pāvakaṃ pāvakadīptatejā hutvā mahendrapratimaprabhāvaḥ
sacāpabāṇāsirathāśvasūtaḥ khe 'ntardadha ātmānam acintyarūpaḥ R_6,060.028

sa sainyam utsṛjya sametya tūrṇaṃ mahāraṇe vānaravāhinīṣu
adṛśyamānaḥ śarajālam ugraṃ vavarṣa nīlāmbudharo yathāmbu R_6,060.029

te śakrajidbāṇaviśīrṇadehā māyāhatā visvaram unnadantaḥ
raṇe nipetur harayo 'drikalpā yathendravajrābhihatā nagendrāḥ R_6,060.030

te kevalaṃ saṃdadṛśuḥ śitāgrān bāṇān raṇe vānaravāhinīṣu
māyā nigūḍhaṃ ca surendraśatruṃ na cātra taṃ rākṣasam abhyapaśyan R_6,060.031

tataḥ sa rakṣo'dhipatir mahātmā sarvā diśo bāṇagaṇaiḥ śitāgraiḥ
pracchādayām āsa raviprakāśair viṣādayām āsa ca vānarendrān R_6,060.032

sa śūlanistriṃśa paraśvadhāni vyāvidhya dīptānalasaṃnibhāni
savisphuliṅgojjvalapāvakāni vavarṣa tīvraṃ plavagendrasainye R_6,060.033

tato jvalanasaṃkāśaiḥ śitair vānarayūthapāḥ
tāḍitāḥ śakrajidbāṇaiḥ praphullā iva kiṃśukāḥ R_6,060.034

anyonyam abhisarpanto ninadantaś ca visvaram
rākṣasendrāstranirbhinnā nipetur vānararṣabhāḥ R_6,060.035

udīkṣamāṇā gaganaṃ ke cin netreṣu tāḍitāḥ
śarair viviśur anyonyaṃ petuś ca jagatītale R_6,060.036

hanūmantaṃ ca sugrīvam aṅgadaṃ gandhamādanam
jāmbavantaṃ suṣeṇaṃ ca vegadarśinam eva ca R_6,060.037

maindaṃ ca dvividaṃ nīlaṃ gavākṣaṃ gajagomukhau
kesariṃ harilomānaṃ vidyuddaṃṣṭraṃ ca vānaram R_6,060.038

sūryānanaṃ jyotimukhaṃ tathā dadhimukhaṃ harim
pāvakākṣaṃ nalaṃ caiva kumudaṃ caiva vānaram R_6,060.039

prāsaiḥ śūlaiḥ śitair bāṇair indrajinmantrasaṃhitaiḥ
vivyādha hariśārdūlān sarvāṃs tān rākṣasottamaḥ R_6,060.040

sa vai gadābhir hariyūthamukhyān nirbhidya bāṇais tapanīyapuṅkhaiḥ
vavarṣa rāmaṃ śaravṛṣṭijālaiḥ salakṣmaṇaṃ bhāskararaśmikalpaiḥ R_6,060.041

sa bāṇavarṣair abhivarṣyamāṇo dhārānipātān iva tān vicintya
samīkṣamāṇaḥ paramādbhutaśrī rāmas tadā lakṣmaṇam ity uvāca R_6,060.042

asau punar lakṣmaṇa rākṣasendro brahmāstram āśritya surendraśatruḥ
nipātayitvā harisainyam ugram asmāñ śarair ardayati prasaktam R_6,060.043

svayambhuvā dattavaro mahātmā kham āsthito 'ntarhitabhīmakāyaḥ
kathaṃ nu śakyo yudhi naṣṭadeho nihantum adyendrajid udyatāstraḥ R_6,060.044

manye svayambhūr bhagavān acintyo yasyaitad astraṃ prabhavaś ca yo 'sya
bāṇāvapātāṃs tvam ihādya dhīman mayā sahāvyagramanāḥ sahasva R_6,060.045

pracchādayaty eṣa hi rākṣasendraḥ sarvā diśaḥ sāyakavṛṣṭijālaiḥ
etac ca sarvaṃ patitāgryavīraṃ na bhrājate vānararājasainyam R_6,060.046

āvāṃ tu dṛṣṭvā patitau visaṃjñau nivṛttayuddhau hataroṣaharṣau
dhruvaṃ pravekṣyaty amarārivāsaṃ asau samādāya raṇāgralakṣmīm R_6,060.047

tatas tu tāv indrajid astrajālair babhūvatus tatra tadā viśastau
sa cāpi tau tatra viṣādayitvā nanāda harṣād yudhi rākṣasendraḥ R_6,060.048

sa tat tadā vānararājasainyaṃ rāmaṃ ca saṃkhye sahalakṣmaṇena
viṣādayitvā sahasā viveśa purīṃ daśagrīvabhujābhiguptām R_6,060.049

tayos tadā sāditayo raṇāgre mumoha sainyaṃ hariyūthapānām
sugrīvanīlāṅgadajāmbavanto na cāpi kiṃ cit pratipedire te R_6,061.001

tato viṣaṇṇaṃ samavekṣya sainyaṃ vibhīṣaṇo buddhimatāṃ variṣṭhaḥ
uvāca śākhāmṛgarājavīrān āśvāsayann apratimair vacobhiḥ R_6,061.002

mā bhaiṣṭa nāsty atra viṣādakālo yad āryaputrāv avaśau viṣaṇṇau
svayambhuvo vākyam athodvahantau yat sāditāv indrajidastrajālaiḥ R_6,061.003

tasmai tu dattaṃ paramāstram etat svayambhuvā brāhmam amoghavegam
tan mānayantau yadi rājaputrau nipātitau ko 'tra viṣādakālaḥ R_6,061.004

brāhmam astraṃ tadā dhīmān mānayitvā tu mārutiḥ
vibhīṣaṇavacaḥ śrutvā hanūmāṃs tam athābravīt R_6,061.005

etasmin nihate sainye vānarāṇāṃ tarasvinām
yo yo dhārayate prāṇāṃs taṃ tam āśvāsayāvahe R_6,061.006

tāv ubhau yugapad vīrau hanūmad rākṣasottamau
ulkāhastau tadā rātrau raṇaśīrṣe viceratuḥ R_6,061.007

chinnalāṅgūlahastorupādāṅguli śiro dharaiḥ
sravadbhiḥ kṣatajaṃ gātraiḥ prasravadbhiḥ samantataḥ R_6,061.008

patitaiḥ parvatākārair vānarair abhisaṃkulām
śastraiś ca patitair dīptair dadṛśāte vasuṃdharām R_6,061.009

sugrīvam aṅgadaṃ nīlaṃ śarabhaṃ gandhamādanam
jāmbavantaṃ suṣeṇaṃ ca vegadarśanam āhukam R_6,061.010

maindaṃ nalaṃ jyotimukhaṃ dvividaṃ panasaṃ tathā
vibhīṣaṇo hanūmāṃś ca dadṛśāte hatān raṇe R_6,061.011

saptaṣaṣṭir hatāḥ koṭyo vānarāṇāṃ tarasvinām
ahnaḥ pañcamaśeṣeṇa vallabhena svayambhuvaḥ R_6,061.012

sāgaraughanibhaṃ bhīmaṃ dṛṣṭvā bāṇārditaṃ balam
mārgate jāmbavantaṃ sma hanūmān savibhīṣaṇaḥ R_6,061.013

svabhāvajarayā yuktaṃ vṛddhaṃ śaraśataiś citam
prajāpatisutaṃ vīraṃ śāmyantam iva pāvakam R_6,061.014

dṛṣṭvā tam upasaṃgamya paulastyo vākyam abravīt
kaccid āryaśarais tīrṣṇair na prāṇā dhvaṃsitās tava R_6,061.015

vibhīṣaṇavacaḥ śrutvā jāmbavān ṛkṣapuṃgavaḥ
kṛcchrād abhyudgiran vākyam idaṃ vacanam abravīt R_6,061.016

nairṛtendramahāvīryasvareṇa tvābhilakṣaye
pīḍyamānaḥ śitair bāṇair na tvāṃ paśyāmi cakṣuṣā R_6,061.017

añjanā suprajā yena mātariśvā ca nairṛta
hanūmān vānaraśreṣṭhaḥ prāṇān dhārayate kva cit R_6,061.018

śrutvā jāmbavato vākyam uvācedaṃ vibhīṣaṇaḥ
āryaputrāv atikramya kasmāt pṛcchasi mārutim R_6,061.019

naiva rājani sugrīve nāṅgade nāpi rāghave
ārya saṃdarśitaḥ sneho yathā vāyusute paraḥ R_6,061.020

vibhīṣaṇavacaḥ śrutvā jāmbavān vākyam abravīt
śṛṇu nairṛtaśārdūla yasmāt pṛcchāmi mārutim R_6,061.021

tasmiñ jīvati vīre tu hatam apy ahataṃ balam
hanūmaty ujjhitaprāṇe jīvanto 'pi vayaṃ hatāḥ R_6,061.022

dhriyate mārutis tāta mārutapratimo yadi
vaiśvānarasamo vīrye jīvitāśā tato bhavet R_6,061.023

tato vṛddham upāgamya niyamenābhyavādayat
gṛhya jāmbavataḥ pādau hanūmān mārutātmajaḥ R_6,061.024

śrutvā hanumato vākyaṃ tathāpi vyathitendriyaḥ
punarjātam ivātmānaṃ sa mene ṛkṣapuṃgavaḥ R_6,061.025

tato 'bravīn mahātejā hanūmantaṃ sa jāmbavān
āgaccha hariśārdūlavānarāṃs trātum arhasi R_6,061.026

nānyo vikramaparyāptas tvam eṣāṃ paramaḥ sakhā
tvatparākramakālo 'yaṃ nānyaṃ paśyāmi kañ cana R_6,061.027

ṛkṣavānaravīrāṇām anīkāni praharṣaya
viśalyau kuru cāpy etau sāditau rāmalakṣmaṇau R_6,061.028

gatvā paramam adhvānam upary upari sāgaram
himavantaṃ nagaśreṣṭhaṃ hanūman gantum arhasi R_6,061.029

tataḥ kāñcanam atyugram ṛṣabhaṃ parvatottamam
kailāsaśikharaṃ cāpi drakṣyasy ariniṣūdana R_6,061.030

tayoḥ śikharayor madhye pradīptam atulaprabham
sarvauṣadhiyutaṃ vīra drakṣyasy auṣadhiparvatam R_6,061.031

tasya vānaraśārdūlacatasro mūrdhni saṃbhavāḥ
drakṣyasy oṣadhayo dīptā dīpayantyo diśo daśa R_6,061.032

mṛtasaṃjīvanīṃ caiva viśalyakaraṇīm api
sauvarṇakaraṇīṃ caiva saṃdhānīṃ ca mahauṣadhīm R_6,061.033

tāḥ sarvā hanuman gṛhya kṣipram āgantum arhasi
āśvāsaya harīn prāṇair yojya gandhavahātmajaḥ R_6,061.034

śrutvā jāmbavato vākyaṃ hanūmān haripuṃgavaḥ
āpūryata baloddharṣais toyavegair ivārṇavaḥ R_6,061.035

sa parvatataṭāgrasthaḥ pīḍayan parvatottaram
hanūmān dṛśyate vīro dvitīya iva parvataḥ R_6,061.036

haripādavinirbhinno niṣasāda sa parvataḥ
na śaśāka tadātmānaṃ soḍhuṃ bhṛśanipīḍitaḥ R_6,061.037

tasya petur nagā bhūmau harivegāc ca jajvaluḥ
śṛṅgāṇi ca vyakīryanta pīḍitasya hanūmatā R_6,061.038

tasmin saṃpīḍyamāne tu bhagnadrumaśilātale
na śekur vānarāḥ sthātuṃ ghūrṇamāne nagottame R_6,061.039

sa ghūrṇitamahādvārā prabhagnagṛhagopurā
laṅkā trāsākulā rātrau pranṛttevābhavat tadā R_6,061.040

pṛthivīdharasaṃkāśo nipīḍya dharaṇīdharam
pṛthivīṃ kṣobhayām āsa sārṇavāṃ mārutātmajaḥ R_6,061.041

padbhyāṃ tu śailam āpīḍya vaḍavāmukhavan mukham
vivṛtyograṃ nanādoccais trāsayann iva rākṣasān R_6,061.042

tasya nānadyamānasya śrutvā ninadam adbhutam
laṅkāsthā rākṣasāḥ sarve na śekuḥ spandituṃ bhayāt R_6,061.043

namaskṛtvātha rāmāya mārutir bhīmavikramaḥ
rāghavārthe paraṃ karma samaihata paraṃtapaḥ R_6,061.044

sa puccham udyamya bhujaṃgakalpaṃ vinamya pṛṣṭhaṃ śravaṇe nikuñcya
vivṛtya vaktraṃ vaḍavāmukhābham āpupluve vyomni sa caṇḍavegaḥ R_6,061.045

sa vṛkṣaṣaṇḍāṃs tarasā jahāra śailāñ śilāḥ prākṛtavānarāṃś ca
bāhūruvegoddhatasaṃpraṇunnās te kṣīṇavegāḥ salile nipetuḥ R_6,061.046

sa tau prasāryoragabhogakalpau bhujau bhujaṃgārinikāśavīryaḥ
jagāma meruṃ nagarājam agryaṃ diśaḥ prakarṣann iva vāyusūnuḥ R_6,061.047

sa sāgaraṃ ghūrṇitavīcimālaṃ tadā bhṛśaṃ bhrāmitasarvasattvam
samīkṣamāṇaḥ sahasā jagāma cakraṃ yathā viṣṇukarāgramuktam R_6,061.048

sa parvatān vṛkṣagaṇān sarāṃsi nadīs taṭākāni purottamāni
sphītāñjanāṃs tān api saṃprapaśyañ jagāma vegāt pitṛtulyavegaḥ R_6,061.049

ādityapatham āśritya jagāma sa gataśramaḥ
sa dadarśa hariśreṣṭho himavantaṃ nagottamam R_6,061.050

nānāprasravaṇopetaṃ bahukaṃdaranirjharam
śvetābhracayasaṃkāśaiḥ śikharaiś cārudarśanaiḥ R_6,061.051

sa taṃ samāsādya mahānagendram atipravṛddhottamaghoraśṛṅgam
dadarśa puṇyāni mahāśramāṇi surarṣisaṃghottamasevitāni R_6,061.052

sa brahmakośaṃ rajatālayaṃ ca śakrālayaṃ rudraśarapramokṣam
hayānanaṃ brahmaśiraś ca dīptaṃ dadarśa vaivasvata kiṃkarāṃś ca R_6,061.053

vajrālayaṃ vaiśvaraṇālayaṃ ca sūryaprabhaṃ sūryanibandhanaṃ ca
brahmāsanaṃ śaṃkarakārmukaṃ ca dadarśa nābhiṃ ca vasuṃdharāyāḥ R_6,061.054

kailāsam agryaṃ himavacchilāṃ ca tatharṣabhaṃ kāñcanaśailam agryam
sa dīptasarvauṣadhisaṃpradīptaṃ dadarśa sarvauṣadhiparvatendram R_6,061.055

sa taṃ samīkṣyānalaraśmidīptaṃ visiṣmiye vāsavadūtasūnuḥ
āplutya taṃ cauṣadhiparvatendraṃ tatrauṣadhīnāṃ vicayaṃ cakāra R_6,061.056

sa yojanasahasrāṇi samatītya mahākapiḥ
divyauṣadhidharaṃ śailaṃ vyacaran mārutātmajaḥ R_6,061.057

mahauṣadhyas tu tāḥ sarvās tasmin parvatasattame
vijñāyārthinam āyāntaṃ tato jagmur adarśanam R_6,061.058

sa tā mahātmā hanumān apaśyaṃś cukopa kopāc ca bhṛśaṃ nanāda
amṛṣyamāṇo 'gninikāśacakṣur mahīdharendraṃ tam uvāca vākyam R_6,061.059

kim etad evaṃ suviniścitaṃ te yad rāghave nāsi kṛtānukampaḥ
paśyādya madbāhubalābhibhūto vikīrṇam ātmānam atho nagendra R_6,061.060

sa tasya śṛṅgaṃ sanagaṃ sanāgaṃ sakāñcanaṃ dhātusahasrajuṣṭam
vikīrṇakūṭaṃ calitāgrasānuṃ pragṛhya vegāt sahasonmamātha R_6,061.061

sa taṃ samutpāṭya kham utpapāta vitrāsya lokān sasurān surendrān
saṃstūyamānaḥ khacarair anekair jagāma vegād garuḍogravīryaḥ R_6,061.062

sa bhāskarādhvānam anuprapannas tad bhāskarābhaṃ śikharaṃ pragṛhya
babhau tadā bhāskarasaṃnikāśo raveḥ samīpe pratibhāskarābhaḥ R_6,061.063

sa tena śailena bhṛśaṃ rarāja śailopamo gandhavahātmajas tu
sahasradhāreṇa sapāvakena cakreṇa khe viṣṇur ivoddhṛtena R_6,061.064

taṃ vānarāḥ prekṣya tadā vineduḥ sa tān api prekṣya mudā nanāda
teṣāṃ samudghuṣṭaravaṃ niśamya laṅkālayā bhīmataraṃ vineduḥ R_6,061.065

tato mahātmā nipapāta tasmiñ śailottame vānarasainyamadhye
haryuttamebhyaḥ śirasābhivādya vibhīṣaṇaṃ tatra ca sasvaje saḥ R_6,061.066

tāv apy ubhau mānuṣarājaputrau taṃ gandham āghrāya mahauṣadhīnām
babhūvatus tatra tadā viśalyāv uttasthur anye ca haripravīrāḥ R_6,061.067

tato harir gandhavahātmajas tu tam oṣadhīśailam udagravīryaḥ
nināya vegād dhimavantam eva punaś ca rāmeṇa samājagāma R_6,061.068

tato 'bravīn mahātejāḥ sugrīvo vānarādhipaḥ
arthyaṃ vijāpayaṃś cāpi hanūmantaṃ mahābalam R_6,062.001

yato hataḥ kumbhakarṇaḥ kumārāś ca niṣūditāḥ
nedānīm upanirhāraṃ rāvaṇo dātum arhati R_6,062.002

ye ye mahābalāḥ santi laghavaś ca plavaṃgamāḥ
laṅkām abhyutpatantv āśu gṛhyolkāḥ plavagarṣabhāḥ R_6,062.003

tato 'staṃ gata āditye raudre tasmin niśāmukhe
laṅkām abhimukhāḥ solkā jagmus te plavagarṣabhāḥ R_6,062.004

ulkāhastair harigaṇaiḥ sarvataḥ samabhidrutāḥ
ārakṣasthā virūpākṣāḥ sahasā vipradudruvuḥ R_6,062.005

gopurāṭṭa pratolīṣu caryāsu vividhāsu ca
prāsādeṣu ca saṃhṛṣṭāḥ sasṛjus te hutāśanam R_6,062.006

teṣāṃ gṛhasahasrāṇi dadāha hutabhuk tadā
āvāsān rākṣasānāṃ ca sarveṣāṃ gṛhamedhinām R_6,062.007

hemacitratanutrāṇāṃ sragdāmāmbaradhāriṇām
sīdhupānacalākṣāṇāṃ madavihvalagāminām R_6,062.008

kāntālambitavastrāṇāṃ śatrusaṃjātamanyunām
gadāśūlāsi hastānāṃ khādatāṃ pibatām api R_6,062.009

śayaneṣu mahārheṣu prasuptānāṃ priyaiḥ saha
trastānāṃ gacchatāṃ tūrṇaṃ putrān ādāya sarvataḥ R_6,062.010

teṣāṃ gṛhasahasrāṇi tadā laṅkānivāsinām
adahat pāvakas tatra jajvāla ca punaḥ punaḥ R_6,062.011

sāravanti mahārhāṇi gambhīraguṇavanti ca
hemacandrārdhacandrāṇi candraśālonnatāni ca R_6,062.012

ratnacitragavākṣāṇi sādhiṣṭhānāni sarvaśaḥ
maṇividrumacitrāṇi spṛśantīva ca bhāskaram R_6,062.013

krauñcabarhiṇavīṇānāṃ bhūṣaṇānāṃ ca nisvanaiḥ
nāditāny acalābhāni veśmāny agnir dadāha saḥ R_6,062.014

jvalanena parītāni toraṇāni cakāśire
vidyudbhir iva naddhāni meghajālāni gharmage R_6,062.015

vimāneṣu prasuptāś ca dahyamānā varāṅganāḥ
tyaktābharaṇasaṃyogā hāhety uccair vicukruśaḥ R_6,062.016

tatra cāgniparītāni nipetur bhavanāny api
vajrivajrahatānīva śikharāṇi mahāgireḥ R_6,062.017

tāni nirdahyamānāni dūrataḥ pracakāśire
himavacchikharāṇīva dīptauṣadhivanāni ca R_6,062.018

harmyāgrair dahyamānaiś ca jvālāprajvalitair api
rātrau sā dṛśyate laṅkā puṣpitair iva kiṃśukaiḥ R_6,062.019

hastyadhyakṣair gajair muktair muktaiś ca turagair api
babhūva laṅkā lokānte bhrāntagrāha ivārṇavaḥ R_6,062.020

aśvaṃ muktaṃ gajo dṛṣṭvā kaccid bhīto 'pasarpati
bhīto bhītaṃ gajaṃ dṛṣṭvā kva cid aśvo nivartate R_6,062.021

sā babhūva muhūrtena haribhir dīpitā purī
lokasyāsya kṣaye ghore pradīpteva vasuṃdharā R_6,062.022

nārī janasya dhūmena vyāptasyoccair vineduṣaḥ
svano jvalanataptasya śuśruve daśayojanam R_6,062.023

pradagdhakāyān aparān rākṣasān nirgatān bahiḥ
sahasābhyutpatanti sma harayo 'tha yuyutsavaḥ R_6,062.024

udghuṣṭaṃ vānarāṇāṃ ca rākṣasānāṃ ca nisvanaḥ
diśo daśa samudraṃ ca pṛthivīṃ cānvanādayat R_6,062.025

viśalyau tu mahātmānau tāv ubhau rāmalakṣmaṇau
asaṃbhrāntau jagṛhatus tāv ubhau dhanuṣī vare R_6,062.026

tato visphārayāṇasya rāmasya dhanur uttamam
babhūva tumulaḥ śabdo rākṣasānāṃ bhayāvahaḥ R_6,062.027

aśobhata tadā rāmo dhanur visphārayan mahat
bhagavān iva saṃkruddho bhavo vedamayaṃ dhanuḥ R_6,062.028

vānarodghuṣṭaghoṣaś ca rākṣasānāṃ ca nisvanaḥ
jyāśabdaś cāpi rāmasya trayaṃ vyāpa diśo daśa R_6,062.029

tasya kārmukamuktaiś ca śarais tatpuragopuram
kailāsaśṛṅgapratimaṃ vikīrṇam apatad bhuvi R_6,062.030

tato rāmaśarān dṛṣṭvā vimāneṣu gṛheṣu ca
saṃnāho rākṣasendrāṇāṃ tumulaḥ samapadyata R_6,062.031

teṣāṃ saṃnahyamānānāṃ siṃhanādaṃ ca kurvatām
śarvarī rākṣasendrāṇāṃ raudrīva samapadyata R_6,062.032

ādiṣṭā vānarendrās te sugrīveṇa mahātmanā
āsannā dvāram āsādya yudhyadhvaṃ plavagarṣabhāḥ R_6,062.033

yaś ca vo vitathaṃ kuryāt tatra tatra vyavasthitaḥ
sa hantavyo 'bhisaṃplutya rājaśāsanadūṣakaḥ R_6,062.034

teṣu vānaramukhyeṣu dīptolkojjvalapāṇiṣu
sthiteṣu dvāram āsādya rāvaṇaṃ manyur āviśat R_6,062.035

tasya jṛmbhitavikṣepād vyāmiśrā vai diśo daśa
rūpavān iva rudrasya manyur gātreṣv adṛśyata R_6,062.036

sa nikumbhaṃ ca kumbhaṃ ca kumbhakarṇātmajāv ubhau
preṣayām āsa saṃkruddho rākṣasair bahubhiḥ saha R_6,062.037

śaśāsa caiva tān sarvān rākṣasān rākṣaseśvaraḥ
rākṣasā gacchatātraiva siṃhanādaṃ ca nādayan R_6,062.038

tatas tu coditās tena rākṣasā jvalitāyudhāḥ
laṅkāyā niryayur vīrāḥ praṇadantaḥ punaḥ punaḥ R_6,062.039

bhīmāśvarathamātaṃgaṃ nānāpatti samākulam
dīptaśūlagadākhaḍgaprāsatomarakārmukam R_6,062.040

tad rākṣasabalaṃ ghoraṃ bhīmavikramapauruṣam
dadṛśe jvalitaprāsaṃ kiṅkiṇīśatanāditam R_6,062.041

hemajālācitabhujaṃ vyāveṣṭitaparaśvadham
vyāghūrṇitamahāśastraṃ bāṇasaṃsaktakārmukam R_6,062.042

gandhamālyamadhūtsekasaṃmodita mahānilam
ghoraṃ śūrajanākīrṇaṃ mahāmbudharanisvanam R_6,062.043

taṃ dṛṣṭvā balam āyāntaṃ rākṣasānāṃ sudāruṇam
saṃcacāla plavaṃgānāṃ balam uccair nanāda ca R_6,062.044

javenāplutya ca punas tad rākṣasabalaṃ mahat
abhyayāt pratyaribalaṃ pataṃga iva pāvakam R_6,062.045

teṣāṃ bhujaparāmarśavyāmṛṣṭaparighāśani
rākṣasānāṃ balaṃ śreṣṭhaṃ bhūyastaram aśobhata R_6,062.046

tathaivāpy apare teṣāṃ kapīnām asibhiḥ śitaiḥ
pravīrān abhito jaghnur ghorarūpā niśācarāḥ R_6,062.047

ghnantam anyaṃ jaghānānyaḥ pātayantam apātayat
garhamāṇaṃ jagarhānye daśantam apare 'daśat R_6,062.048

dehīty anye dadāty anyo dadāmīty aparaḥ punaḥ
kiṃ kleśayasi tiṣṭheti tatrānyonyaṃ babhāṣire R_6,062.049

samudyatamahāprāsaṃ muṣṭiśūlāsisaṃkulam
prāvartata mahāraudraṃ yuddhaṃ vānararakṣasām R_6,062.050

vānarān daśa sapteti rākṣasā abhyapātayan
rākṣasān daśasapteti vānarā jaghnur āhave R_6,062.051

visrastakeśarasanaṃ vimuktakavacadhvajam
balaṃ rākṣasam ālambya vānarāḥ paryavārayan R_6,062.052

pravṛtte saṃkule tasmin ghore vīrajanakṣaye
aṅgadaḥ kampanaṃ vīram āsasāda raṇotsukaḥ R_6,063.001

āhūya so 'ṅgadaṃ kopāt tāḍayām āsa vegitaḥ
gadayā kampanaḥ pūrvaṃ sa cacāla bhṛśāhataḥ R_6,063.002

sa saṃjñāṃ prāpya tejasvī cikṣepa śikharaṃ gireḥ
arditaś ca prahāreṇa kampanaḥ patito bhuvi R_6,063.003

hatapravīrā vyathitā rākṣasendracamūs tadā
jagāmābhimukhī sā tu kumbhakarṇasuto yataḥ
āpatantīṃ ca vegena kumbhas tāṃ sāntvayac camūm R_6,063.004

sa dhanur dhanvināṃ śreṣṭhaḥ pragṛhya susamāhitaḥ
mumocāśīviṣaprakhyāñ śarān dehavidāraṇān R_6,063.005

tasya tac chuśubhe bhūyaḥ saśaraṃ dhanur uttamam
vidyudairāvatārciṣmad dvitīyendradhanur yathā R_6,063.006

ākarṇakṛṣṭamuktena jaghāna dvividaṃ tadā
tena hāṭakapuṅkhena patriṇā patravāsasā R_6,063.007

sahasābhihatas tena vipramuktapadaḥ sphuran
nipapātādrikūṭābho vihvalaḥ plavagottamaḥ R_6,063.008

maindas tu bhrātaraṃ dṛṣṭvā bhagnaṃ tatra mahāhave
abhidudrāva vegena pragṛhya mahatīṃ śilām R_6,063.009

tāṃ śilāṃ tu pracikṣepa rākṣasāya mahābalaḥ
bibheda tāṃ śilāṃ kumbhaḥ prasannaiḥ pañcabhiḥ śaraiḥ R_6,063.010

saṃdhāya cānyaṃ sumukhaṃ śaram āśīviṣopamam
ājaghāna mahātejā vakṣasi dvividāgrajam R_6,063.011

sa tu tena prahāreṇa maindo vānarayūthapaḥ
marmaṇy abhihatas tena papāta bhuvi mūrchitaḥ R_6,063.012

aṅgado mātulau dṛṣṭvā patitau tau mahābalau
abhidudrāva vegena kumbham udyatakārmukam R_6,063.013

tam āpatantaṃ vivyādha kumbhaḥ pañcabhir āyasaiḥ
tribhiś cānyaiḥ śitair bāṇair mātaṃgam iva tomaraiḥ R_6,063.014

so 'ṅgadaṃ vividhair bāṇaiḥ kumbho vivyādha vīryavān
akuṇṭhadhārair niśitais tīkṣṇaiḥ kanakabhūṣaṇaiḥ R_6,063.015

aṅgadaḥ pratividdhāṅgo vāliputro na kampate
śilāpādapavarṣāṇi tasya mūrdhni vavarṣa ha R_6,063.016

sa praciccheda tān sarvān bibheda ca punaḥ śilāḥ
kumbhakarṇātmajaḥ śrīmān vāliputrasamīritān R_6,063.017

āpatantaṃ ca saṃprekṣya kumbho vānarayūthapam
bhruvor vivyādha bāṇābhyām ulkābhyām iva kuñjaram R_6,063.018

aṅgadaḥ pāṇinā netre pidhāya rudhirokṣite
sālam āsannam ekena parijagrāha pāṇinā R_6,063.019

tam indraketupratimaṃ vṛkṣaṃ mandarasaṃnibham
samutsṛjantaṃ vegena paśyatāṃ sarvarakṣasām R_6,063.020

sa ciccheda śitair bāṇaiḥ saptabhiḥ kāyabhedanaiḥ
aṅgado vivyathe 'bhīkṣṇaṃ sasāda ca mumoha ca R_6,063.021

aṅgadaṃ vyathitaṃ dṛṣṭvā sīdantam iva sāgare
durāsadaṃ hariśreṣṭhā rāghavāya nyavedayan R_6,063.022

rāmas tu vyathitaṃ śrutvā vāliputraṃ mahāhave
vyādideśa hariśreṣṭhāñ jāmbavatpramukhāṃs tataḥ R_6,063.023

te tu vānaraśārdūlāḥ śrutvā rāmasya śāsanam
abhipetuḥ susaṃkruddhāḥ kumbham udyatakārmukam R_6,063.024

tato drumaśilāhastāḥ kopasaṃraktalocanāḥ
rirakṣiṣanto 'bhyapatann aṅgadaṃ vānararṣabhāḥ R_6,063.025

jāmbavāṃś ca suṣeṇaś ca vegadarśī ca vānaraḥ
kumbhakarṇātmajaṃ vīraṃ kruddhāḥ samabhidudruvuḥ R_6,063.026

samīkṣyātatatas tāṃs tu vānarendrān mahābalān
āvavāra śaraugheṇa nageneva jalāśayam R_6,063.027

tasya bāṇacayaṃ prāpya na śoker ativartitum
vānarendrā mahātmāno velām iva mahodadhiḥ R_6,063.028

tāṃs tu dṛṣṭvā harigaṇāñ śaravṛṣṭibhir arditān
aṅgadaṃ pṛṣṭhataḥ kṛtvā bhrātṛjaṃ plavageśvaraḥ R_6,063.029

abhidudrāva vegena sugrīvaḥ kumbham āhave
śailasānu caraṃ nāgaṃ vegavān iva kesarī R_6,063.030

utpāṭya ca mahāśailān aśvakarṇān dhavān bahūn
anyāṃś ca vividhān vṛkṣāṃś cikṣepa ca mahābalaḥ R_6,063.031

tāṃ chādayantīm ākāśaṃ vṛkṣavṛṣṭiṃ durāsadām
kumbhakarṇātmajaḥ śrīmāṃś ciccheda niśitaiḥ śaraiḥ R_6,063.032

abhilakṣyeṇa tīvreṇa kumbhena niśitaiḥ śaraiḥ
ācitās te drumā rejur yathā ghorāḥ śataghnayaḥ R_6,063.033

drumavarṣaṃ tu tac chinnaṃ dṛṣṭvā kumbhena vīryavān
vānarādhipatiḥ śrīmān mahāsattvo na vivyathe R_6,063.034

nirbhidyamānaḥ sahasā sahamānaś ca tāñ śarān
kumbhasya dhanur ākṣipya babhañjendradhanuḥprabham R_6,063.035

avaplutya tataḥ śīghraṃ kṛtvā karma suduṣkaram
abravīt kupitaḥ kumbhaṃ bhagnaśṛṅgam iva dvipam R_6,063.036

nikumbhāgraja vīryaṃ te bāṇavegaṃ tad adbhutam
saṃnatiś ca prabhāvaś ca tava vā rāvaṇasya vā R_6,063.037

prahrādabalivṛtraghnakuberavaruṇopama
ekas tvam anujāto 'si pitaraṃ balavattaraḥ R_6,063.038

tvām evaikaṃ mahābāhuṃ śūlahastam ariṃdamam
tridaśā nātivartante jitendriyam ivādhayaḥ R_6,063.039

varadānāt pitṛvyas te sahate devadānavān
kumbhakarṇas tu vīryeṇa sahate ca surāsurān R_6,063.040

dhanuṣīndrajitas tulyaḥ pratāpe rāvaṇasya ca
tvam adya rakṣasāṃ loke śreṣṭho 'si balavīryataḥ R_6,063.041

mahāvimardaṃ samare mayā saha tavādbhutam
adya bhūtāni paśyantu śakraśambarayor iva R_6,063.042

kṛtam apratimaṃ karma darśitaṃ cāstrakauśalam
pātitā harivīrāś ca tvayaite bhīmavikramāḥ R_6,063.043

upālambhabhayāc cāpi nāsi vīra mayā hataḥ
kṛtakarmā pariśrānto viśrāntaḥ paśya me balam R_6,063.044

tena sugrīvavākyena sāvamānena mānitaḥ
agner ājyahutasyeva tejas tasyābhyavardhata R_6,063.045

tataḥ kumbhaḥ samutpatya sugrīvam abhipadya ca
ājaghānorasi kruddho vajravegena muṣṭinā R_6,063.046

tasya carma ca pusphoṭa saṃjajñe cāsya śoṇitam
sa ca muṣṭir mahāvegaḥ pratijaghne 'sthimaṇḍale R_6,063.047

tadā vegena tatrāsīt tejaḥ prajvālitaṃ muhuḥ
vajraniṣpeṣasaṃjātajvālā merau yathā girau R_6,063.048

sa tatrābhihatas tena sugrīvo vānararṣabhaḥ
muṣṭiṃ saṃvartayām āsa vajrakalpaṃ mahābalaḥ R_6,063.049

arciḥsahasravikacaṃ ravimaṇḍalasaprabham
sa muṣṭiṃ pātayām āsa kumbhasyorasi vīryavān R_6,063.050

muṣṭinābhihatas tena nipapātāśu rākṣasaḥ
lohitāṅga ivākāśād dīptaraśmir yadṛcchayā R_6,063.051

kumbhasya patato rūpaṃ bhagnasyorasi muṣṭinā
babhau rudrābhipannasya yathārūpaṃ gavāṃ pateḥ R_6,063.052

tasmin hate bhīmaparākrameṇa plavaṃgamānām ṛṣabheṇa yuddhe
mahī saśailā savanā cacāla bhayaṃ ca rakṣāṃsy adhikaṃ viveśa R_6,063.053

nikumbho bhrātaraṃ dṛṣṭvā sugrīveṇa nipātitam
pradahann iva kopena vānarendram avaikṣata R_6,064.001

tataḥ sragdāmasaṃnaddhaṃ dattapañcāṅgulaṃ śubham
ādade parighaṃ vīro nagendraśikharopamam R_6,064.002

hemapaṭṭaparikṣiptaṃ vajravidrumabhūṣitam
yamadaṇḍopamaṃ bhīmaṃ rakṣasāṃ bhayanāśanam R_6,064.003

tam āvidhya mahātejāḥ śakradhvajasamaṃ raṇe
vinanāda vivṛttāsyo nikumbho bhīmavikramaḥ R_6,064.004

urogatena niṣkeṇa bhujasthair aṅgadair api
kuṇḍalābhyāṃ ca mṛṣṭābhyāṃ mālayā ca vicitrayā R_6,064.005

nikumbho bhūṣaṇair bhāti tena sma parigheṇa ca
yathendradhanuṣā meghaḥ savidyutstanayitnumān R_6,064.006

parighāgreṇa pusphoṭa vātagranthir mahātmanaḥ
prajajvāla saghoṣaś ca vidhūma iva pāvakaḥ R_6,064.007

nagaryā viṭapāvatyā gandharvabhavanottamaiḥ
saha caivāmarāvatyā sarvaiś ca bhavanaiḥ saha R_6,064.008

satārāgaṇanakṣatraṃ sacandraṃ samahāgraham
nikumbhaparighāghūrṇaṃ bhramatīva nabhastalam R_6,064.009

durāsadaś ca saṃjajñe parighābharaṇaprabhaḥ
krodhendhano nikumbhāgnir yugāntāgnir ivotthitaḥ R_6,064.010

rākṣasā vānarāś cāpi na śekuḥ spandituṃ bhayāt
hanūmaṃs tu vivṛtyoras tasthau pramukhato balī R_6,064.011

parighopamabāhus tu parighaṃ bhāskaraprabham
balī balavatas tasya pātayām āsa vakṣasi R_6,064.012

sthire tasyorasi vyūḍhe parighaḥ śatadhā kṛtaḥ
viśīryamāṇaḥ sahasā ulkā śatam ivāmbare R_6,064.013

sa tu tena prahāreṇa cacāla ca mahākapiḥ
parigheṇa samādhūto yathā bhūmicale 'calaḥ R_6,064.014

sa tathābhihatas tena hanūmān plavagottamaḥ
muṣṭiṃ saṃvartayām āsa balenātimahābalaḥ R_6,064.015

tam udyamya mahātejā nikumbhorasi vīryavān
abhicikṣepa vegena vegavān vāyuvikramaḥ R_6,064.016

tataḥ pusphoṭa carmāsya prasusrāva ca śoṇitam
muṣṭinā tena saṃjajñe jvālā vidyud ivotthitā R_6,064.017

sa tu tena prahāreṇa nikumbho vicacāla ha
svasthaś cāpi nijagrāha hanūmantaṃ mahābalam R_6,064.018

vicukruśus tadā saṃkhye bhīmaṃ laṅkānivāsinaḥ
nikumbhenoddhṛtaṃ dṛṣṭvā hanūmantaṃ mahābalam R_6,064.019

sa tathā hriyamāṇo 'pi kumbhakarṇātmajena hi
ājaghānānilasuto vajravegena muṣṭinā R_6,064.020

ātmānaṃ mocayitvātha kṣitāv abhyavapadyata
hanūmān unmamathāśu nikumbhaṃ mārutātmajaḥ R_6,064.021

nikṣipya paramāyatto nikumbhaṃ niṣpipeṣa ca
utpatya cāsya vegena papātorasi vīryavān R_6,064.022

parigṛhya ca bāhubhyāṃ parivṛtya śirodharām
utpāṭayām āsa śiro bhairavaṃ nadato mahat R_6,064.023

atha vinadati sādite nikumbhe pavanasutena raṇe babhūva yuddham
daśarathasutarākṣasendracamvor bhṛśataram āgataroṣayoḥ subhīmam R_6,064.024

nikumbhaṃ ca hataṃ śrutvā kumbhaṃ ca vinipātitam
rāvaṇaḥ paramāmarṣī prajajvālānalo yathā R_6,065.001

nairṛtaḥ krodhaśokābhyāṃ dvābhyāṃ tu parimūrchitaḥ
kharaputraṃ viśālākṣaṃ makarākṣam acodayat R_6,065.002

gaccha putra mayājñapto balenābhisamanvitaḥ
rāghavaṃ lakṣmaṇaṃ caiva jahi tau savanaukasau R_6,065.003

rāvaṇasya vacaḥ śrutvā śūro mānī kharātmajaḥ
bāḍham ity abravīd dhṛṣṭo makarākṣo niśācaraḥ R_6,065.004

so 'bhivādya daśagrīvaṃ kṛtvā cāpi pradakṣiṇam
nirjagāma gṛhāc chubhrād rāvaṇasyājñayā balī R_6,065.005

samīpasthaṃ balādhyakṣaṃ kharaputro 'bravīd idam
ratham ānīyatāṃ śīghraṃ sainyaṃ cānīyatāṃ tvarāt R_6,065.006

tasya tad vacanaṃ śrutvā balādhyakṣo niśācaraḥ
syandanaṃ ca balaṃ caiva samīpaṃ pratyapādayat R_6,065.007

pradakṣiṇaṃ rathaṃ kṛtvā āruroha niśācaraḥ
sūtaṃ saṃcodayām āsa śīghraṃ me ratham āvaha R_6,065.008

atha tān rākṣasān sarvān makarākṣo 'bravīd idam
yūyaṃ sarve prayudhyadhvaṃ purastān mama rākṣasāḥ R_6,065.009

ahaṃ rākṣasarājena rāvaṇena mahātmanā
ājñaptaḥ samare hantuṃ tāv ubhau rāmalakṣmaṇau R_6,065.010

adya rāmaṃ vadhiṣyāmi lakṣmaṇaṃ ca niśācarāḥ
śākhāmṛgaṃ ca sugrīvaṃ vānarāṃś ca śarottamaiḥ R_6,065.011

adya śūlanipātaiś ca vānarāṇāṃ mahācamūm
pradahiṣyāmi saṃprāptāṃ śuṣkendhanam ivānalaḥ R_6,065.012

makarākṣasya tac chrutvā vacanaṃ te niśācarāḥ
sarve nānāyudhopetā balavantaḥ samāhitāḥ R_6,065.013

te kāmarūpiṇaḥ śūrā daṃṣṭriṇaḥ piṅgalekṣaṇāḥ
mātaṃgā iva nardanto dhvastakeśā bhayānakāḥ R_6,065.014

parivārya mahākāyā mahākāyaṃ kharātmajam
abhijagmus tadā hṛṣṭāś cālayanto vasuṃdharām R_6,065.015

śaṅkhabherīsahasrāṇām āhatānāṃ samantataḥ
kṣveḍitāsphoṭitānāṃ ca tataḥ śabdo mahān abhūt R_6,065.016

prabhraṣṭo 'tha karāt tasya pratodaḥ sārathes tadā
papāta sahasā caiva dhvajas tasya ca rakṣasaḥ R_6,065.017

tasya te rathasaṃyuktā hayā vikramavarjitāḥ
caraṇair ākulair gatvā dīnāḥ sāsramukhā yayuḥ R_6,065.018

pravāti pavanas tasya sapāṃsuḥ kharadāruṇaḥ
niryāṇe tasya raudrasya makarākṣasya durmateḥ R_6,065.019

tāni dṛṣṭvā nimittāni rākṣasā vīryavattamāḥ
acintyanirgatāḥ sarve yatra tau rāmalakṣmaṇau R_6,065.020

ghanagajamahiṣāṅgatulyavarṇāḥ samaramukheṣv asakṛd gadāsibhinnāḥ
aham aham iti yuddhakauśalās te rajanicarāḥ paribabhramur nadantaḥ R_6,065.021

nirgataṃ makarākṣaṃ te dṛṣṭvā vānarapuṃgavāḥ
āplutya sahasā sarve yoddhukāmā vyavasthitāḥ R_6,066.001

tataḥ pravṛttaṃ sumahat tad yuddhaṃ lomaharṣaṇam
niśācaraiḥ plavaṃgānāṃ devānāṃ dānavair iva R_6,066.002

vṛkṣaśūlanipātaiś ca śilāparighapātanaiḥ
anyonyaṃ mardayanti sma tadā kapiniśācarāḥ R_6,066.003

śaktiśūlagadākhaḍgais tomaraiś ca niśācarāḥ
paṭṭasair bhindipālaiś ca bāṇapātaiḥ samantataḥ R_6,066.004

pāśamudgaradaṇḍaiś ca nirghātaiś cāparais tathā
kadanaṃ kapisiṃhānāṃ cakrus te rajanīcarāḥ R_6,066.005

bāṇaughair arditāś cāpi kharaputreṇa vānarāḥ
saṃbhrāntamanasaḥ sarve dudruvur bhayapīḍitāḥ R_6,066.006

tān dṛṣṭvā rākṣasāḥ sarve dravamāṇān vanaukasaḥ
nedus te siṃhavad dhṛṣṭā rākṣasā jitakāśinaḥ R_6,066.007

vidravatsu tadā teṣu vānareṣu samantataḥ
rāmas tān vārayām āsa śaravarṣeṇa rākṣasān R_6,066.008

vāritān rākṣasān dṛṣṭvā makarākṣo niśācaraḥ
krodhān alasam āviṣṭo vacanaṃ cedam abravīt R_6,066.009

tiṣṭha rāma mayā sārdhaṃ dvandvayuddhaṃ dadāmi te
tyājayiṣyāmi te prāṇān dhanurmuktaiḥ śitaiḥ śaraiḥ R_6,066.010

yat tadā daṇḍakāraṇye pitaraṃ hatavān mama
madagrataḥ svakarmasthaṃ smṛtvā roṣo 'bhivardhate R_6,066.011

dahyante bhṛśam aṅgāni durātman mama rāghava
yan mayāsi na dṛṣṭas tvaṃ tasmin kāle mahāvane R_6,066.012

diṣṭyāsi darśanaṃ rāma mama tvaṃ prāptavān iha
kāṅkṣito 'si kṣudhārtasya siṃhasyevetaro mṛgaḥ R_6,066.013

adya madbāṇavegena pretarāḍ viṣayaṃ gataḥ
ye tvayā nihatāḥ śūrāḥ saha tais tvaṃ sameṣyasi R_6,066.014

bahunātra kim uktena śṛṇu rāma vaco mama
paśyantu sakalā lokās tvāṃ māṃ caiva raṇājire R_6,066.015

astrair vā gadayā vāpi bāhubhyāṃ vā mahāhave
abhyastaṃ yena vā rāma tena vā vartatāṃ yudhi R_6,066.016

makarākṣavacaḥ śrutvā rāmo daśarathātmajaḥ
abravīt prahasan vākyam uttarottaravādinam R_6,066.017

caturdaśasahasrāṇi rakṣasāṃ tvatpitā ca yaḥ
triśirā dūṣaṇaś cāpi daṇḍake nihatā mayā R_6,066.018

svāśitās tava māṃsena gṛdhragomāyuvāyasāḥ
bhaviṣyanty adya vai pāpa tīkṣṇatuṇḍanakhāṅkuśāḥ R_6,066.019

evam uktas tu rāmeṇa kharaputro niśācaraḥ
bāṇaughān asṛjat tasmai rāghavāya raṇājire R_6,066.020

tāñ śarāñ śaravarṣeṇa rāmaś ciccheda naikadhā
nipetur bhuvi te chinnā rukmapuṅkhāḥ sahasraśaḥ R_6,066.021

tad yuddham abhavat tatra sametyānyonyam ojasā
khara rākṣasaputrasya sūnor daśarathasya ca R_6,066.022

jīmūtayor ivākāśe śabdo jyātalayos tadā
dhanur muktaḥ svanotkṛṣṭaḥ śrūyate ca raṇājire R_6,066.023

devadānavagandharvāḥ kiṃnarāś ca mahoragāḥ
antarikṣagatāḥ sarve draṣṭukāmās tad adbhutam R_6,066.024

viddham anyonyagātreṣu dviguṇaṃ vardhate balam
kṛtapratikṛtānyonyaṃ kurvāte tau raṇājire R_6,066.025

rāmam uktās tu bāṇaughān rākṣasas tv acchinad raṇe
rakṣomuktāṃs tu rāmo vai naikadhā prācchinac charaiḥ R_6,066.026

bāṇaughavitatāḥ sarvā diśaś ca vidiśas tathā
saṃchannā vasudhā caiva samantān na prakāśate R_6,066.027

tataḥ kruddho mahābāhur dhanuś ciccheda rakṣasaḥ
aṣṭābhir atha nārācaiḥ sūtaṃ vivyādha rāghavaḥ
bhittvā śarai rathaṃ rāmo rathāśvān samapātayat R_6,066.028

viratho vasudhāṃ tiṣṭhan makarākṣo niśācaraḥ
atiṣṭhad vasudhāṃ rakṣaḥ śūlaṃ jagrāha pāṇinā
trāsanaṃ sarvabhūtānāṃ yugāntāgnisamaprabham R_6,066.029

vibhrāmya ca mahac chūlaṃ prajvalantaṃ niśācaraḥ
sa krodhāt prāhiṇot tasmai rāghavāya mahāhave R_6,066.030

tam āpatantaṃ jvalitaṃ kharaputrakarāc cyutam
bāṇais tu tribhir ākāśe śūlaṃ ciccheda rāghavaḥ R_6,066.031

sacchinno naikadhā śūlo divyahāṭakamaṇḍitaḥ
vyaśīryata mahokleva rāmabāṇārdito bhuvi R_6,066.032

tac chūlaṃ nihataṃ dṛṣṭvā rāmeṇādbhutakarmaṇā
sādhu sādhv iti bhūtāni vyāharanti nabhogatāḥ R_6,066.033

tad dṛṣṭvā nihataṃ śūlaṃ makarākṣo niśācaraḥ
muṣṭim udyamya kākutsthaṃ tiṣṭha tiṣṭheti cābravīt R_6,066.034

sa taṃ dṛṣṭvā patantaṃ vai prahasya raghunandanaḥ
pāvakāstraṃ tato rāmaḥ saṃdadhe svaśarāsane R_6,066.035

tenāstreṇa hataṃ rakṣaḥ kākutsthena tadā raṇe
saṃchinnahṛdayaṃ tatra papāta ca mamāra ca R_6,066.036

dṛṣṭvā te rākṣasāḥ sarve makarākṣasya pātanam
laṅkām eva pradhāvanta rāmabālārditās tadā R_6,066.037

daśarathanṛpaputrabāṇavegai rajanicaraṃ nihataṃ kharātmajaṃ tam
dadṛśur atha ca devatāḥ prahṛṣṭā girim iva vajrahataṃ yathā viśīrṇam R_6,066.038

makarākṣaṃ hataṃ śrutvā rāvaṇaḥ samitiṃjayaḥ
ādideśātha saṃkruddho raṇāyendrajitaṃ sutam R_6,067.001

jahi vīra mahāvīryau bhrātarau rāmalakṣmaṇau
adṛśyo dṛśyamāno vā sarvathā tvaṃ balādhikaḥ R_6,067.002

tvam apratimakarmāṇam indraṃ jayasi saṃyuge
kiṃ punar mānuṣau dṛṣṭvā na vadhiṣyasi saṃyuge R_6,067.003

tathokto rākṣasendreṇa pratigṛhya pitur vacaḥ
yajñabhūmau sa vidhivat pāvakaṃ juhuve ndrajit R_6,067.004

juhvataś cāpi tatrāgniṃ raktoṣṇīṣadharāḥ striyaḥ
ājagmus tatra saṃbhrāntā rākṣasyo yatra rāvaṇiḥ R_6,067.005

śastrāṇi śarapatrāṇi samidho 'tha vibhītakāḥ
lohitāni ca vāsāṃsi sruvaṃ kārṣṇāyasaṃ tathā R_6,067.006

sarvato 'gniṃ samāstīrya śarapatraiḥ samantataḥ
chāgasya sarvakṛṣṇasya galaṃ jagrāha jīvataḥ R_6,067.007

caruhomasamiddhasya vidhūmasya mahārciṣaḥ
babhūvus tāni liṅgāni vijayaṃ darśayanti ca R_6,067.008

pradakṣiṇāvartaśikhas taptahāṭakasaṃnibhaḥ
havis tat pratijagrāha pāvakaḥ svayam utthitaḥ R_6,067.009

hutvāgniṃ tarpayitvātha devadānavarākṣasān
āruroha rathaśreṣṭham antardhānagataṃ śubham R_6,067.010

sa vājibhiś caturbhis tu bāṇaiś ca niśitair yutaḥ
āropitamahācāpaḥ śuśubhe syandanottame R_6,067.011

jājvalyamāno vapuṣā tapanīyaparicchadaḥ
śaraiś candrārdhacandraiś ca sa rathaḥ samalaṃkṛtaḥ R_6,067.012

jāmbūnadamahākambur dīptapāvakasaṃnibhaḥ
babhūvendrajitaḥ ketur vaidūryasamalaṃkṛtaḥ R_6,067.013

tena cādityakalpena brahmāstreṇa ca pālitaḥ
sa babhūva durādharṣo rāvaṇiḥ sumahābalaḥ R_6,067.014

so 'bhiniryāya nagarād indrajit samitiṃjayaḥ
hutvāgniṃ rākṣasair mantrair antardhānagato 'bravīt R_6,067.015

adya hatvāhave yau tau mithyā pravrajitau vane
jayaṃ pitre pradāsyāmi rāvaṇāya raṇādhikam R_6,067.016

kṛtvā nirvānarām urvīṃ hatvā rāmaṃ salakṣmaṇam
kariṣye paramāṃ prītim ity uktvāntaradhīyata R_6,067.017

āpapātātha saṃkruddho daśagrīveṇa coditaḥ
tīkṣṇakārmukanārācais tīkṣṇas tv indraripū raṇe R_6,067.018

sa dadarśa mahāvīryau nāgau triśirasāv iva
sṛjantāv iṣujālāni vīrau vānaramadhyagau R_6,067.019

imau tāv iti saṃcintya sajyaṃ kṛtvā ca kārmukam
saṃtatāneṣudhārābhiḥ parjanya iva vṛṣṭimān R_6,067.020

sa tu vaihāyasaṃ prāpya saratho rāmalakṣmaṇau
acakṣur viṣaye tiṣṭhan vivyādha niśitaiḥ śaraiḥ R_6,067.021

tau tasya śaravegena parītau rāmalakṣmaṇau
dhanuṣī saśare kṛtvā divyam astraṃ pracakratuḥ R_6,067.022

pracchādayantau gaganaṃ śarajālair mahābalau
tam astraiḥ surasaṃkāśau naiva pasparśatuḥ śaraiḥ R_6,067.023

sa hi dhūmāndhakāraṃ ca cakre pracchādayan nabhaḥ
diśaś cāntardadhe śrīmān nīhāratamasāvṛtaḥ R_6,067.024

naiva jyātalanirghoṣo na ca nemikhurasvanaḥ
śuśruve caratas tasya na ca rūpaṃ prakāśate R_6,067.025

ghanāndhakāre timire śaravarṣam ivādbhutam
sa vavarṣa mahābāhur nārācaśaravṛṣṭibhiḥ R_6,067.026

sa rāmaṃ sūryasaṃkāśaiḥ śarair dattavaro bhṛśam
vivyādha samare kruddhaḥ sarvagātreṣu rāvaṇiḥ R_6,067.027

tau hanyamānau nārācair dhārābhir iva parvatau
hemapuṅkhān naravyāghrau tigmān mumucatuḥ śarān R_6,067.028

antarikṣaṃ samāsādya rāvaṇiṃ kaṅkapatriṇaḥ
nikṛtya patagā bhūmau petus te śoṇitokṣitāḥ R_6,067.029

atimātraṃ śaraugheṇa pīḍyamānau narottamau
tān iṣūn patato bhallair anekair nicakartatuḥ R_6,067.030

yato hi dadṛśāte tau śarān nipatitāñ śitān
tatas tato dāśarathī sasṛjāte 'stram uttamam R_6,067.031

rāvaṇis tu diśaḥ sarvā rathenātirathaḥ patan
vivyādha tau dāśarathī laghv astro niśitaiḥ śaraiḥ R_6,067.032

tenātividdhau tau vīrau rukmapuṅkhaiḥ susaṃhataiḥ
babhūvatur dāśarathī puṣpitāv iva kiṃśukau R_6,067.033

nāsya veda gatiṃ kaś cin na ca rūpaṃ dhanuḥ śarān
na cānyad viditaṃ kiṃ cit sūryasyevābhrasaṃplave R_6,067.034

tena viddhāś ca harayo nihatāś ca gatāsavaḥ
babhūvuḥ śataśas tatra patitā dharaṇītale R_6,067.035

lakṣmaṇas tu susaṃkruddho bhrātaraṃ vākyam abravīt
brāhmam astraṃ prayokṣyāmi vadhārthaṃ sarvarakṣasām R_6,067.036

tam uvāca tato rāmo lakṣmaṇaṃ śubhalakṣaṇam
naikasya heto rakṣāṃsi pṛthivyāṃ hantum arhasi R_6,067.037

ayudhyamānaṃ pracchannaṃ prāñjaliṃ śaraṇāgatam
palāyantaṃ pramattaṃ vā na tvaṃ hantum ihārhasi R_6,067.038

asyaiva tu vadhe yatnaṃ kariṣyāvo mahābala
ādekṣyāvo mahāvegān astrān āśīviṣopamān R_6,067.039

tam enaṃ māyinaṃ kṣudram antarhitarathaṃ balāt
rākṣasaṃ nihaniṣyanti dṛṣṭvā vānarayūthapāḥ R_6,067.040

yady eṣa bhūmiṃ viśate divaṃ vā rasātalaṃ vāpi nabhastalaṃ vā
evaṃ nigūḍho 'pi mamāstradagdhaḥ patiṣyate bhūmitale gatāsuḥ R_6,067.041

ity evam uktvā vacanaṃ mahātmā raghupravīraḥ plavagarṣabhair vṛtaḥ
vadhāya raudrasya nṛśaṃsakarmaṇas tadā mahātmā tvaritaṃ nirīkṣate R_6,067.042

vijñāya tu manas tasya rāghavasya mahātmanaḥ
saṃnivṛtyāhavāt tasmāt praviveśa puraṃ tataḥ R_6,068.001

so 'nusmṛtya vadhaṃ teṣāṃ rākṣasānāṃ tarasvinām
krodhatāmrekṣaṇaḥ śūro nirjagāma mahādyutiḥ R_6,068.002

sa paścimena dvāreṇa niryayau rākṣasair vṛtaḥ
indrajit tu mahāvīryaḥ paulastyo devakaṇṭakaḥ R_6,068.003

indrajit tu tato dṛṣṭvā bhrātarau rāmalakṣmaṇau
raṇāyābhyudyatau vīrau māyāṃ prāduṣkarot tadā R_6,068.004

indrajit tu rathe sthāpya sītāṃ māyāmayīṃ tadā
balena mahatāvṛtya tasyā vadham arocayat R_6,068.005

mohanārthaṃ tu sarveṣāṃ buddhiṃ kṛtvā sudurmatiḥ
hantuṃ sītāṃ vyavasito vānarābhimukho yayau R_6,068.006

taṃ dṛṣṭvā tv abhiniryāntaṃ nagaryāḥ kānanaukasaḥ
utpetur abhisaṃkruddhāḥ śilāhastā yuyutsavaḥ R_6,068.007

hanūmān puratas teṣāṃ jagāma kapikuñjaraḥ
pragṛhya sumahac chṛṅgaṃ parvatasya durāsadam R_6,068.008

sa dadarśa hatānandāṃ sītām indrajito rathe
ekaveṇīdharāṃ dīnām upavāsakṛśānanām R_6,068.009

parikliṣṭaikavasanām amṛjāṃ rāghavapriyām
rajomalābhyām āliptaiḥ sarvagātrair varastriyam R_6,068.010

tāṃ nirīkṣya muhūrtaṃ tu maithilīm adhyavasya ca
bāṣpaparyākulamukho hanūmān vyathito 'bhavat R_6,068.011

abravīt tāṃ tu śokārtāṃ nirānandāṃ tapasvinām
dṛṣṭvā rathe stitāṃ sītāṃ rākṣasendrasutāśritām R_6,068.012

kiṃ samarthitam asyeti cintayan sa mahākapiḥ
saha tair vānaraśreṣṭhair abhyadhāvata rāvaṇim R_6,068.013

tad vānarabalaṃ dṛṣṭvā rāvaṇiḥ krodhamūrchitaḥ
kṛtvā viśokaṃ nistriṃśaṃ mūrdhni sītāṃ parāmṛśat R_6,068.014

taṃ striyaṃ paśyatāṃ teṣāṃ tāḍayām āsa rāvaṇiḥ
krośantīṃ rāma rāmeti māyayā yojitāṃ rathe R_6,068.015

gṛhītamūrdhajāṃ dṛṣṭvā hanūmān dainyam āgataḥ
duḥkhajaṃ vārinetrābhyām utsṛjan mārutātmajaḥ
abravīt paruṣaṃ vākyaṃ krodhād rakṣo'dhipātmajam R_6,068.016

durātmann ātmanāśāya keśapakṣe parāmṛśaḥ
brahmarṣīṇāṃ kule jāto rākṣasīṃ yonim āśritaḥ
dhik tvāṃ pāpasamācāraṃ yasya te matir īdṛśī R_6,068.017

nṛśaṃsānārya durvṛtta kṣudra pāpaparākrama
anāryasyedṛśaṃ karma ghṛṇā te nāsti nirghṛṇa R_6,068.018

cyutā gṛhāc ca rājyāc ca rāmahastāc ca maithilī
kiṃ tavaiṣāparāddhā hi yad enāṃ hantum icchasi R_6,068.019

sītāṃ ca hatvā na ciraṃ jīviṣyasi kathaṃ cana
vadhārhakarmaṇānena mama hastagato hy asi R_6,068.020

ye ca strīghātināṃ lokā lokavadhyaiś ca kutsitāḥ
iha jīvitam utsṛjya pretya tān pratilapsyase R_6,068.021

iti bruvāṇo hanumān sāyudhair haribhir vṛtaḥ
abhyadhāvata saṃkruddho rākṣasendrasutaṃ prati R_6,068.022

āpatantaṃ mahāvīryaṃ tad anīkaṃ vanaukasām
rakṣasāṃ bhīmavegānām anīkena nyavārayat R_6,068.023

sa tāṃ bāṇasahasreṇa vikṣobhya harivāhinīm
hariśreṣṭhaṃ hanūmantam indrajit pratyuvāca ha R_6,068.024

sugrīvas tvaṃ ca rāmaś ca yannimittam ihāgatāḥ
tāṃ haniṣyāmi vaidehīm adyaiva tava paśyataḥ R_6,068.025

imāṃ hatvā tato rāmaṃ lakṣmaṇaṃ tvāṃ ca vānara
sugrīvaṃ ca vadhiṣyāmi taṃ cānāryaṃ vibhīṣaṇam R_6,068.026

na hantavyāḥ striyaś ceti yad bravīṣi plavaṃgama
pīḍā karam amitrāṇāṃ yat syāt kartavyam eta tat R_6,068.027

tam evam uktvā rudatīṃ sītāṃ māyāmayīṃ tataḥ
śitadhāreṇa khaḍgena nijaghānendrajit svayam R_6,068.028

yajñopavītamārgeṇa chinnā tena tapasvinī
sā pṛthivyāṃ pṛthuśroṇī papāta priyadarśanā R_6,068.029

tām indrajitstriyaṃ hatvā hanūmantam uvāca ha
mayā rāmasya paśyemāṃ kopena ca niṣūditām R_6,068.030

tataḥ khaḍgena mahatā hatvā tām indrajit svayam
hṛṣṭaḥ sa ratham āsthāya vinanāda mahāsvanam R_6,068.031

vānarāḥ śuśruvuḥ śabdam adūre pratyavasthitāḥ
vyāditāsyasya nadatas tad durgaṃ saṃśritasya tu R_6,068.032

tathā tu sītāṃ vinihatya durmatiḥ prahṛṣṭacetāḥ sa babhūva rāvaṇiḥ
taṃ hṛṣṭarūpaṃ samudīkṣya vānarā viṣaṇṇarūpāḥ samabhipradudruvuḥ R_6,068.033

śrutvā taṃ bhīmanirhrādaṃ śakrāśanisamasvanam
vīkṣamāṇā diśaḥ sarvā dudruvur vānararṣabhāḥ R_6,069.001

tān uvāca tataḥ sarvān hanūmān mārutātmajaḥ
viṣaṇṇavadanān dīnāṃs trastān vidravataḥ pṛthak R_6,069.002

kasmād viṣaṇṇavadanā vidravadhvaṃ plavaṃgamāḥ
tyaktayuddhasamutsāhāḥ śūratvaṃ kva nu vo gatam R_6,069.003

pṛṣṭhato 'nuvrajadhvaṃ mām agrato yāntam āhave
śūrair abhijanopetair ayuktaṃ hi nivartitum R_6,069.004

evam uktāḥ susaṃkruddhā vāyuputreṇa dhīmatā
śailaśṛṅgān drumāṃś caiva jagṛhur hṛṣṭamānasāḥ R_6,069.005

abhipetuś ca garjanto rākṣasān vānararṣabhāḥ
parivārya hanūmantam anvayuś ca mahāhave R_6,069.006

sa tair vānaramukhyais tu hanūmān sarvato vṛtaḥ
hutāśana ivārciṣmān adahac chatruvāhinīm R_6,069.007

sa rākṣasānāṃ kadanaṃ cakāra sumahākapiḥ
vṛto vānarasainyena kālāntakayamopamaḥ R_6,069.008

sa tu śokena cāviṣṭaḥ krodhena ca mahākapiḥ
hanūmān rāvaṇi rathe mahatīṃ pātayac chilām R_6,069.009

tām āpatantīṃ dṛṣṭvaiva rathaḥ sārathinā tadā
vidheyāśva samāyuktaḥ sudūram apavāhitaḥ R_6,069.010

tam indrajitam aprāpya rathathaṃ sahasārathim
viveśa dharaṇīṃ bhittvā sā śilāvyartham udyatā R_6,069.011

patitāyāṃ śilāyāṃ tu rakṣasāṃ vyathitā camūḥ
tam abhyadhāvañ śataśo nadantaḥ kānanaukasaḥ R_6,069.012

te drumāṃś ca mahākāyā giriśṛṅgāṇi codyatāḥ
cikṣipur dviṣatāṃ madhye vānarā bhīmavikramāḥ R_6,069.013

vānarair tair mahāvīryair ghorarūpā niśācarāḥ
vīryād abhihatā vṛkṣair vyaveṣṭanta raṇakṣitau R_6,069.014

svasainyam abhivīkṣyātha vānarārditam indrajit
pragṛhītāyudhaḥ kruddhaḥ parān abhimukho yayau R_6,069.015

sa śaraughān avasṛjan svasainyenābhisaṃvṛtaḥ
jaghāna kapiśārdūlān subahūn dṛṣṭavikramaḥ R_6,069.016

śūlair aśanibhiḥ khaḍgaiḥ paṭṭasaiḥ kūṭamudgaraiḥ
te cāpy anucarāṃs tasya vānarā jaghnur āhave R_6,069.017

saskandhaviṭapaiḥ sālaiḥ śilābhiś ca mahābalaiḥ
hanūmān kadanaṃ cakre rakṣasāṃ bhīmakarmaṇām R_6,069.018

sa nivārya parānīkam abravīt tān vanaukasaḥ
hanūmān saṃnivartadhvaṃ na naḥ sādhyam idaṃ balam R_6,069.019

tyaktvā prāṇān viceṣṭanto rāma priyacikīrṣavaḥ
yannimittaṃ hi yudhyāmo hatā sā janakātmajā R_6,069.020

imam arthaṃ hi vijñāpya rāmaṃ sugrīvam eva ca
tau yat pratividhāsyete tat kariṣyāmahe vayam R_6,069.021

ity uktvā vānaraśreṣṭho vārayan sarvavānarān
śanaiḥ śanair asaṃtrastaḥ sabalaḥ sa nyavartata R_6,069.022

sa tu prekṣya hanūmantaṃ vrajantaṃ yatra rāghavaḥ
nikumbhilām adhiṣṭhāya pāvakaṃ juhuve ndrajit R_6,069.023

yajñabhūmyāṃ tu vidhivat pāvakas tena rakṣasā
hūyamānaḥ prajajvāla homaśoṇitabhuk tadā R_6,069.024

so 'rciḥ pinaddho dadṛśe homaśoṇitatarpitaḥ
saṃdhyāgata ivādityaḥ sa tīvrāgniḥ samutthitaḥ R_6,069.025

athendrajid rākṣasabhūtaye tu juhāva havyaṃ vidhinā vidhānavat
dṛṣṭvā vyatiṣṭhanta ca rākṣasās te mahāsamūheṣu nayānayajñāḥ R_6,069.026

rāghavaś cāpi vipulaṃ taṃ rākṣasavanaukasām
śrutvā saṃgrāmanirghoṣaṃ jāmbavantam uvāca ha R_6,070.001

saumya nūnaṃ hanumatā kṛtaṃ karma suduṣkaram
śrūyate hi yathā bhīmaḥ sumahān āyudhasvanaḥ R_6,070.002

tad gaccha kuru sāhāyyaṃ svabalenābhisaṃvṛtaḥ
kṣipram ṛṣkapate tasya kapiśreṣṭhasya yudhyataḥ R_6,070.003

ṛkṣarājas tathety uktvā svenānīkena saṃvṛtaḥ
āgacchat paścimadvāraṃ hanūmān yatra vānaraḥ R_6,070.004

athāyāntaṃ hanūmantaṃ dadarśarkṣapatiḥ pathi
vānaraiḥ kṛtasaṃgrāmaiḥ śvasadbhir abhisaṃvṛtam R_6,070.005

dṛṣṭvā pathi hanūmāṃś ca tad ṛṣkabalam udyatam
nīlameghanibhaṃ bhīmaṃ saṃnivārya nyavartata R_6,070.006

sa tena harisainyena saṃnikarṣaṃ mahāyaśāḥ
śīghram āgamya rāmāya duḥkhito vākyam abravīt R_6,070.007

samare yudhyamānānām asmākaṃ prekṣatāṃ ca saḥ
jaghāna rudatīṃ sītām indrajid rāvaṇātmajaḥ R_6,070.008

udbhrāntacittas tāṃ dṛṣṭvā viṣaṇṇo 'ham ariṃdama
tad ahaṃ bhavato vṛttaṃ vijñāpayitum āgataḥ R_6,070.009

tasya tad vacanaṃ śrutvā rāghavaḥ śokamūrchitaḥ
nipapāta tadā bhūmau chinnamūla iva drumaḥ R_6,070.010

taṃ bhūmau devasaṃkāśaṃ patitaṃ dṛśya rāghavam
abhipetuḥ samutpatya sarvataḥ kapisattamāḥ R_6,070.011

asiñcan salilaiś cainaṃ padmotpalasugandhibhiḥ
pradahantam asahyaṃ ca sahasāgnim ivotthitam R_6,070.012

taṃ lakṣmaṇo 'tha bāhubhyāṃ pariṣvajya suduḥkhitaḥ
uvāca rāmam asvasthaṃ vākyaṃ hetvarthasaṃhitam R_6,070.013

śubhe vartmani tiṣṭhantaṃ tvām āryavijitendriyam
anarthebhyo na śaknoti trātuṃ dharmo nirarthakaḥ R_6,070.014

bhūtānāṃ sthāvarāṇāṃ ca jaṅgamānāṃ ca darśanam
yathāsti na tathā dharmas tena nāstīti me matiḥ R_6,070.015

yathaiva sthāvaraṃ vyaktaṃ jaṅgamaṃ ca tathāvidham
nāyam arthas tathā yuktas tvadvidho na vipadyate R_6,070.016

yady adharmo bhaved bhūto rāvaṇo narakaṃ vrajet
bhavāṃś ca dharmasaṃyukto naivaṃ vyasanam āpnuyāt R_6,070.017

tasya ca vyasanābhāvād vyasanaṃ ca gate tvayi
dharmeṇopalabhed dharmam adharmaṃ cāpy adharmataḥ R_6,070.018

yadi dharmeṇa yujyeran nādharmarucayo janāḥ
dharmeṇa caratāṃ dharmas tathā caiṣāṃ phalaṃ bhavet R_6,070.019

yasmād arthā vivardhante yeṣv adharmaḥ pratiṣṭhitaḥ
kliśyante dharmaśīlāś ca tasmād etau nirarthakau R_6,070.020

vadhyante pāpakarmāṇo yady adharmeṇa rāghava
vadhakarmahato dharmaḥ sa hataḥ kaṃ vadhiṣyati R_6,070.021

atha vā vihitenāyaṃ hanyate hanti vā param
vidhir ālipyate tena na sa pāpena karmaṇā R_6,070.022

adṛṣṭapratikāreṇa avyaktenāsatā satā
kathaṃ śakyaṃ paraṃ prāptuṃ dharmeṇārivikarśana R_6,070.023

yadi sat syāt satāṃ mukhya nāsat syāt tava kiṃ cana
tvayā yadīdṛśaṃ prāptaṃ tasmāt san nopapadyate R_6,070.024

atha vā durbalaḥ klībo balaṃ dharmo 'nuvartate
durbalo hṛtamaryādo na sevya iti me matiḥ R_6,070.025

balasya yadi ced dharmo guṇabhūtaḥ parākrame
dharmam utsṛjya vartasva yathā dharme tathā bale R_6,070.026

atha cet satyavacanaṃ dharmaḥ kila paraṃtapa
anṛtas tvayy akaruṇaḥ kiṃ na baddhas tvayā pitā R_6,070.027

yadi dharmo bhaved bhūta adharmo vā paraṃtapa
na sma hatvā muniṃ vajrī kuryād ijyāṃ śatakratuḥ R_6,070.028

adharmasaṃśrito dharmo vināśayati rāghava
sarvam etad yathākāmaṃ kākutstha kurute naraḥ R_6,070.029

mama cedaṃ mataṃ tāta dharmo 'yam iti rāghava
dharmamūlaṃ tvayā chinnaṃ rājyam utsṛjatā tadā R_6,070.030

arthebhyo hi vivṛddhebhyaḥ saṃvṛddhebhyas tatas tataḥ
kriyāḥ sarvāḥ pravartante parvatebhya ivāpagāḥ R_6,070.031

arthena hi viyuktasya puruṣasyālpatejasaḥ
vyucchidyante kriyāḥ sarvā grīṣme kusarito yathā R_6,070.032

so 'yam arthaṃ parityajya sukhakāmaḥ sukhaidhitaḥ
pāpam ārabhate kartuṃ tathā doṣaḥ pravartate R_6,070.033

yasyārthās tasya mitrāṇi yasyārthās tasya bāndhavaḥ
yasyārthāḥ sa pumāṃl loke yasyārthāḥ sa ca paṇḍitaḥ R_6,070.034

yasyārthāḥ sa ca vikrānto yasyārthāḥ sa ca buddhimān
yasyārthāḥ sa mahābhāgo yasyārthāḥ sa mahāguṇaḥ R_6,070.035

arthasyaite parityāge doṣāḥ pravyāhṛtā mayā
rājyam utsṛjatā vīra yena buddhis tvayā kṛtā R_6,070.036

yasyārthā dharmakāmārthās tasya sarvaṃ pradakṣiṇam
adhanenārthakāmena nārthaḥ śakyo vicinvatā R_6,070.037

harṣaḥ kāmaś ca darpaś ca dharmaḥ krodhaḥ śamo damaḥ
arthād etāni sarvāṇi pravartante narādhipa R_6,070.038

yeṣāṃ naśyaty ayaṃ lokaś caratāṃ dharmacāriṇām
te 'rthās tvayi na dṛśyante durdineṣu yathā grahāḥ R_6,070.039

tvayi pravrajite vīra guroś ca vacane sthite
rakṣasāpahṛtā bhāryā prāṇaiḥ priyatarā tava R_6,070.040

tad adya vipulaṃ vīra duḥkham indrajitā kṛtam
karmaṇā vyapaneṣyāmi tasmād uttiṣṭha rāghava R_6,070.041

ayam anagha tavoditaḥ priyārthaṃ janakasutā nidhanaṃ nirīkṣya ruṣṭaḥ
sahayagajarathāṃ sarākṣasendrāṃ bhṛśam iṣubhir vinipātayāmi laṅkām R_6,070.042

rāmam āśvāsayāne tu lakṣmaṇe bhrātṛvatsale
nikṣipya gulmān svasthāne tatrāgacchad vibhīṣaṇaḥ R_6,071.001

nānāpraharaṇair vīraiś caturbhiḥ sacivair vṛtaḥ
nīlāñjanacayākārair mātaṃgair iva yūthapaḥ R_6,071.002

so 'bhigamya mahātmānaṃ rāghavaṃ śokalālasaṃ
vānarāṃś caiva dadṛśe bāṣpaparyākulekṣaṇān R_6,071.003

rāghavaṃ ca mahātmānam ikṣvākukulanandanam
dadarśa moham āpannaṃ lakṣmaṇasyāṅkam āśritam R_6,071.004

vrīḍitaṃ śokasaṃtaptaṃ dṛṣṭvā rāmaṃ vibhīṣaṇaḥ
antarduḥkhena dīnātmā kim etad iti so 'bravīt R_6,071.005

vibhīṣaṇa mukhaṃ dṛṣṭvā sugrīvaṃ tāṃś ca vānarān
uvāca lakṣmaṇo vākyam idaṃ bāṣpapariplutaḥ R_6,071.006

hatām indrajitā sītām iha śrutvaiva rāghavaḥ
hanūmad vacanāt saumya tato moham upāgataḥ R_6,071.007

kathayantaṃ tu saumitriṃ saṃnivārya vibhīṣaṇaḥ
puṣkalārtham idaṃ vākyaṃ visaṃjñaṃ rāmam abravīt R_6,071.008

manujendrārtarūpeṇa yad uktas tvaṃ hanūmatā
tad ayuktam ahaṃ manye sāgarasyeva śoṣaṇam R_6,071.009

abhiprāyaṃ tu jānāmi rāvaṇasya durātmanaḥ
sītāṃ prati mahābāho na ca ghātaṃ kariṣyati R_6,071.010

yācyamānaḥ subahuśo mayā hitacikīrṣuṇā
vaidehīm utsṛjasveti na ca tat kṛtavān vacaḥ R_6,071.011

naiva sāmnā na bhedena na dānena kuto yudhā
sā draṣṭum api śakyeta naiva cānyena kena cit R_6,071.012

vānarān mohayitvā tu pratiyātaḥ sa rākṣasaḥ
caityaṃ nikumbhilāṃ nāma yatra homaṃ kariṣyati R_6,071.013

hutavān upayāto hi devair api savāsavaiḥ
durādharṣo bhavaty eṣa saṃgrāme rāvaṇātmajaḥ R_6,071.014

tena mohayatā nūnam eṣā māyā prayojitā
vighnam anvicchatā tāta vānarāṇāṃ parākrame
sasainyās tatra gacchāmo yāvat tan na samāpyate R_6,071.015

tyajemaṃ naraśārdūlamithyā saṃtāpam āgatam
sīdate hi balaṃ sarvaṃ dṛṣṭvā tvāṃ śokakarśitam R_6,071.016

iha tvaṃ svastha hṛdayas tiṣṭha sattvasamucchritaḥ
lakṣmaṇaṃ preṣayāsmābhiḥ saha sainyānukarṣibhiḥ R_6,071.017

eṣa taṃ naraśārdūlo rāvaṇiṃ niśitaiḥ śaraiḥ
tyājayiṣyati tat karma tato vadhyo bhaviṣyati R_6,071.018

tasyaite niśitās tīkṣṇāḥ patripatrāṅgavājinaḥ
patatriṇa ivāsaumyāḥ śarāḥ pāsyanti śoṇitam R_6,071.019

tat saṃdiśa mahābāho lakṣmaṇaṃ śubhalakṣaṇam
rākṣasasya vināśāya vajraṃ vajradharo yathā R_6,071.020

manujavara na kālaviprakarṣo ripunidhanaṃ prati yat kṣamo 'dya kartum
tvam atisṛja ripor vadhāya bāṇīm asurapuronmathane yathā mahendraḥ R_6,071.021

samāptakarmā hi sa rākṣasendro bhavaty adṛśyaḥ samare surāsuraiḥ
yuyutsatā tena samāptakarmaṇā bhavet surāṇām api saṃśayo mahān R_6,071.022

tasya tad vacanaṃ śrutvā rāghavaḥ śokakarśitaḥ
nopadhārayate vyaktaṃ yad uktaṃ tena rakṣasā R_6,072.001

tato dhairyam avaṣṭabhya rāmaḥ parapuraṃjayaḥ
vibhīṣaṇam upāsīnam uvāca kapisaṃnidhau R_6,072.002

nairṛtādhipate vākyaṃ yad uktaṃ te vibhīṣaṇa
bhūyas tac chrotum icchāmi brūhi yat te vivakṣitam R_6,072.003

rāghavasya vacaḥ śrutvā vākyaṃ vākyaviśāradaḥ
yat tat punar idaṃ vākyaṃ babhāṣe sa vibhīṣaṇaḥ R_6,072.004

yathājñaptaṃ mahābāho tvayā gulmaniveśanam
tat tathānuṣṭhitaṃ vīra tvadvākyasamanantaram R_6,072.005

tāny anīkāni sarvāṇi vibhaktāni samantataḥ
vinyastā yūthapāś caiva yathānyāyaṃ vibhāgaśaḥ R_6,072.006

bhūyas tu mama vijāpyaṃ tac chṛṇuṣva mahāyaśaḥ
tvayy akāraṇasaṃtapte saṃtaptahṛdayā vayam R_6,072.007

tyaja rājann imaṃ śokaṃ mithyā saṃtāpam āgatam
tad iyaṃ tyajyatāṃ cintā śatruharṣavivardhanī R_6,072.008

udyamaḥ kriyatāṃ vīra harṣaḥ samupasevyatām
prāptavyā yadi te sītā hantavyaś ca niśācarāḥ R_6,072.009

raghunandana vakṣyāmi śrūyatāṃ me hitaṃ vacaḥ
sādhv ayaṃ yātu saumitrir balena mahatā vṛtaḥ
nikumbhilāyāṃ saṃprāpya hantuṃ rāvaṇim āhave R_6,072.010

dhanurmaṇḍalanirmuktair āśīviṣaviṣopamaiḥ
śarair hantuṃ maheṣvāso rāvaṇiṃ samitiṃjayaḥ R_6,072.011

tena vīreṇa tapasā varadānāt svayambhutaḥ
astraṃ brahmaśiraḥ prāptaṃ kāmagāś ca turaṃgamāḥ R_6,072.012

nikumbhilām asaṃprāptam ahutāgniṃ ca yo ripuḥ
tvām ātatāyinaṃ hanyād indraśatro sa te vadhaḥ
ity evaṃ vihito rājan vadhas tasyaiva dhīmataḥ R_6,072.013

vadhāyendrajito rāma taṃ diśasva mahābalam
hate tasmin hataṃ viddhi rāvaṇaṃ sasuhṛjjanam R_6,072.014

vibhīṣaṇavacaḥ śrutva rāmo vākyam athābravīt
jānāmi tasya raudrasya māyāṃ satyaparākrama R_6,072.015

sa hi brahmāstravit prājño mahāmāyo mahābalaḥ
karoty asaṃjñān saṃgrāme devān savaruṇān api R_6,072.016

tasyāntarikṣe carato rathasthasya mahāyaśaḥ
na gatir jñāyate vīrasūryasyevābhrasaṃplave R_6,072.017

rāghavas tu ripor jñātvā māyāvīryaṃ durātmanaḥ
lakṣmaṇaṃ kīrtisaṃpannam idaṃ vacanam abravīt R_6,072.018

yad vānarendrasya balaṃ tena sarveṇa saṃvṛtaḥ
hanūmatpramukhaiś caiva yūthapaiḥ sahalakṣmaṇa R_6,072.019

jāmbavenarkṣapatinā saha sainyena saṃvṛtaḥ
jahi taṃ rākṣasasutaṃ māyābalaviśāradam R_6,072.020

ayaṃ tvāṃ sacivaiḥ sārdhaṃ mahātmā rajanīcaraḥ
abhijñas tasya deśasya pṛṣṭhato 'nugamiṣyati R_6,072.021

rāghavasya vacaḥ śrutvā lakṣmaṇaḥ savibhīṣaṇaḥ
jagrāha kārmukaṃ śreṣṭham anyad bhīmaparākramaḥ R_6,072.022

saṃnaddhaḥ kavacī khaḍgī sa śarī hemacāpadhṛk
rāmapādāv upaspṛśya hṛṣṭaḥ saumitrir abravīt R_6,072.023

adya matkārmukonmukhāḥ śarā nirbhidya rāvaṇim
laṅkām abhipatiṣyanti haṃsāḥ puṣkariṇīm iva R_6,072.024

adyaiva tasya raudrasya śarīraṃ māmakāḥ śarāḥ
vidhamiṣyanti hatvā taṃ mahācāpaguṇacyutāḥ R_6,072.025

sa evam uktvā dyutimān vacanaṃ bhrātur agrataḥ
sa rāvaṇivadhākāṅkṣī lakṣmaṇas tvarito yayau R_6,072.026

so 'bhivādya guroḥ pādau kṛtvā cāpi pradakṣiṇam
nikumbhilām abhiyayau caityaṃ rāvaṇipālitam R_6,072.027

vibhīṣaṇena sahito rājaputraḥ pratāpavān
kṛtasvastyayano bhrātrā lakṣmaṇas tvarito yayau R_6,072.028

vānarāṇāṃ sahasrais tu hanūmān bahubhir vṛtaḥ
vibhīṣaṇaḥ sahāmātyas tadā lakṣmaṇam anvagāt R_6,072.029

mahatā harisainyena savegam abhisaṃvṛtaḥ
ṛkṣarājabalaṃ caiva dadarśa pathi viṣṭhitam R_6,072.030

sa gatvā dūram adhvānaṃ saumitrir mitranandanaḥ
rākṣasendrabalaṃ dūrād apaśyad vyūham āsthitam R_6,072.031

sa saṃprāpya dhanuṣpāṇir māyāyogam ariṃdama
tasthau brahmavidhānena vijetuṃ raghunandanaḥ R_6,072.032

vividham amalaśastrabhāsvaraṃ tad dhvajagahanaṃ vipulaṃ mahārathaiś ca
pratibhayatamam aprameyavegaṃ timiram iva dviṣatāṃ balaṃ viveśa R_6,072.033

atha tasyām avasthāyāṃ lakṣmaṇaṃ rāvaṇānujaḥ
pareṣām ahitaṃ vākyam arthasādhakam abravīt R_6,073.001

asyānīkasya mahato bhedane yatalakṣmaṇa
rākṣasendrasuto 'py atra bhinne dṛśyo bhaviṣyati R_6,073.002

sa tvam indrāśaniprakhyaiḥ śarair avakiran parān
abhidravāśu yāvad vai naitat karma samāpyate R_6,073.003

jahi vīradurātmānaṃ māyāparam adhārmikam
rāvaṇiṃ krūrakarmāṇaṃ sarvalokabhayāvaham R_6,073.004

vibhīṣaṇavacaḥ śrutvā lakṣmaṇaḥ śubhalakṣaṇaḥ
vavarṣa śaravarṣāṇi rākṣasendrasutaṃ prati R_6,073.005

ṛkṣāḥ śākhāmṛgāś caiva drumādrivarayodhinaḥ
abhyadhāvanta sahitās tad anīkam avasthitam R_6,073.006

rākṣasāś ca śitair bāṇair asibhiḥ śaktitomaraiḥ
udyataiḥ samavartanta kapisainyajighāṃsavaḥ R_6,073.007

sa saṃprahāras tumulaḥ saṃjajñe kapirakṣasām
śabdena mahatā laṅkāṃ nādayan vai samantataḥ R_6,073.008

śastrair bahuvidhākāraiḥ śitair bāṇaiś ca pādapaiḥ
udyatair giriśṛṅgaiś ca ghorair ākāśam āvṛtam R_6,073.009

te rākṣasā vānareṣu vikṛtānanabāhavaḥ
niveśayantaḥ śastrāṇi cakrus te sumahad bhayam R_6,073.010

tathaiva sakalair vṛkṣair giriśṛṅgaiś ca vānarāḥ
abhijaghnur nijaghnuś ca samare rākṣasarṣabhān R_6,073.011

ṛkṣavānaramukhyaiś ca mahākāyair mahābalaiḥ
rakṣasāṃ vadhyamānānāṃ mahad bhayam ajāyata R_6,073.012

svam anīkaṃ viṣaṇṇaṃ tu śrutvā śatrubhir arditam
udatiṣṭhata durdharṣas tat karmaṇy ananuṣṭhite R_6,073.013

vṛkṣāndhakārān niṣkramya jātakrodhaḥ sa rāvaṇiḥ
āruroha rathaṃ sajjaṃ pūrvayuktaṃ sa rākṣasaḥ R_6,073.014

sa bhīmakārmukaśaraḥ kṛṣṇāñjanacayopamaḥ
raktāsyanayanaḥ krūro babhau mṛtyur ivāntakaḥ R_6,073.015

dṛṣṭvaiva tu rathasthaṃ taṃ paryavartata tad balam
rakṣasāṃ bhīmavegānāṃ lakṣmaṇena yuyutsatām R_6,073.016

tasmin kāle tu hanumān udyamya sudurāsadam
dharaṇīdharasaṃkāśī mahāvṛkṣam ariṃdamaḥ R_6,073.017

sa rākṣasānāṃ tat sainyaṃ kālāgnir iva nirdahan
cakāra bahubhir vṛkṣair niḥsaṃjñaṃ yudhi vānaraḥ R_6,073.018

vidhvaṃsayantaṃ tarasā dṛṣṭvaiva pavanātmajam
rākṣasānāṃ sahasrāṇi hanūmantam avākiran R_6,073.019

śitaśūladharāḥ śūlair asibhiś cāsipāṇayaḥ
śaktibhiḥ śaktihastāś ca paṭṭasaiḥ paṭṭasāyudhāḥ R_6,073.020

parighaiś ca gadābhiś ca kuntaiś ca śubhadarśanaiḥ
śataśaś ca śataghnībhir āyasair api mudgaraiḥ R_6,073.021

ghoraiḥ paraśubhiś caiva bhiṇḍipālaiś ca rākṣasāḥ
muṣṭibhir vajravegaiś ca talair aśanisaṃnibhaiḥ R_6,073.022

abhijaghnuḥ samāsādya samantāt parvatopamam
teṣām api ca saṃkruddhaś cakāra kadanaṃ mahat R_6,073.023

sa dadarśa kapiśreṣṭham acalopamam indrajit
sūdayānam amitraghnam amitrān pavanātmajam R_6,073.024

sa sārathim uvācedaṃ yāhi yatraiṣa vānaraḥ
kṣayam eva hi naḥ kuryād rākṣasānām upekṣitaḥ R_6,073.025

ity uktaḥ sārathis tena yayau yatra sa mārutiḥ
vahan paramadurdharṣaṃ sthitam indrajitaṃ rathe R_6,073.026

so 'bhyupetya śarān khaḍgān paṭṭasāsiparaśvadhān
abhyavarṣata durdharṣaḥ kapimūrdhni sa rākṣasaḥ R_6,073.027

tāni śastrāṇi ghorāṇi pratigṛhya sa mārutiḥ
roṣeṇa mahatāviṣo vākyaṃ cedam uvāca ha R_6,073.028

yudhyasva yadi śūro 'si rāvaṇātmaja durmate
vāyuputraṃ samāsādya na jīvan pratiyāsyasi R_6,073.029

bāhubhyāṃ saṃprayudhyasva yadi me dvandvam āhave
vegaṃ sahasva durbuddhe tatas tvaṃ rakṣasāṃ varaḥ R_6,073.030

hanūmantaṃ jighāṃsantaṃ samudyataśarāsanam
rāvaṇātmajam ācaṣṭe lakṣmaṇāya vibhīṣaṇaḥ R_6,073.031

yas tu vāsavanirjetā rāvaṇasyātmasaṃbhavaḥ
sa eṣa ratham āsthāya hanūmantaṃ jighāṃsati R_6,073.032

tam apratimasaṃsthānaiḥ śaraiḥ śatruvidāraṇaiḥ
jīvitāntakarair ghoraiḥ saumitre rāvaṇiṃ jahi R_6,073.033

ity evam uktas tu tadā mahātmā vibhīṣaṇenārivibhīṣaṇena
dadarśa taṃ parvatasaṃnikāśaṃ rathasthitaṃ bhīmabalaṃ durāsadam R_6,073.034

evam uktvā tu saumitriṃ jātaharṣo vibhīṣaṇaḥ
dhanuṣpāṇinam ādāya tvaramāṇo jagāma saḥ R_6,074.001

avidūraṃ tato gatvā praviśya ca mahad vanam
darśayām āsa tat karma lakṣmaṇāya vibhīṣaṇaḥ R_6,074.002

nīlajīmūtasaṃkāśaṃ nyagrodhaṃ bhīmadarśanam
tejasvī rāvaṇabhrātā lakṣmaṇāya nyavedayat R_6,074.003

ihopahāraṃ bhūtānāṃ balavān rāvaṇātajaḥ
upahṛtya tataḥ paścāt saṃgrāmam abhivartate R_6,074.004

adṛśyaḥ sarvabhūtānāṃ tato bhavati rākṣasaḥ
nihanti samare śatrūn badhnāti ca śarottamaiḥ R_6,074.005

tam apraviṣṭaṃ nyagrodhaṃ balinaṃ rāvaṇātmajam
vidhvaṃsaya śarais tīkṣṇaiḥ sarathaṃ sāśvasārathim R_6,074.006

tathety uktvā mahātejāḥ saumitrir mitranandanaḥ
babhūvāvasthitas tatra citraṃ visphārayan dhanuḥ R_6,074.007

sa rathenāgnivarṇena balavān rāvaṇātmajaḥ
indrajit kavacī khaḍgī sadhvajaḥ pratyadṛśyata R_6,074.008

tam uvāca mahātejāḥ paulastyam aparājitam
samāhvaye tvāṃ samare samyag yuddhaṃ prayaccha me R_6,074.009

evam ukto mahātejā manasvī rāvaṇātmajaḥ
abravīt paruṣaṃ vākyaṃ tatra dṛṣṭvā vibhīṣaṇam R_6,074.010

iha tvaṃ jātasaṃvṛddhaḥ sākṣād bhrātā pitur mama
kathaṃ druhyasi putrasya pitṛvyo mama rākṣasa R_6,074.011

na jñātitvaṃ na sauhārdaṃ na jātis tava durmate
pramāṇaṃ na ca sodaryaṃ na dharmo dharmadūṣaṇa R_6,074.012

śocyas tvam asi durbuddhe nindanīyaś ca sādhubhiḥ
yas tvaṃ svajanam utsṛjya parabhṛtyatvam āgataḥ R_6,074.013

naitac chithilayā buddhyā tvaṃ vetsi mahad antaram
kva ca svajanasaṃvāsaḥ kva ca nīcaparāśrayaḥ R_6,074.014

guṇavān vā parajanaḥ svajano nirguṇo 'pi vā
nirguṇaḥ svajanaḥ śreyān yaḥ paraḥ para eva saḥ R_6,074.015

niranukrośatā ceyaṃ yādṛśī te niśācara
svajanena tvayā śakyaṃ paruṣaṃ rāvaṇānuja R_6,074.016

ity ukto bhrātṛputreṇa pratyuvāca vibhīṣaṇaḥ
ajānann iva macchīlaṃ kiṃ rākṣasa vikatthase R_6,074.017

rākṣasendrasutāsādho pāruṣyaṃ tyaja gauravāt
kule yady apy ahaṃ jāto rakṣasāṃ krūrakarmaṇām
guṇo 'yaṃ prathamo nṝṇāṃ tan me śīlam arākṣasaṃ R_6,074.018

na rame dāruṇenāhaṃ na cādharmeṇa vai rame
bhrātrā viṣamaśīlena kathaṃ bhrātā nirasyate R_6,074.019

parasvānāṃ ca haraṇaṃ paradārābhimarśanam
suhṛdām atiśaṅkāṃ ca trayo doṣāḥ kṣayāvahāḥ R_6,074.020

maharṣīṇāṃ vadho ghoraḥ sarvadevaiś ca vigrahaḥ
abhimānaś ca kopaś ca vairitvaṃ pratikūlatā R_6,074.021

ete doṣā mama bhrātur jīvitaiśvaryanāśanāḥ
guṇān pracchādayām āsuḥ parvatān iva toyadāḥ R_6,074.022

doṣair etaiḥ parityakto mayā bhrātā pitā tava
neyam asti purī laṅkā na ca tvaṃ na ca te pitā R_6,074.023

atimānī ca bālaś ca durvinītaś ca rākṣasa
baddhas tvaṃ kālapāśena brūhi māṃ yad yad icchasi R_6,074.024

adya te vyasanaṃ prāptaṃ kim iha tvaṃ tu vakṣyasi
praveṣṭuṃ na tvayā śakyo nyagrodho rākṣasādhama R_6,074.025

dharṣayitvā tu kākutsthau na śakyaṃ jīvituṃ tvayā
yudhyasva naradevena lakṣmaṇena raṇe saha
hatas tvaṃ devatā kāryaṃ kariṣyasi yamakṣaye R_6,074.026

nidarśayasvātmabalaṃ samudyataṃ kuruṣva sarvāyudhasāyakavyayam
na lakṣmaṇasyaitya hi bāṇagocaraṃ tvam adya jīvan sabalo gamiṣyasi R_6,074.027

vibhīṣaṇa vacaḥ śrutvā rāvaṇiḥ krodhamūrchitaḥ
abravīt paruṣaṃ vākyaṃ vegenābhyutpapāta ha R_6,075.001

udyatāyudhanistriṃśo rathe tu samalaṃkṛte
kālāśvayukte mahati sthitaḥ kālāntakopamaḥ R_6,075.002

mahāpramāṇam udyamya vipulaṃ vegavad dṛḍham
dhanur bhīmaṃ parāmṛśya śarāṃś cāmitranāśanān R_6,075.003

uvācainaṃ samārabdhaḥ saumitriṃ savibhīṣaṇam
tāṃś ca vānaraśārdūlān paśyadhvaṃ me parākramam R_6,075.004

adya matkārmukotsṛṣṭaṃ śaravarṣaṃ durāsadam
muktaṃ varṣam ivākāśe vārayiṣyatha saṃyuge R_6,075.005

adya vo māmakā bāṇā mahākārmukaniḥsṛtāḥ
vidhamiṣyanti gātrāṇi tūlarāśim ivānalaḥ R_6,075.006

tīkṣṇasāyakanirbhinnāñ śūlaśaktyṛṣṭitomaraiḥ
adya vo gamayiṣyāmi sarvān eva yamakṣayam R_6,075.007

kṣipataḥ śaravarṣāṇi kṣiprahastasya me yudhi
jīmūtasyeva nadataḥ kaḥ sthāsyati mamāgrataḥ R_6,075.008

tac chrutvā rākṣasendrasya garjitaṃ lakṣmaṇas tadā
abhītavadanaḥ kruddho rāvaṇiṃ vākyam abravīt R_6,075.009

uktaś ca durgamaḥ pāraḥ kāryāṇāṃ rākṣasa tvayā
kāryāṇāṃ karmaṇā pāraṃ yo gacchati sa buddhimān R_6,075.010

sa tvam arthasya hīnārtho duravāpasya kena cit
vaco vyāhṛtya jānīṣe kṛtārtho 'smīti durmate R_6,075.011

antardhānagatenājau yas tvayācaritas tadā
taskarācarito mārgo naiṣa vīraniṣevitaḥ R_6,075.012

yathā bāṇapathaṃ prāpya sthito 'haṃ tava rākṣasa
darśayasvādya tat tejo vācā tvaṃ kiṃ vikatthase R_6,075.013

evam ukto dhanur bhīmaṃ parāmṛśya mahābalaḥ
sasarje niśitān bāṇān indrajit samijiṃjaya R_6,075.014

te nisṛṣṭā mahāvegāḥ śarāḥ sarpaviṣopamāḥ
saṃprāpya lakṣmaṇaṃ petuḥ śvasanta iva pannagāḥ R_6,075.015

śarair atimahāvegair vegavān rāvaṇātmajaḥ
saumitrim indrajid yuddhe vivyādha śubhalakṣaṇam R_6,075.016

sa śarair atividdhāṅgo rudhireṇa samukṣitaḥ
śuśubhe lakṣmaṇaḥ śrīmān vidhūma iva pāvakaḥ R_6,075.017

indrajit tv ātmanaḥ karma prasamīkṣyādhigamya ca
vinadya sumahānādam idaṃ vacanam abravīt R_6,075.018

patriṇaḥ śitadhārās te śarā matkārmukacyutāḥ
ādāsyante 'dya saumitre jīvitaṃ jīvitāntagāḥ R_6,075.019

adya gomāyusaṃghāś ca śyenasaṃghāś ca lakṣmaṇa
gṛdhrāś ca nipatantu tvāṃ gatāsuṃ nihataṃ mayā R_6,075.020

kṣatrabandhuḥ sadānāryo rāmaḥ paramadurmatiḥ
bhaktaṃ bhrātaram adyaiva tvāṃ drakṣyati mayā hatam R_6,075.021

viśastakavacaṃ bhūmau vyapaviddhaśarāsanam
hṛtottamāṅgaṃ saumitre tvām adya nihataṃ mayā R_6,075.022

iti bruvāṇaṃ saṃrabdhaṃ paruṣaṃ rāvaṇātmajam
hetumadvākyam atyarthaṃ lakṣmaṇaḥ pratyuvāca ha R_6,075.023

akṛtvā katthase karma kimartham iha rākṣasa
kuru tat karma yenāhaṃ śraddadhyāṃ tava katthanam R_6,075.024

anuktvā paruṣaṃ vākyaṃ kiṃ cid apy anavakṣipan
avikatthan vadhiṣyāmi tvāṃ paśya puruṣādana R_6,075.025

ity uktvā pañcanārācān ākarṇāpūritāñ śarān
nicakhāna mahāvegāṃl lakṣmaṇo rākṣasorasi R_6,075.026

sa śarair āhatas tena saroṣo rāvaṇātmajaḥ
suprayuktais tribhir bāṇaiḥ prativivyādha lakṣmaṇam R_6,075.027

sa babhūva mahābhīmo nararākṣasasiṃhayoḥ
vimardas tumulo yuddhe parasparavadhaiṣiṇoḥ R_6,075.028

ubhau hi balasaṃpannāv ubhau vikramaśālinau
ubhāv api suvikrāntau sarvaśastrāstrakovidau R_6,075.029

ubhau paramadurjeyāv atulyabalatejasau
yuyudhāte mahāvīrau grahāv iva nabho gatau R_6,075.030

balavṛtrāv iva hi tau yudhi vai duṣpradharṣaṇau
yuyudhāte mahātmānau tadā kesariṇāv iva R_6,075.031

bahūn avasṛjantau hi mārgaṇaughān avasthitau
nararākṣasasiṃhau tau prahṛṣṭāv abhyayudhyatām R_6,075.032

susaṃprahṛṣṭau nararākṣasottamau jayaiṣiṇau mārgaṇacāpadhāriṇau
parasparaṃ tau pravavarṣatur bhṛśaṃ śaraughavarṣeṇa balāhakāv iva R_6,075.033

tataḥ śaraṃ dāśarathiḥ saṃdhāyāmitrakarśanaḥ
sasarja rākṣasendrāya kruddhaḥ sarpa iva śvasan R_6,076.001

tasya jyātalanirghoṣaṃ sa śrutvā rāvaṇātmajaḥ
vivarṇavadano bhūtvā lakṣmaṇaṃ samudaikṣata R_6,076.002

taṃ viṣaṇṇamukhaṃ dṛṣṭvā rākṣasaṃ rāvaṇātmajam
saumitriṃ yuddhasaṃsaktaṃ pratyuvāca vibhīṣaṇaḥ R_6,076.003

nimittāny anupaśyāmi yāny asmin rāvaṇātmaje
tvara tena mahābāho bhagna eṣa na saṃśayaḥ R_6,076.004

tataḥ saṃdhāya saumitriḥ śarān agniśikhopamān
mumoca niśitāṃs tasmai sarvān iva viṣolbaṇān R_6,076.005

śakrāśanisamasparśair lakṣmaṇenāhataḥ śaraiḥ
muhūrtam abhavan mūḍhaḥ sarvasaṃkṣubhitendriyaḥ R_6,076.006

upalabhya muhūrtena saṃjñāṃ pratyāgatendriyaḥ
dadarśāvasthitaṃ vīraṃ vīro daśarathātmajam R_6,076.007

so 'bhicakrāma saumitriṃ roṣāt saṃraktalocanaḥ
abravīc cainam āsādya punaḥ sa paruṣaṃ vacaḥ R_6,076.008

kiṃ na smarasi tad yuddhe prathame matparākramam
nibaddhas tvaṃ saha bhrātrā yadā yudhi viceṣṭase R_6,076.009

yuvā khalu mahāyuddhe śakrāśanisamaiḥ śaraiḥ
śāyinau prathamaṃ bhūmau visaṃjñau sapuraḥsarau R_6,076.010

smṛtir vā nāsti te manye vyaktaṃ vā yamasādanam
gantum icchasi yasmāt tvaṃ māṃ dharṣayitum icchasi R_6,076.011

yadi te prathame yuddhe na dṛṣṭo matparākramaḥ
adya tvāṃ darśayiṣyāmi tiṣṭhedānīṃ vyavasthitaḥ R_6,076.012

ity uktvā saptabhir bāṇair abhivivyādha lakṣmaṇam
daśabhiś ca hanūmantaṃ tīkṣṇadhāraiḥ śarottamaiḥ R_6,076.013

tataḥ śaraśatenaiva suprayuktena vīryavān
krodhād dviguṇasaṃrabdho nirbibheda vibhīṣaṇam R_6,076.014

tad dṛṣṭvendrajitaḥ karma kṛtaṃ rāmānujas tadā
acintayitvā prahasan naitat kiṃ cid iti bruvan R_6,076.015

mumoca sa śarān ghorān saṃgṛhya narapuṃgavaḥ
abhītavadanaḥ kruddho rāvaṇiṃ lakṣmaṇo yudhi R_6,076.016

naivaṃ raṇagataḥ śūrāḥ praharanti niśācara
laghavaś cālpavīryāś ca sukhā hīme śarās tava R_6,076.017

naivaṃ śūrās tu yudhyante samare jayakāṅkṣiṇaḥ
ity evaṃ taṃ bruvāṇas tu śaravarṣair avākirat R_6,076.018

tasya bāṇais tu vidhvastaṃ kavacaṃ hemabhūṣitam
vyaśīryata rathopasthe tārājālam ivāmbarāt R_6,076.019

vidhūtavarmā nārācair babhūva sa kṛtavraṇaḥ
indrajit samare śūraḥ prarūḍha iva sānumān R_6,076.020

abhīkṣṇaṃ niśvasantau hi yudhyetāṃ tumulaṃ yudhi
śarasaṃkṛttasarvāṅgo sarvato rudhirokṣitau R_6,076.021

astrāṇy astravidāṃ śreṣṭhau darśayantau punaḥ punaḥ
śarān uccāvacākārān antarikṣe babandhatuḥ R_6,076.022

vyapetadoṣam asyantau laghucitraṃ ca suṣṭhu ca
ubhau tu tumulaṃ ghoraṃ cakratur nararākṣasau R_6,076.023

tayoḥ pṛthakpṛthag bhīmaḥ śuśruve talanisvanaḥ
sughorayor niṣṭanator gagane meghayor iva R_6,076.024

te gātrayor nipatitā rukmapuṅkhāḥ śarā yudhi
asṛgdigdhā viniṣpetur viviśur dharaṇītalam R_6,076.025

anyaiḥ suniśitaiḥ śastrair ākāśe saṃjaghaṭṭire
babhañjuś cicchiduś cāpi tayor bāṇāḥ sahasraśaḥ R_6,076.026

sa babhūva raṇe ghoras tayor bāṇamayaś cayaḥ
agnibhyām iva dīptābhyāṃ satre kuśamayaś cayaḥ R_6,076.027

tayoḥ kṛtavraṇau dehau śuśubhāte mahātmanoḥ
sapuṣpāv iva niṣpatrau vane śālmalikuṃśukau R_6,076.028

cakratus tumulaṃ ghoraṃ saṃnipātaṃ muhur muhuḥ
indrajil lakṣmaṇaś caiva parasparajayaiṣiṇau R_6,076.029

lakṣmaṇo rāvaṇiṃ yuddhe rāvaṇiś cāpi lakṣmaṇam
anyonyaṃ tāv abhighnantau na śramaṃ pratyapadyatām R_6,076.030

bāṇajālaiḥ śarīrasthair avagāḍhais tarasvinau
śuśubhāte mahāvīrau virūḍhāv iva parvatau R_6,076.031

tayo rudhirasiktāni saṃvṛtāni śarair bhṛśam
babhrājuḥ sarvagātrāṇi jvalanta iva pāvakāḥ R_6,076.032

tayor atha mahān kālo vyatīyād yudhyamānayoḥ
na ca tau yuddhavaimukhyaṃ śramaṃ vāpy upajagmatuḥ R_6,076.033

atha samarapariśramaṃ nihantuṃ samaramukheṣv ajitasya lakṣmaṇasya
priyahitam upapādayan mahaujāḥ samaram upetya vibhīṣaṇo 'vatasthe R_6,076.034

yudhyamānau tu tau dṛṣṭvā prasaktau nararākṣasau
śūraḥ sa rāvaṇabhrātā tasthau saṃgrāmamūrdhani R_6,077.001

tato visphārayām āsa mahad dhanur avasthitaḥ
utsasarja ca tīkṣṇāgrān rākṣaseṣu mahāśarān R_6,077.002

te śarāḥ śikhisaṃkāśā nipatantaḥ samāhitāḥ
rākṣasān dārayām āsur vajrā iva mahāgirīn R_6,077.003

vibhīṣaṇasyānucarās te 'pi śūlāsipaṭṭasaiḥ
ciccheduḥ samare vīrān rākṣasān rākṣasottamāḥ R_6,077.004

rākṣasais taiḥ parivṛtaḥ sa tadā tu vibhīṣaṇaḥ
babhau madhye prahṛṣṭānāṃ kalabhānām iva dvipaḥ R_6,077.005

tataḥ saṃcodayāno vai harīn rakṣoraṇapriyān
uvāca vacanaṃ kāle kālajño rakṣasāṃ varaḥ R_6,077.006

eko 'yaṃ rākṣasendrasya parāyaṇam iva sthitaḥ
etac cheṣaṃ balaṃ tasya kiṃ tiṣṭhata harīśvarāḥ R_6,077.007

asmin vinihate pāpe rākṣase raṇamūrdhani
rāvaṇaṃ varjayitvā tu śeṣam asya balaṃ hatam R_6,077.008

prahasto nihato vīro nikumbhaś ca mahābalaḥ
kumbhakarṇaś ca kumbhaś ca dhūmrākṣaś ca niśācaraḥ R_6,077.009

akampanaḥ supārśvaś ca cakramālī ca rākṣasaḥ
kampanaḥ sattvavantaś ca devāntakanarāntakau R_6,077.010

etān nihatyātibalān bahūn rākṣasasattamān
bāhubhyāṃ sāgaraṃ tīrtvā laṅghyatāṃ goṣpadaṃ laghu R_6,077.011

etāvad iha śeṣaṃ vo jetavyam iha vānarāḥ
hatāḥ sarve samāgamya rākṣasā baladarpitāḥ R_6,077.012

ayuktaṃ nidhanaṃ kartuṃ putrasya janitur mama
ghṛṇām apāsya rāmārthe nihanyāṃ bhrātur ātmajam R_6,077.013

hantukāmasya me bāṣpaṃ cakśuś caiva nirudhyate
tad evaiṣa mahābāhur lakṣmaṇaḥ śamayiṣyati
vānarā ghnantuṃ saṃbhūya bhṛtyān asya samīpagān R_6,077.014

iti tenātiyaśasā rākṣasenābhicoditāḥ
vānarendrā jahṛṣire lāṅgalāni ca vivyadhuḥ R_6,077.015

tatas te kapiśārdūlāḥ kṣveḍantaś ca muhur muhuḥ
mumucur vividhān nādān meghān dṛṣṭveva barhiṇaḥ R_6,077.016

jāmbavān api taiḥ sarvaiḥ svayūthair abhisaṃvṛtaḥ
aśmabhis tāḍayām āsa nakhair dantaiś ca rākṣasān R_6,077.017

nighnantam ṛkṣādhipatiṃ rākṣasās te mahābalāḥ
parivavrur bhayaṃ tyaktvā tam anekavidhāyudhāḥ R_6,077.018

śaraiḥ paraśubhis tīkṣṇaiḥ paṭṭasair yaṣṭitomaraiḥ
jāmbavantaṃ mṛdhe jaghnur nighnantaṃ rākṣasīṃ camūm R_6,077.019

sa saṃprahāras tumulaḥ saṃjajñe kapirākṣasām
devāsurāṇāṃ kruddhānāṃ yathā bhīmo mahāsvanaḥ R_6,077.020

hanūmān api saṃkruddhaḥ sālam utpāṭya parvatāt
rakṣasāṃ kadanaṃ cakre samāsādya sahasraśaḥ R_6,077.021

sa dattvā tumulaṃ yuddhaṃ pitṛvyasyendrajid yudhi
lakṣmaṇaṃ paravīraghnaṃ punar evābhyadhāvata R_6,077.022

tau prayuddhau tadā vīrau mṛdhe lakṣmaṇarākṣasau
śaraughān abhivarṣantau jaghnatus tau parasparam R_6,077.023

abhīkṣṇam antardadhatuḥ śarajālair mahābalau
candrādityāv ivoṣṇānte yathā meghais tarasvinau R_6,077.024

na hy ādānaṃ na saṃdhānaṃ dhanuṣo vā parigrahaḥ
na vipramokṣo bāṇānāṃ na vikarṣo na vigrahaḥ R_6,077.025

na muṣṭipratisaṃdhānaṃ na lakṣyapratipādanam
adṛśyata tayos tatra yudhyatoḥ pāṇilāghavāt R_6,077.026

cāpavegapramuktaiś ca bāṇajālaiḥ samantataḥ
antarikṣe 'bhisaṃchanne na rūpāṇi cakāśire
tamasā pihitaṃ sarvam āsīd bhīmataraṃ mahat R_6,077.027

na tadānīṃ vavau vāyur na jajvāla ca pāvakaḥ
svastyas tu lokebhya iti jajalpaś ca maharṣayaḥ
saṃpetuś cātra saṃprāptā gandharvāḥ saha cāraṇaiḥ R_6,077.028

atha rākṣasasiṃhasya kṛṣṇān kanakabhūṣaṇān
śaraiś caturbhiḥ saumitrir vivyādha caturo hayān R_6,077.029

tato 'pareṇa bhallena sūtasya vicariṣyataḥ
lāghavād rāghavaḥ śrīmāñ śiraḥ kāyād apāharat R_6,077.030

nihataṃ sārathiṃ dṛṣṭvā samare rāvaṇātmajaḥ
prajahau samaroddharṣaṃ viṣaṇṇaḥ sa babhūva ha R_6,077.031

viṣaṇṇavadanaṃ dṛṣṭvā rākṣasaṃ hariyūthapāḥ
tataḥ paramasaṃhṛṣṭo lakṣmaṇaṃ cābhyapūjayan R_6,077.032

tataḥ pramāthī śarabho rabhaso gandhamādanaḥ
amṛṣyamāṇāś catvāraś cakrur vegaṃ harīśvarāḥ R_6,077.033

te cāsya hayamukhyeṣu tūrṇam utpatya vānarāḥ
caturṣu sumahāvīryā nipetur bhīmavikramāḥ R_6,077.034

teṣām adhiṣṭhitānāṃ tair vānaraiḥ parvatopamaiḥ
mukhebhyo rudhiraṃ vyaktaṃ hayānāṃ samavartata R_6,077.035

te nihatya hayāṃs tasya pramathya ca mahāratham
punar utpatya vegena tasthur lakṣmaṇapārśvataḥ R_6,077.036

sa hatāśvād avaplutya rathān mathitasāratheḥ
śaravarṣeṇa saumitrim abhyadhāvata rāvaṇiḥ R_6,077.037

tato mahendrapratimaḥ sa lakṣmaṇaḥ padātinaṃ taṃ niśitaiḥ śarottamaiḥ
sṛjantam ādau niśitāñ śarottamān bhṛśaṃ tadā bāṇagaṇair nyavārayat R_6,077.038

sa hatāśvo mahātejā bhūmau tiṣṭhan niśācaraḥ
indrajit paramakruddhaḥ saṃprajajvāla tejasā R_6,078.001

tau dhanvinau jighāṃsantāv anyonyam iṣubhir bhṛśam
vijayenābhiniṣkrāntau vane gajavṛṣāv iva R_6,078.002

nibarhayantaś cānyonyaṃ te rākṣasavanaukasaḥ
bhartāraṃ na jahur yuddhe saṃpatantas tatas tataḥ R_6,078.003

sa lakṣmaṇaṃ samuddiśya paraṃ lāghavam āsthitaḥ
vavarṣa śaravarṣāṇi varṣāṇīva puraṃdaraḥ R_6,078.004

muktam indrajitā tat tu śaravarṣam ariṃdamaḥ
avārayad asaṃbhrānto lakṣmaṇaḥ sudurāsadam R_6,078.005

abhedyakacanaṃ matvā lakṣmaṇaṃ rāvaṇātmajaḥ
lalāṭe lakṣmaṇaṃ bāṇaiḥ supuṅkhais tribhir indrajit
avidhyat paramakruddhaḥ śīghram astraṃ pradarśayan R_6,078.006

taiḥ pṛṣatkair lalāṭasthaiḥ śuśubhe raghunandanaḥ
raṇāgre samaraślāghī triśṛṅga iva parvataḥ R_6,078.007

sa tathāpy ardito bāṇai rākṣasena mahāmṛdhe
tam āśu prativivyādha lakṣmaṇaḥ panabhiḥ śaraiḥ R_6,078.008

lakṣmaṇendrajitau vīrau mahābalaśarāsanau
anyonyaṃ jaghnatur bāṇair viśikhair bhīmavikramau R_6,078.009

tau parasparam abhyetya sarvagātreṣu dhanvinau
ghorair vivyadhatur bāṇaiḥ kṛtabhāvāv ubhau jaye R_6,078.010

tasmai dṛḍhataraṃ kruddho hatāśvāya vibhīṣaṇaḥ
vajrasparśasamān pañca sasarjorasi mārgaṇān R_6,078.011

te tasya kāyaṃ nirbhidya rukmapuṅkhā nimittagāḥ
babhūvur lohitādigdhā raktā iva mahoragāḥ R_6,078.012

sa pitṛvyasya saṃkruddha indrajic charam ādade
uttamaṃ rakṣasāṃ madhye yamadattaṃ mahābalaḥ R_6,078.013

taṃ samīkṣya mahātejā maheṣuṃ tena saṃhitam
lakṣmaṇo 'py ādade bāṇam anyaṃ bhīmaparākramaḥ R_6,078.014

kubereṇa svayaṃ svapne yad dattam amitātmanā
durjayaṃ durviṣahyaṃ ca sendrair api surāsuraiḥ R_6,078.015

tābhyāṃ tau dhanuṣi śreṣṭhe saṃhitau sāyakottamau
vikṛṣyamāṇau vīrābhyāṃ bhṛśaṃ jajvalatuḥ śriyā R_6,078.016

tau bhāsayantāv ākāśaṃ dhanurbhyāṃ viśikhau cyutau
mukhena mukham āhatya saṃnipetatur ojasā R_6,078.017

tau mahāgrahasaṃkāśāv anyonyaṃ saṃnipatya ca
saṃgrāme śatadhā yātau medinyāṃ vinipetatuḥ R_6,078.018

śarau pratihatau dṛṣṭvā tāv ubhau raṇamūrdhani
vrīḍito jātaroṣau ca lakṣmaṇendrajitāv ubhau R_6,078.019

susaṃrabdhas tu saumitrir astraṃ vāruṇam ādade
raudraṃ mahedrajid yuddhe vyasṛjad yudhi viṣṭhitaḥ R_6,078.020

tayoḥ sutumulaṃ yuddhaṃ saṃbabhūvādbhutopamam
gaganasthāni bhūtāni lakṣmaṇaṃ paryavārayan R_6,078.021

bhairavābhirute bhīme yuddhe vānararākṣasām
bhūtair bahubhir ākāśaṃ vismitair āvṛtaṃ babhau R_6,078.022

ṛṣayaḥ pitaro devā gandharvā garuṇoragāḥ
śatakratuṃ puraskṛtya rarakṣur lakṣmaṇaṃ raṇe R_6,078.023

athānyaṃ mārgaṇaśreṣṭhaṃ saṃdadhe rāvaṇānujaḥ
hutāśanasamasparśaṃ rāvaṇātmajadāruṇam R_6,078.024

supatram anuvṛttāṅgaṃ suparvāṇaṃ susaṃsthitam
suvarṇavikṛtaṃ vīraḥ śarīrāntakaraṃ śaram R_6,078.025

durāvāraṃ durviṣahaṃ rākṣasānāṃ bhayāvaham
āśīviṣaviṣaprakhyaṃ devasaṃghaiḥ samarcitam R_6,078.026

yena śakro mahātejā dānavān ajayat prabhuḥ
purā devāsure yuddhe vīryavān harivāhanaḥ R_6,078.027

tad aindram astraṃ saumitriḥ saṃyugeṣv aparājitam
śaraśreṣṭhaṃ dhanuḥ śreṣṭhe naraśreṣṭho 'bhisaṃdadhe R_6,078.028

saṃdhāyāmitradalanaṃ vicakarṣa śarāsanam
sajyam āyamya durdharśaḥ kālo lokakṣaye yathā R_6,078.029

saṃdhāya dhanuṣi śreṣṭhe vikarṣann idam abravīt
lakṣmīvāṃl lakṣmaṇo vākyam arthasādhakam ātmanaḥ R_6,078.030

dharmātmā satyasaṃdhaś ca rāmo dāśarathir yadi
pauruṣe cāpratidvandvas tad enaṃ jahi rāvaṇim R_6,078.031

ity uktvā bāṇam ākarṇaṃ vikṛṣya tam ajihmagam
lakṣmaṇaḥ samare vīraḥ sasarjendrajitaṃ prati
aindrāstreṇa samāyujya lakṣmaṇaḥ paravīrahā R_6,078.032

tac chiraḥ saśiras trāṇaṃ śrīmaj jvalitakuṇḍalam
pramathyendrajitaḥ kāyāt papāta dharaṇītale R_6,078.033

tad rākṣasatanūjasya chinnaskandhaṃ śiro mahat
tapanīyanibhaṃ bhūmau dadṛśe rudhirokṣitam R_6,078.034

hatas tu nipapātāśu dharaṇyāṃ rāvaṇātmajaḥ
kavacī saśirastrāṇo vidhvastaḥ saśarāsanaḥ R_6,078.035

cukruśus te tataḥ sarve vānarāḥ savibhīṣaṇāḥ
hṛṣyanto nihate tasmin devā vṛtravadhe yathā R_6,078.036

athāntarikṣe bhūtānām ṛṣīṇāṃ ca mahātmanām
abhijajñe ca saṃnādo gandharvāpsarasām api R_6,078.037

patitaṃ samabhijñāya rākṣasī sā mahācamūḥ
vadhyamānā diśo bheje haribhir jitakāśibhiḥ R_6,078.038

vanarair vadhyamānās te śastrāṇy utsṛjya rākṣasāḥ
laṅkām abhimukhāḥ sarve naṣṭasaṃjñāḥ pradhāvitāḥ R_6,078.039

dudruvur bahudhā bhītā rākṣasāḥ śataśo diśaḥ
tyaktvā praharaṇān sarve paṭṭasāsiparaśvadhān R_6,078.040

ke cil laṅkāṃ paritrastāḥ praviṣṭā vānarārditāḥ
samudre patitāḥ ke cit ke cit parvatam āśritāḥ R_6,078.041

hatam indrajitaṃ dṛṣṭvā śayānaṃ samarakṣitau
rākṣasānāṃ sahasreṣu na kaś cit pratyadṛśyata R_6,078.042

yathāstaṃ gata āditye nāvatiṣṭhanti raśmayaḥ
tathā tasmin nipatite rākṣasās te gatā diśaḥ R_6,078.043

śāntarakśmir ivādityo nirvāṇa iva pāvakaḥ
sa babhūva mahātejā vyapāsta gatajīvitaḥ R_6,078.044

praśāntapīḍā bahulo vinaṣṭāriḥ praharṣavān
babhūva lokaḥ patite rākṣasendrasute tadā R_6,078.045

harṣaṃ ca śakro bhagavān saha sarvaiḥ surarṣabhaiḥ
jagāma nihate tasmin rākṣase pāpakarmaṇi R_6,078.046

śuddhā āpo nabhaś caiva jahṛṣur daityadānavāḥ
ājagmuḥ patite tasmin sarvalokabhayāvahe R_6,078.047

ūcuś ca sahitāḥ sarve devagandharvadānavāḥ
vijvarāḥ śāntakaluṣā brāhmaṇā vicarantv iti R_6,078.048

tato 'bhyanandan saṃhṛṣṭāḥ samare hariyūthapāḥ
tam apratibalaṃ dṛṣṭvā hataṃ nairṛtapuṃgavam R_6,078.049

vibhīṣaṇo hanūmāṃś ca jāmbavāṃś carkṣayūthapaḥ
vijayenābhinandantas tuṣṭuvuś cāpi lakṣmaṇam R_6,078.050

kṣveḍantaś ca nadantaś ca garjantaś ca plavaṃgamāḥ
labdhalakṣā raghusutaṃ parivāryopatasthire R_6,078.051

lāṅgūlāni pravidhyantaḥ sphoṭayantaś ca vānarāḥ
lakṣmaṇo jayatīty evaṃ vākyaṃ vyaśrāvayaṃs tadā R_6,078.052

anyonyaṃ ca samāśliṣya kapayo hṛṣṭamānasāḥ
cakrur uccāvacaguṇā rāghavāśrayajāḥ kathāḥ R_6,078.053

tad asukaram athābhivīkṣya hṛṣṭāḥ priyasuhṛdo yudhi lakṣmaṇasya karma
paramam upalabhan manaḥpraharṣaṃ vinihatam indraripuṃ niśamya devāḥ R_6,078.054

rudhiraklinnagātras tu lakṣmaṇaḥ śubhalakṣaṇaḥ
babhūva hṛṣṭas taṃ hatvā śakrajetāram āhave R_6,079.001

tataḥ sa jāmbavantaṃ ca hanūmantaṃ ca vīryavān
saṃnivartya mahātejās tāṃś ca sarvān vanaukasaḥ R_6,079.002

ājagāma tataḥ śīghraṃ yatra sugrīvarāghavau
vibhīṣaṇam avaṣṭabhya hanūmantaṃ ca lakṣmaṇaḥ R_6,079.003

tato rāmam abhikramya saumitrir abhivādya ca
tasthau bhrātṛsamīpasthaḥ śakrasyendrānujo yathā
ācacakṣe tadā vīro ghoram indrajito vadham R_6,079.004

rāvaṇas tu śiraś chinnaṃ lakṣmaṇena mahātmanā
nyavedayata rāmāya tadā hṛṣṭo vibhīṣaṇaḥ R_6,079.005

upaveśya tam utsaṅge pariṣvajyāvapīḍitam
mūrdhni cainam upāghrāya bhūyaḥ saṃspṛśya ca tvaran
uvāca lakṣmaṇaṃ vākyam āśvāsya puruṣarṣabhaḥ R_6,079.006

kṛtaṃ paramakalyāṇaṃ karma duṣkarakāriṇā
niramitraḥ kṛto 'smy adya niryāsyati hi rāvaṇaḥ
balavyūhena mahatā śrutvā putraṃ nipātitam R_6,079.007

taṃ putravadhasaṃtaptaṃ niryāntaṃ rākṣasādhipam
balenāvṛtya mahatā nihaniṣyāmi durjayam R_6,079.008

tvayā lakṣmaṇa nāthena sītā ca pṛthivī ca me
na duṣprāpā hate tv adya śakrajetari cāhave R_6,079.009

sa taṃ bhrātaram āśvāsya pāriṣvajya ca rāghavaḥ
rāmaḥ suṣeṇaṃ muditaḥ samābhāṣyedam abravīt R_6,079.010

saśalyo 'yaṃ mahāprājñaḥ saumitrir mitravatsalaḥ
yathā bhavati susvasthas tathā tvaṃ samupācara
viśalyaḥ kriyatāṃ kṣipraṃ saumitriḥ savibhīṣaṇaḥ R_6,079.011

kṛṣa vānarasainyānāṃ śūrāṇāṃ drumayodhinām
ye cānye 'tra ca yudhyantaḥ saśalyā vraṇinas tathā
te 'pi sarve prayatnena kriyantāṃ sukhinas tvayā R_6,079.012

evam uktaḥ sa rāmeṇa mahātmā hariyūthapaḥ
lakṣmaṇāya dadau nastaḥ suṣeṇaḥ paramauṣadham R_6,079.013

sa tasya gandham āghrāya viśalyaḥ samapadyata
tadā nirvedanaś caiva saṃrūḍhavraṇa eva ca R_6,079.014

vibhīṣaṇa mukhānāṃ ca suhṛdāṃ rāghavājñayā
sarvavānaramukhyānāṃ cikitsāṃ sa tadākarot R_6,079.015

tataḥ prakṛtim āpanno hṛtaśalyo gatavyathaḥ
saumitrir muditas tatra kṣaṇena vigatajvaraḥ R_6,079.016

tathaiva rāmaḥ plavagādhipas tadā vibhīṣaṇaś carkṣapatiś ca jāmbavān
avekṣya saumitrim arogam utthitaṃ mudā sasainyaḥ suciraṃ jaharṣire R_6,079.017

apūjayat karma sa lakṣmaṇasya suduṣkaraṃ dāśarathir mahātmā
hṛṣṭā babhūvur yudhi yūthapendrā niśamya taṃ śakrajitaṃ nipātitam R_6,079.018

tataḥ paulastya sacivāḥ śrutvā cendrajitaṃ hatam
ācacakṣur abhijñāya daśagrīvāya savyathāḥ R_6,080.001

yuddhe hato mahārāja lakṣmaṇena tavātmajaḥ
vibhīṣaṇasahāyena miṣatāṃ no mahādyute R_6,080.002

śūraḥ śūreṇa saṃgamya saṃyugeṣv aparājitaḥ
lakṣṇanena hataḥ śūraḥ putras te vibudhendrajit R_6,080.003

sa taṃ pratibhayaṃ śrutvā vadhaṃ putrasya dāruṇam
ghoram indrajitaḥ saṃkhye kaśmalaṃ prāviśan mahat R_6,080.004

upalabhya cirāt saṃjñāṃ rājā rākṣasapuṃgavaḥ
putraśokārdito dīno vilalāpākulendriyaḥ R_6,080.005

hā rākṣasacamūmukhya mama vatsa mahāratha
jitvendraṃ katham adya tvaṃ lakṣmaṇasya vaśaṃ gataḥ R_6,080.006

nanu tvam iṣubhiḥ kruddho bhindyāḥ kālāntakāv api
mandarasyāpi śṛṅgāṇi kiṃ punar lakṣmaṇaṃ raṇe R_6,080.007

adya vaivasvato rājā bhūyo bahumato mama
yenādya tvaṃ mahābāho saṃyuktaḥ kāladharmaṇā R_6,080.008

eṣa panthāḥ suyodhānāṃ sarvāmaragaṇeṣv api
yaḥ kṛte hanyate bhartuḥ sa pumān svargam ṛcchati R_6,080.009

adya devagaṇāḥ sarve lokapālās tatharṣayaḥ
hatam indrajitaṃ dṛṣṭvā sukhaṃ svapsyanti nirbhayāḥ R_6,080.010

adya lokās trayaḥ kṛtsnāḥ pṛthivī ca sakānanā
ekenendrajitā hīnā śūṇyeva pratibhāti me R_6,080.011

adya nairṛtakanyāyāṃ śroṣyāmy antaḥpure ravam
kareṇusaṃghasya yathā ninādaṃ girigahvare R_6,080.012

yauvarājyaṃ ca laṅkāṃ ca rakṣāṃsi ca paraṃtapa
mātaraṃ māṃ ca bhāryāṃ ca kva gato 'si vihāya naḥ R_6,080.013

mama nāma tvayā vīra gatasya yamasādanam
pretakāryāṇi kāryāṇi viparīte hi vartase R_6,080.014

sa tvaṃ jīvati sugrīve rāghave ca salakṣmaṇe
mama śalyam anuddhṛtya kva gato 'si vihāya naḥ R_6,080.015

evamādivilāpārtaṃ rāvaṇaṃ rākṣasādhipam
āviveśa mahān kopaḥ putravyasanasaṃbhavaḥ R_6,080.016

ghoraṃ prakṛtyā rūpaṃ tat tasya krodhāgnimūrchitam
babhūva rūpaṃ rudrasya kruddhasyeva durāsadam R_6,080.017

tasya kruddhasya netrābhyāṃ prāpatann asrabindavaḥ
dīptābhyām iva dīpābhyāṃ sārciṣaḥ snehabindavaḥ R_6,080.018

dantān vidaśatas tasya śrūyate daśanasvanaḥ
yantrasyāveṣṭyamānasya mahato dānavair iva R_6,080.019

kālāgnir iva saṃkruddho yāṃ yāṃ diśam avaikṣata
tasyāṃ tasyāṃ bhayatrastā rākṣasāḥ saṃnililyire R_6,080.020

tam antakam iva kruddhaṃ carācaracikhādiṣum
vīkṣamāṇaṃ diśaḥ sarvā rākṣasā nopacakramuḥ R_6,080.021

tataḥ paramasaṃkruddho rāvaṇo rākṣasādhipaḥ
abravīd rakṣasāṃ madhye saṃstambhayiṣur āhave R_6,080.022

mayā varṣasahasrāṇi caritvā duścaraṃ tapaḥ
teṣu teṣv avakāśeṣu svayambhūḥ paritoṣitaḥ R_6,080.023

tasyaiva tapaso vyuṣṭyā prasādāc ca svayambhuvaḥ
nāsurebhyo na devebhyo bhayaṃ mama kadā cana R_6,080.024

kavacaṃ brahmadattaṃ me yad ādityasamaprabham
devāsuravimardeṣu na bhinnaṃ vajraśaktibhiḥ R_6,080.025

tena mām adya saṃyuktaṃ rathastham iha saṃyuge
pratīyāt ko 'dya mām ājau sākṣād api puraṃdaraḥ R_6,080.026

yat tadābhiprasannena saśaraṃ kārmukaṃ mahat
devāsuravimardeṣu mama dattaṃ svayambhuvā R_6,080.027

adya tūryaśatair bhīmaṃ dhanur utthāpyatāṃ mahat
rāmalakṣmaṇayor eva vadhāya paramāhave R_6,080.028

sa putravadhasaṃtaptaḥ śūraḥ krodhavaśaṃ gataḥ
samīkṣya rāvaṇo buddhyā sītāṃ hantuṃ vyavasyata R_6,080.029

pratyavekṣya tu tāmrākṣaḥ sughoro ghoradarśanān
dīno dīnasvarān sarvāṃs tān uvāca niśācarān R_6,080.030

māyayā mama vatsena vañcanārthaṃ vanaukasām
kiṃ cid eva hataṃ tatra sīteyam iti darśitam R_6,080.031

tad idaṃ satyam evāhaṃ kariṣye priyam ātmanaḥ
vaidehīṃ nāśayiṣyāmi kṣatrabandhum anuvratām
ity evam uktvā sacivān khaḍgam āśu parāmṛśat R_6,080.032

uddhṛtya guṇasaṃpannaṃ vimalāmbaravarcasaṃ
niṣpapāta sa vegena sabhāyāḥ sacivair vṛtaḥ R_6,080.033

rāvaṇaḥ putraśokena bhṛśam ākulacetanaḥ
saṃkruddhaḥ khaḍgam ādāya sahasā yatra maithilī R_6,080.034

vrajantaṃ rākṣasaṃ prekṣya siṃhanādaṃ pracukruśuḥ
ūcuś cānyonyam āśliṣya saṃkruddhaṃ prekṣya rākṣasāḥ R_6,080.035

adyainaṃ tāv ubhau dṛṣṭvā bhrātarau pravyathiṣyataḥ
lokapālā hi catvāraḥ kruddhenānena nirjitāḥ
bahavaḥ śatravaś cānye saṃyugeṣv abhipātitāḥ R_6,080.036

teṣāṃ saṃjalpamānānām aśokavanikāṃ gatām
abhidudrāva vaidehīṃ rāvaṇaḥ krodhamūrchitaḥ R_6,080.037

vāryamāṇaḥ susaṃkruddhaḥ suhṛdbhir hitabuddhibhiḥ
abhyadhāvata saṃkruddhaḥ khe graho rohiṇīm iva R_6,080.038

maithilī rakṣyamāṇā tu rākṣasībhir aninditā
dadarśa rākṣasaṃ kruddhaṃ nistriṃśavaradhāriṇam R_6,080.039

taṃ niśāmya sanistriṃśaṃ vyathitā janakātmajā
nivāryamāṇaṃ bahuśaḥ suhṛdbhir anivartinam R_6,080.040

yathāyaṃ mām abhikruddhaḥ samabhidravati svayam
vadhiṣyati sanāthāṃ mām anāthām iva durmatiḥ R_6,080.041

bahuśaś codayām āsa bhartāraṃ mām anuvratām
bhāryā bhava ramasyeti pratyākhyāto 'bhavan mayā R_6,080.042

so 'yaṃ mām anupasthānād vyaktaṃ nairāśyam āgataḥ
krodhamohasamāviṣṭo nihantuṃ māṃ samudyataḥ R_6,080.043

atha vā tau naravyāghrau bhrātarau rāmalakṣmaṇau
mannimittam anāryeṇa samare 'dya nipātitau
aho dhin mannimitto 'yaṃ vināśo rājaputrayoḥ R_6,080.044

hanūmato hi tadvākyaṃ na kṛtaṃ kṣudrayā mayā
yady ahaṃ tasya pṛṣṭhena tadāyāsam aninditā
nādyaivam anuśoceyaṃ bhartur aṅkagatā satī R_6,080.045

manye tu hṛdayaṃ tasyāḥ kausalyāyāḥ phaliṣyati
ekaputrā yadā putraṃ vinaṣṭaṃ śroṣyate yudhi R_6,080.046

sā hi janma ca bālyaṃ ca yauvanaṃ ca mahātmanaḥ
dharmakāryāṇi rūpaṃ ca rudatī saṃsramiṣyati R_6,080.047

nirāśā nihate putre dattvā śrāddham acetanā
agnim ārokṣyate nūnam apo vāpi pravekṣyati R_6,080.048

dhig astu kubjām asatīṃ mantharāṃ pāpaniścayām
yannimittam idaṃ duḥkhaṃ kausalyā pratipatsyate R_6,080.049

ity evaṃ maithilīṃ dṛṣṭvā vilapantīṃ tapasvinīm
rohiṇīm iva candreṇa vinā grahavaśaṃ gatām R_6,080.050

supārśvo nāma medhāvī rāvaṇaṃ rākṣaseśvaram
nivāryamāṇaṃ sacivair idaṃ vacanam abravīt R_6,080.051

kathaṃ nāma daśagrīva sākṣād vaiśravaṇānuja
hantum icchasi vaidehīṃ krodhād dharmam apāsya hi R_6,080.052

veda vidyāvrata snātaḥ svadharmanirataḥ sadā
striyāḥ kasmād vadhaṃ vīra manyase rākṣaseśvara R_6,080.053

maithilīṃ rūpasaṃpannāṃ pratyavekṣasva pārthiva
tvam eva tu sahāsmābhī rāghave krodham utsṛja R_6,080.054

abhyutthānaṃ tvam adyaiva kṛṣṇapakṣacaturdaśīm
kṛtvā niryāhy amāvāsyāṃ vijayāya balair vṛtaḥ R_6,080.055

śūro dhīmān rathī khaḍgī rathapravaram āsthitaḥ
hatvā dāśarathiṃ rāmaṃ bhavān prāpsyati maithilīm R_6,080.056

sa tad durātmā suhṛdā niveditaṃ vacaḥ sudharmyaṃ pratigṛhya rāvaṇaḥ
gṛhaṃ jagāmātha tataś ca vīryavān punaḥ sabhāṃ ca prayayau suhṛdvṛtaḥ R_6,080.057

sa praviśya sabhāṃ rājā dīnaḥ paramaduḥkhitaḥ
niṣasādāsane mukhye siṃhaḥ kruddha iva śvasan R_6,081.001

abravīc ca tadā sarvān balamukhyān mahābalaḥ
rāvaṇaḥ prāñjalīn vākyaṃ putravyasanakarśitaḥ R_6,081.002

sarve bhavantaḥ sarveṇa hastyaśvena samāvṛtāḥ
niryāntu rathasaṃghaiś ca pādātaiś copaśobhitāḥ R_6,081.003

ekaṃ rāmaṃ parikṣipya samare hantum arhatha
prahṛṣṭā śaravarṣeṇa prāvṛṭkāla ivāmbudāḥ R_6,081.004

atha vāhaṃ śarair tīkṣṇair bhinnagātraṃ mahāraṇe
bhavadbhiḥ śvo nihantāsmi rāmaṃ lokasya paśyataḥ R_6,081.005

ity evaṃ rākṣasendrasya vākyam ādāya rākṣasāḥ
niryayus te rathaiḥ śīghraṃ nāgānīkaiś ca saṃvṛtāḥ R_6,081.006

sa saṃgrāmo mahābhīmaḥ sūryasyodayanaṃ prati
rakṣasāṃ vānarāṇāṃ ca tumulaḥ samapadyata R_6,081.007

te gadābhir vicitrābhiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ
anyonyaṃ samare jaghnus tadā vānararākṣasāḥ R_6,081.008

mātaṃgarathakūlasya vājimatsyā dhvajadrumāḥ
śarīrasaṃghāṭavahāḥ prasasruḥ śoṇitāpagāḥ R_6,081.009

dhvajavarmarathān aśvān nānāpraharaṇāni ca
āplutyāplutya samare vānarendrā babhañjire R_6,081.010

keśān karṇalalāṭāṃś ca nāsikāś ca plavaṃgamāḥ
rakṣasāṃ daśanais tīkṣṇair nakhaiś cāpi vyakartayan R_6,081.011

ekaikaṃ rākṣasaṃ saṃkhye śataṃ vānarapuṃgavāḥ
abhyadhāvanta phalinaṃ vṛkṣaṃ śakunayo yathā R_6,081.012

tathā gadābhir gurvībhiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ
nirjaghnur vānarān ghorān rākṣasāḥ parvatopamāḥ R_6,081.013

rākṣasair vadhyamānānāṃ vānarāṇāṃ mahācamūḥ
śaraṇyaṃ śaraṇaṃ yātā rāmaṃ daśarathātmajam R_6,081.014

tato rāmo mahātejā dhanur ādāya vīryavān
praviśya rākṣasaṃ sainyaṃ śaravarṣaṃ vavarṣa ha R_6,081.015

praviṣṭaṃ tu tadā rāmaṃ meghāḥ sūryam ivāmbare
nābhijagmur mahāghoraṃ nirdahantaṃ śarāgninā R_6,081.016

kṛtāny eva sughorāṇi rāmeṇa rajanīcarāḥ
raṇe rāmasya dadṛśuḥ karmāṇy asukarāṇi ca R_6,081.017

cālayantaṃ mahānīkaṃ vidhamantaṃ mahārathān
dadṛśus te na vai rāmaṃ vātaṃ vanagataṃ yathā R_6,081.018

chinnaṃ bhinnaṃ śarair dagdhaṃ prabhagnaṃ śastrapīḍitam
balaṃ rāmeṇa dadṛśur na ramaṃ śīghrakāriṇam R_6,081.019

praharantaṃ śarīreṣu na te paśyanti rāghavam
indriyārtheṣu tiṣṭhantaṃ bhūtātmānam iva prajāḥ R_6,081.020

eṣa hanti gajānīkam eṣa hanti mahārathān
eṣa hanti śarais tīkṣṇaiḥ padātīn vājibhiḥ saha R_6,081.021

iti te rākṣasāḥ sarve rāmasya sadṛśān raṇe
anyonyakupitā jaghnuḥ sādṛśyād rāghavasya te R_6,081.022

na te dadṛśire rāmaṃ dahantam arivāhinīm
mohitāḥ paramāstreṇa gāndharveṇa mahātmanā R_6,081.023

te tu rāmasahasrāṇi raṇe paśyanti rākṣasāḥ
punaḥ paśyanti kākutstham ekam eva mahāhave R_6,081.024

bhramantīṃ kāñcanīṃ koṭiṃ kārmukasya mahātmanaḥ
alātacakrapratimāṃ dadṛśus te na rāghavam R_6,081.025

śarīranābhi sattvārciḥ śarīraṃ nemikārmukam
jyāghoṣatalanirghoṣaṃ tejobuddhiguṇaprabham R_6,081.026

divyāstraguṇaparyantaṃ nighnantaṃ yudhi rākṣasān
dadṛśū rāmacakraṃ tat kālacakram iva prajāḥ R_6,081.027

anīkaṃ daśasāhasraṃ rathānāṃ vātaraṃhasām
aṣṭādaśasahasrāṇi kuñjarāṇāṃ tarasvinām R_6,081.028

caturdaśasahasrāṇi sārohāṇāṃ ca vājinām
pūrṇe śatasahasre dve rākṣasānāṃ padātinām R_6,081.029

divasasyāṣṭame bhāge śarair agniśikhopamaiḥ
hatāny ekena rāmeṇa rakṣasāṃ kāmarūpiṇām R_6,081.030

te hatāśvā hatarathāḥ śrāntā vimathitadhvajāḥ
abhipetuḥ purīṃ laṅkāṃ hataśeṣā niśācarāḥ R_6,081.031

hatair gajapadāty aśvais tad babhūva raṇājiram
ākrīḍabhūmī rudrasya kruddhasyeva pinākinaḥ R_6,081.032

tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ
sādhu sādhv iti rāmasya tat karma samapūjayan R_6,081.033

abravīc ca tadā rāmaḥ sugrīvaṃ pratyanantaram
etad astrabalaṃ divyaṃ mama vā tryambakasya vā R_6,081.034

nihatya tāṃ rākṣasavāhinīṃ tu rāmas tadā śakrasamo mahātmā
astreṣu śastreṣu jitaklamaś ca saṃstūyate devagaṇaiḥ prahṛṣṭaiḥ R_6,081.035

tāni nāgasahasrāṇi sārohāṇāṃ ca vājinām
rathānāṃ cāgnivarṇānāṃ sadhvajānāṃ sahasraśaḥ R_6,082.001

rākṣasānāṃ sahasrāṇi gadāparighayodhinām
kāñcanadhvajacitrāṇāṃ śūrāṇāṃ kāmarūpiṇām R_6,082.002

nihatāni śarais tīkṣṇais taptakāñcanabhūṣaṇaiḥ
rāvaṇena prayuktāni rāmeṇākliṣṭakarmaṇā R_6,082.003

dṛṣṭvā śrutvā ca saṃbhrāntā hataśeṣā niśācarāḥ
rākṣasyaś ca samāgamya dīnāś cintāpariplutāḥ R_6,082.004

vidhavā hataputrāś ca krośantyo hatabāndhavāḥ
rākṣasyaḥ saha saṃgamya duḥkhārtāḥ paryadevayan R_6,082.005

kathaṃ śūrpaṇakhā vṛddhā karālā nirṇatodarī
āsasāda vane rāmaṃ kandarpam iva rūpiṇam R_6,082.006

sukumāraṃ mahāsattvaṃ sarvabhūtahite ratam
taṃ dṛṣṭvā lokavadhyā sā hīnarūpā prakāmitā R_6,082.007

kathaṃ sarvaguṇair hīnā guṇavantaṃ mahaujasaṃ
sumukhaṃ durmukhī rāmaṃ kāmayām āsa rākṣasī R_6,082.008

janasyāsyālpabhāgyatvāt palinī śvetamūrdhajā
akāryam apahāsyaṃ ca sarvalokavigarhitam R_6,082.009

rākṣasānāṃ vināśāya dūṣaṇasya kharasya ca
cakārāpratirūpā sā rāghavasya pradharṣaṇam R_6,082.010

tan nimittam idaṃ vairaṃ rāvaṇena kṛtaṃ mahat
vadhāya nītā sā sītā daśagrīveṇa rakṣasā R_6,082.011

na ca sītāṃ daśagrīvaḥ prāpnoti janakātmajām
baddhaṃ balavatā vairam akṣayaṃ rāghaveṇa ha R_6,082.012

vaidehīṃ prārthayānaṃ taṃ virādhaṃ prekṣya rākṣasaṃ
hatam ekena rāmeṇa paryāptaṃ tannidarśanam R_6,082.013

caturdaśasahasrāṇi rakṣasāṃ bhīmakarmaṇām
nihatāni janasthāne śarair agniśikhopamaiḥ R_6,082.014

kharaś ca nihataḥ saṃkhye dūṣaṇas triśirās tathā
śarair ādityasaṃkāśaiḥ paryāptaṃ tannidarśanam R_6,082.015

hato yojanabāhuś ca kabandho rudhirāśanaḥ
krodhārto vinadan so 'tha paryāptaṃ tannidarśanam R_6,082.016

jaghāna balinaṃ rāmaḥ sahasranayanātmajam
bālinaṃ meghasaṃkāśaṃ paryāptaṃ tannidarśanam R_6,082.017

ṛśyamūke vasañ śaile dīno bhagnamanorathaḥ
sugrīvaḥ sthāpito rājye paryāptaṃ tannidarśanam R_6,082.018

dharmārthasahitaṃ vākyaṃ sarveṣāṃ rakṣasāṃ hitam
yuktaṃ vibhīṣaṇenoktaṃ mohāt tasya na rocate R_6,082.019

vibhīṣaṇavacaḥ kuryād yadi sma dhanadānujaḥ
śmaśānabhūtā duḥkhārtā neyaṃ laṅkā purī bhavet R_6,082.020

kumbhakarṇaṃ hataṃ śrutvā rāghaveṇa mahābalam
priyaṃ cendrajitaṃ putraṃ rāvaṇo nāvabudhyate R_6,082.021

mama putro mama bhrātā mama bhartā raṇe hataḥ
ity evaṃ śrūyate śabdo rākṣasānāṃ kule kule R_6,082.022

rathāś cāśvāś ca nāgāś ca hatāḥ śatasahasraśaḥ
raṇe rāmeṇa śūreṇa rākṣasāś ca padātayaḥ R_6,082.023

rudro vā yadi vā viṣṇur mahendro vā śatakratuḥ
hanti no rāmarūpeṇa yadi vā svayam antakaḥ R_6,082.024

hatapravīrā rāmeṇa nirāśā jīvite vayam
apaśyantyo bhayasyāntam anāthā vilapāmahe R_6,082.025

rāmahastād daśagrīvaḥ śūro dattavaro yudhi
idaṃ bhayaṃ mahāghoram utpannaṃ nāvabudhyate R_6,082.026

na devā na ca gandharvā na piśācā na rākṣasāḥ
upasṛṣṭaṃ paritrātuṃ śaktā rāmeṇa saṃyuge R_6,082.027

utpātāś cāpi dṛśyante rāvaṇasya raṇe raṇe
kathayiṣyanti rāmeṇa rāvaṇasya nibarhaṇam R_6,082.028

pitāmahena prītena devadānavarākṣasaiḥ
rāvaṇasyābhayaṃ dattaṃ mānuṣebhyo na yācitam R_6,082.029

tad idaṃ mānuṣān manye prāptaṃ niḥsaṃśayaṃ bhayam
jīvitāntakaraṃ ghoraṃ rakṣasāṃ rāvaṇasya ca R_6,082.030

pīḍyamānās tu balinā varadānena rakṣasā
dīptais tapobhir vibudhāḥ pitāmaham apūjayan R_6,082.031

devatānāṃ hitārthāya mahātmā vai pitāmahaḥ
uvāca devatāḥ sarvā idaṃ tuṣṭo mahad vacaḥ R_6,082.032

adya prabhṛti lokāṃs trīn sarve dānavarākṣasāḥ
bhayena prāvṛtā nityaṃ vicariṣyanti śāśvatam R_6,082.033

daivatais tu samāgamya sarvaiś cendrapurogamaiḥ
vṛṣadhvajas tripurahā mahādevaḥ prasāditaḥ R_6,082.034

prasannas tu mahādevo devān etad vaco 'bravīt
utpatsyati hitārthaṃ vo nārī rakṣaḥkṣayāvahā R_6,082.035

eṣā devaiḥ prayuktā tu kṣud yathā dānavān purā
bhakṣayiṣyati naḥ sītā rākṣasaghnī sarāvaṇān R_6,082.036

rāvaṇasyāpanītena durvinītasya durmateḥ
ayaṃ niṣṭānako ghoraḥ śokena samabhiplutaḥ R_6,082.037

taṃ na paśyāmahe loke yo naḥ śaraṇado bhavet
rāghaveṇopasṛṣṭānāṃ kāleneva yugakṣaye R_6,082.038

itīva sarvā rajanīcarastriyaḥ parasparaṃ saṃparirabhya bāhubhiḥ
viṣedur ārtātibhayābhipīḍitā vinedur uccaiś ca tadā sudāruṇam R_6,082.039

ārtānāṃ rākṣasīnāṃ tu laṅkāyāṃ vai kule kule
rāvaṇaḥ karuṇaṃ śabdaṃ śuśrāva pariveditam R_6,083.001

sa tu dīrghaṃ viniśvasya muhūrtaṃ dhyānam āsthitaḥ
babhūva paramakruddho rāvaṇo bhīmadarśanaḥ R_6,083.002

saṃdaśya daśanair oṣṭhaṃ krodhasaṃraktalocanaḥ
rākṣasair api durdarśaḥ kālāgnir iva mūrchitaḥ R_6,083.003

uvāca ca samīpasthān rākṣasān rākṣaseśvaraḥ
bhayāvyaktakathāṃs tatra nirdahann iva cakṣuṣā R_6,083.004

mahodaraṃ mahāpārśvaṃ virūpākṣaṃ ca rākṣasaṃ
śīghraṃ vadata sainyāni niryāteti mamājñayā R_6,083.005

tasya tad vacanaṃ śrutvā rākṣasās te bhayārditāḥ
codayām āsur avyagrān rākṣasāṃs tān nṛpājñayā R_6,083.006

te tu sarve tathety uktvā rākṣasā ghoradarśanāḥ
kṛtasvastyayanāḥ sarve rāvaṇābhimukhā yayuḥ R_6,083.007

pratipūjya yathānyāyaṃ rāvaṇaṃ te mahārathāḥ
tasthuḥ prāñjalayaḥ sarve bhartur vijayakāṅkṣiṇaḥ R_6,083.008

athovāca prahasyaitān rāvaṇaḥ krodhamūrchitaḥ
mahodaramahāpārśvau virūpākṣaṃ ca rākṣasaṃ R_6,083.009

adya bāṇair dhanurmuktair yugāntādityasaṃnibhaiḥ
rāghavaṃ lakṣmaṇaṃ caiva neṣyāmi yamasādhanam R_6,083.010

kharasya kumbhakarṇasya prahastendrajitos tathā
kariṣyāmi pratīkāram adya śatruvadhād aham R_6,083.011

naivāntarikṣaṃ na diśo na nadyo nāpi sāgaraḥ
prakāśatvaṃ gamiṣyanti madbāṇajaladāvṛtāḥ R_6,083.012

adya vānarayūthānāṃ tāni yūthāni bhāgaśaḥ
dhanuḥsamudrād udbhūtair mathiṣyāmi śarormibhiḥ R_6,083.013

vyākośapadmacakrāṇi padmakesaravarcasām
adya yūthataṭākāni gajavat pramathāmy aham R_6,083.014

saśarair adya vadanaiḥ saṃkhye vānarayūthapāḥ
maṇḍayiṣyanti vasudhāṃ sanālair iva paṅkalaiḥ R_6,083.015

adya yuddhapracaṇḍānāṃ harīṇāṃ drumayodhinām
muktenaikeṣuṇā yuddhe bhetsyāmi ca śataṃśatam R_6,083.016

hato bhartā hato bhrātā yāsāṃ ca tanayā hatāḥ
vadhenādya ripos tāsāṃ karmomy asrapramārjanam R_6,083.017

adya madbāṇanirbhinnaiḥ prakīrṇair gatacetanaiḥ
karomi vānarair yuddhe yatnāvekṣyatalāṃ mahīm R_6,083.018

adya gomāyavo gṛdhrā ye ca māṃsāśino 'pare
sarvāṃs tāṃs tarpayiṣyāmi śatrumāṃsaiḥ śarārditaiḥ R_6,083.019

kalpyatāṃ me rathaśīghraṃ kṣipram ānīyatāṃ dhanuḥ
anuprayāntu māṃ yuddhe ye 'vaśiṣṭā niśācarāḥ R_6,083.020

tasya tad vacanaṃ śrutvā mahāpārśvo 'bravīd vacaḥ
balādhyakṣān sthitāṃs tatra balaṃ saṃtvaryatām iti R_6,083.021

balādhyakṣās tu saṃrabdhā rākṣasāṃs tān gṛhād gṛhāt
codayantaḥ pariyayur laṅkāṃ laghuparākramāḥ R_6,083.022

tato muhūrtān niṣpetū rākṣasā bhīmavikramāḥ
nardanto bhīmavadanā nānāpraharaṇair bhujaiḥ R_6,083.023

asibhiḥ paṭṭasaiḥ śūlair galābhir musalair halaiḥ
śaktibhis tīkṣṇadhārābhir mahadbhiḥ kūṭamudgaraiḥ R_6,083.024

yaṣṭibhir vimalaiś cakrair niśitaiś ca paraśvadhaiḥ
bhiṇḍipālaiḥ śataghnībhir anyaiś cāpi varāyudhaiḥ R_6,083.025

athānayan balādhyakṣāś catvāro rāvaṇājñayā
drutaṃ sūtasamāyuktaṃ yuktāṣṭaturagaṃ ratham R_6,083.026

āruroha rathaṃ divyaṃ dīpyamānaṃ svatejasā
rāvaṇaḥ sattvagāmbhīryād dārayann iva medinīm R_6,083.027

rāvaṇenābhyanujñātau mahāpārśvamahodarau
virūpākṣaś ca durdharṣo rathān āruruhus tadā R_6,083.028

te tu hṛṣṭā vinardanto bhindanta iva medinīm
nādaṃ ghoraṃ vimuñcanto niryayur jayakāṅkṣiṇaḥ R_6,083.029

tato yuddhāya tejasvī rakṣogaṇabalair vṛtaḥ
niryayāv udyatadhanuḥ kālāntakayamomapaḥ R_6,083.030

tataḥ prajavanāśvena rathena sa mahārathaḥ
dvāreṇa niryayau tena yatra tau rāmalakṣmaṇau R_6,083.031

tato naṣṭaprabhaḥ sūryo diśaś ca timirāvṛtāḥ
dvijāś ca nedur ghorāś ca saṃcacāla ca medinī R_6,083.032

vavarṣa rudhiraṃ devaś caskhaluś ca turaṃgamāḥ
dhvajāgre nyapatad gṛdhro vineduś cāśivaṃ śivāḥ R_6,083.033

nayanaṃ cāsphurad vāmaṃ savyo bāhur akampata
vivarṇavadanaś cāsīt kiṃ cid abhraśyata svaraḥ R_6,083.034

tato niṣpatato yuddhe daśagrīvasya rakṣasaḥ
raṇe nidhanaśaṃsīni rūpāṇy etāni jajñire R_6,083.035

antarikṣāt papātolkā nirghātasamanisvanā
vinedur aśivaṃ gṛdhrā vāyasair anunāditāḥ R_6,083.036

etān acintayan ghorān utpātān samupasthitān
niryayau rāvaṇo mohād vadhārthī kālacoditaḥ R_6,083.037

teṣāṃ tu rathaghoṣeṇa rākṣasānāṃ mahātmanām
vānarāṇām api camūr yuddhāyaivābhyavartata R_6,083.038

teṣāṃ sutumulaṃ yuddhaṃ babhūva kapirakṣasām
anyonyam āhvayānānāṃ kruddhānāṃ jayam icchatām R_6,083.039

tataḥ kruddho daśagrīvaḥ śaraiḥ kāñcanabhūṣaṇaiḥ
vānarāṇām anīkeṣu cakāra kadanaṃ mahat R_6,083.040

nikṛttaśirasaḥ ke cid rāvaṇena valīmukhāḥ
nirucchvāsā hatāḥ ke cit ke cit pārśveṣu dāritāḥ
ke cid vibhinnaśirasaḥ ke cic cakṣurvivarjitāḥ R_6,083.041

daśānanaḥ krodhavivṛttanetro yato yato 'bhyeti rathena saṃkhye
tatas tatas tasya śarapravegaṃ soḍhuṃ na śekur hariyūthapās te R_6,083.042

tathā taiḥ kṛttagātrais tu daśagrīveṇa mārgaṇaiḥ
babhūva vasudhā tatra prakīrṇā haribhir vṛtā R_6,084.001

rāvaṇasyāprasahyaṃ taṃ śarasaṃpātam ekataḥ
na śekuḥ sahituṃ dīptaṃ pataṃgā iva pāvakam R_6,084.002

te 'rditā niśitair bāṇaiḥ krośanto vipradudruvuḥ
pāvakārciḥsamāviṣṭā dahyamānā yathā gajāḥ R_6,084.003

plavaṃgānām anīkāni mahābhrāṇīva mārutaḥ
sa yayau samare tasmin vidhaman rāvaṇaḥ śaraiḥ R_6,084.004

kadanaṃ tarasā kṛtvā rākṣasendro vanaukasām
āsasāda tato yuddhe rāghavaṃ tvaritas tadā R_6,084.005

sugrīvas tān kapīn dṛṣṭvā bhagnān vidravato raṇe
gulme suṣeṇaṃ nikṣipya cakre yuddhe drutaṃ manaḥ R_6,084.006

ātmanaḥ sadṛśaṃ vīraṃ sa taṃ nikṣipya vānaram
sugrīvo 'bhimukhaḥ śatruṃ pratasthe pādapāyudhaḥ R_6,084.007

pārśvataḥ pṛṣṭhataś cāsya sarve yūthādhipāḥ svayam
anujahrur mahāśailān vividhāṃś ca mahādrumān R_6,084.008

sa nadan yudhi sugrīvaḥ svareṇa mahatā mahān
pātayan vividhāṃś cānyāñ jaghānottamarākṣasān R_6,084.009

mamarda ca mahākāyo rākṣasān vānareśvaraḥ
yugāntasamaye vāyuḥ pravṛddhān agamān iva R_6,084.010

rākṣasānām anīkeṣu śailavarṣaṃ vavarṣa ha
aśmavarṣaṃ yathā meghaḥ pakṣisaṃgheṣu kānane R_6,084.011

kapirājavimuktais taiḥ śailavarṣais tu rākṣasāḥ
vikīrṇaśirasaḥ petur nikṛttā iva parvatāḥ R_6,084.012

atha saṃkṣīyamāṇeṣu rākṣaseṣu samantataḥ
sugrīveṇa prabhagneṣu patatsu vinadatsu ca R_6,084.013

virūpākṣaḥ svakaṃ nāma dhanvī viśrāvya rākṣasaḥ
rathād āplutya durdharṣo gajaskandham upāruhat R_6,084.014

sa taṃ dviradam āruhya virūpākṣo mahārathaḥ
vinadan bhīmanirhrālaṃ vānarān abhyadhāvata R_6,084.015

sugrīve sa śarān ghorān visasarja camūmukhe
sthāpayām āsā codvignān rākṣasān saṃpraharṣayan R_6,084.016

so 'tividdhaḥ śitair bāṇaiḥ kapīndras tena rakṣasā
cukrodha ca mahākrodho vadhe cāsya mano dadhe R_6,084.017

tataḥ pādapam uddhṛtya śūraḥ saṃpradhane hariḥ
abhipatya jaghānāsya pramukhe taṃ mahāgajam R_6,084.018

sa tu prahārābhihataḥ sugrīveṇa mahāgajaḥ
apāsarpad dhanurmātraṃ niṣasāda nanāda ca R_6,084.019

gajāt tu mathitāt tūrṇam apakramya sa vīryavān
rākṣaso 'bhimukhaḥ śatruṃ pratyudgamya tataḥ kapim R_6,084.020

ārṣabhaṃ carmakhaḍgaṃ ca pragṛhya laghuvikramaḥ
bhartsayann iva sugrīvam āsasāda vyavasthitam R_6,084.021

sa hi tasyābhisaṃkruddhaḥ pragṛhya mahatīṃ śilām
virūpākṣāya cikṣepa sugrīvo jaladopamām R_6,084.022

sa tāṃ śilām āpatantīṃ dṛṣṭvā rākṣasapuṃgavaḥ
apakramya suvikrāntaḥ khaḍgena prāharat tadā R_6,084.023

tena khaḍgena saṃkruddhaḥ sugrīvasya camūmukhe
kavacaṃ pātayām āsa sa khaḍgābhihato 'patat R_6,084.024

sa samutthāya patitaḥ kapis tasya vyasarjayat
talaprahāram aśaneḥ samānaṃ bhīmanisvanam R_6,084.025

talaprahāraṃ tad rakṣaḥ sugrīveṇa samudyatam
naipuṇyān mocayitvainaṃ muṣṭinorasy atāḍayat R_6,084.026

tatas tu saṃkruddhataraḥ sugrīvo vānareśvaraḥ
mokṣitaṃ cātmano dṛṣṭvā prahāraṃ tena rakṣasā R_6,084.027

sa dadarśāntaraṃ tasya virūpākṣasya vānaraḥ
tato nyapātayat krodhāc chaṅkhadeśe mahātalam R_6,084.028

mahendrāśanikalpena talenābhihataḥ kṣitau
papāta rudhiraklinnaḥ śoṇitaṃ sa samudvaman R_6,084.029

vivṛttanayanaṃ krodhāt saphenarudhirāplutam
dadṛśus te virūpākṣaṃ virūpākṣataraṃ kṛtam R_6,084.030

sphurantaṃ parivarjantaṃ pārśvena rudhirokṣitam
karuṇaṃ ca vinardāntaṃ dadṛśuḥ kapayo ripum R_6,084.031

tathā tu tau saṃyati saṃprayuktau tarasvinau vānararākṣasānām
balārṇavau sasvanatuḥ sabhīmaṃ mahārṇavau dvāv iva bhinnavelau R_6,084.032

vināśitaṃ prekṣya virūpanetraṃ mahābalaṃ taṃ haripārthivena
balaṃ samastaṃ kapirākṣasānām unmattagaṅgāpratimaṃ babhūva R_6,084.033

hanyamāne bale tūrṇam anyonyaṃ te mahāmṛdhe
sarasīva mahāgharme sūpakṣīṇe babhūvatuḥ R_6,085.001

svabalasya vighātena virūpākṣavadhena ca
babhūva dviguṇaṃ kruddho rāvaṇo rākṣasādhipaḥ R_6,085.002

prakṣīṇaṃ tu balaṃ dṛṣṭvā vadhyamānaṃ valīmukhaiḥ
babhūvāsya vyathā yuddhe prekṣya daivaviparyayam R_6,085.003

uvāca ca samīpasthaṃ mahodaram ariṃdamam
asmin kāle mahābāho jayāśā tvayi me sthitā R_6,085.004

jahi śatrucamūṃ vīra darśayādya parākramam
bhartṛpiṇḍasya kālo 'yaṃ nirveṣṭuṃ sādhu yudhyatām R_6,085.005

evam uktas tathety uktvā rākṣasendraṃ mahodaraḥ
praviveśārisenāṃ sa pataṃga iva pāvakam R_6,085.006

tataḥ sa kadanaṃ cakre vānarāṇāṃ mahābalaḥ
bhartṛvākyena tejasvī svena vīryeṇa coditaḥ R_6,085.007

prabhagnāṃ samare dṛṣṭvā vānarāṇāṃ mahācamūm
abhidudrāva sugrīvo mahodaram anantaram R_6,085.008

pragṛhya vipulāṃ ghorāṃ mahīdharasamāṃ śilām
cikṣepa ca mahātejās tad vadhāya harīśvaraḥ R_6,085.009

tām āpatantīṃ sahasā śilāṃ dṛṣṭvā mahodaraḥ
asaṃbhrāntas tato bāṇair nirbibheda durāsadām R_6,085.010

rakṣasā tena bāṇaughair nikṛttā sā sahasradhā
nipapāta śilā bhūmau gṛdhracakram ivākulam R_6,085.011

tāṃ tu bhinnāṃ śilāṃ dṛṣṭvā sugrīvaḥ krodhamūrchitaḥ
sālam utpāṭya cikṣepa rakṣase raṇamūrdhani
śaraiś ca vidadārainaṃ śūraḥ parapuraṃjayaḥ R_6,085.012

sa dadarśa tataḥ kruddhaḥ parighaṃ patitaṃ bhuvi
āvidhya tu sa taṃ dīptaṃ parighaṃ tasya darśayan
parighāgreṇa vegena jaghānāsya hayottamān R_6,085.013

tasmād dhatahayād vīraḥ so 'vaplutya mahārathāt
gadāṃ jagrāha saṃkruddho rākṣaso 'tha mahodaraḥ R_6,085.014

gadāparighahastau tau yudhi vīrau samīyatuḥ
nardantau govṛṣaprakhyau ghanāv iva savidyutau R_6,085.015

ājaghāna gadāṃ tasya parigheṇa harīśvaraḥ
papāta sa gadodbhinnaḥ parighas tasya bhūtale R_6,085.016

tato jagrāha tejasvī sugrīvo vasudhātalāt
āyasaṃ musalaṃ ghoraṃ sarvato hemabhūṣitam R_6,085.017

taṃ samudyamya cikṣepa so 'py anyāṃ vyākṣipad gadām
bhinnāv anyonyam āsādya petatur dharaṇītale R_6,085.018

tato bhagnapraharaṇau muṣṭibhyāṃ tau samīyatuḥ
tejobalasamāviṣṭau dīptāv iva hutāśanau R_6,085.019

jaghnatus tau tadānyonyaṃ nedatuś ca punaḥ punaḥ
talaiś cānyonyam āhatya petatur dharaṇītale R_6,085.020

utpetatus tatas tūrṇaṃ jaghnatuś ca parasparam
bhujaiś cikṣepatur vīrāv anyonyam aparājitau R_6,085.021

ājahāra tadā khaḍgam adūraparivartinam
rākṣasaś carmaṇā sārdhaṃ mahāvego mahodaraḥ R_6,085.022

tathaiva ca mahākhaḍgaṃ carmaṇā patitaṃ saha
jagrāha vānaraśreṣṭhaḥ sugrīvo vegavattaraḥ R_6,085.023

tau tu roṣaparītāṅgau nardantāv abhyadhāvatām
udyatāsī raṇe hṛṣṭau yudhi śastraviśāradau R_6,085.024

dakṣiṇaṃ maṇḍalaṃ cobhau tau tūrṇaṃ saṃparīyatuḥ
anyonyam abhisaṃkruddhau jaye praṇihitāv ubhau R_6,085.025

sa tu śūro mahāvego vīryaślāghī mahodaraḥ
mahācarmaṇi taṃ khaḍgaṃ pātayām āsa durmatiḥ R_6,085.026

lagnam utkarṣataḥ khaḍgaṃ khaḍgena kapikuñjaraḥ
jahāra saśiras trāṇaṃ kuṇḍalopahitaṃ śiraḥ R_6,085.027

nikṛttaśirasas tasya patitasya mahītale
tad balaṃ rākṣasendrasya dṛṣṭvā tatra na tiṣṭhati R_6,085.028

hatvā taṃ vānaraiḥ sārdhaṃ nanāda mudito hariḥ
cukrodha ca daśagrīvo babhau hṛṣṭaś ca rāghavaḥ R_6,085.029

mahodare tu nihate mahāpārśvo mahābalaḥ
aṅgadasya camūṃ bhīmāṃ kṣobhayām āsa sāyakaiḥ R_6,086.001

sa vānarāṇāṃ mukhyānām uttamāṅgāni sarvaśaḥ
pātayām āsa kāyebhyaḥ phalaṃ vṛntād ivānilaḥ R_6,086.002

keṣāṃ cid iṣubhir bāhūn skandhāṃś cicheda rākṣasaḥ
vānarāṇāṃ susaṃkruddhaḥ pārśvaṃ keṣāṃ vyadārayat R_6,086.003

te 'rditā bāṇavarṣeṇa mahāpārśvena vānarāḥ
viṣādavimukhāḥ sarve babhūvur gatacetasaḥ R_6,086.004

nirīkṣya balam udvignam aṅgado rākṣasārditam
vegaṃ cakre mahābāhuḥ samudra iva parvaṇi R_6,086.005

āyasaṃ parighaṃ gṛhya sūryaraśmisamaprabham
samare vānaraśreṣṭho mahāpārśve nyapātayat R_6,086.006

sa tu tena prahāreṇa mahāpārśvo vicetanaḥ
sasūtaḥ syandanāt tasmād visaṃjñaḥ prāpatad bhuvi R_6,086.007

sarkṣarājas tu tejasvī nīlāñjanacayopamaḥ
niṣpatya sumahāvīryaḥ svād yūthān meghasaṃnibhāt R_6,086.008

pragṛhya giriśṛṅgābhāṃ kruddhaḥ sa vipulāṃ śilām
aśvāñ jaghāna tarasā syandanaṃ ca babhañja tam R_6,086.009

muhūrtāl labdhasaṃjñas tu mahāpārśvo mahābalaḥ
aṅgadaṃ bahubhir bāṇair bhūyas taṃ pratyavidhyata R_6,086.010

jāmbavantaṃ tribhir bāṇair ājaghāna stanāntare
ṛkṣarājaṃ gavākṣaṃ ca jaghāna bahubhiḥ śaraiḥ R_6,086.011

gavākṣaṃ jāmbavantaṃ ca sa dṛṣṭvā śarapīḍitau
jagrāha parighaṃ ghoram aṅgadaḥ krodhamūrchitaḥ R_6,086.012

tasyāṅgadaḥ prakupito rākṣasasya tam āyasaṃ
dūrasthitasya parighaṃ raviraśmisamaprabham R_6,086.013

dvābhyāṃ bhujābhyāṃ saṃgṛhya bhrāmayitvā ca vegavān
mahāpārśvāya cikṣepa vadhārthaṃ vālinaḥ sutaḥ R_6,086.014

sa tu kṣipto balavatā parighas tasya rakṣasaḥ
dhanuś ca saśaraṃ hastāc chirastraṃ cāpy apātayat R_6,086.015

taṃ samāsādya vegena vāliputraḥ pratāpavān
talenābhyahanat kruddhaḥ karṇamūle sakuṇḍale R_6,086.016

sa tu kruddho mahāvego mahāpārśvo mahādyutiḥ
kareṇaikena jagrāha sumahāntaṃ paraśvadham R_6,086.017

taṃ tailadhautaṃ vimalaṃ śailasāramayaṃ dṛḍham
rākṣasaḥ paramakruddho vāliputre nyapātayat R_6,086.018

tena vāmāṃsaphalake bhṛśaṃ pratyavapātitam
aṅgado mokṣayām āsa saroṣaḥ sa paraśvadham R_6,086.019

sa vīro vajrasaṃkāśam aṅgado muṣṭim ātmanaḥ
saṃvartayan susaṃkruddhaḥ pitus tulyaparākramaḥ R_6,086.020

rākṣasasya stanābhyāśe marmajño hṛdayaṃ prati
indrāśanisamasparśaṃ sa muṣṭiṃ vinyapātayat R_6,086.021

tena tasya nipātena rākṣasasya mahāmṛdhe
paphāla hṛdayaṃ cāśu sa papāta hato bhuvi R_6,086.022

tasmin nipatite bhūmau tat sainyaṃ saṃpracukṣubhe
abhavac ca mahān krodhaḥ samare rāvaṇasya tu R_6,086.023

mahodaramahāpārśvau hatau dṛṣṭvā tu rākṣasau
tasmiṃś ca nihate vīre virūpākṣe mahābale R_6,087.001

āviveśa mahān krodho rāvaṇaṃ tu mahāmṛdhe
sūtaṃ saṃcodayām āsa vākyaṃ cedam uvāca ha R_6,087.002

nihatānām amātyānāṃ ruddhasya nagarasya ca
duḥkham eṣo 'paneṣyāmi hatvā tau rāmalakṣmaṇau R_6,087.003

rāmavṛkṣaṃ raṇe hanmi sītāpuṣpaphalapradam
praśākhā yasya sugrīvo jāmbavān kumudo nalaḥ R_6,087.004

sa diśo daśa ghoṣeṇa rathasyātiratho mahān
nādayan prayayau tūrṇaṃ rāghavaṃ cābhyavartata R_6,087.005

pūritā tena śabdena sanadīgirikānanā
saṃcacāla mahī sarvā savarāhamṛgadvipā R_6,087.006

tāmasaṃ sumahāghoraṃ cakārāstraṃ sudāruṇam
nirdadāha kapīn sarvāṃs te prapetuḥ samantataḥ R_6,087.007

tāny anīkāny anekāni rāvaṇasya śarottamaiḥ
dṛṣṭvā bhagnāni śataśo rāghavaḥ paryavasthitaḥ R_6,087.008

sa dadarśa tato rāmaṃ tiṣṭhantam aparājitam
lakṣmaṇena saha bhrātrā viṣṇunā vāsavaṃ yathā R_6,087.009

ālikhantam ivākāśam avaṣṭabhya mahad dhanuḥ
padmapatraviśālākṣaṃ dīrghabāhum ariṃdamam R_6,087.010

vānarāṃś ca raṇe bhagnān āpatantaṃ ca rāvaṇam
samīkṣya rāghavo hṛṣṭo madhye jagrāha kārmukam R_6,087.011

visphārayitum ārebhe tataḥ sa dhanur uttamam
mahāvegaṃ mahānādaṃ nirbhindann iva medinīm R_6,087.012

tayoḥ śarapathaṃ prāpya rāvaṇo rājaputrayoḥ
sa babhūva yathā rāhuḥ samīpe śaśisūryayoḥ R_6,087.013

rāvaṇasya ca bāṇaughai rāmavispharitena ca
śabdena rākṣasās tena petuś ca śataśas tadā R_6,087.014

tam icchan prathamaṃ yoddhuṃ lakṣmaṇo niśitaiḥ śaraiḥ
mumoca dhanur āyamya śarān agniśikhopamān R_6,087.015

tān muktamātrān ākāśe lakṣmaṇena dhanuṣmatā
bāṇān bāṇair mahātejā rāvaṇaḥ pratyavārayat R_6,087.016

ekam ekena bāṇena tribhis trīn daśabhir daśa
lakṣmaṇasya praciccheda darśayan pāṇilāghavam R_6,087.017

abhyatikramya saumitriṃ rāvaṇaḥ samitiṃjayaḥ
āsasāda tato rāmaṃ sthitaṃ śailam ivācalam R_6,087.018

sa saṃkhye rāmam āsādya krodhasaṃraktalocanaḥ
vyasṛjac charavarṣāni rāvaṇo rāghavopari R_6,087.019

śaradhārās tato rāmo rāvaṇasya dhanuścyutāḥ
dṛṣṭvaivāpatitāḥ śīghraṃ bhallāñ jagrāha satvaram R_6,087.020

tāñ śaraughāṃs tato bhallais tīkṣṇaiś ciccheda rāghavaḥ
dīpyamānān mahāvegān kruddhān āśīviṣān iva R_6,087.021

rāghavo rāvaṇaṃ tūrṇaṃ rāvaṇo rāghavaṃ tathā
anyonyaṃ vividhais tīkṣṇaiḥ śarair abhivavarṣatuḥ R_6,087.022

ceratuś ca ciraṃ citraṃ maṇḍalaṃ savyadakṣiṇam
bāṇavegān samudīkṣya samareṣv aparājitau R_6,087.023

tayor bhūtāni vitreṣur yugapat saṃprayudhyatoḥ
raudrayoḥ sāyakamucor yamāntakanikāśayoḥ R_6,087.024

saṃtataṃ vividhair bāṇair babhūva gaganaṃ tadā
ghanair ivātapāpāye vidyunmālāsamākulaiḥ R_6,087.025

gavākṣitam ivākāśaṃ babhūva śūravṛṣṭibhiḥ
mahāvegaiḥ sutīkṣṇāgrair gṛdhrapatraiḥ suvājitaiḥ R_6,087.026

śarāndhakāraṃ tau bhīmaṃ cakratuḥ paramaṃ tadā
gate 'staṃ tapane cāpi mahāmeghāv ivotthitau R_6,087.027

babhūva tumulaṃ yuddham anyonyavadhakāṅkṣiṇoḥ
anāsādyam acintyaṃ ca vṛtravāsavayor iva R_6,087.028

ubhau hi parameṣvāsāv ubhau śastraviśāradau
ubhau cāstravidāṃ mukhyāv ubhau yuddhe viceratuḥ R_6,087.029

ubhau hi yena vrajatas tena tena śarormayaḥ
ūrmayo vāyunā viddhā jagmuḥ sāgarayor iva R_6,087.030

tataḥ saṃsaktahastas tu rāvaṇo lokarāvaṇaḥ
nārācamālāṃ rāmasya lalāṭe pratyamuñcata R_6,087.031

raudracāpaprayuktāṃ tāṃ nīlotpaladalaprabhām
śirasā dhārayan rāmo na vyathāṃ pratyapadyata R_6,087.032

atha mantrān api japan raudram astram udīrayan
śarān bhūyaḥ samādāya rāmaḥ krodhasamanvitaḥ R_6,087.033

mumoca ca mahātejāś cāpam āyamya vīryavān
tāñ śarān rākṣasendrāya cikṣepācchinnasāyakaḥ R_6,087.034

te mahāmeghasaṃkāśe kavace patitāḥ śarāḥ
avadhye rākṣasendrasya na vyathāṃ janayaṃs tadā R_6,087.035

punar evātha taṃ rāmo rathasthaṃ rākṣasādhipam
lalāṭe paramāstreṇa sarvāstrakuśalo 'bhinat R_6,087.036

te bhittvā bāṇarūpāṇi pañcaśīrṣā ivoragāḥ
śvasanto viviśur bhūmiṃ rāvaṇapratikūlatāḥ R_6,087.037

nihatya rāghavasyāstraṃ rāvaṇaḥ krodhamūrchitaḥ
āsuraṃ sumahāghoram anyad astraṃ samādade R_6,087.038

siṃhavyāghramukhāṃś cānyān kaṅkakākamukhān api
gṛdhraśyenamukhāṃś cāpi sṛgālavadanāṃs tathā R_6,087.039

īhāmṛgamukhāṃś cānyān vyāditāsyān bhayāvahān
pañcāsyāṃl lelihānāṃś ca sasarja niśitāñ śarān R_6,087.040

śarān kharamukhāṃś cānyān varāhamukhasaṃsthitān
śvānakukkuṭavaktrāṃś ca makarāśīviṣānanān R_6,087.041

etāṃś cānyāṃś ca māyābhiḥ sasarja niśitāñ śarān
rāmaṃ prati mahātejāḥ kruddhaḥ sarpa iva śvasan R_6,087.042

āsureṇa samāviṣṭaḥ so 'streṇa raghunandanaḥ
sasarjāstraṃ mahotsāhaḥ pāvakaṃ pāvakopamaḥ R_6,087.043

agnidīptamukhān bāṇāṃs tathā sūryamukhān api
candrārdhacandravaktrāṃś ca dhūmaketumukhān api R_6,087.044

grahanakṣatravarṇāṃś ca maholkāmukhasaṃsthitān
vidyujjihvopamāṃś cānyān sasarja niśitāñ śarān R_6,087.045

te rāvaṇaśarā ghorā rāghavāstrasamāhatāḥ
vilayaṃ jagmur ākāśe jagmuś caiva sahasraśaḥ R_6,087.046

tad astraṃ nihataṃ dṛṣṭvā rāmeṇākliṣṭakarmaṇā
hṛṣṭā nedus tataḥ sarve kapayaḥ kāmarūpiṇaḥ R_6,087.047

tasmin pratihate 'stre tu rāvaṇo rākṣasādhipaḥ
krodhaṃ ca dviguṇaṃ cakre krodhāc cāstram anantaram R_6,088.001

mayena vihitaṃ raudram anyad astraṃ mahādyutiḥ
utsraṣṭuṃ rāvaṇo ghoraṃ rāghavāya pracakrame R_6,088.002

tataḥ śūlāni niścerur gadāś ca musalāni ca
kārmukād dīpyamānāni vajrasārāṇi sarvaśaḥ R_6,088.003

kūṭamudgarapāśāś ca dīptāś cāśanayas tathā
niṣpetur vividhās tīkṣṇā vātā iva yugakṣaye R_6,088.004

tad astraṃ rāghavaḥ śrīmān uttamāstravidāṃ varaḥ
jaghāna paramāstreṇa gandharveṇa mahādyutiḥ R_6,088.005

tasmin pratihate 'stre tu rāghaveṇa mahātmanā
rāvaṇaḥ krodhatāmrākṣaḥ sauram astram udīrayat R_6,088.006

tataś cakrāṇi niṣpetur bhāsvarāṇi mahānti ca
kārmukād bhīmavegasya daśagrīvasya dhīmataḥ R_6,088.007

tair āsīd gaganaṃ dīptaṃ saṃpatadbhir itas tataḥ
patadbhiś ca diśo dīptaiś candrasūryagrahair iva R_6,088.008

tāni ciccheda bāṇaughaiś cakrāṇi tu sa rāghavaḥ
āyudhāni vicitrāṇi rāvaṇasya camūmukhe R_6,088.009

tad astraṃ tu hataṃ dṛṣṭvā rāvaṇo rākṣasādhipaḥ
vivyādha daśabhir bāṇai rāmaṃ sarveṣu marmasu R_6,088.010

sa viddho daśabhir bāṇair mahākārmukaniḥsṛtaiḥ
rāvaṇena mahātejā na prākampata rāghavaḥ R_6,088.011

tato vivyādha gātreṣu sarveṣu samitiṃjayaḥ
rāghavas tu susaṃkruddho rāvaṇaṃ bahubhiḥ śaraiḥ R_6,088.012

etasminn antare kruddho rāghavasyānujo balī
lakṣmaṇaḥ sāyakān sapta jagrāha paravīrahā R_6,088.013

taiḥ sāyakair mahāvegai rāvaṇasya mahādyutiḥ
dhvajaṃ manuṣyaśīrṣaṃ tu tasya ciccheda naikadhā R_6,088.014

sāratheś cāpi bāṇena śiro jvalitakuṇḍalam
jahāra lakṣmaṇaḥ śrīmān nairṛtasya mahābalaḥ R_6,088.015

tasya bāṇaiś ca ciccheda dhanur gajakaropamam
lakṣmaṇo rākṣasendrasya pañcabhir niśitaiḥ śaraiḥ R_6,088.016

nīlameghanibhāṃś cāsya sadaśvān parvatopamān
jaghānāplutya gadayā rāvaṇasya vibhīṣaṇaḥ R_6,088.017

hatāśvād vegavān vegād avaplutya mahārathāt
krodham āhārayat tīvraṃ bhrātaraṃ prati rāvaṇaḥ R_6,088.018

tataḥ śaktiṃ mahāśaktir dīptāṃ dīptāśanīm iva
vibhīṣaṇāya cikṣepa rākṣasendraḥ pratāpavān R_6,088.019

aprāptām eva tāṃ bāṇais tribhiś ciccheda lakṣmaṇaḥ
athodatiṣṭhat saṃnādo vānarāṇāṃ tadā raṇe R_6,088.020

sā papāta tridhā chinnā śaktiḥ kāñcanamālinī
savisphuliṅgā jvalitā maholkeva divaś cyutā R_6,088.021

tataḥ saṃbhāvitatarāṃ kālenāpi durāsadām
jagrāha vipulāṃ śaktiṃ dīpyamānāṃ svatejasā R_6,088.022

sā veginā balavatā rāvaṇena durātmanā
jajvāla sumahāghorā śakrāśanisamaprabhā R_6,088.023

etasminn antare vīro lakṣmaṇas taṃ vibhīṣaṇam
prāṇasaṃśayam āpannaṃ tūrṇam evābhyapadyata R_6,088.024

taṃ vimokṣayituṃ vīraś cāpam āyamya lakṣmaṇaḥ
rāvaṇaṃ śaktihastaṃ taṃ śaravarṣair avākirat R_6,088.025

kīryamāṇaḥ śaraugheṇa visṛṣṭena mahātmanā
na prahartuṃ manaś cakre vimukhīkṛtavikramaḥ R_6,088.026

mokṣitaṃ bhrātaraṃ dṛṣṭvā lakṣmaṇena sa rāvaṇaḥ
lakṣmaṇābhimukhas tiṣṭhann idaṃ vacanam abravīt R_6,088.027

mokṣitas te balaślāghin yasmād evaṃ vibhīṣaṇaḥ
vimucya rākṣasaṃ śaktis tvayīyaṃ vinipātyate R_6,088.028

eṣā te hṛdayaṃ bhittvā śaktir lohitalakṣaṇā
madbāhuparighotsṛṣṭā prāṇān ādāya yāsyati R_6,088.029

ity evam uktvā tāṃ śaktim aṣṭaghaṇṭāṃ mahāsvanām
mayena māyāvihitām amoghāṃ śatrughātinīm R_6,088.030

lakṣmaṇāya samuddiśya jvalantīm iva tejasā
rāvaṇaḥ paramakruddhaś cikṣepa ca nanāda ca R_6,088.031

sā kṣiptā bhīmavegena śakrāśanisamasvanā
śaktir abhyapatad vegāl lakṣmaṇaṃ raṇamūrdhani R_6,088.032

tām anuvyāharac chaktim āpatantīṃ sa rāghavaḥ
svastyas tu lakṣmaṇāyeti moghā bhava hatodyamā R_6,088.033

nyapatat sā mahāvegā lakṣmaṇasya mahorasi
jihvevoragarājasya dīpyamānā mahādyutiḥ R_6,088.034

tato rāvaṇavegena sudūram avagāḍhayā
śaktyā nirbhinnahṛdayaḥ papāta bhuvi lakṣmaṇaḥ R_6,088.035

tadavasthaṃ samīpastho lakṣmaṇaṃ prekṣya rāghavaḥ
bhrātṛsnehān mahātejā viṣaṇṇahṛdayo 'bhavat R_6,088.036

sa muhūrtam anudhyāya bāṣpavyākulalocanaḥ
babhūva saṃrabdhataro yugānta iva pāvakaḥ R_6,088.037

na viṣādasya kālo 'yam iti saṃcintya rāghavaḥ
cakre sutumulaṃ yuddhaṃ rāvaṇasya vadhe dhṛtaḥ R_6,088.038

sa dadarśa tato rāmaḥ śaktyā bhinnaṃ mahāhave
lakṣmaṇaṃ rudhirādigdhaṃ sapannagam ivācalam R_6,088.039

tām api prahitāṃ śaktiṃ rāvaṇena balīyasā
yatnatas te hariśreṣṭhā na śekur avamarditum
arditāś caiva bāṇaughaiḥ kṣiprahastena rakṣasā R_6,088.040

saumitriṃ sā vinirbhidya praviṣṭā dharaṇītalam
tāṃ karābhyāṃ parāmṛśya rāmaḥ śaktiṃ bhayāvahām
babhañja samare kruddho balavad vicakarṣa ca R_6,088.041

tasya niṣkarṣataḥ śaktiṃ rāvaṇena balīyasā
śarāḥ sarveṣu gātreṣu pātitā marmabhedinaḥ R_6,088.042

acintayitvā tān bāṇān samāśliṣya ca lakṣmaṇam
abravīc ca hanūmantaṃ sugrīvaṃ caiva rāghavaḥ
lakṣmaṇaṃ parivāryeha tiṣṭhadhvaṃ vānarottamāḥ R_6,088.043

parākramasya kālo 'yaṃ saṃprāpto me cirepsitaḥ
pāpātmāyaṃ daśagrīvo vadhyatāṃ pāpaniścayaḥ
kāṅkṣitaḥ stokakasyeva gharmānte meghadarśanam R_6,088.044

asmin muhūrte nacirāt satyaṃ pratiśṛṇomi vaḥ
arāvaṇam arāmaṃ vā jagad drakṣyatha vānarāḥ R_6,088.045

rājyanāśaṃ vane vāsaṃ daṇḍake paridhāvanam
vaidehyāś ca parāmarśaṃ rakṣobhiś ca samāgamam R_6,088.046

prāptaṃ duḥkhaṃ mahad ghoraṃ kleśaṃ ca nirayopamam
adya sarvam ahaṃ tyakṣye hatvā taṃ rāvaṇaṃ raṇe R_6,088.047

yadarthaṃ vānaraṃ sainyaṃ samānītam idaṃ mayā
sugrīvaś ca kṛto rājye nihatvā vālinaṃ raṇe R_6,088.048

yadarthaṃ sāgaraḥ krāntaḥ setur baddhaś ca sāgare
so 'yam adya raṇe pāpaś cakṣurviṣayam āgataḥ R_6,088.049

cakṣurviṣayam āgamya nāyaṃ jīvitum arhati
dṛṣṭiṃ dṛṣṭiviṣasyeva sarpasya mama rāvaṇaḥ R_6,088.050

svasthāḥ paśyata durdharṣā yuddhaṃ vānarapuṃgavāḥ
āsīnāḥ parvatāgreṣu mamedaṃ rāvaṇasya ca R_6,088.051

adya rāmasya rāmatvaṃ paśyantu mama saṃyuge
trayo lokāḥ sagandharvāḥ sadevāḥ sarṣicāraṇāḥ R_6,088.052

adya karma kariṣyāmi yal lokāḥ sacarācarāḥ
sadevāḥ kathayiṣyanti yāvad bhūmir dhariṣyati R_6,088.053

evam uktvā śitair bāṇais taptakāñcanabhūṣaṇaiḥ
ājaghāna daśagrīvaṃ raṇe rāmaḥ samāhitaḥ R_6,088.054

atha pradīptair nārācair musalaiś cāpi rāvaṇaḥ
abhyavarṣat tadā rāmaṃ dhārābhir iva toyadaḥ R_6,088.055

rāmarāvaṇamuktānām anyonyam abhinighnatām
śarāṇāṃ ca śarāṇāṃ ca babhūva tumulaḥ svanaḥ R_6,088.056

te bhinnāś ca vikīrṇāś ca rāmarāvaṇayoḥ śarāḥ
antarikṣāt pradīptāgrā nipetur dharaṇītale R_6,088.057

tayor jyātalanirghoṣo rāmarāvaṇayor mahān
trāsanaḥ sarvabūtānāṃ sa babhūvādbhutopamaḥ R_6,088.058

sa kīryamāṇaḥ śarajālavṛṣṭibhir mahātmanā dīptadhanuṣmatārditaḥ
bhayāt pradudrāva sametya rāvaṇo yathānilenābhihato balāhakaḥ R_6,088.059

sa dattvā tumulaṃ yuddhaṃ rāvaṇasya durātmanaḥ
visṛjann eva bāṇaughān suṣeṇaṃ vākyam abravīt R_6,089.001

eṣa rāvaṇavegena lakṣmaṇaḥ patitaḥ kṣitau
sarpavad veṣṭate vīro mama śokam udīrayan R_6,089.002

śoṇitārdram imaṃ vīraṃ prāṇair iṣṭataraṃ mama
paśyato mama kā śaktir yoddhuṃ paryākulātmanaḥ R_6,089.003

ayaṃ sa samaraślāghī bhrātā me śubhalakṣaṇaḥ
yadi pañcatvam āpannaḥ prāṇair me kiṃ sukhena vā R_6,089.004

lajjatīva hi me vīryaṃ bhraśyatīva karād dhanuḥ
sāyakā vyavasīdanti dṛṣṭir bāṣpavaśaṃ gatā
cintā me vardhate tīvrā mumūrṣā copajāyate R_6,089.005

bhrātaraṃ nihataṃ dṛṣṭvā rāvaṇena durātmanā
paraṃ viṣādam āpanno vilalāpākulendriyaḥ R_6,089.006

na hi yuddhena me kāryaṃ naiva prāṇair na sītayā
bhrātaraṃ nihataṃ dṛṣṭvā lakṣmaṇaṃ raṇapāṃsuṣu R_6,089.007

kiṃ me rājyena kiṃ prāṇair yuddhe kāryaṃ na vidyate
yatrāyaṃ nihataḥ śete raṇamūrdhani lakṣmaṇaḥ R_6,089.008

rāmam āśvāsayan vīraḥ suṣeṇo vākyam abravīt
na mṛto 'yaṃ mahābāhur lakṣmaṇo lakṣmivardhanaḥ R_6,089.009

na cāsya vikṛtaṃ vaktraṃ nāpi śyāmaṃ na niṣprabham
suprabhaṃ ca prasannaṃ ca mukham asyābhilakṣyate R_6,089.010

padmaraktatalau hastau suprasanne ca locane
evaṃ na vidyate rūpaṃ gatāsūnāṃ viśāṃ pate
māṃ viṣādaṃ kṛthā vīra saprāṇo 'yam ariṃdama R_6,089.011

ākhyāsyate prasuptasya srastagātrasya bhūtale
socchvāsaṃ hṛdayaṃ vīra kampamānaṃ muhur muhuḥ R_6,089.012

evam uktvā tu vākyajñaḥ suṣeṇo rāghavaṃ vacaḥ
samīpastham uvācedaṃ hanūmantam abhitvaran R_6,089.013

saumya śīghram ito gatvā śailam oṣadhiparvatam
pūrvaṃ hi kathito yo 'sau vīra jāmbavatā śubhaḥ R_6,089.014

dakṣiṇe śikhare tasya jātām oṣadhim ānaya
viśalyakaraṇī nāma viśalyakaraṇīṃ śubhām R_6,089.015

sauvarṇakaraṇīṃ cāpi tathā saṃjīvanīm api
saṃdhānakaraṇīṃ cāpi gatvā śīghram ihānaya
saṃjīvanārthaṃ vīrasya lakṣmaṇasya mahātmanaḥ R_6,089.016

ity evam ukto hanumān gatvā cauṣadhiparvatam
cintām abhyagamac chrīmān ajānaṃs tā mahauṣadhīḥ R_6,089.017

tasya buddhiḥ samutpannā māruter amitaujasaḥ
idam eva gamiṣyāmi gṛhītvā śikharaṃ gireḥ R_6,089.018

agṛhya yadi gacchāmi viśalyakaraṇīm aham
kālātyayena doṣaḥ syād vaiklavyaṃ ca mahad bhavet R_6,089.019

iti saṃcintya hanumān gatvā kṣipraṃ mahābalaḥ
utpapāta gṛhītvā tu hanūmāñ śikharaṃ gireḥ R_6,089.020

oṣadhīr nāvagachāmi tā ahaṃ haripuṃgava
tad idaṃ śikharaṃ kṛtsnaṃ gires tasyāhṛtaṃ mayā R_6,089.021

evaṃ kathayamānaṃ taṃ praśasya pavanātmajam
suṣeṇo vānaraśreṣṭho jagrāhotpāṭya cauṣadhīḥ R_6,089.022

tataḥ saṃkṣodayitvā tām oṣadhiṃ vānarottamaḥ
lakṣmaṇasya dadau nastaḥ suṣeṇaḥ sumahādyutiḥ R_6,089.023

saśalyaḥ sa samāghrāya lakṣmaṇaḥ paravīrahā
viśalyo virujaḥ śīghram udatiṣṭhan mahītalāt R_6,089.024

samutthitaṃ te harayo bhūtalāt prekṣya lakṣmaṇam
sādhu sādhv iti suprītāḥ suṣeṇaṃ pratyapūjayan R_6,089.025

ehy ehīty abravīd rāmo lakṣmaṇaṃ paravīrahā
sasvaje snehagāḍhaṃ ca bāṣpaparyākulekṣaṇaḥ R_6,089.026

abravīc ca pariṣvajya saumitriṃ rāghavas tadā
diṣṭyā tvāṃ vīra paśyāmi maraṇāt punar āgatam R_6,089.027

na hi me jīvitenārthaḥ sītayā ca jayena vā
ko hi me jīvitenārthas tvayi pañcatvam āgate R_6,089.028

ity evaṃ vadatas tasya rāghavasya mahātmanaḥ
khinnaḥ śithilayā vācā lakṣmaṇo vākyam abravīt R_6,089.029

tāṃ pratijñāṃ pratijñāya purā satyaparākrama
laghuḥ kaś cid ivāsattvo naivaṃ vaktum ihārhasi R_6,089.030

na pratijñāṃ hi kurvanti vitathāṃ sādhavo 'nagha
lakṣaṇaṃ hi mahat tv asya pratijñāparipālanam R_6,089.031

nairāśyam upagantuṃ te tad alaṃ matkṛte 'nagha
vadhena rāvaṇasyādya pratijñām anupālaya R_6,089.032

na jīvan yāsyate śatrus tava bāṇapathaṃ gataḥ
nardatas tīkṣṇadaṃṣṭrasya siṃhasyeva mahāgajaḥ R_6,089.033

ahaṃ tu vadham icchāmi śīghram asya durātmanaḥ
yāvad astaṃ na yāty eṣa kṛtakarmā divākaraḥ R_6,089.034

lakṣmaṇena tu tad vākyam uktaṃ śrutvā sa rāghavaḥ
rāvaṇāya śarān ghorān visasarja camūmukhe R_6,090.001

daśagrīvo rathasthas tu rāmaṃ vajropamaiḥ śaraiḥ
ājaghāna mahāghorair dhārābhir iva toyadaḥ R_6,090.002

dīptapāvakasaṃkāśaiḥ śaraiḥ kāñcanabhūṣaṇaiḥ
nirbibheda raṇe rāmo daśagrīvaṃ samāhitaḥ R_6,090.003

bhūmisthitasya rāmasya rathasthasya ca rakṣasaḥ
na samaṃ yuddham ity āhur devagandharvadānavāḥ R_6,090.004

tataḥ kāñcanacitrāṅgaḥ kiṃkiṇīśatabhūṣitaḥ
taruṇādityasaṃkāśo vaidūryamayakūbaraḥ R_6,090.005

sadaśvaiḥ kāñcanāpīḍair yuktaḥ śvetaprakīrṇakaiḥ
haribhiḥ sūryasaṃkāśair hemajālavibhūṣitaiḥ R_6,090.006

rukmaveṇudhvajaḥ śrīmān devarājaratho varaḥ
abhyavartata kākutstham avatīrya triviṣṭapāt R_6,090.007

abravīc ca tadā rāmaṃ sapratodo rathe sthitaḥ
prāñjalir mātalir vākyaṃ sahasrākṣasya sārathiḥ R_6,090.008

sahasrākṣeṇa kākutstha ratho 'yaṃ vijayāya te
dattas tava mahāsattva śrīmāñ śatrunibarhaṇaḥ R_6,090.009

idam aindraṃ mahaccāpaṃ kavacaṃ cāgnisaṃnibham
śarāś cādityasaṃkāśāḥ śaktiś ca vimalā śitāḥ R_6,090.010

āruhyemaṃ rathaṃ vīra rākṣasaṃ jahi rāvaṇam
mayā sārathinā rāma mahendra iva dānavān R_6,090.011

ity uktaḥ sa parikramya rathaṃ tam abhivādya ca
āruroha tadā rāmo lokāṃl lakṣmyā virājayan R_6,090.012

tad babhūvādbhutaṃ yuddhaṃ dvairathaṃ lomaharṣaṇam
rāmasya ca mahābāho rāvaṇasya ca rakṣasaḥ R_6,090.013

sa gāndharveṇa gāndharvaṃ daivaṃ daivena rāghavaḥ
astraṃ rākṣasarājasya jaghāna paramāstravit R_6,090.014

astraṃ tu paramaṃ ghoraṃ rākṣasaṃ rākasādhipaḥ
sasarja paramakruddhaḥ punar eva niśācaraḥ R_6,090.015

te rāvaṇadhanurmuktāḥ śarāḥ kāñcanabhūṣaṇāḥ
abhyavartanta kākutsthaṃ sarpā bhūtvā mahāviṣāḥ R_6,090.016

te dīptavadanā dīptaṃ vamanto jvalanaṃ mukhaiḥ
rāmam evābhyavartanta vyāditāsyā bhayānakāḥ R_6,090.017

tair vāsukisamasparśair dīptabhogair mahāviṣaiḥ
diśaś ca saṃtatāḥ sarvāḥ pradiśaś ca samāvṛtāḥ R_6,090.018

tān dṛṣṭvā pannagān rāmaḥ samāpatata āhave
astraṃ gārutmataṃ ghoraṃ prāduścakre bhayāvaham R_6,090.019

te rāghavadhanurmuktā rukmapuṅkhāḥ śikhiprabhāḥ
suparṇāḥ kāñcanā bhūtvā viceruḥ sarpaśatravaḥ R_6,090.020

te tān sarvāñ śarāñ jaghnuḥ sarparūpān mahājavān
suparṇarūpā rāmasya viśikhāḥ kāmarūpiṇaḥ R_6,090.021

astre pratihate kruddho rāvaṇo rākṣasādhipaḥ
abhyavarṣat tadā rāmaṃ ghorābhiḥ śaravṛṣṭibhiḥ R_6,090.022

tataḥ śarasahasreṇa rāmam akliṣṭakāriṇam
ardayitvā śaraugheṇa mātaliṃ pratyavidhyata R_6,090.023

pātayitvā rathopasthe rathāt ketuṃ ca kāñcanam
aindrān abhijaghānāśvāñ śarajālena rāvaṇaḥ R_6,090.024

viṣedur devagandharvā dānavāś cāraṇaiḥ saha
rāmam ārtaṃ tadā dṛṣṭvā siddhāś ca paramarṣayaḥ R_6,090.025

vyathitā vānarendrāś ca babhūvuḥ savibhīṣaṇāḥ
rāmacandramasaṃ dṛṣṭvā grastaṃ rāvaṇarāhuṇā R_6,090.026

prājāpatyaṃ ca nakṣatraṃ rohiṇīṃ śaśinaḥ priyām
samākramya budhas tasthau prajānām aśubhāvahaḥ R_6,090.027

sadhūmaparivṛttormiḥ prajvalann iva sāgaraḥ
utpapāta tadā kruddhaḥ spṛśann iva divākaram R_6,090.028

śastravarṇaḥ suparuṣo mandaraśmir divākaraḥ
adṛśyata kabandhāṅgaḥ saṃsakto dhūmaketunā R_6,090.029

kosalānāṃ ca nakṣatraṃ vyaktam indrāgnidaivatam
ākramyāṅgārakas tasthau viśākhām api cāmbare R_6,090.030

daśāsyo viṃśatibhujaḥ pragṛhītaśarāsanaḥ
adṛśyata daśagrīvo maināka iva parvataḥ R_6,090.031

nirasyamāno rāmas tu daśagrīveṇa rakṣasā
nāśakad abhisaṃdhātuṃ sāyakān raṇamūrdhani R_6,090.032

sa kṛtvā bhrukuṭīṃ kruddhaḥ kiṃ cit saṃraktalocanaḥ
jagāma sumahākrodhaṃ nirdahann iva cakṣuṣā R_6,090.033

tasya kruddhasya vadanaṃ dṛṣṭvā rāmasya dhīmataḥ
sarvabhūtāni vitreṣuḥ prākampata ca medinī R_6,091.001

siṃhaśārdūlavāñ śailaḥ saṃcacālācaladrumaḥ
babhūva cāpi kṣubhitaḥ samudraḥ saritāṃ patiḥ R_6,091.002

khagāś ca kharanirghoṣā gagane paruṣasvanāḥ
autpātikā vinardantaḥ samantāt paricakramuḥ R_6,091.003

rāmaṃ dṛṣṭvā susaṃkruddham utpātāṃś ca sudāruṇān
vitreṣuḥ sarvabhūtāni rāvaṇasyāviśad bhayam R_6,091.004

vimānasthās tadā devā gandharvāś ca mahoragāḥ
ṛṣidānavadaityāś ca garutmantaś ca khecarāḥ R_6,091.005

dadṛśus te tadā yuddhaṃ lokasaṃvartasaṃsthitam
nānāpraharaṇair bhīmaiḥ śūrayoḥ saṃprayudhyatoḥ R_6,091.006

ūcuḥ surāsurāḥ sarve tadā vigraham āgatāḥ
prekṣamāṇā mahāyuddhaṃ vākyaṃ bhaktyā prahṛṣṭavat R_6,091.007

daśagrīvaṃ jayety āhur asurāḥ samavasthitāḥ
devā rāmam athocus te tvaṃ jayeti punaḥ punaḥ R_6,091.008

etasminn antare krodhād rāghavasya sa rāvaṇaḥ
prahartukāmo duṣṭātmā spṛśan praharaṇaṃ mahat R_6,091.009

vajrasāraṃ mahānādaṃ sarvaśatrunibarhaṇam
śailaśṛṅganibhaiḥ kūṭaiś citaṃ dṛṣṭibhayāvaham R_6,091.010

sadhūmam iva tīkṣṇāgraṃ yugāntāgnicayopamam
atiraudram anāsādyaṃ kālenāpi durāsadam R_6,091.011

trāsanaṃ sarvabhūtānāṃ dāraṇaṃ bhedanaṃ tathā
pradīpta iva roṣeṇa śūlaṃ jagrāha rāvaṇaḥ R_6,091.012

tac chūlaṃ paramakruddho madhye jagrāha vīryavān
anekaiḥ samare śūrai rākṣasaiḥ parivāritaḥ R_6,091.013

samudyamya mahākāyo nanāda yudhi bhairavam
saṃraktanayano roṣāt svasainyam abhiharṣayan R_6,091.014

pṛthivīṃ cāntarikṣaṃ ca diśaś ca pradiśas tathā
prākampayat tadā śabdo rākṣasendrasya dāruṇaḥ R_6,091.015

atinādasya nādena tena tasya durātmanaḥ
sarvabhūtāni vitreṣuḥ sāgaraś ca pracukṣubhe R_6,091.016

sa gṛhītvā mahāvīryaḥ śūlaṃ tad rāvaṇo mahat
vinadya sumahānādaṃ rāmaṃ paruṣam abravīt R_6,091.017

śūlo 'yaṃ vajrasāras te rāma roṣān mayodyataḥ
tava bhrātṛsahāyasya sadyaḥ prāṇān hariṣyati R_6,091.018

rakṣasām adya śūrāṇāṃ nihatānāṃ camūmukhe
tvāṃ nihatya raṇaślāghin karomi tarasā samam R_6,091.019

tiṣṭhedānīṃ nihanmi tvām eṣa śūlena rāghava
evam uktvā sa cikṣepa tac chūlaṃ rākṣasādhipaḥ R_6,091.020

āpatantaṃ śaraugheṇa vārayām āsa rāghavaḥ
utpatantaṃ yugāntāgniṃ jalaughair iva vāsavaḥ R_6,091.021

nirdadāha sa tān bāṇān rāmakārmukaniḥsṛtān
rāvaṇasya mahāśūlaḥ pataṃgān iva pāvakaḥ R_6,091.022

tān dṛṣṭvā bhasmasād bhūtāñ śūlasaṃsparśacūrṇitān
sāyakān antarikṣasthān rāghavaḥ krodham āharat R_6,091.023

sa tāṃ mātalinānītāṃ śaktiṃ vāsavanirmitām
jagrāha paramakruddho rāghavo raghunandanaḥ R_6,091.024

sā tolitā balavatā śaktir ghaṇṭākṛtasvanā
nabhaḥ prajvālayām āsa yugāntolkeva saprabhā R_6,091.025

sā kṣiptā rākṣasendrasya tasmiñ śūle papāta ha
bhinnaḥ śaktyā mahāñ śūlo nipapāta gatadyutiḥ R_6,091.026

nirbibheda tato bāṇair hayān asya mahājavān
rāmas tīkṣṇair mahāvegair vajrakalpaiḥ śitaiḥ śaraiḥ R_6,091.027

nirbibhedorasi tadā rāvaṇaṃ niśitaiḥ śaraiḥ
rāghavaḥ paramāyatto lalāṭe patribhis tribhiḥ R_6,091.028

sa śarair bhinnasarvāṅgo gātraprasrutaśoṇitaḥ
rākṣasendraḥ samūhasthaḥ phullāśoka ivābabhau R_6,091.029

sa rāmabāṇair atividdhagātro niśācarendraḥ kṣatajārdragātraḥ
jagāma khedaṃ ca samājamadhye krodhaṃ ca cakre subhṛśaṃ tadānīm R_6,091.030

sa tu tena tadā krodhāt kākutsthenārdito raṇe
rāvaṇaḥ samaraślāghī mahākrodham upāgamat R_6,092.001

sa dīptanayano roṣāc cāpam āyamya vīryavān
abhyardayat susaṃkruddho rāghavaṃ paramāhave R_6,092.002

bāṇadhārāsahasrais tu sa toyada ivāmbarāt
rāghavaṃ rāvaṇo bāṇais taṭākam iva pūrayat R_6,092.003

pūritaḥ śarajālena dhanurmuktena saṃyuge
mahāgirir ivākampyaḥ kākustho na prakampate R_6,092.004

sa śaraiḥ śarajālāni vārayan samare sthitaḥ
gabhastīn iva sūryasya pratijagrāha vīryavān R_6,092.005

tataḥ śarasahasrāṇi kṣiprahasto niśācaraḥ
nijaghānorasi kruddho rāghavasya mahātmanaḥ R_6,092.006

sa śoṇitasamādigdhaḥ samare lakṣmaṇāgrajaḥ
dṛṣṭaḥ phulla ivāraṇye sumahān kiṃśukadrumaḥ R_6,092.007

śarābhighātasaṃrabdhaḥ so 'pi jagrāha sāyakān
kākutsthaḥ sumahātejā yugāntādityavarcasaḥ R_6,092.008

tato 'nyonyaṃ susaṃrabdhāv ubhau tau rāmarāvaṇau
śarāndhakāre samare nopālakṣayatāṃ tadā R_6,092.009

tataḥ krodhasamāviṣṭo rāmo daśarathātmajaḥ
uvāca rāvaṇaṃ vīraḥ prahasya paruṣaṃ vacaḥ R_6,092.010

mama bhāryā janasthānād ajñānād rākṣasādhama
hṛtā te vivaśā yasmāt tasmāt tvaṃ nāsi vīryavān R_6,092.011

mayā virahitāṃ dīnāṃ vartamānāṃ mahāvane
vaidehīṃ prasabhaṃ hṛtvā śūro 'ham iti manyase R_6,092.012

strīṣu śūra vināthāsu paradārābhimarśake
kṛtvā kāpuruṣaṃ karma śūro 'ham iti manyase R_6,092.013

bhinnamaryāda nirlajja cāritreṣv anavasthita
darpān mṛtyum upādāya śūro 'ham iti manyase R_6,092.014

śūreṇa dhanadabhrātrā balaiḥ samuditena ca
ślāghanīyaṃ yaśasyaṃ ca kṛtaṃ karma mahat tvayā R_6,092.015

utsekenābhipannasya garhitasyāhitasya ca
karmaṇaḥ prāpnuhīdānīṃ tasyādya sumahat phalam R_6,092.016

śūro 'ham iti cātmānam avagacchasi durmate
naiva lajjāsti te sītāṃ coravad vyapakarṣataḥ R_6,092.017

yadi matsaṃnidhau sītā dharṣitā syāt tvayā balāt
bhrātaraṃ tu kharaṃ paśyes tadā matsāyakair hataḥ R_6,092.018

diṣṭyāsi mama duṣṭātmaṃś cakṣurviṣayam āgataḥ
adya tvāṃ sāyakais tīkṣṇair nayāmi yamasādanam R_6,092.019

adya te maccharaiś chinnaṃ śiro jvalitakuṇḍalam
kravyādā vyapakarṣantu vikīrṇaṃ raṇapāṃsuṣu R_6,092.020

nipatyorasi gṛdhrās te kṣitau kṣiptasya rāvaṇa
pibantu rudhiraṃ tarṣād bāṇaśalyāntarothitam R_6,092.021

adya madbāṇābhinnasya gatāsoḥ patitasya te
karṣantv antrāṇi patagā garutmanta ivoragān R_6,092.022

ity evaṃ sa vadan vīro rāmaḥ śatrunibarhaṇaḥ
rākṣasendraṃ samīpasthaṃ śaravarṣair avākirat R_6,092.023

babhūva dviguṇaṃ vīryaṃ balaṃ harṣaś ca saṃyuge
rāmasyāstrabalaṃ caiva śatror nidhanakāṅkṣiṇaḥ R_6,092.024

prādurbabhūvur astrāṇi sarvāṇi viditātmanaḥ
praharṣāc ca mahātejāḥ śīghrahastataro 'bhavat R_6,092.025

śubhāny etāni cihnāni vijñāyātmagatāni saḥ
bhūya evārdayad rāmo rāvaṇaṃ rākṣasāntakṛt R_6,092.026

harīṇāṃ cāśmanikaraiḥ śaravarṣaiś ca rāghavāt
hanyamāno daśagrīvo vighūrṇahṛdayo 'bhavat R_6,092.027

yadā ca śastraṃ nārebhe na vyakarṣac charāsanam
nāsya pratyakarod vīryaṃ viklavenāntarātmanā R_6,092.028

kṣiptāś cāpi śarās tena śastrāṇi vividhāni ca
na raṇārthāya vartante mṛtyukāle 'bhivartataḥ R_6,092.029

sūtas tu rathanetāsya tadavasthaṃ nirīkṣya tam
śanair yuddhād asaṃbhānto rathaṃ tasyāpavāhayat R_6,092.030

sa tu mohāt susaṃkruddhaḥ kṛtāntabalacoditaḥ
krodhasaṃraktanayano rāvaṇo sūtam abravīt R_6,093.001

hīnavīryam ivāśaktaṃ pauruṣeṇa vivarjitam
bhīruṃ laghum ivāsattvaṃ vihīnam iva tejasā R_6,093.002

vimuktam iva māyābhir astrair iva bahiṣkṛtam
mām avajñāya durbuddhe svayā buddhyā viceṣṭase R_6,093.003

kimarthaṃ mām avajñāya macchandam anavekṣya ca
tvayā śatrusamakṣaṃ me ratho 'yam apavāhitaḥ R_6,093.004

tvayādya hi mamānārya cirakālasamārjitam
yaśo vīryaṃ ca tejaś ca pratyayaś ca vināśitaḥ R_6,093.005

śatroḥ prakhyātavīryasya rañjanīyasya vikramaiḥ
paśyato yuddhalubdho 'haṃ kṛtaḥ kāpuruṣas tvayā R_6,093.006

yas tvaṃ ratham imaṃ mohān na codvahasi durmate
satyo 'yaṃ pratitarko me pareṇa tvam upaskṛtaḥ R_6,093.007

na hīdaṃ vidyate karma suhṛdo hitakāṅkṣiṇaḥ
ripūṇāṃ sadṛśaṃ caitan na tvayaitat svanuṣṭhitam R_6,093.008

nivartaya rathaṃ śīghraṃ yāvan nāpaiti me ripuḥ
yadi vāpy uṣito 'si tvaṃ smaryante yadi vā guṇāḥ R_6,093.009

evaṃ paruṣam uktas tu hitabuddhir abuddhinā
abravīd rāvaṇaṃ sūto hitaṃ sānunayaṃ vacaḥ R_6,093.010

na bhīto 'smi na mūḍho 'smi nopajapto 'smi śatrubhiḥ
na pramatto na niḥsneho vismṛtā na ca satkriyā R_6,093.011

mayā tu hitakāmena yaśaś ca parirakṣatā
snehapraskannamanasā priyam ity apriyaṃ kṛtam R_6,093.012

nāsminn arthe mahārāja tvaṃ māṃ priyahite ratam
kaś cil laghur ivānāryo doṣato gantum arhasi R_6,093.013

śrūyatām abhidhāsyāmi yannimittaṃ mayā rathaḥ
nadīvega ivāmbhobhiḥ saṃyuge vinivartitaḥ R_6,093.014

śramaṃ tavāvagacchāmi mahatā raṇakarmaṇā
na hi te vīra saumukhyaṃ praharṣaṃ vopadhāraye R_6,093.015

rathodvahanakhinnāś ca ta ime rathavājinaḥ
dīnā gharmapariśrāntā gāvo varṣahatā iva R_6,093.016

nimittāni ca bhūyiṣṭhaṃ yāni prādurbhavanti naḥ
teṣu teṣv abhipanneṣu lakṣayāmy apradakṣiṇam R_6,093.017

deśakālau ca vijñeyau lakṣaṇānīṅgitāni ca
dainyaṃ harṣaś ca khedaś ca rathinaś ca balābalam R_6,093.018

sthalanimnāni bhūmeś ca samāni viṣamāṇi ca
yuddhakālaś ca vijñeyaḥ parasyāntaradarśanam R_6,093.019

upayānāpayāne ca sthānaṃ pratyapasarpaṇam
sarvam etad rathasthena jñeyaṃ rathakuṭumbinā R_6,093.020

tava viśrāmahetos tu tathaiṣāṃ rathavājinām
raudraṃ varjayatā khedaṃ kṣamaṃ kṛtam idaṃ mayā R_6,093.021

na mayā svecchayā vīra ratho 'yam apavāhitaḥ
bhartṛsnehaparītena mayedaṃ yatkṛtaṃ vibho R_6,093.022

ājñāpaya yathātattvaṃ vakṣyasy ariniṣūdana
tat kariṣyāmy ahaṃ vīraṃ gatānṛṇyena cetasā R_6,093.023

saṃtuṣṭas tena vākyena rāvaṇas tasya sāratheḥ
praśasyainaṃ bahuvidhaṃ yuddhalubdho 'bravīd idam R_6,093.024

rathaṃ śīghram imaṃ sūta rāghavābhimukhaṃ kuru
nāhatvā samare śatrūn nivartiṣyati rāvaṇaḥ R_6,093.025

evam uktvā tatas tuṣṭo rāvaṇo rākṣaseśvaraḥ
dadau tasya śubhaṃ hy ekaṃ hastābharaṇam uttamam R_6,093.026

tato drutaṃ rāvaṇavākyacoditaḥ pracodayām āsa hayān sa sārathiḥ
sa rākṣasendrasya tato mahārathaḥ kṣaṇena rāmasya raṇāgrato 'bhavat R_6,093.027

tam āpatantaṃ sahasā svanavantaṃ mahādhvajam
rathaṃ rākṣasarājasya nararājo dadarśa ha R_6,094.001

kṛṣṇavājisamāyuktaṃ yuktaṃ raudreṇa varcasā
taḍitpatākāgahanaṃ darśitendrāyudhāyudham
śaradhārā vimuñcantaṃ dhārāsāram ivānbudam R_6,094.002

taṃ dṛṣṭvā meghasaṃkāśam āpatantaṃ rathaṃ ripoḥ
girer vajrābhimṛṣṭasya dīryataḥ sadṛśasvanam
uvāca mātaliṃ rāmaḥ sahasrākṣasya sārathim R_6,094.003

mātale paśya saṃrabdham āpatantaṃ rathaṃ ripoḥ
yathāpasavyaṃ patatā vegena mahatā punaḥ
samare hantum ātmānaṃ tathānena kṛtā matiḥ R_6,094.004

tad apramādam ātiṣṭha pratyudgaccha rathaṃ ripoḥ
vidhvaṃsayitum icchāmi vāyur megham ivotthitam R_6,094.005

aviklavam asaṃbhrāntam avyagrahṛdayekṣaṇam
raśmisaṃcāraniyataṃ pracodaya rathaṃ drutam R_6,094.006

kāmaṃ na tvaṃ samādheyaḥ puraṃdararathocitaḥ
yuyutsur aham ekāgraḥ smāraye tvāṃ na śikṣaye R_6,094.007

parituṣṭaḥ sa rāmasya tena vākyena mātaliḥ
pracodayām āsa rathaṃ surasārathisattamaḥ R_6,094.008

apasavyaṃ tataḥ kurvan rāvaṇasya mahāratham
cakrotkṣiptena rajasā rāvaṇaṃ vyavadhūnayat R_6,094.009

tataḥ kruddho daśagrīvas tāmravisphāritekṣaṇaḥ
rathapratimukhaṃ rāmaṃ sāyakair avadhūnayat R_6,094.010

dharṣaṇāmarṣito rāmo dhairyaṃ roṣeṇa laṅghayan
jagrāha sumahāvegam aindraṃ yudhi śarāsanam
śarāṃś ca sumahātejāḥ sūryaraśmisamaprabhān R_6,094.011

tad upoḍhaṃ mahad yuddham anyonyavadhakāṅkṣiṇoḥ
parasparābhimukhayor dṛptayor iva siṃhayoḥ R_6,094.012

tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ
samīyur dvairathaṃ draṣṭuṃ rāvaṇakṣayakāṅkṣiṇaḥ R_6,094.013

samutpetur athotpātā dāruṇā lomaharṣaṇāḥ
rāvaṇasya vināśāya rāghavasya jayāya ca R_6,094.014

vavarṣa rudhiraṃ devo rāvaṇasya rathopari
vātā maṇḍalinas tīvrā apasavyaṃ pracakramuḥ R_6,094.015

mahad gṛdhrakulaṃ cāsya bhramamāṇaṃ nabhastale
yena yena ratho yāti tena tena pradhāvati R_6,094.016

saṃdhyayā cāvṛtā laṅkā japāpuṣpanikāśayā
dṛśyate saṃpradīteva divase 'pi vasuṃdharā R_6,094.017

sanirghātā maholkāś ca saṃpracetur mahāsvanāḥ
viṣādayantyo rakṣāṃsi rāvaṇasya tadāhitāḥ R_6,094.018

rāvaṇaś ca yatas tatra pracacāla vasuṃdharā
rakṣasāṃ ca praharatāṃ gṛhītā iva bāhavaḥ R_6,094.019

tāmrāḥ pītāḥ sitāḥ śvetāḥ patitāḥ sūryaraśmayaḥ
dṛśyante rāvaṇasyāṅge parvatasyeva dhātavaḥ R_6,094.020

gṛdhrair anugatāś cāsya vamantyo jvalanaṃ mukhaiḥ
praṇedur mukham īkṣantyaḥ saṃrabdham aśivaṃ śivāḥ R_6,094.021

pratikūlaṃ vavau vāyū raṇe pāṃsūn samutkiran
tasya rākṣasarājasya kurvan dṛṣṭivilopanam R_6,094.022

nipetur indrāśanayaḥ sainye cāsya samantataḥ
durviṣahya svanā ghorā vinā jaladharasvanam R_6,094.023

diśaś ca pradiśaḥ sarvā babhūvus timirāvṛtāḥ
pāṃsuvarṣeṇa mahatā durdarśaṃ ca nabho 'bhavat R_6,094.024

kurvantyaḥ kalahaṃ ghoraṃ sārikās tadrathaṃ prati
nipetuḥ śataśas tatra dāruṇā dāruṇasvanāḥ R_6,094.025

jaghanebhyaḥ sphuliṅgāṃś ca netrebhyo 'śrūṇi saṃtatam
mumucus tasya turagās tulyam agniṃ ca vāri ca R_6,094.026

evaṃ prakārā bahavaḥ samutpātā bhayāvahāḥ
rāvaṇasya vināśāya dāruṇāḥ saṃprajajñire R_6,094.027

rāmasyāpi nimittāni saumyāni ca śivāni ca
babhūvur jayaśaṃsīni prādurbhūtāni sarvaśaḥ R_6,094.028

tato nirīkṣyātmagatāni rāghavo raṇe nimittāni nimittakovidaḥ
jagāma harṣaṃ ca parāṃ ca nirvṛtiṃ cakāra yuddhe 'bhyadhikaṃ ca vikramam R_6,094.029

tataḥ pravṛttaṃ sukrūraṃ rāmarāvaṇayos tadā
sumahad dvairathaṃ yuddhaṃ sarvalokabhayāvaham R_6,095.001

tato rākṣasasainyaṃ ca harīṇāṃ ca mahad balam
pragṛhītapraharaṇaṃ niśceṣṭaṃ samatiṣṭhata R_6,095.002

saṃprayuddhau tato dṛṣṭvā balavan nararākṣasau
vyākṣiptahṛdayāḥ sarve paraṃ vismayam āgatāḥ R_6,095.003

nānāpraharaṇair vyagrair bhujair vismitabuddhayaḥ
tasthuḥ prekṣya ca saṃgrāmaṃ nābhijaghnuḥ parasparam R_6,095.004

rakṣasāṃ rāvaṇaṃ cāpi vānarāṇāṃ ca rāghavam
paśyatāṃ vismitākṣāṇāṃ sainyaṃ citram ivābabhau R_6,095.005

tau tu tatra nimittāni dṛṣṭvā rāghavarāvaṇau
kṛtabuddhī sthirāmarṣau yuyudhāte abhītavat R_6,095.006

jetavyam iti kākutstho martavyam iti rāvaṇaḥ
dhṛtau svavīryasarvasvaṃ yuddhe 'darśayatāṃ tadā R_6,095.007

tataḥ krodhād daśagrīvaḥ śarān saṃdhāya vīryavān
mumoca dhvajam uddiśya rāghavasya rathe sthitam R_6,095.008

te śarās tam anāsādya puraṃdararathadhvajam
raktaśaktiṃ parāmṛśya nipetur dharaṇītale R_6,095.009

tato rāmo 'bhisaṃkruddhaś cāpam āyamya vīryavān
kṛtapratikṛtaṃ kartuṃ manasā saṃpracakrame R_6,095.010

rāvaṇadhvajam uddiśya mumoca niśitaṃ śaram
mahāsarpam ivāsahyaṃ jvalantaṃ svena tejasā R_6,095.011

jagāma sa mahīṃ bhittvā daśagrīvadhvajaṃ śaraḥ
sa nikṛtto 'patad bhūmau rāvaṇasya rathadhvajaḥ R_6,095.012

dhvajasyonmathanaṃ dṛṣṭvā rāvaṇaḥ sumahābalaḥ
krodhajenāgninā saṃkhye pradīpta iva cābhavat R_6,095.013

sa roṣavaśam āpannaḥ śaravarṣaṃ mahad vaman
rāmasya turagān divyāñ śarair vivyādha rāvaṇaḥ R_6,095.014

te viddhā harayas tasya nāskhalan nāpi babhramuḥ
babhūvuḥ svasthahṛdayāḥ padmanālair ivāhatāḥ R_6,095.015

teṣām asaṃbhramaṃ dṛṣṭvā vājināṃ rāvaṇas tadā
bhūya eva susaṃkruddhaḥ śaravarṣaṃ mumoca ha R_6,095.016

gadāś ca parighāṃś caiva cakrāṇi musalāni ca
giriśṛṅgāṇi vṛkṣāṃś ca tathā śūlaparaśvadhān R_6,095.017

māyāvihitam etat tu śastravarṣam apātayat
sahasraśas tato bāṇān aśrāntahṛdayodyamaḥ R_6,095.018

tumulaṃ trāsajananaṃ bhīmaṃ bhīmapratisvanam
durdharṣam abhavad yuddhe naikaśastramayaṃ mahat R_6,095.019

vimucya rāghavarathaṃ samantād vānare bale
sāyakair antarikṣaṃ ca cakārāśu nirantaram
mumoca ca daśagrīvo niḥsaṅgenāntarātmanā R_6,095.020

vyāyacchamānaṃ taṃ dṛṣṭvā tatparaṃ rāvaṇaṃ raṇe
prahasann iva kākutsthaḥ saṃdadhe sāyakāñ śitān R_6,095.021

sa mumoca tato bāṇān raṇe śatasahasraśaḥ
tān dṛṣṭvā rāvaṇaś cakre svaśaraiḥ khaṃ nirantaram R_6,095.022

tatas tābhyāṃ prayuktena śaravarṣeṇa bhāsvatā
śarabaddham ivābhāti dvitīyaṃ bhāsvad ambaram R_6,095.023

nānimitto 'bhavad bāṇo nātibhettā na niṣphalaḥ
tathā visṛjator bāṇān rāmarāvaṇayor mṛdhe R_6,095.024

prāyudhyetām avicchinnam asyantau savyadakṣiṇam
cakratus tau śaraughais tu nirucchvāsam ivāmbaram R_6,095.025

rāvaṇasya hayān rāmo hayān rāmasya rāvaṇaḥ
jaghnatus tau tadānyonyaṃ kṛtānukṛtakāriṇau R_6,095.026

tau tathā yudhyamānau tu samare rāmarāvaṇau
dadṛśuḥ sarvabhūtāni vismitenāntarātmanā R_6,096.001

ardayantau tu samare tayos tau syandanottamau
parasparavadhe yuktau ghorarūpau babhūvatuḥ R_6,096.002

maṇḍalāni ca vīthīś ca gatapratyāgatāni ca
darśayantau bahuvidhāṃ sūtau sārathyajāṃ gatim R_6,096.003

ardayan rāvaṇaṃ rāmo rāghavaṃ cāpi rāvaṇaḥ
gativegaṃ samāpannau pravartana nivartane R_6,096.004

kṣipatoḥ śarajālāni tayos tau syandanottamau
ceratuḥ saṃyugamahīṃ sāsārau jaladāv iva R_6,096.005

darśayitvā tadā tau tu gatiṃ bahuvidhāṃ raṇe
parasparasyābhimukhau punar eva ca tasthatuḥ R_6,096.006

dhuraṃ dhureṇa rathayor vaktraṃ vaktreṇa vājinām
patākāś ca patākābhiḥ sameyuḥ sthitayos tadā R_6,096.007

rāvaṇasya tato rāmo dhanurmuktaiḥ śitaiḥ śaraiḥ
caturbhiś caturo dīptān hayān pratyapasarpayat R_6,096.008

sa krodhavaśam āpanno hayānām apasarpaṇe
mumoca niśitān bāṇān rāghavāya niśācaraḥ R_6,096.009

so 'tividdho balavatā daśagrīveṇa rāghavaḥ
jagāma na vikāraṃ ca na cāpi vyathito 'bhavat R_6,096.010

cikṣepa ca punar bāṇān vajrapātasamasvanān
sārathiṃ vajrahastasya samuddiśya niśācaraḥ R_6,096.011

mātales tu mahāvegāḥ śarīre patitāḥ śarāḥ
na sūkṣmam api saṃmohaṃ vyathāṃ vā pradadur yudhi R_6,096.012

tayā dharṣaṇayā kroddho mātaler na tathātmanaḥ
cakāra śarajālena rāghavo vimukhaṃ ripum R_6,096.013

viṃśatiṃ triṃśataṃ ṣaṣṭiṃ śataśo 'tha sahasraśaḥ
mumoca rāghavo vīraḥ sāyakān syandane ripoḥ R_6,096.014

gadānāṃ musalānāṃ ca parighāṇāṃ ca nisvanaiḥ
śarāṇāṃ puṅkhavātaiś ca kṣubhitāḥ saptasāgarāḥ R_6,096.015

kṣubdhānāṃ sāgarāṇāṃ ca pātālatalavāsinaḥ
vyathitāḥ pannagāḥ sarve dānavāś ca sahasraśaḥ R_6,096.016

cakampe medinī kṛtsnā saśailavanakānanā
bhāskaro niṣprabhaś cābhūn na vavau cāpi mārutaḥ R_6,096.017

tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ
cintām āpedire sarve sakiṃnaramahoragāḥ R_6,096.018

svasti gobrāhmaṇebhyo 'stu lokās tiṣṭhantu śāśvatāḥ
jayatāṃ rāghavaḥ saṃkhye rāvaṇaṃ rākṣaseśvaram R_6,096.019

tataḥ kruddho mahābāhū raghūṇāṃ kīrtivardhanaḥ
saṃdhāya dhanuṣā rāmaḥ kṣuram āśīviṣopamam
rāvaṇasya śiro 'cchindac chrīmaj jvalitakuṇḍalam R_6,096.020

tac chiraḥ patitaṃ bhūmau dṛṣṭaṃ lokais tribhis tadā
tasyaiva sadṛśaṃ cānyad rāvaṇasyotthitaṃ śiraḥ R_6,096.021

tat kṣipraṃ kṣiprahastena rāmeṇa kṣiprakāriṇā
dvitīyaṃ rāvaṇaśiraś chinnaṃ saṃyati sāyakaiḥ R_6,096.022

chinnamātraṃ ca tac chīrṣaṃ punar anyat sma dṛśyate
tad apy aśanisaṃkāśaiś chinnaṃ rāmeṇa sāyakaiḥ R_6,096.023

evam eva śataṃ chinnaṃ śirasāṃ tulyavarcasām
na caiva rāvaṇasyānto dṛśyate jīvitakṣaye R_6,096.024

tataḥ sarvāstravid vīraḥ kausalyānandivardhanaḥ
mārgaṇair bahubhir yuktaś cintayām āsa rāghavaḥ R_6,096.025

mārīco nihato yais tu kharo yais tu sudūṣaṇaḥ
krañcāraṇye virādhas tu kabandho daṇḍakā vane R_6,096.026

ta ime sāyakāḥ sarve yuddhe pratyayikā mama
kiṃ nu tat kāraṇaṃ yena rāvaṇe mandatejasaḥ R_6,096.027

iti cintāparaś cāsīd apramattaś ca saṃyuge
vavarṣa śaravarṣāṇi rāghavo rāvaṇorasi R_6,096.028

rāvaṇo 'pi tataḥ kruddho rathastho rākṣaseśvaraḥ
gadāmusalavarṣeṇa rāmaṃ pratyardayad raṇe R_6,096.029

devadānavayakṣāṇāṃ piśācoragarakṣasām
paśyatāṃ tan mahad yuddhaṃ sarvarātram avartata R_6,096.030

naiva ratriṃ na divasaṃ na muhūrtaṃ na cakṣaṇam
rāmarāvaṇayor yuddhaṃ virāmam upagacchati R_6,096.031

atha saṃsmārayām āsa rāghavaṃ mātalis tadā
ajānann iva kiṃ vīra tvam enam anuvartase R_6,097.001

visṛjāsmai vadhāya tvam astraṃ paitāmahaṃ prabho
vināśakālaḥ kathito yaḥ suraiḥ so 'dya vartate R_6,097.002

tataḥ saṃsmārito rāmas tena vākyena mātaleḥ
jagrāha sa śaraṃ dīptaṃ niśvasantam ivoragam R_6,097.003

yam asmai prathamaṃ prādād agastyo bhagavān ṛṣiḥ
brahmadattaṃ mahad bāṇam amoghaṃ yudhi vīryavān R_6,097.004

brahmaṇā nirmitaṃ pūrvam indrārtham amitaujasā
dattaṃ surapateḥ pūrvaṃ trilokajayakāṅkṣiṇaḥ R_6,097.005

yasya vājeṣu pavanaḥ phale pāvakabhāskarau
śarīram ākāśamayaṃ gaurave merumandarau R_6,097.006

jājvalyamānaṃ vapuṣā supuṅkhaṃ hemabhūṣitam
tejasā sarvabhūtānāṃ kṛtaṃ bhāskaravarcasaṃ R_6,097.007

sadhūmam iva kālāgniṃ dīptam āśīviṣaṃ yathā
rathanāgāśvavṛndānāṃ bhedanaṃ kṣiprakāriṇam R_6,097.008

dvārāṇāṃ parighāṇāṃ ca girīṇām api bhedanam
nānārudhirasiktāṅgaṃ medodigdhaṃ sudāruṇam R_6,097.009

vajrasāraṃ mahānādaṃ nānāsamitidāruṇam
sarvavitrāsanaṃ bhīmaṃ śvasantam iva pannagam R_6,097.010

kaṅkagṛdhrabalānāṃ ca gomāyugaṇarakṣasām
nityaṃ bhakṣapradaṃ yuddhe yamarūpaṃ bhayāvaham R_6,097.011

nandanaṃ vānarendrāṇāṃ rakṣasām avasādanam
vājitaṃ vividhair vājaiś cārucitrair garutmataḥ R_6,097.012

tam uttameṣuṃ lokānām ikṣvākubhayanāśanam
dviṣatāṃ kīrtiharaṇaṃ praharṣakaram ātmanaḥ R_6,097.013

abhimantrya tato rāmas taṃ maheṣuṃ mahābalaḥ
vedaproktena vidhinā saṃdadhe kārmuke balī R_6,097.014

sa rāvaṇāya saṃkruddho bhṛśam āyamya kārmukam
cikṣepa param āyattas taṃ śaraṃ marmaghātinam R_6,097.015

sa vajra iva durdharṣo vajrabāhuvisarjitaḥ
kṛtānta iva cāvāryo nyapatad rāvaṇorasi R_6,097.016

sa visṛṣṭo mahāvegaḥ śarīrāntakaraḥ śaraḥ
bibheda hṛdayaṃ tasya rāvaṇasya durātmanaḥ R_6,097.017

rudhirāktaḥ sa vegena jīvitāntakaraḥ śaraḥ
rāvaṇasya haran prāṇān viveśa dharaṇītalam R_6,097.018

sa śaro rāvaṇaṃ hatvā rudhirārdrakṛtacchaviḥ
kṛtakarmā nibhṛtavat svatūṇīṃ punar āviśat R_6,097.019

tasya hastād dhatasyāśu kārmukaṃ tat sasāyakam
nipapāta saha prāṇair bhraśyamānasya jīvitāt R_6,097.020

gatāsur bhīmavegas tu nairṛtendro mahādyutiḥ
papāta syandanād bhūmau vṛtro vajrahato yathā R_6,097.021

taṃ dṛṣṭvā patitaṃ bhūmau hataśeṣā niśācarāḥ
hatanāthā bhayatrastāḥ sarvataḥ saṃpradudruvuḥ R_6,097.022

nardantaś cābhipetus tān vānarā drumayodhinaḥ
daśagrīvavadhaṃ dṛṣṭvā vijayaṃ rāghavasya ca R_6,097.023

arditā vānarair hṛṣṭair laṅkām abhyapatan bhayāt
hatāśrayatvāt karuṇair bāṣpaprasravaṇair mukhaiḥ R_6,097.024

tato vineduḥ saṃhṛṣṭā vānarā jitakāśinaḥ
vadanto rāghavajayaṃ rāvaṇasya ca taṃ vadham R_6,097.025

athāntarikṣe vyanadat saumyas tridaśadundubhiḥ
divyagandhavahas tatra mārutaḥ susukho vavau R_6,097.026

nipapātāntarikṣāc ca puṣpavṛṣṭis tadā bhuvi
kirantī rāghavarathaṃ duravāpā manoharāḥ R_6,097.027

rāghavastavasaṃyuktā gagane ca viśuśruve
sādhu sādhv iti vāg agryā devatānāṃ mahātmanām R_6,097.028

āviveśa mahān harṣo devānāṃ cāraṇaiḥ saha
rāvaṇe nihate raudre sarvalokabhayaṃkare R_6,097.029

tataḥ sakāmaṃ sugrīvam aṅgadaṃ ca mahābalam
cakāra rāghavaḥ prīto hatvā rākṣasapuṃgavam R_6,097.030

tataḥ prajagmuḥ praśamaṃ marudgaṇā diśaḥ prasedur vimalaṃ nabho 'bhavat
mahī cakampe na ca mārutā vavuḥ sthiraprabhaś cāpy abhavad divākaraḥ R_6,097.031

tatas tu sugrīvavibhīṣaṇādayaḥ suhṛdviśeṣāḥ sahalakṣmaṇās tadā
sametya hṛṣṭā vijayena rāghavaṃ raṇe 'bhirāmaṃ vidhinābhyapūjayan R_6,097.032

sa tu nihataripuḥ sthirapratijñaḥ svajanabalābhivṛto raṇe rarāja
raghukulanṛpanandano mahaujās tridaśagaṇair abhisaṃvṛto yathendraḥ R_6,097.033

rāvaṇaṃ nihataṃ śrutvā rāghaveṇa mahātmanā
antaḥpurād viniṣpetū rākṣasyaḥ śokakarśitāḥ R_6,098.001

vāryamāṇāḥ subahuśo vṛṣṭantyaḥ kṣitipāṃsuṣu
vimuktakeśyo duḥkhārtā gāvo vatsahatā yathā R_6,098.002

uttareṇa viniṣkramya dvāreṇa saha rākṣasaiḥ
praviśyāyodhanaṃ ghoraṃ vicinvantyo hataṃ patim R_6,098.003

āryaputreti vādinyo hā nātheti ca sarvaśaḥ
paripetuḥ kabandhāṅkāṃ mahīṃ śoṇitakardamām R_6,098.004

tā bāṣpaparipūrṇākṣyo bhartṛśokaparājitāḥ
kareṇva iva nardantyo vinedur hatayūthapāḥ R_6,098.005

dadṛśus tā mahākāyaṃ mahāvīryaṃ mahādyutim
rāvaṇaṃ nihataṃ bhūmau nīlāñjanacayopamam R_6,098.006

tāḥ patiṃ sahasā dṛṣṭvā śayānaṃ raṇapāṃsuṣu
nipetus tasya gātreṣu chinnā vanalatā iva R_6,098.007

bahumānāt pariṣvajya kā cid enaṃ ruroda ha
caraṇau kā cid āliṅgya kā cit kaṇṭhe 'valambya ca R_6,098.008

uddhṛtya ca bhujau kā cid bhūmau sma parivartate
hatasya vadanaṃ dṛṣṭvā kā cin moham upāgamat R_6,098.009

kā cid aṅke śiraḥ kṛtvā ruroda mukham īkṣatī
snāpayantī mukhaṃ bāṣpais tuṣārair iva paṅkajam R_6,098.010

evam ārtāḥ patiṃ dṛṣṭvā rāvaṇaṃ nihataṃ bhuvi
cukruśur bahudhā śokād bhūyas tāḥ paryadevayan R_6,098.011

yena vitrāsitaḥ śakro yena vitrāsito yamaḥ
yena vaiśravaṇo rājā puṣpakeṇa viyojitaḥ R_6,098.012

gandharvāṇām ṛṣīṇāṃ ca surāṇāṃ ca mahātmanām
bhayaṃ yena mahad dattaṃ so 'yaṃ śete raṇe hataḥ R_6,098.013

asurebhyaḥ surebhyo vā pannagebhyo 'pi vā tathā
na bhayaṃ yo vijānāti tasyedaṃ mānuṣād bhayam R_6,098.014

avadhyo devatānāṃ yas tathā dānavarakṣasām
hataḥ so 'yaṃ raṇe śete mānuṣeṇa padātinā R_6,098.015

yo na śakyaḥ surair hantuṃ na yakṣair nāsurais tathā
so 'yaṃ kaś cid ivāsattvo mṛtyuṃ martyena lambhitaḥ R_6,098.016

evaṃ vadantyo bahudhā rurudus tasya tāḥ striyaḥ
bhūya eva ca duḥkhārtā vilepuś ca punaḥ punaḥ R_6,098.017

aśṛṇvatā tu suhṛdāṃ satataṃ hitavādinām
etāḥ samam idānīṃ te vayam ātmā ca pātitāḥ R_6,098.018

bruvāṇo 'pi hitaṃ vākyam iṣṭo bhrātā vibhīṣaṇaḥ
dhṛṣṭaṃ paruṣito mohāt tvayātmavadhakāṅkṣiṇā R_6,098.019

yadi niryātitā te syāt sītā rāmāya maithilī
na naḥ syād vyasanaṃ ghoram idaṃ mūlaharaṃ mahat R_6,098.020

vṛttakāmo bhaved bhrātā rāmo mitrakulaṃ bhavet
vayaṃ cāvidhavāḥ sarvāḥ sakāmā na ca śatravaḥ R_6,098.021

tvayā punar nṛśaṃsena sītāṃ saṃrundhatā balāt
rākṣasā vayam ātmā ca trayaṃ tulaṃ nipātitam R_6,098.022

na kāmakāraḥ kāmaṃ vā tava rākṣasapuṃgava
daivaṃ ceṣṭayate sarvaṃ hataṃ daivena hanyate R_6,098.023

vānarāṇāṃ vināśo 'yaṃ rākṣasānāṃ ca te raṇe
tava caiva mahābāho daivayogād upāgataḥ R_6,098.024

naivārthena na kāmena vikrameṇa na cājñayā
śakyā daivagatir loke nivartayitum udyatā R_6,098.025

vilepur evaṃ dīnās tā rākṣasādhipayoṣitaḥ
kurarya iva duḥkhārtā bāṣpaparyākulekṣaṇāḥ R_6,098.026

tāsāṃ vilapamānānāṃ tathā rākṣasayoṣitām
jyeṣṭhā patnī priyā dīnā bhartāraṃ samudaikṣata R_6,099.001

daśagrīvaṃ hataṃ dṛṣṭvā rāmeṇācintyakarmaṇā
patiṃ mandodarī tatra kṛpaṇā paryadevayat R_6,099.002

nanu nāma mahābāho tava vaiśravaṇānuja
kruddhasya pramukhe sthātuṃ trasyaty api puraṃdaraḥ R_6,099.003

ṛṣayaś ca mahīdevā gandharvāś ca yaśasvinaḥ
nanu nāma tavodvegāc cāraṇāś ca diśo gatāḥ R_6,099.004

sa tvaṃ mānuṣamātreṇa rāmeṇa yudhi nirjitaḥ
na vyapatrapase rājan kim idaṃ rākṣasarṣabha R_6,099.005

kathaṃ trailokyam ākramya śriyā vīryeṇa cānvitam
aviṣahyaṃ jaghāna tvāṃ mānuṣo vanagocaraḥ R_6,099.006

mānuṣāṇām aviṣaye carataḥ kāmarūpiṇaḥ
vināśas tava rāmeṇa saṃyuge nopapadyate R_6,099.007

na caitat karma rāmasya śraddadhāmi camūmukhe
sarvataḥ samupetasya tava tenābhimarśanam R_6,099.008

indriyāṇi purā jitvā jitaṃ tribhuvaṇaṃ tvayā
smaradbhir iva tad vairam indriyair eva nirjitaḥ R_6,099.009

atha vā rāmarūpeṇa vāsavaḥ svayam āgataḥ
māyāṃ tava vināśāya vidhāyāpratitarkitām R_6,099.010

yadaiva hi janasthāne rākṣasair bahubhir vṛtaḥ
kharas tava hato bhrātā tadaivāsau na mānuṣaḥ R_6,099.011

yadaiva nagarīṃ laṅkāṃ duṣpraveṣāṃ surair api
praviṣṭo hanumān vīryāt tadaiva vyathitā vayam R_6,099.012

kriyatām avirodhaś ca rāghaveṇeti yan mayā
ucyamāno na gṛhṇāsi tasyeyaṃ vyuṣṭir āgatā R_6,099.013

akasmāc cābhikāmo 'si sītāṃ rākṣasapuṃgava
aiśvaryasya vināśāya dehasya svajanasya ca R_6,099.014

arundhatyā viśiṣṭāṃ tāṃ rohiṇyāś cāpi durmate
sītāṃ dharṣayatā mānyāṃ tvayā hy asadṛśaṃ kṛtam R_6,099.015

na kulena na rūpeṇa na dākṣiṇyena maithilī
mayādhikā vā tulyā vā tvaṃ tu mohān na budhyase R_6,099.016

sarvathā sarvabhūtānāṃ nāsti mṛtyur alakṣaṇaḥ
tava tāvad ayaṃ mṛtyur maithilīkṛtalakṣaṇaḥ R_6,099.017

maithilī saha rāmeṇa viśokā vihariṣyati
alpapuṇyā tv ahaṃ ghore patitā śokasāgare R_6,099.018

kailāse mandare merau tathā caitrarathe vane
devodyāneṣu sarveṣu vihṛtya sahitā tvayā R_6,099.019

vimānenānurūpeṇa yā yāmy atulayā śriyā
paśyantī vividhān deśāṃs tāṃs tāṃś citrasragambarā
bhraṃśitā kāmabhogebhyaḥ sāsmi vīravadhāt tava R_6,099.020

satyavāk sa mahābhāgo devaro me yad abravīt
ayaṃ rākṣasamukhyānāṃ vināśaḥ paryupasthitaḥ R_6,099.021

kāmakrodhasamutthena vyasanena prasaṅginā
tvayā kṛtam idaṃ sarvam anāthaṃ rakṣasāṃ kulam R_6,099.022

na hi tvaṃ śocitavyo me prakhyātabalapauruṣaḥ
strīsvabhāvāt tu me buddhiḥ kāruṇye parivartate R_6,099.023

sukṛtaṃ duṣkṛtaṃ ca tvaṃ gṛhītvā svāṃ gatiṃ gataḥ
ātmānam anuśocāmi tvadviyogena duḥkhitām R_6,099.024

nīlajīmūtasaṃkāśaḥ pītāmbaraśubhāṅgadaḥ
sarvagātrāṇi vikṣipya kiṃ śeṣe rudhirāplutaḥ
prasupta iva śokārtāṃ kiṃ māṃ na pratibhāṣase R_6,099.025

mahāvīryasya dakṣasya saṃyugeṣv apalāyinaḥ
yātudhānasya dauhitrīṃ kiṃ tvaṃ māṃ nābhyudīkṣase R_6,099.026

yena sūdayase śatrūn samare sūryavarcasā
vajro vajradharasyeva so 'yaṃ te satatārcitaḥ R_6,099.027

raṇe śatrupraharaṇo hemajālapariṣkṛtaḥ
parigho vyavakīrṇas te bāṇaiś chinnaḥ sahasradhā R_6,099.028

dhig astu hṛdayaṃ yasyā mamedaṃ na sahasradhā
tvayi pañcatvam āpanne phalate śokapīḍitam R_6,099.029

etasminn antare rāmo vibhīṣaṇam uvāca ha
saṃskāraḥ kriyatāṃ bhrātuḥ striyaś caitā nivartaya R_6,099.030

taṃ praśritas tato rāmaṃ śrutavākyo vibhīṣaṇaḥ
vimṛśya buddhyā dharmajño dharmārthasahitaṃ vacaḥ
rāmasyaivānuvṛttyartham uttaraṃ pratyabhāṣata R_6,099.031

tyaktadharmavrataṃ krūraṃ nṛśaṃsam anṛtaṃ tathā
nāham arho 'smi saṃskartuṃ paradārābhimarśakam R_6,099.032

bhrātṛrūpo hi me śatrur eṣa sarvāhite rataḥ
rāvaṇo nārhate pūjāṃ pūjyo 'pi gurugauravāt R_6,099.033

nṛśaṃsa iti māṃ rāma vakṣyanti manujā bhuvi
śrutvā tasya guṇān sarve vakṣyanti sukṛtaṃ punaḥ R_6,099.034

tac chrutvā paramaprīto rāmo dharmabhṛtāṃ varaḥ
vibhīṣaṇam uvācedaṃ vākyajño vākyakovidam R_6,099.035

tavāpi me priyaṃ kāryaṃ tvatprabhavāc ca me jitam
avaśyaṃ tu kṣamaṃ vācyo mayā tvaṃ rākṣaseśvara R_6,099.036

adharmānṛtasaṃyuktaḥ kāmam eṣa niśācaraḥ
tejasvī balavāñ śūraḥ saṃgrāmeṣu ca nityaśaḥ R_6,099.037

śatakratumukhair devaiḥ śrūyate na parājitaḥ
mahātmā balasaṃpanno rāvaṇo lokarāvaṇaḥ R_6,099.038

maraṇāntāni vairāṇi nirvṛttaṃ naḥ prayojanam
kriyatām asya saṃskāro mamāpy eṣa yathā tava R_6,099.039

tvatsakāśān mahābāho saṃskāraṃ vidhipūrvakam
kṣipram arhati dharmajña tvaṃ yaśobhāg bhaviṣyasi R_6,099.040

rāghavasya vacaḥ śrutvā tvaramāṇo vibhīṣaṇaḥ
saṃskāreṇānurūpeṇa yojayām āsa rāvaṇam R_6,099.041

sa dadau pāvakaṃ tasya vidhiyuktaṃ vibhīṣaṇaḥ
tāḥ striyo 'nunayām āsa sāntvam uktvā punaḥ punaḥ R_6,099.042

praviṣṭāsu ca sarvāsu rākṣasīṣu vibhīṣaṇaḥ
rāmapārśvam upāgamya tadātiṣṭhad vinītavat R_6,099.043

rāmo 'pi saha sainyena sasugrīvaḥ salakṣmaṇaḥ
harṣaṃ lebhe ripuṃ hatvā yathā vṛtraṃ śatakratuḥ R_6,099.044

te rāvaṇavadhaṃ dṛṣṭvā devagandharvadānavāḥ
jagmus tais tair vimānaiḥ svaiḥ kathayantaḥ śubhāḥ kathāḥ R_6,100.001

rāvaṇasya vadhaṃ ghoraṃ rāghavasya parākramam
suyuddhaṃ vānarāṇāṃ ca sugrīvasya ca mantritam R_6,100.002

anurāgaṃ ca vīryaṃ ca saumitrer lakṣmaṇasya ca
kathayanto mahābhāgā jagmur hṛṣṭā yathāgatam R_6,100.003

rāghavas tu rathaṃ divyam indradattaṃ śikhiprabham
anujñāya mahābhāgo mātaliṃ pratyapūjayat R_6,100.004

rāghaveṇābhyanujñāto mātaliḥ śakrasārathiḥ
divyaṃ taṃ ratham āsthāya divam evāruroha saḥ R_6,100.005

tasmiṃs tu divam ārūḍhe surasārathisattame
rāghavaḥ paramaprītaḥ sugrīvaṃ pariṣasvaje R_6,100.006

pariṣvajya ca sugrīvaṃ lakṣmaṇenābhivāditaḥ
pūjyamāno hariśreṣṭhair ājagāma balālayam R_6,100.007

abravīc ca tadā rāmaḥ samīpaparivartinam
saumitriṃ sattvasaṃpannaṃ lakṣmaṇaṃ dīptatejasaṃ R_6,100.008

vibhīṣaṇam imaṃ saumya laṅkāyām abhiṣecaya
anuraktaṃ ca bhaktaṃ ca mama caivopakāriṇam R_6,100.009

eṣa me paramaḥ kāmo yad imaṃ rāvaṇānujam
laṅkāyāṃ saumya paśyeyam abhiṣiktaṃ vibhīṣaṇam R_6,100.010

evam uktas tu saumitrī rāghaveṇa mahātmanā
tathety uktvā tu saṃhṛṣṭaḥ sauvarṇaṃ ghaṭam ādade R_6,100.011

ghaṭena tena saumitrir abhyaṣiñcad vibhīṣaṇam
laṅkāyāṃ rakṣasāṃ madhye rājānaṃ rāmaśāsanāt R_6,100.012

abhyaṣiñcat sa dharmātmā śuddhātmānaṃ vibhīṣaṇam
tasyāmātyā jahṛṣire bhaktā ye cāsya rākṣasāḥ R_6,100.013

dṛṣṭvābhiṣiktaṃ laṅkāyāṃ rākṣasendraṃ vibhīṣaṇam
rāghavaḥ paramāṃ prītiṃ jagāma sahalakṣmaṇaḥ R_6,100.014

sa tad rājyaṃ mahat prāpya rāmadattaṃ vibhīṣaṇaḥ
prakṛtīḥ sāntvayitvā ca tato rāmam upāgamat R_6,100.015

akṣatān modakāṃl lājān divyāḥ sumanasas tathā
ājahrur atha saṃhṛṣṭāḥ paurās tasmai niśācarāḥ R_6,100.016

sa tān gṛhītvā durdharṣo rāghavāya nyavedayat
maṅgalyaṃ maṅgalaṃ sarvaṃ lakṣmaṇāya ca vīryavān R_6,100.017

kṛtakāryaṃ samṛddhārthaṃ dṛṣṭvā rāmo vibhīṣaṇam
pratijagrāha tat sarvaṃ tasyaiva priyakāmyayā R_6,100.018

tataḥ śailopamaṃ vīraṃ prāñjaliṃ pārśvataḥ sthitam
abravīd rāghavo vākyaṃ hanūmantaṃ plavaṃgamam R_6,100.019

anumānya mahārājam imaṃ saumya vibhīṣaṇam
praviśya rāvaṇagṛhaṃ vinayenopasṛtya ca R_6,100.020

vaidehyā māṃ kuśalinaṃ sasugrīvaṃ salakṣmaṇam
ācakṣva jayatāṃ śreṣṭha rāvaṇaṃ ca mayā hatam R_6,100.021

priyam etad udāhṛtya maithilyās tvaṃ harīśvara
pratigṛhya ca saṃdeśam upāvartitum arhasi R_6,100.022

iti pratisamādiṣṭo hanūmān mārutātmajaḥ
praviveśa purīṃ laṅkāṃ pūjyamāno niśācaraiḥ R_6,101.001

praviśya tu mahātejā rāvaṇasya niveśanam
dadarśa śaśinā hīnāṃ sātaṅkām iva rohiṇīm R_6,101.002

nibhṛtaḥ praṇataḥ prahvaḥ so 'bhigamyābhivādya ca
rāmasya vacanaṃ sarvam ākhyātum upacakrame R_6,101.003

vaidehi kuśalī rāmaḥ sasugrīvaḥ salakṣmaṇaḥ
kuśalaṃ cāha siddhārtho hataśatrur ariṃdamaḥ R_6,101.004

vibhīṣaṇasahāyena rāmeṇa haribhiḥ saha
nihato rāvaṇo devi lakṣmaṇasya nayena ca R_6,101.005

pṛṣṭvā ca kuśalaṃ rāmo vīras tvāṃ raghunandanaḥ
abravīt paramaprītaḥ kṛtārthenāntarātmanā R_6,101.006

priyam ākhyāmi te devi tvāṃ tu bhūyaḥ sabhājaye
diṣṭyā jīvasi dharmajñe jayena mama saṃyuge R_6,101.007

labdho no vijayaḥ sīte svasthā bhava gatavyathā
rāvaṇaḥ sa hataḥ śatrur laṅkā ceyaṃ vaśe sthitā R_6,101.008

mayā hy alabdhanidreṇa dhṛtena tava nirjaye
pratijñaiṣā vinistīrṇā baddhvā setuṃ mahodadhau R_6,101.009

saṃbhramaś ca na kartavyo vartantyā rāvaṇālaye
vibhīṣaṇavidheyaṃ hi laṅkaiśvaryam idaṃ kṛtam R_6,101.010

tad āśvasihi viśvastā svagṛhe parivartase
ayaṃ cābhyeti saṃhṛṣṭas tvaddarśanasamutsukaḥ R_6,101.011

evam uktā samutpatya sītā śaśinibhānanā
praharṣeṇāvaruddhā sā vyājahāra na kiṃ cana R_6,101.012

abravīc ca hariśreṣṭhaḥ sītām apratijalpatīm
kiṃ tvaṃ cintayase devi kiṃ ca māṃ nābhibhāṣase R_6,101.013

evam uktā hanumatā sītā dharme vyavasthitā
abravīt paramaprītā harṣagadgadayā girā R_6,101.014

priyam etad upaśrutya bhartur vijayasaṃśritam
praharṣavaśam āpannā nirvākyāsmi kṣaṇāntaram R_6,101.015

na hi paśyāmi sadṛśaṃ cintayantī plavaṃgama
matpriyākhyānakasyeha tava pratyabhinandanam R_6,101.016

na ca paśyāmi tat saumya pṛthivyām api vānara
sadṛśaṃ matpriyākhyāne tava dātuṃ bhavet samam R_6,101.017

hiraṇyaṃ vā suvarṇaṃ vā ratnāni vividhāni ca
rājyaṃ vā triṣu lokeṣu naitad arhati bhāṣitum R_6,101.018

evam uktas tu vaidehyā pratyuvāca plavaṃgamaḥ
pragṛhītāñjalir vākyaṃ sītāyāḥ pramukhe sthitaḥ R_6,101.019

bhartuḥ priyahite yukte bhartur vijayakāṅkṣiṇi
snigdham evaṃvidhaṃ vākyaṃ tvam evārhasi bhāṣitum R_6,101.020

tavaitad vacanaṃ saumye sāravat snigdham eva ca
ratnaughād vividhāc cāpi devarājyād viśiṣyate R_6,101.021

arthataś ca mayā prāptā devarājyādayo guṇāḥ
hataśatruṃ vijayinaṃ rāmaṃ paśyāmi yat sthitam R_6,101.022

imās tu khalu rākṣasyo yadi tvam anumanyase
hantum icchāmy ahaṃ sarvā yābhis tvaṃ tarjitā purā R_6,101.023

kliśyantīṃ patidevāṃ tvām aśokavanikāṃ gatām
ghorarūpasamācārāḥ krūrāḥ krūratarekṣaṇāḥ R_6,101.024

rākṣasyo dāruṇakathā varam etaṃ prayaccha me
icchāmi vividhair ghātair hantum etāḥ sudāruṇāḥ R_6,101.025

muṣṭibhiḥ pāṇibhiś caiva caraṇaiś caiva śobhane
ghorair jānuprahāraiś ca daśanānāṃ ca pātanaiḥ R_6,101.026

bhakṣaṇaiḥ karṇanāsānāṃ keśānāṃ luñcanais tathā
bhṛśaṃ śuṣkamukhībhiś ca dāruṇair laṅghanair hataiḥ R_6,101.027

evaṃprakārair bahubhir viprakārair yaśasvini
hantum icchāmy ahaṃ devi tavemāḥ kṛtakilbiṣāḥ R_6,101.028

evam uktā mahumatā vaidehī janakātmajā
uvāca dharmasahitaṃ hanūmantaṃ yaśasvinī R_6,101.029

rājasaṃśrayavaśyānāṃ kurvatīnāṃ parājñayā
vidheyānāṃ ca dāsīnāṃ kaḥ kupyed vānarottama R_6,101.030

bhāgyavaiṣamyayogena purā duścaritena ca
mayaitat prāpyate sarvaṃ svakṛtaṃ hy upabhujyate R_6,101.031

prāptavyaṃ tu daśāyogān mayaitad iti niścitam
dāsīnāṃ rāvaṇasyāhaṃ marṣayāmīha durbalā R_6,101.032

ājñaptā rāvaṇenaitā rākṣasyo mām atarjayan
hate tasmin na kuryur hi tarjanaṃ vānarottama R_6,101.033

ayaṃ vyāghrasamīpe tu purāṇo dharmasaṃhitaḥ
ṛkṣeṇa gītaḥ śloko me taṃ nibodha plavaṃgama R_6,101.034

na paraḥ pāpam ādatte pareṣāṃ pāpakarmaṇām
samayo rakṣitavyas tu santaś cāritrabhūṣaṇāḥ R_6,101.035

pāpānāṃ vā śubhānāṃ vā vadhārhāṇāṃ plavaṃgama
kāryaṃ kāruṇyam āryeṇa na kaś cin nāparādhyati R_6,101.036

lokahiṃsāvihārāṇāṃ rakṣasāṃ kāmarūpiṇam
kurvatām api pāpāni naiva kāryam aśobhanam R_6,101.037

evam uktas tu hanumān sītayā vākyakovidaḥ
pratyuvāca tataḥ sītāṃ rāmapatnīṃ yaśasvinīm R_6,101.038

yuktā rāmasya bhavatī dharmapatnī yaśasvinī
pratisaṃdiśa māṃ devi gamiṣye yatra rāghavaḥ R_6,101.039

evam uktā hanumatā vaidehī janakātmajā
abravīd draṣṭum icchāmi bhartāraṃ vānarottama R_6,101.040

tasyās tad vacanaṃ śrutvā hanumān pavanātmajaḥ
harṣayan maithilīṃ vākyam uvācedaṃ mahādyutiḥ R_6,101.041

pūrṇacandrānanaṃ rāmaṃ drakṣyasy ārye salakṣmaṇam
sthiramitraṃ hatāmitraṃ śacīva tridaśeśvaram R_6,101.042

tām evam uktvā rājantīṃ sītāṃ sākṣād iva śriyam
ājagāma mahāvego hanūmān yatra rāghavaḥ R_6,101.043

sa uvāca mahāprajñam abhigamya plavaṃgamaḥ
rāmaṃ vacanam arthajño varaṃ sarvadhanuṣmatām R_6,102.001

yannimitto 'yam ārambhaḥ karmaṇāṃ ca phalodayaḥ
tāṃ devīṃ śokasaṃtaptāṃ maithilīṃ draṣṭum arhasi R_6,102.002

sā hi śokasamāviṣṭā bāṣpaparyākulekṣaṇā
maithilī vijayaṃ śrutvā tava harṣam upāgamat R_6,102.003

pūrvakāt pratyayāc cāham ukto viśvastayā tayā
bhartāraṃ draṣṭum icchāmi kṛtārthaṃ sahalakṣmaṇam R_6,102.004

evam ukto hanumatā rāmo dharmabhṛtāṃ varaḥ
agacchat sahasā dhyānam āsīd bāṣpapariplutaḥ R_6,102.005

dīrgham uṣṇaṃ ca niśvasya medinīm avalokayan
uvāca meghasaṃkāśaṃ vibhīṣaṇam upasthitam R_6,102.006

divyāṅgarāgāṃ vaidehīṃ divyābharaṇabhūṣitām
iha sītāṃ śiraḥsnātām upasthāpaya māciram R_6,102.007

evam uktas tu rāmeṇa tvaramāṇo vibhīṣaṇaḥ
praviśyāntaḥpuraṃ sītāṃ strībhiḥ svābhir acodayat R_6,102.008

divyāṅgarāgā vaidehī divyābharaṇabhūṣitā
yānam āroha bhadraṃ te bhartā tvāṃ draṣṭum icchati R_6,102.009

evam uktā tu vaidehī pratyuvāca vibhīṣaṇam
asnātā draṣṭum icchāmi bhartāraṃ rākṣasādhipa R_6,102.010

tasyās tad vacanaṃ śrutvā pratyuvāca vibhīṣaṇaḥ
yathāha rāmo bhartā te tat tathā kartum arhasi R_6,102.011

tasya tad vacanaṃ śrutvā maithilī bhartṛdevatā
bhartṛbhaktivratā sādhvī tatheti pratyabhāṣata R_6,102.012

tataḥ sītāṃ śiraḥsnātāṃ yuvatībhir alaṃkṛtām
mahārhābharaṇopetāṃ mahārhāmbaradhāriṇīm R_6,102.013

āropya śibikāṃ dīptāṃ parārdhyāmbarasaṃvṛtām
rakṣobhir bahubhir guptām ājahāra vibhīṣaṇaḥ R_6,102.014

so 'bhigamya mahātmānaṃ jñātvābhidhyānam āsthitam
praṇataś ca prahṛṣṭaś ca prāptāṃ sītāṃ nyavedayat R_6,102.015

tām āgatām upaśrutya rakṣogṛhaciroṣitām
harṣo dainyaṃ ca roṣaś ca trayaṃ rāghavam āviśat R_6,102.016

tataḥ pārśvagataṃ dṛṣṭvā savimarśaṃ vicārayan
vibhīṣaṇam idaṃ vākyam ahṛṣṭo rāghavo 'bravīt R_6,102.017

rākṣasādhipate saumya nityaṃ madvijaye rata
vaidehī saṃnikarṣaṃ me śīghraṃ samupagacchatu R_6,102.018

sa tad vacanam ājñāya rāghavasya vibhīṣaṇaḥ
tūrṇam utsāraṇe yatnaṃ kārayām āsa sarvataḥ R_6,102.019

kañcukoṣṇīṣiṇas tatra vetrajharjharapāṇayaḥ
utsārayantaḥ puruṣāḥ samantāt paricakramuḥ R_6,102.020

ṛkṣāṇāṃ vānarāṇāṃ ca rākṣasānāṃ ca sarvataḥ
vṛndāny utsāryamāṇāni dūram utsasṛjus tataḥ R_6,102.021

teṣām utsāryamāṇānāṃ sarveṣāṃ dhvanir utthitaḥ
vāyunodvartamānasya sāgarasyeva nisvanaḥ R_6,102.022

utsāryamāṇāṃs tān dṛṣṭvā samantāj jātasaṃbhramān
dākṣiṇyāt tadamarṣāc ca vārayām āsa rāghavaḥ R_6,102.023

saṃrabdhaś cābravīd rāmaś cakṣuṣā pradahann iva
vibhīṣaṇaṃ mahāprājñaṃ sopālambham idaṃ vacaḥ R_6,102.024

kimarthaṃ mām anādṛtya kṛśyate 'yaṃ tvayā janaḥ
nivartayainam udyogaṃ jano 'yaṃ svajano mama R_6,102.025

na gṛhāṇi na vastrāṇi na prākārās tiraskriyāḥ
nedṛśā rājasatkārā vṛttam āvaraṇaṃ striyaḥ R_6,102.026

vyasaneṣu na kṛcchreṣu na yuddhe na svayaṃvare
na kratau no vivāhe ca darśanaṃ duṣyate striyaḥ R_6,102.027

saiṣā yuddhagatā caiva kṛcchre mahati ca sthitā
darśane 'syā na doṣaḥ syān matsamīpe viśeṣataḥ R_6,102.028

tad ānaya samīpaṃ me śīghram enāṃ vibhīṣaṇa
sītā paśyatu mām eṣā suhṛdgaṇavṛtaṃ sthitam R_6,102.029

evam uktas tu rāmeṇa savimarśo vibhīṣaṇaḥ
rāmasyopānayat sītāṃ saṃnikarṣaṃ vinītavat R_6,102.030

tato lakṣmaṇasugrīvau hanūmāṃś ca plavaṃgamaḥ
niśamya vākyaṃ rāmasya babhūvur vyathitā bhṛśam R_6,102.031

kalatranirapekṣaiś ca iṅgitair asya dāruṇaiḥ
aprītam iva sītāyāṃ tarkayanti sma rāghavam R_6,102.032

lajjayā tv avalīyantī sveṣu gātreṣu maithilī
vibhīṣaṇenānugatā bhartāraṃ sābhyavartata R_6,102.033

sā vastrasaṃruddhamukhī lajjayā janasaṃsadi
rurodāsādya bhartāram āryaputreti bhāṣiṇī R_6,102.034

vismayāc ca praharṣāc ca snehāc ca paridevatā
udaikṣata mukhaṃ bhartuḥ saumyaṃ saumyatarānanā R_6,102.035

atha samapanudan manaḥklamaṃ sā suciram adṛṣṭam udīkṣya vai priyasya
vadanam uditapūrṇacandrakāntaṃ vimalaśaśāṅkanibhānanā tadāsīt R_6,102.036

tāṃ tu pārśve sthitāṃ prahvāṃ rāmaḥ saṃprekṣya maithilīm
hṛdayāntargatakrodho vyāhartum upacakrame R_6,103.001

eṣāsi nirjitā bhadre śatruṃ jitvā mayā raṇe
pauruṣād yad anuṣṭheyaṃ tad etad upapāditam R_6,103.002

gato 'smy antam amarṣasya dharṣaṇā saṃpramārjitā
avamānaś ca śatruś ca mayā yugapad uddhṛtau R_6,103.003

adya me pauruṣaṃ dṛṣṭam adya me saphalaḥ śramaḥ
adya tīrṇapratijñatvāt prabhavāmīha cātmanaḥ R_6,103.004

yā tvaṃ virahitā nītā calacittena rakṣasā
daivasaṃpādito doṣo mānuṣeṇa mayā jitaḥ R_6,103.005

saṃprāptam avamānaṃ yas tejasā na pramārjati
kas tasya puruṣārtho 'sti puruṣasyālpatejasaḥ R_6,103.006

laṅghanaṃ ca samudrasya laṅkāyāś cāvamardanam
saphalaṃ tasya tac chlāghyam adya karma hanūmataḥ R_6,103.007

yuddhe vikramataś caiva hitaṃ mantrayataś ca me
sugrīvasya sasainyasya saphalo 'dya pariśramaḥ R_6,103.008

nirguṇaṃ bhrātaraṃ tyaktvā yo māṃ svayam upasthitaḥ
vibhīṣaṇasya bhaktasya saphalo 'dya pariśramaḥ R_6,103.009

ity evaṃ bruvatas tasya sītā rāmasya tad vacaḥ
mṛgīvotphullanayanā babhūvāśrupariplutā R_6,103.010

paśyatas tāṃ tu rāmasya bhūyaḥ krodho 'bhyavartata
prabhūtājyāvasiktasya pāvakasyeva dīpyataḥ R_6,103.011

sa baddhvā bhrukuṭiṃ vaktre tiryakprekṣitalocanaḥ
abravīt paruṣaṃ sītāṃ madhye vānararakṣasām R_6,103.012

yat kartavyaṃ manuṣyeṇa dharṣaṇāṃ parimārjatā
tat kṛtaṃ sakalaṃ sīte śatruhastād amarṣaṇāt R_6,103.013

nirjitā jīvalokasya tapasā bhāvitātmanā
agastyena durādharṣā muninā dakṣiṇeva dik R_6,103.014

viditaś cāstu bhadraṃ te yo 'yaṃ raṇapariśramaḥ
sa tīrṇaḥ suhṛdāṃ vīryān na tvadarthaṃ mayā kṛtaḥ R_6,103.015

rakṣatā tu mayā vṛttam apavādaṃ ca sarvaśaḥ
prakhyātasyātmavaṃśasya nyaṅgaṃ ca parimārjatā R_6,103.016

prāptacāritrasaṃdehā mama pratimukhe sthitā
dīpo netrāturasyeva pratikūlāsi me dṛḍham R_6,103.017

tad gaccha hy abhyanujñātā yateṣṭaṃ janakātmaje
etā daśa diśo bhadre kāryam asti na me tvayā R_6,103.018

kaḥ pumān hi kule jātaḥ striyaṃ paragṛhoṣitām
tejasvi punar ādadyāt suhṛllekhena cetasā R_6,103.019

rāvaṇāṅkaparibhraṣṭāṃ dṛṣṭāṃ duṣṭena cakṣuṣā
kathaṃ tvāṃ punarādadyāṃ kulaṃ vyapadiśan mahat R_6,103.020

tadarthaṃ nirjitā me tvaṃ yaśaḥ pratyāhṛtaṃ mayā
nāsti me tvayy abhiṣvaṅgo yatheṣṭaṃ gamyatām itaḥ R_6,103.021

iti pravyāhṛtaṃ bhadre mayaitat kṛtabuddhinā
lakṣmaṇe bharate vā tvaṃ kuru buddhiṃ yathāsukham R_6,103.022

sugrīve vānarendre vā rākṣasendre vibhīṣaṇe
niveśaya manaḥ sīte yathā vā sukham ātmanaḥ R_6,103.023

na hi tvāṃ rāvaṇo dṛṣṭvā divyarūpāṃ manoramām
marṣayate ciraṃ sīte svagṛhe parivartinīm R_6,103.024

tataḥ priyārhaśvaraṇā tad apriyaṃ priyād upaśrutya cirasya maithilī
mumoca bāṣpaṃ subhṛśaṃ pravepitā gajendrahastābhihateva vallarī R_6,103.025

evam uktā tu vaidehī paruṣaṃ lomaharṣaṇam
rāghaveṇa saroṣeṇa bhṛśaṃ pravyathitābhavat R_6,104.001

sā tad aśrutapūrvaṃ hi jane mahati maithilī
śrutvā bhartṛvaco rūkṣaṃ lajjayā vrīḍitābhavat R_6,104.002

praviśantīva gātrāṇi svāny eva janakātmajā
vākśalyais taiḥ saśalyeva bhṛśam aśrūṇy avartayat R_6,104.003

tato bāṣpaparikliṣṭaṃ pramārjantī svam ānanam
śanair gadgadayā vācā bhartāram idam abravīt R_6,104.004

kiṃ mām asadṛśaṃ vākyam īdṛśaṃ śrotradāruṇam
rūkṣaṃ śrāvayase vīra prākṛtaḥ prākṛtām iva R_6,104.005

na tathāsmi mahābāho yathā tvam avagacchasi
pratyayaṃ gaccha me svena cāritreṇaiva te śape R_6,104.006

pṛthak strīṇāṃ pracāreṇa jātiṃ tvaṃ pariśaṅkase
parityajemāṃ śaṅkāṃ tu yadi te 'haṃ parīkṣitā R_6,104.007

yady ahaṃ gātrasaṃsparśaṃ gatāsmi vivaśā prabho
kāmakāro na me tatra daivaṃ tatrāparādhyati R_6,104.008

madadhīnaṃ tu yat tan me hṛdayaṃ tvayi vartate
parādhīneṣu gātreṣu kiṃ kariṣyāmy anīśvarā R_6,104.009

sahasaṃvṛddhabhāvāc ca saṃsargeṇa ca mānada
yady ahaṃ te na vijñātā hatā tenāsmi śāśvatam R_6,104.010

preṣitas te yadā vīro hanūmān avalokakaḥ
laṅkāsthāhaṃ tvayā vīra kiṃ tadā na visarjitā R_6,104.011

pratyakṣaṃ vānarendrasya tvadvākyasamanantaram
tvayā saṃtyaktayā vīra tyaktaṃ syāj jīvitaṃ mayā R_6,104.012

na vṛthā te śramo 'yaṃ syāt saṃśaye nyasya jīvitam
suhṛjjanaparikleśo na cāyaṃ niṣphalas tava R_6,104.013

tvayā tu naraśārdūla krodham evānuvartatā
laghuneva manuṣyeṇa strītvam eva puraskṛtam R_6,104.014

apadeśena janakān notpattir vasudhātalāt
mama vṛttaṃ ca vṛttajña bahu te na puraskṛtam R_6,104.015

na pramāṇīkṛtaḥ pāṇir bālye bālena pīḍitaḥ
mama bhaktiś ca śīlaṃ ca sarvaṃ te pṛṣṭhataḥ kṛtam R_6,104.016

evaṃ bruvāṇā rudatī bāṣpagadgadabhāṣiṇī
abravīl lakṣmaṇaṃ sītā dīnaṃ dhyānaparaṃ sthitam R_6,104.017

citāṃ me kuru saumitre vyasanasyāsya bheṣajam
mithyāpavādopahatā nāhaṃ jīvitum utsahe R_6,104.018

aprītasya guṇair bhartus tyaktayā janasaṃsadi
yā kṣamā me gatir gantuṃ pravekṣye havyavāhanam R_6,104.019

evam uktas tu vaidehyā lakṣmaṇaḥ paravīrahā
amarṣavaśam āpanno rāghavānanam aikṣata R_6,104.020

sa vijñāya manaśchandaṃ rāmasyākārasūcitam
citāṃ cakāra saumitrir mate rāmasya vīryavān R_6,104.021

adhomukhaṃ tato rāmaṃ śanaiḥ kṛtvā pradakṣiṇam
upāsarpata vaidehī dīpyamānaṃ hutāśanam R_6,104.022

praṇamya devatābhyaś ca brāhmaṇebhyaś ca maithilī
baddhāñjalipuṭā cedam uvācāgnisamīpataḥ R_6,104.023

yathā me hṛdayaṃ nityaṃ nāpasarpati rāghavāt
tathā lokasya sākṣī māṃ sarvataḥ pātu pāvakaḥ R_6,104.024

evam uktvā tu vaidehī parikramya hutāśanam
viveśa jvalanaṃ dīptaṃ niḥsaṅgenāntarātmanā R_6,104.025

janaḥ sa sumahāṃs tatra bālavṛddhasamākulaḥ
dadarśa maithilīṃ tatra praviśantīṃ hutāśanam R_6,104.026

tasyām agniṃ viśantyāṃ tu hāheti vipulaḥ svanaḥ
rakṣasāṃ vānarāṇāṃ ca saṃbabhūvādbhutopamaḥ R_6,104.027

tato vaiśravaṇo rājā yamaś cāmitrakarśanaḥ
sahasrākṣo mahendraś ca varuṇaś ca paraṃtapaḥ R_6,105.001

ṣaḍardhanayanaḥ śrīmān mahādevo vṛṣadhvajaḥ
kartā sarvasya lokasya brahmā brahmavidāṃ varaḥ R_6,105.002

ete sarve samāgamya vimānaiḥ sūryasaṃnibhaiḥ
āgamya nagarīṃ laṅkām abhijagmuś ca rāghavam R_6,105.003

tataḥ sahastābharaṇān pragṛhya vipulān bhujān
abruvaṃs tridaśaśreṣṭhāḥ prāñjaliṃ rāghavaṃ sthitam R_6,105.004

kartā sarvasya lokasya śreṣṭho jñānavatāṃ varaḥ
upekṣase kathaṃ sītāṃ patantīṃ havyavāhane
kathaṃ devagaṇaśreṣṭham ātmānaṃ nāvabudhyase R_6,105.005

ṛtadhāmā vasuḥ pūrvaṃ vasūnāṃ ca prajāpatiḥ
tvaṃ trayāṇāṃ hi lokānām ādikartā svayaṃprabhuḥ R_6,105.006

rudrāṇām aṣṭamo rudraḥ sādhyānām api pañcamaḥ
aśvinau cāpi te karṇau candrasūryau ca cakṣuṣī R_6,105.007

ante cādau ca lokānāṃ dṛśyase tvaṃ paraṃtapa
upekṣase ca vaidehīṃ mānuṣaḥ prākṛto yathā R_6,105.008

ity ukto lokapālais taiḥ svāmī lokasya rāghavaḥ
abravīt tridaśaśreṣṭhān rāmo dharmabhṛtāṃ varaḥ R_6,105.009

ātmānaṃ mānuṣaṃ manye rāmaṃ daśarathātmajam
yo 'haṃ yasya yataś cāhaṃ bhagavāṃs tad bravītu me R_6,105.010

iti bruvāṇaṃ kākutsthaṃ brahmā brahmavidāṃ varaḥ
abravīc chṛṇu me rāma satyaṃ satyaparākrama R_6,105.011

bhavān nārāyaṇo devaḥ śrīmāṃś cakrāyudho vibhuḥ
ekaśṛṅgo varāhas tvaṃ bhūtabhavyasapatnajit R_6,105.012

akṣaraṃ brahmasatyaṃ ca madhye cānte ca rāghava
lokānāṃ tvaṃ paro dharmo viṣvaksenaś caturbhujaḥ R_6,105.013

śārṅgadhanvā hṛṣīkeśaḥ puruṣaḥ puruṣottamaḥ
ajitaḥ khaḍgadhṛg viṣṇuḥ kṛṣṇaś caiva bṛhadbalaḥ R_6,105.014

senānīr grāmaṇīś ca tvaṃ buddhiḥ sattvaṃ kṣamā damaḥ
prabhavaś cāpyayaś ca tvam upendro madhusūdanaḥ R_6,105.015

indrakarmā mahendras tvaṃ padmanābho raṇāntakṛt
śaraṇyaṃ śaraṇaṃ ca tvām āhur divyā maharṣayaḥ R_6,105.016

sahasraśṛṅgo vedātmā śatajihvo maharṣabhaḥ
tvaṃ yajñas tvaṃ vaṣaṭkāras tvam oṃkāraḥ paraṃtapa R_6,105.017

prabhavaṃ nidhanaṃ vā te na viduḥ ko bhavān iti
dṛśyase sarvabhūteṣu brāhmaṇeṣu ca goṣu ca R_6,105.018

dikṣu sarvāsu gagane parvateṣu vaneṣu ca
sahasracaraṇaḥ śrīmāñ śataśīrṣaḥ sahasradhṛk R_6,105.019

tvaṃ dhārayasi bhūtāni vasudhāṃ ca saparvatām
ante pṛthivyāḥ salile dṛśyase tvaṃ mahoragaḥ R_6,105.020

trīṃl lokān dhārayan rāma devagandharvadānavān
ahaṃ te hṛdayaṃ rāma jihvā devī sarasvatī R_6,105.021

devā gātreṣu lomāni nirmitā brahmaṇā prabho
nimeṣas te 'bhavad rātrir unmeṣas te 'bhavad divā R_6,105.022

saṃskārās te 'bhavan vedā na tad asti tvayā vinā
jagat sarvaṃ śarīraṃ te sthairyaṃ te vasudhātalam R_6,105.023

agniḥ kopaḥ prasādas te somaḥ śrīvatsalakṣaṇa
tvayā lokās trayaḥ krāntāḥ purāṇe vikramais tribhiḥ R_6,105.024

mahendraś ca kṛto rājā baliṃ baddhvā mahāsuram
sītā lakṣmīr bhavān viṣṇur devaḥ kṛṣṇaḥ prajāpatiḥ R_6,105.025

vadhārthaṃ rāvaṇasyeha praviṣṭo mānuṣīṃ tanum
tad idaṃ naḥ kṛtaṃ kāryaṃ tvayā dharmabhṛtāṃ vara R_6,105.026

nihato rāvaṇo rāma prahṛṣṭo divam ākrama
amoghaṃ balavīryaṃ te amoghas te parākramaḥ R_6,105.027

amoghās te bhaviṣyanti bhaktimantaś ca ye narāḥ
ye tvāṃ devaṃ dhruvaṃ bhaktāḥ purāṇaṃ puruṣottamam R_6,105.028

ye narāḥ kīrtayiṣyanti nāsti teṣāṃ parābhavaḥ R_6,105.029

etac chrutvā śubhaṃ vākyaṃ pitāmahasamīritam
aṅkenādāya vaidehīm utpapāta vibhāvasuḥ R_6,106.001

taruṇādityasaṃkāśāṃ taptakāñcanabhūṣaṇām
raktāmbaradharāṃ bālāṃ nīlakuñcitamūrdhajām R_6,106.002

akliṣṭamālyābharaṇāṃ tathā rūpāṃ manasvinīm
dadau rāmāya vaidehīm aṅke kṛtvā vibhāvasuḥ R_6,106.003

abravīc ca tadā rāmaṃ sākṣī lokasya pāvakaḥ
eṣā te rāma vaidehī pāpam asyā na vidyate R_6,106.004

naiva vācā na manasā nānudhyānān na cakṣuṣā
suvṛttā vṛttaśauṇḍīrā na tvām aticacāra ha R_6,106.005

rāvaṇenāpanītaiṣā vīryotsiktena rakṣasā
tvayā virahitā dīnā vivaśā nirjanād vanāt R_6,106.006

ruddhā cāntaḥpure guptā tvakcittā tvatparāyaṇā
rakṣitā rākṣasī saṃghair vikṛtair ghoradarśanaiḥ R_6,106.007

pralobhyamānā vividhaṃ bhartsyamānā ca maithilī
nācintayata tad rakṣas tvadgatenāntarātmanā R_6,106.008

viśuddhabhāvāṃ niṣpāpāṃ pratigṛhṇīṣva rāghava
na kiṃ cid abhidhātavyam aham ājñāpayāmi te R_6,106.009

evam ukto mahātejā dhṛtimān dṛḍhavikramaḥ
abravīt tridaśaśreṣṭhaṃ rāmo dharmabhṛtāṃ varaḥ R_6,106.010

avaśyaṃ triṣu lokeṣu sītā pāvanam arhati
dīrghakāloṣitā ceyaṃ rāvaṇāntaḥpure śubhā R_6,106.011

bāliśaḥ khalu kāmātmā rāmo daśarathātmajaḥ
iti vakṣyanti māṃ santo jānakīm aviśodhya hi R_6,106.012

ananyahṛdayāṃ bhaktāṃ maccittaparirakṣaṇīm
aham apy avagacchāmi maithilīṃ janakātmajām R_6,106.013

pratyayārthaṃ tu lokānāṃ trayāṇāṃ satyasaṃśrayaḥ
upekṣe cāpi vaidehīṃ praviśantīṃ hutāśanam R_6,106.014

imām api viśālākṣīṃ rakṣitāṃ svena tejasā
rāvaṇo nātivarteta velām iva mahodadhiḥ R_6,106.015

na hi śaktaḥ sa duṣṭātmā manasāpi hi maithilīm
pradharṣayitum aprāptāṃ dīptām agniśikhām iva R_6,106.016

neyam arhati caiśvaryaṃ rāvaṇāntaḥpure śubhā
ananyā hi mayā sītāṃ bhāskareṇa prabhā yathā R_6,106.017

viśuddhā triṣu lokeṣu maithilī janakātmajā
na hi hātum iyaṃ śakyā kīrtir ātmavatā yathā R_6,106.018

avaśyaṃ ca mayā kāryaṃ sarveṣāṃ vo vaco hitam
snigdhānāṃ lokamānyānām evaṃ ca bruvatāṃ hitam R_6,106.019

itīdam uktvā vacanaṃ mahābalaiḥ praśasyamānaḥ svakṛtena karmaṇā
sametya rāmaḥ priyayā mahābalaḥ sukhaṃ sukhārho 'nubabhūva rāghavaḥ R_6,106.020

etac chrutvā śubhaṃ vākyaṃ rāghaveṇa subhāṣitam
idaṃ śubhataraṃ vākyaṃ vyājahāra maheśvaraḥ R_6,107.001

puṣkarākṣa mahābāho mahāvakṣaḥ paraṃtapa
diṣṭyā kṛtam idaṃ karma tvayā śastrabhṛtāṃ vara R_6,107.002

diṣṭyā sarvasya lokasya pravṛddhaṃ dāruṇaṃ tamaḥ
apāvṛttaṃ tvayā saṃkhye rāma rāvaṇajaṃ bhayam R_6,107.003

āśvāsya bharataṃ dīnaṃ kausalyāṃ ca yaśasvinīm
kaikeyīṃ ca sumitrāṃ ca dṛṣṭvā lakṣmaṇamātaram R_6,107.004

prāpya rājyam ayodhyāyāṃ nandayitvā suhṛjjanam
ikṣvākūṇāṃ kule vaṃśaṃ sthāpayitvā mahābala R_6,107.005

iṣṭvā turagamedhena prāpya cānuttamaṃ yaśaḥ
brāhmaṇebhyo dhanaṃ dattvā tridivaṃ gantum arhasi R_6,107.006

eṣa rājā vimānasthaḥ pitā daśarathas tava
kākutstha mānuṣe loke gurus tava mahāyaśāḥ R_6,107.007

indralokaṃ gataḥ śrīmāṃs tvayā putreṇa tāritaḥ
lakṣmaṇena saha bhrātrā tvam enam abhivādaya R_6,107.008

mahādevavacaḥ śrutvā kākutsthaḥ sahalakṣmaṇaḥ
vimānaśikharasthasya praṇāmam akarot pituḥ R_6,107.009

dīpyamānaṃ svayāṃ lakṣmyā virajo'mbaradhāriṇam
lakṣmaṇena saha bhrātrā dadarśa pitaraṃ prabhuḥ R_6,107.010

harṣeṇa mahatāviṣṭo vimānastho mahīpatiḥ
prāṇaiḥ priyataraṃ dṛṣṭvā putraṃ daśarathas tadā R_6,107.011

āropyāṅkaṃ mahābāhur varāsanagataḥ prabhuḥ
bāhubhyāṃ saṃpariṣvajya tato vākyaṃ samādade R_6,107.012

na me svargo bahumataḥ saṃmānaś ca surarṣibhiḥ
tvayā rāma vihīnasya satyaṃ pratiśṛṇomi te R_6,107.013

kaikeyyā yāni coktāni vākyāni vadatāṃ vara
tava pravrājanārthāni sthitāni hṛdaye mama R_6,107.014

tvāṃ tu dṛṣṭvā kuśalinaṃ pariṣvajya salakṣmaṇam
adya duḥkhād vimukto 'smi nīhārād iva bhāskaraḥ R_6,107.015

tārito 'haṃ tvayā putra suputreṇa mahātmanā
aṣṭāvakreṇa dharmātmā tārito brāhmaṇo yathā R_6,107.016

idānīṃ ca vijānāmi yathā saumya sureśvaraiḥ
vadhārthaṃ rāvaṇasyeha vihitaṃ puruṣottamam R_6,107.017

siddhārthā khalu kausalyā yā tvāṃ rāma gṛhaṃ gatam
vanān nivṛttaṃ saṃhṛṣṭā drakṣyate śatrusūdana R_6,107.018

siddhārthāḥ khalu te rāma narā ye tvāṃ purīṃ gatam
jalārdram abhiṣiktaṃ ca drakṣyanti vasudhādhipam R_6,107.019

anuraktena balinā śucinā dharmacāriṇā
iccheyaṃ tvām ahaṃ draṣṭuṃ bharatena samāgatam R_6,107.020

caturdaśasamāḥ saumya vane niryāpitās tvayā
vasatā sītayā sārdhaṃ lakṣmaṇena ca dhīmatā R_6,107.021

nivṛttavanavāso 'si pratijñā saphalā kṛtā
rāvaṇaṃ ca raṇe hatvā devās te paritoṣitāḥ R_6,107.022

kṛtaṃ karma yaśaḥ ślāghyaṃ prāptaṃ te śatrusūdana
bhrātṛbhiḥ saha rājyastho dīrgham āyur avāpnuhi R_6,107.023

iti bruvāṇaṃ rājānaṃ rāmaḥ prāñjalir abravīt
kuru prasādaṃ dharmajña kaikeyyā bharatasya ca R_6,107.024

saputrāṃ tvāṃ tyajāmīti yad uktā kaikayī tvayā
sa śāpaḥ kaikayīṃ ghoraḥ saputrāṃ na spṛśet prabho R_6,107.025

sa tatheti mahārājo rāmam uktvā kṛtāñjalim
lakṣmaṇaṃ ca pariṣvajya punar vākyam uvāca ha R_6,107.026

rāmaṃ śuśrūṣatā bhaktyā vaidehyā saha sītayā
kṛtā mama mahāprītiḥ prāptaṃ dharmaphalaṃ ca te R_6,107.027

dharmaṃ prāpsyasi dharmajña yaśaś ca vipulaṃ bhuvi
rāme prasanne svargaṃ ca mahimānaṃ tathaiva ca R_6,107.028

rāmaṃ śuśrūṣa bhadraṃ te sumitrānandavardhana
rāmaḥ sarvasya lokasya śubheṣv abhirataḥ sadā R_6,107.029

ete sendrās trayo lokāḥ siddhāś ca paramarṣayaḥ
abhigamya mahātmānam arcanti puruṣottamam R_6,107.030

etat tad uktam avyaktam akṣaraṃ brahmanirmitam
devānāṃ hṛdayaṃ saumya guhyaṃ rāmaḥ paraṃtapaḥ R_6,107.031

avāptaṃ dharmacaraṇaṃ yaśaś ca vipulaṃ tvayā
rāmaṃ śuśrūṣatā bhaktyā vaidehyā saha sītayā R_6,107.032

sa tathoktvā mahābāhur lakṣmaṇaṃ prāñjaliṃ sthitam
uvāca rājā dharmātmā vaidehīṃ vacanaṃ śubham R_6,107.033

kartavyo na tu vaidehi manyus tyāgam imaṃ prati
rāmeṇa tvadviśuddhyarthaṃ kṛtam etad dhitaiṣiṇā R_6,107.034

na tvaṃ subhru samādheyā patiśuśrūvaṇaṃ prati
avaśyaṃ tu mayā vācyam eṣa te daivataṃ param R_6,107.035

iti pratisamādiśya putrau sītāṃ tathā snuṣām
indralokaṃ vimānena yayau daśaratho jvalan R_6,107.036

pratiprayāte kākutsthe mahendraḥ pākaśāsanaḥ
abravīt paramaprīto rāghavaṃ prāñjaliṃ sthitam R_6,108.001

amoghaṃ darśanaṃ rāma tavāsmākaṃ paraṃtapa
prītiyukto 'smi tena tvaṃ brūhi yan manasecchasi R_6,108.002

evam uktas tu kākutsthaḥ pratyuvāca kṛtāñjaliḥ
lakṣmaṇena saha bhrātrā sītayā cāpi bhāryayā R_6,108.003

yadi prītiḥ samutpannā mayi sarvasureśvara
vakṣyāmi kuru me satyaṃ vacanaṃ vadatāṃ vara R_6,108.004

mama hetoḥ parākrāntā ye gatā yamasādanam
te sarve jīvitaṃ prāpya samuttiṣṭhantu vānarāḥ R_6,108.005

matpriyeṣv abhiraktāś ca na mṛtyuṃ gaṇayanti ca
tvatprasādāt sameyus te varam etad ahaṃ vṛṇe R_6,108.006

nīrujān nirvraṇāṃś caiva saṃpannabalapauruṣān
golāṅgūlāṃs tathaivarkṣān draṣṭum icchāmi mānada R_6,108.007

akāle cāpi mukhyāni mūlāni ca phalāni ca
nadyaś ca vimalās tatra tiṣṭheyur yatra vānarāḥ R_6,108.008

śrutvā tu vacanaṃ tasya rāghavasya mahātmanaḥ
mahendraḥ pratyuvācedaṃ vacanaṃ prītilakṣaṇam R_6,108.009

mahān ayaṃ varas tāta tvayokto raghunandana
samutthāsyanti harayaḥ suptā nidrākṣaye yathā R_6,108.010

suhṛdbhir bāndhavaiś caiva jñātibhiḥ svajanena ca
sarva eva sameṣyanti saṃyuktāḥ parayā mudā R_6,108.011

akāle puṣpaśabalāḥ phalavantaś ca pādapāḥ
bhaviṣyanti maheṣvāsa nadyaś ca salilāyutāḥ R_6,108.012

savraṇaiḥ prathamaṃ gātraiḥ saṃvṛtair nivraṇaiḥ punaḥ
babhūvur vānarāḥ sarve kim etad iti vismitaḥ R_6,108.013

kākutsthaṃ paripūrṇārthaṃ dṛṣṭvā sarve surottamāḥ
ūcus te prathamaṃ stutvā stavārhaṃ sahalakṣmaṇam R_6,108.014

gacchāyodhyām ito vīra visarjaya ca vānarān
maithilīṃ sāntvayasvainām anuraktāṃ tapasvinīm R_6,108.015

bhrātaraṃ paśya bharataṃ tvacchokād vratacāriṇam
abhiṣecaya cātmānaṃ paurān gatvā praharṣaya R_6,108.016

evam uktvā tam āmantrya rāmaṃ saumitriṇā saha
vimānaiḥ sūryasaṃkāśair hṛṣṭā jagmuḥ surā divam R_6,108.017

abhivādya ca kākutsthaḥ sarvāṃs tāṃs tridaśottamān
lakṣmaṇena saha bhrātrā vāsam ājñāpayat tadā R_6,108.018

tatas tu sā lakṣmaṇarāmapālitā mahācamūr hṛṣṭajanā yaśasvinī
śriyā jvalantī virarāja sarvato niśāpraṇīteva hi śītaraśminā R_6,108.019

tāṃ rātrim uṣitaṃ rāmaṃ sukhotthitam ariṃdamam
abravīt prāñjalir vākyaṃ jayaṃ pṛṣṭvā vibhīṣaṇaḥ R_6,109.001

snānāni cāṅgarāgāṇi vastrāṇy ābharaṇāni ca
candanāni ca divyāni mālyāni vividhāni ca R_6,109.002

alaṃkāravidaś cemā nāryaḥ padmanibhekṣaṇāḥ
upasthitās tvāṃ vidhivat snāpayiṣyanti rāghava R_6,109.003

evam uktas tu kākutsthaḥ pratyuvāca vibhīṣaṇam
harīn sugrīvamukhyāṃs tvaṃ snānenopanimantraya R_6,109.004

sa tu tāmyati dharmātmā mamahetoḥ sukhocitaḥ
sukumāro mahābāhuḥ kumāraḥ satyasaṃśravaḥ R_6,109.005

taṃ vinā kaikeyīputraṃ bharataṃ dharmacāriṇam
na me snānaṃ bahumataṃ vastrāṇy ābharaṇāni ca R_6,109.006

ita eva pathā kṣipraṃ pratigacchāma tāṃ purīm
ayodhyām āyato hy eṣa panthāḥ paramadurgamaḥ R_6,109.007

evam uktas tu kākutsthaṃ pratyuvāca vibhīṣaṇaḥ
ahnā tvāṃ prāpayiṣyāmi tāṃ purīṃ pārthivātmaja R_6,109.008

puṣpakaṃ nāma bhadraṃ te vimānaṃ sūryasaṃnibham
mama bhrātuḥ kuberasya rāvaṇenāhṛtaṃ balāt R_6,109.009

tad idaṃ meghasaṃkāśaṃ vimānam iha tiṣṭhati
tena yāsyasi yānena tvam ayodhyāṃ gajajvaraḥ R_6,109.010

ahaṃ te yady anugrāhyo yadi smarasi me guṇān
vasa tāvad iha prājña yady asti mayi sauhṛdam R_6,109.011

lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā
arcitaḥ sarvakāmais tvaṃ tato rāma gamiṣyasi R_6,109.012

prītiyuktas tu me rāma sasainyaḥ sasuhṛdgaṇaḥ
satkriyāṃ vihitāṃ tāvad gṛhāṇa tvaṃ mayodyatām R_6,109.013

praṇayād bahumānāc ca sauhṛdena ca rāghava
prasādayāmi preṣyo 'haṃ na khalv ājñāpayāmi te R_6,109.014

evam uktas tato rāmaḥ pratyuvāca vibhīṣaṇam
rakṣasāṃ vānarāṇāṃ ca sarveṣāṃ copaśṛṇvatām R_6,109.015

pūjito 'haṃ tvayā vīra sācivyena paraṃtapa
sarvātmanā ca ceṣṭibhiḥ sauhṛdenottamena ca R_6,109.016

na khalv etan na kuryāṃ te vacanaṃ rākṣaseśvara
taṃ tu me bhrātaraṃ draṣṭuṃ bharataṃ tvarate manaḥ R_6,109.017

māṃ nivartayituṃ yo 'sau citrakūṭam upāgataḥ
śirasā yācato yasya vacanaṃ na kṛtaṃ mayā R_6,109.018

kausalyāṃ ca sumitrāṃ ca kaikeyīṃ ca yaśasvinīm
gurūṃś ca suhṛdaś caiva paurāṃś ca tanayaiḥ saha R_6,109.019

upasthāpaya me kṣipraṃ vimānaṃ rākṣaseśvara
kṛtakāryasya me vāsaḥ kathaṃ cid iha saṃmataḥ R_6,109.020

anujānīhi māṃ saumya pūjito 'smi vibhīṣaṇa
manyur na khalu kartavyas tvaritas tvānumānaye R_6,109.021

tataḥ kāñcanacitrāṅgaṃ vaidūryamaṇivedikam
kūṭāgāraiḥ parikṣiptaṃ sarvato rajataprabham R_6,109.022

pāṇḍurābhiḥ patākābhir dhvajaiś ca samalaṃkṛtam
śobhitaṃ kāñcanair harmyair hemapadmavibhūṣitam R_6,109.023

prakīrṇaṃ kiṅkiṇījālair muktāmaṇigavākṣitam
ghaṇṭājālaiḥ parikṣiptaṃ sarvato madhurasvanam R_6,109.024

tan meruśikharākāraṃ nirmitaṃ viśvakarmaṇā
bahubhir bhūṣitaṃ harmyair muktārajatasaṃnibhau R_6,109.025

talaiḥ sphaṭikacitrāṅgair vaidūryaiś ca varāsanaiḥ
mahārhāstaraṇopetair upapannaṃ mahādhanaiḥ R_6,109.026

upasthitam anādhṛṣyaṃ tad vimānaṃ manojavam
nivedayitvā rāmāya tasthau tatra vibhīṣaṇaḥ R_6,109.027

upasthitaṃ tu taṃ dṛṣṭvā puṣpakaṃ puṣpabhūṣitam
avidūre sthitaṃ rāmaṃ pratyuvāca vibhīṣaṇaḥ R_6,110.001

sa tu baddhāñjaliḥ prahvo vinīto rākṣaseśvaraḥ
abravīt tvarayopetaḥ kiṃ karomīti rāghavam R_6,110.002

tam abravīn mahātejā lakṣmaṇasyopaśṛṇvataḥ
vimṛśya rāghavo vākyam idaṃ snehapuraskṛtam R_6,110.003

kṛtaprayatnakarmāṇo vibhīṣaṇa vanaukasaḥ
ratnair arthaiś ca vivibhair bhūṣaṇaiś cābhipūjaya R_6,110.004

sahaibhir arditā laṅkā nirjitā rākṣaseśvara
hṛṣṭaiḥ prāṇabhayaṃ tyaktvā saṃgrāmeṣv anivartibhiḥ R_6,110.005

evaṃ saṃmānitāś ceme mānārhā mānada tvayā
bhaviṣyanti kṛtajñena nirvṛtā hariyūthapāḥ R_6,110.006

tyāginaṃ saṃgrahītāraṃ sānukrośaṃ yaśasvinam
yatas tvām avagacchanti tataḥ saṃbodhayāmi te R_6,110.007

evam uktas tu rāmeṇa vānarāṃs tān vibhīṣaṇaḥ
ratnārthaiḥ saṃvibhāgena sarvān evānvapūjayat R_6,110.008

tatas tān pūjitān dṛṣṭvā ratnair arthaiś ca yūthapān
āruroha tato rāmas tad vimānam anuttamam R_6,110.009

aṅkenādāya vaidehīṃ lajjamānāṃ yaśasvinīm
lakṣmaṇena saha bhrātrā vikrāntena dhanuṣmatā R_6,110.010

abravīc ca vimānasthaḥ kākutsthaḥ sarvavānarān
sugrīvaṃ ca mahāvīryaṃ rākṣasaṃ ca vibhīṣaṇam R_6,110.011

mitrakāryaṃ kṛtam idaṃ bhavadbhir vānarottamāḥ
anujñātā mayā sarve yatheṣṭaṃ pratigacchata R_6,110.012

yat tu kāryaṃ vayasyena suhṛdā vā paraṃtapa
kṛtaṃ sugrīva tat sarvaṃ bhavatā dharmabhīruṇā
kiṣkindhāṃ pratiyāhy āśu svasainyenābhisaṃvṛtaḥ R_6,110.013

svarājye vasa laṅkāyāṃ mayā datte vibhīṣaṇa
na tvāṃ dharṣayituṃ śaktāḥ sendrā api divaukasaḥ R_6,110.014

ayodhyāṃ pratiyāsyāmi rājadhānīṃ pitur mama
abhyanujñātum icchāmi sarvān āmantrayāmi vaḥ R_6,110.015

evam uktās tu rāmeṇa vānarās te mahābalāḥ
ūcuḥ prāñjalayo rāmaṃ rākṣasaś ca vibhīṣaṇaḥ
ayodhyāṃ gantum icchāmaḥ sarvān nayatu no bhavān R_6,110.016

dṛṣṭvā tvām abhiṣekārdraṃ kausalyām abhivādya ca
acireṇāgamiṣyāmaḥ svān gṛhān nṛpateḥ suta R_6,110.017

evam uktas tu dharmātmā vānaraiḥ savibhīṣaṇaiḥ
abravīd rāghavaḥ śrīmān sasugrīvavibhīṣaṇān R_6,110.018

priyāt priyataraṃ labdhaṃ yad ahaṃ sasuhṛjjanaḥ
sarvair bhavadbhiḥ sahitaḥ prītiṃ lapsye purīṃ gataḥ R_6,110.019

kṣipram āroha sugrīva vimānaṃ vānaraiḥ saha
tvam adhyāroha sāmātyo rākṣasendravibhīṣaṇa R_6,110.020

tatas tat puṣpakaṃ divyaṃ sugrīvaḥ saha senayā
adhyārohat tvarañ śīghraṃ sāmātyaś ca vibhīṣaṇaḥ R_6,110.021

teṣv ārūḍheṣu sarveṣu kauberaṃ paramāsanam
rāghaveṇābhyanujñātam utpapāta vihāyasaṃ R_6,110.022

yayau tena vimānena haṃsayuktena bhāsvatā
prahṛṣṭaś ca pratītaś ca babhau rāmaḥ kuberavat R_6,110.023

anujñātaṃ tu rāmeṇa tad vimānam anuttamam
utpapāta mahāmeghaḥ śvasanenoddhato yathā R_6,111.001

pātayitvā tataś cakṣuḥ sarvato raghunandanaḥ
abravīn maithilīṃ sītāṃ rāmaḥ śaśinibhānanām R_6,111.002

kailāsaśikharākāre trikūṭaśikhare sthitām
laṅkām īkṣasva vaidehi nirmitāṃ viśvakarmaṇā R_6,111.003

etad āyodhanaṃ paśya māṃsaśoṇitakardamam
harīṇāṃ rākṣasānāṃ ca sīte viśasanaṃ mahat R_6,111.004

tavahetor viśālākṣi rāvaṇo nihato mayā
kumbhakarṇo 'tra nihataḥ prahastaś ca niśācaraḥ R_6,111.005

lakṣmaṇenendrajic cātra rāvaṇir nihato raṇe
virūpākṣaś ca duṣprekṣyo mahāpārśvamahodarau R_6,111.006

akampanaś ca nihato balino 'nye ca rākṣasāḥ
triśirāś cātikāyaś ca devāntakanarāntakau R_6,111.007

atra mandodarī nāma bhāryā taṃ paryadevayat
sapatnīnāṃ sahasreṇa sāsreṇa parivāritā R_6,111.008

etat tu dṛśyate tīrthaṃ samudrasya varānane
yatra sāgaram uttīrya tāṃ rātrim uṣitā vayam R_6,111.009

eṣa setur mayā baddhaḥ sāgare salilārṇave
tavahetor viśālākṣi nalasetuḥ suduṣkaraḥ R_6,111.010

paśya sāgaram akṣobhyaṃ vaidehi varuṇālayam
apāram abhigarjantaṃ śaṅkhaśuktiniṣevitam R_6,111.011

hiraṇyanābhaṃ śailendraṃ kāñcanaṃ paśya maithili
viśramārthaṃ hanumato bhittvā sāgaram utthitam R_6,111.012

atra rākṣasarājo 'yam ājagāma vibhīṣaṇaḥ R_6,111.013

eṣā sā dṛśyate sīte kiṣkindhā citrakānanā
sugrīvasya purī ramyā yatra vālī mayā hataḥ R_6,111.014

dṛśyate 'sau mahān sīte savidyud iva toyadaḥ
ṛśyamūko giriśreṣṭhaḥ kāñcanair dhātubhir vṛtaḥ R_6,111.015

atrāhaṃ vānarendreṇa sugrīveṇa samāgataḥ
samayaś ca kṛtaḥ sīte vadhārthaṃ vālino mayā R_6,111.016

eṣā sā dṛśyate pampā nalinī citrakānanā
tvayā vihīno yatrāhaṃ vilalāpa suduḥkhitaḥ R_6,111.017

asyās tīre mayā dṛṣṭā śabarī dharmacāriṇī
atra yojanabāhuś ca kabandho nihato mayā R_6,111.018

dṛśyate 'sau janasthāne sīte śrīmān vanaspatiḥ
yatra yuddhaṃ mahad vṛttaṃ tavahetor vilāsini
rāvaṇasya nṛśaṃsasya jaṭāyoś ca mahātmanaḥ R_6,111.019

kharaś ca nihataś saṃkhye dūṣaṇaś ca nipātitaḥ
triśirāś ca mahāvīryo mayā bāṇair ajihmagaiḥ R_6,111.020

parṇaśālā tathā citrā dṛśyate śubhadarśanā
yatra tvaṃ rākṣasendreṇa rāvaṇena hṛtā balāt R_6,111.021

eṣā godāvarī ramyā prasannasalilā śivā
agastyasyāśramo hy eṣa dṛśyate paśya maithili R_6,111.022

vaidehi dṛśyate cātra śarabhaṅgāśramo mahān
upayātaḥ sahasrākṣo yatra śakraḥ puraṃdaraḥ R_6,111.023

ete te tāpasāvāsā dṛśyante tanumadhyame
atriḥ kulapatir yatra sūryavaiśvānaraprabhaḥ
atra sīte tvayā dṛṣṭā tāpasī dharmacāriṇī R_6,111.024

asmin deśe mahākāyo virādho nihato mayā R_6,111.025

asau sutanuśailendraś citrakūṭaḥ prakāśate
yatra māṃ kaikayīputraḥ prasādayitum āgataḥ R_6,111.026

eṣā sā yamunā dūrād dṛśyate citrakānanā
bharadvājāśramo yatra śrīmān eṣa prakāśate R_6,111.027

eṣā tripathagā gaṅgā dṛśyate varavarṇini
śṛṅgaverapuraṃ caitad guho yatra samāgataḥ R_6,111.028

eṣā sā dṛśyate 'yodhyā rājadhānī pitur mama
ayodhyāṃ kuru vaidehi praṇāmaṃ punar āgatā R_6,111.029

tatas te vānarāḥ sarve rākṣasaś ca vibhīṣaṇaḥ
utpatyotpatya dadṛśus tāṃ purīṃ śubhadarśanām R_6,111.030

tatas tu tāṃ pāṇḍuraharmyamālinīṃ viśālakakṣyāṃ gajavājisaṃkulām
purīm ayodhyāṃ dadṛśuḥ plavaṃgamāḥ purīṃ mahendrasya yathāmarāvatīm R_6,111.031

pūrṇe caturdaśe varṣe pañcabhyāṃ lakṣmaṇāgrajaḥ
bharadvājāśramaṃ prāpya vavande niyato munim R_6,112.001

so 'pṛcchad abhivādyainaṃ bharadvājaṃ tapodhanam
śṛṇoṣi ka cid bhagavan subhikṣānāmayaṃ pure
kaccic ca yukto bharato jīvanty api ca mātaraḥ R_6,112.002

evam uktas tu rāmeṇa bharadvājo mahāmuniḥ
pratyuvāca raghuśreṣṭhaṃ smitapūrvaṃ prahṛṣṭavat R_6,112.003

paṅkadigdhas tu bharato jaṭilas tvāṃ pratīkṣate
pāduke te puraskṛtya sarvaṃ ca kuśalaṃ gṛhe R_6,112.004

tvāṃ purā cīravasanaṃ praviśantaṃ mahāvanam
strītṛtīyaṃ cyutaṃ rājyād dharmakāmaṃ ca kevalam R_6,112.005

padātiṃ tyaktasarvasvaṃ pitur vacanakāriṇam
svargabhogaiḥ parityaktaṃ svargacyutam ivāmaram R_6,112.006

dṛṣṭvā tu karuṇā pūrvaṃ mamāsīt samitiṃjaya
kaikeyīvacane yuktaṃ vanyamūlaphalāśanam R_6,112.007

sāmprataṃ susamṛddhārthaṃ samitragaṇabāndhavam
samīkṣya vijitāriṃ tvāṃ mama prītir anuttamā R_6,112.008

sarvaṃ ca sukhaduḥkhaṃ te viditaṃ mama rāghava
yat tvayā vipulaṃ prāptaṃ janasthānavadhādikam R_6,112.009

brāhmaṇārthe niyuktasya rakṣataḥ sarvatāpasān
mārīcadarśanaṃ caiva sītonmathanam eva ca R_6,112.010

kabandhadarśanaṃ caiva pampābhigamanaṃ tathā
sugrīveṇa ca te sakhyaṃ yac ca vālī hatas tvayā R_6,112.011

mārgaṇaṃ caiva vaidehyāḥ karma vātātmajasya ca
viditāyāṃ ca vaidehyāṃ nalasetur yathā kṛtaḥ
yathā ca dīpitā laṅkā prahṛṣṭair hariyūthapaiḥ R_6,112.012

saputrabāndhavāmātyaḥ sabalaḥ saha vāhanaḥ
yathā ca nihataḥ saṃkhye rāvaṇo devakaṇṭakaḥ R_6,112.013

samāgamaś ca tridaśair yathādattaś ca te varaḥ
sarvaṃ mamaitad viditaṃ tapasā dharmavatsala R_6,112.014

aham apy atra te dadmi varaṃ śastrabhṛtāṃ vara
arghyaṃ pratigṛhāṇedam ayodhyāṃ śvo gamiṣyasi R_6,112.015

tasya tac chirasā vākyaṃ pratigṛhya nṛpātmajaḥ
bāḍham ity eva saṃhṛṣṭaḥ śrīmān varam ayācata R_6,112.016

akālaphalino vṛkṣāḥ sarve cāpi madhusravāḥ
bhavantu mārge bhagavann ayodhyāṃ prati gacchataḥ R_6,112.017

niṣphalāḥ phalinaś cāsan vipuṣpāḥ puṣpaśālinaḥ
śuṣkāḥ samagrapatrās te nagāś caiva madhusravāḥ R_6,112.018

ayodhyāṃ tu samālokya cintayām āsa rāghavaḥ
cintayitvā tato dṛṣṭiṃ vānareṣu nyapātayat R_6,113.001

priyakāmaḥ priyaṃ rāmas tatas tvaritavikramam
uvāca dhīmāṃs tejasvī hanūmantaṃ plavaṃgamam R_6,113.002

ayodhyāṃ tvarito gaccha kṣipraṃ tvaṃ plavagottama
jānīhi kaccit kuśalī jano nṛpatimandire R_6,113.003

śṛṅgaverapuraṃ prāpya guhaṃ gahanagocaram
niṣādādhipatiṃ brūhi kuśalaṃ vacanān mama R_6,113.004

śrutvā tu māṃ kuśalinam arogaṃ vigatajvaram
bhaviṣyati guhaḥ prītaḥ sa mamātmasamaḥ sakhā R_6,113.005

ayodhyāyāś ca te mārgaṃ pravṛttiṃ bharatasya ca
nivedayiṣyati prīto niṣādādhipatir guhaḥ R_6,113.006

bharatas tu tvayā vācyaḥ kuśalaṃ vacanān mama
siddhārthaṃ śaṃsa māṃ tasmai sabhāryaṃ sahalakṣmaṇam R_6,113.007

haraṇaṃ cāpi vaidehyā rāvaṇena balīyasā
sugrīveṇa ca saṃvādaṃ vālinaś ca vadhaṃ raṇe R_6,113.008

maithilyanveṣaṇaṃ caiva yathā cādhigatā tvayā
laṅghayitvā mahātoyam āpagāpatim avyayam R_6,113.009

upayānaṃ samudrasya sāgarasya ca darśanam
yathā ca kāritaḥ setū rāvaṇaś ca yathā hataḥ R_6,113.010

varadānaṃ mahendreṇa brahmaṇā varuṇena ca
mahādevaprasādāc ca pitrā mama samāgamam R_6,113.011

jitvā śatrugaṇān rāmaḥ prāpya cānuttamaṃ yaśaḥ
upayāti samṛddhārthaḥ saha mitrair mahābalaḥ R_6,113.012

etac chrutvā yamākāraṃ bhajate bharatas tataḥ
sa ca te veditavyaḥ syāt sarvaṃ yac cāpi māṃ prati R_6,113.013

jñeyāḥ sarve ca vṛttāntā bharatasyeṅgitāni ca
tattvena mukhavarṇena dṛṣṭyā vyābhāṣaṇena ca R_6,113.014

sarvakāmasamṛddhaṃ hi hastyaśvarathasaṃkulam
pitṛpaitāmahaṃ rājyaṃ kasya nāvartayen manaḥ R_6,113.015

saṃgatyā bharataḥ śrīmān rājyenārthī svayaṃ bhavet
praśāstu vasudhāṃ sarvām akhilāṃ raghunandanaḥ R_6,113.016

tasya buddhiṃ ca vijñāya vyavasāyaṃ ca vānara
yāvan na dūraṃ yātāḥ smaḥ kṣipram āgantum arhasi R_6,113.017

iti pratisamādiṣṭo hanūmān mārutātmajaḥ
mānuṣaṃ dhārayan rūpam ayodhyāṃ tvarito yayau R_6,113.018

laṅghayitvā pitṛpathaṃ bhujagendrālayaṃ śubham
gaṅgāyamunayor bhīmaṃ saṃnipātam atītya ca R_6,113.019

śṛṅgaverapuraṃ prāpya guham āsādya vīryavān
sa vācā śubhayā hṛṣṭo hanūmān idam abravīt R_6,113.020

sakhā tu tava kākutstho rāmaḥ satyaparākramaḥ
sasītaḥ saha saumitriḥ sa tvāṃ kuśalam abravīt R_6,113.021

pañcamīm adya rajanīm uṣitvā vacanān muneḥ
bharadvājābhyanujñātaṃ drakṣyasy adyaiva rāghavam R_6,113.022

evam uktvā mahātejāḥ saṃprahṛṣṭatanūruhaḥ
utpapāta mahāvego vegavān avicārayan R_6,113.023

so 'paśyad rāmatīrthaṃ ca nadīṃ vālukinīṃ tathā
gomatīṃ tāṃ ca so 'paśyad bhīmaṃ sālavanaṃ tathā R_6,113.024

sa gatvā dūram adhvānaṃ tvaritaḥ kapikuñjaraḥ
āsasāda drumān phullān nandigrāmasamīpajān R_6,113.025

krośamātre tv ayodhyāyāś cīrakṛṣṇājināmbaram
dadarśa bharataṃ dīnaṃ kṛśam āśramavāsinam R_6,113.026

jaṭilaṃ maladigdhāṅgaṃ bhrātṛvyasanakarśitam
phalamūlāśinaṃ dāntaṃ tāpasaṃ dharmacāriṇam R_6,113.027

samunnatajaṭābhāraṃ valkalājinavāsasaṃ
niyataṃ bhāvitātmānaṃ brahmarṣisamatejasaṃ R_6,113.028

pāduke te puraskṛtya śāsantaṃ vai vasuṃdharām
caturvarṇyasya lokasya trātāraṃ sarvato bhayāt R_6,113.029

upasthitam amātyaiś ca śucibhiś ca purohitaiḥ
balamukhyaiś ca yuktaiś ca kāṣāyāmbaradhāribhiḥ R_6,113.030

na hi te rājaputraṃ taṃ cīrakṛṣṇājināmbaram
parimoktuṃ vyavasyanti paurā vai dharmavatsalāḥ R_6,113.031

taṃ dharmam iva dharmajñaṃ devavantam ivāparam
uvāca prāñjalir vākyaṃ hanūmān mārutātmajaḥ R_6,113.032

vasantaṃ daṇḍakāraṇye yaṃ tvaṃ cīrajaṭādharam
anuśocasi kākutsthaṃ sa tvā kuśalam abravīt R_6,113.033

priyam ākhyāmi te deva śokaṃ tyakṣyasi dāruṇam
asmin muhūrte bhrātrā tvaṃ rāmeṇa saha saṃgataḥ R_6,113.034

nihatya rāvaṇaṃ rāmaḥ pratilabhya ca maithilīm
upayāti samṛddhārthaḥ saha mitrair mahābalaiḥ R_6,113.035

lakṣmaṇaś ca mahātejā vaidehī ca yaśasvinī
sītā samagrā rāmeṇa mahendreṇa śacī yathā R_6,113.036

evam ukto hanumatā bharataḥ kaikayīsutaḥ
papāta sahasā hṛṣṭo harṣān mohaṃ jagāma ha R_6,113.037

tato muhūrtād utthāya pratyāśvasya ca rāghavaḥ
hanūmantam uvācedaṃ bharataḥ priyavādinam R_6,113.038

aśokajaiḥ prītimayaiḥ kapim āliṅgya saṃbhramāt
siṣeca bharataḥ śrīmān vipulair aśrubindubhiḥ R_6,113.039

devo vā mānuṣo vā tvam anukrośād ihāgataḥ
priyākhyānasya te saumya dadāmi bruvataḥ priyam R_6,113.040

gavāṃ śatasahasraṃ ca grāmāṇāṃ ca śataṃ param
sakuṇḍalāḥ śubhācārā bhāryāḥ kanyāś ca ṣoḍaśa R_6,113.041

hemavarṇāḥ sunāsorūḥ śaśisaumyānanāḥ striyaḥ
sarvābharaṇasaṃpannā saṃpannāḥ kulajātibhiḥ R_6,113.042

niśamya rāmāgamanaṃ nṛpātmajaḥ kapipravīrasya tadādbhutopamam
praharṣito rāmadidṛkṣayābhavat punaś ca harṣād idam abravīd vacaḥ R_6,113.043

bahūni nāma varṣāṇi gatasya sumahad vanam
śṛṇomy ahaṃ prītikaraṃ mama nāthasya kīrtanam R_6,114.001

kalyāṇī bata gātheyaṃ laukikī pratibhāti me
eti jīvantam ānando naraṃ varṣaśatād api R_6,114.002

rāghavasya harīṇāṃ ca katham āsīt samāgamaḥ
kasmin deśe kim āśritya tat tvam ākhyāhi pṛcchataḥ R_6,114.003

sa pṛṣṭo rājaputreṇa bṛsyāṃ samupaveśitaḥ
ācacakṣe tataḥ sarvaṃ rāmasya caritaṃ vane R_6,114.004

yathā pravrajito rāmo mātur datte vare tava
yathā ca putraśokena rājā daśaratho mṛtaḥ R_6,114.005

yathā dūtais tvam ānītas tūrṇaṃ rājagṛhāt prabho
tvayāyodhyāṃ praviṣṭena yathā rājyaṃ na cepsitam R_6,114.006

citrakūṭaṃ giriṃ gatvā rājyenāmitrakarśanaḥ
nimantritas tvayā bhrātā dharmam ācaritā satām R_6,114.007

sthitena rājño vacane yathā rājyaṃ visarjitam
āryasya pāduke gṛhya yathāsi punar āgataḥ R_6,114.008

sarvam etan mahābāho yathāvad viditaṃ tava
tvayi pratiprayāte tu yad vṛttaṃ tan nibodha me R_6,114.009

apayāte tvayi tadā samudbhrāntamṛgadvijam
praviveśātha vijanaṃ sumahad daṇḍakāvanam R_6,114.010

teṣāṃ purastād balavān gacchatāṃ gahane vane
vinadan sumahānādaṃ virādhaḥ pratyadṛśyata R_6,114.011

tam utkṣipya mahānādam ūrdhvabāhum adhomukham
nikhāte prakṣipanti sma nadantam iva kuñjaram R_6,114.012

tat kṛtvā duṣkaraṃ karma bhrātarau rāmalakṣmaṇau
sāyāhne śarabhaṅgasya ramyam āśramam īyatuḥ R_6,114.013

śarabhaṅge divaṃ prāpte rāmaḥ satyaparākramaḥ
abhivādya munīn sarvāñ janasthānam upāgamat R_6,114.014

caturdaśasahasrāṇi rakṣasāṃ bhīmakarmaṇām
hatāni vasatā tatra rāghaveṇa mahātmanā R_6,114.015

tataḥ paścāc chūrpaṇakhā rāmapārśvam upāgatā
tato rāmeṇa saṃdiṣṭo lakṣmaṇaḥ sahasotthitaḥ R_6,114.016

pragṛhya khaḍgaṃ ciccheda karṇanāse mahābalaḥ
tatas tenārditā bālā rāvaṇaṃ samupāgatā R_6,114.017

rāvaṇānucaro ghoro mārīco nāma rākṣasaḥ
lobhayām āsa vaidehīṃ bhūtvā ratnamayo mṛgaḥ R_6,114.018

sā rāmam abravīd dṛṣṭvā vaidehī gṛhyatām iti
aho manoharaḥ kānta āśrame no bhaviṣyati R_6,114.019

tato rāmo dhanuṣpāṇir dhāvantam anudhāvati
sa taṃ jaghāna dhāvantaṃ śareṇānataparvaṇā R_6,114.020

atha saumyā daśagrīvo mṛgaṃ yāte tu rāghave
lakṣmaṇe cāpi niṣkrānte praviveśāśramaṃ tadā
jagrāha tarasā sītāṃ grahaḥ khe rohiṇīm iva R_6,114.021

trātukāmaṃ tato yuddhe hatvā gṛdhraṃ jaṭāyuṣam
pragṛhya sītāṃ sahasā jagāmāśu sa rāvaṇaḥ R_6,114.022

tatas tv adbhutasaṃkāśāḥ sthitāḥ parvatamūrdhani
sītāṃ gṛhītvā gacchantaṃ vānarāḥ parvatopamāḥ
dadṛśur vismitās tatra rāvaṇaṃ rākṣasādhipam R_6,114.023

praviverśa tadā laṅkāṃ rāvaṇo lokarāvaṇaḥ R_6,114.024

tāṃ suvarṇaparikrānte śubhe mahati veśmani
praveśya maithilīṃ vākyaiḥ sāntvayām āsa rāvaṇaḥ R_6,114.025

nivartamānaḥ kākutstho dṛṣṭvā gṛdhraṃ pravivyathe R_6,114.026

gṛdhraṃ hataṃ tadā dagdhvā rāmaḥ priyasakhaṃ pituḥ
godāvarīm anucaran vanoddeśāṃś ca puṣpitān
āsedatur mahāraṇye kabandhaṃ nāma rākṣasaṃ R_6,114.027

tataḥ kabandhavacanād rāmaḥ satyaparākramaḥ
ṛśyamūkaṃ giriṃ gatvā sugrīveṇa samāgataḥ R_6,114.028

tayoḥ samāgamaḥ pūrvaṃ prītyā hārdo vyajāyata
itaretara saṃvādāt pragāḍhaḥ praṇayas tayoḥ R_6,114.029

rāmaḥ svabāhuvīryeṇa svarājyaṃ pratyapādayat
vālinaṃ samare hatvā mahākāyaṃ mahābalam R_6,114.030

sugrīvaḥ sthāpito rājye sahitaḥ sarvavānaraiḥ
rāmāya pratijānīte rājaputryās tu mārgaṇam R_6,114.031

ādiṣṭā vānarendreṇa sugrīveṇa mahātmanā
daśakoṭyaḥ plavaṃgānāṃ sarvāḥ prasthāpitā diśaḥ R_6,114.032

teṣāṃ no vipranaṣṭānāṃ vindhye parvatasattame
bhṛśaṃ śokābhitaptānāṃ mahān kālo 'tyavartata R_6,114.033

bhrātā tu gṛdhrarājasya saṃpātir nāma vīryavān
samākhyāti sma vasatiṃ sītāyā rāvaṇālaye R_6,114.034

so 'haṃ duḥkhaparītānāṃ duḥkhaṃ tajjñātināṃ nudan
ātmavīryaṃ samāsthāya yojanānāṃ śataṃ plutaḥ R_6,114.035

tatrāham ekām adrākṣam aśokavanikāṃ gatām
kauśeyavastrāṃ malināṃ nirānandāṃ dṛḍhavratām R_6,114.036

tayā sametya vidhivat pṛṣṭvā sarvam aninditām
abhijñānaṃ maṇiṃ labdhvā caritārtho 'ham āgataḥ R_6,114.037

mayā ca punar āgamya rāmasyākliṣṭakarmaṇaḥ
abhijñānaṃ mayā dattam arciṣmān sa mahāmaṇiḥ R_6,114.038

śrutvā tāṃ maithilīṃ hṛṣṭas tv āśaśaṃse sa jīvitam
jīvitāntam anuprāptaḥ pītvāmṛtam ivāturaḥ R_6,114.039

udyojayiṣyann udyogaṃ dadhre laṅkāvadhe manaḥ
jighāṃsur iva lokāṃs te sarvāṃl lokān vibhāvasuḥ R_6,114.040

tataḥ samudram āsādya nalaṃ setum akārayat
atarat kapivīrāṇāṃ vāhinī tena setunā R_6,114.041

prahastam avadhīn nīlaḥ kumbhakarṇaṃ tu rāghavaḥ
lakṣmaṇo rāvaṇasutaṃ svayaṃ rāmas tu rāvaṇam R_6,114.042

sa śakreṇa samāgamya yamena varuṇena ca
surarṣibhiś ca kākutstho varāṃl lebhe paraṃtapaḥ R_6,114.043

sa tu dattavaraḥ prītyā vānaraiś ca samāgataḥ
puṣpakeṇa vimānena kiṣkindhām abhyupāgamat R_6,114.044

taṃ gaṅgāṃ punar āsādya vasantaṃ munisaṃnidhau
avighnaṃ puṣyayogena śvo rāmaṃ draṣṭum arhasi R_6,114.045

tataḥ sa satyaṃ hanumadvaco mahan niśamya hṛṣṭo bharataḥ kṛtāñjaliḥ
uvāca vāṇīṃ manasaḥ praharṣiṇī cirasya pūrṇaḥ khalu me manorathaḥ R_6,114.046

śrutvā tu param ānandaṃ bharataḥ satyavikramaḥ
hṛṣṭam ājñāpayām āsa śatrughnaṃ paravīrahā R_6,115.001

daivatāni ca sarvāṇi caityāni nagarasya ca
sugandhamālyair vāditrair arcantu śucayo narāḥ R_6,115.002

rājadārās tathāmātyāḥ sainyāḥ senāgaṇāṅganāḥ
abhiniryāntu rāmasya draṣṭuṃ śaśinibhaṃ mukham R_6,115.003

bharatasya vacaḥ śrutvā śatrughnaḥ paravīrahā
viṣṭīr anekasāhasrīś codayām āsa vīryavān R_6,115.004

samīkuruta nimnāni viṣamāṇi samāni ca
sthānāni ca nirasyantāṃ nandigrāmād itaḥ param R_6,115.005

siñcantu pṛthivīṃ kṛtsnāṃ himaśītena vāriṇā
tato 'bhyavakiraṃs tv anye lājaiḥ puṣpaiś ca sarvataḥ R_6,115.006

samucchritapatākās tu rathyāḥ puravarottame
śobhayantu ca veśmāni sūryasyodayanaṃ prati R_6,115.007

sragdāmamuktapuṣpaiś ca sugandhaiḥ pañcavarṇakaiḥ
rājamārgam asaṃbādhaṃ kirantu śataśo narāḥ R_6,115.008

mattair nāgasahasraiś ca śātakumbhavibhūṣitaḥ
apare hemakakṣyābhiḥ sagajābhiḥ kareṇubhiḥ
niryayus tvarayā yuktā rathaiś ca sumahārathāḥ R_6,115.009

tato yānāny upārūḍhāḥ sarvā daśarathastriyaḥ
kausalyāṃ pramukhe kṛtvā sumitrāṃ cāpi niryayuḥ R_6,115.010

aśvānāṃ khuraśabdena rathanemisvanena ca
śaṅkhadundubhinādena saṃcacāleva medinī R_6,115.011

kṛtsnaṃ ca nagaraṃ tat tu nandigrāmam upāgamat
dvijātimukhyair dharmātmā śreṇīmukhyaiḥ sanaigamaiḥ R_6,115.012

mālyamodaka hastaiś ca mantribhir bharato vṛtaḥ
śaṅkhabherīninādaiś ca bandibhiś cābhivanditaḥ R_6,115.013

āryapādau gṛhītvā tu śirasā dharmakovidaḥ
pāṇḍuraṃ chatram ādāya śuklamālyopaśobhitam R_6,115.014

śukle ca vālavyajane rājārhe hemabhūṣite
upavāsakṛśo dīnaś cīrakṛṣṇājināmbaraḥ R_6,115.015

bhrātur āgamanaṃ śrutvā tat pūrvaṃ harṣam āgataḥ
pratyudyayau tadā rāmaṃ mahātmā sacivaiḥ saha R_6,115.016

samīkṣya bharato vākyam uvāca pavanātmajam
kaccin na khalu kāpeyī sevyate calacittatā
na hi paśyāmi kākutsthaṃ rāmam āryaṃ paraṃtapam R_6,115.017

athaivam ukte vacane hanūmān idam abravīt
arthaṃ vijñāpayann eva bharataṃ satyavikramam R_6,115.018

sadā phalān kusumitān vṛkṣān prāpya madhusravān
bharadvājaprasādena mattabhramaranāditān R_6,115.019

tasya caiṣa varo datto vāsavena paraṃtapa
sasainyasya tadātithyaṃ kṛtaṃ sarvaguṇānvitam R_6,115.020

nisvanaḥ śrūyate bhīmaḥ prahṛṣṭānāṃ vanaukasām
manye vānarasenā sā nadīṃ tarati gomatīm R_6,115.021

rajovarṣaṃ samudbhūtaṃ paśya vālukinīṃ prati
manye sālavanaṃ ramyaṃ lolayanti plavaṃgamāḥ R_6,115.022

tad etad dṛśyate dūrād vimalaṃ candrasaṃnibham
vimānaṃ puṣpakaṃ divyaṃ manasā brahmanirmitam R_6,115.023

rāvaṇaṃ bāndhavaiḥ sārdhaṃ hatvā labdhaṃ mahātmanā
dhanadasya prasādena divyam etan manojavam R_6,115.024

etasmin bhrātarau vīrau vaidehyā saha rāghavau
sugrīvaś ca mahātejā rākṣasendro vibhīṣaṇaḥ R_6,115.025

tato harṣasamudbhūto nisvano divam aspṛśat
strībālayuvavṛddhānāṃ rāmo 'yam iti kīrtitaḥ R_6,115.026

rathakuñjaravājibhyas te 'vatīrya mahīṃ gatāḥ
dadṛśus taṃ vimānasthaṃ narāḥ somam ivāmbare R_6,115.027

prāñjalir bharato bhūtvā prahṛṣṭo rāghavonmukhaḥ
svāgatena yathārthena tato rāmam apūjayat R_6,115.028

manasā brahmaṇā sṛṣṭe vimāne lakṣmaṇāgrajaḥ
rarāja pṛthudīrghākṣo vajrapāṇir ivāparaḥ R_6,115.029

tato vimānāgragataṃ bharato bhrātaraṃ tadā
vavande praṇato rāmaṃ merustham iva bhāskaram R_6,115.030

āropito vimānaṃ tad bharataḥ satyavikramaḥ
rāmam āsādya muditaḥ punar evābhyavādayat R_6,115.031

taṃ samutthāpya kākutsthaś cirasyākṣipathaṃ gatam
aṅke bharatam āropya muditaḥ pariṣaṣvaje R_6,115.032

tato lakṣmaṇam āsādya vaidehīṃ ca paraṃtapaḥ
abhyavādayata prīto bharato nāma cābravīt R_6,115.033

sugrīvaṃ kaikayī putro jāmbavantaṃ tathāṅgadam
maindaṃ ca dvividaṃ nīlam ṛṣabhaṃ caiva sasvaje R_6,115.034

te kṛtvā mānuṣaṃ rūpaṃ vānarāḥ kāmarūpiṇaḥ
kuśalaṃ paryapṛcchanta prahṛṣṭā bharataṃ tadā R_6,115.035

vibhīṣaṇaṃ ca bharataḥ sāntvayan vākyam abravīt
diṣṭyā tvayā sahāyena kṛtaṃ karma suduṣkaram R_6,115.036

śatrughnaś ca tadā rāmam abhivādya salakṣmaṇam
sītāyāś caraṇau paścād vavande vinayānvitaḥ R_6,115.037

rāmo mātaram āsādya viṣaṇṇaṃ śokakarśitām
jagrāha praṇataḥ pādau mano mātuḥ prasādayan R_6,115.038

abhivādya sumitrāṃ ca kaikeyīṃ ca yaśasvinīm
sa mātṝś ca tadā sarvāḥ purohitam upāgamat R_6,115.039

svāgataṃ te mahābāho kausalyānandavardhana
iti prāñjalayaḥ sarve nāgarā rāmam abruvan R_6,115.040

tany añjalisahasrāṇi pragṛhītāni nāgaraiḥ
ākośānīva padmāni dadarśa bharatāgrajaḥ R_6,115.041

pāduke te tu rāmasya gṛhītvā bharataḥ svayam
caraṇābhyāṃ narendrasya yojayām āsa dharmavit R_6,115.042

abravīc ca tadā rāmaṃ bharataḥ sa kṛtāñjaliḥ
etat te rakṣitaṃ rājan rājyaṃ niryātitaṃ mayā R_6,115.043

adya janma kṛtārthaṃ me saṃvṛttaś ca manorathaḥ
yas tvāṃ paśyāmi rājānam ayodhyāṃ punar āgatam R_6,115.044

avekṣatāṃ bhavān kośaṃ koṣṭhāgāraṃ puraṃ balam
bhavatas tejasā sarvaṃ kṛtaṃ daśaguṇaṃ mayā R_6,115.045

tathā bruvāṇaṃ bharataṃ dṛṣṭvā taṃ bhrātṛvatsalam
mumucur vānarā bāṣpaṃ rākṣasaś ca vibhīṣaṇaḥ R_6,115.046

tataḥ praharṣād bharatam aṅkam āropya rāghavaḥ
yayau tena vimānena sasainyo bharatāśramam R_6,115.047

bharatāśramam āsādya sasainyo rāghavas tadā
avatīrya vimānāgrād avatasthe mahītale R_6,115.048

abravīc ca tadā rāmas tadvimānam anuttamam
vaha vaiśravaṇaṃ devam anujānāmi gamyatām R_6,115.049

tato rāmābhyanujñātaṃ tadvimānam anuttamam
uttarāṃ diśam uddiśya jagāma dhanadālayam R_6,115.050

purohitasyātmasamasya rāghavo bṛhaspateḥ śakra ivāmarādhipaḥ
nipīḍya pādau pṛthag āsane śubhe sahaiva tenopaviveśa vīryavān R_6,115.051

śirasy añjalim ādāya kaikeyīnandivardhanaḥ
babhāṣe bharato jyeṣṭhaṃ rāmaṃ satyaparākramam R_6,116.001

pūjitā māmikā mātā dattaṃ rājyam idaṃ mama
tad dadāmi punas tubhyaṃ yathā tvam adadā mama R_6,116.002

dhuram ekākinā nyastām ṛṣabheṇa balīyasā
kiśoravad guruṃ bhāraṃ na voḍhum aham utsahe R_6,116.003

vārivegena mahatā bhinnaḥ setur iva kṣaran
durbandhanam idaṃ manye rājyacchidram asaṃvṛtam R_6,116.004

gatiṃ khara ivāśvasya haṃsasyeva ca vāyasaḥ
nānvetum utsahe deva tava mārgam ariṃdama R_6,116.005

yathā ca ropito vṛkṣo jātaś cāntarniveśane
mahāṃś ca sudurāroho mahāskandhaḥ praśākhavān R_6,116.006

śīryeta puṣpito bhūtvā na phalāni pradarśayet
tasya nānubhaved arthaṃ yasya hetoḥ sa ropyate R_6,116.007

eṣopamā mahābāho tvam arthaṃ vettum arhasi
yady asmān manujendra tvaṃ bhaktān bhṛtyān na śādhi hi R_6,116.008

jagad adyābhiṣiktaṃ tvām anupaśyatu sarvataḥ
pratapantam ivādityaṃ madhyāhne dīptatejasaṃ R_6,116.009

tūryasaṃghātanirghoṣaiḥ kāñcīnūpuranisvanaiḥ
madhurair gītaśabdaiś ca pratibudhyasva śeṣva ca R_6,116.010

yāvad āvartate cakraṃ yāvatī ca vasuṃdharā
tāvat tvam iha sarvasya svāmitvam abhivartaya R_6,116.011

bharatasya vacaḥ śrutvā rāmaḥ parapuraṃjayaḥ
tatheti pratijagrāha niṣasādāsane śubhe R_6,116.012

tataḥ śatrughnavacanān nipuṇāḥ śmaśruvardhakāḥ
sukhahastāḥ suśīghrāś ca rāghavaṃ paryupāsata R_6,116.013

pūrvaṃ tu bharate snāte lakṣmaṇe ca mahābale
sugrīve vānarendre ca rākṣasendre vibhīṣaṇe R_6,116.014

viśodhitajaṭaḥ snātaś citramālyānulepanaḥ
mahārhavasanopetas tasthau tatra śriyā jvalan R_6,116.015

pratikarma ca rāmasya kārayām āsa vīryavān
lakṣmaṇasya ca lakṣmīvān ikṣvākukulavardhanaḥ R_6,116.016

pratikarma ca sītāyāḥ sarvā daśarathastriyaḥ
ātmanaiva tadā cakrur manasvinyo manoharam R_6,116.017

tato rāghavapatnīnāṃ sarvāsām eva śobhanam
cakāra yatnāt kausalyā prahṛṣṭā putravatsalā R_6,116.018

tataḥ śatrughnavacanāt sumantro nāma sārathiḥ
yojayitvābhicakrāma rathaṃ sarvāṅgaśobhanam R_6,116.019

arkamaṇḍalasaṃkāśaṃ divyaṃ dṛṣṭvā rathaṃ sthitam
āruroha mahābāhū rāmaḥ satyaparākramaḥ R_6,116.020

ayodhyāyāṃ tu sacivā rājño daśarathasya ye
purohitaṃ puraskṛtya mantrayām āsur arthavat R_6,116.021

mantrayan rāmavṛddhyarthaṃ vṛttyarthaṃ nagarasya ca
sarvam evābhiṣekārthaṃ jayārhasya mahātmanaḥ
kartum arhatha rāmasya yad yan maṅgalapūrvakam R_6,116.022

iti te mantriṇaḥ sarve saṃdiśya tu purohitam
nagarān niryayus tūrṇaṃ rāmadarśanabuddhayaḥ R_6,116.023

hariyuktaṃ sahasrākṣo ratham indra ivānaghaḥ
prayayau ratham āsthāya rāmo nagaram uttamam R_6,116.024

jagrāha bharato raśmīñ śatrughnaś chatram ādade
lakṣmaṇo vyajanaṃ tasya mūrdhni saṃparyavījayat R_6,116.025

śvetaṃ ca vālavyajanaṃ sugrīvo vānareśvaraḥ
aparaṃ candrasaṃkāśaṃ rākṣasendro vibhīṣaṇaḥ R_6,116.026

ṛṣisaṃghair tadākāśe devaiś ca samarudgaṇaiḥ
stūyamānasya rāmasya śuśruve madhuradhvaniḥ R_6,116.027

tataḥ śatruṃjayaṃ nāma kuñjaraṃ parvatopamam
āruroha mahātejāḥ sugrīvo vānareśvaraḥ R_6,116.028

navanāgasahasrāṇi yayur āsthāya vānarāḥ
mānuṣaṃ vigrahaṃ kṛtvā sarvābharaṇabhūṣitāḥ R_6,116.029

śaṅkhaśabdapraṇādaiś ca dundubhīnāṃ ca nisvanaiḥ
prayayū puruṣavyāghras tāṃ purīṃ harmyamālinīm R_6,116.030

dadṛśus te samāyāntaṃ rāghavaṃ sapuraḥsaram
virājamānaṃ vapuṣā rathenātirathaṃ tadā R_6,116.031

te vardhayitvā kākutsthaṃ rāmeṇa pratinanditāḥ
anujagmur mahātmānaṃ bhrātṛbhiḥ parivāritam R_6,116.032

amātyair brāhmaṇaiś caiva tathā prakṛtibhir vṛtaḥ
śriyā viruruce rāmo nakṣatrair iva candramāḥ R_6,116.033

sa purogāmibhis tūryais tālasvastikapāṇibhiḥ
pravyāharadbhir muditair maṅgalāni yayau vṛtaḥ R_6,116.034

akṣataṃ jātarūpaṃ ca gāvaḥ kanyās tathā dvijāḥ
narā modakahastāś ca rāmasya purato yayuḥ R_6,116.035

sakhyaṃ ca rāmaḥ sugrīve prabhāvaṃ cānilātmaje
vānarāṇāṃ ca tat karma vyācacakṣe 'tha mantriṇām
śrutvā ca vismayaṃ jagmur ayodhyāpuravāsinaḥ R_6,116.036

dyutimān etad ākhyāya rāmo vānarasaṃvṛtaḥ
hṛṣṭapuṣṭajanākīrṇām ayodhyāṃ praviveśa ha R_6,116.037

tato hy abhyucchrayan paurāḥ patākās te gṛhe gṛhe
aikṣvākādhyuṣitaṃ ramyam āsasāda pitur gṛham R_6,116.038

pitur bhavanam āsādya praviśya ca mahātmanaḥ
kausalyāṃ ca sumitrāṃ ca kaikeyīṃ cābhyavādayat R_6,116.039

athābravīd rājaputro bharataṃ dharmiṇāṃ varam
athopahitayā vācā madhuraṃ raghunandanaḥ R_6,116.040

yac ca madbhavanaṃ śreṣṭhaṃ sāśokavanikaṃ mahat
muktāvaidūryasaṃkīrṇaṃ sugrīvasya nivedaya R_6,116.041

tasya tad vacanaṃ śrutvā bharataḥ satyavikramaḥ
pāṇau gṛhītvā sugrīvaṃ praviveśa tam ālayam R_6,116.042

tatas tailapradīpāṃś ca paryaṅkāstaraṇāni ca
gṛhītvā viviśuḥ kṣipraṃ śatrughnena pracoditāḥ R_6,116.043

uvāca ca mahātejāḥ sugrīvaṃ rāghavānujaḥ
abhiṣekāya rāmasya dūtān ājñāpaya prabho R_6,116.044

sauvarṇān vānarendrāṇāṃ caturṇāṃ caturo ghaṭān
dadau kṣipraṃ sa sugrīvaḥ sarvaratnavibhūṣitān R_6,116.045

yathā pratyūṣasamaye caturṇāṃ sāgarāmbhasām
pūrṇair ghaṭaiḥ pratīkṣadhvaṃ tathā kuruta vānarāḥ R_6,116.046

evam uktā mahātmāno vānarā vāraṇopamāḥ
utpetur gaganaṃ śīghraṃ garuḍā iva śīghragāḥ R_6,116.047

jāmbavāṃś ca hanūmāṃś ca vegadarśī ca vānaraḥ
ṛṣabhaś caiva kalaśāñ jalapūrṇān athānayan
nadīśatānāṃ pañcānāṃ jale kumbhair upāharan R_6,116.048

pūrvāt samudrāt kalaśaṃ jalapūrṇam athānayat
suṣeṇaḥ sattvasaṃpannaḥ sarvaratnavibhūṣitam R_6,116.049

ṛṣabho dakṣiṇāt tūrṇaṃ samudrāj jalam āharat R_6,116.050

raktacandanakarpūraiḥ saṃvṛtaṃ kāñcanaṃ ghaṭam
gavayaḥ paścimāt toyam ājahāra mahārṇavāt R_6,116.051

ratnakumbhena mahatā śītaṃ mārutavikramaḥ
uttarāc ca jalaṃ śīghraṃ garuḍānilavikramaḥ R_6,116.052

abhiṣekāya rāmasya śatrughnaḥ sacivaiḥ saha
purohitāya śreṣṭhāya suhṛdbhyaś ca nyavedayat R_6,116.053

tataḥ sa prayato vṛddho vasiṣṭho brāhmaṇaiḥ saha
rāmaṃ ratnamayo pīṭhe sahasītaṃ nyaveśayat R_6,116.054

vasiṣṭho vāmadevaś ca jābālir atha kāśyapaḥ
kātyāyanaḥ suyajñaś ca gautamo vijayas tathā R_6,116.055

abhyaṣiñcan naravyāghraṃ prasannena sugandhinā
salilena sahasrākṣaṃ vasavo vāsavaṃ yathā R_6,116.056

ṛtvigbhir brāhmaṇaiḥ pūrvaṃ kanyābhir mantribhis tathā
yodhaiś caivābhyaṣiñcaṃs te saṃprahṛṣṭāḥ sanaigamaiḥ R_6,116.057

sarvauṣadhirasaiś cāpi daivatair nabhasi sthitaiḥ
caturhir lokapālaiś ca sarvair devaiś ca saṃgataiḥ R_6,116.058

chatraṃ tasya ca jagrāha śatrughnaḥ pāṇḍuraṃ śubham
śvetaṃ ca vālavyajanaṃ sugrīvo vānareśvaraḥ
aparaṃ candrasaṃkāśaṃ rākṣasendro vibhīṣaṇaḥ R_6,116.059

mālāṃ jvalantīṃ vapuṣā kāñcanīṃ śatapuṣkarām
rāghavāya dadau vāyur vāsavena pracoditaḥ R_6,116.060

sarvaratnasamāyuktaṃ maṇiratnavibhūṣitam
muktāhāraṃ narendrāya dadau śakrapracoditaḥ R_6,116.061

prajagur devagandharvā nanṛtuś cāpsaro gaṇāḥ
abhiṣeke tad arhasya tadā rāmasya dhīmataḥ R_6,116.062

bhūmiḥ sasyavatī caiva phalavantaś ca pādapāḥ
gandhavanti ca puṣpāṇi babhūvū rāghavotsave R_6,116.063

sahasraśatam aśvānāṃ dhenūnāṃ ca gavāṃ tathā
dadau śataṃ vṛṣān pūrvaṃ dvijebhyo manujarṣabhaḥ R_6,116.064

triṃśatkoṭīr hiraṇyasya brāhmaṇebhyo dadau punaḥ
nānābharaṇavastrāṇi mahārhāṇi ca rāghavaḥ R_6,116.065

arkaraśmipratīkāśāṃ kāñcanīṃ maṇivigrahām
sugrīvāya srajaṃ divyāṃ prāyacchan manujarṣabhaḥ R_6,116.066

vaidūryamaṇicitre ca vajraratnavibhūṣite
vāliputrāya dhṛtimān aṅgadāyāṅgade dadau R_6,116.067

maṇipravarajuṣṭaṃ ca muktāhāram anuttamam
sītāyai pradadau rāmaś candraraśmisamaprabham R_6,116.068

araje vāsasī divye śubhāny ābharaṇāni ca
avekṣamāṇā vaidehī pradadau vāyusūnave R_6,116.069

avamucyātmanaḥ kaṇṭhād dhāraṃ janakanandinī
avaikṣata harīn sarvān bhartāraṃ ca muhur muhuḥ R_6,116.070

tām iṅgitajñaḥ saṃprekṣya babhāṣe janakātmajām
pradehi subhage hāraṃ yasya tuṣṭāsi bhāmini R_6,116.071

pauruṣaṃ vikramo buddhir yasminn etāni nityadā
dadau sā vāyuputrāya taṃ hāram asitekṣaṇā R_6,116.072

hanūmāṃs tena hāreṇa śuśubhe vānararṣabhaḥ
candrāṃśucayagaureṇa śvetābhreṇa yathācalaḥ R_6,116.073

tato dvivida maindābhyāṃ nīlāya ca paraṃtapaḥ
sarvān kāmaguṇān vīkṣya pradadau vasudhādhipaḥ R_6,116.074

sarvavānaravṛddhāś ca ye cānye vānareśvarāḥ
vāsobhir bhūṣaṇaiś caiva yathārhaṃ pratipūjitāḥ R_6,116.075

yathārhaṃ pūjitāḥ sarve kāmai ratnaiś ca puṣkalair
prahṛṣṭamanasaḥ sarve jagmur eva yathāgatam R_6,116.076

rāghavaḥ paramodāraḥ śaśāsa parayā mudā
uvāca lakṣmaṇaṃ rāmo dharmajñaṃ dharmavatsalaḥ R_6,116.077

ātiṣṭha dharmajña mayā sahemāṃ gāṃ pūrvarājādhyuṣitāṃ balena
tulyaṃ mayā tvaṃ pitṛbhir dhṛtā yā tāṃ yauvarājye dhuram udvahasva R_6,116.078

sarvātmanā paryanunīyamāno yadā na saumitrir upaiti yogam
niyujyamāno bhuvi yauvarājye tato 'bhyaṣiñcad bharataṃ mahātmā R_6,116.079

rāghavaś cāpi dharmātmā prāpya rājyam anuttamam
īje bahuvidhair yajñaiḥ sasuhṛdbhrātṛbāndhavaḥ R_6,116.080

pauṇḍarīkāśvamedhābhyāṃ vājapeyena cāsakṛt
anyaiś ca vividhair yajñair ayajat pārthivarṣabhaḥ R_6,116.081

rājyaṃ daśasahasrāṇi prāpya varṣāṇi rāghavaḥ
śatāśvamedhān ājahre sadaśvān bhūridakṣiṇān R_6,116.082

ājānulambibāhuś ca mahāskandhaḥ pratāpavān
lakṣmaṇānucaro rāmaḥ pṛthivīm anvapālayat R_6,116.083

na paryadevan vidhavā na ca vyālakṛtaṃ bhayam
na vyādhijaṃ bhayaṃ vāpi rāme rājyaṃ praśāsati R_6,116.084

nirdasyur abhaval loko nānarthaḥ kaṃ cid aspṛśat
na ca sma vṛddhā bālānāṃ pretakāryāṇi kurvate R_6,116.085

sarvaṃ muditam evāsīt sarvo dharmaparo 'bhavat
rāmam evānupaśyanto nābhyahiṃsan parasparam R_6,116.086

āsan varṣasahasrāṇi tathā putrasahasriṇaḥ
nirāmayā viśokāś ca rāme rājyaṃ praśāsati R_6,116.087

nityapuṣpā nityaphalās taravaḥ skandhavistṛtāḥ
kālavarṣī ca parjanyaḥ sukhasparśaś ca mārutaḥ R_6,116.088

svakarmasu pravartante tuṣṭhāḥ svair eva karmabhiḥ
āsan prajā dharmaparā rāme śāsati nānṛtāḥ R_6,116.089

sarve lakṣaṇasaṃpannāḥ sarve dharmaparāyaṇāḥ
daśavarṣasahasrāṇi rāmo rājyam akārayat R_6,116.090

prāptarājyasya rāmasya rākṣasānāṃ vadhe kṛte
ājagmur ṛṣayaḥ sarve rāghavaṃ pratinanditum R_7,001.001

kauśiko 'tha yavakrīto raibhyaś cyavana eva ca
kaṇvo medhātitheḥ putraḥ pūrvasyāṃ diśi ye śritāḥ R_7,001.002

svastyātreyaś ca bhagavān namuciḥ pramucus tathā
ājagmus te sahāgastyā ye śritā dakṣiṇāṃ diśam R_7,001.003

pṛṣadguḥ kavaṣo dhaumyo raudreyaś ca mahān ṛṣiḥ
te 'py ājagmuḥ saśiṣyā vai ye śritāḥ paścimāṃ diśam R_7,001.004

vasiṣṭhaḥ kaśyapo 'thātrir viśvāmitro 'tha gautamaḥ
jamadagnir bharadvājas te 'pi saptamaharṣayaḥ R_7,001.005

saṃprāpyaite mahātmāno rāghavasya niveśanam
viṣṭhitāḥ pratihārārthaṃ hutāśanasamaprabhāḥ R_7,001.006

pratihāras tatas tūrṇam agastyavacanād atha
samīpaṃ rāghavasyāśu praviveśa mahātmanaḥ R_7,001.007

sa rāmaṃ dṛśya sahasā pūrṇacandrasamadyutim
agastyaṃ kathayām āsa saṃprātam ṛṣibhiḥ saha R_7,001.008

śrutvā prāptān munīṃs tāṃs tu bālasūryasamaprabhān
tadovāca nṛpo dvāḥsthaṃ praveśaya yathāsukham R_7,001.009

dṛṣṭvā prāptān munīṃs tāṃs tu pratyutthāya kṛtāñjaliḥ
rāmo 'bhivādya prayata āsanāny ādideśa ha R_7,001.010

teṣu kāñcanacitreṣu svāstīrṇeṣu sukheṣu ca
yathārham upaviṣṭās te āsaneṣv ṛṣipuṃgavāḥ R_7,001.011

rāmeṇa kuśalaṃ pṛṣṭāḥ saśiṣyāḥ sapurogamāḥ
maharṣayo vedavido rāmaṃ vacanam abruvan R_7,001.012

kuśalaṃ no mahābāho sarvatra raghunandana
tvāṃ tu diṣṭyā kuśalinaṃ paśyāmo hataśātravam R_7,001.013

na hi bhāraḥ sa te rāma rāvaṇo rākṣaseśvaraḥ
sadhanus tvaṃ hi lokāṃs trīn vijayethā na saṃśayaḥ R_7,001.014

diṣṭyā tvayā hato rāma rāvaṇaḥ putrapautravān
diṣṭyā vijayinaṃ tvādya paśyāmaḥ saha bhāryayā R_7,001.015

diṣṭyā prahasto vikaṭo virūpākṣo mahodaraḥ
akampanaś ca durdharṣo nihatās te niśācarāḥ R_7,001.016

yasya pramāṇād vipulaṃ pramāṇaṃ neha vidyate
diṣṭyā te samare rāma kumbhakarṇo nipātitaḥ R_7,001.017

diṣṭyā tvaṃ rākṣasendreṇa dvandvayuddham upāgataḥ
devatānām avadhyena vijayaṃ prāptavān asi R_7,001.018

saṃkhye tasya na kiṃ cit tu rāvaṇasya parābhavaḥ
dvandvayuddham anuprāpto diṣṭyā te rāvaṇir hataḥ R_7,001.019

diṣṭyā tasya mahābāho kālasyevābhidhāvataḥ
muktaḥ suraripor vīra prāptaś ca vijayas tvayā R_7,001.020

vismayas tv eṣa naḥ saumya saṃśrutyendrajitaṃ hatam
avadhyaḥ sarvabhūtānāṃ mahāmāyādharo yudhi R_7,001.021

dattvā puṇyām imāṃ vīra saumyām abhayadakṣiṇām
diṣṭyā vardhasi kākutstha jayenāmitrakarśana R_7,001.022

śrutvā tu vacanaṃ teṣām ṛṣīṇāṃ bhāvitātmanām
vismayaṃ paramaṃ gatvā rāmaḥ prāñjalir abravīt R_7,001.023

bhavantaḥ kumbhakarṇaṃ ca rāvaṇaṃ ca niśācaram
atikramya mahāvīryau kiṃ praśaṃsatha rāvaṇim R_7,001.024

mahodaraṃ prahastaṃ ca virūpākṣaṃ ca rākṣasaṃ
atikramya mahāvīryān kiṃ praśaṃsatha rāvaṇim R_7,001.025

kīdṛśo vai prabhāvo 'sya kiṃ balaṃ kaḥ parākramaḥ
kena vā kāraṇenaiṣa rāvaṇād atiricyate R_7,001.026

śakyaṃ yadi mayā śrotuṃ na khalv ājñāpayāmi vaḥ
yadi guhyaṃ na ced vaktuṃ śrotum icchāmi kathyatām
kathaṃ śakro jitas tena kathaṃ labdhavaraś ca saḥ R_7,001.027

tasya tad vacanaṃ śrutvā rāghavasya mahātmanaḥ
kumbhayonir mahātejā vākyam etad uvāca ha R_7,002.001

śṛṇu rājan yathāvṛttaṃ yasya tejobalaṃ mahat
jaghāna ca ripūn yuddhe yathāvadhyaś ca śatrubhiḥ R_7,002.002

ahaṃ te rāvaṇasyedaṃ kulaṃ janma ca rāghava
varapradānaṃ ca tathā tasmai dattaṃ bravīmi te R_7,002.003

purā kṛtayuge rāma prajāpatisutaḥ prabhuḥ
pulastyo nāma brahmarṣiḥ sākṣād iva pitāmahaḥ R_7,002.004

nānukīrtyā guṇās tasya dharmataḥ śīlatas tathā
prajāpateḥ putra iti vaktuṃ śakyaṃ hi nāmataḥ R_7,002.005

sa tu dharmaprasaṅgena meroḥ pārśve mahāgireḥ
tṛṇabindvāśramaṃ gatvā nyavasan munipuṃgavaḥ R_7,002.006

tapas tepe sa dharmātmā svādhyāyaniyatendriyaḥ
gatvāśramapadaṃ tasya vighnaṃ kurvanti kanyakāḥ R_7,002.007

devapannagakanyāś ca rājarṣitanayāś ca yāḥ
krīḍantyo 'psarasaś caiva taṃ deśam upapedire R_7,002.008

sarvartuṣūpabhogyatvād ramyatvāt kānanasya ca
nityaśas tās tu taṃ deśaṃ gatvā krīḍanti kanyakāḥ R_7,002.009

atha ruṣṭo mahātejā vyājahāra mahāmuniḥ
yā me darśanam āgacchet sā garbhaṃ dhārayiṣyati R_7,002.010

tās tu sarvāḥ pratigatāḥ śrutvā vākyaṃ mahātmanaḥ
brahmaśāpabhayād bhītās taṃ deśaṃ nopacakramuḥ R_7,002.011

tṛṇabindos tu rājarṣes tanayā na śṛṇoti tat
gatvāśramapadaṃ tasya vicacāra sunirbhayā R_7,002.012

tasminn eva tu kāle sa prājāpatyo mahān ṛṣiḥ
svādhyāyam akarot tatra tapasā dyotitaprabhaḥ R_7,002.013

sā tu vedadhvaniṃ śrutvā dṛṣṭvā caiva tapodhanam
abhavat pāṇḍudehā sā suvyañjitaśarīrajā R_7,002.014

dṛṣṭvā paramasaṃvignā sā tu tadrūpam ātmanaḥ
idaṃ me kiṃ nv iti jñātvā pitur gatvāgrataḥ sthitā R_7,002.015

tāṃ tu dṛṣṭvā tathā bhūtāṃ tṛṇabindur athābravīt
kiṃ tvam etat tv asadṛśaṃ dhārayasy ātmano vapuḥ R_7,002.016

sā tu kṛtvāñjaliṃ dīnā kanyovāca tapodhanam
na jāne kāraṇaṃ tāta yena me rūpam īdṛśam R_7,002.017

kiṃ tu pūrvaṃ gatāsmy ekā maharṣer bhāvitātmanaḥ
pulastyasyāśramaṃ divyam anveṣṭuṃ svasakhījanam R_7,002.018

na ca paśyāmy ahaṃ tatra kāṃ cid apy āgatāṃ sakhīm
rūpasya tu viparyāsaṃ dṛṣṭvā cāham ihāgatā R_7,002.019

tṛṇabindus tu rājarṣis tapasā dyotitaprabhaḥ
dhyānaṃ viveśa tac cāpi apaśyad ṛṣikarmajam R_7,002.020

sa tu vijñāya taṃ śāpaṃ maharṣer bhāvitātmanaḥ
gṛhītvā tanayāṃ gatvā pulastyam idam abravīt R_7,002.021

bhagavaṃs tanayāṃ me tvaṃ guṇaiḥ svair eva bhūṣitām
bhikṣāṃ pratigṛhāṇemāṃ maharṣe svayam udyatām R_7,002.022

tapaścaraṇayuktasya śrāmyamāṇendriyasya te
śuśrūṣātatparā nityaṃ bhaviṣyati na saṃśayaḥ R_7,002.023

taṃ bruvāṇaṃ tu tadvākyaṃ rājarṣiṃ dhārmikaṃ tadā
jighṛkṣur abravīt kanyāṃ bāḍham ity eva sa dvijaḥ R_7,002.024

dattvā tu sa gato rājā svam āśramapadaṃ tadā
sāpi tatrāvasat kanyā toṣayantī patiṃ guṇaiḥ
prītaḥ sa tu mahātejā vākyam etad uvāca ha R_7,002.025

parituṣṭo 'smi bhadraṃ te guṇānāṃ saṃpadā bhṛśam
tasmāt te viramāmy adya putram ātmasamaṃ guṇaiḥ
ubhayor vaṃśakartāraṃ paulastya iti viśrutam R_7,002.026

yasmāt tu viśruto vedas tvayehābhyasyato mama
tasmāt sa viśravā nāma bhaviṣyati na saṃśayaḥ R_7,002.027

evam uktā tu sā kanyā prahṛṣṭenāntarātmanā
acireṇaiva kālena sūtā viśravasaṃ sutam R_7,002.028

sa tu lokatraye khyātaḥ śaucadharmasamanvitaḥ
piteva tapasā yukto viśravā munipuṃgavaḥ R_7,002.029

atha putraḥ pulastyasya viśravā munipuṃgavaḥ
acireṇaiva kālena piteva tapasi sthitaḥ R_7,003.001

satyavāñ śīlavān dakṣaḥ svādhyāyanirataḥ śuciḥ
sarvabhogeṣv asaṃsakto nityaṃ dharmaparāyaṇaḥ R_7,003.002

jñātvā tasya tu tadvṛttaṃ bharadvājo mahān ṛṣiḥ
dadau viśravase bhāryāṃ svāṃ sutāṃ devavarṇinīm R_7,003.003

pratigṛhya tu dharmeṇa bharadvājasutāṃ tadā
mudā paramayā yukto viśravā munipuṃgavaḥ R_7,003.004

sa tasyāṃ vīryasaṃpannam apatyaṃ paramādbhutam
janayām āsa dharmātmā sarvair brahmaguṇair yutam R_7,003.005

tasmiñ jāte tu saṃhṛṣṭaḥ sa babhūva pitāmahaḥ
nāma cāsyākarot prītaḥ sārdhaṃ devarṣibhis tadā R_7,003.006

yasmād viśravaso 'patyaṃ sādṛśyād viśravā iva
tasmād vaiśravaṇo nāma bhaviṣyaty eṣa viśrutaḥ R_7,003.007

sa tu vaiśravaṇas tatra tapovanagatas tadā
avardhata mahātejā hutāhutir ivānalaḥ R_7,003.008

tasyāśramapadasthasya buddhir jajñe mahātmanaḥ
cariṣye niyato dharmaṃ dharmo hi paramā gatiḥ R_7,003.009

sa tu varṣasahasrāṇi tapas taptvā mahāvane
pūrṇe varṣasahasre tu taṃ taṃ vidhim avartata R_7,003.010

jalāśī mārutāhāro nirāhāras tathaiva ca
evaṃ varṣasahasrāṇi jagmus tāny eva varṣavat R_7,003.011

atha prīto mahātejāḥ sendraiḥ suragaṇaiḥ saha
gatvā tasyāśramapadaṃ brahmedaṃ vākyam abravīt R_7,003.012

parituṣṭo 'smi te vatsa karmaṇānena suvrata
varaṃ vṛṇīṣva bhadraṃ te varārhas tvaṃ hi me mataḥ R_7,003.013

athābravīd vaiśravaṇaḥ pitāmaham upasthitam
bhagavaṃl lokapālatvam iccheyaṃ vittarakṣaṇam R_7,003.014

tato 'bravīd vaiśravaṇaṃ parituṣṭena cetasā
brahmā suragaṇaiḥ sārdhaṃ bāḍham ity eva hṛṣṭavat R_7,003.015

ahaṃ hi lokapālānāṃ caturthaṃ sraṣṭum udyataḥ
yamendravaruṇānāṃ hi padaṃ yat tava cepsitam R_7,003.016

tatkṛtaṃ gaccha dharmajña dhaneśatvam avāpnuhi
yamendravaruṇānāṃ hi caturtho 'dya bhaviṣyasi R_7,003.017

etac ca puṣpakaṃ nāma vimānaṃ sūryasaṃnibham
pratigṛhṇīṣva yānārthaṃ tridaśaiḥ samatāṃ vraja R_7,003.018

svasti te 'stu gamiṣyāmaḥ sarva eva yathāgatam
kṛtakṛtyā vayaṃ tāta dattvā tava mahāvaram R_7,003.019

gateṣu brahmapūrveṣu deveṣv atha nabhastalam
dhaneśaḥ pitaraṃ prāha vinayāt praṇato vacaḥ R_7,003.020

bhagavaṃl labdhavān asmi varaṃ kamalayonitaḥ
nivāsaṃ na tu me devo vidadhe sa prajāpatiḥ R_7,003.021

tat paśya bhagavan kaṃ cid deśaṃ vāsāya naḥ prabho
na ca pīḍā bhaved yatra prāṇino yasya kasya cit R_7,003.022

evam uktas tu putreṇa viśravā munipuṃgavaḥ
vacanaṃ prāha dharmajña śrūyatām iti dharmavit R_7,003.023

laṅkā nāma purī ramyā nirmitā viśvakarmaṇā
rākṣasānāṃ nivāsārthaṃ yathendrasyāmarāvatī R_7,003.024

ramaṇīyā purī sā hi rukmavaidūryatoraṇā
rākṣasaiḥ sā parityaktā purā viṣṇubhayārditaiḥ
śūnyā rakṣogaṇaiḥ sarvai rasātalatalaṃ gataiḥ R_7,003.025

sa tvaṃ tatra nivāsāya rocayasva matiṃ svakām
nirdoṣas tatra te vāso na ca bādhāsti kasya cit R_7,003.026

etac chrutvā tu dharmātmā dharmiṣṭhaṃ vacanaṃ pituḥ
niveśayām āsa tadā laṅkāṃ parvatamūrdhani R_7,003.027

nairṛtānāṃ sahasrais tu hṛṣṭaiḥ pramuditaiḥ sadā
acireṇaikakālena saṃpūrṇā tasya śāsanāt R_7,003.028

atha tatrāvasat prīto dharmātmā nairṛtādhipaḥ
samudraparidhānāyāṃ laṅkāyāṃ viśravātmajaḥ R_7,003.029

kāle kāle vinītātmā puṣpakeṇa dhaneśvaraḥ
abhyagacchat susaṃhṛṣṭaḥ pitaraṃ mātaraṃ ca saḥ R_7,003.030

sa devagandharvagaṇair abhiṣṭutas tathaiva siddhaiḥ saha cāraṇair api
gabhastibhiḥ sūrya ivaujasā vṛtaḥ pituḥ samīpaṃ prayayau śriyā vṛtaḥ R_7,003.031

śrutvāgastyeritaṃ vākyaṃ rāmo vismayam āgataḥ
pūrvam āsīt tu laṅkāyāṃ rakṣasām iti saṃbhavaḥ R_7,004.001

tataḥ śiraḥ kampayitvā tretāgnisamavigraham
agastyaṃ taṃ muhur dṛṣṭvā smayamāno 'bhyabhāṣata R_7,004.002

bhagavan pūrvam apy eṣā laṅkāsīt piśitāśinām
itīdaṃ bhavataḥ śrutvā vismayo janito mama R_7,004.003

pulastyavaṃśād udbhūtā rākṣasā iti naḥ śrutam
idānīm anyataś cāpi saṃbhavaḥ kīrtitas tvayā R_7,004.004

rāvaṇāt kumbhakarṇāc ca prahastād vikaṭād api
rāvaṇasya ca putrebhyaḥ kiṃ nu te balavattarāḥ R_7,004.005

ka eṣāṃ pūrvako brahman kiṃnāmā kiṃtapobalaḥ
aparādhaṃ ca kaṃ prāpya viṣṇunā drāvitāḥ purā R_7,004.006

etad vistarataḥ sarvaṃ kathayasva mamānagha
kautūhalaṃ kṛtaṃ mahyaṃ nuda bhānur yathā tamaḥ R_7,004.007

rāghavasya tu tac chrutvā saṃskārālaṃkṛtaṃ vacaḥ
īṣadvismayamānas tam agastyaḥ prāha rāghavam R_7,004.008

prajāpatiḥ purā sṛṣṭvā apaḥ salilasaṃbhavaḥ
tāsāṃ gopāyane sattvān asṛjat padmasaṃbhavaḥ R_7,004.009

te sattvāḥ sattvakartāraṃ vinītavad upasthitāḥ
kiṃ kurma iti bhāṣantaḥ kṣutpipāsābhayārditāḥ R_7,004.010

prajāpatis tu tāny āha sattvāni prahasann iva
ābhāṣya vācā yatnena rakṣadhvam iti mānadaḥ R_7,004.011

rakṣāma iti tatrānyair yakṣāmeti tathāparaiḥ
bhuṅkṣitābhuṅkṣitair uktas tatas tān āha bhūtakṛt R_7,004.012

rakṣāma iti yair uktaṃ rākṣasās te bhavantu vaḥ
yakṣāma iti yair uktaṃ te vai yakṣā bhavantu vaḥ R_7,004.013

tatra hetiḥ prahetiś ca bhrātarau rākṣasarṣabhau
madhukaiṭabhasaṃkāśau babhūvatur ariṃdamau R_7,004.014

prahetir dhārmikas tatra na dārān so 'bhikāṅkṣati
hetir dārakriyārthaṃ tu yatnaṃ param athākarot R_7,004.015

sa kālabhaginīṃ kanyāṃ bhayāṃ nāma bhayāvahām
udāvahad ameyātmā svayam eva mahāmatiḥ R_7,004.016

sa tasyāṃ janayām āsa hetī rākṣasapuṃgavaḥ
putraṃ putravatāṃ śreṣṭho vidyutkeśa iti śrutam R_7,004.017

vidyutkeśo hetiputraḥ pradīptāgnisamaprabhaḥ
vyavardhata mahātejās toyamadhya ivāmbujam R_7,004.018

sa yadā yauvanaṃ bhadram anuprāpto niśācaraḥ
tato dārakriyāṃ tasya kartuṃ vyavasitaḥ pitā R_7,004.019

saṃdhyāduhitaraṃ so 'tha saṃdhyātulyāṃ prabhāvataḥ
varayām āsa putrārthaṃ hetī rākṣasapuṃgavaḥ R_7,004.020

avaśyam eva dātavyā parasmai seti saṃdhyayā
cintayitvā sutā dattā vidyutkeśāya rāghava R_7,004.021

saṃdhyāyās tanayāṃ labdhvā vidyutkeśo niśācaraḥ
ramate sa tayā sārdhaṃ paulomyā maghavān iva R_7,004.022

kena cit tv atha kālena rāma sālakaṭaṃkaṭā
vidyutkeśād garbham āpa ghanarājir ivārṇavāt R_7,004.023

tataḥ sā rākṣasī garbhaṃ ghanagarbhasamaprabham
prasūtā mandaraṃ gatvā gaṅgā garbham ivāgnijam R_7,004.024

tam utsṛjya tu sā garbhaṃ vidyutkeśād ratārthinī
reme sā patinā sārdhaṃ vismṛtya sutam ātmajam R_7,004.025

tayotsṛṣṭaḥ sa tu śiśuḥ śaradarkasamadyutiḥ
pāṇim āsye samādhāya ruroda ghanarāḍ iva R_7,004.026

athopariṣṭād gacchan vai vṛṣabhastho haraḥ prabhuḥ
apaśyad umayā sārdhaṃ rudantaṃ rākṣasātmajam R_7,004.027

kāruṇyabhāvāt pārvatyā bhavas tripurahā tataḥ
taṃ rākṣasātmajaṃ cakre mātur eva vayaḥ samam R_7,004.028

amaraṃ caiva taṃ kṛtvā mahādevo 'kṣayo 'vyayaḥ
puram ākāśagaṃ prādāt pārvatyāḥ priyakāmyayā R_7,004.029

umayāpi varo datto rākṣasīnāṃ nṛpātmaja
sadyopalabdhir garbhasya prasūtiḥ sadya eva ca
sadya eva vayaḥprāptir mātur eva vayaḥ samam R_7,004.030

tataḥ sukeśo varadānagarvitaḥ śriyaṃ prabhoḥ prāpya harasya pārśvataḥ
cacāra sarvatra mahāmatiḥ khagaḥ khagaṃ puraṃ prāpya puraṃdaro yathā R_7,004.031

sukeśaṃ dhārmikaṃ dṛṣṭvā varalabdhaṃ ca rākṣasaṃ
grāmaṇīr nāma gandharvo viśvāvasusamaprabhaḥ R_7,005.001

tasya devavatī nāma dvitīyā śrīr ivātmajā
tāṃ sukeśāya dharmeṇa dadau dakṣaḥ śriyaṃ yathā R_7,005.002

varadānakṛtaiśvaryaṃ sā taṃ prāpya patiṃ priyam
āsīd devavatī tuṣṭā dhanaṃ prāpyeva nirdhanaḥ R_7,005.003

sa tayā saha saṃyukto rarāja rajanīcaraḥ
añjanād abhiniṣkrāntaḥ kareṇveva mahāgajaḥ R_7,005.004

devavatyāṃ sukeśas tu janayām āsa rāghava
trīṃs trinetrasamān putrān rākṣasān rākṣasādhipaḥ
mālyavantaṃ sumāliṃ ca māliṃ ca balināṃ varam R_7,005.005

trayo lokā ivāvyagrāḥ sthitās traya ivāgnayaḥ
trayo mantrā ivātyugrās trayo ghorā ivāmayāḥ R_7,005.006

trayaḥ sukeśasya sutās tretāgnisamavarcasaḥ
vivṛddhim agamaṃs tatra vyādhayopekṣitā iva R_7,005.007

varaprāptiṃ pitus te tu jñātvaiśvaryaṃ tato mahat
tapas taptuṃ gatā meruṃ bhrātaraḥ kṛtaniścayāḥ R_7,005.008

pragṛhya niyamān ghorān rākṣasā nṛpasattama
vicerus te tapo ghoraṃ sarvabhūtabhayāvaham R_7,005.009

satyārjavadamopetais tapobhir bhuvi duṣkaraiḥ
saṃtāpayantas trīṃl lokān sadevāsuramānuṣān R_7,005.010

tato vibhuś caturvaktro vimānavaram āsthitaḥ
sukeśaputrān āmantrya varado 'smīty abhāṣata R_7,005.011

brahmāṇaṃ varadaṃ jñātvā sendrair devagaṇair vṛtam
ūcuḥ prāñjalayaḥ sarve vepamānā iva drumāḥ R_7,005.012

tapasārādhito deva yadi no diśase varam
ajeyāḥ śatruhantāras tathaiva cirajīvinaḥ
prabhaviṣṇavo bhavāmeti parasparam anuvratāḥ R_7,005.013

evaṃ bhaviṣyatīty uktvā sukeśatanayān prabhuḥ
prayayau brahmalokāya brahmā brāhmaṇavatsalaḥ R_7,005.014

varaṃ labdhvā tataḥ sarve rāma rātriṃcarās tadā
surāsurān prabādhante varadānāt sunirbhayāḥ R_7,005.015

tair vadhyamānās tridaśāḥ sarṣisaṃghāḥ sacāraṇāḥ
trātāraṃ nādhigacchanti nirayasthā yathā narāḥ R_7,005.016

atha te viśvakarmāṇaṃ śilpināṃ varam avyayam
ūcuḥ sametya saṃhṛṣṭā rākṣasā raghusattama R_7,005.017

gṛhakartā bhavān eva devānāṃ hṛdayepsitam
asmākam api tāvat tvaṃ gṛhaṃ kuru mahāmate R_7,005.018

himavantaṃ samāśritya meruṃ mandaram eva vā
maheśvaragṛhaprakhyaṃ gṛhaṃ naḥ kriyatāṃ mahat R_7,005.019

viśvakarmā tatas teṣāṃ rākṣasānāṃ mahābhujaḥ
nivāsaṃ kathayām āsa śakrasyevāmarāvatīm R_7,005.020

dakṣiṇasyodadhes tīre trikūṭo nāma parvataḥ
śikhare tasya śailasya madhyame 'mbudasaṃnibhe
śakunair api duṣprāpe ṭaṅkacchinnacaturdiśi R_7,005.021

triṃśadyojanavistīrṇā svarṇaprākāratoraṇā
mayā laṅketi nagarī śakrājñaptena nirmitā R_7,005.022

tasyāṃ vasata durdharṣāḥ puryāṃ rākṣasasattamāḥ
amarāvatīṃ samāsādya sendrā iva divaukasaḥ R_7,005.023

laṅkādurgaṃ samāsādya rākṣasair bahubhir vṛtāḥ
bhaviṣyatha durādharṣāḥ śatrūṇāṃ śatrusūdanāḥ R_7,005.024

viśvakarmavacaḥ śrutvā tatas te rāma rākṣasāḥ
sahasrānucarā gatvā laṅkāṃ tām avasan purīm R_7,005.025

dṛḍhaprākāraparikhāṃ haimair gṛhaśatair vṛtām
laṅkām avāpya te hṛṣṭā viharanti niśācarāḥ R_7,005.026

narmadā nāma gandharvī nānādharmasamedhitā
tasyāḥ kanyātrayaṃ hy āsīd dhīśrīkīrtisamadyuti R_7,005.027

jyeṣṭhakrameṇa sā teṣāṃ rākṣasānām arākṣasī
kanyās tāḥ pradadau hṛṣṭā pūrṇacandranibhānanāḥ R_7,005.028

trayāṇāṃ rākṣasendrāṇāṃ tisro gandharvakanyakāḥ
mātrā dattā mahābhāgā nakṣatre bhagadaivate R_7,005.029

kṛtadārās tu te rāma sukeśatanayāḥ prabho
bhāryābhiḥ saha cikrīḍur apsarobhir ivāmarāḥ R_7,005.030

tatra mālyavato bhāryā sundarī nāma sundarī
sa tasyāṃ janayām āsa yad apatyaṃ nibodha tat R_7,005.031

vajramuṣṭir virūpākṣo durmukhaś caiva rākṣasaḥ
suptaghno yajñakopaś ca mattonmattau tathaiva ca
analā cābhavat kanyā sundaryāṃ rāma sundarī R_7,005.032

sumālino 'pi bhāryāsīt pūrṇacandranibhānanā
nāmnā ketumatī nāma prāṇebhyo 'pi garīyasī R_7,005.033

sumālī janayām āsa yad apatyaṃ niśācaraḥ
ketumatyāṃ mahārāja tan nibodhānupūrvaśaḥ R_7,005.034

prahasto 'kampanaiś caiva vikaṭaḥ kālakārmukaḥ
dhūmrākśaś cātha daṇḍaś ca supārśvaś ca mahābalaḥ R_7,005.035

saṃhrādiḥ praghasaś caiva bhāsakarṇaś ca rākṣasaḥ
rākā puṣpotkaṭā caiva kaikasī ca śucismitā
kumbhīnasī ca ity ete sumāleḥ prasavāḥ smṛtāḥ R_7,005.036

māles tu vasudā nāma gandharvī rūpaśālinī
bhāryāsīt padmapatrākṣī svakṣī yakṣīvaropamā R_7,005.037

sumāler anujas tasyāṃ janayām āsa yat prabho
apatyaṃ kathyamānaṃ tan mayā tvaṃ śṛṇu rāghava R_7,005.038

analaś cānilaś caiva haraḥ saṃpātir eva ca
ete vibhīṣaṇāmātyā māleyās te niśācarāḥ R_7,005.039

tatas tu te rākṣasapuṃgavās trayo niśācaraiḥ putraśataiś ca saṃvṛtāḥ
surān sahendrān ṛṣināgadānavān babādhire te balavīryadarpitāḥ R_7,005.040

jagad bhramanto 'nilavad durāsadā raṇe ca mṛtyupratimāḥ samāhitāḥ
varapradānād abhigarvitā bhṛśaṃ kratukriyāṇāṃ praśamaṃkarāḥ sadā R_7,005.041

tair vadhyamānā devāś ca ṛṣayaś ca tapodhanāḥ
bhayārtāḥ śaraṇaṃ jagmur devadevaṃ maheśvaram R_7,006.001

te sametya tu kāmāriṃ tripurāriṃ trilocanam
ūcuḥ prāñjalayo devā bhayagadgadabhāṣiṇaḥ R_7,006.002

sukeśaputrair bhagavan pitāmahavaroddhataiḥ
prajādhyakṣa prajāḥ sarvā bādhyante ripubādhana R_7,006.003

śaraṇyāny aśaraṇyāni āśramāṇi kṛtāni naḥ
svargāc ca cyāvitaḥ śakraḥ svarge krīḍanti śakravat R_7,006.004

ahaṃ viṣṇur ahaṃ rudro brahmāhaṃ devarāḍ aham
ahaṃ yamo 'haṃ varuṇaś candro 'haṃ ravir apy aham R_7,006.005

iti te rākṣasā deva varadānena darpitāḥ
bādhante samaroddharṣā ye ca teṣāṃ puraḥsarāḥ R_7,006.006

tan no devabhayārtānām abhayaṃ dātum arhasi
aśivaṃ vapur āsthāya jahi daivatakaṇṭakān R_7,006.007

ity uktas tu suraiḥ sarvaiḥ kapardī nīlalohitaḥ
sukeśaṃ prati sāpekṣa āha devagaṇān prabhuḥ R_7,006.008

nāhaṃ tān nihaniṣyāmi avadhyā mama te 'surāḥ
kiṃ tu mantraṃ pradāsyāmi yo vai tān nihaniṣyati R_7,006.009

evam eva samudyogaṃ puraskṛtya surarṣabhāḥ
gacchantu śaraṇaṃ viṣṇuṃ haniṣyati sa tān prabhuḥ R_7,006.010

tatas te jayaśabdena pratinandya maheśvaram
viṣṇoḥ samīpam ājagmur niśācarabhayārditāḥ R_7,006.011

śaṅkhacakradharaṃ devaṃ praṇamya bahumānya ca
ūcuḥ saṃbhrāntavad vākyaṃ sukeśatanayārditāḥ R_7,006.012

sukeśatanayair devatribhis tretāgnisaṃnibhaiḥ
ākramya varadānena sthānāny apahṛtāni naḥ R_7,006.013

laṅkā nāma purī durgā trikūṭaśikhare sthitā
tatra sthitāḥ prabādhante sarvān naḥ kṣaṇadācarāḥ R_7,006.014

sa tvam asmatpriyārthaṃ tu jahi tān madhusūdana
cakrakṛttāsyakamalān nivedaya yamāya vai R_7,006.015

bhayeṣv abhayado 'smākaṃ nānyo 'sti bhavatā samaḥ
nuda tvaṃ no bhayaṃ deva nīhāram iva bhāskaraḥ R_7,006.016

ity evaṃ daivatair ukto devadevo janārdanaḥ
abhayaṃ bhayado 'rīṇāṃ dattvā devān uvāca ha R_7,006.017

sukeśaṃ rākṣasaṃ jāne īśāna varadarpitam
tāṃś cāsya tanayāñ jāne yeṣāṃ jyeṣṭhaḥ sa mālyavān R_7,006.018

tān ahaṃ samatikrāntamaryādān rākṣasādhamān
sūdayiṣyāmi saṃgrāme surā bhavata vijvarāḥ R_7,006.019

ity uktās te surāḥ sarve viṣṇunā prabhaviṣṇunā
yathā vāsaṃ yayur hṛṣṭāḥ praśamanto janārdanam R_7,006.020

vibudhānāṃ samudyogaṃ mālyavān sa niśācaraḥ
śrutvā tau bhrātarau vīrāv idaṃ vacanam abravīt R_7,006.021

amarā ṛṣayaś caiva saṃhatya kila śaṃkaram
asmadvadhaṃ parīpsanta idam ūcus trilocanam R_7,006.022

sukeśatanayā deva varadānabaloddhatāḥ
bādhante 'smān samudyuktā ghorarūpāḥ pade pade R_7,006.023

rākṣasair abhibhūtāḥ sma na śaktāḥ sma umāpate
sveṣu veśmasu saṃsthātuṃ bhayāt teṣāṃ durātmanām R_7,006.024

tad asmākaṃ hitārthe tvaṃ jahi tāṃs tāṃs trilocana
rākṣasān huṃkṛtenaiva daha pradahatāṃ vara R_7,006.025

ity evaṃ tridaśair ukto niśamyāndhakasūdanaḥ
śiraḥ karaṃ ca dhunvāna idaṃ vacanam abravīt R_7,006.026

avadhyā mama te devāḥ sukeśatanayā raṇe
mantraṃ tu vaḥ pradāsyāmi yo vai tān nihaniṣyati R_7,006.027

yaḥ sa cakragadāpāṇiḥ pītavāsā janārdanaḥ
haniṣyati sa tān yuddhe śaraṇaṃ taṃ prapadyatha R_7,006.028

harān nāvāpya te kāmaṃ kāmārim abhivādya ca
nārāyaṇālayaṃ prāptās tasmai sarvaṃ nyavedayan R_7,006.029

tato nārāyaṇenoktā devā indrapurogamāḥ
surārīn sūdayiṣyāmi surā bhavata vijvarāḥ R_7,006.030

devānāṃ bhayabhītānāṃ hariṇā rākṣasarṣabhau
pratijñāto vadho 'smākaṃ tac cintayatha yat kṣamam R_7,006.031

hiraṇyakaśipor mṛtyur anyeṣāṃ ca suradviṣām
duḥkhaṃ nārāyaṇaṃ jetuṃ yo no hantum abhīpsati R_7,006.032

tataḥ sumālī mālī ca śrutvā mālyavato vacaḥ
ūcatur bhrātaraṃ jyeṣṭhaṃ bhagāṃśāv iva vāsavam R_7,006.033

svadhītaṃ dattam iṣṭaṃ ca aiśvaryaṃ paripālitam
āyur nirāmayaṃ prāptaṃ svadharmaḥ sthāpitaś ca naḥ R_7,006.034

devasāgaram akṣobhyaṃ śastraughaiḥ pravigāhya ca
jitā devā raṇe nityaṃ na no mṛtyukṛtaṃ bhayam R_7,006.035

nārāyaṇaś ca rudraś ca śakraś cāpi yamas tathā
asmākaṃ pramukhe sthātuṃ sarva eva hi bibhyati R_7,006.036

viṣṇor doṣaś ca nāsty atra kāraṇaṃ rākṣaseśvara
devānām eva doṣeṇa viṣṇoḥ pracalitaṃ manaḥ R_7,006.037

tasmād adya samudyuktāḥ sarvasainyasamāvṛtāḥ
devān eva jighāṃsāmo yebhyo doṣaḥ samutthitaḥ R_7,006.038

iti mālī sumālī ca mālyavān agrajaḥ prabhuḥ
udyogaṃ ghoṣayitvātha rākṣasāḥ sarva eva te
yuddhāya niryayuḥ kruddhā jambhavṛtrabalā iva R_7,006.039

syandanair vāraṇendraiś ca hayaiś ca girisaṃnibhaiḥ
kharair gobhir athoṣṭraiś ca śiṃśumārair bhujaṃ gamaiḥ R_7,006.040

makaraiḥ kacchapair mīnair vihaṃgair garuḍopamaiḥ
siṃhair vyāghrair varāhaiś ca sṛmaraiś camarair api R_7,006.041

tyaktvā laṅkāṃ tataḥ sarve rākṣasā balagarvitāḥ
prayātā devalokāya yoddhuṃ daivataśatravaḥ R_7,006.042

laṅkāviparyayaṃ dṛṣṭvā yāni laṅkālayāny atha
bhūtāni bhayadarśīni vimanaskāni sarvaśaḥ R_7,006.043

bhaumās tathāntarikṣāś ca kālājñaptā bhayāvahāḥ
utpātā rākṣasendrāṇām abhāvāyotthitā drutam R_7,006.044

asthīni meghā varṣanti uṣṇaṃ śoṇitam eva ca
velāṃ samudro 'py utkrāntaś calante cācalottamāḥ R_7,006.045

aṭṭahāsān vimuñcanto ghananādasamasvanān
bhūtāḥ paripatanti sma nṛtyamānāḥ sahasraśaḥ R_7,006.046

gṛdhracakraṃ mahac cāpi jvalanodgāribhir mukhaiḥ
rākṣasānām upari vai bhramate kālacakravat R_7,006.047

tān acintyamahotpātān rākṣasā balagarvitāḥ
yanty eva na nivartante mṛtyupāśāvapāśitāḥ R_7,006.048

mālyavāṃś ca sumālī ca mālī ca rajanīcarāḥ
āsan puraḥsarās teṣāṃ kratūnām iva pāvakāḥ R_7,006.049

mālyavantaṃ tu te sarve mālyavantam ivācalam
niśācarā āśrayante dhātāram iva dehinaḥ R_7,006.050

tad balaṃ rākṣasendrāṇāṃ mahābhraghananāditam
jayepsayā devalokaṃ yayau mālī vaśe sthitam R_7,006.051

rākṣasānāṃ samudyogaṃ taṃ tu nārāyaṇaḥ prabhuḥ
devadūtād upaśrutya dadhre yuddhe tato manaḥ R_7,006.052

sa devasiddharṣimahoragaiś ca gandharvamukhyāpsarasopagītaḥ
samāsasādāmaraśatrusainyaṃ cakrāsisīrapravarādidhārī R_7,006.053

suparṇapakṣānilanunnapakṣaṃ bhramatpatākaṃ pravikīrṇaśastram
cacāla tad rākṣasarājasainyaṃ calopalo nīla ivācalendraḥ R_7,006.054

tatha śitaiḥ śoṇitamāṃsarūṣitair yugāntavaiśvānaratulyavigrahaiḥ
niśācarāḥ saṃparivārya mādhavaṃ varāyudhair nirbibhiduḥ sahasraśaḥ R_7,006.055

nārāyaṇagiriṃ te tu garjanto rākṣasāmbudāḥ
avarṣann iṣuvarṣeṇa varṣeṇādrim ivāmbudāḥ R_7,007.001

śyāmāvadātas tair viṣṇur nīlair naktaṃcarottamaiḥ
vṛto 'ñjanagirīvāsīd varṣamāṇaiḥ payodharaiḥ R_7,007.002

śalabhā iva kedāraṃ maśakā iva parvatam
yathāmṛtaghaṭaṃ jīvā makarā iva cārṇavam R_7,007.003

tathā rakṣodhanur muktā vajrānilamanojavāḥ
hariṃ viśanti sma śarā lokāstam iva paryaye R_7,007.004

syandanaiḥ syandanagatā gajaiś ca gajadhūr gatāḥ
aśvārohāḥ sadaśvaiś ca pādātāś cāmbare carāḥ R_7,007.005

rākṣasendrā girinibhāḥ śaraśaktyṛṣṭitomaraiḥ
nirucchvāsaṃ hariṃ cakruḥ prāṇāyāma iva dvijam R_7,007.006

niśācarais tudyamāno mīnair iva mahātimiḥ
śārṅgam āyamya gātrāṇi rākṣasānāṃ mahāhave R_7,007.007

śaraiḥ pūrṇāyatotsṛṣṭair vajravaktrair manojavaiḥ
ciccheda tilaśo viṣṇuḥ śataśo 'tha sahasraśaḥ R_7,007.008

vidrāvya śaravarṣaṃ taṃ varṣaṃ vāyur ivotthitam
pāñcajanyaṃ mahāśaṅkhaṃ pradadhmau puruṣottamaḥ R_7,007.009

so 'mbujo hariṇā dhmātaḥ sarvaprāṇena śaṅkharāṭ
rarāsa bhīmanihrādo yugānte jalado yathā R_7,007.010

śaṅkharājaravaḥ so 'tha trāsayām āsa rākṣasān
mṛgarāja ivāraṇye samadān iva kuñjarān R_7,007.011

na śekur aśvāḥ saṃsthātuṃ vimadāḥ kuñjarābhavan
syandanebhyaś cyutā yodhāḥ śaṅkharāvitadurbalāḥ R_7,007.012

śārṅgacāpavinirmuktā vajratulyānanāḥ śarāḥ
vidārya tāni rakṣāṃsi supuṅkhā viviśuḥ kṣitim R_7,007.013

bhidyamānāḥ śaraiś cānye nārāyaṇadhanuścyutaiḥ
nipetū rākṣasā bhīmāḥ śailā vajrahatā iva R_7,007.014

vraṇair vraṇakarārīṇām adhokṣajaśarodbhavaiḥ
asṛk kṣaranti dhārābhiḥ svarṇadhārām ivācalāḥ R_7,007.015

śaṅkharājaravaś cāpi śārṅgacāparavas tathā
rākṣasānāṃ ravāṃś cāpi grasate vaiṣṇavo ravaḥ R_7,007.016

sūryād iva karā ghorā ūrmayaḥ sāgarād iva
parvatād iva nāgendrā vāryoghā iva cāmbudāt R_7,007.017

tathā bāṇā vinirmuktāḥ śārṅgān narāyaṇeritāḥ
nirdhāvantīṣavas tūrṇaṃ śataśo 'tha sahasraśaḥ R_7,007.018

śarabheṇa yathā siṃhāḥ siṃhena dviradā yathā
dviradena yathā vyāghrā vyāghreṇa dvīpino yathā R_7,007.019

dvīpinā ca yathā śvānaḥ śunā mārjārakā yathā
mārjāreṇa yathā sarpāḥ sarpeṇa ca yathākhavaḥ R_7,007.020

tathā te rākṣasā yuddhe viṣṇunā prabhaviṣṇunā
dravanti drāvitāś caiva śāyitāś ca mahītale R_7,007.021

rākṣasānāṃ sahasrāṇi nihatya madhusūdanaḥ
vārijaṃ nādayām āsa toyadaṃ surarāḍ iva R_7,007.022

nārāyaṇaśaragrastaṃ śaṅkhanādasuvihvalam
yayau laṅkām abhimukhaṃ prabhagnaṃ rākṣasaṃ balam R_7,007.023

prabhagne rākṣasabale nārāyaṇaśarāhate
sumālī śaravarṣeṇa āvavāra raṇe harim R_7,007.024

utkṣipya hemābharaṇaṃ karaṃ karam iva dvipaḥ
rarāsa rākṣaso harṣāt sataḍit toyado yathā R_7,007.025

sumāler nardatas tasya śiro jvalitakuṇḍalam
ciccheda yantur aśvāś ca bhrāntās tasya tu rakṣasaḥ R_7,007.026

tair aśvair bhrāmyate bhrāntaiḥ sumālī rākṣaseśvaraḥ
indriyāśvair yathā bhrāntair dhṛtihīno yathā naraḥ R_7,007.027

mālī cābhyadravad yuddhe pragṛhya saśaraṃ dhanuḥ
māler dhanuścyutā bāṇāḥ kārtasvaravibhūṣitāḥ
viviśur harim āsādya krauñcaṃ patrarathā iva R_7,007.028

ardyamānaḥ śaraiḥ so 'tha mālimuktaiḥ sahasraśaḥ
cukṣubhe na raṇe viṣṇur jitendriya ivādhibhiḥ R_7,007.029

atha maurvī svanaṃ kṛtvā bhagavān bhūtabhāvanaḥ
mālinaṃ prati bāṇaughān sasarjāsigadādharaḥ R_7,007.030

te mālideham āsādya vajravidyutprabhāḥ śarāḥ
pibanti rudhiraṃ tasya nāgā iva purāmṛtam R_7,007.031

mālinaṃ vimukhaṃ kṛtvā mālimauliṃ harir balāt
rathaṃ ca sadhvajaṃ cāpaṃ vājinaś ca nyapātayat R_7,007.032

virathas tu gadāṃ gṛhya mālī naktaṃcarottamaḥ
āpupluve gadāpāṇir giryagrād iva keṣarī R_7,007.033

sa tayā garuḍaṃ saṃkhye īśānam iva cāntakaḥ
lalāṭadeśe 'bhyahanad vajreṇendro yathācalam R_7,007.034

gadayābhihatas tena mālinā garuḍo bhṛśam
raṇāt parāṅmukhaṃ devaṃ kṛtavān vedanāturaḥ R_7,007.035

parāṅmukhe kṛte deve mālinā garuḍena vai
udatiṣṭhan mahānādo rakṣasām abhinardatām R_7,007.036

rakṣasāṃ nadatāṃ nādaṃ śrutvā harihayānujaḥ
parāṅmukho 'py utsasarja cakraṃ mālijighāṃsayā R_7,007.037

tat sūryamaṇḍalābhāsaṃ svabhāsā bhāsayan nabhaḥ
kālacakranibhaṃ cakraṃ māleḥ śīrṣam apātayat R_7,007.038

tacchiro rākṣasendrasya cakrotkṛttaṃ vibhīṣaṇam
papāta rudhirodgāri purā rāhuśiro yathā R_7,007.039

tataḥ suraiḥ susaṃhṛṣṭaiḥ sarvaprāṇasamīritaḥ
siṃhanādaravo muktaḥ sādhu deveti vādibhiḥ R_7,007.040

mālinaṃ nihataṃ dṛṣṭvā sumālī malyavān api
sabalau śokasaṃtaptau laṅkāṃ prati vidhāvitau R_7,007.041

garuḍas tu samāśvastaḥ saṃnivṛtya mahāmanāḥ
rākṣasān drāvayām āsa pakṣavātena kopitaḥ R_7,007.042

nārāyaṇo 'pīṣuvarāśanībhir vidārayām āsa dhanuḥpramuktaiḥ
naktaṃcarān muktavidhūtakeśān yathāśanībhiḥ sataḍinmahendraḥ R_7,007.043

bhinnātapatraṃ patamānaśastraṃ śarair apadhvastaviśīrṇadeham
viniḥsṛtāntraṃ bhayalolanetraṃ balaṃ tad unmattanibhaṃ babhūva R_7,007.044

siṃhārditānām iva kuñjarāṇāṃ niśācarāṇāṃ saha kuñjarāṇām
ravāś ca vegāś ca samaṃ babhūvuḥ purāṇasiṃhena vimarditānām R_7,007.045

saṃchādyamānā haribāṇajālaiḥ svabāṇajālāni samutsṛjantaḥ
dhāvanti naktaṃcarakālameghā vāyupraṇunnā iva kālameghāḥ R_7,007.046

cakraprahārair vinikṛttaśīrṣāḥ saṃcūrṇitāṅgāś ca gadāprahāraiḥ
asiprahārair bahudhā vibhaktāḥ patanti śailā iva rākṣasendrāḥ R_7,007.047

cakrakṛttāsyakamalā gadāsaṃcūrṇitorasaḥ
lāṅgalaglapitagrīvā musalair bhinnamastakāḥ R_7,007.048

ke cic caivāsinā chinnās tathānye śaratāḍitāḥ
nipetur ambarāt tūrṇaṃ rākṣasāḥ sāgarāmbhasi R_7,007.049

tadāmbaraṃ vigalitahārakuṇḍalair niśācarair nīlabalāhakopamaiḥ
nipātyamānair dadṛśe nirantaraṃ nipātyamānair iva nīlaparvataiḥ R_7,007.050

hanyamāne bale tasmin padmanābhena pṛṣṭhataḥ
mālyavān saṃnivṛtto 'tha velātiga ivārṇavaḥ R_7,008.001

saṃraktanayanaḥ kopāc calan maulir niśācaraḥ
padmanābham idaṃ prāha vacanaṃ paruṣaṃ tadā R_7,008.002

nārāyaṇa na jānīṣe kṣatradharmaṃ sanātanam
ayuddhamanaso bhagnān yo 'smān haṃsi yathetaraḥ R_7,008.003

parāṅmukhavadhaṃ pāpaṃ yaḥ karoti sureśvara
sa hantā na gataḥ svargaṃ labhate puṇyakarmaṇām R_7,008.004

yuddhaśraddhātha vā te 'sti śaṅkhacakragadādhara
ahaṃ sthito 'smi paśyāmi balaṃ darśaya yat tava R_7,008.005

uvāca rākṣasendraṃ taṃ devarājānujo balī
yuṣmatto bhayabhītānāṃ devānāṃ vai mayābhayam
rākṣasotsādanaṃ dattaṃ tad etad anupālyate R_7,008.006

prāṇair api priyaṃ kāryaṃ devānāṃ hi sadā mayā
so 'haṃ vo nihaniṣyāmi rasātalagatān api R_7,008.007

devam evaṃ bruvāṇaṃ tu raktāmburuhalocanam
śaktyā bibheda saṃkruddho rākṣasendro rarāsa ca R_7,008.008

mālyavad bhujanirmuktā śaktir ghaṇṭākṛtasvanā
harer urasi babhrāja meghastheva śatahradā R_7,008.009

tatas tām eva cotkṛṣya śaktiṃ śaktidharapriyaḥ
mālyavantaṃ samuddiśya cikṣepāmburuhekṣaṇaḥ R_7,008.010

skandotsṛṣṭeva sā śaktir govindakaraniḥsṛtā
kāṅkṣantī rākṣasaṃ prāyān maholkevāñjanācalam R_7,008.011

sā tasyorasi vistīrṇe hārabhāsāvabhāsite
apatad rākṣasendrasya girikūṭa ivāśaniḥ R_7,008.012

tayā bhinnatanutrāṇāḥ prāviśad vipulaṃ tamaḥ
mālyavān punar āśvastas tasthau girir ivācalaḥ R_7,008.013

tataḥ kārṣṇāyasaṃ śūlaṃ kaṇṭakair bahubhiś citam
pragṛhyābhyahanad devaṃ stanayor antare dṛḍham R_7,008.014

tathaiva raṇaraktas tu muṣṭinā vāsavānujam
tāḍayitvā dhanurmātram apakrānto niśācaraḥ R_7,008.015

tato 'mbare mahāñ śabdaḥ sādhu sādhv iti cotthitaḥ
āhatya rākṣaso viṣṇuṃ garuḍaṃ cāpy atāḍayat R_7,008.016

vainateyas tataḥ kruddhaḥ pakṣavātena rākṣasaṃ
vyapohad balavān vāyuḥ śuṣkaparṇacayaṃ yathā R_7,008.017

dvijendrapakṣavātena drāvitaṃ dṛśya pūrvajam
sumālī svabalaiḥ sārdhaṃ laṅkām abhimukho yayau R_7,008.018

pakṣavātabaloddhūto mālyavān api rākṣasaḥ
svabalena samāgamya yayau laṅkāṃ hriyā vṛtaḥ R_7,008.019

evaṃ te rākṣasā rāma hariṇā kamalekṣaṇa
bahuśaḥ saṃyuge bhagnā hatapravaranāyakāḥ R_7,008.020

aśaknuvantas te viṣṇuṃ pratiyoddhuṃ bhayārditāḥ
tyaktvā laṅkāṃ gatā vastuṃ pātālaṃ sahapatnayaḥ R_7,008.021

sumālinaṃ samāsādya rākṣasaṃ raghunandana
sthitāḥ prakhyātavīryās te vaṃśe sālakaṭaṅkaṭe R_7,008.022

ye tvayā nihatās te vai paulastyā nāma rākṣasāḥ
sumālī mālyavān mālī ye ca teṣāṃ puraḥsarāḥ
sarva ete mahābhāga rāvaṇād balavattarāḥ R_7,008.023

na cānyo rakṣasāṃ hantā sureṣv api puraṃjaya
ṛte nārāyaṇaṃ devaṃ śaṅkhacakragadādharam R_7,008.024

bhavān nārāyaṇo devaś caturbāhuḥ sanātanaḥ
rākṣasān hantum utpanno ajeyaḥ prabhur avyayaḥ R_7,008.025

kasya cit tv atha kālasya sumālī nāma rākṣasaḥ
rasātalān martyalokaṃ sarvaṃ vai vicacāra ha R_7,009.001

nīlajīmūtasaṃkāśas taptakāñcanakuṇḍalaḥ
kanyāṃ duhitaraṃ gṛhya vinā padmam iva śriyam
athāpaśyat sa gacchantaṃ puṣpakeṇa dhaneśvaram R_7,009.002

taṃ dṛṣṭvāmarasaṃkāśaṃ gacchantaṃ pāvakopamam
athābbravīt sutāṃ rakṣaḥ kaikasīṃ nāma nāmataḥ R_7,009.003

putri pradānakālo 'yaṃ yauvanaṃ te 'tivartate
tvatkṛte ca vayaṃ sarve yantritā dharmabuddhayaḥ R_7,009.004

tvaṃ hi sarvaguṇopetā śrīḥ sapadmeva putrike
pratyākhyānāc ca bhītais tvaṃ na varaiḥ pratigṛhyase R_7,009.005

kanyāpitṛtvaṃ duḥkhaṃ hi sarveṣāṃ mānakāṅkṣiṇām
na jñāyate ca kaḥ kanyāṃ varayed iti putrike R_7,009.006

mātuḥ kulaṃ pitṛkulaṃ yatra caiva pradīyate
kulatrayaṃ sadā kanyā saṃśaye sthāpya tiṣṭhati R_7,009.007

sā tvaṃ munivaraśreṣṭhaṃ prajāpatikulodbhavam
gaccha viśravasaṃ putri paulastyaṃ varaya svayam R_7,009.008

īdṛśās te bhaviṣyanti putrāḥ putri na saṃśayaḥ
tejasā bhāskarasamā yādṛśo 'yaṃ dhaneśvaraḥ R_7,009.009

etasminn antare rāma pulastyatanayo dvijaḥ
agnihotram upātiṣṭhac caturtha iva pāvakaḥ R_7,009.010

sā tu tāṃ dāruṇāṃ velām acintya pitṛgauravāt
upasṛtyāgratas tasya caraṇādhomukhī sthitā R_7,009.011

sa tu tāṃ vīkṣya suśroṇīṃ pūrṇacandranibhānanām
abravīt paramodāro dīpyamāna ivaujasā R_7,009.012

bhadre kasyāsi duhitā kuto vā tvam ihāgatā
kiṃ kāryaṃ kasya vā hetos tattvato brūhi śobhane R_7,009.013

evam uktā tu sā kanyā kṛtāñjalir athābravīt
ātmaprabhāvena mune jñātum arhasi me matam R_7,009.014

kiṃ tu viddhi hi māṃ brahmañ śāsanāt pitur āgatām
kaikasī nāma nāmnāhaṃ śeṣaṃ tvaṃ jñātum arhasi R_7,009.015

sa tu gatvā munir dhyānaṃ vākyam etad uvāca ha
vijñātaṃ te mayā bhadre kāraṇaṃ yan manogatam R_7,009.016

dāruṇāyāṃ tu velāyāṃ yasmāt tvaṃ mām upasthitā
śṛṇu tasmāt sutān bhadre yādṛśāñ janayiṣyasi R_7,009.017

dāruṇān dāruṇākārān dāruṇābhijanapriyān
prasaviṣyasi suśroṇi rākṣasān krūrakarmaṇaḥ R_7,009.018

sā tu tad vacanaṃ śrutvā praṇipatyābravīd vacaḥ
bhagavan nedṛśāḥ putrās tvatto 'rhā brahmayonitaḥ R_7,009.019

athābravīn munis tatra paścimo yas tavātmajaḥ
mama vaṃśānurūpaś ca dharmātmā ca bhaviṣyati R_7,009.020

evam uktā tu sā kanyā rāma kālena kena cit
janayām āsa bībhatsaṃ rakṣorūpaṃ sudāruṇam R_7,009.021

daśaśīrṣaṃ mahādaṃṣṭraṃ nīlāñjanacayopamam
tāmrauṣṭhaṃ viṃśatibhujaṃ mahāsyaṃ dīptamūrdhajam R_7,009.022

jātamātre tatas tasmin sajvālakavalāḥ śivāḥ
kravyādāś cāpasavyāni maṇḍalāni pracakrire R_7,009.023

vavarṣa rudhiraṃ devo meghāś ca kharanisvanāḥ
prababhau na ca khe sūryo maholkāś cāpatan bhuvi R_7,009.024

atha nāmākarot tasya pitāmahasamaḥ pitā
daśaśīrṣaḥ prasūto 'yaṃ daśagrīvo bhaviṣyati R_7,009.025

tasya tv anantaraṃ jātaḥ kumbhakarṇo mahābalaḥ
pramāṇād yasya vipulaṃ pramāṇaṃ neha vidyate R_7,009.026

tataḥ śūrpaṇakhā nāma saṃjajñe vikṛtānanā
vibhīṣaṇaś ca dharmātmā kaikasyāḥ paścimaḥ sutaḥ R_7,009.027

te tu tatra mahāraṇye vavṛdhuḥ sumahaujasaḥ
teṣāṃ krūro daśagrīvo lokodvegakaro 'bhavat R_7,009.028

kumbhakarṇaḥ pramattas tu maharṣīn dharmasaṃśritān
trailokyaṃ trāsayan duṣṭo bhakṣayan vicacāra ha R_7,009.029

vibhīṣaṇas tu dharmātmā nityaṃ dharmapathe sthitaḥ
svādhyāyaniyatāhāra uvāsa niyatendriyaḥ R_7,009.030

atha vitteśvaro devas tatra kālena kena cit
āgacchat pitaraṃ draṣṭuṃ puṣpakeṇa mahaujasaṃ R_7,009.031

taṃ dṛṣṭvā kaikasī tatra jvalantam iva tejasā
āsthāya rākṣasīṃ buddhiṃ daśagrīvam uvāca ha R_7,009.032

putravaiśravaṇaṃ paśya bhrātaraṃ tejasā vṛtam
bhrātṛbhāve same cāpi paśyātmānaṃ tvam īdṛśam R_7,009.033

daśagrīva tathā yatnaṃ kuruṣvāmitavikrama
yathā bhavasi me putra śīghraṃ vaiśvaraṇopamaḥ R_7,009.034

mātus tad vacanaṃ śrutvā daśagrīvaḥ pratāpavān
amarṣam atulaṃ lebhe pratijñāṃ cākarot tadā R_7,009.035

satyaṃ te pratijānāmi tulyo bhrātrādhiko 'pi vā
bhaviṣyāmy acirān mātaḥ saṃtāpaṃ tyaja hṛdgatam R_7,009.036

tataḥ krodhena tenaiva daśagrīvaḥ sahānujaḥ
prāpsyāmi tapasā kāmam iti kṛtvādhyavasya ca
āgacchad ātmasiddhyarthaṃ gokarṇasyāśramaṃ śubham R_7,009.037

athābravīd dvijaṃ rāmaḥ kathaṃ te bhrātaro vane
kīdṛśaṃ tu tadā brahmaṃs tapaś cerur mahāvratāḥ R_7,010.001

agastyas tv abravīt tatra rāmaṃ prayata mānasaṃ
tāṃs tān dharmavidhīṃs tatra bhrātaras te samāviśan R_7,010.002

kumbhakarṇas tadā yatto nityaṃ dharmaparāyaṇaḥ
tatāpa graiṣmike kāle pañcasv agniṣv avasthitaḥ R_7,010.003

varṣe meghodakaklinno vīrāsanam asevata
nityaṃ ca śaiśire kāle jalamadhyapratiśrayaḥ R_7,010.004

evaṃ varṣasahasrāṇi daśa tasyāticakramuḥ
dharme prayatamānasya satpathe niṣṭhitasya ca R_7,010.005

vibhīṣaṇas tu dharmātmā nityaṃ dharmaparaḥ śuciḥ
pañcavarṣasahasrāṇi pādenaikena tasthivān R_7,010.006

samāpte niyame tasya nanṛtuś cāpsarogaṇāḥ
papāta puṣpavarṣaṃ ca kṣubhitāś cāpi devatāḥ R_7,010.007

pañcavarṣasahasrāṇi sūryaṃ caivānvavartata
tasthau cordhvaśiro bāhuḥ svādhyāyadhṛtamānasaḥ R_7,010.008

evaṃ vibhīṣaṇasyāpi gatāni niyatātmanaḥ
daśavarṣasahasrāṇi svargasthasyeva nandane R_7,010.009

daśavarṣasahasraṃ tu nirāhāro daśānanaḥ
pūrṇe varṣasahasre tu śiraś cāgnau juhāva saḥ R_7,010.010

evaṃ varṣasahasrāṇi nava tasyāticakramuḥ
śirāṃsi nava cāpy asya praviṣṭāni hutāśanam R_7,010.011

atha varṣasahasre tu daśame daśamaṃ śiraḥ
chettukāmaḥ sa dharmātmā prāptaś cātra pitāmahaḥ R_7,010.012

pitāmahas tu suprītaḥ sārdhaṃ devair upasthitaḥ
vatsa vatsa daśagrīva prīto 'smīty abhyabhāṣata R_7,010.013

śīghraṃ varaya dharmajña varo yas te 'bhikāṅkṣitaḥ
kiṃ te kāmaṃ karomy adya na vṛthā te pariśramaḥ R_7,010.014

tato 'bravīd daśagrīvaḥ prahṛṣṭenāntarātmanā
praṇamya śirasā devaṃ harṣagadgadayā girā R_7,010.015

bhagavan prāṇināṃ nityaṃ nānyatra maraṇād bhayam
nāsti mṛtyusamaḥ śatrur amaratvam ato vṛṇe R_7,010.016

suparṇanāgayakṣāṇāṃ daityadānavarakṣasām
avadhyaḥ syāṃ prajādhyakṣa devatānāṃ ca śāśvatam R_7,010.017

na hi cintā mamānyeṣu prāṇiṣv amarapūjita
tṛṇabhūtā hi me sarve prāṇino mānuṣādayaḥ R_7,010.018

evam uktas tu dharmātmā daśagrīveṇa rakṣasā
uvāca vacanaṃ rāma saha devaiḥ pitāmahaḥ R_7,010.019

bhaviṣyaty evam evaitat tava rākṣasapuṃgava
śṛṇu cāpi vaco bhūyaḥ prītasyeha śubhaṃ mama R_7,010.020

hutāni yāni śīrṣāṇi pūrvam agnau tvayānagha
punas tāni bhaviṣyanti tathaiva tava rākṣasa R_7,010.021

evaṃ pitāmahoktasya daśagrīvasya rakṣasaḥ
agnau hutāni śīrṣāṇi yāni tāny utthitāni vai R_7,010.022

evam uktvvā tu taṃ rāma daśagrīvaṃ prajāpatiḥ
vibhīṣaṇam athovāca vākyaṃ lokapitāmahaḥ R_7,010.023

vibhīṣaṇa tvayā vatsa dharmasaṃhitabuddhinā
parituṣṭo 'smi dharmajña varaṃ varaya suvrata R_7,010.024

vibhīṣaṇas tu dharmātmā vacanaṃ prāha sāñjaliḥ
vṛtaḥ sarvaguṇair nityaṃ candramā iva raśmibhiḥ R_7,010.025

bhagavan kṛtakṛtyo 'haṃ yan me lokaguruḥ svayam
prīto yadi tvaṃ dātavyaṃ varaṃ me śṛṇu suvrata R_7,010.026

yā yā me jāyate buddhir yeṣu yeṣv āśrameṣv iha
sā sā bhavatu dharmiṣṭhā taṃ taṃ dharmaṃ ca pālaye R_7,010.027

eṣa me paramodāra varaḥ paramako mataḥ
na hi dharmābhiraktānāṃ loke kiṃ cana durlabham R_7,010.028

atha prajāpatiḥ prīto vibhīṣaṇam uvāca ha
dharmiṣṭhas tvaṃ yathā vatsa tathā caitad bhaviṣyati R_7,010.029

yasmād rākṣasayonau te jātasyāmitrakarṣaṇa
nādharme jāyate buddhir amaratvaṃ dadāmi te R_7,010.030

kumbhakarṇāya tu varaṃ prayacchantam ariṃdama
prajāpatiṃ surāḥ sarve vākyaṃ prāñjalayo 'bruvan R_7,010.031

na tāvat kumbhakarṇāya pradātavyo varas tvayā
jānīṣe hi yathā lokāṃs trāsayaty eṣa durmatiḥ R_7,010.032

nandane 'psarasaḥ sapta mahendrānucarā daśa
anena bhakṣitā brahman ṛṣayo mānuṣās tathā R_7,010.033

varavyājena moho 'smai dīyatām amitaprabha
lokānāṃ svasti caiva syād bhaved asya ca saṃnatiḥ R_7,010.034

evam uktaḥ surair brahmācintayat padmasaṃbhavaḥ
cintitā copatasthe 'sya pārśvaṃ devī sarasvatī R_7,010.035

prāñjaliḥ sā tu parśvasthā prāha vākyaṃ sarasvatī
iyam asmy āgatā devakiṃ kāryaṃ karavāṇy aham R_7,010.036

prajāpatis tu tāṃ prāptāṃ prāha vākyaṃ sarasvatīm
vāṇi tvaṃ rākṣasendrasya bhava yā devatepsitā R_7,010.037

tathety uktvā praviṣṭā sā prajāpatir athābravīt
kumbhakarṇa mahābāho varaṃ varaya yo mataḥ R_7,010.038

kumbhakarṇas tu tad vākyaṃ śrutvā vacanam abravīt
svaptuṃ varṣāṇy anekāni devadeva mamepsitam R_7,010.039

evam astv iti taṃ coktvā saha devaiḥ pitāmahaḥ
devī sarasvatī caiva muktvā taṃ prayayau divam R_7,010.040

kumbhakarṇas tu duṣṭātmā cintayām āsa duḥkhitaḥ
kīrdṛśaṃ kiṃ nv idaṃ vākyaṃ mamādya vadanāc cyutam R_7,010.041

evaṃ labdhavarāḥ sarve bhrātaro dīptatejasaḥ
śleṣmātakavanaṃ gatvā tatra te nyavasan sukham R_7,010.042

sumālī varalabdhāṃs tu jñātvā tān vai niśācarān
udatiṣṭhad bhayaṃ tyaktvā sānugaḥ sa rasātalāt R_7,011.001

mārīcaś ca prahastaś ca virūpākṣo mahodaraḥ
udatiṣṭhan susaṃrabdhāḥ sacivās tasya rakṣasaḥ R_7,011.002

sumālī caiva taiḥ sarvair vṛto rākṣasapuṃgavaiḥ
abhigamya daśagrīvaṃ pariṣvajyedam abravīt R_7,011.003

diṣṭyā te putrasaṃprāptaś cintito 'yaṃ manorathaḥ
yas tvaṃ tribhuvaṇaśreṣṭhāl labdhavān varam īdṛśam R_7,011.004

yatkṛte ca vayaṃ laṅkāṃ tyaktvā yātā rasātalam
tad gataṃ no mahābāho mahad viṣṇukṛtaṃ bhayam R_7,011.005

asakṛt tena bhagnā hi parityajya svam ālayam
vidrutāḥ sahitāḥ sarve praviṣṭāḥ sma rasātalam R_7,011.006

asmadīyā ca laṅkeyaṃ nagarī rākṣasoṣitā
niveśitā tava bhrātrā dhanādhyakṣeṇa dhīmatā R_7,011.007

yadi nāmātra śakyaṃ syāt sāmnā dānena vānagha
tarasā vā mahābāho pratyānetuṃ kṛtaṃ bhavet R_7,011.008

tvaṃ ca laṅkeśvaras tāta bhaviṣyasi na saṃśayaḥ
sarveṣāṃ naḥ prabhuś caiva bhaviṣyasi mahābala R_7,011.009

athābravīd daśagrīvo mātāmaham upasthitam
vitteśo gurur asmākaṃ nārhasy evaṃ prabhāṣitum R_7,011.010

uktavantaṃ tathā vākyaṃ daśagrīvaṃ niśācaraḥ
prahastaḥ praśritaṃ vākyam idam āha sakāraṇam R_7,011.011

daśagrīva mahābāho nārhas tvaṃ vaktum īdṛśam
saubhrātraṃ nāsti śūrāṇāṃ śṛṇu cedaṃ vaco mama R_7,011.012

aditiś ca ditiś caiva bhaginyau sahite kila
bhārye paramarūpiṇyau kaśyapasya prajāpateḥ R_7,011.013

aditir janayām āsa devāṃs tribhuvaṇeśvarān
ditis tv ajanayad daityān kaśyapasyātmasaṃbhavān R_7,011.014

daityānāṃ kila dharmajña pureyaṃ savanārṇavā
saparvatā mahī vīra te 'bhavan prabhaviṣṇavaḥ R_7,011.015

nihatya tāṃs tu samare viṣṇunā prabhaviṣṇunā
devānāṃ vaśam ānītaṃ trailokyam idam avyayam R_7,011.016

naitad eko bhavān eva kariṣyati viparyayam
surair ācaritaṃ pūrvaṃ kuruṣvaitad vaco mama R_7,011.017

evam ukto daśagrīvaḥ prahastena durātmanā
cintayitvā muhūrtaṃ vai bāḍham ity eva so 'bravīt R_7,011.018

sa tu tenaiva harṣeṇa tasminn ahani vīryavān
vanaṃ gato daśagrīvaḥ saha taiḥ kṣaṇadācaraiḥ R_7,011.019

trikūṭasthaḥ sa tu tadā daśagrīvo niśācaraḥ
preṣayām āsa dautyena prahastaṃ vākyakovidam R_7,011.020

prahasta śīghraṃ gatvā tvaṃ brūhi nairṛtapuṃgavam
vacanān mama vitteśaṃ sāmapūrvam idaṃ vacaḥ R_7,011.021

iyaṃ laṅkā purī rājan rākṣasānāṃ mahātmanām
tvayā niveśitā saumya naitad yuktaṃ tavānagha R_7,011.022

tad bhavān yadi sāmnaitāṃ dadyād atulavikrama
kṛtā bhaven mama prītir dharmaś caivānupālitaḥ R_7,011.023

ity uktaḥ sa tadā gatvā prahasto vākyakovidaḥ
daśagrīvavacaḥ sarvaṃ vitteśāya nyavedayat R_7,011.024

prahastād api saṃśrutya devo vaiśravaṇo vacaḥ
pratyuvāca prahastaṃ taṃ vākyaṃ vākyaviśāradaḥ R_7,011.025

brūhi gaccha daśagrīvaṃ purī rājyaṃ ca yan mama
tavāpy etan mahābāho bhuṅkṣvaitad dhatakaṇṭakam R_7,011.026

sarvaṃ kartāsmi bhadraṃ te rākṣaseśa vaco 'cirāt
kiṃ tu tāvat pratīkṣasva pitur yāvan nivedaye R_7,011.027

evam uktvā dhanādhyakṣo jagāma pitur antikam
abhivādya guruṃ prāha rāvaṇasya yadīpsitam R_7,011.028

eṣa tāta daśagrīvo dūtaṃ preṣitavān mama
dīyatāṃ nagarī laṅkā pūrvaṃ rakṣogaṇoṣitā
mayātra yad anuṣṭheyaṃ tan mamācakṣva suvrata R_7,011.029

brahmarṣis tv evam ukto 'sau viśravā munipuṃgavaḥ
uvāca dhanadaṃ vākyaṃ śṛṇu putra vaco mama R_7,011.030

daśagrīvo mahābāhur uktavān mama saṃnidhau
mayā nirbhartsitaś cāsīd bahudhoktaḥ sudurmatiḥ R_7,011.031

sa krodhena mayā cokto dhvaṃsasveti punaḥ punaḥ
śreyo'bhiyuktaṃ dharmyaṃ ca śṛṇu putra vaco mama R_7,011.032

varapradānasaṃmūḍho mānyāmānyaṃ sudurmatiḥ
na vetti mama śāpāc ca prakṛtiṃ dāruṇāṃ gataḥ R_7,011.033

tasmād gaccha mahābāho kailāsaṃ dharaṇīdharam
niveśaya nivāsārthaṃ tyaja laṅkāṃ sahānugaḥ R_7,011.034

tatra mandākinī ramyā nadīnāṃ pravarā nadī
kāñcanaiḥ sūryasaṃkāśaiḥ paṅkajaiḥ saṃvṛtodakā R_7,011.035

na hi kṣamaṃ tvayā tena vairaṃ dhanadarakṣasā
jānīṣe hi yathānena labdhaḥ paramako varaḥ R_7,011.036

evam ukto gṛhītvā tu tad vacaḥ pitṛgauravāt
sadāra pauraḥ sāmātyaḥ savāhanadhano gataḥ R_7,011.037

prahastas tu daśagrīvaṃ gatvā sarvaṃ nyavedayat
śūnyā sā nagarī laṅkā triṃśadyojanam āyatā
praviśya tāṃ sahāsmābhiḥ svadharmaṃ tatra pālaya R_7,011.038

evam uktaḥ prahastena rāvaṇo rākṣasas tadā
viveśa nagarīṃ laṅkāṃ sabhrātā sabalānugaḥ R_7,011.039

sa cābhiṣiktaḥ kṣaṇadācarais tadā niveśayām āsa purīṃ daśānanaḥ
nikāmapūrṇā ca babhūva sā purī niśācarair nīlabalāhakopamaiḥ R_7,011.040

dhaneśvaras tv atha pitṛvākyagauravān nyaveśayac chaśivimale girau purīm
svalaṃkṛtair bhavanavarair vibhūṣitāṃ puraṃdarasyeva tadāmarāvatīm R_7,011.041

rākṣasendro 'bhiṣiktas tu bhrātṛbhyāṃ sahitas tadā
tataḥ pradānaṃ rākṣasyā bhaginyāḥ samacintayat R_7,012.001

dadau tāṃ kālakeyāya dānavendrāya rākṣasīm
svasāṃ śūrpaṇakhāṃ nāma vidyujjihvāya nāmataḥ R_7,012.002

atha dattvā svasāraṃ sa mṛgayāṃ paryaṭan nṛpaḥ
tatrāpaśyat tato rāma mayaṃ nāma diteḥ sutam R_7,012.003

kanyāsahāyaṃ taṃ dṛṣṭvā daśagrīvo niśācaraḥ
apṛcchat ko bhavan eko nirmanuṣya mṛge vane R_7,012.004

mayas tv athābravīd rāma pṛcchantaṃ taṃ niśācaram
śrūyatāṃ sarvam ākhyāsye yathāvṛttam idaṃ mama R_7,012.005

hemā nāmāpsarās tāta śrutapūrvā yadi tvayā
daivatair mama sā dattā paulomīva śatakratoḥ R_7,012.006

tasyāṃ saktamanās tāta pañcavarṣaśatāny aham
sā ca daivata kāryeṇa gatā varṣaṃ caturdaśam R_7,012.007

tasyāḥ kṛte ca hemāyāḥ sarvaṃ hemapuraṃ mayā
vajravaidūryacitraṃ ca māyayā nirmitaṃ tadā R_7,012.008

tatrāham aratiṃ vindaṃs tayā hīnaḥ suduḥkhitaḥ
tasmāt purād duhitaraṃ gṛhītvā vanam āgataḥ R_7,012.009

iyaṃ mamātmajā rājaṃs tasyāḥ kukṣau vivardhitā
bhartāram anayā sārdham asyāḥ prāpto 'smi mārgitum R_7,012.010

kanyāpitṛtvaṃ duḥkhaṃ hi narāṇāṃ mānakāṅkṣiṇām
kanyā hi dve kule nityaṃ saṃśaye sthāpya tiṣṭhati R_7,012.011

dvau sutau tu mama tv asyāṃ bhāryāyāṃ saṃbabhūvatuḥ
māyāvī prathamas tāta dundubhis tadanantaram R_7,012.012

etat te sarvam ākhyātaṃ yāthātathyena pṛcchataḥ
tvām idānīṃ kathaṃ tāta jānīyāṃ ko bhavān iti R_7,012.013

evam ukto rākṣasendro vinītam idam abravīt
ahaṃ paulastya tanayo daśagrīvaś ca nāmataḥ R_7,012.014

brahmarṣes taṃ sutaṃ jñātvā mayo harṣam upāgataḥ
dātuṃ duhitaraṃ tasya rocayām āsa tatra vai R_7,012.015

prahasan prāha daityendro rākṣasendram idaṃ vacaḥ
iyaṃ mamātmajā rājan hemayāpsarasā dhṛtā
kanyā mandodarī nāma patnyarthaṃ pratigṛhyatām R_7,012.016

bāḍham ity eva taṃ rāma daśagrīvo 'bhyabhāṣata
prajvālya tatra caivāgnim akarot pāṇisaṃgraham R_7,012.017

na hi tasya mayo rāma śāpābhijñas tapodhanāt
viditvā tena sā dattā tasya paitāmahaṃ kulam R_7,012.018

amoghāṃ tasya śaktiṃ ca pradadau paramādbhutām
pareṇa tapasā labdhāṃ jaghnivāṃl lakṣmaṇaṃ yayā R_7,012.019

evaṃ sa kṛtadāro vai laṅkāyām īśvaraḥ prabhuḥ
gatvā tu nagaraṃ bhārye bhrātṛbhyāṃ samudāvahat R_7,012.020

vairocanasya dauhitrīṃ vajrajvāleti nāmataḥ
tāṃ bhāryāṃ kumbhakarṇasya rāvaṇaḥ samudāvahat R_7,012.021

gandharvarājasya sutāṃ śailūṣasya mahātmana
saramā nāma dharmajño lebhe bhāryāṃ vibhīṣaṇaḥ R_7,012.022

tīre tu sarasaḥ sā vai saṃjajñe mānasasya ca
mānasaṃ ca saras tāta vavṛdhe jaladāgame R_7,012.023

mātrā tu tasyāḥ kanyāyāḥ snehanākranditaṃ vacaḥ
saro mā vardhatety uktaṃ tataḥ sā saramābhavat R_7,012.024

evaṃ te kṛtadārā vai remire tatra rākṣasāḥ
svāṃ svāṃ bhāryām upādāya gandharvā iva nandane R_7,012.025

tato mandodarī putraṃ meghanādam asūyata
sa eṣa indrajin nāma yuṣmābhir abhidhīyate R_7,012.026

jātamātreṇa hi purā tena rākṣasasūnunā
rudatā sumahān mukto nādo jaladharopamaḥ R_7,012.027

jaḍīkṛtāyāṃ laṅkāyāṃ tena nādena tasya vai
pitā tasyākaron nāma meghanāda iti svayam R_7,012.028

so 'vardhata tadā rāma rāvaṇāntaḥpure śubhe
rakṣyamāṇo varastrībhiś channaḥ kāṣṭhair ivānalaḥ R_7,012.029

atha lokeśvarotsṛṣṭā tatra kālena kena cit
nidrā samabhavat tīvrā kumbhakarṇasya rūpiṇī R_7,013.001

tato bhrātaram āsīnaṃ kumbhakarṇo 'bravīd vacaḥ
nidrā māṃ bādhate rājan kārayasva mamālayam R_7,013.002

viniyuktās tato rājñā śilpino viśvakarmavat
akurvan kumbhakarṇasya kailāsasamam ālayam R_7,013.003

vistīrṇaṃ yojanaṃ śubhraṃ tato dviguṇam āyatam
darśanīyaṃ nirābādhaṃ kumbhakarṇasya cakrire R_7,013.004

sphāṭikaiḥ kāñcanaiś citraiḥ stambhaiḥ sarvatra śobhitam
vaidūryakṛtaśobhaṃ ca kiṅkiṇījālakaṃ tathā R_7,013.005

dantatoraṇavinyastaṃ vajrasphaṭikavedikam
sarvartusukhadaṃ nityaṃ meroḥ puṇyāṃ guhām iva R_7,013.006

tatra nidrāṃ samāviṣṭaḥ kumbhakarṇo niśācaraḥ
bahūny abdasahasrāṇi śayāno nāvabudhyate R_7,013.007

nidrābhibhūte tu tadā kumbhakarṇe daśānanaḥ
devarṣiyakṣagandharvān bādhate sma sa nityaśaḥ R_7,013.008

udyānāni vicitrāṇi nandanādīni yāni ca
tāni gatvā susaṃkruddho bhinatti sma daśānanaḥ R_7,013.009

nadīṃ gaja iva krīḍan vṛkṣān vāyur iva kṣipan
nagān vajra iva sṛṣṭo vidhvaṃsayati nityaśaḥ R_7,013.010

tathā vṛttaṃ tu vijñāya daśagrīvaṃ dhaneśvaraḥ
kulānurūpaṃ dharmajña vṛttaṃ saṃsmṛtya cātmanaḥ R_7,013.011

saubhrātradarśanārthaṃ tu dūtaṃ vaiśvaraṇas tadā
laṅkāṃ saṃpreṣayām āsa daśagrīvasya vai hitam R_7,013.012

sa gatvā nagarīṃ laṅkām āsasāda vibhīṣaṇam
mānitas tena dharmeṇa pṛṣṭhaś cāgamanaṃ prati R_7,013.013

pṛṣṭvā ca kuśalaṃ rājño jñātīn api ca bāndhavān
sabhāyāṃ darśayām āsa tam āsīnaṃ daśānanam R_7,013.014

sa dṛṣṭvā tatra rājānaṃ dīpyamānaṃ svatejasā
jayena cābhisaṃpūjya tūṣṇīm āsīn muhūrtakam R_7,013.015

tasyopanīte paryaṅke varāstaraṇasaṃvṛte
upaviśya daśagrīvaṃ dūto vākyam athābravīt R_7,013.016

rājan vadāmi te sarvaṃ bhrātā tava yad abravīt
ubhayoḥ sadṛśaṃ saumya vṛttasya ca kulasya ca R_7,013.017

sādhu paryāptam etāvat kṛtaś cāritrasaṃgrahaḥ
sādhu dharme vyavasthānaṃ kriyatāṃ yadi śakyate R_7,013.018

dṛṣṭaṃ me nandanaṃ bhagnam ṛṣayo nihatāḥ śrutāḥ
devānāṃ tu samudyogas tvatto rājañ śrutaś ca me R_7,013.019

nirākṛtaś ca bahuśas tvayāhaṃ rākṣasādhipa
aparāddhā hi bālyāc ca rakṣaṇīyāḥ svabāndhavāḥ R_7,013.020

ahaṃ tu himavatpṛṣṭhaṃ gato dharmam upāsitum
raudraṃ vrataṃ samāsthāya niyato niyatendriyaḥ R_7,013.021

tatra devo mayā dṛṣṭaḥ saha devyomayā prabhuḥ
savyaṃ cakṣur mayā caiva tatra devyāṃ nipātitam R_7,013.022

kā nv iyaṃ syād iti śubhā na khalv anyena hetunā
rūpaṃ hy anupamaṃ kṛtvā tatra krīḍati pārvatī R_7,013.023

tato devyāḥ prabhāvena dagdhaṃ savyaṃ mamekṣaṇam
reṇudhvastam iva jyotiḥ piṅgalatvam upāgatam R_7,013.024

tato 'ham anyad vistīrṇaṃ gatvā tasya gires taṭam
pūrṇaṃ varṣaśatāny aṣṭau samavāpa mahāvratam R_7,013.025

samāpte niyame tasmiṃs tatra devo maheśvaraḥ
prītaḥ prītena manasā prāha vākyam idaṃ prabhuḥ R_7,013.026

prīto 'smi tava dharmajña tapasānena suvrata
mayā caitad vrataṃ cīrṇaṃ tvayā caiva dhanādhipa R_7,013.027

tṛtīyaḥ puruṣo nāsti yaś cared vratam īdṛśam
vrataṃ suduścaraṃ hy etan mayaivotpāditaṃ purā R_7,013.028

tat sakhitvaṃ mayā sārdhaṃ rocayasva dhaneśvara
tapasā nirjitatvād dhi sakhā bhava mamānagha R_7,013.029

devyā dagdhaṃ prabhāvena yac ca sāvyaṃ tavekṣaṇam
ekākṣi piṅgalety eva nāma sthāsyati śāśvatam R_7,013.030

evaṃ tena sakhitvaṃ ca prāpyānujñāṃ ca śaṃkarāt
āgamya ca śruto 'yaṃ me tava pāpaviniścayaḥ R_7,013.031

tadadharmiṣṭhasaṃyogān nivarta kuladūṣaṇa
cintyate hi vadhopāyaḥ sarṣisaṃghaiḥ surais tava R_7,013.032

evam ukto daśagrīvaḥ kruddhaḥ saṃraktalocanaḥ
hastān dantāṃś a saṃpīḍya vākyam etad uvāca ha R_7,013.033

vijñātaṃ te mayā dūta vākyaṃ yat tvaṃ prabhāṣase
naiva tvam asi naivāsau bhrātrā yenāsi preṣitaḥ R_7,013.034

hitaṃ na sa mamaitad dhi bravīti dhanarakṣakaḥ
maheśvarasakhitvaṃ tu mūḍha śrāvayase kila R_7,013.035

na hantavyo gurur jyeṣṭho mamāyam iti manyate
tasya tv idānīṃ śrutvā me vākyam eṣā kṛtā matiḥ R_7,013.036

trīṃl lokān api jeṣyāmi bāhuvīryam upāśritaḥ
etan muhūrtam eṣo 'haṃ tasyaikasya kṛte ca vai
caturo lokapālāṃs tān nayiṣyāmi yamakṣayam R_7,013.037

evam uktvā tu laṅkeśo dūtaṃ khaḍgena jaghnivān
dadau bhakṣayituṃ hy enaṃ rākṣasānāṃ durātmanām R_7,013.038

tataḥ kṛtasvastyayano ratham āruhya rāvaṇaḥ
trailokyavijayākāṅkṣī yayau tatra dhaneśvaraḥ R_7,013.039

tataḥ sa sacivaiḥ sārdhaṃ ṣaḍbhir nityaṃ balotkaṭaiḥ
mahodaraprahastābhyāṃ mārīcaśukasāraṇaiḥ R_7,014.001

dhūmrākṣeṇa ca vīreṇa nityaṃ samaragṛdhnunā
vṛtaḥ saṃprayayau śrīmān krodhāl lokān dahann iva R_7,014.002

purāṇi sa nadīḥ śailān vanāny upavanāni ca
atikramya muhūrtena kailāsaṃ girim āviśat R_7,014.003

taṃ niviṣṭaṃ girau tasmin rākṣasendraṃ niśamya tu
rājño bhrātāyam ity uktvā gatā yatra dhaneśvaraḥ R_7,014.004

gatvā tu sarvam ācakhyur bhrātus tasya viniścayam
anujñātā yayuś caiva yuddhāya dhanadena te R_7,014.005

tato balasya saṃkṣobhaḥ sāgarasyeva vardhataḥ
abhūn nairṛtarājasya giriṃ saṃcālayann iva R_7,014.006

tato yuddhaṃ samabhavad yakṣarākṣasasaṃkulam
vyathitāś cābhavaṃs tatra sacivās tasya rakṣasaḥ R_7,014.007

taṃ dṛṣṭvā tādṛśaṃ sainyaṃ daśagrīvo niśācaraḥ
harṣān nādaṃ tataḥ kṛtvā roṣāt samabhivartata R_7,014.008

ye tu te rākṣasendrasya sacivā ghoravikramaḥ
te sahasraṃ sahasrāṇām ekaikaṃ samayodhayan R_7,014.009

tato gadābhiḥ parighair asibhiḥ śaktitomaraiḥ
vadhyamāno daśagrīvas tat sainyaṃ samagāhata R_7,014.010

tair nirucchvāsavat tatra vadhyamāno daśānanaḥ
varṣamāṇair iva ghanair yakṣendraiḥ saṃnirudhyata R_7,014.011

sa durātmā samudyamya kāladaṇḍopamāṃ gadām
praviveśa tataḥ sainyaṃ nayan yakṣān yamakṣayam R_7,014.012

sa kakṣam iva vistīrṇaṃ śuṣkendhanasamākulam
vātenāgnir ivāyatto 'dahat sainyaṃ sudāruṇam R_7,014.013

tais tu tasya mṛdhe 'mātyair mahodaraśukādibhiḥ
alpāvaśiṣṭās te yakṣāḥ kṛtā vātair ivāmbudāḥ R_7,014.014

ke cit tv āyudhabhagnāṅgāḥ patitāḥ samarakṣitau
oṣṭhān svadaśanais tīkṣṇair daṃśanto bhuvi pātitāḥ R_7,014.015

bhayād anyonyam āliṅgya bhraṣṭaśastrā raṇājire
niṣedus te tadā yakṣāḥ kūlā jalahatā iva R_7,014.016

hatānāṃ svargasaṃsthānāṃ yudhyatāṃ pṛthivītale
prekṣatām ṛṣisaṃghānāṃ na babhūvāntaraṃ divi R_7,014.017

etasminn antare rāma vistīrṇabalavāhanaḥ
agamat sumahān yakṣo nāmnā saṃyodhakaṇṭakaḥ R_7,014.018

tena yakṣeṇa mārīco viṣṇuneva samāhataḥ
patitaḥ pṛthivīṃ bheje kṣīṇapuṇya ivāmbarāt R_7,014.019

prāptasaṃjño muhūrtena viśramya ca niśācaraḥ
taṃ yakṣaṃ yodhayām āsa sa ca bhagnaḥ pradudruve R_7,014.020

tataḥ kāñcanacitrāṅgaṃ vaidūryarajatokṣitam
maryādāṃ dvārapālānāṃ toraṇaṃ tat samāviśat R_7,014.021

tato rāma daśagrīvaṃ praviśantaṃ niśācaram
sūryabhānur iti khyāto dvārapālo nyavārayat R_7,014.022

tatas toraṇam utpāṭya tena yakṣeṇa tāḍitaḥ
rākṣaso yakṣasṛṣṭena toraṇena samāhataḥ
na kṣitiṃ prayayau rāma varāt salilayoninaḥ R_7,014.023

sa tu tenaiva taṃ yakṣaṃ toraṇena samāhanat
nādṛśyata tadā yakṣo bhasma tena kṛtas tu saḥ R_7,014.024

tataḥ pradudruvuḥ sarve yakṣā dṛṣṭvā parākramam
tato nadīr guhāś caiva viviśur bhayapīḍitāḥ R_7,014.025

tatas tān vidrutān dṛṣṭvā yakṣāñ śatasahasraśaḥ
svayam eva dhanādhyakṣo nirjagāma raṇaṃ prati R_7,015.001

tatra māṇicāro nāma yakṣaḥ paramadurjayaḥ
vṛto yakṣasahasraiḥ sa caturbhiḥ samayodhayat R_7,015.002

te gadāmusalaprāsaśaktitomaramudgaraiḥ
abhighnanto raṇe yakṣā rākṣasān abhidudruvuḥ R_7,015.003

tataḥ prahastena tadā sahasraṃ nihataṃ raṇe
mahodareṇa gadayā sahasram aparaṃ hatam R_7,015.004

kruddhena ca tadā rāma mārīcena durātmanā
nimeṣāntaramātreṇa dve sahasre nipātite R_7,015.005

dhūmrākṣeṇa samāgamya māṇibhadro mahāraṇe
musalenorasi krodhāt tāḍito na ca kampitaḥ R_7,015.006

tato gadāṃ samāvidhya māṇibhadreṇa rākṣasaḥ
dhūmrākṣas tāḍito mūrdhni vihvalo nipapāta ha R_7,015.007

dhūmrākṣaṃ tāḍitaṃ dṛṣṭvā patitaṃ śoṇitokṣitam
abhyadhāvat susaṃkruddho māṇibhadraṃ daśānanaḥ R_7,015.008

taṃ kruddham abhidhāvantaṃ yugāntāgnim ivotthitam
śaktibhis tāḍayām āsa tisṛbhir yakṣapuṃgavaḥ R_7,015.009

tato rākṣasarājena tāḍito gadayā raṇe
tasya tena prahāreṇa mukuṭaḥ pārśvam āgataḥ
tadā prabhṛti yakṣo 'sau pārśvamaulir iti smṛtaḥ R_7,015.010

tasmiṃs tu vimukhe yakṣe māṇibhadre mahātmani
saṃnādaḥ sumahān rāma tasmiñ śaile vyavardhata R_7,015.011

tato dūrāt pradadṛśe dhanādhyakṣo gadādharaḥ
śukraproṣṭaḥpadābhyāṃ ca śaṅkhapadmasamāvṛtaḥ R_7,015.012

sa dṛṣṭvā bhrātaraṃ saṃkhye śāpād vibhraṣṭagauravam
uvāca vacanaṃ dhīmān yuktaṃ paitāmahe kule R_7,015.013

mayā tvaṃ vāryamāṇo 'pi nāvagacchasi durmate
paścād asya phalaṃ prāpya jñāsyase nirayaṃ gataḥ R_7,015.014

yo hi mohād viṣaṃ pītvā nāvagacchati mānavaḥ
pariṇāme sa vi mūḍho jānīte karmaṇaḥ phalam R_7,015.015

daivatāni hi nandanti dharmayuktena kena cit
yena tvam īdṛśaṃ bhāvaṃ nītas tac ca na budhyase R_7,015.016

yo hi mātṝḥ pitṝn bhrātṝn ācaryāṃś cāvamanyate
sa paśyati phalaṃ tasya pretarājavaśaṃ gataḥ R_7,015.017

adhruve hi śarīre yo na karoti tapo 'rjanam
sa paścāt tapyate mūḍho mṛto dṛṣṭvātmano gatim R_7,015.018

kasya cin na hi durbudheś chandato jāyate matiḥ
yādṛśaṃ kurute karma tādṛśaṃ phalam aśnute R_7,015.019

buddhiṃ rūpaṃ balaṃ vittaṃ putrān māhātmyam eva ca
prapnuvanti narāḥ sarvaṃ svakṛtaiḥ pūrvakarmabhiḥ R_7,015.020

evaṃ nirayagāmī tvaṃ yasya te matir īdṛśī
na tvāṃ samabhibhāṣiṣye durvṛttasyaiṣa nirṇayaḥ R_7,015.021

evam uktvā tatas tena tasyāmātyāḥ samāhatāḥ
mārīcapramukhāḥ sarve vimukhā vipradudruvuḥ R_7,015.022

tatas tena daśagrīvo yakṣendreṇa mahātmanā
gadayābhihato mūrdhni na ca sthānād vyakampata R_7,015.023

tatas tau rāma nighnantāv anyonyaṃ paramāhave
na vihvalau na ca śrāntau babhūvatur amarṣaṇaiḥ R_7,015.024

āgneyam astraṃ sa tato mumoca dhanado raṇe
vāruṇena daśagrīvas tad astraṃ pratyavārayat R_7,015.025

tato māyāṃ praviṣṭaḥ sa rākṣasīṃ rākṣaseśvaraḥ
jaghāna mūrdhni dhanadaṃ vyāvidhya mahatīṃ gadām R_7,015.026

evaṃ sa tenābhihato vihvalaḥ śoṇitokṣitaḥ
kṛttamūla ivāśoko nipapāta dhanādhipaḥ R_7,015.027

tataḥ padmādibhis tatra nidhibhiḥ sa dhanādhipaḥ
nandanaṃ vanam ānīya dhanado śvāsitas tadā R_7,015.028

tato nirjitya taṃ rāma dhanadaṃ rākṣasādhipaḥ
puṣpakaṃ tasya jagrāha vimānaṃ jayalakṣaṇam R_7,015.029

kāñcanastambhasaṃvītaṃ vaidūryamaṇitoraṇam
muktājālapraticchannaṃ sarvakāmaphaladrumam R_7,015.030

tat tu rājā samāruhya kāmagaṃ vīryanirjitam
jitvā vaiśravaṇaṃ devaṃ kailāsād avarohata R_7,015.031

sa jitvā bhrātaraṃ rāma dhanadaṃ rākṣasādhipaḥ
mahāsenaprasūtiṃ tu yayau śaravaṇaṃ tataḥ R_7,016.001

athāpaśyad daśagrīvo raukmaṃ śaravaṇaṃ tadā
gabhastijālasaṃvītaṃ dvitīyam iva bhāskaram R_7,016.002

parvataṃ sa samāsādya kiṃ cid ramyavanāntaram
apaśyat puṣpakaṃ tatra rāma viṣṭambhitaṃ divi R_7,016.003

viṣṭabdhaṃ puṣpakaṃ dṛṣṭvā kāmagaṃ hy agamaṃ kṛtam
rākṣasaś cintayām āsa sacivais taiḥ samāvṛtaḥ R_7,016.004

kim idaṃ yannimittaṃ me na ca gacchati puṣpakam
parvatasyoparisthasya kasya karma tv idaṃ bhavet R_7,016.005

tato 'bravīd daśagrīvaṃ mārīco buddhikovidaḥ
naitan niṣkāraṇaṃ rājan puṣpako 'yaṃ na gacchati R_7,016.006

tataḥ pārśvam upāgamya bhavasyānucaro balī
nandīśvara uvācedaṃ rākṣasendram aśaṅkitaḥ R_7,016.007

nivartasva daśagrīva śaile krīḍati śaṃkaraḥ R_7,016.008

suparṇanāgayakṣāṇāṃ daityadānavarakṣasām
prāṇinām eva sarveṣām agamyaḥ parvataḥ kṛtaḥ R_7,016.009

sa roṣāt tāmranayanaḥ puṣpakād avaruhya ca
ko 'yaṃ śaṃkara ity uktvā śailamūlam upāgamat R_7,016.010

nandīśvaram athāpaśyad avidūrasthitaṃ prabhum
dīptaṃ śūlam avaṣṭabhya dvitīyam iva śaṃkaram R_7,016.011

sa vānaramukhaṃ dṛṣṭvā tam avajñāya rākṣasaḥ
prahāsaṃ mumuce maurkhyāt satoya iva toyadaḥ R_7,016.012

saṃkruddho bhagavān nandī śaṃkarasyāparā tanuḥ
abravīd rākṣasaṃ tatra daśagrīvam upasthitam R_7,016.013

yasmād vānaramūrtiṃ māṃ dṛṣṭvā rākṣasadurmate
maurkhyāt tvam avajānīṣe parihāsaṃ ca muñcasi R_7,016.014

tasmān madrūpasaṃyuktā madvīryasamatejasaḥ
utpatsyante vadhārthaṃ hi kulasya tava vānarāḥ R_7,016.015

kiṃ tv idānīṃ mayā śakyaṃ kartuṃ yat tvāṃ niśācara
na hantavyo hatas tvaṃ hi pūrvam eva svakarmabhiḥ R_7,016.016

acintayitvā sa tadā nandivākyaṃ niśācaraḥ
parvataṃ taṃ samāsādya vākyam etad uvāca ha R_7,016.017

puṣpakasya gatiś chinnā yatkṛte mama gacchataḥ
tad etac chailam unmūlaṃ karomi tava gopate R_7,016.018

kena prabhāvena bhavas tatra krīḍati rājavat
vijñātavyaṃ na jānīṣe bhayasthānam upasthitam R_7,016.019

evam uktvā tato rājan bhujān prakṣipya parvate
tolayām āsa taṃ śailaṃ samṛgavyālapādapam R_7,016.020

tato rāma mahādevaḥ prahasan vīkṣya tatkṛtam
pādāṅguṣṭhena taṃ śailaṃ pīḍayām āsa līlayā R_7,016.021

tatas te pīḍitās tasya śailasyādho gatā bhujāḥ
vismitāś cābhavaṃs tatra sacivās tasya rakṣasaḥ R_7,016.022

rakṣasā tena roṣāc ca bhujānāṃ pīḍanāt tathā
mukto virāvaḥ sumahāṃs trailokyaṃ yena pūritam R_7,016.023

mānuṣāḥ śabdavitrastā menire lokasaṃkṣayam
devatāś cāpi saṃkṣubdhāś calitāḥ sveṣu karmasu R_7,016.024

tataḥ prīto mahādevaḥ śailāgre viṣṭhitas tadā
muktvā tasya bhujān rājan prāha vākyaṃ daśānanam R_7,016.025

prīto 'smi tava vīryāc ca śauṇḍīryāc ca niśācara
ravato vedanā muktaḥ svaraḥ paramadāruṇaḥ R_7,016.026

yasmāl lokatrayaṃ tv etad rāvitaṃ bhayam āgatam
tasmāt tvaṃ rāvaṇo nāma nāmnā tena bhaviṣyasi R_7,016.027

devatā mānuṣā yakṣā ye cānye jagatītale
evaṃ tvām abhidhāsyanti rāvaṇaṃ lokarāvaṇam R_7,016.028

gaccha paulastya visrabdhaḥ pathā yena tvam icchasi
mayā tvam abhyanujñāto rākṣasādhipa gamyatām R_7,016.029

sākṣān maheśvareṇaivaṃ kṛtanāmā sa rāvaṇaḥ
abhivādya mahādevaṃ vimānaṃ tat samāruhat R_7,016.030

tato mahītale rāma paricakrāma rāvaṇaḥ
kṣatriyān sumahāvīryān bādhamānas tatas tataḥ R_7,016.031

atha rājan mahābāhur vicaran sa mahītalam
himavadvanam āsādya paricakrāma rāvaṇaḥ R_7,017.001

tatrāpaśyata vai kanyāṃ kṛṣṭājinajaṭādharām
ārṣeṇa vidhinā yuktāṃ tapantīṃ devatām iva R_7,017.002

sa dṛṣṭvā rūpasaṃpannāṃ kanyāṃ tāṃ sumahāvratām
kāmamohaparītātmā papraccha prahasann iva R_7,017.003

kim idaṃ vartase bhadre viruddhaṃ yauvanasya te
na hi yuktā tavaitasya rūpasyeyaṃ pratikriyā R_7,017.004

kasyāsi duhitā bhadre ko vā bhartā tavānaghe
pṛcchataḥ śaṃsa me śīghraṃ ko vā hetus tapo'rjane R_7,017.005

evam uktā tu sā kanyā tenānāryeṇa rakṣasā
abravīd vidhivat kṛtvā tasyātithyaṃ tapodhanā R_7,017.006

kuśadhvajo nāma pitā brahmarṣir mama dhārmikaḥ
bṛhaspatisutaḥ śrīmān buddhyā tulyo bṛhaspateḥ R_7,017.007

tasyāhaṃ kurvato nityaṃ vedābhyāsaṃ mahātmanaḥ
saṃbhūtā vānmayī kanyā nāmnā vedavatī smṛtā R_7,017.008

tato devāḥ sagandharvā yakṣarākṣasapannagāḥ
te cāpi gatvā pitaraṃ varaṇaṃ rocayanti me R_7,017.009

na ca māṃ sa pitā tebhyo dattavān rākṣaseśvara
kāraṇaṃ tad vadiṣyāmi niśāmaya mahābhuja R_7,017.010

pitus tu mama jāmātā viṣṇuḥ kila surottamaḥ
abhipretas trilokeśas tasmān nānyasya me pitāḥ R_7,017.011

dātum icchati dharmātmā tac chrutvā baladarpitaḥ
śambhur nāma tato rājā daityānāṃ kupito 'bhavat
tena rātrau prasupto me pitā pāpena hiṃsitaḥ R_7,017.012

tato me jananī dīnā tac charīraṃ pitur mama
pariṣvajya mahābhāgā praviṣṭā dahanaṃ saha R_7,017.013

tato manorathaṃ satyaṃ pitur nārāyaṇaṃ prati
karomīti mamecchā ca hṛdaye sādhu viṣṭhitā R_7,017.014

ahaṃ pretagatasyāpi kariṣye kāṅkṣitaṃ pituḥ
iti pratijñām āruhya carāmi vipulaṃ tapaḥ R_7,017.015

etat te sarvam ākhyātaṃ mayā rākṣasapuṃgava
āśritāṃ viddhi māṃ dharmaṃ nārāyaṇapatīcchayā R_7,017.016

vijñātas tvaṃ hi me rājan gaccha paulastyanandana
jānāmi tapasā sarvaṃ trailokye yad dhi vartate R_7,017.017

so 'bravīd rāvaṇas tatra tāṃ kanyāṃ sumahāvratām
avaruhya vimānāgrāt kandarpaśarapīḍitaḥ R_7,017.018

avaliptāsi suśroṇi yasyās te matir īdṛśī
vṛddhānāṃ mṛgaśāvākṣi bhrājate dharmasaṃcayaḥ R_7,017.019

tvaṃ sarvaguṇasaṃpannā nārhase kartum īdṛśam
trailokyasundarī bhīru yauvane vārdhakaṃ vidhim R_7,017.020

kaś ca tāvad asau yaṃ tvaṃ viṣṇur ity abhibhāṣase
vīryeṇa tapasā caiva bhogena ca balena ca
na mayāsau samo bhadre yaṃ tvaṃ kāmayase 'ṅgane R_7,017.021

ma maivam iti sā kanyā tam uvāca niśācaram
mūrdhajeṣu ca tāṃ rakṣaḥ karāgreṇa parāmṛśat R_7,017.022

tato vedavatī kruddhā keśān hastena sācchinat
uvācāgniṃ samādhāya maraṇāya kṛtatvarā R_7,017.023

dharṣitāyās tvayānārya nedānīṃ mama jīvitam
rakṣas tasmāt pravekṣyāmi paśyatas te hutāśanam R_7,017.024

yasmāt tu dharṣitā cāham apāpā cāpy anāthavat
tasmāt tava vadhārthaṃ vai samutpatsyāmy ahaṃ punaḥ R_7,017.025

na hi śakyaḥ striyā pāpa hantuṃ tvaṃ tu viśeṣataḥ
śāpe tvayi mayotsṛṣṭe tapasaś ca vyayo bhavet R_7,017.026

yadi tv asti mayā kiṃ cit kṛtaṃ dattaṃ hutaṃ tathā
tena hy ayonijā sādhvī bhaveyaṃ dharmiṇaḥ sutā R_7,017.027

evam uktvā praviṣṭā sā jvalantaṃ vai hutāśanam
papāta ca divo divyā puṣpavṛṣṭiḥ samantataḥ R_7,017.028

pūrvaṃ krodhahataḥ śatrur yayāsau nihatas tvayā
samupāśritya śailābhaṃ tava vīryam amānuṣam R_7,017.029

evam eṣā mahābhāgā martyeṣūtpadyate punaḥ
kṣetre halamukhagraste vedyām agniśikhopamā R_7,017.030

eṣā vedavatī nāma pūrvam āsīt kṛte yuge
tretāyugam anuprāpya vadhārthaṃ tasya rakṣasaḥ
sītotpanneti sītaiṣā mānuṣaiḥ punar ucyate R_7,017.031

praviṣṭāyāṃ hutāśaṃ tu vedavatyāṃ sa rāvaṇaḥ
puṣpakaṃ tat samāruhya paricakrāma medinīm R_7,018.001

tato maruttaṃ nṛpatiṃ yajantaṃ saha daivataiḥ
uśīrabījam āsādya dadarśa sa tu rākṣasaḥ R_7,018.002

saṃvarto nāma brahmarṣir bhrātā sākṣād bṛhaspateḥ
yājayām āsa dharmajñaḥ sarvair brahmagaṇair vṛtaḥ R_7,018.003

dṛṣṭvā devās tu tad rakṣo varadānena durjayam
tāṃ tāṃ yoniṃ samāpannās tasya dharṣaṇabhīravaḥ R_7,018.004

indro mayūraḥ saṃvṛtto dharmarājas tu vāyasaḥ
kṛkalāso dhanādhyakṣo haṃso vai varuṇo 'bhavat R_7,018.005

taṃ ca rājānam āsādya rāvaṇo rākṣasādhipaḥ
prāha yuddhaṃ prayacceti nirjito 'smīti vā vada R_7,018.006

tato marutto nṛpatiḥ ko bhavān ity uvāca tam
avahāsaṃ tato muktvā rākṣaso vākyam abravīt R_7,018.007

akutūhalabhāvena prīto 'smi tava pārthiva
dhanadasyānujaṃ yo māṃ nāvagacchasi rāvaṇam R_7,018.008

triṣu lokeṣu kaḥ so 'sti yo na jānāti me balam
bhrātaraṃ yena nirjitya vimānam idam āhṛtam R_7,018.009

tato marutto nṛpatis taṃ rākṣasam athābravīt
dhanyaḥ khalu bhavān yena jyeṣṭho bhrātā raṇe jitaḥ R_7,018.010

nādharmasahitaṃ ślāghyaṃ na lokapratisaṃhitam
karma daurātmyakaṃ kṛtvā ślāghase bhrātṛnirjayāt R_7,018.011

kiṃ tvaṃ prāk kevalaṃ dharmaṃ caritvā labdhavān varam
śrutapūrvaṃ hi na mayā yādṛśaṃ bhāṣase svayam R_7,018.012

tataḥ śarāsanaṃ gṛhya sāyakāṃś ca sa pārthivaḥ
raṇāya niryayau kruddhaḥ saṃvarto mārgam āvṛṇot R_7,018.013

so 'bravīt snehasaṃyuktaṃ maruttaṃ taṃ mahān ṛṣiḥ
śrotavyaṃ yadi madvākyaṃ saṃprahāro na te kṣamaḥ R_7,018.014

māheśvaram idaṃ satram asamāptaṃ kulaṃ dahet
dīkṣitasya kuto yuddhaṃ krūratvaṃ dīkṣite kutaḥ R_7,018.015

saṃśayaś ca raṇe nityaṃ rākṣasaś caiṣa durjayaḥ
sa nivṛtto guror vākyān maruttaḥ pṛthivīpatiḥ
visṛjya saśaraṃ cāpaṃ svastho makhamukho 'bhavat R_7,018.016

tatas taṃ nirjitaṃ matvā ghoṣayām āsa vai śukaḥ
rāvaṇo jitavāṃś ceti harṣān nādaṃ ca muktavān R_7,018.017

tān bhakṣayitvā tatrasthān maharṣīn yajñam āgatān
vitṛpto rudhirais teṣāṃ punaḥ saṃprayayau mahīm R_7,018.018

rāvaṇe tu gate devāḥ sendrāś caiva divaukasaḥ
tataḥ svāṃ yonim āsādya tāni sattvāny athābruvan R_7,018.019

harṣāt tadābravīd indro mayūraṃ nīlabarhiṇam
prīto 'smi tava dharmajña upakārād vihaṃgama R_7,018.020

mama netrasahasraṃ yat tat te barhe bhaviṣyati
varṣamāṇe mayi mudaṃ prāpsyase prītilakṣaṇam R_7,018.021

nīlāḥ kila purā barhā mayūrāṇāṃ narādhipa
surādhipād varaṃ prāpya gatāḥ sarve vicitratām R_7,018.022

dharmarājo 'bravīd rāma prāgvaṃśe vāyasaṃ sthitam
pakṣiṃs tavāsmi suprītaḥ prītasya ca vacaḥ śṛṇu R_7,018.023

yathānye vividhai rogaiḥ pīḍyante prāṇino mayā
te na te prabhaviṣyanti mayi prīte na saṃśayaḥ R_7,018.024

mṛtyutas te bhayaṃ nāsti varān mama vihaṃgama
yāvat tvāṃ na vadhiṣyanti narās tāvad bhaviṣyasi R_7,018.025

ye ca madviṣayasthās tu mānavāḥ kṣudhayārditāḥ
tvayi bhukte tu tṛptās te bhaviṣyanti sabāndhavāḥ R_7,018.026

varuṇas tv abravīd dhaṃsaṃ gaṅgātoyavicāriṇam
śrūyatāṃ prītisaṃyuktaṃ vacaḥ patraratheśvara R_7,018.027

varṇo manoharaḥ saumyaś candramaṇḍalasaṃnibhaḥ
bhaviṣyati tavodagraḥ śuklaphenasamaprabhaḥ R_7,018.028

maccharīraṃ samāsādya kānto nityaṃ bhaviṣyasi
prāpsyase cātulāṃ prītim etan me prītilakṣaṇam R_7,018.029

haṃsānāṃ hi purā rāma na varṇaḥ sarvapāṇḍuraḥ
pakṣā nīlāgrasaṃvītāḥ kroḍāḥ śaṣpāgranirmalāḥ R_7,018.030

athābravīd vaiśravaṇaḥ kṛkalāsaṃ girau sthitam
hairaṇyaṃ saṃprayacchāmi varṇaṃ prītis tavāpy aham R_7,018.031

sadravyaṃ ca śiro nityaṃ bhaviṣyati tavākṣayam
eṣa kāñcanako varṇo matprītyā te bhaviṣyati R_7,018.032

evaṃ dattvā varāṃs tebhyas tasmin yajñotsave surāḥ
nivṛtte saha rājñā vai punaḥ svabhavanaṃ gatāḥ R_7,018.033

atha jitvā maruttaṃ sa prayayau rākṣasādhipaḥ
nagarāṇi narendrāṇāṃ yuddhakāṅkṣī daśānanaḥ R_7,019.001

sa samāsādya rājendrān mahendravaruṇopamān
abravīd rākṣasendras tu yuddhaṃ me dīyatām iti R_7,019.002

nirjitāḥ smeti vā brūta eṣo hi mama niścayaḥ
anyathā kurvatām evaṃ mokṣo vo nopapadyate R_7,019.003

tatas tu bahavaḥ prājñāḥ pārthivā dharmaṇiścayāḥ
nirjitāḥ smety abhāṣanta jñātvā varabalaṃ ripoḥ R_7,019.004

duṣyantaḥ suratho gādhir gayo rājā purūravāḥ
ete sarve 'bruvaṃs tāta nirjitāḥ smeti pārthivāḥ R_7,019.005

athāyodhyāṃ samāsādya rāvaṇo rākṣasādhipaḥ
suguptām anaraṇyena śakreṇevāmarāvatīm R_7,019.006

prāha rājānam āsādya yuddhaṃ me saṃpradīyatām
nirjito 'smīti vā brūhi mamaitad iha śāsanam R_7,019.007

anaraṇyaḥ susaṃkruddho rākṣasendram athābravīt
dīyate dvandvayuddhaṃ te rākṣasādhipate mayā R_7,019.008

atha pūrvaṃ śrutārthena sajjitaṃ sumahad dhi yat
niṣkrāmat tan narendrasya balaṃ rakṣovadhodyatam R_7,019.009

nāgānāṃ bahusāhasraṃ vājinām ayutaṃ tathā
mahīṃ saṃchādya niṣkrāntaṃ sapadātirathaṃ kṣaṇāt R_7,019.010

tad rāvaṇabalaṃ prāpya balaṃ tasya mahīpateḥ
prāṇaśyata tadā rājan havyaṃ hutam ivānale R_7,019.011

so 'paśyata narendras tu naśyamānaṃ mahad balam
mahārṇavaṃ samāsādya yathā pañcāpagā jalam R_7,019.012

tataḥ śakradhanuḥprakhyaṃ dhanur visphārayan svayam
āsadāda narendrās taṃ rāvaṇaṃ krodhamūrchitaḥ R_7,019.013

tato bāṇaśatāny aṣṭau pātayām āsa mūrdhani
tasya rākṣasarājasya ikṣvākukulanandanaḥ R_7,019.014

tasya bāṇāḥ patantas te cakrire na kṣataṃ kva cit
vāridhārā ivābhrebhyaḥ patantyo nagamūrdhani R_7,019.015

tato rākṣasarājena kruddhena nṛpatis tadā
talena bhihato mūrdhni sa rathān nipapāta ha R_7,019.016

sa rājā patito bhūmau vihvalāṅgaḥ pravepitaḥ
vajradagdha ivāraṇye sālo nipatito mahān R_7,019.017

taṃ prahasyābravīd rakṣa ikṣvākuṃ pṛthivīpatim
kim idānīṃ tvayā prāptaṃ phalaṃ māṃ prati yudhyatā R_7,019.018

trailokye nāsti yo dvandvaṃ mama dadyān narādhipa
śaṅke pramatto bhogeṣu na śṛṇoṣi balaṃ mama R_7,019.019

tasyaivaṃ bruvato rājā mandāsur vākyam abravīt
kiṃ śakyam iha kartuṃ vai yat kālo duratikramaḥ R_7,019.020

na hy ahaṃ nirjito rakṣas tvayā cātmapraśaṃsinā
kāleneha vipanno 'haṃ hetubhūtas tu me bhavān R_7,019.021

kiṃ tv idānīṃ mayā śakyaṃ kartuṃ prāṇaparikṣaye
ikṣvākuparibhāvitvād vaco vakṣyāmi rākṣasa R_7,019.022

yadi dattaṃ yadi hutaṃ yadi me sukṛtaṃ tapaḥ
yadi guptāḥ prajāḥ samyak tathā satyaṃ vaco 'stu me R_7,019.023

utpatsyate kule hy asminn ikṣvākūṇāṃ mahātmanām
rājā paramatejasvī yas te prāṇān hariṣyati R_7,019.024

tato jaladharodagras tāḍito devadundubhiḥ
tasminn udāhṛte śāpe puṣpavṛṣṭiś ca khāc cyutā R_7,019.025

tataḥ sa rājā rājendra gataḥ sthānaṃ triviṣṭapam
svargate ca nṛpe rāma rākṣasaḥ sa nyavartata R_7,019.026

tato vitrāsayan martyān pṛthivyāṃ rākṣasādhipaḥ
āsasāda ghane tasmin nāradaṃ munisattamam R_7,020.001

nāradas tu mahātejā devarṣir amitaprabhaḥ
abravīn meghapṛṣṭhastho rāvaṇaṃ puṣpake sthitam R_7,020.002

rākṣasādhipate saumya tiṣṭha viśravasaḥ suta
prīto 'smy abhijanopeta vikramair ūrjitais tava R_7,020.003

viṣṇunā daityaghātaiś ca tārkṣyasyoragadharṣaṇaiḥ
tvayā samaramardaiś ca bhṛśaṃ hi paritoṣitaḥ R_7,020.004

kiṃ cid vakṣyāmi tāvat te śrotavyaṃ śroṣyase yadi
śrutvā cānantaraṃ kāryaṃ tvayā rākṣasapuṃgava R_7,020.005

kim ayaṃ vadhyate lokas tvayāvadhyena daivataiḥ
hata eva hy ayaṃ loko yadā mṛtyuvaśaṃ gataḥ R_7,020.006

paśya tāvan mahābāho rākṣaseśvaramānuṣam
lokam enaṃ vicitrārthaṃ yasya na jñāyate gatiḥ R_7,020.007

kva cid vāditranṛttāni sevyante muditair janaiḥ
rudyate cāparair ārtair dhārāśrunayanānanaiḥ R_7,020.008

mātā pitṛsutasnehair bhāryā bandhumanoramaiḥ
mohenāyaṃ jano dhvastaḥ kleśaṃ svaṃ nāvabudhyate R_7,020.009

tat kim evaṃ parikliśya lokaṃ mohanirākṛtam
jita eva tvayā saumya martyaloko na saṃśayaḥ R_7,020.010

evam uktas tu laṅkeśo dīpyamāna ivaujasā
abravīn nāradaṃ tatra saṃprahasyābhivādya ca R_7,020.011

maharṣe devagandharvavihāra samarapriya
ahaṃ khalūdyato gantuṃ vijayārthī rasātalam R_7,020.012

tato lokatrayaṃ jitvā sthāpya nāgān surān vaśe
samudram amṛtārthaṃ vai mathiṣyāmi rasālayam R_7,020.013

athābravīd daśagrīvaṃ nārado bhagavān ṛṣiḥ
kva khalv idānīṃ mārgeṇa tvayānena gamiṣyate R_7,020.014

ayaṃ khalu sudurgamyaḥ pitṛrājñaḥ puraṃ prati
mārgo gacchati durdharṣo yamasyāmitrakarśana R_7,020.015

sa tu śāradameghābhaṃ muktvā hāsaṃ daśānanaḥ
uvāca kṛtam ity eva vacanaṃ cedam abravīt R_7,020.016

tasmād eṣa mahābrahman vaivasvatavadhodyataḥ
gacchāmi dakṣiṇām āśāṃ yatra sūryātmajo nṛpaḥ R_7,020.017

mayā hi bhagavan krodhāt pratijñātaṃ raṇārthinā
avajeṣyāmi caturo lokapālān iti prabho R_7,020.018

tenaiṣa prasthito 'haṃ vai pitṛrājapuraṃ prati
prāṇisaṃkleśakartāraṃ yojayiṣyāmi mṛtyunā R_7,020.019

evam uktvā daśagrīvo muniṃ tam abhivādya ca
prayayau dakṣiṇām āśāṃ prahṛṣṭaiḥ saha mantribhiḥ R_7,020.020

nāradas tu mahātejā muhūrtaṃ dhyānam āsthitaḥ
cintayām āsa viprendro vidhūma iva pāvakaḥ R_7,020.021

yena lokās trayaḥ sendrāḥ kliśyante sacarācarāḥ
kṣīṇe cāyuṣi dharme ca sa kālo hiṃsyate katham R_7,020.022

yasya nityaṃ trayo lokā vidravanti bhayārditāḥ
taṃ kathaṃ rākṣasendro 'sau svayam evābhigacchati R_7,020.023

yo vidhātā ca dhātā ca sukṛte duṣkṛte yathā
trailokyaṃ vijitaṃ yena taṃ kathaṃ nu vijeṣyati R_7,020.024

aparaṃ kiṃ nu kṛtvaivaṃ vidhānaṃ saṃvidhāsyati
kautūhalasamutpanno yāsyāmi yamasādanam R_7,020.025

evaṃ saṃcintya viprendro jagāma laghuvikramaḥ
ākhyātuṃ tad yathāvṛttaṃ yamasya sadanaṃ prati R_7,021.001

apaśyat sa yamaṃ tatra devam agnipuraskṛtam
vidhānam upatiṣṭhantaṃ prāṇino yasya yādṛśam R_7,021.002

sa tu dṛṣṭvā yamaḥ prāptaṃ maharṣiṃ tatra nāradam
abravīt sukham āsīnam arghyam āvedya dharmataḥ R_7,021.003

kaccit kṣemaṃ nu devarṣe kaccid dharmo na naśyati
kim āgamanakṛtyaṃ te devagandharvasevita R_7,021.004

abravīt tu tadā vākyaṃ nārado bhagavān ṛṣiḥ
śrūyatām abhidhāsyāmi vidhānaṃ ca vidhīyatām R_7,021.005

eṣa nāmnā daśagrīvaḥ pitṛrāja niśācaraḥ
upayāti vaśaṃ netuṃ vikramais tvāṃ sudurjayam R_7,021.006

etena kāraṇenāhaṃ tvarito 'smy āgataḥ prabho
daṇḍapraharaṇasyādya tava kiṃ nu kariṣyati R_7,021.007

etasminn antare dūrād aṃśumantam ivoditam
dadṛśe divyam āyāntaṃ vimānaṃ tasya rakṣasaḥ R_7,021.008

taṃ deśaṃ prabhayā tasya puṣpakasya mahābalaḥ
kṛtvā vitimiraṃ sarvaṃ samīpaṃ samavartata R_7,021.009

sa tv apaśyan mahābāhur daśagrīvas tatas tataḥ
prāṇinaḥ sukṛtaṃ karma bhuñjānāṃś caiva duṣkṛtam R_7,021.010

tatas tān vadhyamānāṃs tu karmabhir duṣkṛtaiḥ svakaiḥ
rāvaṇo mocayām āsa vikrameṇa balād balī R_7,021.011

preteṣu mucyamāneṣu rākṣasena balīyasā
pretagopāḥ susaṃrabdhā rākṣasendram abhidravan R_7,021.012

te prāsaiḥ parighaiḥ śūlair mudgaraiḥ śaktitomaraiḥ
puṣpakaṃ samavarṣanta śūrāḥ śatasahasraśaḥ R_7,021.013

tasyāsanāni prāsādān vedikāstaraṇāni ca
puṣpakasya babhañjus te śīghraṃ madhukarā iva R_7,021.014

devaniṣṭhānabhūtaṃ tad vimānaṃ puṣpakaṃ mṛdhe
bhajyamānaṃ tathaivāsīd akṣayaṃ brahmatejasā R_7,021.015

tatas te rāvaṇāmātyā yathākāmaṃ yathābalam
ayudhyanta mahāvīryāḥ sa ca rājā daśānanaḥ R_7,021.016

te tu śoṇitadigdhāṅgāḥ sarvaśastrasamāhatāḥ
amātyā rākṣasendrasya cakrur āyodhanaṃ mahat R_7,021.017

anyonyaṃ ca mahābhāgā jaghnuḥ praharaṇair yudhi
yamasya ca mahat sainyaṃ rākṣasasya ca mantriṇaḥ R_7,021.018

amātyāṃs tāṃs tu saṃtyajya rākṣasasya mahaujasaḥ
tam eva samadhāvanta śūlavarṣair daśānanam R_7,021.019

tataḥ śoṇitadigdhāṅgaḥ prahārair jarjarīkṛtaḥ
vimāne rākṣasaśreṣṭhaḥ phullāśoka ivābabhau R_7,021.020

sa śūlāni gadāḥ prāsāñ śaktitomarasāyakān
musalāni śilāvṛkṣān mumocāstrabalād balī R_7,021.021

tāṃs tu sarvān samākṣipya tad astram apahatya ca
jaghnus te rākṣasaṃ ghoram ekaṃ śatasahasrakaḥ R_7,021.022

parivārya ca taṃ sarve śailaṃ meghotkarā iva
bhindipālaiś ca śūlaiś ca nirucchvāsam akārayan R_7,021.023

vimuktakavacaḥ kruddho siktaḥ śoṇitavisravaiḥ
sa puṣpakaṃ parityajya pṛthivyām avatiṣṭhata R_7,021.024

tataḥ sa kārmukī bāṇī pṛthivyāṃ rākṣasādhipaḥ
labdhasaṃjño muhūrtena kruddhas tasthau yathāntakaḥ R_7,021.025

tataḥ pāśupataṃ divyam astraṃ saṃdhāya kārmuke
tiṣṭha tiṣṭheti tān uktvā tac cāpaṃ vyapakarṣata R_7,021.026

jvālāmālī sa tu śaraḥ kravyādānugato raṇe
mukto gulmān drumāṃś caiva bhasmakṛtvā pradhāvati R_7,021.027

te tasya tejasā dagdhāḥ sainyā vaivasvatasya tu
raṇe tasmin nipatitā dāvadagdhā nagā iva R_7,021.028

tataḥ sa sacivaiḥ sārdhaṃ rākṣaso bhīmavikramaḥ
nanāda sumahānādaṃ kampayann iva medinīm R_7,021.029

sa tu tasya mahānādaṃ śrutvā vaivasvato yamaḥ
śatruṃ vijayinaṃ mene svabalasya ca saṃkṣayam R_7,022.001

sa tu yodhān hatān matvā krodhaparyākulekṣaṇaḥ
abravīt tvaritaṃ sūtaṃ rathaḥ samupanīyatām R_7,022.002

tasya sūto rathaṃ divyam upasthāpya mahāsvanam
sthitaḥ sa ca mahātejā āruroha mahāratham R_7,022.003

pāśamudgarahastaś ca mṛtyus tasyāgrato sthitaḥ
yena saṃkṣipyate sarvaṃ trailokyaṃ sacarācaram R_7,022.004

kāladaṇḍaś ca pārśvastho mūrtimān syandane sthitaḥ
yamapraharaṇaṃ divyaṃ prajvalann iva tejasā R_7,022.005

tato lokās trayas trastāḥ kampante ca divaukasaḥ
kālaṃ kruddhaṃ tadā dṛṣṭvā lokatrayabhayāvaham R_7,022.006

dṛṣṭvā tu te taṃ vikṛtaṃ rathaṃ mṛtyusamanvitam
sacivā rākṣasendrasya sarvalokabhayāvaham R_7,022.007

laghusattvatayā sarve naṣṭasaṃjñā bhayārditāḥ
nātra yoddhuṃ samarthāḥ sma ity uktvā vipradudruvuḥ R_7,022.008

sa tu taṃ tādṛśaṃ dṛṣṭvā rathaṃ lokabhayāvaham
nākṣubhyata tadā rakṣo vyathā caivāsya nābhavat R_7,022.009

sa tu rāvaṇam āsādya visṛjañ śaktitomarān
yamo marmāṇi saṃkruddho rākṣasasya nyakṛntata R_7,022.010

rāvaṇas tu sthitaḥ svasthaḥ śaravarṣaṃ mumoca ha
tasmin vaivasvatarathe toyavarṣam ivāmbudaḥ R_7,022.011

tato mahāśaktiśataiḥ pātyamānair mahorasi
pratikartuṃ sa nāśaknod rākṣasaḥ śalyapīḍitaḥ R_7,022.012

nānāpraharaṇair evaṃ yamenāmitrakarśinā
saptarātraṃ kṛte saṃkhye na bhagno vijito 'pi vā R_7,022.013

tato 'bhavat punar yuddhaṃ yamarākṣasayos tadā
vijayākāṅkṣiṇos tatra samareṣv anivartinoḥ R_7,022.014

tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ
prajāpatiṃ puraskṛtya dadṛśus tad raṇājiram R_7,022.015

saṃvarta iva lokānām abhavad yudhyatos tayoḥ
rākṣasānāṃ ca mukhyasya pretānām īśvarasya ca R_7,022.016

rākṣasendras tataḥ kruddhaś cāpam āyamya saṃyuge
nirantaram ivākāśaṃ kurvan bāṇān mumoca ha R_7,022.017

mṛtyuṃ caturbhir viśikhaiḥ sūtaṃ saptabhir ardayat
yamaṃ śarasahasreṇa śīghraṃ marmasv atāḍayat R_7,022.018

tataḥ kruddhasya sahasā yamasyābhiviniḥsṛtaḥ
jvālāmālo viniśvāso vadanāt krodhapāvakaḥ R_7,022.019

tato 'paśyaṃs tadāścaryaṃ devadānavarākṣasāḥ
krodhajaṃ pāvakaṃ dīptaṃ didhakṣantaṃ ripor balam R_7,022.020

mṛtyus tu paramakruddho vaivasvatam athābravīt
muñca māṃ deva śīghraṃ tvaṃ nihanmi samare ripum R_7,022.021

narakaḥ śambaro vṛtraḥ śambhuḥ kārtasvaro balī
namucir virocanaś caiva tāv ubhau madhukaiṭabhau R_7,022.022

ete cānye ca bahavo balavanto durāsadāḥ
vinipannā mayā dṛṣṭāḥ kā cintāsmin niśācare R_7,022.023

muñca māṃ sādhu dharmajña yāvad enaṃ nihanmy aham
na hi kaś cin mayā dṛṣṭo muhūrtam api jīvati R_7,022.024

balaṃ mama na khalv etan maryādaiṣā nisargataḥ
saṃspṛṣṭo hi mayā kaś cin na jīved iti niścayaḥ R_7,022.025

etat tu vacanaṃ śrutvā dharmarājaḥ pratāpavān
abravīt tatra taṃ mṛtyumayam enaṃ nihanmy aham R_7,022.026

tataḥ saṃraktanayanaḥ kruddho vaivasvataḥ prabhuḥ
kāladaṇḍam amoghaṃ taṃ tolayām āsa pāṇinā R_7,022.027

yasya pārśveṣu niśchidrāḥ kālapāśāḥ pratiṣṭhitāḥ
pāvakasparśasaṃkāśo mudgaro mūrtimān sthitaḥ R_7,022.028

darśanād eva yaḥ prāṇān prāṇinām uparudhyati
kiṃ punas tāḍanād vāpi pīḍanād vāpi dehinaḥ R_7,022.029

sa jvālāparivāras tu pibann iva niśācaram
karaspṛṣṭo balavatā daṇḍaḥ kruddhaḥ sudāruṇaḥ R_7,022.030

tato vidudruvuḥ sarve sattvās tasmād raṇājirāt
surāś ca kṣubhitā dṛṣṭvā kāladaṇḍodyataṃ yamam R_7,022.031

tasmin prahartukāme tu daṇḍam udyamya rāvaṇam
yamaṃ pitāmahaḥ sākṣād darśayitvedam abravīt R_7,022.032

vaivasvata mahābāho na khalv atulavikrama
prahartavyaṃ tvayaitena daṇḍenāsmin niśācare R_7,022.033

varaḥ khalu mayā dattas tasya tridaśapuṃgava
tat tvayā nānṛtaṃ kāryaṃ yan mayā vyāhṛtaṃ vacaḥ R_7,022.034

amogho hy eṣa sarvāsāṃ prajānāṃ vinipātane
kāladaṇḍo mayā sṛṣṭaḥ pūrvaṃ mṛtyupuraskṛtaḥ R_7,022.035

tan na khalv eṣa te saumya pātyo rākṣasamūrdhani
na hy asmin patite kaś cin muhūrtam api jīvati R_7,022.036

yadi hy asmin nipatite na mriyetaiṣa rākṣasaḥ
mriyeta vā daśagrīvas tathāpy ubhayato 'nṛtam R_7,022.037

rākṣasendrān niyacchādya daṇḍam enaṃ vadhodyatam
satyaṃ mama kuruṣvedaṃ lokāṃs tvaṃ samavekṣya ca R_7,022.038

evam uktas tu dharmātmā pratyuvāca yamas tadā
eṣa vyāvartito daṇḍaḥ prabhaviṣṇur bhavān hi naḥ R_7,022.039

kiṃ tv idānīṃ mayā śakyaṃ kartuṃ raṇagatena hi
yan mayā yan na hantavyo rākṣaso varadarpitaḥ R_7,022.040

eṣa tasmāt praṇaśyāmi darśanād asya rakṣasaḥ
ity uktvā sarathaḥ sāśvas tatraivāntaradhīyata R_7,022.041

daśagrīvas tu taṃ jitvā nāma viśrāvya cātmanaḥ
puṣpakeṇa tu saṃhṛṣṭo niṣkrānto yamasādanāt R_7,022.042

tato vaivasvato devaiḥ saha brahmapurogamaiḥ
jagāma tridivaṃ hṛṣṭo nāradaś ca mahāmuniḥ R_7,022.043

sa tu jitvā daśagrīvo yamaṃ tridaśapuṃgavam
rāvaṇas tu jayaślāghī svasahāyān dadarśa ha R_7,023.001

jayena vardhayitvā ca mārīcapramukhās tataḥ
puṣpakaṃ bhejire sarve sāntvitā ravaṇena ha R_7,023.002

tato rasātalaṃ hṛṣṭaḥ praviṣṭaḥ payaso nidhim
daityoraga gaṇādhyuṣṭaṃ varuṇena surakṣitam R_7,023.003

sa tu bhogavatīṃ gatvā purīṃ vāsukipālitām
sthāpya nāgān vaśe kṛtvā yayau maṇimatīṃ purīm R_7,023.004

nivātakavacās tatra daityā labdhavarā vasan
rākṣasas tān samāsādya yuddhena samupāhvayat R_7,023.005

te tu sarve suvikrāntā daiteyā balaśālinaḥ
nānāpraharaṇās tatra prayuddhā yuddhadurmadāḥ R_7,023.006

teṣāṃ tu yudhyamānānāṃ sāgraḥ saṃvatsaro gataḥ
na cānyatarayos tatra vijayo vā kṣayo 'pi vā R_7,023.007

tataḥ pitāmahas tatra trailokyagatir avyayaḥ
ājagāma drutaṃ devo vimānavaram āsthitaḥ R_7,023.008

nivātakavacānāṃ tu nivārya raṇakarma tat
vṛddhaḥ pitāmaho vākyam uvāca viditārthavat R_7,023.009

na hy ayaṃ rāvaṇo yuddhe śakyo jetuṃ surāsuraiḥ
na bhavantaḥ kṣayaṃ netuṃ śakyāḥ sendraiḥ surāsuraiḥ R_7,023.010

rākṣasasya sakhitvaṃ vai bhavadbhiḥ saha rocate
avibhaktā hi sarvārthāḥ suhṛdāṃ nātra saṃśayaḥ R_7,023.011

tato 'gnisākṣikaṃ sakhyaṃ kṛtavāṃs tatra rāvaṇaḥ
nivātakavacaiḥ sārdhaṃ prītimān abhavat tadā R_7,023.012

arcitas tair yathānyāyaṃ saṃvatsarasukhoṣitaḥ
svapurān nirviśeṣaṃ ca pūjāṃ prāpto daśānanaḥ R_7,023.013

sa tūpadhārya māyānāṃ śatam ekonam ātmavān
salilendrapurānveṣī sa babhrāma rasātalam R_7,023.014

tato 'śmanagaraṃ nāma kālakeyābhirakṣitam
taṃ vijitya muhūrtena jaghne daityāṃś catuḥśatam R_7,023.015

tataḥ pāṇḍurameghābhaṃ kailāsam iva saṃsthitam
varuṇasyālayaṃ divyam apaśyad rākṣasādhipaḥ R_7,023.016

kṣarantīṃ ca payo nityaṃ surabhiṃ gām avasthitām
yasyāḥ payoviniṣyandāt kṣīrodo nāma sāgaraḥ R_7,023.017

yasmāc candraḥ prabhavati śītaraśmiḥ prajāhitaḥ
yaṃ samāsādya jīvanti phenapāḥ paramarṣayaḥ
amṛtaṃ yatra cotpannaṃ surā cāpi surāśinām R_7,023.018

yāṃ bruvanti narā loke surabhiṃ nāma nāmataḥ
pradakṣiṇaṃ tu tāṃ kṛtvā rāvaṇaḥ paramādbhutām
praviveśa mahāghoraṃ guptaṃ bahuvidhair balaiḥ R_7,023.019

tato dhārāśatākīrṇaṃ śāradābhranibhaṃ tadā
nityaprahṛṣṭaṃ dadṛśe varuṇasya gṛhottamam R_7,023.020

tato hatvā balādhyakṣān samare taiś ca tāḍitaḥ
abravīt kva gato yo vo rājā śīghraṃ nivedyatām R_7,023.021

yuddhārthī rāvaṇaḥ prāptas tasya yuddhaṃ pradīyatām
vada vā na bhayaṃ te 'sti nirjito 'smīti sāñjaliḥ R_7,023.022

etasminn antare kruddhā varuṇasya mahātmanaḥ
putrāḥ pautrāś ca niṣkrāman gauś ca puṣkara eva ca R_7,023.023

te tu vīryaguṇopetā balaiḥ parivṛtāḥ svakaiḥ
yuktvā rathān kāmagamān udyadbhāskaravarcasaḥ R_7,023.024

tato yuddhaṃ samabhavad dāruṇaṃ lomaharṣaṇam
salilendrasya putrāṇāṃ rāvaṇasya ca rakṣasaḥ R_7,023.025

amātyais tu mahāvīryair daśagrīvasya rakṣasaḥ
vāruṇaṃ tad balaṃ kṛtsnaṃ kṣaṇena vinipātitam R_7,023.026

samīkṣya svabalaṃ saṃkhye varuṇasyā sutās tadā
arditāḥ śarajālena nivṛttā raṇakarmaṇaḥ R_7,023.027

mahītalagatās te tu rāvaṇaṃ dṛśya puṣpake
ākāśam āśu viviśuḥ syandanaiḥ śīghragāmibhiḥ R_7,023.028

mahad āsīt tatas teṣāṃ tulyaṃ sthānam avāpya tat
ākāśayuddhaṃ tumulaṃ devadānavayor iva R_7,023.029

tatas te rāvaṇaṃ yuddhe śaraiḥ pāvakasaṃnibhaiḥ
vimukhīkṛtya saṃhṛṣṭā vinedur vividhān ravān R_7,023.030

tato mahodaraḥ kruddho rājānaṃ dṛśya dharṣitam
tyaktvā mṛtyubhayaṃ vīro yuddhakāṅkṣī vyalokayat R_7,023.031

tena teṣāṃ hayā ye ca kāmagāḥ pavanopamāḥ
mahodareṇa gadayā hatās te prayayuḥ kṣitim R_7,023.032

teṣāṃ varuṇasūnūnāṃ hatvā yodhān hayāṃś ca tān
mumocāśu mahānādaṃ virathān prekṣya tān sthitān R_7,023.033

te tu teṣāṃ rathāḥ sāśvāḥ saha sārathibhir varaiḥ
mahodareṇa nihatāḥ patitāḥ pṛthivītale R_7,023.034

te tu tyaktvā rathān putrā varuṇasya mahātmanaḥ
ākāśe viṣṭhitāḥ śūrāḥ svaprabhāvān na vivyathuḥ R_7,023.035

dhanūṃṣi kṛtvā sajyāni vinirbhidya mahodaram
rāvaṇaṃ samare kruddhāḥ sahitāḥ samabhidravan R_7,023.036

tataḥ kruddho daśagrīvaḥ kālāgnir iva viṣṭhitaḥ
śaravarṣaṃ mahāvegaṃ teṣāṃ marmasv apātayat R_7,023.037

musalāni vicitrāṇi tato bhallaśatāni ca
paṭṭasāṃś caiva śaktīś ca śataghnīs tomarāṃs tathā
pātayām āsa durdharṣas teṣām upari viṣṭhitaḥ R_7,023.038

atha viddhās tu te vīrā viniṣpetuḥ padātayaḥ R_7,023.039

tato rakṣo mahānādaṃ muktvā hanti sma vāruṇān
nānāpraharaṇair ghorair dhārāpātair ivāmbudaḥ R_7,023.040

tatas te vimukhāḥ sarve patitā dharaṇītale
raṇāt svapuruṣaiḥ śīghraṃ gṛhāṇy eva praveśitāḥ R_7,023.041

tān abravīt tato rakṣo varuṇāya nivedyatām
rāvaṇaṃ cābravīn mantrī prabhāso nāma vāruṇaḥ R_7,023.042

gataḥ khalu mahātejā brahmalokaṃ jaleśvaraḥ
gāndharvaṃ varuṇaḥ śrotuṃ yaṃ tvam āhvayase yudhi R_7,023.043

tat kiṃ tava vṛthā vīra pariśrāmya gate nṛpe
ye tu saṃnihitā vīrāḥ kumārās te parājitāḥ R_7,023.044

rākṣasendras tu tac chrutvā nāma viśrāvya cātmanaḥ
harṣān nādaṃ vimuñcan vai niṣkrānto varuṇālayāt R_7,023.045

āgatas tu pathā yena tenaiva vinivṛtya saḥ
laṅkām abhimukho rakṣo nabhastalagato yayau R_7,023.046

nivartamānaḥ saṃhṛṣṭo rāvaṇaḥ sa durātmavān
jahre pathi narendrarṣidevagandharvakanyakāḥ R_7,024.001

darśanīyāṃ hi yāṃ rakṣaḥ kanyāṃ strīṃ vātha paśyati
hatvā bandhujanaṃ tasyā vimāne saṃnyaveśayat R_7,024.002

tatra pannagayakṣāṇāṃ mānuṣāṇāṃ ca rakṣasām
daityānāṃ dānavānāṃ ca kanyā jagrāha rāvaṇaḥ R_7,024.003

dīrghakeśyaḥ sucārvaṅgyaḥ pūrṇacandranibhānanāḥ
śokāyattās taruṇyaś ca samastā stananamritāḥ R_7,024.004

tulyam agnyarciṣāṃ tatra śokāgnibhayasaṃbhavam
pravepamānā duḥkhārtā mumucur bāṣpajaṃ jalam R_7,024.005

tāsāṃ niśvasamānānāṃ niśvasaiḥ saṃpradīpitam
agnihotram ivābhāti saṃniruddhāgnipuṣpakam R_7,024.006

kā cid dadhyau suduḥkhārtā hanyād api hi mām ayam
smṛtvā mātṝḥ pitṝn bhrātṝn putrān vai śvaśurān api
duḥkhaśokasamāviṣṭā vilepuḥ sahitāḥ striyaḥ R_7,024.007

kathaṃ nu khalu me putraḥ kariṣyati mayā vinā
kathaṃ mātā kathaṃ bhrātā nimagnāḥ śokasāgare R_7,024.008

hā kathaṃ nu kariṣyāmi bhartāraṃ daivataṃ vinā
mṛtyo prasīda yāce tvāṃ naya māṃ yamasādanam R_7,024.009

kiṃ nu me duṣkṛtaṃ karma kṛtaṃ dehāntare purā
tato 'smi dharṣitānena patitā śokasāgare R_7,024.010

na khalv idānīṃ paśyāmi duḥkhasyāntam ihātmanaḥ
aho dhin mānuṣāṃl lokān nāsti khalv adhamaḥ paraḥ R_7,024.011

yad durbalā balavatā bāndhavā rāvaṇena me
uditenaiva sūryeṇa tārakā iva nāśitāḥ R_7,024.012

aho subalavad rakṣo vadhopāyeṣu rajyate
aho durvṛttam ātmānaṃ svayam eva na budhyate R_7,024.013

sarvathā sadṛśas tāvad vikramo 'sya durātmanaḥ
idaṃ tv asadṛśaṃ karma paradārābhimarśanam R_7,024.014

yasmād eṣa parakhyāsu strīṣu rajyati durmatiḥ
tasmād dhi strīkṛtenaiva vadhaṃ prāpsyati vāraṇaḥ R_7,024.015

śaptaḥ strībhiḥ sa tu tadā hatatejāḥ suniṣprabha
pativratābhiḥ sādhvībhiḥ sthitābhiḥ sādhu vartmani R_7,024.016

evaṃ vilapamānāsu rāvaṇo rākṣasādhipaḥ
praviveśa purīṃ laṅkāṃ pūjyamāno niśācaraiḥ R_7,024.017

tato rākṣasarājasya svasā paramaduḥkhitā
pādayoḥ patitā tasya vaktum evopacakrame R_7,024.018

tataḥ svasāram utthāpya rāvaṇaḥ parisāntvayan
abravīt kim idaṃ bhadre vaktum arhasi me drutam R_7,024.019

sā bāṣpapariruddhākṣī rākṣasī vākyam abravīt
hatāsmi vidhavā rājaṃs tvayā balavatā kṛtā R_7,024.020

ete viryāt tvayā rājan daityā vinihatā raṇe
kālakeyā iti khyātā mahābalaparākramāḥ R_7,024.021

tatra me nihato bhartā garīyāñ jīvitād api
sa tvayā dayitas tatra bhrātrā śatrusamena vai R_7,024.022

yā tvayāsmi hatā rājan svayam eveha bandhunā
duḥkhaṃ vaidhavyaśabdaṃ ca dattaṃ bhokṣyāmy ahaṃ tvayā R_7,024.023

nanu nāma tvayā rakṣyo jāmātā samareṣv api
taṃ nihatya raṇe rājan svayam eva na lajjase R_7,024.024

evam uktas tayā rakṣo bhaginyā krośamānayā
abravīt sāntvayitvā tāṃ sāmapūrvam idaṃ vacaḥ R_7,024.025

alaṃ vatse viṣādena na bhetavyaṃ ca sarvaśaḥ
mānadānaviśeṣais tvāṃ toṣayiṣyāmi nityaśaḥ R_7,024.026

yuddhe pramatto vyākṣipto jayakāṅkṣī kṣipañ śarān
nāvagacchāmi yuddheṣu svān parān vāpy ahaṃ śubhe
tenāsau nihataḥ saṃkhye mayā bhartā tava svasaḥ R_7,024.027

asmin kāle tu yat prāptaṃ tat kariṣyāmi te hitam
bhrātur aiśvaryasaṃsthasya kharasya bhava pārśvataḥ R_7,024.028

caturdaśānāṃ bhrātā te sahasrāṇāṃ bhaviṣyati
prabhuḥ prayāṇe dāne ca rākṣasānāṃ mahaujasām R_7,024.029

tatra mātṛṣvasuḥ putro bhrātā tava kharaḥ prabhuḥ
bhaviṣyati sadā kurvan yad vakṣyasi vacaḥ svayam R_7,024.030

śīghraṃ gacchatv ayaṃ śūro daṇḍakān parirakṣitum
dūṣaṇo 'sya balādhyakṣo bhaviṣyati mahābalaḥ R_7,024.031

sa hi śapto vanoddeśaḥ kruddhenośanasā purā
rākṣasānām ayaṃ vāso bhaviṣyati na saṃśayaḥ R_7,024.032

evam uktvā daśagrīvaḥ sainyaṃ tasyādideśa ha
caturdaśa sahasrāṇi rakṣasāṃ kāmarūpiṇām R_7,024.033

sa taiḥ sarvaiḥ parivṛto rākṣasair ghoradarśanaiḥ
kharaḥ saṃprayayau śīghraṃ daṇḍakān akutobhayaḥ R_7,024.034

sa tatra kārayām āsa rājyaṃ nihatakaṇṭakam
sā ca śūrpaṇakhā prītā nyavasad daṇḍakāvane R_7,024.035

sa tu dattvā daśagrīvo vanaṃ ghoraṃ kharasya tat
bhaginīṃ ca samāśvāsya hṛṣṭaḥ svasthataro 'bhavat R_7,025.001

tato nikumbhilā nāma laṅkāyāḥ kānanaṃ mahat
mahātmā rākṣasendras tat praviveśa sahānugaḥ R_7,025.002

tatra yūpaśatākīrṇaṃ saumyacaityopaśobhitam
dadarśa viṣṭhitaṃ yajñaṃ saṃpradīptam iva śriyā R_7,025.003

tataḥ kṛṣṇājinadharaṃ kamaṇḍaluśikhādhvajam
dadarśa svasutaṃ tatra meghanādam ariṃdamam R_7,025.004

rakṣaḥpatiḥ samāsādya samāśliṣya ca bāhubhiḥ
abravīt kim idaṃ vatsa vartate tad bravīhi me R_7,025.005

uśanā tv abravīt tatra gurur yajñasamṛddhaye
rāvaṇaṃ rākṣasaśreṣṭhaṃ dvijaśreṣṭho mahātapāḥ R_7,025.006

aham ākhyāmi te rājañ śrūyatāṃ sarvam eva ca
yajñās te sapta putreṇa prāptāḥ subahuvistarāḥ R_7,025.007

agniṣṭomo 'śvamedhaś ca yajño bahusuvarṇakaḥ
rājasūyas tathā yajño gomedho vaiṣṇavas tathā R_7,025.008

māheśvare pravṛtte tu yajñe pumbhiḥ sudurlabhe
varāṃs te labdhavān putraḥ sākṣāt paśupater iha R_7,025.009

kāmagaṃ syandanaṃ divyam antarikṣacaraṃ dhruvam
māyāṃ ca tāmasīṃ nāma yayā saṃpadyate tamaḥ R_7,025.010

etayā kila saṃgrāme māyayā rākṣaseśvara
prayuddhasya gatiḥ śakyā na hi jñātuṃ surāsuraiḥ R_7,025.011

akṣayāv iṣudhī bāṇaiś cāpaṃ cāpi sudurjayam
astraṃ ca balavat saumya śatruvidhvaṃsanaṃ raṇe R_7,025.012

etān sarvān varāṃl labdhvā putras te 'yaṃ daśānana
adya yajñasamāptau ca tvatpratīkṣaḥ sthito aham R_7,025.013

tato 'bravīd daśagrīvo na śobhanam idaṃ kṛtam
pūjitāḥ śatravo yasmād dravyair indrapurogamāḥ R_7,025.014

ehīdānīṃ kṛtaṃ yad dhi tad akartuṃ na śakyate
āgaccha saumya gacchāmaḥ svam eva bhavanaṃ prati R_7,025.015

tato gatvā daśagrīvaḥ saputraḥ savibhīṣaṇaḥ
striyo 'vatārayām āsa sarvās tā bāṣpaviklavāḥ R_7,025.016

lakṣiṇyo ratnabūtāś ca devadānavarakṣasām
nānābhūṣaṇasaṃpannā jvalantyaḥ svena tejasā R_7,025.017

vibhīṣaṇas tu tā nārīr dṛṣṭvā śokasamākulāḥ
tasya tāṃ ca matiṃ jñātvā dharmātmā vākyam abravīt R_7,025.018

īdṛśais taiḥ samācārair yaśo'rthakulanāśanaiḥ
dharṣaṇaṃ prāṇināṃ dattvā svamatena viceṣṭase R_7,025.019

jñātīn vai dharṣayitvemās tvayānītā varāṅganāḥ
tvām atikramya madhunā rājan kumbhīnasī hṛtā R_7,025.020

rāvaṇas tv abravīd vākyaṃ nāvagacchāmi kiṃ tv idam
ko vāyaṃ yas tvayākhyāto madhur ity eva nāmataḥ R_7,025.021

vibhīṣaṇas tu saṃkruddho bhrātaraṃ vākyam abravīt
śrūyatām asya pāpasya karmaṇaḥ phalam āgatam R_7,025.022

mātāmahasya yo 'smākaṃ jyeṣṭho bhrātā sumālinaḥ
mālyavān iti vikhyāto vṛddhaprājño niśācaraḥ R_7,025.023

pitur jyeṣṭho jananyāś ca asmākaṃ tv āryako 'bhavat
tasya kumbhīnasī nāma duhitur duhitābhavat R_7,025.024

mātṛṣvasur athāsmākaṃ sā kanyā cānalodbhavā
bhavaty asmākam eṣā vai bhrātṝṇāṃ dharmataḥ svasā R_7,025.025

sā hṛtā madhunā rājan rākṣasena balīyasā
yajñapravṛtte putre te mayi cāntarjaloṣite R_7,025.026

nihatya rākṣasaśreṣṭhān amātyāṃs tava saṃmatān
dharṣayitvā hṛtā rājan guptā hy antaḥpure tava R_7,025.027

śrutvā tv etan mahārāja kṣāntam eva hato na saḥ
yasmād avaśyaṃ dātavyā kanyā bhartre hi dātṛbhiḥ
asminn evābhisaṃprāptaṃ loke viditam astu te R_7,025.028

tato 'bravīd daśagrīvaḥ kruddhaḥ saṃraktalocanaḥ
kalpyatāṃ me rathaḥ śīghraṃ śūrāḥ sajjībhavantu ca R_7,025.029

bhrātā me kumbhakarṇaś ca ye ca mukhyā niśācarāḥ
vāhanāny adhirohantu nānāpraharaṇāyudhāḥ R_7,025.030

adya taṃ samare hatvā madhuṃ rāvaṇanirbhayam
indralokaṃ gamiṣyāmi yuddhakāṅkṣī suhṛdvṛtaḥ R_7,025.031

tato vijitya tridivaṃ vaśe sthāpya puraṃdaram
nirvṛto vihariṣyāmi trailokyaiśvaryaśobhitaḥ R_7,025.032

akṣauhiṇīsahasrāṇi catvāry ugrāṇi rakṣasām
nānāpraharaṇāny āśu niryayur yuddhakāṅkṣiṇām R_7,025.033

indrajit tv agrataḥ sainyaṃ sainikān parigṛhya ca
rāvaṇo madhyataḥ śūraḥ kumbhakarṇaś ca pṛṣṭhataḥ R_7,025.034

vibhīṣaṇas tu dharmātmā laṅkāyāṃ dharmam ācarat
te tu sarve mahābhāgā yayur madhupuraṃ prati R_7,025.035

rathair nāgaiḥ kharair uṣṭrair hayair dīptair mahoragaiḥ
rākṣasāḥ prayayuḥ sarve kṛtvākāśaṃ nirantaram R_7,025.036

daityāś ca śataśas tatra kṛtavairāḥ suraiḥ saha
rāvaṇaṃ prekṣya gacchantam anvagacchanta pṛṣṭhataḥ R_7,025.037

sa tu gatvā madhupuraṃ praviśya ca daśānanaḥ
na dadarśa madhuṃ tatra bhaginīṃ tatra dṛṣṭavān R_7,025.038

sā prahvā prāñjalir bhūtvā śirasā pādayor gatā
tasya rākṣasarājasya trastā kumbhīnasī svasā R_7,025.039

tāṃ samutthāpayām āsa na bhetavyam iti bruvan
rāvaṇo rākṣasaśreṣṭhaḥ kiṃ cāpi karavāṇi te R_7,025.040

sābravīd yadi me rājan prasannas tvaṃ mahābala
bhartāraṃ na mamehādya hantum arhasi mānada R_7,025.041

satyavāg bhava rājendra mām avekṣasva yācatīm
tvayā hy uktaṃ mahābāho na bhetavyam iti svayam R_7,025.042

rāvaṇas tv abravīd dhṛṣṭaḥ svasāraṃ tatra saṃsthitām
kva cāsau tava bhartā vai mama śīghraṃ nivedyatām R_7,025.043

saha tena gamiṣyāmi suralokaṃ jayāya vai
tava kāruṇyasauhārdān nivṛtto 'smi madhor vadhāt R_7,025.044

ity uktā sā prasuptaṃ taṃ samutthāpya niśācaram
abravīt saṃprahṛṣṭeva rākṣasī suvipaścitam R_7,025.045

eṣa prāpto daśagrīvo mama bhrātā niśācaraḥ
suralokajayākāṅkṣī sāhāyye tvāṃ vṛṇoti ca R_7,025.046

tad asya tvaṃ sahāyārthaṃ sabandhur gaccha rākṣasa
snigdhasya bhajamānasya yuktam arthāya kalpitum R_7,025.047

tasyās tad vacanaṃ śrutvā tathety āha madhur vacaḥ
dadarśa rākṣasaśreṣṭhaṃ yathānyāyam upetya saḥ R_7,025.048

pūjayām āsa dharmeṇa rāvaṇaṃ rākṣasādhipam
prāptapūjo daśagrīvo madhuveśmani vīryavān
tatra caikāṃ niśām uṣya gamanāyopacakrame R_7,025.049

tataḥ kailāsam āsādya śailaṃ vaiśravaṇālayam
rākṣasendro mahendrābhaḥ senām upaniveśayat R_7,025.050

sa tu tatra daśagrīvaḥ saha sainyena vīryavān
astaṃ prāpte dinakare nivāsaṃ samarocayat R_7,026.001

udite vimale candre tulyaparvatavarcasi
sa dadarśa guṇāṃs tatra candrapādopaśobhitān R_7,026.002

karṇikāravanair divyaiḥ kadambagahanais tathā
padminībhiś ca phullābhir mandākinyā jalair api R_7,026.003

ghaṇṭānām iva saṃnādaḥ śuśruve madhurasvanaḥ
apsarogaṇasaṃghanāṃ gāyatāṃ dhanadālaye R_7,026.004

puṣpavarṣāṇi muñcanto nagāḥ pavanatāḍitāḥ
śailaṃ taṃ vāsayantīva madhumādhavagandhinaḥ R_7,026.005

madhupuṣparajaḥpṛktaṃ gandham ādāya puṣkalam
pravavau vardhayan kāmaṃ rāvaṇasya sukho 'nilaḥ R_7,026.006

geyāt puṣpasamṛddhyā ca śaityād vāyor guṇair gireḥ
pravṛttāyāṃ rajanyāṃ ca candrasyodayanena ca R_7,026.007

rāvaṇaḥ sumahāvīryaḥ kāmabāṇavaśaṃ gataḥ
viniśvasya viniśvasya śaśinaṃ samavaikṣata R_7,026.008

etasminn antare tatra divyapuṣpavibhūṣitā
sarvāpsarovarā rambhā pūrṇacandranibhānanā R_7,026.009

kṛtair viśeṣakair ārdraiḥ ṣaḍartukusumotsavaiḥ
nīlaṃ satoyameghābhaṃ vastraṃ samavaguṇṭhitā R_7,026.010

yasya vaktraṃ śaśinibhaṃ bhruvau cāpanibhe śubhe
ūrū karikarākārau karau pallavakomalau
sainyamadhyena gacchantī rāvaṇenopalakṣitā R_7,026.011

tāṃ samutthāya rakṣendraḥ kāmabāṇabalārditaḥ
kare gṛhītvā gacchantīṃ smayamāno 'bhyabhāṣata R_7,026.012

kva gacchasi varārohe kāṃ siddhiṃ bhajase svayam
kasyābhyudayakālo 'yaṃ yas tvāṃ samupabhokṣyate R_7,026.013

tavānanarasasyādya padmotpalasugandhinaḥ
sudhāmṛtarasasyeva ko 'dya tṛptiṃ gamiṣyati R_7,026.014

svarṇakumbhanibhau pīnau śubhau bhīru nirantarau
kasyorasthalasaṃsparśaṃ dāsyatas te kucāv imau R_7,026.015

suvarṇacakrapratimaṃ svarṇadāmacitaṃ pṛthu
adhyārokṣyati kas te 'dya svargaṃ jaghanarūpiṇam R_7,026.016

madviśiṣṭaḥ pumān ko 'nyaḥ śakro viṣṇur athāśvinau
mām atītya hi yasya tvaṃ yāsi bhīru na śobhanam R_7,026.017

viśrama tvaṃ pṛthuśroṇi śilātalam idaṃ śubham
trailokye yaḥ prabhuś caiva tulyo mama na vidyate R_7,026.018

tad eṣa prāñjaliḥ prahvo yācate tvāṃ daśānanaḥ
yaḥ prabhuś cāpi bhartā ca trailokyasya bhajasva mām R_7,026.019

evam uktābravīd rambhā vepamānā kṛtāñjaliḥ
prasīda nārhase vaktum īdṛśaṃ tvaṃ hi me guruḥ R_7,026.020

anyebhyo 'pi tvayā rakṣyā prāpnuyāṃ dharṣaṇaṃ yadi
dharmataś ca snuṣā te 'haṃ tattvam etad bravīmi te R_7,026.021

abravīt tāṃ daśagrīvaś caraṇādhomukhīṃ sthitām
sutasya yadi me bhāryā tatas tvaṃ me snuṣā bhaveḥ R_7,026.022

bāḍham ity eva sā rambhā prāha rāvaṇam uttaram
dharmatas te sutasyāhaṃ bhāryā rākṣasapuṃgava R_7,026.023

putraḥ priyataraḥ prāṇair bhrātur vaiśravaṇasya te
khyāto yas triṣu lokeṣu nalakūbara ity asau R_7,026.024

dharmato yo bhaved vipraḥ kṣatriyo vīryato bhavet
krodhād yaś ca bhaved agniḥ kṣāntyā ca vasudhāsamaḥ R_7,026.025

tasyāsmi kṛtasaṃketā lokapālasutasya vai
tam uddiśya ca me sarvaṃ vibhūṣaṇam idaṃ kṛtam R_7,026.026

yasya tasya hi nānyasya bhāvo māṃ prati tiṣṭhati
tena satyena māṃ rājan moktum arhasy ariṃdama R_7,026.027

sa hi tiṣṭhati dharmātmā sāmprataṃ matsamutsukaḥ
tan na vighnaṃ sutasyeha kartum arhasi muñca mām R_7,026.028

sadbhir ācaritaṃ mārgaṃ gaccha rākṣasapuṃgava
mānanīyo mayā hi tvaṃ lālanīyā tathāsmi te R_7,026.029

evaṃ bruvāṇāṃ rambhāṃ tāṃ dharmārthasahitaṃ vacaḥ
nirbhartsya rākṣaso mohāt pratigṛhya balād balī
kāmamohābhisaṃrabdho maithunāyopacakrame R_7,026.030

sā vimuktā tato rambhā bhraṣṭamālyavibhūṣaṇā
gajendrākrīḍamathitā nadīvākulatāṃ gatā R_7,026.031

sā vepamānā lajjantī bhītā karakṛtāñjaliḥ
nalakūbaram āsādya pādayor nipapāta ha R_7,026.032

tadavasthāṃ ca tāṃ dṛṣṭvā mahātmā nalakūbaraḥ
abravīt kim idaṃ bhadre pādayoḥ patitāsi me R_7,026.033

sā tu niśvasamānā ca vepamānātha sāñjaliḥ
tasmai sarvaṃ yathātathyam ākhyātum upacakrame R_7,026.034

eṣa deva daśagrīvaḥ prāpto gantuṃ triviṣṭapam
tena sainyasahāyena niśeha pariṇāmyate R_7,026.035

āyāntī tena dṛṣṭāsmi tvatsakāśam ariṃdama
gṛhītvā tena pṛṣṭāsmi kasya tvam iti rakṣasā R_7,026.036

mayā tu sarvaṃ yat satyaṃ tad dhi tasmai niveditam
kāmamohābhibhūtātmā nāśrauṣīt tad vaco mama R_7,026.037

yācyamāno mayā deva snuṣā te 'ham iti prabho
tat sarvaṃ pṛṣṭhataḥ kṛtvā balāt tenāsmi dharṣitā R_7,026.038

evaṃ tvam aparādhaṃ me kṣantum arhasi mānada
na hi tulyaṃ balaṃ saumya striyāś ca puruṣasya ca R_7,026.039

evaṃ śrutvā tu saṃkruddhas tadā vaiśvaraṇātmajaḥ
dharṣaṇāṃ tāṃ parāṃ śrutvā dhyānaṃ saṃpraviveśa ha R_7,026.040

tasya tat karma vijñāya tadā vaiśravaṇātmajaḥ
muhūrtād roṣatāmrākṣas toyaṃ jagrāha pāṇinā R_7,026.041

gṛhītvā salilaṃ divyam upaspṛśya yathāvidhi
utsasarja tadā śāpaṃ rākṣasendrāya dāruṇam R_7,026.042

akāmā tena yasmāt tvaṃ balād bhadre pradharṣitā
tasmāt sa yuvatīm anyāṃ nākāmām upayāsyati R_7,026.043

yadā tv akāmāṃ kāmārto dharṣayiṣyati yoṣitam
mūrdhā tu saptadhā tasya śakalībhavitā tadā R_7,026.044

tasminn udāhṛte śāpe jvalitāgnisamaprabhe
devadundubhayo neduḥ puṣpavṛṣṭiś ca khāc cyutā R_7,026.045

prajāpatimukhāś cāpi sarve devāḥ praharṣitāḥ
jñātvā lokagatiṃ sarvāṃ tasya mṛtyuṃ ca rakṣasaḥ R_7,026.046

śrutvā tu sa daśagrīvas taṃ śāpaṃ romaharṣaṇam
nārīṣu maithunaṃ bhāvaṃ nākāmāsv abhyarocayat R_7,026.047

kailāsaṃ laṅghayitvātha daśagrīvaḥ sarākṣasaḥ
āsasāda mahātejā indralokaṃ niśācaraḥ R_7,027.001

tasya rākṣasasainyasya samantād upayāsyataḥ
devalokaṃ yayau śabdo bhidyamānārṇavopamaḥ R_7,027.002

śrutvā tu rāvaṇaṃ prāptam indraḥ saṃcalitāsanaḥ
abravīt tatra tān devān sarvān eva samāgatān R_7,027.003

ādityān savasūn rudrān viśvān sādhyān marudgaṇān
sajjībhavata yuddhārthaṃ rāvaṇasya durātmanaḥ R_7,027.004

evam uktās tu śakreṇa devāḥ śakrasamā yudhi
saṃnahyanta mahāsattvā yuddhaśraddhāsamanvitāḥ R_7,027.005

sa tu dīnaḥ paritrasto mahendro rāvaṇaṃ prati
viṣṇoḥ samīpam āgatya vākyam etad uvāca ha R_7,027.006

viṣṇo kathaṃ kariṣyāmo mahāvīryaparākrama
asau hi balavān rakṣo yuddhārtham abhivartate R_7,027.007

varapradānād balavān na khalv anyena hetunā
tac ca satyaṃ hi kartavyaṃ vākyaṃ deva prajāpateḥ R_7,027.008

tad yathā namucir vṛtro balir narakaśambarau
tvan mataṃ samavaṣṭabhya yathā dagdhās tathā kuru R_7,027.009

na hy anyo deva devānām āpatsu sumahābala
gatiḥ parāyaṇaṃ vāsti tvām ṛte puruṣottama R_7,027.010

tvaṃ hi nārāyaṇaḥ śrīmān padmanābhaḥ sanātanaḥ
tvayāhaṃ sthāpitaś caiva devarājye sanātane R_7,027.011

tad ākhyāhi yathātattvaṃ devadeva mama svayam
asicakrasahāyas tvaṃ yudhyase saṃyuge ripum R_7,027.012

evam uktaḥ sa śakreṇa devo nārāyaṇaḥ prabhuḥ
abravīn na paritrāsaḥ kāryas te śrūyatāṃ ca me R_7,027.013

na tāvad eṣa durvṛttaḥ śakyo daivatadānavaiḥ
hantuṃ yudhi samāsādya varadānena durjayaḥ R_7,027.014

sarvathā tu mahat karma kariṣyati balotkaṭaḥ
rakṣaḥ putrasahāyo 'sau dṛṣṭam etan nisargataḥ R_7,027.015

bravīṣi yat tu māṃ śakra saṃyuge yotsyasīti ha
naivāhaṃ pratiyotsye taṃ rāvaṇaṃ rākṣasādhipam R_7,027.016

anihatya ripuṃ viṣṇur na hi pratinivartate
durlabhaś caiṣa kāmo 'dya varam āsādya rākṣase R_7,027.017

pratijānāmi devendra tvatsamīpaṃ śatakrato
rākṣasasyāham evāsya bhavitā mṛtyukāraṇam R_7,027.018

aham enaṃ vadhiṣyāmi rāvaṇaṃ sasutaṃ yudhi
devatās toṣayiṣyāmi jñātvā kālam upasthitam R_7,027.019

etasminn antare nādaḥ śuśruve rajanīkṣaye
tasya rāvaṇasainyasya prayuddhasya samantataḥ R_7,027.020

atha yuddhaṃ samabhavad devarākṣasayos tadā
ghoraṃ tumulanirhrādaṃ nānāpraharaṇāyudham R_7,027.021

etasminn antare śūrā rākṣasā ghoradarśanāḥ
yuddhārtham abhyadhāvanta sacivā rāvaṇājñayā R_7,027.022

mārīcaś ca prahastaś ca mahāpārśvamahodarau
akampano nikumbhaś ca śukaḥ sāraṇa eva ca R_7,027.023

saṃhrādir dhūmaketuś ca mahādaṃṣṭro mahāmukhaḥ
jambumālī mahāmālī virūpākṣaś ca rākṣasaḥ R_7,027.024

etaiḥ sarvair mahāvīryair vṛto rākṣasapuṃgavaḥ
rāvaṇasyāryakaḥ sainyaṃ sumālī praviveśa ha R_7,027.025

sa hi devagaṇān sarvān nānāpraharaṇaiḥ śitaiḥ
vidhvaṃsayati saṃkruddhaḥ saha taiḥ kṣaṇadācaraiḥ R_7,027.026

etasminn antare śūro vasūnām aṣṭamo vasuḥ
sāvitra iti vikhyātaḥ praviveśa mahāraṇam R_7,027.027

tato yuddhaṃ samabhavat surāṇāṃ rākṣasaiḥ saha
kruddhānāṃ rakṣasāṃ kīrtiṃ samareṣv anivartinām R_7,027.028

tatas te rākṣasāḥ śūrā devāṃs tān samare sthitān
nānāpraharaṇair ghorair jaghnuḥ śatasahasraśaḥ R_7,027.029

surās tu rākṣasān ghorān mahāvīryān svatejasā
samare vividhaiḥ śastrair anayan yamasādanam R_7,027.030

etasminn antare śūraḥ sumālī nāma rākṣasaḥ
nānāpraharaṇaiḥ kruddho raṇam evābhyavartata R_7,027.031

devānāṃ tad balaṃ sarvaṃ nānāpraharaṇaiḥ śitaiḥ
vidhvaṃsayati saṃkruddho vāyur jaladharān iva R_7,027.032

te mahābāṇavarṣaiś ca śūlaiḥ prāsaiś ca dāruṇaiḥ
pīḍyamānāḥ surāḥ sarve na vyatiṣṭhan samāhitāḥ R_7,027.033

tato vidrāvyamāṇeṣu tridaśeṣu sumālinā
vasūnām aṣṭamo devaḥ sāvitro vyavatiṣṭhata R_7,027.034

saṃvṛtaḥ svair anīkais tu praharantaṃ niśācaram
vikrameṇa mahātejā vārayām āsa saṃyuge R_7,027.035

sumattayos tayor āsīd yuddhaṃ loke sudāruṇam
sumālino vasoś caiva samareṣv anivartinoḥ R_7,027.036

tatas tasya mahābāṇair vasunā sumahātmanā
mahān sa pannagarathaḥ kṣaṇena vinipātitaḥ R_7,027.037

hatvā tu saṃyuge tasya rathaṃ bāṇaśataiḥ śitaiḥ
gadāṃ tasya vadhārthāya vasur jagrāha pāṇinā R_7,027.038

tāṃ pradīptāṃ pragṛhyāśu kāladaṇḍanibhāṃ śubhām
tasya mūrdhani sāvitraḥ sumāler vinipātayat R_7,027.039

tasya mūrdhani solkābhā patantī ca tadā babhau
sahasrākṣasamutsṛṣṭā girāv iva mahāśaniḥ R_7,027.040

tasya naivāsthi kāyo vā na māṃsaṃ dadṛśe tadā
gadayā bhasmasādbhūto raṇe tasmin nipātitaḥ R_7,027.041

taṃ dṛṣṭvā nihataṃ saṃkhye rākṣasās te samantataḥ
dudruvuḥ sahitāḥ sarve krośamānā mahāsvanam R_7,027.042

sumālinaṃ hataṃ dṛṣṭvā vasunā bhasmasātkṛtam
vidrutaṃ cāpi svaṃ sainyaṃ lakṣayitvārditaṃ śaraiḥ R_7,028.001

tataḥ sa balavān kruddho rāvaṇasya suto yudhi
nivartya rākṣasān sarvān meghanādo vyatiṣṭhata R_7,028.002

sa rathenāgnivarṇena kāmagena mahārathaḥ
abhidudrāva senāṃ tāṃ vanāny agnir iva jvalan R_7,028.003

tataḥ praviśatas tasya vividhāyudhadhāriṇaḥ
vidudruvur diśaḥ sarvā devās tasya ca darśanāt R_7,028.004

na tatrāvasthitaḥ kaś cid raṇe tasya yuyutsataḥ
sarvān āvidhya vitrastān dṛṣṭvā śakro 'bhyabhāṣata R_7,028.005

na bhetavyaṃ na gantavyaṃ nivartadhvaṃ raṇaṃ prati
eṣa gacchati me putro yuddhārtham aparājitaḥ R_7,028.006

tataḥ śakrasuto devo jayanta iti viśrutaḥ
rathenādbhutakalpena saṃgrāmam abhivartata R_7,028.007

tatas te tridaśāḥ sarve parivārya śacīsutam
rāvaṇasya sutaṃ yuddhe samāsādya vyavasthitāḥ R_7,028.008

teṣāṃ yuddhaṃ mahad abhūt sadṛśaṃ devarakṣasām
kṛte mahendraputrasya rākṣasendrasutasya ca R_7,028.009

tato mātaliputre tu gomukhe rākṣasātmajaḥ
sārathau pātayām āsa śarān kāñcanabhūṣaṇān R_7,028.010

śacīsutas tv api tathā jayantas tasya sārathim
taṃ caiva rāvaṇiṃ kruddhaḥ pratyavidhyad raṇājire R_7,028.011

tataḥ kruddho mahātejā rakṣo visphāritekṣaṇaḥ
rāvaṇiḥ śakraputraṃ taṃ śaravarṣair avākirat R_7,028.012

tataḥ pragṛhya śastrāṇi sāravanti mahānti ca
śataghnīs tomarān prāsān gadākhaḍgaparaśvadhān
sumahānty adriśṛṅgāṇi pātayām āsa rāvaṇiḥ R_7,028.013

tataḥ pravyathitā lokāḥ saṃjajñe ca tamo mahat
tasya rāvaṇaputrasya tadā śatrūn abhighnataḥ R_7,028.014

tatas tad daivatabalaṃ samantāt taṃ śacīsutam
bahuprakāram asvasthaṃ tatra tatra sma dhāvati R_7,028.015

nābhyajānaṃs tadānyonyaṃ śatrūn vā daivatāni vā
tatra tatra viparyastaṃ samantāt paridhāvitam R_7,028.016

etasminn antare śūraḥ pulomā nāma vīryavān
daiteyas tena saṃgṛhya śacīputro 'pavāhitaḥ R_7,028.017

gṛhītvā taṃ tu naptāraṃ praviṣṭaḥ sa mahodadhim
mātāmaho 'ryakas tasya paulomī yena sā śacī R_7,028.018

praṇāśaṃ dṛśya tu surā jayantasyātidāruṇam
vyathitāś cāprahṛṣṭāś ca samantād vipradudruvuḥ R_7,028.019

rāvaṇis tv atha saṃhṛṣṭo balaiḥ parivṛtaḥ svakaiḥ
abhyadhāvata devāṃs tān mumoca ca mahāsvanam R_7,028.020

dṛṣṭvā praṇāśaṃ putrasya rāvaṇeś cāpi vikramam
mātaliṃ prāha devendro rathaḥ samupanīyatām R_7,028.021

sa tu divyo mahābhīmaḥ sajja eva mahārathaḥ
upasthito mātalinā vāhyamāno manojavaḥ R_7,028.022

tato meghā rathe tasmiṃs taḍidvanto mahāsvanāḥ
agrato vāyucapalā gacchanto vyanadaṃs tadā R_7,028.023

nānāvādyāni vādyanta stutayaś ca samāhitāḥ
nanṛtuś cāpsaraḥsaṃghāḥ prayāte vāsave raṇam R_7,028.024

rudrair vasubhir ādityaiḥ sādhyaiś ca samarudgaṇaiḥ
vṛto nānāpraharaṇair niryayau tridaśādhipaḥ R_7,028.025

nirgacchatas tu śakrasya paruṣaṃ pavano vavau
bhāskaro niṣprabhaś cāsīn maholkāś ca prapedire R_7,028.026

etasminn antare śūro daśagrīvaḥ pratāpavān
āruroha rathaṃ divyaṃ nirmitaṃ viśvakarmaṇā R_7,028.027

pannagaiḥ sumahākāyair veṣṭitaṃ lomaharṣaṇaiḥ
yeṣāṃ niśvāsavātena pradīptam iva saṃyugam R_7,028.028

daityair niśācaraiḥ śūrai rathaḥ saṃparivāritaḥ
samarābhimukho divyo mahendram abhivartata R_7,028.029

putraṃ taṃ vārayitvāsau svayam eva vyavasthitaḥ
so 'pi yuddhād viniṣkramya rāvaṇiḥ samupāviśat R_7,028.030

tato yuddhaṃ pravṛttaṃ tu surāṇāṃ rākṣasaiḥ saha
śastrābhivarṣaṇaṃ ghoraṃ meghānām iva saṃyuge R_7,028.031

kumbhakarṇas tu duṣṭātmā nānāpraharaṇodyataḥ
nājñāyata tadā yuddhe saha kenāpy ayudhyata R_7,028.032

dantair bhujābhyāṃ padbhyāṃ ca śaktitomarasāyakaiḥ
yena kenaiva saṃrabdhas tāḍayām āsa vai surān R_7,028.033

tato rudrair mahābhāgaiḥ sahādityair niśācaraḥ
prayuddhas taiś ca saṃgrāme kṛttaḥ śastrair nirantaram R_7,028.034

tatas tad rākṣasaṃ sainyaṃ tridaśaiḥ samarudgaṇaiḥ
raṇe vidrāvitaṃ sarvaṃ nānāpraharaṇaiḥ śitaiḥ R_7,028.035

ke cid vinihatāḥ śastrair veṣṭanti sma mahītale
vāhaneṣv avasaktāś ca sthitā evāpare raṇe R_7,028.036

rathān nāgān kharān uṣṭrān pannagāṃs turagāṃs tathā
śiṃśumārān varāhāṃś ca piśācavadanāṃs tathā R_7,028.037

tān samāliṅgya bāhubhyāṃ viṣṭabdhāḥ ke cid ucchritāḥ
devais tu śastrasaṃviddhā mamrire ca niśācarāḥ R_7,028.038

citrakarma ivābhāti sa teṣāṃ raṇasaṃplavaḥ
nihatānāṃ pramattānāṃ rākṣasānāṃ mahītale R_7,028.039

śoṇitodaka niṣyandākaṅkagṛdhrasamākulā
pravṛttā saṃyugamukhe śastragrāhavatī nadī R_7,028.040

etasminn antare kruddho daśagrīvaḥ pratāpavān
nirīkṣya tad balaṃ sarvaṃ daivatair vinipātitam R_7,028.041

sa taṃ prativigāhyāśu pravṛddhaṃ sainyasāgaram
tridaśān samare nighnañ śakram evābhyavartata R_7,028.042

tataḥ śakro mahac cāpaṃ visphārya sumahāsvanam
yasya visphāraghoṣeṇa svananti sma diśo daśa R_7,028.043

tad vikṛṣya mahac cāpam indro rāvaṇamūrdhani
nipātayām āsa śarān pāvakādityavarcasaḥ R_7,028.044

tathaiva ca mahābāhur daśagrīvo vyavasthitaḥ
śakraṃ kārmukavibhraṣṭaiḥ śaravarṣair avākirat R_7,028.045

prayudhyator atha tayor bāṇavarṣaiḥ samantataḥ
nājñāyata tadā kiṃ cit sarvaṃ hi tamasā vṛtam R_7,028.046

tatas tamasi saṃjāte rākṣasā daivataiḥ saha
ayudhyanta balonmattāḥ sūdayantaḥ parasparam R_7,029.001

tatas tu devasainyena rākṣasānāṃ mahad balam
daśāṃśaṃ sthāpitaṃ yuddhe śeṣaṃ nītaṃ yamakṣayam R_7,029.002

tasmiṃs tu tamasā naddhe sarve te devarākṣasāḥ
anyonyaṃ nābhyajānanta yudhyamānāḥ parasparam R_7,029.003

indraś ca rāvaṇaś caiva rāvaṇiś ca mahābalaḥ
tasmiṃs tamojālavṛte moham īyur na te trayaḥ R_7,029.004

sa tu dṛṣṭvā balaṃ sarvaṃ nihataṃ rāvaṇo raṇe
krodham abhyāgamat tīvraṃ mahānādaṃ ca muktavān R_7,029.005

krodhāt sūtaṃ ca durdharṣaḥ syandanastham uvāca ha
parasainyasya madhyena yāvadantaṃ nayasva mām R_7,029.006

adyaitāṃs tridaśān sarvān vikramaiḥ samare svayam
nānāśastrair mahāsārair nāśayāmi nabhastalāt R_7,029.007

aham indraṃ vadhiṣyāmi varuṇaṃ dhanadaṃ yamam
tridaśān vinihatyāśu svayaṃ sthāsyāmy athopari R_7,029.008

viṣādo na ca kartavyaḥ śīghraṃ vāhaya me ratham
dviḥ khalu tvāṃ bravīmy adya yāvadantaṃ nayasva mām R_7,029.009

ayaṃ sa nandanoddeśo yatra vartāmahe vayam
naya mām adya tatra tvam udayo yatra parvataḥ R_7,029.010

tasya tad vacanaṃ śrutvā turagān sa manojavān
ādideśātha śatrūṇāṃ madhyenaiva ca sārathiḥ R_7,029.011

tasya taṃ niścayaṃ jñātvā śakro deveśvaras tadā
rathasthaḥ samarasthāṃs tān devān vākyam athābravīt R_7,029.012

surāḥ śṛṇuta madvākyaṃ yat tāvan mama rocate
jīvann eva daśagrīvaḥ sādhu rakṣo nigṛhyatām R_7,029.013

eṣa hy atibalaḥ sainye rathena pavanaujasā
gamiṣyati pravṛddhormiḥ samudra iva parvaṇi R_7,029.014

na hy eṣa hantuṃ śakyo 'dya varadānāt sunirbhayaḥ
tad grahīṣyāmahe rakṣo yattā bhavata saṃyuge R_7,029.015

yathā baliṃ nigṛhyaitat trailokyaṃ bhujyate mayā
evam etasya pāpasya nigraho mama rocate R_7,029.016

tato 'nyaṃ deśam āsthāya śakraḥ saṃtyajya rāvaṇam
ayudhyata mahātejā rākṣasān nāśayan raṇe R_7,029.017

uttareṇa daśagrīvaḥ praviveśānivartitaḥ
dakṣiṇena tu pārśvena praviveśa śatakratuḥ R_7,029.018

tataḥ sa yojanaśataṃ praviṣṭo rākṣasādhipaḥ
devatānāṃ balaṃ kṛtsnaṃ śaravarṣair avākirat R_7,029.019

tataḥ śakro nirīkṣyātha praviṣṭaṃ taṃ balaṃ svakam
nyavartayad asaṃbhrāntaḥ samāvṛtya daśānanam R_7,029.020

etasminn antare nādo mukto dānavarākṣasaiḥ
hā hatāḥ smeti taṃ dṛṣṭvā grastaṃ śakreṇa rāvaṇam R_7,029.021

tato rathaṃ samāruhya rāvaṇiḥ krodhamūrchitaḥ
tat sainyam atisaṃkruddhaḥ praviveśa sudāruṇam R_7,029.022

sa tāṃ praviśya māyāṃ tu dattāṃ gopatinā purā
adṛśyaḥ sarvabhūtānāṃ tat sainyaṃ samavākirat R_7,029.023

tataḥ sa devān saṃtyajya śakram evābhyayād drutam
mahendraś ca mahātejā na dadarśa sutaṃ ripoḥ R_7,029.024

sa mātaliṃ hayāṃś caiva tāḍayitvā śarottamaiḥ
mahendraṃ bāṇavarṣeṇa śīghrahasto hy avākirat R_7,029.025

tataḥ śakro rathaṃ tyaktva visṛjya ca sa mātalim
airāvataṃ samāruhya mṛgayām āsa rāvaṇim R_7,029.026

sa tu māyā balād rakṣaḥ saṃgrāme nābhyadṛśyata
kiramāṇaḥ śaraughena mahendram amitaujasaṃ R_7,029.027

sa taṃ yadā pariśrāntam indraṃ mene 'tha rāvaṇiḥ
tadainaṃ māyayā baddhvā svasainyam abhito 'nayat R_7,029.028

taṃ dṛṣṭvātha balāt tasmin māyayāpahṛtaṃ raṇe
mahendram amarāḥ sarve kiṃ nv etad iti cukruśuḥ
na hi dṛśyati vidyāvān māyayā yena nīyate R_7,029.029

etasminn antare cāpi sarve suragaṇās tadā
abhyadravan susaṃkruddhā rāvaṇaṃ śastravṛṣṭibhiḥ R_7,029.030

rāvaṇas tu samāsādya vasvādityamarudgaṇān
na śaśāka raṇe sthātuṃ na yoddhuṃ śastrapīḍitaḥ R_7,029.031

taṃ tu dṛṣṭvā pariśrāntaṃ prahārair jarjaracchavim
rāvaṇiḥ pitaraṃ yuddhe 'darśanastho 'bravīd idam R_7,029.032

āgaccha tāta gacchāvo nivṛttaṃ raṇakarma tat
jitaṃ te viditaṃ bho 'stu svastho bhava gatajvaraḥ R_7,029.033

ayaṃ hi surasainyasya trailokyasya ca yaḥ prabhuḥ
sa gṛhīto mayā śakro bhagnamānāḥ surāḥ kṛtāḥ R_7,029.034

yatheṣṭaṃ bhuṅkṣva trailokyaṃ nigṛhya ripum ojasā
vṛthā te kiṃ śramaṃ kṛtvā yuddhaṃ hi tava niṣphalam R_7,029.035

sa daivatabalāt tasmān nivṛtto raṇakarmaṇaḥ
tac chrutvā rāvaṇer vākyaṃ svasthacetā daśānanaḥ R_7,029.036

atha raṇavigatajvaraḥ prabhur vijayam avāpya niśācarādhipaḥ
bhavanam abhi tato jagāma hṛṣṭaḥ svasutam avāpya ca vākyam abravīt R_7,029.037

atibalasadṛśaiḥ parākramais tair mama kulamānavivardhanaṃ kṛtam
yad amarasamavikrama tvayā tridaśapatis tridaśāś ca nirjitāḥ R_7,029.038

tvaritam upanayasva vāsavaṃ nagaram ito vraja sainyasaṃvṛtaḥ
aham api tava gacchato drutaṃ saha sacivair anuyāmi pṛṣṭhataḥ R_7,029.039

atha sa balavṛtaḥ savāhanas tridaśapatiṃ parigṛhya rāvaṇiḥ
svabhavanam upagamya rākṣaso muditamanā visasarja rākṣasān R_7,029.040

jite mahendre 'tibale rāvaṇasya sutena vai
prajāpatiṃ puraskṛtya gatā laṅkāṃ surās tadā R_7,030.001

taṃ rāvaṇaṃ samāsādya putrabhrātṛbhir āvṛtam
abravīd gagane tiṣṭhan sāntvapūrvaṃ prajāpatiḥ R_7,030.002

vatsa rāvaṇa tuṣṭo 'smi tava putrasya saṃyuge
aho 'sya vikramaudāryaṃ tava tulyo 'dhiko 'pi vā R_7,030.003

jitaṃ hi bhavatā sarvaṃ trailokyaṃ svena tejasā
kṛtā pratijñā saphalā prīto 'smi svasutena vai R_7,030.004

ayaṃ ca putro 'tibalas tava rāvaṇarāvaṇiḥ
indrajit tv iti vikhyāto jagaty eṣa bhaviṣyati R_7,030.005

balavāñ śatrunirjetā bhaviṣyaty eṣa rākṣasaḥ
yam āśritya tvayā rājan sthāpitās tridaśā vaśe R_7,030.006

tan mucyatāṃ mahābāho mahendraḥ pākaśāsanaḥ
kiṃ cāsya mokṣaṇārthāya prayacchanti divaukasaḥ R_7,030.007

athābravīn mahātejā indrajit samitiṃjayaḥ
amaratvam ahaṃ deva vṛṇomīhāsya mokṣaṇe R_7,030.008

abravīt tu tadā devo rāvaṇiṃ kamalodbhavaḥ
nāsti sarvāmaratvaṃ hi keṣāṃ cit prāṇināṃ bhuvi R_7,030.009

athābravīt sa tatrastham indrajit padmasaṃbhavam
śrūyatāṃ yā bhavet siddhiḥ śatakratuvimokṣaṇe R_7,030.010

mameṣṭaṃ nityaśo deva havyaiḥ saṃpūjya pāvakam
saṃgrāmam avatartuṃ vai śatrunirjayakāṅkṣiṇaḥ R_7,030.011

tasmiṃś ced asamāpte tu japyahome vibhāvasoḥ
yudhyeyaṃ deva saṃgrāme tadā me syād vināśanam R_7,030.012

sarvo hi tapasā caiva vṛṇoty amaratāṃ pumān
vikrameṇa mayā tv etad amaratvaṃ pravartitam R_7,030.013

evam astv iti taṃ prāha vākyaṃ devaḥ prajāpatiḥ
muktaś cendrajitā śakro gatāś ca tridivaṃ surāḥ R_7,030.014

etasminn antare śakro dīno bhraṣṭāmbarasrajaḥ
rāma cintāparītātmā dhyānatatparatāṃ gataḥ R_7,030.015

taṃ tu dṛṣṭvā tathābhūtaṃ prāha devaḥ prajāpatiḥ
śakrakrato kim utkaṇṭhāṃ karoṣi smara duṣkṛtam R_7,030.016

amarendra mayā bahvyaḥ prajāḥ sṛṣṭāḥ purā prabho
ekavarṇāḥ samābhāṣā ekarūpāś ca sarvaśaḥ R_7,030.017

tāsāṃ nāsti viśeṣo hi darśane lakṣaṇe 'pi vā
tato 'ham ekāgramanās tāḥ prajāḥ paryacintayam R_7,030.018

so 'haṃ tāsāṃ viśeṣārthaṃ striyam ekāṃ vinirmame
yad yat prajānāṃ pratyaṅgaṃ viśiṣṭaṃ tat tad uddhṛtam R_7,030.019

tato mayā rūpaguṇair ahalyā strī vinirmitā
ahalyety eva ca mayā tasyā nāma pravartitam R_7,030.020

nirmitāyāṃ tu devendra tasyāṃ nāryāṃ surarṣabha
bhaviṣyatīti kasyaiṣā mama cintā tato 'bhavat R_7,030.021

tvaṃ tu śakra tadā nārīṃ jānīṣe manasā prabho
sthānādhikatayā patnī mamaiṣeti puraṃdara R_7,030.022

sā mayā nyāsabhūtā tu gautamasya mahātmanaḥ
nyastā bahūni varṣāṇi tena niryātitā ca sā R_7,030.023

tatas tasya parijñāya mayā sthairyaṃ mahāmuneḥ
jñātvā tapasi siddhiṃ ca patnyarthaṃ sparśitā tadā R_7,030.024

sa tayā saha dharmātmā ramate sma mahāmuniḥ
āsan nirāśā devās tu gautame dattayā tayā R_7,030.025

tvaṃ kruddhas tv iha kāmātmā gatvā tasyāśramaṃ muneḥ
dṛṣṭavāṃś ca tadā tāṃ strīṃ dīptām agniśikhām iva R_7,030.026

sā tvayā dharṣitā śakra kāmārtena samanyunā
dṛṣṭas tvaṃ ca tadā tena āśrame paramarṣiṇā R_7,030.027

tataḥ kruddhena tenāsi śaptaḥ paramatejasā
gato 'si yena devendra daśābhāgaviparyayam R_7,030.028

yasmān me dharṣitā patnī tvayā vāsava nirbhayam
tasmāt tvaṃ samare rājañ śatruhastaṃ gamiṣyasi R_7,030.029

ayaṃ tu bhāvo durbuddhe yas tvayeha pravartitaḥ
mānuṣeṣv api sarveṣu bhaviṣyati na saṃśayaḥ R_7,030.030

tatrādharmaḥ subalavān samutthāsyati yo mahān
tatrārdhaṃ tasya yaḥ kartā tvayy ardhaṃ nipatiṣyati R_7,030.031

na ca te sthāvaraṃ sthānaṃ bhaviṣyati puraṃdara
etenādharmayogena yas tvayeha pravartitaḥ R_7,030.032

yaś ca yaś ca surendraḥ syād dhruvaḥ sa na bhaviṣyati
eṣa śāpo mayā mukta ity asau tvāṃ tadābravīt R_7,030.033

tāṃ tu bhāryāṃ vinirbhartsya so 'bravīt sumahātapāḥ
durvinīte vinidhvaṃsa mamāśramasamīpataḥ R_7,030.034

rūpayauvanasaṃpannā yasmāt tvam anavasthitā
tasmād rūpavatī loke na tvam ekā bhaviṣyasi R_7,030.035

rūpaṃ ca tat prajāḥ sarvā gamiṣyanti sudurlabham
yat tavedaṃ samāśritya vibhrame 'yam upasthitaḥ R_7,030.036

tadā prabhṛti bhūyiṣṭhaṃ prajā rūpasamanvitāḥ
śāpotsargād dhi tasyedaṃ muneḥ sarvam upāgatam R_7,030.037

tat smara tvaṃ mahābāho duṣkṛtaṃ yat tvayā kṛtam
yena tvaṃ grahaṇaṃ śatror gato nānyena vāsava R_7,030.038

śīghraṃ yajasva yajñaṃ tvaṃ vaiṣṇavaṃ susamāhitaḥ
pāvitas tena yajñena yāsyasi tridivaṃ tataḥ R_7,030.039

putraś ca tava devendra na vinaṣṭo mahāraṇe
nītaḥ saṃnihitaś caiva aryakeṇa mahodadhau R_7,030.040

etac chrutvā mahendras tu yajñam iṣṭvā ca vaiṣṇavam
punas tridivam ākrāmad anvaśāsac ca devatāḥ R_7,030.041

etad indrajito rāma balaṃ yat kīrtitaṃ mayā
nirjitas tena devendraḥ prāṇino 'nye ca kiṃ punaḥ R_7,030.042

tato rāmo mahātejā vismayāt punar eva hi
uvāca praṇato vākyam agastyam ṛṣisattamam R_7,031.001

bhagavan kiṃ tadā lokāḥ śūnyā āsan dvijottama
dharṣaṇāṃ yatra na prāpto rāvaṇo rākṣaseśvaraḥ R_7,031.002

utāho hīnavīryās te babhuvuḥ pṛthivīkṣitaḥ
bahiṣkṛtā varāstraiś ca bahavo nirjitā nṛpāḥ R_7,031.003

rāghavasya vacaḥ śrutvā agastyo bhagavān ṛṣiḥ
uvāca rāmaṃ prahasan pitāmaha iveśvaram R_7,031.004

sa evaṃ bādhamānas tu pārthivān pārthivarṣabha
cacāra rāvaṇo rāma pṛthivyāṃ pṛthivīpate R_7,031.005

tato māhiṣmatīṃ nāma purīṃ svargapurīprabhām
saṃprāpto yatra sāmnidhyaṃ paramaṃ vasuretasaḥ R_7,031.006

tulya āsīn nṛpas tasya pratāpād vasuretasaḥ
arjuno nāma yasyāgniḥ śarakuṇḍe śayaḥ sadā R_7,031.007

tam eva divasaṃ so 'tha haihayādhipatir balī
arjuno narmadāṃ rantuṃ gataḥ strībhiḥ saheśvaraḥ R_7,031.008

rāvaṇo rākṣasendras tu tasyāmātyān apṛcchata
kvārjuno vo nṛpaḥ so 'dya śīghram ākhyātum arhatha R_7,031.009

rāvaṇo 'ham anuprāpto yuddhepsur nṛvareṇa tu
mamāgamanam avyagrair yuṣmābhiḥ saṃnivedyatām R_7,031.010

ity evaṃ rāvaṇenoktās te 'mātyāḥ suvipaścitaḥ
abruvan rākṣasapatim asāmnidhyaṃ mahīpateḥ R_7,031.011

śrutvā viśravasaḥ putraḥ paurāṇām arjunaṃ gatam
apasṛtyāgato vindhyaṃ himavatsaṃnibhaṃ girim R_7,031.012

sa tam abhram ivāviṣṭam udbhrāntam iva medinīm
apaśyad rāvaṇo vindhyam ālikhantam ivāmbaram R_7,031.013

sahasraśikharopetaṃ siṃhādhyuṣitakandaram
prapāta patitaiḥ śītaiḥ sāṭṭahāsam ivāmbubhiḥ R_7,031.014

devadānavagandharvaiḥ sāpsarogaṇakiṃnaraiḥ
sāha strībhiḥ krīḍamānaiḥ svargabhūtaṃ mahocchrayam R_7,031.015

nadībhiḥ syandamānābhir agatipratimaṃ jalam
sphuṭībhiś calajihvābhir vamantam iva viṣṭhitam R_7,031.016

ulkāvantaṃ darīvantaṃ himavatsaṃnibhaṃ girim
paśyamānas tato vindhyaṃ rāvaṇo narmadāṃ yayau R_7,031.017

calopalajalāṃ puṇyāṃ paścimodadhigāminīm
mahiṣaiḥ sṛmaraiḥ siṃhaiḥ śārdūlarkṣagajottamaiḥ
uṣṇābhitaptais tṛṣitaiḥ saṃkṣobhitajalāśayām R_7,031.018

cakravākaiḥ sakāraṇḍaiḥ sahaṃsajalakukkuṭaiḥ
sārasaiś ca sadāmattaiḥ kokūjadbhiḥ samāvṛtām R_7,031.019

phulladrumakṛtottaṃsāṃ cakravākayugastanīm
vistīrṇapulinaśroṇīṃ haṃsāvalisumekhalām R_7,031.020

puṣpareṇvanuliptāṅgīṃ jalaphenāmalāṃśukām
jalāvagāhasaṃsparśāṃ phullotpalaśubhekṣaṇām R_7,031.021

puṣpakād avaruhyāśu narmadāṃ saritāṃ varām
iṣṭām iva varāṃ nārīm avagāhya daśānanaḥ R_7,031.022

sa tasyāḥ puline ramye nānākusumaśobhite
upopaviṣṭaḥ sacivaiḥ sārdhaṃ rākṣasapuṃgavaḥ
narmadā darśajaṃ harṣam āptavān rākṣaseśvaraḥ R_7,031.023

tataḥ salīlaṃ prahasān rāvaṇo rākṣasādhipaḥ
uvāca sacivāṃs tatra mārīcaśukasāraṇān R_7,031.024

eṣa raśmisahasreṇa jagat kṛtveva kāñcanam
tīkṣṇatāpakaraḥ sūryo nabhaso madhyam āsthitaḥ
mām āsīnaṃ viditveha candrāyāti divākaraḥ R_7,031.025

narmadā jalaśītaś ca sugandhiḥ śramanāśanaḥ
madbhayād anilo hy eṣa vāty asau susamāhitaḥ R_7,031.026

iyaṃ cāpi saricchreṣṭhā narmadā narma vardhinī
līnamīnavihaṃgormiḥ sabhayevāṅganā sthitā R_7,031.027

tad bhavantaḥ kṣatāḥ śastrair nṛpair indrasamair yudhi
candanasya raseneva rudhireṇa samukṣitāḥ R_7,031.028

te yūyam avagāhadhvaṃ narmadāṃ śarmadāṃ nṛṇām
mahāpadmamukhā mattā gaṅgām iva mahāgajāḥ R_7,031.029

asyāṃ snātvā mahānadyāṃ pāpmānaṃ vipramokṣyatha R_7,031.030

aham apy atra puline śaradindusamaprabhe
puṣpopaharaṃ śanakaiḥ kariṣyāmi umāpateḥ R_7,031.031

rāvaṇenaivam uktās tu mārīcaśukasāraṇāḥ
samahodaradhūmrākṣā narmadām avagāhire R_7,031.032

rākṣasendragajais tais tu kṣobhyate narmadā nadī
vāmanāñjanapadmādyair gaṅgā iva mahāgajaiḥ R_7,031.033

tatas te rākṣasāḥ snātvā narmadāyā varāmbhasi
uttīrya puṣpāṇy ājahrur balyarthaṃ rāvaṇasya tu R_7,031.034

narmadā puline ramye śubhrābhrasadṛśaprabhe
rākṣasendrair muhūrtena kṛtaḥ puṣpamayo giriḥ R_7,031.035

puṣpeṣūpahṛteṣv eva rāvaṇo rākṣaseśvaraḥ
avatīrṇo nadīṃ snātuṃ gaṅgām iva mahāgajaḥ R_7,031.036

tatra snātvā ca vidhivaj japtvā japyam anuttamam
narmadā salilāt tasmād uttatāra sa rāvaṇaḥ R_7,031.037

rāvaṇaṃ prāñjaliṃ yāntam anvayuḥ saptarākṣasāḥ
yatra yatra sa yāti sma rāvaṇo rākṣasādhipaḥ
jāmbūnadamayaṃ liṅgaṃ tatra tatra sma nīyate R_7,031.038

vālukavedimadhye tu tal liṅgaṃ sthāpya rāvaṇaḥ
arcayām āsa gandhaiś ca puṣpaiś cāmṛtagandhibhiḥ R_7,031.039

tataḥ satām ārtiharaṃ haraṃ paraṃ varapradaṃ candramayūkhabhūṣaṇam
samarcayitvā sa niśācaro jagau prasārya hastān praṇanarta cāyatān R_7,031.040

narmadā puline yatra rākṣasendraḥ sa rāvaṇaḥ
puṣpopahāraṃ kurute tasmād deśād adūrataḥ R_7,032.001

arjuno jayatāṃ śreṣṭho māhiṣmatyāḥ patiḥ prabhuḥ
krīḍite saha nārībhir narmadātoyam āśritaḥ R_7,032.002

tāsāṃ madhyagato rāja rarāja sa tato 'rjunaḥ
kareṇūnāṃ sahasrasya madhyastha iva kuñjaraḥ R_7,032.003

jijñāsuḥ sa tu bāhūnāṃ sahasrasyottamaṃ balam
rurodha narmadā vegaṃ bāhubhiḥ sa tadārjunaḥ R_7,032.004

kārtavīryabhujāsetuṃ taj jalaṃ prāpya nirmalam
kūlāpahāraṃ kurvāṇaṃ pratisrotaḥ pradhāvati R_7,032.005

samīnanakramakaraḥ sapuṣpakuśasaṃstaraḥ
sa narmadāmbhaso vegaḥ prāvṛṭkāla ivābabhau R_7,032.006

sa vegaḥ kārtavīryeṇa saṃpreṣiṭa ivāmbhasaḥ
puṣpopahāraṃ tat sarvaṃ rāvaṇasya jahāra ha R_7,032.007

rāvaṇo 'rdhasamāptaṃ tu utsṛjya niyamaṃ tadā
narmadāṃ paśyate kāntāṃ pratikūlāṃ yathā priyām R_7,032.008

paścimena tu taṃ dṛṣṭvā sāgarodgārasaṃnibham
vardhantam ambhaso vegaṃ pūrvām āśāṃ praviśya tu R_7,032.009

tato 'nudbhrāntaśakunāṃ svābhāvye parame sthitām
nirvikārāṅganābhāsāṃ paśyate rāvaṇo nadīm R_7,032.010

savyetarakarāṅgulyā saśabdaṃ ca daśānanaḥ
vegaprabhavam anveṣṭuṃ so 'diśac chukasāraṇau R_7,032.011

tau tu rāvaṇasaṃdiṣṭau bhrātarau śukasāraṇau
vyomāntaracarau vīrau prasthitau paścimonmukhau R_7,032.012

ardhayojanamātraṃ tu gatvā tau tu niśācarau
paśyetāṃ puruṣaṃ toye krīḍantaṃ sahayoṣitam R_7,032.013

bṛhatsālapratīkaśaṃ toyavyākulamūrdhajam
madaraktāntanayanaṃ madanākāravarcasaṃ R_7,032.014

nadīṃ bāhusahasreṇa rundhantam arimardanam
giriṃ pādasahasreṇa rundhantam iva medinīm R_7,032.015

bālānāṃ varanārīṇāṃ sahasreṇābhisaṃvṛtam
samadānāṃ kareṇūnāṃ sahasreṇeva kuñjaram R_7,032.016

tam adbhutatamaṃ dṛṣṭvā rākṣasau śukasāraṇau
saṃnivṛttāv upāgamya rāvaṇaṃ tam athocatuḥ R_7,032.017

bṛhatsālapratīkāśaḥ ko 'py asau rākṣaseśvara
narmadāṃ rodhavad ruddhvā krīḍāpayati yoṣitaḥ R_7,032.018

tena bāhusahasreṇa saṃniruddhajalā nadī
sāgarodgārasaṃkāśān udgārān sṛjate muhuḥ R_7,032.019

ity evaṃ bhāṣamāṇau tau niśamya śukasāraṇau
rāvaṇo 'rjuna ity uktvā uttasthau yuddhalālasaḥ R_7,032.020

arjunābhimukhe tasmin prasthite rākṣaseśvare
sakṛd eva kṛto rāvaḥ saraktaḥ preṣito ghanaiḥ R_7,032.021

mahodaramahāpārśvadhūmrākṣaśukasāraṇaiḥ
saṃvṛto rākṣasendras tu tatrāgād yatra so 'rjunaḥ R_7,032.022

nātidīrgheṇa kālena sa tato rākṣaso balī
taṃ narmadā hradaṃ bhīmam ājagāmāñjanaprabhaḥ R_7,032.023

sa tatra strīparivṛtaṃ vāśitābhir iva dvipam
narendraṃ paśyate rājā rākṣasānāṃ tadārjunam R_7,032.024

sa roṣād raktanayano rākṣasendro baloddhataḥ
ity evam arjunāmātyān āha gambhīrayā girā R_7,032.025

amātyāḥ kṣipram ākhyāta haihayasya nṛpasya vai
yuddhārthaṃ samanuprāpto rāvaṇo nāma nāmataḥ R_7,032.026

rāvaṇasya vacaḥ śrutvā mantriṇo 'thārjunasya te
uttasthuḥ sāyudhās taṃ ca rāvaṇaṃ vākyam abruvan R_7,032.027

yuddhasya kālo vijñātaḥ sādhu bhoḥ sādhu rāvaṇa
yaḥ kṣībaṃ strīvṛtaṃ caiva yoddhum icchasi no nṛpam
vāśitāmadhyagaṃ mattaṃ śārdūla iva kuñjaram R_7,032.028

kṣamasvādya daśagrīva uṣyatāṃ rajanī tvayā
yuddhaśraddhā tu yady asti śvas tāta samare 'rjunam R_7,032.029

yadi vāpi tvarā tubhyaṃ yuddhatṛṣṇāsamāvṛtā
nihatyāsmāṃs tato yuddham arjunenopayāsyasi R_7,032.030

tatas te rāvaṇāmātyair amātyāḥ pārthivasya tu
sūditāś cāpi te yuddhe bhakṣitāś ca bubhukṣitaiḥ R_7,032.031

tato halahalāśabdo narmadā tira ābabhau
arjunasyānuyātrāṇāṃ rāvaṇasya ca mantriṇām R_7,032.032

iṣubhis tomaraiḥ śūlair vajrakalpaiḥ sakarṣaṇaiḥ
sarāvaṇān ardayantaḥ samantāt samabhidrutāḥ R_7,032.033

haihayādhipayodhānāṃ vega āsīt sudāruṇaḥ
sanakramīnamakarasamudrasyeva nisvanaḥ R_7,032.034

rāvaṇasya tu te 'mātyāḥ prahastaśukasāraṇāḥ
kārtavīryabalaṃ kruddhā nirdahanty agnitejasaḥ R_7,032.035

arjunāya tu tat karma rāvaṇasya samantriṇaḥ
krīḍamānāya kathitaṃ puruṣair dvārarakṣibhiḥ R_7,032.036

uktvā na bhetavyam iti strījanaṃ sa tato 'rjunaḥ
uttatāra jalāt tasmād gaṅgātoyād ivāñjanaḥ R_7,032.037

krodhadūṣitanetras tu sa tato 'rjuna pāvakaḥ
prajajvāla mahāghoro yugānta iva pāvakaḥ R_7,032.038

sa tūrṇataram ādāya varahemāṅgado gadām
abhidravati rakṣāṃsi tamāṃsīva divākaraḥ R_7,032.039

bāhuvikṣepakaraṇāṃ samudyamya mahāgadām
gāruḍaṃ vegam āsthāya āpapātaiva so 'rjunaḥ R_7,032.040

tasya margaṃ samāvṛtya vindhyo 'rkasyeva parvataḥ
sthito vindhya ivākampyaḥ prahasto musalāyudhaḥ R_7,032.041

tato 'sya musalaṃ ghoraṃ lohabaddhaṃ madoddhataḥ
prahastaḥ preṣayan kruddho rarāsa ca yathāmbudaḥ R_7,032.042

tasyāgre musalasyāgnir aśokāpīḍasaṃnibhaḥ
prahastakaramuktasya babhūva pradahann iva R_7,032.043

ādhāvamānaṃ musalaṃ kārtavīryas tadārjunaḥ
nipuṇaṃ vañcayām āsa sagado gajavikramaḥ R_7,032.044

tatas tam abhidudrāva prahastaṃ haihayādhipaḥ
bhrāmayāṇo gadāṃ gurvīṃ pañcabāhuśatocchrayām R_7,032.045

tenāhato 'tivegena prahasto gadayā tadā
nipapāta sthitaḥ śailo vajrivajrahato yathā R_7,032.046

prahastaṃ patitaṃ dṛṣṭvā mārīcaśukasāraṇāḥ
samahodaradhūmrākṣā apasṛptā raṇājirāt R_7,032.047

apakrānteṣv amātyeṣu prahaste ca nipātite
rāvaṇo 'bhyadravat tūrṇam arjunaṃ nṛpasattamam R_7,032.048

sahasrabāhos tad yuddhaṃ viṃśadbāhoś ca dāruṇam
nṛparākṣasayos tatra ārabdhaṃ lomaharṣaṇam R_7,032.049

sāgarāv iva saṃkṣubdhau calamūlāv ivācalau
tejoyuktāv ivādityau pradahantāv ivānalau R_7,032.050

baloddhatau yathā nāgau vāśitārthe yathā vṛṣau
meghāv iva vinardantau siṃhāv iva balotkaṭau R_7,032.051

rudrakālāv iva kruddhau tau tathā rākṣasārjunau
parasparaṃ gadābhyāṃ tau tāḍayām āsatur bhṛśam R_7,032.052

vajraprahārān acalā yathā ghorān viṣehire
gadāprahārāṃs tadvat tau sahete nararākṣasau R_7,032.053

yathāśaniravebhyas tu jāyate vai pratiśrutiḥ
tathā tābhyāṃ gadāpātair diśaḥ sarvāḥ pratiśrutāḥ R_7,032.054

arjunasya gadā sā tu pātyamānāhitorasi
kāñcanābhaṃ nabhaś cakre vidyutsaudāmanī yathā R_7,032.055

tathaiva rāvaṇenāpi pātyamānā muhur muhuḥ
arjunorasi nirbhāti gadolkeva mahāgirau R_7,032.056

nārjunaḥ khedam āpnoti na rākṣasagaṇeśvaraḥ
samam āsīt tayor yuddhaṃ yathā pūrvaṃ balīndrayoḥ R_7,032.057

śṛṅgair maharṣabhau yadvad dantāgrair iva kuñjarau
parasparaṃ vinighnantau nararākṣasasattamau R_7,032.058

tato 'rjunena kruddhena sarvaprāṇena sā gadā
stanayor antare muktā rāvaṇasya mahāhave R_7,032.059

varadānakṛtatrāṇe sā gadā rāvaṇorasi
durbaleva yathā senā dvidhābhūtāpatat kṣitau R_7,032.060

sa tv arjunapramuktena gadāpātena rāvaṇaḥ
apāsarpad dhanurmātraṃ niṣasāda ca niṣṭanan R_7,032.061

sa vihvalaṃ tad ālakṣya daśagrīvaṃ tato 'rjunaḥ
sahasā pratijagrāha garutmān iva pannagam R_7,032.062

sa taṃ bāhusahasreṇa balād gṛhya daśānanam
babandha balavān rājā baliṃ nārāyaṇo yathā R_7,032.063

badhyamāne daśagrīve siddhacāraṇadevatāḥ
sādhvīti vādinaḥ puṣpaiḥ kiranty arjunamūrdhani R_7,032.064

vyāghro mṛgam ivādāya siṃharāḍ iva dantinam
rarāsa haihayo rājā harṣād ambudavan muhuḥ R_7,032.065

prahastas tu samāśvasto dṛṣṭvā baddhaṃ daśānanam
saha tai rākasaiḥ kruddha abhidudrāva pārthivam R_7,032.066

naktaṃcarāṇāṃ vegas tu teṣām āpatatāṃ babhau
uddhṛta ātapāpāye samudrāṇām ivādbhutaḥ R_7,032.067

muñca muñceti bhāṣantas tiṣṭha tiṣṭheti cāsakṛt
musalāni ca śūlāni utsasarjus tadārjune R_7,032.068

aprāptāny eva tāny āśu asaṃbhrāntas tadārjunaḥ
āyudhāny amarārīṇāṃ jagrāha ripusūdanaḥ R_7,032.069

tatas tair eva rakṣāṃsi durdharaiḥ pravarāyudhaiḥ
bhittvā vidrāvayām āsa vāyur ambudharān iva R_7,032.070

rākṣasāṃs trāsayitvā tu kārtavīryārjunas tadā
rāvaṇaṃ gṛhya nagaraṃ praviveśa suhṛdvṛtaḥ R_7,032.071

sa kīryamāṇaḥ kusumākṣatotkarair dvijaiḥ sapauraiḥ puruhūtasaṃnibhaḥ
tadārjunaḥ saṃpraviveśa tāṃ purīṃ baliṃ nigṛhyaiva sahasralocanaḥ R_7,032.072

rāvaṇagrahaṇaṃ tat tu vāyugrahaṇasaṃnibham
ṛṣiḥ pulastyaḥ śuśrāva kathitaṃ divi daivataiḥ R_7,033.001

tataḥ putrasutasnehāt kampyamāno mahādhṛtiḥ
māhiṣmatīpatiṃ draṣṭum ājagāma mahān ṛṣiḥ R_7,033.002

sa vāyumārgam āsthāya vāyutulyagatir dvijaḥ
purīṃ māhiṣmatīṃ prāpto manaḥsaṃtāpavikramaḥ R_7,033.003

so 'marāvatisaṃkāśāṃ hṛṣṭapuṣṭajanāvṛtām
praviveśa purīṃ brahmā indrasyevāmarāvatīm R_7,033.004

pādacāram ivādityaṃ niṣpatantaṃ sudurdṛśam
tatas te pratyabhijñāya arjunāya nyavedayan R_7,033.005

pulastya iti taṃ śrutvā vacanaṃ haihayādhipaḥ
śirasy añjalim uddhṛtya pratyudgacchad dvijottamam R_7,033.006

purohito 'sya gṛhyārghyaṃ madhuparkaṃ tathaiva ca
purastāt prayayau rājña indrasyeva bṛhaspatiḥ R_7,033.007

tatas tam ṛṣim āyāntam udyantam iva bhāskaram
arjuno dṛśya saṃprāptaṃ vavandendra iveśvaram R_7,033.008

sa tasya madhuparkaṃ ca pādyam arghyaṃ ca dāpayan
pulastyam āha rājendro harṣagadgadayā girā R_7,033.009

adyeyam amarāvatyā tulyā māhiṣmatī kṛtā
adyāhaṃ tu dvijendrendra yasmāt paśyāmi durdṛśam R_7,033.010

adya me kuśalaṃ deva adya me kulam uddhṛtam
yat te devagaṇair vandyau vande 'haṃ caraṇāv imau R_7,033.011

idaṃ rājyam ime putrā ime dārā ime vayam
brahman kiṃ kurma kiṃ kāryam ājñāpayatu no bhavān R_7,033.012

taṃ dharme 'gniṣu bhṛtyeṣu śivaṃ pṛṣṭvātha pārthivam
pulastyovāca rājānaṃ haihayānāṃ tadārjunam R_7,033.013

rājendrāmalapadmākṣapūrṇacandranibhānana
atulaṃ te balaṃ yena daśagrīvas tvayā jitaḥ R_7,033.014

bhayād yasyāvatiṣṭhetāṃ niṣpandau sāgarānilau
so 'yam adya tvayā baddhaḥ pautro me 'tīvadurjayaḥ R_7,033.015

tat putraka yaśaḥ sphītaṃ nāma viśrāvitaṃ tvayā
madvākyād yācyamāno 'dya muñca vatsa daśānanam R_7,033.016

pulastyājñāṃ sa gṛhyātha akiṃcanavaco 'rjunaḥ
mumoca pārthivendrendro rākṣasendraṃ prahṛṣṭavat R_7,033.017

sa taṃ pramuktvā tridaśārim arjunaḥ prapūjya divyābharaṇasragambaraiḥ
ahiṃsākaṃ sakhyam upetya sāgnikaṃ praṇamya sa brahmasutaṃ gṛhaṃ yayau R_7,033.018

pulastyenāpi saṃgamya rākṣasendraḥ pratāpavān
pariṣvaṅgakṛtātithyo lajjamāno visarjitaḥ R_7,033.019

pitāmahasutaś cāpi pulastyo munisattamaḥ
mocayitvā daśagrīvaṃ brahmalokaṃ jagāma saḥ R_7,033.020

evaṃ sa rāvaṇaḥ prāptaḥ kārtavīryāt tu dharṣaṇāt
pulastyavacanāc cāpi punar mokṣam avāptavān R_7,033.021

evaṃ balibhyo balinaḥ santi rāghavanandana
nāvajñā parataḥ kāryā ya icchec chreya ātmanaḥ R_7,033.022

tataḥ sa rājā piśitāśanānāṃ sahasrabāhor upalabhya maitrīm
punar narāṇāṃ kadanaṃ cakāra cacāra sarvāṃ pṛthivīṃ ca darpāt R_7,033.023

arjunena vimuktas tu rāvaṇo rākṣasādhipaḥ
cacāra pṛthivīṃ sarvām anirviṇṇas tathā kṛtaḥ R_7,034.001

rākṣasaṃ vā manuṣyaṃ vā śṛṇute yaṃ balādhikam
rāvaṇas taṃ samāsādya yuddhe hvayati darpitaḥ R_7,034.002

tataḥ kadā cit kiṣkindhāṃ nagarīṃ vālipālitām
gatvāhvayati yuddhāya vālinaṃ hemamālinam R_7,034.003

tatas taṃ vānarāmātyas tāras tārāpitā prabhuḥ
uvāca rāvaṇaṃ vākyaṃ yuddhaprepsum upāgatam R_7,034.004

rākṣasendra gato vālī yas te pratibalo bhavet
nānyaḥ pramukhataḥ sthātuṃ tava śaktaḥ plavaṃgamaḥ R_7,034.005

caturbhyo 'pi samudrebhyaḥ saṃdhyām anvāsya rāvaṇa
imaṃ muhūrtam āyāti vālī tiṣṭha muhūrtakam R_7,034.006

etān asthicayān paśya ya ete śaṅkhapāṇḍurāḥ
yuddhārthinām ime rājan vānarādhipatejasā R_7,034.007

yad vāmṛtarasaḥ pītas tvayā rāvaṇarākṣasa
tathā vālinam āsādya tadantaṃ tava jīvitam R_7,034.008

atha vā tvarase martuṃ gaccha dakṣiṇasāgaram
vālinaṃ drakṣyase tatra bhūmiṣṭham iva bhāskaram R_7,034.009

sa tu tāraṃ vinirbhartsya rāvaṇo rākṣaseśvaraḥ
puṣpakaṃ tat samāruhya prayayau dakṣiṇārṇavam R_7,034.010

tatra hemagiriprakhyaṃ taruṇārkanibhānanam
rāvaṇo vālinaṃ dṛṣṭvā saṃdhyopāsanatatparam R_7,034.011

puṣpakād avaruhyātha rāvaṇo 'ñjanasaṃnibhaḥ
grahītuṃ vālinaṃ tūrṇaṃ niḥśabdapadam ādravat R_7,034.012

yadṛcchayonmīlayatā vālināpi sa rāvaṇaḥ
pāpābhiprāyavān dṛṣṭaś cakāra na ca saṃbhramam R_7,034.013

śaśam ālakṣya siṃho vā pannagaṃ garuḍo yathā
na cintayati taṃ vālī rāvaṇaṃ pāpaniścayam R_7,034.014

jighṛkṣamāṇam adyainaṃ rāvaṇaṃ pāpabuddhinam
kakṣāvalambinaṃ kṛtvā gamiṣyāmi mahārṇavān R_7,034.015

drakṣyanty ariṃ mamāṅkasthaṃ sraṃsitorukarāmbaram
lambamānaṃ daśagrīvaṃ garuḍasyeva pannagam R_7,034.016

ity evaṃ matim āsthāya vālī karṇam upāśritaḥ
japan vai naigamān mantrāṃs tasthau parvatarāḍ iva R_7,034.017

tāv anyonyaṃ jighṛkṣantau harirākṣasapārthivau
prayatnavantau tat karma īhatur baladarpitau R_7,034.018

hastagrāhyaṃ tu taṃ matvā pādaśabdena rāvaṇam
parāṅmukho 'pi jagrāha vālī sarpam ivāṇḍajaḥ R_7,034.019

grahītukāmaṃ taṃ gṛhya rakṣasām īśvaraṃ hariḥ
kham utpapāta vegena kṛtvā kakṣāvalambinam R_7,034.020

sa taṃ pīḍdayamānas tu vitudantaṃ nakhair muhuḥ
jahāra rāvaṇaṃ vālī pavanas toyadaṃ yathā R_7,034.021

atha te rākṣasāmātyā hriyamāṇe daśānane
mumokṣayiṣavo ghorā ravamāṇā hy abhidravan R_7,034.022

anvīyamānas tair vālī bhrājate 'mbaramadhyagaḥ
anvīyamāno meghaughair ambarastha ivāṃśumān R_7,034.023

te 'śaknuvantaḥ saṃprāptaṃ vālinaṃ rākṣasottamāḥ
tasya bāhūruvegena pariśrāntaḥ patanti ca R_7,034.024

vālimārgād apākrāman parvatendrā hi gacchataḥ R_7,034.025

apakṣigaṇasaṃpāto vānarendro mahājavaḥ
kramaśaḥ sāgarān sarvān saṃdhyākālam avandata R_7,034.026

sabhājyamāno bhūtais tu khecaraiḥ khecaro hariḥ
paścimaṃ sāgaraṃ vālī ājagāma sarāvaṇaḥ R_7,034.027

tatra saṃdhyām upāsitvā snātvā japtvā ca vānaraḥ
uttaraṃ sāgaraṃ prāyād vahamāno daśānanam R_7,034.028

uttare sāgare saṃdhyām upāsitvā daśānanam
vahamāno 'gamad vālī pūrvam ambumahānidhim R_7,034.029

tatrāpi saṃdhyām anvāsya vāsaviḥ sa harīśvaraḥ
kiṣkindhābhimukho gṛhya rāvaṇaṃ punar āgamat R_7,034.030

caturṣv api samudreṣu saṃdhyām anvāsya vānaraḥ
rāvaṇodvahanaśrāntaḥ kiṣkindhopavane 'patat R_7,034.031

rāvaṇaṃ tu mumocātha svakakṣāt kapisattamaḥ
kutas tvam iti covāca prahasan rāvaṇaṃ prati R_7,034.032

vismayaṃ tu mahad gatvā śramalokanirīkṣaṇaḥ
rākṣaseśo harīśaṃ tam idaṃ vacanam abravīt R_7,034.033

vānarendra mahendrābha rākṣasendro 'smi rāvaṇaḥ
yuddhepsur ahaṃ saṃprāptaḥ sa cādyāsāditas tvayā R_7,034.034

aho balam aho vīryam aho gambhīratā ca te
yenāhaṃ paśuvad gṛhya bhrāmitaś caturo 'rṇavān R_7,034.035

evam aśrāntavad vīra śīghram eva ca vānara
māṃ caivodvahamānas tu ko 'nyo vīraḥ kramiṣyati R_7,034.036

trayāṇām eva bhūtānāṃ gatir eṣā plavaṃgama
mano'nilasuparṇānāṃ tava vā nātra saṃśayaḥ R_7,034.037

so 'haṃ dṛṣṭabalas tubhyam icchāmi haripuṃgava
tvayā saha ciraṃ sakhyaṃ susnigdhaṃ pāvakāgrataḥ R_7,034.038

dārāḥ putrāḥ puraṃ rāṣṭraṃ bhogācchādanabhojanam
sarvam evāvibhaktaṃ nau bhaviṣyati harīśvara R_7,034.039

tataḥ prajvālayitvāgniṃ tāv ubhau harirākṣasau
bhrātṛtvam upasaṃpannau pariṣvajya parasparam R_7,034.040

anyonyaṃ lambitakarau tatas tau harirākṣasau
kiṣkindhāṃ viśatur hṛṣṭau siṃhau giriguhām iva R_7,034.041

sa tatra māsam uṣitaḥ sugrīva iva rāvaṇaḥ
amātyair āgatair nīcas trailokyotsādanārthibhiḥ R_7,034.042

evam etat purāvṛttaṃ vālinā rāvaṇaḥ prabho
dharṣitaś ca kṛtaś cāpi bhrātā pāvakasaṃnidhau R_7,034.043

balam apratimaṃ rāma vālino 'bhavad uttamam
so 'pi tayā vinirdagdhaḥ śalabho vahninā yathā R_7,034.044

apṛcchata tato rāmo dakṣiṇāśālayaṃ munim
prāñjalir vinayopeta idam āha vaco 'rthavat R_7,035.001

atulaṃ balam etābhyāṃ vālino rāvaṇasya ca
na tv etau hanumadvīryaiḥ samāv iti matir mama R_7,035.002

śauryaṃ dākṣyaṃ balaṃ dhairyaṃ prājñatā nayasādhanam
vikramaś ca prabhāvaś ca hanūmati kṛtālayāḥ R_7,035.003

dṛṣṭvodadhiṃ viṣīdantīṃ tadaiṣa kapivāhinīm
samāśvāsya kapīn bhūyo yojanānāṃ śataṃ plutaḥ R_7,035.004

dharṣayitvā purīṃ laṅkāṃ rāvaṇāntaḥpuraṃ tathā
dṛṣṭvā saṃbhāṣitā cāpi sītā viśvāsitā tathā R_7,035.005

senāgragā mantrisutāḥ kiṃkarā rāvaṇātmajaḥ
ete hanumatā tatra ekena vinipātitāḥ R_7,035.006

bhūyo bandhād vimuktena saṃbhāṣitvā daśānanam
laṅkā bhasmīkṛtā tena pāvakeneva medinī R_7,035.007

na kālasya na śakrasya na viṣṇor vittapasya ca
karmāṇi tāni śrūyante yāni yuddhe hanūmataḥ R_7,035.008

etasya bāhuvīryeṇa laṅkā sītā ca lakṣmaṇaḥ
prāpto mayā jayaś caiva rājyaṃ mitrāṇi bāndhavāḥ R_7,035.009

hanūmān yadi me na syād vānarādhipateḥ sakhā
pravṛttam api ko vettuṃ jānakyāḥ śaktimān bhavet R_7,035.010

kimarthaṃ vālī caitena sugrīvapriyakāmyayā
tadā vaire samutpanne na dagdho vīrudho yathā R_7,035.011

na hi veditavān manye hanūmān ātmano balam
yad dṛṣṭavāñ jīviteṣṭaṃ kliśyantaṃ vānarādhipam R_7,035.012

etan me bhagavan sarvaṃ hanūmati mahāmune
vistareṇa yathātattvaṃ kathayāmarapūjita R_7,035.013

rāghavasya vacaḥ śrutvā hetuyuktam ṛṣis tataḥ
hanūmataḥ samakṣaṃ tam idaṃ vacanam abravīt R_7,035.014

satyam etad raghuśreṣṭha yad bravīṣi hanūmataḥ
na bale vidyate tulyo na gatau na matau paraḥ R_7,035.015

amoghaśāpaiḥ śāpas tu datto 'sya ṛṣibhiḥ purā
na veditā balaṃ yena balī sann arimardanaḥ R_7,035.016

bālye 'py etena yat karma kṛtaṃ rāma mahābala
tan na varṇayituṃ śakyam atibālatayāsya te R_7,035.017

yadi vāsti tv abhiprāyas tac chrotuṃ tava rāghava
samādhāya matiṃ rāma niśāmaya vadāmy aham R_7,035.018

sūryadattavarasvarṇaḥ sumerur nāma parvataḥ
yatra rājyaṃ praśāsty asya keṣarī nāma vai pitā R_7,035.019

tasya bhāryā babhūveṣṭā hy añjaneti pariśrutā
janayām āsa tasyāṃ vai vāyur ātmajam uttamam R_7,035.020

śāliśūkasamābhāsaṃ prāsūtemaṃ tadāñjanā
phalāny āhartukāmā vai niṣkrāntā gahane carā R_7,035.021

eṣa mātur viyogāc ca kṣudhayā ca bhṛśārditaḥ
ruroda śiśur atyarthaṃ śiśuḥ śarabharāḍ iva R_7,035.022

tatodyantaṃ vivasvantaṃ japāpuṣpotkaropamam
dadṛśe phalalobhāc ca utpapāta raviṃ prati R_7,035.023

bālārkābhimukho bālo bālārka iva mūrtimān
grahītukāmo bālārkaṃ plavate 'mbaramadhyagaḥ R_7,035.024

etasmin plavamāne tu śiśubhāve hanūmati
devadānavasiddhānāṃ vismayaḥ sumahān abhūt R_7,035.025

nāpy evaṃ vegavān vāyur garuḍo na manas tathā
yathāyaṃ vāyuputras tu kramate 'mbaram uttamam R_7,035.026

yadi tāvac chiśor asya īdṛśau gativikramau
yauvanaṃ balam āsādya kathaṃ vego bhaviṣyati R_7,035.027

tam anuplavate vāyuḥ plavantaṃ putram ātmanaḥ
sūryadāhabhayād rakṣaṃs tuṣāracayaśītalaḥ R_7,035.028

bahuyojanasāhasraṃ kramaty eṣa tato 'mbaram
pitur balāc ca bālyāc ca bhāskarābhyāśam āgataḥ R_7,035.029

śiśur eṣa tv adoṣajña iti matvā divākaraḥ
kāryaṃ cātra samāyattam ity evaṃ na dadāha saḥ R_7,035.030

yam eva divasaṃ hy eṣa grahītuṃ bhāskaraṃ plutaḥ
tam eva divasaṃ rāhur jighṛkṣati divākaram R_7,035.031

anena ca parāmṛṣṭo rāma sūryarathopari
apakrāntas tatas trasto rāhuś candrārkamardanaḥ R_7,035.032

sa indrabhavanaṃ gatvā saroṣaḥ siṃhikāsutaḥ
abravīd bhrukuṭīṃ kṛtvā devaṃ devagaṇair vṛtam R_7,035.033

bubhukṣāpanayaṃ dattvā candrārkau mama vāsava
kim idaṃ tat tvayā dattam anyasya balavṛtrahan R_7,035.034

adyāhaṃ parvakāle tu jighṛkṣuḥ sūryam āgataḥ
athānyo rāhur āsādya jagrāha sahasā ravim R_7,035.035

sa rāhor vacanaṃ śrutvā vāsavaḥ saṃbhramānvitaḥ
utpapātāsanaṃ hitvā udvahan kāñcanasrajam R_7,035.036

tataḥ kailāsakūṭābhaṃ caturdantaṃ madasravam
śṛṅgārakāriṇaṃ prāṃśuṃ svarṇaghaṇṭāṭṭahāsinam R_7,035.037

indraḥ karīndram āruhya rāhuṃ kṛtvā puraḥsaram
prāyād yatrābhavat sūryaḥ sahānena hanūmatā R_7,035.038

athātirabhasenāgād rāhur utsṛjya vāsavam
anena ca sa vai dṛṣṭa ādhāvañ śailakūṭavat R_7,035.039

tataḥ sūryaṃ samutsṛjya rāhum evam avekṣya ca
utpapāta punar vyoma grahītuṃ siṃhikāsutam R_7,035.040

utsṛjyārkam imaṃ rāma ādhāvantaṃ plavaṃgamam
dṛṣṭvā rāhuḥ parāvṛtya mukhaśeṣaḥ parāṅmukhaḥ R_7,035.041

indram āśaṃsamānas tu trātāraṃ siṃhikāsutaḥ
indra indreti saṃtrāsān muhur muhur abhāṣata R_7,035.042

rāhor vikrośamānasya prāg evālakṣitaḥ svaraḥ
śrutvendrovāca mā bhaiṣīr ayam enaṃ nihanmy aham R_7,035.043

airāvataṃ tato dṛṣṭvā mahat tad idam ity api
phalaṃ taṃ hastirājānam abhidudrāva mārutiḥ R_7,035.044

tadāsya dhāvato rūpam airāvatajighṛkṣayā
muhūrtam abhavad ghoram indrāgnyor iva bhāsvaram R_7,035.045

evam ādhāvamānaṃ tu nātikruddhaḥ śacīpatiḥ
hastāntenātimuktena kuliśenābhyatāḍayat R_7,035.046

tato girau papātaiṣa indravajrābhitāḍitaḥ
patamānasya caitasya vāmo hanur abhajyata R_7,035.047

tasmiṃs tu patite bāle vajratāḍanavihvale
cukrodhendrāya pavanaḥ prajānām aśivāya ca R_7,035.048

viṇmūtrāśayam āvṛtya prajāsv antargataḥ prabhuḥ
rurodha sarvabhūtāni yathā varṣāṇi vāsavaḥ R_7,035.049

vāyuprakopād bhūtāni nirucchvāsāni sarvataḥ
saṃdhibhir bhajyamānāni kāṣṭhabhūtāni jajñire R_7,035.050

niḥsvadhaṃ nirvaṣaṭkāraṃ niṣkriyaṃ dharmavarjitam
vāyuprakopāt trailokyaṃ nirayastham ivābabhau R_7,035.051

tataḥ prajāḥ sagandharvāḥ sadevāsuramānuṣāḥ
prajāpatiṃ samādhāvann asukhārtāḥ sukhaiṣiṇaḥ R_7,035.052

ūcuḥ prāñjalayo devā darodaranibhodarāḥ
tvayā sma bhagavan sṛṣṭāḥ prajānātha caturvidhāḥ R_7,035.053

tvayā datto 'yam asmākam āyuṣaḥ pavanaḥ patiḥ
so 'smān prāṇeśvaro bhūtvā kasmād eṣo 'dya sattama R_7,035.054

rurodha duḥkhaṃ janayann antaḥpura iva striyaḥ
tasmāt tvāṃ śaraṇaṃ prāptā vāyunopahatā vibho R_7,035.055

vāyusaṃrodhajaṃ duḥkham idaṃ no nuda śatruhan R_7,035.056

etat prajānāṃ śrutvā tu prajānāthaḥ prajāpatiḥ
kāraṇād iti tān uktvā prajāḥ punar abhāṣata R_7,035.057

yasmin vaḥ kāraṇe vāyuś cukrodha ca rurodha ca
prajāḥ śṛṇudhvaṃ tat sarvaṃ śrotavyaṃ cātmanaḥ kṣamam R_7,035.058

putras tasyāmareśena indreṇādya nipātitaḥ
rāhor vacanam ājñāya rājñā vaḥ kopito 'nilaḥ R_7,035.059

aśarīraḥ śarīreṣu vāyuś carati pālayan
śarīraṃ hi vinā vāyuṃ samatāṃ yāti reṇubhiḥ R_7,035.060

vāyuḥ prāṇāḥ sukhaṃ vāyur vāyuḥ sarvam idaṃ jagat
vāyunā saṃparityaktaṃ na sukhaṃ vindate jagat R_7,035.061

adyaiva ca parityaktaṃ vāyunā jagad āyuṣā
adyaiveme nirucchvāsāḥ kāṣṭhakuḍyopamāḥ sthitāḥ R_7,035.062

tad yāmas tatra yatrāste māruto rukprado hi vaḥ
mā vināśaṃ gamiṣyāma aprasādyāditeḥ sutam R_7,035.063

tataḥ prajābhiḥ sahitaḥ prajāpatiḥ sadevagandharvabhujaṃgaguhyakaḥ
jagāma tatrāsyati yatra mārutaḥ sutaṃ surendrābhihataṃ pragṛhya saḥ R_7,035.064

tato 'rkavaiśvānarakāñcanaprabhaṃ sutaṃ tadotsaṅgagataṃ sadāgateḥ
caturmukho vīkṣya kṛpām athākarot sadevasiddharṣibhujaṃgarākṣasaḥ R_7,035.065

tataḥ pitāmahaṃ dṛṣṭvā vāyuḥ putravadhārditaḥ
śiśukaṃ taṃ samādāya uttasthau dhātur agrataḥ R_7,036.001

calatkuṇḍalamaulisraktapanīyavibhūṣaṇaḥ
pādayor nyapatad vāyus tisro 'vasthāya vedhase R_7,036.002

taṃ tu vedavidādyas tu lambābharaṇaśobhinā
vāyum utthāpya hastena śiśuṃ taṃ parimṛṣṭavān R_7,036.003

spṛṣṭamātras tataḥ so 'tha salīlaṃ padmajanmanā
jalasiktaṃ yathā sasyaṃ punar jīvitam āptavān R_7,036.004

prāṇavantam imaṃ dṛṣṭvā prāṇo gandhavaho mudā
cacāra sarvabhūteṣu saṃniruddhaṃ yathāpurā R_7,036.005

marudrogavinirmuktāḥ prajā vai muditābhavan
śītavātavinirmuktāḥ padminya iva sāmbujāḥ R_7,036.006

tatas triyugmas trikakut tridhāmā tridaśārcitaḥ
uvāca devatā brahmā mārutapriyakāmyayā R_7,036.007

bho mahendrāgnivaruṇadhaneśvaramaheśvarāḥ
jānatām api tat sarvaṃ hitaṃ vakṣyāmi śrūyatām R_7,036.008

anena śiśunā kāryaṃ kartavyaṃ vo bhaviṣyati
dadatāsya varān sarve mārutasyāsya tuṣṭidān R_7,036.009

tataḥ sahasranayanaḥ prītiraktaḥ śubhānanaḥ
kuśe śayamayīṃ mālāṃ samutkṣipyedam abravīt R_7,036.010

matkarotsṛṣṭavajreṇa hanur asya yathā kṣataḥ
nāmnaiṣa kapiśārdūlo bhavitā hanumān iti R_7,036.011

aham evāsya dāsyāmi paramaṃ varam uttamam
ataḥ prabhṛti vajrasya mamāvadhyo bhaviṣyati R_7,036.012

mārtāṇḍas tv abravīt tatra bhagavāṃs timirāpahaḥ
tejaso 'sya madīyasya dadāmi śatikāṃ kalām R_7,036.013

yadā tu śāstrāṇy adhyetuṃ śaktir asya bhaviṣyati
tadāsya śāstraṃ dāsyāmi yena vāgmī bhaviṣyati R_7,036.014

varuṇaś ca varaṃ prādān nāsya mṛtyur bhaviṣyati
varṣāyutaśatenāpi matpāśād udakād api R_7,036.015

yamo 'pi daṇḍāvadhyatvam arogatvaṃ ca nityaśaḥ
diśate 'sya varaṃ tuṣṭa aviṣādaṃ ca saṃyuge R_7,036.016

gadeyaṃ māmikā nainaṃ saṃyugeṣu vadhiṣyati
ity evaṃ varadaḥ prāha tadā hy ekākṣipiṅgalaḥ R_7,036.017

matto madāyudhānāṃ ca na vadhyo 'yaṃ bhaviṣyati
ity evaṃ śaṃkareṇāpi datto 'sya paramo varaḥ R_7,036.018

sarveṣāṃ brahmadaṇḍānām avadhyo 'yaṃ bhaviṣyati
dīrghāyuś ca mahātmā ca iti brahmābravīd vacaḥ R_7,036.019

viśvakarmā tu dṛṣṭvainaṃ bālasūryopamaṃ śiśum
śilpināṃ pravaraḥ prāha varam asya mahāmatiḥ R_7,036.020

vinirmitāni devānām āyudhānīha yāni tu
teṣāṃ saṃgrāmakāle tu avadhyo 'yaṃ bhaviṣyati R_7,036.021

tataḥ surāṇāṃ tu varair dṛṣṭvā hy enam alaṃkṛtam
caturmukhas tuṣṭamukho vāyum āha jagadguruḥ R_7,036.022

amitrāṇāṃ bhayakaro mitrāṇām abhayaṃkaraḥ
ajeyo bhavitā te 'tra putro mārutamārutiḥ R_7,036.023

rāvaṇotsādanārthāni rāmaprītikarāṇi ca
romaharṣakarāṇy eṣa kartā karmāṇi saṃyuge R_7,036.024

evam uktvā tam āmantrya mārutaṃ te 'maraiḥ saha
yathāgataṃ yayuḥ sarve pitāmahapurogamāḥ R_7,036.025

so 'pi gandhavahaḥ putraṃ pragṛhya gṛham ānayat
añjanāyāstam ākhyāya varaṃ dattaṃ viniḥsṛtaḥ R_7,036.026

prāpya rāma varān eṣa varadānabalānvitaḥ
balenātmani saṃsthena so 'pūryata yathārṇavaḥ R_7,036.027

balenāpūryamāṇo hi eṣa vānarapuṃgavaḥ
āśrameṣu maharṣīṇām aparādhyati nirbhayaḥ R_7,036.028

srugbhāṇḍān agnihotraṃ ca valkalānāṃ ca saṃcayān
bhagnavicchinnavidhvastān suśāntānāṃ karoty ayam R_7,036.029

sarveṣāṃ brahmadaṇḍānām avadhyaṃ brahmaṇā kṛtam
jānanta ṛṣayas taṃ vai kṣamante tasya nityaśaḥ R_7,036.030

yadā keṣariṇā tv eṣa vāyunā sāñjanena ca
pratiṣiddho 'pi maryādāṃ laṅghayaty eva vānaraḥ R_7,036.031

tato maharṣayaḥ kruddhā bhṛgvaṅgirasavaṃśajāḥ
śepur enaṃ raghuśreṣṭha nātikruddhātimanyavaḥ R_7,036.032

bādhase yat samāśritya balam asmān plavaṃgama
tad dīrghakālaṃ vettāsi nāsmākaṃ śāpamohitaḥ R_7,036.033

tatas tu hṛtatejaujā maharṣivacanaujasā
eṣo śramāṇi nātyeti mṛdubhāvagataś caran R_7,036.034

atha ṛkṣarajā nāma vālisugrīvayoḥ pitā
sarvavānararājāsīt tejasā iva bhāskaraḥ R_7,036.035

sa tu rājyaṃ ciraṃ kṛtvā vānarāṇāṃ harīśvaraḥ
tatas tvarkṣarajā nāma kāladharmeṇa saṃgataḥ R_7,036.036

tasminn astamite vālī mantribhir mantrakovidaiḥ
pitrye pade kṛto rājā sugrīvo vālinaḥ pade R_7,036.037

sugrīveṇa samaṃ tv asya advaidhaṃ chidravarjitam
ahāryaṃ sakhyam abhavad anilasya yathāgninā R_7,036.038

eṣa śāpavaśād eva na vedabalam ātmanaḥ
vālisugrīvayor vairaṃ yadā rāma samutthitam R_7,036.039

na hy eṣa rāma sugrīvo bhrāmyamāṇo 'pi vālinā
vedayāno na ca hy eṣa balam ātmani mārutiḥ R_7,036.040

parākramotsāhamatipratāpaiḥ sauśīlyamādhuryanayānayaiś ca
gāmbhīryacāturyasuvīryadhairyair hanūmataḥ ko 'py adhiko 'sti loke R_7,036.041

asau purā vyākaraṇaṃ grahīṣyan sūryonmukhaḥ pṛṣṭhagamaḥ kapīndraḥ
udyadgirer astagiriṃ jagāma granthaṃ mahad dhārayad aprameyaḥ R_7,036.042

pravīvivikṣor iva sāgarasya lokān didhakṣor iva pāvakasya
lokakṣayeṣv eva yathāntakasya hanūmataḥ sthāsyati kaḥ purastāt R_7,036.043

eṣo 'pi cānye ca mahākapīndrāḥ sugrīvamaindadvividāḥ sanīlāḥ
satāratāreyanalāḥ sarambhās tvatkāraṇād rāma surair hi sṛṣṭāḥ R_7,036.044

tad etat kathitaṃ sarvaṃ yan māṃ tvaṃ paripṛcchasi
hanūmato bālabhāve karmaitat kathitaṃ mayā R_7,036.045

dṛṣṭaḥ saṃbhāṣitaś cāsi rāma gacchamahe vayam
evam uktvā gatāḥ sarve ṛṣayas te yathāgatam R_7,036.046

vimṛśya ca tato rāmo vayasyam akutobhayam
pratardanaṃ kāśipatiṃ pariṣvajyedam abravīt R_7,037.001

darśitā bhavatā prītir darśitaṃ sauhṛdaṃ param
udyogaś ca kṛto rājan bharatena tvayā saha R_7,037.002

tad bhavān adya kāśeyīṃ purīṃ vārāṇasīṃ vraja
ramaṇīyāṃ tvayā guptāṃ suprākārāṃ sutoraṇām R_7,037.003

etāvad uktvā utthāya kākutsthaḥ paramāsanāt
paryaṣvajata dharmātmā nirantaram urogatam R_7,037.004

visṛjya taṃ vayasyaṃ sa svāgatān pṛthivīpatīn
prahasan rāghavo vākyam uvāca madhurākṣaram R_7,037.005

bhavatāṃ prītir avyagrā tejasā parirakṣitā
dharmaś ca niyato nityaṃ satyaṃ ca bhavatāṃ sadā R_7,037.006

yuṣmākaṃ ca prabhāvena tejasā ca mahātmanām
hato durātmā durbuddhī rāvaṇo rākṣasādhipaḥ R_7,037.007

hetumātram ahaṃ tatra bhavatāṃ tejasāṃ hataḥ
rāvaṇaḥ sagaṇo yuddhe saputraḥ sahabāndhavaḥ R_7,037.008

bhavantaś ca samānītā bharatena mahātmanā
śrutvā janakarājasya kānane tanayāṃ hṛtām R_7,037.009

udyuktānāṃ ca sarveṣāṃ pārthivānāṃ mahātmanām
kālo hy atītaḥ sumahān gamane rocatāṃ matiḥ R_7,037.010

pratyūcus taṃ ca rājāno harṣeṇa mahatānvitāḥ
diṣṭyā tvaṃ vijayī rāma rājyaṃ cāpi pratiṣṭhitam R_7,037.011

diṣṭyā pratyāhṛtā sītā diṣṭyā śatruḥ parājitaḥ
eṣa naḥ paramaḥ kāma eṣā naḥ kīrtir uttamā R_7,037.012

yat tvāṃ vijayinaṃ rāma paśyāmo hataśātravam
upapannaṃ ca kākutstha yat tvam asmān praśaṃsasi R_7,037.013

praśaṃsārhā hi jānanti praśaṃsāṃ vaktum īdṛśīm
āpṛcchāmo gamiṣyāmo hṛdistho naḥ sadā bhavān R_7,037.014

bhavec ca te mahārāja prītir asmāsu nityadā R_7,037.015

te prayātā mahātmānaḥ pārthivāḥ sarvato diśam
kampayanto mahīṃ vīrāḥ svapurāṇi prahṛṣṭavat R_7,038.001

akṣauhiṇī sahasrais te samavetās tv anekaśaḥ
hṛṣṭāḥ pratigatāḥ sarve rāghavārthe samāgatāḥ R_7,038.002

ūcuś caiva mahīpālā baladarpasamanvitāḥ
na nāma rāvaṇaṃ yuddhe paśyāmaḥ purataḥ sthitam R_7,038.003

bharatena vayaṃ paścāt samānītā nirarthakam
hatā hi rākṣasās tatra pārthivaiḥ syur na saṃśayaḥ R_7,038.004

rāmasya bāhuvīryeṇa pālitā lakṣmaṇasya ca
sukhaṃ pāre samudrasya yudhyema vigatajvarāḥ R_7,038.005

etāś cānyāś ca rājānaḥ kathās tatra sahasraśaḥ
kathayantaḥ svarāṣṭrāṇi viviśus te mahārathāḥ R_7,038.006

yathāpurāṇi te gatvā ratnāni vividhāni ca
rāmāya priyakāmārtham upahārān nṛpā daduḥ R_7,038.007

aśvān ratnāni vastrāṇi hastinaś ca madotkaṭān
candanāni ca divyāni divyāny ābharaṇāni ca R_7,038.008

bharato lakṣmaṇaś caiva śatrughnaś ca mahārathaḥ
ādāya tāni ratnāni ayodhyām agaman punaḥ R_7,038.009

āgatāś ca purīṃ ramyām ayodhyāṃ puruṣarṣabhāḥ
daduḥ sarvāṇi ratnāni rāghavāya mahātmane R_7,038.010

pratigṛhya ca tat sarvaṃ prītiyuktaḥ sa rāghavaḥ
sarvāṇi tāni pradadau sugrīvāya mahātmane R_7,038.011

vibhīṣaṇāya ca dadau ye cānye ṛkṣavānarāḥ
hanūmatpramukhā vīrā rākṣasāś ca mahābalāḥ R_7,038.012

te sarve hṛṣṭamanaso rāmadattāni tāny atha
śirobhir dhārayām āsur bāhubhiś ca mahābalāḥ R_7,038.013

papuś caiva sugandhīni madhūni vividhāni ca
māṃsāni ca sumṛṣṭāni phalāny āsvādayanti ca R_7,038.014

evaṃ teṣāṃ nivasatāṃ māsaḥ sāgro gatas tadā
muhūrtam iva tat sarvaṃ rāmabhaktyā samarthayan R_7,038.015

reme rāmaḥ sa taiḥ sārdhaṃ vānaraiḥ kāmarūpibhiḥ
rājabhiś ca mahāvīryai rākṣasaiś ca mahābalaiḥ R_7,038.016

evaṃ teṣāṃ yayau māso dvitīyaḥ śaiśiraḥ sukham
vānarāṇāṃ prahṛṣṭānāṃ rākṣasānāṃ ca sarvaśaḥ R_7,038.017

tathā sma teṣāṃ vasatām ṛkṣavānararakṣasām
rāghavas tu mahātejāḥ sugrīvam idam abravīt R_7,039.001

gamyatāṃ saumya kiṣkindhāṃ durādharṣaṃ surāsuraiḥ
pālayasva sahāmātyai rājyaṃ nihatakaṇṭakam R_7,039.002

aṅgadaṃ ca mahābāho prītyā paramayānvitaḥ
paśya tvaṃ hanumantaṃ ca nalaṃ ca sumahābalam R_7,039.003

suṣeṇaṃ śvaśuraṃ śūraṃ tāraṃ ca balināṃ varam
kumudaṃ caiva durdharṣaṃ nīlaṃ ca sumahābalam R_7,039.004

vīraṃ śatabaliṃ caiva maindaṃ dvividam eva ca
gajaṃ gavākṣaṃ gavayaṃ śarabhaṃ ca mahābalam R_7,039.005

ṛkṣarājaṃ ca durdharṣaṃ jāmbavantaṃ mahābalam
paśya prītisamāyukto gandhamādanam eva ca R_7,039.006

ye cānye sumahātmāno madarthe tyaktajīvitāḥ
paśya tvaṃ prītisaṃyukto mā caiṣāṃ vipriyaṃ kṛthāḥ R_7,039.007

evam uktvā ca sugrīvaṃ praśasya ca punaḥ punaḥ
vibhīṣaṇam athovāca rāmo madhurayā girā R_7,039.008

taṅkāṃ praśādhi dharmeṇa saṃmato hy asi pārthiva
purasya rākṣasānāṃ ca bhrātur vaiśvaraṇasya ca R_7,039.009

mā ca buddhim adharme tvaṃ kuryā rājan kathaṃ cana
buddhimanto hi rājāno dhruvam aśnanti medinīm R_7,039.010

ahaṃ ca nityaśo rājan sugrīvasahitas tvayā
smartavyaḥ parayā prītyā gaccha tvaṃ vigatajvaraḥ R_7,039.011

rāmasya bhāṣitaṃ śrutvā ṛṣkavānararākṣasāḥ
sādhu sādhv iti kākutsthaṃ praśaśaṃsuḥ punaḥ punaḥ R_7,039.012

tava buddhir mahābāho vīryam adbhutam eva ca
mādhuryaṃ paramaṃ rāma svayambhor iva nityadā R_7,039.013

teṣām evaṃ bruvāṇānāṃ vānarāṇāṃ ca rakṣasām
hanūmatpraṇato bhūtvā rāghavaṃ vākyam abravīt R_7,039.014

sneho me paramo rājaṃs tvayi nityaṃ pratiṣṭhitaḥ
bhaktiś ca niyatā vīra bhāvo nānyatra gacchati R_7,039.015

yāvad rāmakathāṃ vīra śroṣye 'haṃ pṛthivītale
tāvac charīre vatsyantu mama prāṇā na saṃśayaḥ R_7,039.016

evaṃ bruvāṇaṃ rājendro hanūmantam athāsanāt
utthāya ca pariṣvajya vākyam etad uvāca ha R_7,039.017

evam etat kapiśreṣṭha bhavitā nātra saṃśayaḥ
lokā hi yāvat sthāsyanti tāvat sthāsyati me kathā R_7,039.018

cariṣyati kathā yāval lokān eṣā hi māmikā
tāvac charīre vatsyanti prāṇās tava na saṃśayaḥ R_7,039.019

tato 'sya hāraṃ candrābhaṃ mucya kaṇṭhāt sa rāghavaḥ
vaidūryataralaṃ snehād ābabandhe hanūmati R_7,039.020

tenorasi nibaddhena hāreṇa sa mahākapiḥ
rarāja hemaśailendraś candreṇākrāntamastakaḥ R_7,039.021

śrutvā tu rāghavasyaitad utthāyotthāya vānarāḥ
praṇamya śirasā pādau prajagmus te mahābalāḥ R_7,039.022

sugrīvaś caiva rāmeṇa pariṣvakto mahābhujaḥ
vibhīṣaṇaś ca dharmātmā nirantaram urogataḥ R_7,039.023

sarve ca te bāṣpagalāḥ sāśrunetrā vicetasaḥ
saṃmūḍhā iva duḥkhena tyajante rāghavaṃ tadā R_7,039.024

visṛjya ca mahābāhur ṛkṣavānararākṣasān
bhrātṛbhiḥ sahito rāmaḥ pramumoda sukhī sukham R_7,040.001

athāparāhṇasamaye bhrātṛbhiḥ saha rāghavaḥ
śuśrāva madhurāṃ vāṇīm antarikṣāt prabhāṣitām R_7,040.002

saumya rāma nirīkṣasva saumyena vadanena mām
kailāsaśikharāt prāptaṃ viddhi māṃ puṣkaraṃ prabho R_7,040.003

tava śāsanam ājñāya gato 'smi dhanadaṃ prati
upasthātuṃ naraśreṣṭha sa ca māṃ pratyabhāṣata R_7,040.004

nirjitas tvaṃ narendreṇa rāghaveṇa mahātmanā
nihatya yudhi durdharṣaṃ rāvaṇaṃ rākṣasādhipam R_7,040.005

mamāpi paramā prītir hate tasmin durātmani
rāvaṇe sagaṇe saumya saputrāmātyabāndhave R_7,040.006

sa tvaṃ rāmeṇa laṅkāyāṃ nirjitaḥ paramātmanā
vaha saumya tam eva tvam aham ājñāpayāmi te R_7,040.007

eṣa me paramaḥ kāmo yat tvaṃ rāghavanandanam
vaher lokasya saṃyānaṃ gacchasva vigatajvaraḥ R_7,040.008

tacchāsanam ahaṃ jñātvā dhanadasya mahātmanaḥ
tvatsakāśaṃ punaḥ prāptaḥ sa evaṃ pratigṛhṇa mām R_7,040.009

bāḍham ity eva kākutsthaḥ puṣpakaṃ samapūjayat
lājākṣataiś ca puṣpaiś ca gandhaiś ca susugandhibhiḥ R_7,040.010

gamyatāṃ ca yathākāmam āgacches tvaṃ yadā smare
evam astv iti rāmeṇa visṛṣṭaḥ puṣpakaḥ punaḥ
abhipretāṃ diśaṃ prāyāt puṣpakaḥ puṣpabhūṣitaḥ R_7,040.011

evam antarhite tasmin puṣpake vividhātmani
bharataḥ prāñjalir vākyam uvāca raghunandanam R_7,040.012

atyadbhutāni dṛśyante tvayi rājyaṃ praśāsati
amānuṣāṇāṃ sattvānāṃ vyāhṛtāni muhur muhuḥ R_7,040.013

anāmayāc ca martyānāṃ sāgro māso gato hy ayam
jīrṇānām api sattvānāṃ mṛtyur nāyāti rāghava R_7,040.014

putrān nāryaḥ prasūyante vapuṣmantaś ca mānavāḥ
harṣaś cābhyadhiko rājañ janasya puravāsinaḥ R_7,040.015

kāle ca vāsavo varṣaṃ pātayaty amṛtopamam
vāyavaś cāpi vāyante sparśavantaḥ sukhapradāḥ R_7,040.016

īdṛśo naś ciraṃ rājā bhavatv iti nareśvara
kathayanti pure paurā janā janapadeṣu ca R_7,040.017

etā vācaḥ sumadhurā bharatena samīritāḥ
śrutvā rāmo mudā yuktaḥ pramumoda sukhī sukham R_7,040.018

sa visṛjya tato rāmaḥ puṣpakaṃ hemabhūṣitam
praviveśa mahābāhur aśokavanikāṃ tadā R_7,041.001

candanāgarucūtaiś ca tuṅgakāleyakair api
devadāruvanaiś cāpi samantād upaśobhitām R_7,041.002

priyaṅgubhiḥ kadambaiś ca tathā kurabakair api
jambūbhiḥ pāṭalībhiś ca kovidāraiś ca saṃvṛtām R_7,041.003

sarvadā kusumai ramyaiḥ phalavadbhir manoramaiḥ
cārupallavapuṣpāḍhyair mattabhramarasaṃkulaiḥ R_7,041.004

kokilair bhṛṅgarājaiś ca nānāvarṇaiś ca pakṣibhiḥ
śobhitāṃ śataśaś citraiś cūtavṛkṣāvataṃsakaiḥ R_7,041.005

śātakumbhanibhāḥ ke cit ke cid agniśikhopamāḥ
nīlāñjananibhāś cānye bhānti tatra sma pādapāḥ R_7,041.006

dīrghikā vividhākārāḥ pūrṇāḥ paramavāriṇā
mahārhamaṇisopānasphaṭikāntarakuṭṭimāḥ R_7,041.007

phullapadmotpalavanāś cakravākopaśobhitāḥ
prākārair vividhākāraiḥ śobhitāś ca śilātalaiḥ R_7,041.008

tatra tatra vanoddeśe vaidūryamaṇisaṃnibhaiḥ
śādvalaiḥ paramopetāḥ puṣpitadrumasaṃyutāḥ R_7,041.009

nandanaṃ hi yathendrasya brāhmaṃ caitrarathaṃ yathā
tathārūpaṃ hi rāmasya kānanaṃ tan niveśitam R_7,041.010

bahvāsanagṛhopetāṃ latāgṛhasamāvṛtām
aśokavanikāṃ sphītāṃ praviśya raghunandanaḥ R_7,041.011

āsane tu śubhākāre puṣpastabakabhūṣite
kuthāstaraṇasaṃvīte rāmaḥ saṃniṣasāda ha R_7,041.012

sītāṃ saṃgṛhya bāhubhyāṃ madhumaireyam uttamam
pāyayām āsa kākutsthaḥ śacīm indro yathāmṛtam R_7,041.013

māṃsāni ca vicitrāṇi phalāni vividhāni ca
rāmasyābhyavahārārthaṃ kiṃkarās tūrṇam āharan R_7,041.014

upanṛtyanti rājānaṃ nṛtyagītaviśāradāḥ
bālāś ca rūpavatyaś ca striyaḥ pānavaśaṃ gatāḥ R_7,041.015

evaṃ rāmo mudā yuktaḥ sītāṃ surucirānanām
ramayām āsa vaidehīm ahany ahani devavat R_7,041.016

tathā tu ramamāṇasya tasyaivaṃ śiśiraḥ śubhaḥ
atyakrāman narendrasya rāghavasya mahātmanaḥ R_7,041.017

pūrvāhṇe paurakṛtyāni kṛtvā dharmeṇa dharmavit
śeṣaṃ divasabhāgārdham antaḥpuragato 'bhavat R_7,041.018

sītā ca devakāryāṇi kṛtvā paurvāhṇikāni tu
śvaśrūṇām aviśeṣeṇa sarvāsāṃ prāñjaliḥ sthitā R_7,041.019

tato rāmam upāgacchad vicitrabahubhūṣaṇā
triviṣṭape sahasrākṣam upaviṣṭaṃ yathā śacī R_7,041.020

dṛṣṭvā tu rāghavaḥ patnīṃ kalyāṇena samanvitām
praharṣam atulaṃ lebhe sādhu sādhv iti cābravīt R_7,041.021

apatyalābho vaidehi mamāyaṃ samupasthitaḥ
kim icchasi hi tad brūhi kaḥ kāmaḥ kriyatāṃ tava R_7,041.022

prahasantī tu vaidehī rāmaṃ vākyam athābravīt
tapovanāni puṇyāni draṣṭum icchāmi rāghava R_7,041.023

gaṅgātīre niviṣṭāni ṛṣīṇāṃ puṇyakarmaṇām
phalamūlāśināṃ vīra pādamūleṣu vartitum R_7,041.024

eṣa me paramaḥ kāmo yan mūlaphalabhojiṣu
apy ekarātraṃ kākutstha vaseyaṃ puṇyaśāliṣu R_7,041.025

tatheti ca pratijñātaṃ rāmeṇākliṣṭakarmaṇā
visrabdhā bhava vaidehi śvo gamiṣyasy asaṃśayam R_7,041.026

evam uktvā tu kākutstho maithilīṃ janakātmajām
madhyakakṣāntaraṃ rāmo nirjagāma suhṛdvṛtaḥ R_7,041.027

tatropaviṣṭaṃ rājānam upāsante vicakṣaṇāḥ
kathānāṃ bahurūpāṇāṃ hāsyakārāḥ samantataḥ R_7,042.001

vijayo madhumattaś ca kāśyapaḥ piṅgalaḥ kuśaḥ
surājiḥ kāliyo bhadro dantavakraḥ samāgadhaḥ R_7,042.002

ete kathā bahuvidhā parihāsasamanvitāḥ
kathayanti sma saṃhṛṣṭā rāghavasya mahātmanaḥ R_7,042.003

tataḥ kathāyāṃ kasyāṃ cid rāghavaḥ samabhāṣata
kāḥ kathā nagare bhadra vartante viṣayeṣu ca R_7,042.004

mām āśritāni kāny āhuḥ paurajānapadā janāḥ
kiṃ ca sītāṃ samāśritya bharataṃ kiṃ nu lakṣmaṇam R_7,042.005

kiṃ nu śatrughnam āśritya kaikeyīṃ mātaraṃ ca me
vaktavyatāṃ ca rājāno nave rājye vrajanti hi R_7,042.006

evam ukte tu rāmeṇa bhadraḥ prāñjalir abravīt
sthitāḥ kathāḥ śubhā rājan vartante puravāsinām R_7,042.007

ayaṃ tu vijayaḥ saumya daśagrīvavadhāśritaḥ
bhūyiṣṭhaṃ svapure pauraiḥ kathyate puruṣarṣabha R_7,042.008

evam uktas tu bhadreṇa rāghavo vākyam abravīt
kathayasva yathātathyaṃ sarvaṃ niravaśeṣataḥ R_7,042.009

śubhāśubhāni vākyāni yāny āhuḥ puravāsinaḥ
śrutvedānīṃ śubhaṃ kuryāṃ na kuryām aśubhāni ca R_7,042.010

kathayasva ca visrabdho nirbhayo vigatajvaraḥ
kathayante yathā paurā janā janapadeṣu ca R_7,042.011

rāghaveṇaivam uktas tu bhadraḥ suruciraṃ vacaḥ
pratyuvāca mahābāhuṃ prāñjaliḥ susamāhitaḥ R_7,042.012

śṛṇu rājan yathā paurāḥ kathayanti śubhāśubham
catvarāpaṇarathyāsu vaneṣūpavaneṣu ca R_7,042.013

duṣkaraṃ kṛtavān rāmaḥ samudre setubandhanam
akṛtaṃ pūrvakaiḥ kaiś cid devair api sadānavaiḥ R_7,042.014

rāvaṇaś ca durādharṣo hataḥ sabalavāhanaḥ
vānarāś ca vaśaṃ nītā ṛkṣāś ca saha rākṣasaiḥ R_7,042.015

hatvā ca rāvaṇaṃ yuddhe sītām āhṛtya rāghavaḥ
amarṣaṃ pṛṣṭhataḥ kṛtvā svaveśma punar ānayat R_7,042.016

kīdṛśaṃ hṛdaye tasya sītāsaṃbhogajaṃ sukham
aṅkam āropya hi purā rāvaṇena balād dhṛtām R_7,042.017

laṅkām api punar nītām aśokavanikāṃ gatām
rakṣasāṃ vaśam āpannāṃ kathaṃ rāmo na kutsate R_7,042.018

asmākam api dāreṣu sahanīyaṃ bhaviṣyati
yathā hi kurute rājā prajā tam anuvartate R_7,042.019

evaṃ bahuvidhā vāco vadanti puravāsinaḥ
nagareṣu ca sarveṣu rājañ janapadeṣu ca R_7,042.020

tasyaitad bhāṣitaṃ śrutvā rāghavaḥ paramārtavat
uvāca sarvān suhṛdaḥ katham etan nivedyatām R_7,042.021

sarve tu śirasā bhūmāv abhivādya praṇamya ca
pratyūcū rāghavaṃ dīnam evam etan na saṃśayaḥ R_7,042.022

śrutvā tu vākyaṃ kākutsthaḥ sarveṣāṃ samudīritam
visarjayām āsa tadā sarvāṃs tāñ śatrutāpanaḥ R_7,042.023

visṛjya tu suhṛdvargaṃ buddhyā niścitya rāghavaḥ
samīpe dvāḥstham āsīnam idaṃ vacanam abravīt R_7,043.001

śīghram ānaya saumitriṃ lakṣmaṇaṃ śubhalakṣaṇam
bharataṃ ca mahābāhuṃ śatrughnaṃ cāparājitam R_7,043.002

rāmasya bhāṣitaṃ śrutvā dvāḥstho mūrdhni kṛtāñjaliḥ
lakṣmaṇasya gṛhaṃ gatvā praviveśānivāritaḥ R_7,043.003

uvāca ca tadā vākyaṃ vardhayitvā kṛtāñjaliḥ
draṣṭum icchati rājā tvāṃ gamyatāṃ tatra mā ciram R_7,043.004

bāḍham ity eva saumitriḥ śrutvā rāghavaśāsanam
prādravad ratham āruhya rāghavasya niveśanam R_7,043.005

prayāntaṃ lakṣmaṇaṃ dṛṣṭvā dvāḥstho bharatam antikāt
uvāca prāñjalir vākyaṃ rājā tvāṃ draṣṭum icchati R_7,043.006

bharatas tu vacaḥ śrutvā dvāḥsthād rāmasamīritam
utpapātāsanāt tūrṇaṃ padbhyām eva tato 'gamat R_7,043.007

dṛṣṭvā prayāntaṃ bharataṃ tvaramāṇaḥ kṛtāñjaliḥ
śatrughnabhavanaṃ gatvā tato vākyaṃ jagāda ha R_7,043.008

ehy āgaccha raghuśreṣṭha rājā tvāṃ draṣṭum icchati
gato hi lakṣmaṇaḥ pūrvaṃ bharataś ca mahāyaśāḥ R_7,043.009

śrutvā tu vacanaṃ tasya śatrughno rāmaśāsanam
śirasā vandya dharaṇīṃ prayayau yatra rāghavaḥ R_7,043.010

kumārān āgatāñ śrutvā cintāvyākulitendriyaḥ
avākśirā dīnamanā dvāḥsthaṃ vacanam abravīt R_7,043.011

praveśaya kumārāṃs tvaṃ matsamīpaṃ tvarānvitaḥ
eteṣu jīvitaṃ mahyam ete prāṇā bahiścarāḥ R_7,043.012

ājñaptās tu narendreṇa kumārāḥ śuklavāsasaḥ
prahvāḥ prāñjalayo bhūtvā viviśus te samāhitāḥ R_7,043.013

te tu dṛṣṭvā mukhaṃ tasya sagrahaṃ śaśinaṃ yathā
saṃdhyāgatam ivādityaṃ prabhayā parivarjitam R_7,043.014

bāṣpapūrṇe ca nayane dṛṣṭvā rāmasya dhīmataḥ
hataśobhaṃ yathā padmaṃ mukhaṃ vīkṣya ca tasya te R_7,043.015

tato 'bhivādya tvaritāḥ pādau rāmasya mūrdhabhiḥ
tasthuḥ samāhitāḥ sarve rāmaś cāśrūṇy avartayat R_7,043.016

tān pariṣvajya bāhubhyām utthāpya ca mahābhujaḥ
āsaneṣv ādhvam ity uktvā tato vākyaṃ jagāda ha R_7,043.017

bhavanto mama sarvasvaṃ bhavanto mama jīvitam
bhavadbhiś ca kṛtaṃ rājyaṃ pālayāmi nareśvarāḥ R_7,043.018

bhavantaḥ kṛtaśāstrārthā buddhau ca pariniṣṭhitāḥ
saṃbhūya ca madartho 'yam anveṣṭavyo nareśvarāḥ R_7,043.019

teṣāṃ samupaviṣṭānāṃ sarveṣāṃ dīnacetasām
uvāca vākyaṃ kākutstho mukhena pariśuṣyatā R_7,044.001

sarve śṛṇuta bhadraṃ vo mā kurudhvaṃ mano 'nyathā
paurāṇāṃ mama sītāyāṃ yādṛśī vartate kathā R_7,044.002

paurāpavādaḥ sumahāṃs tathā janapadasya ca
vartate mayi bībhatsaḥ sa me marmāṇi kṛntati R_7,044.003

ahaṃ kila kule jāta ikṣvākūṇāṃ mahātmanām
sītāṃ pāpasamācārām ānayeyaṃ kathaṃ pure R_7,044.004

jānāsi hi yathā saumya daṇḍake vijane vane
rāvaṇena hṛtā sītā sa ca vidhvaṃsito mayā R_7,044.005

pratyakṣaṃ tava saumitre devānāṃ havyavāhanaḥ
apāpāṃ maithilīm āha vāyuś cākāśagocaraḥ R_7,044.006

candrādityau ca śaṃsete surāṇāṃ saṃnidhau purā
ṛṣīṇāṃ caiva sarveṣām apāpāṃ janakātmajām R_7,044.007

evaṃ śuddhasamācārā devagandharvasaṃnidhau
laṅkādvīpe mahendreṇa mama haste niveśitā R_7,044.008

antarātmā ca me vetti sītāṃ śuddhāṃ yaśasvinīm
tato gṛhītvā vaidehīm ayodhyām aham āgataḥ R_7,044.009

ayaṃ tu me mahān vādaḥ śokaś ca hṛdi vartate
paurāpavādaḥ sumahāṃs tathā janapadasya ca R_7,044.010

akīrtir yasya gīyeta loke bhūtasya kasya cit
pataty evādhamāṃl lokān yāvac chabdaḥ sa kīrtyate R_7,044.011

akīrtir nindyate daivaiḥ kīrtir deveṣu pūjyate
kīrtyarthaṃ ca samārambhaḥ sarva eva mahātmanām R_7,044.012

apy ahaṃ jīvitaṃ jahyāṃ yuṣmān vā puruṣarṣabhāḥ
apavādabhayād bhītaḥ kiṃ punar janakātmajām R_7,044.013

tasmād bhavantaḥ paśyantu patitaṃ śokasāgare
na hi paśyāmy ahaṃ bhūyaḥ kiṃ cid duḥkham ato 'dhikam R_7,044.014

śvas tvaṃ prabhāte saumitre sumantrādhiṣṭhitaṃ ratham
āruhya sītām āropya viṣayānte samutsṛja R_7,044.015

gaṅgāyās tu pare pāre vālmīkeḥ sumahātmanaḥ
āśramo divyasaṃkāśas tamasātīram āśritaḥ R_7,044.016

tatraināṃ vijane kakṣe visṛjya raghunandana
śīghram āgaccha saumitre kuruṣva vacanaṃ mama R_7,044.017

na cāsmi prativaktavyaḥ sītāṃ prati kathaṃ cana
aprītiḥ paramā mahyaṃ bhavet tu prativārite R_7,044.018

śāpitāś ca mayā yūyaṃ bhujābhyāṃ jīvitena ca
ye māṃ vākyāntare brūyur anunetuṃ kathaṃ cana R_7,044.019

mānayantu bhavanto māṃ yadi macchāsane sthitāḥ
ito 'dya nīyatāṃ sītā kuruṣva vacanaṃ mama R_7,044.020

pūrvam ukto 'ham anayā gaṅgātīre mahāśramān
paśyeyam iti tasyāś ca kāmaḥ saṃvartyatām ayam R_7,044.021

evam uktvā tu kākutstho bāṣpeṇa pihitekṣaṇaḥ
praviveśa sa dharmātmā bhrātṛbhiḥ parivāritaḥ R_7,044.022

tato rajanyāṃ vyuṣṭāyāṃ lakṣmaṇo dīnacetanaḥ
sumantram abravīd vākyaṃ mukhena pariśuṣyatā R_7,045.001

sārathe turagāñ śīghraṃ yojayasva rathottame
svāstīrṇaṃ rājabhavanāt sītāyāś cāsanaṃ śubham R_7,045.002

sītā hi rājabhavanād āśramaṃ puṇyakarmaṇām
mayā neyā maharṣīṇāṃ śīghram ānīyatāṃ rathaḥ R_7,045.003

sumantras tu tathety uktvā yuktaṃ paramavājibhiḥ
rathaṃ suruciraprakhyaṃ svāstīrṇaṃ sukhaśayyayā R_7,045.004

ādāyovāca saumitriṃ mitrāṇāṃ harṣavardhanam
ratho 'yaṃ samanuprāpto yat kāryaṃ kriyatāṃ prabho R_7,045.005

evam uktaḥ sumantreṇa rājaveśma sa lakṣmaṇaḥ
praviśya sītām āsādya vyājahāra nararṣabhaḥ R_7,045.006

gaṅgātīre mayā devi munīnām āśrame śubhe
śīghraṃ gatvopaneyāsi śāsanāt pārthivasya naḥ R_7,045.007

evam uktā tu vaidehī lakṣmaṇena mahātmanā
praharṣam atulaṃ lebhe gamanaṃ cābhyarocayat R_7,045.008

vāsāṃsi ca mahārhāṇi ratnāni vividhāni ca
gṛhītvā tāni vaidehī gamanāyopacakrame R_7,045.009

imāni munipatnīnāṃ dāsyāmy ābharaṇāny aham
saumitris tu tathety uktvā ratham āropya maithilīm
prayayau śīghraturago rāmasyājñām anusmaran R_7,045.010

abravīc ca tadā sītā lakṣmaṇaṃ lakṣmivardhanam
aśubhāni bahūny adya paśyāmi raghunandana R_7,045.011

nayanaṃ me sphuraty adya gātrotkampaś ca jāyate
hṛdayaṃ caiva saumitre asvastham iva lakṣaye R_7,045.012

autsukyaṃ paramaṃ cāpi adhṛtiś ca parā mama
śūnyām iva ca paśyāmi pṛthivīṃ pṛthulocana R_7,045.013

api svasti bhavet tasya bhrātus te bhrātṛbhiḥ saha
śvaśrūṇāṃ caiva me vīra sarvāsām aviśeṣataḥ R_7,045.014

pure janapade caiva kuśalaṃ prāṇinām api
ity añjalikṛtā sītā devatā abhyayācata R_7,045.015

lakṣmaṇo 'rthaṃ tu taṃ śrutvā śirasā vandya maithilīm
śivam ity abravīd dhṛṣṭo hṛdayena viśuṣyatā R_7,045.016

tato vāsam upāgamya gomatītīra āśrame
prabhāte punar utthāya saumitriḥ sūtam abravīt R_7,045.017

yojayasva rathaṃ śīghram adya bhāgīrathījalam
śirasā dhārayiṣyāmi tryambakaḥ parvate yathā R_7,045.018

so 'śvān vicārayitvāśu rathe yuktvā manojavān
ārohasveti vaidehīṃ sūtaḥ prāñjalir abravīt R_7,045.019

sā tu sūtasya vacanād āruroha rathottamam
sītā saumitriṇā sārdhaṃ sumantreṇa ca dhīmatā R_7,045.020

athārdhadivasaṃ gatvā bhāgīrathyā jalāśayam
nirīkṣya lakṣmaṇo dīnaḥ praruroda mahāsvanam R_7,045.021

sītā tu paramāyattā dṛṣṭvā lakṣmaṇam āturam
uvāca vākyaṃ dharmajña kim idaṃ rudyate tvayā R_7,045.022

jāhnavītīram āsādya cirābhilaṣitaṃ mama
harṣakāle kim arthaṃ māṃ viṣādayasi lakṣmaṇa R_7,045.023

nityaṃ tvaṃ rāmapādeṣu vartase puruṣarṣabha
kaccid vinākṛtas tena dvirātre śokam āgataḥ R_7,045.024

mamāpi dayito rāmo jīvitenāpi lakṣmaṇa
na cāham evaṃ śocāmi maivaṃ tvaṃ bāliśo bhava R_7,045.025

tārayasva ca māṃ gaṅgāṃ darśayasva ca tāpasān
tato dhanāni vāsāṃsi dāsyāmy ābharaṇāni ca R_7,045.026

tataḥ kṛtvā maharṣīṇāṃ yathārham abhivādanam
tatra caikāṃ niśām uṣya yāsyāmas tāṃ purīṃ punaḥ R_7,045.027

tasyās tad vacanaṃ śrutvā pramṛjya nayane śubhe
titīrṣur lakṣmaṇo gaṅgāṃ śubhāṃ nāvam upāharat R_7,045.028

atha nāvaṃ suvistīrṇāṃ naiṣādīṃ rāghavānujaḥ
āruroha samāyuktāṃ pūrvam āropya maithilīm R_7,046.001

sumantraṃ caiva sarathaṃ sthīyatām iti lakṣmaṇaḥ
uvāca śokasaṃtaptaḥ prayāhīti ca nāvikam R_7,046.002

tatas tīram upāgamya bhāgīrathyāḥ sa lakṣmaṇaḥ
uvāca maithilīṃ vākyaṃ prāñjalir bāṣpagadgadaḥ R_7,046.003

hṛdgataṃ me mahac chalyaṃ yad asmy āryeṇa dhīmatā
asmin nimitte vaidehi lokasya vacanīkṛtaḥ R_7,046.004

śreyo hi maraṇaṃ me 'dya mṛtyor vā yat paraṃ bhavet
na cāsminn īdṛśe kārye niyojyo lokanindite R_7,046.005

prasīda na ca me roṣaṃ kartum arhasi suvrate
ity añjalikṛto bhūmau nipapāta sa lakṣmaṇaḥ R_7,046.006

rudantaṃ prāñjaliṃ dṛṣṭvā kāṅkṣantaṃ mṛtyum ātmanaḥ
maithilī bhṛśasaṃvignā lakṣmaṇaṃ vākyam abravīt R_7,046.007

kim idaṃ nāvagacchāmi brūhi tattvena lakṣmaṇa
paśyāmi tvāṃ ca na svastham api kṣemaṃ mahīpateḥ R_7,046.008

śāpito 'si narendreṇa yat tvaṃ saṃtāpam ātmanaḥ
tad brūyāḥ saṃnidhau mahyam aham ājñāpayāmi te R_7,046.009

vaidehyā codyamānas tu lakṣmaṇo dīnacetanaḥ
avāṅmukho bāṣpagalo vākyam etad uvāca ha R_7,046.010

śrutvā pariṣado madhye apavādaṃ sudāruṇam
pure janapade caiva tvatkṛte janakātmaje R_7,046.011

na tāni vacanīyāni mayā devi tavāgrataḥ
yāni rājñā hṛdi nyastāny amarṣaḥ pṛṣṭhataḥ kṛtaḥ R_7,046.012

sā tvaṃ tyaktā nṛpatinā nirdoṣā mama saṃnidhau
paurāpavādabhītena grāhyaṃ devi na te 'nyathā R_7,046.013

āśramānteṣu ca mayā tyaktavyā tvaṃ bhaviṣyasi
rājñaḥ śāsanam ājñāya tavaivaṃ kila daurhṛdam R_7,046.014

tad etaj jāhnavītīre brahmarṣīṇāṃ tapovanam
puṇyaṃ ca ramaṇīyaṃ ca mā viṣādaṃ kṛthāḥ śubhe R_7,046.015

rājño daśarathasyaiṣa pitur me munipuṃgavaḥ
sakhā paramako vipro vālmīkiḥ sumahāyaśāḥ R_7,046.016

pādacchāyām upāgamya sukham asya mahātmanaḥ
upavāsaparaikāgrā vasa tvaṃ janakātmaje R_7,046.017

pativratātvam āsthāya rāmaṃ kṛtvā sadā hṛdi
śreyas te paramaṃ devi tathā kṛtvā bhaviṣyati R_7,046.018

lakṣmaṇasya vacaḥ śrutvā dāruṇaṃ janakātmajā
paraṃ viṣādam āgamya vaidehī nipapāta ha R_7,047.001

sā muhūrtam ivāsaṃjñā bāṣpavyākulitekṣaṇā
lakṣmaṇaṃ dīnayā vācā uvāca janakātmajā R_7,047.002

māmikeyaṃ tanur nūnaṃ sṛṣṭā duḥkhāya lakṣmaṇa
dhātrā yasyās tathā me 'dya duḥkhamūrtiḥ pradṛśyate R_7,047.003

kiṃ nu pāpaṃ kṛtaṃ pūrvaṃ ko vā dārair viyojitaḥ
yāhaṃ śuddhasamācārā tyaktā nṛpatinā satī R_7,047.004

purāham āśrame vāsaṃ rāmapādānuvartinī
anurudhyāpi saumitre duḥkhe viparivartinī R_7,047.005

sā kathaṃ hy āśrame saumya vatsyāmi vijanīkṛtā
ākhyāsyāmi ca kasyāhaṃ duḥkhaṃ duḥkhaparāyaṇā R_7,047.006

kiṃ ca vakṣyāmi muniṣu kiṃ mayāpakṛtaṃ nṛpe
kasmin vā kāraṇe tyaktā rāghaveṇa mahātmanā R_7,047.007

na khalv adyaiva saumitre jīvitaṃ jāhnavījale
tyajeyaṃ rājavaṃśas tu bhartur me parihāsyate R_7,047.008

yathājñāṃ kuru saumitre tyaja māṃ duḥkhabhāginīm
nideśe sthīyatāṃ rājñaḥ śṛṇu cedaṃ vaco mama R_7,047.009

śvaśrūṇām aviśeṣeṇa prāñjaliḥ pragraheṇa ca
śirasā vandya caraṇau kuśalaṃ brūhi pārthivam R_7,047.010

yathā bhrātṛṣu vartethās tathā paureṣu nityadā
paramo hy eṣa dharmaḥ syād eṣā kīrtir anuttamā R_7,047.011

yat tvaṃ paurajanaṃ rājan dharmeṇa samavāpnuyāḥ
ahaṃ tu nānuśocāmi svaśarīraṃ nararṣabha
yathāpavādaṃ paurāṇāṃ tathaiva raghunandana R_7,047.012

evaṃ bruvantyāṃ sītāyāṃ lakṣmaṇo dīnacetanaḥ
śirasā dharaṇīṃ gatvā vyāhartuṃ na śaśāka ha R_7,047.013

pradakṣiṇaṃ ca kṛtvā sa rudann eva mahāsvanam
āruroha punar nāvaṃ nāvikaṃ cābhyacodayat R_7,047.014

sa gatvā cottaraṃ kūlaṃ śokabhārasamanvitaḥ
saṃmūḍha iva duḥkhena ratham adhyāruhad drutam R_7,047.015

muhur muhur apāvṛtya dṛṣṭvā sītām anāthavat
veṣṭantīṃ paratīrasthāṃ lakṣmaṇaḥ prayayāv atha R_7,047.016

dūrasthaṃ ratham ālokya lakṣmaṇaṃ ca muhur muhuḥ
nirīkṣamāṇām udvignāṃ sītāṃ śokaḥ samāviśat R_7,047.017

sā duḥkhabhārāvanatā tapasvinī yaśodharā nātham apaśyatī satī
ruroda sā barhiṇanādite vane mahāsvanaṃ duḥkhaparāyaṇā satī R_7,047.018

sītāṃ tu rudatīṃ dṛṣṭvā ye tatra munidārakāḥ
prādravan yatra bhagavān āste vālmīkir agryadhīḥ R_7,048.001

abhivādya muneḥ pādau muniputrā maharṣaye
sarve nivedayām āsus tasyās tu ruditasvanam R_7,048.002

adṛṣṭapūrvā bhagavan kasyāpy eṣā mahātmanaḥ
patnī śrīr iva saṃmohād virauti vikṛtasvarā R_7,048.003

bhagavan sādhu paśyemāṃ devatām iva khāc cyutām
na hy enāṃ mānuṣīṃ vidmaḥ satkriyāsyāḥ prayujyatām R_7,048.004

teṣāṃ tad vacanaṃ śrutvā buddhyā niścitya dharmavit
tapasā labdhacakṣuṣmān prādravad yatra maithilī R_7,048.005

taṃ tu deśam abhipretya kiṃ cit padbhyāṃ mahāmuniḥ
arghyam ādāya ruciraṃ jāhvanītīram āśritaḥ
dadarśa rāghavasyeṣṭāṃ patnīṃ sītām anāthavat R_7,048.006

tāṃ sītāṃ śokabhārārtāṃ vālmīkir munipuṃgavaḥ
uvāca madhurāṃ vāṇīṃ hlādayann iva tejasā R_7,048.007

snuṣā daśarathasya tvaṃ rāmasya mahiṣī satī
janakasya sutā rājñaḥ svāgataṃ te pativrate R_7,048.008

āyānty evāsi vijñātā mayā dharmasamādhinā
kāraṇaṃ caiva sarvaṃ me hṛdayenopalakṣitam R_7,048.009

apāpāṃ vedmi sīte tvāṃ tapolabdhena cakṣuṣā
viśuddhabhāvā vaidehi sāmprataṃ mayi vartase R_7,048.010

āśramasyāvidūre me tāpasyas tapasi sthitāḥ
tās tvāṃ vatse yathā vatsaṃ pālayiṣyanti nityaśaḥ R_7,048.011

idam arghyaṃ pratīccha tvaṃ visrabdhā vigatajvarā
yathā svagṛham abhyetya viṣādaṃ caiva mā kṛthāḥ R_7,048.012

śrutvā tu bhāṣitaṃ sītā muneḥ paramam adbhutam
śirasā vandya caraṇau tathety āha kṛtāñjaliḥ R_7,048.013

taṃ prayāntaṃ muniṃ sītā prāñjaliḥ pṛṣṭhato 'nvagāt
anvayād yatra tāpasyo dharmanityāḥ samāhitāḥ R_7,048.014

taṃ dṛṣṭvā munim āyāntaṃ vaidehyānugataṃ tadā
upājagmur mudā yuktā vacanaṃ cedam abruvan R_7,048.015

svāgataṃ te muniśreṣṭha cirasyāgamanaṃ prabho
abhivādayāmaḥ sarvās tvām ucyatāṃ kiṃ ca kurmahe R_7,048.016

tāsāṃ tad vacanaṃ śrutvā vālmīkir idam abravīt
sīteyaṃ samanuprāptā patnī rāmasya dhīmataḥ R_7,048.017

snuṣā daśarathasyaiṣā janakasya sutā satī
apāpā patinā tyaktā paripālyā mayā sadā R_7,048.018

imāṃ bhavatyaḥ paśyantu snehena parameṇa ha
gauravān mama vākyasya pūjyā vo 'stu viśeṣataḥ R_7,048.019

muhur muhuś ca vaidehīṃ parisāntvya mahāyaśāḥ
svam āśramaṃ śiṣyavṛtaḥ punar āyān mahātapāḥ R_7,048.020

dṛṣṭvā tu maithilīṃ sītām āśramaṃ saṃpraveśitām
saṃtāpam akarod ghoraṃ lakṣmaṇo dīnacetanaḥ R_7,049.001

abravīc ca mahātejāḥ sumantraṃ mantrasārathim
sītāsaṃtāpajaṃ duḥkhaṃ paśya rāmasya dhīmataḥ R_7,049.002

ato duḥkhataraṃ kiṃ nu rāghavasya bhaviṣyati
patnīṃ śuddhasamācārāṃ visṛjya janakātmajām R_7,049.003

vyaktaṃ daivād ahaṃ manye rāghavasya vinābhavam
vaidehyā sārathe sārdhaṃ daivaṃ hi duratikramam R_7,049.004

yo hi devān sagandharvān asurān saha rākṣasaiḥ
nihanyād rāghavaḥ kruddhaḥ sa daivam anuvartate R_7,049.005

purā mama pitur vākyair daṇḍake vijane vane
uṣito navavarṣāṇi pañca caiva sudāruṇe R_7,049.006

tato duḥkhataraṃ bhūyaḥ sītāyā vipravāsanam
paurāṇāṃ vacanaṃ śrutvā nṛśaṃsaṃ pratibhāti me R_7,049.007

ko nu dharmāśrayaḥ sūta karmaṇy asmin yaśohare
maithilīṃ prati saṃprāptaḥ paurair hīnārthavādibhiḥ R_7,049.008

etā bahuvidhā vācaḥ śrutvā lakṣmaṇabhāṣitāḥ
sumantraḥ prāñjalir bhūtvā vākyam etad uvāca ha R_7,049.009

na saṃtāpas tvayā kāryaḥ saumitre maithilīṃ prati
dṛṣṭam etat purā vipraiḥ pitus te lakṣmaṇāgrataḥ R_7,049.010

bhaviṣyati dṛḍhaṃ rāmo duḥkhaprāyo 'lpasaukhyavān
tvāṃ caiva maithilīṃ caiva śatrughnabharatau tathā
saṃtyajiṣyati dharmātmā kālena mahatā mahān R_7,049.011

na tv idaṃ tvayi vaktavyaṃ saumitre bharate 'pi vā
rājñā vo 'vyāhṛtaṃ vākyaṃ durvāsā yad uvāca ha R_7,049.012

mahārājasamīpe ca mama caiva nararṣabha
ṛṣiṇā vyāhṛtaṃ vākyaṃ vasiṣṭhasya ca saṃnidhau R_7,049.013

ṛṣes tu vacanaṃ śrutvā mām āha puruṣarṣabhaḥ
sūta na kva cid evaṃ te vaktavyaṃ janasaṃnidhau R_7,049.014

tasyāhaṃ lokapālasya vākyaṃ tat susamāhitaḥ
naiva jātv anṛtaṃ kuryām iti me saumya darśanam R_7,049.015

sarvathā nāsty avaktavyaṃ mayā saumya tavāgrataḥ
yadi te śravaṇe śraddhā śrūyatāṃ raghunandana R_7,049.016

yady apy ahaṃ narendreṇa rahasyaṃ śrāvitaḥ purā
tac cāpy udāhariṣyāmi daivaṃ hi duratikramam R_7,049.017

tac chrutvā bhāṣitaṃ tasya gambhīrārthapadaṃ mahat
tathyaṃ brūhīti saumitriḥ sūtaṃ vākyam athābravīt R_7,049.018

tathā saṃcoditaḥ sūto lakṣmaṇena mahātmanā
tad vākyam ṛṣiṇā proktaṃ vyāhartum upacakrame R_7,050.001

purā nāmnā hi durvāsā atreḥ putro mahāmuniḥ
vasiṣṭhasyāśrame puṇye sa vārṣikyam uvāsa ha R_7,050.002

tam āśramaṃ mahātejāḥ pitā te sumahāyaśāḥ
purodhasaṃ mahātmānaṃ didṛkṣur agamat svayam R_7,050.003

sa dṛṣṭvā sūryasaṃkāśaṃ jvalantam iva tejasā
upaviṣṭaṃ vasiṣṭhasya savye pārśve mahāmunim
tau munī tāpasaśreṣṭhau vinītas tv abhyavādayat R_7,050.004

sa tābhyāṃ pūjito rājā svāgatenāsanena ca
pādyena phalamūlaiś ca so 'py āste munibhiḥ saha R_7,050.005

teṣāṃ tatropaviṣṭānāṃ tās tāḥ sumadhurāḥ kathāḥ
babhūvuḥ paramarṣīṇāṃ madhyādityagate 'hani R_7,050.006

tataḥ kathāyāṃ kasyāṃ cit prāñjaliḥ pragraho nṛpaḥ
uvāca taṃ mahātmānam atreḥ putraṃ tapodhanam R_7,050.007

bhagavan kiṃpramāṇena mama vaṃśo bhaviṣyati
kimāyuś ca hi me rāmaḥ putrāś cānye kimāyuṣaḥ R_7,050.008

rāmasya ca sutā ye syus teṣām āyuḥ kiyad bhavet
kāmyayā bhagavan brūhi vaṃśasyāsya gatiṃ mama R_7,050.009

tac chrutvā vyāhṛtaṃ vākyaṃ rājño daśarathasya tu
durvāsāḥ sumahātejā vyāhartum upacakrame R_7,050.010

ayodhyāyāḥ patī rāmo dīrghakālaṃ bhaviṣyati
sukhinaś ca samṛddhāś ca bhaviṣyanty asya cānujāḥ R_7,050.011

kasmiṃś cit karaṇe tvāṃ ca maithilīṃ ca yaśasvinīm
saṃtyajiṣyati dharmātmā kālena mahatā kila R_7,050.012

daśavarṣasahasraṇi daśavarṣaśatāni ca
rāmo rājyam upāsitvā brahmalokaṃ gamiṣyati R_7,050.013

samṛddhair hayamedhaiś ca iṣṭvā parapuraṃjayaḥ
rājavaṃśāṃś ca kākutstho bahūn saṃsthāpayiṣyati R_7,050.014

sa sarvam akhilaṃ rājño vaṃśasyāsya gatāgatam
ākhyāya sumahātejās tūṣṇīm āsīn mahādyutiḥ R_7,050.015

tūṣṇīṃbhūte munau tasmin rājā daśarathas tadā
abhivādya mahātmānau punar āyāt purottamam R_7,050.016

etad vaco mayā tatra muninā vyāhṛtaṃ purā
śrutaṃ hṛdi ca nikṣiptaṃ nānyathā tad bhaviṣyati R_7,050.017

evaṃ gate na saṃtāpaṃ gantum arhasi rāghava
sītārthe rāghavārthe vā dṛḍho bhava narottama R_7,050.018

tac chrutvā vyāhṛtaṃ vākyaṃ sūtasya paramādbhutam
praharṣam atulaṃ lebhe sādhu sādhv iti cābravīt R_7,050.019

tayoḥ saṃvadator evaṃ sūtalakṣmaṇayoḥ pathi
astam arko gato vāsaṃ gomatyāṃ tāv athoṣatuḥ R_7,050.020

tatra tāṃ rajanīm uṣya gomatyāṃ raghunandanaḥ
prabhāte punar utthāya lakṣmaṇaḥ prayayau tadā R_7,051.001

tato 'rdhadivase prāpte praviveśa mahārathaḥ
ayodhyāṃ ratnasaṃpūrṇāṃ hṛṣṭapuṣṭajanāvṛtām R_7,051.002

saumitris tu paraṃ dainyaṃ jagāma sumahāmatiḥ
rāmapādau samāsādya vakṣyāmi kim ahaṃ gataḥ R_7,051.003

tasyaivaṃ cintayānasya bhavanaṃ śaśisaṃnibham
rāmasya paramodāraṃ purastāt samadṛśyata R_7,051.004

rājñas tu bhavanadvāri so 'vatīrya narottamaḥ
avāṅmukho dīnamanāḥ prāviveśānivāritaḥ R_7,051.005

sa dṛṣṭvā rāghavaṃ dīnam āsīnaṃ paramāsane
netrābhyām aśrupūrṇābhyāṃ dadarśāgrajam agrataḥ R_7,051.006

jagrāha caraṇau tasya lakṣmaṇo dīnacetanaḥ
uvāca dīnayā vācā prāñjaliḥ susamāhitaḥ R_7,051.007

āryasyājñāṃ puraskṛtya visṛjya janakātmajām
gaṅgātīre yathoddiṣṭe vālmīker āśrame śubhe
punar asmy āgato vīra pādamūlam upāsitum R_7,051.008

mā śucaḥ puruṣavyāghra kālasya gatir īdṛśī
tvadvidhā na hi śocanti sattvavanto manasvinaḥ R_7,051.009

sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ
saṃyogā viprayogāntā maraṇāntaṃ ca jīvitam R_7,051.010

śaktas tvam ātmanātmānaṃ vijetuṃ manasaiva hi
lokān sarvāṃś ca kākutstha kiṃ punar duḥkham īdṛśam R_7,051.011

nedṛśeṣu vimuhyanti tvadvidhāḥ puruṣarṣabhāḥ
yadarthaṃ maithilī tyaktā apavādabhayān nṛpa R_7,051.012

sa tvaṃ puruṣaśārdūla dhairyeṇa susamāhitaḥ
tyajemāṃ durbalāṃ buddhiṃ saṃtāpaṃ mā kuruṣva ha R_7,051.013

evam uktas tu kākutstho lakṣmaṇena mahātmanā
uvāca parayā prītyā saumitriṃ mitravatsalam R_7,051.014

evam etan naraśreṣṭha yathā vadasi lakṣmaṇa
paritoṣaś ca me vīra mama kāryānuśāsane R_7,051.015

nirvṛtiś ca kṛtā saumya saṃtāpaś ca nirākṛtaḥ
bhavadvākyaiḥ sumadhurair anunīto 'smi lakṣmaṇa R_7,051.016

tataḥ sumantras tv āgamya rāghavaṃ vākyam abravīt
ete nivāritā rājan dvāri tiṣṭhanti tāpasāḥ R_7,052.001

bhārgavaṃ cyavanaṃ nāma puraskṛtya maharṣayaḥ
darśanaṃ te mahārāja codayanti kṛtatvarāḥ
prīyamāṇā naravyāghra yamunātīravāsinaḥ R_7,052.002

tasya tad vacanaṃ śrutvā rāmaḥ provāca dharmavit
praveśyantāṃ mahātmāno bhārgavapramukhā dvijāḥ R_7,052.003

rājñas tv ājñāṃ puraskṛtya dvāḥstho mūrdhni kṛtāñjaliḥ
praveśayām āsa tatas tāpasān saṃmatān bahūn R_7,052.004

śataṃ samadhikaṃ tatra dīpyamānaṃ svatejasā
praviṣṭaṃ rājabhavanaṃ tāpasānāṃ mahātmanām R_7,052.005

te dvijāḥ pūrṇakalaśaiḥ sarvatīrthāmbu satkṛtam
gṛhītvā phalamūlaṃ ca rāmasyābhyāharan bahu R_7,052.006

pratigṛhya tu tat sarvaṃ rāmaḥ prītipuraskṛtaḥ
tīrthodakāni sarvāṇi phalāni vividhāni ca R_7,052.007

uvāca ca mahābāhuḥ sarvān eva mahāmunīn
imāny āsanamukhyāni yathārham upaviśyatām R_7,052.008

rāmasya bhāṣitaṃ śrutvā sarva eva maharṣayaḥ
bṛsīṣu rucirākhyāsu niṣeduḥ kāñcanīṣu te R_7,052.009

upaviṣṭān ṛṣīṃs tatra dṛṣṭvā parapuraṃjayaḥ
prayataḥ prāñjalir bhūtvā rāghavo vākyam abravīt R_7,052.010

kim āgamanakāryaṃ vaḥ kiṃ karomi tapodhanāḥ
ājñāpyo 'haṃ maharṣīṇāṃ sarvakāmakaraḥ sukham R_7,052.011

idaṃ rājyaṃ ca sakalaṃ jīvitaṃ ca hṛdi sthitam
sarvam etad dvijārthaṃ me satyam etad bravīmi vaḥ R_7,052.012

tasya tad vacanaṃ śrutvā sādhuvādo mahān abhūt
ṛṣīṇām ugratapasāṃ yamunātīravāsinām R_7,052.013

ūcuś ca te mahātmāno harṣeṇa mahatānvitāḥ
upapannaṃ naraśreṣṭha tavaiva bhuvi nānyataḥ R_7,052.014

bahavaḥ pārthivā rājann atikrāntā mahābalāḥ
kāryagauravam aśrutvā pratijñāṃ nābhyarocayan R_7,052.015

tvayā punar brāhmaṇagauravād iyaṃ kṛtā pratijñā hy anavekṣya kāraṇam
kuruṣva kartā hy asi nātra saṃśayo mahābhayāt trātum ṛṣīṃs tvam arhasi R_7,052.016

bruvadbhir evam ṛṣibhiḥ kākutstho vākyam abravīt
kiṃ kāryaṃ brūta bhavatāṃ bhayaṃ nāśayitāsmi vaḥ R_7,053.001

tathā vadati kākutsthe bhārgavo vākyam abravīt
bhayaṃ naḥ śṛṇu yan mūlaṃ deśasya ca nareśvara R_7,053.002

pūrvaṃ kṛtayuge rāma daiteyaḥ sumahābalaḥ
lolāputro 'bhavaj jyeṣṭho madhur nāma mahāsuraḥ R_7,053.003

brahmaṇyaś ca śaraṇyaś ca buddhyā ca pariniṣṭhitaḥ
suraiś ca paramodāraiḥ prītis tasyātulābhavat R_7,053.004

sa madhur vīryasaṃpanno dharme ca susamāhitaḥ
bahumānāc ca rudreṇa dattas tasyādbhuto varaḥ R_7,053.005

śūlaṃ śūlād viniṣkṛṣya mahāvīryaṃ mahāprabham
dadau mahātmā suprīto vākyaṃ caitad uvāca ha R_7,053.006

tvayāyam atulo dharmo matprasādāt kṛtaḥ śubhaḥ
prītyā paramayā yukto dadāmy āyudham uttamam R_7,053.007

yāvat suraiś ca vipraiś ca na virudhyer mahāsura
tāvac chūlaṃ tavedaṃ syād anyathā nāśam āpnuyāt R_7,053.008

yaś ca tvām abhiyuñjīta yuddhāya vigatajvaraḥ
taṃ śūlaṃ bhasmasāt kṛtvā punar eṣyati te karam R_7,053.009

evaṃ rudrād varaṃ labdhvā bhūya eva mahāsuraḥ
praṇipatya mahādevaṃ vākyam etad uvāca ha R_7,053.010

bhagavan mama vaṃśasya śūlam etad anuttamam
bhavet tu satataṃ deva surāṇām īśvaro hy asi R_7,053.011

taṃ bruvāṇaṃ madhuṃ devaḥ sarvabhūtapatiḥ śivaḥ
pratyuvāca mahādevo naitad evaṃ bhaviṣyati R_7,053.012

mā bhūt te viphalā vāṇī matprasādakṛtā śubhā
bhavataḥ putram ekaṃ tu śūlam etad gamiṣyati R_7,053.013

yāvat karasthaḥ śūlo 'yaṃ bhaviṣyati sutasya te
avadhyaḥ sarvabhūtānāṃ śūlahasto bhaviṣyati R_7,053.014

evaṃ madhur varaṃ labdhvā devāt sumahad adbhutam
bhavanaṃ cāsuraśreṣṭhaḥ kārayām āsa suprabham R_7,053.015

tasya patnī mahābhāgā priyā kumbhīnasī hi yā
viśvāvasor apatyaṃ sā hy analāyāṃ mahāprabhā R_7,053.016

tasyāḥ putro mahāvīryo lavaṇo nāma dāruṇaḥ
bālyāt prabhṛti duṣṭātmā pāpāny eva samācarat R_7,053.017

taṃ putraṃ durvinītaṃ tu dṛṣṭvā duḥkhasamanvitaḥ
madhuḥ sa śokam āpede na cainaṃ kiṃ cid abravīt R_7,053.018

sa vihāya imaṃ lokaṃ praviṣṭo varuṇālayam
śūlaṃ niveśya lavaṇe varaṃ tasmai nyavedayat R_7,053.019

sa prabhāvena śūlasya daurātmyenātmanas tathā
saṃtāpayati lokāṃs trīn viśeṣeṇa tu tāpasān R_7,053.020

evaṃprabhāvo lavaṇaḥ śūlaṃ caiva tathāvidham
śrutvā pramāṇaṃ kākutstha tvaṃ hi naḥ paramā gatiḥ R_7,053.021

bahavaḥ pārthivā rāma bhayārtair ṛṣibhiḥ purā
abhayaṃ yācitā vīra trātāraṃ na ca vidmahe R_7,053.022

te vayaṃ rāvaṇaṃ śrutvā hataṃ sabalavāhanam
trātāraṃ vidmahe rāma nānyaṃ bhuvi narādhipam
tat paritrātum icchāmo lavaṇād bhayapīḍitāḥ R_7,053.023

tathokte tān ṛṣīn rāmaḥ pratyuvāca kṛtāñjaliḥ
kimāhāraḥ kimācāro lavaṇaḥ kva ca vartate R_7,054.001

rāghavasya vacaḥ śrutvā ṛṣayaḥ sarva eva te
tato nivedayām āsur lavaṇo vavṛdhe yathā R_7,054.002

āhāraḥ sarvasattvāni viśeṣeṇa ca tāpasāḥ
ācāro raudratā nityaṃ vāso madhuvane sadā R_7,054.003

hatvā daśasahasrāṇi siṃhavyāghramṛgadvipān
mānuṣāṃś caiva kurute nityam āhāram āhnikam R_7,054.004

tato 'parāṇi sattvāni khādate sa mahābalaḥ
saṃhāre samanuprāpte vyāditāsya ivāntakaḥ R_7,054.005

tac chrutvā rāghavo vākyam uvāca sa mahāmunīn
ghātayiṣyāmi tad rakṣo vyapagacchatu vo bhayam R_7,054.006

tathā teṣāṃ pratijñāya munīnām ugratejasām
sa bhrātṝn sahitān sarvān uvāca raghunandanaḥ R_7,054.007

ko hantā lavaṇaṃ vīrāḥ kasyāṃśaḥ sa vidhīyatām
bharatasya mahābāhoḥ śatrughnasyātha vā punaḥ R_7,054.008

rāghaveṇaivam uktas tu bharato vākyam abravīt
aham enaṃ vadhiṣyāmi mamāṃśaḥ sa vidhīyatām R_7,054.009

bharatasya vacaḥ śrutvā śauryavīryasamanvitam
lakṣmaṇāvarajas tasthau hitvā sauvarṇam āsanam R_7,054.010

śatrughnas tv abravīd vākyaṃ praṇipatya narādhipam
kṛtakarmā mahābāhur madhyamo raghunandanaḥ R_7,054.011

āryeṇa hi purā śūnyā ayodhyā rakṣitā purī
saṃtāpaṃ hṛdaye kṛtvā āryasyāgamanaṃ prati R_7,054.012

duḥkhāni ca bahūnīha anubhūtāni pārthiva
śayāno duḥkhaśayyāsu nandigrāme mahātmanā R_7,054.013

phalamūlāśano bhūtvā jaṭācīradharas tathā
anubhūyedṛśaṃ duḥkham eṣa rāghavanandanaḥ
preṣye mayi sthite rājan na bhūyaḥ kleśam āpnuyāt R_7,054.014

tathā bruvati śatrughne rāghavaḥ punar abravīt
evaṃ bhavatu kākutstha kriyatāṃ mama śāsanam R_7,054.015

rājye tvām abhiṣekṣyāmi madhos tu nagare śubhe
niveśaya mahābāho bharataṃ yady avekṣase R_7,054.016

śūras tvaṃ kṛtavidyaś ca samarthaḥ saṃniveśane
nagaraṃ madhunā juṣṭaṃ tathā janapadāñ śubhān R_7,054.017

yo hi vaṃśaṃ samutpāṭya pārthivasya punaḥ kṣaye
na vidhatte nṛpaṃ tatra narakaṃ sa nigacchati R_7,054.018

sa tvaṃ hatvā madhusutaṃ lavaṇaṃ pāpaniścayam
rājyaṃ praśādhi dharmeṇa vākyaṃ me yady avekṣase R_7,054.019

uttaraṃ ca na vaktavyaṃ śūra vākyāntare mama
bālena pūrvajasyājñā kartavyā nātra saṃśayaḥ R_7,054.020

abhiṣekaṃ ca kākutstha pratīcchasva mayodyatam
vasiṣṭhapramukhair viprair vidhimantrapuraskṛtam R_7,054.021

evam uktas tu rāmeṇa parāṃ vrīḍām upāgataḥ
śatrughno vīryasaṃpanno mandaṃ mandam uvāca ha R_7,055.001

avaśyaṃ karaṇīyaṃ ca śāsanaṃ puruṣarṣabha
tava caiva mahābhāga śāsanaṃ duratikramam
ayaṃ kāmakaro rājaṃs tavāsmi puruṣarṣabha R_7,055.002

evam ukte tu śūreṇa śatrughnena mahātmanā
uvāca rāmaḥ saṃhṛṣṭo lakṣmaṇaṃ bharataṃ tathā R_7,055.003

saṃbhārān abhiṣekasya ānayadhvaṃ samāhitāḥ
adyaiva puruṣavyāghram abhiṣekṣyāmi durjayam R_7,055.004

purodhasaṃ ca kākutsthau naigamān ṛtvijas tathā
mantriṇaś caiva me sarvān ānayadhvaṃ mamājñayā R_7,055.005

rājñaḥ śāsanam ājñāya tathākurvan mahārathāḥ
abhiṣekasamārambhaṃ puraskṛtya purodhasaṃ
praviṣṭā rājabhavanaṃ puraṃdaragṛhopamam R_7,055.006

tato 'bhiṣeko vavṛdhe śatrughnasya mahātmanaḥ
saṃpraharṣakaraḥ śrīmān rāghavasya purasya ca R_7,055.007

tato 'bhiṣiktaṃ śatrughnam aṅkam āropya rāghavaḥ
uvāca madhurāṃ vāṇīṃ tejas tasyābhipūrayan R_7,055.008

ayaṃ śaras tv amoghas te divyaḥ parapuraṃjayaḥ
anena lavaṇaṃ saumya hantāsi raghunandana R_7,055.009

sṛṣṭaḥ śaro 'yaṃ kākutstha yadā śete mahārṇave
svayambhūr ajito devo yaṃ nāpaśyan surāsurāḥ R_7,055.010

adṛśyaḥ sarvabhūtānāṃ tenāyaṃ hi śarottamaḥ
sṛṣṭaḥ krodhābhibhūtena vināśārthaṃ durātmanoḥ
madhukaiṭabhayor vīra vighāte vartamānayoḥ R_7,055.011

sraṣṭukāmena lokāṃs trīṃs tau cānena hatau yudhi
anena śaramukhyena tato lokāṃś cakāra saḥ R_7,055.012

nāyaṃ mayā śaraḥ pūrvaṃ rāvaṇasya vadhārthinā
muktaḥ śatrughna bhūtānāṃ mahāṃs trāso bhaved iti R_7,055.013

yac ca tasya mahac chūlaṃ tryambakeṇa mahātmanā
dattaṃ śatruvināśāya madhor āyudham uttamam R_7,055.014

tat saṃnikṣipya bhavane pūjyamānaṃ punaḥ punaḥ
diśaḥ sarvāḥ samālokya prāpnoty āhāram ātmanaḥ R_7,055.015

yadā tu yuddham ākāṅkṣan kaś cid enaṃ samāhvayet
tadā śūlaṃ gṛhītvā tad bhasma rakṣaḥ karoti tam R_7,055.016

sa tvaṃ puruṣaśārdūla tam āyudhavivarjitam
apraviṣṭapuraṃ pūrvaṃ dvāri tiṣṭha dhṛtāyudhaḥ R_7,055.017

apraviṣṭaṃ ca bhavanaṃ yuddhāya puruṣarṣabha
āhvayethā mahābāho tato hantāsi rākṣasaṃ R_7,055.018

anyathā kriyamāṇe tu avadhyaḥ sa bhaviṣyati
yadi tv evaṃ kṛte vīra vināśam upayāsyati R_7,055.019

etat te sarvam ākhyātaṃ śūlasya ca viparyayam
śrīmataḥ śitikaṇṭhasya kṛtyaṃ hi duratikramam R_7,055.020

evam uktvā tu kākutsthaṃ praśasya ca punaḥ punaḥ
punar evāparaṃ vākyam uvāca raghunandanaḥ R_7,056.001

imāny aśvasahasrāṇi catvāri puruṣarṣabha
rathānāṃ ca sahasre dve gajānāṃ śatam eva ca R_7,056.002

antarāpaṇavīthyaś ca nānāpaṇyopaśobhitāḥ
anugacchantu śatrughna tathaiva naṭanartakāḥ R_7,056.003

hiraṇyasya suvarṇasya ayutaṃ puruṣarṣabha
gṛhītvā gaccha śatrughna paryāptadhanavāhanaḥ R_7,056.004

balaṃ ca subhṛtaṃ vīra hṛṣṭapuṣṭam anuttamam
saṃbhāṣya saṃpradānena rañjayasva narottama R_7,056.005

na hy arthās tatra tiṣṭhanti na dārā na ca bāndhavāḥ
suprīto bhṛtyavargas tu yatra tiṣṭhati rāghava R_7,056.006

ato hṛṣṭajanākīrṇāṃ prasthāpya mahatīṃ camūm
eka eva dhanuṣpānis tad gaccha tvaṃ madhor vanam R_7,056.007

yathā tvāṃ na prajānāti gacchantaṃ yuddhakāṅkṣiṇam
lavaṇas tu madhoḥ putras tathā gaccher aśaṅkitaḥ R_7,056.008

na tasya mṛtyur anyo 'sti kaś cid dhi puruṣarṣabha
darśanaṃ yo 'bhigaccheta sa vadhyo lavaṇena hi R_7,056.009

sa grīṣme vyapayāte tu varṣarātra upasthite
hanyās tvaṃ lavaṇaṃ saumya sa hi kālo 'sya durmateḥ R_7,056.010

maharṣīṃs tu puraskṛtya prayāntu tava sainikāḥ
yathā grīṣmāvaśeṣeṇa tareyur jāhnavījalam R_7,056.011

tataḥ sthāpya balaṃ sarvaṃ nadītīre samāhitaḥ
agrato dhanuṣā sārdhaṃ gaccha tvaṃ laghuvikrama R_7,056.012

evam uktas tu rāmeṇa śatrughnas tān mahābalān
senāmukhyān samānīya tato vākyam uvāca ha R_7,056.013

ete vo gaṇitā vāsā yatra yatra nivatsyatha
sthātavyaṃ cāvirodhena yathā bādhā na kasya cit R_7,056.014

tathā tāṃs tu samājñāpya niryāpya ca mahad balam
kausalyāṃ ca sumitrāṃ ca kaikeyīṃ cābhyavādayat R_7,056.015

rāmaṃ pradakṣiṇaṃ kṛtvā śirasābhipraṇamya ca
rāṇeṇa cābhyanujñātaḥ śatrughnaḥ śatrutāpanaḥ R_7,056.016

lakṣmaṇaṃ bharataṃ caiva praṇipatya kṛtāñjaliḥ
purodhasaṃ vasiṣṭhaṃ ca śatrughnaḥ prayatātmavān
pradakṣiṇam atho kṛtvā nirjagāma mahābalaḥ R_7,056.017

prasthāpya tad balaṃ sarvaṃ māsamātroṣitaḥ pathi
eka evāśu śatrughno jagāma tvaritas tadā R_7,057.001

dvirātram antare śūra uṣya rāghavanandanaḥ
vālmīker āśramaṃ puṇyam agacchad vāsam uttamam R_7,057.002

so 'bhivādya mahātmānaṃ vālmīkiṃ munisattamam
kṛtāñjalir atho bhūtvā vākyam etad uvāca ha R_7,057.003

bhagavan vastum icchāmi guroḥ kṛtyād ihāgataḥ
śvaḥ prabhāte gamiṣyāmi pratīcīṃ vāruṇīṃ diśam R_7,057.004

śatrughnasya vacaḥ śrutvā prahasya munipuṃgavaḥ
pratyuvāca mahātmānaṃ svāgataṃ te mahāyaśaḥ R_7,057.005

svam āśramam idaṃ saumya rāghavāṇāṃ kulasya ha
āsanaṃ pādyam arghyaṃ ca nirviśaṅkaḥ pratīccha me R_7,057.006

pratigṛhya tataḥ pūjāṃ phalamūlaṃ ca bhojanam
bhakṣayām āsa kākutsthas tṛptiṃ ca paramāṃ gataḥ R_7,057.007

sa tu bhuktvā mahābāhur maharṣiṃ tam uvāca ha
pūrvaṃ yajñavibhūtīyaṃ kasyāśramasamīpataḥ R_7,057.008

tasya tadbhāṣitaṃ śrutvā vālmīkir vākyam abravīt
śatrughna śṛṇu yasyedaṃ babhūvāyatanaṃ purā R_7,057.009

yuṣmākaṃ pūrvako rājā sudāsasya mahātmanaḥ
putro mitrasaho nāma vīryavān atidhārmikaḥ R_7,057.010

sa bāla eva saudāso mṛgayām upacakrame
cañcūryamāṇaṃ dadṛśe sa śūro rākṣasadvayam R_7,057.011

śārdūlarūpiṇau ghorau mṛgān bahusahasraśaḥ
bhakṣayāṇāv asaṃtuṣṭau paryāptiṃ ca na jagmatuḥ R_7,057.012

sa tu tau rākṣasau dṛṣṭvā nirmṛgaṃ ca vanaṃ kṛtam
krodhena mahatāviṣṭo jaghānaikaṃ maheṣuṇā R_7,057.013

vinipātya tam ekaṃ tu saudāsaḥ puruṣarṣabhaḥ
vijvaro vigatāmarṣo hataṃ rakṣo 'bhyavaikṣata R_7,057.014

nirīkṣamāṇaṃ taṃ dṛṣṭvā sahāyas tasya rakṣasaḥ
saṃtāpam akarod ghoraṃ saudāsaṃ cedam abravīt R_7,057.015

yasmād anaparāddhaṃ tvaṃ sahāyaṃ mama jaghnivān
tasmāt tavāpi pāpiṣṭha pradāsyāmi pratikriyām R_7,057.016

evam uktvā tu taṃ rakṣas tatraivāntaradhīyata
kālaparyāyayogena rājā mitrasaho 'bhavat R_7,057.017

rājāpi yajate yajñaṃ tasyāśramasamīpataḥ
aśvamedhaṃ mahāyajñaṃ taṃ vasiṣṭho 'bhyapālayat R_7,057.018

tatra yajño mahān āsīd bahuvarṣagaṇāyutān
samṛddhaḥ parayā lakṣmyā devayajñasamo 'bhavat R_7,057.019

athāvasāne yajñasya pūrvavairam anusmaran
vasiṣṭharūpī rājānam iti hovāca rākṣasaḥ R_7,057.020

adya yajñāvasānānte sāmiṣaṃ bhojanaṃ mama
dīyatām iti śīghraṃ vai nātra kāryā vicāraṇā R_7,057.021

tac chrutvā vyāhṛtaṃ vākyaṃ rakṣasā kāmarūpiṇā
bhakṣasaṃskārakuśalam uvāca pṛthivīpatiḥ R_7,057.022

haviṣyaṃ sāmiṣaṃ svādu yathā bhavati bhojanam
tathā kuruṣva śīghraṃ vai parituṣyed yathā guruḥ R_7,057.023

śāsanāt pārthivendrasya sūdaḥ saṃbhrāntamānasaḥ
sa ca rakṣaḥ punas tatra sūdaveṣam athākarot R_7,057.024

sa mānuṣam atho māṃsaṃ pārthivāya nyavedayat
idaṃ svāduhaviṣyaṃ ca sāmiṣaṃ cānnam āhṛtam R_7,057.025

sa bhojanaṃ vasiṣṭhāya patnyā sārdham upāharat
madayantyā naravyāghra sāmiṣaṃ rakṣasā hṛtam R_7,057.026

jñātvā tadāmiṣaṃ vipro mānuṣaṃ bhojanāhṛtam
krodhena mahatāviṣṭo vyāhartum upacakrame R_7,057.027

yasmāt tvaṃ bhojanaṃ rājan mamaitad dātum icchasi
tasmād bhojanam etat te bhaviṣyati na saṃśayaḥ R_7,057.028

sa rājā saha patnyā vai praṇipatya muhur muhuḥ
punar vasiṣṭhaṃ provāca yad uktaṃ brahmarūpiṇā R_7,057.029

tac chrutā pārthivendrasya rakṣasā vikṛtaṃ ca tat
punaḥ provāca rājānaṃ vasiṣṭhaḥ puruṣarṣabham R_7,057.030

mayā roṣaparītena yad idaṃ vyāhṛtaṃ vacaḥ
naitac chakyaṃ vṛthā kartuṃ pradāsyāmi ca te varam R_7,057.031

kālo dvādaśa varṣāṇi śāpasyāsya bhaviṣyati
matprasādāc ca rājendra atītaṃ na smariṣyasi R_7,057.032

evaṃ sa rājā taṃ śāpam upabhujyārimardanaḥ
pratilebhe punā rājyaṃ prajāś caivānvapālayat R_7,057.033

tasya kalmāṣapādasya yajñasyāyatanaṃ śubham
āśramasya samīpe 'smin yasmin pṛcchasi rāghava R_7,057.034

tasya tāṃ pārthivendrasya kathāṃ śrutvā sudāruṇām
viveśa parṇaśālāyāṃ maharṣim abhivādya ca R_7,057.035

yām eva rātriṃ śatrughna parṇaśālāṃ samāviśat
tām eva rātriṃ sītāpi prasūtā dārakadvayam R_7,058.001

tato 'rdharātrasamaye bālakā munidārakāḥ
vālmīkeḥ priyam ācakhyuḥ sītāyāḥ prasavaṃ śubham
tasya rakṣāṃ mahātejaḥ kuru bhūtavināśinīm R_7,058.002

teṣāṃ tad vacanaṃ śrutvā munir harṣam upāgamat
bhūtaghnīṃ cākarot tābhyāṃ rakṣāṃ rakṣovināśinīm R_7,058.003

kuśamuṣṭim upādāya lavaṃ caiva tu sa dvijaḥ
vālmīkiḥ pradadau tābhyāṃ rakṣāṃ bhūtavināśinīm R_7,058.004

yas tayoḥ pūrvajo jātaḥ sa kuśair mantrasaṃskṛtaiḥ
nirmārjanīyas tu bhavet kuśa ity asya nāmataḥ R_7,058.005

yaś cāparo bhavet tābhyāṃ lavena susamāhitaḥ
nirmārjanīyo vṛddhābhir lavaś ceti sa nāmataḥ R_7,058.006

evaṃ kuśalavau nāmnā tāv ubhau yamajātakau
matkṛtabhyāṃ ca nāmabhyāṃ khyātiyuktau bhaviṣyataḥ R_7,058.007

te rakṣāṃ jagṛhus tāṃ ca munihastāt samāhitāḥ
akurvaṃś ca tato rakṣāṃ tayor vigatakalmaṣāḥ R_7,058.008

tathā tāṃ kriyamāṇāṃ tu rakṣāṃ gotraṃ ca nāma ca
saṃkīrtanaṃ ca rāmasya sītāyāḥ prasavau śubhau R_7,058.009

ardharātre tu śatrughnaḥ śuśrāva sumahat priyam
parṇaśālāṃ gato rātrau diṣṭyā diṣṭyeti cābravīt R_7,058.010

tatha tasya prahṛṣṭasya śatrughnasya mahātmanaḥ
vyatītā vārṣikī rātriḥ śrāvaṇī laghuvikramā R_7,058.011

prabhāte tu mahāvīryaḥ kṛtvā paurvāhṇikaṃ kramam
muniṃ prāñjalir āmantrya prāyāt paścānmukhaḥ punaḥ R_7,058.012

sa gatvā yamunātīraṃ saptarātroṣitaḥ pathi
ṛṣīṇāṃ puṇyakīrtīnām āśrame vāsam abhyayāt R_7,058.013

sa tatra munibhiḥ sārdhaṃ bhārgavapramukhair nṛpaḥ
kathābhir bahurūpābhir vāsaṃ cakre mahāyaśāḥ R_7,058.014

atha rātryāṃ pravṛttāyāṃ śatrughno bhṛgunandanam
papraccha cyavanaṃ vipraṃ lavaṇasya balābalam R_7,059.001

śūlasya ca balaṃ brahman ke ca pūrvaṃ nipātitāḥ
anena śūlamukhena dvandvayuddham upāgatāḥ R_7,059.002

tasya tadbhāṣitaṃ śrutvā śatrughnasya mahātmanaḥ
pratyuvāca mahātejāś cyavano raghunandanam R_7,059.003

asaṃkhyeyāni karmāṇi yāny asya puruṣarṣabha
ikṣvākuvaṃśaprabhave yad vṛttaṃ tac chṛṇuṣva me R_7,059.004

ayodhyāyāṃ purā rājā yuvanāśvasuto balī
māndhātā iti vikhyātas triṣu lokeṣu vīryavān R_7,059.005

sa kṛtvā pṛthivīṃ kṛtsnāṃ śāsane pṛthivīpatiḥ
suralokam atho jetum udyogam akaron nṛpaḥ R_7,059.006

indrasya tu bhayaṃ tīvraṃ surāṇāṃ ca mahātmanām
māndhātari kṛtodyoge devalokajigīṣayā R_7,059.007

ardhāsanena śakrasya rājyārdhena ca pārthivaḥ
vandyamānaḥ suragaṇaiḥ pratijñām adhyarohata R_7,059.008

tasya pāpam abhiprāyaṃ viditvā pākaśāsanaḥ
sāntvapūrvam idaṃ vākyam uvāca yuvanāśvajam R_7,059.009

rājā tvaṃ mānuṣe loke na tāvat puruṣarṣabha
akṛtvā pṛthivīṃ vaśyāṃ devarājyam ihecchasi R_7,059.010

yadi vīra samagrā te medinī nikhilā vaśe
devarājyaṃ kuruṣveha sabhṛtyabalavāhanaḥ R_7,059.011

indram evaṃ bruvāṇaṃ tu māndhātā vākyam abravīt
kva me śakra pratihataṃ śāsanaṃ pṛthivītale R_7,059.012

tam uvāca sahasrākṣo lavaṇo nāma rākṣasaḥ
madhuputro madhuvane nājñāṃ te kurute 'nagha R_7,059.013

tac chrutvā vipriyaṃ ghoraṃ sahasrākṣeṇa bhāṣitam
vrīḍito 'vāṅmukho rājā vyāhartuṃ na śaśāka ha R_7,059.014

āmantrya tu sahasrākṣaṃ hriyā kiṃ cid avāṅmukhaḥ
punar evāgamac chrīmān imaṃ lokaṃ nareśvaraḥ R_7,059.015

sa kṛtvā hṛdaye 'marṣaṃ sabhṛtyabalavāhanaḥ
ājagāma madhoḥ putraṃ vaśe kartum aninditaḥ R_7,059.016

sa kāṅkṣamāṇo lavaṇaṃ yuddhāya puruṣarṣabhaḥ
dūtaṃ saṃpreṣayām āsa sakāśaṃ lavaṇasya saḥ R_7,059.017

sa gatvā vipriyāṇy āha bahūni madhunaḥ sutam
vadantam evaṃ taṃ dūtaṃ bhakṣayām āsa rākṣasaḥ R_7,059.018

cirāyamāṇe dūte tu rājā krodhasamanvitaḥ
ardayām āsa tad rakṣaḥ śaravṛṣṭyā samantataḥ R_7,059.019

tataḥ prahasya lavaṇaḥ śūlaṃ jagrāha pāṇinā
vadhāya sānubandhasya mumocāyudham uttamam R_7,059.020

tac chūlaṃ dīpyamānaṃ tu sabhṛtyabalavāhanam
bhasmīkṛtya nṛpaṃ bhūyo lavaṇasyāgamat karam R_7,059.021

evaṃ sa rājā sumahān hataḥ sabalavāhanaḥ
śūlasya ca balaṃ vīra aprameyam anuttamam R_7,059.022

śvaḥ prabhāte tu lavaṇaṃ vadhiṣyasi na saṃśayaḥ
agṛhītāyudhaṃ kṣipraṃ dhruvo hi vijayas tava R_7,059.023

kathāṃ kathayatāṃ teṣāṃ jayaṃ cākāṅkṣatāṃ śubham
vyatītā rajanī śīghraṃ śatrughnasya mahātmanaḥ R_7,060.001

tataḥ prabhāte vimale tasmin kāle sa rākṣasaḥ
nirgatas tu purād vīro bhakṣāhārapracoditaḥ R_7,060.002

etasminn antare śūraḥ śatrughno yamunāṃ nadīm
tīrtvā madhupuradvāri dhanuṣpāṇir atiṣṭhata R_7,060.003

tato 'rdhadivase prāpte krūrakarmā sa rākṣasaḥ
āgacchad bahusahasraṃ prāṇinām udvahan bharam R_7,060.004

tato dadarśa śatrughnaṃ sthitaṃ dvāri dhṛtāyudham
tam uvāca tato rakṣaḥ kim anena kariṣyasi R_7,060.005

īdṛśānāṃ sahasrāṇi sāyudhānāṃ narādhama
bhakṣitāni mayā roṣāt kālam ākāṅkṣase nu kim R_7,060.006

āhāraś cāpy asaṃpūrṇo mamāyaṃ puruṣādhama
svayaṃ praviṣṭo nu mukhaṃ katham āsādya durmate R_7,060.007

tasyaivaṃ bhāṣamāṇasya hasataś ca muhur muhuḥ
śatrughno vīryasaṃpanno roṣād aśrūṇy avartayat R_7,060.008

tasya roṣābhibhūtasya śatrughnasya mahātmanaḥ
tejomayā marīcyas tu sarvagātrair viniṣpatan R_7,060.009

uvāca ca susaṃkruddhaḥ śatrughnas taṃ niśācaram
yoddhum icchāmi durbuddhe dvandvayuddhaṃ tvayā saha R_7,060.010

putro daśarathasyāhaṃ bhrātā rāmasya dhīmataḥ
śatrughno nāma śatrughno vadhākāṅkṣī tavāgataḥ R_7,060.011

tasya me yuddhakāmasya dvandvayuddhaṃ pradīyatām
śatrus tvaṃ sarvajīvānāṃ na me jīvan gamiṣyasi R_7,060.012

tasmiṃs tathā bruvāṇe tu rākṣasaḥ prahasann iva
pratyuvāca naraśreṣṭhaṃ diṣṭyā prāpto 'si durmate R_7,060.013

mama mātṛṣvasur bhrātā rāvaṇo nāma rākṣasaḥ
hato rāmeṇa durbuddhe strīhetoḥ puruṣādhama R_7,060.014

tac ca sarvaṃ mayā kṣāntaṃ rāvaṇasya kulakṣayam
avajñāṃ purataḥ kṛtvā mayā yūyaṃ viśeṣataḥ R_7,060.015

na hatāś ca hi me sarve paribhūtās tṛṇaṃ yathā
bhūtāś caiva bhaviṣyāś ca yūyaṃ ca puruṣādhamāḥ R_7,060.016

tasya te yuddhakāmasya yuddhaṃ dāsyāmi durmate
īpsitaṃ yādṛśaṃ tubhyaṃ sajjaye yāvad āyudham R_7,060.017

tam uvācātha śatrughnaḥ kva me jīvan gamiṣyasi
durbalo 'py āgataḥ śatrur na moktavyaḥ kṛtātmanā R_7,060.018

yo hi viklavayā buddhyā prasaraṃ śatrave dadau
sa hato mandabuddhitvād yathā kāpuruṣas tathā R_7,060.019

tac chrutvā bhāṣitaṃ tasya śatrughnasya mahātmanaḥ
krodham āhārayat tīvraṃ tiṣṭha tiṣṭheti cābravīt R_7,061.001

pāṇau pāṇiṃ viniṣpiṣya dantān kaṭakaṭāyya ca
lavaṇo raghuśārdūlam āhvayām āsa cāsakṛt R_7,061.002

taṃ bruvāṇaṃ tathā vākyaṃ lavaṇaṃ ghoravikramam
śatrughno deva śatrughna idaṃ vacanam abravīt R_7,061.003

śatrughno na tadā jāto yadānye nirjitās tvayā
tad adya bāṇābhihato vraja taṃ yamasādanam R_7,061.004

ṛṣayo 'py adya pāpātman mayā tvāṃ nihataṃ raṇe
paśyantu viprā vidvāṃsas tridaśā iva rāvaṇam R_7,061.005

tvayi madbāṇanirdagdhe patite 'dya niśācara
puraṃ janapadaṃ cāpi kṣemam etad bhaviṣyati R_7,061.006

adya madbāhuniṣkrāntaḥ śaro vajranibhānanaḥ
pravekṣyate te hṛdayaṃ padmam aṃśur ivārkajaḥ R_7,061.007

evam ukto mahāvṛkṣaṃ lavaṇaḥ krodhamūrchitaḥ
śatrughnorasi cikṣepa taṃ śūraḥ śatadhācchinat R_7,061.008

tad dṛṣṭvā viphalaṃ karma rākṣasaḥ punar eva tu
pādapān subahūn gṛhya śatrughne vyasṛjad balī R_7,061.009

śatrughnaś cāpi tejasvī vṛkṣān āpatato bahūn
tribhiś caturbhir ekaikaṃ ciccheda nataparvabhiḥ R_7,061.010

tato bāṇamayaṃ varṣaṃ vyasṛjad rākṣasor asi
śatrughno vīryasaṃpanno vivyathe na ca rākṣasaḥ R_7,061.011

tataḥ prahasya lavaṇo vṛkṣam utpāṭya līlayā
śirasy abhyahanac chūraṃ srastāṅgaḥ sa mumoha vai R_7,061.012

tasmin nipatite vīre hāhākāro mahān abhūt
ṛṣīṇāṃ deva saṃghānāṃ gandharvāpsarasām api R_7,061.013

tam avajñāya tu hataṃ śatrughnaṃ bhuvi pātitam
rakṣo labdhāntaram api na viveśa svam ālayam R_7,061.014

nāpi śūlaṃ prajagrāha taṃ dṛṣṭvā bhuvi pātitam
tato hata iti jñātvā tān bhakṣān samudāvahat R_7,061.015

muhūrtāl labdhasaṃjñas tu punas tasthau dhṛtāyudhaḥ
śatrughno rākṣasadvāri ṛṣibhiḥ saṃprapūjitaḥ R_7,061.016

tato divyam amoghaṃ taṃ jagrāha śaram uttamam
jvalantaṃ tejasā ghoraṃ pūrayantaṃ diśo daśa R_7,061.017

vajrānanaṃ vajravegaṃ merumandara gauravam
nataṃ parvasu sarveṣu saṃyugeṣv aparājitam R_7,061.018

asṛkcandanadigdhāṅgaṃ cārupatraṃ patatriṇam
dānavendrācalendrāṇām asurāṇāṃ ca dāruṇam R_7,061.019

taṃ dīptam iva kālāgniṃ yugānte samupasthite
dṛṣṭvā sarvāṇi bhūtāni paritrāsam upāgaman R_7,061.020

sadevāsuragandharvaṃ samuniṃ sāpsarogaṇam
jagad dhi sarvam asvasthaṃ pitāmaham upasthitam R_7,061.021

ūcuś ca devadeveśaṃ varadaṃ prapitāmaham
kaccil lokakṣayo deva prāpto vā yugasaṃkayaḥ R_7,061.022

nedṛśaṃ dṛṣṭapūrvaṃ na śrutaṃ vā prapitāmaha
devānāṃ bhayasaṃmoho lokānāṃ saṃkṣayaḥ prabho R_7,061.023

teṣāṃ tad vacanaṃ śrutvā brahmā lokapitāmanaḥ
bhayakāraṇam ācaṣṭe devānām abhayaṃkaraḥ R_7,061.024

vadhāya lavaṇasyājau śaraḥ śatrughnadhāritaḥ
tejasā yasya sarve sma saṃmūḍhāḥ surasattamāḥ R_7,061.025

eṣo hi pūrvaṃ devasya lokakartuḥ sanātanaḥ
śaras tejomayo vatsā yena vai bhayam āgatam R_7,061.026

eṣa vai kaiṭabhasyārthe madhunaś ca mahāśaraḥ
sṛṣṭo mahātmanā tena vadhārthaṃ daityayos tayoḥ R_7,061.027

evam etaṃ prajānīdhvaṃ viṣṇos tejomayaṃ śaram
eṣā caiva tanuḥ pūrvā viṣṇos tasya mahātmanaḥ R_7,061.028

ito gacchatā paśyadhvaṃ vadhyamānaṃ mahātmanā
rāmānujena vīreṇa lavaṇaṃ rākṣasottamam R_7,061.029

tasya te devadevasya niśamya madhurāṃ giram
ājagmur yatra yudhyete śatrughnalavaṇāv ubhau R_7,061.030

taṃ śaraṃ divyasaṃkāśaṃ śatrughnakaradhāritam
dadṛśuḥ sarvabhūtāni yugāntāgnim ivotthitam R_7,061.031

ākāśam āvṛtaṃ dṛṣṭvā devair hi raghunandanaḥ
siṃhanādaṃ muhuḥ kṛtvā dadarśa lavaṇaṃ punaḥ R_7,061.032

āhūtaś ca tatas tena śatrughnena mahātmanā
lavaṇaḥ krodhasaṃyukto yuddhāya samupasthitaḥ R_7,061.033

ākarṇāt sa vikṛṣyātha tad dhanur dhanvināṃ varaḥ
sa mumoca mahābāṇaṃ lavaṇasya mahorasi
uras tasya vidāryāśu praviveśa rasātalam R_7,061.034

gatvā rasātalaṃ divyaṃ śaro vibudhapūjitaḥ
punar evāgamat tūrṇam ikṣvākukulanandanam R_7,061.035

śatrughnaśaranirbhinno lavaṇaḥ sa niśācaraḥ
papāta sahasā bhūmau vajrāhata ivācalaḥ R_7,061.036

tac ca divyaṃ mahac chūlaṃ hate lavaṇarākṣase
paśyatāṃ sarvabhūtānāṃ rudrasya vaśam anvagāt R_7,061.037

ekeṣupātena bhayaṃ nihatya lokatrayasyāsya raghupravīraḥ
vinirbabhāv udyatacāpabāṇas tamaḥ praṇudyeva sahasraraśmiḥ R_7,061.038

hate tu lavaṇe devāḥ sendrāḥ sāgnipurogamāḥ
ūcuḥ sumadhurāṃ vāṇīṃ śatrughnāṃ śatrutāpanam R_7,062.001

diṣṭyā te vijayo vatsa diṣṭya lavaṇarākṣasaḥ
hataḥ puruṣaśārdūlavaraṃ varaya rāghava R_7,062.002

varadāḥ sma mahābāho sarva eva samāgatāḥ
vijayākāṅkṣiṇas tubhyam amoghaṃ darśanaṃ hi naḥ R_7,062.003

devānāṃ bhāṣitaṃ śrutvā śūro mūrdhni kṛtāñjaliḥ
pratyuvāca mahābāhuḥ śatrughnaḥ prayatātmavān R_7,062.004

imāṃ madhupurīṃ ramyāṃ madhurāṃ deva nirmitām
niveśaṃ prapnuyāṃ śīghram eṣa me 'stu varo mataḥ R_7,062.005

taṃ devāḥ prītamanaso bāḍham ity eva rāghavam
bhaviṣyati purī ramyā śūrasenā na saṃśayaḥ R_7,062.006

te tathoktvā mahātmāno divam āruruhus tadā
śatrughno 'pi mahātejās tāṃ senāṃ samupānayat R_7,062.007

sā sena śīghram āgacchac chrutvā śatrughnaśāsanam
niveśanaṃ ca śatrughnaḥ śāsanena samārabhat R_7,062.008

sā purī divyasaṃkāśā varṣe dvādaśame śubhā
niviṣṭā śūrasenānāṃ viṣayaś cākutobhayaḥ R_7,062.009

kṣetrāṇi sasya yuktāni kāle varṣati vāsavaḥ
arogā vīrapuruṣā śatrughnabhujapālitā R_7,062.010

ardhacandrapratīkāśā yamunātīraśobhitā
śobhitā gṛhamukhyaiś ca śobhitā catvarāpaṇaiḥ R_7,062.011

yac ca tena mahac chūnyaṃ lavaṇena kṛtaṃ purā
śobhayām āsa tad vīro nānāpaṇyasamṛddhibhiḥ R_7,062.012

tāṃ samṛddhāṃ samṛddhārthaḥ śatrughno bharatānujaḥ
nirīkṣya paramaprītaḥ paraṃ harṣam upāgamat R_7,062.013

tasya buddhiḥ samutpannā niveśya madhurāṃ purīm
rāmapādau nirīkṣeyaṃ varṣe dvādaśame śubhe R_7,062.014

tato dvādaśame varṣe śatrughno rāmapālitām
ayodhyāṃ cakame gantum alpabhṛtyabalānugaḥ R_7,063.001

mantriṇo balamukhyāṃś ca nivartya ca purodhasaṃ
jagāma rathamukhyena hayayuktena bhāsvatā R_7,063.002

sa gatvā gaṇitān vāsān saptāṣṭau raghunandanaḥ
ayodhyām agamat tūrṇaṃ rāghavotsukadarśanaḥ R_7,063.003

sa praviśya purīṃ ramyāṃ śrīmān ikṣvākunandanaḥ
praviveśa mahābāhur yatra rāmo mahādyutiḥ R_7,063.004

so 'bhivādya mahātmānaṃ jvalantam iva tejasā
uvāca prāñjalir bhūtvā rāmaṃ satyaparākramam R_7,063.005

yad ājñaptaṃ mahārāja sarvaṃ tat kṛtavān aham
hataḥ sa lavaṇaḥ pāpaḥ purī sā ca niveśitā R_7,063.006

dvādaśaṃ ca gataṃ varṣaṃ tvāṃ vinā raghunandana
notsaheyam ahaṃ vastuṃ tvayā virahito nṛpa R_7,063.007

sa me prasādaṃ kākutstha kuruṣvāmitavikrama
mātṛhīno yathā vatsas tvāṃ vinā pravasāmy aham R_7,063.008

evaṃ bruvāṇaṃ śatrughnaṃ pariṣvajyedam abravīt
mā viṣādaṃ kṛthā vīra naitat kṣatriya ceṣṭitam R_7,063.009

nāvasīdanti rājāno vipravāseṣu rāghava
prajāś ca paripālyā hi kṣatradharmeṇa rāghava R_7,063.010

kāle kāle ca māṃ vīra ayodhyām avalokitum
āgaccha tvaṃ naraśreṣṭha gantāsi ca puraṃ tava R_7,063.011

mamāpi tvaṃ sudayitaḥ prāṇair api na saṃśayaḥ
avaśyaṃ karaṇīyaṃ ca rājyasya paripālanam R_7,063.012

tasmāt tvaṃ vasa kākutstha pañcarātraṃ mayā saha
ūrdhvaṃ gantāsi madhurāṃ sabhṛtyabalavāhanaḥ R_7,063.013

rāmasyaitad vacaḥ śrutvā dharmayuktaṃ mano'nugam
śatrughno dīnayā vācā bāḍham ity eva cābravīt R_7,063.014

sa pañcarātraṃ kākutstho rāghavasya yathājñayā
uṣya tatra maheṣvāso gamanāyopacakrame R_7,063.015

āmantrya tu mahātmānaṃ rāmaṃ satyaparākramam
bharataṃ lakṣmaṇaṃ caiva mahāratham upāruhat R_7,063.016

dūraṃ tābhyām anugato lakṣmaṇena mahātmanā
bharatena ca śatrughno jagāmāśu purīṃ tadā R_7,063.017

prasthāpya tu sa śatrughnaṃ bhrātṛbhyāṃ saha rāghavaḥ
pramumoda sukhī rājyaṃ dharmeṇa paripālayan R_7,064.001

tataḥ katipayāhaḥsu vṛddho jānapado dvijaḥ
śavaṃ bālam upādāya rājadvāram upāgamat R_7,064.002

rudan bahuvidhā vācaḥ snehākṣarasamanvitāḥ
asakṛt putraputreti vākyam etad uvāca ha R_7,064.003

kiṃ nu me duṣkṛtaṃ karma pūrvaṃ dehāntare kṛtam
yad ahaṃ putram ekaṃ tvāṃ paśyāmi nidhanaṃ gatam R_7,064.004

aprāptayauvanaṃ bālaṃ pañcavarṣasamanvitam
akāle kālam āpannaṃ duḥkhāya mama putraka R_7,064.005

alpair ahobhir nidhanaṃ gamiṣyāmi na saṃśayaḥ
ahaṃ ca jananī caiva tava śokena putraka R_7,064.006

na smarāmy anṛtaṃ hy uktaṃ na ca hiṃsāṃ smarāmy aham
kena me duṣkṛtenādya bāla eva mamātmajaḥ
akṛtvā pitṛkāryāṇi nīto vaivasvatakṣayam R_7,064.007

nedṛśaṃ dṛṣṭapūrvaṃ me śrutaṃ vā ghoradarśanam
mṛtyur aprāptakālānāṃ rāmasya viṣaye yathā R_7,064.008

rāmasya duṣkṛtaṃ kiṃ cin mahad asti na saṃśayaḥ
tvaṃ rājañ jīvayasvainaṃ bālaṃ mṛtyuvaśaṃ gatam R_7,064.009

bhrātṛbhiḥ sahito rājan dīrgham āyur avāpnuhi
uṣitāḥ sma sukhaṃ rājye tavāsmin sumahābala R_7,064.010

saṃpraty anātho viṣaya ikṣvākūṇāṃ mahātmanām
rāmaṃ nātham ihāsādya bālāntakaraṇaṃ nṛpam R_7,064.011

rājadoṣair vipadyante prajā hy avidhipālitāḥ
asadvṛtte tu nṛpatāv akāle mriyate janaḥ R_7,064.012

yadā pureṣv ayuktāni janā janapadeśu ca
kurvate na ca rakṣāsti tadākālakṛtaṃ bhayam R_7,064.013

savyaktaṃ rājadoṣo 'yaṃ bhaviṣyati na saṃśayaḥ
pure janapade vāpi tadā bālavadho hy ayam R_7,064.014

evaṃ bahuvidhair vākyair nindayāno muhur muhuḥ
rājānaṃ duḥkhasaṃtaptaḥ sutaṃ tam upagūhati R_7,064.015

tathā tu karuṇaṃ tasya dvijasya paridevitam
śuśrāva rāghavaḥ sarvaṃ duḥkhaśokasamanvitam R_7,065.001

sa duḥkhena susaṃtapto mantriṇaḥ samupāhvayat
vasiṣṭhaṃ vāmadevaṃ ca bhrātṝṃś ca sahanaigamān R_7,065.002

tato dvijā vasiṣṭhena sārdham aṣṭau praveśitāḥ
rājānaṃ devasaṃkāśaṃ vardhasveti tato 'bruvan R_7,065.003

mārkaṇḍeyo 'tha maudgalyo vāmadevaś ca kāśyapaḥ
kātyāyano 'tha jābālir gautamo nāradas tathā R_7,065.004

ete dvijarṣabhāḥ sarve āganeṣūpaveśitāḥ
mantriṇo naigamāś caiva yathārham anukūlataḥ R_7,065.005

teṣāṃ samupaviṣṭānāṃ sarveṣāṃ dīptatejasām
raghavaḥ sarvam ācaṣṭe dvijo yasmāt praroditi R_7,065.006

tasya tad vacanaṃ śrutvā rājño dīnasya nāradaḥ
pratyuvāca śubhaṃ vākyam ṛṣīṇāṃ saṃnidhau nṛpam R_7,065.007

śṛṇu rājan yathākāle prāpto 'yaṃ bālasaṃkṣayaḥ
śrutvā kartavyatāṃ vīra kuruṣva raghunandana R_7,065.008

purā kṛtayuge rāma brāhmaṇā vai tapasvinaḥ
abrāhmaṇas tadā rājan na tapasvī kathaṃ cana R_7,065.009

tasmin yuge prajvalite brahmabhūte anāvṛte
amṛtyavas tadā sarve jajñire dīrghadarśinaḥ R_7,065.010

tatas tretāyugaṃ nāma mānavānāṃ vapuṣmatām
kṣatriyā yatra jāyante pūrveṇa tapasānvitāḥ R_7,065.011

vīryeṇa tapasā caiva te 'dhikāḥ pūrvajanmani
mānavā ye mahātmānas tasmiṃs tretāyuge yuge R_7,065.012

brahmakṣatraṃ tu tat sarvaṃ yat pūrvam aparaṃ ca yat
yugayor ubhayor āsīt samavīryasamanvitam R_7,065.013

apaśyantas tu te sarve viśeṣam adhikaṃ tataḥ
sthāpanaṃ cakrire tatra cāturvarṇyasya sarvataḥ R_7,065.014

adharmaḥ pādam ekaṃ tu pātayat pṛthivītale
adharmeṇa hi saṃyuktās tena mandābhavan dvijāḥ R_7,065.015

tataḥ prāduṣkṛtaṃ pūrvam āyuṣaḥ pariniṣṭhitam
śubhāny evācaraṃl lokāḥ satyadharmaparāyaṇāḥ R_7,065.016

tretāyuge tv avartanta brāhmaṇāḥ kṣatriyaś ca ye
tapo 'tapyanta te sarve śuśrūṣām apare janāḥ R_7,065.017

sa dharmaḥ paramas teṣāṃ vaiśyaśūdram athāgamat
pūjāṃ ca sarvavarṇānāṃ śūdrāś cakrur viśeṣataḥ R_7,065.018

tataḥ pādam adharmasya dvitīyam avatārayat
tato dvāparasaṃkhyā sā yugasya samajāyata R_7,065.019

tasmin dvāparasaṃkhye tu vartamāne yugakṣaye
adharmaś cānṛtaṃ caiva vavṛdhe puruṣarṣabha R_7,065.020

tasmin dvāparasaṃkhyāte tapo vaiśyān samāviśat
na śūdro labhate dharmam ugraṃ taptaṃ nararṣabha R_7,065.021

hīnavarṇo naraśreṣṭha tapyate sumahat tapaḥ
bhaviṣyā śūdrayonyāṃ hi tapaścaryā kalau yuge R_7,065.022

adharmaḥ paramo rāma dvāpare śūdradhāritaḥ
sa vai viṣayaparyante tava rājan mahātapāḥ
śūdras tapyati durbuddhis tena bālavadho hy ayam R_7,065.023

yo hy adharmam akāryaṃ vā viṣaye pārthivasya hi
karoti rājaśārdūla pure vā durmatir naraḥ
kṣipraṃ hi narakaṃ yāti sa ca rājā na saṃśayaḥ R_7,065.024

sa tvaṃ puruṣaśārdūla mārgasva viṣayaṃ svakam
duṣkṛtaṃ yatra paśyethās tatra yatnaṃ samācara R_7,065.025

evaṃ te dharmavṛddhiś ca nṛṇāṃ cāyurvivardhanam
bhaviṣyati naraśreṣṭha bālasyāsya ca jīvitam R_7,065.026

nāradasya tu tad vākyaṃ śrutvāmṛtamayaṃ yathā
praharṣam atulaṃ lebhe lakṣmaṇaṃ cedam abravīt R_7,066.001

gaccha saumya dvijaśreṣṭhaṃ samāśvāsaya lakṣmaṇa
bālasya ca śarīraṃ tat tailadroṇyāṃ nidhāpaya R_7,066.002

gandhaiś ca paramodārais tailaiś ca susugandhibhiḥ
yathā na kṣīyate bālas tathā saumya vidhīyatām R_7,066.003

yathā śarīre bālasya guptasyākliṣṭakarmaṇaḥ
vipattiḥ paribhedo vā bhaven na ca tathā kuru R_7,066.004

tathā saṃdiśya kākutstho lakṣmaṇaṃ śubhalakṣaṇam
manasā puṣpakaṃ dadhyāv āgaccheti mahāyaśāḥ R_7,066.005

iṅgitaṃ sa tu vijñāya puṣpako hemabhūṣitaḥ
ājagāma muhūrtena saṃpīpaṃ rāghavasya vai R_7,066.006

so 'bravīt praṇato bhūtvā ayam asmi narādhipa
vaśyas tava mahābāho kiṃkaraḥ samupasthitaḥ R_7,066.007

bhāṣitaṃ ruciraṃ śrutvā puṣpakasya narādhipaḥ
abhivādya maharṣīs tān vimānaṃ so 'dhyarohata R_7,066.008

dhanur gṛhītvā tūṇīṃ ca khagdaṃ ca ruciraprabham
nikṣipya nagare vīrau saumitribharatāv ubhau R_7,066.009

prāyāt pratīcīṃ sa marūn vicinvaṃś ca samantataḥ
uttarām agamac chrīmān diśaṃ himavadāvṛtam R_7,066.010

apaśyamānas tatrāpi svalpam apy atha duṣkṛtam
pūrvām api diśaṃ sarvām athāpaśyan narādhipaḥ R_7,066.011

dakṣiṇāṃ diśam ākrāmat tato rājarṣinandanaḥ
śaivalasyottare pārśve dadarśa sumahat saraḥ R_7,066.012

tasmin sarasi tapyantaṃ tāpasaṃ sumahat tapaḥ
dadarśa rāghavaḥ śrīmāṃl lambamānam adho mukham R_7,066.013

athainaṃ samupāgamya tapyantaṃ tapa uttamam
uvāca rāghavo vākyaṃ dhanyas tvam asi suvrata R_7,066.014

kasyāṃ yonyāṃ tapovṛddhavartase dṛḍhavikrama
kautūhalāt tvāṃ pṛcchāmi rāmo dāśarathir hy aham R_7,066.015

manīṣitas te ko nv arthaḥ svargalābho varāśrayaḥ
yam aśritya tapas taptaṃ śrotum icchāmi tāpasa R_7,066.016

brāhmaṇo vāsi bhadraṃ te kṣatriyo vāsi durjayaḥ
vaiśyo vā yadi vā śūdraḥ satyam etad bravīhi me R_7,066.017

tasya tad vacanaṃ śrutvā rāmasyākliṣṭakarmaṇaḥ
avākśirās tathābhūto vākyam etad uvāca ha R_7,067.001

śūdrayonyāṃ prasūto 'smi tapa ugraṃ samāsthitaḥ
devatvaṃ prārthaye rāma saśarīro mahāyaśaḥ R_7,067.002

na mithyāhaṃ vade rājan devalokajigīṣayā
śūdraṃ māṃ viddhi kākutstha śambūkaṃ nāma nāmataḥ R_7,067.003

bhāṣatas tasya śūdrasya khaḍgaṃ suruciraprabham
niṣkṛṣya kośād vimalaṃ śiraś ciccheda rāghavaḥ R_7,067.004

tasmin muhūrte bālo 'sau jīvena samayujyata R_7,067.005

tato 'gastyāśramapadaṃ rāmaḥ kamalalocanaḥ
sa gatvā vinayenaiva taṃ natvā mumude sukhī R_7,067.006

so 'bhivādya mahātmānaṃ jvalantam iva tejasā
ātithyaṃ paramaṃ prāpya niṣasāda narādhipaḥ R_7,067.007

tam uvāca mahātejāḥ kumbhayonir mahātapāḥ
svāgataṃ te naraśreṣṭha diṣṭyā prāpto 'si rāghava R_7,067.008

tvaṃ me bahumato rāma guṇair bahubhir uttamaiḥ
atithiḥ pūjanīyaś ca māma rājan hṛdi sthitaḥ R_7,067.009

surā hi kathayanti tvām āgataṃ śūdraghātinam
brāhmaṇasya tu dharmeṇa tvayā jīvāpitaḥ sutaḥ R_7,067.010

uṣyatāṃ ceha rajanīṃ sakāśe mama rāghava
prabhāte puṣpakeṇa tvaṃ gantā svapuram eva hi R_7,067.011

idaṃ cābharaṇaṃ saumya nirmitaṃ viśvakarmaṇā
divyaṃ divyena vapuṣā dīpyamānaṃ svatejasā
pratigṛhṇīṣva kākutstha matpriyaṃ kuru rāghava R_7,067.012

dattasya hi punar dānaṃ sumahat phalam ucyate
tasmāt pradāsye vidhivat tat pratīccha nararṣabha R_7,067.013

tad rāmaḥ pratijagrāha munes tasya mahātmanaḥ
divyam ābharaṇaṃ citraṃ pradīptam iva bhāskaram R_7,067.014

pratigṛhya tato rāmas tad ābharaṇam uttamam
āgamaṃ tasya divyasya praṣṭum evopacakrame R_7,067.015

atyadbhutam idaṃ brahman vapuṣā yuktam uttamam
kathaṃ bhagavatā prāptaṃ kuto vā kena vāhṛtam R_7,067.016

kutūhalatayā brahman pṛcchāmi tvāṃ mahāyaśaḥ
āścaryāṇāṃ bahūnāṃ hi nidhiḥ paramako bhavān R_7,067.017

evaṃ bruvati kākutsthe munir vākyam athābravīt
śṛṇu rāma yathāvṛttaṃ purā tretāyuge gate R_7,067.018

purā tretāyuge hy āsīd araṇyaṃ bahuvistaram
samantād yojanaśataṃ nirmṛgaṃ pakṣivarjitam R_7,068.001

tasmin nirmānuṣe 'raṇye kurvāṇas tapa uttamam
aham ākramituṃ śaumya tad araṇyam upāgamam R_7,068.002

tasya rūpam araṇyasya nirdeṣṭuṃ na śaśāka ha
phalamūlaiḥ sukhāsvādair bahurūpaiś ca pādapaiḥ R_7,068.003

tasyāraṇyasya madhye tu saro yojanam āyatam
padmotpalasamākīrṇaṃ samatikrāntaśaivalam R_7,068.004

tad āścaryam ivātyarthaṃ sukhāsvādam anuttamam
arajaskaṃ tathākṣobhyaṃ śrīmatpakṣigaṇāyutam R_7,068.005

tasmin saraḥsamīpe tu mahad adbhutam āśramam
purāṇaṃ puṇyam atyarthaṃ tapasvijanavarjitam R_7,068.006

tatrāham avasaṃ rātriṃ naidāghīṃ puruṣarṣabha
prabhāte kālyam utthāya saras tad upacakrame R_7,068.007

athāpaśyaṃ śavaṃ tatra supuṣṭam ajaraṃ kva cit
tiṣṭhantaṃ parayā lakṣmyā tasmiṃs toyāśaye nṛpa R_7,068.008

tam arthaṃ cintayāno 'haṃ muhūrtaṃ tatra rāghava
viṣṭhito 'smi sarastīre kiṃ nv idaṃ syād iti prabho R_7,068.009

athāpaśyaṃ muhūrtāt tu divyam adbhutadarśanam
vimānaṃ paramodāraṃ haṃsayuktaṃ manojavam R_7,068.010

atyarthaṃ svargiṇaṃ tatra vimāne raghunandana
upāste 'psarasāṃ vīra sahasraṃ divyabhūṣaṇam
gānti geyāni ramyāṇi vādayanti tathāparāḥ R_7,068.011

paśyato me tadā rāma vimānād avaruhya ca
taṃ śavaṃ bhakṣayām āsa sa svargī raghunandana R_7,068.012

tato bhuktvā yathākāmaṃ māṃsaṃ bahu ca suṣṭhu ca
avatīrya saraḥ svargī saṃspraṣṭum upacakrame R_7,068.013

upaspṛśya yathānyāyaṃ sa svargī puruṣarṣabha
āroḍhum upacakrāma vimānavaram uttamam R_7,068.014

tam ahaṃ devasaṃkāśam ārohantam udīkṣya vai
athāham abruvaṃ vākyaṃ tam eva puruṣarṣabha R_7,068.015

ko bhavān devasaṃkāśa āhāraś ca vigarhitaḥ
tvayāyaṃ bhujyate saumya kiṃ karthaṃ vaktum arhasi R_7,068.016

āścaryam īdṛśo bhāvo bhāsvaro devasaṃmataḥ
āhāro garhitaḥ saumya śrotum icchāmi tattvataḥ R_7,068.017

bhuktvā tu bhāṣitaṃ vākyaṃ mama rāma śubhākṣaram
prāñjaliḥ pratyuvācedaṃ sa svargī raghunandana R_7,069.001

śṛṇu brahman yathāvṛttaṃ mamaitat sukhaduḥkhayoḥ
duratikramaṇīyaṃ hi yathā pṛcchasi māṃ dvija R_7,069.002

purā vaidarbhako rājā pitā mama mahāyaśāḥ
sudeva iti vikhyātas triṣu lokeṣu vīryavān R_7,069.003

tasya putradvayaṃ brahman dvābhyāṃ strībhyām ajāyata
ahaṃ śveta iti khyāto yavīyān suratho 'bhavat R_7,069.004

tataḥ pitari svaryāte paurā mām abhyaṣecayan
tatrāhaṃ kṛtavān rājyaṃ dharmeṇa susamāhitaḥ R_7,069.005

evaṃ varṣasahasrāṇi samatītāni suvrata
rājyaṃ kārayato brahman prajā dharmeṇa rakṣataḥ R_7,069.006

so 'haṃ nimitte kasmiṃś cid vijñātāyur dvijottama
kāladharmaṃ hṛdi nyasya tato vanam upāgamam R_7,069.007

so 'haṃ vanam idaṃ durgaṃ mṛgapakṣivivarjitam
tapaś cartuṃ praviṣṭo 'smi samīpe sarasaḥ śubhe R_7,069.008

bhrātaraṃ surathaṃ rājye abhiṣicya narādhipam
idaṃ saraḥ samāsādya tapas taptaṃ mayā ciram R_7,069.009

so 'haṃ varṣasahasrāṇi tapas trīṇi mahāmune
taptvā suduṣkaraṃ prāpto brahmalokam anuttamam R_7,069.010

tato māṃ svargasaṃsthaṃ vai kṣutpipāse dvijottama
bādhete paramodāra tato 'haṃ vyathitendriyaḥ R_7,069.011

gatvā tribhuvaṇaśreṣṭhaṃ pitāmaham uvāca ha
bhagavan brahmaloko 'yaṃ kṣutpipāsāvivarjitaḥ R_7,069.012

kasyeyaṃ karmaṇaḥ prāptiḥ kṣutpipāsāvaśo 'smi yat
āhāraḥ kaś ca me deva tan me brūhi pitāmaha R_7,069.013

pitāmahas tu mām āha tavāhāraḥ sudevaja
svādūni svāni māṃsāni tāni bhakṣaya nityaśaḥ R_7,069.014

svaśarīraṃ tvayā puṣṭaṃ kurvatā tapa uttamam
anuptaṃ rohate śveta na kadā cin mahāmate R_7,069.015

dattaṃ na te 'sti sūkṣmo 'pi vane sattvaniṣevite
tena svargagato vatsa bādhyase kṣutpipāsayā R_7,069.016

sa tvaṃ supuṣṭam āhāraiḥ svaśarīram anuttamam
bhakṣayasvāmṛtarasaṃ sā te tṛptir bhaviṣyati R_7,069.017

yadā tu tad vanaṃ śveta agastyaḥ sumahān ṛṣiḥ
ākramiṣyati durdharṣas tadā kṛcchād vimokṣyase R_7,069.018

sa hi tārayituṃ saumya śaktaḥ suragaṇān api
kiṃ punas tvāṃ mahābāho kṣutpipāsāvaśaṃ gatam R_7,069.019

so 'haṃ bhagavataḥ śrutvā devadevasya niścayam
āhāraṃ garhitaṃ kurmi svaśarīraṃ dvijottama R_7,069.020

bahūn varṣagaṇān brahman bhujyamānam idaṃ mayā
kṣayaṃ nābhyeti brahmarṣe tṛptiś cāpi mamottamā R_7,069.021

tasya me kṛcchrabhūtasya kṛcchrād asmād vimokṣaya
anyeṣām agatir hy atra kumbhayonim ṛte dvijam R_7,069.022

idam ābharaṇaṃ saumya tāraṇārthaṃ dvijottama
pratigṛhṇīṣva brahmarṣe prasādaṃ kartum arhasi R_7,069.023

tasyāhaṃ svargiṇo vākyaṃ śrutvā duḥkhasamanvitam
tāraṇāyopajagrāha tad ābharaṇam uttamam R_7,069.024

mayā pratigṛhīte tu tasminn ābharaṇe śubhe
mānuṣaḥ pūrvako deho rājarṣeḥ sa nanāśa ha R_7,069.025

pranaṣṭe tu śarīre 'sau rājarṣiḥ parayā mudā
tṛptaḥ pramudito rājā jagāma tridivaṃ punaḥ R_7,069.026

tenedaṃ śakratulyena divyam ābharaṇaṃ mama
tasmin nimitte kākutstha dattam adbhutadarśanam R_7,069.027

tad adbhutatamaṃ vākyaṃ śrutvāgastyasya rāghavaḥ
gauravād vismayāc caiva bhūyaḥ praṣṭuṃ pracakrame R_7,070.001

bhagavaṃs tad vanaṃ ghoraṃ tapas tapyati yatra saḥ
śveto vaidarbhako rājā kathaṃ tad amṛgadvijam R_7,070.002

niḥsattvaṃ ca vanaṃ jātaṃ śūnyaṃ manujavarjitam
tapaś cartuṃ praviṣṭaḥ sa śrotum icchāmi tattvataḥ R_7,070.003

rāmasya bhāṣitaṃ śrutvā kautūhalasamanvitam
vākyaṃ paramatejasvī vaktum evopacakrame R_7,070.004

purā kṛtayuge rāma manur daṇḍadharaḥ prabhuḥ
tasya putro mahān āsīd ikṣvākuḥ kulavardhanaḥ R_7,070.005

taṃ putraṃ pūrvake rājye nikṣipya bhuvi durjayam
pṛthivyāṃ rājavaṃśānāṃ bhava kartety uvāca ha R_7,070.006

tatheti ca pratijñātaṃ pituḥ putreṇa rāghava
tataḥ paramasaṃhṛṣṭo manuḥ punar uvāca ha R_7,070.007

prīto 'smi paramodārakartā cāsi na saṃśayaḥ
daṇḍena ca prajā rakṣa mā ca daṇḍam akāraṇe R_7,070.008

aparādhiṣu yo daṇḍaḥ pātyate mānaveṣu vai
sa daṇḍo vidhivan muktaḥ svargaṃ nayati pārthivam R_7,070.009

tasmād daṇḍe mahābāho yatnavān bhava putraka
dharmo hi paramo loke kurvatas te bhaviṣyati R_7,070.010

iti taṃ bahu saṃdiśya manuḥ putraṃ samādhinā
jagāma tridivaṃ hṛṣṭo brahmalokam anuttamam R_7,070.011

prayāte tridive tasminn ikṣvākur amitaprabhaḥ
janayiṣye kathaṃ putrān iti cintāparo 'bhavat R_7,070.012

karmabhir bahurūpaiś ca tais tair manusutaḥ sutān
janayām āsa dharmātmā śataṃ devasutopamān R_7,070.013

teṣām avarajas tāta sarveṣāṃ raghunandana
mūḍhaś cākṛtividyaś ca na śuśrūṣati pūrvajān R_7,070.014

nāma tasya ca daṇḍeti pitā cakre 'lpatejasaḥ
avaśyaṃ daṇḍapatanaṃ śarīre 'sya bhaviṣyati R_7,070.015

sa paśyamānas taṃ doṣaṃ ghoraṃ putrasya rāghava
vindhyaśaivalayor madhye rājyaṃ prādād ariṃdama R_7,070.016

sa daṇḍas tatra rājābhūd ramye parvatarodhasi
puraṃ cāpratimaṃ rāma nyaveśayad anuttamam R_7,070.017

purasya cākaron nāma madhumantam iti prabho
purohitaṃ cośanasaṃ varayām āsa suvratam R_7,070.018

evaṃ sa rājā tad rājyaṃ kārayat sapurohitaḥ
prahṛṣṭamanujākīrṇaṃ devarājyaṃ yathā divi R_7,070.019

etad ākhyāya rāmāya maharṣiḥ kumbhasaṃbhavaḥ
asyām evāparaṃ vākyaṃ kathāyām upacakrame R_7,071.001

tataḥ sa daṇḍaḥ kākutstha bahuvarṣagaṇāyutam
akarot tatra mandātmā rājyaṃ nihatakaṇṭakam R_7,071.002

atha kāle tu kasmiṃś cid rājā bhārgavam āśramam
ramaṇīyam upākrāmac caitre māsi manorame R_7,071.003

tatra bhārgavakanyāṃ sa rūpeṇāpratimāṃ bhuvi
vicarantīṃ vanoddeśe daṇḍo 'paśyad anuttamām R_7,071.004

sa dṛṣṭvā tāṃ sudurmedhā anaṅgaśarapīḍitaḥ
abhigamya susaṃvignaḥ kanyāṃ vacanam abravīt R_7,071.005

kutas tvam asi suśroṇi kasya vāsi sutā śubhe
pīḍito 'ham anaṅgena pṛcchāmi tvāṃ sumadhyame R_7,071.006

tasya tv evaṃ bruvāṇasya mohonmattasya kāminaḥ
bhārgavī pratyuvācedaṃ vacaḥ sānunayaṃ nṛpam R_7,071.007

bhārgavasya sutāṃ viddhi devasyākliṣṭakarmaṇaḥ
arajāṃ nāma rājendra jyeṣṭhām āśramavāsinīm R_7,071.008

guruḥ pitā me rājendra tvaṃ ca śiṣyo mahātmanaḥ
vyasanaṃ sumahat kruddhaḥ sa te dadyān mahātapāḥ R_7,071.009

yadi vātra mayā kāryaṃ dharmadṛṣṭena satpathā
varayasva nṛpa śreṣṭha pitaraṃ me mahādyutim R_7,071.010

anyathā tu phalaṃ tubhyaṃ bhaved ghorābhisaṃhitam
krodhena hi pitā me 'sau trailokyam api nirdahet R_7,071.011

evaṃ bruvāṇām arajāṃ daṇḍaḥ kāmaśarārditaḥ
pratyuvāca madonmattaḥ śirasy ādhāya so 'ñjalim R_7,071.012

prasādaṃ kuru suśroṇi na kālaṃ kṣeptum arhasi
tvatkṛte hi mama prāṇā vidīryante śubhānane R_7,071.013

tvāṃ prāpya hi vadho vāpi pāpaṃ vāpi sudāruṇam
bhaktaṃ bhajasva māṃ bhīru bhajamānaṃ suvihvalam R_7,071.014

evam uktvā tu tāṃ kanyāṃ dorbhyāṃ gṛhya balād balī
visphurantīṃ yathākāmaṃ maithunāyopacakrame R_7,071.015

tam anarthaṃ mahāghoraṃ daṇḍaḥ kṛtvā sudāruṇam
nagaraṃ prayayau cāśu madhumantam anuttamam R_7,071.016

arajāpi rudantī sā āśramasyāvidūrataḥ
pratīkṣate susaṃtrastā pitaraṃ devasaṃnibham R_7,071.017

sa muhūrtād upaśrutya devarṣir amitaprabhaḥ
svam āśramaṃ śiṣya vṛtaḥ kṣudhārtaḥ saṃnyavartata R_7,072.001

so 'paśyad arajāṃ dīnāṃ rajasā samabhiplutām
jyotsnām ivāruṇagrastāṃ pratyūṣe na virājatīm R_7,072.002

tasya roṣaḥ samabhavat kṣudhārtasya viśeṣataḥ
nirdahann iva lokāṃs trīñ śiṣyāṃś cedam uvāca ha R_7,072.003

paśyadhvaṃ viparītasya daṇḍasyāviditātmanaḥ
vipattiṃ ghorasaṃkāśāṃ kruddhām agniśikhām iva R_7,072.004

kṣayo 'sya durmateḥ prāptaḥ sānugasya durātmanaḥ
yaḥ pradīptāṃ hutāśasya śikhāṃ vai spraṣṭum icchati R_7,072.005

yasmāt sa kṛtavān pāpam īdṛśaṃ ghoradarśanam
tasmāt prāpsyati durmedhāḥ phalaṃ pāpasya karmaṇaḥ R_7,072.006

saptarātreṇa rājāsau sabhṛtyabalavāhanaḥ
pāpakarmasamācāro vadhaṃ prāpsyati durmatiḥ R_7,072.007

samantād yojanaśataṃ viṣayaṃ cāsya durmateḥ
dhakṣyate pāṃsuvarṣeṇa mahatā pākaśāsanaḥ R_7,072.008

sarvasattvāni yānīha sthāvarāṇi carāṇi ca
mahatā pāṃsuvarṣeṇa nāśaṃ yāsyanti sarvaśaḥ R_7,072.009

daṇḍasya viṣayo yāvat tāvat sarvasamucchrayaḥ
pāṃsubhuta ivālakṣyaḥ saptarātrād bhaviṣyati R_7,072.010

ity uktvā krodhasaṃtapas tam āśramanivāsinam
janaṃ janapadānteṣu sthīyatām iti cābravīt R_7,072.011

śrutvā tūśasano vākyaṃ sa āśramāvasatho janaḥ
niṣkrānto viṣayāt tasya sthānaṃ cakre 'tha bāhyataḥ R_7,072.012

sa tathoktvā munijanam arajām idam abravīt
ihaiva vasa durmedhe āśrame susamāhitā R_7,072.013

idaṃ yojanaparyantaṃ saraḥ suruciraprabham
araje vijvarā bhuṅkṣva kālaś cātra pratīkṣyatām R_7,072.014

tvatsamīpe tu ye sattvā vāsam eṣyanti tāṃ niśām
avadhyāḥ pāṃsuvarṣeṇa te bhaviṣyanti nityadā R_7,072.015

ity uktvā bhārgavo vāsam anyatra samupākramat
saptāhād bhasmasādbhūtaṃ yathoktaṃ brahmavādinā R_7,072.016

tasyāsau daṇḍaviṣayo vindhyaśaivalasānuṣu
śapto brahmarṣiṇā tena purā vaidharmake kṛte R_7,072.017

tataḥ prabhṛti kākutstha daṇḍakāraṇyam ucyate
tapasvinaḥ sthitā yatra janasthānam atho 'bhavat R_7,072.018

etat te sarvam ākhyātaṃ yan māṃ pṛcchasi rāghava
saṃdhyām upāsituṃ vīra samayo hy ativartate R_7,072.019

ete maharṣayaḥ sarve pūrṇakumbhāḥ samantataḥ
kṛtodako naravyāghra ādityaṃ paryupāsate R_7,072.020

sa tair ṛṣibhir abhyastaḥ sahitair brahmasattamaiḥ
ravir astaṃ gato rāma gacchodakam upaspṛśa R_7,072.021

ṛṣer vacanam ājñāya rāmaḥ saṃdhyām upāsitum
upākrāmat saraḥ puṇyam apsarobhir niṣevitam R_7,073.001

tatrodakam upaspṛṣśya saṃdhyām anvāsya paścimām
āśramaṃ prāviśad rāmaḥ kumbhayoner mahātmanaḥ R_7,073.002

asyāgastyo bahuguṇaṃ phalamūlaṃ tathauṣadhīḥ
śākāni ca pavitrāṇi bhojanārtham akalpayat R_7,073.003

sa bhuktavān naraśreṣṭhas tad annam amṛtopamam
prītaś ca parituṣṭaś ca tāṃ rātriṃ samupāvasat R_7,073.004

prabhāte kālyam utthāya kṛtvāhnikam ariṃdamaḥ
ṛṣiṃ samabhicakrāma gamanāya raghūttamaḥ R_7,073.005

abhivādyābravīd rāmo maharṣiṃ kumbhasaṃbhavam
āpṛcche tvāṃ gamiṣyāmi mām anujñātum arhasi R_7,073.006

dhanyo 'smy anugṛhīto 'smi darśanena mahātmanaḥ
draṣṭuṃ caivāgamiṣyāmi pāvanārtham ihātmanaḥ R_7,073.007

tathā vadati kākutsthe vākyam adbhutadarśanam
uvāca paramaprīto dharmanetras tapodhanaḥ R_7,073.008

atyadbhutam idaṃ vākyaṃ tava rāma śubhākṣaram
pāvanaḥ sarvalokānāṃ tvam eva raghunandana R_7,073.009

muhūrtam api rāma tvāṃ ye nu paśyanti ke cana
pāvitāḥ svargabhūtās te pūjyante divi daivataiḥ R_7,073.010

ye ca tvāṃ ghoracakṣurbhir īkṣante prāṇino bhuvi
hatās te yamadaṇḍena sadyo nirayagāminaḥ R_7,073.011

gaccha cāriṣṭam avyagraḥ panthānam akutobhayam
praśādhi rājyaṃ dharmeṇa gatir hi jagato bhavān R_7,073.012

evam uktas tu muninā prāñjaliḥ prpagraho nṛpaḥ
abhyavādayata prājñas tam ṛṣiṃ puṇyaśīlinam R_7,073.013

abhivādya muniśreṣṭhaṃ tāṃś ca sarvāṃs tapodhanān
adhyārohat tad avyagraḥ puṣpakaṃ hemabhūṣitam R_7,073.014

taṃ prayāntaṃ munigaṇā āśīrvādaiḥ samantataḥ
apūjayan mahendrābhaṃ sahasrākṣam ivāmarāḥ R_7,073.015

svasthaḥ sa dadṛśe rāmaḥ puṣpake hemabhūṣite
śaśī meghasamīpastho yathā jaladharāgame R_7,073.016

tato 'rdhadivase prāpte pūjyamānas tatas tataḥ
ayodhyāṃ prāpya kākutstho vimānād avarohata R_7,073.017

tato visṛjya ruciraṃ puṣpakaṃ kāmagāminam
kakṣyāntaravinikṣiptaṃ dvāḥsthaṃ rāmo 'bravīd vacaḥ R_7,073.018

lakṣmaṇaṃ bharataṃ caiva gatvā tau laghuvikramau
mamāgamanam ākhyāya śabdāpaya ca māṃ ciram R_7,073.019

tac chrutvā bhāṣitaṃ tasya rāmasyākliṣṭakarmaṇaḥ
dvāḥsthaḥ kumārāv āhūya rāghavāya nyavedayat R_7,074.001

dṛṣṭvā tu rāghavaḥ prāptau priyau bharatalakṣmaṇau
pariṣvajya tato rāmo vākyam etad uvāca ha R_7,074.002

kṛtaṃ mayā yathātathyaṃ dvijakāryam anuttamam
dharmasetumato bhūyaḥ kartum icchāmi rāghavau R_7,074.003

yuvābhyām ātmabhūtābhyāṃ rājasūyam anuttamam
sahito yaṣṭum icchāmi tatra dharmo hi śāśvataḥ R_7,074.004

iṣṭvā tu rājasūyena mitraḥ śatrunibarhaṇaḥ
suhutena suyajñena varuṇatvam upāgamat R_7,074.005

somaś ca rājasūyena iṣṭvā dharmeṇa dharmavit
prāptaś ca sarvalokānāṃ kīrtiṃ sthānaṃ ca śāśvatam R_7,074.006

asminn ahani yac chreyaś cintyatāṃ tan mayā saha
hitaṃ cāyati yuktaṃ ca prayatau vaktum arhatha R_7,074.007

śrutā tu rāghavasyaitad vākyaṃ vākyaviśāradaḥ
bharataḥ prāñjalir bhūtvā vākyam etad uvāca ha R_7,074.008

tvayi dharmaḥ paraḥ sādho tvayi sarvā vasuṃdharā
pratiṣṭhitā mahābāho yaśaś cāmitavikrama R_7,074.009

mahīpālāś ca sarve tvāṃ prajāpatim ivāmarāḥ
nirīkṣante mahātmāno lokanāthaṃ yathā vayam R_7,074.010

prajāś ca pitṛvad rājan paśyanti tvāṃ mahābala
pṛthivyāṃ gatibhūto 'si prāṇinām api rāghava R_7,074.011

sa tvam evaṃvidhaṃ yajñam āhartāsi kathaṃ nṛpa
pṛthivyāṃ rājavaṃśānāṃ vināśo yatra dṛśyate R_7,074.012

pṛthivyāṃ ye ca puruṣā rājan pauruṣam āgatāḥ
sarveṣāṃ bhavitā tatra kṣayaḥ sarvāntakopamaḥ R_7,074.013

sa tvaṃ puruṣaśārdūla guṇair atulavikrama
pṛthivīṃ nārhase hantuṃ vaśe hi tava vartate R_7,074.014

bharatasya tu tad vākyaṃ śrutvāmṛtamayaṃ yathā
praharṣam atulaṃ lebhe rāmaḥ satyaparākramaḥ R_7,074.015

uvāca ca śubhāṃ vāṇīṃ kaikeyyā nandivardhanam
prīto 'smi parituṣṭo 'smi tavādya vacanena hi R_7,074.016

idaṃ vacanam aklībaṃ tvayā dharmasamāhitam
vyāhṛtaṃ puruṣavyāghra pṛthivyāḥ paripālanam R_7,074.017

eṣa tasmād abhiprāyād rājasūyāt kratūttamān
nivartayāmi dharmajña tava suvyāhṛtena vai R_7,074.018

prajānāṃ pālanaṃ dharmo rājñāṃ yajñena saṃmitaḥ
tasmāc chṛṇomi te vākyaṃ sādhūktaṃ susamāhitam R_7,074.019

tathoktavati rāme tu bharate ca mahātmani
lakṣmaṇo 'pi śubhaṃ vākyam uvāca raghunandanam R_7,075.001

aśvamedho mahāyajñaḥ pāvanaḥ sarvapāpmanām
pāvanas tava durdharṣo rocatāṃ kratupuṃgavaḥ R_7,075.002

śrūyate hi purāvṛttaṃ vāsave sumahātmani
brahmahatyāvṛtaḥ śakro hayamedhena pāvitaḥ R_7,075.003

purā kila mahābāho devāsurasamāgame
vṛtro nāma mahān āsīd daiteyo lokasaṃmataḥ R_7,075.004

vistīrṇā yojanaśatam ucchritas triguṇaṃ tataḥ
anurāgeṇa lokāṃs trīn snehāt paśyati sarvataḥ R_7,075.005

dharmajñaś ca kṛtajñaś ca buddhyā ca pariniṣṭhitaḥ
śaśāsa pṛthivīṃ sarvāṃ dharmeṇa susamāhitaḥ R_7,075.006

tasmin praśāsati tadā sarvakāmadughā mahī
rasavanti prasūtāni mūlāni ca phalāni ca R_7,075.007

akṛṣṭapacyā pṛthivī susaṃpannā mahātmanaḥ
sa rājyaṃ tādṛśaṃ bhuṅkte sphītam adbhutadarśanam R_7,075.008

tasya buddhiḥ samutpannā tapaḥ kuryām anuttamam
tapo hi paramaṃ śreyas tapo hi paramaṃ sukham R_7,075.009

sa nikṣipya sutaṃ jyeṣṭhaṃ paureṣu parameśvaram
tapa ugram upātiṣṭhat tāpayan sarvadevatāḥ R_7,075.010

tapas tapyati vṛtre tu vāsavaḥ paramārtavat
viṣṇuṃ samupasaṃkramya vākyam etad uvāca ha R_7,075.011

tapasyatā mahābāho lokā vṛtreṇa nirjitāḥ
balavān sa hi dharmātmā nainaṃ śakṣyāmi bādhitum R_7,075.012

yady asau tapa ātiṣṭhed bhūya eva sureśvara
yāval lokā dhariṣyanti tāvad asya vaśānugāḥ R_7,075.013

tvaṃ cainaṃ paramodāram upekṣasi mahābala
kṣaṇaṃ hi na bhaved vṛtraḥ kruddhe tvayi sureśvara R_7,075.014

yadā hi prītisaṃyogaṃ tvayā viṣṇo samāgataḥ
tadā prabhṛti lokānāṃ nāthatvam upalabdhavān R_7,075.015

sa tvaṃ prasādaṃ lokānāṃ kuruṣva sumahāyaśaḥ
tvatkṛtena hi sarvaṃ syāt praśāntam ajaraṃ jagat R_7,075.016

ime hi sarve viṣṇo tvāṃ nirīkṣante divaukasaḥ
vṛtraghatena mahatā eṣāṃ sāhyaṃ kuruṣva ha R_7,075.017

tvayā hi nityaśaḥ sāhyaṃ kṛtam eṣāṃ mahātmanām
asahyam idam anyeṣām agatīnāṃ gatir bhavān R_7,075.018

lakṣmaṇasya tu tad vākyaṃ śrutvā śatrunibarhaṇaḥ
vṛtraghātam aśeṣeṇa kathayety āha lakṣmaṇam R_7,076.001

rāghaveṇaivam uktas tu sumitrānandavardhanaḥ
bhūya eva kathāṃ divyāṃ kathayām āsa lakṣmaṇaḥ R_7,076.002

sahasrākṣavacaḥ śrutvā sarveṣāṃ ca divaukasām
viṣṇur devān uvācedaṃ sarvān indrapurogamān R_7,076.003

pūrvaṃ sauhṛdabaddho 'smi vṛtrasya sumahātmanaḥ
tena yuṣmat priyārthaṃ vai nāhaṃ hanmi mahāsuram R_7,076.004

avaśyaṃ karaṇīyaṃ ca bhavatāṃ sukham uttamam
tasmād upāyam ākhyāsye yena vṛtraṃ haniṣyatha R_7,076.005

tridhā bhūtaṃ kariṣye 'ham ātmānaṃ surasattamāḥ
tena vṛtraṃ sahasrākṣo haniṣyati na saṃśayaḥ R_7,076.006

eko 'ṃśo vāsavaṃ yātu dvitīyo vajram eva tu
tṛtīyo bhūtalaṃ śakras tato vṛtraṃ haniṣyati R_7,076.007

tathā bruvati deveśe devā vākyam athābruvan
evam etan na saṃdeho yathā vadasi daityahan R_7,076.008

bhadraṃ te 'stu gamiṣyāmo vṛtrāsuravadhaiṣiṇaḥ
bhajasva paramodāravāsavaṃ svena tejasā R_7,076.009

tataḥ sarve mahātmānaḥ sahasrākṣapurogamāḥ
tad araṇyam upākrāman yatra vṛtro mahāsuraḥ R_7,076.010

te 'paśyaṃs tejasā bhūtaṃ tapantam asurottamam
pibantam iva lokāṃs trīn nirdahantam ivāmbaram R_7,076.011

dṛṣṭvaiva cāsuraśreṣṭhaṃ devās trāsam upāgaman
katham enaṃ vadhiṣyāmaḥ kathaṃ na syāt parājayaḥ R_7,076.012

teṣāṃ cintayatāṃ tatra sahasrākṣaḥ puraṃdaraḥ
vajraṃ pragṛhya bāhubhyāṃ prahiṇod vṛtramūrdhani R_7,076.013

kālāgnineva ghoreṇa dīpteneva mahārciṣā
prataptaṃ vṛtraśirasi jagat trāsam upāgamat R_7,076.014

asaṃbhāvyaṃ vadhaṃ tasya vṛtrasya vibudhādhipaḥ
cintayāno jagāmāśu lokasyāntaṃ mahāyaśāḥ R_7,076.015

tam indraṃ brahmahatyāśu gacchantam anugacchati
apatac cāsya gātreṣu tam indraṃ duḥkham āviśat R_7,076.016

hatārayaḥ pranaṣṭendrā devāḥ sāgnipurogamāḥ
viṣṇuṃ tribhuvaṇaśreṣṭhaṃ muhur muhur apūjayan R_7,076.017

tvaṃ gatiḥ paramā deva pūrvajo jagataḥ prabhuḥ
rathārthaṃ sarvabhūtānāṃ viṣṇutvam upajagmivān R_7,076.018

hataś cāyaṃ tvayā vṛtro brahmahatyā ca vāsavam
bādhate suraśārdūla mokṣaṃ tasya vinirdiśa R_7,076.019

teṣāṃ tad vacanaṃ śrutvā devānāṃ viṣṇur abravīt
mām eva yajatāṃ śakraḥ pāvayiṣyāmi vajriṇam R_7,076.020

puṇyena hayamedhena mām iṣṭvā pākaśāsanaḥ
punar eṣyati devānām indratvam akutobhayaḥ R_7,076.021

evaṃ saṃdiśya devānāṃ tāṃ vāṇīm amṛtopamā
jagāma viṣṇur deveśaḥ stūyamānas triviṣṭapam R_7,076.022

tathā vṛtravadhaṃ sarvam akhilena sa lakṣmaṇaḥ
kathayitvā naraśreṣṭhaḥ kathāśeṣam upākramat R_7,077.001

tato hate mahāvīrye vṛtre devabhayaṃkare
brahmahatyāvṛtaḥ śakraḥ saṃjñāṃ lebhe na vṛtrahā R_7,077.002

so 'ntam āśritya lokānāṃ naṣṭasaṃjño vicetanaḥ
kālaṃ tatrāvasat kaṃ cid veṣṭamāno yathoragaḥ R_7,077.003

atha naṣṭe sahasrākṣe udvignam abhavaj jagat
bhūmiś ca dhvastasaṃkāśā niḥsnehā śuṣkakānanā R_7,077.004

niḥsrotasaś cāmbuvāhā hradāś ca saritas tathā
saṃkṣobhaś caiva sattvānām anāvṛṣṭikṛto 'bhavat R_7,077.005

kṣīyamāṇe tu loke 'smin saṃbhrāntamanasaḥ surāḥ
yad uktaṃ viṣṇunā pūrvaṃ taṃ yajñaṃ samupānayan R_7,077.006

tataḥ sarve suragaṇāḥ sopādhyāyāḥ saharṣibhiḥ
taṃ deśaṃ sahitā jagmur yatrendro bhayamohitaḥ R_7,077.007

te tu dṛṣṭvā sahasrākṣaṃ mohitaṃ brahmahatyayā
taṃ puraskṛtya deveśam aśvamedhaṃ pracakrire R_7,077.008

tato 'śvamedhaḥ sumahān mahendrasya mahātmanaḥ
vavṛdhe brahmahatyāyāḥ pāvanārthaṃ nareśvara R_7,077.009

tato yajñasamāptau tu brahmahatyā mahātmanaḥ
abhigamyābravīd vākyaṃ kva me sthānaṃ vidhāsyatha R_7,077.010

te tām ūcus tato devās tuṣṭāḥ prītisamanvitāḥ
caturdhā vibhajātmānam ātmanaiva durāsade R_7,077.011

devānāṃ bhāṣitaṃ śrutvā brahmahatyā mahātmanām
saṃnidhau sthānam anyatra varayām āsa durvasā R_7,077.012

ekenāṃśena vatsyāmi pūrṇodāsu nadīṣu vai
dvitīyena tu vṛkṣeṣu satyam etad bravīmi vaḥ R_7,077.013

yo 'yam aṃśas tṛtīyo me strīṣu yauvanaśāliṣu
trirātraṃ darpaparṇāsu vasiṣye darpaghātinī R_7,077.014

hantāro brāhmaṇān ye tu prekṣāpūrvam adūṣakān
tāṃś caturthena bhāgena saṃśrayiṣye surarṣabhāḥ R_7,077.015

pratyūcus tāṃ tato devā yathā vadasi durvase
tathā bhavatu tat sarvaṃ sādhayasva yathepsitam R_7,077.016

tataḥ prītyānvitā devāḥ sahasrākṣaṃ vavandire
vijvaraḥ pūtapāpmā ca vāsavaḥ samapadyata R_7,077.017

praśāntaṃ ca jagat sarvaṃ sahasrākṣe pratiṣṭhate
yajñaṃ cādbhutasaṃkāśaṃ tadā śakro 'bhyapūjayat R_7,077.018

īdṛśo hy aśvamedhasya prabhāvo raghunandana
yajasva sumahābhāga hayamedhena pārthiva R_7,077.019

tac chrutvā lakṣmaṇenoktaṃ vākyaṃ vākyaviśāradaḥ
pratyuvāca mahātejāḥ prahasan rāghavo vacaḥ R_7,078.001

evam etan naraśreṣṭha yathā vadasi lakṣmaṇa
vṛtraghātam aśeṣeṇa vājimedhaphalaṃ ca yat R_7,078.002

śrūyate hi purā saumya kardamasya prajāpateḥ
putro bāhlīśvaraḥ śrīmān ilo nāma sudhārmikaḥ R_7,078.003

sa rājā pṛthivīṃ sarvāṃ vaśe kṛtvā mahāyaśāḥ
rājyaṃ caiva naravyāghra putravat paryapālayat R_7,078.004

suraiś ca paramodārair daiteyaiś ca mahāsuraiḥ
nāgarākṣasagandharvair yakṣaiś ca sumahātmabhiḥ R_7,078.005

pūjyate nityaśaḥ saumya bhayārtai raghunandana
abibhyaṃś ca trayo lokāḥ saroṣasya mahātmanaḥ R_7,078.006

sa rājā tādṛśo hy āsīd dharme vīrye ca niṣṭhitaḥ
buddhyā ca paramodāro bāhlīkānāṃ mahāyaśāḥ R_7,078.007

sa pracakre mahābāhur mṛgayāṃ rucire vane
caitre manorame māsi sabhṛtyabalavāhanaḥ R_7,078.008

prajaghne sa nṛpo 'raṇye mṛgāñ śatasahasraśaḥ
hatvaiva tṛptir nābhūc ca rājñas tasya mahātmanaḥ R_7,078.009

nānāmṛgāṇām ayutaṃ vadhyamānaṃ mahātmanā
yatra jāto mahāsenas taṃ deśam upacakrame R_7,078.010

tasmiṃs tu devadeveśaḥ śailarājasutāṃ haraḥ
ramayām āsa durdharṣaiḥ sarvair anucaraiḥ saha R_7,078.011

kṛtvā strībhūtam ātmānam umeśo gopatidhvajaḥ
devyāḥ priyacikīrṣuḥ sa tasmin parvatanirjhare R_7,078.012

ye ca tatra vanoddeśe sattvāḥ puruṣavādinaḥ
yac ca kiṃ cana tat sarvaṃ nārīsaṃjñaṃ babhūva ha R_7,078.013

etasminn antare rājā sa ilaḥ kardamātmajaḥ
nighnan mṛgasahasrāṇi taṃ deśam upacakrame R_7,078.014

sa dṛṣṭvā strīkṛtaṃ sarvaṃ savyālamṛgapakṣiṇam
ātmānaṃ sānugaṃ caiva strībhūtaṃ raghunandana R_7,078.015

tasya duḥkhaṃ mahat tv āsīd dṛṣṭvātmānaṃ tathā gatam
umāpateś ca tat karma jñātvā trāsam upāgamat R_7,078.016

tato devaṃ mahātmānaṃ śitikaṇṭhaṃ kapardinam
jagāma śaraṇaṃ rājā sabhṛtyabalavāhanaḥ R_7,078.017

tataḥ prahasya varadaḥ saha devyā mahāyaśāḥ
prajāpatisutaṃ vākyam uvāca varadaḥ svayam R_7,078.018

uttiṣṭhottiṣṭha rājarṣe kārdameya mahābala
puruṣatvam ṛte saumya varaṃ varaya suvrata R_7,078.019

tataḥ sa rājā śokārtāḥ pratyākhyāto mahātmanā
na sa jagrāha strībhūto varam anyaṃ surottamāt R_7,078.020

tataḥ śokena mahatā śailarājasutāṃ nṛpaḥ
praṇipatya mahādevīṃ sarveṇaivāntarātmanā R_7,078.021

īśe varāṇāṃ varade lokānām asi bhāmini
amoghadarśane devi bhaje saumye namo 'stu te R_7,078.022

hṛdgataṃ tasya rājarṣer vijñāya harasaṃnidhau
pratyuvāca śubhaṃ vākyaṃ devī rudrasya saṃmatā R_7,078.023

ardhasya devo varado varārdhasya tathā hy aham
tasmād ardhaṃ gṛhāṇa tvaṃ strīpuṃsor yāvad icchasi R_7,078.024

tad adbhutatamaṃ śrutvā devyā varam anuttamam
saṃprahṛṣṭamanā bhūtvā rājā vākyam athābravīt R_7,078.025

yadi devi prasannā me rūpeṇāpratimā bhuvi
māsaṃ strītvam upāsitvā māsaṃ syāṃ puruṣaḥ punaḥ R_7,078.026

īpsitaṃ tasya vijñāya devī surucirānanā
pratyuvāca śubhaṃ vākyam evam etad bhaviṣyati R_7,078.027

rājan puruṣabhūtas tvaṃ strībhāvaṃ na smariṣyasi
strībhūtaś cāparaṃ māsaṃ na smariṣyasi pauruṣam R_7,078.028

evaṃ sa rājā puruṣo māmaṃ bhūtvātha kārdamiḥ
trailokyasundarī nārī māsam ekam ilābhavat R_7,078.029

tāṃ kathām ilasaṃbaddhāṃ rāmeṇa samudīritām
lakṣmaṇo bharataś caiva śrutvā paramavismitau R_7,079.001

tau rāmaṃ prāñjalībhūtvā tasya rājño mahātmanaḥ
vistaraṃ tasya bhāvasya tadā papracchatuḥ punaḥ R_7,079.002

kathaṃ sa rājā strībhūto vartayām āsa durgatim
puruṣo vā yadā bhūtaḥ kāṃ vṛttiṃ vartayaty asau R_7,079.003

tayos tad bhāṣitaṃ śrutvā kautūhalasamanvitam
kathayām āsa kākutṣṭhas tasya rājño yathā gatam R_7,079.004

tam eva prathamaṃ māsaṃ strībhūtvā lokasundarī
tābhiḥ parivṛtā strībhir ye 'sya pūrvaṃ padānugāḥ R_7,079.005

tat kānanaṃ vigāhyāśu vijahre lokasundarī
drumagulmalatākīrṇaṃ padbhyāṃ padmadalekṣaṇā R_7,079.006

vāhanāni ca sarvāṇi saṃtyaktvā vai samantataḥ
parvatābhogavivare tasmin reme ilā tadā R_7,079.007

atha tasmin vanoddeśe parvatasyāvidūrataḥ
saraḥ suruciraprakhyaṃ nānāpakṣigaṇāyutam R_7,079.008

dadarśa sā ilā tasmin budhaṃ somasutaṃ tadā
jvalantaṃ svena vapuṣā pūrṇaṃ somam ivoditam R_7,079.009

tapantaṃ ca tapas tīvram ambhomadhye durāsadam
yaśak saraṃ kāmagamaṃ tāruṇye paryavasthitam R_7,079.010

sā taṃ jalāśayaṃ sarvaṃ kṣobhayām āsa vismitā
saha taiḥ pūra puruṣaiḥ strībhūtai raghunandana R_7,079.011

budhas tu tāṃ nirīkṣyaiva kāmabāṇābhipīḍitaḥ
nopalebhe tadātmānaṃ cacāla ca tadāmbhasi R_7,079.012

ilāṃ nirīkṣamāṇaḥ sa trailokyābhyadhikāṃ śubhām
cintāṃ samabhyatikrāmat kā nv iyaṃ devatādhikā R_7,079.013

na devīṣu na nāgīṣu nāsurīṣv apsaraḥsu ca
dṛṣṭapūrvā mayā kā cid rūpeṇaitena śobhitā R_7,079.014

sadṛśīyaṃ mama bhaved yadi nānyaparigrahā
iti buddhiṃ samāsthāya jalāt sthalam upāgamat R_7,079.015

sa āśramaṃ samupāgamya catasraḥ pramadās tataḥ
śabdāpayata dharmātmā tāś cainaṃ ca vavandire R_7,079.016

sa tāḥ papraccha dharmātma kasyaiṣā lokasundarī
kimartham āgatā ceha satyam ākhyāta māciram R_7,079.017

śubhaṃ tu tasya tadvākyaṃ madhuraṃ madhurākṣaram
śrutvā tu tāḥ striyaḥ sarvā ūcur madhurayā girā R_7,079.018

asmākam eṣā suśroṇī prabhutve vartate sadā
apatiḥ kānanānteṣu sahāsmābhir aṭaty asau R_7,079.019

tad vākyam avyaktapadaṃ tāsāṃ strīṇāṃ niśamya tu
vidyām āvartanīṃ puṇyām āvartayata sa dvijaḥ R_7,079.020

so 'rthaṃ viditvā nikhilaṃ tasya rājño yathāgatam
sarvā eva striyas tāś ca babhāṣe munipuṃgavaḥ R_7,079.021

atra kiṃ puruṣā bhadrā avasañ śailarodhasi
vatsyathāsmin girau yūyam avakāśo vidhīyatām R_7,079.022

mūlaputraphalaiḥ sarvā vartayiṣyatha nityadā
striyaḥ kimpuruṣān nāma bhartṝn samupalapsyatha R_7,079.023

tāḥ śrutvā somaputrasya vācaṃ kiṃpuruṣīkṛtāḥ
upāsāṃ cakrire śailaṃ bahvyas tā bahudhā tadā R_7,079.024

śrutvā kimpuruṣotpattiṃ lakṣmaṇo bharatas tadā
āścaryam iti cābrūtām ubhau rāmaṃ janeśvaram R_7,080.001

atha rāmaḥ kathām etāṃ bhūya eva mahāyaśāḥ
kathayām āsa dharmātmā prajāpatisutasya vai R_7,080.002

sarvās tā vidrutā dṛṣṭvā kiṃnarīr ṛṣisattamaḥ
uvāca rūpasaṃpannāṃ tāṃ striyaṃ prahasann iva R_7,080.003

somasyāhaṃ sudayitaḥ sutaḥ surucirānane
bhajasva māṃ varārohe bhaktyā snigdhena cakṣuṣā R_7,080.004

tasya tad vacanaṃ śrutvā śūnye svajanavarjitā
ilā suruciraprakhyaṃ pratyuvāca mahāgraham R_7,080.005

ahaṃ kāmakarī saumya tavāsmi vaśavartinī
praśādhi māṃ somasuta yathecchasi tathā kuru R_7,080.006

tasyās tad adbhutaprakhyaṃ śrutvā harṣasamanvitaḥ
sa vai kāmī saha tayā reme candramasaḥ sutaḥ R_7,080.007

budhasya mādhavo māsas tām ilāṃ rucirānanām
gato ramayato 'tyarthaṃ kṣaṇavat tasya kāminaḥ R_7,080.008

atha māse tu saṃpūrṇe pūrṇendusadṛśānanaḥ
prajāpatisutaḥ śrīmāñ śayane pratyabudhyata R_7,080.009

so 'paśyat somajaṃ tatra tapyantaṃ salilāśaye
ūrdhvabāhuṃ nirālambaṃ taṃ rājā pratyabhāṣata R_7,080.010

bhagavan parvataṃ durgaṃ praviṣṭo 'smi sahānugaḥ
na ca paśyāmi tat sainyaṃ kva nu te māmakā gatāḥ R_7,080.011

tac chrutvā tasya rājarṣer naṣṭasaṃjñasya bhāṣitam
pratyuvāca śubhaṃ vākyaṃ sāntvayan parayā girā R_7,080.012

aśmavarṣeṇa mahatā bhṛtyās te vinipātitāḥ
tvaṃ cāśramapade supto vātavarṣabhayārditaḥ R_7,080.013

samāśvasihi bhadraṃ te nirbhayo vigatajvaraḥ
phalamūlāśano vīra vasa ceha yathāsukham R_7,080.014

sa rājā tena vākyena pratyāśvasto mahāyaśāḥ
pratyuvāca śubhaṃ vākyaṃ dīno bhṛtyajanakṣayāt R_7,080.015

tyakṣyāmy ahaṃ svakaṃ rājyaṃ nāhaṃ bhṛtyair vinā kṛtaḥ
vartayeyaṃ kṣaṇaṃ brahman samanujñātum arhasi R_7,080.016

suto dharmaparo brahmañ jyeṣṭho mama mahāyaśāḥ
śaśabindur iti khyātaḥ sa me rājyaṃ prapatsyate R_7,080.017

na hi śakṣyāmy ahaṃ gatvā bhṛtyadārān sukhānvitān
prativaktuṃ mahātejaḥ kiṃ cid apy aśubhaṃ vacaḥ R_7,080.018

tathā bruvati rājendre budhaḥ paramam adbhutam
sāntvapūrvam athovāca vāsas ta iha rocatām R_7,080.019

na saṃtāpas tvayā kāryaḥ kārdameya mahābala
saṃvatsaroṣitasyeha kārayiṣyāmi te hitam R_7,080.020

tasya tad vacanaṃ śrutvā budhasyākliṣṭakarmaṇaḥ
vāsāya vidadhe buddhiṃ yad uktaṃ brahmavādinā R_7,080.021

māsaṃ sa strī tadā bhūtvā ramayaty aniśaṃ śubhā
māsaṃ puruṣabhāvena dharmabuddhiṃ cakāra saḥ R_7,080.022

tataḥ sa navame māsi ilā somasutātmajam
janayām āsa suśroṇī purūravasam ātmajam R_7,080.023

jātamātraṃ tu suśroṇī pitur haste nyaveśayat
budhasya samavarṇābham ilāputraṃ mahābalam R_7,080.024

budho 'pi puruṣībhūtaṃ samāśvāsya narādhipam
kathābhī ramayām āsa dharmayuktābhir ātmavān R_7,080.025

tathoktavati rāme tu tasya janma tad adbhutam
uvāca lakṣmaṇo bhūyo bharataś ca mahāyaśāḥ R_7,081.001

sā priyā somaputrasya saṃvatsaram athoṣitā
akarot kiṃ naraśreṣṭha tat tvaṃ śaṃsitum arhasi R_7,081.002

tayos tad vākyamādhuryaṃ niśamya paripṛcchatoḥ
rāmaḥ punar uvācemāṃ prajāpatisute kathām R_7,081.003

puruṣatvaṃ gate śūre budhaḥ paramabuddhimān
saṃvartaṃ paramodāram ājuhāva mahāyaśāḥ R_7,081.004

cyavanaṃ bhṛguputraṃ ca muniṃ cāriṣṭaneminam
pramodanaṃ modakaraṃ tato durvāsasaṃ munim R_7,081.005

etān sarvān samānīya vākyajñas tattvadarśinaḥ
uvāca sarvān suhṛdo dhairyeṇa susamāhitaḥ R_7,081.006

ayaṃ rājā mahābāhuḥ kardamasya ilaḥ sutaḥ
jānītainaṃ yathā bhūtaṃ śreyo hy asya vidhīyatām R_7,081.007

teṣāṃ saṃvadatām eva tam āśramam upāgamat
kardamaḥ sumahātejā dvijaiḥ saha mahātmabhiḥ R_7,081.008

pulastyaś ca kratuś caiva vaṣaṭkāras tathaiva ca
oṃkāraś ca mahātejās tam āśramam upāgaman R_7,081.009

te sarve hṛṣṭamanasaḥ parasparasamāgame
hitaiṣiṇo bāhli pateḥ pṛthag vākyam athābruvan R_7,081.010

kardamas tv abravīd vākyaṃ sutārthaṃ paramaṃ hitam
dvijāḥ śṛṇuta madvākyaṃ yac chreyaḥ pārthivasya hi R_7,081.011

nānyaṃ paśyāmi bhaiṣajyam antareṇa vṛṣadhvajam
nāśvamedhāt paro yajñaḥ priyaś caiva mahātmanaḥ R_7,081.012

tasmād yajāmahe sarve pārthivārthe durāsadam
kardamenaivam uktās tu sarva eva dvijarṣabhāḥ
rocayanti sma taṃ yajñaṃ rudrasyārādhanaṃ prati R_7,081.013

saṃvartasya tu rājarṣiḥ śiṣyaḥ parapuraṃjayaḥ
marutta iti vikhyātas taṃ yajñaṃ samupāharat R_7,081.014

tato yajño mahān āsīd budhāśramasamīpataḥ
rudraś ca paramaṃ toṣam ājagāma mahāyaśāḥ R_7,081.015

atha yajñasamāptau tu prītaḥ paramayā mudā
umāpatir dvijān sarvān uvācedam ilāṃ prati R_7,081.016

prīto 'smi hayamedhena bhaktyā ca dvijasattamāḥ
asya bāhlipateś caiva kiṃ karomi priyaṃ śubham R_7,081.017

tathā vadati deveśe dvijās te susamāhitāḥ
prasādayanti deveśaṃ yathā syāt puruṣas tv ilā R_7,081.018

tataḥ prītamanā rudraḥ puruṣatvaṃ dadau punaḥ
ilāyai sumahātejā dattvā cāntaradhīyata R_7,081.019

nivṛtte hayamedhe tu gate cādarśanaṃ hare
yathāgataṃ dvijāḥ sarve agacchan dīrghadarśinaḥ R_7,081.020

rājā tu bāhlim utsṛjya madhyadeśe hy anuttamam
niveśayām āsa puraṃ pratiṣṭhānaṃ yaśaskaram R_7,081.021

śaśabindus tu rājāsīd bāhlyāṃ parapuraṃjayaḥ
pratiṣṭhāna ilo rājā prajāpatisuto balī R_7,081.022

sa kāle prāptavāṃl lokam ilo brāhmam anuttamam
ailaḥ purūravā rājā pratiṣṭhānam avāptavān R_7,081.023

īdṛśo hy aśvamedhasya prabhāvaḥ puruṣarṣabhau
strībhūtaḥ pauruṣaṃ lebhe yac cānyad api durlabham R_7,081.024

etad ākhyāya kākutstho bhrātṛhyām amitaprabhaḥ
lakṣmaṇaṃ punār evāha dharmayuktam idaṃ vacaḥ R_7,082.001

vasiṣṭhaṃ vāmadevaṃ ca jābālim atha kaśyapam
dvijāṃś ca sarvapravarān aśvamedhapuraskṛtān R_7,082.002

etān sarvān samāhūya mantrayitvā ca lakṣmaṇa
hayaṃ lakṣmaṇasaṃpannaṃ vimokṣyāmi samādhinā R_7,082.003

tad vākyaṃ rāghaveṇoktaṃ śrutvā tvaritavikramaḥ
dvijān sarvān samāhūya darśayām āsa rāghavam R_7,082.004

te dṛṣṭvā devasaṃkāśaṃ kṛtapādābhivandanam
rāghavaṃ sudurādharṣam āśīrbhiḥ samapūjayan R_7,082.005

prāñjalis tu tato bhūtvā rāghavo dvijasāttamān
uvāca dharmasaṃyuktam aśvamedhāśritaṃ vacaḥ R_7,082.006

sa teṣāṃ dvijamukhyānāṃ vākyam adbhutadarśanam
aśvamedhāśritaṃ śrutvā bhṛśaṃ prīto 'bhavat tadā R_7,082.007

vijñāya tu mataṃ teṣāṃ rāmo lakṣmaṇam abravīt
preṣayasva mahābāho sugrīvāya mahātmane R_7,082.008

śīghraṃ mahadbhir haribhir bahibhiś ca tadāśrayaiḥ
sārdham āgaccha bhadraṃ te anubhoktuṃ makhottamam R_7,082.009

vibhīṣaṇaś ca rakṣobhiḥ kāmagair bahubhir vṛtaḥ
aśvamedhaṃ mahābāhuḥ prāpnotu laghuvikramaḥ R_7,082.010

rājānaś ca naravyāghra ye me priyacikīrṣavaḥ
sānugāḥ kṣipram āyāntu yajñabhūmim anuttamām R_7,082.011

deśāntaragatā ye ca dvijā dharmaparāyaṇāḥ
nimantrayasva tān sarvān aśvamedhāya lakṣmaṇa R_7,082.012

ṛṣayaś cā mahābāho āhūyantāṃ tapodhanāḥ
deśāntaragatā ye ca sadārāś ca maharṣayaḥ R_7,082.013

yajñavāṭaś ca sumahān gomatyā naimiṣe vane
ājñāpyatāṃ mahābāho tad dhi puṇyam anuttamam R_7,082.014

śataṃ vāhasahasrāṇāṃ taṇḍulānāṃ vapuṣmatām
ayutaṃ tilamudgasya prayātv agre mahābala R_7,082.015

suvarṇakoṭyo bahulā hiraṇyasya śatottarāḥ
agrato bharataḥ kṛtvā gacchatv agre mahāmatiḥ R_7,082.016

antarāpaṇavīthyaś ca sarvāṃś ca naṭanartakān
naigamān bālavṛddhāṃś ca dvijāṃś ca susamāhitān R_7,082.017

karmāntikāṃś ca kuśalāñ śilpinaś ca supaṇḍitān
mātaraś caiva me sarvāḥ kumārāntaḥpurāṇi ca R_7,082.018

kāñcanīṃ mama patnīṃ ca dīkṣārhāṃ yajñakarmaṇi
agrato bharataḥ kṛtvā gacchatv agre mahāmatiḥ R_7,082.019

tat sarvam akhilenāśu prasthāpya bharatāgrajaḥ
hayaṃ lakṣmaṇasaṃpannaṃ kṛṣṇasāraṃ mumoca ha R_7,083.001

ṛtvigbhir lakṣmaṇaṃ sārdham aśve ca viniyujya saḥ
tato 'bhyagacchat kākutsthaḥ saha sainyena naimiṣam R_7,083.002

yajñavāṭaṃ mahābāhur dṛṣṭvā paramam adbhutam
praharṣam atulaṃ lebhe śrīmān iti ca so 'bravīt R_7,083.003

naimiṣe vasatas tasya sarva eva narādhipāḥ
ājagmuḥ sarvarāṣṭrebhyas tān rāmaḥ pratyapūjayat R_7,083.004

upakāryān mahārhāṃś ca pārthivānāṃ mahātmanām
sānugānāṃ naraśreṣṭho vyādideśa mahādyutiḥ R_7,083.005

annapānāni vastrāṇi sānugānāṃ mahātmanām
bharataḥ saṃdadāv āśu śatrughnasahitas tadā R_7,083.006

vānarāś ca mahātmānaḥ sugrīvasahitās tadā
viprāṇāṃ praṇatāḥ sarve cakrire pariveṣaṇam R_7,083.007

vibhīṣaṇaś ca rakṣobhiḥ sragvibhir bahubhir vṛtaḥ
ṛṣīṇām ugratapasāṃ kiṃkaraḥ paryupasthitaḥ R_7,083.008

evaṃ suvihito yajño hayamedho 'bhyavartata
lakṣmaṇenābhiguptā ca hayacaryā pravartitā R_7,083.009

nānyaḥ śabdo 'bhavat tatra hayamedhe mahātmanaḥ
chandato dehi visrabdho yāvat tuṣyanti yācakāḥ
tāvad vānararakṣobhir dattam evābhyadṛśyata R_7,083.010

na kaś cin malinas tatra dīno vāpy atha vā kṛśaḥ
tasmin yajñavare rājño hṛṣṭapuṣṭajanāvṛte R_7,083.011

ye ca tatra mahātmāno munayaś cirajīvinaḥ
nāsmaraṃs tādṛśaṃ yajñaṃ dānaughasamalaṃkṛtam R_7,083.012

rajatānāṃ suvarṇānāṃ ratnānām atha vāsasām
aniśaṃ dīyamānānāṃ nāntaḥ samupadṛśyate R_7,083.013

na śakrasya na somasya yamasya varuṇasya vā
īdṛśo dṛṣṭapūrvo na evam ūcus tapodhanāḥ R_7,083.014

sarvatra vānarās tasthuḥ sarvatraiva ca rākṣasāḥ
vāso dhanāni kāmibhyaḥ pūrṇahastā dadur bhṛśam R_7,083.015

īdṛśo rājasiṃhasya yajñaḥ sarvaguṇānvitaḥ
saṃvatsaram atho sāgraṃ vartate na ca hīyate R_7,083.016

vartamāne tathābhūte yajñe paramake 'dbhute
saśiṣya ājagāmāśu vālmīkir munipuṃgavaḥ R_7,084.001

sa dṛṣṭvā divyasaṃkāśaṃ yajñam adbhutadarśanam
ekānte ṛṣivāṭānāṃ cakāra uṭajāñ śubhān R_7,084.002

sa śiṣyāv abravīd dhṛṣṭo yuvāṃ gatvā samāhitau
kṛtsnaṃ rāmāyaṇaṃ kāvyaṃ gāyatāṃ parayā mudā R_7,084.003

ṛṣivāṭeṣu puṇyeṣu brāhmaṇāvasatheṣu ca
rathyāsu rājamārgeṣu pārthivānāṃ gṛheṣu ca R_7,084.004

rāmasya bhavanadvāri yatra karma ca vartate
ṛtvijām agrataś caiva tatra geyaṃ viśeṣataḥ R_7,084.005

imāni ca phalāny atra svādūni vividhāni ca
jātāni parvatāgreṣu āsvādyāsvādya gīyatām R_7,084.006

na yāsyathaḥ śramaṃ vatsau bhakṣayitvā phalāni vai
mūlāni ca sumṛṣṭāni nagarāt parihāsyatha R_7,084.007

yadi śabdāpayed rāmaḥ śravaṇāya mahīpatiḥ
ṛṣīṇām upaviṣṭānāṃ tato geyaṃ pravartatām R_7,084.008

divase viṃśatiḥ sargā geyā vai parayā mudā
pramāṇair bahubhis tatra yathoddiṣṭaṃ mayā purā R_7,084.009

lobhaś cāpi na kartavyaḥ svalpo 'pi dhanakāṅkṣayā
kiṃ dhanenāśramasthānāṃ phalamūlopabhoginām R_7,084.010

yadi pṛcchet sa kākutstho yuvāṃ kasyeti dārakau
vālmīker atha śiṣyau hi brūtām evaṃ narādhipam R_7,084.011

imās tantrīḥ sumadhurāḥ sthānaṃ vā pūrvadarśitam
mūrchayitvā sumadhuraṃ gāyetāṃ vigatajvarau R_7,084.012

ādiprabhṛti geyaṃ syān na cāvajñāya pārthivam
pitā hi sarvabhūtānāṃ rājā bhavati dharmataḥ R_7,084.013

tad yuvāṃ hṛṣṭamanasau śvaḥ prabhāte samādhinā
gāyetāṃ madhuraṃ geyaṃ tantrīlayasamanvitam R_7,084.014

iti saṃdiśya bahuśo muniḥ prācetasas tadā
vālmīkiḥ paramodāras tūṣṇīm āsīn mahāyaśāḥ R_7,084.015

tām adbhutāṃ tau hṛdaye kumārau niveśya vāṇīm ṛṣibhāṣitāṃ śubhām
samutsukau tau sukham ūṣatur niśāṃ yathāśvinau bhārgavanītisaṃskṛtau R_7,084.016

tau rajanyāṃ prabhātāyāṃ snātau hutahutāśanau
yathoktam ṛṣiṇā pūrvaṃ tatra tatrābhyagāyatām R_7,085.001

tāṃ sa śuśrāva kākutsthaḥ pūrvacaryāṃ tatas tataḥ
apūrvāṃ pāṭhya jātiṃ ca geyena samalaṃkṛtām R_7,085.002

pramāṇair bahubhir baddhāṃ tantrīlayasamanvitām
bālābhyāṃ rāghavaḥ śrutvā kautūhalaparo 'bhavat R_7,085.003

atha karmāntare rājā samānīya mahāmunīn
pārthivāṃś ca naravyāghraḥ paṇḍitān naigamāṃs tathā R_7,085.004

paurāṇikāñ śabdavito ye ca vṛddhā dvijātayaḥ
etān sarvān samānīya gātārau samaveśayat R_7,085.005

hṛṣṭā ṛṣigaṇās tatra pārthivāś ca mahaujasaḥ
pibanta iva cakṣurbhyāṃ rājānaṃ gāyakau ca tau R_7,085.006

parasparam athocus te sarva eva samaṃ tataḥ
ubhau rāmasya sadṛśau bimbād bimbam ivoddhṛtau R_7,085.007

jaṭilau yadi na syātāṃ na valkaladharau yadi
viśeṣaṃ nādhigacchāmo gāyato rāghavasya ca R_7,085.008

teṣāṃ saṃvadatām evaṃ śrotṝṇāṃ harṣavardhanam
geyaṃ pracakratus tatra tāv ubhau munidārakau R_7,085.009

tataḥ pravṛttaṃ madhuraṃ gāndharvam atimānuṣam
na ca tṛptiṃ yayuḥ sarve śrotāro geya saṃpadā R_7,085.010

pravṛttam āditaḥ pūrvaṃ sargān nāradadarśanāt
tataḥ prabhṛti sargāṃś ca yāvadviṃśaty agāyatām R_7,085.011

tato 'parāhṇasamaye rāghavaḥ samabhāṣata
śrutvā viṃśatisargāṃs tān bharataṃ bhrātṛvatsalaḥ R_7,085.012

aṣṭādaśa sahasrāṇi suvarṇasya mahātmanoḥ
dadasva śīghraṃ kākutstha bālayor mā vṛthā śramaḥ R_7,085.013

dīyamānaṃ suvarṇaṃ tan nāgṛhṇītāṃ kuśīlavau
ūcatuś ca mahātmānau kim aneneti vismitau R_7,085.014

vanyena phalamūlena niratu svo vanaukasau
suvarṇena hiraṇyena kiṃ kariṣyāvahe vane R_7,085.015

tathā tayoḥ prabruvatoḥ kautūhalasamanvitāḥ
śrotāraś caiva rāmaś ca sarva eva suvismitāḥ R_7,085.016

tasya caivāgamaṃ rāmaḥ kāvyasya śrotum utsukaḥ
papraccha tau mahātejās tāv ubhau munidārakau R_7,085.017

kiṃpramāṇam idaṃ kāvyaṃ kā pratiṣṭhā mahātmanaḥ
kartā kāvyasya mahataḥ ko vāsau munipuṃgavaḥ R_7,085.018

pṛcchantaṃ rāghavaṃ vākyam ūcatur munidārakau
vālmīkir bhagavān kartā saṃprāpto yajñasaṃnidhim
yenedaṃ caritaṃ tubhyam aśeṣaṃ saṃpradarśitam R_7,085.019

ādiprabhṛti rājendra pañcasarga śatāni ca
pratiṣṭhā jīvitaṃ yāvat tāvad rājañ śubhāśubham R_7,085.020

yadi buddhiḥ kṛtā rājañ śravaṇāya mahāratha
karmāntare kṣaṇī hūtas tac chṛṇuṣva sahānujaḥ R_7,085.021

bāḍham ity abravīd rāmas tau cānujñāpya rāghavam
prahṛṣṭau jagmatur vāsaṃ yatrāsau munipuṃgavaḥ R_7,085.022

rāmo 'pi munibhiḥ sārdhaṃ pārthivaiś ca mahātmabhiḥ
śrutvā tad gītamādhuryaṃ karmaśālām upāgamat R_7,085.023

rāmo bahūny ahāny eva tad gītaṃ paramādbhutam
śuśrāva munibhiḥ sārdhaṃ rājabhiḥ saha vānaraiḥ R_7,086.001

tasmin gīte tu vijñāya sītāputrau kuśīlavau
tasyāḥ pariṣado madhye rāmo vacanam abravīt R_7,086.002

madvaco brūta gacchadhvam iti bhagavato 'ntikam R_7,086.003

yadi śuddhasamācārā yadi vā vītakalmaṣā
karotv ihātmanaḥ śuddhim anumānya mahāmunim R_7,086.004

chandaṃ munes tu vijñāya sītāyāś ca manogatam
pratyayaṃ dātukāmāyās tataḥ śaṃsata me laghu R_7,086.005

śvaḥ prabhāte tu śapathaṃ maithilī janakātmajā
karotu pariṣanmadhye śodhanārthaṃ mameha ca R_7,086.006

śrutvā tu rāghavasyaitad vacaḥ paramam adbhutam
dūtāḥ saṃprayayur vāṭaṃ yatrāste munipuṃgavaḥ R_7,086.007

te praṇamya mahātmānaṃ jvalantam amitaprabham
ūcus te rāma vākyāni mṛdūni madhurāṇi ca R_7,086.008

teṣāṃ tad bhāṣitaṃ śrutvā rāmasya ca manogatam
vijñāya sumahātejā munir vākyam athābravīt R_7,086.009

evaṃ bhavatu bhadraṃ vo yathā tuṣyati rāghavaḥ
tathā kariṣyate sītā daivataṃ hi patiḥ striyāḥ R_7,086.010

tathoktā muninā sarve rāmadūtā mahaujasaḥ
pratyetya rāghavaṃ sarve munivākyaṃ babhāṣire R_7,086.011

tataḥ prahṛṣṭaḥ kākutsthaḥ śrutvā vākyaṃ mahātmanaḥ
ṛṣīṃs tatra sametāṃś ca rājñaś caivābhyabhāṣata R_7,086.012

bhagavantaḥ saśiṣyā vai sānugaś ca narādhipāḥ
paśyantu sītāśapathaṃ yaś caivānyo 'bhikāṅkṣate R_7,086.013

tasya tad vacanaṃ śrutvā rāghavasya mahātmanaḥ
sarveṣam ṛṣimukhyānāṃ sādhuvādo mahān abhūt R_7,086.014

rājānaś ca mahātmānaḥ praśaṃsanti sma rāghavam
upapannaṃ naraśreṣṭha tvayy eva bhuvi nānyataḥ R_7,086.015

evaṃ viniścayaṃ kṛtvā śvobhūta iti rāghavaḥ
visarjayām āsa tadā sarvāṃs tāñ śatrusūdanaḥ R_7,086.016

tasyāṃ rajanyāṃ vyuṣṭāyāṃ yajñavāṭagato nṛpaḥ
ṛṣīn sarvān mahātejāḥ śabdāpayati rāghavaḥ R_7,087.001

vasiṣṭho vāmadevaś ca jābālir atha kāśyapaḥ
viśvāmitro dīrghatapā durvāsāś ca mahātapāḥ R_7,087.002

agastyo 'tha tathāśaktir bhārgavaś caiva vāmanaḥ
mārkaṇḍeyaś ca dīrghāyur maudgalyaś ca mahātapāḥ R_7,087.003

bhārgavaś cyavanaś caiva śatānandaś ca dharmavit
bharadvājaś ca tejasvī agniputraś ca suprabhaḥ R_7,087.004

ete cānye ca munayo bahavaḥ saṃśitavratāḥ
rājānaś ca naravyāghrāḥ sarva eva samāgatāḥ R_7,087.005

rākṣasāś ca mahāvīryā vānarāś ca mahābalāḥ
samājagmur mahātmānaḥ sarva eva kutūhalāt R_7,087.006

kṣatriyāś caiva vaiśyāś ca śūdrāś caiva sahasraśaḥ
sītāśapathavīkṣārthaṃ sarva eva samāgatāḥ R_7,087.007

tathā samāgataṃ sarvam aśvabhūtam ivācalam
śrutvā munivaras tūrṇaṃ sasītaḥ samupāgamat R_7,087.008

tam ṛṣiṃ pṛṣṭhataḥ sītā sānvagacchad avāṅmukhī
kṛtāñjalir bāṣpagalā kṛtvā rāmaṃ manogatam R_7,087.009

tāṃ dṛṣṭvā śrīm ivāyāntīṃ brahmāṇam anugāminīm
vālmīkeḥ pṛṣṭhataḥ sītāṃ sādhukāro mahān abhūt R_7,087.010

tato halahalā śabdaḥ sarveṣām evam ābabhau
duḥkhajena viśālena śokenākulitātmanām R_7,087.011

sādhu sīteti ke cit tu sādhu rāmeti cāpare
ubhāv eva tu tatrānye sādhu sādhv iti cābruvan R_7,087.012

tato madhyaṃ janaughānāṃ praviśya munipuṃgavaḥ
sītāsahāyo vālmīkir iti hovāca rāghavam R_7,087.013

iyaṃ dāśarathe sītā suvratā dharmacāriṇī
apāpā te parityaktā mamāśramasamīpataḥ R_7,087.014

lokāpavādabhītasya tava rāma mahāvrata
pratyayaṃ dāsyate sītā tām anujñātum arhasi R_7,087.015

imau ca jānakī putrāv ubhau ca yamajātakau
sutau tavaiva durdharṣo satyam etad bravīmi te R_7,087.016

pracetaso 'haṃ daśamaḥ putro rāghavanandana
na smarāmy anṛtaṃ vākyaṃ tathemau tava putrakau R_7,087.017

bahuvarṣasahasrāṇi tapaścaryā mayā kṛtā
tasyāḥ phalam upāśnīyām apāpā maithilī yathā R_7,087.018

ahaṃ pañcasu bhūteṣu manaḥṣaṣṭheṣu rāghava
vicintya sītāṃ śuddheti nyagṛhṇāṃ vananirjhare R_7,087.019

iyaṃ śuddhasamācārā apāpā patidevatā
lokāpavādabhītasya dāsyati pratyayaṃ tava R_7,087.020

vālmīkinaivam uktas tu rāghavaḥ pratyabhāṣata
prāñjalir jagato madhye dṛṣṭvā tāṃ devavarṇinīm R_7,088.001

evam etan mahābhāga yathā vadasi dharmavit
pratyayo hi mama brahmaṃs tava vākyair akalmaṣaiḥ R_7,088.002

pratyayo hi purā datto vaidehyā surasaṃnidhau
seyaṃ lokabhayād brahmann apāpety abhijānatā
parityaktā mayā sītā tad bhavān kṣantum arhati R_7,088.003

jānāmi cemau putrau me yamajātau kuśīlavau
śuddhāyāṃ jagato madhye maithilyāṃ prītir astu me R_7,088.004

abhiprāyaṃ tu vijñāya rāmasya surasattamāḥ
pitāmahaṃ puraskṛtya sarva eva samāgatāḥ R_7,088.005

ādityā vasavo rudrā viśve deśā marudgaṇāḥ
aśvināv ṛṣigandharvā apsarāṇāṃ gaṇās tathā
sādhyāś ca devāḥ sarve te sarve ca paramarṣayaḥ R_7,088.006

tato vāyuḥ śubhaḥ puṇyo divyagandho manoramaḥ
taṃ janaughaṃ suraśreṣṭho hlādayām āsa sarvataḥ R_7,088.007

tad adbhutam ivācintyaṃ nirīkṣante samāhitāḥ
mānavāḥ sarvarāṣṭrebhyaḥ pūrvaṃ kṛtayuge yathā R_7,088.008

sarvān samāgatān dṛṣṭvā sītā kāṣāyavāsinī
abravīt prāñjalir vākyam adhodṛṣṭir avānmukhī R_7,088.009

yathāhaṃ rāghavād anyaṃ manasāpi na cintaye
tathā me mādhavī devī vivaraṃ dātum arhati R_7,088.010

tathā śapantyāṃ vaidehyāṃ prādurāsīt tad adbhutam
bhūtalād utthitaṃ divyaṃ siṃhāsanam anuttamam R_7,088.011

dhriyamāṇaṃ śirobhis tan nāgair amitavikramaiḥ
divyaṃ divyena vapuṣā sarvaratnavibhūṣitam R_7,088.012

tasmiṃs tu dharaṇī devī bāhubhyāṃ gṛhya maithilīm
svāgatenābhinandyainām āsane copaveṣayat R_7,088.013

tām āsanagatāṃ dṛṣṭvā praviśantīṃ rasātalam
puṇyavṛṣṭir avicchinnā divyā sītām avākirat R_7,088.014

sādhukāraś ca sumahān devānāṃ sahasotthitaḥ
sādhu sādhv iti vai sīte yasyās te śīlam īdṛśam R_7,088.015

evaṃ bahuvidhā vāco hy antarikṣagatāḥ surāḥ
vyājahrur hṛṣṭamanaso dṛṣṭvā sītāpraveśanam R_7,088.016

yajñavāṭagatāś cāpi munayaḥ sarva eva te
rājānaś ca naravyāghrā vismayān noparemire R_7,088.017

antarikṣe ca bhūmau ca sarve sthāvarajaṅgamāḥ
dānavāś ca mahākāyāḥ pātāle pannagādhipāḥ R_7,088.018

ke cid vineduḥ saṃhṛṣṭāḥ ke cid dhyānaparāyaṇāḥ
ke cid rāmaṃ nirīkṣante ke cit sītām acetanāḥ R_7,088.019

sītāpraveśanaṃ dṛṣṭvā teṣām āsīt samāgamaḥ
taṃ muhūrtam ivātyarthaṃ sarvaṃ saṃmohitaṃ jagat R_7,088.020

tadāvasāne yajñasya rāmaḥ paramadurmanāḥ
apaśyamāno vaidehīṃ mene śūnyam idaṃ jagat
śokena paramāyatto na śāntiṃ manasāgamat R_7,089.001

visṛjya pārthivān sarvān ṛkṣavānararākṣasān
janaughaṃ brahmamukhyānāṃ vittapūrṇaṃ vyasarjayat R_7,089.002

tato visṛjya tān sarvān rāmo rājīvalocanaḥ
hṛdi kṛtvā tadā sītām ayodhyāṃ praviveśa saḥ R_7,089.003

na sītāyāḥ parāṃ bhāryāṃ vavre sa raghunandanaḥ
yajñe yajñe ca patnyarthaṃ jānakī kāñcanī bhavat R_7,089.004

daśavarṣasahasrāṇi vājimedham upākarot
vājapeyān daśaguṇāṃs tathā bahusuvarṇakān R_7,089.005

agniṣṭomātirātrābhyāṃ gosavaiś ca mahādhanaiḥ
īje kratubhir anyaiś ca sa śrīmān āptadakṣiṇaiḥ R_7,089.006

evaṃ sa kālaḥ sumahān rājyasthasya mahātmanaḥ
dharme prayatamānasya vyatīyād rāghavasya tu R_7,089.007

ṛkṣavānararakṣāṃsi sthitā rāmasya śāsane
anurajyanti rājāno ahany ahani rāghavam R_7,089.008

kāle varṣati parjanyaḥ subhikṣaṃ vimalā diśaḥ
hṛṣṭapuṣṭajanākīrṇaṃ puraṃ janapadas tathā R_7,089.009

nākāle mriyate kaś cin na vyādhiḥ prāṇināṃ tadā
nādharmaś cābhavat kaś cid rāme rājyaṃ praśāsati R_7,089.010

atha dīrghasya kālasya rāmamātā yaśasvinī
putrapautraiḥ parivṛtā kāladharmam upāgamat R_7,089.011

anviyāya sumitrāpi kaikeyī ca yaśasvinī
dharmaṃ kṛtvā bahuvidhaṃ tridive paryavasthitā R_7,089.012

sarvāḥ pratiṣṭhitāḥ svarge rājñā daśarathena ca
samāgatā mahābhāgāḥ saha dharmaṃ ca lebhire R_7,089.013

tāsāṃ rāmo mahādānaṃ kāle kāle prayacchati
mātṝṇām aviśeṣeṇa brāhmaṇeṣu tapasviṣu R_7,089.014

pitryāṇi bahuratnāni yajñān paramadustarān
cakāra rāmo dharmātmā pitṝn devān vivardhayan R_7,089.015

kasya cit tv atha kālasya yudhājit kekayo nṛpaḥ
svaguruṃ preṣayām āsa rāghavāya mahātmane R_7,090.001

gārgyam aṅgirasaḥ putraṃ brahmarṣim amitaprabham
daśa cāśvasahasrāṇi prītidānam anuttamam R_7,090.002

kambalāni ca ratnāni citravastram athottamam
rāmāya pradadau rājā bahūny ābharaṇāni ca R_7,090.003

śrutvā tu rāghavo gārgyaṃ maharṣiṃ samupāgatam
mātulasyāśvapatinaḥ priyaṃ dūtam upāgatam R_7,090.004

pratyudgamya ca kākutsthaḥ krośamātraṃ sahānugaḥ
gārgyaṃ saṃpūjayām āsa dhanaṃ tat pratigṛhya ca R_7,090.005

pṛṣṭvā ca prītidaṃ sarvaṃ kuśalaṃ mātulasya ca
upaviṣṭaṃ mahābhāgaṃ rāmaḥ praṣṭuṃ pracakrame R_7,090.006

kim āha matulo vākyaṃ yadarthaṃ bhagavān iha
prāpto vākyavidāṃ śreṣṭha sākṣād iva bṛhaspatiḥ R_7,090.007

rāmasya bhāṣitaṃ śrutvā brahmarṣiḥ kāryavistaram
vaktum adbhutasaṃkāśaṃ rāghavāyopacakrame R_7,090.008

mātulas te mahābāho vākyam āha nararṣabha
yudhājit prītisaṃyuktaṃ śrūyatāṃ yadi rocate R_7,090.009

ayaṃ gandharvaviṣayaḥ phalamūlopaśobhitaḥ
sindhor ubhayataḥ pārśve deśaḥ paramaśobhanaḥ R_7,090.010

taṃ ca rakṣanti gandharvāḥ sāyudhā yuddhakovidāḥ
śailūṣasya sutā vīrās tisraḥ koṭyo mahābalāḥ R_7,090.011

tān vinirjitya kākutstha gandharvaviṣayaṃ śubham
niveśaya mahābāho dve pure susamāhitaḥ R_7,090.012

anyasya na gatis tatra deśaś cāyaṃ suśobhanaḥ
rocatāṃ te mahābāho nāhaṃ tvām anṛtaṃ vade R_7,090.013

tac chrutvā rāghavaḥ prīto maharṣer mātulasya ca
uvāca bāḍham ity evaṃ bharataṃ cānvavaikṣata R_7,090.014

so 'bravīd rāghavaḥ prītaḥ prāñjalipragraho dvijam
imau kumārau taṃ deśaṃ brahmarṣe vijayiṣyataḥ R_7,090.015

bharatasyātmajau vīrau takṣaḥ puṣkala eva ca
mātulena suguptau tau dharmeṇa ca samāhitau R_7,090.016

bharataṃ cāgrataḥ kṛtvā kumārau sabalānugau
nihatya gandharvasutān dve pure vibhajiṣyataḥ R_7,090.017

niveśya te puravare ātmājau saṃniveśya ca
āgamiṣyati me bhūyaḥ sakāśam atidhārmikaḥ R_7,090.018

brahmarṣim evam uktvā tu bharataṃ sabalānugam
ājñāpayām āsa tadā kumārau cābhyaṣecayat R_7,090.019

nakṣatreṇa ca saumyena puraskṛtyāṅgiraḥ sutam
bharataḥ saha sainyena kumārābhyāṃ ca niryayau R_7,090.020

sā senā śakrayukteva naragān niryayāv atha
rāghavānugatā dūraṃ durādharṣā surāsuraiḥ R_7,090.021

māṃsāśīni ca sattvāni rakṣāṃsi sumahānti ca
anujagmuś ca bharataṃ rudhirasya pipāsayā R_7,090.022

bhūtagrāmāś ca bahavo māṃsabhakṣāḥ sudāruṇāḥ
gandharvaputramāṃsāni bhoktukāmāḥ sahasraśaḥ R_7,090.023

siṃhavyāghrasṛgālānāṃ khecarāṇāṃ ca pakṣiṇām
bahūni vai sahasrāṇi senāyā yayur agrataḥ R_7,090.024

adhyardhamāsam uṣitā pathi senā nirāmayā
hṛṣṭapuṣṭajanākīrṇā kekayaṃ samupāgamat R_7,090.025

śrutvā senāpatiṃ prāptaṃ bharataṃ kekayādhipaḥ
yudhājid gārgyasahitaṃ parāṃ prītim upāgamat R_7,091.001

sa niryayau janaughena mahatā kekayādhipaḥ
tvaramāṇo 'bhicakrāma gandharvān devarūpiṇaḥ R_7,091.002

bharataś ca yudhājic ca sametau laghuvikramau
gandharvanagaraṃ prāptau sabalau sapadānugau R_7,091.003

śrutvā tu bharataṃ prāptaṃ gandharvās te samāgatāḥ
yoddhukāmā mahāvīryā vinadantaḥ samantataḥ R_7,091.004

tataḥ samabhavad yuddhaṃ tumulaṃ lomaharṣaṇam
saptarātraṃ mahābhīmaṃ na cānyatarayor jayaḥ R_7,091.005

tato rāmānujaḥ kruddhaḥ kālasyāstraṃ sudāruṇam
saṃvartaṃ nāma bharato gandharveṣv abhyayojayat R_7,091.006

te baddhāḥ kālapāśena saṃvartena vidāritāḥ
kṣaṇenābhihatās tisras tatra koṭyo mahātmanā R_7,091.007

taṃ ghātaṃ ghorasaṃkāśaṃ na smaranti divaukasaḥ
nimeṣāntaramātreṇa tādṛśānāṃ mahātmanām R_7,091.008

hateṣu teṣu vīreṣu bharataḥ kaikayīsutaḥ
niveśayām āsa tadā samṛddhe dve purottame
takṣaṃ takṣaśilāyāṃ tu puṣkaraṃ puṣkarāvatau R_7,091.009

gandharvadeśo ruciro gāndhāraviṣayaś ca saḥ
varṣaiḥ pañcabhir ākīrṇo viṣayair nāgarais tathā R_7,091.010

dhanaratnaughasaṃpūrṇo kānanair upaśobhite
anyonyasaṃgharṣakṛte spardhayā guṇavistare R_7,091.011

ubhe suruciraprakhye vyavahārair akalmaṣaiḥ
udyānayānaughavṛte suvibhaktāntarāpaṇe R_7,091.012

ubhe puravare ramye vistarair upaśobhite
gṛhamukhyaiḥ surucirair vimānaiḥ samavarṇibhiḥ R_7,091.013

śobhite śobhanīyaiś ca devāyatanavistaraiḥ
niveśya pañcabhir varṣair bharato rāghavānujaḥ
punar āyān mahābāhur ayodhyāṃ kaikayīsutaḥ R_7,091.014

so 'bhivādya mahātmānaṃ sākṣād dharmam ivāparam
rāghavaṃ bharataḥ śrīmān brahmāṇam iva vāsavaḥ R_7,091.015

śaśaṃsa ca yathāvṛttaṃ gandharvavadham uttamam
niveśanaṃ ca deśasya śrutvā prīto 'sya rāghavaḥ R_7,091.016

tac chrutvā harṣam āpede rāghavo bhrātṛbhiḥ saha
vākyaṃ cādbhutasaṃkāśaṃ bhrātṝn provāca rāghavaḥ R_7,092.001

imau kumārau saumitre tava dharmaviśāradau
aṅgadaś candraketuś ca rājyārhau dṛḍhadhanvinau R_7,092.002

imau rājye 'bhiṣekṣyāmi deśaḥ sādhu vidhīyatām
ramaṇīyo hy asaṃbādho rametāṃ yatra dhanvinau R_7,092.003

na rājñāṃ yatra pīdā syān nāśramāṇāṃ vināśanam
sa deśo dṛśyatāṃ saumya nāparādhyāmahe yathā R_7,092.004

tathoktavati rāme tu bharataḥ pratyuvāca ha
ayaṃ kārāpatho deśaḥ suramaṇyo nirāmayaḥ R_7,092.005

niveśyatāṃ tatra puram aṅgadasya mahātmanaḥ
candraketoś ca ruciraṃ candrakāntaṃ nirāmayam R_7,092.006

tad vākyaṃ bharatenoktaṃ pratijagrāha rāghavaḥ
taṃ ca kṛtā vaśe deśam aṅgadasya nyaveśayat R_7,092.007

aṅgadīyā purī ramyā aṅgadasya niveśitā
ramaṇīyā suguptā ca rāmeṇākliṣṭakarmaṇā R_7,092.008

candraketus tu mallasya mallabhūmyāṃ niveśitā
candrakānteti vikhyātā divyā svargapurī yathā R_7,092.009

tato rāmaḥ parāṃ prītiṃ bharato lakṣmaṇas tathā
yayur yudhi durādharṣā abhiṣekaṃ ca cakrire R_7,092.010

abhiṣicya kumārau dvau prasthāpya sabalānugau
aṅgadaṃ paścimā bhūmiṃ candraketum udaṅmukham R_7,092.011

aṅgadaṃ cāpi saumitrir lakṣmaṇo 'nujagāma ha
candraketos tu bharataḥ pārṣṇigrāho babhūva ha R_7,092.012

lakṣmaṇas tv aṅgadīyāyāṃ saṃvatsaram athoṣitaḥ
putre sthite durādharṣe ayodhyāṃ punar āgamat R_7,092.013

bharato 'pi tathaivoṣya saṃvatsaram athādhikam
ayodhyāṃ punar agamya rāmapādāv upāgamat R_7,092.014

ubhau saumitribharatau rāmapādāv anuvratau
kālaṃ gatam api snehān na jajñāte 'tidhārmikau R_7,092.015

evaṃ varṣasahasrāṇi daśateṣāṃ yayus tadā
dharme prayatamānānāṃ paurakāryeṣu nityadā R_7,092.016

vihṛtya lākaṃ paripūrṇamānasāḥ śriyā vṛtā dharmapathe pare sthitāḥ
trayaḥ samiddhā iva dīptatejasā hutāgnayaḥ sādhu mahādhvare trayaḥ R_7,092.017

kasya cit tv atha kālasya rāme dharmapathe sthite
kālas tāpasarūpeṇa rājadvāram upāgamat R_7,093.001

so 'bravīl lakṣmaṇaṃ vākyaṃ dhṛtimantaṃ yaśasvinam
māṃ nivedaya rāmāya saṃprāptaṃ kāryagauravāt R_7,093.002

dūto hy atibalasyāhaṃ maharṣer amitaujasaḥ
rāmaṃ didṛkṣur āyātaḥ kāryeṇa hi mahābala R_7,093.003

tasya tad vacanaṃ śrutvā saumitris tvarayānvitaḥ
nyavedayata rāmāya tāpasasya vivakṣitam R_7,093.004

jayasva rājan dharmeṇa ubhau lokau mahādyute
dūtas tvāṃ draṣṭum āyātas tapasvī bhāskaraprabhaḥ R_7,093.005

tad vākyaṃ lakṣmaṇenoktaṃ śrutvā rāma uvāca ha
praveśyatāṃ munis tāta mahaujās tasya vākyadhṛk R_7,093.006

saumitris tu tathety uktvā prāveśayata taṃ munim
jvalantam iva tejobhiḥ pradahantam ivāṃśubhiḥ R_7,093.007

so 'bhigamya raghuśreṣṭhaṃ dīpyamānaṃ svatejasā
ṛṣir madhurayā vācā vardhasvety āha rāghavam R_7,093.008

tasmai rāmo mahātejāḥ pūjām arghya purogamām
dadau kuśalam avyagraṃ praṣṭuṃ caivopacakrame R_7,093.009

pṛṣṭhaś ca kuśalaṃ tena rāmeṇa vadatāṃ varaḥ
āsane kāñcane divye niṣasāda mahāyaśāḥ R_7,093.010

tam uvāca tato rāmaḥ svāgataṃ te mahāmune
prāpayasva ca vākyāni yato dūtas tvam āgataḥ R_7,093.011

codito rājasiṃhena munir vākyam udīrayat
dvandvam etat pravaktavyaṃ na ca cakṣur hataṃ vacaḥ R_7,093.012

yaḥ śṛṇoti nirīkṣed vā sa vadhyas tava rāghava
bhaved vai munimukhyasya vacanaṃ yady avekṣase R_7,093.013

tatheti ca pratijñāya rāmo lakṣmaṇam abravīt
dvāri tiṣṭha mahābāho pratihāraṃ visarjaya R_7,093.014

sa me vadhyaḥ khalu bhavet kathāṃ dvandvasamīritām
ṛṣer mama ca saumitre paśyed vā śṛṇuyā ca yaḥ R_7,093.015

tato nikṣipya kākutstho lakṣmaṇaṃ dvārasaṃgrahe
tam uvāca muniṃ vākyaṃ kathayasveti rāghavaḥ R_7,093.016

yat te manīṣitaṃ vākyaṃ yena vāsi samāhitaḥ
kathayasva viśaṅkas tvaṃ mamāpi hṛdi vartate R_7,093.017

śṛṇu rāma mahābāho yadartham aham āhataḥ
pitāmahena devena preṣito 'smi mahābala R_7,094.001

tavāhaṃ pūrvake bhāve putraḥ parapuraṃjaya
māyāsaṃbhāvito vīra kālaḥ sarvasamāharaḥ R_7,094.002

pitāmahaś ca bhagavān āha lokapatiḥ prabhuḥ
samayas te mahābāho svarlokān parirakṣitum R_7,094.003

saṃkṣipya ca purā lokān māyayā svayam eva hi
mahārṇave śayāno 'psu māṃ tvaṃ pūrvam ajījanaḥ R_7,094.004

bhogavantaṃ tato nāgam anantam udake śayam
māyayā janayitvā tvaṃ dvau ca sattvau mahābalau R_7,094.005

madhuṃ ca kaiṭabhaṃ caiva yayor asthicayair vṛtā
iyaṃ parvatasaṃbādhā medinī cābhavan mahī R_7,094.006

padme divyārkasaṃkāśe nābhyām utpādya mām api
prājāpatyaṃ tvayā karma sarvaṃ mayi niveśitam R_7,094.007

so 'haṃ saṃnyastabhāro hi tvām upāse jagatpatim
rakṣāṃ vidhatsva bhūteṣu mama tejaḥ karo bhavān R_7,094.008

tatas tvam api durdharṣas tasmād bhāvāt sanātanāt
rakṣārthaṃ sarvabhūtānāṃ viṣṇutvam upajagmivān R_7,094.009

adityāṃ vīryavān putro bhrātṝṇāṃ harṣavardhanaḥ
samutpanneṣu kṛtyeṣu lokasāhyāya kalpase R_7,094.010

sa tvaṃ vitrāsyamānāsu prajāsu jagatāṃ vara
rāvaṇasya vadhākāṅkṣī mānuṣeṣu mano 'dadhāḥ R_7,094.011

daśavarṣasahasrāṇi daśavarṣaśatāni ca
kṛtvā vāsasya niyatiṃ svayam evātmanaḥ purā R_7,094.012

sa tvaṃ manomayaḥ putraḥ pūrṇāyur mānuṣeṣv iha
kālo naravaraśreṣṭha samīpam upavartitum R_7,094.013

yadi bhūyo mahārāja prajā icchasy upāsitum
vasa vā vīra bhadraṃ te evam āha pitāmahaḥ R_7,094.014

atha vā vijigīṣā te suralokāya rāghava
sanāthā viṣṇunā devā bhavantu vigatajvarāḥ R_7,094.015

śrutvā pitāmahenoktaṃ vākyaṃ kālasamīritam
rāghavaḥ prahasan vākyaṃ sarvasaṃhāram abravīt R_7,094.016

śrutaṃ me devadevasya vākyaṃ paramam adbhutam
prītir hi mahatī jātā tavāgamanasaṃbhavā R_7,094.017

bhadraṃ te 'stu gamiṣyāmi yata evāham āgataḥ
hṛd gato hy asi saṃprāpto na me 'sty atra vicāraṇā R_7,094.018

mayā hi sarvakṛtyeṣu devānāṃ vaśavartinām
sthātavyaṃ sarvasaṃhāre yathā hy āha pitāmahaḥ R_7,094.019

tathā tayoḥ kathayator durvāsā bhagavān ṛṣiḥ
rāmasya darśanākāṅkṣī rājadvāram upāgamat R_7,095.001

so 'bhigamya ca saumitrim uvāca ṛṣisattamaḥ
rāmaṃ darśaya me śīghraṃ purā me 'rtho 'tivartate R_7,095.002

munes tu bhāṣitaṃ śrutvā lakṣmaṇaḥ paravīrahā
abhivādya mahātmānaṃ vākyam etad uvāca ha R_7,095.003

kiṃ kāryaṃ brūhi bhagavan ko vārthaḥ kiṃ karomy aham
vyagro hi rāghavo brahman muhūrtaṃ vā pratīkṣatām R_7,095.004

tac chrutvā ṛṣiśārdūlaḥ krodhena kaluṣīkṛtaḥ
uvāca lakṣmaṇaṃ vākyaṃ nirdahann iva cakṣuṣā R_7,095.005

asmin kṣaṇe māṃ saumitre rāmāya prativedaya
viṣayaṃ tvāṃ puraṃ caiva śapiṣye rāghavaṃ tathā R_7,095.006

bharataṃ caiva saumitre yuṣmākaṃ yā ca saṃtatiḥ
na hi śakṣyāmy ahaṃ bhūyo manyuṃ dhārayituṃ hṛdi R_7,095.007

tac chrutvā ghorasaṃkāśaṃ vākyaṃ tasya mahātmanaḥ
cintayām āsa manasā tasya vākyasya niścayam R_7,095.008

ekasya maraṇaṃ me 'stu mā bhūt sarvavināśanam
iti buddhyā viniścitya rāghavāya nyavedayat R_7,095.009

lakṣmaṇasya vacaḥ śrutvā rāmaḥ kālaṃ visṛjya ca
niṣpatya tvaritaṃ rājā atreḥ putraṃ dadarśa ha R_7,095.010

so 'bhivādya mahātmānaṃ jvalantam iva tejasā
kiṃ kāryam iti kākutsthaḥ kṛtāñjalir abhāṣata R_7,095.011

tad vākyaṃ rāghaveṇṇoktaṃ śrutvā munivaraḥ prabhuḥ
pratyāha rāmaṃ durvāsāḥ śrūyatāṃ dharmavatsala R_7,095.012

adya varṣasahasrasya samāptir mama rāghava
so 'haṃ bhojanam icchāmi yathāsiddhaṃ tavānagha R_7,095.013

tac chrutvā vacanaṃ rāmo harṣeṇa mahatānvitaḥ
bhojanaṃ munimukhyāya yathāsiddham upāharat R_7,095.014

sa tu bhuktvā muniśreṣṭhas tad annam amṛtopamam
sādhu rāmeti saṃbhāṣya svam āśramam upāgamat R_7,095.015

tasmin gate mahātejā rāghavaḥ prītamānasaḥ
saṃsmṛtya kālavākyāni tato duḥkham upeyivān R_7,095.016

duḥkhena ca susaṃtaptaḥ smṛtvā tad ghoradarśanam
avānmukho dīnamanā vyāhartuṃ na śaśāka ha R_7,095.017

tato buddhyā viniścitya kālavākyāni rāghavaḥ
naitad astīti coktvā sa tūṣṇīm āsīn mahāyaśāḥ R_7,095.018

avāṅmukham atho dīnaṃ dṛṣṭvā somam ivāplutam
rāghavaṃ lakṣmaṇo vākyaṃ hṛṣṭo madhuram abravīt R_7,096.001

na saṃtāpaṃ mahābāho madarthaṃ kartum arhasi
pūrvanirmāṇabaddhā hi kālasya gatir īdṛśī R_7,096.002

jahi māṃ saumya visrabdaḥ pratijñāṃ paripālaya
hīnapratijñāḥ kākutstha prayānti narakaṃ narāḥ R_7,096.003

yadi prītir mahārāja yady anugrāhyatā mayi
jahi māṃ nirviśaṅkas tvaṃ dharmaṃ vardhaya rāghava R_7,096.004

lakṣmaṇena tathoktas tu rāmaḥ pracalitendriyaḥ
mantriṇaḥ samupānīya tathaiva ca purodhasaṃ R_7,096.005

abravīc ca yathāvṛttaṃ teṣāṃ madhye narādhipaḥ
durvāso'bhigamaṃ caiva pratijñāṃ tāpasasya ca R_7,096.006

tac chrutvā mantriṇaḥ sarve sopādhyāyāḥ samāsata
vasiṣṭhas tu mahātejā vākyam etad uvāca ha R_7,096.007

dṛṣṭam etan mahābāho kṣayaṃ te lomaharṣaṇam
lakṣmaṇena viyogaś ca tava rāma mahāyaśaḥ R_7,096.008

tyajainaṃ balavān kālo mā pratijñāṃ vṛthā kṛthāḥ
vinaṣṭāyāṃ pratijñāyāṃ dharmo hi vilayaṃ vrajet R_7,096.009

tato dharme vinaṣṭe tu trailokye sacarācaram
sadevarṣigaṇaṃ sarvaṃ vinaśyeta na saṃśayaḥ R_7,096.010

sa tvaṃ puruṣaśārdūla trailokyasyābhipālanam
lakṣmaṇasya vadhenādya jagat svasthaṃ kuruṣva ha R_7,096.011

teṣāṃ tat samavetānāṃ vākyaṃ dharmārthasaṃhitam
śrutvā pariṣado madhye rāmo lakṣmaṇam abravīt R_7,096.012

visarjaye tvāṃ saumitre mā bhūd dharmaviparyayaḥ
tyāgo vadho vā vihitaḥ sādhūnām ubhayaṃ samam R_7,096.013

rāmeṇa bhāṣite vākye bāṣpavyākulitekṣaṇaḥ
lakṣmaṇas tvaritaḥ prāyāt svagṛhaṃ na viveśa ha R_7,096.014

sa gatvā sarayūtīram upaspṛśya kṛtāñjaliḥ
nigṛhya sarvasrotāṃsi niḥśvāsaṃ na mumoca ha R_7,096.015

anucchvasantaṃ yuktaṃ taṃ saśakrāḥ sāpsarogaṇāḥ
devāḥ sarṣigaṇāḥ sarve puṣpair avakiraṃs tadā R_7,096.016

adṛśyaṃ sarvam anujaiḥ saśarīraṃ mahābalam
pragṛhya lakṣmaṇaṃ śakro divaṃ saṃpraviveśa ha R_7,096.017

tato viṣṇoś caturbhāgam āgataṃ surasattamāḥ
hṛṣṭāḥ pramuditāḥ sarve 'pūjayan ṛṣibhiḥ saha R_7,096.018

visṛjya lakṣmaṇaṃ rāmo duḥkhaśokasamanvitaḥ
purodhasaṃ mantriṇaś ca naigamāṃś cedam abravīt R_7,097.001

adya rājye 'bhiṣekṣyāmi bharataṃ dharmavatsalam
ayodhyāyāṃ patiṃ vīraṃ tato yāsyāmy ahaṃ vanam R_7,097.002

praveśayata saṃbhārān mā bhūt kālātyayo yathā
adyaivāhaṃ gamiṣyāmi lakṣmaṇena gatāṃ gatim R_7,097.003

tac chrutvā rāghaveṇoktaṃ sarvāḥ prakṛtayo bhṛśam
mūrdhabhiḥ praṇatā bhūmau gatasattvā ivābhavan R_7,097.004

bharataś ca visaṃjño 'bhūc chrutvā rāmasya bhāṣitam
rājyaṃ vigarhayām āsa rāghavaṃ cedam abravīt R_7,097.005

satyena hi śape rājan svargaloke na caiva hi
na kāmaye yathā rājyaṃ tvāṃ vinā raghunandana R_7,097.006

imau kuśīlavau rājann abhiṣiñca narādhipa
kosaleṣu kuśaṃ vīram uttareṣu tathā lavam R_7,097.007

śatrughnasya tu gacchantu dūtās tvaritavikramāḥ
idaṃ gamanam asmākaṃ svargāyākhyāntu māciram R_7,097.008

tac chrutvā bharatenoktaṃ dṛṣṭvā cāpi hy adho mukhān
paurān duḥkhena saṃtaptān vasiṣṭho vākyam abravīt R_7,097.009

vatsa rāma imāḥ paśya dharaṇīṃ prakṛtīr gatāḥ
jñātvaiṣām īpsitaṃ kāryaṃ mā caiṣāṃ vipriyaṃ kṛthāḥ R_7,097.010

vasiṣṭhasya tu vākyena utthāpya prakṛtījanam
kiṃ karomīti kākutsthaḥ sarvān vacanam abravīt R_7,097.011

tataḥ sarvāḥ prakṛtayo rāmaṃ vacanam abruvan
gacchantam anugacchāmo yato rāma gamiṣyasi R_7,097.012

eṣā naḥ paramā prītir eṣa dharmaḥ paro mataḥ
hṛdgatā naḥ sadā tuṣṭis tavānugamane dṛḍhā R_7,097.013

paureṣu yadi te prītir yadi sneho hy anuttamaḥ
saputradārāḥ kākutstha samaṃ gacchāma satpatham R_7,097.014

tapovanaṃ vā durgaṃ vā nadīm ambhonidhiṃ tathā
vayaṃ te yadi na tyājyāḥ sarvān no naya īśvara R_7,097.015

sa teṣāṃ niścayaṃ jñātvā kṛtāntaṃ ca nirīkṣyaca
paurāṇāṃ dṛḍhabhaktiṃ ca bāḍham ity eva so 'bravīt R_7,097.016

evaṃ viniścayaṃ kṛtvā tasminn ahani rāghavaḥ
kosaleṣu kuśaṃ vīram uttareṣu tathā lavam R_7,097.017

abhiṣiñcan mahātmānāv ubhāv eva kuśīlavau
rathānāṃ tu sahasrāṇi trīṇi nāgāyutāni ca R_7,097.018

daśa cāśvasahasrāṇi ekaikasya dhanaṃ dadau
bahuratnau bahudhanau hṛṣṭapuṣṭajanāvṛtau R_7,097.019

abhiṣicya tu tau vīrau prasthāpya svapure tathā
dūtān saṃpreṣayām āsa śatrughnāya mahātmane R_7,097.020

te dūtā rāmavākyena coditā laghuvikramāḥ
prajagmur madhurāṃ śīghraṃ cakrur vāsaṃ na cādhvani R_7,098.001

tatas tribhir aho rātraiḥ saṃprāpya madhurām atha
śatrughnāya yathāvṛttam ācakhyuḥ sarvam eva tat R_7,098.002

lakṣmaṇasya parityāgaṃ pratijñāṃ rāghavasya ca
putrayor abhiṣekaṃ ca paurānugamanaṃ tathā R_7,098.003

kuśasya nagarī ramyā vindhyaparvatarodhasi
kuśāvatīti nāmnā sā kṛtā rāmeṇa dhīmatā R_7,098.004

śrāvitā ca purī ramyā śrāvatīti lavasya ca
ayodhyāṃ vijanāṃ caiva bharataṃ rāghavānugam R_7,098.005

evaṃ sarvaṃ nivedyāśu śatrughnāya mahātmane
viremus te tato dūtās tvara rājann iti bruvan R_7,098.006

śrutvā taṃ ghorasaṃkāśaṃ kulakṣayam upasthitam
prakṛtīs tu samānīya kāñcanaṃ ca purohitam R_7,098.007

teṣāṃ sarvaṃ yathāvṛttam ākhyāya raghunandanaḥ
ātmanaś ca viparyāsaṃ bhaviṣyaṃ bhrātṛbhiḥ saha R_7,098.008

tataḥ putradvayaṃ vīraḥ so 'bhyaṣiñcan narādhipaḥ
subāhur madhurāṃ lebhe śatrughātī ca vaidiśam R_7,098.009

dvidhākṛtvā tu tāṃ senāṃ mādhurīṃ putrayor dvayoḥ
dhanadhānyasamāyuktau sthāpayām āsa pārthivau R_7,098.010

tato visṛjya rājānaṃ vaidiśe śatrughātinam
jagāma tvarito 'yodhyāṃ rathenaikena rāghavaḥ R_7,098.011

sa dadarśa mahātmānaṃ jvalantam iva pāvakam
kṣaumasūkṣmāmbaradharaṃ munibhiḥ sārdham akṣayaiḥ R_7,098.012

so 'bhivādya tato rāmaṃ prāñjaliḥ prayatendriyaḥ
uvāca vākyaṃ dharmajño dharmam evānucintayan R_7,098.013

kṛtvābhiṣekaṃ sutayor yuktaṃ rāghavayor dhanaiḥ
tavānugamane rājan viddhi māṃ kṛtaniścayam R_7,098.014

na cānyad atra vaktavyaṃ dustaraṃ tava śāsanam
tyaktuṃ nārhasi māṃ vīra bhaktimantaṃ viśeṣataḥ R_7,098.015

tasya tāṃ buddhim aklībāṃ vijñāya raghunandanaḥ
bāḍham ity eva śatrughnaṃ rāmo vacanam abravīt R_7,098.016

tasya vākyasya vākyānte vānarāḥ kāmarūpiṇaḥ
ṛkṣarākṣasasaṃghāś ca samāpetur anekaśaḥ R_7,098.017

devaputrā ṛṣisutā gandharvāṇāṃ sutās tathā
rāma kṣayaṃ viditvā te sarva eva samāgatāḥ R_7,098.018

te rāmam abhivādyāhuḥ sarva eva samāgatāḥ
tavānugamane rājan saṃprāptāḥ sma mahāyaśaḥ R_7,098.019

yadi rāma vināsmābhir gacches tvaṃ puruṣarṣabha
yamadaṇḍam ivodyamya tvayā sma vinipātitāḥ R_7,098.020

evaṃ teṣāṃ vacaḥ śrutvā ṛṣkavānararakṣasām
vibhīṣaṇam athovāca madhuraṃ ślakṣṇayā girā R_7,098.021

yāvat prajā dhariṣyanti tāvat tvaṃ vai vibhīṣaṇa
rākṣasendra mahāvīrya laṅkāsthaḥ svaṃ dhariṣyasi R_7,098.022

prajāḥ saṃrakṣa dharmeṇa nottaraṃ vaktum arhasi R_7,098.023

tam evam uktvā kākutstho hanūmantam athābravīt
jīvite kṛtabuddhis tvaṃ mā pratijñāṃ vilopaya R_7,098.024

matkathāḥ pracariṣyanti yāval loke harīśvara
tāvat tvaṃ dhārayan prāṇān pratijñām anupālaya R_7,098.025

tathaivam uktvā kākutsthaḥ sarvāṃs tān ṛkṣavānarān
mayā sārdhaṃ prayāteti tadā tān rāghavo 'bravīt R_7,098.026

prabhātāyāṃ tu śarvaryāṃ pṛthuvakṣā mahāyaśāḥ
rāmaḥ kamalapatrākṣaḥ purodhasam athābravīt R_7,099.001

agnihotraṃ vrajatv agre sarpir jvalitapāvakam
vājapeyātapatraṃ ca śobhayānaṃ mahāpatham R_7,099.002

tato vasiṣṭhas tejasvī sarvaṃ niravaśeṣataḥ
cakāra vidhivad dharmyaṃ mahāprāsthānikaṃ vidhim R_7,099.003

tataḥ kṣaumāmbaradharo brahma cāvartayan param
kuśān gṛhītvā pāṇibhyāṃ prasajya prayayāv atha R_7,099.004

avyāharan kva cit kiṃ cin niśceṣṭo niḥsukhaḥ pathi
nirjagāma gṛhāt tasmād dīpyamāno yathāṃśumān R_7,099.005

rāmasya pārśve savye tu padmā śrīḥ susamāhitā
dakṣiṇe hrīr viśālākṣī vyavasāyas tathāgrataḥ R_7,099.006

śarā nānāvidhāś cāpi dhanur āyatavigraham
anuvrajanti kākutsthaṃ sarve puruṣavigrahāḥ R_7,099.007

vedā brāhmaṇarūpeṇa sāvitrī sarvarakṣiṇī
oṃkāro 'tha vaṣaṭkāraḥ sarve rāmam anuvratāḥ R_7,099.008

ṛṣayaś ca mahātmānaḥ sarva eva mahīsurāḥ
anvagacchanta kākutsthaṃ svargadvāram upāgatam R_7,099.009

taṃ yāntam anuyānti sma antaḥpuracarāḥ striyaḥ
savṛddhabāladāsīkāḥ savarṣavarakiṃkarāḥ R_7,099.010

sāntaḥpuraś ca bharataḥ śatrughnasahito yayau
rāmavratam upāgamya rāghavaṃ samanuvratāḥ R_7,099.011

tato viprā mahātmānaḥ sāgnihotrāḥ samāhitāḥ
saputradārāḥ kākutstham anvagacchan mahāmatim R_7,099.012

mantriṇo bhṛtyavargāś ca saputrāḥ sahabāndhavāḥ
sānugā rāghavaṃ sarve anvagacchan prahṛṣṭavat R_7,099.013

tataḥ sarvāḥ prakṛtayo hṛṣṭapuṣṭajanāvṛtāḥ
anujagmuḥ pragacchantaṃ rāghavaṃ guṇarañjitāḥ R_7,099.014

snātaṃ pramuditaṃ sarvaṃ hṛṣṭapuṣpam anuttamam
dṛptaṃ kilikilāśabdaiḥ sarvaṃ rāmam anuvratam R_7,099.015

na tatra kaś cid dīno 'bhūd vrīḍito vāpi duḥkhitaḥ
hṛṣṭaṃ pramuditaṃ sarvaṃ babhūva paramādbhutam R_7,099.016

draṣṭukāmo 'tha niryāṇaṃ rājño jānapado janaḥ
saṃprāptaḥ so 'pi dṛṣṭvaiva saha sarvair anuvrataḥ R_7,099.017

ṛkṣavānararakṣāṃsi janāś ca puravāsinaḥ
agachan parayā bhaktyā pṛṣṭhataḥ susamāhitāḥ R_7,099.018

adhyardhayojanaṃ gatvā nadīṃ paścān mukhāśritām
sarayūṃ puṇyasalilāṃ dadarśa raghunandanaḥ R_7,100.001

atha tasmin muhūrte tu brahmā lokapitāmahaḥ
sarvaiḥ parivṛto devair ṛṣibhiś ca mahātmabhiḥ R_7,100.002

āyayau yatra kākutsthaḥ svargāya samupasthitaḥ
vimānaśatakoṭībhir divyābhir abhisaṃvṛtaḥ R_7,100.003

papāta puṣpavṛṣṭiś ca vāyumuktā mahaughavat R_7,100.004

tasmiṃs tūryaśatākīrṇe gandharvāpsarasaṃkule
sarayūsalilaṃ rāmaḥ padbhyāṃ samupacakrame R_7,100.005

tataḥ pitāmaho vāṇīm antarikṣād abhāṣata
āgaccha viṣṇo bhadraṃ te diṣṭyā prāpto 'si rāghava R_7,100.006

bhrātṛbhiḥ saha devābhaiḥ praviśasva svakāṃ tanum
vaiṣṇavīṃ tāṃ mahātejas tad ākāśaṃ sanātanam R_7,100.007

tvaṃ hi lokagatir deva na tvāṃ ke cit prajānate
ṛte māyāṃ viśālākṣa tava pūrvaparigrahām R_7,100.008

tvam acintyaṃ mahad bhūtam akṣayaṃ sarvasaṃgraham
yām icchasi mahātejas tāṃ tanuṃ praviśa svayam R_7,100.009

pitāmahavacaḥ śrutvā viniścitya mahāmatiḥ
viveśa vaiṣṇavaṃ tejaḥ saśarīraḥ sahānujaḥ R_7,100.010

tato viṣṇugataṃ devaṃ pūjayanti sma devatāḥ
sādhyā marudgaṇāś caiva sendrāḥ sāgnipurogamāḥ R_7,100.011

ye ca divyā ṛṣigaṇā gandharvāpsarasaś ca yāḥ
suparṇanāgayakṣāś ca daityadānavarākṣasāḥ R_7,100.012

sarvaṃ hṛṣṭaṃ pramuditaṃ sarvaṃ pūrṇamanoratham
sādhu sādhv iti tat sarvaṃ tridivaṃ gatakalmaṣam R_7,100.013

atha viṣṇur mahātejāḥ pitāmaham uvāca ha
eṣāṃ lokāñ janaughānāṃ dātum arhasi suvrata R_7,100.014

ime hi sarve snehān mām anuyātā manasvinaḥ
bhaktā bhājayitavyāś ca tyaktātmānaś ca matkṛte R_7,100.015

tac chrutvā viṣṇuvacanaṃ brahmā lokaguruḥ prabhuḥ
lokān sāntānikān nāma yāsyantīme samāgatāḥ R_7,100.016

yac ca tiryaggataṃ kiṃ cid rāmam evānucintayat
prāṇāṃs tyakṣyati bhaktyā vai saṃtāne tu nivatsyati
sarvair eva guṇair yukte brahmalokād anantare R_7,100.017

vānarāś ca svakāṃ yonim ṛkṣāś caiva tathā yayuḥ R_7,100.018

yebhyo viniḥsṛtā ye ye surādibhyaḥ susaṃbhavāḥ
ṛṣibhyo nāgayakṣebhyas tāṃs tān eva prapedire R_7,100.019

tathoktavati deveśe gopratāram upāgatāḥ
bhejire sarayūṃ sarve harṣapūrṇāśruviklavāḥ R_7,100.020

avagāhya jalaṃ yo yaḥ prāṇī hy āsīt prahṛṣṭavat
mānuṣaṃ deham utsṛjya vimānaṃ so 'dhyarohata R_7,100.021

tiryagyonigatāś cāpi saṃprāptāḥ sarayūjalam
divyā divyena vapuṣā devā dīptā ivābhavan R_7,100.022

gatvā tu sarayūtoyaṃ sthāvarāṇi carāṇi ca
prāpya tat toyavikledaṃ devalokam upāgaman R_7,100.023

devānāṃ yasya yā yonir vānarā ṛṣkarākṣasāḥ
tām eva viviśuḥ sarve dehān nikṣipya cāmbhasi R_7,100.024

tathā svargagataṃ sarvaṃ kṛtvā lokagurur divam
jagāma tridaśaiḥ sārdhaṃ hṛṣṭair hṛṣṭo mahāmatiḥ R_7,100.025

etāvad eva ākhyānaṃ sottaraṃ brahmapūjitam
rāmāyaṇam iti khyātaṃ mukhyaṃ vālmīkinā kṛtam R_7,100.026