Pravrajyāvastu

Header

This file is an html transformation of sa_pravrajyAvastu.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Klaus Wille

Contribution: Klaus Wille

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from vinv01_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Pravrajyavastu of the Vinayavstvagama of the Mulasarvastivadin (Vastu 1 im Vinayavastu)
Based on the edition by Vogel/Wille:
Pravr-v I (foll. 7-12) = C. Vogel, K. Wille: "Some Hitherto Unidentified Fragments of the Pravrajyāvastu Portion of the Vinayavastu Manuscript Found Near Gilgit", NAWG 1984, pp. 297Ō337.

Pravr-v II (foll. 2-6) = C. Vogel, K. Wille: "Some more Fragments of the Pravrajyāvastu Portion of the Vinayavastu Manuscript Found Near Gilgit", Sanskrit-Texte aus dem buddhistischen Kanon: Neuentdeckungen und Neueditionen II, Göttingen 1992.

Pravr-v III (foll. 43-48v4) = C. Vogel, K. Wille: "The Final Leaves of the Pravrajyāvastu Portion of the Vinayavastu Manuscript Found Near Gilgit, Part 1, Saṃgharakṣitāvadāna", Sanskrit-Texte aus dem buddhistischen Kanon: Neuentdeckungen und Neueditionen III, Göttingen 1996 (Sanskrit-Wörterbuch der buddhistischen Texte aus den Turfan-Funden, Beiheft 6), pp. 241-296.

Pravr-v IV (foll. 48v4-53r10) = C. Vogel, K. Wille: "The Final Leaves of the Pravrajyāvastu Portion of the Vinayavastu Manuscript Found Near Gilgit, Part 2, Nāgakumārāvadāna and Lévi Text With Two Appendices Containing a Turfan Fragment of the Nāgakumārāvadāna and a Kuḥā Fragment of the Upasaṃpadā Section of the Sarvāstivādins", ed. V. Näther, rev. and transl. C. Vogel and K. Wille, Sanskrit-Texte aus dem buddhistischen Kanon: Neuentdeckungen und Neueditionen IV, Göttingen 2002 (Sanskrit-Wörterbuch der buddhistischen Texte aus den Turfan-Funden, Beiheft 9), pp. 11-76.

Cf. Gilgit Manuscript, ed. N. Dutt, vol. III: Mūlasarvāstivādavinayavastu, part IV (Calcutta 1950), pp. 3-68: Pravrajyāvastu

dto.: second edition, Delhi 1984.

GBM = Gilgit Buddhist Manuscripts (Facsimile Edition), ed. by Raghu Vira and Lokesh Chandra, 10 pts., New Delhi 1959Ō1974 (Śata-Piṭaka Series 10). (Some parts of the folios of the Anavaptagāthās of the Bhaiṣajyavastu and some Prajñāpāramitā texts are not reproduced)

dto.: repr. in 3 parts Delhi 1995. (The Vinayavastu manuscript is reproduced in vol. 2; the folios 43-53 of the Stein collection [Pravrajyāvastu/Poṣadhavastu] are not reproduced anymore)

Input by K. Wille (Göttingen, Germany)

BOLD for references
ITALICS for restored passages
{...} = emendation
* = virama

Revisions:


Text

2r1 (Pravr-v II): /// nāmadheyāni vyavasthāpitāni | biṃbisāraḥ kumāro 'ṣṭābhyo dhātrībhyo 'nupradattaḥ dvābhyām aṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyāṃ 2r2 (Pravr-v II): /// upakaraṇaviśeair āśur vardhate hradastham iva paṅkajam || yadā sa mahān saṃvṛttas tadā lipyām upanyastas saṃkhyāyāṃ gaṇanāyāṃ mudrāyāṃ yāni ca tāni rājñāṃ kṣatriyāṇāṃ 2r3 (Pravr-v II): /// pṛthagbhavanti śilpasthānakarmasthānāni | tadyathā hastigrīvāyām aśvapṛṣṭhe rathe tsarau dhanuṣy apayāne niryāṇe aṅkuśagrahe pāśagrahe tomaragrahe chedye bhedye vedhye 2r4 (Pravr-v II): /// dṛḍhaprahāritāyāṃ paṃcasu sthāneṣu kṛtāvī saṃvṛttaḥ tāny api paṃcāmātyaputraśatāni paṃcasu sthāneṣu kṛtāvīni saṃvṛttāni | sa pitrā aṣṭādaśasu śreṇīṣv avatāritaḥ tasya śreṇyo 2r5 (Pravr-v II): /// biṃbisāraḥ kumāro hastiskandhābhirūḍho janapadān nirgacchati tena te dṛṣṭāḥ aṅgasya rājñaḥ pauruṣeyāḥ karapratyāyān udgrāhayantaḥ sa kathayati bhavantaḥ kasyaite karapratyāyā udgrāhayanti 2r6 (Pravr-v II): /// kathayanti | deva karadāḥ sa kathayati bhavantaḥ śabdayatainān pauruṣeyān iti | te śabditāḥ sa kathayati | bhavantaḥ so 'pi rājā kṣatriyo mūrdhābhiṣikto vayam api rājānaḥ kṣatriyā + + 2r7 (Pravr-v II): /// udgrāhayiṣyatheti | te saṃlakṣayanty aprakṛtijño 'yaṃ kumāro gacchāmo vayaṃ mahāpadmasya rājñas sakāśaṃ gatvārocayāmaḥ te rājño mahāpadmasya sakāśam upasaṃkrāntā upasaṃkramya + + + + 2r8 (Pravr-v II): /// biṃbisāreṇa kumāreṇa karapratyāyān udgrāhayanto nivāritāḥ kim udgrāhayāmo vā na veti | sa kathayati bhavanto 'prakṛtijño 'yam iha kumāro yathaiva yūyaṃ bhūtāḥ karapratyāyām udgrāhayata | tathaivodgrāhayateti 2r9 (Pravr-v II): /// kumāreṇa janapadebhyo vivartitā dṛṣṭāḥ uktāś ca bhavanto na mayā yūyaṃ nivāritāḥ mā bhūyaḥ karapratyāyān udgrāhayiṣyatheti kasmād yūyaṃ punaḥ karapratyāyān udgrāhayatha | yadi tāvat tiṣṭhathety evaṃ + + 2r10 (Pravr-v II): /// so 'yaṃ kumāro vyāḍo vikrāntaḥ sthānam etad vidyate yad anarthaṃ kariṣyatīti | te aṅgasya rājñas sakāśam upasaṃkrāntā upasaṃkramya kathayanti deva mahāpadmasya rājño bibisāro nāma + + + + 2v1 (Pravr-v II): /// adhyupekṣiṣyate sthānam etad vidyate yat kālena mahān anarthaṃ kariṣyatīti gāthāṃ bhāṣate || śakyaḥ kararuhaiś chettuṃ yāvad bālo hi pādapaḥ sa eva vṛddho duśchedyaḥ paraśūnāṃ śatair apīti | agena + + + 2v2 (Pravr-v II): /// preṣaya | yavasayogyam aśanaṃ vā sajjīkuru eṣo 'ham āgacchāmīti | mahāpadmo rājā lekhaṃ śrutvā vyathitaḥ tena biṃbisāraḥ kumāraś śabdāpitaḥ uktaś ca putra kasmāt tvayā aṅgasya rājñaḥ pauruṣeyāḥ + + + + 2v3 (Pravr-v II): /// .ṭ. m iti | sa kathayati deva so 'pi rājā kṣatriyo mūrdhābhiṣikto vayam api rājānaḥ kṣatriyā mūrdhābhiṣiktāḥ kasmād vayaṃ tasya karapratyāyān anuprayacchāmo kevalaṃ devo mama caturaṅgaṃ balakāyam anupradadātu 2v4 (Pravr-v II): /// mahāpadmena rājñā lekho 'nupreṣito yā te śaktir balaṃ vīryaṃ parākramas tan na hāpayiṣyasīti | sa śrutvā ruṣito 'mātyān āmantrayate | saṃnāhayantu bhavanto caturaṅgaṃ balakāyaṃ + + + + 2v5 (Pravr-v II): /// aśvakāyaṃ rathakāyaṃ pattikāyaṃ magadhaviṣayaṃ nāśayitum ārabdho nāśayatīti | magadhaviṣayanivāsinā janakāyena mahāpadmasya rājña udgrāhakā dattā deva aṅgo + + + 2v6 (Pravr-v II): /// tena bimbisāraṃ kumāraṃ śabdāpayitvā tasya caturaṅgo balakāyo 'nupradatto bimbisāraḥ kumāras tān kumārān saṃnipātya kathayati | aham aṅgena rājñā sārdhaṃ saṃgrāmayiṣyāmi + + + 2v7 (Pravr-v II): /// iti gāthāṃ bhāṣante || yasmin manuṣye ramate kulaśrīs sa sarvatas saṃparirakṣitavyaḥ tasmin vinaṣṭe vinaśanti sarve nābher vināśād iva cakrapādāḥ || ahaṃ bhavadbhiḥ sarvatas saṃparirakṣitavyaḥ 2v8 (Pravr-v II): /// upariprāsādatalagatas tiṣṭhati tenāsau nirgacchan dṛṣṭaḥ so 'mātyān āmantrayate | bhavantaḥ kasyeyaṃ seneti | te kathayanti deva biṃbisārasya kumārasyeti | sa kathayati 2v9 (Pravr-v II): /// kecic chreṇyo biṃbisāra iti saṃjānate kecit sainiko biṃbisāra iti | biṃbisāraḥ kumāraḥ kumārān āmantrayate | bhavanto 'yam aṅgo rājā udīrṇabalavān 2v10 (Pravr-v II): /// prahantavyam iti | te tasya muktasaṃnāhasya śivire nipatitās tair aṅgo rājā praghātitaḥ aṅgasya rājñaś caturaṅgo balakāyaś caturdiśaṃ vidrutaḥ | 3r1 (Pravr-v II; GBM 6.676): /// vayam api rājānaḥ kṣatriyā mūrdhābhiṣiktāḥ nivartantu bhavanto 'haṃ bhavatāṃ vṛddhyupādānaṃ prajñāpayiṣyāmīti | te nivartitāḥ tato yaś caṃpāyām ārakṣakaḥ sthāpitaḥ tena śrutaṃ yathā 3r2 (Pravr-v II): /// bimbisāraḥ kumāro 'nupūrveṇa caṇpāṃ gataḥ tena dīrghayā latayā aṅgasya rājñaḥ śiro baddhvā darśitam* yas te svāmī tasyāyam evaṃrūpā samavasthā kṛtā yadi tāvan nirgacchasi nirgaccha | 3r3 (Pravr-v II): /// -ti | sa śrutvā vyathitaḥ saṃlakṣayati punar api viṣayo na tu prāṇā iti | sa kaṇṭhe asiṃ baddhvā nirgataḥ tato bimbisāreṇa kumāreṇa caṇpām avaṣṭabhya mahāpadmasya rājño lekho 3r4 (Pravr-v II): /// ājñāpaya kim anyad apariprāptaṃ pariprāpayāmīti || mahāpadmo rājā tuṣṭaḥ tena tasya paṭṭamaulicchattraṃ tam anupreṣitaṃ putra tvam atraiva rājyaṃ kāraya aham atraiva 3r5 (Pravr-v II): /// bimbisāro rājā rājyaṃ kārayati riddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca magadheṣu mahāpadmo rājā rājyaṃ kārayati riddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ 3r6 (Pravr-v II): /// mahāpadmo rājā kālagato 'mātyair bimbisārasya rājñas saṃdiṣṭaṃ deva pitā te kālagata āgaccha rājyaṃ pratīccheti sa āgataḥ tato 'ṅgamagadhīyakair amātyair aṅgamagadheṣu + + 3r7 (Pravr-v II): /// sphītaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca | madhyadeśād anyatamo māṇavo mantrārthī mantragaveṣī dakṣiṇāpatham anuprāpto dakṣiṇāpathe 'nyatamo brāhmaṇo vedavedāṅgapāragaḥ 3r8 (Pravr-v II): /// .. tya kathayati | icchāmy aham upādhyāyasya pādaśuśrūṣāṃ kartuṃ | kasyārthāya | vedādhyayanaṃ kariṣye | sa kathayaty evaṃ kuruṣveti | sa tasyāntike vedādhyayanaṃ kartum ārabdhaḥ ācaritaṃ teṣāṃ + + + 3r9 (Pravr-v II): /// kadācin nagarāvalokakāḥ kadācit samidhāhārakāḥ yāvad apareṇa samayena apaṭhās saṃvṛttāḥ tatas sarva eva samidhāhārakās saṃprasthitāḥ samidhāhārakāṇāṃ saṃprasthitānām + + 3r10 (Pravr-v II): /// bhāradvājāḥ paṃcakāḥ upapaṃcakāḥ ko vaḥ kasmād deśād iti | tatraike kathayanti vayaṃ pūrvadeśād ity apare vayaṃ dakṣiṇāpathād ity apare kathayanti vayaṃ pāścātyā ity apare kathayanti + + + 3v1 (Pravr-v II; GBM 6.677): /// eva bhavanto 'smābhir deśā dṛṣṭāḥ śrutāś ca na tu madhyadeśaḥ || buddhir vasati pūrveṇa dākṣiṇyaṃ dakṣiṇāpathe | paiśunyaṃ paścime deśe pāruṣyaṃ cottarāpathe iti | madhyadeśo 'smābhir na dṛṣṭaḥ kīdṛśo māṇava + + + + 3v2 (Pravr-v II): /// bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanākīrṇo vidvajjananiṣevito yatra nadī gaṅgā dhanyā puṇyā maṅgalyā śuciśauceyā ubhayataḥ kūlāny abhiṣyandayamānā vahaty aṣṭādaśavakro + + + + + + 3v3 (Pravr-v II): /// gacchantīti | te kathayanti santi māṇava madhyadeśe paṇḍitasaṃkhyātā iti | sa kathayati nanv ahaṃ bhavantaḥ pūrvam evāvocaṃ madhyadeśo bhavanto deśānām agram ikṣuśālimālāgomahiṣīsaṃpanno bhaikṣukaśatakalilo 3v4 (Pravr-v II): /// ity avocas tvaṃ māṇava santi māṇava madhyadeśe evaṃvidhā vādivṛṣabhā yādṛśa upādhyāyo | madhyadeśe bhavantas tādṛśā vādivṛṣabhās santi yeṣām upādhyāyo mukham api na śaknuyād + + + 3v5 (Pravr-v II): /// bhāṣito yathā te māṇavakāḥ sarva eva madhyadeśagamanotsukās saṃvṛttāḥ atha te māṇavakāḥ samidhākāṣṭhāni paryeṣya samidhābhārakān ādāya yena tasya brāhmaṇasya niveśanaṃ + + + + 3v6 (Pravr-v II): /// brāhmaṇas tenopasaṃkrāntāḥ upasaṃkramya taṃ brāhmaṇam idam avocan | yat khalūpādhyāya jānīthā anenāsmākaṃ māṇavena madhyadeśasya tathā tathā varṇo bhāṣito yathā vayaṃ sarva eva + + + + 3v7 (Pravr-v II): /// api tu śrutiramaṇīyā deśāś śrotavyā no tu gantavyāḥ upādhyāya eṣa māṇavaḥ kathayati madhyadeśe tādṛśā vādivṛṣabhās santi yeṣām upādhyāyo mukham api na śaknoti draṣṭum iti | putrakāḥ 3v8 (Pravr-v II): /// bahuratnadharā vasuṃdharā pūrṇā mahī sundarasundarāṇām* upādhyāya gacchāmas tad api tāvad deśāvalokanaṃ kṛtaṃ bhaviṣyatīti tīrthopasparśanaṃ te ca vādivṛṣabhāḥ paryupāsitā bhaviṣyantīti vādino nigrahīṣyāmaḥ 3v9 (Pravr-v II): /// 'lpaparicchadaś ca sa tān māṇavakān idam avocat | putrakā yady evaṃ gṛhṇītha ajināni valkalāni daṇḍakamaṇḍalūni srugbhājanāni gacchāmo madhyadeśam iti | tair gṛhītāni | sa tais sārdhaṃ madhyadeśaṃ 3v10 (Pravr-v II): /// bhasmaghaṭikāḥ śirassu bhinatti | kecid iṣvastraśālām iva vāyasā ārāt parivarjayanti | kecic chattradhvajapatākābhiḥ pratyudgacchanti kecic chiṣyatvam abhyupagacchanti | so 'nupūrveṇa grāmanagaranigamapallikāpattaneṣu 4r1 (Pravr-v II; GBM 6.678): /// anuprāptaḥ sa brāhmaṇas saṃlakṣayati | yāvantaḥ khalu paṇḍitasaṃkhyātāḥ sarve te rājñas saṃnidhau tat kim ahaṃ mūlam apahāya śākhāpattrapalāśaṃ parāmarṣṭavyaṃ masye yanv ahaṃ rājñas sakāśam upasaṃkrāmeyam iti | sa rājñas sakāśam 4r2 (Pravr-v II): /// devāsti mayā gurusakāśāt katipayāny akṣarāṇy udgṛhītāni tad icchāmy ahaṃ devasya purastād vādibhis sārdhaṃ kathāvimardaṃ kartum iti | tatas sa rājā amātyān āmantrayate | asti bhavanto 'smākaṃ vijite kaścid vādī prativasatīti 4r3 (Pravr-v II): /// vedavedāṅgapārago 'gnikalpa iva jñānena tena māṭharaṃ nāma śāstraṃ praṇītam iti | rājā kathayati | āhūyatāṃ sa upādhyāya ity amātyair āhūtaḥ so 'pi rājānaṃ jayenāyuṣā ca vardhayitvā purato 'vasthitaḥ 4r4 (Pravr-v II): /// sārdhaṃ mama purastāt kathāvimardaṃ kartum iti | sa kathayati śaktito 'haṃ devaṃ toṣayiṣye iti | tato vādimaṇḍalaṃ prajñaptaṃ pakṣāparapakṣau vyavasthāpitau | rājā kathayati kasya bhavatu pūrvapakṣa 4r5 (Pravr-v II): /// pūrvapakṣa iti | tasya pūrvapakṣo dattaḥ tena paṃcaśatiko daṇḍas samuccārito māṭhareṇa pratyuccārya doṣo dattaḥ | idaṃ te ayuktam idam asadṛśam idaṃ nopapadyata iti | sa tūṣṇīm avasthitaḥ 4r6 (Pravr-v II): /// rājā amātyān āmantrayate | kataro 'tra bhavantaś śobhata iti | te kathayanti devopādhyāyo māṭhara iti | tato rājā āttamanās saṃvṛttaḥ tasya me lābhās sulabdhā yasya me vijite evaṃvidhā 4r7 (Pravr-v II): /// nivasati | deva nāladagrāmake | gaccha sa eva te vādibhogo bhavatu | sa tasya vādibhogo dattaḥ saṃpattikāmo loko vipattipratikūlaḥ so 'nekair brāhmaṇaiḥ kanyānimittaṃ prārthyate | tatas tena 4r8 (Pravr-v II): /// paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ putro jāto dīrghadīrghābhyāṃ koṣṭhābhyāṃ tasya vistareṇa jātasya jātimahaṃ kṛtvā koṣṭhila iti nāmadheyaṃ vyavasthāpitaṃ koṣṭhilo dāraka unnīyate vardhyate 4r9 (Pravr-v II): /// upakaraṇaviśeṣair āśur vardhyate hradastham iva paṅkajam* | sa yadā mahān saṃvṛttas tadā lipyām upanyastas saṃkhyāyāṃ mudrāyāṃ gaṇanāyāṃ brāhmaṇikāyām īryāyāṃ caryāyāṃ śauce samācāre bhasmagrahe karakagrahe mṛttikāgrahe 4r10 (Pravr-v II): /// jane adhyayane adhyāpane dāne pratigrahe ṣaṭkarmanirato brāhmaṇas saṃvṛttaḥ bhūyo tasya krīḍato ramamāṇasya paricārayataḥ dārikā jātā tasyā śārikāyā yādṛśe akṣiṇīti || tasyā jñātibhis sagamya 4v1 (Pravr-v II; GBM 6.79): /// vardhitā mahatī saṃvṛttā | sā lipyakṣarāṇi grāhitā yāvad apareṇa samayena bhrātrā sārdhaṃ vādaṃ karoti sa tayā nigṛhyate | tataḥ pitrābhihitaḥ putra kathaṃ nāma tvaṃ puruṣo bhūtvā dārikayā 4v2 (Pravr-v II): /// māṇavo mantrārthī mantragaveṣī dakṣiṇāpatham anuprāpto dakṣiṇāpathe tiṣyo nāma brāhmaṇo lokāyate kṛtāvī sa tasya sakāśam upasaṃkrāntaḥ upasaṃkramyābhivādanaṃ kṛtvā kathayati | icchāmy aham 4v3 (Pravr-v II): /// kuruṣva | sa tasyāntike lokāyatam udgrahītum ārabdhaḥ ācaritaṃ teṣāṃ māṇavakānāṃ yadā apaṭhā bhavanti tadā kadācit tīrthopasparśakā gacchanti kadācin nagarāvalokakāḥ kadācit samidhāhārakā 4v4 (Pravr-v II): /// samidhāhārakās saṃprasthitāḥ teṣāṃ samidhāhārakāṇāṃ saṃprasthitānām ayam evaṃrūpo 'bhūd antarākathāsamudāhāraḥ | bho kautsā vātsāḥ śāṇḍilyā bhāradvājāḥ paṃcakā upapaṃcakāḥ ko vaḥ kasmād deśād 4v5 (Pravr-v II): /// vayaṃ dakṣiṇāpathā ity apare kathayanti vayaṃ pāścātyā ity apare vayam uttarāpathād iti sa māṇavaḥ kathayaty ahaṃ madhyadeśād iti | te kathayanti | sarva eva bhavanto 'smābhir deśā dṛṣṭāḥ śrutāś 4v6 (Pravr-v II): /// paiśunyaṃ paścime deśe pāruṣyaṃ cottarāpathe ti | madhyadeśo 'smābhir na dṛṣṭaḥ kīdṛśo māṇava madhyadeśaḥ madhyadeśo bhavanto deśānām agraḥ | ikṣuśālimālāgomahiṣīsaṃpanno 4v7 (Pravr-v II): /// vidvajjananiṣevito yatra nadī gaṅgā dhanyā puṇyā maṅgalyā śuciśauceyasaṃmatā ubhayataḥ kūlāny abhiṣyandayamānā vahaty aṣṭādaśavakro nāma ṛṣīṇām āśramapado yatra ṛṣayas tapas tapanti 4v8 (Pravr-v II): /// paṇitasaṃkhyātā iti | sa kathayati bhavantaḥ nanv ahaṃ pūrvam evāvocaṃ madhyadeśo bhavanto deśānām agram ikṣuśālimālāgomahiṣīsaṃpanno bhaikṣukaśatakalilo dasyujanavivarjito āryajanākīrṇo vidvajjananiṣevito 4v9 (Pravr-v II): /// upādhyāyo | madhyadeśe bhavantaḥ tādṛśā vādivṛṣabhās santi yeṣām upādhyāyo mukham api na śaknuyād draṣṭuṃ | mṛṣṭābhidhāyī sa māṇavaḥ tena tathā tathā madhyadeśasya varṇo bhāṣito yathā te māṇavakāḥ sarva eva madhyadeśagamanotsukās 4v10 (Pravr-v II): /// yena tasya brāhmaṇasya niveśanaṃ tenopasaṃkrāntā upasaṃkramya samidhākāṣṭhabhārakān ekānta upanikṣipya yena sa brāhmaṇas tenopasaṃkrāntā upasaṃkramya taṃ brāhmaṇam idam avocan* yat khalūpādhyāya jānīthā anenāsmākaṃ māṇavena 5r1 (Pravr-v II; GBM 6.680): /// madhyadeśagamanotsukāḥ saṃvttāḥ putrakāḥ kiṃ yāvac chrūyate tāvatā gamyate api tu śrutiramaṇī deśāś śrotavyā no tu gantavyāḥ | upādhyāya eṣa māṇavaḥ kathayati madhyadeśe tādṛśā vādivṛṣabhās santi yeṣām upādhyāyo 5r2 (Pravr-v II): /// .. .. .evaikaḥ pṛthivyāṃ vādī nānyaḥ kaścid astīti | bahuratnadharā vasuṃdharā pūrṇā mahī sundarasundarāṇām* upādhyāya gacchāmas tad api tāvad deśāvalokanaṃ kṛtaṃ bhaviṣyatīti | tīrthopasparśanaṃ te ca vādivṛṣabhāḥ 5r3 (Pravr-v II): /// śrāvayiṣyāmo lābhaṃ ca niṣpādayiṣyāma iti śiṣyānurāgī sa brāhmaṇo 'lpaparicchadaś ca sa tān māṇavakān idam avocat* putrakā yady evaṃ gṛhṇītha ajināni valkalāni daṇḍakamaṇḍalūni srugbhājanāni 5r4 (Pravr-v II): /// saṃprasthitaḥ sa kāṃścid vādino nigṛhya vādirathe yojayati | keṣāṃcid bhasmaghaṭikā śirassu bhinatti kecid iṣvastraśālām iva vāyasā ārāt parivarjayanti | kecic chattradhvajapatākābhiḥ 5r5 (Pravr-v II): /// grāmanagaranigamapallikāpattaneṣu caṃcūryamāṇo 'nupūrveṇa rājagṛham anuprāptaḥ sa brāhmaṇas saṃlakṣayati | yāvantaḥ khalu paṇḍitasaṃkhyātāḥ sarve te rājñas saṃnidhau | tat kim ahaṃ 5r6 (Pravr-v II): /// jñas sakāśam upasaṃkrāmeyam iti sa rājñas sakāśam upasaṃkrānto rājānaṃ jayenāyuṣā ca vardhayitvā purato 'vasthito devāsti mayā gurusakāśāt katipayāny akṣarāṇy udgṛhītāni 5r7 (Pravr-v II): /// kathāvimardaṃ kartum iti | tatas sa rājā amātyān āmantrayate | asti bhavanto 'smākaṃ vijite kaścid vādī prativasatīti | amātyāḥ kathayanti devāsti nāladagrāmake māṭharo nāma brāhmaṇo 5r8 (Pravr-v II): /// śāstraṃ praṇītam iti | rājā kathayati | āhūyatāṃ sa upādhyāya ity amātyair āhūtaḥ so 'pi rājānaṃ jayenāyuṣā ca vardhayitvā purato 'vasthitaḥ tato rājñābhihitaḥ śaknoṣi tvam upādhyāya anena brāhmaṇena 5r9 (Pravr-v II): /// śaktito 'haṃ devaṃ toṣayiṣye iti | tato vādimaṇḍalaṃ prajñaptaṃ pakṣāparapakṣau vyavasthāpitau | rājā kathayati | kasya bhavatu pūrvapakṣa iti | amātyāḥ kathayanti deva ayaṃ māṭharo brāhmaṇo vṛddho 5r10 (Pravr-v II): /// brāhmaṇo 'pi navagranthaḥ paṭukaraṇaś ca na śakyaṃ mayānena sārdhaṃ vādaṃ kartuṃ vādapicchilikāṃ yojayāmīti | tena paṃcaśatiko daṇḍakas samuccāritaḥ tenāpi brāhmaṇena pratyuccārya doṣo dattaḥ 5v1 (Pravr-v II; GBM 6.681): /// pratikruṣṭaṃ caitan nigrahasthānānāṃ yad utāntare niṣpratibhānatā | rājā amātyān āmantrayate | bhavantaḥ kataro 'tra śobhata iti | te kathayanti tiṣyo brāhmaṇa iti | rājā kathayati dīyatām asya vādibhogaḥ 5v2 (Pravr-v II): /// dibhogā dāsyāmo na cirād asmākam aṅgamagadhā janapadā vādibhogā bhaviṣyanty api tv eṣa eva nāladagrāmako 'sya vādibhogo bhavatu māṭharasyāntikād asmai brāhmaṇāya dīyatām asyāntikād yo 'nyaḥ śobhanataraḥ 5v3 (Pravr-v II): /// iti | tair māṭharasyāntikād ācchidya tiṣyāya dattas tato māṭharo brāhmaṇaḥ patnīm āmantrayate | bhadre gṛhavyākulikāṃ saṃkṣipānyatra gamiṣyāmaḥ kasyārthe | asya rājñaḥ prabhūtam asmābhir upakṛtaṃ na vayam anenānurakṣitāḥ 5v4 (Pravr-v II): /// -taṃ | te kathayanti | upādhyāya kasyārthe gṛhavyākulikā saṃkṣipyata iti | sa kathayati | prabhūtam asmābhir bhavanto 'sya rājña upakṛtaṃ na vayam anenānurakṣitās tasmād gacchāmo vayam anyatreti 5v5 (Pravr-v II): /// .. sa gāthāṃ bhāṣate || varaṃ narasya paradeśavāso na tu svadeśe paribhūtavāsaḥ yasmin narāṇāṃ na parābhavo 'sti sa vai svadeśas svajano 'pi tatreti || tiṣyeṇa brāhmaṇena śrutaṃ sa tenopasaṃkrāntaḥ 5v6 (Pravr-v II): /// tiṣṭha tavaiva vādibhogo bhaviṣyatīti sa na tiṣṭhate | tatas tiṣyeṇokta upādhyāyehaiva tiṣṭhāsya karvaṭakasyopārdhaṃ tava bhavatu upārdhaṃ mameti | sa kathayaty evam astv iti | sa patnīm āmantrayate 5v7 (Pravr-v II): /// anenānurakṣitāḥ api tu tiṣyeṇaiva brāhmaṇenāsmākaṃ prabhūtam upakṛtaṃ vādibhogānām upārdhaṃ dadatā tad asya śārikāṃ bhāryārtham anuprayacchāma iti | sā kathayati kasmād asya dīyate | etāv a- 5v8 (Pravr-v II): /// jīvitād vyaparopayeta | vayam anena bhogebhyaś cyāvitāḥ sarvathā na dātavyeti | tau kathayato mūrkhas tvaṃ kiṃ jñāsyatīti | tābhyāṃ tasya vacanam avacanaṃ kṛtvā dattā | tena mahatā śrīsamudayena pariṇī 5v9 (Pravr-v II): /// sarvaṃ tad alpaśrutam iti kṛtvā api tu kim ayaṃ tiṣyo māṇavo jānīte lokāyataṃ | kutra bhavanto lokāyataṃ jñāyate dakṣiṇāpathe | so 'nupūrveṇa dakṣiṇāpatham anuprāptaḥ sa tatra gatvā pṛcchati | ko 5v10 (Pravr-v II): /// upasaṃkramya kathayati icchāmy ahaṃ yuṣmākaṃ pādaśuśrūṣāṃ kartuṃ | kasyārthāya | lokāyatam udgrahīṣyāmi | te kathayanti na vayam āgārikasya lokāyatam upadiśāmaḥ sa kathayati yady evaṃ 6r1 (Pravr-v II; GBM 6.682): /// chetsyāmīti yāvan mayā lokāyatam udgrahītaṃ bhavatīti | tasya dīrghadīrghāṇi nakhāni dīrghanakhaḥ parivrājako dīrghanakhaḥ parivrājaka iti saṃjñodapādi | śārikāpi tiṣyeṇa brāhmaṇena 6r2 (Pravr-v II): /// paricārayati | anyataraś ca satvaś caramabhavikaś caritaiṣī gṛhītamokṣagarbho 'ntarmukho nirvāṇe bahirmukhaḥ saṃsārād anarthikaḥ sarvabhavagaticyutyupapattiṣv antimadehadhārī anyatamasmāt praṇītād devanikāyāc 6r3 (Pravr-v II): /// puruṣaḥ kukṣiṃ bhittvā praviṣṭo mahāśailaṃ parvatam adhirohāmi upari vihāyasā gacchāmi | mahājanakāyo me praṇāmaṃ karotīti | tayā tiṣyasya brāhmaṇasya niveditaṃ | īdṛśaṃ cedṛśaṃ ca ma 6r4 (Pravr-v II): /// tenānyeṣām api svapnādhyāyapāṭhakānāṃ brāhmaṇānāṃ niveditaṃ mama brāhmaṇyā īdṛśaś cedṛśaś ca svapno dṛṣṭa iti | te kathayanty upādhyāya śobhanas svapno yat kathayati ulkāhasto me puruṣaḥ 6r5 (Pravr-v II): /// vyākaraṇam adhītya sarvavādino nigṛhīṣyati | yat kathayati mahāśailaṃ parvatam adhirohāmy upari vihāyasā gacchāmi mahājanakāyo me praṇāmaṃ karotīti pravrajiṣyati 6r6 (Pravr-v II): /// vad apareṇa samayena tiṣyo brāhmaṇyā sārdhaṃ vādaṃ karotīti tayāsau nigṛhyate | sa saṃlakṣayati | ko yogaḥ pūrvam aham enāṃ nigṛhṇāmi sāṃpratam aham anayā nigṛhye iti 6r7 (Pravr-v II): /// kukṣim avakrāntaḥ tasyaiṣo 'nubhāva iti | sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā | dārako jāto 'bhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaś chattrākāraśirāḥ 6r8 (Pravr-v II): /// jñātayas saṃgamya samāgamya vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpayitum ārabdhāḥ kiṃ bhavatu māṇavasya nāmeti | tiṣyo brāhmaṇaḥ kathayati | āryakasya sakāśaṃ bhavanto māṇavam upanāmayantu 6r9 (Pravr-v II): /// nāmeti | sa saṃlakṣayaty ayaṃ māṇavas tiṣyasya brāhmaṇasya putro bhavatu māṇavasya upatiṣya iti nāmeti tiṣyo brāhmaṇaḥ kathayati | kīdṛśaṃ māṇavasyāryakeṇa nāma vyavasthāpitam upatiṣya 6r10 (Pravr-v II): /// aham asya mātṛkaṃ nāmadheyaṃ vyavasthāpayāmi ayaṃ māṇavaś śārikāyā putro bhavatu māṇavasya śāriputra iti nāmeti | tatra kecic chāriputro māṇava iti saṃjānate kecid 6v1 (Pravr-v II; GBM 6.683): /// dadhnā navanītena sarpiṣā sarpirmaṇḍenānyaiś cottaptottaptair upakaraṇaviśeṣair āśur vardhate hradastham iva paṅkajam* | sa yadā mahān saṃvṛttaḥ tadā lipyām upanyastaḥ sa lipyā pāraṃgato brāhmaṇikāyām 6v2 (Pravr-v II): /// mṛttikāgrahe oṃkāre bhoṅkāre ṛgvede yajurvede atharvavede sāmavede yajane yājane adhyayane adhyāpane dāne pratigrahe ṣaṭkarmanirato brāhmaṇas saṃvṛttaḥ sa pitrā sarvavidyāsthānāni 6v3 (Pravr-v II): /// nigṛhītāḥ apareṇa samayena pitrā sārdham adhyayanaṃ kurvann evam āha | tāta ko 'sya bhāṣitasyārthaḥ putra aham api na jāne ko 'sya bhāṣitasyārtha ity apy tv evam etāni mantrapadāni pūrvakair ṛṣibhi stutāni 6v4 (Pravr-v II): /// anubhāṣante 'pi | sa kathayati na khalu tāta nirarthakāny etāni mantrapadāni pūrvakair ṛṣibhi stutāni gītāni samāyuktāni yāny etarhi brāhmaṇā anugāyante 'py anubhāṣante 'pi | 6v5 (Pravr-v II): /// brāhmaṇa āttamanāttamanā saṃvṛttaḥ sa saṃlakṣayaty etāvat putreṇa karaṇīyaṃ yad uta paitṛkī vā dhurā unnāmayitavyā uttaro vā viśeṣo 'dhigantavyaḥ tad anena māṇavenottaro viśeṣo 6v6 (Pravr-v II): /// brāhmaṇakān mantrān vācayati | tenāttamanasā tasyaiva tāni dattāny upatiṣyo 'pi māṇavaḥ paṃcamātrāṇi māṇavaśatāni brāhmaṇakān mantrān vācayitum ārabdhaḥ tena ye dīrghā vedās te hrasvā 6v7 (Pravr-v II): /// payitvā arthato niruktitaś ca sthāpitāḥ kāṣṭhavāṭagrāmake maudgalyo nāma purohitaḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito 6v8 (Pravr-v II): /// sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayato na putro na duhitā | so 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīn anyāṃś ca devatāviśeṣān āyācate | 6v9 (Pravr-v II): /// balipratigrāhikā devatāḥ sahajā sahadhārmikā nityānubaddhā api devatā āyācate | asti caiṣa loke pravādaḥ yadāyācanahetoḥ putrā jāyante duhitaraś ceti tac ca naivaṃ | yady evam abhaviṣyad 6v10 (Pravr-v II): /// sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraś ca | katameṣāṃ trayāṇām* | mātāpitarau raktau bhavatas saṃnipatitau mātā ca kalyā bhavati ritumatī gandharvaś ca pratyupasthito bhavati eṣāṃ trayāṇāṃ 7r1 (Pravr-v I; GBM 6.684): /// kukṣim avakrāntaḥ sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jāto 'bhirūpo darśanīyaḥ 7r2 (Pravr-v I): /// divasān vistareṇa jātasya jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate | kiṃ bhavatu dārakasya nāmeti | jñātaya ūcur ayaṃ dārakaḥ 7r3 (Pravr-v I): /// nāmeti | tatra kecit kolito māṇavaka iti saṃjānate kecin maudgalyāyana iti | kolito māṇavaḥ aṣṭābhyo dhātrībhyo 'nupradattaḥ 7r4 (Pravr-v I): /// vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpirmaṇḍenānyaiś cottaptottaptair upakaraṇaviśeṣair āśur vardhate hradastham iva 7r5 (Pravr-v I): /// caryāyāṃ śauce samācāre bhasmagrahe karakagrahe mṛttikāgrahe oṃkāre bhoṅkāre ṛgvede yajurvede atharvavede sāmavede 7r6 (Pravr-v I): /// sarvavidyāsthānāni grāhitaḥ sa paṃcamātrāṇi māṇavakaśatāni brāhmaṇakān mantrān vācayati | ācaritaṃ teṣāṃ māṇavakānāṃ 7r7 (Pravr-v I): /// samidhāhārakāḥ yāvad apareṇa samayena apaṭhās saṃvṛttās tataḥ sarva eva te mantrān uccārayanto nagarāvalokakās saṃprasthitāḥ 7r8 (Pravr-v I): /// kasmād yūyam iha mantrān vināśayitvā paṭhatha | te kathayanti | kathaṃ paṭhitavyāḥ kasya sakāśāt paṭhatha | te kathayanti sūryācandramasau sa na jānīyād 7r9 (Pravr-v I): /// yūyam api kasya sakāśāt paṭhatha | so 'pi sūryācandramasau na jānīyād yas taṃ na jānīyāt* kāṣṭhavāṭakagrāmake brāhmaṇapurohitaḥ tasya putraḥ kolito 7r10 (Pravr-v I): /// māṇavas tenopasaṃkrāntās tenāpi dūrata eva dṛṣṭāḥ māṇavakāḥ kim idaṃ | te kathayanty upādhyāya na kiṃcit | sa gāthāṃ bhāṣate || sarvo hy anta- 7v1 (Pravr-v I; GBM 6.85): /// vistareṇārocayanti | sa kathayati māṇavakā evam evaitat* yathaite māṇavakāḥ paṭhanti | evam eva paṭhitavyāḥ api mayā ye dīrghā vedās te hrasvā 7v2 (Pravr-v I): /// māṇavakāḥ madgavaḥ anudagrāviśāradāḥ yena kolito māṇavas tenopasaṃkrāntās tenāpi dūrata eva dṛṣṭāḥ pṛṣṭāś ca | māṇavakāḥ kim idaṃ | 7v3 (Pravr-v I): /// ākāraṃ na śakyaṃ vinigūhitum* || māṇavakā avaśyaṃ kiṃcit* te etat prakaraṇaṃ vistareṇārocayanti | sa kathayati māṇavakā evam etad yathā vayaṃ 7v4 (Pravr-v I): /// vedās te hrasvā vyavasthāpitā ye hrasvās te dīrghā vedā granthato vyañjanataś ca hāpayitvā arthato niruktitaś ca sthāpitāḥ | sahaśravaṇāntāv anyonyaṃ darśanotsukau 7v5 (Pravr-v I): /// kāṣṭhavāṭakagrāmakaṃ | kasyārthāya | tatra maudgalyo nāma brāhmaṇaḥ purohitaḥ prativasati tasya putraḥ kolito nāmnā taṃ draṣṭuṃ | putra kim asau tavāntikāt 7v6 (Pravr-v I): /// sarve te śrutavṛddhasya dvāri tiṣṭhanti arthikāḥ || putra yady āgacchati śrutena saṃvibhāgaḥ kartavyo na tu gantavyam iti | kolito 'pi māṇava 7v7 (Pravr-v I): /// putra upatiṣyo nāmnā taṃ draṣṭuṃ | putra kim asau tavāntikād āḍhyataraḥ tāta nāsau mamāntikād āḍhyataro 'pi tu prājñataraḥ so 'pi gāthāṃ 7v8 (Pravr-v I): /// saṃvibhāgaḥ kartavyo na tu gantavyam iti | yāvad apareṇa samayena rājagṛhe girivalgukayātrā pratyupasthitā | ācaritaṃ rājño bimbisārasya 7v9 (Pravr-v I): /// bimbisārasya kiṃcid eva karaṇīyam utpannaṃ tenājātaśatruḥ kumāro 'bhihitaḥ putra gaccha girivalgukayātrāṃ pratyanubhaveti | 7v10 (Pravr-v I): /// kolito māṇavo mamātyayāt purohito bhaviṣyati idānīṃ kumāraṃ sevatu kālena phaladāyako bhaviṣyati 8r5 (Pravr-v I; GBM 6.1051 right frg.): /// dṛṣṭaṃ vā śrutaṃ vā sa kathayati 8r6 (Pravr-v I): /// upatiṣyaḥ evaṃ me janas saṃjānīte | upatiṣyeṇāpi hi māṇavena kolito 'bhihitaḥ kaccit 8r7 (Pravr-v I): /// gāthāṃ bhāṣate | sarvam ābharaṇaṃ bhāraṃ sarvaṃ nṛttaṃ viḍambanā | sarvaṃ gītaṃ pralapitaṃ sarvaṃ rūpam anityateti | 8r8 (Pravr-v I): /// gayāyināṃ kule jātaḥ kasmāt pravrajāmīti | sa gāthāṃ bhāṣate | vṛkṣasya patanakāle śākhāpattrāṇi kim uta 8r9 (Pravr-v I): /// ṇavaḥ pitu sakāśam upasaṃkrāntaḥ amba tātānujānīṣva pravrajiṣyāmi samyag eva 8r10 (Pravr-v I): /// nāgayāyināṃ kule jātaḥ kasmāt tvaṃ pravrajasīti | sa gāthāṃ bhāṣate || varaṃ vane valkalacīravāsasā 8v1 (Pravr-v I; GBM 6.1052 right frg.): /// 'pratikūlo darśanena maraṇena te vayam akāmakā viyujyema | kutaḥ punar jīvantam utsrakṣyāmaḥ 8v2 (Pravr-v I): /// māṇavasya mātāpitarau kolitaṃ māṇavam idam avocatām* yat khalu tāta kumāra jānīyās tvaṃ 8v3 (Pravr-v I): /// ekākino 'raṇye vāsaḥ yāvajjīvaṃ te vyāḍamṛgais saha vastavyaṃ | yāvajjīvaṃ te paradattopajīvinā bhavitavyaṃ | yāvajjīvaṃ 8v4 (Pravr-v I): /// nāni ca dehi puṇyāni ca kuru | evam uktaḥ kolito māṇavas tūṣṇīṃ* atha kolitasya māṇavasya mātāpitarau 8v5 (Pravr-v I): /// mātāpitarau kolitaṃ māṇavam idam avocan* | yat khalu kumāra tāta jānīyās tvaṃ hi sukumāras sukhaiṣī na tvaṃ jānako duḥkhasya 8v6 (Pravr-v I): /// yāvajjīvaṃ te vyāḍamgais saha vastavyaṃ yāvajjīvaṃ te paradattabhoji 9r1 (Pravr-v I; GBM 6.1076 left frg.): /// kariṣyatha vijñapraśastā hi pravrajyā sacet pravrajyābhiraṃsyate jīvantam enaṃ drakṣyatha punar 9r2 (Pravr-v I): /// kolito māṇavas tenopasaṃkrāntāḥ | upasaṃkramya kolitaṃ māṇavam idam avocan* 9r3 (Pravr-v I): /// ca balaṃ ca saṃjanya yena nāladagrāmakaṃ tena saṃprasthitaḥ upatiṣyo 'pi māṇavo viveka- 9r4 (Pravr-v I): /// gataḥ sa tatra gatvā papraccha kutropatiṣyo māṇava iti | te kathayanty eṣa upatiṣyo māṇavo 9r5 (Pravr-v I): /// anujñāto 'si mātāpitṛbhyām anujñātaḥ tiṣṭha yāvad aham api mātāpitarāv avalokayitvāgacchāmi 9r6 (Pravr-v I): /// anujñāpayiṣyāmo 'thopatiṣyo māṇavo yena mātāpitarau tenopasaṃkrāntaḥ upasaṃkramya 9r7 (Pravr-v I): /// pravrajyeti | sa kathayati | śreyasī | putra yadi śreyasī pravraja gacchānujñāto bhava | athopatiṣyo 9r8 (Pravr-v I): /// anujñāta iti | kolitaḥ kathayaty upatiṣya etāvatā kālenāhaṃ na mātāpitṛbhyām anujñātaḥ ko yogaḥ 9r9 (Pravr-v I): /// āyuṣmāñ cchāriputraḥ pañca janmaśatāni pravrajito 'bhūd idaṃ cāsya praṇidhānam abhūn mā cāḍhye kule jāyeyaṃ mā cāhaṃ 9r10 (Pravr-v I): /// śakyam asmābhir yatra vā tatra vā pravrajituṃ suparīkṣitaṃ kṛtvā pravrajitavyam iti tāv anupūrveṇa rājagṛham 9v1 (Pravr-v I; GBM 6.1076 right frg.): /// gośālīputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyanaḥ nigrantho jñātiputraḥ athopatiṣyakolitau 9v2 (Pravr-v I): /// kimanuśaṃsaṃ brahmacaryam iti | sa evam āha || aham asmi māṇavakā evaṃdṛṣṭir evaṃvādī nāsti dattaṃ nāsti 9v3 (Pravr-v I): /// upapāduko na santi loke 'rhantaḥ samyaggatāḥ samyakpratipannāḥ ye imaṃ ca lokaṃ paraṃ ca lokaṃ 9v4 (Pravr-v I): /// jīvo jīvati sa pretyocchidyate vinaśyati na bhavati paraṃ maraṇād atha cāturmahābhautikaḥ 9v5 (Pravr-v I): /// indriyāṇy anuparivartante | āsandīpañcamāḥ puruṣāḥ puruṣaṃ mṛtam ādāya śmaśānam anuvrajanty ādahanāt 9v6 (Pravr-v I): /// 'stivādinaḥ sarve te riktaṃ tucchaṃ mṛṣā vipralapante iti bālaś ca paṇḍitaś cobhāv api pretyocchidyete 9v7 (Pravr-v I): /// varjanīyaḥ paṇḍitair mārgas sapratibhayo yatheti viditvā gāthāṃ bhāṣete || durbuddhiś ca durākhyāto 9v8 (Pravr-v I): /// upasaṃkramya maskariṇaṃ gośālīputram idam avocatām* | kā bhavato dharmanetrī kaś śiṣyāvavādaḥ 9v9 (Pravr-v I): /// pratyayas satvānāṃ viśuddhaye ahetv apratyayaṃ satvā viśudhyanti | nāsti hetur nāsti pratyayas 9v10 (Pravr-v I): /// bhavataḥ nāsti balaṃ nāsti vīryaṃ nāsti balavīryaṃ nāsti pauruṣyaṃ nāsti parākramo 10r1 (Pravr-v I; GBM 6.1077 left frg.): /// aparākramā niyataṃ saṃgatibhāvapariṇatās sukhaduḥkhaṃ pratisaṃvedayante yad uta ṣaṭsv abhijātiṣu 10r2 (Pravr-v I): /// bhāṣete || durbuddhiś ca durākhyāto nihīnaś śāstṛsaṃmataḥ yasyāyam īdṛśo dharmo hy adharmas 10r3 (Pravr-v I): /// dharmanetrī kaś śiṣyāvavādaḥ kiṃphalaṃ kimanuśaṃsaṃ brahmacaryam aham asmi māṇavakā evaṃdṛṣṭir 10r4 (Pravr-v I): /// mithyā carataḥ saṃprajānaṃ mṛṣāvāda bhāṣamāṇasya madyapānaṃ pibataḥ sandhiṃ chindato granthiṃ 10r5 (Pravr-v I): /// prāṇinas tān sarvān saṃchindyāt saṃbhindyāt saṃkuṭayet saṃpradālayet tān sarvān saṃchindya saṃbhindya saṃkuṭṭya saṃpradālyaikamāṃsakhalaṃ 10r6 (Pravr-v I): /// atonidāna pāpaṃ nāsty atonidānaṃ pāpasyāgama iti dakṣiṇena nadyā gaṃgāyāṃ chindan bhindan gacched uttareṇa 10r7 (Pravr-v I): /// samānārthatayā iti kurvatā na kriyata eva puṇyam ity athopatiṣyakolitayor māṇavayor 10r8 (Pravr-v I): /// nihīnaś śāstṛsaṃmataḥ yasyāyam īdṛśo dharmo hy adharmas tasya kīdṛśa iti viditvā riktabhājanam 10r9 (Pravr-v I): /// kimanuśaṃsaṃ brahmacaryam aham asmi māṇavakā evaṃdṛṣṭir evaṃvādī sapteme kāyā akṛtā akṛtakṛ 10r10 (Pravr-v I): /// jīvajīvam eva saptamam itīme sapta kāyāḥ akṛtāḥ akṛtakṛtāḥ anirmitāḥ anirmāṇakṛtāḥ 10v1 (Pravr-v I; GBM 6.1077 right frg.): /// asau puruṣaḥ puruṣasya śiraś chinatti so 'pi na kiṃcil loke vyābādhate trasaṃ vā sthāvaraṃ vā saptānāṃ kāyānāṃ 10v2 (Pravr-v I): /// vā caturdaśemāni yonipramukhasahasrāṇi ṣaṭ ca śatāni pañca ca karmāṇi trīṇi ca karmāṇi dve ca karmaṇī 10v3 (Pravr-v I): /// ekānnapaṃcāśat suparṇikulasahasrāṇy ekānnapaṃcāśan nigranthakulasahasrāṇy ekānnapaṃcāśad ājīvakulasahasrāṇy 10v4 (Pravr-v I): /// sapta svapnaśatāni | sapta prabuddhāḥ sapta prabuddhaśatāni | ṣaḍ abhijātayo daśābhivṛddhayo 'ṣṭau mahāpuruṣabhūmaya 10v5 (Pravr-v I): /// upari vihāyasā kṣiptaḥ pṛthivyām udveṣṭamānaḥ paraity evam eva itīmāni caturaśītir mahākalpasahasrāṇi 10v6 (Pravr-v I): /// vratena vā tapasā vā brahmacaryavāsena vā aparipakvaṃ vā karma paripācayiṣyāmi paripakvaṃ 10v7 (Pravr-v I): /// māṇavayor etad abhavad ayam api bhavāñ cchāstā utpathapratipannaḥ kāpathaṃ samadhirūḍho varjanīyaḥ 10v8 (Pravr-v I): /// riktabhājanam ivākoṭya prakrāntau yena kakudaḥ kātyāyanas tenopasaṃkrāntāv upasaṃkramya kakudaṃ 10v9 (Pravr-v I): /// upasaṃkramyāsti paraloka iti praśnaṃ pṛcchet tasya ca syād asti paraloka 10v10 (Pravr-v I): /// ca syān na vā no vā na nv iti vā no vā paralokas tasyāhaṃ na vā no vā na nv iti vā no vā paraloka iti 11r1 (Pravr-v I; GBM 6.1078 left frg.): /// viditvā gāthāṃ bhāṣete || durbuddhiś ca durākhyāto nihīnaś śāstṛsaṃmataḥ yasyāyam īdṛśo 11r2 (Pravr-v I): /// dharmanetrī kaś śiṣyāvavādaḥ kiṃphalaṃ kimanuśaṃsaṃ brahmacaryam iti sa kathayaty aham asmi 11r3 (Pravr-v I): /// akaraṇasetusamudghātaḥ | evam āyatyām anavasravo 'navasravāt karmakṣayaḥ karmakṣayād duḥkhakṣayo duḥkhakṣayād 11r4 (Pravr-v I): /// mārgas sapratibhayo yatheti viditvā gāthāṃ bhāṣete | || durbuddhiś ca durākhyāto nihīnaś śāstṛsaṃmataḥ 11r5 (Pravr-v I): /// tīrthyāyatana acirotpannotpanno 'bhūt tau tasya sakāśam upasaṃkrāntau pṛcchatāṃ kutra bhavantas saṃja 11r6 (Pravr-v I): /// vyutthāpayāva yadā pratisaṃlayanād vyutthito bhaviṣyati tadā upasaṃkramiṣyāvaḥ tāv ekānte 11r7 (Pravr-v I): /// saṃjayinas sakāśam upasaṃkrāntau upasaṃkramya kathayataḥ kā bhavatas saṃjayino dharmanetrī kaś śiṣyāvavādaḥ 11r8 (Pravr-v I): /// brahmeti | tau kathayataḥ ko 'sya bhāṣitasyārtha iti | sa kathayati satyam iti satyābhiprāyapravrajyā | ahiṃseti 11r9 (Pravr-v I): /// brahmalokapravaṇā brahmalokaprāgbhārā ity api brahmaloka itthaṃ svid brahmaloka iti | saced ārāgayiṣyati 11r10 (Pravr-v I): /// pravrājitau | yadā saṃjayinā śāstrā upatiṣyakolitau māṇavau pravrājitau tadā sāmantakena śabdo 11v1 (Pravr-v I; GBM 6.1078 right frg.): /// tarhy apy ahaṃ kauṇḍinyagotreṇa ko yogaḥ sāṃprataṃ mamātīva lābhasatkāraḥ prādurbhūta iti | sa saṃlakṣayati 11v2 (Pravr-v I): /// dattāny aparasyārdhatṛtīyāni śatāni | yāvad apareṇa samayena saṃjayī śāstā glānībhūtaḥ upatiṣyeṇa 11v3 (Pravr-v I): /// samupānayāmīti kathayaty upatiṣya tvam upasthānaṃ kuru ahaṃ bhaiṣajyaṃ samupānayāmīti | sa upasthānaṃ kartum ārabdhaḥ 11v4 (Pravr-v I): /// 'bhihitaḥ upādhyāya nāhetv apratyayam evaṃvidhāḥ pradhānapuruṣāḥ smitaṃ prāviṣkurvanti ko hetuḥ kaḥ pratyayaḥ 11v5 (Pravr-v I): /// rājā kālagatas tasya patnī citām adhirūḍhā tasya mamaitad abhavad evam a satvāḥ kāmahetoḥ 11v6 (Pravr-v I): /// amuṣmin | tena sa praśnaḥ paṭake likhitvā sthāpitaḥ upādhyāya yat kiṃcid vayaṃ pravrajitāḥ 11v7 (Pravr-v I): /// sarvaṃ tad amṛtārthī amṛtagaveṣī na ca mayā kiñcid amṛtam adhigatam api tv aham aśrauṣaṃ tad eva 11v8 (Pravr-v I): /// brāhmaṇair naimittikair vipañcanakair vyākṛtaḥ saced gṛhī agāram adhyāvatsyati rājā bhaviṣyati 11v9 (Pravr-v I): /// gṛhapatiratnaṃ pariṇāyakaratnam eva saptamaṃ | pūrṇaṃ cāsya bhaviṣyati sahasraṃ putrāṇāṃ 11v10 (Pravr-v I): /// samenābhinirjityādhyāvatsyati || sacet keśaśmaśrv avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva 12r1 (Pravr-v I; GBM 6.1079 left frg.): /// māṇavakavādo nihatamadamānair bhūtvā tasyāntike brahmacaryaṃ caritavyam* tato vaḥ amṛtasyāvāptir 12r2 (Pravr-v I): /// bhūṣayitvā bahir api nirhṛtya dhyāpitaḥ tataś śokavinodanaṃ kṛtvāvasthitau | suvarṇadvīpāt 12r3 (Pravr-v I): /// kaścid āścaryādbhuto dharmo dṛṣṭo na mayā kaścid āścaryādbhuto dharmo dṛṣṭo 'pi tu suvarṇadvīpe 12r4 (Pravr-v I): /// sa tena praśnapaṭako 'valokito yāvat sarvaṃ tat tathaiva | tena kolito 'bhihitaḥ upādhyāyenācāryamuṣṭiḥ 12r5 (Pravr-v I): /// divyaśrotreṇa manāpāñ cchabdāṃ śṛṇoti so nāmāmṛtaṃ nādhigamiṣyatīti kuta etat | sa saṃlakṣayaty ayam 12r6 (Pravr-v I): /// prathamataram amṛtam adhigacchet tenānyonyam ārocayitavyam iti | tāv evaṃrūpaṃ kriyākāraṃ kṛtvā janapadacārikāṃ 12r7 (Pravr-v I): /// ṣaḍ varṣāṇi duṣkaraṃ + + + + + + + + + + iti viditvā yathāsukham āśvasiti yathāsukhaṃ 12r8 (Pravr-v I): /// madhupāyasaṃ bhuktvā kālikena nāgarājena saṃstūyate 12r9 (Pravr-v I): /// smṛtim upasthāpya cittam utpādayati vācaṃ ca 12r10 (Pravr-v I): /// adhigataṃ brahmaṇādhīṣṭena vārāṇasīṃ gatvā dvādaśākāraṃ 12v1 (Pravr-v I; GBM 10.3296 + 6.1079 right frg.): /// paṃcāśad utsadotsadāḥ grāmikadārakāḥ pravrājitāḥ upasaṃpāditāḥ karpāsīvanaṣaṇḍaṃ + /// + + + + + + + + + + + + + pratiṣṭhāpitāḥ senānīgrāmakaṃ gatvā nandā nandabalā ca grāmakaduhitarau 12v2 (Pravr-v I): /// jaṭilasahasraṃ pravrājitam upasaṃpāditam* | gayāśīrṣaṃ caityaṃ gatvā tad bhikṣusahasraṃ tribhiḥ pratihāryair avavaditvā /// + + + + + + + + + + + + + + + + yaṣṭīvanaṣaṇḍaṃ gatvā rājā māgadhaḥ śreṇyo bimbisāro 12v3 (Pravr-v I): /// anekaiś ca māgadhair brāhmaṇagṛhapatiśatasahasraiḥ rājagṛhaṃ gatvā veṇuvanapratigrahaḥ kṛta iti | /// + + + + + + + + + + + + + + kalandakanivāpe | tāv api janapadacārikāṃ caritvā rājagṛhaṃ 12v4 (Pravr-v I): /// paśyataḥ tau saṃlakṣayato dvābhyāṃ kāraṇābhyām evaṃvidhāni mahānagarāṇi stimitastimitāni /// + + + + + + + + + + + + + + + + śramaṇabrāhmaṇenādhyuṣitāni | tau nakṣatrāṇi vyavalokitum 12v5 (Pravr-v I): /// paracakrabhayaṃ tāvan nāsti śvo jñāsyāvaḥ ācaritaṃ tayor yadā tryārṣaṃ kṛtvā gocarāya prakrāmato /// + + + + prāṇaśatāni pṛṣṭhato + + + + + + + + v aparasmin divase tryārṣaṃ kṛtvā gocarāya 12v6 (Pravr-v I): /// pratyāvtya vyavalokayato yāvan naikasatvam api pṛṣṭhato 'nugataṃ paśyataḥ + + + + + + + /// + + saṃlakṣayataḥ pūrvaṃ gocarāya prakrāmato 'nekāni prāṇaśatasahasrāṇi pṛṣṭhato 'nugacchanti | idānīṃ naikasatvo 12v7 (Pravr-v I): /// kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam + + + + + + + + + + + /// + + + tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ lokaikavīrāṇāṃ parānugrahapravṛttānāṃ niṣkāraṇavatsalānāṃ 12v8 (Pravr-v I): .. .. .i + + + + + .i /// + + -ādvayānāṃ trimalaprahīṇānāṃ tridamathavastukuśalānāṃ vidyātrayoddyotakarāṇāṃ śikṣātraya 12v9 (Pravr-v I): /// .āṃ paṃcāṃgaviprahīṇānāṃ paṃcaskandhanairātmyadaiśikānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ 12v10 (Pravr-v I): /// ..r lokadharmair anupaliptānām āryāṣṭāṅgamārgadaiśikānāṃ navāghātavastukuśalānāṃ

(Pravr-v III 254)(43r = GBM 6.686) śobhanām āsanaprajñaptiḥ kṛtā praṇītaṃ cāhāram upānvāhṛtaṃ sa tair ukto bhadanta saṃgharakṣita māsi tṛṣito bubhukṣito vā | sa kathayaty āyuṣmantas triṣito 'smi bubhukṣitaś ceti |

te kathayanti bhadanta saṃgharakṣita paribhuṃkṣveti sa kathayati saṃghamadhye bhokṣyāmīti | te kathayanti bhadanta saṃgharakṣita mārgaparikhinnas tvam idānīm eva bhuṃkṣva ādīnavo 'tra bhaviṣyatīti | sa bhuktvā ekānte prakramyāvasthitaḥ

yāvat teṣāṃ bhojanakālo jātaḥ gaṇḍir ākoṭitā | te svakasvakāni pātrāṇy ādāya yathāgantryā niṣaṇṇāḥ te ca niṣaṇṇāḥ vihāraś cāntarhitaḥ tatas teṣāṃ svāni pātrāṇy ayomudgarāṇi prādurbhūtāni | tatas tair ayomayair mudgaraiḥ parasparaṃ śirāṃsi bhinnāni | te bhagnaśiraso duḥkhavedanābhyāhatā ārttasvaraṃ krandanti | yāvad bhojanakālo 'tikrāntaḥ sa vihāras tādṛśa eva punar api prādurbhūtaḥ te ca bhikṣavas tathaiva śānteneryāpathenāvasthitāḥ

tata āyuṣmāṃ saṃgharakṣitas teṣāṃ sakāśam upasaṃkramya pṛcchati | ke yūyam āyuṣmantaḥ kena vā karmaṇā ihopapannā iti | te kathayanti bhadanta saṃgharakṣita duṣkuhakā jāmbūdvīpakā manuṣyā na śraddadhāsyanti |

sa kathayaty ahaṃ pratyakṣadarśy eva kathaṃ na śraddhāsyāmi | te kathayanti bhadanta saṃgharakṣita vayaṃ kāśyapasya samyaksaṃbuddhasya śrāvakā āsaṃs tair asmābhir bhaktāgre raṇam utpāditaṃ tasya karmaṇo vipākena vayaṃ pratyekanarake upapannāḥ sthānam etad vidyate ya idam asmākam itaś cyutānāṃ narakopapattir bhaviṣyati | tat sādhu bhadanta saṃgharakṣita jambudvīpaṃ gatvā sabrahmacāriṇāṃ vistareṇaitam artham ārocaya mā āyuṣmantas saṃghamadhye raṇam utpādayiṣyatha : mā tādṛśasya duḥkhasamūhasya bhāgino bhaviṣyatha : tadyathā śramaṇāḥ kāśyapīyā iti | sa tatheti pratijñāya saṃprasthito

yāvat paśyati tathaiva dvitīyaṃ vihāraṃ udgatamaṃcapīṭhavedikājālavātāyanagavākṣapariṣaṇḍamaṇḍitaṃ nānāvṛkṣaparivāritaṃ puṣkariṇītaḍāgopaśobhitaṃ haṃsakrauñcamayūraśukaśārikākokilābhinikūjitaṃ devabhavanam iva śriyā jvalantaṃ | bhikṣūṃś ca suprāvṛtanivastāṃ śānteneryāpathenāvasthitāṃ | sa sagauravas teṣāṃ sakāśam upasaṃkrāntaḥ

tatas tais sasambhramair asau saṃbhāṣita | svāgataṃ svāgataṃ bhadantasaṃgharakṣitāya | kutas tvam etarhy āgacchasīti | tena yathāvṛttaṃ sarvam ārocitaṃ | tatas tair viśrāmitaḥ mārgaśrame prativinodite vihāraṃ praveśito

yāvat paśyati śobhanām āsanaprajñaptiḥ kṛtā | praṇītaṃ cāhāram upānvāhṛtaṃ | (Pravr-v III 255) sa tair ukto bhadanta saṃgharakṣita mā tṛṣito mā bubhukṣito vā | sa kathayati āyuṣmantas tṛṣito 'smi bubhukṣitaś ceti |

te kathayanti bhadanta saṃgharakṣita bhuṃkṣveti | sa kathayati saṃghamadhye eva bhokṣyāmīti | te kathayanti bhadanta saṃgharakṣita (43v = GBM 6.687) mārgaparikhinnas tvaṃ idānīm eva bhuṃkṣva ādīnavo 'tra bhaviṣyatīti | sa bhuktvā ekānte prakramyāvasthitaḥ

yāvat teṣāṃ bhojanakālo jāto gaṇḍir ākoṭitā te svakasvakāni pātrāṇy ādāya yathāgantryā niṣaṇṇāḥ vihāraś cāntarhitaḥ tad annapānam ayorasaṃ prādurbhūtaṃ tatas tair ārttasvaraṃ krandadbhir ayorasena parasparaṃ tāvad ātmā pariṣikto yāvad bhojanakālo 'tikrānta ity atikrānte ca bhojanakāle sa vihāraḥ punar api tādṛśa eva prādurbhūtas te ca bhikṣavas tathaiva śānteneryāpathenāvasthitāḥ

tata āyuṣmāṃ saṃgharakṣitas teṣāṃ sakāśam upasaṃkramya pṛcchati | ke yūyam āyuṣmantaḥ kena vā karmaṇā ihopapannā iti | te kathayanti bhadanta saṃgharakṣita duṣkuhakā jāmbūdvīpakā manuṣyā na śraddhāsyanti

sa kathayaty ahaṃ pratyakṣadarśy eva kathaṃ na śraddhāsyāmi | te kathayanti bhadanta saṃgharakṣita vayaṃ kāśyapasya samyaksaṃbuddhasya śrāvakā āsaṃ | yāvat saṃghasya snehalābhas saṃpannaḥ āgantukāś ca bhikṣavo 'bhyāgatās tair asmābhir mātsaryaparigṛhītair evaṃ cittam utpādya vāṅ niścāritā na tāvad bhojayiṣyāmo yāvad āgantukā bhikṣavo na viprakrāmantīti | tathaiva ca kṛtaṃ | yāvat saptāham akāladurdinaṃ prādurbhūtaṃ yena tad annapānaṃ kleditam ayogyaṃ saṃvṛttaṃ | te vayaṃ śraddhādeyaṃ vinipātyeha pratyekanarake upapannā sthānam etad vidyate | yad asmākam itaś cyutānāṃ narakopapattir bhaviṣyati | tat sādhu bhadanta saṃgharakṣita jambudvīpaṃ gatvā sabrahmacāriṇām etam arthaṃ vistareṇārocaya | mā yūyam āyuṣmantaḥ śraddhādeyaṃ vinipātayiṣyatha : mā tādṛśasya duḥkhasamūhasya bhāgino bhaviṣyatha : tadyathā śramaṇāḥ kāśyapīyā iti | sa tatheti pratiśrutya pratijñāya saṃprasthito

yāvat tṛtīyaṃ vihāraṃ paśyati udgatamaṃcapīṭhavedikājālavātāyanagavākṣapariṣaṇḍamaṇḍitaṃ nānāvṛkṣaparivāritaṃ puṣkariṇītaḍāgopaśobhitaṃ haṃsakrauñcamayūraśukaśārikākokilābhinikūjitaṃ devabhavanam iva śriyā jvalantaṃ bhikṣūṃś ca suprāvṛtasunivastāṃ śānteneryāpathenāvasthitāṃ | sa sagauravas teṣāṃ sakāśam upasaṃkrāntaḥ

tatas tais sasaṃbhramair asau saṃbhāṣitaḥ svāgataṃ svāgataṃ bhadantasaṃgharakṣitāya kutas tvam etarhy āgacchasīti | tena yathāvṛttaṃ sarvam ārocitaṃ | tatas tair viśrāmito mārgaśrame prativinodite vihāraṃ praveśito |

yāvat paśyati śobhanām āsanaprajñaptiḥ kṛtā praṇītaṃ cāhāram upānvāhṛtaṃ | (Pravr-v III 256) sa tair ukto bhadanta saṃgharakṣita māsi tṛṣito bubhukṣito vā | sa kathayaty āyuṣmantas triṣito 'smi bubhukṣitaś ceti |

te kathayanti bhadanta saṃgharakṣita bhuṃkṣveti | sa kathayati saṃghamadhye eva bhokṣyāmīti | te kathayanti bhadanta saṃgharakṣita mārgaparikhinnas tvam idānīm eva bhuṃkṣvādīnavo 'tra bhaviṣyatīti | sa bhuktvā ekānte prakramyāvasthito |

yāvat teṣāṃ bhojanakālo jātaḥ gaṇḍir ākoṭitā sa ca teṣāṃ vihāra ādīptaḥ pradīptaḥ saṃprajvalita ekajvālībhūto dhyātum ārabdhaḥ te 'pi bhikṣavaḥ tasminn (44r = GBM 6.688) eva vihāre ārttasvaraṃ krandantas tāvad dagdhā yāvad bhojanakālo 'tikrāntaḥ atikrānte bhojanakāle sa vihāraḥ punas tādṛśa eva prādurbhūtaḥ te ca bhikṣavas tathaiva śānteneryāpathenāvasthitāḥ

tata āyuṣmāṃ saṃgharakṣitas teṣāṃ sakāśam upasaṃkramya pṛcchati | ke yūyam āyuṣmantaḥ kena vā karmaṇā ihopapannā iti | te kathayanti bhadanta saṃgharakṣita duṣkuhakā jāmbūdvīpakā manuṣyā na śraddhāsyanti |

sa kathayaty ahaṃ pratyakṣadarśy eva kathaṃ na śraddhāsyāmi | te kathayanti bhadanta saṃgharakṣita vayaṃ kāśyapasya samyaksaṃbuddhasya śrāvakā āsan duḥśīlāḥ pāpadharmāṇas te vayaṃ śīlavadbhir bhikṣubhir vihārān niṣkāsitāḥ tair asmābhiḥ śūnyavihāra āvāsito

yāvat tatraiko paribhramaṃ śīlavān bhikṣur āgataḥ tato 'smākaṃ buddhir utpannā tiṣṭhatv ayam eko 'smākaṃ dakṣiṇāṃ śodhayiṣyatīti | sa tatraivāvasthito yāvat tasyānuṣaṅgena punar api bahavo bhikṣavaḥ śīlavanto 'bhyāgatāḥ tais tato 'pi vayaṃ nirvāsitās

tato 'smābhir jātāmarṣaiḥ śuṣkāṇi kāṣṭhāni tṛṇāni gomayāny upasaṃhṛtya sarvavihāra ādīpitaḥ tatra ca bahavaḥ śaikṣāśaikṣā bhikṣavo dagdhās te ca vayaṃ tasya karmaṇo vipākena Pratyekanarake upapannāḥ sthānam etad vidyate yad asmākam itaś cyutānāṃ narake upapattir bhaviṣyati | tat sādhu bhadanta saṃgharakṣita jambūdvīpaṃ gatvā sabrahmacāriṇām etam arthaṃ vistareṇārocaya | mā yūyam āyuṣmantas sabrahmacāriṇām antike duṣṭaṃ cittam utpādayiṣyatha mā tādṛśasya duḥkhasamūhasya bhāgino bhaviṣyatha tadyathā śramaṇāś kāśyapīyā iti | sa tatheti pratijñāya saṃprasthitaḥ |

yāvat satvān adrākṣīt stambhākārāṃ kuḍyākārāṃ puṣpākārāṃ phalākārāṃ rajjvākārāṃ saṃmārjanyākārāṃ ulūkhalākārāṃ khaṭvākārāṃ {emend to taṭṭvākārāṃ} sthālyākārāṃ madhye cchinnāṃs tantunā dhāryamāṇāṃ gacchantaḥ āyuṣmān api saṃgharakṣitaḥ anupūrveṇa janapadāṃ gacchati |

yāvad anyatamasminn āśramapade paṃcamātrāṇi ṛṣiśatāni prativasanti tair āyuṣmān saṃgharakṣito dūrata eva dṛṣṭaḥ tatas te saṃjalpaṃ kartum ārabdhāḥ śṛṇvantu bhavanta ime śramaṇāś śākyaputrīyā bahubhāṣiṇo nāsya kenacid vacanaṃ dātavyam iti kriyākāraṃ kṛtvāvasthitāḥ |

Pravr-v III 257

āyuṣmān api saṃgharakṣitaḥ śānteneryāpathena teṣāṃ sakāśam upasaṃkramya pratiśrayaṃ yācitum ārabdhaḥ na ca kaścid vacanam anuprayacchati | tatra ṛṣir ekas saśukladharmaḥ sa kathayati kiṃ yuṣmākaṃ pratiśrayo na dīyate yuṣmākaṃ doṣo 'sti bahubhāṣiṇo yūyaṃ | tathāpi samayena dāsye yat kiṃcin na mantrayasi | āyuṣmāṃ saṃgharakṣitaḥ kathayati | ṛṣe evaṃ bhavatu na mantrayāmi |

tatraiko ṛṣir janapadacārikāṃ gataḥ tasya santikā kuṭikā āyuṣmate saṃgharakṣitāya dattā | atra śayyāṃ kalpayeti | āyuṣmatā saṃgharakṣitena sā kuṭikā siktā saṃmṛṣṭā sukumārī gomayakārṣī dattā |

sa tair dṛṣṭaḥ te kathayanti | bhavanta śucyupacārā ete śramaṇāś śākyaputrīyā ity athāyuṣmāṃ (44v = GBM 6.689) saṃgharakṣito bahiḥ kuṭikāyāḥ pādau prakṣālya kuṭikāṃ praviśya niṣaṇṇaḥ paryaṅkam ābhujya ṛjuṃ kāyaṃ praṇidhāya pratimukhāṃ smṛtim upasthāpya |

atha tasminn āśramapade devatā adhyuṣitā sā rātryā prathame yāme yenāyuṣmāṃ saṃgharakṣitas tenopasaṃkrāntā upasaṃkramya kathayaty ārya dharmaṃ deśayeti | sa kathayati bhagini sukhitā tvaṃ mayā kriyākāreṇa pratiśrayo labdhaḥ kim icchasi niṣkāsanāyeti | sā saṃlakṣayati | śrāntako 'yaṃ pravrajitas svapitu {or supitu?} madhyame yāme upasaṃkramiṣyāmīti | sā madhyame yāme upasaṃkramya kathayati ārya dharmaṃ deśayeti | sa kathayati bhagini aśakyā {read tūṣṇīṃ bhavitum aśakyā?} tvaṃ niyataṃ māṃ niṣkāsayitum icchasīti | sā saṃlakṣayaty adyāpy ayaṃ pravrajito nidrāvihvala eva paścime yāme upasaṃkramiṣyāmīti | sā paścime yāme upasaṃkramya kathayaty ārya kiṃ svapiṣi prabhātā rajanī | uttiṣṭha dharmaṃ deśayeti | sa kathayati bhagini sarvathā niṣkāsito 'haṃ tvayeti |

sā kathayaty ārya kiṃ bhaviṣyati prabhātā rajanī yadi niṣkāsayiṣyanti gamiṣyasi | api tu nanūktaṃ bhagavatā bhayabhairavasahiṣṇunā te bhavitavyam iti | āyuṣmān saṃgharakṣitas saṃlakṣayati | śobhanam iyaṃ bhaginī kathayati yadi niṣkāsayiṣyanti gamiṣyāmīti | api tu brāhmaṇā ete brāhmaṇapratisaṃyuktā gāthā bhāṣitavyā iti sa brāhmaṇavargaṃ svādhyāyitum ārabdhaḥ ||

na nagnacaryā na jaṭā na paṃko nānāśanaṃ sthaṇḍilaśāyikā vā | na rajomalaṃ notkuṭukaprahāṇaṃ śodhayati martyam avitīrṇakākṣam* ||

yo 'laṃkṛtaś cāpi careta dharmaṃ dāntaḥ śāntas saṃyato brahmacārī |
sarveṣu bhūteṣu nidhāya daṇḍaṃ sa brāhmaṇas sa śramaṇas sa bhikṣuḥ ||

taiś śrutaṃ saṃlakṣayanti | brāhmaṇapratisaṃyuktā gāthā bhāṣata ity eka upasaṃkrānto dvitīyas tṛtīyo yāvat* sarvae 'nte upasaṃkrāntāḥ | tathā ca tayā devatayā adhiṣṭhitā yathā parasparaṃ na paśyanti |

tataḥ paścād āyuṣmatā saṃgharakṣitena nagaropamaṃ sūtram upanikṣiptam* ||

Pravr-v III 258

pūrvaṃ me bhikṣavaḥ saṃbodhim anabhisaṃbuddhasyaikākino rahogatasya pratisaṃlīnasyaivaṃ cetasi cetaḥparivitarka udapādi | kṛcchraṃ vatāyaṃ loka āpanno yad uta jāyate 'pi jīryate 'pi mriyate 'pi cyavate 'py upapadyate 'pi | atha ca punar ime satvā jarāmaraṇasyottare niḥsaraṇaṃ yathābhūtaṃ na prajānanti || tasya mamaitad abhavat* kasmiṃ sati jarāmaraṇaṃ bhavati kiṃpratyayaṃ ca punar jarāmaraṇam iti | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamayo babhūva | jātyāṃ satyāṃ jarāmaraṇaṃ bhavati jātipratyayaṃ ca punar jarāmaraṇam iti |

tasya mamaitad abhavat* kasmiṃ sati jātir bhavati kiṃpratyayā ca punar jātir iti | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamayo babhūva | bhave sati jātir bhavati bhavapratyayā ca punar jātir iti |

tasya mamaitad abhavat kasmiṃ sati bhavo bhavati kiṃpratyayaś ca punar bhava iti | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamayo babhūva | (45r = GBM 6.690) upādāne sati bhavo bhavati upādānapratyayaś ca punar bhava iti |

tasya mamaitad abhavat* kasmiṃ saty upādānaṃ bhavati kiṃpratyayaṃ ca punar upādāna iti | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamayo babhūva | tṛṣṇāyāṃ satyām upādānaṃ bhavati | tṛṣṇāpratyayaṃ ca punar upādānam iti |

tasya mamaitad abhavat* kasmiṃ sati tṛṣṇā bhavati kiṃpratyayā ca punas tṛṣṇeti | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamayo babhūva | vedanāyāṃ satyāṃ tṛṣṇā bhavati vedanāpratyayā ca punas tṛṣṇeti |

tasya mamaitad abhavat* kasmiṃ sati vedanā bhavati kiṃpratyayā ca punar vedaneti | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamayo babhūva | sparśe sati vedanā bhavati sparśapratyayā ca punar vedaneti |

tasya mamaitad abhavat* kasmiṃ sati sparśo bhavati kiṃpratyayaś ca punas sparśa iti | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamayo babhūva | ṣaḍāyatane sati sparśo bhavati ṣaḍāyatanapratyayaś ca puna sparśa iti |

tasya mamaitad abhavat* kasmiṃ sati ṣaḍāyatanaṃ bhavati | kiṃpratyayaṃ ca punaṣ ṣaḍāyatanam iti | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamayo babhūva | nāmarūpe sati ṣaḍāyatanaṃ bhavati | nāmarūpapratyayaṃ ca punaḥ ṣaḍāyatanam iti ||

tasya mamaitad abhavat* kasmiṃ sati nāmarūpaṃ bhavati kiṃpratyayaṃ ca punar nāmarūpam iti | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamayo babhūva | vijñāne sati nāmarūpaṃ bhavati vijñānapratyayaṃ ca punar nāmarūpam iti |

tasya mamaitad abhavat* kasmiṃ sati vijñānaṃ bhavati kiṃpratyayaṃ ca punar vijñānam iti | tasya mama vijñānāt pratyudāvartate mānasaṃ nātaḥ pareṇa vyativartate |

Pravr-v III 259

yad uta vijñānapratyayaṃ nāmarūpaṃ nāmarūpapratyayaṃ ṣaḍāyatanaṃ ṣaḍāyatanapratyayas sparśaḥ sparśapratyayā vedanā vedanāpratyayā tṛṣṇā tṛṣṇāpratyayam upādānam upādānapratyayo bhavaḥ bhavapratyayā jātir jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ saṃbhavanty evam asya kevalasya mahato duḥkhaskandhasya samudayo bhavatīti |

tasya mamaitad abhavat kasminn asati jarāmaraṇaṃ na bhavati kasya nirodhāc ca punar jarāmaraṇanirodha iti | tasya mama yoniśo manasi kurvataḥ evaṃ yathābhūtasyābhisamayo babhūva | jātyām asatyāṃ jarāmaraṇaṃ na bhavati jātinirodhāc ca punar jarāmaraṇanirodha iti ||

tasya mamaitad abhavat* kasminn asati jātir na bhavati | kasya nirodhāc ca punar jātinirodha iti | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamayo babhūva | bhave asati jātir na bhavati bhavanirodhāc ca punar jātinirodha iti |

tasya mamaitad abhavat* kasminn asati bhavo na bhavati kasya nirodhāc ca punar bhavanirodha iti | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamayo babhūva | upādāne (45v = GBM 6.691) asati bhavo na bhavati upādānanirodhāc ca punar bhavanirodha iti ||

tasya mamaitad abhavat* kasminn asati upādānaṃ na bhavati kasya nirodhāc ca punar upādānanirodha iti | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamayo babhūva | tṛṣṇāyām asatyām upādānaṃ na bhavati tṛṣṇānirodhāc ca punar upādānanirodha iti |

tasya mamaitad abhavat* kasminn asati tṛṣṇā na bhavati kasya nirodhāc ca punas tṛṣṇānirodha iti tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamayo babhūva | vedanāyām asatyāṃ tṛṣṇā na bhavati vedanānirodhāc ca punas tṛṣṇānirodha iti |

tasya mamaitad abhavat kasminn asati vedanā na bhavati | kasya nirodhāc ca punar vedanānirodha iti | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamayo babhūva | sparśe asati vedanā na bhavati sparśanirodhāc ca punar vedanānirodha iti |

tasya mamaitad abhavat* kasminn asati sparśo na bhavati kasya nirodhāc ca punaḥ sparśanirodha iti | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamayo babhūva | ṣaḍāyatane asati sparśo na bhavati | ṣaḍāyatananirodhāc ca puna sparśanirodha iti |

tasya mamaitad abhavat* kasminn asati ṣaḍāyatanaṃ na bhavati kasya nirodhāc ca punaṣ ṣaḍāyatananirodha iti | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamayo babhūva | nāmarūpe asati ṣaḍāyatanaṃ na bhavati | nāmarūpanirodhāc ca punaḥ ṣaḍāyatananirodha iti |

tasya mamaitad abhavat* kasminn asati nāmarūpaṃ na bhavati kasya nirodhāc ca punar nāmarūpanirodha iti | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamayo babhūva | vijñāne asati nāmarūpaṃ na bhavati | vijñānanirodhāc ca punar nāmarūpanirodha iti |

Pravr-v III 260

tasya mamaitad abhavat* kasminn asati vijñānaṃ na bhavati kasya nirodhāc ca punar vijñānanirodha iti | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamayo babhūva | saṃskāreṣv asatsu vijñānaṃ na bhavati | saṃskāranirodhāc ca punar vijñānanirodha iti |

tasya mamaitad abhavat* kasminn asati saṃskārā na bhavanti kasya nirodhāc ca punaḥ saṃskāranirodha iti | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamayo babhūva | avidyāyām asatyāṃ saṃskārā na bhavanti avidyānirodhāc ca punaḥ saṃskāranirodha iti

yad uta avidyānirodhāt saṃskāranirodhaḥ saṃskāranirodhād vijñānanirodho vijñānanirodhān nāmarūpanirodho nāmarūpanirodhāt ṣaḍāyatananirodhaḥ ṣaḍāyatananirodhāt sparśanirodhaḥ sparśanirodhād vedanānirodhaḥ vedanānirodhāt tṛṣṇānirodhaḥ tṛṣṇānirodhād upādānanirodhaḥ upādānanirodhād bhavanirodho bhavanirodhāj jātinirodhaḥ jātinirodhāj jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā nirudhyaṃty evam asya kevalasya mahato duḥkhaskandhasya nirodho bhavati |

tasya mamaitad abhavad adhigato me paurāṇo mārgaḥ paurāṇaṃ (46r = GBM 6.692) vartma paurāṇaṃ paṭumaṃ pūrvakair ṛṣibhir yātānuyātaṃ |

tadyathā puruṣo 'raṇye pravaṇe 'nvāhiṇḍamānaḥ adhigacchet paurāṇaṃ mārgaṃ paurāṇaṃ vartma paurāṇaṃ paṭumaṃ pūrvakair manuṣyair yātānuyātaṃ sa tam adhigacchet* sa tam adhigacchaṃ paśyet paurāṇaṃ nagaraṃ paurāṇīṃ rājadhānīm ārāmasaṃpannāṃ vanasaṃpannāṃ puṣkariṇīsaṃpannāṃ śubhāṃ dāvavatīṃ ramaṇīyāṃ dṛṣṭvā ca punar asyaivaṃ syād yanv ahaṃ rājñe gatvā ārocayeyam iti | sa rājñe gatvā ārocayati |

yat khalu deva jānīyā ihāham adrākṣam araṇye pravaṇe 'nvāhiṇḍamāṇaḥ paurāṇaṃ mārgaṃ paurāṇaṃ vartma paurāṇaṃ paṭumaṃ pūrvakair manuṣyair yātānuyātaṃ | so 'haṃ tam anugatavān* so 'haṃ tam anugacchann adrākṣaṃ paurāṇaṃ nagaraṃ paurāṇīṃ rājadhānīṃ ārāmasaṃpannāṃ vanasaṃpannāṃ puṣkariṇīsampannāṃ śubhāṃ dāvavatīṃ ramaṇīyāṃ tad devo nagaraṃ māpayatu tad rājā nagaraṃ samāpayet* | sā ca syād rājadhānī apareṇa samayena riddhā ca sphītā ca kṣemā ca subhikṣā cākīrṇabahujanamanuṣyā ca || evam evādhigato me bhikṣavaḥ purāṇo mārgaḥ purāṇaṃ vartma purāṇaṃ paṭumaṃ pūrvakair ṛṣibhir yātānuyātaṃ |

katamo 'sau bhikṣavaḥ purāṇo mārgaḥ purāṇaṃ vartma purāṇaṃ paṭumaṃ pūrvakair ṛṣibhir yātānuyātaṃ yad utāryāṣṭāṅgo mārgaḥ tadyathā samyagdṛṣṭiḥ samyaksaṃkalpaḥ samyagvāk* samyakkarmāntaḥ samyagājīvaḥ samyagvyāyāmaḥ samyaksmṛtiḥ samyaksamādhir ayam asau bhikṣavaḥ purāṇo mārgaḥ purāṇaṃ vartma purāṇaṃ paṭumaṃ pūrvakair ṛṣibhir yātānuyātaṃ |

so 'haṃ tam anugatavān* so 'haṃ tam anugacchaṃ jarāmaraṇam adrākṣaṃ jarāmaraṇasamudayaṃ jarāmaraṇanirodhaṃ jarāmaraṇanirodhagāminīṃ ca pratipadam adrākṣaṃ |

Pravr-v III 261

jātiṃ bhavam upādānaṃ tṛṣṇāṃ vedanāṃ sparśaṃ ṣaḍāyatanaṃ nāmarūpaṃ vijñānaṃ saṃskārān adrākṣaṃ saṃskārasamudayaṃ saṃskāranirodhaṃ saṃskāranirodhagāminīṃ pratipadam adrākṣaṃ | so 'ham imān dharmāṃ svayam abhijñayābhisaṃbuddhya bhikṣūṇām ārocayāmi bhikṣuṇīnām upāsakānām upāsikānām anyeṣāṃ ca śramaṇabrāhmaṇacarakaparivrājakānām* |

tatra bhikṣur api samyakpratipadyamāna ārādhako bhavaty ārādhayati nyāyyaṃ dharmaṃ kuśalaṃ | bhikṣuṇyupāsakopāsikās samyakpratipadyamānā ārādhikā bhavaṃty ārādhayanti nyāyyaṃ dharmaṃ kuśalaṃ | evam idaṃ brahmacaryaṃ vaistārikaṃ bāhujanyaṃ pṛthubhūtaṃ yāvad devamanuṣyebhyas samyaksuprakāśitaṃ | tato 'vasāne pariṇāmitaṃ |

yānīha bhūtāni samāgatāni sthitāni bhūmāv athavāntarikṣe |
kurvantu maitrīṃ satataṃ prajāsu divā ca rātrau ca carantu dharmam iti ||

sarvais taiḥ sahasatyābhisamayād anāgāmiphalaṃ prāptaṃ | riddhiś cābhinirhṛtā |

subhāṣitaṃ subhāṣitam iti sarvair nādo muktaḥ tatas tayā devatayā riddhyabhisaṃskārā pratiprasrabdhāḥ parasparaṃ draṣṭum ārabdhāḥ te 'nyonyaṃ kathayanti | bhos tvam ihāgatas tvam apy āgataḥ (46v = GBM 6.693) āgato 'haṃ śobhana iti |

te labdhodayā labdhasaṃbhārāḥ kathayanti labhemahi vayaṃ bhadanta svākhyāte dharmavinaye pravrajyām upasaṃpadaṃ bhikṣubhāvaṃ carema vayaṃ bhagavato 'ntike brahmacaryam iti |

sa smitapūrvaṃgamaḥ kathayati sādhu sādhv āyuṣmanta udāro va unmadgu kalyāṇaṃ pratibhānam uktaṃ ca bhagavatā paṃcānuśaṃsā saṃpaśyatā paṇḍitena alam eva pravrajyādhimuktena bhavituṃ | katamān paṃca |

āveṇiko me svārtho 'nuprāpto bhaviṣyatīti saṃpaśyatā paṇḍitena alam eva pravrajyādhimuktena bhavituṃ |

yeṣām ahaṃ dāsaḥ preṣyo nirdeśyo bhujiṣyo nayenakāmaṃgamas teṣāṃ pūjyaś ca bhaviṣyāmi praśaṃsyaś ceti saṃpaśyatā paṇḍitena alam eva pravrajyādhimuktena bhavituṃ |

anuttaraṃ vā yogakṣemaṃ nirvāṇam anuprāpsyāmīti saṃpaśyatā paṇḍitena alam eva pravrajyādhimuktena bhavituṃ |

anuttaraṃ vā yogakṣemaṃ nirvāṇam anuprāpnuvanta āpannakasya me sato deveṣūpapattir bhaviṣyatīti saṃpaśyatā paṇḍitena alam eva pravrajyādhimuktena bhavituṃ |

anekaparyāyeṇa pravrajyā varṇitā buddhaiś ca buddhaśrāvakaiś ca sadbhiḥ (Pravr-v III 262) samyaggatais satpuruṣair iti saṃpaśyatā paṇḍitena alam eva pravrajyādhimuktena bhavituṃ |

tat kiṃ bhagavato 'ntike pravrajatha āhosvin mameti | te kathayanti | bhagavataḥ āyuṣmān saṃgharakṣitaḥ kathayati | yady evam āgacchata bhagavatsakāśaṃ gacchāmaḥ te kathayanti bhadanta saṃgharakṣita kim asmadīyayā riddhyā gacchāmaḥ āhosvit tvadīyayeti | śrutvā āyuṣmān saṃgharakṣito vyathitaḥ sa saṃlakṣayaty ebhir madīyenānubhāvenaivaṃvidhā guṇagaṇā adhigatāḥ ahaṃ nāma kolopamaḥ saṃvṛttaḥ sa hīnadīnavadanaḥ kathayati tiṣṭhantu tāvad āyuṣmanto muhūrtaṃ me kiṃcit karaṇīyam astīti so 'nyatarad vṛkṣamūlam upaniśṛtya niṣaṇṇaḥ paryaṅkam ābhujya ṛjuṃ kāyaṃ praṇidhāya pratimukhāṃ smṛtim upasthāpya |

uktaṃ hi bhagavatā | paṃcānuśaṃsā bāhuśrutye katame paṃca | dhātukuśalo bhavaty āyatanakuśalaḥ pratītyasamutpādakuśalaḥ sthānāsthānakuśalaḥ aparapratibaddhā cāsyāvavādānuśāsanī bhavatīti | tenodyacchamānena ghaṭamānena vyāyacchamānena sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam arhaṃ saṃvṛttaḥ traidhātukavītarāgaḥ samaloṣṭakāñcanaḥ ākāśapāṇitalasamacitto vāsīcandanakalpo 'vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaś ca saṃvṛttaḥ |

tena te 'bhihitā gṛhṇantu bhavanto madīyaṃ cīvarakarṇakaṃ māmikayā riddhyā gacchāma iti | te tasya cīvarakarṇake lagnāḥ tata āyuṣmān saṃgharakṣito vitatapakṣa iva haṃsarāja riddhyā upari vihāyasā prakrāntaḥ

yāvat tāni paṃca vaṇikchatāni bhāṇḍaṃ pratiśāmayanti sa tair dṛṣṭas te kathayanti ārya saṃgharakṣita svāgatam* | āgatas tvam āgato 'ham* (47r = GBM 6.694) kutra gacchasi sa kathayati bhagavatsakāśam imāni paṃca kulaputraśatāny ākāṃkṣanti svākhyāte dharmavinaye pravrajyām upasaṃpadaṃ bhikṣubhāvam iti |

te kathayanty ārya saṃgharakṣita vayam api pravrajiṣyāmaḥ avatarasva tāvad yāvad bhāṇḍaṃ pratiśāmayāma iti | āyuṣmān saṃgharakṣito 'vatīrṇaḥ tair bhāṇḍaṃ pratiśāmitaṃ | tatas tat kulaputrasahasram ādāya yena bhagavāṃs tenopasaṃkrāntaḥ |

tena khalu samayena bhagavān anekaśatāyāṃ bhikṣuparṣadi purastān niṣaṇṇo dharmaṃ deśayati | adrākṣīd bhagavān āyuṣmantaṃ saṃgharakṣitaṃ dūrād eva saprābhṛtam āgacchantaṃ dṛṣṭvā ca punar bhikṣūn āmantrayate sma | paśyatha yūyaṃ bhikṣavaḥ saṃgharakṣitaṃ bhikṣuṃ dūrād evāgacchantaṃ | evaṃ bhadantaiṣa bhikṣavaḥ saṃgharakṣito bhikṣuḥ saprābhṛtam āgacchati | nāsti tathāgatasyānyad evaṃvidhaṃ prābhṛtaṃ yathā vaineyaprābhṛtaṃ |

athāyuṣmān saṅgharakṣito yena bhagavāṃs tenopasaṃkrāntaḥ upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ ekāntaniṣaṇṇa āyuṣmān saṃgharakṣito bhagavantam idam avocad idaṃ bhadanta kulaputrasahasram ākāṃkṣati svākhyāte dharmavinaye pravrajyām upasaṃpadaṃ (Pravr-v III 263) bhikṣubhāvaṃ tad bhagavān pravrājayatūpasaṃpādayatu anukaṃpām upādāyeti | bhagavatā ehibhikṣukayā ābhāṣitā | eta bhikṣavaś carata brahmacaryam iti | bhagavato vācāvasānasamaye samanantaram eva muṇḍās saṃvṛttāḥ saṃghāṭīprāvṛtāḥ saptāhāvaropitakeśaśmaśrvaḥ pātrakarakavyagrahastā varṣaśatopasampannasya bhikṣor īryāpathenāvasthitāḥ |

ehīti coktāś ca tathāgatena muṇḍāś ca sāṃghāṭiparītadehāḥ sadyaḥ praśāntendriyā eva tasthur nepacchitā buddhamanorathena |

tato bhagavatā teṣām avavādo dattaḥ tair udyacchamānair ghaṭamānair vyāyacchamānais sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam arhantas saṃvṛttāḥ traidhātukavītarāgāḥ samaloṣṭakāñcanāḥ ākāśapāṇitalasamacittāḥ vāsīcandanakalpāḥ vidyāvidāritāṇḍakośāḥ vidyābhijñāpratisaṃvitprāptāḥ bhavalābhalobhasatkāraparāṅmukhāḥ sendropendrāṇāṃ devānāṃ pūjyā mānyābhivādyāś ca saṃvṛttāḥ

tata āyuṣmān saṃgharakṣito buddhaṃ bhagavantaṃ pṛcchati || ihāhaṃ bhadanta satvān adrākṣaṃ kuḍyākārāṃ stambhākārāṃ vṛkṣākārāṃ patrākārāṃ puṣpākārāṃ phalākārāṃ rajjvākārāṃ saṃmārjanyākārāṃ khaṭvākārān {emend to taṭṭvākārāṇ} ulūkhalākārāṃ sthālyākārāṃ madhye cchinnān tantunā dhāryamāṇāṃ āgacchantaḥ kin tair bhadanta karma kṛtaṃ yasya karmaṇo vipākena evaṃvidhā saṃvṛttā iti |

bhagavān āha | tair eva saṃgharakṣita satvaiḥ karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāny oghavat pratyupasthitāny avaśyabhāvīni taiḥ karmāṇi kṛtāny upacitāni ko 'nyaḥ pratyanubhaviṣyati | na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātāv api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca |

na praṇaśyanti karmāṇy api kalpaśatair (47v = GBM 6.695) api | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* ||

bhūtapūrvaṃ bhikṣavo 'sminn eva bhadrake kalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma śāstā loka utpannaḥ tathāgato 'rhaṃ samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān* sa vārāṇasīnagarīm upaniśṛtya viharati ṛṣivadane mṛgadāve | tasyaite śrāvakā āsaṃ bhikṣavaḥ śrāmaṇerakāḥ vaiyyāpṛtyakarāś ca |

yāṃs tvaṃ saṃgharakṣita satvān adrākṣīḥ kuḍyākārāṃs te bhikṣavaḥ (Pravr-v III 264) āsaṃs tais sāṃghikaṃ kuḍyaṃ śleṣmaṇā nāśitaṃ te tasya karmaṇo vipākena kuḍyākārās saṃvṛttāḥ

yāṃs tvaṃ satvān adrākṣīs staṃbhākārāṃs te 'pi bhikṣavaḥ āsaṃs tais sāṃghikaṃ stambhaṃ śiṅghāṇakena nāśitaṃ te stambhākārās saṃvṛttāḥ

s tvaṃ satvān adrākṣīḥ vṛkṣākārāṃ patrākārāṃ puṣpākārāṃ phalākārāṃs te 'pi bhikṣavaḥ āsaṃs tair api sāṃghikāni vṛkṣapatrapuṣpaphalāni paudgalikaparibhogena paribhuktāni vṛkṣapatrapuṣpaphalākārās saṃvṛttāḥ

s tvaṃ satvān adrākṣī rajjusaṃmārjanyākārāṃ | te 'pi bhikṣavaḥ āsaṃs tais sāṃghikā rajjvas saṃmārjanyaś ca paudgalikaparibhogena paribhuktās te rajjvākārās saṃmārjanyākārāś ca saṃvṛttāḥ

yas tvaṃ satvān adrākṣīs taṭvakākārā śrāmaṇerakā āsīt* {read yaṃ tvaṃ satvam adrākṣīs taṭṭukākāraṃ sa śrāmaṇeraka āsīt; cf. Śikṣ. p. 58.1 } pānakavārikaḥ sa taṭvakaṃ{read taṭṭukaṃ with Śikṣ. p. 58.1} nirmādayaty āgantukāś ca bhikṣavo 'bhyāgatāḥ tair asau pṛṣṭaḥ śrāmaṇerādya saṃghasya pānakaṃ bhaviṣyatīti | sa mātsaryopahatacittaḥ kathayati na paśyatha mayā taṭvakaṃ{read taṭṭukaṃ} nirmāditaṃ pītaṃ pānakam iti | te vṛttaveleti nairāśyam āpannāḥ hīnadīnavadanā prakrāntāḥ tena taṣvakākāras{read taṭṭukākāras} saṃvṛttaḥ

yas tvaṃ satvam adrākṣīd{Read yaṃ tvaṃ satvam adrākṣīr; cf. Śikṣ. p. 58.5 and Divy. p. 343.6} ulūkhalākāraṃ so 'pi bhikṣur āsīt tasya pātrakarma pratyupasthitaṃ | tatra caikaś śrāmaṇerako 'rhaṃ mudravāre niyuktaḥ | sa tenoktaḥ śrāmaṇeraka dadasva me ulūkhale stokaṃ khale kuṭṭayitveti | sa kathayati sthavira tiṣṭha tāvan muhūrtaṃ vyagro 'smi paścād dāsyāmīti | sa saṃjātāmarṣas tīvreṇa paryavasthānena kathayati | śrāmaṇeraka yadi mama kalpEta ulūkhalaṃ spraṣṭuṃ tavaivāham ulūkhale prakṣipya kuṭṭayeyaṃ prāg eva khale stokam iti | sa śrāmaṇerakaḥ saṃlakṣayati | tīvraparyavasthānaparyavasthito 'yaṃ yady aham asmai prativacanaṃ dadyāṃ bhūyasyā mātrayā prakopam āpatsyatīti | sa tūṣṇīm avasthitaḥ yadā paryavasthānaṃ vigataṃ tadā upasaṃkramya kathayati | sthavira jānīṣe tvaṃ ko 'ham iti | sa kathayati jāne | tvaṃ kāśyapasya samyaksaṃbuddhasya śāsane pravrajitaḥ śrāmaṇerakaḥ aham api bhikṣuḥ sthaviraḥ | yady apy evaṃ tathāpi tu yan mayā pravrajitena karaṇīyaṃ tat kṛtaṃ | kiṃ kṛtaṃ | kleśaprahāṇād arhatvaṃ | tvaṃ sakalabandhanabaddhaḥ ahaṃ sakalabandhananirmuktaḥ | kharaṃ vākkarma niścāritaṃ atyayam atyayato deśayāpy evaitad eva karma tanutvaṃ parikṣayaṃ (Pravr-v III 265) paryādānaṃ gacched iti | tenātyayam atyayato deśitaṃ | tena ulūkhalākāraḥ saṃvṛttaḥ

s tvaṃ satvān adrākṣīs sthālyākārāṃs te kalpikārā āsaṃ bhikṣūṇām upasthāyakāḥ te bhaiṣajyaṃ kvāthayanto (48r = GBM 6.696) bhikṣubhir apṛyam uktā taiś cittaṃ pradūṣya tās sthālyo bhinnāḥ tena sthālyākārās saṃvṛttāḥ |

ya tvaṃ satvam adrākṣīḥ madhye cchinnaṃ tantunā dhāryamāṇaṃ gacchantaṃ | so 'pi bhikṣur āsīt* lābhagrāhikaḥ tena mātsaryābhibhūtena lābhas saṃparivartitaḥ yo vārṣikas sa haimantikaḥ pariṇāmito yas tu haimantikaḥ sa vārṣikaḥ tasya karmaṇo vipākena madhye cchinnas tantunā dhāryate | ||

bhikṣavas saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ | kiṃ bhadantāyuṣmatā saṃgharakṣitena karma kṛtaṃ yasya karmaṇo vipākenāḍhye mahādhane mahābhoge kule jātaḥ | arhatvaṃ ca sākṣātkṛtaṃ mahac ca satvakāryaṃ kṛtam iti |

bhagavān āha | saṃgharakṣitena bhikṣavaḥ karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāny oghavat pratyupasthitāny avaśyabhāvīni saṃgharakṣitena bhikṣuṇaiva karmāṇi kṛtāny upacitāni ko 'nyaḥ pratyanubhaviṣyati | na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātāv api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca | ||

na praṇaśyanti karmāṇy api kalpaśatair api | sāmagrīṃ prāpya kālaṃ ca phalaṃti khalu dehinām* ||

bhūtapūrvaṃ bhikṣavo 'sminn eva bhadrake kalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma śāstā loka utpannaḥ tathāgato 'rhaṃ samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān* sa vārāṇasīnagarīm upaniśritya viharati ṛṣivadane mṛgadāve |

tasyāyaṃ śāsane pravrajitaḥ āsīd vaiyyāpṛtyakaraḥ | paṃca cāsya sārdhaṃvihāriṇāṃ śatāny āsaṃ sa ca karvaṭakanivāsī janakāyaḥ bhūyasyā tasyaiva prasannaḥ tena tatra yāvadāyur brahmacaryaṃ caritaṃ na ca kaścid guṇagaṇo 'dhigataḥ

so 'pareṇa samayena glānas saṃvṛttaḥ sa upasthīyate mūlagaṇḍapatrapuṣpaphalabhaiṣajyair hīyata eva na cāsya so vyādhir upaśamaṃ gacchati | sa maraṇakālasamaye praṇidhānaṃ kartum ārabdho yan mayā bhagavati kāśyape samyaksaṃbuddhe yāvadāyur brahmacaryaṃ caritaṃ (Pravr-v III 266) na ca kaścid guṇagaṇo 'dhigataḥ anenāhaṃ kuśalamūlena yo 'sau bhagavatā kāśyapena samyaksaṃbuddhenottaro nāma māṇavo vyākṛto bhaviṣyasi tvaṃ māṇava varṣaśatāyuṣi prajāyāṃ śākyamunir nāma tathāgato 'rhaṃ samyaksaṃbuddha iti tasyāhaṃ śāsane pravrajya sarvakleśaprahāṇād arhatvaṃ sākṣātkuryām iti |

tato 'sya sārdhaṃvihāriṇa upasaṃkrāntāḥ pṛcchaṃty asti upādhyāyena kaścit te guṇagaṇo 'dhigata iti | sa kathayati neti | te pṛcchanti kiṃ praṇidhānaṃ kṛtam* sa kathayati idaṃ cedaṃ ceti | te kathayanti vayam apy upādhyāyaṃ kalyāṇamitram āgamya tasyaiva bhagavataḥ śāsane pravrajya sarvakleśaprahāṇād arhatvaṃ sākṣātkuryāma iti |

tatas tena karvaṭakanivāsinā janakāyena śrutam asāv ācāryo glāna iti | te 'py upasaṃkramya pṛcchanty asti kaścid ācāryeṇa guṇagaṇo 'dhigata iti | sa kathayati neti | te kathayanti (48v = GBM 6.697) kiṃ praṇidhānaṃ kṛtaṃ tena samākhyātaṃ idaṃ cedaṃ ceti | te kathayanti vayam api ācāryaṃ kalyāṇamitram āgamya tasyaiva bhagavataḥ śāsane pravrajya sarvakleśaprahāṇād arhatvaṃ sākṣātkuryāma iti |

kiṃ manyadhve bhikṣavaḥ yo 'sau tena kālena tena samayena vaiyyāpṛtyakaro bhikṣur āsīd eṣa evāsau saṃgharakṣito bhikṣuḥ yāny asya paṃca sārdhaṃvihāriśatāny āsaṃ tāny eva tāni paṃca ṛṣiśatāni | yo 'sau karvaṭakanivāsī janakāya etāny eva tāni paṃca vaṇikchatāni |

yad anena tatra vaiyyāpṛtyaṃ kṛtaṃ tasya karmaṇo vipākenāḍhye mahādhane mahābhoge kule pratyājāto yan maraṇasamaye praṇidhānaṃ kṛtaṃ tena sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtaṃ mahac ca vaineyakāryaṃ kṛtam

iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇām ekāntakṛṣṇo vipāka ekāntaśuklānām ekāntaśuklo vyatimiśrāṇāṃ vyatimiśraḥ tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇy apāsya vyatimiśrāṇi ca ekāntaśukleṣv eva karmasv ābhogaḥ karaṇīya ity evaṃ vo bhikṣavaḥ śikṣitavyam* || ||

Pravr-v IV 27

bhikṣavas saṃśayajātās sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ | kutra bhadanta nirmitena nāgakumāreṇa tatprathamataraṃ śraddhā pratilabdhā | bhagavān āha | asminn eva bhadrake kalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma śāstā loka udapādi tathāgato 'rhaṃ samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān sa viṃśatibhikṣusahasraparivāro vārāṇasīṃ nagarīm upaniśṛya viharati ṛṣivadane mṛgadāve |

sa evaṃ śrāvakāṇāṃ dharmaṃ deśayati etāni bhikṣavo 'raṇyāni vṛkṣamūlāni śūnyāgārāṇi parvatakandaragiriguhāpalālapuṃjābhyavakāśaśmaśānavanaprasthāni prāntāni śayanāsanāni dhyāyata bhikṣavo mā pramādyata mā paścād vipratisāriṇo bhaviṣyatha : asmākam iyam anuśāsanam iti |

tatra kecid bhikṣavaḥ sumerupariṣaṇḍāyāṃ dhyāyanti | kecin mandākinyā puṣkariṇyās tīre kecid anavatapte mahāsarasi kecit saptasu kāṃcanamayeṣu parvateṣu | kecit tāsu tāsu grāmanigamarājarāṣṭradhānīṣu |

yāvad anyatamo 'cirajātako nāgakumāras suparṇinā pakṣirājena sumerupariṣaṇḍāyāṃ upariṣṭād apahṛyaṃ tena bhikṣavo dhyānayogam anuyuktāś śānteneryāpathena dṛṣṭāḥ tato 'sya cittam abhiprasannaṃ

sa prasādajātaś cittam utpādayati | muktā ete mahātmāna evaṃvidhād duḥkhaviśeṣād iti | sa teṣu cittam abhiprasādya kālagato vārāṇasyām anyatamasmiṃ ṣaṭkarmanirate brāhmaṇakule pratyājātaḥ yāvad unnīto vardhito mahān saṃvṛttaḥ

so 'pareṇa samayena bhagavataḥ kāśyapasya samyaksabuddhasya śāsane pravrajitaḥ tenodyacchamānena ghaṭamānena vyāyacchamānena sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam arhan saṃvṛttaḥ traidhātukavītarāgaḥ samaloṣṭakāñcanaḥ ākāśapāṇitalasamacitto vāsīcandanakalpo 'vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ (49r = GBM 6.698) sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaś ca saṃvṛttaḥ

samanvāharati | kuto 'haṃ cyutaḥ kutropapannaḥ kena karmaṇeti | sa paśyati tiryagbhyaś cyuto manuṣyeṣūpapannaḥ mahāśrāvakeṣu cittam abhiprasādya iti |

sa mātāpitarau samanvāharati | kutra me mātāpitarāv iti yāvat paśyati nāgabhavane nāgayonyāṃ rudantau tiṣṭhataḥ sa riddhyā tatra gatvā (Pravr-v IV 28) praṣṭum ārabdhaḥ amba tāta kimarthaṃ rudyate | tau kathayata āryācirajātako 'smākaṃ nāgakumāras suparṇinā pakṣirājenāpahṛto na jñāyate kvāsāv iti |

sa kathayaty aṃba tāta aham evāsau cyutaḥ kālagataḥ ṣaṭkarmanirate brāhmaṇakule pratyājātaḥ kāśyapasya samyaksaṃbuddhasya śāsane pravrajya sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtaṃ |

ārya āścaryam etad adbhutaṃ tādṛśo 'sau duṣṭa āsīd yasya vayaṃ sugatim api na saṃbhāvayāmaḥ prāg evārhatvaṃ evaṃvidhās tvayā guṇagaṇā adhigatāḥ adhigatāḥ ārya tvaṃ piṇḍakenārthī vayam api puṇyena ihaiva tvam āgatya divase divase bhaktakṛtyaṃ kṛtvā gaccheti | tenādhivāsitam* sa nāgabhavane divyāṃ sudhāṃ paribhujya paribhujya prakrāmati |

tasya sārdhaṃvihārī śrāmaṇeraka āsīt* sa bhikṣubhir uktaḥ śrāmaṇeraka ayaṃ tavopādhyāyaḥ kutra bhuktvā āgacchati | sa kathayati na jāne | te kathayanti nāgabhavane divyāṃ sudhāṃ paribhujya paribhujyāgacchati tvaṃ kasmān na gacchasīti | sa kathayati maharddhiko 'sau mahānubhāvo yena gacchaty ahaṃ kathaṃ gacchāmīti | te kathayanti | yadāyaṃ riddhyā gacchati tadā tvam asya cīvarakarṇakaṃ grahīṣyasīti | sa kathayati mā pateyaṃ | bhadramukha yadi sumeru parvatarājas tasya cīvarakarṇake nibadhyeta so 'pi na patet prāg eva tvam iti | sa taiḥ protsāhito yatra sthāne sa riddhyā antardhīyate tatra gatvāvasthitaḥ sa cāntardhīyate | tena cīvarakarṇakaṃ gṛhītaṃ | tāv upari vihāyasā prakrāntau |

yāvan nāgair dṛṣṭvā tayor arthe dve āsane prajñapte dvau maṇḍalakau saṃmṛṣṭau | sa saṃlakṣayati kasyārthe idam aparam āsanaṃ prajñaptaṃ maṇḍalakaś ca saṃmṛṣṭas sa pṛṣṭhato vyavalokayitum ārabdho yāvat paśyati taṃ śrāmaṇerakaṃ sa kathayati putra tvam apy āgataḥ upādhyāya āgataḥ śobhanam* |

nāgās saṃlakṣayanti | ayam āryo maharddhiko mahānubhāvaḥ śakṣyate divyāṃ sudhāṃ jarayituṃ ayam anyo na śakṣyate asya prākṛtāhāro deya iti | tair ekasya divyā sudhā dattā | śrāmaṇerasya prākṛtāhāraḥ

sa śrāmaṇerakas tasya pātragrāhakas tenopādhyāyasantakaṃ pātraṃ gṛhītaṃ | tasmiṃ odanasitthako lagnas tenāsau śrāmaṇerakena mukhe prakṣipta āsvādayati divyāṃ sudhāṃ | sa saṃlakṣayati nāgā matsariṇaḥ ekatra niṣaṇṇayor ekasya divyā sudhā dattā śrāmaṇerasya prākṛtam āhāraṃ

tatas tena saṃjātāmarṣeṇa mithyāpraṇidhānaṃ kṛtaṃ | yan mayā bhagavati kāśyape samyaksaṃbuddhe anuttare dakṣiṇīye brahmacaryaṃ caritaṃ anenāhaṃ kuśalamūlena etan nāgam asmān nāgabhavanāc cyāvayitvā atraivopapadyeyam iti |

Pravr-v IV 29

atyudīrṇaparipūrṇāni karmāṇi (49v = GBM 6.699) śarīrasya nidhanaṃ nopekṣante | tasya dṛṣṭa eva dharme ubhābhyāṃ pāṇibhyāṃ jalaṃ syanditum ārabdhaṃ | nāgasyāpi śiro rujā bādhitum ārabdhā | tena saṃlakṣitaṃ | sa kathayaty ārya anena śrāmaṇerakena naśobhanaṃ cittam utpāditaṃ nivartayatv enam iti | sa taṃ śrāmaṇerakam idam avocat* putra apāyā hy ete naśobhanaṃ cittam utpāditaṃ nivartaya iti | sa gāthāṃ bhāṣate ||

dūrībhūtam idaṃ cittaṃ na śaknomi nivartituṃ |
ihasthasyaiva me yasmāt pāṇibhyāṃ syandate jalam iti ||

sa taṃ nāgaṃ tasmāt sthānāc cyāvayitvā tatraivopapannaḥ tatra bhikṣavas tena nāgakumāreṇa śraddhā pratilabdhā || ||

buddho bhagavāñ cchrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme | yāvad anyatamo tīrthyo jetavanaṃ gataḥ tatra tena dṛṣṭā śobhanā āsanaprajñaptiḥ kṛtā praṇītaṃ cānnapānam upānvāhṛtam* sa saṃlakṣayati śobhanaḥ śramaṇaśākyaputrīyāṇām āmiṣasaṃbhogo 'smākan tu śobhano dharmasaṃbhogaḥ tad eṣāṃ madhye pravrajāmīti | iha me āmiṣasaṃbhogas tatra dharmasaṃbhoga iti | sa bhikṣos sakāśam upasaṃkrānta ārya icchāmi pravrajituṃ | sa tena pravrājitopasaṃpāditaḥ |

tīrthyānāṃ poṣadhaś cāturdaśiko bhikṣūṇāṃ ca pāṃcadaśikaḥ sa caturdaśyāṃ tīrthikānām antike poṣadhaṃ pratyanubhavati paṃcadaśyāṃ bhikṣūṇāṃ |

yāvad apareṇa samayena ūnarātrīpatitaṃ bhikṣūṇām api cāturdaśikaḥ poṣadho jātaḥ tasya saṃśaya utpannaḥ kiṃ tatra gacchāmi āhosvid ihaiva poṣadhaṃ pratyanubhavāmīti | tasya buddhir utpannā | amī śramaṇāś śākyaputrīyāḥ sūratās sukhasaṃvāsāḥ mama sabrahmacāriṇo duḥśīlo duḥkhasaṃvāsāḥ sacen na gamiṣyāmi sthānam etad vidyate yac chalākā me pātayiṣyanti phalakaṃ saṃparivartayiṣyanti khoraṃ nikubjayiṣyanti sabrahmacārimadhyād uddhariṣyantīti sa tīrthyānāṃ madhye gataḥ

yāvad upadhivāriko vṛddhānte sthitaḥ bhikṣūṃ samanuyuṃkte | taṃ na paśyati | sa praṣṭum ārabdhaḥ āyuṣmanta evaṃnāmā kaścid bhikṣur āgataḥ chando vāsyānītaḥ te kathayanti nāstīti | uktaṃ bhagavatā | caturdiśaṃ vyavalokya poṣadhaḥ kartavya iti | tair bhikṣubhiś caturdiśaṃ vyavalokya poṣadhaḥ kṛtaḥ

tataḥ paścād dvitīye divase sa bhikṣur āgataḥ sa bhikṣubhir uktaḥ āyuṣmaṃ kutas tvam āgataḥ sa kathayati sabrahmacāriṇām antikāt* ke tava sabrahmacāriṇaḥ tīrthyāḥ mama yuṣmākam antike āmiṣasaṃbhogas teṣām antike dharmasaṃbhoga iti || etat prakaraṇaṃ bhikṣavo bhagavata (Pravr-v IV 30) ārocayanti | tatra bhagavān bhikṣūn āmantrayate sma | tīrthikāvakrāntako 'yaṃ pudgalo nāśayata yūyaṃ bhikṣavas tīrthikāvakrāntakaṃ pudgalam asmād dharmavinayād aprarohaṇadharmā bhikṣavas tīrthikāvakrāntakaḥ pudgalo 'smin dharmavinaye | tasmāt tarhi bhikṣavo yasya kasyacit pravrajyāpekṣa upasaṃkrāmati sa tena praṣṭavyo māsi tīrthikāvakrāntaka iti apṛṣṭvā pravrājayati sātisāro bhavati || ||

āyuṣmān upālī buddhaṃ bhagavantaṃ pṛcchati yad uktaṃ bhadanta bhagavatā tīrthikāvakrāntakaḥ pudgalo nāśanārha iti | kiyatā bhadanta tīrthikāvakrāntakaḥ (50r = GBM 6.700) pudgalo nāśanārhaḥ yataś copāliṃ tīrthya imaṃ dhvajaṃ dhārayati tāṃ ca dṛṣṭiṃ rocayate | tatra cāruṇam udgamayati iyatā tīrthikāvakrāntakaḥ pudgalo nāśanārhaḥ || ||

śrāvastyān nidānam* || śrāvastyām anyatamo gṛhapatis tena sadṛśāt kulāt kaḍatram ānītaṃ sa tayā rdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ putro jātaḥ sa patnīm āmantrayate | bhadre jāto 'smākaṃ ṛṇaharo dhanaharaḥ gacchāmy ahaṃ paṇyam ādāya deśāntaraṃ | sā kathayaty āryaputra evaṃ kuru |

sa paṇyam ādāya deśāntaraṃ gataḥ tatraivānayena vyasanam āpannaḥ tayāpy asau putro jñātibalena hastabalena āpāyito poṣitaḥ saṃvardhitaḥ so 'pareṇa samayena vayasyakena sārdham anyatamasya gṛhasamīpe gacchati | tasmiṃ gṛhe dārikāvatiṣṭhati tayā tasyopari sragdāmaṃ kṣiptaṃ | tena sā dṛṣṭā

vayasyakenābhihitaḥ vayasya mā tvam asmiṃ gṛhe kṛtasaṃketaḥ sa kathayaty āma kṛtasaṃketo 'haṃ | sa kathayati vayasya viṣamam etad gṛhaṃ mā pravekṣyasi mā anayena vyasanam āpatsyāma iti | sa tena sakalaṃ divasaṃ bhrāmayitvā mātus sakāśaṃ nītaḥ amba ayaṃ te putro amuṣmiṃ gṛhe kṛtasaṃketaḥ mayā kṛtsnaṃ divasaṃ rakṣitas tvam idānīṃ rātriṃ rakṣasva viṣamaṃ tad gṛhaṃ mā pravekṣyati mā anayena vyasanam āpatsyata iti | sā kathayati putra śobhanaṃ te kṛtaṃ yad asmākam ārocitam*

tayā tasya avavarake śayyā prajñaptā | dvau karparakau praveśitau pānīyaṃ ca mṛttikā ca tasminn avavarake praveśayitvā ātmano dvāre khaṭvā prajñapayitvā śayitā | sa kathayati amba dvāraṃ dehi | putra kasyārthe | prasrāvaṃ kariṣyāmi | sā kathayati putra atraiva mayā karparakaḥ praveśitas tatra prasrāvaṃ kuru | sa muhūrtaṃ sthitvā kathayati | amba dvāraṃ prayaccha | kasyārthe | uccārabhūmiṃ gamiṣyāmi | sā kathayati putra atraiva mayā karparako mṛttikā pānīyaṃ ca praveśitam atraivoccāraṃ kuru | sa punar api muhūrtaṃ sthitvā kathayati amba dvāram anuprayaccha | sā kathayati putra kim ahaṃ na jāne yatra tvaṃ gantukāmaḥ na śakyaṃ mayā dvāraṃ dātuṃ | amba ahaṃ te praghātayiṣye | sā kathayati putra śreyo 'haṃ mṛtikā na tv evāhaṃ putravadhaṃ paśyāmi | kāmāṃ khalu pratisevamānasya nāsti kiṃcit pāpakaṃ karmākaraṇīyam (Pravr-v IV 31) iti | tena nirghṛṇahṛdayena tyaktaparalokena utkośam asiṃ kṛtvā tasyā utkṛttamūlaṃ śiraḥ kṛtvā pṛthivyāṃ nipātitaṃ | sa tāṃ praghātya gataḥ pāpakārī satvo vepate sa tayā dārikayābhihita āryaputra mā bhair nāsty atra kaścid dārikādvitīyā | sa saṃlakṣayaty ārocayiṣyāmy asyāḥ priyo bhaviṣyāmi | sa kathayati bhadre mayā tvadarthe mātā praghātitā | sā kathayati | kiṃ dhātrī āhosvij janitrī | sa kathayati janitrī |

sā saṃlakṣayati yo nāma guṇānām anabhijño bhūtvā mātaraṃ praghātayati yadā mamāntike prakopaṃ janayiṣyati kā me samavasthā bhaviṣyati | sā kathayaty āryaputra tiṣṭha tāvad uparimaṃ talakam abhiruhyāgacchāmi (50v = GBM 6.701) sa kathayaty evaṃ kuru | tayā uparimaṃ talakam adhiruhya coraś cora iti śabdaḥ kṛtaḥ sa bhīto bhayena niṣpalāyitaḥ ātmīyaṃ gṛhaṃ gatvā dvāramūle 'siṃ prakṣipya ayaṃ sa cora mātaraṃ me praghātya niṣpalāyita iti | sa tāṃ mātaraṃ satkārya gataḥ

pāpakarmakārī satvo dhṛtiṃ na labhate sa tāni tāni tīrthāni tapovanāni gatvā papraccha | bhavantaḥ kiṃ karma kriyeta yena pāpakaṃ karma kṣayaṃ gacchet* tatra kaścit kathayati agniṃ praviśa | kaścit kathayati prapāte prapata | kaścit kathayaty udake | kaścit kathayati rajjvāvabaddhvā mriyeti sarve te maraṇopāyaṃ darśayanti | na ca kaścin niḥsaraṇopāyaṃ |

so 'pareṇa samayena jetavanaṃ gataḥ sa tatra paśyati bhikṣuṃ svādhyāyaṃ kurvantaṃ |

yasya pāpakṛtaṃ karma kuśalena pithīyate | so 'sminn ābhāsate loke mukto 'bhrād iva candramā iti |

sa saṃlakṣayati || śakyaṃ pāpakarma pithātuṃ no tu kṣapayituṃ eṣāṃ madhye pravrajāmi kṣapayiṣyāmīti | sa bhikṣos sakāśam upasaṃkrāntaḥ ārya pravrajitum icchāmi | sa tena pravrājita upasaṃpādita | so 'tyartham ārabdhavīryas paṭhitum ārabdhaḥ

tena paṭhatā svādhyāyatā trīṇi piṭakāny adhītāni tṛpiṭas saṃvṛttaḥ dhārmakathiko yuktamuktapratibhānaḥ sa bhikṣubhir uktaḥ āyuṣmaṃ kiṃ tvam anena vīryeṇa prārthayase | sa kathayati pāpaṃ karma kṣapayāmi | kiṃ tvayā pāpaṃ karma kṛtaṃ | mātā praghātitā | kiṃ dhātrī āhosvij jananī | sa kathayati jananī | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | tatra bhagavān bhikṣūn āmantrayate sma | nāśayata yūyaṃ bhikṣavo mātṛghātakaṃ pudgalam asmād dharmavinayāt* aprarohaṇadharmā bhikṣavo mātṛghātakaḥ pudgalo 'smin dharmavinaye | tasmāt tarhi bhikṣavaḥ yasya kasyacit pravrajyāpekṣa upasaṃkrāmati sa tena praṣṭavyo māsi mātṛghātaka iti | apṛṣṭvā pravrājayati sātisāro bhavati ||

sa saṃlakṣayati kim idānīm avapravrajiṣyāmi pratyantaṃ gacchāmīti | tena pratyantaṃ gatvānyatamo gṛhapatir anvāvartitaḥ tenābhiprasannena (Pravr-v IV 32) tam uddiśya vihāraḥ kārita iti | sa nānādigdeśanivāsibhir bhikṣubhir āvāsitaḥ tasya cāvavādena prabhūtair arhatvaṃ sākṣātkṛtam* ||

so 'pareṇa samayena glānas saṃvṛttaḥ sa mūlagaṇḍapatrapuṣpaphalabhaiṣajyair upasthīyamāno hīyata eva | tena sārdhaṃvihāriṇo uktāḥ | āyuṣmanto jentākaṃ me uddiśya kuruta | tais tam uddiśya jentākaḥ kṛtaḥ ||

sarve kṣayāntā nicayāḥ patanāntās samucchrayāḥ saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam iti ||

cyutaḥ kālagataḥ avīcau mahānarake upapannaḥ

tasya sārdhaṃvihārī arhāṃ samanvāhartuṃ pravṛttaḥ kutra me upādhyāya upapanna iti | sa devāṃ vyavalokayitum ārabdho na paśyati manuṣyāṃs tiryaṃca pretāṃs tatrāpi na paśyati |

yāvan narakāṃ vyavalokayitum ārabdho paśyaty avīcau mahānarake upapannaḥ sa saṃlakṣayaty upādhyāyaś śīlavān bahuśruto dharmeṇa parṣadā saṃgṛhītā | kiṃ tena karma kṛtaṃ yenāvīcau mahānarake (51r = GBM 6.702) upapanna iti sa samanvāhartuṃ pravṛtto yāvat paśyati mātṛghātaka iti |

so 'py āvīcikai raśmibhis spṛṣṭaḥ sa kathayati atitīkṣṇo 'yaṃ jentāke 'gnisantāpa iti | tato narakapālena mudgareṇa śirasi prahāraṃ datvā ukto mandabhāgya kutas te 'tra jentāko 'vīcir ayaṃ mahānarakaḥ | sa mudgarābhihataḥ kuśalacittaḥ kālagataś cāturmahārājakāyikeṣu deveṣūpapannaḥ |

dharmatā khalu devaputrasya vā devakanyāyā vā aciropapannasya trīṇi cittāny utpadyante | kutaś cyutaḥ kutropapannaḥ kena karmaṇeti sa paśyati narakebhyaś cyuta cāturmahārājikeṣu deveṣūpapannaḥ saṃghe jentākasnātraṃ kṛtvety

atha narakapūrviṇo devaputrasyaitad abhavan na mama pratirūpaṃ syād yad ahaṃ paryuṣitaparivāso bhagavantaṃ darśanāyopasaṃkrameyaṃ yanv aham aparyuṣitaparivāsa eva bhagavantaṃ darśanāyopasaṃkrameyam iti |

atha narakapūrvī devaputraś calavimalakuṇḍaladharo hārārdhahāravibhūṣitagātro divyānām utpalapadmakumudapuṇḍarīkamāndārakāṇāṃ puṣpāṇām utsaṃgaṃ pūrayitvā atikrāntavarṇo atikrāntāyāṃ rātryāṃ yena bhagavāṃs tenopasaṃkrāntaḥ upasaṃkramya bhagavantaṃ puṣpair avakīrya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ apīdānīṃ narakapūrviṇo devaputrasyānubhāvena sarvā kūṭāgāraśālā udāreṇāvabhāsena sphuṭābhūt* |

Pravr-v IV 33

tato bhagavatā narakapūrviṇo devaputrasyāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā narakapūrviṇā devaputreṇa tasminn evāsane niṣaṇṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtaṃ |

sa dṛṣṭasatyas trir udānam udānayati | idam asmākaṃ bhadanta na mātrā kṛtaṃ na pitrā na rājñā na devatābhir na pūrvapretair na śramaṇabrāhmaṇair neṣṭena svajanabandhuvargeṇa yad bhagavatāsmākaṃ kṛtam ucchoṣitā rudhirāsrusamudrā laṃghitā asthiparvatā pihitāny apāyadvārāṇi vivṛtāni svargamokṣadvārāṇi uddhṛto narakatiryakpretebhyaḥ pādaḥ pratiṣṭhāpito devamanuṣyeṣv

āha ca ||

tavānubhāvāt pihitas sughoro hy apāyamārgo bahudoṣayuktaḥ apāvṛtā svargagatis supuṇyā nirvāṇamārgaś ca mayopalabdhaḥ tvadāśrayāc cāptaṃ apetadoṣaṃ mayādya śuddhaṃ suviśuddha cakṣuḥ

prāptaṃ ca śāntaṃ padam āryakāntaṃ tīrṇaś ca duḥkhārṇavapāram asmi |
jagati daityanarāmarapūjitaṃ vigatajanmajarāmaraṇāmayaṃ |
bhavasahasrasudurlabhadarśanaṃ saphalam adya mune tava darśanam* ||

avanamya tataḥ pralambahāraś caraṇau dvāv abhivandya jātaharṣaḥ praṇipatya ca dakṣiṇaṃ jitāriṃ suralokābhimukho divaṃ jagāma |

atha narakapūrvī devaputro vaṇig iva labdhalābhaḥ sasyasampanna iva kārṣakaḥ śūra iva vijitasaṃgrāmaḥ sarvarogaparimukta ivāturo yayā vibhūtyā bhagavatsakāśam āgataḥ tayaiva vibhūtyā svabhavanaṃ gataḥ

tasya sārdhaṃvihārī saṃghasthaviro 'rhaṃ bhaktāgre niṣaṇṇo 'nyaś cāsya sārdhaṃvihārī (51v = GBM 6.703) saṃghe pānīyaṃ cārayati | yāvat tena saṃghasthavireṇa pānīyaṃ kāṃsikāyāṃ gṛhṇatā aṅgulyagreṇa spṛṣṭam atiśītalaṃ | sa saṃlakṣayati vayan nāma īdṛśaṃ pānīyaṃ pibāma upādhyāyo 'py avīcau mahānarake kvathitaṃ tāmrarasaṃ pāsyatīti | so 'vīciṃ mahānarakaṃ vyavalokayitum ārabdho na paśyati

tiraśca pretāṃś ca manuṣyāṃ anyāṃś ca narakāṃs teṣv api na paśyati yāvad devāṃ vyavalokayitum ārabdhaḥ paśyati cāturmahārājikeṣu deveṣūpapannaḥ devabhūtena ca bhagavato 'ntike satyadarśanaṃ kṛtaṃ deveṣūccāvatiṣṭhantaṃ | sa smitapūrvaṃgamo bhagavati labdhaprasāda udānam udānayam* | aho buddha | aho dharma aho saṃgha : aho dharmasya svākhyātatā yatredānīm evaṃvidhā api pāpakāriṇo vinipātaṃ gatāḥ evaṃvidhaṃ guṇagaṇam adhigacchantīti |

Pravr-v IV 34

sa tena samānopādhyāyena hṛṣṭatuṣṭapramudito dṛṣṭaḥ uktaś ca āyuṣman kiṃ tvaṃ parituṣṭo 'sy upādhyāyaḥ kālagato 'haṃ saṃghasthaviro jāta iti | sa kathayaty āyuṣman na kālas tāvat te praśnasya vyākaraṇāya | saṃghamadhye me prakṣyasi tatra te kālo bhaviṣyati praśnasya vyākaraṇāyeti |

yāvad apareṇa samayena bhikṣusaṃghe sanniṣaṇṇe sannipatite saṃghasthaviras taṃ samānopādhyāyaṃ pṛcchati | āyuṣman kiṃ tvaṃ tasyāṃ velāyāṃ kathayasīti | sa kathayati tvaṃ mayoktaḥ kiṃ tvaṃ tuṣṭo 'sy upādhyāyaḥ kālagato 'haṃ saṃghasthaviro jāta iti | sa etat prakaraṇaṃ vistareṇa saṃghamadhye tasya nivedayām āsa | so 'py āttamanāttamanā bhikṣavaś ca udānam udānayaṃti | aho buddha aho dharma aho saṃgha | aho dharmasya svākhyātatā | yatredānīm evaṃvidhā api pāpakāriṇo vinipāta gatā evaṃvidhaṃ guṇagaṇam adhigacchantīti || yathā mātṛghātaka evaṃ pitṛghātako vistareṇa vaktavyaḥ || || uddānam* ||

arhadvadhaś ca saṃghaś ca duṣṭacittena śoṇitam* antimāpannakena catvāra utkṣepakena trīṇi ca || ||

buddho bhagavāñ cchrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyāme | yadā bhagavatā rājā bimbisāras satyeṣu pratiṣṭhāpitas sārdham aśītyā devatāsahasrair anekaiś ca māgadhakair brāhmaṇagṛhapatiśatasahasraiḥ tena sve vijite ghaṇṭāvaghoṣaṇaṃ kāritaṃ | na mama vijite cauryaṃ kartavyaṃ yaḥ karoti tam ahaṃ nirviṣayaṃ karomi | svasmāc ca kośakoṣṭhāgārān moṣakaṃ dadāmīti |

yadā ca bhagavatā rājā prasenajit kausalo dahropamena sūtreṇa vinītas tadā tenāpi sve vijite ghaṇṭāvaghoṣaṇaṃ kāritaṃ na mama vijite cauryaṃ kartavyaṃ yaḥ karoti tasya vadho daṇḍaḥ svasmāc ca kośakoṣṭhāgārān moṣakaṃ dadāmīti | tato ye magadhaviṣaye caurā ye ca kausalaviṣaye te sīmāntarikāṃ gatvāvasthitāḥ yo magadhaviṣayāt sārtha āgacchati tam api muṣṇanti | yo 'pi kosalaviṣayāt* |

yāvad apareṇa samayena magadhaviṣayāt sātiyātraḥ sārthaḥ kosalaviṣayaṃ saṃprasthito yadā sīmāntarikāṃ prāptas tadā sa sārthavāhaḥ kathayati | bhavanto 'sau rājā prasenajit kausalo vyāḍo vikrāntaḥ śakto 'smākaṃ moṣaṃ dāpayituṃ (52r = GBM 6.704) kimarthaṃ vayam āyātrikāṇāṃ bhṛtim anuprayacchāma pratinivartantv ata eva eta iti | te taiḥ pratinivartitāḥ avagaṇako 'sau sārthas saṃprasthitaḥ te ca corā bhalin datvāvasthitāḥ tena samākhyātaṃ bhavanto 'vagaṇakaḥ sārtho āgacchati | kim udāsīnā tiṣṭhateti | tatas te taskarāḥ pradhāvitāḥ tatra kecid (Pravr-v IV 35) vaṇijo jīvitād vyavaropitāḥ kecit paṇyaṃ chorayitvā niṣpalāyitāḥ asamanvāhṛtyārhatāṃ jñānadarśanaṃ na pravartate | arhanto 'pi tena sārthena gacchanto jīvitād vyavaropitāḥ

tatra ye vaṇijo niṣpalāyitās te pāṃsunā śiro gātraṃ ca dhūlayitvoddhvastamastakā vikrośanto rājñaḥ prasenajitaḥ kausalasya sakāśaṃ gatāḥ kṛtakarapuṭā vijñapayanti deva tava vijite vayam avaṇijo vyavasthāpitāḥ kiṃ kṛtaṃ | corair muṣitā sma | katarasmin pradeśe | amuṣmin*

rājñā virūḍhakasya senāpater ājñā dattā śīghraṃ moṣakaṃ taskarāṃś cānayeti | sa caturaṅgaṃ balakāyaṃ sannāhya hastikāyaṃ aśvakāyaṃ rathakāyaṃ pattikāyaṃ sannāhya nirgataḥ te 'pi caurā visrabdhavihāriṇaḥ muktasannāhāḥ anyatamasyāṃ sālāṭavyāṃ moṣakaṃ bhājayamānās tiṣṭhanti | te virūḍhakena caturdiśaṃ veṣṭayitvā madhye śaṃkhapaṭahaśabdair vitrāsitāḥ teṣāṃ kecin moṣakaṃ chorayitvā niṣpalāyitāḥ kecit praghātitāḥ ṣaṣṭis tu jīvagrāhaṃ gṛhītā sa tān moṣakaṃ cādāya rājñas sakāśaṃ gato deva amī corāḥ ayaṃ ca moṣaka iti |

tatas te rājñābhihitā bhavanto na yuṣmābhiḥ śrutaṃ rājñā ghaṇṭāvaghoṣaṇaṃ kāritaṃ | na me vijite kenacic cauryaṃ kartavyaṃ | yaḥ karoti tasya vadho daṇḍaḥ svasmāc ca kośakoṣṭhāgārān moṣakaṃ dāsyāmīti | te kathayanti | śrutam* atha kasmād vaṇijo muṣitāḥ deva na jīvāmaḥ kasmāj jīvitād vyavaropitā bhayam upadarśayadbhiḥ kīdṛśaṃ yuṣmābhir bhayam upadarśitam 'pīdānīṃ vas tādṛśaṃ bhayam upadarśayāmi yan na kenacid darśitapūrvaṃ |

tato rājñāmātyānām ājñā dattā gacchantu bhavantas sarvān etāṃ praghātayata | te rathyāvīthīcatvaraśṛṅgāṭakeṣv anuśrāvyamāṇā āghatanaṃ nīyante 'nyatamaś ca coraḥ rathyāsaṃbādhe niṣpalāyito jetavanaṃ bhikṣos sakāśam upasaṃkramya kathayaty ārya pravrajitum icchāmi | sa tena pravrājita upasaṃpāditaḥ te 'pi corāḥ praghātitāḥ

uktaṃ bhagavatā ātmavipattiṃ paravipattiṃ ātmasaṃpattiṃ parasaṃpattiṃ bhikṣavo 'bhīkṣṇaṃ pratyavekṣadhvaṃ tat kasya hetor ātmavipattiḥ bhikṣavaḥ saṃvejanīyaṃ sthānaṃ paravipattiḥ ātmasaṃpattiḥ parasaṃpattiḥ saṃvejanīyaṃ sthānam iti | yāvad apareṇa samayena bhikṣavaḥ śmaśānacārikāṃ caranti | so 'pi tais sārdhaṃ śmaśānacārikāṃ carati | tena te caurā dṛṣṭāḥ praghātitāḥ sāsrukaṇṭho vyavasthitaḥ bhikṣavaḥ kathayanty āyuṣmantaḥ īdṛśo 'py ayaṃ bhadrāśayo navapravrajita iti | sa muktakenaiva kaṇṭhena roditum ārabdhaḥ bhikṣubhir ucyate āyuṣmaṃ kasyārthe (Pravr-v IV 36) tvam evam orāṭikā karoṣīti | sa kathayaty ayaṃ me pitā ayaṃ me bhrātā ayaṃ me pitṛvyo 'yaṃ me mātula iti |

te kathayanty ebhir arhanto jīvitād vyavaropitā mā tvayāpi vyavaropitāḥ sa kathayati vyavaropitāḥ | etat prakaraṇaṃ bhikṣavo bhagavata (52v = GBM 6.705) ārocayanti | bhagavān āha || arhadghātako 'yaṃ bhikṣavaḥ pudgalo nāśayata yūyam arhadghātakaṃ pudgalam asmād dharmavinayād aprarohaṇadharmā arhadghātakaḥ pudgalo 'smin dharmavinaye | tasmāt tarhi bhikṣavo yasya kasyacit pravrajyāpekṣa upasaṃkrāmati sa tena praṣṭavyo māsy arhadghātaka iti apṛṣṭvā pravrājayaty upasaṃpādayati sātisāro bhavati || ||

āyuṣmān upālī buddhaṃ bhagavantaṃ pṛcchati | yena bhadanta pūrvikāyāṃ pravrajyāyāṃ tathāgatasya śrāvakasaṃgho bhinnaḥ sacet sa ākāṃkṣet svākhyāte dharmavinaye pravrajyām upasaṃpadaṃ bhikṣubhāvaṃ | pravrājayitavyo na pravrājayitavyaḥ | na pravrājayitavya upāliṃ | tasmāt tarhi yasya kasyacit pravrajyāpekṣa upasaṃkrāmati sa tena praṣṭavyo māsi saṃghabhedaka ity apṛṣṭvā pravrājayati sātisāro bhavati ||

āyuṣmān upālī buddhaṃ bhagavantaṃ pṛcchati | yena bhadanta tathāgatasyāntike duṣṭacittarudhiram utpāditaṃ sa ākāṃkṣaṃ svākhyāte dharmavinaye pravrajyām upasaṃpadaṃ bhikṣubhāvaṃ | pravrājayitavyo na pravrājayitavyaḥ na pravrājayitavya upāliṃ | tasmāt tarhi yasya kasyacit pravrajyāpekṣa upasaṃkrāmati sa tena praṣṭavyo māsi tathāgatasyāntike duṣṭacittarudhirotpādaka ity apṛṣṭvā pravrājayati sātisāro bhavati | ||

āyuṣmān upālī buddhaṃ bhagavantaṃ pṛcchati | yo bhadanta pūrvikāyāṃ pravrajyāyāṃ caturṇāṃ pārājikānām anyatamānyatamām āpattim āpannaḥ sacet sa ākāṃkṣet svākhyāte dharmavinaye pravrajyām upasaṃpadaṃ bhikṣubhāvaṃ | pravrājayitavyo na pravrājayitavyaḥ na pravrājayitavya upāliṃ || tasmāt tarhi yasya kasyacit pravrajyāpekṣa upasaṃkrāmati sa tena praṣṭavyo māsi caturṇāṃ pārājikānām anyatamānyatamām āpattim āpanna ity apṛṣṭvā pravrājayati upasaṃpādayati vā sātisāro bhavati || ||

buddho bhagavāṃ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme | tatra bhagavān bhikṣūn āmantrayate sma | saced bhikṣavo 'darśanāyotkṣiptakaḥ pudgalo vibhrāntakaḥ punar āgatya brūyāt pravrājayantu mām āyuṣmanto drakṣyāmy āpattim iti | pravrājayitavyaḥ | pravrājayitvā brūyād upasaṃpādayantu mām āyuṣmanto deśayiṣyāmy āpattim ity upasaṃpādayitavyaḥ yady upasampanno brūyān na paśyāmy āpattim iti | sacet saṃghasāmagrīm ārāgayati punar api adarśanāyotkṣiptavyo no ced (Pravr-v IV 37) ārāgayiṣyat* saced upasampannaḥ sūpasampanno durlabho hi pudgalasya svākhyāte dharmavinaye pravrajyopasaṃpad bhikṣubhāvaḥ

yathādarśanāyotkṣiptakaḥ evam apratikarmaṇāyotkṣiptakaḥ || ||

buddho bhagavāṃ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme | ācaritaṃ ṣaḍvargikāṇāṃ yaṃ pravrājayaṃty upasaṃpādayanti vā sa tais sārdhaṃ tāvat saṃvasati yāvan na jānīte duṣṭhulasamudācārā eta iti | yadā tu saṃjānīte tadā prakṛtisthair bhikṣubhis sārdhaṃ prativasati | nānyatra śāstur ājñayā tṛḥkālaṃ darśanāyopasaṃkrāmati |

tatas te saṃjalpaṃ kurvanti | nandopananda ete kālapātrikā jātāpahāriṇo yādṛśā vayaṃ pravrājayāma ete 'paharanti idānīṃ tādṛśaṃ pravrājayāmo yo na kālapātrikair apahriyata iti |

yāvad apareṇa samayena upanandena (53r = GBM 6.706) paribhramatā hastacchinnakaḥ puruṣo dṛṣṭaḥ uktaś ca bhadramukha kimarthaṃ na pravrajasīti | sa kathayaty ārya ko māṃ hastavikalaṃ pravrājayatīti | upanandaḥ kathayati bhadramukha karuṇāprabhāvitaṃ bhagavataś śāsanam ahaṃ te pravrājayāmīti | sa tena pravrājita upasaṃpādito

tato dvau trīn vā divasān āsamudācārikān dharmāṃ śikṣayitvābhihito bhadramukha na mṛgo mṛgaṃ puṣṇāti vistīrṇā śrāvastī svo gocaraḥ pitryo viṣayaḥ piṇḍapātam aṭitvā jīvikāṃ kalpayasveti | sa kathayaty upādhyāya kathaṃ piṇḍapātam aṭāmīti | sa kathayaty etāvattvaṃ na parijñāyate ahaṃ te kathayāmīti | tena tasya rajjvā nivāsanaṃ baddhaṃ kaṇṭakaiś cīvaraṃ prāvṛtaṃ | vāme bāhau pātrapoṇikā nyastā | dakṣiṇe bāhau khakkharako baddhaḥ

tato 'sau śrāvastīṃ gocarāya prasṛto mātṛgrāma urasi prahāraṃ datvā kathayati | ārya kena te pravrajitasya hastau cchinnāv iti | sa kathayaty āgārikasya me cchinnau na pravrajitasya | kena pravrājitaḥ sa kathayaty upādhyāyopanandena |

tāḥ kathayanti taṃ duṣṭhulasamudācāraṃ muktvā ko 'nya evaṃvidhaṃ pravrājayiṣyaty etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavān saṃlakṣayati | yaḥ kaścid ādīnavo bhikṣavaḥ hastacchinnakaṃ pravrājayanti | bhagavān āha | na bhikṣuṇā hastacchinnakaḥ pravrājayitavyaḥ upasaṃpādayitavyo vā bhikṣur hastacchinnakaṃ pravrājayaty upasaṃpādayati sātisāro bhavati ||

yathā hastacchinnaka evaṃ pādacchinnakāḥ aṅgulīphaṇahastakāḥ anoṣṭhā lakṣaṇāhatāḥ kaśāhatāḥ citrāṅgāḥ ativṛddhāś ca na pravrājayitavyāḥ atibālāṃ pravrājayanti te sāṃghikaṃ śayanāsanam uccāraprasrāveṇa nāśayanti | bhagavān āha || te 'pi na pravrājayitavyāḥ

Pravr-v IV 38

khaṃjāṃ pravrājayanti | bhagavān āha || na pravrājayitavyāḥ kāṇḍarīkakāṇakuṇikubjavāmanagalagaṇḍajaḍamūkaphakkabadhirapīṭhasarpiślīpadāṃ pravrājayanti | bhagavān āha | evaṃvidhāpi na pravrājayitavyāḥ pravrājayanti sātisārā bhavanti |

bhikṣavas strīcchinnā bhāracchinnā mārgacchinnā kandalīcchinnakatālamuktakāṃ pravrājayanti bhagavān āha | evaṃvidhā api na pravrājayitavyāḥ pravrājayanti sātisārā bhavanti ||

bhikṣavaḥ kuṣṭhagaṇḍakiṭibhakilāsadadrūkaṇḍūrajatavicarcikākṣayakāsaśvāsaśoṣāpasmārāṭakkarapāṇḍurogagulmabhagandarābhibhūtāṃ pravrājayanti | bhagavān āha [|]| evaṃvidhāpi na pravrājayitavyā pravrājayanti sātisārā bhavanti || || uddānam* ||

hastacchinnāḥ pādacchinnā aṅgulīphaṇahastakāḥ anoṣṭhakāś ca citrāṅgāḥ ativṛddhātibālakāḥ evaṃvidhā hi puruṣāḥ pratikṣiptā maharṣiṇā | ||

ye cānye bahavaḥ proktāḥ khañjastrīvāmanādayaḥ te 'pi na pravrājayitavyā iti samādiṣṭaṃ maharṣiṇā | ||

prāsādikasya pravrajyā pariśuddhasyopasampadā | ākhyātā satyanāmnā vai sambuddhena prajānatā | || ||

Pravrajyāvastu samāptam* || ||