Pāśupatasūtra with Kauṇḍinya's Pañcārthabhāṣya

Header

This file is an html transformation of sa_pAzupatasUtra-comm.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Oliver Hellwig

Contribution: Oliver Hellwig

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from pasupbhu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Pasupatasutra
with Kaundinya's Pancarthabhasya

Based on the edition by R. Anantakrishna Shastri
Trivandrum: The Oriental Manuscripts Library of the University of Travancore, 1940
(Trivandrum Sanskrit Series ; 143)

Input by Oliver Hellwig

Revisions:


Text

Pāśupatasūtra, 1

athātaḥ paśupateḥ pāśupataṃ yogavidhiṃ vyākhyāsyāmaḥ || PS_1.1 ||

* hitārtham akhilaṃ yena sṛṣṭaṃ brahmādikaṃ jagat / praṇamya taṃ paśupatiṃ śirasā sadasaspatim / arthātiśayasampannaṃ jñānātiśayam uttamam / pañcārthaṃ kriyate bhāṣyaṃ kauṇḍinyenānupūrvaśaḥ // PSBh_1.1:1 * āha vakṣyati bhagavān pañcārtham // PSBh_1.1:2
* athāsyādisūtraṃ kim iti // PSBh_1.1:3
* atrocyate athātaḥ paśupateḥ pāśupataṃ yogavidhiṃ vyākhyāsyāmaḥ iti // PSBh_1.1:4
* etat prathamasūtraṃ śāstrādāv uccāryate // PSBh_1.1:5
* tadanantaraṃ padavigrahaḥ kriyate // PSBh_1.1:6
* tadupayoginaṃ yogavidhiṃ vyākhyāsyāma iti // PSBh_1.1:7
* aṣṭapadaṃ sūtram // PSBh_1.1:8
* tatra atha ataḥ iti dve pade naipātike // PSBh_1.1:9
* paśupater ity etat padaṃ parigrahārthenoccāryate // PSBh_1.1:10
* pāśupatam iti taddhitam // PSBh_1.1:11
* yogavidhim iti sāmāsikam // PSBh_1.1:12
* vi āṅ iti dve pade / khyāsyāma ity ākhyātikam // PSBh_1.1:13 * āha kiṃ prayojanaṃ padavigrahaḥ kriyate // PSBh_1.1:14
* tad ucyate arthaprasiddhyartham // PSBh_1.1:15
* kasmād arthāprasiddhiḥ padānām // PSBh_1.1:16
* yasmāt pṛthagarthānīha padāni bhavanti // PSBh_1.1:17
* yasmād evaṃ hy āha // PSBh_1.1:18
* yathā vivṛtagātro' pi śirasi prāvṛto naraḥ / nābhivyaktiṃ vrajaty evaṃ sūtraṃ vigrahavarjitam // PSBh_1.1:19 * evam arthaprasiddhyarthaṃ padavigrahaḥ kriyate // PSBh_1.1:20
* āha uktaḥ padavigrahaḥ prayojanaṃ ca // PSBh_1.1:21
* idaṃ tu vācyam atha śāstrādiḥ kaḥ iti // PSBh_1.1:22
* atrocyate athātaḥ paśupater ity eṣa tāvac chāstrādiḥ // PSBh_1.1:23
* tatra śāstraṃ tantraṃ grantho vidyā ca // PSBh_1.1:24
* granthārthayos tadadhigamopāyatvāt // PSBh_1.1:25
* pārimāṇyam athaśabdādiśivāntaṃ pravacanam // PSBh_1.1:26
* saṃkhyā pañcādhyāyāḥ pañca brahmāṇi adhikaraṇaṃ ca // PSBh_1.1:27
* athaśabdātaḥśabdavyākhyānavacanasnānaśayanādyupadeśāc ca śiṣyācāryayoḥ prasiddhiḥ // PSBh_1.1:28
* kaivalyagatānām api duḥkhitvadarśanāt kāryakāraṇapratyakṣadarśī vipratvād upāyopeyapratyakṣadarśitvāc ca praśnaprativaktā aiśvaryāvasthaś caiva muktatvān mano'manaḥsaṃsthaś ca kāmitvād ataḥ sarvācāryaviśiṣṭo 'yam ācārya iti // PSBh_1.1:29
* tathā brāhmaṇagrahaṇāt strīpratiṣedhād indriyajayopadeśāc ca uktaṃ hi / bādhiryam āndhyam aghratvaṃ mūkatā jaḍatā tathā / unmādaḥ kauṇyaṃ kuṣṭhitvaṃ klaibyaṃ gudāvartapaṅgutā // PSBh_1.1:30 * ādirahitaḥ paṭvindriyo brāhmaṇaḥ śiṣyaḥ // PSBh_1.1:31
* sa cānyaviśiṣṭo 'yaṃ śiṣya iti // PSBh_1.1:32
* tathā devādibhyaś ca krīḍādharmitvāt krīḍānimittā īśvarapravṛttiḥ // PSBh_1.1:33
* anugrahārthā cācāryasya pravacanavaktṛtve pravṛttiḥ // PSBh_1.1:34
* tathā bhajanacodanaprasādaśivatvalipsopadeśād duḥkhāntārthinaḥ śiṣyasyehopasadanapravṛttiḥ // PSBh_1.1:35
* na tu dharmārthakāmakaivalyārthātreti // PSBh_1.1:36
* tathā kāmitvād indrakauśikādibhyaś cācāryo divyo niratiśayakrīḍaiśvaryasvābhāvyād ity arthaḥ // PSBh_1.1:37
* codanopasadanasaṃskāravaśyādiduḥkhair abhibhūtatvāc cādivyā indrakauśikādyāḥ śiṣyā iti // PSBh_1.1:38
* tathā śiṣṭaprāmāṇyāt kāmitvād ajātatvāc ca manuṣyarūpī bhagavān brāhmaṇakāyam āsthāya kāyāvataraṇe avatīrṇa iti // PSBh_1.1:39 * tathā padbhyām ujjayinīṃ prāptaḥ / kasmāt / śiṣṭaprāmāṇat cihnadarśanaśravaṇāc ca / atyāśramaprasiddhaṃ liṅgamāsthāya pravacanam uktavān bhasmasnānaśayanānusnānanirmālyaikavāsograhaṇād adhikaraṇaprasiddhyarthaṃ ca svaśāstrokte āyatane śiṣyasambandhārthaṃ śucau deśe bhasmavedyāmuṣitaḥ / ato rudrapracoditaḥ kuśikabhagavān abhyāgatyācārye paripūrṇaparitṛptyādyutkarṣalakṣaṇāni viparītāni cātmani dṛṣṭvā pādāv upasaṃgṛhya nyāyena jātiṃ gotraṃ śrutam anṛṇatvaṃ ca nivedayitvā kṛtakṣaṇam ācāryaṃ kāle vaidyavad avasthitam āturavad avasthitaḥ śiṣyaḥ pṛṣṭavān bhagavan kim eteṣām ādhyātmikādhibhautikādhidaivikānāṃ sarvaduḥkhānām aikāntiko 'tyantiko vyapoho 'sty uta neti / athoktaparigrahādhikāralipsāsu parāpadeśenopadeśe sacchiṣyasādhakapāṭhaprasiddhyarthaṃ kāraṇapadārthādhigamārthaṃ cātmani parāpadeśaṃ kṛtvā bhagavān evoktavān atheti / atra pūrvaprakṛtāpekṣāyām athaśabdaḥ / katham / śiṣyeṇodīritaṃ pūrvaṃ praśnam apekṣyoktavān atheti / evam ayam athaśabdaḥ pṛṣṭaprativacanārtho 'sti / sa duḥkhānta ity arthaḥ / āha kiṃ parīkṣitāya śiṣyāya duḥkhāntaḥ pratijñātaḥ utāparīkṣitāyeti / ucyate parīkṣitāya / yasmād āha iti / atra ataḥśabdaḥ śiṣyaguṇavacane / yasmād ayaṃ brahmāvartadeśajaḥ kulajaḥ paṭvindriyo vividiṣādisampannaḥ śiṣyaḥ / pūrvaṃ cātrārthato 'taḥ śabdo draṣṭavyaḥ / atha sa duḥkhāntaḥ kutaḥ prāpyate kena vābhyupāyeneti / tad ucyate paśupateḥ / prasādād iti vākyaśeṣaḥ / atra paśūnāṃ patiḥ // PSBh_1.1:40 * paśupatiḥ / atra paśavo nāma siddheśvaravarjaṃ sarve cetanāvantaḥ / kāryakaraṇāñjanā nirañjanāś ca paśavaḥ / āha kiṃ teṣāṃ paśutvam / ucyate anaiśvaryaṃ bandhaḥ / kāraṇaśaktisannirodhalakṣaṇam asvātantryam anaiśvaryaṃ bandho 'nāḍiḥ / bandhaguṇa ity upacaryate / tat kathaṃlakṣaṇam iti cet / tad ucyate paśyanāt pāśanāc ca paśavaḥ / tatra pāśā nāma kāryakaraṇākhyāḥ kalāḥ / tāś ca kalā upariṣṭād vakṣyāmaḥ / tābhiḥ pāśitāḥ baddhāḥ saṃniruddhāḥ śabdādiviṣayaparavaśāś ca bhūtvāvatiṣṭhante ity ato 'vagamyate 'svātantryam anaiśvaryaṃ bandhaḥ / kāryakaraṇarahitasya paśutvaṃ nivartata iti cet / tad ucyate saṃhṛtānām api punaḥ punaḥ saṃbandhagrahaṇāc chāstre / kiṃ cānyat / paśyanāc ca paśavaḥ / yasmād vibhutve 'pi citsamavetatve 'pi ca śarīramātram eva paśyanty upalabhanti ca na bahirddhāni / kāryakaraṇarahitāś ca na kāryakaraṇaṃ pratipadyate tyajanti vā / dharmādharmaprakāśadeśakālacodanādyapekṣitatvāc ca / ataḥ suṣṭhūktaṃ paśyanāt pāśanāc ca paśavaḥ / yasmād uktaṃ sāṃkhyayogena ye muktāḥ sāṃkhyayogeśvarāś ca ye / brahmādayas tiryagantāḥ sarve te paśavaḥ smṛtāḥ // PSBh_1.1:41 * patiḥ kasmāt / āpti pāti ca tān paśūn ity ataḥ patir bhavati / tān kenāpnoti kena rakṣati / tato vibhuśaktyā / yasmāt tatrāpi śaktim asyānantāṃ nātivartante / vipratvāc cāsyānantā jñānaśaktiḥ aparimitā / tayā aparimitayā aparimitān eva pratyakṣān paśūn āpnotīti patiḥ / tathā pālayatīti prabhuśaktiḥ / kasmāt / tacchandāt teṣāṃ pravṛttinivṛttiḥ sthitir iṣṭāniṣṭasthānaśarīrendriyaviṣayādiprāptir bhavati / tatparidṛṣṭānāṃ tatpracoditānāṃ cety arthaḥ / evaṃ // PSBh_1.1:42 * paśupater iti kāryakāraṇayoḥ prasādasya coddeśaḥ / tasmāt prasādāt sa duḥkhāntaḥ prāpyate / na tu jñānavairāgyadharmaiśvāryatyāgamātrād ity arthaḥ / āha kutrasthasya kadā kīdṛśasya vā sa bhagavān prasīdatīti / ucyate yadānena tu tat prāptaṃ bhavati / āha kiṃ tad iti / ucyate pāśupatam atra paśupatinoktaṃ parigṛhītaṃ paśupatim adhikṛtya cārabhyata iti pāśupatam / yathā vaiṣṇavaṃ mānasam iti / kiṃ tad iti / ucyate yogam / atrātmeśvarasaṃyogo yogaḥ / sa punaḥ puruṣasyādhyayanādinaimittikatvād anyatarakarmajaḥ sthāṇuśyenavat / codanādhyayanādivacanād meṣavad ubhayakarmajaḥ / yasmāt sati vibhutve anadhikārakṛtatvād viyogasya / viyuktasyaiva ca saṃyoga upadiśyate / viṣayaraktaviraktavat kriyāyoge / iha tu samādhilakṣaṇe yoge saṃniyama iti / āha kiṃ parijñānamātrād eva tadyogaḥ prāpyate / ucyate / yasmād āha tatprāptau vidhiṃ vyākhyāsyāmaḥ / atra yogasya vidhiḥ yogavidhir iti ṣaṣṭhītatpuruṣasamāsaḥ / atra sūkṣmasthūlasabāhyābhyantarasalakṣaṇavilakṣaṇakriyāsu vidhisaṃjñā yajñavidhivat / na tu senāvanādivat / kasmāt / kriyāṇāṃ kṣaṇikānāṃ samudāyāsambhavāt / yady evaṃ vidhiḥ kasmāt / vidhāyakatvād vidhiḥ / upāyopeyabhāvāc ca / vidhim iti karma / eva saduḥkhāntaḥ kāryaṃ kāraṇaṃ yogo vidhir iti pañcaiva padārthāḥ samāsata uddiṣṭāḥ / te vyākhyeyāḥ / vyākhyānam eteṣāṃ vistaravibhāgaviśeṣopasaṃhāranigamanāni / tasmād anyad vyākhyeyam anyad vyākhyānam / yasmād āha vyākhyāsyāmaḥ / atra viḥ vistare vibhāge viśeṣe ca bhavati / tatra vistara iti pratyakṣānu // PSBh_1.1:43 * mānāptavacanam iti pramāṇāny abhidhīyante / tatra pratyakṣaṃ dvividham indriyapratyakṣam ātmapratyakṣaṃ ca / indriyapratyakṣam indriyārthāḥ śabdasparśarūparasagandhaghaṭāhāḥ vyākhyānatāpamūtrapurīṣamāṃsalavaṇaprāṇāyāmaiḥ siddham / ātmapratyakṣaṃ tadupahārakṛtsnatapoduḥkhāntādi vacanāt siddham / yathā prasthena mito vrīhiḥ prasthaḥ / paramārthatas tv indriyārthasambandhavyañjakasāmagryaṃ dharmādharmaprakāśadeśakālacodanādyanugṛhītaṃ sat pramāṇam utpadyate / ātmapratyakṣaṃ tu cittāntaḥkaraṇasambandhasāmagryam / anumānam api pratyakṣapūrvakaṃ cittātmāntaḥkaraṇasambandhasāmagryaṃ ca dharmādharmaprakāśadeśakālacodanādismṛtihetukam utpattyanugrahatirobhāvakālādi / taiś cottarasṛṣṭikartṛtvam anumīyate kāraṇasya / ato notsūtram / tac ca dvividhaṃ dṛṣṭaṃ sāmānyatodṛṣṭaṃ ca / tatra dṛṣṭam api dvividhaṃ pūrvavaccheṣavac ca / tatra pūrvadṛṣṭo 'yaṃ ṣaḍaṅgulīyakaḥ sa eveti pūrvavat / viṣāṇādimātradarśanād gaur iti śeṣavat / sāmānyatodṛṣṭam apīha gatipūrvikāṃ deśāntaraprāptiṃ dṛṣṭvā cāsyādityādigatiprasiddhiḥ / traikālye 'py arthādhigame nimittaṃ pramāṇam / āgamo nāma ā maheśvarād gurupāramparyāgataṃ śāstram / āgamo 'laukikādivyavahārahetur ācakṣitaḥ smṛtaḥ / rudraḥ provāca vacanāt siddhiḥ / eṣv evopamānārthāpattisambhavābhāvaitihyapratibhādīnāṃ vyākhyāyamānānām antarbhāvaḥ / evam etāni trīṇi pramāṇāni / pramāpayitā bhagavāṃś codakaḥ / pramātā puruṣaḥ / prameyāḥ kāryakāraṇādayaḥ pañca padārthāḥ / pramitiḥ saṃvit / saṃvit saṃcintanaṃ sambodho vidyābhivyaktir ity arthaḥ / uddeśanirdeśādhigamāc ca vir vistare bhavati / vibhāgo nāma padapadārthasūtraprakaraṇādhyāyādyasaṃkaraḥ / viśeṣo // PSBh_1.1:44 * nāma sādhyasādhanavyatirekaḥ / āṅ iti vyākhyāmaryādāyāṃ bhavati / padāt padaṃ sūtrāt sūtraṃ prakaraṇāt prakaraṇam adhyāyād adhyāyam ā bodhād ā parisamāpter iti maryādāvasthasyaiva ca vakṣyāmaḥ / khyā prakathane / pratītāpratītābhiḥ saṃjñābhiḥ vedādivihitābhivyatirekeṇa ca vyākhyāsyāmaḥ / syā ity eṣye kāle / yāvad ayam ācāryo gṛhasthādibhyo 'bhyāgataṃ pūrvam ataḥśabdāt parīkṣitaṃ brāhmaṇaṃ vratopavāsādyaṃ mahādevasya dakṣiṇasyāṃ mūrtai sadyojātādisaṃskṛtena bhasmanā saṃskaroti utpattiliṅgavyāvṛttiṃ kṛtvā mantraśrāvaṇaṃ ca karoti tāvad eṣyaḥ kālaḥ kriyate / ma iti pratijñāyāṃ bhavati / utthānādigaṇe samyagvvāvasthitasya vyākhyeyavyākhyānayor bhagavān eva kramaśo vaktā / sthūlopāyapūrvakatvāt sūkṣmavidheyādhigamasya pūrvāśramaniyamapratiṣedhārtham atyāśramayamaniyamaprasiddhyarthaṃ ca vidhiḥ prathamaṃ vyākhyāyate / ity atrāyaṃ padārthopanyāsaḥ parisamāpta iti // PSBh_1.1:45 * atrāha pratipannāṃśo yathāvidhi prathamaṃ vyākhyāyate / idam idānīṃ cintyam / athāsya kaś cādiḥ kiṃ madhyaṃ ko 'ntaḥ katyaṅgo vā vidhir iti / tad ucyate bhasmanādyo nindāmadhyo mūḍhāntaś ca vidhiḥ / sa ca tryaṅgo dānayajanatapoṅga iti / tat katham avagamyate yasmād idam ārabhyate // PSBh_1.1:46

bhasmanā triṣavaṇaṃ snāyīta || PS_1.2 ||

* atra bhasma vāmadravyaṃ yad agnīndhanasaṃyogān niṣpannam // PSBh_1.2:1

* tat parakṛtaṃ pārthivaṃ bhuktaṃ dīptimat // PSBh_1.2:2

* grāmādibhyo bhaikṣyavad bhasmārjanaṃ kartavyam // PSBh_1.2:3

* snānaśayanānusnānakṛtyabandhutvān niṣparigrahatvād ahiṃsakatvād utkṛṣṭam eva śuci prabhūtaṃ grāhyaṃ sādhanatvāt // PSBh_1.2:4

* alābhe svalpam api grāhyam // PSBh_1.2:5

* ādhāro 'py alābucarmavastrādir atra prasiddhaḥ // PSBh_1.2:6

* āha kiṃ tena bhasmanā kartavyam // PSBh_1.2:7

* tad ucyate bhasmaneti tṛtīyā karaṇārthe kartuḥ kriyām ādiśati yathā vāśyā takṣaṇaṃ buddhyā pidhānam // PSBh_1.2:8

* āha atha kasmin kāle sā kriyā kartavyeti // PSBh_1.2:9

* triṣavaṇam iti // PSBh_1.2:10

* dviguḥ samāsaḥ // PSBh_1.2:11

* trīṇīti saṃkhyā // PSBh_1.2:12

* savanam iti kālanirdeśaḥ // PSBh_1.2:13

* pūrvasaṃdhyā madhyāhnasaṃdhyā aparasaṃdhyeti saṃdhyātrayam // PSBh_1.2:14

* triṣavaṇaṃ trisaṃdhyaṃ trikālam ity arthaḥ // PSBh_1.2:15

* āha triṣavaṇaṃ kim anena kartavyam // PSBh_1.2:16

* tad ucyate snāyīta // PSBh_1.2:17

* atra snānaṃ śaucakāryeṇa śarīreṣv āgantukānāṃ snehatvaglepamalagandhādīnāṃ bhasmanāpakarṣaṇaṃ kartavyam // PSBh_1.2:18

* snānaṃ tu bhasmadravyagātrasaṃyojanam // PSBh_1.2:19

* paramārthatas tu snānādi puṇyaphalasaṃyogadharmātmavacanād ātmaśaucam evaitat // PSBh_1.2:20

* kevalaṃ snānādyakaluṣāpahatapāpmādivacanāt kāryakaraṇavyapadeśenātmaśaucaṃ vyākhyāyate // PSBh_1.2:21

* ita ity etad ājñāyāṃ niyoge ca // PSBh_1.2:22

* niyogatvān nigataṃ niyatatvān nigama ity arthaḥ // PSBh_1.2:23

* kasmāt // PSBh_1.2:24

* pratitantrasiddhatvād ahiṃsakatvān niḥśreyasahetutvāc ca // PSBh_1.2:25

* bhasmanā sneyaṃ na cādbhir viparītatvād ity arthaḥ // PSBh_1.2:26

* kiṃ snānam evaivaṃ bhasmanā kartavyam // PSBh_1.2:27

* ucyate // PSBh_1.2:28

* yasmād āha // PSBh_1.2:29

bhasmani śayīta || PS_1.3 ||

* atra bhasma tad eva // PSBh_1.3:1

* niruktam asya pūrvoktam // PSBh_1.3:2

* bhasmani ity aupaśleṣikaṃ saṃnidhānam // PSBh_1.3:3

* śaya ity upaśamasya viśrāmasyākhyā // PSBh_1.3:4

* ita ity etad ājñāyāṃ niyoge ca // PSBh_1.3:5

* bhasmany eva rātrau svaptavyaṃ nānyatrety arthaḥ // PSBh_1.3:6

* uktaṃ hi / yathā mṛgā mṛtyubhayasya bhītā udvignavāsā na labhanti nidrām / evaṃ yatir dhyānaparo mahātmā saṃsārabhīto na labheta nidrām // PSBh_1.3:7 * kiṃ ca viśeṣārthitvāt // PSBh_1.3:8
* viśeṣārthī cāyaṃ brāhmaṇaḥ // PSBh_1.3:9
* uktaṃ hi / na viśeṣārthināṃ nidrā ciraṃ netreṣu tiṣṭhati / hayānām iva jātyānām ardharātrārdhaśāyinām // PSBh_1.3:10 * tasmāt parivṛṣṭe bhūpradeśe divā parigrahaṃ kṛtvā bhasmāstīryādhyayanādhyāpanadhyānābhiniviṣṭena pravacanacintanābhiniveśaiś ca śrāntena bāhūpadhānena sadyojātādisaṃskṛte bhasmani rātrau svaptavyam ity arthaḥ // PSBh_1.3:11
* kim artham iti cet // PSBh_1.3:12
* ucyate tapo'rthaṃ bhūpradeśe śaucārthaṃ viśrāmārthaṃ vā // PSBh_1.3:13
* samaviṣamanimnonnatāyāṃ bhūmau yāmaṃ yāmadvayaṃ vā svaptavyam ity arthaḥ // PSBh_1.3:14
* āha kiṃ snānaṃ śayanaṃ ca bhasmanā prayojanadvayam evātra kartavyam utānyad api // PSBh_1.3:15
* savanāntasthasyāsyāśaucakaṃ prāptasya nirghātakaṃ kim iti // PSBh_1.3:16
* tad ucyate // PSBh_1.3:17

anusnānam || PS_1.4 ||

* mantrādisnānavat // PSBh_1.4:1

* atra anu iti pṛṣṭhakarmakriyāyāṃ bhavati // PSBh_1.4:2

* anupānānugamanavat // PSBh_1.4:3

* snānaṃ tu bhasmadravyasaṃyojanam eva // PSBh_1.4:4

* savanatraye snānasyāntareṣu bhuktocchiṣṭakṣutaniṣṭhīvitamūtrapurīṣotsargādinimittakam aśaucakam abhisamīkṣya tad anusnānaṃ kartavyam // PSBh_1.4:5

* kim artham iti cet śaucārthaṃ liṅgābhivyaktyarthaṃ ca // PSBh_1.4:6

* sneyam ity arthaḥ // PSBh_1.4:7

* āha kiṃ bhasmaivaikaṃ liṅgābhivyaktikāraṇam // PSBh_1.4:8

* bhaktivivṛddhau vā apratiṣiddhasya sādhanaṃ kim iti // PSBh_1.4:9

* tad ucyate // PSBh_1.4:10

nirmālyam || PS_1.5 ||

* atra bhasmaval lokādiprasiddhaṃ nirmālyam // PSBh_1.5:1

* nir iti nirmuktasyākhyā // PSBh_1.5:2

* mālyam iti puṣpasamūhaparyāyaḥ // PSBh_1.5:3

* tat parakṛtaṃ kāraṇamūrtyāropitāvatāritaṃ niṣparigrahaṃ padmotpalādyam // PSBh_1.5:4

* bhaktivivṛddhyarthaṃ liṅgābhivyaktyarthaṃ ca tad dhāryam ity arthaḥ // PSBh_1.5:5

* āha bhasmanirmālyena tasya liṅgaṃ vyaktaṃ bhavatīti kva siddham // PSBh_1.5:6

* tad ucyate iha // PSBh_1.5:7

* yasmād āha // PSBh_1.5:8

liṅgadhārī || PS_1.6 ||

* atra yathānyeṣām api varṇāśramiṇām āśramaprativibhāgakarāṇi liṅgāni bhavanti // PSBh_1.6:1

* tatra gṛhasthasya tāvad vāsas trayaṃ vaiṇavī yaṣṭiḥ sodakaṃ ca kamaṇḍalu sottaroṣṭhavapanaṃ yajñopavītādi liṅgam // PSBh_1.6:2

* tathā brahmacāriṇo 'pi daṇḍakamaṇḍalumauñjīmekhalāyajñopavītakṛṣṇājinādi liṅgam // PSBh_1.6:3

* tathā vānaprasthasyāpi karīracīravalkalakūrcajaṭādhāraṇādi liṅgam // PSBh_1.6:4

* tathā bhikṣos tridaṇḍamuṇḍakamaṇḍalukāṣāyavāsojalapavitrasthalapavitrādi liṅgam // PSBh_1.6:5

* evam ihāpi yad etat pāśupatayogādhikaraṇaṃ liṅgam ity āśramaprativibhāgakaraṃ bhasmasnānaśayanānusnānanirmālyaikavāsādiniṣpannaṃ svaśarīralīnaṃ pāśupatam iti laukikādijñānajanakaṃ tat // PSBh_1.6:6

* līyanāl liṅganāc ca liṅgam // PSBh_1.6:7

* tad dhārayan liṅgadhārī bhavati // PSBh_1.6:8

* daṇḍadhārivad ity arthaḥ // PSBh_1.6:9

* āha athaite snānaśayanānusnānādayo 'rthāḥ kva kartavyāḥ // PSBh_1.6:10

* kuto vā nirmālyasyārjanaṃ kartavyam // PSBh_1.6:11

* kutrasthena vā tad dhāryam // PSBh_1.6:12

* kṛtaliṅgena vā kva vastavyam // PSBh_1.6:13

* tad ucyate āyatane // PSBh_1.6:14

* yasmād āha // PSBh_1.6:15

āyatanavāsī || PS_1.7 ||

* atha bhasmanirmālyaval lokādiprasiddham āyatanam // PSBh_1.7:1

* āṅ iti maryādāyāṃ bhavati // PSBh_1.7:2

* yasmād ete gṛhasthādayaḥ prayataniyataśucisādhvācārāḥ svasvamaryādayopatiṣṭhante yajanti ca śāntikapauṣṭikādibhiḥ kriyābhir iti // PSBh_1.7:3

* yajanāc cāyatanam // PSBh_1.7:4

* tasmin parakṛta āyatane vastavyam iti vāsī ity āyatanaṃ ca parigṛhṇāti // PSBh_1.7:5

* bhūpradeśe ākāśe vṛkṣamūle bahiḥ prādakṣiṇyena vā yatra kvacit prativasan śiṣṭamaryādayā āyatanavāsī bhavati // PSBh_1.7:6

* pulinavāsavad vased ity arthaḥ // PSBh_1.7:7

* puṇyaphalāvāptiś cāsyāśu bhavati // PSBh_1.7:8

* uktaṃ hi / grāme vā yadi vāraṇye puṇyasthānaṃ hi śūlinaḥ // PSBh_1.7:9 * āvāso dharmatṛptānāṃ siddhikṣetraṃ hi tat param // PSBh_1.7:10
* āha tasminn āyatane prativasatā kāḥ kriyāḥ kartavyāḥ // PSBh_1.7:11
* kiṃ snānādyā upalepanādyā vā // PSBh_1.7:12
* āhosvid dṛṣṭā asyānyā vaiśeṣikyaḥ kriyāḥ kartavyāḥ // PSBh_1.7:13
* yathā cānyā vaiśeṣikyaḥ kriyāḥ kartavyāḥ prayojanaṃ ca vakṣyāmaḥ - // PSBh_1.7:14

hasitagītanṛttaḍuṃḍuṃkāranamaskārajapyopahāreṇopatiṣṭhet || PS_1.8 ||

* atha triṣu snānakāleṣu sadyojātādisaṃskṛtena bhasmanā japatā snātvā japataivāyatanam abhigantavyam // PSBh_1.8:1

* abhigamya ca yat pūrvaṃ japati tat pratyāhārārthaṃ japyam oṃ oṃ oṃ // PSBh_1.8:2

* hasitādīni tu kṛtvā yat paścāj japati tanniyamārthaṃ japyam // PSBh_1.8:3

* tad atra hasitaṃ nāma yad etat kaṇṭhauṣṭhapuṭavisphūrjanam aṭṭahāsaḥ kriyate taddhasitam // PSBh_1.8:4

* gītam api gāndharvaśāstrasamayānabhiṣvaṅgeṇa yatra bhagavato maheśvarasya sabhāyāṃ gauṇadravyajakarmajāni nāmāni cintyante tat // PSBh_1.8:5

* saṃskṛtaṃ prākṛtaṃ parakṛtam ātmakṛtaṃ vā yad gīyate tad geyam // PSBh_1.8:6

* nṛttam api nāṭyaśāstrasamayānabhiṣvaṅgeṇa hastapādādīnām utkṣepaṇam avakṣepaṇam ākuñcanaṃ prasāraṇaṃ calanam anavasthānam // PSBh_1.8:7

* nigamakāle niyamārthaṃ geyasahakṛtaṃ nṛttaṃ prayoktavyam // PSBh_1.8:8

* ḍuṃḍuṃkāro nāma ya eṣa jihvāgratālusaṃyogān niṣpadyate puṇyo vṛṣanādasadṛśaḥ saḥ // PSBh_1.8:9

* ḍuṃḍuṃkaraṇaṃ ḍuṃḍuṃkāraḥ // PSBh_1.8:10

* kāraśabdo ḍuṃḍuṃkārasyopahārāṅgāvadhāraṇārthaḥ // PSBh_1.8:11

* nama iti // PSBh_1.8:12

* nāpy oṣṭhīyaṃ kartavyaṃ nopāṃśu // PSBh_1.8:13

* mānasaṃ tu namaskaraṇaṃ namaskāraḥ // PSBh_1.8:14

* kāraśabdo vācikopāṃśupratiṣedhārthaṃ mānasopahārāṅgāvadhāraṇārthaṃ cety arthaḥ // PSBh_1.8:15

* japyaṃ nāma sadyojātādiṣv akṣarapaṅktyāṃ manasā bhāvasya saṃcāravicāraḥ // PSBh_1.8:16

* taj japyam // PSBh_1.8:17

* upeti viśeṣaṇe kriyopasaṃhāre samastatve ca // PSBh_1.8:18

* upaharaṇād upahāro vrataṃ niyama ity arthaḥ // PSBh_1.8:19

* upahriyate nivedyate niyogamātrakartṛtvāt sādhakenety upahāraḥ // PSBh_1.8:20

* upatiṣṭhet // PSBh_1.8:21

* atropety abhyupagame // PSBh_1.8:22

* abhyupagatena vidhisthena praṇatavinatenety arthaḥ // PSBh_1.8:23

* tiṣṭhed ity aikāgryaṃ pratyāhārābhāvasthitim evādhikurute // PSBh_1.8:24

* sarvakaraṇānāṃ vṛttau pratyāhāraṃ kṛtvā kāyikavācikamānasikābhiḥ kriyābhir upahāraṃ kṛtvā bhṛtyavad upahāreṇa stheyam // PSBh_1.8:25

* apasavyaṃ ca pradakṣiṇam upariṣṭād vakṣyāmaḥ // PSBh_1.8:26

* āha kasya nirmālyaṃ dhāryam // PSBh_1.8:27

* kasya vā āyatane vastavyam // PSBh_1.8:28

* kva copastheyam iti // PSBh_1.8:29

* tad ucyate // PSBh_1.8:30

mahādevasya dakṣiṇāmūrteḥ || PS_1.9 ||

* atra mahān ity abhyadhikatve // PSBh_1.9:1

* sarvakṣetrajñānām abhyadhika utkṛṣṭo vyatiriktaś ca bhavatīty abhyadhikaḥ // PSBh_1.9:2

* ṛṣir vipraḥ adhipatiḥ // PSBh_1.9:3

* sadāśivatvam abhyadhikatvaṃ ca pravakṣyāmaḥ // PSBh_1.9:4

* atra deva iti divu krīḍāyām // PSBh_1.9:5

* krīḍādharmitvāt // PSBh_1.9:6

* agnyuṣṇatvavat // PSBh_1.9:7

* krīḍāvān eva bhagavān vidyākalāpaśusaṃjñakaṃ trividham api kāryam utpādayati anugṛhṇāti tirobhāvayati ca // PSBh_1.9:8

* uktaṃ hi / apracodyaḥ pracodyais tu kāmakārakaraḥ prabhuḥ / krīḍate bhagavān lokair bālaḥ krīḍanakair iva // PSBh_1.9:9 * devasya iti ṣaṣṭhī // PSBh_1.9:10
* svasvāmibhāvaḥ sambandhaḥ // PSBh_1.9:11
* parigrahārtham evādhikurute // PSBh_1.9:12
* atra dakṣiṇeti dikprativibhāge bhavati // PSBh_1.9:13
* ādityo diśo vibhajati // PSBh_1.9:14
* diśaś ca mūrtiṃ vibhajanti // PSBh_1.9:15
* mūrtināma yad etad devasya dakṣiṇe pārśve sthitenodaṅmukhenopānte yad rūpam upalabhyate vṛṣadhvajaśūlapāṇinandimahākālordhvaliṅgādilakṣaṇaṃ yad vā laukikāḥ pratipadyante mahādevasyāyatanam iti tatropastheyam // PSBh_1.9:16
* dakṣiṇāmūrtigrahaṇāt pūrvottarapaścimānāṃ mūrtīnāṃ pratiṣedhaḥ // PSBh_1.9:17
* mūrtiniyogāc ca mūrtyabhāve niyamalopaḥ // PSBh_1.9:18
* bhaikṣyānupayogān nirghātānām uktatvāc cety arthaḥ // PSBh_1.9:19
* vidhir ity upadiṣṭānām arthānāṃ bhasmasnānopadeśād apsu snānādīnāṃ pratiṣedhaḥ // PSBh_1.9:20
* bhasmaśayanopadeśād viṣayaśayanādīnāṃ pratiṣedhaḥ // PSBh_1.9:21
* āyatane vasaty arthopadeśāc cheṣavasaty arthapratiṣedhaḥ // PSBh_1.9:22
* hasitādyupadeśāc cheṣopahārapratiṣedhaḥ // PSBh_1.9:23
* nirmālyopadeśāt pratyagrāṇāṃ mālyānāṃ pratiṣedhaḥ // PSBh_1.9:24
* bhasmanirmālyaliṅgopadeśāc cheṣaliṅgapratiṣedhaḥ // PSBh_1.9:25
* mahādevagrahaṇād anyadevatābhaktipratiṣedhaḥ // PSBh_1.9:26
* dakṣiṇāmūrtigrahaṇāt pūrvapaścimānāṃ mūrtīnāṃ pratiṣedhaḥ // PSBh_1.9:27
* evaṃ dakṣiṇāmūrtir ity ukte asya brāhmaṇasya pūrvaprasiddhā niyamā niyamaiḥ pratiṣidhyante // PSBh_1.9:28
* kīlakapratikīlakavat purāṇodakanavodakavac ceti // PSBh_1.9:29
* atredaṃ bhasmaprakaraṇaṃ samāptam // PSBh_1.9:30
* āha niyamābhidhānād eva hi saṃśayaḥ // PSBh_1.9:31
* yatra yamās tatra niyamāḥ // PSBh_1.9:32
* mithunam evaitad yasmāt // PSBh_1.9:33
* ato na saṃśayaḥ // PSBh_1.9:34
* yamā asmin tantre ke cintyante // PSBh_1.9:35
* ucyate prasiddhā yamāḥ ahiṃsādaya iti // PSBh_1.9:36
* atra tv anyeṣām // PSBh_1.9:37
* ahiṃsā brahmacaryaṃ ca satyāsaṃvyavahārakau / asteyam iti pañcaite yamā vai saṃprakīrtitāḥ // PSBh_1.9:38 * akrodho guruśuśrūṣā śaucam āhāralāghavam / apramādaś ca pañcaite niyamāḥ saṃprakīrtitāḥ // PSBh_1.9:39 * tadvad asmākaṃ na bhavati // PSBh_1.9:40
* kasmāt // PSBh_1.9:41
* niyamanivṛttidarśanāt // PSBh_1.9:42
* asmin hi tantre kālāntaritā niyamā nivartante // PSBh_1.9:43
* katham ā dehapātād yamānāṃ na nivṛttir asti // PSBh_1.9:44
* kasmāt // PSBh_1.9:45
* hiṃsādidoṣāt // PSBh_1.9:46
* tasmād ahiṃsādyā daśa sarve te yamāḥ pratyavagantavyaḥ // PSBh_1.9:47
* āha yady evaṃ nigamanivṛttau bhraṣṭaniyamasya patanaprasaṅgaḥ // PSBh_1.9:48
* ucyate avasitaprayojanatvān na patanaprasaṅgaḥ // PSBh_1.9:49
* kiṃ ca yamānāṃ prādhānyāt // PSBh_1.9:50
* uktaṃ hi patati niyamavān yameṣv asakto na tu yamavān niyamālaso 'vasīdet // PSBh_1.9:51
* iti yamaniyamau samīkṣya buddhyā yamabahuleṣv atisaṃdadhīta buddhim // PSBh_1.9:52
* tasmān na patanaprasaṅgaḥ // PSBh_1.9:53
* ataḥ prasiddhā yamā ahiṃsādayaḥ // PSBh_1.9:54
* āha kiṃ prasiddhā iti kṛtvā gṛhyante āhosvic chakyam eteṣāṃ yamānāṃ sarvajñoktaśāstrataḥ sadbhāvo vaktum // PSBh_1.9:55
* ucyate yady anyatra prasiddhā iti kva // PSBh_1.9:56
* tatra cintyate // PSBh_1.9:57
* kasmāt // PSBh_1.9:58
* kṛtopadeśāt // PSBh_1.9:59
* yasmāduktaṃ sūtrataḥkṛtam ityatra // PSBh_1.9:60
* kṛtāpratiṣedhā kṛtsnā hiṃsā tantre pratiṣiddhā draṣṭavyetyarthaḥ // PSBh_1.9:61
* sā ca hiṃsā trividhā bhavati // PSBh_1.9:62
* duḥkhotpādanam aṇḍabhedaḥ prāṇanirmocanamiti // PSBh_1.9:63
* tatra duḥkhotpādanaṃ nāma krośanatarjanatāḍananirbhartsanādibahubhedo'pi caturvidhasyāpi bhūtagrāmasya manovākkāyakarmabhir abhidroho na kartavyaḥ // PSBh_1.9:64
* evam ahiṃsā bhavatyeteṣāṃ jantūnām // PSBh_1.9:65
* aṇḍabhedo nāma dāhatāpadhūmoparodhaparihārārtham agnikaraṇādānasampradānapratinidhānasaṃdhukṣaṇādīni na kuryāt naiva kārayet // PSBh_1.9:66
* tathā prāṇanirmocanaṃ nāma vastraśikyabhasmādhārabhaikṣyabhājanādīni muhurmuhur vivecayitavyāni // PSBh_1.9:67
* kasmāt // PSBh_1.9:68
* prāṇino hi sūkṣmacāriṇaḥ kṣiprameva vilayaṃ prayānti // PSBh_1.9:69
* tasmāt sūkṣmair aṅgapavitraiḥ pakṣmacāmaratālavṛntair vastrāntarair vā muhurmuhur vigranthodakena vā // PSBh_1.9:70
* hariteṣu tṛṇeṣu na saṃsikte bhūpradeśe bhavati // PSBh_1.9:71
* vasantagrīṣmahaimāntikān aṣṭau māsān bhikṣur vicakramet // PSBh_1.9:72
* dayārthaṃ sarvabhūtānām ekatra varṣāsu vaset // PSBh_1.9:73
* varṣābhedaṃ tu yaḥ kuryād brāhmaṇo yogadīkṣitaḥ / prājāpatyena kṛcchreṇa tataḥ pāpāt pramucyate // PSBh_1.9:74 * śārīraṃ dṛśyate yatra bhayaṃ kasyāṃcid āpadi / durdine rāṣṭrabhaṅge vā varṣāsvapi vyatikramet // PSBh_1.9:75 * nāsūryaṃ ca vrajenmārgaṃ nādṛṣṭāṃ bhūmim ākramet / paripūnābhiradbhiśca nityaṃ kuryāt prayojanam // PSBh_1.9:76 * saṃvatsarakṛtaṃ pāpaṃ matsyabandhasya yad bhavet / ekāhāt tadavāpnoti apūtajalasaṃgrahī // PSBh_1.9:77 * dṛṣṭipūtaṃ nyaset pādaṃ vastrapūtaṃ jalaṃ pibet / satyapūtāṃ vaded vācaṃ manaḥpūtaṃ samācaret // PSBh_1.9:78 * hiṃsakāstu nivartante brahmatvamapi ye gatāḥ / tasmādapūtamudakaṃ nopayuñjīta yogavit // PSBh_1.9:79 * atha naṣṭe pavitre ca gṛhṇīyāt triṣu vai sakṛt / nadīprasravaṇe caiva gṛhastheṣu ca sādhuṣu // PSBh_1.9:80 * kāṇḍāni yāni gṛhyante kandāścaiva prarohiṇaḥ / bījāni caiva pakvāni sarvāṇyetāni varjayet // PSBh_1.9:81 * yadā na kuryād drohaṃ ca sarvabhūteṣu dāruṇam / karmaṇā manasā vācā brahma saṃpadyate tadā // PSBh_1.9:82 * yo na hiṃsati bhūtāni sthāvarāṇi carāṇi ca / ātmānamiva sarvāṇi so 'mṛtatvāya kalpate // PSBh_1.9:83 * na yajñadānairna tapo'gnihotrairna brahmacaryair na ca satyavākyaiḥ / na vedavidyādhyayanair vratairvā prāpyaṃ phalaṃ yady ahiṃsakasya // PSBh_1.9:84 * yo dadyāt kāñcanaṃ meruṃ kṛtsnāṃ caiva vasuṃdharām / samudraṃ ratnapūrṇaṃ vā na tulyaṃ syādahiṃsayā // PSBh_1.9:85 * ityevam ahiṃsā tantre siddhā // PSBh_1.9:86
* tathā brahmacaryaṃ ca tantre siddham // PSBh_1.9:87
* kasmāt // PSBh_1.9:88
* strīpratiṣedhāt indriyajayopadeśāc ca trayodaśakasya karaṇasyānutsargo brahmacaryamityuktam // PSBh_1.9:89
* viśeṣeṇa tu jihvopasthayoriti // PSBh_1.9:90
* atrāha viśeṣagrahaṇaṃ kiṃprayojanam // PSBh_1.9:91
* trayodaśakasya karaṇasyānutsargo brahmacaryamityuktvā jihvopasthayor viśeṣagrahaṇaṃ kiṃprayojanaṃ kriyate // PSBh_1.9:92
* ucyate pradhānatvāt // PSBh_1.9:93
* tanmūlatvāditarapravṛtteḥ // PSBh_1.9:94
* tanmūlā hītareṣāṃ pravṛttirbhavati // PSBh_1.9:95
* katham // PSBh_1.9:96
* jihvendriyaviṣaye upasthendriyaviṣaye vā saktaḥ trayodaśabhiḥ pravartate // PSBh_1.9:97
* ata etaduktaṃ viśeṣeṇa jihvopasthayoriti // PSBh_1.9:98
* jihvopasthanimittaṃ hi patanaṃ sarvadehinām / tasmād amitravat paśyej jihvopasthaṃ hi mānavaḥ // PSBh_1.9:99 * athavā manaḥpūrvakatvāt sarvavṛttīnāṃ tannigrahāt sarvavṛttīnāṃ nigrahaḥ kṛto bhavati // PSBh_1.9:100
* uktaṃ hi / mano hi mūlaṃ sarveṣāmindriyāṇāṃ pravartane / śubhāśubhāsvavasthāsu tac ca me suvyavasthitam // PSBh_1.9:101 * punarapyuktam / indriyaiḥ prasṛtair duḥkhamindriyair nibhṛtaiḥ sukham / tasmād indriyarūpebhyo yac chedātmānamātmanā // PSBh_1.9:102 * indriyāṇi hi tat sarvaṃ yat svarganarakāv ubhau / nigṛhītavisṛṣṭāni svargāya narakāya ca // PSBh_1.9:103 * ato janma ato duḥkhamato mṛtyubhayaṃ tathā / indriyāṇāṃ prasaṅgād vai tasmādetān jayāmahe // PSBh_1.9:104 * indriyāṇāṃ prasaṅgena doṣam ṛcchatyasaṃśayam / saṃniyamya tu tānyeva tataḥ siddhiṃ niyacchati // PSBh_1.9:105 * rajjureṣā nibandhāya yā strīṣu ramate matiḥ / chittvaināṃ kṛtino yānti naināṃ tyajati duṣkṛtī // PSBh_1.9:106 * strīhetornirgamo grāmāt strīkṛte krayavikrayaḥ / striyo mūlamanarthānāṃ naināṃ prājñaḥ pariṣvajet // PSBh_1.9:107 * viṣamagnirasirbāṇaḥ sphuṭaṃ kṛtvā vibhīṣikā / māyā rūpavatī hy eṣā yāṃ striyaṃ manyate janaḥ // PSBh_1.9:108 * amedhyapūrṇe kṛmijantusaṃkule svabhāvadurgandha aśauca adhruve / kaḍebare mūtrapurīṣabhājane ramanti mūrkhā na ramanti paṇḍitāḥ // PSBh_1.9:109 * mādyatīti striyaṃ dṛṣṭvā surāṃ pītvā na mādyati / tasmād dṛṣṭimadāṃ nārīṃ dūrataḥ parivarjayet // PSBh_1.9:110 * adhomukhenādaṃṣṭreṇa jaghanāntaracāriṇā / sarvaśāstrācikitsyena jagad daṣṭaṃ bhagāhinā // PSBh_1.9:111 * lomaśena kurūpeṇa durgandhena kucarmaṇā / hariṇīpadamātreṇa sarvam andhīkṛtaṃ jagat // PSBh_1.9:112 * dīptāṅgārasamā nārī ghṛtakumbhasamaḥ pumān / ye prasaktā vilīnāste ye sthitāste divaṃ gatāḥ // PSBh_1.9:113 * yathāgniredhaḥsaṃvṛddho mahājyotiḥ prakāśate / tathendriyanirodhena svātmajyotiḥ prakāśate // PSBh_1.9:114 * brahmacarye sthitaṃ dhairyaṃ brahmacarye sthitaṃ tapaḥ / ye sthitā brahmacaryeṇa brāhmaṇā divi te sthitāḥ // PSBh_1.9:115 * kṣīraṃ pibanti madhu te pibanti somaṃ pibantyamṛtena sārdham / mṛtyoḥ purastādamarā bhavanti ye brāhmaṇā brahmacaryaṃ caranti // PSBh_1.9:116 * ityevaṃ brahmacaryaṃ tantre siddham // PSBh_1.9:117
* tathā satyaṃ tantre siddham // PSBh_1.9:118
* tac ca dvividham // PSBh_1.9:119
* tadyathā paridṛṣṭārthabhūtārthaṃ vacanaṃ vāksatyaṃ ceti // PSBh_1.9:120
* tatra paridṛṣṭārthabhūtārthaṃ vacanaṃ satyaṃ tantre siddham // PSBh_1.9:121
* kasmāt // PSBh_1.9:122
* vyākhyānopadeśāt vidvadupadeśāc ca // PSBh_1.9:123
* tathā vāksatyamapi tantre siddham // PSBh_1.9:124
* kasmāt // PSBh_1.9:125
* vāgviśuddhyupadeśāt // PSBh_1.9:126
* iha svaśāstroktaṃ bhāṣato'nṛtamapi satyamāpadyate // PSBh_1.9:127
* kasmāt // PSBh_1.9:128
* śuddhivṛddhikaratvāt // PSBh_1.9:129
* yasmādāha / svargamanṛtena gacchati dayārthamuktena sarvabhūtānām / satyenāpi na gacchati satāṃ vināśārthamuktena // PSBh_1.9:130 * punastvāha / gobrāhmaṇārthe 'vacanaṃ himasti na strīṣu rājan na vivāhakāle / prāṇātyaye sarvadhanāpahāre pañcānṛtānyāhurapātakāni // PSBh_1.9:131 * satyaṃ brūyāt priyaṃ brūyān na brūyāt satyamapriyam / priyaṃ ca nānṛtaṃ brūyādeṣa dharmaḥ sanātanaḥ // PSBh_1.9:132 * yathā hi teṣāmeva bhūtānāṃ hitamanṛtamapi satyamāpadyate evamihāpyasmākaṃ svaśāstroktaṃ bhāṣatāmanṛtamapi satyamāpadyate // PSBh_1.9:133
* kasmāt // PSBh_1.9:134
* vidhivihitatvāt // PSBh_1.9:135
* ityetadapi tatra siddham // PSBh_1.9:136
* tathā asaṃvyavahārastantre siddhaḥ // PSBh_1.9:137
* kasmāt // PSBh_1.9:138
* avyaktapretonmattamūḍhopadeśāt // PSBh_1.9:139
* neha loke avyaktapretonmattamūḍhāḥ saṃvyavahāraṃ kurvanti yasmād ato'trāsaṃvyavahārastantre siddhaḥ // PSBh_1.9:140
* saṃvyavahāraśca punardvividhaḥ // PSBh_1.9:141
* tadyathā krayāvakrayasaṃvyavahārā rājakulasaṃvyavahāraśceti // PSBh_1.9:142
* ata ekatareṇāpyatrādhikṛtasyātmapīḍā parapīḍā cāvarjanīye bhavataḥ // PSBh_1.9:143
* tatra yadyātmānaṃ pīḍayati tenehaiva loke duḥkhī bhavati // PSBh_1.9:144
* syāt paraṃ pīḍayati tatrāpyasyādharmo duḥkhādiphalaḥ pracīyate // PSBh_1.9:145
* tenāmuṣmin loke tīvraṃ duḥkhamanubhavati // PSBh_1.9:146
* tasmādubhayathāpi saṃvyavahāro varjanīyaḥ // PSBh_1.9:147
* bhavati hy api / yaśca pāpaṃ prakurute yaśca pāpaṃ praśaṃsati / sahāyaścopabhoktā ca sarve te samakarmiṇaḥ // PSBh_1.9:148 * uktaṃ hi / vikraye tu mahān doṣo vikrayāt patate yataḥ / eṣa eva kraye doṣastasmāt taṃ parivarjayet // PSBh_1.9:149 * pracchannaṃ kurute pāpaṃ na me jānāti kaścana / mucyate janavādebhyastasmāt pāpān na mucyate // PSBh_1.9:150 * punarapyuktam / ādityacandrāv anilo'nalaśca dyaur bhūmir āpo hṛdayaṃ yamaśca / ahaśca rātriśca ubhe ca saṃdhye dharmo hi jānāti narasya vṛttam // PSBh_1.9:151 * nārambhaśīlo na ca dambhaśīlaḥ śāstropadiṣṭāni karotyadīnaḥ / yameṣu yukto niyameṣu caiva munir bhavaty eṣv ajaro'maraśca // PSBh_1.9:152 * tathā asteyaṃ tantre siddham // PSBh_1.9:153
* kasmāt // PSBh_1.9:154
* avāsopadeśāt anutsṛṣṭānnapratiṣedhāc ca // PSBh_1.9:155
* iha vidyamānasyāpyekasya vāsaso malavad avasthitasyāvāsopadeśāt parigrahaparityāga upadiśyate // PSBh_1.9:156
* kiṃcānyadapi // PSBh_1.9:157
* parityaktānām annapānādīnāmupayogo dṛṣṭo yasmāt // PSBh_1.9:158
* ato'trāsteyaṃ tantre siddham // PSBh_1.9:159
* steyaṃ ca punaḥ ṣaḍvidham // PSBh_1.9:160
* tatra adattādānam anatisṛṣṭagrahaṇam anabhimatagrahaṇam anadhikārapratigrahaḥ anupālambhaḥ aniveditopayogaśceti // PSBh_1.9:161
* adattasya grahaṇamadattādānam // PSBh_1.9:162
* anatisṛṣṭagrahaṇaṃ nāma bālonmattapramattavṛddhadurbalānāṃ vittāpaharaṇam // PSBh_1.9:163
* anabhimatagrahaṇaṃ nāma kīṭabhramarapakṣipataṃgādīnām anabhipretadravyāpaharaṇam // PSBh_1.9:164
* anadhikārapratigraho nāma iha śāstre anabhyanujñātānām arthānāṃ gobhūhiraṇyadvipadacatuṣpadādīnāṃ grahaṇam // PSBh_1.9:165
* anupālambho nāma kuhakakalkanaḍambhavismāpanavardhāpanādibhir upāyaiḥ parebhyo hiraṇyāc chādanopayogaḥ // PSBh_1.9:166
* aniveditopayogo nāma bhakṣyabhojyalehyapeyacoṣyādīnām anyatamaṃ yatkiṃcid gurave 'niveditam upayuṅkte sa ucyate aniveditopayoga iti // PSBh_1.9:167
* evaṃ ṣaḍvidhaṃ steyam // PSBh_1.9:168
* asya ṣaḍvidhasyāpi steyasya parivarjanam asteyamāhurācāryāḥ // PSBh_1.9:169
* bhavati hy api / yadetad dhanamityāhuḥ prāṇā hy ete bahiścarāḥ / sa tasya harate prāṇān yo yasya harate dhanam // PSBh_1.9:170 * uktaṃ hi / sarvasvaparimoṣṭā ca jīvitāntakaraśca yaḥ / dvāv etau samakarmāṇau tasmāt steyaṃ vivarjayet // PSBh_1.9:171 * na stenasya paro loko nāyaṃ loko durātmanaḥ / śaṅkitaḥ sarvabhūtānāṃ drohātmā pāpa eva saḥ // PSBh_1.9:172 * mṛdamāpastathā yānaṃ pattraṃ puṣpaṃ phalānyapi / asaṃvṛtāni gṛhṇīyāt pavitrārthīha kāryavān // PSBh_1.9:173 * nadyaśca vāpyaḥ kūpāśca taṭākāni sarāṃsi ca / asaṃvṛtāni gṛhṇīyāt prājāpatyena karmaṇā // PSBh_1.9:174 * ity evamasteyaṃ tantre siddham // PSBh_1.9:175
* akrodhastantre siddhaḥ // PSBh_1.9:176
* kasmāt // PSBh_1.9:177
* śūdrapratiṣedhāt atitāpopadeśāc ca // PSBh_1.9:178
* ihādhyātmikādhibhautikādhidaivikānāṃ sarvadvaṃdvānāṃ manasi śarīre ca upanipatitānāṃ sahiṣṇutvam apratīkāraśceti yasmāt kṛto 'trākrodhas tantre siddhaḥ // PSBh_1.9:179
* krodhaśca punaścaturvidhaḥ // PSBh_1.9:180
* tadyathā bhāvalakṣaṇaḥ karmalakṣaṇaḥ vaikalyakaraḥ udvegakaraśceti // PSBh_1.9:181
* tatra bhāvalakṣaṇo nāma saḥ yatrāsūyādveṣamadamānamātsaryādayo bhāvāḥ pravartante // PSBh_1.9:182
* karmalakṣaṇo nāma yatra kalahavairasaṃpraharaṇādyā bhāvāḥ pravartante // PSBh_1.9:183
* vaikalyakaro nāma yatra pāṇipādanāsākṣyaṅgulipraharaṇādayo bhāvāḥ pravartante // PSBh_1.9:184
* udvegakaro nāma yatra svātmānaṃ parātmānaṃ vā prāṇair viyojayati // PSBh_1.9:185
* ityevaṃ caturvidhaḥ krodhaḥ // PSBh_1.9:186
* asya caturvidhasyāpi krodhasya parivarjanam akrodhamāhurācāryāḥ // PSBh_1.9:187
* tasmād deśajātikulakarmasambandhanindāyāṃ karaṇakriyāyāṃ kāryanindāyām āhāranindāyāṃ vādhikṛtena krodho na kartavyaḥ // PSBh_1.9:188
* tatra deśanindā tāvad bhavati // PSBh_1.9:189
* tadyathā yatra bhavān jātastatra deśe brāhmaṇā eva na santīti yadi kaścidadhikṣepaṃ kuryāt tatra krodho na kartavyaḥ // PSBh_1.9:190
* tatraitat syād evamabhihite tīvraduḥkhaṃ mānasamabhivyajyate // PSBh_1.9:191
* kathamatra krodho na bhaviṣyatīti // PSBh_1.9:192
* ucyate na bhaviṣyati // PSBh_1.9:193
* kasmāt // PSBh_1.9:194
* parisaṃkhyānasāmarthyāt // PSBh_1.9:195
* iha manuṣyaloke deśo'yaṃ nāma mātāpitṛhetukaḥ aupacayikaḥ kāryapiṇḍaḥ śarīrākhyaḥ // PSBh_1.9:196
* sa tasmād bhavaḥ // PSBh_1.9:197
* kṣetrajñastu cetanaḥ sarvagataḥ śuciḥ // PSBh_1.9:198
* asya cāsmākaṃ cāntaramaviditam // PSBh_1.9:199
* aparidṛṣṭārthe bhavānetad vā brūyāt // PSBh_1.9:200
* ataḥ krodhanimittāsaṃbhavāt parisaṃkhyānasāmarthyena krodho na kāryaḥ // PSBh_1.9:201
* evaṃ śeṣeṣvapi draṣṭavyam // PSBh_1.9:202
* bhavati hy api / śṛṅgavān nakhavān daṃṣṭrī vikṛto rudhirāśanaḥ / rākṣaso vā piśāco vā krodhiṣṇur jāyate naraḥ // PSBh_1.9:203 * punaścāha / kaṅkagṛdhrasṛgāleṣu daṃśeṣu maśakeṣu ca / pannageṣu ca jāyante narāḥ krodhaparāyaṇāḥ // PSBh_1.9:204 * vidviṣṭaḥ sarvabhūtānāṃ bahvamitro 'lpabāndhavaḥ / krūradharmā durācāraḥ krodhiṣṇur jāyate naraḥ // PSBh_1.9:205 * kruddhaḥ karoti pāpāni kruddhaḥ pāpāni bhāṣate / kruddho bhavati nirlajjastasmāt krodhaṃ vivarjayet // PSBh_1.9:206 * tathā coktam / yat krodhano japati yac ca juhoti yadvā yadvā tapastapyati yad dadāti tatsarvam / vaivasvato harati pūrtamamuṣya sarvaṃ mithyā śrutaṃ bhavati tasya śamo'pi tasya // PSBh_1.9:207 * dhanyāste puruṣavyāghrā ye buddhyā krodhamutthitam / śamayanti mahātmāno dīptamagnimivāmbhasā // PSBh_1.9:208 * yato rūpaṃ tato jñānaṃ yato jñānaṃ tatastapaḥ / yatastapastataḥ siddhiryataḥ siddhistataḥ kṣamā // PSBh_1.9:209 * kṣamā sarvaparaṃ mitraṃ krodhaḥ sarvaparo ripuḥ / kṣamāvatāmayaṃ lokaḥ paro lokaḥ kṣamāvatām // PSBh_1.9:210 * etasmāt kāraṇāt kṣantavyam ity evamakrodhastantre siddhaḥ // PSBh_1.9:211
* tathā guruśuśrūṣā tantre siddhā // PSBh_1.9:212
* kasmāt // PSBh_1.9:213
* vyākhyānopadeśād vidvadupadeśāc ca // PSBh_1.9:214
* iha coktaṃ vidhiṃ vyākhyāsyāmaḥ iti // PSBh_1.9:215
* atrāṇ iti maryādāyām // PSBh_1.9:216
* ma iti pratijñāyāṃ bhavati // PSBh_1.9:217
* mayi vartate // PSBh_1.9:218
* mayi tiṣṭhatīti // PSBh_1.9:219
* yadi ceṣṭe vatsyasi yadi ceṣṭe sthāsyasi tataste vakṣyāmaḥ // PSBh_1.9:220
* tatreṣṭamityaṣṭāṅgaṃ brahmacaryaṃ maryādāmadhikurute // PSBh_1.9:221
* tadyathā utthānapratyutthānābhivādanagurukāryahitakārī anuttarottaravādī pūrvotthāyī jaghanyasaṃveśī preṣitāpreṣitasarvakāryakṛtajñaḥ sarvaniveditātmā dakṣo dākṣiṇyānuraktaḥ snānodvartanasaṃvāhanādibhiḥ kriyāviśeṣaiḥ chāyevānugato nityamidaṃ kṛtam idaṃ kariṣye kiṃ karavāṇīti bhūtvā gurave 'harahar vartitavyam // PSBh_1.9:222
* yastu vidyāṃ guroradhikṛtya bahubhyaḥ samprayacchati anenāsya vidyāyā dānena guravaḥ śuśrūṣitā bhavanti // PSBh_1.9:223
* kṣīṇe ca brahmacarye niyataṃ guruṣu yad gauravaṃ tad brahmacaryam // PSBh_1.9:224
* bhavati hy api / gururdevo guruḥ svāmī gururmātā guruḥ pitā / yasyaivaṃ niścito bhāvaḥ śreyastasya na dūrataḥ // PSBh_1.9:225 * agnisūryendutārābhiścākṣuṣo 'rthaḥ prakāśate / bhūtaṃ bhavyaṃ bhaviṣyaṃ ca guruvākyaiḥ prakāśate // PSBh_1.9:226 * deśakairgamyate'dhvānaṃ deśakairgamyate'rṇavaḥ / deśakairgamyate svargo gururmokṣasya deśakaḥ // PSBh_1.9:227 * amṛtasya pradātāraṃ yo guruṃ hy avamanyate / ṣaṣṭivarṣasahasrāṇi narakaṃ paryupāsate // PSBh_1.9:228 * guroryatra parīvādo nindā yatra pravartate / karṇau tatra pidhātavyau gantavyaṃ vā tato'nyataḥ // PSBh_1.9:229 * ācāryaṃ pūjayed yastu sarvāvasthaṃ hi nityaśaḥ / pūjitastena bhavati śivo vai nātra saṃśayaḥ // PSBh_1.9:230 * ācāryamūrtimāsthāya śivo jñānaṃ prayacchati / tasmād vai nāvamantavya ācāryaḥ śreya icchatā // PSBh_1.9:231 * granthārthaviduṣe nityaṃ yogamārgānudarśine / sarvārthenāpi kartavyaḥ paritoṣo vijānatā // PSBh_1.9:232 * ṛcaṃ vā yadi vārdharcaṃ pādaṃ vā yadi vākṣaram / sakāśād yasya gṛhṇīyān niyataṃ tatra gauravam // PSBh_1.9:233 * liṅgakartrī yathā mātā śāstrakartā yathā pitā / prabodhakṛd gurusteṣāṃ tadevāyatanaṃ mahat // PSBh_1.9:234 * ityevaṃ guruśuśrūṣā tantre siddhā // PSBh_1.9:235
* tathā śaucaṃ tantre siddham // PSBh_1.9:236
* kasmāt // PSBh_1.9:237
* bhasmasnānopadeśāt // PSBh_1.9:238
* tac ca śaucaṃ trividham // PSBh_1.9:239
* tad yathā gātraśaucaṃ bhāvaśaucam ātmaśaucaṃ ceti // PSBh_1.9:240
* tatra bhasmasnānopadeśāt prasiddhaṃ bhasmanā gātraśaucam // PSBh_1.9:241
* āha yaduktaṃ prasiddhaṃ bhasmanā gātraśaucamiti etadevāyuktam // PSBh_1.9:242
* kasmāt // PSBh_1.9:243
* pūrvottaravyāghātāt // PSBh_1.9:244
* iha purastāduktaṃ prasiddhā yamā ahiṃsādayo bhavanti // PSBh_1.9:245
* yadiha bhūyo'pi aprasiddhaṃ bhasmanā gātraśaucamityabhidhīyate // PSBh_1.9:246
* tasmādidaṃ pūrvottaraṃ na saṃgacchati // PSBh_1.9:247
* vyāhataṃ ca bhavati // PSBh_1.9:248
* eṣa doṣa ityataḥ pūrvottaravyāghātāt // PSBh_1.9:249
* tatra yaduktaṃ prasiddhaṃ bhasmanā gātraśaucamityetadayuktam // PSBh_1.9:250
* ucyate nāyaṃ doṣaḥ // PSBh_1.9:251
* kasmāt // PSBh_1.9:252
* prasiddhidarśanāt // PSBh_1.9:253
* ihānyatrāpi prasiddhaṃ bhasmanā gātraśaucamiti // PSBh_1.9:254
* evaṃ hy āha / saṃsargajāśca ye doṣā ye cānye pitṛmātṛjāḥ / annapānakṛtāścaiva saṃkarā dehamāśritāḥ / sarvāṃstān dahate bhasma asthimajjāgatānapi // PSBh_1.9:255 * punaścāha / keśakīṭopapannāni duṣṭānnāni ca yāni vai / bhasmanā spṛṣṭamātrāṇi bhojyāny āhur manīṣiṇaḥ // PSBh_1.9:256 * punarapyuktam / madyaṃ pītvā gurudārāṃśca gatvā steyaṃ kṛtvā brahmahatyāṃ ca kṛtvā / bhasmoddhvasto bhasmarāśau śayāno rudrādhyāyī mucyate pātakebhyaḥ // PSBh_1.9:257 * yaḥ snānam ācaren nityamāgneyaṃ saṃyatendriyaḥ / kulaikaviṃśamuddhṛtya sa gacchet paramāṃ gatim // PSBh_1.9:258 * evamanyatrāpi prasiddhaṃ bhasmanā gātraśaucam // PSBh_1.9:259
* tasmād yuktaṃ vaktuṃ prasiddhā yamā ahiṃsādaya iti // PSBh_1.9:260
* tathopasparśanaprāṇāyāmajapyaiḥ akaluṣamatirbhavatīti bhāvaśaucaṃ tantre siddham // PSBh_1.9:261
* bhāvamantargataṃ duṣṭaṃ na snānamapakarṣati / bhāvaśuddhiḥ parā śuddhiḥ śeṣaṃ śṛṅgāramārjanam // PSBh_1.9:262 * mṛttikānāṃ sahasreṇa jalakumbhaśatena ca / na śudhyanti durātmānaḥ pāpopahatacetasaḥ // PSBh_1.9:263 * satyaṃ śaucaṃ tapaḥ śaucaṃ śaucamindriyanigrahaḥ / sarvabhūtadayā śaucam adbhiḥ śaucaṃ tu pañcamam // PSBh_1.9:264 * śaucameva paraṃ teṣāṃ yeṣāṃ notpadyate spṛhā / pratigrahe tathārambhe indriyāṇāṃ ca gocare // PSBh_1.9:265 * yasmādāha / sarvasvamapi yo dadyāt kaluṣeṇāntarātmanā / na tena dharmabhāg bhavati bhāva evātra kāraṇam // PSBh_1.9:266 * yathā yathā hi puruṣaḥ kalyāṇīṃ kurute matim / tathā tathāsya sidhyanti sarvārthā nātra saṃśayaḥ // PSBh_1.9:267 * ityevaṃ bhāvaśaucaṃ tantre siddham // PSBh_1.9:268
* tathātmaśaucaṃ tantre siddham // PSBh_1.9:269
* kasmāt // PSBh_1.9:270
* yasmād avamānaparibhavaparivādādyair apahatapāpmā bhavati ityātmaśaucaṃ tantre siddham // PSBh_1.9:271
* yasmād anyair apyuktaṃ / kṛtsnāṃ mahīṃ paryaṭataḥ saśailavanakānanām / apamānāt paraṃ nāsti sādhanaṃ manurabravīt // PSBh_1.9:272 * ityevaṃ śaucaṃ tantre siddham // PSBh_1.9:273
* tathā āhāralāghavaṃ tantre siddham // PSBh_1.9:274
* kasmāt / bhaikṣotsṛṣṭayathālabdhopadeśāt // PSBh_1.9:275 * svalpamapi anupāyato'rjitamalaghu prabhūtamapi upāyato'rjitaṃ laghveva draṣṭavyam // PSBh_1.9:276
* uktaṃ hi / carenmādhukarīṃ vṛttiṃ valmīkanicayopamām / akruddhaś cāprahṛṣṭaś ca tapastaddhi sanātanam // PSBh_1.9:277 * yaścaret sarvabhojyeṣu bhaikṣyaṃ ca vyavahārataḥ / bhuñjīta pratigṛhṇīyāt praśastānāṃ svakarmasu // PSBh_1.9:278 * cāturvarṇyaṃ cared bhaikṣyaṃ patitāṃstu vivarjayet / payaścāpaśca bhaikṣyaṃ ca samametan na saṃśayaḥ // PSBh_1.9:279 * bhaikṣyaśeṣaṃ tu yo bhikṣuryadi kiṃcit samutsṛjet / grāse grāse tu kartavyāḥ prāṇāyāmāstrayastrayaḥ // PSBh_1.9:280 * saṃnidhānaṃ na kurvīta sarvāvastho'pi yogavit / saṃnidhānakṛtairdoṣairyatiḥ saṃjāyate kṛmiḥ // PSBh_1.9:281 * mādhukaram asaṃkalpaṃ prākpravṛttamayācitam / tattatkālopapannaṃ ca bhaikṣyaṃ pañcavidhaṃ smṛtam // PSBh_1.9:282 * gṛhād gṛhaṃ paryaṭaṃstu na gṛhaṃ parivarjayet / parasya vacanaṃ śrutvā duṣṭaveśma vivarjayet // PSBh_1.9:283 * aduṣṭāpatitaṃ sādhuṃ bhikṣuko yo vyatikramet / sa tasya sukṛtaṃ dattvā duṣkṛtaṃ pratipadyate // PSBh_1.9:284 * tathaiva ca gṛhasthasya nirāśo bhikṣuko vrajet / sa tasyeṣṭaṃ ca pūrtaṃ ca bhikṣurādāya gacchati // PSBh_1.9:285 * akṛte vaiśvadeve tu bhikṣuke gṛhamāgate / uddhṛtya vaiśvadevārthaṃ bhikṣukaṃ tu visarjayet // PSBh_1.9:286 * vaiśvadevakṛtān doṣān śakto bhikṣurvyapohitum / nahi bhikṣukṛtān doṣān vaiśvadevo vyapohati // PSBh_1.9:287 * daśāhaṃ dvādaśāhaṃ vā yatra bhikṣā na labhyate / tad gṛhaṃ varjayed bhikṣurūṣarāṇīva karṣakaḥ // PSBh_1.9:288 * caturakṣarasaṃyuktāṃ bhikṣāṃ tu samudāharet / eṣa pravrajināṃ dharmaḥ śeṣastu krayavikrayaḥ // PSBh_1.9:289 * na hasen na cābhiprekṣet bhikṣāmicchaṃstu bhikṣukaḥ / godohamātraṃ saṃtiṣṭhen nopatiṣṭhet kadācana // PSBh_1.9:290 * jarāmaraṇagarbhebhyo bhītasya narakādapi / bhayāt kṣapayate yasmāt tasmād bhaikṣyamiti smṛtam // PSBh_1.9:291 * dadhibhakṣāḥ payobhakṣā ye 'nye yāvakabhakṣiṇaḥ / sarve te bhaikṣyabhakṣasya kalāṃ nārhanti ṣoḍaśīm // PSBh_1.9:292 * taptakāñcanavarṇena gavāṃ mūtreṇa yāvakam / pibed dvādaśa varṣāṇi na tad bhaikṣyasamaṃ bhavet // PSBh_1.9:293 * māsi māsi kuśāgreṇa yaḥ pibet somamagrajaḥ / bhaikṣyaṃ cāvyavahāreṇa tulyaṃ bhavati vā na vā // PSBh_1.9:294 * bhaikṣyamannaṃ paraṃ śreyo bhaikṣyamannaṃ paraṃ śuci / bhaikṣyaṃ hi vratināṃ śreṣṭhaṃ bhaikṣyameva parā gatiḥ // PSBh_1.9:295 * yadyaj jalaṃ nirdhamaneṣv apeyaṃ nadīgataṃ tat punareva peyam / tathānnapānaṃ vidhipūrvamāgataṃ dvijātipātrāntaritaṃ na duṣyati // PSBh_1.9:296 * lavaṇamalavaṇaṃ vā snigdham asnehikaṃ vā saharasavirasaṃ vā śuṣkamannaṃ dravaṃ vā / yadi iha niravadyaṃ bhuñjate bhaikṣyamannaṃ sa khalu bhavati bhikṣurbhikṣudharmādaluptaḥ // PSBh_1.9:297 * tathotsṛṣṭaṃ yathālabdhaṃ ca tatraivāvasaraprāptatvāt pratitantrasiddhāntasiddhaṃ sūtrato 'rthanirdeśaṃ kariṣyāmaḥ // PSBh_1.9:298
* ityevamāhāralāghavaṃ tantre siddham // PSBh_1.9:299
* tathā apramādastantre siddhaḥ // PSBh_1.9:300
* kasmāt // PSBh_1.9:301
* apramādopadeśāt japyopadeśāc ca // PSBh_1.9:302
* iha nityaṃ yameṣv apramattenopasthitasmṛtinā bhavitavyam // PSBh_1.9:303
* uktaṃ hi / apramādo damastyāgo brāhmaṇasya hayāḥ smṛtāḥ / śīlaraśmisamāyuktair dheyātmā mānase rathe // PSBh_1.9:304 * taṃ brahmarathamāruhya garbhajanmajarāyutān / chindan mṛtyubhayān pāśān brahmabhūto'vatiṣṭhate // PSBh_1.9:305 * ityevamapramādastantre siddhaḥ // PSBh_1.9:306
* evaṃ prasiddhā yamā ahiṃsādayaḥ // PSBh_1.9:307
* āha aviśeṣadoṣān na prasiddhā yamāḥ // PSBh_1.9:308
* ihānyeṣāmapyahiṃsādīni dharmasādhanāni // PSBh_1.9:309
* ihāpi ca śāstre tānyeva // PSBh_1.9:310
* tasmāt sādhyasādhananiṣṭhāsv apyaviśeṣaḥ // PSBh_1.9:311
* ucyate na // PSBh_1.9:312
* atiprasaṅgādanekāntāc ca // PSBh_1.9:313
* yadi dharmasādhanāstitvamātrasādharmyād ahiṃsādīnāṃ tyāgaḥ kriyate tasmāt kāryakāraṇakṣetrajñadharmādharmasukhaduḥkhasaṃsārapadārthādayo 'pi tyājyāḥ // PSBh_1.9:314
* atha naivam anekāntaḥ // PSBh_1.9:315
* kiṃca tyāge kṛtihiṃsādīnāṃ dharmasādhanatvaprasaṅgaḥ // PSBh_1.9:316
* kiṃca atidānātiyajanātitapo'tigatyanāvṛttyādibhiḥ yamaniyamagarbhatvād vidheḥ siddham // PSBh_1.9:317
* niyamaviśeṣaṇāc ca nāviśeṣaḥ // PSBh_1.9:318
* tasmād yuktamuktaṃ prasiddhā yamā ahiṃsādaya iti // PSBh_1.9:319
* ata etaduktaṃmahādevasya dakṣiṇāmūrteḥ iti // PSBh_1.9:320
* atredaṃ yamaprakaraṇaṃ samāptam // PSBh_1.9:321
* āha tasminn āyatane prativasataḥ kā mātrā // PSBh_1.9:322
* sā vācyā gṛhasthādivat // PSBh_1.9:323
* taducyate na // PSBh_1.9:324
* yasmād āha // PSBh_1.9:325

ekavāsāḥ || PS_1.10 ||

* atra ekam iti saṃkhyā // PSBh_1.10:1

* vāsa ity ācchādane bhavati // PSBh_1.10:2

* tasya vāsaḥ pañcavidham aṇḍajaṃ voḍajaṃ vālajaṃ valkalajaṃ carmajaṃ vā // PSBh_1.10:3

* yat kuśalenābhyupāyenopapadyate tad ekapaṭalam anekapaṭalaṃ vā grāmyādibhyo niṣparigrahaṃ kaupīnapracchādanamātraṃ lajjāpratīkārārthaṃ caikaṃ vāso grāhyam // PSBh_1.10:4

* asyaiva ca sūtrasya sāmarthyāt sarvadravyaparityāge kṛte ekavāsomātraparigrahaḥ saṃskartavyaḥ śiṣyaḥ / āha lajjāvinivṛttir asya kadā bhavatīti / ucyate jñānākaluṣābhyām / atra yadā prāptajñānaḥ kṣīṇakaluṣaś ca bhavati tadā tasya lajjānivṛttiḥ // PSBh_1.10:5 * āha kiṃ vinivṛttāyām api lajjāyāṃ niyatam evaikaṃ vāso grāhyam āhosvid aniyatam iti / ucyate aniyatam yasmād āha // PSBh_1.10:6

avāsā vā || PS_1.11 ||

* atra akāro vāsaḥpratiṣedhe vartate / avāsasā nagnena yathā jātena niṣparigraheṇa bhavitavyam / āha avāsastve kiṃ te prayojanam / tad vācyam ekavāsastvavat / tad ucyate niṣparigrahārtham amaṅgalakhyāpanārthaṃ ceti prayojanadvayaṃ draṣṭavyam / vāśabdaḥ śaktyaśaktyor vicāraṇe / yady aśaktas tadā anagnenaikavāsasā bhāvyam / yadi śaktas tadā avāsasā nagnena yathājātena niṣparigraheṇa bhavitavyam ity arthaḥ / na tu vā vikalpe / vikalpārthāsaṃbhavād ity arthaḥ // PSBh_1.11:1 * āha tasminn āyatane prativasatā kim ā dehapātād anirgacchataiva stheyaṃ dhyānaikaniṣṭhena śilāvad āhosvid dṛṣṭo 'syāyatanān nirgamaḥ bhasmabhaikṣyodakārjanādinimittaṃ grāmādipraveśo vā / ucyate dṛṣṭaḥ / yasmāt // PSBh_1.11:2

mūtrapurīṣaṃ nāvekṣet || PS_1.12 ||

* atra mūtraṃ ca purīṣaṃ ca mūtrapurīṣam / cārthe dvaṃdvasamāsaḥ atra mūtraṃ nāma yad etad udaraparyuṣitaṃ niḥsarati bahiḥ sravati tan mūtram // PSBh_1.12:1 * mocanān mūtram // PSBh_1.12:2
* mūtratvābhisambandhāddhi mūtraṃ lokādiprasiddham ity arthaḥ // PSBh_1.12:3
* purīṣaṃ nāma yad etat pītakhāditāvalīḍhānām āhāraviśeṣāṇām ādhyātmikena agninā paripakvam apānena skhalati tat purīṣam // PSBh_1.12:4
* purān nirgatatvāt purīṣatvābhisambandhād vā purīṣaṃ lokādiprasiddham ity arthaḥ // PSBh_1.12:5
* nakāro darśanapratiṣedhe // PSBh_1.12:6
* na draṣṭavyam ity arthaḥ // PSBh_1.12:7
* ava iti apavarjanaṃ nāma pratiṣedhe jātigrahaṇendriyāntarapratiṣedhe cety arthaḥ // PSBh_1.12:8
* īkṣa darśane // PSBh_1.12:9
* yad etan nijaṃ buddhīndriyaṃ cakṣur anena cakṣuṣā anayā buddhyā manuṣyādīnāṃ mūtrapurīṣaṃ na draṣṭavyam // PSBh_1.12:10
* na tu gavādīnām ity arthaḥ // PSBh_1.12:11
* āha kiṃ mūtrapurīṣasaṃdarśanamātram evāsya pratiṣidhyate // PSBh_1.12:12
* ucyate na // PSBh_1.12:13
* yasmād āha // PSBh_1.12:14

strīśūdraṃ nābhibhāṣet || PS_1.13 ||

* atra strī ca śūdraś ca strīśūdram // PSBh_1.13:1

* cārthe dvaṃdvasamāsaḥ // PSBh_1.13:2

* atra strī nāma seyaṃ lokaprasiddhā stanajaghanakeśavatī hāvabhāvavilāsayuktā puruṣabhāvasvabhāvikā divyā mānuṣā atiratirasā viṣayamūrtir iti kṛtvā pratiṣidhyate // PSBh_1.13:3

* anubhāṣaṇapūrvikā cāsyāḥ prāptir bhaviṣyatītyataḥ strī nābhibhāṣitavyety arthaḥ // PSBh_1.13:4

* śūdro nāmāyaṃ lokādiprasiddhas trivarṇaparicārakaḥ // PSBh_1.13:5

* śocanād drohaṇāc ca śūdraḥ // PSBh_1.13:6

* sa khalv adayālur iti kṛtvā pratiṣidhyate // PSBh_1.13:7

* kim artham // PSBh_1.13:8

* tenākruṣṭaś cābhihataś ca vā kruddhas tadvadhārthaṃ pravartate ato jātijñānatapaḥśrutahānir bhavati // PSBh_1.13:9

* sūcite cāvamānādyabhāve 'vamānādyabhāvāt sūcivṛddhayor abhāvaḥ // PSBh_1.13:10

* akaluṣasūtre cāsya doṣanirdeśaṃ kariṣyāmaḥ // PSBh_1.13:11

* nakāro bhāṣaṇapratiṣedhe // PSBh_1.13:12

* nābhibhāṣitavyam ity arthaḥ // PSBh_1.13:13

* abhiśabdaḥ prasaṅga iti // PSBh_1.13:14

* pratiṣedhe jātigrahaṇe cetarapratiṣedhe cety arthaḥ // PSBh_1.13:15

* bhāṣa vyaktāyāṃ vāci // PSBh_1.13:16

* yad etat karmendriyaṃ vāg anayā vāṇyā iti // PSBh_1.13:17

* ataḥ strīśūdraṃ nābhibhāṣitavyam ity arthaḥ // PSBh_1.13:18

* āha nāvekṣen nābhibhāṣed ity ukte 'tha kim anena sādhakenāndhamūkavad avasthātavyam iti // PSBh_1.13:19

* ucyate na // PSBh_1.13:20

* yasmād āha // PSBh_1.13:21

yady avekṣed yady abhibhāṣet || PS_1.14 ||

* atra yadi yadi ity āśaṅkāyām // PSBh_1.14:1

* nābhibhāṣed iti vacanān niṣiddhe 'py arthe gurvartham ātmārthaṃ vā bhasmabhaikṣyodakārjanādinimittaṃ grāmādīn praviṣṭasya viṇmūtrayoḥ strīśūdrayoś ca darśanam abhibhāṣaṇaṃ ca bhaviṣyatīti kṛtvā // PSBh_1.14:2

* ata etad uktaṃ sarvajñena bhagavatā yady avekṣed yady abhibhāṣed iti // PSBh_1.14:3

* avaśyaṃ bhaved ity arthaḥ // PSBh_1.14:4

* āha dṛṣṭe cābhibhāṣite copahatena nirghātanaṃ kiṃ kartavyam // PSBh_1.14:5

* tad ucyate upasparśanam // PSBh_1.14:6

* yasmāt // PSBh_1.14:7

upaspṛśya || PS_1.15 ||

* atra upa ity abhyupagame // PSBh_1.15:1

* abhyupagamanena kaluṣamatinety arthaḥ // PSBh_1.15:2

* spṛśya iti bhasmadravyagātrasaṃyojanam eva // PSBh_1.15:3

* upaspṛśyeti snānaparyāyaḥ // PSBh_1.15:4

* sacailodakasparśanavat // PSBh_1.15:5

* sa ca bhasmanā kartavyaḥ nādbhiḥ // PSBh_1.15:6

* kasmāt // PSBh_1.15:7

* pūrvottaravyāghātāt // PSBh_1.15:8

* snānasyāprasaṅgāc ca // PSBh_1.15:9

* upaspṛśyeti niṣṭhā // PSBh_1.15:10

* āha upaspṛśya yadi kaluṣaṃ na kṣīṇaṃ syāt tato nirghātanaṃ kiṃ kartavyam // PSBh_1.15:11

* tad ucyate sākāṅkṣatvān niṣṭhāśabdasya prāṇāyāmaḥ kartavyaḥ // PSBh_1.15:12

* yasmād āha // PSBh_1.15:13

prāṇāyāmaṃ kṛtvā || PS_1.16 ||

* atra prāṇo nāma ya eṣa mukhanāsikābhyāṃ niḥsarati vāyur eṣa prāṇaḥ // PSBh_1.16:1

* tasya āyāmo nigraho nirodhaḥ sa prāṇāyāmaḥ // PSBh_1.16:2

* sa ca puruṣavṛttir draṣṭavyaḥ // PSBh_1.16:3

* kasmāt // PSBh_1.16:4

* jñānecchāprayatnapūrvakatvāt prāṇāyāmasya ca // PSBh_1.16:5

* ekoddhāto dvir uddhāto vā // PSBh_1.16:6

* tathā viṃśatimātraś caturviṃśatimātras triṃśanmātro vā // PSBh_1.16:7

* mātrā tv akṣinimeṣakālaḥ // PSBh_1.16:8

* sa yathāśakti yathābalaṃ kartavyaḥ // PSBh_1.16:9

* tasmād upaspṛśya padmakasvastikopasthāñjalikārdhacandrapīṭhakadaṇḍāyatasarvatobhadrādīnām anyatamenāsanabandhena prāṅmukha udaṅmukho vā upaviśyaitāny aṅgāni kṛtvā grīvām unnāmya pūraṇapūrvako vā recakapūrvako vā tāvat kartavyo yāvan nigṛhītā vāyavo dhyānībhūtaś ca bhavati // PSBh_1.16:10

* tatra dhyānībhūto nāma yadā dantivad antaḥśarīraṃ pūrṇaṃ bhavati // PSBh_1.16:11

* nigṛhītānāṃ tu lakṣaṇaṃ yadā kūrmavad antaḥśarīre ucchvāsapratyucchvāsā vartante svacchendriyaś ca bhavati tadā mantavyā nigṛhītā vāyava iti // PSBh_1.16:12

* tataḥ śanaiḥ śanair moktavyā nāsikayā yathotpalapattram api nāsāpuṭasthaṃ na kampayati // PSBh_1.16:13

* tad atra praśnākrāntau krameṇākramitavyaḥ antarbhāve 'ntare vāyavo bhāvayitavyāḥ // PSBh_1.16:14

* ana prāṇane // PSBh_1.16:15

* āṅ iti āsanabandhanibhṛtanigṛhītakaluṣakṣapaṇavisargādimaryādām adhikurute // PSBh_1.16:16

* yam u bandhane // PSBh_1.16:17

* bandhayitavyāḥ // PSBh_1.16:18

* ḍukṛñ karaṇe draṣṭavyaḥ // PSBh_1.16:19

* tvā iti karmaniṣṭhāyām // PSBh_1.16:20

* vicchedavad ity arthaḥ // PSBh_1.16:21

* āha atha kṛte prāṇāyāme yadi kaluṣaṃ na kṣīṇaṃ syāt tato 'nena kiṃ kartavyam // PSBh_1.16:22

* tad ucyate japyam // PSBh_1.16:23

* yasmād āha // PSBh_1.16:24

raudrīṃ gāyatrīṃ bahurūpīṃ vā japet || PS_1.17 ||

* atra tvāśabdasāmarthyād gamyate prāṇasaṃyamena samaṃ japyaṃ kartavyam // PSBh_1.17:1

* upasparśanavat // PSBh_1.17:2

* tasmād atra raudrī nāma tatpuruṣā // PSBh_1.17:3

* raudrī ca kasmāt // PSBh_1.17:4

* rudrasyopasthāpakatvād raudrī // PSBh_1.17:5

* rudro vāsyāṃ cintyate rudraprāpakatvād vā raudrī // PSBh_1.17:6

* āha sadyojātādibahuprakārā tatra kā sā raudrī // PSBh_1.17:7

* tad ucyate gāyatrī // PSBh_1.17:8

* atra yā raudrī sā gāyatrī // PSBh_1.17:9

* gāyatrī ca kasmāt // PSBh_1.17:10

* gītā gātāraṃ trāyata iti // PSBh_1.17:11

* gāyatre vā chandasi vartata iti gāyatrī // PSBh_1.17:12

* atra raudrīgrahaṇād vaidikyādigāyatrīpratiṣedhaḥ // PSBh_1.17:13

* iha tu gāyatrīgrahaṇāt sadyojātādīnāṃ pratiṣedhaḥ // PSBh_1.17:14

* gāyatrīm iti karma // PSBh_1.17:15

* bahurūpī nāmāghorā // PSBh_1.17:16

* bahurūpī ca kasmāt // PSBh_1.17:17

* bahurūpasyoktaparigraheṣv ākāreṣu vartata iti bahurūpī // PSBh_1.17:18

* bahurūpo vā asyāṃ cintyata iti bahurūpaprāpakatvād bahurūpī // PSBh_1.17:19

* bahurūpīm iti karma // PSBh_1.17:20

* vā iti vikalpe // PSBh_1.17:21

* ubhayor api brahmatvam ubhayor api tulyārthasādhakatvam ubhe api maheśvaraparigṛhīte ity ata ekām anekāṃ vā upaspṛśya japed iti mānasī kriyety arthaḥ // PSBh_1.17:22

* āha upasparśanaprāṇāyāmajapyādhikṛtasya kā kāryaniṣpattiḥ // PSBh_1.17:23

* tad ucyate akaluṣatvam // PSBh_1.17:24

* yasmād āha // PSBh_1.17:25

akaluṣamateḥ || PS_1.18 ||

* iti // PSBh_1.18:1

* atra akaluṣā yasya matiḥ so 'yam akaluṣamatiḥ // PSBh_1.18:2

* bahuvrīhisamāsaḥ // PSBh_1.18:3

* atrākāraḥ kaluṣapratiṣedhe // PSBh_1.18:4

* bhāvakāluṣyam evātra kāluṣyam // PSBh_1.18:5

* kathaṃ gamyate // PSBh_1.18:6

* prāksiddhatvāt // PSBh_1.18:7

* iha ca purastād uktam // PSBh_1.18:8

* nāvekṣen nābhibhāṣed ity ukte arthāpannaṃ dṛṣṭe cābhibhāṣite ca dveṣecchākrodhā utpadyante // PSBh_1.18:9

* te cotpannā matāv abhivyajyante // PSBh_1.18:10

* kālatilakādidarśanavat // PSBh_1.18:11

* abhivyakteś cocyate kaluṣito 'haṃ vyāhato 'haṃ malinīkṛto 'ham iti // PSBh_1.18:12

* ato dveṣecchākrodhanimittatvān mūtrapurīṣastrīśūdrapratiṣedhaḥ kriyate // PSBh_1.18:13

* yadā tv ete dveṣādayo bhāvā bījakṣaye sati notpadyante tadā paraṃ bhāvaśaucaṃ pratyavagantavyam // PSBh_1.18:14

* kaluṣamater iti // PSBh_1.18:15

* naimittikaṃ ca kaluṣam // PSBh_1.18:16

* na ca nimittānityatvān naimittikaṃ nityaṃ bhavati // PSBh_1.18:17

* bījakṣaye 'ṅkuravat // PSBh_1.18:18

* na ca yatraiva kaluṣam utpadyate tatraivopasparśanādīni kartavyāni // PSBh_1.18:19

* āyatane tu kartavyāni // PSBh_1.18:20

* athāpi kaluṣam utpannaṃ pradhvastaṃ syāt tathāpi tadarthaṃ na kartavyāni // PSBh_1.18:21

* yadā tu tad avasthitaṃ sambhavati śirorogādivat tadā kartavyāni // PSBh_1.18:22

* atra matir iti buddhir ity anarthāntaram // PSBh_1.18:23

* atrāpi karaṇavyapadeśenātmaśaucaṃ vyākhyāyata ity arthaḥ // PSBh_1.18:24

* āha akaluṣamatinā sādhakena kiṃ kartavyam // PSBh_1.18:25

* tad ucyate caritavyam // PSBh_1.18:26

* yasmād āha // PSBh_1.18:27

carataḥ || PS_1.19 ||

* atra carataḥ iti dharmārjanam adhikurute // PSBh_1.19:1

* bhaikṣyacaraṇavat tapaś caritavyaṃ vihartavyaṃ tapaso 'rjanaṃ kartavyaṃ na stheyam ity arthaḥ // PSBh_1.19:2

* carata iti vartamānakālaḥ // PSBh_1.19:3

* akaluṣamateś carato vā asya kā kāryaniṣpattiḥ // PSBh_1.19:4

* tad ucyate // PSBh_1.19:5

tato 'sya yogaḥ pravartate || PS_1.20 ||

* atra tataḥ iti caryāpadeśe // PSBh_1.20:1

* tataḥ caryābhiniveśād anantaraṃ tajjanyadharmād ity arthaḥ // PSBh_1.20:2

* asya iti sādhakāpadeśe // PSBh_1.20:3

* yo 'yam akaluṣamatiś carati tasyety arthaḥ // PSBh_1.20:4

* āha kiṃ bhavatīti // PSBh_1.20:5

* tad ucyate yogaḥ pravartate // PSBh_1.20:6

* adhyayanadhyānādilakṣaṇaḥ kriyāyogaś carataḥ pravartata ity arthaḥ // PSBh_1.20:7

* atrātmeśvarasaṃyogo yogaḥ pratyetavyaḥ // PSBh_1.20:8

* pra iti ādikarmaṇi ārambhe bhavati // PSBh_1.20:9

* yadā akaluṣamatiś carati tadā pravartata ity arthāt // PSBh_1.20:10

* tatra yataḥ pravartate // PSBh_1.20:11

* viṣayebhyaḥ // PSBh_1.20:12

* pratyāhṛtacittasya yat pravartate tadyogaḥ // PSBh_1.20:13

* yathā pravartate // PSBh_1.20:14

* kramaśaḥ // PSBh_1.20:15

* yena pravartate // PSBh_1.20:16

* tapasā pravartate // PSBh_1.20:17

* yasya pravartate // PSBh_1.20:18

* ātmanaḥ sādhakasya // PSBh_1.20:19

* yasmin pravartate // PSBh_1.20:20

* yo 'yam ātmany ātmabhāvaḥ sa maheśvare pravartata ity arthaḥ // PSBh_1.20:21

* evaṃ yasmād dravyāvasthānakāladeśakriyāprayogoccāvacaprayojanayamaniyamavṛttivasatyarthaprāṇāyāmapratyāhāranimittapratiṣedhasaṃśayanirghātanaśaucaniyogaphalopāyāś ca vyākhyātāḥ ato 'trāyatanaprakaraṇaṃ samāptam // PSBh_1.20:22

* atrāha kiṃ prayojananiṣṭhaṃ tantram // PSBh_1.20:23

* ucyate na // PSBh_1.20:24

* yoganiṣṭham // PSBh_1.20:25

* yasmād āha yuktottare saty api padārthavailakṣaṇye raṅgapatākādivacchiṣyapralobhanārtham idam ārabhyate // PSBh_1.20:26

darśanaśravaṇamananavijñānāni cāsya pravartante || PS_1.21 ||

* atra dūraṃ nāma yad etad darśanādyaṃ vikaraṇāntaṃ māheśvaram aiśvaryam anena kadācit prāptapūrvakaṃ tasmiṃs tatprāptau ca // PSBh_1.21:1

* darśanādiṣv ādhikāriko 'tra dūraśabdo draṣṭavyaḥ // PSBh_1.21:2

* tatprāptiś ca yogapravṛttitaḥ // PSBh_1.21:3

* āha yady evaṃ sūtrato 'bhidhīyantāṃ darśanādayaḥ // PSBh_1.21:4

* tad ucyante // PSBh_1.21:5

* darśanam ity atrāpi ca nastrikaṃ cintyate // PSBh_1.21:6

* draṣṭā darśanaṃ dṛśyam iti // PSBh_1.21:7

* atra draṣṭā siddhaḥ // PSBh_1.21:8

* darśanam asya siddhiḥ jñānam // PSBh_1.21:9

* draṣṭavyāni rūpāṇi // PSBh_1.21:10

* tat kṛtsneṣu viṣayeṣu samāsavistaravibhāgaviśeṣataś ca darśanaṃ pravartata ity arthaḥ // PSBh_1.21:11

* tathā śravaṇam ity atrāpi nastrikaṃ cintyante // PSBh_1.21:12

* śrotā śravaṇaṃ śravyam iti // PSBh_1.21:13

* tatra śrotā siddhaḥ // PSBh_1.21:14

* śravaṇam asya siddhir jñānam // PSBh_1.21:15

* śravyāḥ śabdāḥ // PSBh_1.21:16

* tad asya siddhasya śrāvyeṣv artheṣu samāsavistaravibhāgaviśeṣataś ca śravaṇaṃ pravartata ity arthaḥ // PSBh_1.21:17

* tathā mananam ity atrāpi ca nastrikaṃ cintyate // PSBh_1.21:18

* mantā mananaṃ mantavyam iti // PSBh_1.21:19

* atra mantā siddhaḥ // PSBh_1.21:20

* mananam asya siddhir jñānam // PSBh_1.21:21

* mantavyāni paracittāni // PSBh_1.21:22

* devamanuṣyatiryagyonīnāṃ dharmārthakāmamokṣacittānāṃ mantā bhavatīty arthaḥ // PSBh_1.21:23

* tathā vijñānam ity atrāpi nastrikaṃ cintyante // PSBh_1.21:24

* vijñātā vijñānaṃ vijñeyam iti // PSBh_1.21:25

* tatra vijñātā siddhaḥ // PSBh_1.21:26

* vijñānam asya siddhir jñānam // PSBh_1.21:27

* vijñeyā vṛttayaḥ // PSBh_1.21:28

* asya siddhasya pravartante svataḥ prādurbhavantīty arthaḥ // PSBh_1.21:29

* asya jñānam asti neti // PSBh_1.21:30

* ucyate asti // PSBh_1.21:31

* yasmād āha // PSBh_1.21:32

sarvajñatā || PS_1.22 ||

* atrokteṣu dṛśyaśravyādiṣu ca aśeṣeṣu siddheśvarapaśvādiṣu nirviśeṣavācī sarvaśabdo draṣṭavyaḥ // PSBh_1.22:1

* jñatā ity atrāpi ca nas trikaṃ cintyate // PSBh_1.22:2

* jñātā jñānaṃ jñeyam iti // PSBh_1.22:3

* tatra jñātā siddhaḥ jñānam asya siddhir jñānam // PSBh_1.22:4

* jñeyaṃ kāryaṃ kāraṇaṃ siddhāś ceti // PSBh_1.22:5

* tasmād ekā jñānaśaktir aparimitena jñeyenānekenānekadhopacaryate // PSBh_1.22:6

* sphaṭikādityavac cāsya sarvataḥ pravartata ity arthaḥ // PSBh_1.22:7

* āha kim ayaṃ siddho jñānamātrasaṃtuṣṭaḥ paṅguvad uta kriyāśaktir apy asti neti // PSBh_1.22:8

* ucyate asti // PSBh_1.22:9

* yasmād āha // PSBh_1.22:10

manojavitvam || PS_1.23 ||

* atrāgantukatvāt sarvajñānaśaktir uktā // PSBh_1.23:1

* na tu ṛṣitvavipratvavad ity arthaḥ // PSBh_1.23:2

* yasmāt atra manojavavad ity evaṃ prāpte samānopamānatvān manojavitvam ity uktam // PSBh_1.23:3

* manojavavat // PSBh_1.23:4

* āha // PSBh_1.23:5

* ko 'rthaḥ sūtrasya // PSBh_1.23:6

* ucyate yādṛṅ manaso javitvam āśukāritvam īdṛśam asya siddhasya kartṛtve śīghratvam // PSBh_1.23:7

* na cāsya prajāpativat taponimittatvād bhāvottarā pravṛttiḥ // PSBh_1.23:8

* kiṃtu bhāvasya balīyastvāt pravṛtter utpannasvabhāvaḥ karomīti kṛtam eva bhavati // PSBh_1.23:9

* vināśayāmīti vinaṣṭaṃ vā // PSBh_1.23:10

* kasmāt // PSBh_1.23:11

* dṛkkriyayor apratīghātatvāt // PSBh_1.23:12

* tvam iti bhāvanirdeśād gamyate vittam asya śaktiḥ sāmarthyam // PSBh_1.23:13

* aiśvaryam īdṛśam ity arthaḥ // PSBh_1.23:14

* āha kim asya siddhasya kartavyaṃ karaṇaṃ kuto vā karoti // PSBh_1.23:15

* tad ucyate // PSBh_1.23:16

kāmarūpitvam || PS_1.24 ||

* kāmarūpī ity atrāpi ca nas trikaṃ cintyate // PSBh_1.24:1

* kāmī kāmaḥ kāmyam iti // PSBh_1.24:2

* tatra kāmī siddhaḥ // PSBh_1.24:3

* kāmo 'syecchā // PSBh_1.24:4

* kāmyāni rūpāṇi // PSBh_1.24:5

* katham // PSBh_1.24:6

* kamu icchāyāṃ bhavati // PSBh_1.24:7

* rūpāṇi yāvanti yādṛśāni cecchati tāvanti tādṛśāni ca karoti // PSBh_1.24:8

* ātmāyattāni cāsya rūpakaraṇāni pṛthivyādīni // PSBh_1.24:9

* vibhutvāc ca karaṇānāṃ yatra yatra rūpāṇy abhinirvartayati tatra tatra cāsya buddhyādīnāṃ karaṇānāṃ vṛttilābho bhavati // PSBh_1.24:10

* cakṣurādivad dṛṣṭāntāt // PSBh_1.24:11

* nādhiṣṭhātā iti cet // PSBh_1.24:12

* tac ca na // PSBh_1.24:13

* kasmāt // PSBh_1.24:14

* yasmād āha rūpīti // PSBh_1.24:15

* atra rūpāṇy adhitiṣṭhatīti rūpī // PSBh_1.24:16

* daṇḍivat // PSBh_1.24:17

* rūpivacanāc ca sarveṣām eva rūpāṇāṃ yugapad evādhiṣṭhātā bhavati // PSBh_1.24:18

* vibhutvād abhinno maheśvarāt // PSBh_1.24:19

* idaṃ ca rudrasāyujyanirdeśād gamyate // PSBh_1.24:20

* tvam iti bhāvanirdeśād gamyate vittam asya śaktiḥ sāmarthyam // PSBh_1.24:21

* aiśvaryam īdṛśam ity arthaḥ // PSBh_1.24:22

* āha parimiteṣu kṛtyeṣu aśaktidarśanāt saṃdehaḥ // PSBh_1.24:23

* atha kim ayaṃ siddhas teṣāṃ svakṛtānāṃ rūpāṇāṃ saṃhāre śaktaḥ uta viśvāmitravad aśaktaḥ iti // PSBh_1.24:24

* ucyate // PSBh_1.24:25

* yasmād āha // PSBh_1.24:26

vikaraṇaḥ || PS_1.25 ||

* atra viḥ vināśe vinākaraṇe // PSBh_1.25:1

* vikaraṇo bhavati // PSBh_1.25:2

* viśikhavirathavat // PSBh_1.25:3

* karaṇapratiṣedhāt kāryapratiṣedhaḥ kṛto bhavati // PSBh_1.25:4

* kasmāt // PSBh_1.25:5

* viśiṣṭatvād grāhakatvāt sūkṣmatvāc ca karaṇānām // PSBh_1.25:6

* tasmād vikaraṇa iti kaivalyam // PSBh_1.25:7

* āha aviśeṣād iha sāṃkhyayogādīnām api sahaiśvaryeṇa kāryakaraṇatyāgaṃ kṛtvā kaivalyaniṣṭhā // PSBh_1.25:8

* ihāpi ca śāstre // PSBh_1.25:9

* kathaṃ tasmād aviśeṣaḥ // PSBh_1.25:10

* atha matiḥ niratiśaye mokṣe nāsti vaiṣamyaṃ tathāpy atidānādibhiḥ sādhyasādhananiṣṭhāto 'tha viśeṣaḥ ucyate // PSBh_1.25:11

* nāviśeṣaḥ // PSBh_1.25:12

* yasmād āha // PSBh_1.25:13

dharmitvaṃ ca || PS_1.26 ||

* atra guṇadharmeṇāyaṃ dharmī bhavati // PSBh_1.26:1

* yad etad darśanādyaṃ vikaraṇāntaṃ māheśvaram aiśvaryam asyeśaprasādāt svaguṇasaṃvṛttaṃ tenāyaṃ guṇadharmeṇa dharmī bhavati // PSBh_1.26:2

* kutaḥ // PSBh_1.26:3

* tvam iti bhāvanirdeśād gamyate // PSBh_1.26:4

* ṛte 'pi kāryakaraṇe jñātā kartā ca bhavati // PSBh_1.26:5

* tataś ca kaivalyādyāḥ sarvaniṣṭhā viśeṣitā bhavanti // PSBh_1.26:6

* caśabdo 'tra jñānakriyāśaktisamāropaṇārthaḥ // PSBh_1.26:7

* evam atrāsya siddhasya kāmarūpivikaraṇavacanāt svakṛteṣu rūpeṣu prabhutvaṃ vibhutvaṃ guṇadharmitvaṃ ca vyākhyātam // PSBh_1.26:8

* etad yuktottare prasādād guṇāḥ pravartanta ity arthaḥ // PSBh_1.26:9

* atredam ādhikārikam aiśvaryaprakaraṇaṃ parisamāptam iti // PSBh_1.26:10

* āha kiṃ parakṛteṣv api devamanuṣyatiryagyonirūpeṣv asya siddhasya prabhutvaṃ vibhutvaṃ cāsti neti // PSBh_1.26:11

* ucyate asti // PSBh_1.26:12

* yasmād āha // PSBh_1.26:13

sarve cāsya vaśyā bhavanti || PS_1.27 ||

* atra sarve niravaśeṣāḥ paśudharmāṇa ity arthaḥ // PSBh_1.27:1

* caśabdaḥ svakṛtaparakṛtarūpasamuccayārthaḥ // PSBh_1.27:2

* parakṛteṣv api devādirūpeṣu prabhutvaṃ vibhutvaṃ cāstīti // PSBh_1.27:3

* asya iti siddhasyety arthaḥ // PSBh_1.27:4

* vaśyāḥ vidheyāḥ // PSBh_1.27:5

* vaśavartinaś ca bhavantīty arthaḥ // PSBh_1.27:6

* bhavanti iti bhūtārthavādo niḥsaṃśayam // PSBh_1.27:7

* āha kim ayaṃ siddhas teṣāṃ kadācid vaśyo bhavati neti // PSBh_1.27:8

* ucyate na // PSBh_1.27:9

* yasmād āha // PSBh_1.27:10

sarveṣāṃ cāvaśyo bhavati || PS_1.28 ||

* atrāpi sarvaśabdaḥ paśuṣv eva // PSBh_1.28:1

* sarveṣām iti nyūnaparigrahe // PSBh_1.28:2

* caśabdo 'bhyadhikatve // PSBh_1.28:3

* abhyadhika utkṛṣṭo vyatiriktaś ca bhavatīty arthaḥ // PSBh_1.28:4

* avaśya iti // PSBh_1.28:5

* akāro bhūtapūrvaṃ vaśyatvaṃ pratiṣedhayati // PSBh_1.28:6

* bhavati iti bhūtārthavādo niḥsaṃśayam // PSBh_1.28:7

* yadā guṇair yuktaḥ prāptaiśvaryaḥ siddhas tadā sarveṣāṃ śakter avaśyo bhavatīty arthaḥ // PSBh_1.28:8

* āha kiṃ svaśaktyādhyākrāntā vaśyā bhavanti āhosvid dharmamaryādāṃ rakṣanti guruśiṣyavat // PSBh_1.28:9

* guroḥ śaktaḥ śiṣyo nādhyākrāntaḥ // PSBh_1.28:10

* yasmād āha // PSBh_1.28:11

sarvāṃś cāviśati || PS_1.29 ||

* atrāpi sarvaśabdaḥ paśuṣv eva niravaśeṣavācī draṣṭavyaḥ // PSBh_1.29:1

* caśabdaḥ pūrvoktasamuccaye // PSBh_1.29:2

* na kevalam asya te vaśyāḥ kiṃ tv āveśyāś ceti // PSBh_1.29:3

* atra āṅ iti āveśanamaryādām adhikurute // PSBh_1.29:4

* viśa praveśane // PSBh_1.29:5

* sa tasya jñānakriyayor vibhutve 'pi śaktisaṃyogād āviśya pratyayalopaṃ kartuṃ samartho bhavatītyarthaḥ // PSBh_1.29:6

* āha kim ayaṃ siddhas teṣāṃ kadācid āveśyo bhavati neti // PSBh_1.29:7

* ucyate na // PSBh_1.29:8

* yasmād āha // PSBh_1.29:9

sarveṣāṃ cānāveśyo bhavati || PS_1.30 ||

* atrāpi sarvaśabdaḥ paśuṣv eva // PSBh_1.30:1

* sarveṣām iti nyūnaparigrahe // PSBh_1.30:2

* caśabdo 'bhyadhikatve // PSBh_1.30:3

* abhyadhika utkṛṣṭo vyatiriktaś ca bhavatītyarthaḥ // PSBh_1.30:4

* anāveśya iti // PSBh_1.30:5

* akārā bhūtapūrvam āveśyatvaṃ pratiṣedhayati // PSBh_1.30:6

* anāveśyadharmā bhavati // PSBh_1.30:7

* na vyādhiśeṣavad avasthānam bhavati iti bhūtārthavādo niḥsaṃśayam // PSBh_1.30:8

* yadā guṇair yuktaḥ prāptaiśvaryaḥ siddhas tadā sarveṣāṃ cānāveśyo bhavatīty arthaḥ // PSBh_1.30:9

* āha kim āveśanamātra eva śakto yakṣarakṣaḥpiśācādivad uta prāṇair api viprayogaṃ yātanābhiś ca saṃyogaṃ kartuṃ śakto bhavatīti // PSBh_1.30:10

* ucyate śaktaḥ // PSBh_1.30:11

* yasmād āha // PSBh_1.30:12

sarve cāsya vadhyā bhavanti || PS_1.31 ||

* atrāpi sarvaśabdaḥ paśuṣv eva niravaśeṣavācī draṣṭavyaḥ // PSBh_1.31:1

* caśabdaḥ samuccaye // PSBh_1.31:2

* na kevalam asya te vaśyāḥ āveśyāś ca kiṃtu vadhyāś ceti // PSBh_1.31:3

* asya iti siddhāpadeśe // PSBh_1.31:4

* vadhyā iti // PSBh_1.31:5

* vadha prāṇaviprayoge yātanāyāṃ ca // PSBh_1.31:6

* prāṇair api viprayogaṃ yātanābhiś ca saṃyogaṃ kartuṃ samartho bhavatītyarthaḥ // PSBh_1.31:7

* bhavanti iti bhūtārthavādo niḥsaṃśaye // PSBh_1.31:8

* yadā guṇair yuktaḥ prāptaiśvaryaḥ siddhas tadā sarve cāsya vadhyā bhavantītyarthaḥ // PSBh_1.31:9

* āha kim ayaṃ siddhas teṣāṃ kadācid vadhyo bhavati neti // PSBh_1.31:10

* ucyate na // PSBh_1.31:11

* yasmād āha // PSBh_1.31:12

sarveṣāṃ cāvadhyo bhavati || PS_1.32 ||

* atrāpi sarvaśabdaḥ paśuṣv eva // PSBh_1.32:1

* sarveṣām iti nyūnaparigrahe // PSBh_1.32:2

* caśabdo 'bhyadhikatve // PSBh_1.32:3

* abhyadhikaḥ utkṛṣṭo vyatiriktaś ca bhavatītyarthaḥ // PSBh_1.32:4

* avadhya iti // PSBh_1.32:5

* akāro bhūtapūrvaṃ vadhyatvaṃ pratiṣedhayati // PSBh_1.32:6

* yadā guṇair yuktaḥ prāptaiśvaryaḥ siddhas tadā sarveṣāṃ cāvadhyo bhavatītyarthaḥ // PSBh_1.32:7

* evaṃ parakṛteṣvapi devādiśarīreṣu rūpeṣu prabhutvaṃ vibhutvaṃ ca vyākhyātam // PSBh_1.32:8

* atredaṃ ṣaṭsūtrīprakaraṇaṃ parisamāptam // PSBh_1.32:9

* āha kim asya siddhasyaitadaiśvaryaṃ nityam āhosvit pārthivāpyataijasavāyavyavyomamānasāhaṃkārikamahadātmakādivad anityam iti // PSBh_1.32:10

* ucyate nityam // PSBh_1.32:11

* yasmād āha // PSBh_1.32:12

abhītaḥ || PS_1.33 ||

* atra akṣayādivacanavirodhād adhītaś caratīti pāṭhānupapattiḥ // PSBh_1.33:1

* tasmād atītānāgatavartamānakālabhayaṃ na vidyata ity ato 'bhītaḥ // PSBh_1.33:2

* āha abhītānām api brahmādīnāṃ saṃhāre kṣayaḥ śrūyate // PSBh_1.33:3

* tasmān nābhītatvāt nityam // PSBh_1.33:4

* abhītasya vā kiṃ lakṣaṇam // PSBh_1.33:5

* tad ucyate // PSBh_1.33:6

akṣayaḥ || PS_1.34 ||

* atra akāraḥ kṣayapratiṣedhe // PSBh_1.34:1

* atra kṣayo nāma sati puruṣanityatve pūrvam asya brāhmaṇasya tais tair aiśvaryair apakarṣaḥ // PSBh_1.34:2

* āhaṃkārikamahadātmakādibhir anityo yogaḥ // PSBh_1.34:3

* ayaṃ tu anena nityena māheśvareṇaiśvaryeṇa yogāt puruṣaḥ akṣayaḥ ity upacaryate // PSBh_1.34:4

* rājakośavat kuṭumbidravyavat // PSBh_1.34:5

* āha īśvarāṇām api yayātiprabhṛtīnāṃ jarābhibhavanād atha kim ayaṃ jīryate neti // PSBh_1.34:6

* akṣayasya vā kiṃ lakṣaṇam // PSBh_1.34:7

* tad ucyate // PSBh_1.34:8

ajaraḥ || PS_1.35 ||

* atra akāro jarāṃ pratiṣedhati // PSBh_1.35:1

* atra jarā nāma palitaskhalityādilakṣaṇā kāryasya dṛkkriyāśaktihāniś ca karaṇānām // PSBh_1.35:2

* kasmāt // PSBh_1.35:3

* tatphalabhoktṛtvād ayaṃ jīryata ity upacaryate // PSBh_1.35:4

* idānīṃ tu kāmitvād vikaraṇadharmitvāc ca nāstītyataḥ ajara ityucyate // PSBh_1.35:5

* āha ajarāṇām api devādīnāṃ saṃhārād arvāṅ mṛtyur dṛśyate // PSBh_1.35:6

* atha kim asya mṛtyur vidyate neti // PSBh_1.35:7

* ajarasya vā kiṃ lakṣaṇam // PSBh_1.35:8

* tad ucyate // PSBh_1.35:9

amaraḥ || PS_1.36 ||

* atra akāro mṛtyupratiṣedhe // PSBh_1.36:1

* mṛṅ prāṇatyāge // PSBh_1.36:2

* atra prāṇādivṛttinirodho mṛtyurityucyate // PSBh_1.36:3

* kasmāt // PSBh_1.36:4

* tatphalabhoktṛtvāt // PSBh_1.36:5

* so 'sya kāmitvād vikaraṇadharmitvāc ca nāstītyataḥ // PSBh_1.36:6

* amara ityucyate // PSBh_1.36:7

* tasmādabhītākṣayādivacanān nityamaiśvaryam iti siddham // PSBh_1.36:8

* āha // PSBh_1.36:9

sarvatra cāpratihatagatir bhavati || PS_1.37 ||

* sarvatra abhipretārtheṣu pravartamānasya maheśvareṇāpi apratibandhadharmitvam apratīghātaḥ // PSBh_1.37:1

ity etair guṇair yukto bhagavato mahādevasya mahāgaṇapatir bhavati || PS_1.38 ||

* ity etaiḥ pūrvoktaiḥ avaśyatvānāveśyatvāvadhyatvābhītatvākṣayatvājaratvāmaratvāpratīghātatvākhyaiḥ aṣṭabhir guṇaiḥ siddhilakṣaṇair yukto bhagavato mahādevasya mahāgaṇapatir bhavati // PSBh_1.38:1

* sarvapaśubhyo 'bhyadhikatvam aiśvaryātiśayān mahattvam // PSBh_1.38:2

* gaṇāḥ nandimahākālādayaḥ // PSBh_1.38:3

* sarvapaśvādikāryasvāmitvaṃ patitvam // PSBh_1.38:4

* evam adhyāyaparisamāptiṃ kṛtvā yuktaṃ vaktum // PSBh_1.38:5

atredaṃ brahma japet || PS_1.39 ||

* bṛhac ca tebhyaḥ sarvabrahmabhyaḥ svayaṃ bhavati // PSBh_1.39:1

* japed iti ca mānasakriyā // PSBh_1.39:2

* japyaṃ pratyavagantavyam // PSBh_1.39:3

* uktam āha japayajñastu yajñānāṃ viśiṣṭo daśabhirguṇaiḥ // PSBh_1.39:4

* upāṃśu syācchataguṇaḥ sāhasro mānasaḥ smṛtaḥ // PSBh_1.39:5

* ato manasaiva japtavyam // PSBh_1.39:6

* kim arthamiti cet // PSBh_1.39:7

* taducyate adharmavyucchittyarthaṃ dharmasya cābhivṛddhyarthaṃ tasya cākuśalebhyo vyāvartanārthaṃ brahmaṇyanavaratapadapaṅktyām upanibandhanārthaṃ cetyarthaḥ // PSBh_1.39:8

* āha kiṃ punastad brahmeti // PSBh_1.39:9

* atrocyate sadyojātādyam // PSBh_1.39:10

* athavātra brahmādhyāyayor dūrasthaḥ sambandhaḥ // PSBh_1.39:11

* katham // PSBh_1.39:12

* paśupater ityukte saṃdehaḥ // PSBh_1.39:13

* kiṃnarapatisurapatiprajāpatiprabhṛtivad asyaiśvaryaṃ kṛtam anityam āgantukaṃ vā // PSBh_1.39:14

* kiṃ cāsya janma mṛtyur vā vidyate neti // PSBh_1.39:15

* ucyate na // PSBh_1.39:16

* yasmād āha // PSBh_1.39:17

sadyo'jātaṃ prapadyāmi || PS_1.40 ||

* atra sadyaḥ ity asmin pade 'rthadvayaṃ cintyate // PSBh_1.40:1

* saṃś ca ādyaś ca // PSBh_1.40:2

* āptipālanavat // PSBh_1.40:3

* atra sad iti nityatve // PSBh_1.40:4

* kasmāt // PSBh_1.40:5

* vināśahetvabhāvāt // PSBh_1.40:6

* nityaṃ dhruvam avināśi patyuḥ patitvaṃ nānyeṣām ity ato'bhidhīyate sad iti // PSBh_1.40:7

* āha kim ayam ādimattve sati nityo mokṣavat // PSBh_1.40:8

* ucyate na // PSBh_1.40:9

* yasmād āha ādyaḥ // PSBh_1.40:10

* tadvyatiriktasya // PSBh_1.40:11

* hetor asaṃbhavād ādyaman āgantukaṃ patyuḥ patitvaṃ nānyeṣām ityarthaḥ // PSBh_1.40:12

* āha kiṃ nityānāditve sati puruṣavaj jāyate // PSBh_1.40:13

* ucyate na // PSBh_1.40:14

* yasmād āha ajātaḥ // PSBh_1.40:15

* atra akāro janmamṛtyupratiṣedhe // PSBh_1.40:16

* janmamṛtyurahito bhagavān nirañjanaḥ // PSBh_1.40:17

* kasmāt // PSBh_1.40:18

* sāñjanavṛttyalābhāt // PSBh_1.40:19

* nirabhimānitvaṃ nānyeṣām ityataḥ // PSBh_1.40:20

* ajātam iti karma // PSBh_1.40:21

* āha athaitat sattvam ādyatvam ajātatvaṃ ca guṇaṃ kāraṇe jñātvā sādhakena kiṃ kartavyam // PSBh_1.40:22

* tad ucyate prapattavyam // PSBh_1.40:23

* yasmād āha prapadyāmi // PSBh_1.40:24

* iti sādhakāpadeśaḥ // PSBh_1.40:25

* yathā agne vratapate vrataṃ cariṣyāmi iti // PSBh_1.40:26

* atra praśabdaḥ kāraṇāntareṣu sattvādyatvājātatvapratiṣedhārtho bhṛśārthaś ca // PSBh_1.40:27

* tasmāt sarvabhāvānabhiṣvaṅgeṇa tad eva kāraṇaṃ prapattavyam // PSBh_1.40:28

* śaraṇam abhyupagantavyam ity arthaḥ // PSBh_1.40:29

* āha atra prapannaḥ kiṃ kariṣyati // PSBh_1.40:30

* kiṃ vā dāsyati // PSBh_1.40:31

* tad ucyate pūjāṃ kariṣyaty ātmānaṃ ca dāsyati // PSBh_1.40:32

* yathāha // PSBh_1.40:33

sadyo'jātāya vai namaḥ || PS_1.41 ||

* āha sattvam ādyatvam ajātatvaṃ ca pūrvoktam // PSBh_1.41:1

* sadyo'jātāya iti caturthī // PSBh_1.41:2

* vaiśabdaḥ sambhāvane // PSBh_1.41:3

* sattvam ādyatvam ajātatvaṃ ca dharmān saṃbhāvya bravīti sadyo'jātāya vai namaḥ // PSBh_1.41:4

* nama ity ātmapradāne pūjāyāṃ ca // PSBh_1.41:5

* namaskāreṇātmānaṃ prayacchati pūjāṃ ca prayuṅkta ity arthaḥ // PSBh_1.41:6

* āha kiṃ prayojanam ātmānaṃ maheśvarāya prayacchati // PSBh_1.41:7

* kim asya duḥkhaṃ vā // PSBh_1.41:8

* kiṃ vā maheśvarān mṛgayate // PSBh_1.41:9

* kiṃ vā svayam utpāditānugṛhītatirobhāvitānāṃ paśūnāṃ patiḥ uta parairiti // PSBh_1.41:10

* ucyate svayam // PSBh_1.41:11

* yasmād āha // PSBh_1.41:12

bhave bhave nātibhave || PS_1.42 ||

* atra bhave bhave iti vīpsā // PSBh_1.42:1

* bhava iti vidyākalāpaśūnāṃ samastānāṃ grahaṇam // PSBh_1.42:2

* bhavaḥ kasmāt // PSBh_1.42:3

* bhavanabhāvanakṛtatvāt // PSBh_1.42:4

* yasmād devamanuṣyatiryaktvena bhāvayati ca tānīśvaraḥ // PSBh_1.42:5

* dharmajñānavairāgyaiśvaryādharmājñānāvairāgyānaiśvaryāṇāṃ bhavanabhāvanatvād bhavaḥ // PSBh_1.42:6

* tasya bhūyobhūya utpattyanugrahatirobhāvaṃ ca dṛṣṭvā // PSBh_1.42:7

* vīpsāyāḥ utpattāv utpattāv anugrahe'nugrahe tirobhāve tirobhāve cety arthaḥ // PSBh_1.42:8

* nātibhave iti // PSBh_1.42:9

* nakāraḥ kāryatvaṃ pratiṣedhayati // PSBh_1.42:10

* atiśayitabhaveṣu mā bhavāmītyarthaḥ // PSBh_1.42:11

* āha kiṃ bhavād viyogamātram evaikaṃ mṛgayate // PSBh_1.42:12

* tad ucyate na // PSBh_1.42:13

* yasmād āha // PSBh_1.42:14

bhajasva mām || PS_1.43 ||

* atra bhaja ityanugrahe // PSBh_1.43:1

* sva iti kāraṇāpadeśe // PSBh_1.43:2

* mām ityātmāpadeśe // PSBh_1.43:3

* bhajasva māṃ trāyasva mām anugṛhṇīṣva māmityarthaḥ // PSBh_1.43:4

* āha kam āmantrayate // PSBh_1.43:5

* kaṃ prapadyate // PSBh_1.43:6

* kasmai namaskāraṃ karoti // PSBh_1.43:7

* kas taṃ puruṣaṃ bhavān mokṣayati // PSBh_1.43:8

* kaṃ vā bravīti bhajasva māmiti // PSBh_1.43:9

* tad ucyate yasmād āha // PSBh_1.43:10

bhavodbhavaḥ || PS_1.44 ||

* atra bhava iti vidyākalāpaśūnāmeva grahaṇam // PSBh_1.44:1

* tasyotpattikartā bhagavān ityato bhavodbhava iti // PSBh_1.44:2

* atrotpādakānugrāhakatirobhāvakadharmi kāraṇam utpādyānugrāhyatirobhāvyadharmi kāryam ityetat kāryakāraṇayor lakṣaṇam // PSBh_1.44:3

* etasmin kāraṇe prapattyādi kramopayogi draṣṭavyam // PSBh_1.44:4

* evamatra bhagavatkauṇḍinyakṛte pañcārthabhāṣye prathamo'dhyāyaḥ saha brahmaṇā granthato 'rthataśca parisamāpta iti // PSBh_1.44:5

Pāśupatasūtra, 2

vāmaḥ || PS_2.1 ||

* nāmabhiḥ śreṣṭha ityarthaḥ // PSBh_2.1:1

* uktaṃ hi / puruṣadhvajaśṛṅgeṣu havirbhūṣaṇalakṣmasu / vāmaḥ śreṣṭheṣvavakreṣu navasvartheṣu kīrtitaḥ // PSBh_2.1:2 * āha kiṃnimittāsyotpādakādipravṛttiḥ kiṃprayojanā vā // PSBh_2.1:3
* tad ucyate // PSBh_2.1:4

devasya || PS_2.2 ||

* iti // PSBh_2.2:1

* atra deva iti divu krīḍāyām // PSBh_2.2:2

* krīḍādharmitvāt krīḍānimittā // PSBh_2.2:3

* krīḍāvāneva sa bhagavān vidyākalāpaśusaṃjñakaṃ trividhamapi kāryam utpādayan anugṛhṇāti tirobhāvayati cety ato devaḥ // PSBh_2.2:4

* pravṛttiścotpattyādiphalā draṣṭavyā // PSBh_2.2:5

* devasya iti taddharmitve ṣaṣṭhī // PSBh_2.2:6

* āha kiṃ nāmadvayamevātra kāraṇe vitanyate arthadvayameva vā āhosvid anyadapyasti neti // PSBh_2.2:7

* ucyate'sti // PSBh_2.2:8

* yasmād āha // PSBh_2.2:9

jyeṣṭhasya || PS_2.3 ||

* iti // PSBh_2.3:1

* atra paratvāj jyeṣṭhaḥ // PSBh_2.3:2

* keṣāṃ kena vā paraḥ // PSBh_2.3:3

* tad ucyate siddhasādhakapaśūnām // PSBh_2.3:4

* tadāyattatvāt siddhasādhakabhāvasya sarvapaśūnāṃ ca pravṛttinivṛttisthityādiphalānām ityato jyeṣṭhaḥ parataraḥ // PSBh_2.3:5

* paratamaśceti // PSBh_2.3:6

* akṛtakaṃ cāsyaiśvaryam // PSBh_2.3:7

* uktaṃ hi / dṛkkriyālakṣaṇā śaktistattvadharmo'sya nityatā / śreṣṭho'taḥ sarvabhūteṣu tasmādeṣa paraḥ smṛtaḥ // PSBh_2.3:8 * ityevaṃ paratvāj jyeṣṭhaḥ // PSBh_2.3:9
* atrāpi jyeṣṭhasyeti taddharmitve ṣaṣṭhī // PSBh_2.3:10
* āha kiṃ nāmatrayam evātra kāraṇe cintyate arthatrayameva vā āhosvid anyadapyasti neti // PSBh_2.3:11
* ucyate'sti // PSBh_2.3:12

rudrasya || PS_2.4 ||

* iti // PSBh_2.4:1

* atra rutasya bhayasya drāvaṇāt saṃyojanād rudraḥ tatra rutam abhilāpa ityanarthāntaram // PSBh_2.4:2

* drāvaṇaṃ nāma // PSBh_2.4:3

* bhayaṃ vividham // PSBh_2.4:4

* uktaṃ hi / nānāvidhaiḥ kṛtairyasmād bhayaiśca vividhaistathā / saṃyojayati bhūtāni tasmād rudra iti smṛtaḥ // PSBh_2.4:5 * atrāpi taddharmitve ṣaṣṭhī // PSBh_2.4:6
* āha kiṃ tat // PSBh_2.4:7
* kīdṛśaṃ vā tadasyeti // PSBh_2.4:8
* ucyate // PSBh_2.4:9

kalitāsanam || PS_2.5 ||

* atra trividhena kāryeṇa vidyākalāpaśusaṃjñakena tatraiva sthityutpattipralayān prāpnuvatā kalitaṃ śobhitaśabditaṃ nabhastārābhir ivetyarthaḥ // PSBh_2.5:1

* āha yadetat patyuḥ patitvaṃ śaktiḥ sāmarthyamaiśvaryaṃ svaguṇaḥ sadbhāvaḥ satattvaṃ tattvadharmaḥ tad āsanam // PSBh_2.5:2

* natu padmāsanavadupaveśanalakṣaṇam ityarthaḥ āsanaṃ kasmāt // PSBh_2.5:3

* āste'smin āsanam // PSBh_2.5:4

* kāryamanena vā adhyāsta ityāsanamityarthaḥ // PSBh_2.5:5

* ata āsanam // PSBh_2.5:6

* ato'vyayo'mṛto bhagavān kāmataḥ svaśaktisthaṃ kāryaṃ svaśaktyā adhyāste // PSBh_2.5:7

* tasmādāsanasthaṃ kāryaṃ kāraṇaṃ ceti // PSBh_2.5:8

* āha kāryakāraṇayorvṛttisaṃkaradoṣo gojāvimahiṣīkṣīravat // PSBh_2.5:9

* taduta na // PSBh_2.5:10

* aṅgulyagrarūpādivad ityasaṃkaraḥ // PSBh_2.5:11

* dīpādityaprakāśanayanaraśmivac cāsaṃkaraḥ // PSBh_2.5:12

* āha saṃkare aparicchedadoṣaḥ īśvarapuruṣavidyākalānāṃ mākṣikakoṭadravyavat // PSBh_2.5:13

* taducyate ekottarotkarṣeṇa vyāpyavyāpakabhāvenāvasthitānāṃ tattvādīnāṃ nāparicchedadoṣaḥ sūtratvād vyāpakaṃ maheśvaratattvaṃ vyāpyaṃ puruṣādipañcaviṃśakam // PSBh_2.5:14

* tathā ātmatvād vyāpakaṃ puruṣatattvaṃ vyāpyaṃ pradhānādicaturviṃśakam // PSBh_2.5:15

* tathā vyāpakaṃ pradhānaṃ vyāpyaṃ buddhyāditrayoviṃśakam // PSBh_2.5:16

* vyāpikā bhavati buddhiḥ vyāpyam ahaṃkārādidvāviṃśakam // PSBh_2.5:17

* tathā vyāpako bhavatyahaṃkāraḥ vyāpyānyekādaśendriyāṇi daśavidhaṃ ca kāryam // PSBh_2.5:18

* vyāpakānyekādaśendriyāṇi vyāpyāni pañcabhūtasūkṣmāṇi śabdādīni // PSBh_2.5:19

* tathā vyāpakāni pañcabhūtasūkṣmāṇi śabdādīni vyāpyāni ākāśādīni pañcamahābhūtāni // PSBh_2.5:20

* tathā vyāpakamākāśaṃ vyāpyaṃ vāyvādibhūtacatuṣkam // PSBh_2.5:21

* tathā vyāpako bhavati vāyuḥ vyāpyaṃ tejaḥprabhṛti bhūtatrayam // PSBh_2.5:22

* tathā vyāpakaṃ bhavati tejaḥ vyāpyam abādidvayam // PSBh_2.5:23

* tathā vyāpikā bhavantyāpaḥ vyāpyā pṛthivī // PSBh_2.5:24

* vyāpikā pṛthivī vyāpyāni bhūmyudakarasalakṣaṇāni kāryāṇi // PSBh_2.5:25

* tathā vyāpakāni bhūmyudakarasalakṣaṇāni kāraṇāni vyāpyaṃ devamanuṣyatiryagyoni tṛṇauṣadhivṛkṣagulmalatāvanaspatyādikāryam anekavidham ato nāparicchedadoṣaḥ // PSBh_2.5:26

* āha vṛttyasaṃkaragrahaṇe dṛṣṭāntābhāvād ayuktam taducyate haridrodakavad vyāpyaṃ vyāpakaṃ ca tadyathā haridrodake snigdhatvaśaityādidharmair apāṃ grahaṇaṃ gandhavarṇaghanakṣāratvādibhir haridrāyāḥ // PSBh_2.5:27

* tathārṇavadevādisthānaśarīrendriyaviṣayādisaṃniveśena sukhaduḥkhasaṃnipātena ceśvarasya // PSBh_2.5:28

* evaṃ puruṣasyāpi // PSBh_2.5:29

* īśvarasyāpi apariṇāmidharmitvāt sukhaduḥkhadātṛtvāc ca pradhānadharmādharmādīnāṃ grahaṇam // PSBh_2.5:30

* tathā pradhānasya mānasasaṃkalpālocanagamanādibhiḥ karaṇagrāmasya viṣayāṇāṃ ca grahaṇam // PSBh_2.5:31

* tathā dhṛtisaṃgrahapaktivyūhāvakāśadānādibhir dharmaiḥ pṛthivyādīnāṃ grahaṇamiti pradhānavādino manyante // PSBh_2.5:32

* āha atheha tantre kathaṃ kāryakāraṇāvasthānam // PSBh_2.5:33

* tad vācyam // PSBh_2.5:34

* taducyate iha yasmād āha śarvasarvebhyaḥ iti vacanād yathāsambhavam // PSBh_2.5:35

* sati vibhutve svavṛttyā kāryakāraṇayoḥ sarvagatatve'pi svavṛttyasaṃkaraḥ tasmād āsanasthaṃ kāryaṃ kāraṇaṃ ceti // PSBh_2.5:36

* āha kiṃ tad āsanasthaṃ kāryam āsane nityam āhosvid anityamiti // PSBh_2.5:37

* ucyate nityaṃ kāryam // PSBh_2.5:38

* kasmāt // PSBh_2.5:39

* patyur bhavati // PSBh_2.5:40

* kāraṇeśvaranityatvāt patinityatvam // PSBh_2.5:41

* iha sadyojātādivacanāt pālako nityaḥ // PSBh_2.5:42

* pālakanityatvāc ca pālyamapi nityam // PSBh_2.5:43

* kasmāt // PSBh_2.5:44

* na hy asati pālye pālaka ityeva // PSBh_2.5:45

* sati nityatve tānyeva paśvādīni saṃyojayati // PSBh_2.5:46

* mṛllohamayaprākārādivad dṛṣṭāntāt // PSBh_2.5:47

* vṛttilābhaścotpattirityucyate // PSBh_2.5:48

* sthitisthānaśarīrendriyaviṣayādyāyatanānāṃ parasparopakārāc cānugrahaḥ īśvaracodanānugrahaḥ viyojanaṃ vṛttilopaśca // PSBh_2.5:49

* lopo'bhāvaḥ // PSBh_2.5:50

* tasmāt triṣvapi kāleṣu āsanasthaṃ kāryaṃ draṣṭavyam // PSBh_2.5:51

* pṛthivyāṃ bījavad ityarthaḥ // PSBh_2.5:52

* āha kiṃ tat kāryaṃ bhagavān yugapadutpādayati kramaśo vā // PSBh_2.5:53

* kiṃ vā karmāpekṣaḥ anapekṣo vā // PSBh_2.5:54

* taducyate yatheṣṭam // PSBh_2.5:55

* yasmādāha // PSBh_2.5:56

sārvakāmika ityācakṣate || PS_2.6 ||

* atra sarvaśabdo vidyādikāryaniravaśeṣavācī draṣṭavyaḥ // PSBh_2.6:1

* kāmika ityatrāpi nastrikaṃ cintyate // PSBh_2.6:2

* kāmī kāmaḥ kāmyamiti ca tatra kāmī īśvaraḥ // PSBh_2.6:3

* kāmo'syecchā // PSBh_2.6:4

* kāmyaṃ vidyādikāryam // PSBh_2.6:5

* tadakrameṇa kramaśo vā yatheṣṭamutpādayati // PSBh_2.6:6

* kasmāt // PSBh_2.6:7

* kāmitvāt // PSBh_2.6:8

* akarmāpekṣitvaṃ cāsyāta eva siddham // PSBh_2.6:9

* karmakāminaśca maheśvaramapekṣante na tu bhagavānīśvaraḥ karma puruṣaṃ vāpekṣate // PSBh_2.6:10

* ato na karmāpekṣa īśvaraḥ // PSBh_2.6:11

* itiśabdo'rthānāṃ nirvacanatvāt prakaraṇaparisamāptyarthaḥ // PSBh_2.6:12

* āha kāmitvaṃ tattvavaidharmyaṃ kuryāt // PSBh_2.6:13

* kāryatvena vā pariṇāmitvam ātmano bandhamokṣaviparyayaṃ vā kuryāt // PSBh_2.6:14

* taducyate yasmādāha āṅ iti // PSBh_2.6:15

* āṅ iti kāryakāraṇatvam ātmano muktānāṃ ca maryādā // PSBh_2.6:16

* taducyate utpādyānugrāhyatirobhāvyakalpakatvābhāvakatvenāpariṇāmitvam ātmano muktānāṃ ca punarduḥkhair asaṃyojanam ityeṣā kāraṇamaryādā // PSBh_2.6:17

* sthāpyā ca kāryamaryādā // PSBh_2.6:18

* taducyate utpādyānugrāhyatirobhāvyakālpyavikāryamaryādā // PSBh_2.6:19

* tadanyacodyādhiṣṭheyatvaṃ ca // PSBh_2.6:20

* cakṣiṅ kathane // PSBh_2.6:21

* bhagavatā kāryebhyo bhavatā rudreṇācakṣitam // PSBh_2.6:22

* bhagavato maheśvarasya śaktiḥ sanātanī // PSBh_2.6:23

* tadvidyādikāryaṃ kalitam ityeṣo'rthaḥ // PSBh_2.6:24

* tathā coktaṃ varṇitamityarthaḥ // PSBh_2.6:25

* atredamādhikārikaṃ kāryakāraṇaprakaraṇaṃ parisamāptamiti // PSBh_2.6:26

* kiṃ nāma kāmitvaṃ rudrakāmitvaṃ ca // PSBh_2.6:27

* etadeva kāraṇe mahābhāgyam āhosvidanyadasti // PSBh_2.6:28

* ucyate asti // PSBh_2.6:29

* yasmādāha // PSBh_2.6:30

amaṅgalaṃ cātra maṅgalaṃ bhavati || PS_2.7 ||

* amaṅgalam iti atra sādhanajātam adhikurute taduddeśena tu maṅgalavacananirdeśaṃ karoti // PSBh_2.7:1

* caśabdaḥ kāraṇaguṇavacanopakṣepe draṣṭavyaḥ // PSBh_2.7:2

* upakṣipyottaratra maṅgalaṃ pradakṣiṇaṃ ca vakṣyāmaḥ // PSBh_2.7:3

* tasmādubhayaṃ rudre devāśca pitaraśca ityupariṣṭād vakṣyāmaḥ // PSBh_2.7:4

* atraśabde mūrtyadhiṣṭhātari manaḥsaṃjñe kāraṇe sakale upatiṣṭhatā apasavyasambandho draṣṭavyaḥ // PSBh_2.7:5

* maṅgalam ityatrāpi cāmaṅgale vaktavye maṅgalameva tad vakṣyāmaḥ // PSBh_2.7:6

* tad ucyate atra amaṅgalaṃ nāma nagnatvāpasavyatvasambandho hasitādyaḥ sādhanavargaḥ // PSBh_2.7:7

* sa tkiha kāraṇamūrtisāmarthyānmaṅgalaṃ bhavati // PSBh_2.7:8

* śailodomāvanavat // PSBh_2.7:9

* maṅgalaṃ sādhanaṃ dharmaniṣpādakam // PSBh_2.7:10

* bhavati iti bhūtārthavādo niḥsaṃśayam // PSBh_2.7:11

* kāraṇamūrtau kriyamāṇamamaṅgalaṃ maṅgalaṃ bhavatītyarthaḥ // PSBh_2.7:12

* āha kiṃ nagnatvam apasavyatvaṃ vā sādhanadvayamevocyate // PSBh_2.7:13

* na // PSBh_2.7:14

* yasmādāha // PSBh_2.7:15

apasavyaṃ ca pradakṣiṇam || PS_2.8 ||

* nagnatvaṃ ca sādhanam evetyarthaḥ // PSBh_2.8:1

* atrāmaṅgalanirdeśārthatvāt pratyāhāravad upahārasāmānyamātrakhyāpanāc ca pṛthagapasavyārambhaḥ // PSBh_2.8:2

* tasmādatra apasavyaṃ nāma yat savyād viparītam // PSBh_2.8:3

* caśabdaḥ samuccaye // PSBh_2.8:4

* na kevalaṃ kāraṇamūrtisāmarthyād amaṅgalaṃ maṅgalamāpadyate apasavyaṃ ca pradakṣiṇamāpadyata ityarthaḥ // PSBh_2.8:5

* pradakṣiṇaṃ nāma yad anyeṣām apasavyaṃ tadiha pradakṣiṇaṃ dharmaniṣpādakaṃ bhavati // PSBh_2.8:6

* nanu yat teṣāṃ pradakṣiṇaṃ kasmāt // PSBh_2.8:7

* utsūtrādidoṣād apsnānādivad ityarthaḥ // PSBh_2.8:8

* āha samastānāṃ kāraṇaguṇānāṃ tu vacanaṃ kimasti neti // PSBh_2.8:9

* ucyate asti // PSBh_2.8:10

* yasmādāha // PSBh_2.8:11

tasmādubhayathā yaṣṭavyaḥ || PS_2.9 ||

* iti // PSBh_2.9:1

* atra tasmācchabdaḥ kāraṇaguṇavacane // PSBh_2.9:2

* ke kāraṇaguṇā iti // PSBh_2.9:3

* taducyate patitvasattvādyatvājātatvotpādakānugrāhakatirobhāvakatvatapāvāvede vāmadevajyeṣṭharudrakāmitvaṃ ca maṅgalāvāptiḥ pradakṣiṇāvāptiśca // PSBh_2.9:4

* etān kāraṇaguṇān jñātvā // PSBh_2.9:5

* ato bravīti tasmāditi // PSBh_2.9:6

* athaitat kāraṇaguṇavacanaṃ jñātvā sādhakena kiṃ kartavyam // PSBh_2.9:7

* taducyate ubhayathā yaṣṭavyaḥ // PSBh_2.9:8

* atrobhayathā dvidhetyarthaḥ // PSBh_2.9:9

* yaṣṭavya ityatrāpi nastrikaṃ cintyate // PSBh_2.9:10

* yaṣṭā yajanaṃ yaṣṭavyamiti // PSBh_2.9:11

* atra yaṣṭā sādhakaḥ // PSBh_2.9:12

* yaṣṭavyo bhagavān maheśvaraḥ // PSBh_2.9:13

* yajanaṃ bhāvanā // PSBh_2.9:14

* yajanam adhyayanadhyāpanasmaraṇādyam // PSBh_2.9:15

* tatphaladevanityatā sāyujyam ityuttaratra vakṣyāmaḥ // PSBh_2.9:16

* āha anirdeśāt saṃdehaḥ // PSBh_2.9:17

* kathamubhayathā // PSBh_2.9:18

* dvidhā nirdeśo vācyaḥ // PSBh_2.9:19

* taducyate // PSBh_2.9:20

devavat pitṛvac ca || PS_2.10 ||

* kathamiti // PSBh_2.10:1

* ucyate pūrvamasya brāhmaṇasya devayajane pitṛyajane cādhikāro'dhigataḥ // PSBh_2.10:2

* tasmāt tebhyo devapitṛbhyo bhaktivyāvartanaṃ kṛtvā ubhayathāpi maheśvare bhāvam avasthāpya yajanaṃ kartavyaṃ nānyasya // PSBh_2.10:3

* caśabdaḥ pratiṣedhe // PSBh_2.10:4

* yat tat pūrvaṃ devapitṛṣu kārakatvaṃ saṃbhāvitaṃ tat teṣu na vidyate // PSBh_2.10:5

* atasteṣāṃ yajanaṃ na kartavyam ityarthaḥ // PSBh_2.10:6

* āha yadyevaṃ tasmād ucyatāṃ devapit ṇāṃ ko doṣaḥ yasmāt te na yaṣṭavyāḥ // PSBh_2.10:7

* rudre vā ko guṇaḥ yasmāt sa eva yaṣṭavyaḥ // PSBh_2.10:8

* iti nirdeśo vācyaḥ // PSBh_2.10:9

* apsnānādivat // PSBh_2.10:10

* taducyate // PSBh_2.10:11

ubhayaṃ tu rudre devāḥ pitaraśca || PS_2.11 ||

* tatrobhayaṃ dvayaṃ samastam ityarthaḥ // PSBh_2.11:1

* tuśabdo devapitṛṣu vaiśeṣikaṃ kāraṇatvaṃ vyāvartayati rudre iti kāraṇāpadeśam // PSBh_2.11:2

* rudrasya rudratvaṃ pūrvoktam // PSBh_2.11:3

* rudra iti vaiṣayikaṃ saṃnidhānam // PSBh_2.11:4

* atra śaktirviṣaya ity anarthāntaram // PSBh_2.11:5

* te devapitaro rudraśaktyāṃ hāryadhāryakāryatvena vartante ādhīyante viṣaye vartanta ityarthaḥ // PSBh_2.11:6

* devāḥ pitaraśca // PSBh_2.11:7

* tatra devā iti ṛbhuṣu brahmādipiśācānteṣu manuṣyatiryagyonivarjaṃ sāmānyasaṃjñā // PSBh_2.11:8

* vidhivat // PSBh_2.11:9

* pitara iti viśeṣasaṃjñā bhasmasnānādivad ityarthaḥ // PSBh_2.11:10

* brāhmaṇadevadattādivac ca // PSBh_2.11:11

* atrāha sāmānyaviśeṣasaṃjñābhidhāne kiṃ prayojanamiti cet // PSBh_2.11:12

* taducyate trividhasyāpi kāryasya rudre hāryadhāryakāryajñāpanārthaṃ kiṃca kālakriyāsvāhāsvadhāmantrānyatvadarśanād devapitṛyajanāpahṛtacittavyāvartanārthatvāc ca // PSBh_2.11:13

* tasmād anyānanyatvenāpi vyākhyānam aduṣṭam // PSBh_2.11:14

* caśabdo'bhyadhikatve // PSBh_2.11:15

* devapitṛvat sattvasya trividhasyāpi kāryasyeśvare pratiṣṭhāprasavasaṃyogaviyogasukhamohabandhamokṣadātṛtvena ca sa eva paraṃ kāraṇaṃ samastatvenāpyate ityevaṃ caśabdo'bhyadhikatve draṣṭavyaḥ tasmād duḥkhāntārthinā te devapitaro na yaṣṭavyāḥ // PSBh_2.11:16

* tadarthe bhagavān maheśvaro yaṣṭavya ityarthaḥ // PSBh_2.11:17

* atredam ānuṣaṅgikaṃ kāryakāraṇaprakaraṇaṃ parisamāptam // PSBh_2.11:18

* ata uttarasya vidhiprakaraṇasya satyapi padārthavailakṣaṇye sādhyasādhanabhāvād yajanena saha sambandhaṃ kariṣyāmaḥ // PSBh_2.11:19

* kasmāt // PSBh_2.11:20

* iha purastāduktam ubhayathā yaṣṭavyaḥ devavat pitṛvac ca // PSBh_2.11:21

* yatra pūrvaṃ devapitṛbhyo vyāvartitayā bhaktyā maheśvaraṃ yajato'navagamāt svātmeśvarasaṃyogaṃ yogaṃ prāpsyasi tatphalaṃ vakṣyāmaḥ // PSBh_2.11:22

* yena ca balenopabṛṃhitasya tatraiva yajane udyogo'bhiniveśaśca bhaviṣyati tad balaṃ vakṣyāmaḥ // PSBh_2.11:23

* tadbalaprāptau copāyaṃ vakṣyāmaḥ // PSBh_2.11:24

* taducyate // PSBh_2.11:25

harṣāpramādī || PS_2.12 ||

* iti // PSBh_2.12:1

* athavānyo dūrasthaḥ sambandhaḥ // PSBh_2.12:2

* yasmād ucyate yasya yenārthasambandho dūrasthasyāpi tena tadarthotpattiḥ samānā // PSBh_2.12:3

* ānantarye'pi asaṃbandho grahaṇakṣayādivan na tv atra amaṅgalādibhiḥ // PSBh_2.12:4

* kasmāt // PSBh_2.12:5

* śeṣābhāvāt // PSBh_2.12:6

* evamihāpi dūrasthaḥ sambandhaḥ // PSBh_2.12:7

* kasmāt // PSBh_2.12:8

* iha purastāduktam akaluṣamateḥ carataḥ tato'sya yogaḥ pravartate // PSBh_2.12:9

* atra kaluṣavyatirekeṇa ye 'nye yogavyāghātakarā hetavaḥ tān vakṣyāmaḥ // PSBh_2.12:10

* yathā caikā caritavyā yogaprāpikā iti vyākhyāsyāmaḥ // PSBh_2.12:11

* tathā caryāntareṇa tapasā yogaprāptiryathā bhavati tad balaṃ vakṣyāmaḥ // PSBh_2.12:12

* tadbalaprāptau copāyaṃ vakṣyāmaḥ // PSBh_2.12:13

* harṣāpramādī iti // PSBh_2.12:14

* atra harṣo nāma divyeṣu viṣayeṣu vidhānajadharmaprakāśiteṣu prītituṣṭipramodāḥ // PSBh_2.12:15

* te tv iha prāptyādiva viśvāmitrādisvarūpā draṣṭavyāḥ // PSBh_2.12:16

* kathaṃlakṣaṇā iti cet // PSBh_2.12:17

* taducyate kāryakaraṇaviśuddhilakṣaṇāḥ tatra kāryaviśuddhis tāvad yadaitad devaśarīraṃ jvalantaṃ bhāsā dīpyantaṃ divi bhuvyantarikṣe ca rukmadaṇḍavad ucchritamātmānaṃ paśyati tadā divi aṇimā laghimā mahimā iti trayaḥ kāryaguṇā bhavanti // PSBh_2.12:18

* antarikṣe ca yasmāddharmaviśeṣāt // PSBh_2.12:19

* tathā karaṇaviśuddhirapi garimādibhiḥ bāhyairantaḥ karaṇena ca dūraviṣayagrāhakatvālocanasaṃkalpādhyavasāyābhimānādayo bhavanti // PSBh_2.12:20

* kasmāt // PSBh_2.12:21

* dharmādivacanāt // PSBh_2.12:22

* apica prāptiḥ prākāmyam īśitvaṃ vaśitvaṃ ca yatra kāmāvasāyitvamiti pañca karaṇaguṇā bhavanti // PSBh_2.12:23

* ityevaṃ yadanyeṣām aṇimādyaṣṭaguṇaṃ catuḥṣaṣṭivikalpaṃ dharmakāryam aiśvaryaṃ tadiha śāstre harṣa iti saṃjñitam // PSBh_2.12:24

* teṣu madam akurvan harṣāpramādī bhavati // PSBh_2.12:25

* dharmavidyābalenety arthaḥ // PSBh_2.12:26

* āha kutrasthasya te harṣā abhivyajyante kīdṛśasya vā // PSBh_2.12:27

* taducyate // PSBh_2.12:28

caryāyāṃ caryāyām || PS_2.13 ||

* atra caryāyāṃ caryāyām iti vīpsā // PSBh_2.13:1

* āha anirdeśādiha vīpsā ekavacanadvivacanabahuvacaneṣu bhavati // PSBh_2.13:2

* tatraikavacane tāvad bhavati // PSBh_2.13:3

* yasmāduktam / adya te rudhiraṃ tīvraṃ pibāmi puruṣādhama / vadedānīṃ susaṃrabdhaḥ punargauriti gaur iti // PSBh_2.13:4 * iti // PSBh_2.13:5
* tathā dvivacane'pi bhavati / ubhau dhvajau vātamalau śuśubhāte rathe rathe / saṃrabdhau paramakruddhau yudhi ghnantau parasparam // PSBh_2.13:6 * tathā bahuvacane'pi bhavati // PSBh_2.13:7
* yasmāduktam / puruṣe puruṣe buddhiḥ sā sā bhavati niścitā / tuṣyanti ca pṛthak sarve te manuṣyāstathā tathā // PSBh_2.13:8 * ityataḥ saṃśayaḥ // PSBh_2.13:9
* ataḥ kimekā cariḥ uta caridvayam uta caribahutvamiti // PSBh_2.13:10
* ucyate ekā cariḥ kriyābahutve'pi bhavati // PSBh_2.13:11
* yathāyatane loke ca // PSBh_2.13:12
* tatrāyatane snānahasitādyāḥ loke ca krāthanaspandanādyāḥ vidhikriyāḥ ityevaṃ carikriyātattvaṃ dṛṣṭvā vīpsārthenābhihitaṃ caryāyāṃ caryāyāṃ kriyāyāmityarthaḥ // PSBh_2.13:13
* tasmāt sakṛduccāritā vīpsā bahuvacane'pi bhavati // PSBh_2.13:14
* vṛkṣabalivat // PSBh_2.13:15
* kiṃca māhātmyamiti caryottarasambandhāt kathyate ekā cariḥ kriyābahutve bhavati // PSBh_2.13:16
* kāryakaraṇaviśuddhilakṣaṇā harṣā ityuktam // PSBh_2.13:17
* na ca vibhā kāryakaraṇaiśvaryābhiniveśaḥ śakyate kartumityato'vagamyate kāryakaraṇavataścarato mahimāno'bhivyajyanta ityarthaḥ // PSBh_2.13:18
* āha apramattasyācarataḥ kā kāryaniṣpattiḥ // PSBh_2.13:19
* taducyate // PSBh_2.13:20

māhātmyamavāpnoti || PS_2.14 ||

* māhātmyaṃ nāma aryam aprakāśavat // PSBh_2.14:1

* taduta yasya sāṃnidhyād ayaṃ brāhmaṇaḥ paridṛṣṭārtho'pi bhūtvā duṣṭāśvatararathasthānīyair dehendriyādibhir apanīyate apahriyate tad amāhātmyam // PSBh_2.14:2

* vidhiyogābhiniveśāsāmarthyam adharmabalam // PSBh_2.14:3

* uktaṃ hi / hriyate buddhirmano'pi narasya dehendriyaiḥ / amūḍhasaṃjño durdāntair duṣṭāśvairiva sārathiḥ // PSBh_2.14:4 * māhātmyamato viparītam // PSBh_2.14:5
* yasya sāṃnidhyād ayaṃ brāhmaṇaḥ snānaśayanānusnānādikrāthanaspandanādhyayanadhyānasmaraṇakaraṇasamartho bhavati parayā śraddhayā yuktas tanmāhātmyam // PSBh_2.14:6
* āha kiṃ taditi // PSBh_2.14:7
* ucyate yadetat prabhraṣṭasya tapaso vīryaṃ tapobalaṃ tapaḥśaktis tanmāhātmyam // PSBh_2.14:8
* kathaṃ gamyate // PSBh_2.14:9
* caryānantaroktatvāt // PSBh_2.14:10
* yadanantaraṃ yadavāpnoti tata eva tad āsādayatītyarthaḥ // PSBh_2.14:11
* āha prāpnotīti astu pāṭhaḥ // PSBh_2.14:12
* labdhur bhaviṣyatītyucyate // PSBh_2.14:13
* avaramya kṣaṇagatiprītiprāptyarthatvāt tena vidhicaraṇena rakṣate harṣaviśeṣāṇām abhiprītiviśeṣaṇam atigatisaṃstavanāvāptiś ca // PSBh_2.14:14
* tasmān mantrabalavad dharmabalamevāsya māhātmyam avāpnotītyarthaḥ // PSBh_2.14:15
* āha kaḥ so 'bhyupāyaḥ // PSBh_2.14:16
* kāni vā tāni dharmasādhanāni yair harṣotpattir māhātmyalābhaśca bhavati // PSBh_2.14:17
* carikriyāṇāṃ vā katividho vibhāgaḥ // PSBh_2.14:18
* dānādīnāṃ vā pūrvoktānāṃ viśeṣaṇaṃ kimasti neti // PSBh_2.14:19
* ucyate'sti // PSBh_2.14:20
* yasmādāha // PSBh_2.14:21

atidattam atīṣṭam || PS_2.15 ||

* atra kudānāni gobhūhiraṇyasuvarṇādīni // PSBh_2.15:1

* kasmāt // PSBh_2.15:2

* anaikāntikānātyantikasātiśayaphalatvāt kupathādhvapravādāc ca // PSBh_2.15:3

* tasmādatra atiśabdo viśeṣaṇam // PSBh_2.15:4

* atidānaṃ cātmapradānam // PSBh_2.15:5

* kasmāt // PSBh_2.15:6

* ātmanaḥ dātṛtvād bhūyo dānaprayojanābhāvāt // PSBh_2.15:7

* sthānaśarīrendriyaviṣayādyaprāpakatvāt // PSBh_2.15:8

* aikāntikātyantikarudrasamīpaprāpter ekāntenaivānāvṛttiphalatvād asādhāraṇaphalatvāc cātmapradānam atidānam // PSBh_2.15:9

* tathā kuyajanāny agniṣṭomādīni // PSBh_2.15:10

* kasmāt // PSBh_2.15:11

* saṃgrahapratigrahahiṃsādiyuktena śraveṇābhinirvṛttidarśanāt pattrīrātrijadevatādisādhāraṇaphalatvād anityasātiśayasaṃkīrṇaphalatvāc ca kuyajanāny agniṣṭomādīni // PSBh_2.15:12

* tasmād atrātiśabdo viśeṣaṇam // PSBh_2.15:13

* atiyajanaṃ nāma yadāyatane loke vā // PSBh_2.15:14

* tatrāyatane snānahasitādyā loke ca krāthanaspandanādyā vidhikriyā // PSBh_2.15:15

* kasmāt // PSBh_2.15:16

* saṃgrahapratigrahahiṃsādirahitena krameṇa svaśarīrasamutthābhiḥ kāyikavācikamānasikābhirijyate yasmāt // PSBh_2.15:17

* ataścetyucyate atiyajanam // PSBh_2.15:18

* āha kiṃ dānaṃ yajanaṃ ca sādhanadvayam evātrātiśabdena viśiṣṭaṃ kartavyamiti // PSBh_2.15:19

* ucyate na // PSBh_2.15:20

* yasmādāha // PSBh_2.15:21

atitaptaṃ tapastathā || PS_2.16 ||

* atiśabdo viśeṣaṇe // PSBh_2.16:1

* nāyāntyādhyātmikādhibhautikādhidaivikās teṣāṃ svaśāstroktena krameṇa manasi saṃmatānāṃ matānām anupāyataḥ pratīkāram akurvatāṃ tapo niṣpadyate // PSBh_2.16:2

* yatra tṛtīyāyām ātmasaṃyogān niṣpadyate tat tapa ityarthaḥ // PSBh_2.16:3

* tadā śayanārthe katham // PSBh_2.16:4

* tathātitāpebhyo 'titapo niṣpadyate tathā dānayajanābhyām apīti // PSBh_2.16:5

* tathāśabdaḥ sādhanatrayopasaṃhārārthaḥ // PSBh_2.16:6

* yadā dadāti tadā yajati tapyati ca // PSBh_2.16:7

* yadāpi yajati tadā dadāti tapyati ca // PSBh_2.16:8

* yadā tapyati tadā dadāti yajati ca // PSBh_2.16:9

* evamādidīkṣāprabhṛtir asya brāhmaṇasya // PSBh_2.16:10

* ebhis tribhir upāyair gaṅgāsrotovad dharmasyāyo 'dharmasya vyayo bhavati tadātidānādiniṣpannena prakṛṣṭena tapasā asya brāhmaṇasya harṣotpattirmāhātmyalābhaśca sambhavatītyarthaḥ // PSBh_2.16:11

* āha atidānādiniṣpannena prakṛṣṭena tapasāsya brāhmaṇasya kā gatirbhavatīti // PSBh_2.16:12

* ucyate abhyudayakaivalyavyatirekeṇa // PSBh_2.16:13

atyāgatiṃ gamayate || PS_2.17 ||

* atra atiśabdo viśeṣaṇe // PSBh_2.17:1

* āṅ iti maryādāyāṃ bhavati // PSBh_2.17:2

* katham adhyayanadhyānādirahitamapi sādhakaṃ tapo'tigatiṃ gamayati tadabhyāso haratyenam iti vacanāt // PSBh_2.17:3

* atigatiriti yogaparyāyaḥ // PSBh_2.17:4

* kathaṃ gamyate // PSBh_2.17:5

* tapaḥkāryatvād ānantyabrahmasāyujyavat // PSBh_2.17:6

* sāṃkhyayogābhyudayādigativiśeṣaviśeṣitatvād upariṣṭād vartata ityarthaḥ // PSBh_2.17:7

* tasmāt tapasaḥ phalaṃ viśeṣārthamabhidhīyate yogo'tigatimiti // PSBh_2.17:8

* atigatimiti karma // PSBh_2.17:9

* gamayate // PSBh_2.17:10

* na tāvad gataḥ gamiṣyati kiṃtu gamayatītyarthaḥ // PSBh_2.17:11

* āha atidānād yathāvat tapaso guṇavacanaṃ kimasti neti // PSBh_2.17:12

* ucyate asti // PSBh_2.17:13

* yasmādāha // PSBh_2.17:14

tasmāt || PS_2.18 ||

* iti // PSBh_2.18:1

* atra tasmācchabdas tapaso guṇavacane // PSBh_2.18:2

* tasmādatidānādiniṣpanno dharmo'tyāgatiṃ gamayate niratiśayāṃ prāpayati // PSBh_2.18:3

* na sthānaśarīrendriyaviṣayādiprāptau // PSBh_2.18:4

* aikāntikātyantikarudrasamīpaprāpter ekāntenaivānāvṛttiphalatvaṃ ca dṛṣṭvā // PSBh_2.18:5

* ato bravīti tasmāditi // PSBh_2.18:6

* āha atyantatapaso guṇavacanaṃ jñātvā kāraṇaṃ ca sādhakena kiṃ kartavyam // PSBh_2.18:7

* taducyate tadarthameva // PSBh_2.18:8

bhūyastapaścaret || PS_2.19 ||

* atra bhūyaḥ punaḥsaṃdhāne draṣṭavyaḥ iṣṭāpūrtavat // PSBh_2.19:1

* katham // PSBh_2.19:2

* harṣeṣv abhisaktasya muhūrtamardhamuhūrtaṃ vā sādhanebhyo vyucchedaṃ dṛṣṭvā saṃdhāne bhūyaḥśabdo'bhihitaḥ // PSBh_2.19:3

* tasmādatra tapastadeva // PSBh_2.19:4

* niruktamasya pūrvoktam // PSBh_2.19:5

* cared ityarjanam adhikurute // PSBh_2.19:6

* dharmānekasaṃśayānyatvāc ca apunarukto'yaṃ caraśabdo draṣṭavyaḥ // PSBh_2.19:7

* āha yadyevaṃ tasmāducyatāṃ harṣāṇāṃ ko doṣo'bhivyajyate // PSBh_2.19:8

* māhātmyasya vā ko guṇaḥ yasmāt tad grāhyamiti // PSBh_2.19:9

* taducyate kurute māhātmyam // PSBh_2.19:10

* yasmādāha // PSBh_2.19:11

nānyabhaktistu śaṃkare || PS_2.20 ||

* ayaṃ nakāro 'nyabhaktipratiṣedhe // PSBh_2.20:1

* bhaktirbhāvanetyarthaḥ // PSBh_2.20:2

* tuśabdo viśeṣaṇe // PSBh_2.20:3

* katham // PSBh_2.20:4

* ye harṣeṣvabhisaktāḥ dūṣyataḥ taskaratvamāpannāḥ te viśeṣeṇa tu śaṃkarād dūrasthā bhavanti // PSBh_2.20:5

* śaṃkaraḥ kasmāt // PSBh_2.20:6

* samastasukhanirvāṇakaratvāc chaṃkaraḥ // PSBh_2.20:7

* śaṃkare ityaupaśleṣikaṃ saṃnidhānam // PSBh_2.20:8

* śaṃkare bhāvanā kartavyā nānyatrety arthaḥ // PSBh_2.20:9

* uktaṃ hi / karmaṇā manasā vācā yad aślakṣṇaṃ niṣevate / tadabhyāso haratyenaṃ tasmāt kalyāṇamācaret // PSBh_2.20:10 * evamete mahātmānaḥ prāhur adhyātmacintakāḥ / yaccittas tanmayo bhāvo guhyametat sanātanam // PSBh_2.20:11 * gacchaṃs tiṣṭhan śayāno vā jāgrac caiva svapaṃstathā / śaṃkare bhāvanāṃ kuryād yadīcched yogamātmanaḥ // PSBh_2.20:12 * yasmāt kṣayānte trailokyaṃ śaṃkare yāti saṃkṣayam / tasmāt saṃvartako dhātā śaṃkarastvabhidhīyate // PSBh_2.20:13 * evaṃ śaṃkare bhāva upaśleṣitavyo nānyatrety arthaḥ // PSBh_2.20:14
* evaṃ parisamāptiṃ kṛtvā yuktaṃ vaktum // PSBh_2.20:15

atredaṃ brahma japet || PS_2.21 ||

* iti // PSBh_2.21:1

* asya pūrvokto'rthaḥ // PSBh_2.21:2

* āha dharmapariṇāmakatvāt śaṃkaratvāt sukhada īśvaro'bhihitaḥ // PSBh_2.21:3

* athāntarasṛṣṭyāṃ sukhaduḥkhakāraṇaṃ kiṃ bhavati dharmādharmasattvarajovad uta neti // PSBh_2.21:4

* ucyate atra ya upāyaḥ sukhadaḥ tathā vakṣyāmaḥ yathāvān yatra vyavasthite saṃsāragate kārye sa eva kāraṇaṃ param // PSBh_2.21:5

* nanu koryakalavan niradhikāras tathā vakṣyāmo vistaraśaś cāsmin brahmaṇi kāraṇaśaktiṃ vakṣyāmaḥ // PSBh_2.21:6

* śaktiṃ ca jñātvā yathā sādhako'ṣṭabhir namaskārairātmānaṃ dadāti tathā vakṣyāmaḥ // PSBh_2.21:7

* ata idamārabhyate // PSBh_2.21:8

vāmadevāya namo jyeṣṭhāya namo rudrāya namaḥ || PS_2.22 ||

* iti // PSBh_2.22:1

* prayogānyatvāt prayojanānyatvāc cāpunaruktā vāmadevādiśabdā draṣṭavyāḥ // PSBh_2.22:2

* atra vāmatvaṃ devatvaṃ jyeṣṭhatvaṃ rudratvaṃ ca pūrvoktam // PSBh_2.22:3

* vāmadevajyeṣṭharudrāyeti caturthī // PSBh_2.22:4

* nama ityātmapradāne pūjāyāṃ ca // PSBh_2.22:5

* sambhāvanānyatvāc cāpunaruktāḥ sarvanamaskārā draṣṭavyāḥ // PSBh_2.22:6

* āha kiṃ catuṣkamevātra kāraṇe cintyate // PSBh_2.22:7

* nāmacatuṣkāpadeśena vā nāmni namaskāro draṣṭavyaḥ // PSBh_2.22:8

* ucyate na // PSBh_2.22:9

* yasmādāha // PSBh_2.22:10

kālāya namaḥ || PS_2.23 ||

* atra kāla ityeṣa maheśvaraparyāyaḥ kasmāt pūrvottarasūtrasāmarthyāt // PSBh_2.23:1

* kālayate yasmāt kṣetrasādhiniṣṭhāni sthānāni kalādiśarīrendriyaviṣayādibhyo viyogeneti tataḥ kālaḥ // PSBh_2.23:2

* uktaṃ hi // PSBh_2.23:3

* brahmādibhūrjaparyantaṃ jagad etac carācaram / yataḥ kalayate rudraḥ kālarūpī tataḥ smṛtaḥ // PSBh_2.23:4 * kālyān kalayate yasmāt kalābhyaḥ kālaparyayāt / kalanāt kālanāc cāpi kāla ityabhidhīyate // PSBh_2.23:5 * evaṃ kālo hi bhagavān // PSBh_2.23:6
* kālyāḥ kṣetrajñāḥ // PSBh_2.23:7
* sthānāni tu brahmendradevapitrādivacanād brāhmaṃ prājāpatyaṃ saumyam aindraṃ gāndharvaṃ yākṣaṃ rākṣasaṃ paiśācamiti // PSBh_2.23:8
* tathā brāhmaṇaśūdragomṛgasarvabhūtakṛtānnādivacanāt tathā mānuṣapaśumṛgapakṣisarīsṛpasthāvarādīnāṃ grahaṇam // PSBh_2.23:9
* tathā yogeśvarā deveṣvantarbhūtāḥ // PSBh_2.23:10
* kasmāt // PSBh_2.23:11
* dharmabāhulyāt // PSBh_2.23:12
* tathā nārakās tiryakṣv antarbhūtāḥ // PSBh_2.23:13
* kasmāt // PSBh_2.23:14
* adharmabāhulyāt // PSBh_2.23:15
* evaṃ sthānataścaturdaśakaḥ saṃsāra ityupacaryate // PSBh_2.23:16
* eteṣu kalādivacanān maheśvaro nimittam // PSBh_2.23:17
* kasmāt // PSBh_2.23:18
* pūrvottaraśarīreṣu bhogalopābhivyaktimātratvāt // PSBh_2.23:19
* ādimān saṃsāro draṣṭavyaḥ // PSBh_2.23:20
* tatphalabhoktṛtvāt kāryakaraṇayor anāditvād anādir akṛtābhyāgamād ityetad bhagavatyabhyadhikatvaṃ śeṣeṣu ca puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ kālāya namaḥ // PSBh_2.23:21
* atrāpi kālāya iti caturthī // PSBh_2.23:22
* nama ityātmapradāne pūjāyāṃ ca // PSBh_2.23:23
* sambhāvanānyatvāc cāpunarukto'yaṃ namaskāro draṣṭavyaḥ // PSBh_2.23:24
* āha atha sthānaśarīrendriyaviṣayādīnāṃ kimeṣa bhagavān prabhuḥ kartā bhavati neti // PSBh_2.23:25
* ucyate prabhuḥ kartaiva // PSBh_2.23:26
* yasmādāha // PSBh_2.23:27

kalavikaraṇāya namaḥ || PS_2.24 ||

* atra kalā nāma kāryakaraṇākhyāḥ kalāḥ // PSBh_2.24:1

* tatra kāryākhyāḥ pṛthivyāpastejo vāyurākāśaḥ // PSBh_2.24:2

* ākāśaḥ śabdaguṇaḥ // PSBh_2.24:3

* śabdasparśaguṇo vāyustau ca rūpaṃ ca tejasi / te rasaśca jale jñeyāste ca gandhaḥ kṣitāv api // PSBh_2.24:4 * śabdasparśarūparasagandhāḥ // PSBh_2.24:5
* tathā karaṇākhyāḥ śrotraṃ tvak cakṣuḥ jihvā ghrāṇaṃ pādaḥ pāyuḥ upasthaḥ hastaḥ vāk manaḥ ahaṃkāraḥ buddhir iti // PSBh_2.24:6
* tāsāṃ vikaraṇo bhagavānīśvaraḥ // PSBh_2.24:7
* kasmāt // PSBh_2.24:8
* dṛkkriyāśaktyorapratīghātāt // PSBh_2.24:9
* vikaraṇatvaṃ nāma sthānaśarīrendriyaviṣayādisaṃniveśena vistaravibhāgaviśeṣataśca kāryakaraṇākhyābhiḥ kalābhir dharmajñānavairāgyaiśvaryādharmājñānāvairāgyānaiśvaryādibhiśca kṣetrajñasaṃyojanamityetad bhagavaty abhyadhikatvaṃ śeṣeṣu ca puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ kalavikaraṇāya namaḥ // PSBh_2.24:10
* atrāpi kalavikaraṇāya iti caturthī / nama ityātmapradāne pūjāyāṃ ca // PSBh_2.24:11 * sambhāvanānyatvāc cāpunarukto'yaṃ namaḥśadaḥ // PSBh_2.24:12
* āha kālanavikaraṇatvād avāntarasṛṣṭyāṃ karmakṣaye vṛttilābhe cāpekṣate neti // PSBh_2.24:13
* dharmajñānavairāgyaiśvaryādīnāṃ vā kimeṣa bhagavān prabhurbhavati neti // PSBh_2.24:14
* ucyate prabhuḥ // PSBh_2.24:15
* yasmādāha // PSBh_2.24:16

balapramathanāya namaḥ || PS_2.25 ||

* balaṃ nāma dharmajñānavairāgyaiśvaryādharmājñānāvairāgyānaiśvaryāṇi icchādveṣaprayatnādīni vidyāvargaḥ rūpāṇi // PSBh_2.25:1

* pra iti bhṛśārthe kāmitvākarṣaṇe ca // PSBh_2.25:2

* mathanatvaṃ nāma balavṛttinirodhanam udadhimathanavat // PSBh_2.25:3

* na vāgnijñānādīni durbalāni // PSBh_2.25:4

* yasmāduktam / na hy atejasvināśāya taijasāḥ prabhavanti vai / balānyatibalānyasya na bhave'tibalāni vai // PSBh_2.25:5 * ityevaṃ bhagavatyabhyadhikatvaṃ śeṣeṣu puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ balapramathanāya namaḥ // PSBh_2.25:6
* atrāpi balapramathanāya iti caturthī // PSBh_2.25:7
* nama ityātmapradāne pūjāyāṃ ca // PSBh_2.25:8
* sambhāvanānyatvāc cāpunarukto'yaṃ namaskāro draṣṭavyaḥ // PSBh_2.25:9
* āha keṣāṃ kālanavikaraṇamathanāni karoti // PSBh_2.25:10
* taducyate bhūtānām // PSBh_2.25:11
* yasmādāha // PSBh_2.25:12

sarvabhūtadamanāya namaḥ || PS_2.26 ||

* atra kalāvacane punaruktidoṣān na pṛthivyādiṣu sarvaśabdaḥ // PSBh_2.26:1

* kiṃ tu siddheśvaravarjaṃ cetaneṣveva sarvabhūtaśabdaḥ // PSBh_2.26:2

* āha bhūtatvānupapatterna cetaneṣu sarvabhūtaśabdaḥ // PSBh_2.26:3

* taducyate damanāya // PSBh_2.26:4

* śamu damu upaśame // PSBh_2.26:5

* devamanuṣyādīnāṃ sthānaśarīrendriyaviṣayādiṣu yā ratiḥ rañjanādhivāsanā tatsarvam antaradṛṣṭyā sarvamīśvarakṛtameva draṣṭavyamityetad bhagavatyabhyadhikatvaṃ śeṣeṣu ca puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ sarvabhūtadamanāya namaḥ // PSBh_2.26:6

* atrāpi sarvabhūtadamanāya iti caturthī // PSBh_2.26:7

* nama ityātmapradāne pūjāyāṃ ca // PSBh_2.26:8

* sambhāvanānyatvāc cāpunarukto'yaṃ namaskāro draṣṭavyaḥ // PSBh_2.26:9

* āha kīdṛśe maheśvare kālanādiśaktirucyate kiṃ sakale niṣkale uta ubhayorapi // PSBh_2.26:10

* ucyate ubhayorapi // PSBh_2.26:11

* yasmādāha // PSBh_2.26:12

mano'manāya namaḥ || PS_2.27 ||

* atra manaḥśabdenāntaḥkaraṇaṃ tattantratvād udāharaṇārthatvāc ca manograhaṇasya ubhayātmakatvāc ca manasaḥ sarvakaraṇagrahaṇānugrahaṇāc ca kāryagrahaṇamityataḥ kāryakaraṇādhiṣṭhātṛtvāc ca sakala ityupacaryate // PSBh_2.27:1

* tathā caitādṛśamanasaḥ pratiṣedhādatra kāryakaraṇarahito niṣkalo bhagavān amana ityucyate // PSBh_2.27:2

* tasmāt sakaletarānugrāhakānādiśaktir vidyate // PSBh_2.27:3

* uktaṃ hi / apāṇipādodarapārśvajihvaḥ atīndriyo vyāpisvabhāvasiddhaḥ / paśyaty acakṣuḥ sa śṛṇotyakarṇo na cāstyabuddhaṃ na ca buddhirasti / sa vetti sarvaṃ na ca tasyāsti vettā tamāhuragryaṃ puruṣaṃ mahāntam // PSBh_2.27:4 * ityetad bhagavatyabhyadhikatvaṃ śeṣeṣu ca nyūnatvaṃ ca jñātvā yuktaṃ vaktuṃ mano'manāya namaḥ // PSBh_2.27:5
* mano'manāya iti caturthī // PSBh_2.27:6
* namu ityātmapradāne pūjāyāṃ ca // PSBh_2.27:7
* sambhāvanānyatvāc cāpunaruktāḥ sarve namaḥśabdā draṣṭavyāḥ // PSBh_2.27:8

Pāśupatasūtra, 3

avyaktaliṅgī || PS_3.1 ||

* iti // PSBh_3.1:1

* atra akāro liṅgavyaktatvaṃ pratiṣedhati // PSBh_3.1:2

* avasitaprayojanaḥ pūrvoktair liṅgopakaraṇair anusnānanirmālyaikavāsādyaiḥ prayojanair vinivṛttair lokatas triṣu snānaṃ kurvannapi // PSBh_3.1:3

* ṣaḍāśramaliṅgānupalabdhāvanavadhṛtoktaliṅgavad avyaktāḥ kriyāḥ kāryāḥ // PSBh_3.1:4

* āha kayā vā maryādayā kasmin vā kāle sā kriyā kartavyā // PSBh_3.1:5

* tad ucyate // PSBh_3.1:6

vyaktācāraḥ || PS_3.2 ||

* atra vyaktaśabdo divasamadhikurute // PSBh_3.2:1

* vyaktāḥ sphuṭāḥ prakāśāḥ // PSBh_3.2:2

* ahanītyarthaḥ // PSBh_3.2:3

* āṅ ity avamānādiniṣpattimaryādām adhikurute // PSBh_3.2:4

* cāra iti krāthanādīnām uddeśaḥ // PSBh_3.2:5

* tān krāthanādīn sādhako naṭadavasthito raṅgaval laukikānadhijanya nāṭakavad ācārānācarati karoti prayuṅkta ityato'yaṃ vyaktācāraḥ // PSBh_3.2:6

* āha avyaktaliṅgino vyaktācārasya kā kāryaniṣpattiḥ // PSBh_3.2:7

* taducyate avamānaḥ // PSBh_3.2:8

* yasmādāha // PSBh_3.2:9

avamataḥ || PS_3.3 ||

* atra ava varjane // PSBh_3.3:1

* mānena teṣāṃ liṅgācārajñānavidhiviparītapravṛttiṃ dṛṣṭvā sarvadoṣaduṣṭo'yamiti mānasādhenāvamāne yo janaḥ parivarjayatānyato 'yamabahumatatvaṃ prāpnoti // PSBh_3.3:2

* uktaṃ ca // PSBh_3.3:3

* amṛtasyeva lipseta naiva mānaṃ vicakṣaṇaḥ / viṣasyeva jugupseta sanmānasya sadā dvijaḥ // PSBh_3.3:4 * sukhaṃ hy avamataḥ śete sarvasaṅgavivarjitaḥ / doṣān parasya na dhyāyet tasya pāpaṃ sadā muniḥ // PSBh_3.3:5 * āha keṣvavyaktaliṅginā vyaktācāreṇāvamatena bhavitavyamiti // PSBh_3.3:6
* taducyate // PSBh_3.3:7

sarvabhūteṣu || PS_3.4 ||

* atra sarvabhūtaśabdo varṇāśramiṣu draṣṭavyaḥ // PSBh_3.4:1

* kasmāducyate varṇāśramiṣviti // PSBh_3.4:2

* bhūteṣu ityuktaṃ natu devatiryagyonimlecchādiṣu // PSBh_3.4:3

* kasmāt // PSBh_3.4:4

* vyaktācārāvamānadānādānavirodhāt // PSBh_3.4:5

* uktaṃ hi / dhanyo deśo yatra gāvaḥ prabhūtāḥ medhyaṃ cānnaṃ pārthivā dharmaśīlāḥ / puṇyā nadyaḥ sarvalokopabhogyās tāṃs tān deśānsiddhikāmo vrajeta // PSBh_3.4:6 * bhūteṣu iti sāmīpikaṃ saṃnidhānam // PSBh_3.4:7
* bhūtasamīpe bhūtābhyāśe bhūtānāmadhyakṣa ityarthaḥ // PSBh_3.4:8
* sāmīpikavyākhyānenāvamānadeśādispaṣṭataratvād asya vidhyācaraṇam // PSBh_3.4:9
* asureṣu ityācaraṇajñāpakāc ca // PSBh_3.4:10
* āha avamatena sarvabhūteṣu kiṃ kartavyam // PSBh_3.4:11
* taducyate caritavyam // PSBh_3.4:12
* yasmādāha // PSBh_3.4:13

paribhūyamānaścaret || PS_3.5 ||

* atra pari sarvatobhāve // PSBh_3.5:1

* pagakṣyāḥ parīkṣyā ityarthaḥ // PSBh_3.5:2

* bhūya iti bahudhā // PSBh_3.5:3

* yaṣṭimuṣṭyādibhiḥ saṃyojanaṃ paribhavaḥ // PSBh_3.5:4

* kāyika ityarthaḥ // PSBh_3.5:5

* māna iti sādhakakālakarmābhidhāne // PSBh_3.5:6

* paribhūyamānenaiva // PSBh_3.5:7

* sa paribhavo daridrapuruṣarājābhiṣeka iva draṣṭavyaḥ // PSBh_3.5:8

* kanakapāṣāṇavad indrakīlakavac ca bhavitavyam // PSBh_3.5:9

* cared ityarjanamadhikurute // PSBh_3.5:10

* dharmārjane niyoge ca nindita iti garhitābhyākhyāne caritavyamityarthaḥ // PSBh_3.5:11

* āha avamatasya paribhūyamānasyācarataḥ kiṃ tāpaśāntireva uta śuddhir apyasti // PSBh_3.5:12

* ucyate asti // PSBh_3.5:13

* yasmādāha // PSBh_3.5:14

apahatapāpmā || PS_3.6 ||

* bhavatīti vākyaśeṣo vacanādhikārād gamyate // PSBh_3.6:1

* atra apa varjane āghāte nāśe ca // PSBh_3.6:2

* apahatā anyatanaṣṭā ityarthaḥ // PSBh_3.6:3

* pāpmāno'tra dvividhāḥ sulakṣaṇāḥ duḥkhalakṣaṇāśca // PSBh_3.6:4

* tatra sukhalakṣaṇāḥ unmādaḥ madaḥ mohaḥ nidrā ālasyaṃ koṇatā aliṅgaḥ nityamasadvāditvaṃ bahubhojanamityevamādyāḥ // PSBh_3.6:5

* tathā duḥkhalakṣaṇāḥśirorogadantarogākṣirogādyāḥ // PSBh_3.6:6

* evamete pāpmāna ātmagatāḥ kāyakaraṇeṣv ādarśapratirūpakavadabhivyaktāḥ // PSBh_3.6:7

* kṛtsnāḥ apahatāḥ pāpmānaḥ so 'yamapahatapāpmā bhavatītyarthaḥ // PSBh_3.6:8

* āha kimavamānaḥ paribhavaśca kāyikaṃ mānasaṃ sādhanadvayamevāsya pāpakṣayaśuddhihetuḥ āhosvid vācikamapyasti neti // PSBh_3.6:9

* ucyate yasmādāha // PSBh_3.6:10

pareṣāṃ parivādāt || PS_3.7 ||

* atra parā nāma svaparasamayādhikṛtā ye avamānādibhiḥ saṃyojayanti teṣām // PSBh_3.7:1

* pareṣām iti ṣaṣṭhībahuvacanam // PSBh_3.7:2

* āha svaparavākyāvamānādibhiḥ śuddhirevāsya na tu vṛddhiḥ // PSBh_3.7:3

* sā ca sādhakasya phalābhidhānād atidānādiṣvityucyate na pūrvakṛtasukṛtadānavivakṣayā // PSBh_3.7:4

* pari iti ca sarvatobhāve // PSBh_3.7:5

* vada vādaḥ // PSBh_3.7:6

* avyakto'yaṃ preto'yam unmatto'yaṃ mūḍho'yaṃ mūrkho'yaṃ nidrāviṣṭo vāyuruddho'yaṃ duṣkāmy asamyakkārī asamyagvādī ityevamugrairvacobhir abhighnantīti vādāḥ // PSBh_3.7:7

* vādād iti nimittapañcamī draṣṭavyā // PSBh_3.7:8

* tasmādavamānādibhiḥ parān saṃyojayatā svayamevātmā saṃyoktavyaḥ // PSBh_3.7:9

* anyathā pāśamātraḥ syāditi // PSBh_3.7:10

* pāpmanāṃ vā jānapadeśāt saṃdehaḥ // PSBh_3.7:11

* kasya kāryaṃ pāpmanaḥ // PSBh_3.7:12

* kathaṃ vā teṣāṃ kāryakaraṇeṣvabhivyaktānāṃ parasamutthairavamānādibhirnirghātanaṃ bhavati // PSBh_3.7:13

* taducyate // PSBh_3.7:14

* yasmādāha // PSBh_3.7:15

pāpaṃ ca tebhyo dadāti || PS_3.8 ||

* atra pāpam ityadharmaparyāyaḥ // PSBh_3.8:1

* tadyathā / āgo'parāgo musalaṃ duritaṃ duṣkṛtaṃ tarūn / pāpaṃ pāpmānaṃ vṛjinaṃ steyam // PSBh_3.8:2 * ityekārthavācakāḥ śabdāḥ // PSBh_3.8:3
* iha coktaṃ pāpamiti // PSBh_3.8:4
* pāpaṃ ca kasmāt // PSBh_3.8:5
* pāvakapāsakatvāt pāpam // PSBh_3.8:6
* pāvayati yasmāt śirorogadantarogākṣirogādibhiḥ pātayati narakādiṣu pāsayati vāniṣṭābhiḥ kāryakaraṇākhyābhiḥ kalābhiriti // PSBh_3.8:7
* ataḥ pāvakapātakapāsakatvāt pāpam // PSBh_3.8:8
* evaṃca bījāṅkuravat pāpapāpmanāṃ hetuhetumattvopanayo draṣṭavyaḥ // PSBh_3.8:9
* bījapāpaprasavāḥ pāpmāna ityarthaḥ // PSBh_3.8:10
* tebhya iti caturthī sampradānārthā // PSBh_3.8:11
* atha evamavamānādibhiḥ saṃyojayanti tebhyo dadāti prayacchati saṃkrāmayatītyarthaḥ // PSBh_3.8:12
* āha kimavamānādibhiḥ śuddhirevāsya na tu vṛddhiriti // PSBh_3.8:13
* taducyate vṛddhirapyasti // PSBh_3.8:14
* yasmādāha // PSBh_3.8:15

sukṛtaṃ ca teṣāmādatte || PS_3.9 ||

* atra su praśaṃsāyām // PSBh_3.9:1

* kṛtam iti dharmaparyāyaḥ // PSBh_3.9:2

* caśabdaḥ śuddhisamuccayārthaḥ pūrvadharmaniyogārthaśca // PSBh_3.9:3

* teṣām iti // PSBh_3.9:4

* ye avamānādibhiḥ saṃyojayanti teṣāmityarthaḥ // PSBh_3.9:5

* teṣāmiti ṣaṣṭhīgrahaṇamanabhivyaktasya kṛtsnasyādānajñāpanārtham // PSBh_3.9:6

* ādatte // PSBh_3.9:7

* ā grahaṇe // PSBh_3.9:8

* svātmani karoti viṣamaṃ vā ihāturavadityarthaḥ // PSBh_3.9:9

* āha atidānādyatitapovad avamānādisādhanaṃ guṇavacanaṃ kimasti neti // PSBh_3.9:10

* ucyate asti // PSBh_3.9:11

* yasmādāha // PSBh_3.9:12

tasmāt || PS_3.10 ||

* iti / atra tasmācchabdaḥ avamānādisādhanaguṇavacane // PSBh_3.10:1 * katham // PSBh_3.10:2
* yasmādavamānādibhiḥ pāpapāpmanāṃ kṣaye śuddhiḥ sukṛtādāne ca vṛddhirbhavati // PSBh_3.10:3
* yasmāc ca tanniṣṭhālaukikaśarīrendriyaviṣayādiprāpakaḥ aikāntikātyantikarudrasamīpaprāptir ekāntenātyantikī bhavati // PSBh_3.10:4
* ato bravīti tasmāditi // PSBh_3.10:5
* āha athaitad avamānādisādhanameva kartavyam // PSBh_3.10:6
* kiṃ vā avyaktāvasthānaiva caritavyam // PSBh_3.10:7
* taducyate na // PSBh_3.10:8
* yasmādāha // PSBh_3.10:9

pretavac caret || PS_3.11 ||

* atra puruṣākhyaḥ pretaḥ na mṛtākhyaḥ // PSBh_3.11:1

* kasmāt // PSBh_3.11:2

* ācaraṇopadeśāt // PSBh_3.11:3

* vad iti kiṃcidupamā // PSBh_3.11:4

* unmattasadṛśadaridrapuruṣasnātamaladigdhāṅgena rūḍhaśmaśrunakharomadhāriṇā sarvasaṃskāravarjitena bhavitavyam // PSBh_3.11:5

* ato varṇāśramavyucchedo vairāgyotsāhaśca jāyate // PSBh_3.11:6

* prayojananiṣpattiśca bhavati avamānādi // PSBh_3.11:7

* cared ityājñāmadhikurute // PSBh_3.11:8

* dharmārjane niyoge ca // PSBh_3.11:9

* saṃśayānyatvāc cāpunarukto'yaṃ caraśabdo draṣṭavyaḥ // PSBh_3.11:10

* āha carato'sya ke kriyāviśeṣāḥ // PSBh_3.11:11

* kā vārthaniṣpattiḥ // PSBh_3.11:12

* ācārāṇāṃ vā ko vistāraḥ // PSBh_3.11:13

* taducyate // PSBh_3.11:14

krātheta vā || PS_3.12 ||

* atra yadā prāptajñānaḥ kṣīṇakaluṣaśca kṛtābhyanujñaḥ tadā ācāryasakāśān niṣkramyāgatya pratyagāraṃ nagaraṃ vā praviśya yatra laukikānāṃ samūhastatra teṣāṃ nātidūre nātisaṃnikarṣe yatra ca teṣāṃ noparodho dṛṣṭinipātaśca bhavati tatra hastyaśvarathapadātīnāṃ panthānaṃ varjayitvopaviśya nidrāliṅgaśiraścalitajṛmbhikādīni prayoktavyāni // PSBh_3.12:1

* tatraivānenāsuptena supta iva bhavitavyam // PSBh_3.12:2

* tataḥ prāṇarecanasya vāyoḥ kaṇṭhadeśe purupuruśabdaḥ kartavyaḥ // PSBh_3.12:3

* tataste manasā vā vācā vā nidrāviṣṭo'yamiti laukikāḥ prapadyante paribhavanti ca // PSBh_3.12:4

* anenānṛtābhiyogenāsya yat teṣāṃ sukṛtaṃ tadāgacchati // PSBh_3.12:5

* asyāpi ca yat pāpaṃ tat tān prati // PSBh_3.12:6

* evaṃ krāthanam iti kriyā // PSBh_3.12:7

* ita ity abhiyajana ājñāyāṃ niyoge ca // PSBh_3.12:8

* vāśabdaḥ krāthanaspandanādivibhāge draṣṭavyaḥ // PSBh_3.12:9

* āha avibhaktābhidhānādeva krāthanaspandanādīnāṃ vibhāgasiddhiḥ hasitādivat // PSBh_3.12:10

* kasmād bhāvivacanaṃ bhavati // PSBh_3.12:11

* ucyate pṛthagabhidhāne satyapi hasitagītanṛtyavat saṃdehaḥ // PSBh_3.12:12

* pṛthagabhidhāne satyapi hasitagītayoḥ pṛthak pṛthak prayogaḥ // PSBh_3.12:13

* atra vibhaktayostu gītanṛtyayoḥ // PSBh_3.12:14

* adhyayanayantraṇayośca // PSBh_3.12:15

* tasmāt pṛthagabhidhānamanurato vā vibhāge bhavatānyadoṣaḥ // PSBh_3.12:16

* tataḥ krāthanakriyayāvamānādiṣu niṣpanneṣu krāthanādi saṃsṛṣṭaṃ samutsṛjya śīghramutthātavyam // PSBh_3.12:17

* yathā laukikānāṃ sampratyayo bhavati kimapyanena svapnāntare bhayaṃ dṛṣṭamiti // PSBh_3.12:18

* ata utthāya śiraḥpāṇyādīnāmanyatamaṃ spanditavyam // PSBh_3.12:19

* yasmādāha // PSBh_3.12:20

spandeta vā || PS_3.13 ||

* atra spandanamiti jñānecchāmadhikurute // PSBh_3.13:1

* kasmāt // PSBh_3.13:2

* jñānecchāprayatnapūrvakaṃ śarīrāvayavāḥ spandayitavyāḥ // PSBh_3.13:3

* draṣṭāro hi vāyusaṃsṛṣṭo 'yamiti laukikāḥ pratipadyante paribhavanti ca // PSBh_3.13:4

* anenānṛtābhiyogenāsya tatpuṇyamāgacchati asyāpi ca yat pāpaṃ tān gacchati // PSBh_3.13:5

* evaṃ spandanam iti kriyā // PSBh_3.13:6

* ita ity abhiyajana ājñāyāṃ niyoge ca // PSBh_3.13:7

* evamādisādhane sati vā vikalpe raudrībahurūpīvat // PSBh_3.13:8

* avasthānakrāthanotthānaspandanādau vāśabdo draṣṭavyaḥ // PSBh_3.13:9

* āha abhiprasthitasya dharmasādhanaṃ kimasti neti // PSBh_3.13:10

* ucyate asti // PSBh_3.13:11

* yasmādāha // PSBh_3.13:12

maṇṭeta vā || PS_3.14 ||

* veti pādavaikalyamadhikurute // PSBh_3.14:1

* maṇṭane ca prayukte vaktāro vadantyupahatam asya pādendriyam // PSBh_3.14:2

* kṛtsnasyāśubhasya ca vṛttir asmiñcharīre upalabhyate // PSBh_3.14:3

* uktaṃ hi / dāridryaṃ vyādhibhūyiṣṭhatā mūrkhatvaṃ cārūpatā bhraṃśatāpi / dehotpattirvarṇahīne kule vā pratyādeśaḥ karmaṇāṃ duṣkṛtānām // PSBh_3.14:4 * draṣṭāro hi upahatapāda iti prapadyante paribhavanti ca // PSBh_3.14:5
* anenānṛtābhiyogena yat teṣāṃ sukṛtaṃ tadasyāgacchati // PSBh_3.14:6
* asyāpi ca yat pāpaṃ tān gacchati // PSBh_3.14:7
* evaṃ maṇṭanam iti kriyā // PSBh_3.14:8
* ita ityabhiyajane ājñāyāṃ niyoge ca // PSBh_3.14:9
* vāśabdaḥ krāthanaspandanamaṇṭanādivibhāge draṣṭavyaḥ // PSBh_3.14:10
* āha strīṣvadhikārikarmasādhanaṃ kimasti neti // PSBh_3.14:11
* ucyate asti // PSBh_3.14:12
* yasmādāha // PSBh_3.14:13

śṛṅgāreta vā || PS_3.15 ||

* atra śṛṅgāraṇamiti bhāvaprasādamadhikurute // PSBh_3.15:1

* katham // PSBh_3.15:2

* strījanasamūhasyānuparodhe nātidūre nātisaṃnikarṣe adhidṛṣṭinipāte sthitvaikāṃ rūpayauvanasampannāṃ striyam adhikṛtyālocanasaṃkalpādhyavasāyābhimānādayaḥ prayoktavyāḥ // PSBh_3.15:3

* ayuktā cecchāvaloke hi sati keśasaṃyamanādīni kāmaliṅgāni prayoktavyāni // PSBh_3.15:4

* tataḥ strīpuṃnapuṃsakādayo vaktāro vadantyabrahmacārī kāmyayamiti // PSBh_3.15:5

* anenānṛtābhiyogenāsya yat teṣāṃ sukṛtaṃ tadāgacchati asyāpi yat pāpaṃ tat teṣāṃ gacchatyeva // PSBh_3.15:6

* śṛṅgāraṇam iti kriyā // PSBh_3.15:7

* ita ityabhiyajane ājñāyāṃ niyoge ca vāśabdaḥ krāthanaspandanamaṇṭanaśṛṅgāraṇādikriyāntarāṇāṃ vikalpe // PSBh_3.15:8

* kriyānyatvāc cāpunarukto'yaṃ vāśabdo draṣṭavyaḥ // PSBh_3.15:9

* āha krāthanādikriyācatuṣkaṃ yasya nāsti tasya sāmānyatvāt // PSBh_3.15:10

* uktaṃ hi / ye hi vai dīkṣitaṃ yajamānaṃ pṛṣṭhato'pavadanti te tasya pāpmānamabhivrajanti // PSBh_3.15:11 * pṛṣṭhataḥ padamagrataḥ pārśvataśca yojyam // PSBh_3.15:12
* tasmāt krātheta vā spandeta vā maṇṭeta vā śṛṅgāreta vā // PSBh_3.15:13
* kasmāt // PSBh_3.15:14
* atiyajanādiviśeṣitatvāt // PSBh_3.15:15
* kasmāt // PSBh_3.15:16
* sarvajñavacanād arthāvisaṃvāditvāc ca lokāparigrahābhāvaḥ // PSBh_3.15:17
* āha kriyācatuṣkamevātra kartavyamiti // PSBh_3.15:18
* ucyate na // PSBh_3.15:19
* yasmādāha // PSBh_3.15:20

apitatkuryāt || PS_3.16 ||

* atra apiśabdaḥ krāthanādisarvakriyāsamuccayavacane // PSBh_3.16:1

* tad iti anaikānte // PSBh_3.16:2

* kuryād iti kuśalāṃ hāsavṛttimadhikurute // PSBh_3.16:3

* yamānāmavirodhināṃ śuvirūpakāṇāṃ dravyāṇāṃ kāṣṭhaloṣṭādīnāṃ grahaṇadhāraṇasaṃsparśanādīni kartavyāni // PSBh_3.16:4

* tataste vaktāro vadanti asamyakkārī śucyaśucyoḥ kāryākāryayor avibhāgajña iti // PSBh_3.16:5

* anenānṛtābhiyogenāsya dharmādharmayośca hānādānaśuddhirbhavati // PSBh_3.16:6

* āha kiṃ kriyāpañcakamevātra kartavyam // PSBh_3.16:7

* taducyate na // PSBh_3.16:8

* yasmādāha // PSBh_3.16:9

apitadbhāṣet || PS_3.17 ||

* atra apiśabdaḥ sarvendriyavṛttyapādānasambhāvane // PSBh_3.17:1

* tad iti anaikānte // PSBh_3.17:2

* bhāṣed iti vākyavṛttimadhikurute // PSBh_3.17:3

* itpadam apārthakaṃ punaruktaṃ vyāhataṃ bhāṣitavyamiti // PSBh_3.17:4

* tataste vaktāro vadanti asamyagvādī vācyāvācyayor avibhāgajña iti // PSBh_3.17:5

* anenānṛtābhiyogenāsya dharmādharmayos tyāgādānaśuddhirbhavati // PSBh_3.17:6

* āha kiṃ hasitādivad yathāpāṭhakrameṇaiva krāthanādayaḥ prayoktavyāḥ // PSBh_3.17:7

* kiṃ vā prayojanaṃ kartavyam // PSBh_3.17:8

* taducyate paribhavādiniṣpattyartham // PSBh_3.17:9

* yasmādāha // PSBh_3.17:10

yena paribhavaṃ gacchet || PS_3.18 ||

* atra yacchabdaḥ atikrāntāpekṣaṇe vīpsāyāṃ ca // PSBh_3.18:1

* paribhavaḥ pūrvoktaḥ // PSBh_3.18:2

* gacched ityavamānaparibhavaparivādāḥ prāptavyā ityarthaḥ // PSBh_3.18:3

* evamatra vyaktācārasamāsoktānāṃ krāthanādīnāmācārāṇāṃ vistaravibhāgaviśeṣopasaṃhārādayaś ca vyākhyātā ityarthaḥ // PSBh_3.18:4

* āha kiyantaṃ kālaṃ paribhavādayaḥ prāptavyāḥ // PSBh_3.18:5

* kīdṛśena vā // PSBh_3.18:6

* taducyate // PSBh_3.18:7

paribhūyamāno hi vidvān kṛtsnatapā bhavati || PS_3.19 ||

* atra pari sarvatobhāve // PSBh_3.19:1

* bhūya ityanekaśo'vamānādayaḥ prāptavyāḥ // PSBh_3.19:2

* māna ityasya pūrvokto'rthaḥ // PSBh_3.19:3

* hiśabdaḥ kṛtsnatapautkarṣe // PSBh_3.19:4

* utkarṣāpekṣo draṣṭavyaḥ // PSBh_3.19:5

* vidyā nāma yā granthārthavartipadārthānām abhivyañjikā vipratvalakṣaṇā // PSBh_3.19:6

* nyāyāt padārthānām adhigatapratyayo lābhamalopāyābhijñaḥ vidvānityucyate // PSBh_3.19:7

* kṛtsnamiti prayogaprāptau paryāptimadhikurute na tu harṣādiprāptāv ityarthaḥ // PSBh_3.19:8

* kṛtsnatapāḥ paryāptatapāḥ sādhaka ityarthaḥ // PSBh_3.19:9

* bhavati iti bhūtārthavādo niḥsaṃśayam // PSBh_3.19:10

* yadā yamaniyameṣu dṛḍho bhūtvā krāthanādīn prayuṅkte tadā kṛtsnatapā bhavati // PSBh_3.19:11

* kṛtsnasya tapaso lakṣaṇamātmapratyakṣaṃ veditavyam // PSBh_3.19:12

* evamadhyāyaparisamāptiṃ kṛtvā yuktaṃ vaktum // PSBh_3.19:13

atredaṃ brahma japet || PS_3.20 ||

* iti // PSBh_3.20:1

* asya pūrvokto'rthaḥ // PSBh_3.20:2

* kiṃpunastad brahmeti // PSBh_3.20:3

* taducyate // PSBh_3.20:4

aghorebhyaḥ || PS_3.21 ||

* athavā brahmaṇā saha brahmasambandho bhavati // PSBh_3.21:1

* katham // PSBh_3.21:2

* manograhaṇād rūpādivihīnā arthāḥ // PSBh_3.21:3

* kiṃ tāni surūpāṇi salakṣaṇāni vilakṣaṇāni uta salakṣaṇavilakṣaṇānīti // PSBh_3.21:4

* kiṃ parimitāni uta aparimitāni uta parimitāparimitāni // PSBh_3.21:5

* ucyate kāraṇatvabahutvenoktasya bhagavato rūpanānātvaṃ vailakṣaṇyāvailakṣaṇyaṃ parimitāparimitatvaṃ cocyate aghorebhyaḥ // PSBh_3.21:6

* akāro rūpāṇāṃ ghoratvaṃ pratiṣedhati // PSBh_3.21:7

* aghorāṇyatiśāntāni anugrahakarāṇītyarthaḥ // PSBh_3.21:8

* ebhya ityaparimitāparisaṃkhyātebhya ityarthaḥ // PSBh_3.21:9

* āha kimetānyeva ebhya eva vā // PSBh_3.21:10

* taducyate na // PSBh_3.21:11

* yasmādāha // PSBh_3.21:12

atha ghorebhyaḥ || PS_3.22 ||

* atra athaśabdo ghorarūpopādhiko draṣṭavyaḥ ghorāṇi aśivāni aśāntāni ananugrahakārīṇītyarthaḥ // PSBh_3.22:1

* ebhya ityaparimitāparisaṃkhyātebhya ityarthaḥ // PSBh_3.22:2

* āha kimetānyeva dvisaṃsthānasaṃsthebhya eva vā // PSBh_3.22:3

* ucyate yasmādāha // PSBh_3.22:4

ghoraghoratarebhyaśca || PS_3.23 ||

* atra ghora ityetad bhagavato nāmadheyam // PSBh_3.23:1

* dvitīyo ghoraśabdo rūpeṣu draṣṭavyaḥ // PSBh_3.23:2

* tara viśeṣaṇe // PSBh_3.23:3

* śānatarādivat // PSBh_3.23:4

* tebhyo ghorebhyo 'ghorebhyaśca yānyanyāni paśūnāṃ sammohakarāṇi tāni ghoratarāṇītyarthaḥ // PSBh_3.23:5

* ebhya ityaparimitāsaṃkhyātebhya ityarthaḥ // PSBh_3.23:6

* caśabdo ghorāghorarūpopasaṃhāre draṣṭavyaḥ // PSBh_3.23:7

* etānyeva trisaṃkhyāni rūpāṇi nānyānītyarthaḥ // PSBh_3.23:8

* āha kutastāni rūpāṇi karoti // PSBh_3.23:9

* kutrasthāni vā // PSBh_3.23:10

* taducyate // PSBh_3.23:11

sarvebhyaḥ || PS_3.24 ||

* atra yāni rūpakāraṇe // PSBh_3.24:1

* sarvatvaṃ kasmāt // PSBh_3.24:2

* sarvatrānavakāśadoṣāt sūcyagre dvinābhīyabadaravat // PSBh_3.24:3

* kiṃtu kāraṇaśakter avyāhatatvāc ca // PSBh_3.24:4

* sarvatra tānītyarthaḥ // PSBh_3.24:5

* āha rūpakaraṇe karaṇeṣvasyāpratighāta iti kva siddham // PSBh_3.24:6

* taducyate iha // PSBh_3.24:7

* yasmādāha // PSBh_3.24:8

śarvasarvebhyaḥ || PS_3.25 ||

* atra śarva ityetad bhagavato nāmadheyam // PSBh_3.25:1

* śarvaḥ kasmāt // PSBh_3.25:2

* vidyādikāryasya śaraṇāccharva ityucyate // PSBh_3.25:3

* sarvaṃ vidyādikāryaṃ rudrastham // PSBh_3.25:4

* sarvasmiṃśca bhagavāṃścodakaḥ kāraṇatvena sarvatra // PSBh_3.25:5

* sarvaśabdaḥ trisaṃkhyeṣvapi eṣu niravaśeṣavācī draṣṭavyaḥ // PSBh_3.25:6

* ebhya ityaparimitāsaṃkhyebhya ityarthaḥ // PSBh_3.25:7

* āha athaitāṃ rūpavibhūtiṃ jñātvā sādhakena kiṃ kartavyam // PSBh_3.25:8

* taducyate // PSBh_3.25:9

namaste astu rudrarūpebhyaḥ || PS_3.26 ||

* atra nama ityātmaprayukta ityarthaḥ te iti kāraṇāpadeśe // PSBh_3.26:1

* namastubhyaṃ namaste // PSBh_3.26:2

* athavā namaskāreṇātmānaṃ pradāya dharmapracayaparigrahamicchanti // PSBh_3.26:3

* atha katamo'yaṃ parigrahaḥ // PSBh_3.26:4

* taducyate viśiṣṭe parigrahāt // PSBh_3.26:5

* taducyate 'tra rudra iti kāraṇāpadeśe // PSBh_3.26:6

* rudrasya rudratvaṃ pūrvoktam // PSBh_3.26:7

* rūpāṇi yāni śarīrāṇyutpādayati tebhyo rūpebhya ityarthaḥ // PSBh_3.26:8

* atra rūpavyapadeśena rūpiṇi namaskāro draṣṭavyaḥ // PSBh_3.26:9

* kasmāt // PSBh_3.26:10

* tadabhisaṃdhiprayogāt // PSBh_3.26:11

* śivapuri upasthānavat // PSBh_3.26:12

* ebhya iti // PSBh_3.26:13

* aparimitāsaṃkhyātebhya ityarthaḥ // PSBh_3.26:14

* rūpanirdeśārthānyatvāc ca punaruktāpunaruktābhyāṃ śabdā draṣṭavyāḥ // PSBh_3.26:15

Pāśupatasūtra, 4

gūḍhavidyā tapaānantyāya prakāśate || PS_4.1 ||

* guhū rakṣaṇe // PSBh_4.1:1

* rakṣitavyā na prakāśayitavyetyarthaḥ // PSBh_4.1:2

* gopanaṃ nāmāprakāśanam // PSBh_4.1:3

* vidyā pūrvoktā svaparānyaprakāśikā pradīpavat // PSBh_4.1:4

* liṅgairgopyā rūḍhavidyā sādhake ityarthaḥ // PSBh_4.1:5

* āha gūḍhavidye sādhake kā kāryaniṣpattiḥ // PSBh_4.1:6

* taducyate tapaānantyāya prakāśate ityeṣa pāṭhaḥ // PSBh_4.1:7

* athavā kuravonmahitavat tapo'nantyāya prakāśata ityeṣa vā pāṭhaḥ // PSBh_4.1:8

* tasmādatra tapastadeva // PSBh_4.1:9

* niruktamasya pūrvoktam // PSBh_4.1:10

* an ityapi niyogaparyāyaḥ gamyate // PSBh_4.1:11

* tapaḥkāryatvād atigatisāyujyavat // PSBh_4.1:12

* āha kiṃ parimiteṣvartheṣvānantyaśabdaḥ utāparimiteṣu kiṃ vā parimitāparimiteṣviti // PSBh_4.1:13

* ucyate parimitāparimiteṣvartheṣu ānantyaśabdaḥ // PSBh_4.1:14

* tatra tāvad īśvarasyaikaikaśaḥ parimiteṣu teṣveva vibhutvād aparimiteṣu tathā parimitāparimiteṣvartheṣu abhivyaktāsya śaktiḥ // PSBh_4.1:15

* tasya kuśalākuśaleṣu bhāveṣv ānantyaśabdaḥ // PSBh_4.1:16

* yasmāduktaṃ na caitāstanavaḥ kevalaṃ mama iti // PSBh_4.1:17

* tathā rudraḥ samudro hi ananto bhāskaro nabhaḥ / ātmā brahma ca vāk caiva na śakyaṃ bhedadarśanam // PSBh_4.1:18 * anātmavidbhiradhyastāṃ paṅktiṃ yojanamāyatām / vedavit punate pārtha niyuktaḥ paṅktimūrdhani // PSBh_4.1:19 * tathā ca vedavit paṅktimātmavit punate dvijaḥ / ānantyaṃ punate vidvān nābhātvaṃ yo na paśyati // PSBh_4.1:20 * ānantyāya iti caturthī tasmāt tapa etat na tu vidyā kāryā // PSBh_4.1:21
* prakāśo nāma bhāvaprakāśyam na tu pradīpavat // PSBh_4.1:22
* katham // PSBh_4.1:23
* yogādhikṛtasya pradīpasthānītayamānaijasthānīyam āvārakam abhibhūya prakāśate // PSBh_4.1:24
* cakṣuḥsthānīyayā vidyayā kuśalavivekādikāryaṃ māhātmyātigatiprakāśapravṛttismṛtisāyujyasthityādiprakāśanaṃ tapaḥkāryamityarthaḥ evaṃ ca gupte brāhmaṇe tapa ānantyāya prakāśata ityarthaḥ // PSBh_4.1:25
* āha svabhāvaguptatvād atīndriyātmagatī vidyā gopyeti // PSBh_4.1:26
* taducyate avyaktapretādyavasthānair liṅgairgopyā ityarthaḥ // PSBh_4.1:27
* āha kāni punastāni vidyāliṅgāni yair guptair vidyā guptā bhavati // PSBh_4.1:28
* taducyate vratādīni // PSBh_4.1:29
* yasmādāha // PSBh_4.1:30

gūḍhavrataḥ || PS_4.2 ||

* atra gūḍhaṃ pracchannam aprakāśamityarthaḥ // PSBh_4.2:1

* vrataṃ nāma yadāyatane snānahasitādyaḥ sādhanavargastad vratam // PSBh_4.2:2

* kasmāt // PSBh_4.2:3

* sākṛtatvād yasmādayaṃ brāhmaṇastathā prayuṅkte yathā laukikānāṃ dharmasādhanabhāvo na vidyata iti ato gūḍhavrata iti // PSBh_4.2:4

* āha avyaktapretatvādeva gūḍhatvaprāpteḥ punaruktamiti // PSBh_4.2:5

* ucyate 'rthānyatvād apunaruktam // PSBh_4.2:6

* tatrāvasthānamātram evāvyaktam // PSBh_4.2:7

* iha tu snānahasitādigopanam // PSBh_4.2:8

* api ca tatra niṣpannaṃ liṅgam avyaktam // PSBh_4.2:9

* iha tu niṣpattikāle ca gopanopadeśaḥ // PSBh_4.2:10

* na vāvyaktapretatvaṃ vā vidyāliṅgam // PSBh_4.2:11

* ataścāpunaruktam // PSBh_4.2:12

* tasmād gūḍhavratopadeśāya sthānāpadeśāpavādāya sthāne vastavyam // PSBh_4.2:13

* snānahasitādayaśca gūḍhāḥ kartavyāḥ // PSBh_4.2:14

* evaṃ vidyā guptā bhavatītyarthaḥ // PSBh_4.2:15

* āha kiṃ vratamevaikaṃ vidyāliṅgaṃ gopyam āhosvid anyadapyasti neti // PSBh_4.2:16

* ucyate 'sti // PSBh_4.2:17

* yasmādāha // PSBh_4.2:18

gūḍhapavitravāṇiḥ || PS_4.3 ||

* atra gūḍhā guptā pracchannā aprakāśetyarthaḥ // PSBh_4.3:1

* pavitrā nāma satyā saṃskṛtā arghyahetuḥ sampannā na tu viparītetyarthaḥ // PSBh_4.3:2

* sā gopyā // PSBh_4.3:3

* kimarthamiti cet // PSBh_4.3:4

* taducyate jātijñānatapaḥstavasūcanārtham // PSBh_4.3:5

* yathā śaradaṃ kuraraḥ sūcayati // PSBh_4.3:6

* uktaṃ hi / śaradaṃ kuraraḥ prāha vasantaṃ prāha kokilaḥ / prāha varṣā mayūraśca vāk pavitrāha brāhmaṇam // PSBh_4.3:7 * tathā / vāgeva hi manuṣyasya śrutamākhyāti bhāṣitā / dīpayantī yathā sarvaṃ prabhā bhānumivāmalā // PSBh_4.3:8 * ato jātijñānatapaḥstavā bhavanti // PSBh_4.3:9
* stavite cāvasānādimattvayoḥ puṇyapāpakṣayavṛddhyorabhāvaḥ // PSBh_4.3:10
* ata etaduktaṃ gūḍhapavitravāṇiriti // PSBh_4.3:11
* āha kiṃ vrataṃ vāṇī ca dvayamevātra gopyam āhosvid anyadapyasti neti // PSBh_4.3:12
* ucyate asti // PSBh_4.3:13
* yasmādāha // PSBh_4.3:14

sarvāṇi dvārāṇi pidhāya || PS_4.4 ||

* iti // PSBh_4.4:1

* atra sarvaśabdo dvāraprakṛter niravaśeṣavācī draṣṭavyaḥ // PSBh_4.4:2

* dvārāṇi krāthanādīni // PSBh_4.4:3

* dvārāṇi ca kasmāt // PSBh_4.4:4

* dharmādharmayor āyavyayahetutvād dvārāṇi // PSBh_4.4:5

* dvārāṇīti bahuvacanaṃ vijñānayantrendriyavat // PSBh_4.4:6

* pidhāya iti prāksādhanaprayogamadhikurute // PSBh_4.4:7

* katham // PSBh_4.4:8

* asthānakāladeśakriyāprayogaprayojanāntarāṇi vidhivad vivecya yadā samyaṅ māyayā saṃnādyabhedakrameṇa prayuktāni tadā pihitāni bhavantītyarthaḥ // PSBh_4.4:9

* āha kena tāni pidheyāni // PSBh_4.4:10

* taducyate // PSBh_4.4:11

buddhyā || PS_4.5 ||

* yasmādasya śrotrendriyavat pidhāyeti samyag jñānaprayoge sarvajñena bhagavatā vidyānugṛhītayā buddhyā pidhānamuktaṃ tasmādatra karaṇākhyā buddhyeti na jñānākhyā // PSBh_4.5:1

* kathaṃ gamyate // PSBh_4.5:2

* buddhyeti tṛtīyāprayogāt // PSBh_4.5:3

* bhasmanā snānavat // PSBh_4.5:4

* na jñānākhyā // PSBh_4.5:5

* yasya vijñānākhyā buddhirna jñānākhyā kathaṃ gamyate // PSBh_4.5:6

* tasya prāg jñānotpatter acetanapuruṣastasya hy ajñānād asaṃbodhyaḥ syāt // PSBh_4.5:7

* tasmādatra trikaṃ cintyate pidhātā pidhānaṃ pidheyamiti tatra pidhātā sādhakaḥ // PSBh_4.5:8

* pidhānamasya vidyānugṛhītā buddhiḥ // PSBh_4.5:9

* pidheyaṃ vrataṃ vāṇī dvārāṇi ceti // PSBh_4.5:10

* kramavṛttitvāc ca buddhereva prayuṅkte śeṣāṇy akartṛtvenaivāprayuktāni // PSBh_4.5:11

* tadā pihitāni bhavantītyarthaḥ // PSBh_4.5:12

* atredaṃ vidyājñānaprakaraṇaṃ parisamāptamiti // PSBh_4.5:13

* āha kimavyaktapreta ityavasthānadvayamevātra kartavyam // PSBh_4.5:14

* vāgādīni vā gopāyitvā sādhakena kiṃ kartavyam // PSBh_4.5:15

* ucyate // PSBh_4.5:16

unmattavadeko vicareta loke || PS_4.6 ||

* atra buddhyā antaḥkaraṇānāṃ śrotrādīnāṃ ca bāhyānāṃ vṛttivibhramaḥ kartavyo'sati viṣaye viṣayagrahaṇam // PSBh_4.6:1

* atra / pañconmādāḥ samākhyātā vātapittakaphātmakāḥ / caturthaḥ saṃnipātastu abhighātastu pañcamaḥ // PSBh_4.6:2 * evaṃ grahabahutve sati yo 'yaṃ vātapittaśleṣmaṇāṃ samūhaḥ sāṃnipātiko'yaṃ mahāgrahaḥ // PSBh_4.6:3
* evaṃ sādhanaprayogaḥ kartavyaḥ // PSBh_4.6:4
* tatra yadi kaścid jñānajijñāsanārthaṃ dayārtham anugrahārthaṃ vā pṛcchati taṃ nivartayitvā brūyāt samayataḥ praviśasveti // PSBh_4.6:5
* tato dvāreṇa praviśya viparītam aviparītaṃ vā yadi kaścid brūyāt ko bhavāniti tato vaktavyaṃ māheśvaro'haṃ kaumāro 'hamiti duratyayaṃ kṛtaṃ ca mamāneneti // PSBh_4.6:6
* tato jighāṃsanārthaṃ mayā spṛṣṭo na tu viṣayakrīḍārthaṃ vā // PSBh_4.6:7
* tataḥ parivarjayati ityevaṃ laukikaparīkṣakāṇāṃ sammohanārtham uktam unmattavad iti // PSBh_4.6:8
* kiṃcidunmattapretavat tasyāntaḥkaraṇādivṛttivibhramamātraṃ parigṛhyate // PSBh_4.6:9
* eka ity asaṃvahatā cintyate // PSBh_4.6:10
* ekenetarebhyo vicchinnenāsahāyenety arthaḥ āha ekena kiṃ kartavyamiti // PSBh_4.6:11
* ucyate vihartavyam // PSBh_4.6:12
* yasmādāha vicareta // PSBh_4.6:13
* atra virvistare // PSBh_4.6:14
* caretyārjanam adhikurute dharmārjane // PSBh_4.6:15
* īta ityājñāyāṃ niyoge ca // PSBh_4.6:16
* vistaraniyoga viśeṣataśca vihartavyamityarthaḥ // PSBh_4.6:17
* āha kva vihartavyamiti // PSBh_4.6:18
* ucyate loke // PSBh_4.6:19
* trivarṇāśramiṣu lokasaṃjñā na tu brahmalokādiṣu // PSBh_4.6:20
* kasmāt // PSBh_4.6:21
* utkṛṣṭeṣv asaṃbhavāt // PSBh_4.6:22
* loke iti sāmīpikaṃ saṃnidhānam // PSBh_4.6:23
* paravarṇā lokāsteṣu tadadhyakṣeṣu vihartavyamityarthaḥ // PSBh_4.6:24
* āha kāṃ vṛttimāsthāya loke vihartavyam sarvabhakṣameva // PSBh_4.6:25
* ucyate na // PSBh_4.6:26
* yasmādāha // PSBh_4.6:27

kṛtānnamutsṛṣṭam upādadīta || PS_4.7 ||

* atra kṛtagrahaṇādakṛtānāṃ bījakāṇḍaphalādīnāṃ pratiṣedhaḥ // PSBh_4.7:1

* kṛtaṃ bhinnodbhinnādyaṃ tad bhaikṣam utsṛṣṭaṃ yathālabdhaṃ vidhinā prāptamupayojyam // PSBh_4.7:2

* atra kṛtagrahaṇādakṛtapratiṣedhaḥ akṛtapratiṣedhāc ca kṛtsnā hiṃsā tantre pratiṣiddhā draṣṭavyā // PSBh_4.7:3

* āha kiṃ tat kṛtaṃ nāma buddhighaṭādyam // PSBh_4.7:4

* taducyate na // PSBh_4.7:5

* yasmādāha annam // PSBh_4.7:6

* tatrānnavacanād anannapratiṣedhaḥ // PSBh_4.7:7

* tac ca dviyoni indrābhiṣiktam indriyābhiṣiktaṃ ca tatrendrābhiṣiktaṃ vrīhiyavādyam // PSBh_4.7:8

* indriyābhiṣiktaṃ tu māṃsam // PSBh_4.7:9

* tat pañcavidham bhakṣyaṃ bhojyaṃ lehyaṃ peyaṃ coṣyamiti // PSBh_4.7:10

* tathā ṣaḍrasaṃ madhurāmlalavaṇatiktakaṭukaṣāyam iti // PSBh_4.7:11

* āha tasya kṛtānnasyārjanaṃ kutaḥ kartavyam // PSBh_4.7:12

* taducyate utsṛṣṭam // PSBh_4.7:13

* atrotsṛṣṭagrahaṇād bhaikṣayathālabdhapratiṣedhaḥ // PSBh_4.7:14

* kiṃ kāraṇam // PSBh_4.7:15

* sūnādidoṣaparihārārthatvānnasteyapratigrahādidoṣāt // PSBh_4.7:16

* tac ca trividhamutsṛṣṭam // PSBh_4.7:17

* tad yathā nisṛṣṭaṃ visṛṣṭam atisṛṣṭamiti // PSBh_4.7:18

* tatra sanimittaṃ parityaktamannaṃ pānaṃ vā tan nisṛṣṭam // PSBh_4.7:19

* gobrāhmaṇādinimittaṃ tyaktaṃ visṛṣṭam // PSBh_4.7:20

* atisṛṣṭam anyataḥ parityaktam // PSBh_4.7:21

* dayārtham ānṛśaṃsārthaṃ vā yadi kaścid dadyāt tadapi grāhyameva // PSBh_4.7:22

* āha anena sādhakena kiṃ kartavyamiti // PSBh_4.7:23

* ucyate upayoktavyam // PSBh_4.7:24

* yasmādāha upādadīta atropety abhyupagame // PSBh_4.7:25

* atyantāsanmānasayantrasthenetyarthaḥ // PSBh_4.7:26

* ādadīta ityupayoge grahaṇe ca vivakṣitasūtragrahaṇe tvāvad bhavati // PSBh_4.7:27

* taduktam / saṃcitvā naramevainaṃ kāmānāmavitṛptikam / vyāghraḥ paśumivādāya mṛtyurādāya gacchati // PSBh_4.7:28 * iti // PSBh_4.7:29
* upayoge'pi nāthakaṇādavatsam // PSBh_4.7:30
* tasmādupayoktavyamiti // PSBh_4.7:31
* īta ityājñāyāṃ niyoge ca // PSBh_4.7:32
* tadutsṛṣṭaṃ vidhiprāptamupayoktavyam // PSBh_4.7:33
* anyathā hi vidhivyapetena krameṇa vṛttyarjanaṃ na kartavyamityarthaḥ // PSBh_4.7:34
* āha vratādīni gopayitvā samyaksādhanaprayoge utsṛṣṭopayoge ca vartataḥ ke vārthā niṣpadyante // PSBh_4.7:35
* asanmānaprakaraṇasya vā parisamāptiḥ kimasti neti // PSBh_4.7:36
* ucyate asti // PSBh_4.7:37
* yasmādāha // PSBh_4.7:38

unmatto mūḍha ityevaṃ manyante itare janāḥ || PS_4.8 ||

* atra unmattaḥ sa eva // PSBh_4.8:1

* niruktamasya pūrvoktam mūḍha iti // PSBh_4.8:2

* muhu aparijñāne // PSBh_4.8:3

* avyakto'yaṃ preto'yam unmatto'yaṃ mūḍho'yaṃ mūrkho'yamiti vaktāro vadantītyarthaḥ // PSBh_4.8:4

* itiśabdo'rthānāṃ nirvacanatvāt prakaraṇaparisamāptyarthaḥ // PSBh_4.8:5

* evaṃ yasmād avasthānakāladeśakriyāprayogaprayojanagopanavasatyarthakṛtsnatapāṃsi ca vyākhyātāni // PSBh_4.8:6

* evam ityatikrāntāpekṣaṇe // PSBh_4.8:7

* manyate ityavadhāraṇe // PSBh_4.8:8

* itare iti gṛhasthabrahmacārivānaprasthabhikṣupāṣaṇḍināṃ brahmacaryādhikṛtānāṃ grahaṇam // PSBh_4.8:9

* janā iti // PSBh_4.8:10

* janī prādurbhāve // PSBh_4.8:11

* janā iti varṇāśramiṇāṃ janānām adhikṛtānāṃ grahaṇam uktaṃ hi / janena hi jano jātaḥ janaṃ janayase jana / janaṃ śocasi nātmānaṃ mātmānaṃ śoca mā janam // PSBh_4.8:12 * ityevaṃ vaktāro vadantītyarthaḥ // PSBh_4.8:13
* atredam ādhikārikam asanmānacariprakaraṇaṃ samāptam // PSBh_4.8:14
* āha vratādīni gopayitvā samyaksādhanaprayoge utsṛṣṭopayoge ca tataḥ ko guṇaḥ yaṃ guṇaṃ jñātvā avyaktapretonmattādyā vādā niṣpādyā iti // PSBh_4.8:15
* taducyate taṃ guṇaṃ jñātvā vakṣyāmaḥ // PSBh_4.8:16
* api ca avyaktapretonmattādyaṃ brāhmaṇakarmaviruddhaṃ kramaṃ dṛṣṭvā yāvadayaṃ śiṣyaḥ enamarthaṃ na bravīti tattasya hṛdistham aśaṅkitam upalabhyottaraṃ brūma iti kṛtvā bhagavānidaṃ sūtramuvāca // PSBh_4.8:17

asanmāno hi yantrāṇāṃ sarveṣāmuttamaḥ smṛtaḥ || PS_4.9 ||

* atra akāro mānapratiṣedhe // PSBh_4.9:1

* māno'tra dvividhaḥ // PSBh_4.9:2

* jātyabhimāno gṛhasthābhimānaśca // PSBh_4.9:3

* tatra jātyabhimāno nāma brāhmaṇo'hamiti // PSBh_4.9:4

* pūjyatvād ūrdhvagamanādīnāṃ kāryāṇām ucchritatvāt trayāṇāmapi varṇānāmupadeśena gurutvād yajñakartṛtvāt trailokyasthitihetoḥ brāhmaṇo'hamiti prathamo māno jātyutkarṣāt // PSBh_4.9:5

* tathā brāhmaṇānāmapi gṛhasthādīnāṃ pūjyatvāt tatkṛtamānaśca // PSBh_4.9:6

* etac ca mānadvayamavyaktaliṅgavacanāt pratiṣiddham // PSBh_4.9:7

* tathā vittaṃ bandhuryaśaḥ karma vidyā bhavati pañcamī / etāni mānyasthānāni garīyo yadyaduttaram // PSBh_4.9:8 * etāni caikavāsaḥpretācaraṇagūḍhavratopadeśinā sūtrataḥ pratiṣiddhānītyato māno na kartavyaḥ // PSBh_4.9:9
* san iti praśaṃsāyāmastitve ca // PSBh_4.9:10
* agre tadasanmānacariprakaraṇaviśiṣṭaṃ ca // PSBh_4.9:11
* hiśabdo 'yamuttamotkarṣāpekṣo draṣṭavyaḥ // PSBh_4.9:12
* yantrāṇi agniṣṭomādīni māsopavāsādīni ca gṛhasthādīnāṃ śuddhivṛddhikarāṇi // PSBh_4.9:13
* yantrāṇi ca kasmāt // PSBh_4.9:14
* yantraṃ karmādayaḥ // PSBh_4.9:15
* yasmād ayantrā laukikā amaryādāvasthā bhavantītyato yantrāṇām // PSBh_4.9:16
* yantrāṇām iti ṣaṣṭhībahuvacanam // PSBh_4.9:17
* āha bahuvacanaprayogāt saṃdehaḥ atha kiyatāṃ yantrāṇām // PSBh_4.9:18
* taducyate sarveṣām // PSBh_4.9:19
* atra sarveṣām ityaśeṣāṇāmityarthaḥ // PSBh_4.9:20
* sarveṣāmiti ṣaṣṭhībahuvacanam // PSBh_4.9:21
* āha ṣaṣṭhyāḥ sākāṅkṣatvāt saṃdehaḥ // PSBh_4.9:22
* teṣāṃ kāraṇātmāno vartante // PSBh_4.9:23
* taducyate uttamaḥ // PSBh_4.9:24
* atrottama iti śreṣṭhatve paramaviśuddhityāgādānabhāvādiṣu // PSBh_4.9:25
* uktaṃ hi / vareṇyaḥ sattamo mukhyo variṣṭhaḥ śobhano'thavā / uttamaścāparārdhaśca svarthaḥ śreṣṭhārthavācakāḥ // PSBh_4.9:26 * śreṣṭhaḥ // PSBh_4.9:27
* iha coktam uttama iti // PSBh_4.9:28
* āha asanmānaḥ sarvayantrāṇāmuttama iti kva siddham // PSBh_4.9:29
* ucyate iha // PSBh_4.9:30
* yasmādāha smṛtaḥ // PSBh_4.9:31
* atra smṛta ityuktaparyāyaḥ maheśvareṇoktaṃ proktaṃ kathitaṃ varṇitamityarthaḥ // PSBh_4.9:32
* viśiṣṭaḥ kasmāt // PSBh_4.9:33
* sarvajñavacanād avisaṃvāditvāc ca // PSBh_4.9:34
* nahi pratyakṣadarśināṃ vacanāni visaṃvadantītyarthaḥ // PSBh_4.9:35
* āha asmin krame uttamatvena vyākhyāyamānaṃ ka ādyaḥ śodhakaḥ // PSBh_4.9:36
* kena vā idaṃ vidhānaṃ cīrṇam // PSBh_4.9:37
* ācaratā vā kiṃ phalaṃ prāptam // PSBh_4.9:38
* so 'smatpratyayārtham vācyaḥ // PSBh_4.9:39
* taducyate // PSBh_4.9:40

indro vā agre asureṣu pāśupatamacarat || PS_4.10 ||

* atra devatānāṃ rājā indraḥ // PSBh_4.10:1

* kathaṃ gamyate asureṣvācaraṇavacanāt // PSBh_4.10:2

* brāhmaṇaścāyamindraḥ śreṣṭhaḥ // PSBh_4.10:3

* sūtre brāhmaṇagrahaṇāt śūdrapratiṣedhāc ca // PSBh_4.10:4

* idi paramaiśvarye dhātuḥ tasyendraḥ // PSBh_4.10:5

* indra utkṛṣṭaḥ śreṣṭhaḥ devagandharvayakṣarākṣasapitṛpiśācādīnāṃ śreṣṭho na tu brahmādīnām // PSBh_4.10:6

* kiṃ tu svargiṇāṃ madhye aiśvaryeṇa vidyayā ājñayā cety ataḥ śreṣṭhatvād indraḥ // PSBh_4.10:7

* vāśabdaḥ sambhāvane // PSBh_4.10:8

* anyairapi devaśreṣṭhairidaṃ vidhānamācīrṇam // PSBh_4.10:9

* kutastarhi yuṣmadādibhir manuṣyamātraiḥ // PSBh_4.10:10

* tasmāt saṃbhāvyo'yamarthaḥ // PSBh_4.10:11

* āha kadā cīrṇamiti // PSBh_4.10:12

* ucyate 'gre // PSBh_4.10:13

* atrāgra iti pūrvakālamadhikurute // PSBh_4.10:14

* kuśikeśānasambandhāt prāk // PSBh_4.10:15

* prathamam amaraiścīrṇam // PSBh_4.10:16

* kṛtatretādvāparādiṣu yugeṣvityarthaḥ // PSBh_4.10:17

* āha keṣvācīrṇamiti // PSBh_4.10:18

* ucyate asureṣu // PSBh_4.10:19

* atrāsurā nāma suretarāḥ steyayuktāḥ // PSBh_4.10:20

* prāṇāpaharaṇād vā asurāḥ prajāpatiputrā vijñeyāḥ // PSBh_4.10:21

* asureṣviti sāmīpikaṃ saṃnidhānam // PSBh_4.10:22

* asurasamīpe asurābhyāśe asurāṇāmadhyakṣa ityarthaḥ // PSBh_4.10:23

* āha kiṃ taditi // PSBh_4.10:24

* ucyate pāśupatam // PSBh_4.10:25

* atra paśupatinoktaparigrahādhikāreṣu vartata iti pāśupatam // PSBh_4.10:26

* paśupatirvāsmin cintyata iti pāśupatam // PSBh_4.10:27

* paśupatiprāpakatvād vā pāśupatam // PSBh_4.10:28

* pāśupatamiti samastasya sampūrṇasya vidhānasyaitad grahaṇam // PSBh_4.10:29

* kasmāt // PSBh_4.10:30

* vyaktaliṅgapūrvakatvād avyaktādikramasya // PSBh_4.10:31

* tasmāt kṛtsnamidameva vidhānamācīrṇamindreṇa duḥkhāntārthinā śuddhivṛddhyartham // PSBh_4.10:32

* dharmabāhulyāt surāṇāṃ bhuvyācīrṇam // PSBh_4.10:33

* acarad ityatītaḥ kālaḥ // PSBh_4.10:34

* atīte kāle cīrṇavān ityarthaḥ // PSBh_4.10:35

* āha indreṇāsureṣvācaratā kiṃ phalaṃ prāptam // PSBh_4.10:36

* taducyate // PSBh_4.10:37

sa teṣāmiṣṭāpūrtamādatta || PS_4.11 ||

* sa itīndragrahaṇam teṣām ityasuranirdeśaḥ // PSBh_4.11:1

* iṣṭāpūrtam iti dvaṃdvasamāsaḥ // PSBh_4.11:2

* iṣṭaṃ ca pūrtaṃ ceṣṭāpūrtam tatra yan mantrapūrvakeṇa vidhinā dattaṃ hutaṃ stutyādiniṣpannaṃ sukṛtaṃ tad iṣṭam // PSBh_4.11:3

* yad amantrapūrvakeṇaiva tat pūrtam // PSBh_4.11:4

* indreṇāsurebhyaḥ kenopāyena dattamiti // PSBh_4.11:5

* ucyate // PSBh_4.11:6

māyayā sukṛtayā samavindata || PS_4.12 ||

* krāthanaspandanādiprayogaiḥ dhikkṛtasya nidrāviṣṭo vāyusaṃspṛṣṭo mandakārī asamyakkārī asamyagvādīti yo 'yaṃ duṣṭaśabdo 'bhiyogaśabdaśca niṣpadyate tasminn anṛte māyāsaṃjñā // PSBh_4.12:1

* mānasakāyikābhiyoge ca // PSBh_4.12:2

* māyayā iti tṛtīyā // PSBh_4.12:3

* sukṛtayā iti // PSBh_4.12:4

* su praśaṃsāyām tayā sukṛtayā samyak prayuktayeti sādhakasādhanaprādhānyam // PSBh_4.12:5

* avindata iti prāptau prādhānye ca // PSBh_4.12:6

* sa teṣām iṣṭāpūrtam ādatteti // PSBh_4.12:7

* uktaṃ hi / ākrośamāno nākrośenmanyureva titikṣati / sa teṣāṃ duṣkṛtaṃ dattvā sukṛtaṃ cāsya vindati // PSBh_4.12:8 * āha uttama indraḥ // PSBh_4.12:9
* sa teṣāmiṣṭāpūrtam ityukte parāpadeśenāsya vṛttir nirguṇīkṛtā // PSBh_4.12:10
* athātmāpadeśo'tra kimasti neti // PSBh_4.12:11
* ucyate asti // PSBh_4.12:12
* yasmādāha // PSBh_4.12:13

nindā hy eṣānindā tasmāt || PS_4.13 ||

* atrāvamānaparibhavādyā nindā // PSBh_4.13:1

* kutsā garhā ityarthaḥ // PSBh_4.13:2

* śabdo nindottamotkarṣopakṣepe draṣṭavyaḥ // PSBh_4.13:3

* uttamādhikārād gamyate // PSBh_4.13:4

* eṣā ityatikrāntāpekṣaṇe // PSBh_4.13:5

* avamānaparibhavaparivādādyā nindetyarthaḥ // PSBh_4.13:6

* anindā ityakāro ninditatvaṃ pratiṣedhati // PSBh_4.13:7

* anindā akutsā agarhā ityarthaḥ // PSBh_4.13:8

* atra tasmācchabdaḥ pūrvottaraṃ cāpekṣate // PSBh_4.13:9

* tatra pūrvākāṅkṣāyāṃ tāvat kṛtsnā nindāprakaraṇaguṇavacane // PSBh_4.13:10

* yasmād indrasyāpi śuddhivṛddhikāriṇī ātmāpadeśena parāpadeśena ca bhagavatā asanmānacarir guṇīkṛtā tasmādityarthaḥ // PSBh_4.13:11

* āha nirākāṅkṣānirdeśāt saṃdeho yathā yathā varṇitaṃ tathā tathā ca vyākhyātam // PSBh_4.13:12

* nindāyā aninditatvaṃ guṇaṃ jñātvā sādhakena kiṃ kartavyam // PSBh_4.13:13

* taducyate // PSBh_4.13:14

nindyamānaścaret || PS_4.14 ||

* atra nindā pūrvoktā // PSBh_4.14:1

* nindyamānenaiva nindāyāḥ vartamānakāla ityarthaḥ // PSBh_4.14:2

* cared ity ārjanam adhikurute // PSBh_4.14:3

* dharmārjane niyoge ca // PSBh_4.14:4

* saṃśayānyatvāc cāpunaruktaś cariśabdo draṣṭavyaḥ // PSBh_4.14:5

* atredam ānuṣaṅgikam asanmārgacariprakaraṇaṃ parisamāptam // PSBh_4.14:6

* āha nindyamānaś caredityuktvā ādyaṃ vidhānamācarataḥ ko 'rtho niṣpadyate // PSBh_4.14:7

* niṣpannena vā katham abhilapyate // PSBh_4.14:8

* taducyate // PSBh_4.14:9

aninditakarmā || PS_4.15 ||

* atra caryottarasambandhād gamyate yadetadaninditaṃ karma dharmaḥ sa eva nindyamānasyācarato niṣpadyate // PSBh_4.15:1

* ataḥ aninditakarmā bhavatītyarthaḥ // PSBh_4.15:2

* āha nindyamānasyācarato 'ninditaṃ karma bhavatīti kva siddham // PSBh_4.15:3

* taducyate iha yasmādāha // PSBh_4.15:4

sarvaviśiṣṭo'yaṃ panthāḥ || PS_4.16 ||

* atra ayam iti pratyakṣe // PSBh_4.16:1

* yathāyaṃ puruṣaḥ // PSBh_4.16:2

* yathāvidhiś caririti yāḥ kriyāḥ atrādhikṛtasyāninditaṃ karma bhavatītyāha bhagavān // PSBh_4.16:3

satpathaḥ || PS_4.17 ||

* kasmāt / rudrasamīpaprāpaṇasāmarthyāt // PSBh_4.17:1 * anāvṛttiprāpaṇasāmarthyāc cāvikalaḥ // PSBh_4.17:2
* tasmāt sarvajñavacanāvisaṃvāditvāc cāyaṃ satpatha ityarthaḥ // PSBh_4.17:3
* āha kimanyatra panthāno na santi iti // PSBh_4.17:4
* ucyate santi // PSBh_4.17:5
* kiṃtu // PSBh_4.17:6

kupathāstvanye || PS_4.18 ||

* atra ku kutsāyāṃ bhavati // PSBh_4.18:1

* kasmāt // PSBh_4.18:2

* kuśabdaprayogād gamyate // PSBh_4.18:3

* kupuruṣavat // PSBh_4.18:4

* panthāno vidhaya upāyā ityarthaḥ // PSBh_4.18:5

* tuśabdo 'nāvṛttyutkarṣe // PSBh_4.18:6

* anye iti // PSBh_4.18:7

* gṛhasthabrahmacārivānaprasthabhikṣupāṣāṇḍināṃ panthānaḥ // PSBh_4.18:8

* te kupathāḥ // PSBh_4.18:9

* na // PSBh_4.18:10

* āha ayameva satpathaḥ śeṣāḥ kupathā iti kva siddham // PSBh_4.18:11

* kiṃ vāsya satpathatvam // PSBh_4.18:12

* śeṣāṇāṃ vā kupathatvaṃ kimiti // PSBh_4.18:13

* ucyate iha // PSBh_4.18:14

* yasmādāha // PSBh_4.18:15

anena vidhinā rudrasamīpaṃ gatvā || PS_4.19 ||

* atra anena ity anapekṣaṇe / vidhinā bhasmasnānakrāthanādinopāyenety arthaḥ // PSBh_4.19:1 * vidhineti tṛtīyā // PSBh_4.19:2
* rudra iti kālopadeśe // PSBh_4.19:3
* rudrasya rudratvaṃ pūrvoktam // PSBh_4.19:4
* samīpam iti yogaparyāyaḥ // PSBh_4.19:5
* kathaṃ gamyate // PSBh_4.19:6
* vidhyanantaroktatvāt // PSBh_4.19:7
* sati vidhiviṣayatve puruṣeśvarayor viṣayādhikārakṛtaṃ viyogaṃ dṛṣṭvā jñānaparidṛṣṭena vidhinādhyayanadhyānādhikṛto viśuddhabhāvaḥ samīpastha ityarthaḥ // PSBh_4.19:8
* gatiḥ prāptirbhāvasyetyarthaḥ // PSBh_4.19:9
* tvā iti vidhikarmaṇorniṣṭhā // PSBh_4.19:10
* āha atraivaṃ vidhyācaraṇaṃ samīpagamanaṃ ca kasyopadiśyate // PSBh_4.19:11
* ucyate na tīrthayātrādidharmavat sarveṣām // PSBh_4.19:12
* kiṃtu saṃskāravad brāhmaṇasyaiva // PSBh_4.19:13
* yasmād āha // PSBh_4.19:14

na kaścid brāhmaṇaḥ punarāvartate || PS_4.20 ||

* atra nakāropadeśo 'nyācaraṇapratipattipratiṣedhārthaḥ // PSBh_4.20:1

* kaścid iti gṛhasthādyaḥ // PSBh_4.20:2

* sthānamātravailakṣaṇyadarśanād brāhmaṇeṣveva kaścic chabdaḥ // PSBh_4.20:3

* gṛhastho brahmacārī vānaprastho bhikṣur ekavedo dvivedas trivedaś caturvedo gāyatrīmātrasāro vānena vidhinā rudrasamīpaṃ prāptaḥ san na kaścid brāhmaṇaḥ punarāvartata ityarthaḥ // PSBh_4.20:4

* brāhmaṇagrahaṇaṃ brāhmaṇyāvadhāraṇārthaṃ brāhmaṇa eva nānya ityarthaḥ // PSBh_4.20:5

* kṣetrajñe ca brāhmaṇasaṃjñā // PSBh_4.20:6

* kasmāt // PSBh_4.20:7

* upacayajanmayogāt saṃskārayogāt śrutayogāc ca brāhmaṇaḥ // PSBh_4.20:8

* punaḥśabdaḥ punarāvṛttipratiṣedhe // PSBh_4.20:9

* yathā pūrvasaṃjñānādibhir gatvā āvartate punaḥ punaḥ tathānena vidhinā rudrasamīpaṃ gatvā na sakṛdāvartate // PSBh_4.20:10

* punaḥ punaḥ sarvathāpi nāvartata ityarthaḥ // PSBh_4.20:11

* āṅ iti svaśāstroktamaryādām adhikurute abhividhyarthaṃ ca // PSBh_4.20:12

* ye cānena vidhinākṣapitājñānakaluṣapāpamāyādayaḥ kṣīṇāḥ te punaḥ punarāvartante // PSBh_4.20:13

* na taiḥ saha saṃyogo bhavati // PSBh_4.20:14

* na cāparaṃ janma pratipadyata ityarthaḥ // PSBh_4.20:15

* evam adhyāyaparisamāptiṃ kṛtvā yuktaṃ vaktum // PSBh_4.20:16

atredaṃ brahma japet || PS_4.21 ||

* asya pūrvokto'rthaḥ // PSBh_4.21:1

* āha kiṃ punastad brahma // PSBh_4.21:2

* tad ucyate kāraṇādibhāvenoktasya bhagavata ekatvaṃ sādhako jñātvā tatsādhanam ārabhate // PSBh_4.21:3

tatpuruṣāya vidmahe || PS_4.22 ||

* atra pūrvaṃ kāraṇatvabahutvanānātvenopadiṣṭasya parāmarśaḥ tad iti // PSBh_4.22:1

* puruṣa iti pauruṣyānupūraṇāc ca puruṣaḥ // PSBh_4.22:2

* pauruṣyamasyānekeṣu rūpeṣvavasthānāt // PSBh_4.22:3

* tatsaṃsthāni rūpāṇi aghorādīni // PSBh_4.22:4

* tatpuruṣāyeti caturthī // PSBh_4.22:5

* yathā grāmāya tattvaṃ jñātumicchati tathā puruṣāya tattvaṃ jñātumicchati // PSBh_4.22:6

* vidmaha iti // PSBh_4.22:7

* vida jñāne // PSBh_4.22:8

* vidmahe jānīmahe upalabhāmaha ityarthaḥ // PSBh_4.22:9

* āha puruṣabahutvāt saṃdehaḥ // PSBh_4.22:10

* atha katamasmai puruṣāya // PSBh_4.22:11

* taducyate // PSBh_4.22:12

mahādevāya dhīmahi || PS_4.23 ||

* atra mahādevatvaṃ ca pūrvoktam mahādevāyeti caturthī // PSBh_4.23:1

* dhīmahi iti // PSBh_4.23:2

* dhīṅ saṃśleṣaṇe // PSBh_4.23:3

* dhyāyemahi līyāmahe jñānakriyāśaktibhyāṃ saṃyujyāmaha ityarthaḥ // PSBh_4.23:4

* atra dhī iti jñānaśaktiparyāyaḥ // PSBh_4.23:5

* yayā sarvapadārthānāṃ tattvamadhigacchati sā jñānaśaktiḥ // PSBh_4.23:6

* mahi iti kriyāśaktiparyāyaḥ // PSBh_4.23:7

* yayā vidhiyogācaraṇasamartho bhavati sā kriyāśaktirityarthaḥ // PSBh_4.23:8

* āha athaite dṛkkriyāśaktī mahādevāt sādhakaḥ kiṃ svaśaktita āsādayati āhosvit paraśaktitaḥ utobhayaśaktitaḥ // PSBh_4.23:9

* taducyate paraśaktitaḥ // PSBh_4.23:10

* yasmādāha // PSBh_4.23:11

tan no rudraḥ pracodayāt || PS_4.24 ||

* tad iti dṛkkriyāśaktyorgrahaṇam // PSBh_4.24:1

* na ityātmāpadeśe // PSBh_4.24:2

* asmākamityarthaḥ // PSBh_4.24:3

* rudra iti kāraṇāpadeśe // PSBh_4.24:4

* rudrasya rudratvaṃ pūrvoktam // PSBh_4.24:5

* pra ityādikarmaṇi // PSBh_4.24:6

* cuda preraṇe // PSBh_4.24:7

* codanaṃ nāma jñānakriyāśaktisaṃyogaḥ // PSBh_4.24:8

* yād iti lipsā // PSBh_4.24:9

* saṃyojayasva māmityarthaḥ // PSBh_4.24:10

* uktaṃ hi rudrasyecchāpūrvako yo yogo jñānakriyāśaktibhyāṃ paśvādiṣu sambhavaḥ taccodanam āhur ācāryāḥ // PSBh_4.24:11

Pāśupatasūtra, 5

asaṅgaḥ || PS_5.1 ||

* atra akāraḥ saṅgapratiṣedhe // PSBh_5.1:1

* atra saṅgo nāma yadetat puruṣe viṣayitvam // PSBh_5.1:2

* tena viṣayitvena yogādadharmeṇa cāyaṃ puruṣo yadā adhyayanadhyānādibhyaścyavati // PSBh_5.1:3

* dṛṣṭāntaśravaṇaprekṣaṇalakṣaṇo vanagajavat traikālyam ity arthaḥ // PSBh_5.1:4

* asaṅgitvam apy atītānāgatavartamānānāṃ viṣayāṇāmanucintanaṃ bhikṣuvat // PSBh_5.1:5

* evaṃ maheśvare bhāvasthitis tadasaṅgitvamityarthaḥ // PSBh_5.1:6

* āha kim asaṅgitvam evaikamuktaṃ nānyal lakṣaṇam // PSBh_5.1:7

* ucyate yasmādāha // PSBh_5.1:8

yogī || PS_5.2 ||

* iti // PSBh_5.2:1

* atra yogo nāmātmeśvarasaṃyogo yogaḥ pratyetavyaḥ // PSBh_5.2:2

* uktaṃ hi / śaṅkhadundubhinirghoṣair vividhair gativāditaiḥ / kriyamāṇairna budhyeta etad yuktasya lakṣaṇam // PSBh_5.2:3 * iti // PSBh_5.2:4
* āha kiṃ lakṣaṇadvayamevātra yuktasyocyate // PSBh_5.2:5
* na // PSBh_5.2:6
* yasmādāha // PSBh_5.2:7

nityātmā || PS_5.3 ||

* atra nityatvaviśeṣaṇenānityatvaṃ nivartate // PSBh_5.3:1

* nityatvaṃ nāma sati vibhutve puruṣeśvarayor manasā saha gatasyātmatābhāvasya vṛttyākārasya viṣayaṃ prati kramo 'kṣopo 'vasthānaṃ vṛkṣaśakunivat // PSBh_5.3:2

* tasmin nirvṛtte maheśvare yukto nitya ityucyate // PSBh_5.3:3

* ātmā iti kṣetrajñamāha // PSBh_5.3:4

* kathaṃ gamyate // PSBh_5.3:5

* cittasthityupadeśād yogārthaṃ vidyācaraṇopadeśād asaṅgayogiyuktātmājamaitrādīnāṃ cetane sambhavāt na tv acetaneṣu kāryakaraṇapradhānādiṣu // PSBh_5.3:6

* tasmiṃś cetane ātmaśabdaḥ // PSBh_5.3:7

* ātmā ca kasmāt // PSBh_5.3:8

* atatītyātmā // PSBh_5.3:9

* āpūrya kāryakaraṇaṃ viṣayāṃś cetayatīty ātmā // PSBh_5.3:10

* uktaṃ hi / yad āpnoti yad ādatte yac cātti viṣayān punaḥ / yac cāsya satataṃ bhāvaḥ tasmādātmeti saṃjñitaḥ // PSBh_5.3:11 * sa ca śrotā spraṣṭā draṣṭā rasayitā ghrātā mantā vaktā boddhā ityevamādiḥ // PSBh_5.3:12
* uktaṃ hi / puruṣaś cetano bhoktā kṣetrajñaḥ pudgalo janaḥ / aṇur vedo 'mṛtaḥ sākṣī jīvātmā paribhūḥ paraḥ // PSBh_5.3:13 * iti / tasya sukhaduḥkhecchādveṣaprayatnacaitanyādibhir liṅgair adhigamaḥ kriyata ityarthaḥ // PSBh_5.3:14 * āha kiṃ lakṣaṇatrayamevāsya yuktasyocyate // PSBh_5.3:15
* na yasmādāha // PSBh_5.3:16

ajaḥ || PS_5.4 ||

* atra aja ityarthāntaraprādurbhāvapratiṣedho 'bhidhīyate // PSBh_5.4:1

* atrārthāntaraṃ nāma śabdasparśarūparasagandhāntaram adhyayanadhyānasmaraṇādayaḥ // PSBh_5.4:2

* teṣu na jāyata iti ajaḥ // PSBh_5.4:3

* āha kiṃ lakṣaṇacatuṣkamevāsya yuktasyocyate // PSBh_5.4:4

* na // PSBh_5.4:5

* yasmādāha // PSBh_5.4:6

maitraḥ || PS_5.5 ||

* atra maitra iti samatāyāṃ bhavati // PSBh_5.5:1

* yathā maitra ādityaḥ // PSBh_5.5:2

* sarvabhūtasthite ca maheśvare sthitacittaḥ icchādveṣavinivṛtto 'pravṛttimān maitra ityucyate // PSBh_5.5:3

* tasmāt kāryakaraṇavān eva cittasthitisamakālam evāsaṅgādibhāvena jāyate // PSBh_5.5:4

* āha atha kathaṃ punaretad gamyate // PSBh_5.5:5

* yathā kāryakaraṇavān eva cittasthitisamakālam evāsaṅgādibhāvena jāyate // PSBh_5.5:6

* ucyate gamyate // PSBh_5.5:7

* yasmādāha // PSBh_5.5:8

abhijāyate || PS_5.6 ||

* atra abhiśabdo viśeṣaṇe // PSBh_5.6:1

* ko viśeṣa iti cet // PSBh_5.6:2

* taducyate // PSBh_5.6:3

* yasmādayaṃ saṅgī ayogī anityātmā anajo 'maitraś ca bhūtvā asaṅgādibhāvena jāyata ityeṣa viśeṣaḥ // PSBh_5.6:4

* jāyate iti // PSBh_5.6:5

* janī prādurbhāve // PSBh_5.6:6

* tasmāt kāryakaraṇavān eva cittasthitisamakālam evāsaṅgādibhāvena yugapaj jāyate avaśyādivad ityarthaḥ // PSBh_5.6:7

* asaṅgādibhāve ko 'sāv abhyupāyo yena jāyate // PSBh_5.6:8

* ucyate // PSBh_5.6:9

indriyāṇāmabhijayāt || PS_5.7 ||

* atra jitatā jayaḥ // PSBh_5.7:1

* tasmāj jayād asaṅgatādi bhavati // PSBh_5.7:2

* atra parigrahatayeśvarāṇi indriyāṇi buddhyādīni vāgantāni trayodaśa karaṇāni // PSBh_5.7:3

* teṣām abhijayād ityarthaḥ // PSBh_5.7:4

* āha kathaṃ buddhisiddhiriti cet // PSBh_5.7:5

* taducyate siddhatvāt // PSBh_5.7:6

* atra matibuddhipidhānasthāpanoddeśād ghaṭapaṭavat siddhatvāc ca buddhiḥ siddhā tathā paropadeśāt svātmaparātmaprativibhāgadarśanāt suro'haṃ naro'hamiti bhinnavṛttitvāc cāhaṃkāraḥ siddhaḥ // PSBh_5.7:7

* tathā manaḥ pravartate manojavī mano'mana iti saṃkalpavikalpavṛttinānātvaṃ ca siddham // PSBh_5.7:8

* evaṃ trikālavṛttyantaḥkaraṇaṃ puruṣasya vyākhyātam // PSBh_5.7:9

* tathā buddhīndriyāṇāṃ śrotraṃ vyākhyātam // PSBh_5.7:10

* paraparivādādivacanād uccairubhayathā pramukhe dvir adhiṣṭhāne saṃniviṣṭaṃ sāmantācchabdavyañjanasamarthaṃ siddham // PSBh_5.7:11

* tathātitapopadeśāt tvag antarbahiśca śarīraṃ vyāpya saṃniviṣṭā sparśavyañjanasamarthā siddhā // PSBh_5.7:12

* tathā mūtrapurīṣadarśanapratiṣedhāt kṛtānnādivacanāc ca cakṣuḥ uccair ubhayathā pramukhe dvir adhiṣṭhāne saṃniviṣṭaṃ ghaṭarūpādi vyañjanasamarthaṃ siddham // PSBh_5.7:13

* tathā māṃsalavaṇopadeśāj jihvā tanmukhe māṃsapeśyāṃ saṃniviṣṭā rasajñānajananasamarthā siddhā // PSBh_5.7:14

* tathā prāṇāyāmopadeśād ghrāṇaṃ pramukhe uccairubhayathā dvir adhiṣṭhāne saṃniviṣṭaṃ gandhagrahaṇasamarthaṃ siddham // PSBh_5.7:15

* evamadhikārivṛttibhirbudhyaty ebhiḥ puruṣa iti buddhīndriyāṇi // PSBh_5.7:16

* tathā karmendriyāṇi // PSBh_5.7:17

* maṇṭanaviharaṇopadeśāt pādendriyam adhastād dvir adhiṣṭhāne saṃniviṣṭaṃ gamanakriyāsamarthaṃ siddham // PSBh_5.7:18

* tathā mūtrapurīṣadarśanapratiṣedhāt pāyvindriyaṃ guhyapradeśe saṃniviṣṭam utsargakriyāsamarthaṃ siddham // PSBh_5.7:19

* tathā strīpratiṣedhād upasthendriyaṃ trivalīguhyapradeśasaṃniviṣṭam ānandakriyāsamarthaṃ siddham // PSBh_5.7:20

* tathā api tatkarmopadeśāt hastendriyam uccairubhayathā dvir adhiṣṭhāne bhujāntardeśe saṃniviṣṭam ādānakriyāsamarthaṃ siddham // PSBh_5.7:21

* tathā api tadbhāṣaṇopadeśād vāgindriyaṃ vāktālujihvādiṣu sthāneṣu saṃniviṣṭaṃ vacanakriyāsamarthaṃ siddham // PSBh_5.7:22

* atra vikāratadvṛttibhiḥ karmotpattiḥ puruṣe iti karmendriyāṇi evametāni trayodaśa karaṇānīndriyāṇi sūtrato vyākhyātāni // PSBh_5.7:23

* kasmāt // PSBh_5.7:24

* indriyāṇāmiti sāmānyagrahaṇād vikaraṇavat sāmānyapratiṣedhāc ca // PSBh_5.7:25

* indriyāṇām iti ṣaṣṭhībahuvacanam // PSBh_5.7:26

* uktaṃ hi / ādānād grahaṇāt tyāgād raṅgaṇād gamanāt tathā / iṅganādravaṇāc caiva tasmād indriyamucyate // PSBh_5.7:27 * abhijayād iti // PSBh_5.7:28
* abhiśabdaḥ atyantavijaye vaśīkaraṇe ca // PSBh_5.7:29
* ākramya vaśīkartavyāni // PSBh_5.7:30
* vāyukāmakrodhapāṭaliputravat // PSBh_5.7:31
* tasmād akuśalebhyo vyāvartayitvā kāmataḥ kuśalaṃ yojitāni tadā jitāni bhavanti // PSBh_5.7:32
* tasmād uktam indriyāṇām abhijayāditi asaṅgādijanmanimittatvāt pañcamī draṣṭavyā // PSBh_5.7:33
* āha anyatra sāṃkhyayogādīnām asaṅgādiyuktāḥ muktāḥ śāntiṃ prāptāḥ // PSBh_5.7:34
* nirabhilapyā muktā ityucyante mukta eva na yukta iti kva siddham // PSBh_5.7:35
* taducyate iha yasmādāha // PSBh_5.7:36

rudraḥ provāca tāvat || PS_5.8 ||

* tatra rudra iti kāraṇāpadeśe // PSBh_5.8:1

* rudratvaṃ pūrvoktam // PSBh_5.8:2

* pra ityabhidhānaviśuddhau // PSBh_5.8:3

* prasannendriyavat // PSBh_5.8:4

* vaca vyaktāyāṃ vāci // PSBh_5.8:5

* provāca iti // PSBh_5.8:6

* evaṃ yat sāṃkhyaṃ yogaśca varṇayati asaṅgādiyuktāḥ muktāḥ śāntiṃ prāptā iti tadaviśuddhaṃ teṣāṃ darśanam // PSBh_5.8:7

* taimirikasya cakṣuṣaś candradarśanavat // PSBh_5.8:8

* ayaṃ tu yukta eva na mukta iti viśuddhametaddarśanaṃ draṣṭavyam // PSBh_5.8:9

* kasmāt // PSBh_5.8:10

* sarvajñavacanād avisaṃvāditvāc caitad gamyam // PSBh_5.8:11

* evam etan nānyathetyarthaḥ // PSBh_5.8:12

* kiṃcānyad idam athaśabdādi śivāntaṃ pravacanaṃ rudraproktaṃ tāvat sarvatantrāṇāṃ śreṣṭham // PSBh_5.8:13

* tasmāt kāraṇaśāstrayoḥ parapramāṇabhāvo 'vadhāryata ityarthaḥ // PSBh_5.8:14

* atra śloko nirvacanaḥ // PSBh_5.8:15

* āha kim etānīndriyāṇi parijñānamātrād eva jitāni bhavanti pradhānavat // PSBh_5.8:16

* taducyate na jñānena vacanādibhireṣāṃ jayaḥ kartavyaḥ yasmādeṣāṃ jaye bhagavatā vasatyarthavṛttibalakriyālābhāya vasatā ityatas tajjaye vasatyartha eva tāvad ucyate // PSBh_5.8:17

* yasmādāha // PSBh_5.8:18

śūnyāgāraguhāvāsī || PS_5.9 ||

* iti // PSBh_5.9:1

* atra śūnyamevāgāraṃ śūnyāgāram // PSBh_5.9:2

* śūnyaṃ viviktaṃ nirjanamityarthaḥ // PSBh_5.9:3

* āgāram iti gṛhaparyāyaḥ āgāraṃ gṛhaṃ veśma sadanamiti paryāyaḥ // PSBh_5.9:4

* guhū saṃvaraṇe // PSBh_5.9:5

* praviṣṭaṃ sādhakam āvarayati gopayatīti guhā // PSBh_5.9:6

* āha āvarakatvāviśeṣāc chūnyāgāraguhayor aviśeṣa iti cet taducyate mṛttṛṇakāṣṭhādikṛtam agāraṃ parvataguhādyā guhā // PSBh_5.9:7

* tasmān nāviśeṣa iti // PSBh_5.9:8

* yathā sati vibhutve jñatvaṃ sādharmyaṃ puruṣeśvarayoḥ sarvajñatvato viśeṣaḥ // PSBh_5.9:9

* tasmād āyatane 'viviktadoṣaṃ dṛṣṭvā śūnyāgāre guhāyāṃ vā yathopapattito vicārya viviktaṃ vivecya yanmātrasthānāsanaśayanādibhir upajīvati tanmātraṃ saṃskaraṇamaryādayopayogakriyābhiniviṣṭena vastavyam // PSBh_5.9:10

* vasatisaṃyogād guhāvāsī bhavati // PSBh_5.9:11

* pulinavāsivat // PSBh_5.9:12

* āha tat kathaṃ jñeyaṃ yathā jitānīndriyāṇi // PSBh_5.9:13

* teṣāṃ jitānāṃ vā kiṃ lakṣaṇam // PSBh_5.9:14

* taducyate // PSBh_5.9:15

devanityaḥ || PS_5.10 ||

* atra devo bhagavān // PSBh_5.10:1

* tatra yadāsya bhagavati deve nityatā katham // PSBh_5.10:2

* adhyayanadhyānābhyāṃ deve 'dhikṛtasya prādhānyena niścalatā vartate // PSBh_5.10:3

* svalpataravyavadhāne'pi atiyogābhyāsanirantaraprāptiḥ // PSBh_5.10:4

* smṛtistu devanityatetyarthaḥ // PSBh_5.10:5

* āha devanityatāyāḥ kiṃ lakṣaṇam // PSBh_5.10:6

* taducyate jitendriyatvam // PSBh_5.10:7

* yasmādāha // PSBh_5.10:8

jitendriyaḥ || PS_5.11 ||

* atra jitendriyatvaṃ nāma utsarganigrahayogyatvam // PSBh_5.11:1

* indriyāṇi buddhyādīni vāgantāni trayodaśa karaṇāni pūrvoktāni // PSBh_5.11:2

* tāni yadā akuśalebhyo vyāvartayitvā kāmataḥ kuśale yojitāni hataviṣadarvīkaravad avasthitāni bhavanti tadā devanityo jitendriya ityarthaḥ // PSBh_5.11:3

* āha kiṃ devanityataivāsya paro niṣṭhāyogaḥ // PSBh_5.11:4

* ucyate na // PSBh_5.11:5

* yasmādāha // PSBh_5.11:6

ṣaṇmāsānnityayuktasya || PS_5.12 ||

* athavānyo dūrasthaḥ sambandhaḥ // PSBh_5.12:1

* yasmāduktam / yasya yenārthasambandho dūrasthamapi tena hi / arthato 'nyasamānānām ānantarye 'pyasaṃgatiḥ // PSBh_5.12:2 * evamihāpi dūrasthaḥ sambandhaḥ kasmāt // PSBh_5.12:3
* iha purastāduktaṃ vijñānāni cāsya pravartante iti etair guṇair yukta iti ca // PSBh_5.12:4
* kiyatā kālenāsya te guṇāḥ pravartante // PSBh_5.12:5
* kiṃ yuktasya kiṃ viyuktasya kiṃ yugapat kramaśo vā kiṃ sakalasya niṣkalasya veti // PSBh_5.12:6
* ityeṣām arthānām anirvacanānāṃ nirvacanārthamidamārabhyate // PSBh_5.12:7
* yasmādāha ṣaṇmāsānnityayuktasya // PSBh_5.12:8
* atra ṣaḍ iti saṃkhyā māsān iti kālanirdeśaḥ // PSBh_5.12:9
* manuṣyagaṇanayā triṃśaddivaso māsaḥ // PSBh_5.12:10
* dvādaśa māsāḥ saṃvatsaraḥ // PSBh_5.12:11
* dvādaśa pakṣā ardhasaṃvatsaraḥ // PSBh_5.12:12
* ṣaṇmāsāniti // PSBh_5.12:13
* tasmāt ṣaṣṭhaprathamamāsayorabhyantare // PSBh_5.12:14
* nityayuktasya // PSBh_5.12:15
* saṃtatamavicchinnamityarthaḥ // PSBh_5.12:16
* yukta iti // PSBh_5.12:17
* ātmeśvarasaṃyogo yogaḥ // PSBh_5.12:18
* nityayuktasya iti ṣaṣṭhī // PSBh_5.12:19
* āha asya yuktasya kiṃ bhavati // PSBh_5.12:20
* taducyate // PSBh_5.12:21

bhūyiṣṭhaṃ sampravartate || PS_5.13 ||

* atra bhūyiṣṭham iti krame prāye ca bhavati // PSBh_5.13:1

* yathā kramaśo dadāti ādityo vā gato bhūyiṣṭham // PSBh_5.13:2

* tasmāt sūcyagreṇotpalapattraśatabhedanakramavat kramād dūradarśanādayaḥ pravartanta ityarthaḥ // PSBh_5.13:3

* sam ityekībhāve // PSBh_5.13:4

* niṣkalasya kāryakaraṇarahitasyetyarthaḥ // PSBh_5.13:5

* pra ityādikarmaṇy ārambhe bhavati // PSBh_5.13:6

* yuktottare prabhāvād guṇāḥ pravartante ityarthaḥ // PSBh_5.13:7

* vartate kasmin // PSBh_5.13:8

* darśanaṃ dṛśye śravaṇādi śravyādiṣvityarthaḥ // PSBh_5.13:9

* tasmāt ṣaṣṭhaprathamamāsayorabhyantare nityayuktasya kramaśo guṇāḥ sampravartante // PSBh_5.13:10

* kutaḥ // PSBh_5.13:11

* maheśvaraprasādāt // PSBh_5.13:12

* aśivatvasaṃjñake vinivṛtte śivatvaprasādābhyāṃ guṇāḥ pravartante // PSBh_5.13:13

* guṇaśabdo dūradarśanādivacanaḥ // PSBh_5.13:14

* āha kāṃ vṛttimāsthāya śūnyāgāre guhāyāṃ vāsaḥ kāryaḥ // PSBh_5.13:15

* taducyate // PSBh_5.13:16

bhaikṣyam || PS_5.14 ||

* bhikṣāṇāṃ samūho bhaikṣyaṃ kāpotavat // PSBh_5.14:1

* tac ca nagaragrāmādibhyo gṛhād gṛhaṃ paryaṭato bhakṣyabhojyādīnām anyatamaṃ yat prāpyate kṛtānnādivacanād bhaikṣyam // PSBh_5.14:2

* bhayakṣapaṇād bhaikṣyam // PSBh_5.14:3

* bhikṣāvacanād abhaikṣyapratiṣedhaḥ // PSBh_5.14:4

* āha ādhārāttu kṛtvā saṃdehaḥ atha kutra tad bhaikṣyaṃ grāhyam // PSBh_5.14:5

* taducyate pātre // PSBh_5.14:6

* yasmādāha // PSBh_5.14:7

pātrāgatam || PS_5.15 ||

* atra bhaikṣyavat prasiddhaṃ pātram // PSBh_5.15:1

* alābudāruvastrādīnām anyatamaṃ yat prāpyate tat khalu hiṃsāsteyādirahitena krameṇāhāre yatparyāptaṃ grāhyam // PSBh_5.15:2

* tasmin tadaphalake pātre āgataṃ pātrāgatamityarthaḥ // PSBh_5.15:3

* āha brahmacārikalpe madhumāṃsalavaṇavarjamiti // PSBh_5.15:4

* tat kiṃ madhumāṃsādīny ekāntenaiva duṣṭānīti // PSBh_5.15:5

* taducyate na // PSBh_5.15:6

* yasmādāha // PSBh_5.15:7

māṃsam aduṣyaṃ lavaṇena vā || PS_5.16 ||

* tatra bhaikṣyavat prasiddhaṃ māṃsam // PSBh_5.16:1

* yasya māhiṣavārāhādīnām anyatamaṃ yat prāpyate tat khalu hiṃsāsteyarahitatvāt // PSBh_5.16:2

* lavaṇena vā // PSBh_5.16:3

* atra lavaṇaṃ nāma saindhavasauvarcalādyaṃ māṃsavat prasiddham // PSBh_5.16:4

* tad etan māṃsasamasaṃsṛṣṭaṃ vā bhaikṣyavidhinā prāptam // PSBh_5.16:5

* aduṣyam akutsitam agarhitamityarthaḥ // PSBh_5.16:6

* vā vikalpe // PSBh_5.16:7

* māṃsena vā lavaṇena vā ubhābhyāmapi sākṣādvā aduṣyam ityarthaḥ // PSBh_5.16:8

* āha bhaikṣyālābhakāle aparyāptikāle vā kimanena kartavyam // PSBh_5.16:9

* taducyate apaḥ pītvā stheyam // PSBh_5.16:10

* yasmādāha // PSBh_5.16:11

āpo vāpi yathākālamaśnīyādanupūrvaśaḥ || PS_5.17 ||

* atra āṇ āpaḥ āpaḥ // PSBh_5.17:1

* āṅ iti atra saṃvṛtaparipūtādimaryādām adhikurute kṛtānnotsṛṣṭavad apadāntaritatvāt // PSBh_5.17:2

* dvitīyāsthāne prathamā draṣṭavyā // PSBh_5.17:3

* āpo'tra lokādiprasiddhāḥ // PSBh_5.17:4

* tṛṇādivyāvṛttam udakamityarthaḥ // PSBh_5.17:5

* vā vibhāge // PSBh_5.17:6

* anyad bhaikṣyam anyā āpa iti // PSBh_5.17:7

* apiśabdaḥ sambhāvane // PSBh_5.17:8

* apy apaḥ pītvā stheyaṃ na tu śāstravyapetena krameṇa vṛttyarjanaṃ kartavyamityarthaḥ // PSBh_5.17:9

* yathā itiśabdaḥ samānārthe // PSBh_5.17:10

* yathā bhaikṣyopadeśaṃ kṛtvā yogakarmaṇyudyamaḥ kartavya iti vyākhyātaṃ tathā apaḥ pītveti // PSBh_5.17:11

* kālo'tra dvividhaḥ alābhakālaḥ aparyāptikālaśca // PSBh_5.17:12

* tatra yadā grāmaṃ nagaraṃ vā kṛtsnamaṭitvā na kiṃcidāsādayati saḥ alābhakālaḥ aparyāptikālo nāma yadā bhikṣāṃ bhikṣādvayaṃ vā āsādayati tadā apaḥ pītvāpi stheyam // PSBh_5.17:13

* āha evaṃ sthitena kimanena kartavyam // PSBh_5.17:14

* taducyate upayoktavyam // PSBh_5.17:15

* yasmādāha aśnīyādanupūrvaśaḥ iti // PSBh_5.17:16

* aśnīyāditi yogakriyānuparodhenāhāralāghavamaryādām adhikurute // PSBh_5.17:17

* aśa bhojane // PSBh_5.17:18

* aśnīyādanupūrvaśaḥ // PSBh_5.17:19

* anu pṛṣṭhakarmakriyāyām // PSBh_5.17:20

* anupūrvaśa iti atikrāntāpekṣaṇe prakāravacane ca // PSBh_5.17:21

* yathāpūrvaṃ grāmādi praviśya bhaikṣyārjanaṃ kṛtvālābhakāle aparyāptikāle vā tadanu paścād apaḥ pītvā stheyamiti kṛtvā bhagavatā etaduktam aśnīyādanupūrvaśa iti // PSBh_5.17:22

* atra śloko nirvacanaḥ // PSBh_5.17:23

* āha śūnyāgāraguhāvasthasyendriyajayena vartato'sya balaṃ kiṃ cintyate kimakaluṣatvameva // PSBh_5.17:24

* taducyate na // PSBh_5.17:25

* yasmādāha // PSBh_5.17:26

godharmā mṛgadharmā vā || PS_5.18 ||

* atra gaur lokādiprasiddho mṛgavat khurakakudaviṣāṇasāsnādimān iti // PSBh_5.18:1

* tathā mṛgo'pi godravyaval lokādiprasiddhaḥ kṛṣṇamṛgādīnām anyatamaḥ // PSBh_5.18:2

* tayostu sati dharmabahutve samāno dharmo gṛhyate ādhyātmikādidvaṃdvasahiṣṇutvam // PSBh_5.18:3

* taduttaratra vakṣyāmaḥ // PSBh_5.18:4

* gomṛgadharmagrahaṇaṃ tu parasparaviśeṣaṇārtham // PSBh_5.18:5

* vāśabdo vikalpārthaḥ // PSBh_5.18:6

* kriyāsāmānyadṛṣṭyā raudrībahurūpīvad ekadharmeṇa caikadharmeṇa vā stheyamityarthaḥ // PSBh_5.18:7

* āha kena balenāsya kāryaniṣpattiḥ // PSBh_5.18:8

* taducyate // PSBh_5.18:9

adbhireva śucirbhavet || PS_5.19 ||

* atra adbhiḥ āṅ iva adbhireva āpo jalamityādiprasiddhāḥ pūrvoktāḥ // PSBh_5.19:1

* adbhiriti tṛtīyā // PSBh_5.19:2

* āṅ iti pūrvaprasiddhamātrādimaryādām adhikurute // PSBh_5.19:3

* gomṛgavad dvaṃdvasahiṣṇutvamaryādāyāṃ ca // PSBh_5.19:4

* iva iti upamāyām // PSBh_5.19:5

* yathā adbhiśca mṛdbhiśca prakṣālitāni vastrādīni śuddhāni bhavanti tadvat // PSBh_5.19:6

* gomṛgadharmitvena balena śucirbhavatīti // PSBh_5.19:7

* ucyate na // PSBh_5.19:8

* yasmādāha gomṛgayor akuśaladharmapratiṣedhaṃ kuśaladharme ca niyogaṃ siddhaśaktipraśaṃsayā asiddhaśaktipratiṣedhaṃ ca vakṣyāmaḥ // PSBh_5.19:9

* tadāha // PSBh_5.19:10

siddhayogī na lipyate karmaṇā pātakena vā || PS_5.20 ||

* asiddhastu sarvathāpi vartamāno lipyata ityarthaḥ // PSBh_5.20:1

* ato yogī siddha ityevaṃ prāpte sukhamukhoccāraṇārtham uktaṃ siddhayogī iti // PSBh_5.20:2

* atra // PSBh_5.20:3

* yogo nāmātmeśvarayoryogaḥ // PSBh_5.20:4

* tenāyaṃ yogī // PSBh_5.20:5

* siddho nāma darśanādyaiśvaryaṃ prāptaḥ // PSBh_5.20:6

* sa khalu vaśīkaraṇāveśanapālanādipravīṇaḥ // PSBh_5.20:7

* na lipyate na saṃyujyata ityarthaḥ // PSBh_5.20:8

* āha kena na lipyate // PSBh_5.20:9

* taducyate karmaṇā // PSBh_5.20:10

* atra karmaṇetyucyate // PSBh_5.20:11

* kasmāt // PSBh_5.20:12

* kṛtakatvāt // PSBh_5.20:13

* karmaṇeti tṛtīyā // PSBh_5.20:14

* iṣṭasthānaśarīrendriyaviṣayasambandhakṛtena karmaṇā na lipyate na saṃyujyata ityarthaḥ // PSBh_5.20:15

* āha aninditena śubhena karmaṇā na saṃyujyata ityucyate āho atha kimaśubhena karmaṇā lipyate neti // PSBh_5.20:16

* taducyate na // PSBh_5.20:17

* yasmādāha pātakena // PSBh_5.20:18

* atra pāpākhyena pātakena vāniṣṭasthānaśarīrendriyaviṣayagato 'śubhaṃ bhuṅkte tenāpyaśubhena karmaṇā na lipyate na yujyata ityarthaḥ // PSBh_5.20:19

* vā trikalpe // PSBh_5.20:20

* pātakena vā apātakena vā samastābhyāṃ vā vaśīkaraṇāveśanapālanādiṣu pravartamāno na lipyate na saṃyujyata ityarthaḥ // PSBh_5.20:21

* kasmāt // PSBh_5.20:22

* siddhisāmarthyāt // PSBh_5.20:23

* asiddhaścāyaṃ yogī brāhmaṇo gomṛgadharmāvastho yadi sarvathāpi gomṛgavat pravartate tato lipyate // PSBh_5.20:24

* tasmād gomṛgayor akuśaladharmo na grāhyaḥ // PSBh_5.20:25

* kuśaladharmaśca svādhyātmikādidvaṃdvasahiṣṇutvaṃ parigṛhyate // PSBh_5.20:26

* tenāyaṃ śucirbhavati // PSBh_5.20:27

* āha kimasyāśaucam // PSBh_5.20:28

* taducyate dvaṃdvair yogavyāsaṅgakaraiḥ kāmakrodhaśirorogādinimittaiḥ śītādibhiranyairvā // PSBh_5.20:29

* na lipyate na saṃyujyata ityarthaḥ // PSBh_5.20:30

* kasmāt // PSBh_5.20:31

* prāptabalatvādityarthaḥ // PSBh_5.20:32

* atra śloko nirvacanaḥ // PSBh_5.20:33

* āha śūnyāgāraguhāvasthasyendriyajaye vartataḥ kāḥ kriyāḥ kartavyāḥ // PSBh_5.20:34

* kiṃ snānahasitādyāḥ krāthanaspandanamaṇṭanādyā vā // PSBh_5.20:35

* taducyate na // PSBh_5.20:36

* yasmādāha // PSBh_5.20:37

ṛcamiṣṭāmadhīyīta gāyatrīmātmayantritaḥ || PS_5.21 ||

* atra ṛcam ṛcāmityapyaduṣṭaḥ pāṭhaḥ // PSBh_5.21:1

* atra ṛcā nāmāghorā // PSBh_5.21:2

* kathaṃ gamyate // PSBh_5.21:3

* ṛṅmadhyāt // PSBh_5.21:4

* sadyojātatatpuruṣeśānavad arcivarcagāḥ // PSBh_5.21:5

* iṣṭā ceyaṃ tatra tatra japtavyatvena guṇīkṛtatvāt // PSBh_5.21:6

* pūrvottarasūtreṣu japtavyatvena gāyatryā sahādhyānād āśubhāvasamādhyāsādanāc ca iṣṭā // PSBh_5.21:7

* adhyayanam iti japyaparyāyaḥ // PSBh_5.21:8

* īta ityājñāyāṃ niyoge ca // PSBh_5.21:9

* mānasam evādhīyītetyarthaḥ // PSBh_5.21:10

* āha kim ṛcaivaikādhyetavyā // PSBh_5.21:11

* ucyate na // PSBh_5.21:12

* yasmād āha gāyatrīm iti // PSBh_5.21:13

* gāyatrī nāma tatpuruṣā // PSBh_5.21:14

* niruktamasyāḥ pūrvoktam // PSBh_5.21:15

* mānasam evādhīyītetyarthaḥ // PSBh_5.21:16

* āha kīdṛśo 'dhīyīteti // PSBh_5.21:17

* taducyate ātmayantritaḥ // PSBh_5.21:18

* ātmayantraṇamiti pratyāhāraparyāyaḥ // PSBh_5.21:19

* ātmeti kṣetrajña ucyate // PSBh_5.21:20

* ātmatvamasya caitanyam // PSBh_5.21:21

* āptavyaṃ kāryaṃ karaṇaṃ viṣayāśca // PSBh_5.21:22

* ātmayantraṇamityatra sati trike yujyate // PSBh_5.21:23

* yantraṇaṃ nāma yathāyam ātmabhāvo brahmaṇy akṣarapadapaṅktyāṃ yukto vartate tadātmā yantrito bhavati // PSBh_5.21:24

* katham // PSBh_5.21:25

* nṛtyaprasaktacittadṛṣṭāntāt kasmāt // PSBh_5.21:26

* ātmātmabhāvayor avyucchedāt // PSBh_5.21:27

* guṇaguṇinorapi tathā yugapadbhāvaḥ // PSBh_5.21:28

* katham // PSBh_5.21:29

* yaṣṭuṃ pravṛtto yantrayituṃ ca pravṛtta eva bhavati // PSBh_5.21:30

* bhikṣuvat // PSBh_5.21:31

* tasmād yantraṇamevaiṣa pratyāhāra iti // PSBh_5.21:32

* āha atra gāyatrībahutvāt saṃdehaḥ // PSBh_5.21:33

* kathamavagamyate ṛcā aghoreṇa vā tatpuruṣeṇeti // PSBh_5.21:34

* ucyate gamyate // PSBh_5.21:35

* yasmādāha // PSBh_5.21:36

raudrīṃ vā bahurūpīṃ vā || PS_5.22 ||

* atra raudrī nāma tatpuruṣā // PSBh_5.22:1

* niruktamasyāḥ pūrvoktam // PSBh_5.22:2

* vāśabdo raudrībahurūpyoḥ prativibhāge draṣṭavyaḥ // PSBh_5.22:3

* bahurūpī nāmāghorā // PSBh_5.22:4

* vā vikalpe // PSBh_5.22:5

* tulyaphalatvāt // PSBh_5.22:6

* vetyata ekā caikā vā // PSBh_5.22:7

* ātmayantrito 'dhīyīta ityarthaḥ // PSBh_5.22:8

* āha ātmayantritasyādhīyataḥ kā kāryaniṣpattiḥ // PSBh_5.22:9

* taducyate // PSBh_5.22:10

ato yogaḥ pravartate || PS_5.23 ||

* atra ata iti kāraṇāpadeśe // PSBh_5.23:1

* ātmayantrito'dhīyītetyarthaḥ // PSBh_5.23:2

* tasmādanena kāraṇena hetunā nimittenetyarthaḥ // PSBh_5.23:3

* yoga iti // PSBh_5.23:4

* ātmeśvarasaṃyogo yoga iti mantavyaḥ // PSBh_5.23:5

* pra ityādikarmaṇi // PSBh_5.23:6

* pravartate ityasya pūrvokto'rthaḥ // PSBh_5.23:7

* atra śloko nirvacanaḥ // PSBh_5.23:8

* āha ṛcam adhīyatā brahmaṇyakṣarapadapaṅktyāṃ kiṃ yuktenaiva stheyam // PSBh_5.23:9

* āhosvid dṛṣṭā asyānyā sūkṣmatarā upāsanā kriyādhyānanamaḥstavyam // PSBh_5.23:10

* ucyate dṛṣṭā // PSBh_5.23:11

* yasmādāha // PSBh_5.23:12

oṃkāramabhidhyāyīta || PS_5.24 ||

* atra oṃ ityeṣa japyaparyāyo vāmadevādivat // PSBh_5.24:1

* kāraśabdo 'vadhāraṇe draṣṭavyaḥ // PSBh_5.24:2

* kiṃkāraṇam // PSBh_5.24:3

* uktaṃ hi / praṇave nityayuktasya vyāhṛtiṣu ca saptasu / tripadāyāṃ ca gāyatryāṃ na mṛtyurvindate param // PSBh_5.24:4 * ityata oṃkāra evāvadhāryate dhyeyatvena na tu gāyatryādayaḥ // PSBh_5.24:5
* abhir abhyāse // PSBh_5.24:6
* oṃkārasaṃnikṛṣṭacittena bhavitavyam // PSBh_5.24:7
* dhyai cintāyām // PSBh_5.24:8
* dhyānaṃ cintanamityarthaḥ // PSBh_5.24:9
* uktaṃ hi / dhyai cintālakṣaṇaṃ dhyānaṃ brahma cauṃkāralakṣaṇam / dhīyate līyate vāpi tasmād dhyānamiti smṛtam // PSBh_5.24:10 * muhūrtārdhaṃ muhūrtaṃ vā prāṇāyāmāntare'pi vā // PSBh_5.24:11
* dhyeyaṃ cintayamānastu pāpaṃ kṣapayate naraḥ // PSBh_5.24:12
* īta ityājñāyāṃ niyoge ca // PSBh_5.24:13
* oṃkāra eva dhyeyo nānya ityarthaḥ / āha oṃkāro dhyeyaḥ // PSBh_5.24:14 * ko vā dhyānadeśaḥ // PSBh_5.24:15
* kasmin vā deśe dhāraṇā kartavyā // PSBh_5.24:16
* dhyāyamānena vā kiṃ kartavyam // PSBh_5.24:17
* taducyate // PSBh_5.24:18

hṛdi kurvīta dhāraṇām || PS_5.25 ||

* tatra hṛdi ityātmaparyāyaḥ // PSBh_5.25:1

* kasmāt // PSBh_5.25:2

* pūrvottarasāmarthyāt // PSBh_5.25:3

* yo 'rtho yatra milati sa tatra sthāpayitavyaḥ sa evārtho dhārayitavyaḥ // PSBh_5.25:4

* kiṃca vedaprāmāṇyāduktam / aṅgādaṅgāt sambhavasi hṛdayād adhijāyase / ātmā vai putranāmāsi sa jīva śaradaḥ śatam // PSBh_5.25:5 * anyatrāpi ātmā vijāyate putra ātmā vai ātmanaḥ pitā / ātmaprajo bhaviṣyāmi paramaṃ hṛdayaṃ hi saḥ // PSBh_5.25:6 * ato hṛdayamātmetyuktam // PSBh_5.25:7
* prakurute bhāvaṃ buddhiradhyavasāyitām // PSBh_5.25:8
* hṛdayaṃ priyāpriye vetti trividhā karaṇasthitiḥ // PSBh_5.25:9
* tathā loke'pi santi vaktāro hṛdayaṃ te jñāsyati // PSBh_5.25:10
* kimuktaṃ bhavati // PSBh_5.25:11
* ātmā te jñāsyatīti // PSBh_5.25:12
* ato'vagamyate hṛdītyātmaparyāyaḥ // PSBh_5.25:13
* hṛdīti aupaśleṣikaṃ saṃnidhānam // PSBh_5.25:14
* atra tu oṃkāro dhāryo nātmā kiṃtu ya evātmanyātmabhāvaḥ // PSBh_5.25:15
* tasyoṃkārāt pracyutasya viṣayebhyo vṛttivikāramātreṇa gatasya pratyānayanaṃ pratyāhāraḥ // PSBh_5.25:16
* pratyāhṛtya hṛdi dhāraṇā kartavyā // PSBh_5.25:17
* dhāryaṃ coṃkārānucintanam // PSBh_5.25:18
* tatraiva sudīrghakālam avasthānamadhyayanam // PSBh_5.25:19
* taddhāraṇāhitaṃ paraṃ dhyānam // PSBh_5.25:20
* niṣṭhāyogastu sthāpayitveti vakṣyāmaḥ // PSBh_5.25:21
* kurvīta iti // PSBh_5.25:22
* ḍukṛñ karaṇe // PSBh_5.25:23
* tasya saptamyante kurvīteti bhavati // PSBh_5.25:24
* hṛdi dhāraṇā kartavyā // PSBh_5.25:25
* īta ityājñāyāṃ niyoge ca // PSBh_5.25:26
* pādajānukaṭināsikādisthāneṣu dhāraṇākartavyatāpratiṣedhārtho niyogaḥ // PSBh_5.25:27
* hṛdi dhāryā nānyatretyarthaḥ // PSBh_5.25:28
* āha oṃkāraḥ kiṃ parapa viṣṇurumā kumāraśca catasro 'rdhamātrā vā // PSBh_5.25:29
* uta samānapuruṣa iti // PSBh_5.25:30
* ucyate na // PSBh_5.25:31
* yasmādāha // PSBh_5.25:32

ṛṣir vipro mahāneṣaḥ || PS_5.26 ||

* atra ṛṣiḥ ityetad bhagavatā nāmadheyam // PSBh_5.26:1

* ṛṣiḥ kasmāt // PSBh_5.26:2

* ṛṣiḥ kriyāyām // PSBh_5.26:3

* ṛṣitvaṃ nāma kriyāśaṃsanādṛṣiḥ // PSBh_5.26:4

* tathā kṛtsnaṃ kāryaṃ vidyādyamīśata ityataḥ ṛṣiḥ // PSBh_5.26:5

* tathā vipra ityetadapi bhagavato nāma // PSBh_5.26:6

* vipraḥ kasmāt // PSBh_5.26:7

* vida jñāne // PSBh_5.26:8

* vipratvaṃ nāma jñānaśaktiḥ // PSBh_5.26:9

* vyāptamanena bhagavatā jñānaśaktyā kṛtsnaṃ jñeyamityato vipra iti // PSBh_5.26:10

* tathā mahān ityabhyadhikatve // PSBh_5.26:11

* yadetad dṛkkriyālakṣaṇamasti anāgantukam akṛtakamaiśvaryaṃ tadguṇasadbhāvaḥ satattvaṃ tattvadharmaḥ tadakṛtakaṃ puruṣacaitanyavat tan nānyasyetyato 'bhyadhikaḥ utkṛṣṭo'tiriktaśceti mahān // PSBh_5.26:12

* eṣa iti pratyakṣe // PSBh_5.26:13

* eṣa yo mayā pūrvam oṃ iti śrotrapratyakṣīkṛto 'rthaḥ asau viṣṇūmākumārādīnām anyatamo na bhavati // PSBh_5.26:14

* kasmāt // PSBh_5.26:15

* ṛṣitvād vipratvān mahattvāc cetyarthaḥ // PSBh_5.26:16

* āha ṛṣitvaṃ vipratvaṃ ca kīdṛśe maheśvare cintanīyam // PSBh_5.26:17

* kīdṛśo vā oṃkāro dhyeyaḥ // PSBh_5.26:18

* taducyate // PSBh_5.26:19

vāgviśuddhaḥ || PS_5.27 ||

* atrāpi vāgviśuddha ityapi bhagavato nāmadheyam // PSBh_5.27:1

* na amī ityanyo bhagavān // PSBh_5.27:2

* sa yathā hy atho hitvā vāṇīṃ manasā saha rūparasagandhavidyāpuruṣādiparo niṣkalo dhyeyaḥ // PSBh_5.27:3

* yasmāduktam / ākṛtimapi parihṛtya dhyānaṃ nityaṃ pare rudre / yena prāptaṃ yoge muhūrtamapi tat paro yogaḥ // PSBh_5.27:4 * paramayoga ityarthaḥ // PSBh_5.27:5
* āha atha yathāyaṃ bālavan niṣkalastathā kiṃ samānapuruṣaḥ // PSBh_5.27:6
* taducyate na // PSBh_5.27:7
* yasmādāha tadāpyayam // PSBh_5.27:8

maheśvaraḥ || PS_5.28 ||

* atrānādyajñānadyatinā ṛṣitvavipratvasaṃjñakena mahatā aiśvaryeṇa maheśvara iti siddham iha tu yadāyaṃ vāgviśuddho niṣkalastadā kiṃ samānapuruṣavad anīśvara ityasya saṃśayasya saṃvyudāsārtham ucyate maheśvara iti // PSBh_5.28:1

* yasmād asyaiśvaryaṃ niṣkalasyāpi svaguṇasadbhāvaḥ satattvaṃ tattvadharmaḥ // PSBh_5.28:2

* tadakṛtakatvaṃ puruṣacaitanyavat // PSBh_5.28:3

* atas tadāpyayaṃ mahāneveśvaro maheśvaraḥ // PSBh_5.28:4

* tasmādakṛtaka eva mahacchabda ityato maheśvara iti // PSBh_5.28:5

* evamoṃkāramiti dhyeyamuktam // PSBh_5.28:6

* dhyeyaguṇīkaraṇamuktam ṛṣir vipro mahāneṣa iti // PSBh_5.28:7

* dhyeyāvadhāraṇamuktaṃ vāgviśuddho niṣkala iti // PSBh_5.28:8

* dhyeyaśaktipraśaṃsā coktā maheśvara iti // PSBh_5.28:9

* evaṃ yasmādindriyajaye vartate ato vasatyarthavṛttibalakriyālābhādayaśca vyākhyātā iti // PSBh_5.28:10

* ato'tra yuktaṃ vaktum // PSBh_5.28:11

* śūnyāgāraguhāprakaraṇaṃ parisamāptamiti // PSBh_5.28:12

* āha śūnyāgāraguhāyāṃ yadā jitānīndriyāṇi devanityatā ca prāptā bhavati tadā kiṃ tadeva bhaikṣyaṃ vṛttimāsthāya tatraivānena duḥkhāntaprāpteḥ stheyam // PSBh_5.28:13

* āhosvid dṛṣṭo'syāpi vasatyartho vṛttirbalakriyālābhāśceti // PSBh_5.28:14

* ucyate dṛṣṭaḥ // PSBh_5.28:15

* yasmādāha // PSBh_5.28:16

(...) || PS_5.29 ||

* āha śūnyāgāraguhām utsṛjya prayojanābhāvāt śmaśāne saṃkrāntirayukteti cet // PSBh_5.29:1

* taducyate na // PSBh_5.29:2

* yogavyāsaṅgaparihārārthatvāt // PSBh_5.29:3

* ihāvasthānād avasthānaṃ prāpya brāhmaṇasya sarvatra vasatyarthavṛttibalakriyālābhādayo 'yutasiddhā vaktavyāḥ // PSBh_5.29:4

* tatrādidharmā apyasya tāvadāyatane vasatyarthaḥ vṛttirbhaikṣyaṃ balamaṣṭāṅgaṃ brahmacaryaṃ kriyāḥ sthānahasitādyāḥ snānaṃ kaluṣāpohaḥ śuddhiḥ jñānāvāptiḥ akaluṣatvaṃ ca lābhā iti // PSBh_5.29:5

* tathā asanmānaparibhavopadeśād āyatane vasatyarthaḥ vṛttirutsṛṣṭaṃ balamakaluṣatvam indriyadvārapidhānaṃ ca kriyā indriyāṇi pidhāya unmattavadavasthānaṃ pāpakṣayāc chuddhiḥ lābhastu kṛtsno dharmastulyendriyajaye vartate // PSBh_5.29:6

* tathā vasatyarthaḥ śūnyāgāraguhā vṛttirbhaikṣyaṃ balaṃ gomṛgayoḥ sahadharmitvaṃ kriyā adhyayanadhyānādyā ajitendriyavṛttitāpohaḥ śuddhiḥ lābhastu devanityatā jitendriyatvaṃ ceti // PSBh_5.29:7

* tathehāpi śmaśāne vasatyarthaḥ vasan dharmātmā // PSBh_5.29:8

* yathālabdhamiti vṛttiḥ kriyā smṛtiḥ asmṛtyapohaḥ śuddhiḥ lābhastu sāyujyam // PSBh_5.29:9

* tathottaratra ṛṣir iti vasatyarthaḥ balamapramādaḥ prasāda upāyaḥ duḥkhāpohaḥ śuddhiḥ guṇāvāptiśca lābha iti // PSBh_5.29:10

* tathoktaṃ ca / pañca lābhān malān pañca pañcopāyān viśeṣataḥ / yastu budhyati pañcārthe sa vidvān nātra saṃśayaḥ // PSBh_5.29:11 * prathamo vidyālābhastapaso lābho'tha devanityatvam / yogo guṇapravṛttirlābhāḥ pañceha vijñeyāḥ // PSBh_5.29:12 * ajñānamadharmaśca viṣayābhyāsaḥ sthiteralābhaśca / anaiśvaryaṃ ca malā vijñeyāḥ pañca pañcārthe // PSBh_5.29:13 * vāso dhyānam akhilakaraṇanirodhastathā smṛtiścaiva / prasāda iti copāyā vijñeyāḥ pañca pañcārthe // PSBh_5.29:14 * vāsārtho lokaśca śūnyāgāraṃ tathā śmaśānaṃ ca / rudraśca pañca deśā niyataṃ siddhyarthamākhyātāḥ // PSBh_5.29:15 * tasmādyuktamuktam // PSBh_5.29:16
* sa eva prāguktaḥ sambandhaḥ śmaśānavāsī iti // PSBh_5.29:17
* atra śmaśānaṃ nāma yad etal lokādiprasiddhaṃ laukikānāṃ mṛtāni śavāni parityajanti tat // PSBh_5.29:18
* śavasambandhāt śmaśānam tasminn ākāśe vṛkṣamūle yathānabhiṣvaṅgamaryādayā jitadvaṃdvena smṛtikriyāniviṣṭena vastavyam // PSBh_5.29:19
* vasatisaṃyogāt śmaśānavāsī bhavati pulinavāsivad ityarthaḥ // PSBh_5.29:20
* āha kimasya gomṛgayoḥ sahadharmitvameva balam // PSBh_5.29:21
* taducyate na // PSBh_5.29:22
* yasmādāha // PSBh_5.29:23

śmaśānavāsī || PS_5.30 ||

* atra dharmo nāma ya eṣa yamaniyamapūrvako 'bhivyakto māhātmyādidharmaḥ sa pūrvoktaḥ // PSBh_5.30:1

* so 'syātmani pracitaḥ // PSBh_5.30:2

* tena dharmeṇa dharmātmā bhavatītyarthaḥ // PSBh_5.30:3

* āha kimasya bhaikṣyameva vṛttiḥ // PSBh_5.30:4

* ucyate na // PSBh_5.30:5

* yasmādāha // PSBh_5.30:6

dharmātmā || PS_5.31 ||

* atra yathā iti samānārthe amlādiṣu jitendriyatvāt // PSBh_5.31:1

* labdham āsāditam aprārthitam ityarthaḥ // PSBh_5.31:2

* upa iti samīpadhāraṇe // PSBh_5.31:3

* tad yathālabdhamannapānaṃ śmaśānādanirgacchatā divase divase jīvanāya sthityarthaṃ tadupajīvan yathālabdhopajīvako bhavatītyarthaḥ // PSBh_5.31:4

* āha kiṃ jīvanameva paro lābha iti // PSBh_5.31:5

* ucyate na // PSBh_5.31:6

* yasmādāha // PSBh_5.31:7

yathālabdhopajīvakaḥ labhate rudrasāyujyam || PS_5.32 ||

* atra labhate vindate āsādayatītyarthaḥ rudra iti kāraṇāpadeśe // PSBh_5.32:1

* rudrasya rudratvaṃ pūrvoktam // PSBh_5.32:2

* sākṣād rudreṇa saha saṃyogaḥ sāyujyam // PSBh_5.32:3

* bhāvagrahaṇam ātmeśvarābhyām anyatra pratiṣedhārtham // PSBh_5.32:4

* yogasya samyaktvaṃ sāyujyamiti yogaparyāyo 'vagamyate // PSBh_5.32:5

* dharmātmavacanād atigatyānantyavad ityarthaḥ // PSBh_5.32:6

* āha tat kenopāyena labhate // PSBh_5.32:7

* kimadhyayanadhyāpanābhyāmeva // PSBh_5.32:8

* taducyate na // PSBh_5.32:9

* yasmādāha // PSBh_5.32:10

sadā rudramanusmaret || PS_5.33 ||

* atra sadā nityaṃ satatamavyucchinnamiti rudramiti kāraṇāpadeśe // PSBh_5.33:1

* rudrasya rudratvaṃ pūrvoktam // PSBh_5.33:2

* rudramiti dvitīyā karmaṇi // PSBh_5.33:3

* anu pṛṣṭhakarmakriyāyām // PSBh_5.33:4

* pūrvokto dhyeyo'rthaḥ satatam anusmartavyaḥ / smṛtiḥ cintāyām // PSBh_5.33:5 * ūṣmavadavasthitasya karmaṇaścyutihetoḥ kṣapaṇārthaṃ satatam anusmartavyaḥ // PSBh_5.33:6
* smṛtistu devanityatetyarthaḥ // PSBh_5.33:7
* tataḥ kṣīṇe karmaṇi taddoṣahetujālamūlaviśiṣṭasya pratyāsaikanimittābhāvāt sāyujyaprāptau na punaḥ saṃsāraḥ // PSBh_5.33:8
* atra śloko nirvacanaḥ // PSBh_5.33:9
* āha ajñānakaluṣapāpavāsanādiprasaṅgaprasaraṇasambhavāt saṃdehaḥ // PSBh_5.33:10
* sūkṣmavadavasthite karmaṇi kṣīṇe 'tyantaviśuddhaḥ sāyujyamāsādayati āhosvid aviśuddha iti // PSBh_5.33:11
* ucyate viśuddhaḥ // PSBh_5.33:12
* yasmādāha // PSBh_5.33:13

chittvā doṣāṇāṃ hetujālasya mūlam || PS_5.34 ||

* atra vyutkramābhidhānāc chedaḥ kramaśo yojanīyaḥ // PSBh_5.34:1

* yantraṇadhāraṇātmakaśchedo draṣṭavyaḥ // PSBh_5.34:2

* kimartham // PSBh_5.34:3

* sūkṣmavadavasthitasya karmaṇaḥ kṣayārthaṃ vasatyarthādinirdeśārthatvāt // PSBh_5.34:4

* kiṃca arthānām anirvacanārthatvāt tatra japa eva kevalo'bhihitaḥ // PSBh_5.34:5

* iha tu yata indriyāṇi jetavyāni yo jetā yayā jetavyāni yathā jetavyāni yatprayojanaṃ jetavyāni yasmiṃśca jite jitāni bhavanti tad vakṣyāmaḥ // PSBh_5.34:6

* tathā yasyātmavṛttir adhyayanadhyānasmaraṇādi ca vakṣyāmaḥ // PSBh_5.34:7

* tathā yata ātmā chettavyaḥ chettāraṃ chedakaraṇaṃ chedaprayojanaṃ chedyaṃ chittiṃ yasmin chinne chinnaṃ bhavati tad vakṣyāmaḥ // PSBh_5.34:8

* taducyate chittvā // PSBh_5.34:9

* atra chedo nāma ātmabhāvaviśleṣaṇamātram // PSBh_5.34:10

* vicchedavacanād gamyate // PSBh_5.34:11

* tvā iti śūnyāgāraguhāvasthitasyādhyayanadhyānadhāraṇayantraṇādikaṃ gamyate // PSBh_5.34:12

* āha kiṃ tat // PSBh_5.34:13

* kebhyo vā chettavyam // PSBh_5.34:14

* taducyate doṣāṇāṃ hetujālasya mūlam iti // PSBh_5.34:15

* atra doṣāḥ śabdasparśarūparasagandhāḥ // PSBh_5.34:16

* kasmāt // PSBh_5.34:17

* kāmārjanādimūlatvāt // PSBh_5.34:18

* yasmāduktam / kāmaḥ krodhastathā lobho bhayaṃ svapnaśca pañcamaḥ / rāgo dveṣaśca mohaśca // PSBh_5.34:19 * tathā arjanarakṣaṇakṣayasaṅgahiṃsādayo doṣāḥ // PSBh_5.34:20
* arjanaṃ nāma pratigrahajayakrayavikrayanirveśyādiṣu varṇināṃ viṣayārjanopāyāḥ // PSBh_5.34:21
* eteṣu ca viṣayāṇāmarjane vartatātmapīḍā parapīḍā vā avarjanīye bhavataḥ // PSBh_5.34:22
* tatra yadyātmānaṃ pīḍayati tena ihaiva loke duḥkhī bhavati // PSBh_5.34:23
* syāt paraṃ pīḍayati tatrāpyasyādharmo duḥkhādiphalaḥ saṃcīyate // PSBh_5.34:24
* tac ca duḥkhaṃ nānyo'nubhavati kartaivānubhavati // PSBh_5.34:25
* api ca kimpākaphalopamā viṣayāḥ // PSBh_5.34:26
* tadyathā śrūyate lavaṇasāgarasaṃnikarṣe kālayavanadvīpe kimpākā nāma viṣavṛkṣāḥ // PSBh_5.34:27
* tatphalāny āsvādenāmṛtopamāni ca kecidajñānād guḍavad bhakṣayanti // PSBh_5.34:28
* bhakṣitāni ca tāni mūrchāṃ chardiṃ ca janayanti // PSBh_5.34:29
* tattīvraduḥkhābhibhūtāḥ pañcatvamāpuḥ // PSBh_5.34:30
* śrutvā tu suhṛdāṃ vākyaṃ yo naro hy avamanyate / sa dahyate vipākānte kimpākairiva bhakṣitaiḥ // PSBh_5.34:31 * evaṃ kimpākaphalopamā viṣayāḥ sevyamānāḥ sukhaṃ janayanti // PSBh_5.34:32
* pariṇāme saṃsāre janmanimittatvād duḥkhāni pratipadyante // PSBh_5.34:33
* ityevaṃ viṣayāṇāmarjane doṣaṃ jñātvā virajyate śatānāṃ sahasrāṇāṃ vā yadi kaścit // PSBh_5.34:34
* tathā 'nyaḥ katham // PSBh_5.34:35
* astveṣa viṣayāṇāmarjane doṣaḥ // PSBh_5.34:36
* sa bhavatu teṣām // PSBh_5.34:37
* na vayaṃ tat pratiṣedhayāmaḥ // PSBh_5.34:38
* ayaṃ tv anyaḥ kaṣṭo viṣayadoṣaḥ // PSBh_5.34:39
* kaścāsāv iti // PSBh_5.34:40
* ucyate rakṣaṇadoṣaḥ // PSBh_5.34:41
* arjitānām apyeṣām avaśyam evodyatāyudhena rakṣā vidhātavyā // PSBh_5.34:42
* kasmāt // PSBh_5.34:43
* nṛpadahanataskaradāyādasādhāraṇaphalatvāt // PSBh_5.34:44
* tatrātmapīḍā // PSBh_5.34:45
* parapīḍāyāṃ ca yathoktaḥ // PSBh_5.34:46
* uktaṃ hi / svadravyaṃ puruṣaṃ corāḥ svamāṃsaṃ piśitāśinaḥ / kleśayanti yathā ghorās tathāhi viṣayā naram // PSBh_5.34:47 * kleśaṃ samanubhuṅkte ca viṣayāṇāṃ parigrahāt / teṣāmeva parityāgāt sarvakleśakṣayo bhavet // PSBh_5.34:48 * ātmaduḥkhopaghātārthaṃ tyāgadharmaṃ samācaret / nāparityajya viṣayān viṣayī sukhamedhate // PSBh_5.34:49 * viṣayāṇāmarjanādau doṣaṃ jñātvā virajyate śatānāṃ sahasrāṇāṃ vā yadi kaścit // PSBh_5.34:50
* tathā anyaḥ katham // PSBh_5.34:51
* astveṣa viṣayāṇām arjanarakṣaṇādau doṣau bhavatasteṣām // PSBh_5.34:52
* na vayaṃ tau pratiṣedhayāmaḥ // PSBh_5.34:53
* ayaṃ tv anyaḥ kaṣṭataro viṣayāṇāṃ doṣaḥ // PSBh_5.34:54
* kaścāsāv iti // PSBh_5.34:55
* ucyate kṣayo doṣaḥ // PSBh_5.34:56
* arjitānāṃ surakṣitānām apyeṣām avaśyam evābhyupagantavyaḥ // PSBh_5.34:57
* viṣayakṣaye ca punarviṣayiṇāṃ tīvraduḥkhamabhivyajyate // PSBh_5.34:58
* matsyādivad yathodakakṣaye nadīnāṃ tadvat tasmād aśobhanam // PSBh_5.34:59
* uktaṃ hi / traya eva hradā durgāḥ sarvabhūtāpahāriṇaḥ / striyo 'nnapānam aiśvaryaṃ teṣu jāgratha brāhmaṇāḥ // PSBh_5.34:60 * nāsti jñānasamaṃ cakṣurnāsti krodhasamo ripuḥ / nāsti lobhasamaṃ duḥkhaṃ nāsti tyāgāt paraṃ sukham // PSBh_5.34:61 * iti // PSBh_5.34:62
* evaṃ viṣayāṇāṃ kṣayadoṣaṃ jñātvā virajyate śatānāṃ sahasrāṇāṃ vā yadi kaścit // PSBh_5.34:63
* tathānyaḥ katham iti // PSBh_5.34:64
* santvete viṣayadoṣāḥ // PSBh_5.34:65
* ayamanyataraḥ kaṣṭataro doṣaḥ kaścāsāv iti // PSBh_5.34:66
* ucyate saṅgadoṣaḥ // PSBh_5.34:67
* yadi tāvad arjanaṃ kriyate rakṣaṇaṃ ca kṣaye ca punaḥ punararjanaṃ kriyate rakṣaṇaṃ ca // PSBh_5.34:68
* yadi saṅgadoṣo na syāt // PSBh_5.34:69
* katham // PSBh_5.34:70
* yāvad ayam indriyayukto viṣayān abhilaṣati tāvadasya tṛptirupaśāntirautsukyavinivṛttiśca na bhavati // PSBh_5.34:71
* bhūya eva viṣayān anveṣṭum ārabhate // PSBh_5.34:72
* tataḥ punaratṛptyādayo bhavanti tadvat // PSBh_5.34:73
* tasmād aśobhanam // PSBh_5.34:74
* uktaṃ hi / na jātu kāmaḥ kāmānām upabhogena śāmyati / haviṣā kṛṣṇavartmeva bhūya evābhivardhate // PSBh_5.34:75 * yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ / nālamekasya tat tṛptyai tasmād vidvān śamaṃ vrajet // PSBh_5.34:76 * iti // PSBh_5.34:77
* evaṃ viṣayāṇāṃ saṅgadoṣaṃ jñātvā virajyate śatānāṃ sahasrāṇāṃ vā yadi kaścit // PSBh_5.34:78
* tathānyaḥ katham iti // PSBh_5.34:79
* santvete viṣayāṇāmarjanādayo doṣāḥ // PSBh_5.34:80
* te bhavantu teṣām // PSBh_5.34:81
* na vayaṃ tān pratiṣedhayāmaḥ // PSBh_5.34:82
* ayaṃ tv anyaḥ kaṣṭatamo viṣayāṇāṃ doṣaḥ // PSBh_5.34:83
* kaścāsāv iti // PSBh_5.34:84
* ucyate hiṃsādoṣaḥ // PSBh_5.34:85
* śakyameteṣāṃ viṣayāṇām arjanādi kartum indriyalaulyadoṣo'pi bhavatu // PSBh_5.34:86
* yadi hiṃsādoṣo na syāt // PSBh_5.34:87
* katham // PSBh_5.34:88
* eteṣāmeva viṣayāṇāmupabhoge vartatā avaśyameva hiṃsādidoṣāḥ kartavyāḥ // PSBh_5.34:89
* kasmāt // PSBh_5.34:90
* nānupahatya bhūtāni viṣayopabhogaḥ śakyate kartum // PSBh_5.34:91
* tatra śabdanimittaṃ tāvadayaṃ kriyate // PSBh_5.34:92
* tadyathā vīṇānimittaṃ khadirādīn chidyamānān dṛṣṭvā tantrīnimittaṃ vā kāṃściddhiṃsyamānān dṛṣṭvā yadi kaścid brūyād aśobhano'yaṃ bhūtavadhaḥ kriyate kadanaṃ karma kriyate sa vaktavyo'tra te na śobhano'yam // PSBh_5.34:93
* yadā bhikṣāpradagṛheṣu ramyān śabdān śroṣyasi tatra paraḥ paritoṣo bhaviṣyati // PSBh_5.34:94
* tathā sūtrādinimittaṃ tāvad bhūtavadhaḥ kriyate // PSBh_5.34:95
* tadyathā kośakārādīn vadhyamānān dṛṣṭvā yadi kaścid brūyād aśobhano'yaṃ bhūtavadhaḥ kadanaṃ karma kriyate // PSBh_5.34:96
* sa vaktavyo'tra te na śobhano'yam yadā bhikṣadagṛheṣu mṛdutarasparśāni vāsāṃsi prāpsyasi tatra te paraḥ paritoṣo bhaviṣyati // PSBh_5.34:97
* tathā rūpanimittaṃ tāvad bhūtavadhaḥ kriyate // PSBh_5.34:98
* tadyathā aśokādīn vṛkṣān chidyamānāndṛṣṭvā hastinaśca dantanimittaṃ vadhyamānān dṛṣṭvā yadi kaścid brūyād aśobhano 'yaṃ bhūtavadhaḥ kadanaṃ karma kriyate sa vaktavyo'tra te na śobhano'yam // PSBh_5.34:99
* yadā bhikṣadagṛham alaṃkṛtakavāṭagopuraṃ drakṣyasi tatra te paraḥ paritoṣo bhaviṣyati // PSBh_5.34:100
* tathā rasanimittaṃ tāvad bhūtavadhaḥ kriyate // PSBh_5.34:101
* tadyathā tittirimayūravarāhādīn vadhyamānān dṛṣṭvā yadi kaścid brūyād aśobhano 'yaṃ bhūtavadhaḥ kriyate // PSBh_5.34:102
* sa vaktavyo'tra te na śobhano'yam // PSBh_5.34:103
* yadā bhikṣadagṛheṣu ṣaḍrasamāṃsaprakārair bhokṣyase tatra te paraḥ paritoṣo bhaviṣyati // PSBh_5.34:104
* tathā gandhanimittaṃ tāvad bhūtavadhaḥ kriyate / tadyathā pañcanakhādīn vadhyamānān dṛṣṭvā yadi kaścid brūyād aśobhano'yaṃ bhūtavadhaḥ kadanaṃ karma kriyate // PSBh_5.34:105 * sa vaktavyo'tra te na śobhano'yam // PSBh_5.34:106
* yadā bhikṣadagṛheṣu sugandhān gandhān prāpsyasi tatra te paritoṣo bhaviṣyati // PSBh_5.34:107
* evam / kāmaḥ krodhaśca lobhaśca bhayaṃ svapnaśca pañcamaḥ / rāgo dveṣaśca mohaśca / iti // PSBh_5.34:108 * arjanarakṣaṇakṣayasaṅgahiṃsādimūlatvād ato'tra śabdādayo viṣayā doṣāḥ // PSBh_5.34:109
* doṣāśca katham // PSBh_5.34:110
* cittavaicitye // PSBh_5.34:111
* dūṣayantīti doṣāḥ // PSBh_5.34:112
* dūṣayanti yasmād adhyayanadhyānādiniṣṭhaṃ sādhakaṃ vicittaṃ kurvantīti doṣāḥ // PSBh_5.34:113
* doṣāṇām iti ṣaṣṭhībahuvacanam // PSBh_5.34:114
* āha kiṃ doṣāṇāmeva doṣebhya eva vā chettavyamuktam // PSBh_5.34:115
* na // PSBh_5.34:116
* yasmādāha hetuḥ // PSBh_5.34:117
* atra heturadharmaḥ // PSBh_5.34:118
* kasmāt // PSBh_5.34:119
* cittacyutihetutvāt yasmāt tenāviṣṭaḥ sādhako 'dhyayanasmaraṇādibhyaś cyavatītyato 'trādharmo hetuḥ dharmastu sthityādihetuḥ // PSBh_5.34:120
* āha kasyāyaṃ hetuḥ // PSBh_5.34:121
* ucyate jālasya // PSBh_5.34:122
* atra yadā adharmaḥ kūṭastho 'nārabdhakāryas tadā heturityucyate // PSBh_5.34:123
* yadā tv ajñānavāsanāvaśāddhṛtyā sthityādibhāvam āpannastadā jālākhyāṃ labhate // PSBh_5.34:124
* kasmāt // PSBh_5.34:125
* jālādivat samūhasyetyarthaḥ // PSBh_5.34:126
* anyasya tanmayakāraṇasyābhāvāt // PSBh_5.34:127
* jālasyeti ṣaṣṭhī chedanaśeṣatve vartate // PSBh_5.34:128
* ataśchinnameva bhavati // PSBh_5.34:129
* kasmāt // PSBh_5.34:130
* doṣacittasaṃnipātaprabhavatvāddhetujālayoḥ // PSBh_5.34:131
* āha kiṃ pratisambandhi doṣahetujālasaṃśliṣṭaṃ bhavati // PSBh_5.34:132
* tadā kathamabhilapyate // PSBh_5.34:133
* taducyate mūlam // PSBh_5.34:134
* atra mūlamityukte kasyeti bhavati // PSBh_5.34:135
* doṣacittasaṃnipātaprabhavatvāddhetujālayoḥ pravṛtter ityato 'vagamyate saṃyogamūlamevātra mūlamiti // PSBh_5.34:136
* āha kenāyaṃ chettā mūlacchedaṃ karoti // PSBh_5.34:137
* taducyate // PSBh_5.34:138

buddhyā || PS_5.35 ||

* antaḥkaraṇākhyā buddhirityuktā // PSBh_5.35:1

* tayā dharmasmṛticodanādisahitayā vidyāgṛhītayā buddhyā chedyaṃ sthāpyaṃ cetyarthaḥ // PSBh_5.35:2

* āha kiṃ doṣādisahagatavadhādiviśliṣṭamapi tat paratantramucyate // PSBh_5.35:3

* na // PSBh_5.35:4

* yasmādāha mūlākhyāyāṃ nivṛttāyām // PSBh_5.35:5

saṃcittam || PS_5.36 ||

* atra sam iti doṣādiviśliṣṭaṃ svayameva svaguṇatvena parigṛhyate agnyuṣṇatvavadity ānubandhitvāc cetyarthaḥ // PSBh_5.36:1

* āha kiṃ tad iti // PSBh_5.36:2

* ucyate cittam // PSBh_5.36:3

* atra citī saṃjñāne cetayati cinoti vā aneneti cittam // PSBh_5.36:4

* cetayati sukhaṃ duḥkhaṃ padārthān cinoti dharmādharmau arjayatītyataḥ cetayati cinoti vā aneneti cittam // PSBh_5.36:5

* cittaṃ mano 'ntaḥkaraṇamityarthaḥ // PSBh_5.36:6

* atra tv etebhyo doṣahetutvādibhyo yugapac chettavyaṃ vidyamānebhyastu kramaśaḥ kṣapaṇamiti // PSBh_5.36:7

* āha chittvā tac cittaṃ kiṃ kartavyam // PSBh_5.36:8

* ucyate rudrastham // PSBh_5.36:9

* yasmādāha // PSBh_5.36:10

sthāpayitvā ca rudre || PS_5.37 ||

* atra ṣṭhā gatinivṛttau // PSBh_5.37:1

* cittasya rudrād avyavadhānaṃ sthitirityucyate // PSBh_5.37:2

* vā iti śmaśānādyavasthasya smṛtikarmaṇo niṣṭhā // PSBh_5.37:3

* caśabdaḥ samuccaye // PSBh_5.37:4

* na kevalaṃ chittvā stheyaṃ kiṃtu sthāpayitavyaṃ cetyarthaḥ // PSBh_5.37:5

* rudre iti kāraṇāpadeśe // PSBh_5.37:6

* rudrasya rudratvaṃ pūrvoktam rudra ityaupaśleṣikaṃ saṃnidhānam // PSBh_5.37:7

* rudre cittam upaśleṣayitavyaṃ nānyatrety arthaḥ // PSBh_5.37:8

* evaṃ viṣayebhya indriyāṇāṃ jayaḥ kartavyaḥ // PSBh_5.37:9

* atra yo jetā ātmā // PSBh_5.37:10

* yayā jetavyāni buddhyā // PSBh_5.37:11

* yathā jetavyāni kramaśaśca // PSBh_5.37:12

* yatprayojanaṃ jetavyāni cittasthityartham // PSBh_5.37:13

* yasmiṃśca jite jitāni bhavanti cittam ityetadapi vyākhyātam // PSBh_5.37:14

* evaṃ japayantraṇadhāraṇātmakacchedādiṣvapi yojyam // PSBh_5.37:15

* tathāntaḥkaraṇavṛttim āsthāya kālaviśeṣanimittaraśmimaṇidīpavat tathātmavṛttiradhyayanadhyānasmaraṇādīni cittasthitiśca vyākhyātā // PSBh_5.37:16

* śloko nirvacanaḥ // PSBh_5.37:17

* āha kāryakaraṇaṃ ca tac cittasthitisamakālam eva rudre sthitāni tāni yuktāni // PSBh_5.37:18

* atha kiṃ tānyeva yuktasya lakṣaṇāni iti // PSBh_5.37:19

* ucyate na // PSBh_5.37:20

* yasmādāha // PSBh_5.37:21

ekaḥ kṣemī san vītaśokaḥ || PS_5.38 ||

* atra dharmādharmayor vṛttyoruparame avasitaprayojanatvāt pakvaphalavat sarpakañcukavad gataprāyeṣu kāryakaraṇeṣu rudre sthitacitto niṣkala eka ityabhidhīyate // PSBh_5.38:1

* tathā yogavyāsaṅgakare 'dharme nivṛtte doṣādiviśliṣṭo nistīrṇakāntāravad avasthito rudre sthitacittaḥ kṣemī ityabhidhīyate // PSBh_5.38:2

* tathā sūkṣmasthūlasabāhyābhyantarasalakṣaṇavilakṣaṇāsu kriyāsu vinivṛttāsu rudre sthitacitto niṣkriyaḥ san ityabhidhīyate // PSBh_5.38:3

* āha atha niṣkriyo'yamiti kathamavagamyate // PSBh_5.38:4

* kiṃ cātra yuktasya lakṣaṇatrayameva // PSBh_5.38:5

* ucyate na // PSBh_5.38:6

* yasmādāha vītaśokaḥ // PSBh_5.38:7

* atra śokaścintetyanarthāntaram // PSBh_5.38:8

* sā ca cintā dvividhā bhavati // PSBh_5.38:9

* kuśalā cākuśalā ca // PSBh_5.38:10

* tatra kuśalā nāma adhyayanadhyānasmaraṇādyā // PSBh_5.38:11

* akuśalā nāma anadhyayanādhyānāsmaraṇādyā // PSBh_5.38:12

* evaṃ japayantraṇadhāraṇādīṃśca kariṣyāmi na kariṣyāmītyevam anekavidhāyāmapi cintāyāṃ vinivṛttāyāṃ vyapagataśoko vītaśoka ityabhidhīyate // PSBh_5.38:13

* evamatra yogapadārthaḥ samāptaḥ // PSBh_5.38:14

* kasmāt // PSBh_5.38:15

* arthānāṃ nirvacanatvāt // PSBh_5.38:16

* yasmād asyādhyāyasyādāv uddiṣṭā ye padārthāste doṣacchedāsaṅgasthityādiṣu vyākhyātāḥ // PSBh_5.38:17

* evamanena yuktena brahmādayo devā viśeṣitā bhavanti // PSBh_5.38:18

* tadasaṅgādivacanāt // PSBh_5.38:19

* āha atha sāṃkhyayogamuktāḥ kiṃ na viśeṣitāḥ // PSBh_5.38:20

* ucyate viśeṣitāḥ // PSBh_5.38:21

* katham // PSBh_5.38:22

* tajjñānātiśayāt // PSBh_5.38:23

* katham // PSBh_5.38:24

* sāṃkhyayogamuktāḥ kaivalyagatāḥ svātmaparātmajñānarahitāḥ saṃmūrchitavat sthitāḥ // PSBh_5.38:25

* asya tu jñānamasti // PSBh_5.38:26

* yasmādāha // PSBh_5.38:27

apramādī gacched duḥkhānāmantam īśaprasādāt || PS_5.39 ||

* iti // PSBh_5.39:1

* evaṃ kurvan sarvajño 'syāsaṃmohaṃ jñāpayati // PSBh_5.39:2

* uktam / kāryakaraṇāñjanebhyo nirañjanebhyaśca sarvapuruṣebhyaḥ / aprāptāntaṃ puruṣaṃ yo 'bhyadhikaṃ varṇayet sa budhaḥ // PSBh_5.39:3 * āha gataṃ yad gantavyam // PSBh_5.39:4
* atha kimayamupacāraḥ // PSBh_5.39:5
* ucyate na // PSBh_5.39:6
* aparijñānān nāsmākaṃ yoganiṣṭhaṃ tantram // PSBh_5.39:7
* apitu tatkaivalyavyatirikto'pi sarvajñenocyate // PSBh_5.39:8
* apramādād gacched duḥkhānām antamīśaprasādāt // PSBh_5.39:9
* atra pramādaśabdo 'nāgatānavadhānagatatvaṃ pāratantryaṃ ca khyāpayatītyarthaḥ // PSBh_5.39:10
* tadaṅkuraparirakṣaṇavad anāgatakālapratīkārakaraṇena caivāyam apramādīśabdo draṣṭavyaḥ // PSBh_5.39:11
* tasmād yuktenaivāpramādinā stheyam // PSBh_5.39:12
* tathā vartamānena māheśvaramaiśvaryaṃ prāptamevetyuktam // PSBh_5.39:13
* gacched iti gatiḥ prāptirbhavati // PSBh_5.39:14
* gamḷ sṛpḷ gatau // PSBh_5.39:15
* prāpnotītyātmeti pattrapāṇḍutāphalapākavat // PSBh_5.39:16
* katham // PSBh_5.39:17
* tasminneva pravartato yo 'yaṃ duḥkhāpoho guṇastatreyaṃ gatiriti saṃjñā kriyata ityarthaḥ // PSBh_5.39:18
* duḥkhānām ityatra prasiddhāni duḥkhānyādhyātmikādhibhautikādhidaivikāni // PSBh_5.39:19
* tatrādhyātmikaṃ dvividhaṃ duḥkhaṃ śārīraṃ mānasaṃ ca // PSBh_5.39:20
* tatra manasi bhavaṃ mānasaṃ krodhalobhamohabhayaviṣāderṣyāsūyādveṣamadamānamātsaryāratyādyaviśeṣadarśanādinimittaṃ tad duḥkham // PSBh_5.39:21
* tathā śārīramapi śirorogadantarogākṣirogajvarapratimatsyātisārakāsaśvāsodarāmayādinimittotpannaṃ duḥkham // PSBh_5.39:22
* tathānyadapi pañcavidhaṃ duḥkhaṃ bhavati // PSBh_5.39:23
* tadyathā garbhajanmājñānajarāmaraṇam iti // PSBh_5.39:24
* tatra garbhe tāvad yadāyaṃ puruṣo māturudare nyastagātraḥ khaṇḍaśakaṭastha iva pumān niyamaśramam anubhavamāno 'vakāśarahitaḥ ākuñcanaprasāraṇādiṣv aparyāptāvakāśaḥ sarvakriyāsu niruddha ityevam advārake andhatamasi mūḍho bandhanastha iva pumān avaśyaṃ samanubhavati // PSBh_5.39:25
* kasmāt // PSBh_5.39:26
* cetanatvād bhoktṛtvāt tanmayatvāc ca na tu kāryakaraṇāni // PSBh_5.39:27
* kasmāt // PSBh_5.39:28
* acetanāvādabhoktṛtvād atanmayatvāc ca // PSBh_5.39:29
* tathā janmaduḥkhamapi // PSBh_5.39:30
* yadāyaṃ puruṣo jāyamānaḥ purīṣapaṅkamagnavadano mūtradhārābhir abhiṣicyamāno dehe saṃvṛtadvārake yoniniḥsaraṇasaṃkaṭe 'tyarthaṃ pīḍyamāno 'sthimarmabandhanaiḥ praghṛṣyamāṇo vikrośan ninadaṃś ca jāyate // PSBh_5.39:31
* paścāt punastasyānucitena bāhyena vāyunā jananāvartena spṛṣṭasya tīvraṃ duḥkhamabhivyajyate // PSBh_5.39:32
* rājapuṣṭakādivat // PSBh_5.39:33
* tena cāsya jātyantarādismṛtihetusaṃskāralopo bhavati // PSBh_5.39:34
* eva janmaduḥkhaṃ puruṣa evānubhavati // PSBh_5.39:35
* kasmāt // PSBh_5.39:36
* cetanatvād bhoktṛtvāt tanmayatvāc ca // PSBh_5.39:37
* na tu kāryakaraṇāni // PSBh_5.39:38
* kasmāt // PSBh_5.39:39
* acetanatvād abhoktṛtvād atanmayatvāc ca // PSBh_5.39:40
* tathā ajñānaduḥkhamapi ahaṃkārasatkṛtagātro na jānan ko 'haṃ kuto'haṃ kasyāhaṃ kena vā bandhanena baddho'hamiti kiṃ kāraṇaṃ kimakāraṇaṃ kiṃ bhakṣyaṃ kimabhakṣyaṃ kiṃ peyaṃ kimapeyaṃ kiṃ satyaṃ kimasatyaṃ kim jñānaṃ kimajñānam ityajñānaduḥkhaṃ puruṣa evānubhavati // PSBh_5.39:41
* kasmāt // PSBh_5.39:42
* cetanatvād bhoktṛtvāt tanmayatvāc ca // PSBh_5.39:43
* na tu kāryakaraṇāni // PSBh_5.39:44
* kasmāt // PSBh_5.39:45
* acetanatvād abhoktṛtvād atanmayatvāc ca // PSBh_5.39:46
* tathā jarāduḥkhamapi // PSBh_5.39:47
* yadāyaṃ puruṣo jarājarjaritaḥ kṛśaśarīraḥ śithilīkṛtanayanakapolanāsikābhrūdaśanāvaraṇaḥ krauñcajānuriva nirviṇṇo 'kṣidūṣikādiṣvapakarṣaṇādiṣv asamartho vihaṃga iva lūnapakṣo laṅghanaplavanadhāvanādiṣv asamarthaḥ pūrvātītāni bhogavyāyāmaśilpakarmāṇy anusmaramāṇaḥ smṛtivaikalyam āpanno 'vaśyaṃ kleśamanubhavati // PSBh_5.39:48
* kasmāt // PSBh_5.39:49
* cetanatvād bhoktṛtvāt tanmayatvāc ca // PSBh_5.39:50
* na tu kāryakaraṇāṇi // PSBh_5.39:51
* kasmāt // PSBh_5.39:52
* acetanatvād abhoktṛtvād atanmayatvāc ca // PSBh_5.39:53
* tathā mṛtyuduḥkhamapi // PSBh_5.39:54
* yadāyaṃ puruṣo maraṇasamaye ślathakaraṇaḥ śirodharam avalambamānaḥ śvāsanocchvasanatatparaḥ khurukhurāyamāṇakaṇṭhaḥ svopārjitamaṇikanakadhanadhānyapatnīputrapaśusaṃghātaḥ kasya bhaviṣyatīty anutapyamānaḥ viṣayānanu dodūyamānaḥ salilādi yācamāno viraktavadano marmabhiś chidyamānair avaśyaṃ kleśamanubhavati // PSBh_5.39:55
* kasmāt // PSBh_5.39:56
* cetanatvād bhoktṛtvāt tanmayatvāc ca // PSBh_5.39:57
* na tu kāryakaraṇāni // PSBh_5.39:58
* kasmāt // PSBh_5.39:59
* acetanatvād abhoktṛtvād atanmayatvāc ca // PSBh_5.39:60
* uktaṃ hi / garbhe praviśan duḥkhaṃ nivasan duḥkhaṃ viniṣkraman duḥkham / jātaśca duḥkham ṛcchati tasmādapunarbhavaḥ śreyān // PSBh_5.39:61 * iti // PSBh_5.39:62
* tathānyadapi pañcavidhaṃ duḥkhaṃ bhavati // PSBh_5.39:63
* tadyathā ihalokabhayaṃ paralokabhayam ahitasaṃprayogaḥ hitaviprayogaḥ icchāvyāghātaśceti // PSBh_5.39:64
* tathānyadapi trividhaṃ duḥkhaṃ bhavati // PSBh_5.39:65
* ādhyātmikamajñānaṃ puruṣe ādhibhautikaṃ viṣayitvam ādhidaivikaṃ ca paśutvaṃ trividham aparaṃ prāhuḥ // PSBh_5.39:66
* ityevamādīni bādhanāyā aprītiphalāyā janmanimittatvād duḥkhānītyupacaryante // PSBh_5.39:67
* āha caraṇādhikāre 'natiprasādād aśivatvasaṃjñake sarvāṇy anatiprasādabījatvāt kuto nātyantanivṛttāni bhavanti // PSBh_5.39:68
* kasmāt // PSBh_5.39:69
* saṃhāraṃ prāptasya nigaḍamuktādhikāravan muktāv atiśayitaguṇaprāptyartham ucyate gacched duḥkhānāmantam // PSBh_5.39:70
* duḥkhānām atyantaṃ paramāpoho guṇāvāptiśca paraṃ bhavatīti // PSBh_5.39:71
* tadubhayamapi ita eva bhavatīti // PSBh_5.39:72
* tadāha īśaprasādāt // PSBh_5.39:73
* atreśa ityetad bhagavato nāmadheyam // PSBh_5.39:74
* īśaḥ kasmāt // PSBh_5.39:75
* vidyādikāryasyeśanādīśaḥ // PSBh_5.39:76
* prasādo nāma sampradānecchā // PSBh_5.39:77
* tasmāt prasādāt sarvaduḥkhāpoho guṇāvāptiś cadim upādhyantarāt paraparivādādivacanāt śuddhiriva yugapadityarthaḥ // PSBh_5.39:78
* evam ayam athaśabdaḥ // PSBh_5.39:79
* paśupater ityuddiṣṭayor duḥkhāntaprasādayor gacched duḥkhānām antamīśaprasādāditi duḥkhāntaṃ parisamāptamiti // PSBh_5.39:80
* evamadhyāyaparisamāptiṃ kṛtvā yuktaṃ vaktum // PSBh_5.39:81

atredaṃ brahma japet || PS_5.40 ||

* iti // PSBh_5.40:1

* asya pūrvokto'rthaḥ // PSBh_5.40:2

* vidhinaiva pūrvoktena vidhinā japtavyam // PSBh_5.40:3

* na tu duḥkhāntagatena gaṇapativadityarthaḥ // PSBh_5.40:4

* āha kāmitvāt kṛpayā bhagavatā duḥkhānto dattaḥ svecchayaiva na punaraduḥkhāntaṃ kariṣyati // PSBh_5.40:5

* athāśaktas tathāpyasya śaktivyāghātaḥ pācakavad akarmāpekṣatvaṃ cocyate // PSBh_5.40:6

* atra yathā nityo duḥkhāntastathā vakṣyāmaḥ // PSBh_5.40:7

* yathā ca kāṅkṣato lipsataś ca sādhakādhikāranivṛttistathā vakṣyāmaḥ // PSBh_5.40:8

* padārthanigamanārthe cocyate // PSBh_5.40:9

īśānaḥ sarvavidyānām || PS_5.41 ||

* atra īśanād īśānaḥ // PSBh_5.41:1

* atreśanād īśāna ityuktaṃ kāraṇam // PSBh_5.41:2

* īśānaḥ prabhuḥ dhātetyarthaḥ // PSBh_5.41:3

* āha kasyāyamīśānaḥ // PSBh_5.41:4

* taducyate sarvasyeśānaḥ / sarvaśabdo vidyāprakṛter niravaśeṣavācī draṣṭavyaḥ // PSBh_5.41:5 * vidyānāṃ dharmārthakāmakaivalyatatsādhanaparāṇām īśānaḥ vidyānāmiti ṣaṣṭhībahuvacanam // PSBh_5.41:6
* āha kiṃ vidyānāmeveśānaḥ na tu vidyābhirye vidanti // PSBh_5.41:7
* ucyate // PSBh_5.41:8

īśvaraḥ sarvabhūtānām || PS_5.42 ||

* atra niratiśaya aiśvaryeṇa īśvaraḥ // PSBh_5.42:1

* puruṣaḥ caitanyavad ityarthaḥ // PSBh_5.42:2

* āha kasyāyamīśvaraḥ // PSBh_5.42:3

* taducyate sarvabhūtānām / atra cetanācetaneṣu sarvaśabdaḥ na kevalaṃ pṛthivyādiṣu kiṃtu siddheśvaravarjaṃ cetaneṣveva sarvabhūtaprakṛterniravaśeṣavācī sarvaśabdo draṣṭavyaḥ // PSBh_5.42:4 * kasmād bhūtāni // PSBh_5.42:5
* bhāvanatvād bhūtānītyuktam bhūtānāmiti ṣaṣṭhībahuvacanam // PSBh_5.42:6
* āha atra kecid vidyābhūtavyatiriktaṃ brahmāṇamicchanti // PSBh_5.42:7
* tasyāyaṃ kiṃ prabhurbhavati neti // PSBh_5.42:8
* ucyate prabhuḥ // PSBh_5.42:9
* yasmādāha // PSBh_5.42:10

brahmaṇo'dhipatirbrahmā || PS_5.43 ||

* atra yo 'yaṃ viriñciḥ paramaḥ patiḥ sarvacetanavyatiriktaḥ kṣetrajñaḥ tasmin brahmasaṃjñā // PSBh_5.43:1

* na tu pradhānādiṣu // PSBh_5.43:2

* kasmāt // PSBh_5.43:3

* adhipativacanavirodhāt // PSBh_5.43:4

* brahma ca kasmāt // PSBh_5.43:5

* bṛṃhaṇatvād bṛhattvād brahmā // PSBh_5.43:6

* bṛṃhayate yasmād vidyākalābhūtāni bṛhac ca tebhya ityato 'dhipatirbrahmā // PSBh_5.43:7

* brahmaṇa iti ṣaṣṭhī // PSBh_5.43:8

* adhir adhiṣṭhātṛtve // PSBh_5.43:9

* tatsvābhāvyāt saṃhṛte cāsaṃhṛte ca kārya ityarthaḥ // PSBh_5.43:10

* patyuḥ patiḥ adhipatiḥ // PSBh_5.43:11

* rājarājavat // PSBh_5.43:12

* patiḥ pālane patirdarśane bhoge ca // PSBh_5.43:13

* pālayate yasmād brahmādīn īśvaraḥ // PSBh_5.43:14

* pāti brahmādikāryam / adhipatiḥ brahmā // PSBh_5.43:15 * adhipatirīśvaraḥ // PSBh_5.43:16
* evaṃ bṛṃhayate yasmād vidyādikāryaṃ bṛhac ca tebhya ityato 'dhipatirbrahmā bhagavāniti // PSBh_5.43:17
* āha atra kāryakaraṇamahābhāgyam evātra brahmaṇi cintyate na tu sādhakasya lipsā lābho veti // PSBh_5.43:18
* ucyate na // PSBh_5.43:19
* yasmādāha // PSBh_5.43:20

śivo me astu || PS_5.44 ||

* atra yeṣāṃ sādhikāratvād anatiprasannas teṣāmaśivatvaṃ dṛṣṭvā duḥkhāntaṃ gateṣu ca śivatvaṃ dṛṣṭvā āha śivo me astu iti // PSBh_5.44:1

* me ityātmāpadeśe mametyarthaḥ // PSBh_5.44:2

* astviti kāṅkṣāyām // PSBh_5.44:3

* kāṅkṣati lipsati mṛgayatītyarthaḥ // PSBh_5.44:4

* āha kiyantaṃ kālaṃ bhagavānasya śivo bhavati // PSBh_5.44:5

* taducyate nityam // PSBh_5.44:6

* yasmādāha // PSBh_5.44:7

sadā || PS_5.45 ||

* atra sadā nityaṃ saṃtatam avyucchinnamityarthaḥ // PSBh_5.45:1

* āha kamevamāha // PSBh_5.45:2

* ko vāsya śivo bhavatīti // PSBh_5.45:3

* ucyate // PSBh_5.45:4

śivaḥ || PS_5.46 ||

* atra śiva ityetadapi bhagavato nāma // PSBh_5.46:1

* śivaḥ kasmāt // PSBh_5.46:2

* paripūrṇaparitṛptatvācchivaḥ // PSBh_5.46:3

* tasmāt sadāśivopadeśān nityo duḥkhāntaḥ // PSBh_5.46:4

* kāraṇādhikāranivṛttiḥ // PSBh_5.46:5

* tadarthaṃ nityo duḥkhānta iti siddham // PSBh_5.46:6

* evamete pañca padārthāḥ kāryakāraṇayogavidhiduḥkhāntāḥ samāsavistaravibhāgaviśeṣopasaṃhāranigamanataś ca vyākhyātāḥ // PSBh_5.46:7

* uktaṃ hi // PSBh_5.46:8

* ādau yad bhavati samāsoktaṃ madhye tasya vistarataś ca vibhāgataś copanayanigamanena satāmapyeṣa niścayaḥ // PSBh_5.46:9

* iti // PSBh_5.46:10

* atra tāvat patiriti kāraṇapadārthasyopadeśaḥ samāsena // PSBh_5.46:11

* vistarastu vāmo devo jyeṣṭho rudraḥ kāmaḥ śaṃkaraḥ kālaḥ kalavikaraṇo balavikaraṇo'ghoro ghorataraḥ sarvaḥ śarva tatpuruṣo mahādeva oṃkāra ṛṣir vipro mahānīśa īśāna īśvaro 'dhipatirbrahmā śiva ityevamādyo vistaraḥ // PSBh_5.46:12

* vibhāgo'pi anyat patitvam anyad ajātatvam anyad bhavodbhavatvamityādyo vibhāgaḥ // PSBh_5.46:13

* viśeṣaḥ anyeṣāṃ pradhānādīni asmākaṃ tadvyatirikto bhagavānīśvaraḥ // PSBh_5.46:14

* kāraṇādhikāre yasmādāha īśvaraḥ sarvabhūtānāmiti // PSBh_5.46:15

* eṣa upasaṃhāraḥ sārvakāmika ityācakṣate // PSBh_5.46:16

* nigamanam īśa īśāna īśvaro'dhipatirbrahmā śiva iti // PSBh_5.46:17

* tathā paśuriti kāryapadārthasyoddeśaḥ // PSBh_5.46:18

* tasya vistaro vidyā kalā paśavaḥ // PSBh_5.46:19

* utpādyā anugrāhyās tirobhāvyakālpyavikāryam aspadasya bodhyadhiṣṭheyatve cetyevam ādyaḥ sūtravidyādharmārthakāmair bhedair duḥkhāntaḥ vidyā // PSBh_5.46:20

* kalā dvividhāḥ // PSBh_5.46:21

* kāryākhyāḥ karaṇākhyāś ca // PSBh_5.46:22

* tatra kāryākhyāḥ pṛthivyādyāḥ // PSBh_5.46:23

* karaṇākhyā buddhyādyāḥ // PSBh_5.46:24

* paśavaś ca trividhāḥ // PSBh_5.46:25

* devā manuṣyās tiryañcaḥ // PSBh_5.46:26

* tatra devā aṣṭavidhā brahmādyāḥ // PSBh_5.46:27

* mānuṣyaṃ cānekavidhaṃ brāhmaṇādyam // PSBh_5.46:28

* tiryagyoni ca pañcavidhaṃ paśumṛgādyam // PSBh_5.46:29

* paśavaḥ sāñjanā nirañjanāś ca // PSBh_5.46:30

* evamādyo vistaraḥ // PSBh_5.46:31

* vibhāgo'pi anyā vidyā anyāḥ kalāḥ anye ca paśava ityevamādyo vibhāgaḥ // PSBh_5.46:32

* viśeṣaḥ anyeṣāṃ pradhānādīni kāraṇāni tānīha śāstre kāryatvena vyākhyātāni // PSBh_5.46:33

* tatra pradhānaṃ kāraṇam anyeṣāṃ tadiha śāstre paśyanāt pāśakatvāt kāryatvena vyākhyātam // PSBh_5.46:34

* tathā puruṣaḥ kāraṇamanyatra iha śāstre paśutvāt kāryatvena vyākhyātaḥ // PSBh_5.46:35

* tathā karmamadhyatvāt kālaḥ svabhāvaḥ upasaṃhāravat // PSBh_5.46:36

* bhūtāni vikāryatvāt kāryatvena vyākhyātāni // PSBh_5.46:37

* ityeṣa viśeṣaḥ // PSBh_5.46:38

* upasaṃhāraḥ sārvakāmika ityarthaḥ // PSBh_5.46:39

* nigamanaṃ vidyākalābhūtāni brahmeti // PSBh_5.46:40

* tathā yogamiti yogapadārthasyoddeśaḥ // PSBh_5.46:41

* tasyaivaṃ carataḥ yogaḥ pravartate ubhayathā yaṣṭavyaḥ atyāgatiṃ gamayate nānyabhaktistu śaṃkare evaṃ devanityatānityayuktatā adhyayanaṃ dhyānaṃ smaraṇaṃ nityasāyujyamiti vistaraḥ vibhāgaḥ kriyālakṣaṇaṃ kriyoparamalakṣaṇaṃ dūradarśanaśravaṇamananavijñānāni gaṇapatiḥ bhūyiṣṭhaṃ sampravartate siddhaḥ gacched duḥkhānāmantam ityevamādyo vibhāgaḥ // PSBh_5.46:42

* jñānaśaktiḥ kriyāśaktiśca // PSBh_5.46:43

* tatra jñānaśaktiḥ śravaṇādyā // PSBh_5.46:44

* kriyāśaktiḥ manojavitvādyā // PSBh_5.46:45

* ityevamādyo vibhāgaḥ // PSBh_5.46:46

* viśeṣaḥ anyeṣāṃ kaivalyam iha tu viśeṣo vikaraṇamiti // PSBh_5.46:47

* pratikaraṇa iti kaivalyadharmātiśaktir niṣkalam aiśvaryamityeṣa viśeṣaḥ // PSBh_5.46:48

* upasaṃhāraḥ ity ebhir guṇairyukta iti // PSBh_5.46:49

* ato yāvanti vākyaviśeṣāṇi saṃnikṛṣṭaviprakṛṣṭāni nirvacanāni tāni ca sarvanirvacanānīti kṛtvā yuktamuktam // PSBh_5.46:50

* evamatra śrībhagavatkauṇḍinyaviracite śrīmadyogapāśupataśāstrasūtravyākhyāne pañcārthabhāṣye pañcamo'dhyāyaḥ saha brahmaṇā granthato 'rthataśca parisamāpta iti // PSBh_5.46:51

* śubham // PSBh_5.46:52