Pārthasārathimiśra: Śāstradīpikā (Jaimini's Mīmāṃsāsūtra 1,1.1-23)

Header

This file is an html transformation of sa_pArthasArathimizra-zAstradIpikA.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Sansknet Project

Contribution: members of the Sansknet Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from sastrdiu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Parthasarathi Misra: Sastradipika
(Jaimini's Mimamsasutra 1,1.1-23)

Input by members of the Sansknet project
(www.sansknet.org)

This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks.
These and other irregularities cannot be standardized at present.

THE TEXT IS NOT PROOF-READ!

Revisions:


Text

Reference: Jaim_ = Jaimini, Mimamsasutra

(?) = unclear

śāstradīpikā /

prathamādhyāye prathamastarkapādaḥ /

lakṣmīkaustubhavakṣasaṃ muraripuṃ śaṅkhāsikaumodakīhastaṃ padmapalāśatāmranayanaṃ pītāmbara śārṅgiṇam /

medhaśyāmamudārapīvaracaturbāhuṃ pradhānātparaṃ śrīvatsāṅkamanāthanāthamamṛtaṃ vande mukundaṃ mudā //1 //

nyāyābhāsatamaśchannaśāstratattvārthadarśikām /
kumārilamatenāhaṃ kariṣye śāstradīpikām //2 //

athāto dharmajijñāsā // Jaim_1,1.1 //

anena sūtreṇa prārīpsitasya śāstrasya śrotṛpravṛttisiddhaye dharmajñānaṃ prayojanaṃ kathyate /
yadā hi dharmajijñāsā kartavyetyukte śāstramārabhyamāṇaṃ dṛśyate tadā nūnamidaṃ śāstraṃ dharmajñānaprayojanamityavagamyate* ////

viditaṃ tāvatprayojanam / saṃbandho 'pi śāstrasya prastāvaheturvaktavyaḥ / yathā śastrāntareṣu śiṣyapraśnānantaryādisaṃbandhaḥ prastāvako varṇyate tathehāpi śāstrārambhe śiṣyapraśnānantaryādisaṃbandhaḥ prastāvako varṇyate tathehāpi śāstrārambhe prayojakānāṃ saṃbandhānāmanyatamo vaktavyaḥ- anena saṃbandhenedaṃ śāstramāyātamiti / anyathā hyasaṃbaddhapralapitaṃ syāt /

satyam /
ihatu ya evāyaṃ prayojanena saha śāstrasya sādhyasādhanatvasaṃbandhaḥ sa eva śāstrasya prastāvako nānyaḥ /
bhavati hi sādhanatvameva sādhyārthinaḥ sādhane pravṛttihetuḥ /
sacāyaṃ saṃbandhaḥ prayojanoktyaivārthajjñāyata iti na sūtrakāreṇa pṛthagukta ityadoṣaḥ* ////

atredaṃ cintyate- kimadhyayanānantaraṃ dharmajijñāsayā gurugṛhe 'sthātavyam, uta gurugṛhātsamāvartitavyamiti / yadi hi svādhyāyādhyayanavidhinā dharmamātrārthamadhyayanaṃ svardādyarthena vidhīyate tatasmānmātreṇaiva śāstrārthasya samāptatvāt 'adhītyasnāyāt' iti smṛtivacanabalena ca samāvartitavyamiti /

adhyayanavidhivicāraḥ /

athākṣaragrahaṇādiparamparopajāyamānavākyārthajñānārthamadhyayanaṃ vidhīyate /
tatastasya vicāramantareṇāsaṃbhavādadhyayanavidhinaivārthādvicāro vihita iti gurugṛha evāvasthāya vicārayitavyo dharmaḥ /
tatra- 'vināpi vidhinā jñānalābhānnahi tadarthatā //

kalpyastu vighisāmarthyātsvargo viśvajidādivat'* ////

svādhyāyasaṃskāradvāreṇādhyayanasyārthajñānahetutvaṃ vinaiva vidhinā pramāṇāntareṇa siddhameveti tādardhye vidhyānarthakyam / nacāvaghātādividhivanniyamārthatvam / avadhāto hi darśapūrṇamāsapūrve niyamyate / avaghātaniṣpannaireva taṇḍulairapūrvaṃ sidhyatīti na taṇḍulasvarūpe, pramāṇāntaravirodhāt / tadvadihāpi jñānasyādhyayanamantareṇāpi darśanāttatsvarūpe niyamāsaṃbhavāt kratvapūrveṣvevādhyayananiyamo vidhātavyaḥ /

adhītaireva vedairavagatāni karmāṇi phaladānīti /
nacaivaṃ yuktam /
akratvarthatvādadhyayanasya anārabhyādhītatvāt, śrutyādyabhāvāccākratvarthatvam /
tasmādadṛṣṭārthameva svādhyāyādhyayanamityadhyayanamātreṇa samāpte śāstrārthe gurugṛhātsamāvartitavyamiti prāpte 'bhidhīyate- 'labhyamāne phale dṛṣṭe nādṛṣṭaparikalpanā //

vidheśca niyamārthatvānnānarthakyaṃ bhaviṣyati* ////

tathāhi asatyadhyayanavidhāvagnihotrādiśāstrāṇi vidvāṃsamalabhamānānyavidvāṃsamevādhikṛtya vidyāmantareṇānuṣṭhānāsaṃbhavādvidyāmākṣipatyaviśeṣāccaturo varṇānadhikuryuḥ /
satitvadhyayanavidhau traivarṇikānāmeva viduṣāmadhikāro bhavati na turīyādeḥ* ////

tathāhi- vasante brāhmaṇamupanayīta, grīṣme rājanyaṃ, śaradivaiśyam' iti dvitīyānirdeśādupanayanasaṃskṛtāstraivarṇikāḥ kimasmābhiḥ kartavyamityapekṣante / tatsaṃnidhau cādhyayanamanirdiṣṭakartṛkaṃ vidhīyamānaṃ kartāramapekṣate /

tatrāpekṣāsaṃnidhiyogyatvairevaṃ vijñāyate- traivarṇikairevopanītairakṣaragrahaṇenādhyayanādiparamparayārthajñānaṃ kartavyamiti / evañca phalavadadhyayanakarkatṛbhūtamāṇavasaṃskāratvādupanayanamadhyayanīṅgaṃ, adhyayanamapi dṛṣṭārthajñānārtham, arthajñānaṃ tvanuṣṭhānaupayikatvātprasiddhaphalakameveti sarveṣāṃ phalavattvam /

adhyayanādhikāraniyamaḥ /

evañca traivarṇikeṣu vidvasu labdheṣu nāgnihotrādividhayaścaturthavarṇasya vidyāmākṣipanti, kintu traivārṇikāneva viduṣo 'dhikurvanti /
so 'yamadhikāraniyamo 'paśūdrādhikaraṇe vakṣyamāṇo 'dhyayanavidhiprasādalabhya iti phalavāneva vidhiḥ /
tenārthajñānāvasānamadhyayanamadhyayanavidhinā vidhīyata iti vicāramantareṇa tadanupapatteradhyayanavidhireva vicāramākṣipaṃstadviruddhaṃ smārtā snānaṃ bādhayata iti siddhamadhyayanānantaraṃ dharmajijñāsā kartavyeti* ////

kecitpunarācāryakaraṇavidhiprayuktatvamadhyayanasyāṅgīkṛtya kimācāryakasiddhirevādhyayanasya prayojanamutārthajñānamiti vicārya

antaraṅgatvādarthajñānamityāhuḥ /
kiṃ punaḥ kāraṇamācāryakaraṇavidhiprayuktatve 'dhyayanasya, adhyayanavidheradhikāriśūnyatvādācāryakaraṇavidhiprayuktyā cātmalābhe viśvajidādivatphalakalpanānupapattiḥ /
kaḥ punarācāryakaraṇavidhiḥ, kathaṃ vā tenādhyayanasya prayuktiḥ /
ucyate- upanīya tu yaḥ śiṣyaṃ vedamadhyāpayeddvijaḥ //

sakalpaṃ sahahasyaṃ ca tamācārya pracakṣate //

iti smṛtyanumitaḥ / upanīyādhyāpanenācāryakaṃ kuryād' ityācāryakaraṇavidhiḥ / atra cādhyāpanamācāryatvasādhanam /

upanayanaṃ tu ktvāpratyayāttasyaivāṅgam /
tacca kena dvāreṇādhyāpalasyopakarotītyapekṣāyāṃ upaneyāsattirevājya dvāramaṅgīkriyate liṅgāt /
tadupaneyo 'pi nākiñcitkaro 'ṅgamiti tadvyāpāratvenādhyavasīyate /
tadevaṃ svāṅgabhūtamupanayanaṃ prayuñjāno 'dhyāpanavidhistaddvāreṇādhyayanaṃ prayuṅkte* ////

tadetadanupapannam /
tathāhi- niyogārthasyādhyayanasyācāryakaprayojanārthajñānaprayojanatā vā na śakyate śāstreṇa bodhayituṃ sādhyadvayasyaikatrāsaṃbhavāt /
niyogārthataiva śāstreṇa bodhyate arthajñānārthatāyāṃ tvanujñāmātramiticet tathāpyarthadvayaṃ syādeva* ////

kiñcaivaṃ sakṛduccaritasya liṅpratyayasya vidhyarthatvamanujñārthatvaṃ ceti vairūpyamapi syāt tena saṃśaya evānupapannaḥ / tathā siddhānto 'pyanupapanna eva- pramāṇāntarasiddhatvādarthajñānārthatvaṃ na śāstragocaratāmanubhavatīti /

tatra yadevāsmadabhipretaṃ vidherniyamārthatvaṃ mahatā prayatnena bhavadbhirdūṣitaṃ tadeva bhavadbhirapi muktalajjairananyagatikatvādāśrayaṇīyamāpannam /
niyamānaṅgīkāre ca pūrvapakṣa eva śreyānāpadyate /
ācāryatvasyādṛṣṭatvena prayojanatopapatteḥ /
arthajñānārthatve cādhyayanaṃ svādhyāyasaṃskāro niyogārthatve tu pradhānakarmeti vairūpyamapi syāt* ////

arthājjātamarthajñānaṃ prayojanaṃ na śāstrata iticet, ācāryatvamapi prayojanaṃ na syāt tasyāpyarthājjātatvāt / smṛtibādhena ca snānotkarṣo na syādaśāstrasvīkṛtatvādvicārasya /

adhyayanavidhau niyojyakalpanā /

kiñca- niyojyaḥ kalpanīyo 'tra vidhyarthānupapattiḥ /
nacopanayanasyāṅgabhāvo 'styadhyāpanaṃ prati /
dvitīyāśrutisāmarthyātsā māṇavakasaṃskriyā //

tathāsatyantaraṅgatvādaṅgamadhyayanasya tat* ////

yattāvanniyojyābhāvādaprayojakatvamadhyayanavirodheriti, tadayuktaṃ, abhāvāsiddheḥ, aśrutasyāpi viśvajitādivatkalpanāt / kāryaṃ hi vidhyarthaḥ, saṃbandhiśabdaścāyaṃ kāryamiti, kasyaciddhi kiñcitkāryaṃ

bhavati na sarvaṃ sarvasya, ataḥ kasyedaṃ kāryamityasti saṃbandhyapekṣā, sāvaśyamadhyāhṛtena kenacinnivartanīyā- asyedaṃ kāryamiti, yasyedaṃ kāryaṃ sa eva niyojya ityucyate* ////

yadyapi kathañcitparaprayuktānuṣṭhānādevātmalābhaḥ syāt, tathāpi na tāvatā kāryatvaṃ sidhyati /
nahi kṛtisādhyatāmātraṃ kāryatvam /
kiṃ tarhi, yatkṛtisādhyaṃ kṛtiṃprati pradhānabhūtaṃ tatkāryamityucyate /
prādhānyaṃ ca kṛtestaduddeśena pravṛttiḥ, tataścādhyayananiyogena kāryeṇa bhavatāvaśyaṃ puruṣavyāpāroddeśyena bhavitavyam* ////

nacāsati niyojye taduddeśena kaścitpravarteta / adhyāpanavidhinā hi pravartyamāno māṇavakaḥ kathañcidadhyayanamātramanutiṣṭhannatvapūrvamuddiśet /

nahi tasya taduddeśyaṃ pramāṇābhāvāt /
prayājādyapūrvāṇi darśapūrṇamāsāpūrvopakāritvāttadhikṛtena puruṣeṇa tatsiddhyarthamuddiśya kriyamāṇānīti yuktaṃ yadasatyapi sākṣānniyojyopādāne kāryatvaṃ labhante, adhyayananiyogasya tu nānyaupayikatvaṃ yatastadrūpeṇoddeśyatā syāt /
arthajñānasya ca niyāmaphalatvena niyogāpekṣatvāt /
tasmādasya kāryatvasiddhaye 'vaśyaṃ niyojyaḥ kalpanīyaḥ* ////

yaccādhyāpanavidherupanayanadvāramadhyayaprayojakatvamuktam, tadapyayuktam- upanayanaprayukterevābhāvāt, taddvāreṇādhyayanaprayuktirdūrāpāstā /
ktvāpratyayena hi samānakartṛkatvamevocyate tena caikaprayogatā kalpyate, aṅgāṅgibhāvastvekaprayogatāvaśātkalpanīyaḥ, dvitīyayā tu sākṣādaṅgitvamevocyate, ato yathā trivṛtā yūpaparivyāṇāṃ yūpārthaṃ nopākaraṇārthaṃ evamupanayanamapi māṇavakasaṃskārārthaṃ nādhyāpanārtham /
smṛtigataśca ktvā pratyayaḥ, pratyakṣavedagatā tu vasante brāhmaṇam' iti dvatīyā, ato 'pi maṇavakārthatvam* ////

bhavatu māṇavakasaṃskārastaddvāreṇa tvadhyāranāṅgaṃ nādhyayanāṅgamiticet, maivaṃ, antaraṅgatvādadhyayanasya tadarthyameva saṃskārasya yuktam / adhyayanamapi phalavadadhyāpanamapi tayoḥ kasyāyaṃ māṇavakasaṃskāro 'ṅgaṃ bhavatvityapekṣāyāmadhyāpanasya puruṣāntaragāmitvena bahiraṅgatvānmāṇavakagatādhyayanārthatvameva yuktam / yathaiva hyadhyayanasyācāryakasiddhiprayojanatāmanāhṛtya vedamadhītya snāyād' iti smṛtiṃ bādhitvāntaraṅgatvādarthajñānārthataivāśrīyate, tathopanayanasyāpyadhyayanārthatā veditavyā /

vyākaraṇādapi pāṇinīyādadhyayanāṅgataivopanayanasyānagamyate / adhyayanāṅgatā hi smarannācāryakaraṇe nayaterātmanepadaṃ vidhatte, adhyāpanāṅgatve hi kartrabhiprāyatvātkriyāphalasya tritvādevātmanepadaṃ sidhyet / 'upanīya tu yaḥ śiṣyam' iti ktvāpratyayo hi kathañcit 'darśapūrṇamāsābhyāmiṣṭvetivadasatyapyaṅgāṅgibhāve 'vakalpyate punarvidhānaṃ

cātmanepadasyātyantānarthakam, tasmādadhyayanāṅgamupanayanaṃ syāt* ////

na syāt /
tajjanyaḥ saṃskāro hi māṇavakasamavāyī /
satyam, māṇavakasamaveto 'pi na tadarthaḥ, kartrarthatvaṃ ca phalasya kartrabhiprāyatvaṃ natu tatsamavāyaḥ, anyathāhi 'agnīnādadhītetyātmanepadaṃ na syāt- ādhānaphalasyāhavanīyatvāderagnisamavetatvena kartṛsamavāyābhāvāt /
iyaṃ ca smṛtiḥ 'upanīya tu yaḥ śiṣyam' iti, ato balīyasī dvitīyā śrutiḥ, tasmānnādhyāpanāṅgamupanayanamiti na taddvāreṇādhyāpanasya prayuktiḥ //

prābhākaramatakhaṇḍanam /

yacca 'upanītasya vyāpārāpekṣāyāmupanayanaṃ prakramya vihitamadhyayanaṃ tadvyāpāratvenādhyavasīyata' iti, tadapyabuddhipūrvakam- evaṃ hi vadatādhyāpanāṅgamadhyayanamityupapāditaṃ bhavati /

yadāhyadhyāpanārthatvenopanītasya māṇavakasya tadupayogivyāpārāpekṣāyāmadhyayanavidhiradhyayanaṃ tadupayogivyāpāratayā vidhatte- traivarṇikairupanītairadhyāpanaupayikavyāpārāpekṣairadhyayanavyāpāraḥ kartavya iti tadāpi spaṣṭamevādhyayanamarthajñānārthatayā vidhatte nādhyāpanaupayikatayā, tadāhyadhyayanasya tadaupayikatvaṃ kena pramāṇena gamyate, nahyatra pratyakṣādīni kramante /
saṃnidhānāditi cet, na saṃnidhānaṃ nāma svayaṃ pramāṇaṃ śabdasya tvarthaṃ pratipādayataḥ saṃnidhyapekṣāyogyatvānītikarmatavyatā netrasyevonmīlanam /
śabdaścedadhyāpanaupayikatayā vidadhyāt nārthajñānārthatā sidhyet /
ato nopanayanasaṃnidhau 'svādhyāyo 'dhyetavya' iti vihitasyādhyayanasyopanayanadvārādhyāpanavidhinā prayuktisaṃbhavaḥ* ////

yadi paramadhyāpanasyādhyayanamantareṇāsaṃbhavāttadarthādhyayanamākṣipyate, tathāsatyavihitena laukikenādhyayanena tatsaṃbhavānna vihitasyādhyayanasya niyogatastatprayuktiḥ / naca prayuktilāghavādapi vihitopajīvanam /

tadupajīvane 'pi prayuktyanavalopāt /
vihitamapyadhyayanamadhyāpanavidhinaiva tvanmate prayujyate na svavidhinā /
tasmāllaukikamevādhyayanamupanītānāmadhyāpanavidhirākṣipet /
vidhivihitamadhyayanaṃ paraprayuktyabhāvādadhikāraṃ prakalpayet* ////

kiñca yadyupanayanamadhyāpanāṅgaṃ tato 'dhyayanavidhirarthajñānārthaḥ sannādhyāpanārthatayopanītaistraivarṇikaiḥ saṃbadhyeta, ye 'dhyāpanārthatayopanītastraivarṇikāstadupayogivyāpāramapekṣante te 'rthajñānārthamadhīyīran-ityasaṃbaddhameva syāt /

tataścopanītairasaṃbadhyamāno 'dhyayanavidhiścaturṇāmapi varṇānāṃ syāditi śūdrādhikāraprasaṅgaḥ /
tasmādupanītānāṃ prayojanāpekṣiṇāmadhyayanakaraṇikārthajñānabhāvanā vidhīyata ityadhyayanāṅgamevopanayanaṃ, svavidhiprayuktaṃ cādhyayanam /
prapañcenāyaṃ pakṣonyāyaratnamālāyāmeva nirasta ityaparamyate /
tasmātpūrvokta eva vicāraḥ- kimadṛṣṭārthamadhyayanamutākṣaragrahaṇādiparamparayārthajñānārthamiti //

adhyayanavidhyupasaṃhāraḥ /

athavā nātra kiñcidvicāryeta, nāvamikanyāyenaivādhyayanasyākṣarasaṃskārādiparamparayārthajñānārthatvasiddheḥ / navame hi-- sāmnāmṛgakṣarābhivyaktidvāreṇa stutyupayogitvadarśanāttādarthyameva nādṛṣṭārthatvamiti vakṣyate / tenaiva nyāyenādhyayanasyārthajñānārthatvasiddheradhyayanānantaraṃ dharmajijñāsā kartavyeti siddhamevaitatprayojanavivakṣayā sūtrakāreṇocyate /

yadāhuḥ-- "dharmākhyaṃ viṣayaṃ vaktuṃ mīmāṃsāyāḥ prayojanam" iti /
nanvatra kaścidvedavākyārtho vicāryate /
tadapyāhuḥ--"nacātra codanāvyākhyā gauravaṃ tatra coditam" iti tatsiddhamadhyayanānantaraṃ dharmajijñāsā kartavyeti /
sā caturvidhā-- dharmasvarūpa- pramāṇa- sādhana- phalaiḥ //

nanvadhyayanavidhinā vedavākyārthavicāramātrākṣepāddharmasvarūpapramāṇajijñāsayoḥ kaḥ prasaṅgaḥ / ucyate-- upoddhātatvātprasaṅgaḥ /

yadi hi vedavākyārtho dharmaḥ syādvedaśca pramāṇaṃ tato 'sau vicāraḥ kartavyo bhavati /
itarathā kākadantaparīkṣāvatsyāt, tadadhyayanavidhireva pramāṇādivicāramākṣipati /
dharmagrahaṇaṃ copalakṣaṇārtham-- adharmasyāpi hānāya jijñāsyatvāt /
akārapraśleṣaṇe vā sūtramadharmajijñāsāyāmapi vyākhyeyamiti niravadyam //

codanālakṣaṇo 'rtho dharmaḥ // Jaim_1,1.2 //

prathamaṃ tāvat ko dharmaḥ kathaṃlakṣaṇakaḥ ityetadvayamanena sūtreṇa śrutyarthābhyāṃ nirūpyate- yo dharmaḥ

sa yodanālakṣaṇaḥ codanaiva tasya lakṣaṇaṃ pramāṇam /
codanā ca tasya lakṣaṇameveti śrutyā pramāṇavidhāvarthāccodanāgamya evāgnihotrādidharmo nātallakṣaṇaścaityavandanādiriti svarūpamapi siddhyati /
tathā yaścodanālakṣaṇaḥ sa dharma iti svarūpavidhāvarthatpramāṇasiddhirveditavyā //

kaścitvāha- kāryarūpo vedārtho na siddharūpa ityetadanena sūtreṇocyate, codanālakṣaṇaśabdena kāryamucyate, dharmaśabdena vedārtha iti / tadayuktam- yāni tāvadvidhivākyāni teṣāṃ vidhāveva prāmāṇyaṃ vastusvarūpaṃ cāprāmāṇyaṃ vispaṣṭameveti na tatra kiñcidvaktavyam / kṣepiṣṭādivākyānāmapi vidhyekavākyatayā tatraiva prāmāṇyam /

mantrāṇāmapi prakaraṇena pradhānavidhiśeṣatvaṃ dvitīyapāde vakṣyata iti na tatrāpi vaktavyamasti /

tena kasyātra siddhārthatāṃ nirasya kāryārthatocyate /
'avināśī vā are ayamātme'tyādīnāmupaniṣadvākyānāmiticet /
na /
teṣāmapi yadi vidhyekavākyatvamasti tator'thavādādhikaraṇena gatam, atha nāsti kathaṃ teṣāṃ kāryārthatā syāt* ////

atha teṣāṃ vidhyaśravaṇādividhyantareṇaikavākyatvābhāvācca kāryārthatvānupapattervyutpattivirahācca sigaddhyarthe prāmāṇyayogādaprāmāṇyamevābhimatam /
kimidānīmātmādivākyānāmaprāmāṇyapratipādanaparamidaṃ sūtraṃ, suvyāhṛtaṃ tarhi śāstrārambhe prathamaṃ tāvatsūtrakāro 'prāmāṇyameva vedavākyānāṃ pratipādayatīti* ////

kathaṃ ca kāryaṃ eva prāmāṇyam / tatraiva vyutpatteḥ- pravṛttyadhīnā hi vyutpattiḥ, sā ca kāryāvagamādhīneti vyutpattirapi tatraiva bhavatīti cet / avaśyaṃ pravṛttyadhīnaiva vyutpattiḥ- kāṣṭhaiḥ sthālyāmodanaṃ pacatītyādivartamānāpadeśeṣvapi prasiddhatṛtīyārthanāmaprasiddhakāṣṭhaprātipadikārthānāṃ ca puruṣāṇāṃ kāṣṭhārthe vyutpattidraśanāt /

prathamavyutpattiḥ /

atha prathamavyutpattiḥ kāryaviśeṣayaiva- nahi tadā śabdāntaravaśena śabdāntarasyārthe vyutpattiḥ saṃbhavati sarvasya dharmasyāprasiddhatvāditi cet / astvevam / tathāpi paścādbahuśaḥ siddhārthe śabdaprayogadarśanāt 'ko 'yaṃ rājā' 'pāñcālaḥ' ityādiṣu praśnaprativacanādiṣu kāryasya vyabhicārādavyabhicāryārthamātraṃ vācyamiti sujñānam / yathaiva hi kasyāñcidvyaktau prathamaṃ gośabdasya prayogadarśanātsaiva vācyetyavagame satyapi paścādvaktyantare prayogaṃ pūrvavyaktivyabhitārādavyabhicārisāmānyamevārthaṃ ityadhyavasīyate tathā kāryaparatāmavagatāmapi paścātsiddhārthaprayogadarśanena bādhitatvārthamātramevāvyabhicārādvācyamiti yuktam / kiñca prathamavyutpattau katipayānāmeva śabdānāṃ kāryārthatvamavagataṃ na sarvaśabdānāṃ paurvāparyaniyamo 'sti, ataḥ sarve śabdāḥ paścādvyutpādyamānāḥ kaiścitsiddhārthā bhavanti /

sarveṣāṃ tu kāryārthatve siddhārthapareṣu laukikavākyeṣu sarvaśabdānāṃ lākṣaṇikatvānna kaścidanvitābhidhāyī syāt /
tatrānvitapratītiḥ kathaṃ siddhyet /
vaktṛjñānamanumātavyam /
nacānvitapratipādakaṃ vākyamuccāritamiti kathamanvitajñānānumānam* ////

athārthasvarūpasmārakaiḥ padairanvitajñānamanamīyate, tataḥ kāryavācake 'pyasiddheranvitābhidhānaṃ na syāt / kiñca prathamameva kāryavyabhicāraḥ śakyo 'nagantum / yadā hi putraste jāta ityuktasya kasyācinmukhavikāsaṃ pārśvasthaḥ paśyati tadā harṣaheturanena śabdena pratipādita iti harṣahetubhūtasiddhārthapratipādane śabdasya sāmarthyaṃ kalpayati / yadyapi ca tadānīmarthaviśeṣo na jñāyate harṣahetūnāṃ bahūnāṃ saṃbhavāttathāpi siddhārthatā tāvadavagatā, tāvatāpi kārye vyabhicāraḥ siddhaḥ / kiñca bahuśaḥ putrajanane sati evaṃ śabdaprayogādanyeṣu harṣahetuṣvaprayogāt putrajananarūpārthaviśeṣo 'pi sujñāna

eva* ////

kiñca pravṛttyadhīnāpi vyutpattirnāvaśyaṃ kāryaviṣayaiva bhavati, tathāhi yadā kaścitpravṛttāvatyantāsamarthaṃ vṛddhamāturaṃ vā prativinodārthaṃ vākyaṃ prayuṅkte 'nadyāstīre pañca phalāni santī'ti tatrānyo daivasaṃgataḥ kaścidarthī tadvākyamarthācchrutvā nadītīraṃ gatvā phalānyāharati, etatsarvaṃ paśyannanyo vyutpitsuḥ phalasadbhāvapratipādane śabdasya sāmarthyaṃ vyutpadyate, tasmānnaikāntataḥ kāryārthatā śabdānām /

prābhākaraktadvitīyasūtrārthasya khaṇḍanam /

kā cāsya sūtrasya vacanavyaktiḥ, yadi tāvat 'yatkāryaṃ tadvedārtha eve'ti kāryamuddiśya vedārthatā vidhīyate, tathā satyuddeśyasyopādeyena svaraniyamātsarvasya lokikasyāpi gavānayanādikāryasya vedārthatā syāt /
kiñca upādeyasya vedārthasyoddeśena dhūmenāvyāpterakārye 'pi vedasya prāmāṇyanirastaṃ syāt* ////

atha 'vedārthaḥ sa kāryarūpa eve'ti, tato 'yo dharmaḥ sa codanālakṣaṇaḥ' iti vatanavyaktiḥ syāt, tatrārthaśabdo 'bhyudayavācī kasya viśeṣaṇaṃ, yadyupādeyasya codanālakṣaṇapadārthasya, tataḥ sarvasya vedārthasya kāryatvamarthatvaṃ ca vidhīyate iti śyenādiniyogānāmapyarthatvaṃ syāt* ////

athoddeśyavedārthaviśeṣaṇaṃ, tato 'yamartho bhavati yor'thātmako 'bhyudayātmako vedārthaḥ sa kāryarūpaḥ, tataśca śyenādiniyogānāṃ niṣiddhaphalatvenānabhyudayarūpāṇāṃ kāryatā na syāt / mābhūditi cet / teṣāmapi liṅga kāryatāvagamāt /

śyenayāgasya kāryatā nivārayituṃ śakyate na niyogasya /
tasya kāryaikasvabhāvatvāt /
asati ca kāryatve śyenavākyasya kāryārthatvābhāvātsiddhārthataiva vaktavyā syāt, naca tathā saṃbhavati vidhipratyayayogāt /
siddhe cārthe vyatpattivirahādapramāṇāṇyameva śyenādivākyānāṃ syāt* ////

atha pūrvasūtrādvedārthaparaṃ dharmapadamanuyujya codanālakṣaṇo vedārthaḥ ityekaṃ vākyam, artho dharmaḥ ityaparaṃ vākyam /
tadidaṃ svaprajñāvilasitamātram, anuṣaṅgavākyabhedayorvināphalamāśrayaṇāt /
apratijñātasya ca dharmasya lakṣaṇamasaṃgatam* ////

atha pratijñātasyaiva vedārthasya kāryatvasiddhaye dharmatvamucyate /
kiṃ kāryaṃ eva dharmarūpo vedārthaḥ sa eva jijñāsyo nānyaḥ, tathācet ya eva jijñāsyo dharmastasyaiva sūtrākṣaravināśena jijñāsā pratijñāsyeti vedārthapratijñāvacanārthakam* ////

atha tvarthaśabdamanādṛśya yo vedārthaḥ sa kāryarūpa ityucyate tator'thapadamanarthakaṃ vastumātraparyāyamanuvādakaṃ syāt /

anarthavyudāsārthatā cāsya bhāṣyakāreṇoktā, tasmādviśeṣaṇamevaitat /
viśeṣaṇatve cābhyudayarūpasya vedārthasya kāryatvābhidhānādanabhyudayarūpasya vādārthasya kāryatvaṃ na syāditi sarvasya vedasya eva prāmāṇyamiti niyogo na syāt /
tataśca avināśī vā are ayamātmetyādīnāmātmasvarūpaparatvaṃ na nirākartavyamityastāṃ tāvat /
tasmāddharmasvarūpapramāṇapratipādanārthamevedaṃ sūtram* ////

tadiha dharmaṃ viṣayīkṛtya cintyate-- kimasya na kiñcitpramāṇamasti, kiṃ vā pratyakṣādikameva pramāṇam, uta codanaiva, athavā vikalpaḥ, athavā samuccayaḥ iti /
tatra śabdasya pramāṇāntaraprāptaprāpakatvena svayapramāṇatvāpratyakṣādīnāṃ cāsāmarthyādapramāṇako dharma ityekaḥ pakṣaḥ, pratyakṣādigamya evetyekaḥ pakṣaḥ, yogināṃ pratyakṣagamyaḥ, arvācīnānāṃ tu codanāgamya ityaparaḥ, jagadvaicitryārthāpatyā kimapyadṛṣṭamastīti sāmānyena prasiddho dharmaścodanayāgnihotrādiviśeṣarūpeṇa gamyate tasmātsamuccaya ita pakṣāntaram, codanaiva sāca pramāṇameveti siddhāntaḥ /
tadiha codanaiva pramāṇaṃ sāca pramāṇamevetyavadhāraṇadvayaṃ pratijñāyate //

prathamapādapratipādyārthasaṃgrahaḥ /

nimittasūtre tu prathamadvitīyasūtramātrālocanayā vedo dharmamūlamityādivadupadeśaśāstratāśaṅkā mā bhūditi parīkṣāśāstramevadamiti jñāpayituṃ parīkṣāpratijñānam /
yadyapi coparitanavyāpārādeva parīkṣāśāstratvaṃ gamyate tathāpi vakṣyamāṇameva śrotṛbuddhisamādhānāya kīrtitam* ////

pratyakṣasūtre tu pratyakṣasya vidyamānopalambhanatvādbhaviṣyati dharme prāmāṇyāsaṃbhavāttatpūrvakatvenetareṣāmapyaprāmāṇyātpramāṇāntaraniyamavikalpasamuccayanirākaraṇāccodanaivetyayamarthaḥ siddhyati* ////

autpattikasūtre tu svataḥprāmāṇyamarthānyathātvakāraṇadoṣajñānābhyāmaprāmāṇyamityāśrityāgnihotrādicodanābhyo 'saṃdigdhajñānotpatteḥ svataḥ prāmāṇyaṃ prāptam /
nacāpavādakamarthānyathātvajñānaṃ sākṣādasti, nāpi kāraṇadoṣajñānaṃ, puruṣāśrayatvācchabdadoṣāṇām /
padapadārthasaṃbandhasyākṛtrimatvāntaddvāreṇa puruṣānupraveśābhāvāccodanānāmiti sthite samāhite, mābhūtpadārthasaṃbandhadvāreṇa puruṣānupraveśaḥ, vākyavākyārthayostu loke saṃbandhādarśanānnirmūlo 'gnihotrādivākyārthapratyaya ityato vyāmohaḥ /
sāmayiko vā, ato na vākyārthe vedasya prāmāṇyamityāśaṅkya, padārthānāṃ saṃbandhagrahaṇaṃ samayaṃ cānapekṣamāṇānāmeva vākyārthe prāmāṇyaṃ saṃbhavatīti tadbhūtādhikaraṇena pratipādite* ////

punarvedānāṃ vākyātmakatvāt kāṭhakādisamākhyānācca pauruṣeyatvāttaddvāreṇa doṣasaṃsparśamāśaṅkya smartavyatve satyasmaraṇādyogyonupalabdhinirastasya karturanumānāsaṃbhavātsamākhyāyāśca pravacananimittatvādapauruṣeyā vedāḥ iti tadekadeśānāṃ codanānāṃ siddhaṃ prāmāṇyamityevaṃ samastaḥ prathamaḥ pādaścodanāsūtrapratijñātārthopapādena tasyaiva parikaraḥ / so 'yaṃ bhāṣyakārānusāreṇa pādārtho 'nukrāntaḥ / vṛttikāramataṃ tu paścādanukramiṣyāmaḥ /

dharmasya pratyakṣādipramāṇagamyatvam /

prakṛtamanusarāmaḥ- pratijñātaṃ tāvaccodanaiva pramāṇaṃ sā ca pramāṇameveti /
nanu pratyakṣāderanyānapekṣaṃ prāmāṇyaṃ saṃbhavatīti tasyaiva dharme prāmāṇyaṃ, śabdasya tu sarvadaiva pramāṇāntarapramitaviṣayatvānna tadanapekṣaṃ prāmāṇyaṃ saṃbhavatīti /
ucyate /
pratyakṣaṃ tāvatsaṃyuktaviṣayatvena vidyamānopalambhanatvādbhaviṣyati dharme na samartham* ////

yadyapi godohanādidravyaṃ, yāgādikriyā, nīcaistvādiguṇaśca, phalasādhanatvāddharmaśabdenocyate nāpūrvādaya iti śreyaskarabhāṣye vakṣyate, tathāpi teṣāṃ phalasādhanarūpeṇa dharmatvāt phalasya ca janmāntarādibhāvitvāddharmasvarūpeṇa pratyakṣaviṣayatvaṃ na saṃbhavati, tatpūrvakatvāccānumānādikamapi na pramāṇam* ////

bhāvanābalajaṃ tu yogipratyakṣaṃ bhaviṣyatyapi dharme samarthamiti manorathamātram / bhāvanā hyanubhūtagocaraniyatānubūteṣveva niścayarūpāṃ smṛtiṃ janayet /

naca sātra pramāṇaṃ smṛtitvādeva, nitarāṃ pratyakṣamanindriyajatvāt /
nendriyajatvaṃ pratyakṣalakṣaṇamapitu kalpanāpoḍhatvamiticet, sutarāṃ dharmasyāpratyakṣatvaṃ phalasādhanarūpasyāvikalpagrahaṇasaṃbhavāt /
tasmādanimittaṃ pratyakṣam /
tatpūrvakatvāccānumānādyapi* ////

kāśyapīyāḥ punaḥ prātibhajñānamṛṣīṇāṃ dharmo pravartata ityāhuḥ, tattu liṅgādyabhāsajatvātpramāṇameva na bhavati kiṃ punardharme /
śabdasya tu buddhijanakatvīdasatyapavāde yuktaṃ prāmāṇyam* ////

nanu na buddhijananamātrātprāmāṇyaṃ yuktaṃ ayathārtheṣvapi vākyeṣu buddhijananāviśeṣāt /
satyam /
tatra tu kāraṇadoṣabādhakapratyayābhyāṃ yuktamaprāmāṇyaṃ, vedetu tadbhāvātsataḥprāptaṃ prāmāṇyamanapoditaṃ bhavati //

atha prāmāṇyavicāraḥ //

kathaṃ punaḥ pramāṇasya svataḥprāpti, tadarthamidaṃ sarvajñānānyadhikṛtya cintyate kiṃ prāmāṇyamaprāmāṇyaṃ cobhayaṃ svata evāvagamyate, athavānyataradapi svabhāvenānirupitaṃ kāraṇaguṇadoṣapratyayābhyāmavagamyate, āhosvidaprāmāṇyaṃ svato 'vagamyate, prāmāṇyaṃ svataḥprāptaṃ sadarthānyathātvakāraṇadoṣajñānābhyāmavagamyamānenāprāmāṇyenāpodyate iti /
tatra sarvakāraṇānāṃ svakāryaśakteḥ svabhāvikatvādubhayamapi jñānasya svarasādevāvagamyata iti kecit /
tadayuktam /
nahi jñānaṃ svaviṣayasya tathātvamatathātvaṃ ca yugapacchaknoti vedayituṃ virodhāt* ////

atha kāpi jñānavyaktiḥ svaprāmāṇyaṃ svato bodhayati kāpyaprāmāṇyamityucyate, tathāpi na yuktam / kāraṇāntaranirapekṣasya jñānasyaivopalambhahetutve kiṃ kva jñāne bhavatīti na śakyaṃ vivektum /

ato dvayamapi svasvabhāvenānirūpitaṃ kāraṇaguṇadoṣajñānābhyāmavagamya ityapare /
tadapyapeśalam /
evaṃ hi guṇadoṣāvadhāraṇātprāganyatareṇāpyākāreṇārthamanavagamayadvijñānaṃ niḥsvabhāvaṃ syāt /
tasmādaprāmāṇyaṃ svataḥ, prāmāṇyaṃ tu saṃvādajñānādibhirityedadeva yuktam //

yuktidarśanam /

tathāhi na jñānamutpannamityetāvatārthatathātvāvadhāraṇaṃ yuktaṃ vyabhicārādaniścayācca aprāmāṇyameva tasyāṃ velāyāṃ prāptaṃ, paścātkāraṇaguṇajñānādarthakriyājñānādvā prāmāṇyāvagamādapodyate / śabde cāptapraṇītatvaṃ guṇaḥ /

naca vede tadasyapauruṣeyatvābhyupagamāt /
valaspatayaḥ satramāsata śṛṇota grāvāṇaḥ' ityevamādīnāmunmattapralapitakalpatvāt, apratyayitatarapraṇītatvādaprāmāṇyameva vedānāmiti prāpte 'bhidhīyate- parāpekṣaṃ pramāṇatvaṃ nātmānaṃ labhate kvacit /
mūlocchedakaraṃ pakṣaṃ ko hi nāmādhyavasyati yadi hi sarvameva jñānaṃ sivaviṣayatathātvāvadhāraṇe svayamasamarthaṃ vijñānāntaramapekṣeta tataḥ kāraṇaguṇasaṃvādārthakriyājñānānyapi svaviṣayabhūtaguṇādyavadhāraṇe paramapekṣeran, aparamapi tatheti na kaścidartho janmasahasreṇāpyadhyavasīyeteti prāmāṇyamevotsīdet /
atha- arthakriyājñānaṃ svataḥpramāṇamiticet ko viśeṣaḥ, avyabhicāra iti cet, na, svapnāvasthāyāmasatyapyudakāharaṇer'thakriyāvijñānadarśanāt* ////

atha sukhajñānamevārthakriyā taccāvyabhicāryeva nahi kvacidapyasati sukhe sukhajñānamasti / satyametat / natu tena pūrvajñānasya prāmāṇyādhyavasānaṃ saṃbhavati, apramāṇenāpi priyāsaṃgamavijñānena svapnāvasthāyāṃ sukhadarśanāt / tasmātsvataḥprāmāṇyaṃ prāptamarthānyathātvakāraṇadoṣajñānābhyāmapodyata ityavaśyamaṅgīkaraṇīyam / evañca śabdenāptapuruṣasparśakṛtatvāddoṣāṇāmapauruṣeye vede tadabhāvātsākṣāccārthānyathātvajñānābhāvadapoditaṃ prāmāṇyaṃ bhavati / pauruṣeyavacanāni tu puruṣabuddhiprabhavatvādbhrāntyā vipralipsayā vā prayuktāni mūladoṣeṇa duṣṭatvādayathārthāni bhavantīti vaiṣamyam /

kecitbāhuḥ- na loke 'pi śabdasyāyathārthātvamasti tadabhāvāt, na hi loke śābdaṃ pramāṇamasti vakrabhiprāyānumāpakatvātpuruṣavacasām, tenānumānasyaivāyaṃ vyabhicāro na śabdasya /
navā tasyāpi vivekāgrahaṇādaliṅge liṅgavyavahārapravṛttiḥ /
yadi tu śabdasyaivāyaṃ vyabhicāro 'bhyupeyate /
svābhāvikamevāpramāṇaṃ syāt, na hi puruṣadoṣeṇa śabdasya doṣo bhavati yathāvasthitaśabdābhivyaktimātre puruṣasya vyāpārāt* ////

tadidamasāram /
yadi loke śābdaṃ nāsti tadā vede 'pi kathaṃ tatsyāt /
nahyabhiprāyānumānakṣīṇasya śabdasyārthaṃ prati vācakatve pramāṇamastītyuktaṃ nyāyaratnamālāyām* ////

yacca vyabhicārābhyupagame svābhāvikamaprāmāṇyaṃ bhavati puruṣadoṣasya śabde 'navatārāditi / syādetadevaṃ yadi yadīyaṃ yadvākyaṃ tat sa puruṣo 'bhivyañjyāt / tattu

tenaiva kriyate varṇā nityāḥ padāni ca, vākyāni tu puruṣaireva kriyante pauruṣeyatvādeva / yathāvasthitāni vyajyamānāni vedavākyavadapauruṣeyāṇyeva syuḥ / tataśca vaktrabhiprāyānumāpakatvamapi na syāt, tadyathādhyetṛbhirabhivyajyamānāni vedavākyāni nādhyetṝṇāmabhiprāyaṃ sūcayanti tathā puruṣavākyānyapi na sūcayeyuḥ /

yadi hi vyabhicāraśaṅkyā loke śabdasya prāmāṇyaṃ na saṃbhavatītyucyate, tarhi tadvaktrabhiprāyānumāne 'pi tulyam /
anyathāsaṃvidānasyāpyanyathāvākyaracanādarśanāt /
kiṃ ca śabdasya cakṣurāderiva svasāmarthyena bodhakatvādvyabhicāre 'pi na bodhakatvahāniḥ /
liṅgasyāvyabhicāriṇa eva gamakatvamiti vyabhicāriṇo 'liṅgatvamupapannam* ////

atha vaktumāptatvādvyabhicāraśaṅkāṃ nirvartyanumānaṃ, tathāsati śabdamevārthe pramāṇamastu pratibandhakāyāḥ śaṅkāyā nirastatvāt /
avaśyaṃ hi buddhiviśeṣamanumitsatā prathamaṃ padārthāsteṣāṃ cānvayayogyatālocayitavyā, te ālocyamānā drāgeva vākyārthaṃ bodhayantīti nānumānaṃ pratīkṣante* ////

kiñcānumite buddhiviśeṣe paścādanuvādabhūtaṃ vākyaṃ vākyārthamavabodhayatīti vaḥ siddhāntaḥ, tataśca yo nāmānāpta evābuddhyā gṛhītastadvākyādayathārthameva jñānamutpannamityabhyupagantavyam, tataśca doṣādhīnatvādapramāṇyasya vaktṛdoṣāṇāṃ ca śabde saṃkrāntyanabhyupagamātsvārasikameva śabde

duṣṭatvamāpannamiti balādapramāṇyaṃ vedasya prasajyata ityāstāṃ tāvat /
tasmādanāptāvacasāṃ satyevāprāmāṇye vaktṛdoṣādhīnatvādvede ca tadabhāvātprāmāṇyameva vaktavyam /
tasmāccodanālakṣaṇa eva dharmaḥ śreyaskaraḥ ityarthaḥ /
yadeva śreyaḥsādhanarūpaṃ yāgahomādi tadeva dharma ityucyate loke, nāpūrvamantaḥkaraṇapravṛttyādi vā lokaprasiddhivirahāt //

dharmalakṣaṇavicāraḥ //

nanvapūrvameva śreyaḥsādhanam / na /

avāntaravyāpārāmātratvāt /
tasmādyāgādireva śreyaḥsādhanarūpeṇa dharmaḥ /
tadrūpābhāvācca na śūdrakṛtasya dharmatāpattiḥ /
codanālakṣaṇamātrasya dharmatvaṃ mābhūdityarthaśabdena viśeṣyate* ////

codanāśabdena ca pravartakaṃ nivartakaṃ ca vākyamucyate tataśca niṣedhavākyaiḥ na hiṃsyāt ityādibhiranarthatvena lakṣyamāṇānāṃ hiṃsādīnāmapi dharmatvaṃ syāt tadvyāvṛttyarthaṃ ya evārtharūpeṇa pravartakavākyairlakṣyate tasyaiva dharmatvaṃ vaktumarthagrahaṇam* ////

bhāṣye ca śyenādigrahaṇam tatsādhyahiṃsādilakṣaṇārtham /
upariṣṭāt hiṃsā hi sā, sā ca pratiṣiddhā iti vivaraṇāt /
kecittu lakṣaṇāṃ pariharantaḥ śyenādisvarūpamevārthapadasya vyāvartya manyante, teṣāmeva śyenādayaḥ kartavyā vijñāyante, iti vidheyatvanirākaraṇena pratiṣedhaviṣayatvasamarthanāt /
kathaṃ punasteṣāṃ vidheyatvaṃ nirākriyate, tatrāhuḥ- yasya hi vidhiḥ svasiddhyanyathānupapattyānuṣṭhānamākṣipati tadvidheyamityucyate, kāmyeṣu ca karmasu kāmanāvaśādeva pravṛttisiddhestata eva vidhiḥ siddhyannanyathānupapattyabhāvānna svayamanuṣṭhānamākṣipati* ////

nanu kartavyatābodhanameva pravartanam, kartavyatā ca vede yāgasya vinaiva bodhiteti kathamavidheyatvam /

satyam /
natu yāgasya kartavyatā liṅā(?)bhidhīyate, svārthasya kartavyatāṃ liṅā(?)bhidhatte, yāgaśca tasya viṣayaḥ karaṇaṃ ca, so 'yaṃ kartavyatātmā niyogārtho 'nyathānupapattyā svaviṣayasya kartavyatāṃ bodhayannanuṣṭhāpaka ityucyate /
śyenādīnāṃ tu rāgādevānuṣṭhānasiddherna niyogasteṣāmanuṣṭhānamākṣipatīti na teṣāṃ vidheyatvam /
asati ca vidheyatve teṣāṃ niṣedhaviṣayatvādanarthatvamiti tadvyāvṛttyarthamarthapadamiti* ////

tatredaṃ vaktavyam- kasminnaṃśe teṣāṃ vyāvṛttiriti / dharmatva iti cet / na / tatsvarūpānabhidhānāt / idaṃ hi sūtraṃ vedārthasya kāryatvapratipādanārthaṃ na karmasvarūpalakṣaṇārtham / yataḥ śyenādīnāṃ dharmatvaṃ mā prasāṅkṣīdityarthapadena

vyāvṛttiḥ kriyeta* ////

yadi paraṃ kāryatvavyāvṛttiḥ syāt sā cāyuktetyuktaṃ prāk /
bhavatu vā vākyabhedāṅgīkāreṇa dharmalakṣaṇārthamapi sūtram /
tathāpi codanālakṣaṇāpadena kāryātmakamapūrvamuddiśya tasya dharmatvamucyata iti vo matam, tatra śyenādiyāgasya kaḥ prasaṅgo yadvyāvṛttyarthamarthapadaṃ syāt /
nahi jyotiṣṭomādiyaigasyāpi dharmatvamasti, apūrvasya dharmatvābhyupagamāt* ////

atha śyenādyapūrvasyaiva dharmatvamarthapadena vyāvartyate tato bhāṣye śyenādiśabdena karmanāmadheyena tatsādhyamapūrvaṃ lakṣyata ityaviśiṣṭā lakṣaṇā syāt / yadi cāpūrvameva pratyudāharaṇaṃ tato hiṃsā hi sā sā ca pratiṣiddheti bhāṣyamasaṃgataṃ syāt /

śyenayāgo vā tatphalaṃ vā hiṃsā, nanvapūrvaṃ kathañcidapi hiṃsāpadāspadam /
asmiṃśca kalpe kathaṃ punarasāvanarthaḥ kartavyatayopadiśyata iti codyam /
naiva śyenādayaḥ kartavyā vijñāyante iti cottaramapūrvaviṣayaṃ syāt /
na ca tasya kartavyatvaṃ śakyate vārayituṃ kāryasvabhāvatvāt* ////

evañca yāgakartavyatāniṣedhārthamidaṃ bhāṣyamaṅgīkṛtyayat tatsamādhānāya prayatyate kartavyatāviṣayo hi niyogo na punastasya kartavyatāmāheti tadapārthakam /
kāmyeṣvapi vidhireva pravartako na phalaṃ, tasya vidhyadhīnotpattikatvena yāgāpekṣābhāvāt /
vidhistu yāgādhīnaniṣpattitvādyāgamanuṣṭhāṃpayatīti yuktam //

kāmyeṣvapi karmasu vidhereva pravartakatvam /

yadi ca vidhirapravartakaḥ kāmyeṣu syāditikartavyatāpyavidheyā syāt, tasyāmapi phalata eva pravṛttisiddheḥ sāṅgapradhānasādhyatvātphalasya /
vakṣyati hi tadyukte tu phalaśrutistasmātsarvacikīrṣeti /
tataścāgnīṣomīyahiṃsāyā api vidhyabhāvena niṣedhaviṣayatvāttadyuktasya jyotiṣṭomasyāpyanarthatvāpatteḥ kor'tho yo niḥśreyasāya jyotiṣṭomādiriti bhāṣyānupapattiḥ //

nanu na hiṃsyāditi niṣedho nārabhyādhītatvātpuruṣārthaḥ tenānena puruṣārtho eva hiṃsāḥ pratiṣeddhavyāḥ, kratvarthaniṣedhe hi so 'pi kratvarthaḥ syāt /
aviśeṣe tvekasya pratiṣedhavidheḥ kratvarthatvapuruṣārthatvāpattyā vairupyaṃ syāt /
tasmātpuruṣārthānāmeva hiṃsānāmiha pratiṣedho na kratvarthānāmiti* ////

tadidaṃ bālasaṃmohanam / nahyaviśeṣaṇāpi pratiṣedhe vairūpyam / yadi hi kratvarthatvapuruṣārthatvarūpaṃ viśeṣeṇoddiśya pratiṣedhaḥ kriyeta tataḥ syādapi vairūpyaṃ pratiṣedhyopasthāpitakratupuruṣagocaratvātpratiṣedhasya / yadātu hiṃsāmātramuddiśya pratiṣedhaḥ kriyate tadāsya kiṃ vairūpyam / tadyathā yā bhojanārthaṃ māṃsotpādane hiṃsā, yā ca vairiniryātanārthatayā sākṣātpuruṣārthā tasyāmubhayyāmaviśeṣeṇa pratiṣidhyamānāyāmapi nāsti

vairūpyamevamihāpi / itarathā tatrāpi bhojanāṅgatā puruṣārthatā ca pratiṣedhasya syāditi vairūpyaṃ syāt /

tasmādyaiva kācidyena kenāpi prakāreṇa prasaktā hiṃsā sā sarvā sāmānyena pratiṣidhyate /
puruṣārthaśca pratiṣedho 'nārabhyādhītatvāt /
tasmādagnīṣomīyahiṃsāpyasati vidheyatve pratiṣedhagocaraḥ syāt /
vidheyatve tu vidherviśeṣaviṣayatvātsāmānyaviṣayo niṣedhastadvirodhāddhisāntarāṇyavalambate //

hiṃsāyāṃ sāṃkhyamataṃ tatkhaṇḍanaṃ ca /

nanu satyapi vidheyatve vidheḥ kratvarthātpratiṣedhasya ca puruṣārthatvādviṣayabhedenāvirodhānna bādhaḥ / nahīdaṃ viruddhaṃ kratorhiṃsayā bhavitavyaṃ puruṣasya tu tadvarjaneneti / satyam / aṅgavidhimātrālocanāyāṃ nāsti virodhaḥ / jyotiṣṭomavidhistu sāṅgaṃ pradhānaṃ puruṣasya vidadhatpuruṣārthāhiṃsāniṣedhamagnīṣomīyahiṃsāyāmavatarantaṃ niruṇaddhiḥ / nahyagnīṣomīyahiṃsāṃ varjayatā

jyotiṣṭomaḥ śakyate 'nuṣṭhātum /
tasmādasti virodha iti sāmānyasya bādhaḥ /
vidhau tvapravartake satyagnīṣomīyahiṃsāpi pratiṣidhyeta* ////

kimarthaṃ ca śyenasya vidheyatvaṃ nirākriyate, pratiṣedhasiddhyarthamiti cet, kaḥ pratiṣedhaḥ na hiṃsyātsarvabhūtāni iti /
nāyaṃ niṣedhaḥ śyene pravartate hiṃsāviṣayatvāt /
śyenaphalaṃ ca hiṃsā na śyenaḥ /
tathā coktam, yo hiṃsitumicchettasyāyamabhyupāya iti hi teṣāmupadeśa iti* ////

kaścitvāha- śyenasya kartavyatve sati balāttatphalamapi hiṃsā kartavyā bhavatīti na niṣeddhuṃ śakyate / ataḥ phalakartavyatānirāsārthaṃ śyenakartavyatā balānnirasyata iti /

tadidamasaṃbaddham /
yathaiva hi śyenāpūrvasya kartavyatāyāṃ satyāmapi tatsādhyaphalasya kartavyatā na prasajyate tathā yāgasya kartavyatve satyapi rāgaprāptasya phalasya nāsti kartavyatāpattiḥ /
tasmādanarthakaṃ śyenakartavyatānirākaraṇam /
tasmāddhisaivātra pratyudāharaṇam* ////

idañcāparamekadeśinaḥ praṣṭavyāḥ- arthaśabdena kimucyate iti / yadi śreyaḥsādhanaṃ, nityānāṃ dharmatvaṃ na syāt / atha yanniṣiddhaphalaṃ na bhavati tadarthaśabdenocyate, tathāsati nañarthaviṣayasyāpūrvasya dharmatvaprasaṅgaḥ, codanālakṣaṇatvānniṣiddhaphalatvābhācca / bhavatviticet / na /

lokavirodhāt /
yo hi hiṃsāyāmudyuktaḥ pratiṣedhavaśānnivartate na taṃ dhārmika ityācakṣate kintvadharmānnivṛtta ityetāvat /
tadāhuḥ- lokasiddhasya lakṣaṇaṃ parīkṣakairvaktavyaṃ na vṛddhyādivatparibhāṣaṇamityāstāṃ tāvat /
iti codanāsūtram //

dharmapramāṇaparīkṣādhikaraṇam //3 //

tasya nimittaparīṣṭiḥ // Jaim_1,1.3 //

anena sūtreṇa codanākhyasya nimittasya parīkṣaṇamasminpāde vakṣyamāṇam athātaḥ śeṣalakṣaṇam', atha viśeṣalakṣaṇam' itivatsukhagrahaṇārthamanukīrtyate* ////

codanaivetyarthasya sādhanāya pratyakṣādīnāmanimittattvamucyate-

dharme pratyakṣādyagamyatvādhikaraṇam //4 //

satsaṃprayoge puruṣasyendriyāṇāṃ buddhijanma tatpratyakṣamanimittaṃ vidyamānopalambhanatvāt // Jaim_1,1.4 //

pratyakṣaṃ tāvadindriyārthasaṃprayogajanyatvena vidyamānopalambhanatvādbhaviṣyati dharme na nimittam /

satsaṃprayogajanyatvamābhāse 'pi tulyatvādalakṣaṇamiti naiyāyikā dūṣayanti, tattu lakṣaṇānabhidhānādadūṣaṣaṇam /
nahīdaṃ lakṣaṇaṃ pratyakṣasya, kintvanimittatlakathanamātram /
tatra heturvidyamānopalambhanatvaṃ tatsādhanaṃ ca satsaṃprayogajatvam /
nahi satsaṃprayogajamavidyamānopalambhanaṃ saṃbhavati* ////

indriyārthasaṃprayogajatvaṃ sukhādijñāneṣvavyāpteraheturiticet /

na /
teṣāmapi manaḥsaṃjñakendriyasaṃprayogajatvāt /
manaḥsadbhāve ca sukhādijñānameva pramāṇam, aparokṣāvabhāsajñānasyendriyādhīnatayā rūpādijñāneṣu vyāptidarśanāt sukhādiviṣayamaparokṣajñānamindriyamanumāpayati /
tatra cakṣurādīnāmasaṃbhāvāttebhyo 'nyadavatiṣṭhate* ////

atra kaścit- nityadravyagataviśeṣaguṇatvātsukhādīnāṃ dravyāntarasaṃyogajatvam, pārthivaparamāṇugatarūpādīnāmagnisaṃyogajatvadarśanāt, yacca dravyāntaraṃ tanmana ityāha -tanna yuktam / śarīraṃ hi bhogāyatanam / kiñca tasya bhogāyatanatvamanyat tatsaṃyogāpekṣasukhādyutpatteḥ, aśitapītādyādhāratvācca na bahiḥ śarīrātsukhādyutpattiḥ / ataḥ śarīrasaṃyogādeva siddherna dravyāntarānumānam / kiñca pārthivaguṇānāmeva dravyāntarasaṃyogāpekṣā dṛṣṭā na dravyamātraguṇānām / tejaḥsaṃyoga eva ca katāraṇatayā dṛṣṭo na dravyamātrasaṃyogastasmānnaivaṃ manaḥsiddhiriti

sukhādyaparokṣajñānameva manaso liṅgam //

indriyalakṣaṇam /

kiṃpunarindriyalakṣaṇaṃ cakṣurādiṣu manasi cānusyūtam / ucyate- yatsaṃprayukte viśadavabhāsaṃ vijñānaṃ janayati tadindriyamityucyate, tacca dvividham, bāhyamābhyantaraṃ ca, bāhyaṃ pañcavidhaṃ ghrāṇarasanacakṣustvakśrotrātmakam / āntaraṃ tvekaṃ manaḥ /

tatrādyāni catvāri ca pṛthivyaptejovāyuprakṛtīnītyakṣupādadarśanavadabhyupagamyate / śrotraṃ tvākāśātmakaṃ tairabhyupagatam / vayaṃ tu- diśaḥ śrotramiti darśanāddigbhāgameva karṇaśaṣkulyavacchinnaṃ śrotramācakṣmahe /

manastu pṛthivyādīnāmevānyatamātmakaṃ tebhyo 'nyadvā sarvathā tāvadasti manaḥ /
taccātmatadguṇeṣveva svatantraṃ pravartate na bāhyeṣu rūpādiṣvityāntaramityucyate /
rūpādijñāneṣvapi taccakṣurādisahāyaṃ pravartate, evamanumānādiṣvapi liṅgādisahāyaṃ, anyamanaskasya saṃprayukteṣvapi rūpādiṣu jñānānutpatteḥ /
smṛtāvapi saṃskāraparatantraṃ pravartate svatantram* ////

nanvanumānādīnāṃ manojanyatvātteṣāṃ ca bhūtabhaviṣyatorapi pravṛtterindriyajanyatvaṃ vidyamānopalambhanatvenānaikāntikaṃ syāt / na syāt / nahīndriyajanyatvaṃ hetuḥ kintvindriyasaṃprayogajatvam / nacānumāne 'tītāyā bhaviṣyantyā vā vṛṣṭeranumīyamānāyā manasā saṃprayogo 'stītyavyabhicāraḥ /

atha pratyakṣam /

tadevaṃ pratyakṣaṃ tāvadanimittaṃ tatpūrvakatvāccānumānādyapi /
nahyagṛhīte dharme tena saha kasyacitsaṃbandhagrahaṇaṃ saṃbhavati /
sādṛśyaviṣayakatvāccopamānaṃ dūrabhraṣṭam /
arthāpattirapi dharmeṇa vinānupapadyamānasya kasyacidadarśanādasamarthā* ////

nanu jagadvaicatryamanupapannam /

na /
svābhāvikatvenopapatteḥ /
yadyapi tadanupapattyā kiñcidadṛṣṭaṃ kalpyeta tathāpi ko dharmaḥ ko vādharma iti vivekābhāvādavaśyaṃ codanaivārthanīyā /
sā cedaṅgīkṛtā kṛmarthāpattyā, sāmānyato dṛṣṭena vā* ////

nanu vikalpanimittaṃ saṃbandhagrahaṇaṃ tatkathaṃ pratyakṣapūrvakatvam /
savikalpakamapyanuparatendriyavyāpārasya jāyamānamaparokṣāvabhāsatvātpratyakṣamevetyadoṣaḥ //

pratyakṣabauddhamatam /

vikalpapaścāparokṣāvabhāsaśceti citram /
aparokṣamiti hi svalakṣaṇamucyate tadviṣayo 'vabhāsato 'parokṣāvabhāsaḥ /
vikalpastvabhilāpasaṃyogyapratibhāsatvānna svalakṣaṇaṃ spṛśati, nahyabhilāpaḥ svalakṣaṇaṃ spṛśati, yadi spṛśedabhilāpamātreṇāpi vinākṣavyāpāramaparokṣāvabhāsaḥ syāt, nacāsāvasti, taduktam- anyathaivāgnisaṃyogāddāhaṃ dagdho hi manyate //

anyathā dāhaśabdena dāhārthaḥ saṃprakāśate iti / yastvayaṃ visphāritākṣasya- gaurayam- iti vikalpo viśadāvabhāsaḥ sa samānakālaviśadavabhāsanirvikalpakasaṃsargakṛtaḥ, tadabhāve 'bhilāpamātre 'numāne ca vikalpākārapratibhāse vaiśādyābhāvāt / tasmānnirvikalpakameva pratyakṣam / tatraiva hi viśadasya svalakṣaṇasyāvabhāsaḥ /

bauddhamatakhaṇḍanam /

maivam / unmīlitanetrasya vikalpo 'pi gaurayamityaparokṣāvabhāsa eva pratīyate nacāsāvanyasaṃsargakṛtaḥ pramāṇābhāvāt / abhilāpasaṃsargayogyasyāpi sāmānyākārasyābhilāpaliṅgādibhiravaiśadyamindriyaiśca vaiśādyamupapadyata eva / nahyayaṃ parokṣāparokṣavibhāgo viṣayakṛtaḥ, yadi hi tathā syāt sarvadaiva sāmānyaṃ parokṣaṃ syāt, nacaivamasti,

sāmānyākārasyāpi parokṣāparokṣavibhāgadarśanāt /

tathāhi - dūrācchvetaṃ svalakṣaṇaṃ paśyannanirdhāritagavāśvajātiviśeṣo heṣāviśeṣo heṣāśabdaśravaṇādaśvatvaṃ tasminneva svalakṣaṇe 'numimāno 'pi parokṣaṃ budhyate /
vadanti hi aśvo 'pyayaṃ na cakṣuṣā tathāvabhāsata iti /
pratyāsannastu vadati- saṃpratyaśvatvamapyasya cakṣuṣā paśyāmi na pūrvamiti /
svalakṣaṇaṃ tu prāgapi viśadameveti sāmānyāṃśagata evāyaṃ dūrasamīpavartinaḥ parokṣāparokṣavibhāgaḥ, tasmātkāraṇakṛto 'yaṃ vibhāgaḥ* ////

ekasminnapi hi viṣaye 'kṣairjāyamānaṃ vijñānamāparokṣyaṃ janayati liṅgādijaṃ tu neti kiṃ nopapadyate / jñānajanyo viṣayagataḥ phalaviśeṣo 'yamāparokṣyaṃ nāma sarvasya saṃvedyaḥ / yadbhāvābhāvābhyāṃ liṅgābhyāmakṣaiḥ paśyāmi na paśyāmīti visphāritākṣāṇāmeva vyavahāraḥ pravartate / ato 'sti vikalpasyāpi viśadāvabhāsitvamiti pratyakṣatvopapattiḥ /

jñānasya savikalpakatvaniyamastatkhaṇḍanaṃ ca /

kecittu savikalpakameva sarvaṃ jñānaṃ na nirvikalpakaṃ nāma kiñcidastīti manyante / tattu pratīti viruddhaṃ- pratīmo hi vayamakṣasaṃnipātānantaramavivaviktasāmānyaviśeṣavibhāgaṃ saṃmugdhavastumātrahagocaramālocanajñīnam / tadabhāve tu vikalpa eva na jāyeta / vikalpatayā hi pūrvānubhūtaṃ jātiviśeṣaṃ saṃjñāviśeṣaṃ cānusmṛtya tena puraḥsthitaṃ vastu vikalpayitavyam / nacārthamadṛṣṭavatastatsmaraṇamākasmikamevotpadyate / tasmādasti nirvikalpakamapi jñānam /

advaitamatena nirvikalpakasya sanmātraviṣayatvāt /

tacca sanmātraviṣayamiti kecit / bhedasya vikalpavedyatvādagṛhīte ca bhede viśeṣāṇāmagrahaṇāt / kiñcetarābhāvo bhedo pratyakṣeṇa grahītuṃ śakyate natarāṃ avikalpena / ataśca neha nānāsti kiñcanetyādiniṣedhānāṃ pratyakṣavirodhābhāvāt ekamevādvitīyamityādiśrutibhiradvitīyam brahma siddham /

advaitamatakhaṇḍanam /

tadidamatisāhasam- kiṃ bhavato nīlapītayostiktamadhurayoḥ śītoṣṇayoḥ sukhaduḥkhayoścāvilakṣaṇā buddhiḥ /
yadyevaṃ nātrottaraṃ vaktavyam /
naca satsvarūpe savikalpena viśeṣagrahaṇamiti vācyam, avikalpena vikalpasyāpi vilakṣaṇasyotpattyasaṃbhavāt* ////

yaccāvaśyamidamasmādbhinnamityevaṃ vikalpenaiva bhedo grahītavyo nāvikalpena tasya saṃbhavatīti /
na brūmo bhedasya grahaṇaṃ kintu bhinnānām /
teṣāmapi na bhinnatayā kintu svarūpeṇa- yadanyasmādbhinnaṃ nīlaṃ pītaṃ vā tadgṛhyata iti brūmaḥ /
nahi nīlaṃ pītaṃ vā bhedaḥ, tayorhi dharmo bhedaḥ, tadagrahe 'pi dharmiṇāṃ grahaṇaṃ nānupapannam* ////

yadica sanmātraṃ pratyakṣeṇa gṛhyate na nīlaṃ pītaṃ vā tato vikalpenāpīdamasmādbhinnamiti kathaṃ bhedo gṛhyeta /
na hi sadeva sato bhinnamiti saṃbhavati /
tasmānnīlādiguṇānāṃ pṛthivyādidravyāṇāṃ ca pratyakṣeṇa grahaṇātprapañcāpalāpaḥ pratyakṣaviruddha eva* ////

yadi tu pṛthivyādiprapañcaṃ nāpahnumahe taddharmaṃ tu bhedameveti brūyāt, tadapyaśakyam, nīlapītayoritaretarābhāvasya pratyakṣānupalabdhisiddhasyāpahnavāsaṃbhavāt /
pratyakṣābhāvo 'pi hi pratyakṣavadeva pramāṇāntarebhyo balīyān, itarathā śaśe catuṣpāttvādviṣāṇitvamanumīyate, ato bhedāpalāpo na saṃbhavati* ////

yadi tvitaretarāśrayatayā itaretarābhāvagrahaṇasyānavakḷpteravidyāmātranimittaṃ tadityucyate, tadapi - yadi bhinnatayā pratiyoginamāśrayaṃ ca gṛhītvā tata itaretarābhāvo gṛhyeta tataḥ syāt, nīlapītayostvitaretarābhāvānādareṇa svarūpeṇa gṛhītayoḥ paścādataretarābhāvagrahaṇe

kimitaretarāśrayatvam* ////

yadi tu dvitvamapahnūyate na pṛthivyādayasteṣāṃ ca mitho bhedaḥ tadapi pratyakṣaviruddham / saṃkhyāyāḥ pratyakṣatvāt /

satyapi pratyakṣavirodhe tadapamardena pravartamānastadbādhenāvāgamo 'dvaitamavagamayatīticet /
na /
pravṛttyasaṃbhavāt /
pratyakṣaṃ hi nirapekṣaṃ śīghraṃ jāyamānaṃ svaviruddhasyāgamikajñānasya padapadārthasaṃnidhyapekṣāyogyatvanyāyālocanasāpekṣatayā vilambitapravṛtteḥ pravṛttimeva niruṇaddhi* ////

kiñcāśakyameva śrutyā prapañcasyāsatyatvaṃ boddhum / budhyamāne hi śrutirapi prapañcāntargatatvādasatī boddhavyā syāt / kathaṃ ca śrutyaiva śruterasatvaṃ budhyeta /

asatvena hi pratīyamānā na pramāṇaṃ syāt /
pramāṇatve tvavasthite sattayā pratīyamānāyāḥ śruterna mithyātvaṃ śakyaṃ vaktum /
nahyekasyaiva vastuno yugapadeva sattvamasatvaṃ ca samuccitya boddhuṃ śakyam, anyataropamardena hyanyataradbuddhāvārohati /
tataśca śrutirastīticet, na prapañcāpalāpaḥ saṃbhavati* ////

nanu svayaṃprakāśaṃ brahma kimasyānyena pramāṇena /
bhavatu brahma svayaṃprakāśaṃ prāpañcābhāvasya kimāyātaṃ, sa hi pramāṇamapekṣata eva* ////

kathaṃ cāvidyamānasya prapañcasya pratibhāsaḥ / avidyayeticet, kasya punariyamavidyā / jīvānāmiticet, na, teṣāmabhāvāt / bhāve vā dvaitaprasaṅgaḥ / brahmaṇi tu viśuddhavijñānātmake niravakāśaivāvidyā / vidyātmakamapi brahmavidyāśabalamiva bhrāntyāvagamyata iti cet, kasyeyaṃ bhrāntiḥ, yadi na kasyacitsūktam / jīvānāmiti cet, na, tadabhāvāt / yadi brāhmaṇaḥ, nāsya bhrāntiḥ saṃbhavatītyuktam / yadi ca vidyārūpe 'pyavidyā syāt kenāsāvucchidyeta / dhyānādibhiriticet / na, teṣāmapyabhāvāt, bhāve tu dvaitāpattiḥ / brahmaṇi tu sahāvasthānādaviruddhāvidyā na tenocchettuṃ sā śakyā / tataścānirmokṣaprasaṅgaḥ / tasmādbrahmaṇaḥ praśaṃsārthairasthāyitvena prapañcasyāsattvamupacaradbhiraupaniṣadairvādaistadanusāribhiścetihāsapurāṇairbhrāntānāṃ vākyatātparyamajānānānāṃ nyāyābhiyogaśūnyānāṃ pralāpomadvaitavāda ityupekṣaṇīyaḥ / tatsiddhamavikalpasya pratyakṣasya viśeṣaviṣayatvam /

nirvikalpakaviṣayakabauddhamatakhaṇḍanam /

apare tu svalakṣaṇamātragocaraṃ nirvikalpakamicchanti / tadapi pratītiviruddham / pratīyate hi saṃmugdhākāraṃ vastu sahasaiva yatpañcājjātidravyaguṇakriyānāmabhiḥ pañcadhā savikalpakena vikalpyate gaurayam, daṇḍayam, śaklo 'yam,gacchatyayam, ḍittho 'yamiti / tatra nirvikalpakamanekākāraṃ vastu saṃmugdhaṃ gṛhṇāti, savikalpaṃ tvekaikākāraṃ jātyādikaṃ vivicya viṣayīkaroti /

nanu ṣaṣṭho 'pi vikalpo 'sti tadevedamiti tatkathaṃ pañcadhā vikalpa ityucyate /

natvayaṃ jātivikalpo vyaktipratyabhijñā hīyam /
na saṃjñāvikalpaḥ /
anavagatasaṃjñānāmapi bhāvāt /
tiryañco 'pi hyadyajātāḥ svamātaraṃ prathamamupalabhya kṣaṇāntare punarupalabhamānāḥ saiveyamiti śabdānuvedhaśūnyameva pratyabhijānanti, tasmādiyaṃ ṣaṣṭhī kalpanetipṭhacavidhatvānupapattiḥ* ////

ucyate- iyamevāsmābhirnāmakalpanetyucyate / tathāhi ḍittho 'yamiti tāvadgaurayamitivadbhāvātmanā ḍitthātmanā vastu vikalpyate, nadaṇḍītivattatsaṃbandhitayā matvarthānupādānāt / tatra na ḍitthaśabdena jātivadarthasyātmā atyantabhinnatvāt yatastenaivārtho 'nurajyeta / tadetadevaṃ vijñeyam- ḍitthaśabdena tadvācyaṃ pūrvāvagataṃ ḍitthamupasthāpya tadātmanā puraḥsthitor'tho vikalpyate ḍittho 'yamiti / kimuktaṃ bhavati, yo 'sāvasmākaṃ ḍitthaḥ so 'yaṃ puraḥsthito nānya iti / seyaṃ vyaktipratyabhijñaiva

pañcamīkalpanā / sāca śabdavidāṃ nāmarūṣitaiva bhavatīti nāma vikalpeneti vyavahriyate / etena yadāhuḥ-

ḍittho 'yamityaśabdākārasyārthasya śabdākāreṇa vikalpanādapramāṇaṃ savikalpam, iti tadapi nirastam / nahyatra śabdākāreṇārthaḥ pratīyate kintu pūrvāvagatārthasmaraṇamātre śabdasya vyāpāraḥ, tena ca smṛtenārthena tādātmyena puraḥsthitārthavikalpanāt /

āhaca- yadā tu yādṛśaḥ piṇḍaḥ pūrvaṃ śabdātpratīyate /
tādṛśasmaraṇe hetuḥ śabdastatra yathārthateti /
tasmānnāmavikalpe 'pi jātyādivannāstyatadrūpāropaḥ /
kiṃ punarjātyādibhirvikalpyate, dravyaṃ, kiṃ punaridaṃ dravyaṃ nāma, pṛthivyudakatejovāyuprabhṛti //

dravyābhāve bauddhamatena pūrvapakṣaḥ /

nanu rūpādivyatiriktaṃ dravyaṃ nāma na kiñcidupalabhāmahe / na ca tasyopalambhakamasti, cakṣurādīnāṃ pañcānāṃ rūpādiṣvevopakṣīṇatvāt / gandharūparasasparśasaṃghātaḥ pṛthivī / rasarūpasparśasaṃghāta āpaḥ / rūpasparśasaṃghātastejaḥ / śabdasparśasaṃghāto vāyuḥ / eva rūpādisaṃghātabhedāveva pṛthivyādivibhāgo na dravyaṃ nāma kiñciditi saugatāḥ / tadayuktam- āgamāpāyiṣu rūpādiṣu yadanuyāyipratyabhijñā jāyate taddravyam / darśanasparśanābhyāṃ cāsya grahaṇam / pratyabhijñā ca- yathā badaraphalaṃ śyāmāvasthāyāṃ raktāvasthāyāṃ ca yathā vā ghaṭapiṇḍakapālāvasthāsu mṛddravyam / asti hi tatra piṇḍāvasthābhede śyāmaraktarūpabhede 'pi dravyapratyabhijñā- mṛdiyaṃ piṇḍāvasthāmapahāya ghacāvasthā saṃjātā śyāmimānaṃ ca tyaktvā pakvā satyaruṇimānaṃ gṛhītavatī / anantaraṃ ghaṭāvasthāmapahāya kapālikā jāteti / evaṃ tantupaṭādyavasthāsvapi draṣṭavyam /

tarkamatenāvayaveṣvavayavyutpattiḥ /

nanu tantupaṭādiṣu dravyāntarotpattirevābhimatā, anyathā hyavayavyapalāpaḥ syāt /
nāvayavinamapahnumahe, dravyāntarotpattiṃ tu necchāmaḥ pratipattyabhāvāt /
tantava eva hi saṃyogaviśeṣādekadravyatāmāpadyante, avayavī ca bhavanti tādṛśāśca paṭajātiṃ sthaulyaṃ ca bibhrata ekapaṭasthūlabuddhyā gṛhyanta iti laukikī pratipattiḥ /
ato na dravyasya kadācidāgamo 'pāyo vā, ghaṭapaṭagavāśvaśuklaraktādyavasthānāmevāgamāpāyau* ////

āhaca- āvirbhāvatirobhāvadharmakeṣvanuyāyi yat //

taddharmi yatra ca jñānaṃ prāgdharmagrahaṇādbhavediti / tathā- yādṛśamasmābhirabhihitaṃ dravyaṃ tādṛśasyaiva hi sarvasya guṇa eva bhidyate na svarūpamiti / tatsiddhaṃ dravyam / tacca jātyādibhiḥ pañcadhā savikalpena vibhajyate / ataḥ savikalpakamapi pratyakṣaṃ, tatpūrvakaṃ cānumānādīti siddhaṃ teṣāmapyanimittatvamiti pratyakṣasūtram /

dharme vedaprāmāṇyādhikaraṇam //5 //

autpattikastu śabdasyārthena saṃbandhaḥ, tasya jñānamupadeśo 'nyatirekaścārthe 'nupalabdhe tatpramāmāṇaṃ bādarāyaṇasyānapekṣatvāt // Jaim_1,1.5 //

uktaṃ pratyakṣādīnāmanimittatvam / tata eva / tanmūlapuruṣavacanasyāpyanimittatvam / evaṃ tarhi śabdasya sarvatra pramāṇāntarāpekṣayaiva prāmāṇyadarśanāttadabhāve tasyāpyaprāmāṇyādabhāvagamyatvamevāyātaṃ dharmasyetyāśaṅkānirākaraṇāya codanāyāḥ prāmāṇyamucyate / satyam / loke pramāṇāntaramūlānāṃ prāmāṇyaṃ atanmūlānāṃ cāprāmāṇyaṃ dṛśyate, nanvemapi sāpekṣaṃ prāmāṇyaṃ kintu svata eva / anāptavākyasya tvaprāmāṇyaṃ na mūlavirahāt kintu duṣṭamūlatayā śabdasya duṣṭatvātsvābhīvikasya prāmāṇyasyāpavādāt /

vedasyāpauruṣeyatvāt /

apauruṣeye tu vede yadyapyāptapraṇītatvaṃ nāsti prāmāṇyasya tadapekṣābhāvādanāptasparśanimittadoṣābhāvāccānapoditaṃ prāmāṇyaṃ bhavati /
tredhā hyatra puruṣānupraveśaḥ- padapadārthasaṃbandhadvāreṇa vākyavākyārthasaṃbandhadvāreṇa grandhasyaiva vā bhāratādivatpauruṣeyatvāt /
natvetannayamapyasti, padapadārthasaṃbandhasya nityatvamatrautpattikaśabdenoktaṃ, vākyārthasya ca padārthamūlatvaṃ vedasya cāpauruṣeyatvamupariṣṭādvakṣyate //

sāmānyataḥ pramāṇalakṣaṇam /

naca sākṣādbādhakamastītyavyatirekaśabdenocyate / anupalabdhārthatvācca nānuvādalakṣaṇamaprāmāṇyamastīti arthe 'nupalabdhe ityanenoktam / etacca viśeṣaṇatrayamupāgadadānena sūtrakāreṇa kāraṇadoṣabādhakajñānarahitamagṛhītagrāhijñānaṃ pramāṇamiti pramāṇalakṣaṇaṃ sūcitam /

prabhākaramatena pramāṇalakṣaṇam /

nanvevaṃ dhārāvāhikeṣuttareṣāṃ pūrvagṛhītārthaviṣayakatvādaprāmāṇyaṃ syāt tasmādanubhūtiḥ pramāṇamitipramāṇalakṣaṇam,

smṛtivyatiriktā ca pratītiranubhūtiḥ /
smṛtiśca saṃskāramātrajaṃ jñānamabhidhīyate /
mātragrahaṇaṃ ca saṃskārasaghrīcīnendriyajasya pratyabhijñānasya smṛtitvaprasaṅgenāprāmāṇyaṃ māprasāṃkṣīdityelamartham /
tadevaṃ saṃskārātiriktakāraṇajanyaṃ jñānaṃ pramāṇamityuktaṃ bhavati, tadidaṃ svapnadarśane tāvadavyāpakam, saṃskāramātrajasyāpi jñānasya svarūpe kartari ca prāmāṇyamiṣṭaṃ bhavatām* ////

atha smartavyāpekṣayaiva smṛteḥ smṛtitvaṃ tadviṣayasaṃskārajatvāt, svarūpakartrapekṣayā tvanubhūtireva, ataḥ siddhyati prāmāṇyamityucyate /
evaṃ tarhi mātragrahaṇamanarthakam, pratyabhijñānasyāpi pūrvānubhūtāṃśāpekṣayaiva smṛtitvāttatra cāprāmāṇyamiṣṭameva, yatra tvaṃśe prāmāṇyaṃ tatrānubhūtireva sā* ////

kiñcānuvādānāṃ ya evaṃ vidvānpaurṇamāsīmityādīnāmapi saṃskāramātrajatvābhāvātprāmāṇyaṃ syāt / bhavatviticet / na /

lokavirodhāt /
tathā laukikamapi vākyaṃ vaktṛjñānānumiterthe 'nuvādakatayā pravartamānaṃ pramāṇaṃ syāt /
nacaitadiṣṭhaṃ bhavatām /
asaṃnikṛṣṭagrahaṇamanuvādānāṃ śāstratvanivṛttyarthamityaṅgīkaraṇāt* ////

athānapekṣaṃ pramāṇaṃ yatsvaviṣaye pramāṇāntaraṃ nāpekṣate tatpramāṇam /
anuvādānāṃ tu purovādasāpekṣatvādaprāmāṇyamiti /
evaṃ tarhi laukikaṃ vākyamapyanumiter'the pravartamānamanumānasya śaṅkānirākaraṇamātraupayikatvādarthapratipādane tadapekṣābhāvātpramāṇaṃ syāt* ////

tathānumānasya prāmāṇyaṃ na syāt, taddhi niyamagrahaṇamapekṣate / na ca gṛhītamarthaṃ mātrayāpyadhikaṃ gṛhṇātīti bhavatāṃ darśanam /

pītaśaṅkhajñānamapyanubhūtitvātpramāṇaṃ syāt /
iṣṭameveti vadato lokavirodhaḥ /
tasmādyathārthamāgṛhītagrāhijñānaṃ pramāṇamiti vaktavyam /
dhārāvāhikeṣvapyuttarottareṣāṃ kālāntarasaṃbandhasyāgṛhītasya grahaṇādyuktaṃ prāmāṇyam //

kālapratyakṣanirūpaṇam /

sannāpi kālabhedo 'tisūkṣmatvānna parāmṛṣyata iti cet, aho sūkṣmadarśī devānāṃpriyaḥ / yo hi samānaviṣayayā vijñānadhārayā ciramavasthāyoparataḥ so 'nantarakṣaṇasaṃbandhitayārthaṃ smarati / tathāhi kimatra ghaṭo 'vasthita iti ṣaṣṭhaḥ kathayati- asminkṣaṇe mayopalabdha iti /

tathā prātarārabhyaitāvatkālaṃ mayopalabdha iti /
kālabhede tvagṛhīte kathamevaṃ vadet /
tasmādasti kālabhedaparāmarśaḥ /
tadādhikyācca siddhamuttareṣāṃ prāmāṇyam* ////

nanu yathārthatāmapi cetprāmāṇalakṣaṇam, uṣṇajalajñānapramāṇaṃ syāt / iṣṭamevaitat / nanu lokavirodhaḥ syāt / syāt yadyayathārthatāṃ jānanta eva laukikāḥ prāmāṇyaṃ

manvīran /
te tu yathārthatāmevaitasya manvānaḥ prāmāṇyamabhrāntatvaṃ ca manyante /
yetvayathārthatāṃ jānanti te naiva prāmāṇyaṃ manyante, nāpyabhrāntatām, tasmānnāsti virodhaḥ* ////

pītaśaṅkhajñānasyāpi smṛtitvābhimānādanubhūtitvāparijñānādaprāmāṇyaṃ manyante, ato 'smākamapi nāsti virodha iti cet, tadayuktam /

nahi laukikāḥ śuktirajatajñāne 'pi smṛtitvaṃ manyante, natarāṃ pītaśaṅkhajñāne /
tasmātsūktam arthe 'nupalabdhe iti /
vṛttikārastvanyathedaṃ varṇayāñcakāretyevamādinopavarṣamatena /
tasya nimittaparīṣṭirityevamādisūtratrayamanyathākṛtvā vyācaṣṭe bhāṣyakāraḥ, tatra nimittasūtreṇa tāvatpratijñātasya codanāprāmāṇyasya parīkṣāpadeśena svataḥprāmāṇyaṃ heturityucyate //

prāmāṇānāṃ svataḥprāmāṇyam /

prasiddhāni hi pratyakṣādīni pramāṇāni tadantargataṃ ca śāstraṃ, atastadapi prasiddhameva /
na ca prasiddhasya pramāṇasya prāmāṇyamanyena parīkṣitavyam, svata eva tasya svaviṣayopasthāpanasāmarthyāt /
yadi ca parīkṣyeta, tato yena parīkṣyeta tasyāpyanyenetyavasthā syāt /
tasmātprasiddhatvātpramāṇasya codanāpi pramāṇamiti* ////

nanu na jñānamutpannamityevārthatathātvamadhyavasātuṃ śakyam- prasiddhatarasyāpi pratyakṣasyāyathārthasyotpattidarśanāt, yathā- śuktikāyāṃ rajatamiti pratyakṣamevāyathārthaṃ na śuktikāyāṃ rajatajñānasya, pratyakṣābhāsātvāt //

pratyakṣalakṣaṇaṃ, pratyakṣakhaṇḍaḥ /

kiṃpunarābhāsaṃkīrṇaṃ pratyakṣalakṣaṇam / taddarśayati- tatsaṃprayoge puruṣasyendriyāṇāṃ buddhijanmasatpratyakṣam- yadābhāsaṃ vijñānaṃ tenendriyāṇāṃ saṃprayoge yadvijñānaṃ tatsatpratyakṣam /

tatsatorvyatyayādābhāsāsaṃkarasiddhiḥ /
taditi cāvyayaṃ tṛtīyāntaṃ tenetyarthe /
nanvasatyapi vyatyaye nāsti saṃkaraḥ- indriyasaṃprayogajaṃ jñānaṃ pratyakṣam- ityetāvadeva vaktavyam /
nahi śuktikāyāṃ rajatajñānamindriyasaṃprayogajaṃ, kiṃ tarhi, indriyasaṃprayogacchuktiśakalaṃ rajatasādhāraṇena bhāsvaratvādirūpeṇa gṛhītam, asādhāraṇaṃ tu śuktikātvamindriyadaurbalyādgṛhītam, anantaraṃ ca saṃskārādbodhādrajataṃ smṛtaṃ, tataḥ smṛtarajatātmanā śuktivyaktirdeṣavaśādgṛhyate, ato nendriyasaṃprayogajaṃ rajatavijñānamiti nātiprasaṅgaḥ* ////

praṇāḍyāstīndriyasaṃprayogajatvamiti tadvyāvṛttyarthaṃ tatsaṃprayogajatvamiti / viśeṣaṇaṃ vaktavyamiti cet , tanna / nahīha yathākathañcitsaṃprayogajanyatvaṃ lakṣaṇaṃ, kintu sākṣāttajjanyatvam / yadica yathākathañcidityāśrīyeta tato viśeṣaṇe satyapyativyāptimallakṣaṇaṃ syāt- ārādignimadhyakṣayato

yadauṣṇyaviṣayamanumānaṃ tadapi pratyakṣaṃ syāt, praṇāḍyendriyasaṃprayogajatvāt saṃprayukta viṣayatvācca, astihyauṣṇyasyendriyasaṃprayogaḥ saṃyuktasamavāyalakṣaṇaḥ /
tasmādavaśyaṃ sākṣātsaṃprayogajatvaṃ lakṣaṇamityaṅgīkartavyam, ataḥ śuktirajatavedane 'pi vyabhicārābhāvanarthakastatsatorvyatyayaḥ* ////

satyam- sākṣātsaṃprayogajatvaṃ lakṣaṇam /
satyaṃ ca śuktirajatajñāne 'pi vyabhicārābhāvādanarthakastatsatorvyatyayaḥ* ////

satyam- sākṣātsaṃprayogajatvaṃ lakṣaṇam /

satyaṃ ca śuktirajatajñāne 'pi nātiprasaṅgaḥ, pītaśaṅkhadvicandrādijñāneṣvativyāptiḥ syāt sākṣātsaṃprayogajatvāt /
api ca smṛtena rajatākāreṇa yatsaṃnihitasya śuktiśakalasya tādātmyagrahaṇaṃ tadanuparatendriyavyāpārasya bhavatsākṣātsaṃprayogajamevāparokṣatvāt /
tasmādābhāsanivṛttyarthatyaya iti sūktam /
bhāṣye tvābhāsapradarśanārthaṃ śuktikārajatajñānodāharaṇamityanavadyam* ////

tatsaṃprayogajatve kathaṃ vivacyete /

ucyate- jñānasvarasādeva viṣayasya tathātvamadhyavasīyate, tadanyathātvaṃ tu kāraṇadoṣajñānādarthānyathātvajñānādvāvagandavyam / ato yatra prayatnenānviṣyamāṇo 'pi kāraṇadoṣo bādhakajñānaṃ vā nopalabhyate tatpramāṇam, itaraccāpramāṇam / codanārthajñānasya

tūbhayābhāvātsiddhaṃ ṭaprāmāṇyam /
ityautpattikasūtram* ////

nanu sarva eva nirālambanaḥ' ityādinā pūrvoktahetudvayākṣepanimittamithyātvākṣepeṇa śūnyavādī pratyavatiṣṭhate /
tathāhi - yatra kāraṇadoṣajñānaṃ bādhakajñānaṃ vā tatra mithyātvam, anyatra satyatvamiti vyavasthā nopapadyate, sarvajñānānāṃ mithyātvāt //

bāhyārthaśūnyavādenākṣepaḥ /

sarvameva hi jñānamātmāṃśaparyavasitamanādivāsanāvaśādātmānameva bāhyatayādhyavasyanmithyaiva / kathaṃ punarātmāṃśaparyavasā yitvaṃ gamyate, anumānāt, bāhye ca pravṛttyasāmarthyāt /

yathācāsāmārthye tathā vakṣyāmaḥ /
saṃpratyanumānamucyate- stambhādipratyayāḥ svāṃśameva bāhyatayādhyavasyanto mithyābhūtāḥ pratyayatvāt svapnapratyayavat śuktakārajatādipratyayavacca /
svapnādipratyayā hi yathāvagamyamānabāhyārthābhāvāddeśāntarakālāntaravartināṃ ca saṃnihitadeśakālatayā pratibhāsasaṃbhavāt kvacitkadācidapyasaṃbhavatāṃ svaśiraśchedādīnāṃ svapne pratibhāsādavaśyaṃ svātmānameva bahirvadgṛhṇantītyabhyupagantavyam /
atastatsāmānyājjāgrajjñānānāmapi svāṃśaparyavasāyitvānmithyātvam- iti prāpte* ////

abhidhīyate /
na tāvatsvapnādipratyayāḥ svāṃśāvalambanāḥ, te 'pi bāhyārthamevānyathāsantamevānyathā gṛhṇantīti vakṣyāmaḥ /
bhavatu vā tatrātmakhyānaṃ, naitāvatā nīlādipratyayāstathā bhavitumarhanti, tatra hi nīlamidaṃ pītamidaṃ stambho 'yaṃ ghaṭo 'yamityevamidamākārāspadībhūtaṃ bāhyaṃ nīlādi pratyakṣeṇāvagamyamānaṃ na śakyamanumānenāpahnotum /
ātmagrāhitve hyahaṃ nīlamiti syāt* ////

tadevaṃ pratyakṣameva bāhyārthamupasthāpya tadapahnavapravṛttasyānumānasyodayaṃ niruṇaddhi /

svapnādiṣu tu bādhakena jñānāntareṇa bāhyasadbhāvanirākaraṇādyujyetātmakhyātiḥ /
natviha tathā bādhakamastyanyat bhavaduktādanumānāt /
nacānumānamalaṃ bādhitumityuktam /
dūṣaṇasahasraṃ cāsyānumānasya vārtike prapañcitamityuparamyate //

yogācārasautrāntikayoḥ kalahaḥ //

evamanumāne pratyakṣavirodhena nirākṛte pratyakṣasya bahiḥpravṛttau sāmarthye nāstītyevaṃ pūrvoktākṣepeṇa śūnyastvityādinā sa eva śūnyavādī punaḥ pratyakṣavatiṣṭhate /

tadihaivaṃ cintyate- yadidaṃ nīlamidaṃ pītamidamiti nīlādyākāraṃ vastu prathate tatkiṃ vijñānameva tathā prathate kiṃvā bāhyaṃ vastviti /
tadarthamidaṃ vicāryate- kiṃ vijñānaṃ pratyakṣamutānumeyamiti, pratyakṣatve sati nirākārasya pratyakṣagrahaṇayogāt, ākārasya caikasyaiva grahaṇāt gṛhyamāṇa ākāro jñāna evāvatiṣṭhata ityarthasyāgṛhyamāṇatvādasattvameva bhavati /
anumeyatve tu bāhyārthaṃ vinānumānāsaṃbhavādbāhyārthasiddhiḥ /
tatra- jñānamevaivamākāramātmanā prathate kutaḥ //

nāpratyakṣasya tasyāsti pramāṇāntarato gatiḥ //

saṃvedyatvācca nīlāderjñānākāratvaniścayaḥ //

arthāntarasya ca grāhyalakṣaṇaṃ nahi yujyate* ////

yo hi vijñānapratyakṣamicchati tasya jñānameva na sidhyet pramāṇāntarasaṃbhavāt / anumānamiti cet / na liṅgābhāvāt / na tāvadartho liṅgam, vināpi tena suṣuptyādyavasthāyāmarthasadbhāvābhyupagamāt / arthavyavahāro liṅgaṃ - sa hi kādācitkaṃ kāraṇaṃ kalpayatīticet, evantu prāgvyavahārājjñānapratibhāso na syāt / avyavahārannapi ghaṭaṃ paśyan jāne 'haṃ ghaṭamiti jñānamanusaṃdhatte

iti pratītisākṣikam / arthadharmo jñānajanmā liṅgamiticet /

na /
tatsadbhāve pramāṇābhāvāt /
atītānāgatayoścārthayordharmāsaṃbhavādatītādyanumāne jñānasiddhirna syāt, tasmādavaśyaṃ vijñānaṃ pratyakṣameṣitavyam /
evaṃ ca tasyaivāyamākāra iti niṣpramāṇakor'thaḥ* ////

kiñca vedyatvādapi nīlāderjñānākāratvaṃ, nahyanātmano nīlasya pītavadvedyatā

saṃbhavati / yadi cārthāntaraṃ nīlaṃ tato 'sya kiṃ lakṣaṇaṃ vedyatvam / yadyarthatvalakṣaṇaṃ syāt, sarvaṃ sarvasya vedyaṃ syāt vyavasthāhetutvabhāvāt /

atha vyavasthāpakaṃ - ya evārtho jñānasya hetuḥ, sa eva vedyo nānya iti cet /
na /
netrāderapi vedyatvaprasaṅgāt /
sādṛśyaṃ hetutvaṃ ca viṣayatvam, nīlārthaśca nīlajñānena sadṛśo na netramiticet, evamapi samanantarapratyayasya hetutvāt vijñānatvena ca sādṛśyādviṣayatvaṃ syāt* ////

athāsādhāraṇatvena viṣayākāreṇa sādṛśyaṃ viṣayalakṣaṇam- jñānatvaṃ hi sarvajñānasādhāraṇaṃ nīlādyākārastu keṣāñcidevāsādharaṇastena tadākāreṇa sādṛśyaṃ viṣayatvam /
evamapi dhārāvāhikeṣu pūrvamuttarasya viṣayaḥ syāt- ubhayornīlarūpatvāddhetutvācca* ////

syānmatam- na sādṛśyaṃ viṣayatvaṃ kintu yo jñāne nīlādyākāraviśeṣasamarthako hetuḥ sa viṣayaḥ, samanantarapratyayastu na nīlādyākārāṇāṃ samarpakaḥ /
tathāsati nīlajñānāntaraṃ sarvadaiva nīlavijñānaṃ syāt /
tatraikasminsaṃtāne nīlapītādivicitrārthasaṃnidhiviśeṣakṛtaścāyaṃ vicitrākārodaya ityarthasyaiva grāhyatvam //

punaryogācāraśaṅkā /

nanu kāryabhūtasamaye kāraṇabhūtasyārthasya kṣaṇikatvenātītatvātkathaṃ pratyakṣagrāhyatvam, etadevārthasya grāhyatvaṃ yajjñānākārarpaṇakṣamahetutvam /
yathāhuḥ- bhinnakālaṃ kathaṃ grāhyamiti cedgrāhyatāṃ viduḥ //

hetutvameva tadyuktaṃ jñānākārārpaṇakṣamam iti / yadyevaṃ kasyāyamākāro yo vartamānaḥ prathate, yadi jñānasyaiva tarhi arthasyāprathamānasya sadbhāve jñānaṃ prati hetutve ca kaṃ pramāṇam / jñānavaicitryameva, na hi tatsamanantarapratyayamātrātsaṃbhavatītyuktam / evaṃ tarhyanumeyor'thaḥ kathaṃ pratyakṣagrāhya ityucyate / etadeva hi pratyakṣagrāhyatvamarthasya yatsākṣādākārasamarpaṇena hetutvam, yastu paraṃparayā jñānākārasamarpako hetuśca so 'numeyaḥ / tadyathā- vahnisvalakṣaṇaṃ dhūmasvalakṣaṇataddarśanatadvikalpapraṇāḍyā vahnijñānaṃ janayadanumeyam / ata eva pratyakṣamanumānaṃ ca dve eva pramāṇe jñānārthayorbhinnatvāt / asati tādātmye tadutpattinibandhana eva jñānādarthaniścayaḥ / tatra sākṣādutpattau pratyakṣaṃ praṇāḍyau tvanumānamiti dve eva vidhe / eta eva viṣayasādṛśyameva prāmāṇyaṃ tadadhīnatvādarthaviśeṣavyavasthāpanasya /

na hi jñānamityeva nīlavedanaṃ bhavati pītādāvapi tulyatvāt /
nīlimnā tu nīlavedanasiddhiḥ /
yathāhuḥ- nahi saṃvittisattayaiva tadvedanā yuktā tasyāḥ sarvatrāviśeṣādaviśeṣaprasaṅgāt, tāṃ tu sārūpyamāviśat sarūpayituṃ ghaṭayediti /
tasmātsākāre vijñāne siddhamarthasya sattvaṃ grāhyalakṣaṇaṃ ceti sautrāntikāḥ //

atra vadāmaḥ- syādidaṃ grāhyalakṣaṇaṃ yadyarthasyākārasamarpakatve hetutve vā pramāṇaṃ syāt, natu tadasti, samanantarapratyayaviśeṣādeva vicitrākārodayasaṃbhavāt /
tathāhi- tvayāpi hi svapnāvasthāyāmasatyapyarthasaṃnidhau jñānavaicitryadarśanādavaśyaṃ samanantarapratyayakṛtatvamaṅgīkartavyam /
evañcejjāgratpratyayānāmapi tathaivāstu kimarthagrahaṇena, ato na hetutvaṃ grāhyalakṣaṇam* ////

atha jñāninibandhano yatropādānādivyavahāraḥ sa viṣaya ityucyate, tathāsati nīlajñānasya nīlāntargatāḥ paramāṇavo rasādayaśca viṣayabhāvamaśruvīran, upādīyaṃmānatvāt* ////

atha dravyasyaivopādānaṃ na guṇānāṃ rasādīnām / evaṃ tarhi rūpasyāpi viṣayatvaṃ na syāt / kiñca sukhārthaḥ sarvo

vyavahāro 'to 'nubhūte sukhe na kaścitsukhaviṣayo vyavahāro 'sti na ca saṃbhavati, yataḥ sukhapratibaddhavyavahāro 'stīti kathaṃ tasya viṣayatvam* ////

nanu nopādānameva vyavahāraḥ śabdaprayogasyāpi vyavahāratvāt, ato nīlajñānanibandhanaśabdaprayogagocaratvānnīlimno viṣayatvam, evaṃ sukhāderapi /
evamapyupādānasyāpi vyavahāratvāttagadviṣayabhūtānāṃ paramāṇūnāṃ viṣayattvāpattistadavasthaiva* ////

kiñca na śabdaprayogavaśena jñānasya viṣayanirūpaṇaṃ śakyaṃ viparītatvāt /
arthasaṃbaddhaśabdaprayogo hi lakṣaṇaṃ na śabdamātraprayogaḥ, pratyāyyapratyāyakatvameva hi śabdārthayoḥ saṃbandho 'to yadarthaviṣayaṃ jñānaṃ yaḥ śabdo janayati sa tasya vācyaḥ, ato jñānaviṣayanirūpaṇapūrvakaṃ śabdaviṣayanirūpaṇaṃ, tadadhīne tu tasmin duruttaramitaretarāśrayamāpadyeta* ////

jñānajanyātiśayabhāktvameva grāhyatvamiti cet, nāsāvupalabhyate, na ca saṃbhavati bhūtabhaviṣyatorityuktam /

atha saṃprayuktendriyajaṃ jñānaṃ yatvyāptaliṅgajaṃ vā sa viṣaya iti matam /
tato netrajanyasya nīlajñānasya sparśo viṣayaḥ syāt, asti ca sparśasyāpi rūpasyaiva saṃyuktasamavāyalakṣaṇaḥ saṃbandho netreṇa /
tathā gandhaliṅgasya rasānumānasya rūpamapi viṣayaḥ syāt, rūpeṇāpi raseneva tasya vyāptatvāt /
tasmāt jñānātmakatvameva nīlāderviṣayalakṣaṇamiti siddhaṃ tādātmyam* ////

sahopalambhaniyamo 'pi jñānārthayoraniyamavyāptaṃ bhedaṃ vyāpakaviruddhopalabdhyā pratiṣedhanna bhedamupasthāpayati, bhinnānāṃ ghaṭapaṭādīnāmaniyatasahopalambhatvāt / na cāsiddhau vedyopalambhasamaye vitterupalambha iti vācyam / uttarakālaṃ sahaiva jñānena viṣayasmaraṇadarśanāt- jñāto ghaṭa iti / nacānubhūtasya smaraṇaṃ saṃbhavati, tasmādutpattivelāyāmeva jñānasya

prakāśanamaṅgīkartavyam / na ca nirākārasyopalabdhirastīti siddhaṃ jñānātmakatvaṃ nīlādeḥ / avaśyaṃ ca svapnādibodhe bandhyāsuto yāti, aṅgulyagre hastiyūthaśatamityādau cātyantāsaṃbhavādbāhyasya jñānātmakatvamevākāraṇāmabhyupagantavyam / tathānyatrāpyastu, tasmānna bāhyamastīti prāpte /

yogācāramatakhaṇḍanam /

abhidhīyate nīlādivitterātmāṃśagrāhitvaṃ kena gṛhyate /
nātmanā nānyasaṃvittyā sāpi hyātmāvasāyinī //

ajñānasthiracitratvabāhyatvāderanātmanaḥ //

asato vā sato vāpi kathaṃ vijñānavedyatā //

vijñānavādī hi sarvameva vijñānamātmanameva gṛhṇāti nānyat, atmanaiva ca gṛhyate nānyena, tasyāpyanyasya svātmaparyavasāyitvāditi vadati /
yathoktam- nānyo 'nubhāvyo buddhyāsti tasyā nānubhavo 'paraḥ //

grāhyagrāhakavaidhuryātsvayaṃ saiva prakāśate iti tamevaṃvādinaṃ pratyucyate- nīlajñānasyātmāvasāyitvaṃ nīlasya ca vijñānakāraṇatvaṃ kena jñānena gṛhyate /
na tāvadātmanaiva - nahi nīlamidamityatra svātmaparyavasāyitvaṃ nīlākārasya ca jñānātmakatvaṃ prakāśate nīmamātraprakāśanāt /
saṃvedyatvagrāhyalakṣaṇayogasahopalambhaniyamādiliṅganimittakena tvanumānenaiva tadavagantavyaṃ- tadapi tvanumānamātmāṃśagrāhi cet, na jñānāntarasya svātmaparyavasāyitāṃ grahītumalam* ////

athānumānaṃ na svātmāṃśagrāhi, tato nīlādivijñānaiḥ kimaparāddhaṃ, yena tānīdaṅkārāspadībhūtabāhyanīlādiprakāśakatvenāvabhāsamānānyapi svātmanyevāvarudhyante / na hi tadaitadvaktuṃ śakyam- nānātmanaḥ saṃvedanaṃ grāhyalakṣaṇaṃ sahopalambhaniyamo vā saṃbhavatīti / teṣāṃ sarveṣāmevātasminnaiva bhavadīye 'numāne vyabhicārāt / tatkhalvātmānamatikramya nīlādivitternīlādyātmabhūtasvātmāṃśāvasāyitāṃ gṛhṇātītyabhyupagantavyam / tasyāpi

svātmaparyavasāyitve nīlabuddhestadvaśena svātmāṃśagrāhitā na siddhyet /
āhaca- caitrādipratyayānāṃ ca nirālambanatā yadi /
dharmabhūtā na gṛhyeta sādhanotthitayā dhiyā //

tato viṣayanānātvātpratiyogyanirākṛtā /
rūpātsālambanaprāptiḥ satī kena nicāryate iti* ////

kiñcājñānamityasya jñānasya jñānābhāvo grāhyaḥ, na ca jñānābhāvasya jñānātmatā saṃbhavati, atyantaviparītatvāt /
tathā- tadevegadamiti jñāne pūrvāparakālāvasthāyitvaṃ prakāśate, naca kṣaṇikasya jñānasya sthāyitvamātmā saṃbhavati /
tathā- citrabuddhau nānākāraṇāmavabhāsaḥ /
nacaikasya jñānasya nānākāratā saṃbhavati* ////

nanvarthasyāpi sthāyitvamekasya ca nānākāraṇatvaṃ na saṃbhavatyeva, saṃbhavatu vā mā vā, jñānātmatā tāvanna saṃbhavati /
tadasaṃbhave cārthākārau vā sthāyitvacitratve syātām, atyantāsadrūpe vā, dvaidhāpi jñānānātmakayorjñānena grahaṇātsiddhaṃ naḥ samīhitam* ////

tathā bāhyaṃ nāstīti niṣedhayatāvaśyaṃ buddhāvāropayitavyam, jñānātiriktaṃ ca bāhyam /
na ca jñānākāratā tasya saṃbhavati, tasmādevamādisiddhyarthamavaśyaṃ vijñānānāmanātmagrāhitvaṃ balādabhyupagantavyam, bhavadīyānumānārthaṃ ca /
tadevaṃ saṃvidbalasiddhasya bāhyasya saṃbhave vedyatvādibhirnāpahnavaḥ saṃbhavati, bāhyasyaiva hi tadā saṃvedyatvaṃ darśanabalādabhyupagamyate /
pratyutātmana eva saṃvedyatvaṃ na saṃbhavati- nīlādivittīnāmidaṃ nīlamidaṃ pītamityanātmāvabhāsitvāt ātmāvabhāsitvābhāvāt* ////

ahaṃpratyayastarhi jñānāvalambano bhavatu /
so 'pi kartravalambano na jñānāvalambana ityātmavāde vakṣyāmaḥ /
tathā grāhyalakṣaṇamapi bāhyasyaiva kiñcideṣṭavyam /
anyathā nīlādivittīnāṃ svāṃśaparyavasāyitvasādhanārthasya tadīyānumānasya nīlādivittigataṃ svāṃśaviṣayatvaṃ grāhyaṃ na syāt, sthāyitvādayaśca tadbuddhīnām //

jñānānumeyatvasthāpanam /

tallakṣaṇaṃ cetareṣāmuktadoṣatvāt jñānajanyaphalabhāgitvamevāśriyatavyam /

jñānakriyā hi sakarmikā karmabhūter'the phalaṃ janayati pākādivat, tacca phalamindriyakajñānajanyamāparokṣyam, liṅgādijñānajanyaṃ tu pārokṣyamityucyate /
asti hi viṣayāviṣayavibhāgaḥ viṣayeṣvapi parokṣāparokṣavibhāgaḥ sārvajanīnaḥ /
na ca phalamantareṇāyaṃ vibhāgaḥ saṃbhavatīti tadāśrīyate /
tadeva ca phalaṃ kāryabhūtaṃ kāraṇabhūtaṃ vijñānamupakalpayatīti siddhyatyapratyakṣamapi jñānam* ////

athavā jñānakriyādvārako yaḥ kartṛbhūtasyātmanaḥ karmamabhūtasya cārthasya parasparaṃ saṃbandho vyāptṛvyāpyatvalakṣaṇaḥ sa mānasapratyakṣāvagato vijñānaṃ klapayati, nahyāgantukakāraṇamantareṇātmanor'thaṃ prati vyāptṛtvatvamutpattumarhati /

tacca kāraṇaṃ loke jñānaśabdenābhidhīyate /
ye 'pi svaprakāśaṃ saṃvidamātiṣṭhante tairapyayaṃ saṃbandho mānasapratyakṣagamyo 'vaśyamabhyupagamanīyaḥ /
anyathā jñāto mayā ghaṭaḥ iti jñānajñeyasaṃbandho vā na vyavahartuṃ śakyate /
yanmātraṃ hi prakāśitaṃ tanmātrameva vyavahartuṃ śakyate nānyat* ////

ihaca saṃvinmātraṃ svayaṃprakāśitaṃ, artho 'pi tadvaśāt, jñānasaṃbandhastu kena prakāśitaḥ / so 'pi tayaiva saṃvidā prakāśata iti cet / na / tadutpattyavasthāyāṃ saṃbandhasyāniṣpannatvāt / prakāśakatvameva hi saṃvidā viṣayeṇa saṃbandho nānyaḥ, tena jātāyāṃ saṃvidi viṣaye ca prakāśite

niṣpadyamānaḥ saṃbandho na tayā saṃvidā śakyate viṣayīkartum, viramyavyāpārāsaṃbhavāt /
nahi prathamamarthaṃ prakāśya punaḥsaṃbandhaṃ prakāśayitumarhati kṣaṇikatvāt* ////

atha saṃbandho 'pi svayaṃprakāśata iti manyethāḥ, nātra pramāṇamasti / tasmānmānasapratyakṣagamyor'thena sahātmanaḥ saṃbandho jñānaṃ kalpayatīti

ramaṇīyam / asti hi ko 'pi saṃbandhor'thena sahātmano mānasapratyakṣagamyaḥ sarvajanīnaḥ sa jñānasya kalpakaḥ / arthagato vā jñānajanyo 'tiśayaḥ kalpayati jñānam, avaśyamaṅgīkaraṇīyaścāyamatiśayastritayapratibhāsavādibhirapi /

tritayaṃ pratibhāsata iti vadatā jñānajñeyajñātṛṣu triṣvapyanugataṃ prakāśanapadavācyamavaśyamaṅgīkartavyam /
tatra jñānatvaṃ tāvannānugatam- taddhi jñāne eva na jñātṛjñeyayoḥ /
jñeyatvamapi jñeya eva na jñātṛjñānayoḥ /
jñātṛtvaṃ jñānajñeyayoḥ* ////

vyavahāraviṣayatvaṃ prakāśamānatvamitacet, na, saṃvidi vyavahārābhāvādvinaṣṭatvāt / śabdaprayogo vyavahāra iti cet, na, uktadoṣatvāt / tadavaśyaṃ prakāśanabhāsanādiparyāyo dharmaviśeṣastriṣvapyanuvṛtto gotvamiva govyaktiṣvasti / saca dharmo jñātari jñeye ca jñānavaśājjñāyate, jñānasya tu svābhāviko 'gnerivauṣṇyaumiti svaprakāśaṃ jñānam / itarau paraprakāśyāvityāśrayaṇīyam / tannimittaṃ ca viṣayasya viṣayatvam / vyavahārādīnāṃ hi viṣayalakṣaṇatvaṃ prāgeva dūṣitam / ekadeśināṃ tu- vyavahāranibandhanaviṣayatāṅgīkaraṇe rajatavitteḥ śaktikā viṣayaḥ syāt, nacaivamicchanti / tadevavivādasiddher'thagate 'tiśaye tenaiva jñānasyānumānaṃ pūrvoktena vā mānasapratyakṣagamyena saṃbandhena saṃbhavati / atikrāntadivasagatadaśatvādisaṃkhyāvaccāsatorbhūtabhaviṣyatoravidyamānatve 'pi dharmiṇaḥ prakāśanadharmo jāyata iti pramāṇabalādabyupagamyate / ato na pratyakṣatvaṃ saṃvido 'bhyupagantavyam /

punarvijñānavādakhaṇḍanam /

na ca pratītibalādapi pratyakṣatvam- arthāū(?)asasamaye saṃvidaḥ pratibhāsa eva nāsti, natarāmāparokṣyam / evaṃ ca sahopalambhasyaivābhāvāttanniyamo ya uktaḥ sa dūrāpāsta iti pratyuktametat- sahopalambhaniyamādabhedo nīlataddhitayoḥ iti /

yattu paścātsmaraṇasya darśanajjñānamapi prāganubhūtamiti /
tadapyasiddham /
artha eva hi tadā smaryate, tattatsmaraṇācca tadaivārthavyāptirātmano manasāvagamyate, taddhaśācca tadārthe tāvajjñānaṃ kalpayati /
tasya jñānasyendriyādikāraṇābhāvātsmṛtitvaṃ niścitya smṛtikāraṇabhūtaṃ pūrvajñānaṃ tadaiva kalpayatīti nāsya smaraṇam* ////

itaśca na nīlāderjñānātmakatvam, anumānādiṣu viṣayākārāṇāṃ parokṣatvāt, jñānasya ca sarvatra pratyakṣatvābyupagamāt, nahi parokṣāparokṣayorekatvaṃ saṃbhavati /
evamatyantāsadrūpatvenābhimatasya sthāyitvādeḥ sadrūpajñānātmakatvamatyantāṃsaṃbhāvyam /
tathā bhūtānumāneṣu bhūtatvamavabhāsate /
na ca vartamānasya jñānasya bhūtatvamātmā saṃbhavati* ////

bhinnatve 'pi grāhakādgrāhyasya jñānamevātītamuttarasya grāhyaṃ nārtha iti cet, na, pramāṇābhāvāt /

atra cātītaṃ tredhā vikalpya atītaṃ yacca vijñānamityādinā dūṣaṇamityuktam /
uttaramapi tredhaiva vikalpya dvyākāraklapanāyāṃ ca ityādinā dūṣaṇamityuktamiti vivecanīyam /
tasmādidamapi vaibhāṣikamatamayuktameva /
tasmād bāhyārthākāra eva nīlādirna jñānākāraḥ* ////

kathaṃ tarhi svapne, tatrāpi bāhyameva deśakālāntaragatamadṛṣṭodbodhitasaṃskāravaśātsmaryamāṇaṃ nidrā- dūṣitamanaskatayā bhrāntyā saṃnihitadeśakālamiva manyate / vispaṣṭaṃ caitadanantaradivasānubhūtasya svapne vartamānavabhāsadarśanāt, anyatrāpi svapne tathāṅgīkartuṃ yuktam / śiraśchedo 'pyanyatrāvagataḥ svasaṃbandhitayā doṣavaśādavagamyate / sarvatra saṃsargamātramasadevāvabhāsate /

saṃsargiṇastu santa eva /
seyaṃ viparītakhyātirucyate mīmāṃsakaiḥ /
asatkhyātivādinasyaiva śuktikāśakalasyānātmabhūtaivātmatayāvagamyate /
tathā vandhyāsutādiṣvapi vidyamāna eva sutaśabdārtho vandhyānvitatayā tatpadasaṃnidhidoṣādavagamyate //

svīyaviparītakhyātimatopanyāsaḥ /

yattu kaiścidevamādiṣu tadākārāvabhāsamapahnutya bhrāntirityuktaṃ, tatsaṃvidvirodhādevopekṣaṇīyam /
ko hi nāmāṅgulinipīḍitadṛṣṭiścandradvitvaṃ na prakāśata iti brūyāt /
kiñcaikaṃ evāyaṃ candro na dvāvivekaṃ candrasya vispaṣṭamanusaṃdadhānasya cakṣuṣā dvitvabhramo jāyamānaḥ kathaṃ vivekāgrahaṇanimittaḥ syāt /
evamavagatadikkasya digbhramo nāgrahanimittaḥ saṃbhavati* ////

kathaṃ punardvitvasyāvagamaḥ, na smaraṇam /
taddhetvabhāvāt, na grahaṇam, aprāptasya cakṣuṣā grahaṇasaṃbhavāt /
ucyate- deśadvayaṃ netreṇa prāptaṃ candraśca, tayośca saṃsargo doṣavaśādavagamyate, deśadvaye candraṃpratītyadeśagataṃ dvitvaṃ doṣavaśāccandre 'dhyavasyati /
tathā pittavartipītatvaṃ śaṅkhasvarūpaṃ ca cakṣuṣā gṛhṇandoṣavaśātsaṃbandhaṃ budhyata ityavagantavyam* ////

kiñca yadi samyagrajatabodhe tādātmyavabhāsate na śuktirajatavedane tato 'vabhāsyabhedādavabhāsasya vailakṣaṇyaṃ prāgeva bādhakādanusaṃdhātuṃ śaknuyāt / vailakṣaṇyavagamācca na pravarteta / kiñca yadi rajatārthī śukterupādānaṃ kāryatayāvagacchet,

tato 'kāryasya kāryatayā bhānāgadviparītakhyātyāpattiḥ /
atha nāvagacchet, na pravarteta- tatkāryāvagamādhīnatvātpravṛtteḥ* ////

atha kāryatvānavagame 'pi tatkāryāvagatisādṛśyātpravṛttiḥ, tatastatkāryāvagatisādṛśyamapyastīti nivṛttirapi syāt sādṛśyayoraviśeṣāt /
nacāsati kāraṇe kāraṇasadṛśaṃ tatkāryaṃ sādhayitumarhati- māsīṣadhacchuktikārajatakāryamābharaṇam* ////

nanu vrīhikāryamapūrvaṃ nīvāraḥ sādhayanti /
naivam /
vrīhyaṃśā eva tatra kāryaṃ kurvanti, teca vikalāḥ santo 'pyaśaktyavasthāyāṃ tatsādhanatvena yathāśaktiprayogavidhānādavagatā iti nākāraṇāttatsadṛśātkāryotpattiḥ* ////

atha tvakāryānavagatireva pravṛtteḥ kāraṇaṃ, tato bāhyā api vedārthe pravarteran akāryatvānavagamāt / atha tvakāryameva te 'vagaccheyuḥ, tataḥ kāryasyākāryatayāvagamādviparītakhyātirityāstāṃ tāvat / tasmātsvapnādiṣvapi bāhyasyaivānyathābhūtasyaivānyathāvabhāsātsiddhaṃ sarvatra bāhyālambanatvam /

yogācāramatakhaṇḍanam / 59 /

atha svapnapratyayatvātstambhādivijñānamanyathābhūtamityanumīyate, tadasat, tathāsati pratyayatvāviśeṣāttvadīyamapyanumānaṃ mithyā syāt /

mithyātvagrāhiṇo 'numānasyāmithyātve vā tatraiva hetorvyabhicāraḥ /
tasmātsūktaṃ yasya ca duṣṭaṃ karaṇaṃ yatra ca mithyeti pratyayaḥ sa evāsamīcīnaḥ pratyayo nānyaḥ śābhā iti /
tasmādavyabhicārātpratyakṣaṃ na parīkṣitavyam /
iti śūnyavādaḥ //

anumānaparicchedaḥ /

pratyakṣasya satsaṃprayogajanyatvalakṣaṇena lokasiddhenāvyabhicāramuktvā, idānīmanumānāderavyabhicārārthe lokasiddhameva lakṣaṇamāha- anumānaṃ jñātasaṃbandhasyaikadeśadarśanīdekadeśāntare 'saṃnikṛṣṭerthe buddhiḥ śā bhā /
yasya yādṛśasya yena yādṛśena saha sākṣādvā praṇāḍyā vā yādṛśaḥ saṃbandhaḥ saṃyogaḥ samavāya ekārthasamavāyaḥ kāryakāraṇatvamanyo vā dṛṣṭāntadharmiṣu niyato jñātastaṃ tādṛśaṃ sādhyadharmiṣu dṛṣṭavatastasmiṃstādṛśe tādṛśasaṃbandhasaṃbana adhini prabalena pramāṇena tādrūpyatadviparyayābhyāmaparicchinne yā buddhiḥ sānumānam /
yathā dhūmasyānuparatordhvagamanasyāgnisāhityaṃ mahānasādiṣu niyatamupalabdhavataḥ parvate taddarśanādagnijñānam* ////

anumāne prābhākaramatam /

nanu niyamāvadhāraṇādhīnatve kathaṃ tādrūpyeṇāparicchinne pravṛttiḥ, īdṛśo hi niyamaḥ- yatra yatra dhāmastatratatrāgniḥ, yadyadrasavattattadrūpavaditi / evañcedyāvaddhūmamagnisadbhāvo 'vagata eveti nāparicchinnaviṣayatvamanumānasya saṃbhavatīti / ata eva codyādbibhyataḥ kecidasaṃnikṛṣṭagrahaṇaṃ smaraṇābhimānanirāsārthaṃ vyācakṣate gṛhītagrāhitvamevānumānasya svīkurvāṇaḥ /

tathāpi nāprāmāṇyam /
nahyagrahītagrahaṇaṃ pramāṇalakṣaṇam /
anubhūtirhi tallakṣaṇam /
anumānaṃ ca gṛhītagrāhitve 'pi pratyutpannaliṅgakāraṇajanyatvena saṃskāramātrajanyatvābhāvādanubhūtireveti yuktamasya prāmāṇyam* ////

atha smṛtipramoṣaḥ kasmānnāśrīyate, pratyutpannakāraṇasadbhāvāt, saṃskāratiriktakāraṇasadbhāvena hi idaṃ rajatam, ityatrānubhavarūpasyāpi rajatajñānasya balātsmṛtitvamāśritya pramoṣo 'ṅgīkṛtaḥ /

atratu liṅgasyānubhavakāraṇasya sadbhālādayuktaṃ pratītisiddhasyānubhavarūpasyāpahnavena smṛtipramoṣāṅgīkaraṇamiti /
so 'yameṣāmakāraṇakastrāsaḥ /
tathāhi- yadi yāvadvyāpyavyāpakasadbhāvo 'vagataḥ syāttato gṛhītagrāhitvamāśaṅkyetāpi, natvevamasti, mahānasādiṣveva hi dṛṣṭāntadharmiṣu prāganumānāddhūmasyāgnisāhityamavagataṃ na sarvatra, pramāṇasaṃbhavāt /
yathācāsaṃbhavastathā nyāyaratnamālāyāmeva prapañcitam* ////

dṛṣṭāntadharmiṣveva bahuśo 'gnisāhityamupalabdhavato 'nagnau ca kvacidapi prayatnenānviṣyamāṇe dhūmadṛṣṭavataḥ sādhyadharmiṣvagnimattājñānamutpadyate /
āha ca- sāhitye mitadeśatvātprasiddhe vahnidhūmayoḥ //

vyatirekasya cādṛṣṭergamakatvaṃ prakalpyate iti / mamatvadṛṣṭimātreṇa gamakaḥ sahācāriṇaḥ ithi ca /

tataścānumitsatā na sarveṣāṃ dhūmavatāmagnimattāvagantavyā /
nāpi sarvatrānagnau dhūmasyābhāvaḥ /
bhūyo 'gnisāhityaṃ vyabhicārādarśanamityetāvadevānumānārthibhirabhyarthanīyaṃ nādhikaṃ kiñcit /
yattvidaṃ yatra yatra dhūmastatratatrāgniriti jñānaṃ tadanumānameveti tatraivoktam //

gṛhītagrāhitvakhaṇḍanam /

nanvevamapyanenaiva sāmānyānumānena sarvadhūmavatāmagnimattāvagateti yatpunaḥ parvatādideśaviśeṣeṣu dhūmadarśanādagnyanumānaṃ tasya gṛhītagrāhitvaṃ tadavasthameva syāt / maivam / sāmānyaviśeṣabhedāt / sāmānyena hi dhūmavatāmagnimattāvagatā, parvatādestu deśaviśeṣasya svarūpamapi prāgamavagataṃ, natarāmagnimattvam / yastvavagatameveti manyate, tena parvatasvarūpameva tāvadaprāptaṃ parvatasamīpasthaiḥ kena pramāṇenāvagatamiti vaktavyam, napratyakṣeṇa, nānyena pramāṇena /

nacānavagataparvatastasyāgnimattāmavadhārayitumalam /
yadi cedānīntanaṃ parvatasyāgnimattvaṃ prāgevāvagataṃ syāt tato 'gnyarthī vinaiva dhūmadarśanenāgnaye parvatamārohet /
nahyagnyarthino 'vagategnau dhūmadarśanenārthaḥ kaścit* ////

kiñca dhūnopalakṣitasya parvatādideśaviśeṣasyāgnisaṃbandho 'vagata iti vadatā dhūmasaṃbandho 'pyavagata iti vaktavyam /
nahyajñātasaṃbandhamupalakṣyamupalakṣayituṃ kṣaṇam* ////

atha deśamātrasya dhūmenopalakṣaṇaṃ na deśaviśeṣasya, tato 'gnimattvamapi tanmātrasyāvagataṃ na deśaviśeṣasya, ato liṅgaliṅginoraviśeṣāt liṅgasyaiva deśakālātireko na liṅginaḥ iti pralāpamātram /
api ca yatrāgnīndhanasaṃyogastatra dhūma ityanena dhūmo 'pyavagata eveti na kiñcidapyavagantavyamavaśiṣyate dhūmajñānenetyalaṃ bālajalpitena* ////

yadi cāvagatamevānumānenāvagamyate tataḥ smaraṇameva pramuṣitatadbhāvamanumānajñānaṃ syāt / naca pratyutpannakāraṇajatvādasmṛtitvam, saṃskāraścodbodhitaḥ smṛtiṃ janayatītyavivādam, smṛteśca pramoṣaḥ śuktikārajatādivedaneṣu kḷpta eva / tadevaṃ kḷptenaiva

mārgeṇa dhūmādagnijñānotpattau konāmākḷptam liṅgasya liṅgajñānahetutvaṃ kalpayet / klapanāyāṃ vā śuktāvapi rajatavedanasyānubhavarūpatvāttadupapattaye doṣasyaivānubhavahetutvaṃ kalpanīyam / nanvagniviśeṣasyāgṛhītasaṃbandhasyaimananumeyatvātsāmānyamevānumeyaṃ tacca prāgavagatameveti kathamagṛhītagrāhitvam /

yathāhuḥ- viśeṣe 'nugamābhāvaḥ sāmānye siddhasādhyatā /
anumābhaṅgapaṅke 'sminnimagnā vādidantinaḥ iti /
naiṣa doṣaḥ /
avagatasyāpi sāmānyasya deśāntarakālāntarasaṃbandhasyāgṛhītasyagrahaṇādupapannaṃ prameyatvam* ////

idañcāparamekadeśinā vaktavyaṃ- kena pramāṇena dhūmadarśanasyāgnijñānahetutvamavagamyata iti / tadānantaryāditicet / na / tasya saṃskāradvāreṇāpyupapatteḥ / anubhavarūpatvamanupapannamiticet / na /

smaraṇasyāpi tatparāmarśapramoṣeṇānubhavābhimānopapatteḥ /
vastuto 'nubhavatvaṃ tvasiddhameva pramāṇābhāvāt /
nahyagnijñānasyānubhavatve pratyakṣamanyadvā pramāṇamasti /
asti tu smṛtipramoṣatve* ////

atha smṛtipramoṣasyāpyabādhadarśanāt /
maṇiprabhādarśino maṇibuddhistāvadatsmṛtipramoṣa eva, anyathā viparītakhyātiprasaṅgāt /
atha ca pravṛttasya maṇilābhānna bādhakamasti, tasmātsmṛtirevānumānamityapramāṇyāpattiḥ* ////

kathaṃ ca gṛhītagrāhitvamanumāsya, atyantāparidṛṣṭe deśe kāle cāgniranumīyate sa kena pramāṇena prāgavagataḥ /

na pratyakṣeṇa /
tasya vidyamānopalambhanatvāt /
nacānyena kenacit /
kiñcāgnidhūmayormithaḥ saṃbandho deśakālānavacchinnaḥ pratyakṣeṇāvagata ityetāvadeva bhavānbravīti, nacaitāvatā deśāntarakālāntarasaṃbandho 'gneravagato bhavati, tasmādagṛhītagrāhyevānumānam* ////

kimatrāgṛhītam, agnisāmānyaṃ tāvadgṛhītameva, parvato 'pi pratyakṣeṇāvagataḥ, agniviśiṣṭastu parvato na kenāpyavagata iti so 'numeyo bhaviṣyati / tatra ca prāptāprāptavivekena saṃbandhamātraṃ prameyamavaśiṣyate / yathā dadhnā juhotīti viśiṣṭaviṣayo 'pi vidhirviśeṣaṇaparo bhavati tathehāpi, viśiṣṭaviṣayamevānumānam, viśeṣaṇaviśeṣyayostu prāptatvāt yajuryuktaṃ rathamadhvaryave dadātītivatsaṃbandhaviṣayaṃ bhavatīti /

anumānāvayavanirūpaṇam /

yastu pratipannamarthaṃ paramanumānena pratipādayiṣati tena sādhanaṃ prayoktavyam /
yena vākyena yasyānumānabuddhirutpadyate /
- tacca keciddvayamanye vayaṃ trayam /
udāharaṇaparyantaṃ yadvodāharaṇādikam* ////

akṣapādīyastāvat- pratijñāhetūdāharaṇopanayananigamanaiḥ pañcāvayavaṃ sādhanaṃ manyante /
anityaḥ śabda iti pratijñā, kṛtakatvāditi hetuḥ yatkṛtakaṃ tadanityaṃ dṛṣṭaṃ yathā ghaṭādītyujāharaṇam, kṛtakaśca śabda ityupanayaḥ, tasmādanitya iti nigamanam* ////

ayaṃ tvativistaro gatārthakha iti manvānaḥ saugatā dvyāyavamudāharaṇopanayātmakaṃ manyante /
smaryamāṇaniyamaṃ hi liṅgaṃ sādhyadharmiṇyanusaṃdhānasya svayameva liṅgabuddhirutpadyate /
tena yatkṛtakaṃ tadanityamiti kṛtakatvasyānityatvena vyāptiniyamaṃ smārayitvā kṛtakaśca śabda ityupanayamātre kṛte śabdasyānityatvamavagamyata eveti kṛtamavayavāntaraiḥ* ////

evaṃ tvatyantasākāṅkṣameva vākyaṃ kleśagamyārthaṃ bhavatīti tryavayavameva yuktam- anityaḥ śabdaḥ kṛtakatvāt yatkṛtakaṃ tadanityaṃ yathā ghaṭādītyevamudāharaṇāntaṃ sādhanaṃ sarvatra vārtikakāraḥ prayuṅkte / athavā yatkṛtakaṃ tadanityaṃ yathā ghaṭādi, kṛtakaśca śabdastasmādinityaḥ- ityudāharaṇaprabhṛti prayoktavyam / evamapyanyūnādhikameva sādhanam / tathā ca yatkarma tatphalavat homo 'pi karma tenāpi tatphalavatā bhavitavyamityeva sarvatra

bhāṣyakāraḥ prayuṅkte / pratijñādoṣāḥ pratyakṣavirodhādayo 'prasiddhaviśeṣaṇatvādayaśca vārtike prapañcitāḥ /

hetvābhāsanirūpaṇam /

asiddhiḥ, anaikāntikatvaṃ, bādhakatvaṃ, ceti trayo hetudoṣāḥ pañcadhā- buddho dharmādharmavedī sarvajñatvāditi svarūpāsiddhiḥ, nahi sarvajñatvasvarūpaṃ kvacidasti? / vahniradāhakaḥ śītatvāditi saṃbandhāsiddhiḥ, śaityasya

vahnisaṃbandhābhāvāt2* ////

nanvevaṃ samudravṛddhau candrodayasya hetutvaṃ na syāt, udayasya samudrasaṃbandhābhāvāt, ekakālasaṃbandhādubhayoradoṣaḥ / yadā tarhi candrasya nabhomadhye sthitiṃ dṛṣṭvā pañcadaśanāḍikātikrāntā samudravṛddhiranumīyate tadā kathaṃ, tatrāpi paramparāsaṃbandhādubhayoradoṣaḥ / nahi sākṣātsaṃbandha eva sarvatrāśrīyate, yaddhi yena sākṣātpraṇāḍyā vā kenāpi saṃbandhena niyataṃ tattasya tathaivānumāpakaṃ bhavatīti darśitamevaitat /

tena yādṛśaḥ saṃbandho hetorvādinā darśitastadasiddhau doṣo bhavati nānyathā /
gośabdaḥ sāsnādimadvacano gośabdatvāditi vyatirekāsiddhiḥ /
nahi dharmivyatirekeṇa gośabdatvaṃ nāma kiñcidasti3 /
nityamākāśamanavayavadravyāditi vyaptyasiddhiḥ mūrtatvasyākāśe vyaptyabhāvāditi5* ////

anaikantikatvaṃ dvividham- savyabhicāraṃ sapratisādhanaṃ ca /
nityaḥ śabdo mūrtatvāditi karmādiṣvanityeṣvapyamūrtatvasya saṃbhavādvyabhicāryamūrtatvam /
apratyakṣo vāyurdravyatve satyarūpatvāt pratyakṣo vāyurmahattve sati sparśavattvāditi saṃpratisādhanatvādubhayamapyanirṇāyakaṃ saṃdhayahetuḥ, agṛhyamāṇabalābalatvādubhayoḥ* ////

kaścittvāha- na viruddhārthaṃ hetudvayaṃ tulyabalamekatra saṃbhavati, tadbhāve vastuni nityaṃsaśayāpatteḥ /
dravyatve satyarūpatvasyāparokṣāvabhāsīvirodhādapratyakṣatvamanumāpayitumasāmathryāddaurbalyam /
spārśanānumānaṃ tvaviruddhaṃ balavaditi na dvayostulyabalavattvaṃ, ato nāsti sapratisādhano heturiti /
sa vaktavyaḥ- savyabhācāro 'pi tarhi na saṃśayahetuḥ syānnityasaṃśayāpattiprasaṅgādeva* ////

satyapi tasya saṃśayahetutve pramāṇāntareṇa nirṇayasaṃbhavānna nityasaṃśayāpattiriti cet, tarhīhāpi pramāṇāntareṇa nirṇayasaṃbhavādadoṣaḥ /
tathāsati yatpramāṇāntaraviruddhaṃ tasya durbalatvāditarasya balīyastvādatulyabalatvamitacet, kena coktamubhayaṃ tulyabalamiti, kintvagṛhyamāṇabalābalatvamātram* ////

tathāhi- yaḥ sthāṇutvaṃ puruṣatvaṃ vā nāvadhārayati tasyordhvatvaṃ saṃśayaheturbhavati, nirṇīte tvanyatarasminrūpe saṃśayo nivartate /

tathā yo vāyoraparokṣāvabhāsaṃ nāvadhāritavān tasya pṛthivyādiṣu pratyakṣatvavyāptaṃ sparśavattvaṃ vyomādiṣu cāpratyakṣatvavyāptamarupatvaṃ vāyāvupalabhamānasya bhavatyeva saṃśayaḥ /
satu pramāṇāntareṇa nirṇaye sati nivartata ityāstāṃ tāvat /
tasmātsapratisādhanamapi savyabhicāravatsaṃśayahetuḥ /
tathā ca bhāṣyakāraḥ yatkarma tatphalavat homo 'pi karma tenāpi phalavatā bhavitavyamityasya- uparate karmaṇi dravyāṇāṃ tatsaṃyogānāṃ ca dravyāntaraṃ phalaṃ dṛṣṭamiti dravyamapi phalavatsyāt iti pratisādhanaṃ bruvansapratisādhanatvamapi dūṣaṇamiti darśayati, tasmātso 'pi saṃśayahetuḥ* ////

asādharaṇaṃ tu gandhavatvaṃ pṛthivyāṃ dṛṣṭaṃ na kvacidapi buddhimādadhātīti na saṃśayahetuḥ /
sādhāraṇaṃ hi dvayoḥ sādhyatadabhāvayordṛṣṭatvādubhayatrāpyanavasthayā buddhimādadhatsaṃśayaheturiti yuktam /
tathā viruddhārthavyāptamapi hetudvayamekatra dṛśyamānaṃ svavyāpakamekasmindharmiṇyupasaṃharadekasya viruddhobhayarūpadharmatvāsaṃbhavātsaṃśayaṃ janayati /
nacaivaṃ bhāvo 'sādhāraṇasya saṃbhavatīti nāyaṃ saṃśayahetuḥ* ////

tathā bādhako nāma hetvābhāso yo viruddha iti tārkikairabhidhīyate / saca ṣaḍvidhi iti kecit, dharmadharmyubhayeṣāṃ svarūpasya viśeṣasya ca bādhāt /

catudhati kecit /

ubhayabādhasya dharmadharmibādhāntargatatvāt /
ekadhetyapare- sarvadhā samīhitadharmaviparyayasādhanatvāt, idameva ca yuktam, avāntarabhedasyānupayogāt /
yadyavaśyamavāntarabhedo vaktavyastarhi dvaividhyameva vaktavyam- dharmasvarūpabādhanaṃ ceti /
nahi dharmitadviśeṣabādhakatvaṃ nāma hetordūṣaṇaṃ saṃbhavatīti svayameva vārtikakāreṇa- dharmisvarūpabādhena viruddho yo 'bhidhīyata ityādinā darśitam* ////

tathā hi dravyātiriktaḥ samāvāya iha pratyayahetutvātsaṃyogavaditi atreha pratyayahetutvasamavāyatvena bhedena ca vyāptaṃ saṃyoge dṛṣṭam, samavāyasyāsamavāyatvaṃ bhedaṃ cāpādayat samavāyadharmisvarūpaṃ tadviśeṣaṇaṃ caikatvaṃ bādhata ityudāhṛtam /
tadayuktam /
iha pratyayahetutvaṃ hi samavāye dharmiṇi dṛṣṭaṃ na vā, yadyadṛṣṭaṃ tato 'siddhatvānna kasyacidapi sādhakaṃ bādhakaṃ vā bhavati, yadi dṛṣṭaṃ tatkathaṃ tatraiva dṛśyamānaṃ tasyaiva bādhanaṃ kuryāt, virodhe hi sati bādheta, nacataddharmatayā dṛśyamānasya kathañcidapi tena virodhaḥ saṃbhavati //

samavāyatvabādhe praśnaḥ /

nanu samavāyatvaṃ bādhata ityuktam / yadi samavāyatvaṃ nāma samavāyadharmiṇo 'tiriktaṃ tadbādhe 'pi na dharmisvarūpaṃ bādhitaṃ syāt / atha dharmyeva tanna tasya bādhakaṃ saṃbhavatītyuktam / tasmānna dharmisvarūpabādhanaṃ nāma hetudoṣaḥ kvacitsaṃbhavati bādho natvetaddūṣaṇam /

yadi khalviha pratyayahetutvaṃ samavāyasyaikatvaṃ virundhyāt tato dravyātirekaṃ sādhayataḥ kiṃ hīyate /
na hi dravyātirekasādhanakṛtamekatvasādhanaṃ, yatastasya dūṣaṇatvena saṃbhāvyeta /
tasmāddharmasvarūpasya tadviśeṣasya ca bādhanāddvividhameva bādhakam /
tatra nityaḥ śabdaḥ kṛtakatvāditi kṛtakatvamanityatvena vyāptatvānnityasvarūpameva bādhate* ////

yastu- svarūpameva śabdānāmabhidheyaṃ nārthāntaramityetamarthaṃ pratipipādayiṣustatsiddhyarthamevaṃ prayuṅkte- agṛhītasaṃbandhāvastho 'pi śabdaḥ svābhidheyamarthaṃ pratipādayati vibhaktimattvāt gṛhītasaṃbandhavaditi, tasya dharmaviśeṣaviparyayasādhano hetuḥ, paścāddhi saṃbandhagrahaṇādasvarūpapratipādanaṃ

dṛṣṭamiti tadvadeva prāgasvarūpārthatvaṃ tenāva hetunā prasajyeta, svarūpapratipādane ca bādhiter'thapratipādanamapi taddharmasvarūpaṃ bādhitameva /
nahi prāk saṃbandhagrahādarthāntarapratipattiḥ śakyate vaktuṃ pratītivirodhādeva* ////

sarvatra yo heturyādṛgviśeṣaviśeṣṭena sādhyena dṛṣṭāntadharmiṣu niyataḥ sa tādṛgviśeṣaviśiṣṭasya sādhyasya dharmiṇi pramāṇāntaravirodhātsādhanāsamabhavena viparītaṃ viśeṣaṃ niyamabalātsvayameva bādhamāno nirviśeṣasya ca sādhyasyāsaṃbhavātsādhyameva na sādhayati /
yathā śarīricetanakartṛkatvena ghaṭādiṣu vyāptamutpattimattvaṃ dehāṅkurādīnāṃ cetanakartṛkatvasādhanāyocyamānaṃ śarīriṇaścetanasyānupalabdhivirodhena sādhayitumaśakyatvādaśarīrasya tenaiva hetunā ghaṭādivannivāraṇādvidhādvayaśūnyasya cetanasyāsaṃbhavāccetanakartṛkatvamevāṅkurādīnāṃ na sādhayati /
tena dharmaviśeṣavirodho hetoḥ sādhyasiddhimeva niruṇaddhīti bhavati dūṣaṇam /
dharmiviśeṣavirodhastu sādhyāvirodhitvānna dūṣaṇaṃ, pratyuta siddhāntāntaradūṣaṇatvātprativādina eva nigrahasthānatvāddūṣaṇaṃ tadbhavati na vādinaḥ* ////

yastu dṛṣṭāntaparidṛṣṭasādhyaviśeṣavirodhasaṃbhave 'pi tadrahitaṃ sādhyamātraṃ hetuḥ sādhayatyeva, tacca viśeṣāntaramākṣipya siddhyatīti vadati, tasya- uṣṇāgniniyatastṛṇādivikāro hime dṛśyamānaḥ śaityapratyakṣavirodhādauṣṇyasaṃbhave 'pyanuṣṇamevāgniṃ sādhayet, tasmāddharmiviśeṣaviparyayasādhanatvaṃ hetoradūṣaṇameva /

anumāne dṛṣṭāntanirūpaṇam /

udāharaṇaṃ dvividham- sādharmyodāharaṇaṃ, vaidharmyodāharaṇaṃ ca / sādharmyaṃ- liṅgamuddiśya liṅgena upādānam- yo yo dhīmavān mahānasādiḥ sa sarvo 'gnimān dṛṣṭa iti, samyagukte ca sādharmyena na vaidharmyaṃ vaktavyaṃ gatārthatvāt / yadā vaktavyamāpatati tadā liṅgyabhāvamuddiśya liṅgābhāvopādānam- yatrāgnirnāsti tatra dhūmo 'pi nāsti yathā toyādiṣviti /

yata bhāvena bhāvaḥ sādhyate tatraiva vidhirūpaṃ sādharmyaṃ tatpratiṣedharūpaṃ ca vaidharmyam /
yatra tu medhābhāvādinā vṛṣṭyādyabhāvaḥ sādhyate tatra sādharmyameva pratiṣedharūpaṃ yathā- yadā yatra meghotpattirnāsti tadā tatra vṛṣṭirnāstīti /
vaidharmye tu vidhirūpam- yatra vṛṣṭirasti tatra meghotpattirastīti /
tena yadbhikṣuṇoktaṃ- prasajyapratiṣedhātmakameva iti tadanādaraṇīyam* ////

sādharmyābhāsāśca sādhyavikalatvādayaḥ, vaidharmyābhāsāśca sādhyābhāvavaikalyādayo vārtika eva draṣyavyā iti //

anumāne prābhākarānuvādaḥ //

tattu dvividhamiti dṛṣṭasvalakṣaṇaviṣayamevānumānamiti manvānānnirākartumadṛṣṭasvalakṣaṇaviṣayamapyanumānaṃ kriyādiviṣayamastīti darśayituṃ dvaividhyābhidhānam /
nahi kriyā svalakṣaṇaṃ pratyakṣeṇa kadācidgṛhyate pūrvottaradeśasaṃyogavibhāgamātrasya pratyakṣeṇa grahaṇam, yābhyāmevāgantukābhyāmāgantukaṃ kāraṇamanumīyate, tacca kriyetyucyate* ////

nanu dravyameva kāraṇaṃ syāt, na / tasya prāgapi sadbhāvāt / nanu kṣaṇāntare 'nyaddravyaṃ sarvasaṃskārāṇāṃ kṣaṇikatvāt, sādṛśyāttu pratyabhijñānam / tadyadā samānadeśe pūrvapūrvamuttarottaramārabhate tadā tiṣṭhatīti lakṣyate / yadā tvanantaradeśe pūrvapūrvamuttarottaramarabhate tadā gacchatīti lakṣyate / dīpagamanavacchāyāgamanavacca sadṛśāparāparakṣaṇānāmuttarottaradeśaprārabdhānāṃ gamanābhāsanimittatvātkṛtaṃ kriyayā / kiñcānutpannasya kṣaṇasya kriyāśrayatvāyogāt, utpannasya ca vināśagrastatvātkathaṃ kriyārambhakatvam / yathāhuḥ- kṣaṇikāḥ sarvasaṃskārā asthirāṇāṃ kutaḥ kriyā iti / tadidaṃ śabdādhikaraṇe nirākariṣyāmaḥ / tataḥ sthiratve sati tanmātreṇānupapatteḥ kriyānumānaṃ yuktamiti /

na yuktam /
kāryaṃ hi kāraṇamātramapekṣate tacceha dṛṣṭamevāsti /
prayatnaviśeṣānantaraṃ hi śarīre deśasaṃyogavibhāgākhyaṃ phalamutpadyamānamupalabhyate tataḥ sa eva nimittam /
tadvadātmaśarīrasaṃyogaścāsamavāyiśarīraṃ ca samavāyīti kimatrādṛṣṭakāraṇānumānena //

paramukhena prābhākarakhaṇḍanam /

nanvasamavāyikāraṇabhūtasya saṃyogasya svāśraye svāśrayasamavete vā kāryaṃ nānyatra, tantusaṃyogānāmiva svāśrayeṣu tantuṣu paṭaḥ, tantuturīsaṃyogasya vā paṭaturīyasaṃyogaḥ / prayatnavadātmasaṃyogastvanevaṃvidhe vyomni kathaṃ saṃyogamārabhate / ataḥ kāraṇāntaraṃ kalpanīyamiticet / na /

tantusaṃyogānnodanākhyādyugapadeva paṭasya bahutantuvyāpitatvāt, saṃyogānāṃ ca dvayordvayoreva vṛtteḥ /
kiñca śarajyāsaṃyogānnodanākhyādyugapadeva śare śarāvayaveṣu ca sarveṣvantarbahirvirtiṣu bahūnikarmāṇyutpadyate, tatra yeṣāmavayavānāṃ jyosaṃyogo nāsti teṣvāśrayeṣu svāśrayāsamaveteṣu ca jyāsaṃyogaḥ karmārabhata iti vyabhicāraḥ /
nahi te saṃyogāśrayībhūte śare samavetāḥ śarasyaiva teṣu samavāyāt* ////

kiṃ ca prayatnavagātmasaṃyogānantaraṃ yugapadeva haste prayatnavadātmasaṃyukte tatsaṃyuktecāṅgade 'aṅgulīyake ca tallagne maṇau ca karmotpadyate, athaivamādiṣu na codanāt na prayatnavadātmasaṃyogācca tadanantare / tathātmasaṃyogāddhaste, tatsaṃyogādaṅgade, tatsaṃyogānmaṇāvapīti / evaṃ tarhyatrāpi śakyate vaktum /

prayatnavadātmasaṃyuktaśarīrākāśasaṃyogāccharīrākāśadeśavibhāgastatsaṃyogācca tadanantaradeśasaṃyoga iti dṛṣṭenaiva saṃyogena saṃyogavibhāgasiddherna karmakalpanāvakalpate* ////

kiñca na saṃyogasyaivāyaṃ dharmaḥ, sarvāṇyevāsamavāyikāraṇāni svāśraye svāśrayamavete vā kāryamārabhate nānyatra /

tataśca karmāpyasamavāyikāraṇatvenānumīyamānaṃ viyati vihaṅgame cobhayatrānumīyeta /
na hi vihagakarmaṇā viyati kāryaṃ saṃbhavati, tataśca viyatyapi calatīti buddhiḥ syāt, ato nānumeyaṃ karma /
kimidānīṃ nāstyeva kriyātatvam /
asti pratyakṣāvagamāt* ////

nanu saṃyogavibhāgāgiriktaṃ na kiñcidatra / dṛśyate hi sarpati sarpe bhūmeḥ sarpasya ca dvayormithaḥ saṃyogavibhāgāviśeṣe 'pi sarpameva calatīti buddhirālambatela na bhūmim / ato 'syā buddherālambanamasti sarpe calanaṃ nāma tatvam / tadbhāvābhāvābhyāṃ sarpabhūmyoścalatīti buddherbhāvāvityaṅgīkāryam / naceyamānumānikī saṃbhavatītyuktam, tasmānnaivamabhiprāyamidaṃ bhāṣyaṃ, kintu viśeṣaviṣayaṃ sāmānyaviṣayaṃ siddhasādhyatā iti, te 'nena nirākriyante / ubhayorapi viśeṣatvopapatteḥ / yatra viśeṣasyaivānugamastatra viśeṣaviṣayatvaṃ, sāmānyānugametu sāmānyaviṣayatvam / na ca siddhasādhyatvaṃ deśāntarakālāntarasebandhasyāgṛhītasya grahaṇāditi prāgeva varṇitam ityanumānavādaḥ /

śāstraṃ śabdavijñānādasaṃnikṛṣṭer'the tacchābdaṃ nāma pramāṇam / tallokasiddhatvānna parīkṣitavyam / tacca dvavidhaṃ pauruṣeyamapauruṣeyaṃ ceti / tatra pauruṣeyamāptavākyam / apauruṣeyaṃ ca vedavākyam / ubhayamapyanāptapraṇītatvadoṣavirahātsvataśca śabdasyāduṣṭatvātpramāṇam / tacca punardvividham- siddhārthe vidhāyakañceti dvividham- upadeśakamatideśakaṃ ca / itthamidaṃ kartavyamityupadeśaḥ / yathā loke- dadhighṛtasūpaśālyādibhirdevadatto bhojayitavyā iti / vedepi- prayājāvaghātādiprakāreṇa darśapūrṇamāsābhyāṃ svargaṃ kuryāditi tadvadidaṃ kartavyamityatideśaḥ / yathā- loke devadattavadyayajñadatto bhojayitavyā iti / vedepi- sauryeṇa kuryādyathāgneyeneti / śabdāntarādibhiḥ śrutiliṅgādibhiḥ śrutyarthādibhiśca vicitro 'yamupadeśo bhedaviniyogakramānavabodhayati / vacanānāmadheyacodanāliṅgaiścātideśoṣa'nyatra vihitasyanānāpadārthaviśaṣṭasya prakārasya tatpratipādakasya vā śāstrasya vidhyantāparanāmadheyasyāntena saṃbandhaṃ vikāraṃ bādhaṃ vā bodhayatītyūhanīyam / asaṃnikṛṣṭagrahaṇaṃ ca pūrvavattāddrūpyaparyayaparicchedanirāsārthamā / etadeśināṃ tu tadanarthakameva syāt / viparītaparicchinne tāvannāstyeva śabdājjñānam / yadi syāt puruṣadoṣāṇāṃ śabde saṃkrāntyanabhyupagamāt svābhāvikameva śabdasyāprāmāṇyaṃ syāditi vedāprāmāṇyaṃ syāt / yadi paraṃ tadrūpaparicchinnaviṣayasyānuvādasya nirāsaḥ syāt / taccāyuktam /

tasyāpi śāstratvāt /
nahi tasyāpyaprāmāṇyam /
anubhūtitvāt /
pratyakṣādyantarbhāvābhāvācca śāstratvamevetyāstāṃ tāvat //

aulukyamatānuvādaḥ /

idaṃ ca asyedaṃ kāraṇaṃ saṃbadhyekārthasamavāyivirodhi ceti laiṅgikamityunumānalakṣaṇamabhidhāya etenaiva śābdaṃ vyākhyātam iti kāśyapīyāḥ pratyakṣānumānaṃ ca dve eva pramāṇe iti bruvāṇaḥ saugatāścānumānādabhinnamiti manyante / tatra yattāvatpadārthajñānaṃ tadavagatārthaviṣayatvātpramāṇameva na bhavatīti kiṃ tasya bhedābhedaparīkṣayā / yattu vākyārthajñānaṃ tadagṛhītasaṃbandhaireva padārthairupajāyamānaṃ nānumānaśaṅkāmarhati / nahi sarvairvākyārthaviśeṣaiḥ saṃbandhagrahaṇamasti / naca saṃbhavatyanantaiḥ saṃbandhagrahaṇam / atyantāpūrvo 'pi vākyārthaviśeṣaḥ padārthairavagamyate dūradeśavārtāsviti sarvajanīnametat /

yattvāptavākyatvādavisaṃvādānumānaṃ tadvākyārthāvagamottarakālatvānna tasyānumānatvamāpādayati / vākyaśravaṇānantarameva hyāptānāprajñānānapekṣaireva padārthairvākyārtho 'vagamyate / atyāntādṛṣṭapuruṣapraṇīte 'pi vākye 'vagate tu vākyārthe satyāsatyatvasaṃśaye praṇeturāptatvāvagame sati satyatvamanumīyamānaṃ na vākyārthāvagaterāptatvāvadhāraṇānapekṣajanmano 'numānatvamāpādayati / tasmātpramāṇāntarameva loke śābdamityapauruṣeyasyāpi vedasya siddhaṃ prāmāṇyam / ekadeśināṃ tu lokavacasāmanumānatvamaṅgīkurvatāṃ yathā vedaprāmāṇyaṃ na siddhyatitathoktam / iti śabdapramāṇavādaḥ /

athopamānaparicchedaḥ /

upamānamapi sādṛśyamasaṃnikṛṣṭer'the buddhimutpādayati / yathā gavayadarśanaṃ gosmaraṇasya pūrvadṛṣṭe smaryamāṇer'the dṛśyamānārthasādṛśyajñānamupamānam / yā sāvasmābhirnagare dṛṣṭvā gauḥ sānena gamayena sadṛśīti / kiṃ punaḥ sādṛśyam / arthāntarayogibhiḥ saṃbandhisāmānyairarthāntarasya tādṛśayogaḥ sādṛśyam / yathā gojātiyogibhiḥ karmādyavayavasāmānyairgavayajāteryogo gavayasya gosādṛśyaṃ gavayasaṃyogibhiśca goryogastatsādṛśyam / ata eva ca sāmānyayogātiriktamanyadeva tatvaṃ sādṛśyaṃ teṣāṃ prakarṣāprakarṣabhedaḥ kiṃnimitta iti cintanīyam / na ca tattvāntaratve pramāṇamapi kiñcidastītyāstāṃ tāvat / nacedamupamānaṃ pratyakṣāntargatam / anindriyasaṃnikṛṣṭatvānnagarasthasya goḥ / nacānumānamagṛhītasaṃbandhasyāpyupajāyamānatvāt / evaṃ kilānumīyeta

gaurgavayasadṛśo gavayasādṛśyapratiyogi tattatsadṛśaṃ dṛṣṭaṃ yugapanna dṛṣṭavānekameva tu gāmupalabhya nagare vane gavayaṃ paśyati so 'pi gāṃ gavayasādṛśyaviśiṣṭāmupaminotyeva tasmānnānumānam /
śābdatvaṃ tu na śaṅkyameva /
ataḥ pramāṇāntaram, prasiddhatvācca na parīkṣitavyam /
ityupamānavādaḥ //

arthāpattinirūpaṇam /

arthāpattiriti dṛṣṭaḥ vār'tho 'nyathā nopapadyata ityarthakalpanā / yathā jīvato devadattasya gṛhābhāvadarśanena bahirbhāvasyādṛṣṭasya parikalpanā / pramitasyārthāntareṇa vinānupapannādupapādakalpanā sā arthāpattiḥ, anumānameva tarhi, tatrāpi vahnimantareṇānupapannāddhūmāhniḥ kalpyate / syādevam / yadyanupapannaṃ gamakaṃ syāt / iha tu yannopapadyate tadeva gamyam / gṛhābhāvena hi vinābahirbhāvo nopapadyate / kimidānīmupapādakādanupapanne buddhirarthāpattiḥ / ko doṣaḥ / na khalu kaściddoṣaḥ / kiṃ tvasau naivāsti /

na hyupapādakadarśanādanupapannārthe buddhirbhavati /
yadi syāt, vṛkṣatvadarśanācchiṃśapātvaṃ kalpyeta /
vṛkṣatvena vinā śiṃśapātvasyānupapatteḥ /
tasmādanupapannameva gamakaṃ nopapādakam* ////

athocyate / nāvinābhāvenānupapattirityucyate kiṃ tu saṃśayāpattiḥ / yasya hi jīvanaṃ gṛhasaṃbandhyeva prāyaśo 'vagataṃ tasya gṛhābhāve dṛṣṭe jīvanaṃ sāṃśayikaṃ bhavadbahirbhāvakalpanayā samādhīyate / tataśca prāgbahirbhāvakalpanāyā jīvanasya saṃdigdhatvānna liṅgatvam / na hi sandigdhaṃ liṅgaṃ bhavati / jīvanarahitañca gṛhābhāvamātraṃ mṛte 'pi sadbhāvādanaikāntikaṃ na bahirbhāvamanumāpayitumalam /

ato 'numānāsaṃbhavātpramāṇāntaramevedam /
yathā cānumāne niścitaṃ gamakam /
evamarthāpattau sandigdhaṃ gamakamiti darśanahalādabhyupagamyate /
saṃśayaścātra pūrvadṛṣṭarūpavisaṃvādāt //

arthāpattisamādhānam /

tadidamasaṃbaddham / na hi saṃdigdhe jīvane bahirbhāvaḥ śakyate kalpayitum / kathaṃ hi jīvati vā mṛto devadattaḥ iti saṃdihānastasya bahirbhāvaṃ kalpayet / na hi bhāvābhāvasaṃśayasya

bahirbhāvakalpanayāpanodaḥ saṃbhavati / sarvatra hi saṃśayasya nidānocchedāducchedo bhavati / anyatarapakṣāvadhāraṇādvā / na ca bahirbhāvakalpanayā tāvannidānocchedaḥ / jīvanasya prāyeṇa gṛhasaṃbandhitvāttadviparyayo 'tra saṃśayahetutvenopanyastaḥ / nacāsau bahirbhāve kalpite samucchidyate / pratyuta viparyaya eva dṛḍhamavasthāpyate / nacānyatarapakṣāvadhāraṇamapi vidyate jīvanabhāvābhāvau hyatra saṃdihyate / nacānayoranyatarasyāpi bahirbhāvakalpanayā nirṇayo bhavati / anyaddhi jīvanaṃ anyaśca bahirdeśasaṃbandhaḥ / naca gṛhābhāvanibandhanārthāpattirjīvananirṇayāyālaṃ bhavati / nahyevaṃ saṃbhavati yasmāddevadatto gṛhe nāsti tasmājjīvatīti, pratyuta pūrvaniścitameva jīvanaṃ gṛhābhāvādeva saṃdigdhaṃ kathaṃ tata eva nirṇīyate / na hi saṃśayahetureva nirṇayaheturbhavati / tasmājjīvanaṃ saṃdigdhaṃ tattāvadanyato niścitya paścādbahiḥsaṃbandhaḥ kalpayitavyaḥ /

yasmāddevadatto jīvati gṛhe ca nāsti tasmānnūnaṃ bahiravasthita iti /
na tu saṃdihyamāne jīvane tatkalpanaṃ saṃbhavati /
yasmādavidyamāno gṛhe jīvati vā navā tasmādbahiḥ sthita ityasaṃbaddhameva syāt /
tasmādbahirbhāvaniyataṃ gṛhābhāvasahitaṃ jīvanaṃ niścitya bahirbhāvaḥ kalpyata ityanumānamevedaṃ na pramāṇāntaramiti //

siddhāntena tarkamatanirākaraṇam /

atrābhidhīyate- na tāvadgṛhābhāvamātraṃ liṅgaṃ mṛte 'pi saṃbhavāt / na jīvanamātraṃ gṛhe 'pi sadbhāvāt / ato jīvanasaṃsṛṣṭo gṛhābhāvo liṅgamiti vaktavyam / prathamaṃ ca liṅgamavagamya paścālliṅgyanumānena bhavitavyam / na tu liṅgāvagamasamaya eva liṅgyavagamaḥ / atra ca na bahirbhāvāvagamamantareṇa gṛhābhāvo jīvanaṃ ca saṃsṛṣṭaṃ pratyetuṃ śakyate virodhāt / jīvatā hyavaśyaṃ gṛhe vā bahirvā sthātavyamityasaṃdigdham / ataśca bahirbhāvamanantarbhāvya jīvanagṛhābhāvau samuccitya pratipadyamānasyedṛśī pratipattirāpadyate devadatto gṛhe 'navasthito gṛhe vā bahirvāvasthita iti /

nacaivaṃ saṃbhavati bhāvābhāvayorekatra deśe samuccetamaśakyatvāt /
ato 'vaśyaṃ deśabhedenaiva devadattasya bhāvābhāvau samuccetavyau /
tena bhāvābhāvasaṃsargabuddhyaiva bahurbhāvasya buddhatvānna paścātkiñcitprameyamasti /
āha ca vidyamānatvasaṃsṛṣṭagehābhāvadhiyānayā //

gehādutkālitā sattā bahirevāvatiṣṭhate iti / nanu pramāṇāntaratvepi jīvanamātrasya gṛhābhāvamātrasya vāvagamakatvābhāvātsaṃsṛṣṭamubhayaṃ gamakamityaṅgīkartavyam / saṃsṛṣṭadhiyaiva ca bahirbhāvasya buddhatvānna paścāt kiñcutprameyamavaśiṣyata iti tulyo 'yaṃ doṣaḥ / ucyate- iyameva saṃsṛṣṭadhīrarthāpattirityavagamya śāmyatu bhavān kiṃ punastasyāḥ kāraṇam / dvayorgṛhābhāvadajīvanayoḥ parasparapratighāta iti brūmaḥ / yathā khalvekena nadyāstīre phalāni santītyukte pareṇa ca na santītyukte pareṇa na santītyukte balābalaviśeṣamajānānaḥ śrotā mithaḥ pratihatamubhayaṃ buddhyate / nacānyataradapi tyuktuṃ gṛhītuṃ vā śaknoti / tathāpi tu na

satvāsatve samuccinoti virodhāt / evamihāpi gṛhe vā bahirvāvasthito devadatta iti kenacitpramāṇena pratītam /

anyena ca gṛhe nāstīti tadubhayaṃ samuccitam parasparapratighāti pratīyate so 'yaṃ pratighāto na phalasadbhāvavadasamādheyaḥ kintu bahirbhāvakalpanayā samādhātuṃ śakyata ityetāvānviśeṣaḥ /
tena pramāṇasiddhayordvayorarthayoḥ parasparaṃ pratighātor'thāntarakalpanayā samādheyatvenālocyamānor'thāpatteḥ kāraṇam /
tatsamādhānāya cārthāntarakalpanārthāpattiḥ pramāṇāntaramanumānāt /
yaścāyaṃ pratītasya pramāṇāntareṇa pratighātaḥ sa evārthānupapattirityucyate //

arthāpattāvanumānasyāntarbhāvaśaṅkā /

bhavatvarthāpattiḥ pramāṇaṃ anumānaṃ tvarthāpattāvevāntarbhavati / tathāhi yatra yatra dhūmastatratatrāgnirityavagatam / parvatasya ca dhūmavattāvagatā / yadi parvate 'gnirna syāttadī dhūmavattā vā mithyā syāt / sarvadhūmavatāṃ vāgimattvaṃ mithyā syāt kathaṃ tadubhayamapyamithyā syādityagnimatvaṃ kalpyata ityarthāpattireṣā / syādevaṃ yadi sarvadhūmavatāmagnimattvamanumānādanyenāvagataṃ syāt / natvevamasti / dṛṣṭāntadharmiṣveva hi dhūmasyāgniniyamo 'vagato na sarvatra / anumānastu sarvadhūmavatāmagnimattāvagatirityuktam / na ca dṛṣṭāntadharmiṣvevāvagatasyāgniniyamasya sarvadhūmavadagnimattāṃ vinā kaścidvirodho yenārthāpattiḥ syāt / tasmādasaṃkīrṇaviṣayatvādanumānenāvagataṃ tasya parvatādiṣu dhūmadarśanādyadāgnivijñānaṃ tadaddvedhāpi saṃbhavati dṛṣṭāntaparidṛṣṭaniyamasmaraṇādvānumānam / pratighātalocanayāvārthāpattiḥ / tasmādarthāpattiḥ pramāṇāntaram / yāpi kvacidavasthitasya devadattasyānyatra sarvatrābhāvapratipattiḥ sāpyarthāpattiḥ / tathāhi mūrtasyārthasya yugapatkārsnyenānekadeśasaṃbandho na ghaṭata iti svaśarīre 'vagatam / svaśarīrasya hi kvacidavasthitasya tato 'nyatra sarvatrābhāvo dṛśyādarśanenāvagataḥ, ato 'nyasyāpi devadattāderyugupadanekadeśasaṃbandho nāstītyanumīyate / tato devadattaṃ kvacitpratyakṣeṇāvagacchanyugapadanekadeśāsaṃbandhaṃ cānumānenāvadhārayannubhayopapattaye deśāntareṣu sarveṣvabhāvaṃ kalpayati / nanvanumānamevedaṃ saṃbhavati devadatto 'dhunā sarvatra nāsti gṛhe 'vasthitatvānmadvaditi / satyam / devadattena sahaikadeśāvasthitasya saṃbhavati, yastu kvacidgṛhe 'vasthitastadanantaraṃ gṛhamapyatītya tṛtīye gṛhe devadattaṃ kenacitpramāṇenāvagatavān sa tadgṛhātirikte madhyagṛhe deśāntareṣu ca sarveṣvabhāvaṃ devadattasya kena liṅgena pratīyāt / atha kvaciddevadattaṃ paśyan taddeśavyatirikte ca pratyāsanne deśe tadabhāvamavagacchannanyeṣāmapi sarvadeśānāṃ pratyāsannadevadattaddeśavyatiriktatvāttacchūnyatāmanumimīte /

tatrāpi viruddhāvyabhicāritvaṃ tadvadeva hi gamyate /
samīpadeśabhinnatvāccaitrādhiṣṭhitadeśavat /
iti vārtika eva dūṣaṇamuktam tasmādarthāpattireveyam /
etena bījādiṣvaṅkurajananaśaktikalpanā vyākhyātā //

80 //

kiṃ punaḥ śaktikalpanāṃ vinā nopapadyate bījādiṣu satsvaṅgurādyupapattidarśanāt asatsu cādarśanāt / bījādīnāmaṅkurādikāraṇatvamavagamyate / satsvapi bījeṣu mūṣikāghrāteṣvaṅkurānutpatterakāraṇatvaṃ pratibhāsate / so 'yaṃ kāraṇatvākāraṇatvayorvirodhaḥ śaktikalpanayā samādhīyate- nūnamastyatīndriyamapi rūpaṃ yadbhāvāt kadācidaṅkurotpattiḥ yasya ca mūṣikā'ghrāṇena nāśātkadācidanutpattiriti kalpyate ghrāṇābhāvo 'pyaṅkurasya kāraṇam / ghrāṇo ca sati tadabhāvādevānutpattyupapatteralaṃ śaktikalpanayeti cet / na / ghrāṇakriyāyāḥ kṣaṇikatvāduttarakālaṃ tadabhāve satyapyaṅkurānutpatteḥ / prāgabhāvaḥ kāraṇaṃ na pradhvaṃsābhāva iti cet / na / abhāvatvāviśeṣāt / na hi prāgabhāvapradhvaṃsābhāvayoḥ prāgūrdhvakālabhedaṃ muktvā kiñcidapi rūpavailakṣaṇyamasti, nacāvilakṣaṇe kāraṇe kāryavailakṣaṇyaṃ saṃbhavati / prāgabhāvasya pradhvaṃsābhāvādvilakṣaṇamasti rūpamiti cet kalpyamevaṃ sati kiñcit / taccābhāve kalpyatāṃ bījasvarūpe veti bījasya sākṣādaṅkukāraṇatvāttatraiva kalpayituṃ yuktam / evaṃ yāgāderapūrvasvargādisādhanaśaktikalpanamūhanīyam / kathaṃ punaḥ śaktimati yāge vinaṣṭe nirādhārā śaktiravatiṣṭhate, na nirādhārā bhaviṣyati / ātmādhāratvāt / kathamanyaśaktiranyatra syāt tathāvagamāt / nāvaśyaṃ svāśrayaiva śaktiriti niyamo 'sti, sā hi kāryataḥ kalpyamānā yatraiva kāryāya

kalpate tadgataiva kalpyā /
sāceyaṃpūrvākhyātiryāgāśrayā satī yāgavināśānna svarganiṣpattaye paryāptayādityātmāśrayā kalpyate /
yathāha- śaktiḥ kāryānumeyatvādyadgataivopayujyate //

tatraiva sābhyupetavyā svāśrayānyāśrayāpi veti //

kathamātmāśrayā satī yāgaśaktiriti vyapadiśyate /
tasya hi phalasādhanatvamupapāpādayituṃ sā kalpyate tāvatā tacchaktitvam /
loke 'pi prasiddhametat tailapānasāmarthyācciravṛtte 'pi tasminbalapuṣṭyādikamadya me jātamiti laukikā vyavaharanti tasmādanavadyam //

dṛṣcagrahaṇenaiva pratītimātragrahācchautasyāpi grahaṇe siddhe śrutārthāpatteḥ pramāṇagrāhiṇītvena dṛṣṭārthāpattito vailakṣaṇyamupapādayituṃ śrutagrahaṇaṇ / tathāhi loke tāvat dvāraṃ dvāramityādiṣu saṃpūrṇārthapratipādanāya saṃvriyatāmityādiśabdāntaraṃ śrutaśabdaikavākthatvena

kalpyate* ////

tathā vede 'pi viśvajitā yājetetyatra svargakāma iti vā svargārthamiti vā yenaiva śabdena śrutiśabdaikavākyabhūtena paripūrṇārthābhidhānaṃ saṃpadyate tadeva hṛdayamānīya śrutena saha melayitvā paripūraṇādvākyādvākyārthaḥ pratīyate, yathā sauryaṃ caruṃ nirvapedbrahmavarcasakāmaḥ ityādiṣu vidhiṣvitikartavyatāpratipādakaśabdāśravaṇādapūrṇeṣu tatpratipādakaśabdānapekṣayā codanāliṅgopasthāpitasyāgneyavidhekhyaṃśasya sādhyasādhanāṃśapratipādakabhāgāvanapekṣitatvādanādṛtya yastṛtīyoṃ'śa itthaṃbhāvo 'gnyatvādhānādirvidhyantatvena parikalpitastasya divacchabdena kalpitena, kintu ya evāyamāgneyavidhyantastasyaiva vyavahitasyāpi codanāliṅgabalopasthāpitasya vikṛtividhinā sahaikavākyatāmātramarthāpattyā kalpyate /
nahyayamanuṣaṅgo yena vyavahitasya na syāditi /
atideśastvayaṃ vyavahitasyāpi kathañcidupasthānādupapanna eva /
tathā ca vakṣyati- vidhyaṃnto vā prakṛtivaccodanāyāṃ pravarteti vidhyanta iti pradhānavidhivarjitaṃ samastameva pauroḍāśikaṃ kāṇḍamabhidhīyata iti bhāṣyakāraḥ //

nanvevaṃ śāstrātideśāṅgīkaraṇe daśamādyavirodhaḥ syāt, ūhabādhayoścāsiddhiḥ / bhavedevaṃ yadi yathāśrutarūpameva vrīhinavahantīti vākyaṃ vikṛtiṃ nītvā tasya yathāsaṃbhavaṃ vikṛtividhinā sahaikavākyatā parikalpyeta / yadi tathā kriyate tatra kṛṣṇalacarau vrīhiśabdasya havirlaṇārthatvāyogādavadhātasya bādhaḥ syāt / evaṃ nīvārādiṣvapi vrīhaya evāvahantavyāḥ iti na nīvārādiṣvavahantirūhyeta / natvevamasmābhirucyate kintu prakṛtau pradhānena sahaikavākyatayāvagatasyāsya yāvanparikaro tādṛgatidiśyate prakṛtau haviṣṭvāt, tallakṣaṇārtho, avaghātasya ca teṣu dṛṣṭaṃ prayojanaṃ tuṣavimocanaṃ saṃbhavatīti taddvāreṇāsya pradhānaikavākyatā / tataśca- avaghātavituṣīkṛtairvrīhibhiḥ puroḍāśaṃ kṛtvā tena yajetetīdṛśaḥ prakṛtividhiḥ, tasya sākṣādavaghāto viśeṣaṇam, avaghātaviśeṣitavituṣīkaraṇaviśiṣṭaṃ hi haviryāgasya viśeṣaṇaṃ prakṛtau, atastadeva vikṛtāvākṛṣyate / kṛṣṇalayāge ca kṛṣṇalaśabdasya havirvācinaḥ pratyakṣaśravaṇāttadvirodhātpuroḍāśaśabdo nivartate, tannivṛttyā ca vrīhīṇāmapi nivṛttiḥ /

na hi te kṛṣṇalānāṃ prakṛtitvena saṃbhavanti /
vituṣīkaraṇaśabdo 'pi yo dvārapratipādakaḥ so 'pi kṛṣṇaleṣu tadasaṃbhavādanivṛtto 'vaghāta ityūhasyāpi siddhiḥ /
daśamādye ca yāvacchrutānāmaṅgaśāstrāṇāmatideśamāśaṅkyā prakṛtyanvitānāṃ tena rūpeṇātideśaḥ /
nārthamātreṇa ityalamatiprasaṅgena* ////

nanvarthamevādhyāhṛtya vākyaṃ pūryatāṃ kiṃ śabdakalpanayā / nārthamātreṇa pūraṇaṃ saṃbhavati, ekavākyabhūtapadadvayapratipāditā hi padārthā vākyārthaṃ pratipādayanti nānyathā / na hi ānaya ityetāvatyukte gāmityanukte pratyakṣapratipanne 'pi gavi gavā sahānayanamanvīyate / evaṃ ca vikṛtiṣu

sauryādiṣvasamavetārthāgryādipadanivṛtternyūnasākāṅkṣamantravākyapūraṇāya sūryādipadāprakṣepādūhasiddhiḥ //

arthādhyāhārapakṣakhaṇḍanam //

arthādhyāhāravādināṃ tu sūryārthenādhyāhṛtena viśiṣṭaṃ nirvapāmipadameva prakāśayatīti nohaḥ sidhyet /
tathā yatrādhikāravākyer'thavādamātraṃ śrutaṃ pratitiṣṭhanti ha vā ya etā rātrīrupayantīti tatrāpi bhavanmate vidhyarthaṃ evādhyāhāryo na vidhiśabdaḥ, tataśca prākṛtasyopakārasya padārthānāṃ ca nāpūrvaidamarthyaṃ sidhyet /
satsvapi hyarthānāmākāṅkṣāsaṃnidhiyogyatveṣu nābhidhānamantareṇānvayasiddhiḥ /
nacehāpūrvābhidhāyī śabdo 'sti yo 'pūrvaṃ prākṛtairanvitasteṣāmanvayaḥ nāpyutpattyapūrveṇānvaya eva syāt* ////

evaṃ prakṛtāvapi sarvebhyaḥ kāmebhyo darśapūrṇamāsau ityatra vidhiśabdasyānāmnānādanadhyāhārācca vidhyarthasyaiva svargakāmādhikārāpūrvādāgneyādyutpattyapūrvebhyaśca pṛthagbhūtasyādhyāhārānna samidādīnāmaidamarthyaṃ sidhyet /
na hi samidādiyajatayo 'vaghātādivadadhikārāpūrvānvitaṃ svārthāmabhidhātumalaṃ svāpūrvaviṣayatvavyāghātāt /
tasmādīdṛdṛśeṣvadhikāravidhiṣu vidhiśabda evādhyāhāryo nārthaḥ* ////

kathaṃ ca vidhyarthasyātyantālaukikatayā pramāṇena tadābhāsena vā buddhāvāropayitumaśakyatvenābhimatasya buddhisaṃnidhānatmako 'dhyāhāro 'śrutavidhiśabdakeṣvadhikāravākyeṣu vā utpattivākyeṣu yadāgneyo 'kapālo 'māvāsyāyāmityādiṣu vā śakyate, ityakāmenāpi śabdādhyāhāro 'ṅgīkartavya ityāstāṃ tāvat //

ityarthāpattivādaḥ //

abhāva(anupalabdhi) paricchedaḥ /

abhāvo 'pi pramāṇābhāvo nāstītyasyārthasyāsaṃnikṛṣṭasyeti / kathaṃ punaḥ pramāṇābhāvaḥ pramāṇalakṣaṇaṃ viparītatvāt / pūrvoktasadupalambhakapratyakṣādipramāṇapañcakābhiprāyo 'yaṃ pramāṇaśabdaḥ /

tadabhāvaśca ṣaṣṭhasya lakṣaṇamiti nānupapattiḥ /
kimasya prameyam /
uktaṃ nāstītyarthasya iti /
sarvaṃ hi vastu sadasadātmanā dvavidhaṃ, tadyadā yatra sadrūpeṇa bodhakānāṃ pratyakṣādīnāṃ sadrūpabodhanāyotpattuṃ yogyatve satyapi yo 'nutpādod daśyādarśanayogyanupalambhādiparyāyo bhāṣye pramāṇābhāvaśabdenoktasyenaivendriyaśabdādisthānīyena nāstīti pratīyate bhūtale 'tra ghaṭo nāstīti* ////

yastu nāstitvamapahnutya

prameyābhāvātṣaṣṭhaṃ pramāṇaṃ nāstītyāha tasya dṛśyādarśanānantaraṃ nāstīha bhūtale ghaṭa ityevamupajāyamānasya jñānasya kimālambanam / na bhūtalam / satyapi ghaṭe prasaṅgāt / tathā gavi yo 'śvo na bhavatīti pratyayo rūpe ca raso na bhavatīti tasya kimālambanam /

na gorūpam /
tasya pratiyogyanapekṣapratītikatvāt /
aśvo na bhavatīti jñānasya pratiyogyapekṣatvāt /
gorūpālambanatve siṃhādāvaśvo 'yaṃ na bhavatīti pratyayo na syāt gorūpasya tatrābhāvāt* ////

atha yo 'śvādbhedo gavādiṣvanusyūtaḥ so 'syālambanamityucyate /
ko 'yaṃ bhedo nāma, yadītaretarābhāvaḥ samāśritastarhyabhāvaḥ /
atha pṛthaktvaṃ nāma guṇaviśeṣo bheda ityucyate, tatastasya dravyagatatvādguṇeṣu rūpādiṣu 'raso na bhavati rūpaṃ' 'rūpaṃ na bhavati rasaḥ' itītaretarābhāvapratyayo na syāt //

prabhākaramatakhaṇḍanam /

yastu vaiyātyāt bhūtalapratītivyatirekeṇa ghaṭo nāstītyevaṃvidhā ghaṭo nāstītyevaṃvidhā pratītireva nāsti iti vadati, sa bhūtalādipratītimapyapahnuvīta, aviśeṣāt, ghaṭo 'tra bhūtale nāstīti vyavahārasya kiṃ kāraṇaṃ, dṛśye ghaṭe yadbhūtalamātraviṣayaṃ jñānaṃ tadasya kāraṇamiticet,

tathāsati paṭavadbhūtalopalambhe ghaṭo nāstīti vyavahāro na syāt /
bhūtalamātropalambhābhāvāt /
ghaṭaviviktabhūtalopalambha iti cet, ko 'yaṃ ghaṭavivekaḥ, yadi bhūtalarūpameva, ghaṭavatyapi prasaṅgaḥ /
ghaṭasaṃyogābhāvaścet, aṅgīkṛtastarhyabhāvaḥ* ////

syānmatam, yadabhāvavādino 'bhāvajñānasya kāraṇaṃ tadevāsmākaṃ vyavahārakāraṇaṃ bhavatviti /
naivaṃ vaktuṃ śakyam /
mama hi dṛśyādarśanamabhāvajñānakāraṇam, adarśanaṃ ca darśanābhāvo nacāsau bhavatāṅgīkṛtaḥ, abhāvābhyupagamaprasaṅgāt /
pramāṇābhāvāṅgīkāre vā kimaparāddhaṃ prameyābhāvena* ////

nanu prathamaṃ pratyakṣeṇa bhūtalaṃ gṛhītvā paścādabhāvo boddhavyastatrābhāvatrānātprāk yādṛśaṃ bhūtalajñānaṃ tādṛśādeva vyavahāro bhavatu /
tadidamuktottaram, tathāhi- yasyāmavasthāyāṃ bhūtalasvarūpajñānaṃ ghaṭatadabhāvayoścājñānaṃ jñānābhāvastena ghaṭatadabhāvajñānaśūnyaṃ bhūtalajñānaṃ tasyāmavasthāyāmasmābhirupeyate tadeva bhūtalamātravedanamityucyate* ////

svarūpamātraṃ dṛṣṭvācetyādiṣu mātraśabdena hi ghaṭatadabhāvavedanayorabhāva ucyate, bhūtalamātraṃ jñāyate na ghaṭastadabhāvo vetyarthaḥ /
tena yadi bhavānapi ghaṭādijñānābhāvayuktaṃ bhūtalajñānamaṅgīkuryāt tato jñānābhāvāṅgīkartavya ityuktameva /
tena naivaṃ bhramitavyam- abhāvavādināpi svarūpamātraṃ dṛṣṭvā ca paścātkiñcitsmaraṇannapīti vadatā bhāvajñānātirekeṇa tanmātravedanamaṅgīkṛtam, tadeva dṛśye pratiyogini nāstīti vyavahārakāraṇatvānnāstīti śabdasyārthābhāvādbhūtalavedanameva kāraṇamiti vaktavyam /
tataśca ghaṭavatyapi prasaṅga iti sthitaṃ dūṣaṇam* ////

atha bhāve deśāntarasthe deśāntaragrahaṇaṃ kāraṇamiti mataṃ, tataḥ śābaleyasthitaṃ gotvaṃ dhāvaleye nāstīti vyavahriyeta, sthūṇāntarasthitaśca vaṃśaḥ sthūṇāntare 'nusyūto 'pi tatra nāstīti vyavahartavyaḥ syāt, ato 'trābhāva eva nāstīti vyavahārakāraṇam, nānyatra sadbhāvaḥ /

smaryamāṇe ghaṭe bhūtalavedanaṃ nāstīti vyavahārakāraṇamiticet /
na /
gṛhyamāṇasyāpi pārśvadeśeṣvabhāvavyavahārāt /
saṃpratyānītasya ca ghaṭasya gṛhyamāṇasyaiva prāgayamiha nāsīt iti prākkālīnābhāvavyavahārāt //

prabhākaramatānuvādaḥ //

nanu bhavanmate pramīyamānasya ghaṭasya prākkālīnābhāvajñānaṃ bhāvapramāṇabhāvo hyabhāvajñānakāraṇam / na ca pramāyamāṇo 'pi ghaṭaḥ prākkālasaṃbandhitayā na pramīyate ataḥ prākkālasaṃbandhagocarapramāṇānudayāttatkālīnābhāvajñānaṃ yuktameveti cet / na / ayogyatvāt /

na hi prākkālasaṃbandho 'dhunā pramātuṃ yogyaḥ, yogyapramāṇābhāvaścābhāvajñānakāraṇaṃ na pramāṇābhāvamātram /
prākkāle tu yogyasyaiva prāmāṇasyānudaya āsīt, na hi tadānīṃ ghaṭābhāvaḥ sannapi pramitaḥ pratiyogino ghaṭasyāparāmarśāt tadapekṣatvāccābhāvajñānasya, ata eva ghaṭābhāvo 'dhunā smaryata iti na yuktam /
apramitasya smaraṇayogāt /
yaścāyaṃ prākkālīnaḥ pramāṇānudayaḥ so 'dhunā pramāṇodayena naṣṭo nābhāvajñānamutpādayitumarhati, uddhṛtamiva netraṃ rūpabuddhim* ////

atha naṣṭo 'pi pramāṇānudayaḥ saṃprati smaryamāṇo hyastanāgnijñānam / syādevaṃ yadi pramāṇābhāvo jñāyamānatayā meyābhāvaṃ bodhayet liṅgamiva liṅginam /

na ca tathā saṃbhavati anavasthāprasaṅgāt /
prameyābhāvaṃ bodhayet jñātavyaḥ /
sopicābhāvatvādanyenābhāvajñānena jñātavyaḥ, so 'pyanyeneti na janmasahasreṇāpi ghaṭābhāvo 'vadhāryeta /
tasmātsattāmātreṇaiva pramāṇābhāvo 'bhāvajñānamutpādayati netrādivadityaṅgīkartavyam, ataḥ pramīyamāṇasya ghaṭasya kathaṃ prākkālābhāvapramitiriti vaktavyam* ////

ucyate- sattāmātreṇa jñānābhāvo jñāyābhāvaṃ bodhayatīti samyaguktam, astyeva tvadhunā dṛśyamānasyāpi ghaṭasya

prākkālasaṃbandhagocarayogyajñānānudayaḥ, sahi prākkālisaṃbandhitayā smartuṃ yogyaḥ sannapi na smaryate, nacāvaśyaṃpramāṇābāva

evābhāvasya bodhakaḥ smaraṇajñānasyāpi yogyatve satyanudayo bhāvaṃ bodhayatyeva, tena saṃprati dṛśyamāno 'pi ghaṭo yadi prāgapyāsīttato 'vaśyaṃ tatra sthitena pramitaḥ syāt, pramitaścādhunā smartavyaḥ syāt, evaṃ satyapi na smaryate so 'yaṃ smartavyaviṣayasmaraṇānudayaḥ saṃprati vidyamānaḥ saṃpratitanaṃ prākkālīnābhāvaviṣayaṃ vijñānaṃ janayatīti na kiñcidanupapannam /
bhāṣye ca pramāṇābhāvaśabdaḥ smaraṇābhāvasyāpyupalakṣaṇārthaḥ, tathā vārtike 'pi /
yadvā pramāṇasya smaraṇaphalatvāttadabhāvo 'pi phalataḥ pramāṇābāva eveti śakyate vaktum //

uktaprabhākarakhaṇḍanam /

nanu na sattāmātreṇa yogyānupalabdherabhāvabodhakatvaṃ yuktaṃ, satyāmapi tasyāṃ kadācidabhāvabuddhyanudayāt, asatyāmapi kadācidudayāt / tathāhi yo 'ṅgulīyakabubhutsayā sasantamasāvapavarakadeśaṃ hastābhyāṃ sarvataḥ parāmṛṣṭavān tasya tāvat sarvadeśaparāmarśāt vastuto yogyānupalabdhirjātaiva, atha ca kiṃ sarvo deśaḥ parāmṛṣṭaḥ kiṃ vā kaściddeśo syāditi saṃdihāno yogyānupalabdheraniścayāt satyāpi tasyāṃ nāṅgulīyakasyābhāvamavadhārayati / kadācittu sarvato 'parāmṛśyāpi sarvataḥ parāmṛṣṭamiti bhrāntyā yogyānupalabdhiṃ niścityāsatyāmeva tasyāṃ bhrāntyāṅgulīyakasyābhāvamavadhārayati / tasmājjñātatayaiva yogyānupalabdhirabhāvajñānakāraṇamityabhyupagantavyam / tathācānavasthāprasaṅgaḥ / tasmātsvasaṃvedyā tanmātrasaṃvideva dṛśyasya pratiyogino 'bhāvo na tatvāntaram /-- / nanu cābhāvalaṅgīkāre tanmātradhīrapi na kadācinnirūpayituṃ śakyate, na ca bhūtaladhīreva tanmātradhīḥ, saṃsṛṣṭadhiyo 'pi tanmātratāpātāt / tatrāpi bhūtalāvabhāsāt /

ato ghaṭādivedanābhāve sati yā bhūtaladhīḥ sā tanmātradhīḥ /
evaṃ ca jñānābhāvāṅgīkārādabhāvapahnavo 'narthakaḥ /
kathaṃ tarhyetannirūpayitavm, tadabhidhīyate- ghaṭādyabhāvo 'sti prameyam /
yogyapramāṇānudayaśca tasya sattāmātreṇaiva netrādivadbodhako na jñātatayā, yato anavasthā syāt* ////

yattu satyāpi yogyānupalambho hi kāraṇaṃ tatra yogyatvaṃ jñātatayaiva kāraṇaṃ na sattāmātreṇa, tataḥ yogyatvaṃ kadācidajñātaṃ nābhāvamavadhārayati kadācittvavidyamānameva yogyatvaṃ bhrāntyā niścityābhāvamavadhārayati /
upalabdhyabhāvastu sanmātratayā kāraṇaṃ na jñātatayā, tena nānavasthāpattiriti sarvamavadātam /
ato 'styabhāvākhyaṃ prameyam //

abhāvasyānupalabdhigamyatvam //

na ca tadaindriyakam, indriyavyāpārābhāve 'pi tajjñānotpattidarśanāt / yo 'hani prātaḥkāle gṛhe 'vasthito madhyandinasamaye pṛcchyate kimasmingṛhe prātaḥkāle māthuraḥ kiścitpuruṣaḥ śuklavāsā dīrghatamo lohitavarṇaḥ samāgataḥ iti sa tadānīmeva yogyasmaraṇānudayāttasyābhāvaṃ prātaḥkālīnamavadhārayati vinaivendriyavyāpāreṇa / na ca prātaravagato 'bāvastadā smaryata iti vācyam /

pratiyogino māthurasya tadānīṃ kathañcidapi buddhāvanārohāt, abuddhisthe ca pratiyogini bhāve tadabhāvajñānasaṃbhavāt /
evaṃ ca yatrāpīdānīmevānuparatendriyavyāpāreṇa saṃnihitadeśakālavarttyabhāvaḥ pratīyate tatrāpi yogyajñānānudayasyaiva kḷptasāmarthyasya kāraṇatvasaṃbhavānnendriyasya kāraṇatvaṃ kalpayituṃ śakyam /
tasmānna pratyakṣo 'bhāvaḥ /
nāpyanumeyaḥ, ajñātena tena kasyacilliṅgasya saṃbandhagrahaṇasaṃbhavāt* ////

yadatra kaiściducyate- dṛśyasya sattādarśanavyāptā tena

vyāpakībhūtadarśananivṛttyā vyāpyasya dṛśyasya nivṛttiravasīyata iti tannirastam / vyāpakanivṛttyā vyāpyanivṛttimanumimānenāvaśyaṃ dṛṣṭāntadharmiṣu nivṛttidvayamavagamya tato dṛśyanivṛttiranumātavyā, nivṛtteścābhāvātmikayai na pratyakṣeṇa grahaṇaṃ saṃbhavati, nivṛttyantareṇa tadanumāne tadapi nivṛttirūpatvānnivṛttyantareṇānumātavyam tadapi tathetyanavasthāpattiḥ / ato 'vaśyaṃ kvacitpramāṇāntarabhūtayānupalabdhyābhāvaḥ pratyetavyaḥ /

pramiteca tasminpaścādbhavatvanumānam /
siddhaṃ tāvadabhāvasya pramāṇāntaratvaṃ śabdopamānārthāpattayastu nāśaṅganīyā eva /
ataḥ siddhaṃ ṣaṣṭhaṃ pramāṇam /
etāvantyeva ca pramāṇāni* ////

yattvadhikaṃ saṃbhavākhyaṃ pramāṇaṃ sahasrādisaṃkhyayāvayavabhūtaśatādisaṃkhyāvagatiḥ āḍhakapramāṇenāvayavakuḍavaparimāṇāvagatiḥ kaiścidiṣyate, tadavinābhāvanimittatvādanumānameva / vaṭevaṭe vaiśravaṇaḥ ityādikaṃ caitihyaṃ pramāṇameva na bhavati nirṇayābhāvāt / prāmāṇyepi vā'game 'ntargatatvānna pramāṇāntaram / prātibhākhyamapi pramāṇaṃ kaiścidiṣṭaṃ śvaste bhrātāgantetyādikaṃ, tattu liṅgādyābhāsajaṃ, aniścāyakatvādevāpramāṇam / ato yatkāśyapīyaiḥ pratibhāgamyamṛṣīṇāṃ dharmādharmatvamāśritam tadasāram /

lokaprasiddhirapi pratyakṣāntargataiveti na pramāṇāntaram /
ataḥ ṣaḍeva pramāṇāni /
tathā ca bhagavadrāmāyaṇe rāma ṣaḍyuktayo loke yābhiḥ sarvo 'nudṛśyate iti /
ityābhāvavādaḥ //

citrādyaihikaphalacodanāsvākṣepaḥ //

lokaprasiddhasvataḥprāmāṇyadarśanena pratyakṣādīnāṃ tadantargatasyāpi ca śāstrasya svataḥprāmāṇyāt codanālakṣaṇor'tho dharmaḥ

iti pratijñāter'the sādhite saṃprati animittaṃ vidyamānopalambhanatvāt ityanena citrādicodanānāmaihikaphalānāṃ pratyakṣādibhirasaṃvādena visaṃvādena ca prāmāṇyamākṣipyate, pūrvoktastu nanvatathābhūtaṃ ityākṣepaḥ paralokaphalasvargakāmādicodanāviṣaya iti viṣayabhedādapaunaruktyam* ////

nanu ca nanvatathābhūtamapyarthaṃ brūyāccodaneti codanāmātraparigrahādaviśeṣeṇaivāsāvākṣepaḥ tathehāpi yadā tāvadasau vidyamānāsīt tadā phalaṃ na dattavatī / yadā phalamutpadyate tadāsau nāsti kathamasatī phalaṃ dāsyatītyākṣepasya svargakāmacodanāsvapi tulyatvādaviśeṣatvamiti nāsti viṣayabhedaḥ / ucyate- pūrvākṣepastāvatparalokaphalaviṣaya eva / tatra hi pramāṇāntarāpekṣaḥ śabdo na svātantryeṇa pramāṇam / na ca codanārthe pramāṇāntaramasti ato 'pramāṇaṃ codanetyayamākṣepaḥ, sa cāyaṃ paralokaphalaviṣaya eva bhavati / paśukāmacodanāsu hi yadi tāvatkarmānantarameva paśvādīnyupalabhyante tato 'pekṣitamūlapramāṇalābhātsiddhyati codanāyāḥ prāmāṇyam / atha nopalabhyate tataḥ pramāṇāntarabādhenaiva sukhaprāmāṇyamabhidhātuṃ śakyata iti kimākṣepasārūpyapratipādanavyasanena /

tasmātsa tāvatparalokaphalaviṣaya eva /
ayaṃ tvaihikaphalaviṣaya /
na hi pāralaukikasya phalasyānantarakālānupalabdhyā nirāsaḥ saṃbhavati /
na hi tenānantaraṃ bhavitavyam, janmāntarabhāvitatvāt* ////

nanu asatī kathaṃ phalaṃ dāsyatītīdaṃ tulyam / neti brūmaḥ- apūrvadvāreṇa saṃbhavāt / svargo hi svabhāvāddehāntarānubhavanīyatvādanantarāsaṃbhavitvena śāstrārthāvadhāraṇavelāyāmeva kālāntare niścīyata ityapūrvamantarbhāvyaiva tatra śāstrārtho 'vadhāryate, tacca cirasthāyīti kāraṇasyāvināśātsaṃbhavati kālāntare svargasyotpattiḥ / paścādayastvanantaramapi saṃbhavantīti tatsādhanatvena codyamānānāṃ citrādīnāṃ śāstrārthāvadhāraṇasamaye 'pūrvapraṇāḍīsamāśrayaṇe kāraṇaṃ na kiñcidastīti svarūpeṇaiva phalasādhanatvaṃ śāstrārtho 'vadhāryate / tathācānantarameva palena bavitavyam /

kālāntare karmasvarūpasya vinaṣṭatvāt kāraṇatvābhāvāt, anantaraṃ ca phalamanupalabdhyaiva nirastamityaprāmāṇyaṃ citrādicodanānām //

citrādīcodanāsvākṣepaparihārau /

nacānuṣṭhānānantaraṃ phalānupalabdhyaiva śāstrārthe 'pūrvamantarbhāvayituṃ śakyate śāstrārthāvadhāraṇapūrvakaṃ hyanuṣṭhānaṃ nānuṣṭhānapūrvakaṃ śāstram, tasmādaihikānāmatrākṣepa iti yukto viṣayabhedaḥ / viṣayabhedācca nyāyopi bhidyate /

paralokaphalāsu pramāṇāpekṣitatvāmākṣepanyāyaḥ /
atratu pramāṇāntaravirodha iti nyāyabhedādapaunaruktyam /
athavā pūrvoktaṃ svamate sūtrāṇi vyācakṣaṇo sūtritamevākṣepaṃ darśitavān /
idānīṃ tu vṛttikāramatena sūtreṇaivākṣepaḥ kriyate* ////

tadiha /

citrādivākyāni pramāṇānyapramāṇāni veti vicāryate /
tadarthaṃ ca kiṃ teṣāṃ pramāṇāntaravirodho 'sti na veti /
tatra phalānāmanantaramupalabdhavyānāmanupalambhādatatsādhanatvaṃ citrādīnāmavagamyate /
tadidaṃ pratyakṣāvisaṃvāde 'vaśyaṃbhāvini sati tadabhāvādaprāmāṇyam* ////

kvacittu pratyakṣavirodhādapramāṇyaṃ sa eṣa yajñāyudhī yajamāno 'ñjasā svargaṃ yātīti yajñāyudhīti hi yajñāyudhasaṃyogāccharīramucyate, yajamānaśabdo 'pi hi kartṛvacanastasyaiva vācako nātmanaḥ, tasya sarvagatatvenābhimatasya kriyovirahiṇaḥ kartṛtvāyogādyajñāyudhasaṃyogābhāvācca, saṃyogābhiprāyaścāyaṃ yajñāyudhīti śabdaḥ pātracayanastutyarthatvāt, na svasvāmisaṃbandhābhiprāyaḥ / prāgapi pātracayanāttatsaṃbhavāt śarīrasya ca pratyakṣaviruddhaṃ svargamanam /

na ca kālāntare 'pi saṃbhavati /
yātīti vartamānāpadeśāt, bhasmībhūtasya ca kālāntare 'pi tadasaṃbhavāt /
na ca śarīravyatiriktaḥ kaścidātmāsti tasmādapramāṇam /
evamapauruṣeyasyāpyaprāmāṇye svargakāmacodanāyāmapi nāśvasituṃ yuktamityapramāṇyamevāyātam* ////

evaṃ pratyakṣānupalabdhivirodhena pratyakṣavirodhena cākṣipte prāmāṇye virodhaparihāramupekṣyaiva kāraṇadoṣanirākaraṇena pūrvoktameva svataḥprāmāṇyaṃ svapakṣasādhanatvena siddhāntavādī darśayati- autpattikastu śabdasyārthena saṃbandhastasya jñānamupadeśa iti /
pūrvaṃ hi pratyakṣādīnāṃ svataḥprāmāṇyasya lokasiddhātvāttadantargatatvācca śāstramapi puruṣānupraveśābhāvātpuruṣāśrayatvācca śabdadoṣasyāduṣṭemeva śāstramataḥ pramāṇamityuktam /
iti citrākṣepavādaḥ //

śabdārthayoḥ saṃbandhākṣepaḥ /

evaṃ saṃbandhanityatayāprāmāṇyaṃ nirākṛtya svataḥprāmāṇye sthāpite, paraḥ punarāha- syādetat naiva śabdasyārthenāsti saṃbandhaḥ kuto 'sya pauruṣeyatāpauruṣeyatāveti / tathāhi na tāvatsaṃyogo 'sti tadbhāve hi kṣurādiśabdoccāraṇe mukhyasya pāṭanāpi syāt /

na ca kāryakāraṇabhāvaḥ, dvayorapi nityatvāt /
nanu varṇasphoṭajātyādivikalpena vyaktyākṛtisaṃbandhādivikalpena ca bāhyayoḥ śabdārthayordurnirūpatvādgakārādyākāraṃ vijñānameva śabdaḥ, tajjanitaṃ ca gavādyākāravijñānamevārthaṃ iti kāryakāraṇatvameva śabdārthayoḥ saṃbandhaḥ /
naivam /
nirālambanajñānānutpatteḥ, saṃbandhāntaraṃ tu nāśaṅganīyameva* ////

pratyāyyapratyāyakatvaṃ saṃbandha iti

cet na / asati saṃbandhe pratyāyakatvāsaṃbhavāt / kena saṃbandhena śabdor'thaṃ pratyāyayatītyetadeva hi nirūpyate / tatra pratyāyakatvādeva pratyāyakatvamityātmāśrayadoṣāpattiḥ, tasmānnāsti saṃbandhaḥ / asati ca saṃbandhe vastvantarasya vastvantarabodhakatvāsaṃbhavādanirūpitahetuviśeṣaṃ svapnajñānavadyādṛcchikaṃ śabdārthajñānaṃ na pramāṇaṃ bhavitumarhati / laukikastu vyavahāro 'satyapi śabdaprāmāṇye

pramāṇāntaravaśātkathañcitsaṃgacchetāpi /
vaidikastu vyavahāraḥ śabdaikaśaraṇatvādanādartavyaḥ syānnirmūlatvāt* ////

syādevaṃ yadyasaṃbandhaḥ śabdārthayoḥ, asti tu saṃbandhaḥ pratyāyya ityayameva saṃbandho bhaviṣyati /
yaccendriyaliṅgādivatsaṃnikarṣavyāptyādisaṃbandhānapekṣamarthapratipādanam idamevābhidhānamityucyate, tadeva ca saṃjñāsaṃjñitvaṃ, tenocyate saṃjñāsaṃjñilakṣaṇaḥ saṃbandha iti* ////

kiṃ punaḥ śabdasyārthapratipādane pramāṇam, śabdānantaramarthapratipattireva /

nanviyamabhiprāyānumānadvāreṇaivopapannā, neti brūmaḥ /
arthābhiprāyaśūnyenāpi svāpādyavasthāyāṃ paravaśaprayuktairapi śabdairarthapratipattidarśanāt /
tathā puruṣāntarakṛtamapauruṣeyaṃ vā vedavākyamanarthajñairapi prayujyamānaṃ vyutpannānāmarthabuddhiṃ janayatyeva, tasmāt pratyāyakaḥ śabdaḥ /
kimiti tarhi prathamaśravaṇe na pratyāyayati, sahakārivirahātsaṃjñātvagrahaṇamapi śabdasyārthe pratyayato 'ṅgaṃ netrasyevālokaḥ, tena yaḥ puruṣāntarebhyo ayaṃ puruṣāntarebhyo ayaṃ śabdo 'sya saṃjñeti jñātavān tasyaiva pratyāyayati nānyasyeti na doṣaḥ //

śabdārthasaṃbandhānityatve ākṣepaḥ /

nanvemastu nāma saṃbandhaḥ, sa tu pauruṣeya iti tvaduktyaivāpannam /
tathāhi na hi śabdasyārthena saṃyogagādātmyādisaṃbandhaḥ kintu pratyāyakatvam /
tacca puruṣādhīnamityuktam, ato devadattādiśabdasyeva asyārthasyeyaṃ saṃjñetyevaṃ saṃbandhe kṛte paścācchabdasyārthapratipādanamiti siddhaṃ pauruṣeyatvam* ////

iti saṃbandhākṣepaḥ pūrvākṣiptaṃ saṃbandhanityatvamasamādhāyedānīṃ atha gaurityatra kaḥ śabdaḥ iti kayā saṃgatyā kena vā prayojanena śabdasvarūpaṃ nirūpyate, saṃgatistāvatprāsaṅgīkā saṃbandhaprastāvāt saṃbandhinorapi śabdārthayoḥ prastutatvātsvarūpaṃ nirūpyate /
prayojanamapi tadavayavāśritānāmūhādīnāṃ satyatvaṃ, niravayave hi vākye pade vā vācake 'vayavānāṃ mṛṣātvāt tadāśritānyapi kāryāṇi mṛṣā bhaveyuḥ* ////

kiñca saṃbanghasiddhyarthamavaśyaṃ varṇānāṃ vācakatvaṃ samarthanīyam, anyathā hi teṣāṃ saṃgatyābhāvādvācakabhāvo nirādhāratvānna syānnatarāṃ nityatvamiti tatsiddhyarthaṃ vācakatvaṃ samarthayituṃ śabdasvarūpaṃ nirūpyate /
ki gaurityatra varṇā eva śabdaḥ, uta tebhyor'thāntaramityetatprādhānyena nirūpyate /
varṇāvayava-gatva-gośabdāvayavi-jātinirākaraṇaṃ tu prāsaṅgikam /
varṇā eva śabda ityavadhāraṇasamarthanārtham* ////

tatra varṇānāmapi pudgalākhyānavayavānārhatāḥ saṃgirante tattvavayavānupalambhādayuktam / pratyakṣeṇa tāvadavayavā nopalabhyante, varṇeṣu sākalyavaikalyagrahaṇābhāvāt / nānumānena, taiḥ saha kasyacilliṅgasya saṃbandhāgrahaṇāt /

na ca sāmānyato dṛṣṭam, nahi yadyadvastu tasya tasyāvaśyamavayavairbhavitavyam, paramāṇūnāṃ niravayavatvāt /
te 'pi sāvayavā iti cet, tadavayavā api tathā syustataḥ paramapi tathetyekasyaiva māṣāvayavino 'nantāvayavitvaṃ syāt, tataścaikenaiva māṣeṇa tilena vā sarvaṃ jagadvyāpyeta, anantairavayavairmūrtairanyonyasyāvarakāśamaprayacchadbhiranantadeśavyāpteḥ /
tasmānniravayavāḥ paramāṇavo varṇāśca /
tathā gatvajātirautvajātiśca niṣprāmāṇikaiva* ////

nanu drutavilambitamadhyeṣūdāttānudāttasvariteṣu sānunāsikaniranunāsikayorhrasvadīrghapluteṣu ca pratyabhijñāyamānā jātiḥ kathaṃ nāstīti śakyate 'bhidhātum / satyam / pratyabhijñā, sātu pratyabhijñā, sātu vyaktekatvādevopapannā / drutādibhedābhāsastu drutādyavasthābhedālambano na vyaktibhedamāpādayitumalaṃ bhavati /

gatvādijātinirākaraṇam /

bhedābhedāvabhāso 'pi dvedhā bhavati / kvacidbhedo dharmiviṣayo yathā śābaleyādiṣvayaṃ gaurayaṃ

gaurayamiti jāterātmalābhaḥ /
kvacittu bhedābhāvabhāso dharmādabhedāvabhāsaśca dharmiṇamālambate-ekasminneva devadatte yuvāyaṃ vṛddho 'yaṃ kṛśo 'yamiti na tatra jātiraṅgīkriyate /
tadiha drutādiṣu dharmiviṣayo 'bhedo dharmiviṣayastu bhedaḥ tathāhi īdṛśo 'trāvabhāsaḥ anenāyamakāro drutamuccārito 'nena vilambitamiti na tu ayamakāro druto 'yaṃ tu vilambita iti yena dharmibhedo jātiścāṅgīkriyetām* ////

nanu kārśyādīnāṃ kramavartitvādekasmindevadatte yuktaḥ samāveśaḥ, anunāsikādīnāntu dharmāṇāṃ yugapadanekavaktruccārite varṇe samavetānāṃ kathamekavarṇaviṣayatvam /

na hi viruddhadharmāneko dharmī yugapadbibharti /
satyam /
natvete paramārthato varṇadharmā dhvanidharmāstvete varṇe kevalamābhāsante, yathālpe mahati ca darpaṇe yugapaddṛśyamāne mukhe 'lpatvaṃ mahatvaṃ ceti /
tasmādvarṇasya vyaktyekatve 'pi na virodha ityaprāmāṇikī gatvādijātiḥ* ////

evaṃ gośabdāvayavyapi

gakārādīnāmayaugapadyātsarvagatatvāccāvayavyārambhāsāmarthyāt /
sarvatra hi kāraṇaparimāṇādadhikaṃ kāryaparimāṇam tantupaṭayoriva na ca vibhubhyo varṇebhyaḥ parimāṇādhikyaṃ kasyacidbhavati, ato nāsyavayavī /
tadabhāve ca tadādhāraṃ gośabdatvaṃ dūrāpāstam /
tasmādvarṇa eva śabdaḥ* ////

āha- gṛhṇīma etat- avayavāvayavigadvādikaṃ nāstīti /
natu varṇā eva śabdā iti /
arthapratyayānupapatteḥ /
tathāhi - nahyekākṣaravijñānādarthadhīrupajāyate //

vācaśca kramavartitvātsāhityaṃ nāvakalpate //

ucyate- yathāgneyādikarmāṇi kramavartini santyapi //

saṃhatya kurvate kāryamekaṃ varṇāstathaiva naḥ //

varṇānāmarthapratyāyakatvam /

nanu kramavartināmapyutpattyapūrvavaśena yuktaṃ sāhityam, varṇānāṃ tu katham /
teṣāmapi saṃskāreṇa bhaviṣyati tatsadbhāve kiṃ pramāṇam, yadevāgneyādiṣu /
yathāhi teṣāṃ śāstreṇa saṃhatyakāritāvagamātsvarūpataśca tadasaṃbhavādapūrvaṃ dvāraṃ kalpyate, tathā varṇānāmapyekaikaśo 'bhidhānādarśanātsakaloccāraṇe cāvagamātsaṃhatyakāritve niścite svarūpeṇāsaṃbhavātsaṃskārakalpanaṃ yuktameva, tadvadeva caikakartṛtvaṃ kramaviśeṣaścādriyate viparyayeṇārthābhidhānādarśanāt //

sphoṭavādakhaṇḍanam /

nanvevaṃ prativarṇaṃ saṃskārakalpanādekakalpanā syāt tadvaramekameva śabdatvaṃ kalpitam / naivam / dṛśyādarśanena nirastavat /

śabdo hi pratyakṣagrāhyo 'bhyupagamyate, na ca pratyakṣeṇa kiñcitprakāśate /
tena nāstītyavagacchāmaḥ /
tvayāpi hi śabdatvaṃ kalpayitvā punaḥ saṃskārakalpanāvaśyaṃ kartavyā /
dhvanayo hi na pratyekaṃ sphoṭamabhivyañjati, sāhityaṃ ca kramavartināṃ saṃskāradvārameveti tulyaṃ tatkalpanam* ////

syānmatam /
pratyekameva nādāḥ śabdamabhivyañjanti, nacaivamuttaranādavaiyarthyam, pūrve hi nādāḥ śabdasphuṭamabhivyañjanti uttarottare sphuṭaṃ sphuṭataraṃ ca vyañjantīti nottareṣāmānarthakyam /
yadyevaṃ tato ya evottare nādāḥ sphuṭābhivyaktisamarthāstaireva bhavitavyamalaṃ pūrveḥ* ////

nanu na kaścidapi nādaḥ svato 'sya sphuṭābhivyaktiṃ karoti kintu sarve te pratyekaṃ vyañjakāḥ /
sa tu na drāgeva sphuṭamavabhāsate prathamamasphuṭāvabhāsitaḥ san punaḥ punaḥ śrūyamāṇaḥ sphuṭaḥ bhavati, tadyathā dūrādavasthitaḥ sahakāraḥ prathamaṃ hastipalālakūṭādisādhāraṇarūpeṇa pratibhātaḥ punarālocyamāno vṛkṣātmanā prakāśate punaḥsahakārātmanā sphaṭo bhavati tadvadeva draṣṭavyam* ////

yadyevaṃ ya eva te pūrvai nādāstairevābhyasyamānairīdṛśī sphuṭābhivyaktiḥ syāt /
uttarairvā kevalairabhyasyamānaiḥ, tatra vijātīyanādāśrayaṇamanarthakam* ////

tathā

pratyekaṃ hi vyañjakatve satyuttarairasphuṭābhivyaktiḥ pūrvaiśca sphuṭābhivyaktiḥ syāditi vyutkrameṇāpyuccāraṇaṃ syāt, ato 'pekṣitakramaviśeṣānekavijātīyanādasamuccayāśrayaṇādavaśyaṃ pūrvanādāhitasaṃskārasahitāntimanādābhivyaṅgyaḥ sphoṭa ityavaśyāṅgīkartavyamiti tulyā saṃskārakalpanā /
yadvā tavaiveyaṃ saṃskārāntakalpanā, matpakṣe tu smṛtihetubhireva saṃskāraiḥ siddhyatyarthāvagatiriti na saṃskārāntaraṃ kalpayitavyama* ////

nanu mamāpi ta eva bhaviṣyanti / na /

teṣāṃ smṛteranyatrāvyāpārāt /
matpakṣe tu smṛtireva janayantor'thapratipattiṃ saṃskārā janayanti /
tathāhi pratyekavarṇānubhavabhāvitaiḥ saṃskāraiḥ saṃhatya sarvavarṇagocaraikā smṛtirjanyate /
tasyāṃ ca yugapadavabhāsamānā varṇā vinaiva saṃskārāntareṇa saṃhatyārthapratyayaṃ janayanti* ////

tvatpakṣe tu naivaṃ saṃbhavati, tathāhi nādā hi na jñāyamānatayā sphoṭaṃ vyañjayanti, na ca yugapatsattāsti kramavartitvāt, ataḥ saṃskāradvārameva sāhityamityavarjanīyaṃ saṃskārāntarakalpanam* ////

atha matam / satyaṃ na smṛtihetubhiḥ sphoṭābhivyaktiḥ, ye tu varṇopalabdhihetavo nādajanyāḥ śrotragatāḥ saṃskārāstaireva varṇānāmiva sphoṭābhivyaktirbhaviṣyati kiṃ saṃskārāntarakalpanayeti / tadayuktam /

teṣāṃ kṣaṇikatvāt /
nahyadyavarṇopalabdhihetuḥ saṃskāro 'ntyavarṇaśravaṇavelāyāmavatiṣṭhate /
yadyavatiṣṭhate tato visarjanīyaśravaṇavelāyāmapi gakāraśravaṇamanuvarteta, tasmātkṣaṇabhaṅginaste, ato na teṣāṃ saṃhatya sphoṭābhivyañjakatvaṃ bhavati /
pratyekābhivyaktau cottarottareṣāmanarthakatvamityuktam* ////

athavā dhvaniyoga eva śrotrasaṃskāro nānyaḥ, tasya ca vispaṣṭameva bhaṅgukatvamityuktam* ////

athavā dhvanisaṃyoga eva śrotrasaṃskāro nānyaḥ, tasya ca vispaṣṭameva bhaṅguratvaṃ gatvaratvādghavanīnām /
tasmādanye sthāyinaḥ saṃskārāḥ kalpyāḥ, tathā varṇātiriktaḥ śabdaḥ kalpya iti bahvapramāṇakamāpannam /
matpakṣe tu dṛḍhasmṛtiviparivartināṃ varṇānāṃ vācakatvānna kiñcidūnam* ////

nanu yugapatsmaryamāṇānāṃ vācakatve vyutkrameṇāpyuccāritā varṇā vācakāḥ syuḥ, na, tatkramasyāpyaṅgatvāt /

kaḥ punaḥ kramo 'ṅgam, na hi varṇānāṃ vibhūnāṃ nityānāṃ ca svarūpataḥ kramavattvam /
na pratītikramaḥ, tasyāḥ smṛtirūpāyā ekatvāt /
evaṃ tarhi dhvanikramo yo varmeṣvāropitaḥ pratibhāsate so 'ṅgamityadoṣaḥ /
tasmādvyañjakānāṃ dhvanīnāṃ krameṇa vyaṅgyeṣu varṇeṣu samāropitena tadvantaḥ smaryamāṇā varṇā vācakāḥ nānyaḥ śabdo 'stīti siddham //

iti sphoṭavādaḥ //

padārthanirūpaṇopakramaḥ /

atha gaurityasya śabdasya kor'thaḥ iti vācyanirūpaṇopakramavyājenākṛtisadbhāvaṃ pratipādayati saṃbandhanityatvasiddhaye /
nahyasatyāmākṛto vyaktibhiḥ śabdasyāpauruṣeyaḥ saṃbandhaḥ tāsāmanityatvāt, upalakṣaṇasyāpi nityasyābhāvādākṛtyabhāve, tasmādākṛtirasti nāstīti vicāryate /
sādhite tu tatsadbhāve saiva śabdābhidheyetyākṛtyadhikaraṇe vakṣyate //

bauddhamatena jātikhaṇḍanam /

tatra saugatāḥ svalakṣaṇameva paramārthaṃ manyamānā nākṛtisadbhāvaṃ manyante /
tathāhi- pṛthaktve vyaktito jātirdṛśyeta pṛthageva sā /
abhede vyaktimātraṃ syādvedhā cenna virodhataḥ //

na hi saiva tatonyā cānanyā ca saṃbhavati viruddhatvādbhedābhedayoḥ / yadi ca bhinnā jātiḥ sā sarvagatā vyaktiṣveva vā, na tāvatsarvagatatvam, antarāle 'nupalabdheḥ / vyaktisthā cedvyaktāvutpannāyāṃ tasmindeśe prāgasatī kathaṃ tasyāmupalabhyate, na tāvattatrotpadyate / nityāyā utpattyayogāt / na ca vyaktyantarādāgacchati

amūrtatvāt, tasmiṃśca vyaktyantare 'nupalabdhiprasaṅgāt /

nacāṃśenāgatāṃśena ca tatraiva sthiteti śakyaṃ nityatvāt /
nacānyetra yāti amūrtatvāt /
vyaktyantare ca pūrvamevānasthitā jātiriti punaḥpraveśe dviguṇopalabhyeta /
yathāhuḥ- nāyāti na ca tatrāsīdati paścānna cāṃśavat //

jahāti pūrvaṃ nādhāramaho vyasanasaṃtati- iti* ////

vyaktau ca vartamānāṃ yadyekasyāṃ vyaktau kārtsnyena varteta vyaktyantareṣu na syāt / nahyekā matī yugapadanekatra kārtsnyena varteta vyaktyantareṣu na syāt / nahyekā satī yugapadanekatra kārtsnyena vartituṃ śaknoti / nacāvayavaśo vartate niravayavatvāt / kathaṃ ca nānāvidhāsvatītānāgatavartamānāsu vyaktiṣvavayavaśo vṛttiḥ saṃbhāvyeta / vyaktau ca vartamānehapratyayamanubhavet / dhāsvatītānāgatavartamānāsu vyaktiṣvavayavaśo vṛttiḥ saṃbhāvyeta / vyaktau ca vartamānehapratyayamanubhavet / naceha gotvamiti kasyacitpratītirasti kiṃ tviyaṃ gauriti //-- / atha vyakterātmaiva jātirna tadādhāraṃ vastvantaramiti cet, naivaṃ yuktam, kathaṃ hi nānābhūtānāmanityanāṃ vyāvṛttasvabhāvānāmekarūpā nityānuvṛttasvabhāvā ca jātirātmā syāt trailokyasaṃkaraprasaṅgāt* ////

na ca pramāṇamapi kiñcidākṛtisadbhāve saṃbhavati, na tāvatpratyakṣam / na hi jātiḥ svaviṣayaṃ jñānaṃ janayati nityatvābhyupagamāt / nityānāṃ ca sarvārthakriyāsvasāmarthyāt /

na hi jātiḥ svaviṣayaṃ jñānaṃ janayati nityatvābhyupagamāt /
nityānāṃ ca sarvārthakriyāsvasāmarthyāt /
nacājanakasya viṣayatvaṃ saṃbhavati tallakṣaṇatvādviṣayatvasya /
tasmadvikalpākāramātraṃ sāmānyam, alīkaṃ vā* ////

nanu yathā jñānavaicitryopapatteḥ* ////

arthaśūnyā api vikalpā vicitrārthakriyāsamarthasvalakṣaṇābhimānino jāyamānāstatra vyavahārārthinaṃ pravartayantaḥ paramparayā tatprabhavatayā tatprāpayanto maṇimiva maṇiprabhāviṣayamaṇibuddhirvyavahārāvisaṃvādino bhavantīti na lokayātrāsthiteḥ kaścidvirodhaḥ tasmānnāsti jātiḥ* ////

etenāvayavidravyaṃ pratyūḍham, tasyāpyavayavabhedādivikalpākṣamatvāt /
sthūlāvabhāsastu saṃcitānekarūpādiparamāṇuvaśādeva keśoṇḍrkāvabhāsavadupapanno nāvayavikalpanāyālam /
tadabhāve ca nirādhāratvāddūrāpāstaṃ gotvādisāmānyam* ////

kathamasatyekarūpe sāmānye 'tyantavilakṣaṇāni svalakṣaṇānyavilakṣaṇarūpaṃ vikalpaṃ janayanti /
janayanti cet kimiti kānicideva govikalpaṃ janayanti kānicidevāśvavikalpam, narvāṇi sarvam* ////

sāmānyavādino vā kathaṃ vilakṣaṇarūpā vyaktayo vilakṣaṇasāmānyātmakatvaṃ tadāśrayatvaṃ tadabhivyañjakatvaṃ vā bhajante /
bhajanticetkimiti kāścideva vyaktayaḥ kenacideva sāmānyena saṃbadhyante na sarvāḥ sarvaiḥ /
svabhāvāditi cet, asmākamapi tulyamidamuttaram //

svamatena jātisthāpanam /

atha vyaktīnāmapyavilakṣaṇarūpasāmānyasaṃbandhasiddhyarthaṃ paramavilakṣaṇarūpamabhyupagamyate tatastenāpi saṃbandhasiddhyarthamaparāparāsāmānyāpekṣayāmanavasthā syāt /
tasmādvikalpamātramevedam, na paramārthataḥ sāmānyaṃ nāma kiñcit* ////

atrābhidhīyate- pratyakṣabalasiddhasya sāmānyasya kutarkataḥ //

na śakyo 'pahnavaḥ kartuṃ sarvaṃ vijayate hi tat //

sarveṣvapi vastuṣu iyamapi gauriyamapi gauḥ, ayamapi vṛkṣo 'yamapīti vyāvṛttānuvṛttākāraṃ pratyakṣaṃ deśakālāvasthāntareṣvaviparyastamudīyamānaṃ sarvameva tarkābhāsaṃ vijitya dvyākāraṃ vastu vyavasthāpayat kenānyena śakyate bādhitum, na hi tato 'nyadbalavattaramasti pramāṇam, tanmūlatvātpramāṇāntarāṇāṃ tadbādhasāmarthyābhāvāt / kiñcānumānānyapi sāmānyāpekṣatvātsutarāṃ sāmānyaṃ samarthayante na tu bādhituṃ śaknuvanti, nahi yadyapekṣaṃ tattasya bādhaṃ

śaknoti kartum /
tadbādhe hi svātmāpi na siddhyet tadapekṣatvāt* ////

tathāhi bhedābhedavikalpena sāmānyaṃ nirākurvatāvaśyamevaṃ vaktavyam- yadvastu tadbhinnamabhinnaṃ vā bhavati sāmānyamapi yadi vastu syāttato 'nenāpi bhinnenābhinnena vā bhavitavyam / na ca dvedhāpi saṃbhavati tasmādavastu iti / evaṃ ca vadatā vastutvaṃ sāmānyamaṅgīkāryam, anyathā kathaṃ vastutvasya

bhedābhedābhyāṃ vyāptatvādvyāpakānupalabdhyā sāmānyasya vastutvaṃ na saṃbhavatīti bhaṇituṃ śakyam //-- /

nanvaulapādhiko vastuśabdo na jātinimittakastatkathamanena jātyāpattiḥ /
ucyate- jātirvā bhavatūpādhirvā sarvathā tāvatsāmānyarūpamapekṣitavyam /
aupādhikānāmapi mūlopalakṣaṇamekamantareṇātmalābhābhāvāt /
na ca vyāvṛttaikarasaṃ sarvaṃ vastujāmamabhyupagacchataḥ saugatasya kvacidapi kiñcidapyanuvṛttaṃ rūpaṃ saṃbhavatītyaupādhiko vyavahāro durghaṭa eva, tasmātsarvapramāṇasiddhaṃ sāmānyaṃ na śakyamapahnotum* ////

kaḥ punarvikalpānāṃ parihāraḥ, na tāvadaparihṛtā api śaknuvanti sāmānyamapahnotuṃ, teṣāmapi tadapekṣatvādityuktaṃ tathāpi parihāro 'bhidhīyate //

jātivyaktyorbhedābhedavicāraḥ //

bhedābhedavikalpe tāvatkecidāhuḥ- bhinnameva sāmānyaṃ vyaktibhyaḥ / na ca pṛthagupalabdhiprasaṅgo vyaktisaṃbandhitvāt / kaḥ punaḥ saṃbandhaḥ, samavāyaḥ / kaḥ punarasau, ayutasiddhānāmihapratyayahetuḥ saṃbandha iti kecit / tattvayuktam /

ihapratyayāsiddheḥ /
iyaṃ gauriti hi sarvadā sarveṣāṃ pratītirnehagotvamiti /
kāceyamayutasiddhiḥ, yutasiddhyabhāvaḥ /
kā punaryutasiddhiḥ, pṛthaggatimatvaṃ pṛthagāśrayāśritatvaṃ vā, tadabhāvo 'yutasiddhiḥ* ////

yadyevamavayavāvayavinoḥ saṃbandhaḥ samavāyo na syāt, vināpyavayavicalanenāvayavānāṃ calanāt, avayavino 'vayavānāṃ ca svāvayavāśrayatvāt /
tathā sāmānyasya vyaktyāśrayatvāt vyakteśca svāvayavāśritatvādasti pṛthagāśrayāśrayitvamiti samavāyānupapattiḥ /
tasmādevaṃ vaktavyam- yena saṃbandhenādheyamādhāre svānurūpāṃ buddhiṃ janayati, svākāreṇa bodhayatītyarthaḥ /
sa saṃbandhaḥ samavāya iti* ////

yadi jātyātmanā vyaktiḥ pratīyate tato jātivyaktyorabheda eva pratītibalādāpadyate kathaṃ bhedābhyupagamaḥ /
ucyate- gaurayaṃ śāvaleyo gaurayaṃ bāhuleya ityubhayatra gavākāro 'nuvartamāno dṛśyate, śāvaleyabāhuleyākārau tu vyāvartete, tadyapi tayoḥ śābaleyagavākārayorabhedaḥ syādekānuvṛttāvitaro 'pyanuvarteta, tadvyāvṛttau vā gavākāro 'pi vyāvarteta /
kiṃ ca tasyāmeva vyaktāviyaṃ gauriti gavātmanā pratīyamānāyāmapi neyaṃbuddhigobuddhyorgaurirgauritivatparyāyatvaṃ pratīyate tasmānnābhedaḥ* ////

kathaṃ tarhi tādrūpyaṃ vyakteḥ pratīyate /
idameva hi tādrūpyaṃ vyakteryat tat samavāyaḥ saṃbandhaḥ, tasyaiṣa mahimā yenādhāramādheyaṃ svabuddhyānurañjayati tasmādadoṣaḥ /
athavā tādātmyapratīterabhedopyastu, pūrvoktanyāyena bhedo 'pi, tasmātpramāṇabalena bhinnābhinnatvameva yuktam* ////

nanu viruddhau bhedābhedau kathamekatra syātāṃ na virodhaḥ sahadarśanāt /
yadi hi idaṃ rajataṃ nedaṃ rajatamitivatparasparopamardena bhedābhedau pratīyeyātāṃ tato viruddhyeyātāṃ, na tu tayoḥ parasparopamardena pratītiḥ iyaṃ gauritibuddhidvayamaparyāyeṇa pratibhāsamānamekaṃ vastu dvyātmakaṃ vyavasthāpayati- sāmānādhikaraṇyaṃ hyabhedamāpādayati aparyāyatvaṃ ca bhedam, ataḥ pratītibalādavirodhaḥ* ////

apekṣābhedācca / tathāhi gorūpeṇa nirūpyamāṇayā jātyā vyaktirabhedena pratīyate gaurayaṃ śābaleya iti / yadā tu jātirvayaktyantarātmanā nirūpyate tadeyaṃ vyaktisato bhinnarūpāvasīyate yo 'sau bāhuleya gauḥ so 'yaṃ śābaleyo na bhavatīti / evaṃ dharmiṇo dravyasya

rasādidharmāntararūpeṇa rūpādibhyāṃ bhedo dravyarūpeṇa cābhedaḥ /
tathāvayavinaḥ svarūpeṇāvayavairabhedo 'vayavāntararūpeṇa tvavayavāntarairbheda ityūhanīyam /
tatra yathā dīrghahrasvādīnāṃ viruddhasvabhāvāmāmapyapekṣābhedādekatrāpyaviruddhaṃ pratītibalādaṅgīkriyate tathā bhedābhedayorapi draṣyavyaṃ pratītyaviśeṣāt //

prābhākaramatena bhedābhedāsamānādhikaraṇye ākṣepaḥ /

kaścitpunarāha- pratītireva bhedābhedabhāsinī na saṃbhavatīti vilakṣaṇarūpā pratītirhi bhedāvabhāsaḥ tadyena bhedapratibhāsasamaye jātirūpaṃ vyaktirūpaṃ ca pratītam, tenābhedapratītivelāyāṃ tayoranyataratpratyetavyam, tatraikasya dviravabhāso 'yaṃ bhavet, na punaritareṇābhedaḥ pratīto bhavati, tasmānnāsti bhedābhedayorekatra pratītiḥ* ////

tadidamasāram /

na hi vastudvayapratītireva bhedapratītiḥ tadbhāve 'pyabhāvāt /
prathamaṃ vyaktidarśane 'pi hyasti jātivyaktyordvayoḥ pratītirnaca tadā tayorbhedaḥ pratīyate vyaktyantaradarśanena tu jāteranvayātpūrvavyakteśca vyatirekādanvayavyatirekābhyāṃ jātivyaktyorbhedo 'vadhāryata iti bhavato 'pi siddhāntaḥ /
tathā devadattamupalabhya kālāntare tatsadṛśaṃ yajñadattaṃ dūrātpaśyan pūrvopalabdhaṃ ca devadattaṃ smaran vastutastadvilakṣaṇameva puruṣagadvayaṃ pratyeti tathāpi na bhedamavadhārayati saṃśete hi kiṃ sa evāyaṃ devadattaḥ kiṃ vānya iti /
tasmādvastudvayapratītireva bedapratītirityuktam* ////

tathā tameva devadattaṃ kiṃ vānyaḥ iti /
tasmādvastudvayapratītireva bhedapratītirityuktam* ////

tathā tameva devadattaṃ kālāntare dūrātpaśyannapi kiṃ sa evāyamutānya iti / saṃdihāno vastugatyaikameva pratiyannapi nābhedamavadhārayayitumalaṃ bhavati, tasmānna vastudvayapratītireva bhedapratītiḥ / nāpyekavastupratītirevābhedapratītiḥ, kintvanyo 'yamiti buddhirbhedāvabhāsaḥ ananyo 'yamiti cābhedāvabhāsaḥ / asti ca śābaleyabāhuleyāvupalabhyamānasya ayaṃ

gaurayamiti gauḥ ityabhedāvabhāsaḥ /
anyaḥ śābaleyādbāhuleya iti ca bhedāvabhāsaḥ /
tasmādupapannaṃ bhinnābhinnatvam* ////

nanvanuvṛttā nityānutpattivināśadharmā ca jātiḥ, viparītasvabhāvā ca vyaktiḥ, kathaṃ tayauraikyam /

nahyekameva vastvanuvṛttaṃ vyāvṛttaṃ nityamanityamutpattivināśadharmakamataddharmakaṃ ca saṃbhavati trailokyasaṃkaraprasaṅgāt, jātirapyevamanityatvādidharmā syāt, vyaktirapi nityatvādidharmā /
naiṣa doṣaḥ /
nānākāraṃ hi tadvastu kenacidākāreṇa nityatvādikaṃ kenaciccānityatvādikaṃ bibhranna virotsyate /
jātirapi vyaktirūpeṇānityā vyaktirapi jātyātmanā nityeti nātra kācidaniṣṭāpattiḥ //

jāteḥ sarvagatatvādyākṣepatatparihārau //

yattu sarvagatā vyaktigatā vā jātiriti vikalpitaṃ, tadapi vyaktyātmatvābhidhānādeva parihṛtam / vyakterhyasāvātmā kathamanyatra syāt / nanvevaṃ vyaktideśe vyaktyutpatteḥ prāgavidyamānā jātiḥ kathaṃ tatra paścādbhavati, svakāraṇānniṣpadyamānā vyaktirjātiviśeṣātmanā saṃbaddhaivotpadyate nityatvāt / nacānyatra āgacchati amūrtatvāt / ucyate- yo 'pi deśāntarādāgatyānena deśena saṃyujyate so 'pi prāgasmindeśe 'vidyamāna eva kathamanena deśena saṃyogamanubhavati kāraṇavaśāditi vyaktam, evaṃ jātirapi kāraṇavaśādeva vyaktisaṃbandhamanubhavati / iyāstu viśeṣaḥ- saṃyujyamānaḥ pūrvatrāvasthito 'nantaradeśena prathamaṃ saṃyujyate tatastadanantaradeśeneti krameṇa deśāntaralasaṃyogaṃ gacchati / tādātmyasamavāyayostvanantaradeśamanapekṣyaiva svakāraṇato niṣpattiḥ / na hi saṃyogasya svabhāvaḥ sa eva tādātmyasya samavāyasya vāṅgīkartavyaḥ / pramāṇābhāvāt, vilakṣaṇasvabhāvatvādbhāvānām /

tasmādadoṣaḥ* ////

yadvāstu sarvagataṃ sāmānyam, na ca sarvatropalabdhiprasaṅgaḥ vyaktīnāmabhivyañjakatvāt /
sarvagatamapi sāmānyaṃ vyakterevātmā tatsamavetaṃ vā /
saṃyuktasamavāyasaṃnikarṣeṇa ca sāmānyasyopalambhaḥ, tena ca saṃnikarṣo vyaktideśe eva saṃbhavati nānyatreti na sarvatropalabdhiḥ /
abhede 'pi jātivyaktyorbhedasyāpi vidyamānatvānnityatvānnityatvādivatsarvagatatvāsravagatatvamapi nānupapannam* ////

yattu kārtsnyena vā avayavaśo vā vṛttiriti vikalpitam, tadapyayuktam / bhedāpekṣaṃ hi kārtsnyaṃ na ca sāmānyasya svarūpato 'vayavato vā bhedosti ekatvādanavayavatvācca / niravayavatvādevāvayavavaśo 'pi vṛttirabhāvyaiva / tasmādvyaktiṣu jātirvartata ityetāvadevātra vaktuṃ śakyate pramāṇato 'vagamāt, na kārtsnyabhāgavibhāgaḥ pramāṇābhāvādasaṃbhāvācca / tathāvayavino 'pyavayaveṣu na kārtsnyaṃ saṃbhavati bahutvābhāvāttadepakṣatvācca kṛtsnatvavyavahārasya / avayavaśo vṛttirapyavayavāntarābhāvādayuktaiva / kimidānīmekarūpaiva sāmānyasya vyaktiṣvavayaveṣu cāvayavino vṛttiḥ / netyucyate /

sāmānyaṃ pratyekaṃ vartata, avayavīṃ tu vyāsajyetyevaṃ viśeṣaḥ /
vyaktyantaramanapekṣyaiva vyaktyantare vartamānā svānurūpāṃ buddhiṃ janayantī jātiḥ pratyekaṃ ityucyate na tu kātsnyena vṛttiḥ /
avayavī tvavayavāntarāṇyapekṣyāvāntare vartamānaḥ svākāraṃ buddhiṃ janayan vyāsajya vartata iti vyapadiśyate /
nahyekasyāmeva vyaktau gobuddhivadekasminneva tantau paṭabuddhirutpadyate //

saṃyogavicāraḥ //

saṃyogasyedānīṃ kathaṃ saṃyogiṣu vṛttiḥ kiṃ jātivat kiṃvāvayavivat /
ubhayavilakṣaṇeti brūmaḥ /
sa hi saṃyogyantaramapekṣya saṃyogyantare vartate nānapekṣyeti na jātitulyatvam /
ekatraiva ca svānurūpāṃ janayati buddhim idamanena saṃyuktamidamanena iti, tenāvayavināpi nātīva tulyatvamityubhayavailakṣaṇyam* ////

atha saṃyogaḥ kimeka eva dvayoḥ saṃyoginoruta pratisaṃyogi bhinnāveva saṃyogau / kāśyapīyāstāvat saṃyogamubhayorvyāsaktamekaṃ manyante vayaṃ tu yathā idamanena sadṛśamidamaneneti pratiyoginamapekṣyetaratretarasyāvagamyamānaṃ sādṛśyaṃ pratidharmibhinnaṃ bhavati tathā saṃyogasya tādṛśabuddhiviṣayatvādbhedameva rocayāmahe / prakṛtamanusarāmaḥ- tasmānna vṛttivikalpādapi jātyapahnavaḥ / yattu nityatvājjāteḥ svaviṣayajñānajananāsāmarthyānna grāhyatvamiti / tadasat /

nityānāmapyarthakriyāsāmarthyaṃ kṣaṇabhaṅganirākaraṇe vakṣyāmaḥ /
na ca hetulakṣaṇaṃ grāhyatvam /
jñānajanyaphalabhāgitvalakṣaṇaṃ hi taditi śūnyavāde varṇitam /
tasmādayamapyadoṣaḥ* ////

yattu svalakṣaṇaireva svānubhavadvāreṇa gavādivikalpodayasaṃbhavādaprāmāṇikī jātivikalpaneti tadapyasāram /
na hi jātirna dṛśyate yenaivamupālambhaḥ syāt /
upajāyamānaṃ tu jñānaṃ svaviṣayabhūtāṃ jātimupasthāpayatīti nedṛśānāṃ pralāpanāmavasaraḥ* ////

kathañcātyantavilakṣaṇāni svalakṣaṇānyekarūpaṃ vijñānaṃ janayanti tadatadrūpiṇo bhāvāstadatadrūpahetujāḥ iti sthiteḥ /
bhavato vā kathaṃ vilakṣaṇānāṃ viśeṣāṇāmekarūpasāmānyasaṃbandhakāraṇatvamiticet, dātmyaṃ samavāyaṃ vā bhajante* ////

nanu hetavo vilakṣaṇaḥ kathamekavidhasāmarthyayuktāni svalakṣaṇāni janayanti /
na janayeyuryadi vilakṣaṇāḥ syuste 'pi tvekajātīyā eva //

nanvevaṃ tatsaṃbandhasidhyarthaparāparajātyapekṣāyāmanavasthā / naiṣa doṣaḥ, yathā tālabījamekajātīyaṃ pariṇāmaparaṃparayā tālajātīsaṃbaddhāṃ

vyaktimupajanayati, sāpi tathaiva svakāraṇabhūtabījasamānajātīyaṃ bījāntaram / tathaikajātīyacchukrādgojātīyavyaktiniṣpattiḥ, tasyāṃ ca

tajjātīyaśukraniṣpattiriti nātyantaṃ tādātmyāpattiḥ /
tasmādastyekamākṛtijātisāmānyaśabdābhilapanīyaṃ śābaleyādiṣvanugatam //

ityākṛtivādaḥ /

sādṛśyādīnāṃ sāmānyatvakhaṇḍanam /

naca sādṛśyameva sāmānyaṃ tadbuddhyabhāvāta, sa evāyamiti pratītirna tattatsadṛśa iti /
na ca sarvasāmānyāpahnavavādinaḥ sādṛśyamapi saṃbhavati bhūyovayavasāmānyātmakatvāttasya //

//

na cātadvyāvṛttirūpamapi samānyamanaṅgīkṛtavidhirūpasāmānyena śakyate pratyetum / agovyāvṛttiṃ hi pratīyatāvaśyaṃ prathamameva gauḥ pratyetavyaḥ / na hi tebhyo vyatirekarūpamapahāyāśvādivyaktīnāṃ prātisvikena rūpeṇa saṃbhavati / teṣāmanantānāṃ buddhāvanārohāt, anārūḍheṣu ca teṣu tadvyāvṛttirūpasya goḥ pratyetumaśakyatvāt /

gaurgauriti ca vidhirūpaṃ sāmānyamavagamyamānaṃ kathaṃ nivṛttirūpaṃ śakyamaṅgīkartum /
tasmādidamatipelavaṃ darśanam /
tasmādasti jātiḥ /
ityapohavādaḥ //

avayavavicāraḥ /

etenāvayavi vyākhyātaḥ / tasyāpyavayavebhyo bhedo 'bhedo veti vikalpe bhedaṃ samavāyasaṃbandhamavayavaguṇebhyaśca tatra viśeṣaguṇānāmutpattimacakṣate vaiśeṣikāḥ / ye ca svasamavetaviśeṣaṇaviśiṣṭāḥ svāśrayasyaikajātīyasya paricchedakāste viśeṣaguṇā ityāhuḥ / vayaṃ tu bhinnābhinnatvam / nahitantubhyaḥ śiraḥpāṇyādibhyo nāvayebhyo niṣkṛṣṭaḥ paṭo devadatto vā pratīyate / tantupāṇyādayo 'vayavā eva paṭādyātmanā pratīyante /

vidyate ca devadatte asya hastaḥ śira ityādiḥ kiyānapi bhedāvabhāsa ityupapannamubhayātmakatvam /
tasmādavayavānāmevāvasthāntaramavayavī na drāvyāntaram /
ta eva hi saṃyogaviśeṣavaśādakadravyatāmāpadyatesa tadātmanā ca mahatvaṃ paṭajātiṃ ca vibhrataḥ paṭabuddhyā gṛhyante /
tena paṭātmanā teṣāmekatvam avayavātmanā tu nānātvamupapannam* ////

yadapi rūpādayaḥ kārye guṇamārabhate ityuktaṃ tadapari guṇadvayapratītyabhāvīnnātītavāsmabhyaṃ rocate /
yadi hi dvau guṇau pratīyeyātāṃ tantuṣvekaḥ paṭe cāparastataḥ kāryakāraṇabhāvaṃ pratipadyeyātām /
yatrāpi nānārūpaiḥ śuklakṛṣṇaraktapītaistantubhirārabhyate paṭastastrāpi ta eva varṇāḥ paṭagatāḥ pratīyante na rūpāntaram //

citraikarūpanirākaraṇam /

nanu citraḥ paṭa iti pratīyate na tu śuklaḥ pūta iti vā, tasmāccitrākhyaṃ rūpāntaramatrotpannam / naivam / citraṃ lokavirodhādevāyuktamaṅgīkartum / nānārūpāṇāmapi cāvayavabhedadvāreṇaikasminnapi paṭe samavāyo nānupapannaḥ / etena saṃyogajasaṃyogo nirasto veditavyaḥ / yathā devadattasaṃyoga eva tasminkuṇḍalisaṃyogo bhavati tathā tantuturīsaṃyoga eva tantau paṭabhāvamāpanne paṭaturīsaṃyogo bhavati na saṃyogāntaraṃ pratītyabhāvādityalamativistareṇa / tasmādastyevāvayavī /-- vṛttiḥ svāvayaveṣvasya vyāsajyeti pradarśitam //

tenāsyavayavidravyaṃ sāmānyaṃ cāsti sarvagam //

ityavayavivādaḥ //

varṇānāmabhidhātṛtvamākṛteścābhidheyatām //

kathayitvātha saṃbandhakathaiva prakṛtocyate //

jñāpyajñāpakabhāvaśca saṃbandhaḥ prāgudīritaḥ //

tannityatvaṃ yadākṣiptaṃ tatsamādhīyate 'dhunā //

evaṃ hi pūrvamuktam- yasmātprathamaśravaṇe śabdor'thaṃ na pratyāyayati tasmānnāsya svābhāvikamindriyavatpratyāyakatvam /
asyāyamarthaḥ /
iti puruṣeṇa kathite pratyāyayati tato nūnamasya puruṣakṛtaṃ pratyāyakatvamiti pauruṣeya eva saṃbandha iti* ////

tatrābhidhīyate- nahyasyāyamartha iti

saṃbandhakaraṇamidam, prasiddhasaṃbandhakathanaṃ hyetat /

kathamavagamyate arthāntarakathane bahubhirnivāraṇāt /
yo hi kaścit kasmaicit gośabdasyāśvaṃ gavayaṃ vārthamāha tamanye nivārayanti nāyamasyārthaḥ sāsnādimānasyārtha iti, saṃbandhakriyāpakṣe ca devadattādivadyenaiva saṃbandhaḥ kriyate sa evārtha iti nivāraṇaṃ nopapadyate /
tasmānna tāvadarvācīnaḥ puruṣā asya śabdasyāyamartha iti vadantopi tatsaṃbandhakartṛtvenāśaṅkanīyāḥ /
yadiparamevaṃ syāt sargādikāle bhagavatā prajāpatinā sarvameva sthāvarajaṅgamaṃ dharmādharmau ta sṛṣṭvā saṃvyavahārāya ca śabdānāmarthaiḥ saṃbandhaṃ kṛtvā dharmādharmapratipādanāya ca kṛtasaṃbandhaiḥ padairvedānkṛtvātmajebhyo marīcyādibhyaḥ śabdārthasaṃbandho vedāśca pratipāditāstairapyanyebhyastairapyanyebhya ityevaṃ pūrvapūrvebhyaḥ pratipadyottarottareṣāṃ śabdārthapratipattirvyavahāraśceti* ////

tadapyayuktam / itthaṃbhāve pramāṇābhāvāt prathamaśrutāvapratītireva pramāṇaṃ sāmayikatve hyapratipannasamayānāmapratītiḥ pratipannasamayānāṃ ca pratītirdevadattādiśabdavadupapannā bhavati, svābhāvike tu pratyāyakatve

prathamaśravaṇe 'pi pratītiḥ syāditicenna / svābhāvikamapi pratyāyakatvamavagataṃ sadarthapratipattau nimittaṃ nāpratipannamiti yuktaiva prathamaśravaṇer'thasyāpratītiḥ / na ca sargādirnāma kaścitkālo 'sti, sarvadāhīdṛśameva jagaditi dṛṣṭānusārādavagantumucitam / na tu sa kālo 'bhūt yadā sarvamidaṃ nāsīditi / pramāṇābhāvāt / mantrārthavādetihāsapurāṇādiḥ pramāṇamiti cet / na / vedānāṃ pauruṣeyasaṃbandhāpekṣāṇāṃ svayaṃ ca pauruṣeyāṇāṃ śākyādigranthavadatīndriyārthe prāmāṇyāsaṃbhavāt /

tadaprāmāmye ca tanmūlānāṃ dharmaśāstrīdīnāṃ dūranirastameva prāmāṇyam /
sarvābhāve ca sṛṣṭirapi na saṃbhavati /
mṛttatantvādyupādānena hi ghaṭādīnyupādīyante /
sarvābhāve hi kenopādena sarvamidamupādeyam //

advaitamatena pūrvapakṣaḥ /

syānmatam / ātmaivaiko jagadādāvāsīt sa eva svecchayā vyomādi pariṇamati bījamiva vṛkṣarūpeṇa, cidekarasaṃ brahma kathaṃ jaḍarūpeṇa pariṇamatīti cet / na paramārthataḥ pariṇāmaṃ brūmaḥ kintvapariṇamate pariṇatavadekameva sadanekadhā mukhamivādarśādiṣvavidyāvaśādvivartamānamātmaivātmānaṃ cidrūpaṃ jaḍarūpamivādvitīyaṃ sadvitīyamiva paśyati /

seyamavidyopādānā svapnaprapañcavanmahadādiprapañcasṛṣṭiḥ /
tathāca sarvaṃ khalvidaṃ brahma, ātmaivedaṃ sarvaṃ naiha nānāsti kiñcane ityādayo bahavo 'dvetavādāḥ /
tathā indro māyābhiḥ pururūpa īyate iti bhedāvagatervyaktameva māyānibandhanatvaṃ darśitam /
tathā lokāstaṃ parāduryo 'nyatrātmano lokānvidetyādinānātmadarśane nindā mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyatīti ca nānātvadarśananindā sarvamidamadvitīyameva brahma pāramārthikaṃ bhedadṛṣṭiścāvidyopādānetyetamarthaṃ prakaṭayatīti //

uktādvaitamatakhaṇḍanam /

kimidānīmasannevāyaṃ prapañcaḥ / omiticet / na / pratyakṣavirodhāt / tathā ca pratyakṣaṃ prapañcasadbhāvagrāhakaṃ pratyakṣasūtre / nacāgame pratyakṣabādhaḥ saṃbhavati pratyakṣasya śīghrapravṛttatvena sarvebhyo balīyastvāt / na ca paurvāparyanyāyena pravṛttameva pratyakṣamāgamena paścādbādhyata iti vācyam / āgamasya pratyakṣeṇa pravṛttivirodhāt / āgamapravṛttisamaye 'pi hi bedaprapañcamupadarśayat pratyakṣamāgamapravṛttimeva niruṇaddhi / yathā khalūtpattumupakramamāṇa eva ghaṭo daṇḍenāhanyamāno notpattuṃ prabhavati tathāgamopi / kiñca prapañcābhāvaṃ pratiyatāvaśyamāgamopi prapañcāntargatatvādasadrūpatayā pratyetavyaḥ / kathaṃ

cāgamenaivāgamasyābhāvaḥ pratīyeta, asadrūpatayā hi pratīyamāno na kasyacidapyarthasya pramāṇaṃ syāt, prāmāṇye vā nāsatvam //

//

kaścitpunarāha prapañcasya nāsatvaṃ brūmaḥ /
pratyaśrakṣādi pramāṇataḥ siddhatvāt /
nāpi paramārthataḥ satvaṃ ātmajñānena bādhyamānatvāt /
tasmātsadasadbhāvanirvācyo 'yaṃ prapañca iti //

//

tadidamasāram / sato 'nyatvamevāsatvam, tadyadi prapañcaḥ sanna bhavati vyaktamasannevāyam, asatvābhāve vāsatvāpattiḥ, sadasatvayorekaniṣedhasyetaravidhināntarīyakatvāt / na ca vidhādvayarahite vidhāntaraṃ sambhavati athāpi yanna kadācitpratīyate tadasat, yathā śaśaviṣāṇam,yatpratītaṃ kadācidbādhyate tatsat yathātmatatvaṃ, prapañcastu pratīyamānatvādbādhyamānatvācca bhāvābhāvābhyāsanirvācca iti matam / tadanupapannam, lokavirodhāt / yaddhi pratītaṃ bādhyate mṛgatoyapajjusarpādi tadasadeveti hi laukikī prasiddhiḥ / na hi śaśaviṣāṇādīnāṃ mṛgatoyādīnāṃ ca kaścidviśeṣo loke, soyaṃ prapañcopi bādyate cet asanneveti nānirvācitatvam /

athāpi lokaprasiddhimanādṛtya vṛddhayādivatparibhāṣārūpeṇānirvācya ityucyate, tathāpyayuktam - prapañcasya bādhyatvābhāvāt, na tāvatsaṃsārāvasthāyāmāgamena bādhaḥ sambhavatītyuktam /
muktasya tu bādhakajñānaṃ nāśaṅkanīyameva pralīnasarvakaraṇatvāt, karaṇābhāve ca jñānāsambhavāt /
nacāsmaryamāṇasya prapañcasyābhāvaḥ śakyate pratyetum /
naca tasyāmavasthāyāṃ sambhavati smaraṇamaṃ sarvasaṃskārāṇāmucchinnatvāt tasmānna bādhasambhavaḥ //

//

yaccāvidyākṛto 'yaṃ prapañca iti, sā kasya na brahmaṇastasya svacchavidyārūpatvāt /

nahi bhāskare timirasyāvakāśaḥ sambhavati /
naca jīvānām /
teṣāṃ brahmātirekeṇābāvāt bhrāntyabhāvādeva ca tatkāraṇabhūtaṃ vastvantaramapyanupapannameva /
brahmātirekeṇa bhrāntijñānaṃ tatkāraṇaṃ cāpyupagacchatāmadvaitahāniḥ* ////

tatkiṅkṛtā ca brahmaṇo vidyā, na hi kāraṇāntaramasti / svābhāvikīticet kathaṃ vidyāsvabhāvamavidyāsvabhāvaṃ syāt / svābhāvikatve cāsyāḥ kena vināśaḥ syāt /

āgamikaṃ dhyānādi tajjanyaṃ vā svarūpajñānaṃ brahmāvidyāṃ nāśayatīti cet, na, nahyāgamo vā dhyānādayo vā tajjanyaṃ vā jñānaṃ nityajñānātmakabrahmātiriktamasti yadavidyāṃ nāśayet /
tadvaramasmānmāyāvādānmāhāyānikavādaḥ /
yatra nīlapītādivaicitryaṃ kāryakāraṇabhāvo baddhamuktādivyavasthā ca saṃtānabhedena samarthyate /
nityamekarasaṃ niṣprapañcamātmānamupeyuṣāṃ tu samastalokavedajavyavahārocchittireva syāt* ////

yadapyāhuḥ- ajñānajanyaḥ prapañco jñānena vināśyate mṛgatoyavat svapnaprapañcavacceti / tadapyayuktam- yadi kulālādivyāpārasthānīyenājñānena ghaṭavadutpannaḥ prapañco musalasthānīyena jñānena

nāśyate, tathāpi nāsatvaṃ prapañcasya syāt, utpattivināśayogādinityatāmātraṃ syānnātyantābhāvaḥ* ////

kena ca jñānena nāśaḥ, nātmajñānena, virodhābhāvāt /

niṣprapañcātmajñāneneticet, na, tatrātmajñānāṃśasyāvirodhāt /
niṣprapañcatvajñānaṃ vināśakamiti pāriśeṣyādāpannam- prapañcābhāvaśca niṣprapañcatvaṃ, na ca vidyamānaṃ prapañce tadabhāvajñānamutpattumarhati /
jñānena hyutpannena prapañco nāśayitavyaḥ prāk ca jñānātsadrūpa eva prapañcastisminsadrūpe 'vasthite kathaṃ tadabhāvaviṣayasya jñānasyotpattiḥ /
tatra jñānotpattau satyāṃ prapañcasya nāśaḥ, tadvināśe ca sati tadabhāvaviṣayajñānotpattiritītaretarāśrayatvam* ////

etena mṛgatṛṣṇikājalasya jñānavināśyatvaṃ pratyūḍham /
na hi tajjalaṃ sat paścānnāśyate prāgapi hi tatra naiva jalaṃ, ajalameva hi raśmiprataptamūṣaraṃ bhrāntyā jalātmanāvagataṃ paścādbādhakena yathāvasthitarūpamavagamyata ityalamanena bālajalpitena //

ityadvaitamatanirāsaḥ //

ardhajaratīyādvaitavādena pūrvapakṣaḥ //

kecittvaupaniṣadāḥ paramārthata evātmā prapañcarūpeṇa svecchayā pariṇamatīti manyante,tathā ca sā sadeva somyedamagra āsīdekamevādvitīya tadaikṣata bahusyāṃ prajāyeya ityekasyaiva sanmātrarūpatayā prāgavasthitātmano 'nekavyomādibhedabhinnaprapañcarūpeṇa bījasyeva pariṇāmo darśitaḥ, tasmādvā etasmādātmana ākāśaḥ saṃbhūta ityaupaniṣadāṃ vādāḥ purāṇavādāścāsminnarthe śataśo dṛśyante /
puruṣa evedaṃ sarvaṃ neha nānāsti kiñcana ityādi tu dharmibhedābāvābhiprāyam, tadyathaiko vṛkṣaḥ prādeśamātrādūrdhvaṃ nānāśākho 'vasthito dūrasthairnānāvṛkṣā iti, tathā nāmarūpaprapañcaṃ nānārūpaṃ paśyatāṃ, mūlakāraṇasyaikasyātmano 'yaṃ nānārūpaḥ pariṇāma ityevamajānatāṃ tattvakathanārthā evaṃvidhā vādāḥ /
sarvamekasyaiva vistāro na kiñcidatra nānāstīti* ////

ye ca punarasattvavādāḥ prapañcaviṣayā avidyāvādā bhrāntivādā māyāvādāśca te sarve prapañcasyānityatvādaupacārikāḥ /
yathā mṛgatoyarajjusarpasvapnaprapañcādayaḥ kiñcitkālamāvirbhūya paścādvilīyante tathā bhedaprapañcarūpo brahmapariṇāmo 'pyāvirbhavati vilīyate cetyāvirbhāvatirobhāvadharmakatvasāmyādasannityupacaryate, tasya cāsatkalpatve tadviṣayasya jñānasyāpi siddhyatyaupacārikaṃ bhrāntitvam /
māyānibandhanatvaṃ ca indro māyābhiḥ pururūpa īyate ityādiṣu yuktamupacāreṇa vaktum /
ātmaivaikaḥ satyaḥ ici ca tasyaiva nityatvāducyate, yathā go aśvā eva paśavo 'nyetvapaśava iti tadevaṃ draṣṭavyam* ////

yastvevaṃvidhānvādānyathāśrutārthāngṛhṇāti sa paśvantareṣvapaśutvavādaṃ ādityo yūpaḥ ityādi ca yathāśrutaṃ gṛhṇīyāt / atha tatra pramāṇāntaravirodhaḥ so 'trāpi samānaḥ / athārthavādatvāttatra na yathāśrutārthagrahaṇaṃ, tadapi samānam / prapañcasyāpyasatyatvaṃ vairāgyajananārtham, ātmanaśca paramārthatvaṃ mumukṣūṇāmutsāhajananārthaṃ / vispaṣṭaṃ caitanmṛtpiṇḍavikāradṛṣṭāntadarśanāt / tataśca yathā kāraṇabhūtamṛtpiṇḍajñānena mṛnmayo vikāraḥ sarvo vijñāto bhavati śarāvādivikāro hi vācārambhaṇaṃ nāmadheyamātraṃ mṛttikasyaiva satyaṃ, evaṃ prapañcasyeva satyaṃ, evaṃ prapañcopi sadvijñānena vijñāto bhavati vikāro hi vācārambhaṇaṃ nāmadheyamātraṃ sadityeva satyamityukte jñāyata etat yathāvirbhāvatirobhāvadharmā nānāvidho vikāraḥ śarāvādiḥ prapañco mṛttikā ca sarvatrānapāyinī teṣāṃ kāraṇaṃ kāryakāraṇayoścāvasthāmātrabhedātsvarūpabhedābhāvātkāraṇajñānena tatsarvaṃ kāryamavasthābhedenājñātamapi svarūpeṇa jñātaṃ bhavati /

tathā prapañcopyāvirbhāvatirobhāvadharmānavasthāyī tatkāraṇaṃ cātmā sadrūpaḥ sarvānuyāyī nāpāyadharmā /
tasminvijñāte sarvaṃ tadātmakamavijñātamapi vyāsarūpeṇa samāsena jñātaṃ bhavatītyetadatra vivakṣitamiti, tasmādekasyaivātmanaḥ pariṇāmo 'yaṃ bhedaprapañco nanvasanneva /
asatve hi kathaṃ sadvijñānena vijñātaḥ syācchaśaviṣāṇavat /
na hi mṛtpiṇḍe vijñāte sati śaśaviṣāṇaṃ vijñātaṃ bhavati tathā prapañcopi syāt, tatastu prastutahānireva syāt ekopyātmāntaḥkaraṇopādhibhedādbhinno jīva ityucyate jīvabhedācca bandhamuktivyavasthāpyupapanneti* ////

tadidamayuktam /
cidrūpasyātmano jaḍarūpapariṇāmāsaṃbhavāt /
ekatve cātmanaḥ sarvaśarīre me duḥkhamiti, pāde me mukhaṃ śirasi me vedanetivat sarvasukhaduḥkhopalabdhiśca syāt /
antaḥkaraṇopādhibhedādabhinno jīva ityucyate jīvabhedācca bandhamuktivyavasthāpyupapanneti* ////

tadidamayuktam / cidrūpasyātmano jaḍarūpapariṇāmāsaṃbhavāt / ekatve cātmanaḥ sarvaśarīreṣu pratasaṃdhānaṃ syāt- devadatto 'haṃ yajñadatto 'hameveti, tathā devadattaśarīre me sukhaṃ yajñadattaśarīre me duḥkhamiti, pāde me sukhaṃ śirasi me

vedanetivat sarvasukhaduḥkhopalabdhiśca syāt /
antaḥkaraṇabhedādvyavastheticet /
acetanatvāt /
nahyantaḥkaraṇaṃ sukhaduḥkhe anubhavati acetanatvāt, ātmā tvanubhavitā sa ca sarvatraika iti kaḥ pratisaṃdhānaṃ vārayet, tasmādidamapi nātīva sundaramiti //

ityātmapariṇāmavādanirāsaḥ //

sāṃkhyamatena pūrvapakṣaḥ /

ātmabhedaṃ prakṛtipariṇāmaṃ ca jagat sāṃkhyā manyante / dvividhaṃ ca sāṃkhyaṃ nirīśvaraṃ seśvaraṃ ca /

nīrīśvaravādistāvagadāhuḥ- prakṛtiracetanā triguṇātmikā pradhānaśabdābhidheya mahadādiviśeṣaparyantena prapañcarūpeṇa cetanānāmupabhogāya pariṇāmatīti / seśvaravādino 'pyevamāhuḥ, iyāṃstu viśeṣaḥ- puruṣaśabdābhidheyamīśvaraṃ kleśakarmavipākāśayairaparāmṛṣṭamāśritya prakṛtirjagatsṛjatīti / yathā hi saṃskṛtaṃ kṣetramadhiṣṭhāya tatsaṃparkavaśādbījamaṅkurādikrameṇa mahāntaṃ vṛkṣamārabhate tathā sarvavyāpinī prakṛtistatsaṃparkavaśānmahadahaṅkāratanmātrādikrameṇa pariṇamantī viśeṣāntaṃ prapañcamārabhaca iti / itihāsapurāṇeṣvapi prāyeṇaitadeva matam / seyaṃ prakṛtyupādānā sṛṣṭiḥ, īśvarastu nimittamātram / kṣetrajñāstu bhoktāraḥ, prakṛtireva tu sarvakāryāṇāṃ kartrīti bhogyā / sā ca sarvatraikā bhoktṝṇāṃ ca bhedādbaddhamuktavyavasthopapattiḥ / tathā ca- ajāmekāṃ lohitaśuklakṛṣṇāṃ bahvīḥ prajā janayantīṃ sarūpāḥ / ajo hyeko juṣamāṇo 'nuśete jahātyenāṃ bhuktabhogamajo 'nyaḥ iti vyaktameva bhogyāyāḥ dāstarhyaipaniṣadāḥ kathaṃ, availakṣaṇyeneti brūmaḥ- bhedaśabdo hi vailakṣaṇyavacano loke prasiddhaḥ / tathāhi susadṛśeṣu vaktāro bhavanti, nāsyāsya ca kaścidbhedo 'stīti, tathātmanāmapi narapaśutiryagbhedabhinnaśarīravartināṃ śarīrasaṃbandhamapohya kevalaṃ naijarūpeṇa nirūpyamāṇānāṃ padmarajaḥparamāṇudvayavanna kiñcidapi vailakṣaṇyamastītyanenābhiprāyeṇaikatvavādā nānātvaniṣedhavādāśca / etadabhiprāyameva caitadapi bhadavadvāsudevavacanam- vidyāvinayasaṃpanne brāhmaṇe gavi hastini /

śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ iti /
tathaiva indro māyābhiḥ pururūpa īryate iti svayamavilakṣaṇo 'pyātmā narapaśvādivicitraśarīrasaṃparkavaśādbhrāntyā svayamapi vilakṣaṇarūpaḥ pratīyata ityarthaḥ /
ye ca bhuktānāṃ kṣetrajñānāmīśvareṇa sahaikatvādāstepyatyantasāmyādvailakṣaṇyābhāvācca /
tathā ca śrutyantaram, yadā paśyaḥ paśyate rukmavarṇaṃ kartāramīśaṃ puruṣaṃ brahmayonim //

tadā vidvānpuṇyapāpe vidhūya nirañcanaḥ paramaṃ sāmyamupaiti itīśvarasādṛśyāpattimeva muktasya darśayati /
tathā bhagavatā vāsudevenāpyuktam- idaṃ jñānamupāśritya mama sādharmyamāgatāḥ //

sarge 'pi nopajāyante pralaye na vyathanti ca iti* ////

yattu mamaivāṃśo jīvaloke jīvabhūtaḥ sanātanaḥ iti bhagavadvacanaṃ tatsvāmibhṛtyabhāvaparam- yathā khalvamātyā rājñoṃśā vyapadiśyante tathā jīvopīśvarāṃśa ityucyate /
anyathā jīvatvanāśātsanātanatvānupapattiḥ* ////

yānyapi vibhedajanake jñāne nāśamātyantikaṃ gate /
ātmano brahmaṇo bhedamasantaṃ kaḥ kariṣyati ityādīni purāṇavacanāni teṣāyamevārthaḥ- vailakṣaṇyamātmano brahmaṇaścānyatvamatyantamavidyamānamevājñānanimittamajñāne vinaṣṭe svayameva vilīyata iti /
vispaṣṭaṃ hi parāparapuruṣayorbhede gītādipūpadarśitaḥ- uttamaḥ puruṣastvanyaḥ paramātmetyudāhṛtaḥ /
upadraśaṣṭānumantā ca kartā bhoktā maheśvaraḥ //

paramātmeti cāpyukto dehe 'sminpuruṣaḥparaḥ iti /
alamatidūraṃ gatvā /
tasmātprakṛtyupādāneyaṃ prapañcasṛṣṭiriti nānupādānopālambhaḥ //

sāṃkhyamatakhaṇḍanam /

atrābhidhīyate- kathaṃ khalvekarūpā prakṛtirnarapaśutiryagbhedabhinnaṃ prapañcamārabhate nahyavilakṣaṇaṃ

kāraṇaṃ vilakṣaṇaṃ kāryaṃ nirmātumarhati / kṣetrajñagatadharmādharmasahāyavaicitryādvaicitryamitacet / na / antaḥkaraṇavṛttitvāddharmādarmayoḥ, antakaraṇasya ca kāryavargāntaḥpātitvāt sarvasya mahadādeḥ kāryasya prākṛtapratisaṃcāre prakṛtau vilīnatvāddharmādharmāvapi tasyāmavasthāyāmavidyamānāveveti na tadbalena vaicitryam /

mahadādivikārārambhe cāsyāḥ kiṃ kāraṇaṃ, svarūpameveticet sarvadā'rambhaprasaṅgastataḥ pralayānupapattiḥ /
īśvarecchayā vikriyata icicet /
na /
īśvarasya samastakleśarahitasyāpāstasamastakāmasyecchāsaṃbhāvāt, icchāyāścāpyantaḥkaraṇadharmatvāt tasminkāle tadasaṃbhavāt* ////

kiñca prākṛte pralaye prakṛtamātramātmānaśca kevalamavatiṣṭhante, sarve cātmāno nirviśeṣāḥ sarveṣāṃ caitanyamātrarūpatvāt /
naca dharmādharmakṛtamapi vailakṣaṇyamātmānāṃ saṃbhavati, tayorātmadharmatvābhāvāt, antaḥkaraṇavṛttitvāt tasya ca tadānīmabhāvādityuktam /
evaṃ ca dharmādharmarahiteṣu nirviśeśeṣu puruṣeṣvavasthiteṣu sargakāle prakṛtiḥ śarīrārambheṇātmano badhnātīti cet, ye pūrvasṛṣṭau sthitāḥ, ye ca brahmahatyākāriṇasteṣāṃ sarveṣāmaikavidhyameva syāt pūrvakṛtayordharmādharmayornaṣṭatvat* ////

nanu nāśo nāma nātyantābhāvaḥ kintu kāraṇe kāryāṇāṃ tirobhāvamātraṃ vināśaḥ, utpattirapi vidyamānānameva kāraṇe kāryāṇāmāvirbhavamātraṃ sarvaṃ kāryāṇāṃ na syāt, tantubhyaḥ paṭo mṛtto ghaṭa iti / yathāhuḥ- asadakaraṇādupādānagrahaṇātsarvasaṃbhavābhāvāt /

śaktasya śakyakaraṇātkāraṇabhāvācca satkāryam iti /
tathā- nāsato vidyate bhāvo nābhāvo vidyate sataḥ iti bhagavadvāsudevavacanam /
tasmātpralaye dharmādeḥ śaktyātmanavasthitatvāttadvaśena yuktaṃ sṛṣṭivaicitryam /
naitadevam- na hi mṛtpiṇḍāvasthāyāṃ vā kapālāvasthāyāṃ vā ghaṭarūpamasti dṛśyādarśanavirodhāt* ////

yattu nāsato vidyate bhāvaḥ iti vacanaṃ tadātmābhiprāyaṃ, pūrvatra hi natvevāhaṃ jātu nāsaṃ na tvaṃ neme janādhipāḥ //

nacaiva nabhaviṣyāmaḥ sarve vayamataḥ param, ityātmanityatvaṃ

pratipādayitumupakrāntamevānenocyate- nāvidyamānasyātmana utpattirna vidyamānasya vināśaḥ sarve evātmano 'nutpattivināśadharmāṇo nityā iti, na punaḥ kāryajātasya sarvasya nityatvābhiprāyam, asarvagatatvādanupalabdhivirodhāccetyuktam* ////

yadi paramupādānopādeyayorabhedamāśritya mṛdātmanādau ghaṭo vyavasthita ityucyate, na ca tāvatā kāryasiddhiḥ /
nahi mṛdavasthena ghaṭe nodakāharaṇaṃ kriyate /
tathā dharmādharmāvapi svarūpeṇāvidyamānau prakṛtyātmanā sthitāvapi na svakāryāya paryāpyāviti na tadvaśena vaicitryasaṃbhavaḥ /
pramāṇamapi mahadādikrameṇa prakṛtipariṇāme kiñcinnāsti- puruṣavacasāṃ pramāṇāntaragocarārthe pramāṇatvāsaṃbhavāt, vedānāmapi poruṣeyatvāditarapuruṣavacanavadapramāṇyāt* ////

yadi cu sṛṣṭipralayaparamparāmanādimaṅgīkṛtya pratisṛṣṭi sarveṣāṃ caiva nāmāni karmāṇi ca pṛthakpṛthak / vedaśabdebhya evādau pṛthaksaṃsthāśca nirmame ityādivacanaiḥ ṛtuliṅganyāyena nāmaprabhāvavyavahāravastūtpattyā śabdānāmanādyarthasaṃbaddhānāṃ vedānāṃ ca nityatvamāśritya prāmāṇyamaṅgīkriyate, tathāpyekasya prajāpateḥ saṃpradāyapravartakatve kṛtakāśaṅkā syādeva / atha punaḥ aṣṭāśītisahasrāṇi saṃpradāyapravartakāḥ ityādivacanānurodhena bahūnāṃ maharṣīṇāṃ sṛṣṭyantarādhītaṃ vedaṃ smaratāṃ suptapratibuddhanyāyena saṃpradāyapravartakatvamāśritya kṛtakāśaṅkāṃ nirasya nityatā samarthyeta, tathāpyanupādānāṃ jagannirmāṇamaśakyamabhyupagantuṃ, (prakṛtyādīnāṃ hyupādānatvaṃ nirastam /) aupaniṣadāstu sṛṣṭipralayavādāḥ paurāṇikāścārthavādatayā netavyāḥ /

bhavatu caivaṃ tathāpi nāsmākaṃ kācitkṣatiḥ /
saṃbandhanityatvavedaprāmāṇyayoravighātāt //

iti sāṃkhyamatanirāsaḥ //

vaiśeṣikamatena pūrvapakṣaḥ /

vaiśeṣikāstu- pauruṣeyatvameva śabdārthasaṃbandhānāṃ vedānāṃ cāṅgīkurvanto 'numānena sṛṣṭipralayāvīśvaraṃ ca siṣādhayiṣantaḥ prayogamāracayanti- trividhaṃ hi vastujātaṃ saṃpratipannacetanakartṛkaṃ ghaṭādi, saṃpratipannātatkartṛkaṃ vyomādi, vipratipannatatkartṛkaṃ mahīmahīdharadūrvāṅkurādi, tatrāntimamadhikṛtyocyate- kṣityādikaṃ buddhimatkartṛkaṃ kāryatvāt ghaṭādivat /
kāryatvaṃ ca kṣityādeḥ sāvayavatvāt ghaṭādivat* ////

kiṃ punaḥ pṛthivyādeḥ samavāyikāraṇam, pārthivāpyataijasavāyīyaparamāṇujātaṃ yathāsvaṃ pṛthivyaptejovāyūnāṃ samavāyikāraṇaṃ, na hi pralaye paramāṇūnāṃ pralayo 'smākamasti sāṃkhyādivat /
kāryadravyāṇi tu dvyaṇukādīni sarvāṇyeveśvarecchayā viśliṣṭāvayavāni pralīyante, paramāṇavastu mitho 'saṃyuktāstiṣṭhanti vyomādayaśca kṣetrajñāścātmīyadharmādharmayuktā evāvatiṣṭhante /
sargakāle punarīśvarecchāṃ kṣetrajñādṛṣṭaṃ ca nimittamāsādya paramāṇuṣu karmāṇyutpadyante tadvaśācca mithaḥ saṃyuktāścatuṣṭayepi paramāṇalo dvyaṇukādikrameṇa yathāsvaṃ pṛthivyādikaṃ bhūtacatuṣṭayamārabhante /
nimitabhūtakṣetrajñādṛṣṭavaicitryācca jarāyujāṇḍajodbhijjasvedajabhinnaṃ śarīrabhedamīśvarecchākāritasaṃyogaviśeṣavaśātparamāṇava ārabhante //

vaiśeṣikamatakhaṇḍanam /

nanvedapi yuktam- nahīcchāmātreṇa prayatnamantareṇa paramāṇuṣu spandotpattiḥ saṃbhavati, icchākāritaprayatnavaśena śarīraspandotpattiradyatve 'pi dṛśyate / īśvaro 'pi prayatata iti cet / na / aśarīrasya prayatnāsaṃbhavāt /

sarvagatā api hyātmānaḥ śarīrapradeśa eva prayatnamārabhante na bahiḥ, ataḥ śarīrāpekṣaḥ prayatnaḥ /
pralayakāle ca sarvakāryāṇāṃ pralayādīśvaraśarīramapi pralīnamiti kathamaśarīraḥ prayateta /
nacāśarīrasyecchāpi saṃbhavati muktātmanāmiva /
nāpi jñānaṃ saṃbhavati- indriyāderabhāvāt* ////

nityamasya jñānaṃ nityā cecchā nityaśca prayatna iti cet, na, sarvajñānecchāprayatnānāmanityatvavyāpteḥ /
śakyate hi prayoktum- kṣityādikaṃ nāśarīricetanakartṛkaṃ na nityaprayatnanityecchānityajñānakartṛkaṃ kāryatvāt ghaṭavaditi* ////

nanu ghaṭasyāpīśvarakartṛkatvamastyeveti sādhyahīno dṛṣṭāntaḥ /
tathāpi kulālasyāpi kartṛtvānna kevaleśvarakartṛkatvaṃ ghaṭasya, tataścaivaṃ prayoktavyaṃ- kṣityādikaṃ na kevalāśarīryātmādikartṛkaṃ ghaṭāvaditi, vastutvādvyomādivaditi hetudṛśaṣṭāntau sarvathāpi nirdeṣau /
tathā kṣityādikaṃ na buddhimatkartṛkaṃ śarīrikartṛkatvavirahāt vyomavaditi sākṣādeva pratisādhanaṃ kartavyam /
atheśvaraśarīraṃ nityamaṅgīkṛtya pralaye 'pi saśarīrameveśvaramabhyupagacchet, tataḥ sāvayavatvamīśvaraśarīre naikāntikaṃ na kṣityādeḥ kāryatvaṃ sādhayet, saśarīrakartṛkatvaṃ ca dūrvāṅkurādīnāmanupapannamanupalabdhivirodhāt* ////

kiñca pratikāryaṃ prayatnabhedena bhavitavyam, anyo hi pādasaṃcaraṇe prayatnaḥ anyaśca bāhūddharaṇe, tathā sati yadyapīśvare prayatno nityaḥ syāttathāpi tasyaikatvānna vicitrakāryodayahetutvaṃ saṃbhavatīti vyartha evāsau / yadi tvanantakāryānurūpā anantā sargakāle 'pyavasthānāt, saṃyojakasya ca sargahetoḥ pralayakālepyavasthānāt ubhayoḥ parasparavidhātānna sṛṣṭiḥ syāt na pralayaḥ / yacca kṣetrajñādṛṣṭavaicitryopapattiriti, tadapyayuktam- nahi dṛṣṭakāraṇavailakṣaṇyantareṇādṛṣṭavailakṣaṇyamātrātkāryavailakṣaṇyaṃ siddhyati / nahyadṛṣṭaśatenāpi tālabījamantareṇa

tālavṛkṣo niṣpadyate / vināpi bījamīśvaramahimnā sarvaṃ siddhyatīti cet / na / tatraiva pramāṇābhāvāt / nityatve hi vedānāmavasite tatprāmāṇyabaleneśvarasyāparicchedyo mahimā, sṛṣṭipralayau

ṛtuliṅganyāyamāśritya sidhyeyurna vā /
vedāṃstvanādṛtya dṛṣṭānusāreṇa parvate ivānumānamatyantālaukiker'the pravartayatāmupekṣaivottaramityuparamyate /
tasmānna sargādikāle 'pi saṃbandhakāraṇam //

śabdārthasaṃbandhasya nityatvam /

aśakyaṃ ca kartuṃ sarvaśabdānāṃ saṃbandhakaraṇam- yadā na kaścidapi śabdaḥ kenāpyarthena saṃbaddhaṃ āsīt tadā kathaṃ saṃbandhaḥ kriyeta- saṃbandhaṃ hi kurvatāvaśyaṃ kenacidvākyena sa kartavyaḥ- gauḥ sāsnādimānityādinā /
nacāprasiddhamarthapratipādakatvena sāsnādiśabdamarthapratipādanāya śaknoti kartoccārayituṃ, tathā hastasaṃjñādayopi, pratipādakatvāsiddheḥ* ////

nanvevamaprasiddhasaṃbandhasya kathamanapyanupapannam- yadyapi hi tadā vaktuḥ prasiddhasaṃbandhatvātsaṃbandhakathanāya vākyoccāraṇaṃ saṃbhavati tathāpi śrotāro 'prasiddhasamastapadārthā bālāḥ kathaṃ vākyena saṃbadhaṃ pratipadyeran, tasmātkaraṇavatkathanamapyanupapannam /
naiṣa doṣaḥ /
kathayitustāvanna karturivāśaktiḥ- upāyasaṃbhavāt, pratipattārastūpāyābhāvānna pratipadyanta iti dṛṣṭaviruddham, dṛśyante hyaprasiddhasamastaśabdārthā bālā vṛddhebhyaḥ saṃbandhaṃ pratipadyamānāḥ* ////

kiñcāstyupāyo bālānāṃ- nāvaśyaṃ saṃbandhakathanāvākyenaiva vṛddhebhyo bālāḥ saṃbandhaṃ pratipadyante, kintu yadā vṛddhāḥ prasiddhasaṃbandhāḥ svakāryārthena vyavaharanti tadā teṣāmupaśṛṇvanto bālāḥ saṃbandhaṃ pratipadyante /
yadā hi kenacidgāmānayetyuktaḥ kaścitsāsnādimantamānayati tadā samīpastho bālo 'vagacchati yasmādayametadvākyaśravaṇānantaramasminnarthe pravartate tasmādasmādvākyādayamarthaḥ pratyāyita ityevaṃ saṃmugdharūpeṇāvagataṃ pratyāyakatvaṃ paścādbahuṣu prayogeṣvanvayavyatirekābhyāṃ vākyabhāgānāṃ padānāṃ padabhāgānāṃ ca prakṛtipratyayānāṃ vākyārthabhāgeṣu pādartheṣu vivacyate, tasmānna pauruṣeyaḥ saṃbandha iti na tadvaśena puruṣāpekṣāstīti siddhamanapekṣaṃ vedānāṃ prāmāṇyam //

iti saṃbandhākṣepaparihāraḥ //

yaccānnantaraphalānupalabdhyā citrādīnāṃ na paścādiphalatvamiti syādevam /
yadi pratyakṣādipañcakameva pramāṇaṃ syāttadā hyanantaraphalopalambhādeva tatsādhanatvaṃ syāt nānyathā, śabdasyāpi tu pramitijanakatayā pratyakṣādivatpramāṇatvāt tenaca citrādīnāṃ paśusādhanatvāvagamādasatyapyanantaropalambhe siddhyati tatsādhanatvam //

citrādiviṣayakākṣepaparihārāḥ /

nanu pramāṇāntaravirodhādapramāṇyamityuktaṃ, na, tadabhāvāt, nahi śabdo 'nantarameva citrāphalasādhanamiti brūte yena virodhaḥ syāt, sādhanatvameva pratipannaṃ tanmātravacanāt, tasya cāpūrvadvāreṇa kālāntare 'pi tailapānādivatphalasādhanatvopapatteḥ* ////

yattu prāganuṣṭhānācchāstrārthāvadhāraṇavelāyāṃ nāpūrvamantarbhāvitāmityuktaṃ, yadyapyevaṃ tathāpi paścādevamavagacchati- sādhanatvamātre 'pi śabdenokte bhrāntyā mayā sākṣātsādhanatvameva pratipannaṃ taccedānīmanyathā jātam, ato nūnamasya kenāpi dvāreṇa kālāntare phalamiti* ////

prāgapi ca śakyamevāpūrvamavagantum anekeṣāmaṅgapradhānakarmaṇāṃ kṣaṇikānāmapūrvamantareṇa yaugapadyāsaṃbhavāt, paśvādīnāṃ ca dṛṣṭakāraṇāpekṣatvānna kṣaṇamātreṇotpattiḥ saṃbhavatītyavaśyaṃbhāvyapūrvam / na ca paścādyutpattimātraṃ phalam upabhogasya tu cirakālatvāt yāvadupabhogamavasthāsyamānena kenacidbhavitavyam / na ca kriyāyāstāvankālamavasthānaṃ saṃbhavatītyapūrvamaṅgīkartavyamiti taddvāreṇa

yuktaṃ karma kālāntare phaladamiti nānantarānupalabdhyā śāstrasya bādhaḥ //

iti citrākṣepaparihāraḥ / /

ātmavādārambhaḥ /

yattu pratyakṣaviruddhaṃ vacanamupanyastaṃ sa eṣa yajñāyudhī yajamāno 'ñjasā svargaṃ lokaṃ yātītyetacchabdena pratyakṣaṃ śarīraṃ yajñāyudhasaṃyuktamupadiśatīti /

tadabhidhīyate- arthavādatvādasyānyaparatvānna svārthe pramāṇāntaravirodho doṣaḥ /
na ca virodho 'pi vidyate /
nahyanena śarīrasya svargagamanamucyate kintarhyātmano yasyaitaccharīraṃ , so 'pi hi śarīraśarīriṇorabhedopacāreṇa śarīrasthena yajñāyudhitvena pratyakṣatvena ca vyapidiśyate /
ātmano vā svargagamanaṃ śarīre upacaryata iti nāsti virodhaḥ* ////

yajamānaśabdo 'pi tasyaiva yāgasvāmitvātkartṛtvācca vācakaḥ /
na ca śakyate tasya kāpilavadakartṛtvaṃ vaktuṃ- śrutivirodhāt, sarvatra hi kartṛbhoktṛśabdayoḥ sāmānādhikaraṇyaṃ dṛśyate /
yathātraiva- yajamānaḥ svargaṃ lokaṃ yātīti /
tathā ya evaṃ vidvānagniṃ cinute ṛdhnotyeva ya evaṃ vidvāndvirātreṇa yajate svargakāmeva saṃkalpaṃ prati kartṛtvamuktam* ////

saṃbhavati ca svargagatasyāpyātmano yāgajñānaprayatnasaṃkalpādiṣu sākṣādeva kartṛtvaṃ, na hi vayaṃ spandameva kriyāmupagacchāmo vaiśeṣikavat, yenātmanaḥ kartṛtvaṃ na syāt,

dhātvarthamātrasya kriyātvāt /
spandeṣvapi prayojakatvenāsyaiṣa kartṛtvaṃ saṃbhavati, prayatnena hyasau śarīraṃ spande prayojayati /
sākṣāttu na saṃbhavati, sarvagate spandasyāsaṃbhavāt- ityanenābhiprāyeṇa purāṇeṣūpaniṣatsu cākartṛtvavādāḥ //

śarīrākiriktātmasādhanam /

kiṃpunaḥ śarīravyatiriktātmasadbhāve pramāṇaṃ prāṇanādiliṅgaṃ sukhādayaśca prāṇanādiśabdena koṣṭhyasya vāyorūrdhvadhogamanavṛttiviśeṣasya prāṇanādiśabdavācyasya hetubhūtaḥ prayatna ucyate saca sukhādayaśca na śarīradharmāḥ saṃbhavanti, ayāvaccharīrabhāvitvāt / ye hi kāryadravyavartino viśeṣaguṇā rūpādayaste virodhiguṇāntarādvā dravyavināśādvā vinaśyanti, prāṇanādayastu tadbhāvepi naśyanti mṛtāvasthāyāmiti na śarīraguṇāḥ / tathā jñānamapyayāvaccharīrabhāvitvādeva na śarīradharmaḥ /

tathā ye pratyakṣiviṣayāḥ na śarīraguṇaste svayamiva parairapi yathā gṛhyante yatha rūpādayaḥ, sukhādayastu pratyakṣā api santo na parapratyakṣagrāhyāḥ tasmānna śarīraguṇāḥ, tadidamapi dvayaṃ sukhādīnāṃ śarīraguṇatvaṃ nivārayadanyaguṇatāṃ sūcayati /
yo 'sāvanyaḥ sa ātmā /
kiñca sarvaṃ eva viśeṣaguṇāḥ karaṇe 'pi vartamānā eva kāryadravyaguṇatāṃ bhajante, na ca śarīrakāraṇabhūteṣu pārthivaparamāṇuṣu caitanyamastīti kathaṃ śarīraguṇatā caitanyasya syāt /
tasmādanyaścetanaḥ //

dehābhinnātmasādhanam /

kaścitpunarāha- sarvathā vittiṣu tāvadvettāvabhāsate anyathā svaparavedyayoranatiśayaprasaṅgāt /

na ca śarīrasya karacaraṇādyavayavasaṃniveśaviśiṣṭasyāsti tathāvabhāsaḥ, ato 'nyaḥ śarīrādātmeti /
tattvayuktam- saṃniveśapratibhāse 'pi śarīrapratibhāsasaṃbhavāt /
nahi saṃniveśa eva śarīraṃ, śarīradharmo hi saṃniveśaḥ saṃbhavati ca dharmāpratibhāso 'pi dharmiṇaḥ pratibhāsaḥ, anyathā ātmanopi pratibhāso na syāt taddharmāṇāṃ sarvagatatvādīnāmarthavittiṣvapratibhānāt /
nacaikāntikamarthavittiṣu vettṛbhānaṃ, artha eva hi tadā bhāsate na vettā* ////

na ca svaparavedyayoranatiśayaḥ / na hi vedittṛbhāsanakṛto 'yamatiśayaḥ kintu kasyacideva kiñcidābhāsate nānyasya ityetāvānatiśayo nānyaḥ, tasmānna jñātṛpratibhāsena śarīravivekasiddhiḥ, kintu pūrvoktādeva kāraṇāt- jñānasukhādīnāṃ śarīraguṇatvāsaṃbhavāt tato 'nya

eteṣāmāśrayaḥ sa evātmā //

bauddhamatena vijñānātmavādaḥ //

saugatāstvāhuḥ- siddhe jñānasukhādīnāṃ guṇatve guṇakalpanā /
na tu tatsiddhamasmākaṃ tāvanmātropapattitaḥ /
nahyāśrayamantareṇa jñānamātramanupapannaṃ svatantrameva jñānaṃ kiṃ neṣyate sukhādayo 'pi jñānaviṣayāḥ svatantrā eva anyasyāśrayasyānupalabdheḥ /
jñānameva ca nīlamahaṃ jānāmīti jñātṛtvena viparyāsitadarśanairadhyavasīyate nānyaḥ pramāṇābhāvāt* ////

nanu jñānasyāpi kṣaṇikatvātkathaṃ pūrvedyurupalabdhe paredyuḥsmaraṇamicchā pratyabhijñā ca /
nahi svayamanupalabdhe tāni saṃbhavanti- nahi devadattenopalabdher'the yajñadattasya smaraṇādīni saṃbhavanti /
satyam- na saṃbhavanti saṃtānabhede samānāyāṃ tu saṃtatāvekenopalabdhe 'nyasya smaraṇādyupapannaṃ dṛṣṭatvāt, nahyupalabdhuḥ smartuścaikatvaṃ kvacidapi dṛṣṭaṃ, ekasya sthāsnoḥ puruṣasya kvacidapyanupalabdhatvāt, tasmājjñānameva jñātṛ nānyo jñātāstīti* ////

atrocyate- pratyabhijñāyate kartā yaḥ pūrvāparakālayoḥ //

tasya sthāsnoḥ bhedo vijñānātkṣaṇabhaṅgurāt /
viṣayapratyabhijñānānupapatterjñāturekatvakalpanāyāṃ syādapyetaduttaraṃ- saṃtānaikatvādevopapadyata iti /
yadā tu jñātaivaikaḥ pūrvāparakālayoḥ pratyabhijñāyate- yo 'haṃ pūrvamadrākṣaṃ sa evāhamanupaśyāmīti tadā pratyabhijñayaiva jñāturekatvāvagamāt, vijñānasya ca kṣaṇikatvāttato 'nyo jñātā siddho bhavatīti* ////

kimahaṃpratyayagocaro jñātā syāt, tathā sati śarīrameva jānāmi kṛśo 'haṃ gacchāmyahamiti kārśyādibuddhisāmānādhikaraṇyādahaṃbuddhergocaraḥ, ātmanaśca sarvagatasya kārśyādyanupapatteḥ* ////

ucyate- jñātṛviśayastāvadahaṃpratyaya ityavivādam, yo hi parāmṛśati sa svātmānamahamiti parāmṛśati parānidamiti /
tena niḥsaṃśayamasya jñātṛgocaratvaṃ śarīrasya ca jñātṛtvaṃ nirākṛtaṃ, ato 'tyantasaṃsṛṣṭayorekatvabhrāntyā sāmānādhikaraṇyapratītiruṣṇatoyapratītivat bhāsvarāyaḥpiṇḍapratītivacca //

śarīrātmanorbhedopapādanam /

tathā vyatirkabuddhirapi dṛśyate mamedaṃ śarīraṃ kṛśamiti ṣaṣṭhyāsmadarthasya śarīravyatirekāt, śarīrasya ca paraviṣayedaṅkārāspadatvāt, tato 'smādvivekāvabhāsātpūrvoktanyāyena ca śarīrasyājñātṛtvāt, abhedāvagamasya ca saṃsargadoṣavaśena bhrāntyāpyupapatteḥ, pūrvābhyastasmṛtyanubandhena ca vinā jātasya harṣabhayaśokapratipattyanupapatteḥ / jātismarāśca kecidadyatve 'pi dehāntararahovṛttaṃ vṛttāntaṃ saṃbodhayanta upalabhyanta ityupalabdhisiddhaḥ śarīrātmanabhedaḥ / yadyapi cānena prakāreṇa śarīrātmanorvispaṣṭo bhedo na siddhyet tathāpi tāvadabhedo 'pi na vispaṣṭaḥ- mama śarīramiti vivekasyāpi pratibhāsāt / tatra saṃmugdhe tattve śrutārthāpattyā sākṣācchrutyā vā nirṇayaḥ / svargakāmādiśrutayo hi śarīrātiriktaṃ paralokaphalopabhogayogyaṃ kartāramantareṇānupapadyamānāstamākṣipanti tābhiścākṣiptaṃ sākṣādevopaniṣadaḥ samarthayanti avanāśi vā are 'yamātmā ityevamādaya iti siddhaḥ śarīrātirikto mānasapratyakṣarūpo 'haṃpratyayagamyo jñātā / kathaṃ punarjñāturjñeyatvaṃ, nahyekasya kartṛtvaṃ karmatvaṃ ca svātmani kriyāvirodhātsaṃbhavaci, tasmānnāhaṃvittirnāma ghaṭādivittivyatirekeṇa kācidasti, ghaṭādivittāveva tu viṣayavadātmā bhāsata ityuktam /

ātmano mānasāhaṃpratyayagamyatvam /

kaḥ punarayaṃ svātmani kriyāvirodho nāma, yasyāṃ kriyāyāṃ yaḥ kartā na sā tasminneva svaphalaṃ

janayatītyarthaḥ / kiṃ punaḥ saṃvittikriyāyāḥ phalaṃ, bhāsanaṃ, kimidaṃ kartari na bhavati / omiticet, kathaṃ tarhyasau bhāsate / nahyasati bhāsate bhāsata iti śakyate vaktuṃ, tasmādarthavittiṣvapyātmano bhāsanābhyupagame 'pi svātmani kriyāvirodhastulya eva /

vyavahārayogyatāmātraṃ saṃvitte palaṃ nānyaditicet bhavatvevam /
asti tāvatphalam /
tacca viṣayeṣvivātmanyapi saṃvittito jāyata ityaṅgīkṛtaṃ bhavadbhiḥ /
atastulyo virodhaḥ* ////

yadi paramārthavirodhamudbhāvya satyapyātmanaḥ kriyājanyaphalabhāgitve karmasaṃjñā karmavibhaktiṃśca na bhavatītyucyate parasamavāyikriyāphalabhāgitvaṃ karmatvam ityabhidhānāt taccāyuktam /
śabdasādhutvaṃ hi prayogato 'vagantavyam /
asti cātmanaḥ svakartṛkāyāmeva kriyāyāṃ karmavyavahāro loke vede ca- yadhā tāvadbhāṣya eva svasaṃvedyaḥ saṃbhavatīti karmavācī kṛtyapratyayaprayogaḥ vedepi ātmānamupāsīta ātmānaṃ veda ātmā jñātavyaḥ ityanekaśaḥ prayogaḥ //

na ca ganturgamane karmatvaṃ prayogābhāvāt śabdasādhutve hi prayogaparavaśā vayaṃ na svayamīśmahe / yathāhi calanārthatve samāne gacchatiḥ sakarmakaḥ calatiścākarmakaḥ prayogasya tathā darśanāt / eva jñātuḥ karmatvaṃ gantuścākarmatvaṃ bhaviṣyati / tasmānmānasāhaṃpratyayagamya ātmā / tathā ca śrutiḥ sa mānasīna ātmā janānām, iti / tena yadyapi viṣayavittivelāyāmevātmāvabhāsastathāpi na viṣayavittikartṛtayāvabhāsastathāpi na viṣayavittikartṛtayāvabhāsaḥ kintu mānasāhaṃpratyayakarmatayāvabhāso na tadvittikarmatayāvyāpteḥ /

nanu śarīravadātmanyapyahamabhimāno bhrāntareva, na, bādhābhāvāt /
yogināmasti bādha iti cet, napramāṇābhāvāt /
tathā ca yo 'pi yogasya parāṃ kāṣṭhāmupagatāḥ /
yogeśvarāste 'pi kurvantyātmanyahaṃmatīm //

ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayastathā / tānyahaṃ veda sarvāṇi na tvaṃ vettha parantapa / yasmātkṣaramatīto 'hamakṣarādapi cottamaḥ /

evamādāvahaṃśabdaḥ parasminpuṃsi hi dhruvam /
na hi mahadvikāro 'haṅkāraḥ kṛtsnasya prabhavaḥ, nāpi kṣarākṣarābhyāmuttamaḥ, nāpi brahmaśabdavācye pradhāne garbhaṃ dadhāti, puruṣasaṃparkakṛtatvātprakṛtikṣobhasya /
tathopaniṣatsvapi- brahma vā idamagra āsīt tadātmānamevāvedahaṃ brahmāsmi iti mantravarṇopi ahaṃ manurabhavaṃ sūryaśca iti /
tasmādahaṃpratyayagamyatvāmātmano 'nicchintaḥ śrutivirodhādevopekṣaṇīyāḥ* ////

yattu nirmuktāhaṅkāramamakāravacanaṃ tadapi paurvāparyeṇa parāmṛṣyamāṇaṃ nāhaṅkārasvarūpaniṣedhārtha bhavati, evaṃ hi tadvacanaṃ- nāsya kaścinnāyaṃ kasyacit nirmuktāhaṅkāramamakāra evāyamiti /
tadayamarthaḥ- yasmānnāsya kaścittasmānnirmuktamamakāraḥ, yasmānnāyaṃ kasyacittasmānnirmuktāhaṅkāra iti /
yadyahaṅkārasvarūpaniṣedhaḥ syāt, na pūrveṇa saṃbadhyeta- yasmānnāyaṃ kasyacittasmādasminnahaṃbhāvo bhrāntiriti kiṃ kena saṃgatam, tasmānnāyamahantāsvarūpaniṣedhaḥ kiṃ tarhi janmaṃsaṃbandhitayātmanyahaṃmatiḥ ahamasya pitāhamasya putra ityādiḥ sa bhrama ityevaṃ saṃgataṃ bhavati* ////

ayamātmā na kasyacidapi putrādirūpeṇa saṃbandhī, janyajanakabhāvasya śarīraviṣayatvāt, śarīraṃ hi śarīrājjāyate natvātmātmāntarāt, tasmādanyasaṃbana adhitayātmanyahaṃmatiḥ kṛśādimaticcharīrādvivekamabudhyamānānāṃ bhrāntiriti /
tadidamasyānyasaṃbandhiniṣedhena putrādiviṣayasnehanivartanena vairāgyajananārthamucyate, nāhaṅkārasvarūpasyāyaṃ niṣedho 'nupayogādasaṃgatatvāt pramāṇāntaravirodhāt ahaṃ brahmāsti iti vacanavirodhācca /
tasmādahaṃpratyayagamyo jñātā śarīrātirikta indriyavyatiriktaśca //

indriyātmanorbhedaḥ //

kathamindriyabhedaḥ, indriyābhāve 'pi jñāturekasya pratyabhijñānāt yo 'haṃ rūpamadrākṣaṃ so 'haṃ

spṛśāmīti, yo 'hamagrahīṣaṃ so 'haṃ smarāmīti /
manastu pratyakṣasiddhasya jñātū rūpādijñāneṣu vyatiriktakaraṇādhīnatvāt sukhādijñāneṣu bhavitavyaṃ karaṇenetyevaṃ kalpyata iti nāsya jñātṛtvamāśaṅkanīyam* ////

yetu kartṛtayaivātmasiddhirnasa karmatayetyāhusteṣāmātmani smaraṇapratyabhijñāne nopapadyeyātām, tatrāpi hi pūrvakālasaṃbandhitvenātmanaḥ pratibhāso 'ṅgīkaraṇīyaḥ,

na ca sāṃparte smaraṇe pūrvakālasaṃbandhinaḥ kartṛtvaṃ saṃbhavatīti kathaṃ kartṛtayā siddhyet, tasmādahaṃpratyayakarmatayaivātmanaḥ siddhiriti ramaṇīyam* ////

atha svaprakāśatvamātmanaḥ sukhādīnāṃ ca kiṃ neṣyate, svaprakāśasya kasyacidapyadarśanāt sarvasyaiva hi vastunaḥ paraprakāśyatvaniyamāt /
svaprakāśatve cātmā suṣuptāvapi prakāśeta, na ca prakāśate, yathoktam- acetanayanneva suṣupta ityucyate iti* ////

na tu suṣuptāvapi prakāśata evātmā svābhāvikaparamānandayuktaḥ, anyathā katham sukhamahamasvāpsam iti prabodhe pratisaṃdhānaṃ syāt, arthāntaraṃ tu na kiñciccharīramindriyamanyadvā vastu prakāśata ityetāvān svapradāgakābhyāṃ suṣupterbhedaḥ /
naitadevam- saṃvidvirodhāt, na hi suptānāmātmā sukhaṃ vā prakāśate, nahyabhāsamānaṃ vyavahāramātreṇa prakāśata iti śakyamaṅgīkartum* ////

ki ca - suṣvāpādutthitāścaivaṃ nirvidyante hi kāmukāḥ /

vṛtheyamantareṇaiva kāminīṃ yāminī gatā /
āśliṣṭāmapyabuddhvaināṃ nirvidyante mayā /
bhuktvā ca paramānandaṃ tasya ca smaraṇādayam /
svalpālpasukhahānyaivaṃ nirvedo nāvakalpate //

tatsukhaṃ vismṛtaṃ cetsyātsukhamasvāpyamityayam /

vyavahāro na yujyeta, duḥkhānanubhave tviyam /
sukhavyavahṛtistasmādguṇavṛttyeti niścayaḥ /
prabuddhā hi suṣuptāvavagataṃ kicidapi duḥkhamasaṃsmarantaḥ smaraṇānutpattyaiva suṣuptyavasthāyāṃ me na kiñcidapi duḥkhamāsīdityavagamya tatraiva sukhavyavahāraṃ guṇavṛttyā kurvanti, tathā ca vyavaharanti- etāvantaṃ kālamahamātmānamapyabuddhvā śayito 'smīti /
tasmātsuṣuptāvaprakāśātmanaḥ svaprakāśatvam, ato mānasapratyakṣagamya evāyamiti sthitam //

ātmano vyāpakatvam /

sa punarayamātmā aṇuḥ śarīraparamāṇo vibhurveti cintanīyam / tatrāṇuparimāṇatve yugapacchiraḥpādayorvedanānupapattiḥ / ayaugapadye 'pyatiśaighyyādyaugapadyāvagatiriti cet, syādevaṃ yadyaṇutvaṃ kutaścitsiddhaṃ syāt, tadasiddhau dṛṣṭānusārādanaṇutvameva yuktam /

tatra śarīraparimāṇatve sāvayavaḥ syāt, tatra dvividhameva hi niravayavadravyam- aṇu vibhu vā, tadasau śarīrasaṃmitaḥ san sāvayavaḥ syāt, tatra bahvavayavakalpanā tāvatāṃ cānyūnanadhikānāmavayavānāṃ puttikāhastidehayoratisaṃkocavistārakalpanaṃ nātīva hṛdayamanurañjayati, tasmādvibhutvameva yuktam /
tathā ca śrutiḥ- anantamapāram iti /
bhagavadgītāsu ca vacanam- nityaḥ sarvagataḥ sthāṇuracalo 'yaṃ sanātanaḥ iti /
ye copaniṣatsvaṇutvavādāḥ purāṇeṣu ca aṅguṣṭhamātraṃ puruṣam ityādayaste sūkṣmagrahaṇagocaratvābhiprāyāḥ* ////

nanu vibhutve sarvaśarīreṣveka evātmāstu kiṃ nānātmabhirabhyupagataiḥ,naivam- ekatve sati yathā paraṇabhede 'pi karturekatvāccakṣuṣā dṛṣṭamarthaṃ yajñadattaḥ pratyabhijānāti- yamahamadarśaṃ tamahaṃ spṛśāmīti, tathā devadattaśarīrasthenātmanā dṛṣṭamarthaṃ yajñadattaḥ pratyabhijānīyāt, śarīrabhede 'pyātmanasaḥ, śarīrabhede 'pyātmanaḥ pratyabhijñāturekatvāt /
karturekatve 'pi manobhedādvyavastheti cet, na, karaṇatvānmanasaḥ, karaṇabhedasya cakṣurāderbhedavyavasthāpakatvāyogādityuktam* ////

cakṣurādikaraṇānāmavyavasthāpakatve 'pi manaḥ karaṇaṃ

vyavasthāpakamiti cet na, karaṇatvāviśeṣāt /
syādapyeṣā kalpanā yadyekātmatve dṛḍhaṃ pramāmaṃ syāt /
na tu tadasti /
yetvātmaikatvavādāḥ śrutiṣu smṛtiṣu purāṇeṣu vā te nirañjanaḥ paramaṃ sāmyamupaiti mama sādharmyamāgatāḥ uttamaḥ puruṣastvanyaḥ ityādibhirātmabedavacanaiḥ pratyakṣādibhiśca virodhānnaikāntataḥ śaknuvantyātmaikatvaṃ niścāyayitum* ////

vacanānāṃ hi mitho virodhe siddhavastuviṣayatvena ca vikalpāsaṃbhave pramāṇāntarānnirṇayaḥ syāt, tacca pramāṇāntaraṃ bheda eva samarthamityaikātmyavādānāmavailakṣaṇyaparatvaṃ pūrvoktanyāyenāvagantavyam* ////

vispaṣṭaṃ caitadvāyudṛṣṭāntopādānāt- veṇurandhrādibhedena bhedaḥ ṣaḍjātisaṃjñitaḥ //

abhedavyāpino vāyostathā tasya mahātmanaḥ iti /
na hi vāyudravyaṃ sarvatraikaṃ vyaktibhedasya spaṣṭatvāt, avilakṣaṇasvabhāvasya tu vāyorveṇurandhrākṛtaṃ ṣaḍjādivailakṣaṇyaṃ, evātmano 'pi paśumanuṣyādivailakṣaṇyaṃ dehasaṃbandhakṛtaṃ na svābhāvikamityayamevārthaḥ /
vāyoriti tasyeti caikavacanaṃ sāmānyābhiprāyam, tasmātpratiśarīraṃ bhinnā evātmānaḥ nityāḥ sarvagatā evaṃ ca baddhamuktādivyavasthāpi yuktatarā bhavati //

ityātmavādaḥ //

mokṣavādārambhaḥ /

kaḥ punarayaṃ mokṣo nāma, vicitravāsanāvaśena vicitranīlapītādirūpeṇa pravahato jñānasaṃtānasya niḥśeṣavāsanocchedānnīlapītādivaicitryaṃ hitvā kevalaṃ saṃvinmātreṇāvasthānamiti kecit /
aparetu dīpasaṃtānasyeva jñānasaṃtāpanasyoparamam /
ubhayamapyetadbāhyārthābhāvamūlamiti tatsadbhāvapratipādanenaiva nirākṛtam* ////

apare tu prapañcavilayamapavargamāhuḥ / avidyānirmito hi prapañcaḥ svapnaprapañcavat prabodhenaiva brahmavidyayā avidyāyāṃ vilīnāyāṃ svayameva vilīyate / tathāhi śrutiḥ yatra hi dvaitamiva bhavati taditara itaraṃ paśyati yatra tvasya sarvāmātmaivābhūttatkena kaṃ paśyet

iti* ////

tadidamapi prapañcasyāvidyānirmitatvanirāraṇena paramārthatvapratipādanānnirastameveti ātmaivedaṃ sarvamiti sarvasyātmā bhoktetyarthaḥ / yathā yaḥ kāmayeta rāṣṭraṃ syāmiti rāṣṭrasya bhoktetyarthaḥ / yathā kāmayeta sarvamidaṃ bhaveyamiti sarvasya bhoktā bhaveyamityarthaḥ / tathā- ātmā sarvamiti sarvasyātmā bhoktetyarthaḥ / yattu yatra hi dvaitamiva bhavatīti dvaitabhāvasya bhrāntitvavacanaṃ tadaupacārikam- yathā khalu svapnaprapañcendrajālamṛgatoyādiḥ kiyantañcitkālaṃ dṛṣṭipathamāpannaḥ paścādvilīno bhogyatāmativartate tathāyaṃ śarīrendriyaviṣayarūpaprapañco 'pyasyātmanaḥ kiyantañcitkālamupabhogyaḥ san paścādvināśādanupabhogyo bhavatītyanena sādṛśyena bhrāntirityupacāreṇocyate puruṣāṇāṃ viṣayabhogeṣvāsthānivartanena muktāvabhiruciṃ janayituṃ, yadapi yatra tvasya sarvamātmaivābhūditi muktāvātmano 'dvitīyatvacanaṃ tadapi na prapañcasvarūpaniṣedhārthaṃ kitu sata eva prapañcasyātmasaṃbandhaniṣedhārthaṃ, asyetivacanāt, nahyatraitāvaducyate yatra sarvamātmaivābhūditi, kiṃ tarhi, yatra tvasya sarvamātmaiveti / tenāsyāyamarthaḥ- yatra yasyāmavasthāyāṃ muktāvityarthaḥ / asya ātmano dṛśyatvena darśanasādhanatvena darśanāyatanatvena vā na kiñcidanyasaṃbandhi vidyate kintvātmaivāsya sarvaṃ nānyakiñcit tadā kena kaṃ paśyediti / yathā loke yasya na kiñcidapi bāndhavo vittaṃ vāsti sa evaṃ vadati- na me kañcidasti ahameva sarvaṃ tatra saṃbandhyantaraṃ na kiñcidastītyetāvadvivakṣitam, evaṃ muktāvātmaivātmanaḥ sarvamiti saṃbandhyantarābhāvamātraṃ vivakṣitaṃ na prapañcasvarūpabhāvaḥ, tasmānna prapañcavilayo mokṣaḥ kintu prapañcasaṃbandhavilayaḥ / tredhā hi prapañcaḥ puruṣaṃ badhnāti bhogāyatanaṃ śarīraṃ bhogasādhanānīndriyāṇi bhogyāḥ śabdādayo viṣayāḥ / bhoga iti ca sukhaduḥkhaviṣayo 'parokṣānubhava

ucyate tadasya trividhasyāpi bandhasyātyantiko vilayo mokṣaḥ* ////

kimidamātyantikatvaṃ pūrvotpannānāṃ śarīrendriyaviṣayāṇāṃ vināśaḥ, anutpannānāṃ cātyantiko 'nutpādaḥ / kathamatyantānutpattiḥ, utpādakayordharmādharmayorniḥśeṣayoḥ parikṣāyāt / so 'yaṃ prapañcasaṃbandho bandhasyadvimokṣaśca mokṣaḥ /

ānandamokṣavādaḥ /

nanvevamaśeṣadharmakṣayānmuktasya na kicidsukhaṃ syāt /
tataścāpuruṣārtho mokṣaḥ syāt /
naiṣa doṣaḥ- na hi dharmajanyo muktasyātmanaḥ tathā satyutpattimattvāt vināśī syāt tatrāpunarāvṛttiśrutervirodhaḥ syāt /
svābhāvikastvātmānandaḥ saṃsāreṇābhibhūtaḥ san nirmuktasaṃsārasyābhivyaktau bhogyo bhavati svābhāvikatve cānandasya ānandaṃ brahme tyādiśrutisahasraṃ pramāṇam* ////

nanu sukhābhāve 'pi śrutirasti aśarīraṃ vāva santaṃ na priyāpriye spṛśataḥ iti /
satyam- viṣayasukhābhiprāyaṃ tvevañjātīyakam, anyathānandaśrutivirodhāt /
atha sukhābhāvavacanabalenānandavacanameva duḥkhābhāvābhiprāyaṃ kimiti na vyākhyāyate sukhābhāvavacanānāmatyalpatvātteṣāmevānyathākaraṇaṃ yuktaṃ na bhūyasāmānandavacanānām /
kiñcānandaśabdasya duḥkhābhāvaparatve 'tyantasvārthahāniḥ syāt, sukhaśabdasya tu sāmānyavacanasya viśeṣe 'pi vyākhyāne nātīva svārthahāniriti tadeva yuktam* ////

nanu vidyamāno 'pyānando 'nanubhūyamāno 'kiñcitkara eva, na ca muktasya sarvakaraṇahīnasyānandānubhavaḥ saṃbhavati / svaprakāśa'yamānanda iti cenna, saṃsārāvasthāyāmaprakāśāt /

nanu tatrāpyānandasvabhāvaḥ puruṣaḥ prakāśata eva ātmani premotpatteḥ, satyamiti bruvāṇasyātisāhasikasya nottaraṃ vācyam /
yadi saṃsāriṇo 'pi paramānandamanubhaveyustato muktasya na kaścidatiśaya iti tadevāpuruṣārthatvaṃ mokṣasyāpadyeta, ato balādasukharūpasyāyamabhibhūto na prakāśate /
ko 'yaṃ prakāśamānasyābhibhavo nāma, prakāśanivāraṇaṃ hyabhibhavaḥ /
na ca prakāśamānasyāprakāśanaṃ saṃbhavati, yadi tu naiva prakāśate saṃsārāvasthāyāṃ tasyāmavasthāyāmasataḥ prakāśasya muktāvasthāyāmutpadyamānasya kāraṇaṃ vaktavyam, vijñānameva ca prakāśākhyasya phalasya kāraṇaṃ taccendriyādhīnam, na ca muktasyendriyāṇi saṃbhavantīti kathamānandānubhavaḥ syāt* ////

ucyate- bāhyendriyāṇyeva muktasya nivartante manastu tasyāmavasthāyāmanuvartate ityānandaśrutibalādevādhyavasīyate / evaṃ jñānaṃ ca na hi vijñāturvijñāterviparilopo vidyate iti śruteḥ, vijñānaghanaśruteśca, tasmānmuktāvasthāyāṃ mānasapratyakṣeṇa paramānandamanubhavannātmāvatiṣṭhate /

taduktam- nijaṃ yattvātmacaitanyamānandaśceṣyate ca yaḥ /
yacca nityavibhutvādi tairātmā naiva mucyate iti /
yattu tasmātkarmamakṣayādeva hetvabhāvena mucyate /
nahyabhāvātmakaṃ muktvā mokṣanityatvakāraṇam, iti vārtikaṃ tatparamatamityevamānandamokṣavādino matam* ////

apare tvāhuḥ- abhāvātmakatvavacanameva svamatamupapattyabhidhānāt ānandavacanaṃ tūpanyāsamātratvā paramatam /
na hi muktasyānandānubhavaḥ saṃbhavati karaṇābhāvāc /
manaḥ syāditicet, na, amanaskatvaśruteḥ amanoṣaḍavāgiti //

mokṣāvasthāyāṃ jñānābhāvopapādanam /

yattu na hi vijñāturvijñāterviparilopo vidyate iti tajjñānaśaktyabhiprāyam, anyathā hi suṣuptāvapi jñānānuvṛttiruktā

syāt sā ca saṃviddhiruddhetyuktam / vispaṣṭaṃ cāsya śaktyabhiprāyatvam / evaṃ hi śrūyate- yadvai tanna paśyati paśyanvai tanna paśyati, na hi draṣṭurdṛṣṭerviparilopo vidyate, avināśitvāt na tu taddvitīyamasti tato 'nyadvibhaktaṃ yatpaśyet evamanyānyapi vākyāni jighranvai

tanna jighrati na hi ghrātughrāterviparilopo vidyate, na śrotuḥ śruterviparilopo vidyate, na spraṣṭuḥ spṛṣṭerviparilopo vidyate, na jñāturjñāterviparilopo vidyate tatra tatra dṛṣṭighrātiśrutispṛṣṭiśabdāścakṣurghrāṇaśrotratvagindriyajanyānāṃ rūpagandhaśabdasparśaviṣayāṇāṃ vācakāḥ nārthāntaraviṣayāṇāṃ nāpi vijñānasāmānyasya, nacaiṣāṃ jñānaviśeṣāṇāṃ vācakāḥ nārthāntaraviṣayāṇāṃ nāpi vijñānasāmānyasya, nacaiṣāṃ jñānaviśeṣāṇāṃ suṣuptau muktau vā kathañcidapyaparilopaḥ saṃbhavati, nahi tadānīmindriyāṇi santi nāpi gandhādayo jñāyante tadubhayābhāve ca na śrutyādiśabdavācyajñānaviśeṣāḥ saṃbhavanti* ////

nanu yathā prakāśyāsannidhāvapi savituḥ prakāśakatvaṃ nityam, evamindriyābhāve 'pi nityaiva dṛṣṭiriticet, sayādevam- yadi jñānamātraṃ dṛṣṭyādiśabdānāṃ vācyaṃ syāt, na tu tathāsti, lokaprasiddhyabhāvāt /
yathā lokaṃ ca śabdārthāvadhāraṇaṃ na yatheccham /
na hi loke gandhādanyadghrāṇaṃ jighratītyucyate, gandhamapi yadā ghrāṇādanyenānumānādinā jānāti tadā na jighratītyucyate, tasmādghrāṇādīyajanyagandhādiviṣayajñānaviśeṣavācino ghrātyādiśabdāḥ, na ca teṣāṃ suṣuptau muktau vā saṃbhavatyaparilopaḥ, tasmādghrāṇādiśaktāveva prarocanārthaṃ ghrāṇādyupacāraḥ, yathā tema hyannaṃ kriyate iti śaktivartamānatvena prarocanārthaṃ kriyate iti vartamānatvopacāraḥ, tasmāt na jñātujñāterviparilopo vidyata ityedapi śaktyabhiprāyameva* ////

yattvādityaprakāśakatvavaditi, kiṃ tasya prakāśakatvamabhipretaṃ, yadi timirotsāraṇaṃ, tannityamasyeva sarvadā hyasāvavyavahiteṣu deśeṣu timiramutsādayatyeva, nanvevamātmā sarvadā śṛṇoti suṣuptāvaśravaṇāt /
atha jñānajanakatvamāditya deśeṣu timiramutsādayatyeva, natvevamātmā sarvadā śṛṇoti suṣuptāvaśravaṇāt /
atha jñānajanakatvamādityasya prakāśakatvam na tannityaṃ, tasmātsāmarthyameva tatrāpi nityaṃ, tasmājjñānaśaktyabhiprāyamidaṃ nityatvābhidhānam* ////

eṣā hyatra vacanavyaktiḥ- yadetatsuṣuptau muktau vātmā na paśyati paśyanneva draṣṭuṃ śaknuvanneva na paśyati /
na hi draṣcurātmano yā darśanaśaktistasyāḥ kadācidapi lopo vidyate sāhyavināśinīti na draṣṭurdvitīyamanyaddarśanasādhanaṃ cakṣurvyāpārarūpaṃ dṛśyaṃ vā tasyāmavasthāyāsamasti yato darśanaṃ syāt, yadyapi dṛśyaṃ rūpādikaṃ svarūpatastasyāmavasthāyāmasti tathāpi dṛśyatā darśanayogyatā tasyāmavasthāyāṃ nāstīti tena rūpeṇābhāvāddṛśyaṃ nāstītyucyate, tasmātsādhanāntaravaikalyāttasyāmavasthāyāṃ na paśyati na śaktivaikalyāt, śaktistu na kadācidapi lupyata iti /
evamanyeṣāmapi vākyānāṃ yojanā /
tathā jñānaśaktyaparilopa eva jñatrānāparilopa ucyate, jñātiśabdaścātrānumānādijñānaparaḥ cakṣurādijñānānāṃ svaśabdairuktatvāt* ////

evaṃ vijñānaṃ brahma vijñānaghana ityādīnāmapi śaktiparatvaṃ veditavyam / svayameva śrutyā śaktiparatvaṃ vyākhyātaṃ vijñānaghana evaitebhyo bhūtebhyaḥ samutthāyatānyevānu vinaśyatīti bhūtendriyanāśādātmāpi pramāṇāgocaratvamāpanno vinaṣṭa iva bhavatīti / na tasyetaḥ pretasya muktasya saṃjñāstīti / evaṃ yājñavalkyemanokte maitreyī codayatisma atraiva ṅagavān(?)māmohitavān vijñānaghana iti na cāsti saṃjñeti viruddhābhidhānāt iti /

ṣaṣṭhādhyāye tu vināśāvināśavirodhaścodayiṣyata iti vivekaḥ /
evaṃ codito yājñavalkyaḥ parihāramāha- na vā are ahaṃmoha parasparaviruddhaṃ bravīmi, alaṃ vā are idaṃ vijñānāya atrātmatattvaṃ sarvāsvavasthāsu vijñānāya samarthamityarthastena vijñānaghanatvābhidhānaṃ sāmarthyābhiprāyamiti vyākhyātam bhavati /
saṃbhavati ca śaktasyāpi jñānābhāva iti nāsti virodha ityabhiprāyaḥ /
anayā ca śrutyā sarvavijñānaśrutayaḥ śaktyabhiprāyā vyākhyātāḥ* ////

yadi śaktirasti tatastasyāvasthāyāṃ tataḥ kena jñānānutpattiḥ jñānasādhanānāmindriyāṇāṃ jñeyānāṃ ca viṣayāṇāmabhāvāt /

tadāha yatra hi dvaitamiva bhavati taditara itaraṃ paśyati, yatra tvasya sarvamātmaivābhūttatkena kaṃ paśyet ityādi, tadetatprāgeva vyākhyātam /
evamarthāntarajñāne sādhanābhāvānnirākṛte sati ātmānameva muktāvasthāyāṃ jānātvityāśaṅkyāha vijñātāramare kena vijānīyāt iti nahyātmāpi vināsādhanena jñātuṃ śakyate manasā khalvasau saṃsārāvasthāyāṃ jñāyate na ca muktasya manaḥsaṃbangho 'sti ataḥ kenātmānaṃ jānātviti vyakta eva muktasyātmajñānasyābhāve jñānaśaktimātrasyāvasthānaṃ śrutyā darśitaṃ, tasmānniḥsaṃbandho nirānandaśca mokṣaḥ //

ātmano jñānānandasvarūpatvasya khaṇḍanam //

nanu nātmano 'nyadvijñānamānando vā kintvātmaiva jñānamānandaśca vijñānaṃ brahma ānandaṃ brahma iti śruteḥ, ātmā ca suṣuptiturīyayorapi bhavatīti kathaṃ vijñānasya cānandasya cābhāvaḥ / naitadevaṃ, yaddhi vastvantaraprakāśajananasvabhāvaṃ vastu yasminsati kimapyarthāntaraṃ prakāśata eva talloke vijñānaśabdenocyate, nacātmani sati kiñcidanyatprakāśata eva, vidyamāne 'pi

tasminsuṣuptyavasthāyāmarthāntarasya kasyacidapyadarśanāt ato na jñānamātmā* ////

nanu prakāśajananasvabhāvo 'pi sahakārivaikalyānna janayet / satyaṃ na janayati / yasmiṃstu sahakārisaṃnidhāne tatkṛte vānyasminnāgantuke sati niyamena prakāśata evārthāntaraṃ tajjñānaśabdavācyam /

tathā gītiśravaṇapriyāliṅganacandradarśanamadhurāsvādasurabhighrāṇādijanyamāhlādamānandasukhaśabdāvabhidadhāte, nacaivaṃrūpatvamātmāno 'sti, yathā hyanyasukheṣu sukharūpaṃ pratyabhijñāyate naivamātmani pratyabhijānīmo yenānandamiti ca saṃjñetyucyate na sā laukikī nāpi vaidikī /
yadi paraṃ vṛddhyādivatparibhāṣyeta tadastu yathākāmam /
yattu vijñānaṃ brahma ānandaṃ brahma iti ca sāmānādhikaraṇyaṃ taddharmamātravacanatvena vartante, satyaṃ, na bāhulyena vartante, kadācittu guṇamātravacanānāmapi guṇini prayogo bhavati yathā śīto madhuro rasaḥ snigdho guruśceti rasaśabdo dravye prayujyate, anyathā śītādiśabdasāmānādhikaraṇyāyogāt /
kiṃ ca rasaṃ hyevāyaṃ vidvān, sa eko brahmaṇa ānanda, iti ṣaṣṭhyānandādbrahma vyatiricyate* ////

kiṃ ca na me sāṃprataṃ kiñcidapi sukhaṃ duḥkhameva tu sarvātmanā mameti sukhābhāve duḥkhānubhave cānusaṃdhīyamānasyātmanaḥ kathamānandarūpatā syāt /

kiṃ ca svaprakāśānandarūpamātmānamabhyupagacchatāmasmākaṃ caitāvadavivādaṃ suṣuptitulyā muktiriti /
saṃsārānuvṛttyanuvṛttimātraṃ bhidyate anyatsarvaṃ tulyam /
tathā ca śrutirapi- tā etāḥ prajā aharaharbrahmalokaṃ yanti /
aharaharāgacchanti iti suṣuptiṃ brahmalokaśabdena vadantī tulyatvametayordarśayati, suṣuptiścāsmākamapi gocaro na ca tatrānandānubhavo 'stīti vyaktametat, tasmānnirānando mokṣaḥ, duḥkhaparilopācca puruṣārthantvam* ////

sukhalopādapuruṣārthatvamapīticet- naivamalpaṃ hi saṃsāre sukhaṃ tadapi sūrayaḥ //

bahuprayāsasādhyatvādduḥkhamevānujānate //

janmamṛtyujarāvyādhiduḥkhānyanudinaṃ nṛṇam //

svayameva vināyatnānnipatanti sahasradhā /
vihitākaraṇānnityaṃ pratiṣiddhaniṣevaṇāt /
mahadāmuṣmikaṃ duḥkhaṃ yatnairnāva gamyate //

bahuduḥkhapariṣviktaṃ yannāma khalpakaṃ sukham //

surāpānādisukhavadvarjanīyam vivikinām //

evaṃbhūte 'pi saṃsāre ye raktāḥ sukhatṛṣṇayā //

na teṣāmadhikāro 'sti muktiśāstre kathañcana //

saṃsāsādvijante ye dṛṣṭalokaparāvarāḥ /
ta eva khalu mucyante na tu yaḥ prākṛto janaḥ //

teṣāmevāpargākhyaḥ puruṣārtho mahātmanām //

teṣāmevādhikāraśca muktiṣāśtre manīṣiṇām /
tenābhāvātmakatve 'pi mukternāpuruṣārthatā //

sukhaduḥkhopabhogo hi saṃsāra iti śabdyate //

tayoranupabhogaṃ tu mokṣaṃ mokṣavido viduḥ //

śrutirapyetamevāha bhedaṃ saṃsāramokṣayoḥ //

na ha vai saśarīrasya priyāpriyavihīnatā //

aśarīraṃ vā vasantaṃ smapṛśato na priyāpriye //

ānandātmakamātmānaṃ ye vadanti svaprabham //

tanmate 'pi ca saṃsārānmukteretāvatī bhidā //

ātmā hyānandarūpo 'sau saṃsāre 'pi prakāśate //

tāveva(?) sa mokṣe 'pi nādhikyaṃ tasya kiñcana //

atha saṃsāravelāyāmānando na prakāśate //

nahyaprakāśanaṃ yuktaṃ svaprakāśasya vastunaḥ //

yadyasau na prakāśeta kintarhyanyatprakāśate /
ātmasvarūpamiti cennanu cānanda eva tat //

taccetprakāśate nūnamānando 'pi prakāśate /
tena śabdādiviṣayajanyayoḥ sukhaduḥkhayoḥ //

nivṛttireva saṃsārādapavarga itīryate /
tataśca sukhalopena mukterna puruṣārthatā //

yadyasmākaṃ puruṣārthatā /
yadyasmākaṃ bhavettarhi tulyaiṣā bhavatāmapi /
sukhaduḥkhahānimasatastasya bhūyo duḥkhavivarjanāt //

mokṣasya puruṣārthatvamāvayorubhayoḥ samam //

sukhaduḥkhavihīno 'to muktaḥ svastho 'vatiṣṭhate //

iti //

muktisvarūpakathanam //

kimidaṃ svastha iti, ye hyāgamamāpāyino dharmā buddhisukhaduḥkhecchādveṣaprayatnadharmāgharmāsaṃskārastānapahāya yadasya svaṃ naijaṃ jñānaśaktisattādravyatvādi tasminnavatiṣṭhata ityarthaḥ / yadi tu saṃsārāvasthāyāmavidyamāno 'pyānando muktāvasthāyāṃ janyata ityucyate tato janimattvādanityo mokṣaḥ syāt /

kena cāsāvanubhāvyaḥ /
na hi svaprakāśatvaṃ kasyacitsaṃbhavītyuktam /
na ca manasānubhavaḥ saṃbhavatīti muktasya manaso 'bhāvāt amanalaskatvaśruterityuktam /
ata eva nityo 'pyānandaḥ saṃsāradaśāyāmabibhūtatvādanubhūtopi muktāvabhibhave nivṛtte manasānubhūyate ityedapi nirastam* ////

kiṃ ca sukhaviśiṣcātmānubhavaḥ puruṣārtho na sukhamātrānubhavaḥ, na ca muktāvātmānubhavaḥ saṃbhavati vijñātāramare kena vijānīyāt iti kaṇṭhenaiva śrutyā niṣiddhatvāt alaṃ vā are idaṃ vijñānāya iti ca śrutyā vijñānaśabdasya muktasya vijñānamaśakyamabhyupagantum / nahyasyāḥ śruteḥ priyāpriyāsparśaśruteśca tattvakathanaṃ muktvā kathañcidanyaparatvaṃ saṃbhavati / vijñānāśrutayastu śaktāveva vijñānopacāraṃ kurvanti prarocanārthatayetyupapannam / evamānandaśrutayo 'pi puruṣārthatvasāmānyātsukhatvopacāreṇa prarocanārthatayā pravṛttāḥ / yuktaṃ caitat vacanayorvirodhe 'nyato nirṇayaḥ iti / virodhaścātrānandapriyābhāvavacanayoḥ / na cābhāvavacanaṃ vaiṣayikābhiprāyam, itarattu svābhāvikābhiprāyamiti śakyaṃ vaktum / ubhayatrāpi sāmānyopādānādatyantasamānaviṣayatvāt / ataḥ pramāṇāntaravaśādānandavacanaṃ duḥkhābhāvaparam, itarattu yathāśrutamiti nyāyyam / tasmātsukhaduḥkhādisamastavaiśeṣikātmaguṇocchedo mokṣaḥ / sukhaduḥkhocchedaśca dharmādharmayorucchedāt,

dharmādharmayorucchedaścotpannānāṃ dharmādharmāṇāmupabhogena nityanaimittikakarmānuṣṭhānenātmajñānena ca virodhāt, utpādyānāṃ ca kāmyānuṣṭhānanimittānāṃ dharmāṇāṃ tadanuṣṭhānenānutpādāt, vihitākaraṇapratiṣiddhānuṣṭhānanimittānāṃ cādharmāṇāṃ vihitānuṣṭhānena pratiṣiddhākaraṇena ca parihārāt, asati śarīrārambhe pūrvaśarīranipāte cāśarīro 'vasthito mukto bhavati //

ātmajñānasya kratumokṣobhayopayogitvam /

nanvātmajñānaṃ kratvartham / satyam / puruṣārthamapi ca tat saṃyogabhedāt / yattāvat avināśī vā are 'yamātmā ityādinā śarīrādvyatiriktanityātmasvarūpasadbhāvajñānaṃ

tatpāralaukikaphalakarmānuṣṭhānaupayikatvātkarmajñānavadeva sāmarthyataḥ kratusaṃyogātkratvartham /
yathāhi jyotiṣṭomodivākyādhyayanaṃ dṛṣṭenaivānuṣṭhānaupayikatvaṃ jñānaṃ janayatīti tadarthatayādhyayanavidhinā vidhīyate tathā avināśī vā areyamātmā ityādivākyānāmapyadhyayanavidhireva karmānuṣṭhānopayogyātmajñānārthatāṃ vidhatte /
tadyadi pramāṇāntareṇātmanaḥ śarīrādiviveko naikāntataḥ siddhyati tato dṛḍhavivekapratipādakānāmupaniṣadvākyānāṃ vispaṣṭameva phalam /
yathoktam- ityāha nāstikyanirākariṣṇurātmāstitāṃ bhāṣyakṛdatra yuktyā //

dṛḍhatvametadviṣayaḥ prabodhaḥ prayāti vedāntaniṣevaṇena iti /
atha tvanyato 'pi siddhyati, tato yathaivānyathāpi kratujñānasaṃbhave 'dhyayanopāttavedavākyāvagatakarmarūpāṇāmeva puṃsāṃ karmasvadhikāraḥ tathaivādhyāyanopāttopaniṣadvākyāvagatātmatattvānāmevādhikāra ityadhyayanavidhibalādeva kalpyate* ////

yattvātmasadbhāvapratipādanopakrame vidhisarūpaṃ vākyam ātmā vā are draṣṭavyaḥ ityādi tadvakṣyamāṇasyārthasyātigahanatvānmahopayogatvācca kathaṃ hi nāmālasyaṃ hitvā śraddhāviśeṣeṇa vakṣyamāṇamarthaṃ pratipadyetetyātāvanmātrārtham /
tasmādetajjñānaṃ dṛṣṭopayogitvātkratvartham* ////

yāni punaritikartavyatāviśeṣayuktānyupāsanātmakāni vidhīyante teṣāṃ kratau dṛṣṭopayogābhāvādadṛṣṭaphalatvam /
adṛṣṭaṃ ca phalaṃ vākyaśeṣāddvividhaṃ abhyudayarūpaṃ niḥśreyasarūpaṃ ca, sarvankāmānāpnoti so 'śnute sarvānkāmān ityādyabhyudayaphalam /
na sa punarāvartate ityādi niḥśreyasaphalamiti vivekaḥ //

ātmanityatvenādhikaraṇopasaṃhāraḥ //

yattu vijñānaghana evaitebhyo bhūtebhyaḥ samutthāya tānyevānuvinaśyati na pretya saṃjñāsti ityanena brāhmaṇena bhūtacaitanyamuktamityāśaṅkyate tatsvayameva brāhmaṇenātreva mā bhagavanmohāntaṃ prāpitavānpūrvamajarāmṛtvamabhidhāyādhunā vināśītyabhidhānāditi pūrvapakṣaṃ codyākhyamuktvā siddhāntaparihāra uktaḥ /
avināśī vā are 'yamātmānucchittidharmā ityuktvā kathaṃ tarhi vināśavacanamityāśaṅkya mātrāsaṃsargatvasya bhavatītyuktam /
mātrāśabdena bhūtendriyāṇi dharmādharmau ca vikāraśabdavācyā ucyante* ////

etaduktaṃ bhavati- vijñānaghanaśabdena jñānaśaktisvabhāvasyātmano 'bhidhānam, sa hyetebhyo bhūtebhyaḥ samutthāya mukto bhūtvā tānyevānuvinaśyati bhūtavināśātso 'pi vinaṣṭa iva bhavatīti, bhūtastho hyasau svayaṃ pratyakṣeṇa vinaśyatītyucyate, tadanena prakāreṇa mātrāṇāmeva vināśa ityucyate nātmana ityavirodhaḥṣa /
taduktam- avināśī svarūpeṇa puruṣo yā tu nāśitā //

mātrāṇāṃ sādhikārāṇāṃ bhūtādīnāmasaṃjñitā iti / kimidaṃ bhūtādīnāmasaṃjñiteti / yadi tāvat na pretya saṃjñāstītyasya vyākhyānaṃ, tadayuktam /

na hi na pretya saṃjñāstītyanena bhūtādīnāmasaṃjñitvamucyate /
kintarhyātmana eva muktasya saṃjñābhāvo 'nenocyate, tasyaivopāyābhāvena tatkena kaṃ paśyedityādinā vijñānāramare kena vijānīyādityantena vijñānābhāvopapādanāt /
satyam /
nedamasya vyākhyānaṃ, prakaraṇārthopasaṃhārastvayaṃ - yata evaṃ pūrvoktena nyāyena bhūtacaitanyaṃ na saṃbhavati brāhmaṇenāpi tathaivoktam, tasmādbhūtendriyāṇāmasaṃjñitvamacaitanyam, anyastu nityaścetanaḥ tasya svargagamanasaṃbhavavānna svargaṃ lokaṃ yātītyasya pratyakṣavirodhaḥ //

śabdānityatādhikaraṇam //6 //

karmaike tatra darśanāt // Jaim_1,1.6 //

asthānāt // Jaim_1,1.7 //

karoti śabdāt // Jaim_1,1.8 //

sattvāntare ca yaugapadyāt // Jaim_1,1.9 //

prakṛtivikṛtyośca // Jaim_1,1.10 //

vṛddhiśca kartṛbhūmnāsya // Jaim_1,1.11 //

samaṃ tu tatra darśanam // Jaim_1,1.12 //

sataḥ paramadarśanaṃ viṣayānāgamāt // Jaim_1,1.12 //

prayogasya param // Jaim_1,1.14 //

ādityavadyaugapadyam // Jaim_1,1.15 //

varṇāntaramavikāraḥ // Jaim_1,1.16 //

nādavṛddhiparā // Jaim_1,1.17 //

nityastu syāddarśanasya parārthatvāt // Jaim_1,1.18 //

sarvatra yaugapadyāt // Jaim_1,1.19 //

saṃkhyābhāvāt // Jaim_1,1.20 //

anapekṣatvāt // Jaim_1,1.21 //

prakhyābhāvācca yogasya // Jaim_1,1.22 //

liṅgadarśanācca // Jaim_1,1.23 //

liṅgadarśanācca // Jaim_1,1.23 //

śabdasyārthapratyāyayakatvaṃ svābhāvikamiti yadaktaṃ tadākṣipyate- śabdasyānityatvāt, na hyabhinavasya śabdasya

vṛddhavyavahāraparamparayā svābhāvikaṃ pratyāyakatvaṃ śakyate gṛhītum, agṛhītamapicetsvabhāvataścakṣurādivatpratyāyayet prathamaśravaṇe 'pi pratyāyayet, tasmādanityatve śabdasya devadattādiśabdavatpuruṣakṛtameva pratyāyakatvamāpadyate / kathaṃ punarityatvaṃ śabdasya, prayatnānabhivyaṅgyatve sati tadanantaramupalabdherghaṭādivattajjanyatvamadhyavasīyate / anyathā kimiti tadanantaramevopalabhyate na pūrvaṃ, upalabdhasya ca drāgeva tirobhāvādvināśitvamadhyavasīyateṣa nacāsiddhamanabhivyaṅgyatvam, abhivyaktyayogāt /

sā hi pratibandhakanirāsena vā saṃskāraviśeṣānena vā /
na tāvatpratibandhanirāsaḥ- pratibandhakānupalabdheḥ /
stimitā vāyavaḥ śrotramācchādyāvasthitāḥ śabdopalabdhiṃ pratibadhnanti, teṣu prayatnotthāpitaiḥ kauṣṭhyairvāyubhirutsāriteṣūpalabhyate śabda iti cet /
evaṃ tarhi sarve śabdāḥ śrotraṃ prāpyāvasthitāḥ pratibandhakeṣūtsariteṣu yugapacchrūyeran* ////

atha saṃskārādhānaṃ tatrāpi traividhyaṃ- śabdasya vā saṃskāramādadhyuḥ kauṣṭhyā vāyavaḥ śrotrasya vā ubhayorvā /
śabdasya cet tasyaikatvātsarvagatatvādanavayavasaṃskārāyogāt srudhnasthairvāyubhiḥ saṃskṛtaḥ śabdaḥ pāṭaliputrepyupalabhyeta, tadidamuktaṃ- tatra sarvaiḥ pratīyeta ityādinā /
śrotrasaṃskārapakṣe 'pyayamevadoṣaḥ* ////

yadi kāṇādakāpilavaidikamatenākāśamahaṅkāro digvā śrotraṃ tasyaikatvātsarvagatatvādanavayavatvācca sarvapaṃsāmekameva śrotraṃ syāttaccaikadeśasthairapi dhvānābhiḥ saṃska-tamiti kaḥ sarveṣāṃ śabdopalabdhiṃ vārayet /
tadidam- ākāśaśrotrapakṣecetyādinā śrotrāderiyameva digityantena darśitam /
asmiṃśca pakṣe śrotrasya sarvaśabdasādharaṇatvādekaśabdopalabdhyarthamapi saṃskṛtaṃ śrotraṃ prasaṅgātsarvānśabdānghaṭārthonmīlitamiva netraṃ samānadeśasthānpaṭādīnavabodhayet /
tadidaṃ- sakṛcca saṃskṛtaṃ śrotramityādinā darśitam* ////

ayaṃ ca doṣaḥ pūrvopakṣipte 'pi śabdasaṃskārapakṣe darśayitavyaḥ- sarve hi śabdāḥ śrotradeśe 'vasthitāstatraikasminsaṃkriyamāṇe balādanyeṣāmapi saṃskāraḥ syādeva /
na hi samānadeśānāṃ samānendriyagrāhyāṇāṃ kasyacitsaṃskāraḥ kasyaciccāsaṃskāra iti vyavasthā saṃbhavati ghaṭādāvadarśanāt, tadidamuktaṃ- etadeva prasaṃktavyam ityādinā* ////

ubhayasaṃskārapakṣe tūbhaye 'pi doṣāḥ samuccitya darśayitavyāḥ, tathā sati hi kaiścideva kaścideva śabdaḥ śrūyata ityupapadyate, anyathā śrotravyavasthā cobhayamapi na syāt /
kica nānādeśasthaiśca vaktṛbhiruccāritaḥ śabdo yugapannānādeśeṣūpalabhyate tadekasya nityasyānupapannamiti śā0 bhāṣyam /
tatra nityasyānupapannamiti pratijñā, ekasyeti hetuḥ, nityo hyasevakaḥ syāt ekasyānupapannaṃ nānādeśeṣūpalambhanamiti* ////

nanu nāvaśyatvaṃ nityatve satyekatvaṃ bhavati, anekānyeva hi gakārādīni nityāni bhavantvityata āha- asati viśeṣe nityasya nānekatvam(śābhā) iti / etaduktaṃ bhavati- pratyabhijñākhyaviśeṣyapratyayabalena hyastanādyatanagakārayorekatvāvagamānnityatvamāśrīyate / asticāsāvaviśeṣapratyayo yugapannānāvaktṛbhiruccārite 'pi gakāre nahi tatrāpi pratyayaviśeṣo 'sti, asati ca viśeṣe nityasya nānekatvaṃ saṃbhavati / anekatve hi pratyabhijñāyā aprāmāṇyamasmākamiva bhavato 'pi syāt tadaprāmāṇyeca

nityatvānupapattiḥ, tasmānnityatve satyekatvamaṅgīkartavyam, ekasya cānupapannaṃ nānādeśopalambhanamiti* ////

vārtike 'pi- yaugapadyopalambhādvā bhedo bhedācca kāryateti dvayamupakṣipya yathāyaugapadyopalambhādbhedo bhavati tathā darśitam- avibhutve hi yugapadityādinā tathā darśitam- nityatve tvekabuddhiḥ syāditi /

na hi nityatvavādinā pratyabhijñāyā bhrāntitvamiṣyate /
tathā ca vakṣyate- api caikarūpye sati deśabhedena kāmaṃ deśā eva bhinnāḥ syurnatu śabdaḥ iti /
na hi tadaprāmāṇye nityatvaṃ siddhyati pramāṇāntarābhāvāt, ato nityatve satyekatvaṃ syāttacca nānādeśopalambhena virudhyata iti, tataśca yaugapadyopalambhādbhedo bhede ca pratyabhijñāyā aprāmāṇyaṃ tadaprāmāṇye ca nityatvābhāvātkāryatvaṃ- tadetadānupūrvyaṃ svatantrasiddham /
dṛḍhe cānityatve jīpavatsādṛśyātpratyabhijñā bhavati tasmādanityaḥ śabda iti prāpte //

śabdanityatvopapādam /

abhidhīyate- prayatnānantaraṃ dṛṣṭairnaikāntyātkāryatā dhvaneḥ / tadabhivyaṅgyapakṣe 'pi yujyate tatra darśanam /

yattu kathamabhivyaṅgyatvamiti, śrotrasaṃskāreṇeti brūmaḥ /
yattvākāśasyāhaṅkārasya vā śrotratve tatsaṃskāratve ca sarvatra puṃsāmupalabdhiḥ syādityuktaṃ tatra brūmaḥ- yadi tayoḥ śrotratve bhavedayaṃ doṣaḥ /
tatkarṇaśaṣkulībhavatu śrotraṃ sā ca pratipuruṣaṃ bhinneti nātiprasaṅgaḥ /
yadyapi cākāśameva śrotraṃ tattu na sākṣātsaṃskriyate kintvadhiṣṭhānadvāreṇa, tataśca yadyapi śrotraṃ sarveṣāmekaṃ tathāpyadhiṣṭhānaṃ bhinnatvātsaṃskāravyavasthayā śravaṇasya vyavasthā bhaviṣyati* ////

nanvekatvesatīndriyasya yadyapyadhiṣṭhānāni bhinnāni tathāpyekenāpyadhiṣṭhānena saṃskṛtenendriyasya saṃskṛtatvātsarvapuṃsāmindriyaṃ saṃskṛtamiti sarveṣāmupalabdhiḥ syādeva /
taduktaṃ- nanvekasminnadhiṣṭhāne labdhasaṃskāramindriyam //

bodhakaṃ sarvahetuṣu syādekendriyavādinaḥ iti / sarvadehavartināṃ puṃsāmityarthaḥ / atrottaram- puṃsāṃ dehapradeśeṣu syādekendriyavādinaḥ iti / sarvadehavartināṃ puṃsāmityarthaḥ / atrottaram- puṃsāṃ dehapradeśeṣu

vijñānotpattiriṣyate /
tena pradhānavaideśyādviguṇā sā tu saṃskṛtiḥ iti /
ayamarthaḥ- svaśarīra eva bhogyāyatane sarvapuṃsāmapi jñānamutpadyate nānyatra, śabdajñānāṅgaṃ cāyamadhiṣṭhānasaṃskāraḥ pradhānasamānadeśatvaṃ cāṅgānāṃ guṇastena dehantaravartinaḥ puruṣasya yastvadehe niṣpādayitavyaṃ vijñānaṃ tasya taddehagata eva saṃskāro niṣpādako bhavati na dehāntaragataḥ /
sā hi tatpradhānabhūtena jñānena videśatvādviguṇaḥ* ////

nanu saṃskāryasyaikatvāttaddūratvācca saṃskārāṅgabhāvasya deśabhedo 'kiñcitkara eva, yathā barhirekatvāttatsaṃskārāṇāmatithyākālānāmapyupasadagrīṣomīyāṅgātvaṃ na vihanyate tadvadatrāpi syāt /
na /
adarśanāt /
nahyekasminnadhiṣṭhāne sarveṣāṃ jñānamupalabhyate, ataḥ sādhāraṇamapīndriyaṃ vijñānasamānadesasaṃskārasacivameva jñānamukatpādayati nānyatheti darśanabalādadhyavasīyate tato nātiprasaṅgaḥ* ////

nacāvaśyamekamevendriyaṃ- yadyapyākāśamekamanavayavaṃ ca tathāpi tasya prādeśikairghaṭādibhirye saṃyogāste 'pi prādeśikāstataśca karṇaśaṣkulīsaṃyogānāṃ pratipuruṣaṃ bhinnatvāttadavacchinnasya cākāśasya śrotratvātsatyapi svarūpaikatve 'vacchinnarūpāṇāṃ śrotrāṇāṃ bhedādvyavasthāsiddhiḥ /
evamahaṅkārabhāge digbhāge vā śrotre draṣṭavyam* ////

yattu sakṛcca saṃskṛtaṃ śrotraṃ sarvaśabdānprakāśayedityuktaṃ, tatrocyate- dhvanayo hi tālvādisthānaviśeṣasaṃparkādvijātīyā vilakṣaṇasāmarthyānniṣpadyante, tataśca kaścideva dhvaniḥ kasyacicchabdasyānuguṇaṃ saṃskāramādhatte na sarvasādhāraṇamityupalabdhivyavasthā kalpyate śabdasaṃskārapakṣe 'pi kaścideva dhvaniḥ kañcicchabdaṃ

saṃskaroti na sarvaḥ sarvamiti yuktataraiva vyavasthā /
dṛṣṭāca samānendriyagrāhyāṇāmapyabhivyañjakavyavasthā- sāvitraṃ hi tejo ghaṭādīnāmevābhivyañjakaṃ na nakṣatrāṇāṃ, nimbatvak candanagandhasyaivābhivyañjikā na gandhāntarāṇāṃ, tasmādadoṣaḥ* ////

na ca śabdasaṃskāre sarvapuṃsāmupalabdiprasaṅgaḥ- dhvanīnāṃ prādeśikatvāttaddeśe śabdaḥ saṃskriyate na sarvatra, ataḥ saṃskṛtena śabdena yasyendriyaṃ saṃnikṛṣṭaṃ sa eva śṛṇoti nānya ityupapannam //

śabdasyānekadeśopalambhaḥ //

yugapaddeśabhedaśca syādekasya sūryavat //

ye vindhyanilayā ye ca kāmarūpe vyavasthitāḥ //

prāgbhāge hyātmanaḥ sarvairudyanbhāsvānnirīkṣyate //

pratyagbhāve tathāstaṃ yanmadhyāhne copari sthitaḥ //

bhinnāśca teṣāṃ prāgbhāgāstathā pratyak tathopari //

teṣvasya dṛśyamānasya vispaṣṭā bhinnadeśatā //

tathā yasminyāvaddūre deśe kaiścitsūryodayo dṛśyate taddeśavartino 'nyepi tataḥ parastāttāvati paśyanti tato 'pyasti bhedābhedaḥ /
na ca sūryanānātvamāśaṅkanīyam, na hi kecidbhinnaṃ sūryaṃ paśyanti* ////

ki punarekadeśasthasyaiva saviturnānādeśopalambhe kāraṇam, ucyate- atidūravartino 'sya yathāvaddeśamajānantaḥ svasaṃnidhimadhyasyanto deśabhedaṃ manyante /

vispaṣṭaṃ caitat /
tathāhi- yo 'parāhne yasminyāvaddūre deśe sūryaṃ paśyati- asminkṣetre 'sminparvate sūryaḥ iti, sa savitāramīkṣamāṇa eva taddeśe gatastataḥ parastāttathaiva taṃ paśyati tenāvagamyate sarveṣāṃ deśānāmagrataḥ sthito 'sau saṃnihitavadavabhāsata iti /
ye cādityāpekṣayā stokadeśāḥ parvatāste 'pi dviyojanasthitānāṃ triyojanasthitānāṃ ca puruṣāṇāṃ tulyavadavabhāsante, tasmādekatve 'pi saṃbhavati nānādeśopalambhaḥ /
tathaikameva mukhaṃ bhinneṣvādarśeṣu yugapaddṛśyate* ////

nanu pratibimbaṃ nāmārthāntaraṃ tatra dṛśyate / na /

tasyābhāvādanupalambhācca, na hi mūrtamadhye mūrtāntaraṃ saṃbhavati /
kiṃ ca śarāvasthamudakaṃ bhūmerupari nābhidadhne dhārayitvā tasyopariṣṭādaratridadhne svamukhaṃ kurvannudakasyādhastādaratrimātre mukhapratibimbaṃ paśyati, tasmiṃśca deśe pārśvasthāḥ puruṣā na kañcidapi paśyanti tena dṛśyādarśananirastaḥ pratibimbākhyor'tho na śakyo 'bhyupagantum /
tasmādādarśatejasā jalena ca pratihataṃ nāyanaṃ tejaḥ parāvṛttyā gṛhṇātīti yuktam /
tasmādanaikāntiko nānādeśopalambho na nānātvaṃ śabdasya sādhayati* ////

nanu savituḥ sāṃnidhyādhyāsādyuktā nānādeśāvagatiḥ śabde tu katham /
sarvagatatvāt- sarvagato hi śabdo bhinnadeśairdhvanibhiḥ svesve deśe 'bhivyajyamāno bhinnadeśo 'vabhāsate, dhvanayo hi śrotradeśamāgatyāpi śabdaṃ vyañjayantaḥ svotpattidesamiva śabdaṃ bhāsayantīti darśanabalādabhyupagamyate* ////

nanu prāpyakāri śrotraṃ, na ca dhvanyutpattideśaḥ śrotreṇa prāpyata iti kathaṃ tasya śrotreṇa grahaṇam, tadagrahe ca kathaṃ tadviśiṣṭaśabdagrahaḥ / ucyate- nāyaṃ śrotratastadviśiṣṭaśabdapratyayaḥ, kiṃ tu śrotraṃ gi svadeśasthitaṃ śabdaṃ bodhayadapi na deśaviśiṣṭaṃ bodhayati kintu svarūpamātreṇa, yatastu diśa āgatā dhvanayastayā viśiṣṭaṃ śabdaṃ bodayanti, sā hi dik śrotraprāptā śakyate śrotreṇa grahītum, yadyapi na svātantryeṇa diśaḥ śrotragrāhyatvaṃ tathāpi rāve gṛhyamāṇe tadviśeṣaṇatayā atha ca viṣayeṣu sveṣu gṛhyamāṇeṣu tadviśeṣaṇatayā sarvairapīndriyairgṛhyate tadvat / tataścāsyāṃ diśi śabda iti viśiṣṭagrahaṇaṃ tāvatsiddham /

...