Pārivāsikavastu

Header

This file is an html transformation of sa_pArivAsikavastu.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Klaus Wille

Contribution: Klaus Wille

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from vinv13_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Parivasikavastu of the Vinayavastvagama of the Mulasarvastivadin (= Vastu 13 of the Vinayavastu)
Based on the edition by N. Dutt: Gilgit Manuscript, vol. III: Mūlasarvāstivādavinayavastu, part 3 (Srinagar 1943), pp. 89-103: Pārivāsikavastu (second edition: Delhi 1984).

Input by Klaus Wille, Göttingen

ABBREVIATIONS:
GBM = Gilgit Buddhist Manuscripts (Facsimile Edition), ed. by Raghu Vira and Lokesh Chandra, 10 pts., New Delhi 1959Ō1974 (Śata-Piṭaka Series 10). (The Vinayavastu manuscript is reproduced in vol. 6) [repr. in 3 parts Delhi 1995. (The Vinayavastu manuscript is reproduced in vol. 2)]

MSV III = Gilgit Manuscript, ed. N. Dutt, vol. III, part 3, Srinagar 1943.

BOLD for references
ITALICS for restored passages

Some of Dutt's reading have been corrected by K. Wille according to the manuscript, for example:
buddhaṃ bhagavataṃ (p. 94.1); MS: buddhā bhagavantaḥ
yat tv ahaṃ; MS: yanv ahaṃ
udālī; MS: upālī
duṣṭatayā; MS: duṣkṛtayā

Revisions:


Text

MSV III 89

vastutrayasya piṇḍoddānam* /

abhivādanaṃ ca ṣaṣṭiś ca aśuddhaś codanāhi ca /
adhārmikaś ca śākyaś ca glānakaḥ kalahena ca //

MSV III 91

Pārivāsikavastu

MSV III 93

pārivāsikavastūddānam* /

abhivādanaṃ caṃkramaṇamāsanāni kulāni ca / ekacchadane na saṃvasen na pravrājayed api / na gacched api abhikṣukam (309v1 = GBM 6.931) āvāsam adhodeśañ ca sarvalābhikam* //

buddho bhagavān śrāvastyāṃ viharati jetavane anāthapiṇḍadasyārāme / asati vairāgye bhikṣavaḥ saṃghāvaśeṣām āpattim āpadyante / te vipratisārajātāḥ saṃlakṣayanti / katham idānīṃ vayaṃ sāpattikāḥ santaḥ sakaukṛtyāḥ savilolāḥ sakaraṇīyāḥ khaṇḍakāriṇaḥ śavalakāriṇaḥ kalmaṣakāriṇaḥ āpattimūlād avyutthitāḥ prakṛtisthakānāṃ bhikṣūṇām antikād abhivādanavandanapratyutthānāṃjalisāmīcīkarma svīkariṣyāmaḥ / śrāddhānāṃ ca brāhmaṇagṛhapatīnāṃ sakāśād agrāsanam agrodakam agrapiṇḍapātaṃ paribhokṣyāmaḥ / alpakālikasya ca sukhasyārthāya bahukālikaṃ duḥkham āviśāmo narakatīryakpretebhyaḥ paribhramantaḥ / yan nu vayaṃ śikṣāṃ pratyākhyāya hānāyāvartāmaha iti te śikṣāṃ pratyākhyāya hānāyāvartante / pravrajyābhilaṣitaṃ ca janaṃ vipralambhayanti / bhavanto duścaraṃ brahmacaryam alaṃ pravrajyayeti / teṣām apravrajitām apravrājayatāṃ cālpībhūtā bhikṣavaḥ / kṣayam (MSV III 94) āpannaś chidrībhūtas tanubhūto bhikṣusaṃghaḥ / jānakāḥ pṛcchakā buddhā bhagavantaḥ pṛcchanti / buddho bhagavān āyuṣmantam ānanadam* / ka ānanda hetuḥ kaḥ pratyayaḥ yenetarhy alpībhūtā bhikṣavaḥ / kṣayam āpannaś chidrībhūtas tanubhūto bhikṣusaṃgha iti / sa etat prakaraṇaṃ bhagavato vistareṇārocayati /

atha bhagavata etad abhavat* / yanv ahaṃ saṃghāvaśeṣām āpattim āpannānāṃ bhikṣūṇāṃ hastoddhāram anupradadyām anugraham aneneti viditvā bhikṣusaṃghaṃ saṃnipātya purastād bhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ / niṣadya bhagavān bhikṣūn āmantrayate sma / śrutaṃ mayā bhikṣavaḥ saṃghāvaśeṣām āpattim āpannā vipratisārajātāḥ śikṣāṃ pratyākhyāya hānāyāvṛttā iti / tasmād yuṣmābhiḥ śāsanasthitaye teṣāṃ cānukampayā saṃghāvaśeṣām āpattim āpannānāṃ bhikṣūṇāṃ parivāso deyo mūlāpakarṣo mānāpyaṃ mūlamānāpyaṃ mūlāpakarṣamānāpyam āvarhitavyaś ca /

evaṃ ca punar deyaḥ / śayanāsanaprajñaptiṃ kṛtvā gaṇḍīm ākoṭya pṛṣṭavācikayā bhikṣūn samanuyujya sarvasaṃghe saṃniṣaṇṇe saṃnipatite apaścimakena bhikṣuṇā parivāso deyaś caturvargamaṇḍalakena / saṃghāvaśeṣakeṇa bhikṣuṇā yathāvṛddhikayā sāmīcīṃ kṛtvā vṛddhānte utkuṭukena sthitvāñjaliṃ pragṛhya parivāso yācitavyaḥ / evaṃ ca punar yācitavyaḥ /

MSV III 95

śṛṇotu bhadantaḥ saṃghaḥ / aham evaṃnāmā bhikṣuḥ saṃbahulāḥ saṃghāvaśeṣā āpattīr āpannaḥ saṃcintyaśukravisṛṣṭisamutthitām ardhamāsapraticchannām* / so 'ham evaṃnāmā bhikṣus tāsāṃ saṃbahulānāṃ saṃghāvaśeṣāṇāṃ āpattīnāṃ saṃcintyaśukravisṛṣṭisamutthitām ardhamāsapraticchannāṃ saṃghād ardhamāsaṃ parivāsaṃ yāce / dadātu me bhadantaḥ saṃgho mamaivaṃnāmno bhikṣor āsāṃ saṃbahulānāṃ saṃghāvaśeṣāṇāṃ āpattīnāṃ saṃcintyaśukravisṛṣṭisamutthitānām ardhamāsapraticchannānām ardhamāsaṃ parivāsam anukaṃpayānukaṃpām upādāya / evaṃ dvir api trir api / tataḥ paścād ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyam* /

śṛṇotu bhadantaḥ saṃghaḥ / ayam evaṃnāmā bhikṣuḥ saṃbahulāḥ saṃghāvaśeṣā (310r1 = GBM 6.932) āpattīr āpannaḥ saṃcintyaśukravisṛṣṭisamutthitām ardhamāsapraticchannām* / so 'yam evaṃnāmā bhikṣur āsāṃ saṃbahulānāṃ saṃghāvaśeṣāṇām āpattīnāṃ saṃcintyaśukravisṛṣṭisamutthitānām ardhamāsapraticchannānāṃ saṃghād ardhamāsaṃ parivāsaṃ yācate / sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃghaḥ evaṃnāmnor bhikṣor āsāṃ saṃbahulānāṃ saṃghāvaśeṣāṇāṃ āpattīnāṃ saṃcintyaśukravisṛṣṭisamutthitānām ardhamāsapraticchannānām ardhamāsaṃ parivāsaṃ dadyāt* / ity eṣā jñaptiḥ / karma kartavyam* /

śṛṇotu bhadantaḥ saṃghaḥ / ayam evaṃnāmā bhikṣuḥ saṃbahulāḥ saṃghāvaśeṣā āpattīr āpannaḥ saṃcintyaśukravisṛṣṭisamutthitā ardhamāsapraticchannāḥ / so 'yam evaṃnāmā bhikṣur āsāṃ saṃbahulānāṃ saṃghāvaśeṣāṇām āpattīnāṃ saṃcintyaśukravisṛṣṭisamutthitānām ardhamāsapraticchannānāṃ (MSV III 96) saṃghād ardhamāsaṃ parivāsaṃ yācate / tat saṃghaḥ evaṃnāmnor bhikṣor āsāṃ saṃbahulānāṃ saṃghāvaśeṣāṇām āpattīnāṃ saṃcintyaśukravisṛṣṭisamutthitānām ardhamāsaṃ parivāsaṃ dadāti / eṣām āyuṣmatāṃ kṣāmante evaṃnāmnor bhikṣor āsāṃ saṃbahulānāṃ saṃghāvaśeṣāṇām āpattīnāṃ saṃcintyaśukravisṛṣṭisamutthitānām ardhamāsapraticchannānām ardhamāsaṃ parivāsaṃ dātuṃ te tūṣṇīm* / na kṣamante bhāṣantām* / iyaṃ prathamā karmavācanā vaktavyā / dattaḥ saṃghena evaṃnāmnor bhikṣor āsāṃ saṃbahulānāṃ saṃghāvaśeṣāṇām āpattīnāṃ saṃcintyaśukravisṛṣṭisamutthitānām ardhamāsapraticchannānām ardhamāsaṃ parivāsaḥ / kṣāntam anujñātaṃ saṃghena yasmāt tūṣṇīm evam etad dhārayāmi / uktaṃ bhagavatā / parivāso dātavyo mūlaparivāsa iti vistaraḥ /

ṣaḍvargikā bhikṣavaḥ pārivāsikamānāpyacārikāḥ santaḥ prakṛtisthakānāṃ bhikṣūṇām antikād abhivādanavandanapratyutthānāṃjalisāmīcīkarma svīkurvanti / alpārthā bhikṣavo 'vadhyāyanti kṣipanti vivācayanti tad idaṃ na cchekaṃ na pratirūpaṃ yatredānīṃ pārivāsikamānāpyacārikā bhikṣavaḥ prakṛtisthakānāṃ bhikṣūṇām antikād abhivādanavandanapratyutthānāṃjalisāmīcīkarma svīkurvanti / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / bhagavān āha / pārivāsikamānāpyacārikāṇām ahaṃ bhikṣavo bhikṣūṇām āsamudācārikān dharmān prajñapayāmi / pārivāsikamānāpyacārikair bhikṣubhiḥ prakṛtisthakānāṃ bhikṣūṇām antikād abhivādanavandanapratyutthānāṃjalisāmīcīkarma na svīkartavyam* / naikāsane niṣattavyam* (MSV III 97) / nāpi samāsane / sacen niṣīdanti nīcataram āsanaṃ gṛhītvā niṣattavyam* / na caṃkrame yugapac chaṃkramitavyam* / nāpy agrataḥ / sacec caṃkrame caṃkramanti padaparihāṇikayā / na brāhmaṇakulāni upasaṃkramitavyam* / saced upasaṃkramanti paścācchramaṇanyāyena / naikac chadane vastavyam* / na pravrājayitavyam* / nopasaṃpādayitavyam* / na niśrayo deyaḥ / na śramaṇoddeśī upasthāpayitavyaḥ / na karma kartavyam* / na karmakārakaḥ saṃmantavyaḥ / na bhikṣuṇyo 'vavaditavyāḥ / na bhikṣuṇyavavādakaḥ saṃmantavyaḥ / na pūrvasaṃmatena bhikṣuṇyo 'vavaditavyāḥ / na bhikṣuś codayitavyaḥ (310v1 = GBM 6.933) smārayitavyaḥ śīlavipattyā dṛṣṭivipattyā ācāravipattyā ājīvavipattyā / nānenāvavādaḥ sthāpayitavyaḥ / na poṣadho na pravāraṇā na jñaptir na jñaptidvitīyaṃ na jñapticaturthaṃ karma / kālyam evotthāya dvāraṃ bhoktavyam* / dīpasthālaka udvartavyaḥ / vihāraḥ sektavyaḥ / saṃmārṣṭavyaḥ / sukumārī gomayakārṣī anupradātavyā / prasrāvoccārakuṭī dhāvayitavyā / mṛttikā upasthāpayitavyā pātrāṇi pānīyaṃ śītalaṃ vā kālānurūpataḥ / praṇāḍikāmukhāni dhāvayitavyāni / kālaṃ jñātvāsanaprajñaptiṃ kṛtvā dhūpakaṭacchūke dhūpaś copasthāpayitavaḥ / sacet pratibalo bhavati śāstur guṇasaṃkīrtanaṃ kartuṃ svayam eva kartavyam* / noced bhāṣaṇakaḥ praṣṭavyaḥ upānvāhāraṃ pratyavekṣyopānvāhṛtaṃ cec charaṇapṛṣṭham abhiruhya gaṇḍīr (MSV III 98) dātavyā / nidāghakāle bhikṣūṇāṃ vyajanaṃ grahītavyam* / tataḥ sarvopasaṃpannānāṃ copariṣṭāc chānteneryāpathavartinā bhikṣusaṃgham upasthāpya bhoktavyam* / kṛtabhaktakṛtyena śayanāsanaṃ channe gopayitavyam* / pātrādhiṣṭhānaṃ chorayitavyam* / kālaṃ jñātvā tathāgatakeśanakhastūpāḥ saṃmārṣṭavyāḥ sukumārī gomayakārṣī anupradātavyā / sāmagrīvelāyāṃ punaḥ śayanāsanaprajñaptiḥ kartavyā / dhūpakaṭacchuke dhūpa upasthāpayitavyaḥ / śastur guṇasaṃkīrtanaṃ pūrvavat kartavyam* / divasa ārocayitavyaḥ / śṛṇotu bhadantaḥ saṃghaḥ / adya pakṣaya daśamīty evamādi yathā upadhivārikā ārocayanti / tataḥ parivāsa ārocayitavyaḥ / śṛṇotu bhadantaḥ saṃghaḥ / aham evaṃnāmā bhikṣur evaṃrūpāṃ caivaṃrūpāṃ ca saṃghāvaśeṣām āpattim āpanna iyatkālapraticchannām* / tasya mama saṃghena iyatkālaṃ parivāso dattaḥ / tato mayā iyaccaritaṃ śiṣṭaṃ caritavyam* / pārivāsikaṃ māṃ bhadantaḥ saṃgho dhārayatu mānāpyacārikaṃ ceti /

uktaṃ bhagavatā / parivāsa ārocayitavyaḥ / ity āgantukānāṃ nārocayati / bhagavān āha / āgantukānām ārocayitavyam iti / uktaṃ bhagavatā / āgantukānām apy ārocayitavyam iti / anyatamaś ca bhikṣur āgantuka āgataḥ / sa yāvan na pātracīvaraṃ sthāpayati tāvat pārivāsiko 'sya purataḥ sthitvā kathayati / samanvāhara mām āyuṣmann (MSV III 99) aham evaṃnāmā bhikṣuḥ saṃghāvaśeṣām āpattim āpannaḥ / pūrvavad yāvat pārivāsikaṃ mām āyuṣmān dharayatv iti /

sa tasyāntike paryavasthitaḥ kathayati / apehi mama purastān mohapuruṣa mā parivāso mā tvam iti / sa lajjāparigatahṛdayo 'vāṅmukho mandagatipracāratayā tasya bhikṣoḥ sakāśāt prakrāntaḥ / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / bhagavān āha / āgantukasya bhikṣoḥ pātracīvare apratiśāmite nārocayitavyam* / api tu na ekaikasyārocayitavyam* / kiṃ tu sarvasaṃghe saṃniṣaṇṇe saṃnipatita iti / bhagavān āha / gaṇḍyām ākoṭitāyāṃ yathā saṃnihitānām ārocayitavyam* /

na cānenābhikṣukaṃ vihāraṃ gantavyam* / saced gacchati na tatra vastavyam* /

vikāle bhikṣūṇām uṣṇena śītāmbunā vā yathākālaṃ pādāḥ śocitavyāḥ / mrakṣayitavyāḥ / na ced icchanti / snehalābhopasaṃhāraḥ kartavyaḥ / tataḥ smṛtim upasthāpya utthānasaṃjñinā śayyā kalpayitavyā /

pārivāsikamānāpyacārikā (311r1 = GBM 6.934) bhikṣavo yathā prajñaptān āsamudācārikān dharmān na samādāya vartante sātisārā bhavanti /

tasya vihāraṃ noddiśanti / lābhaṃ nānuprayacchanti / bhagavān āha / sarvapaścāt tasya vihāra uddeṣṭavyaḥ / sarvapaścāc ca lābho deyaḥ /

MSV III 100

uddānam* /

ṣaṣṭiśataṃ kuryāt pudgalaś caiva viṃśikāt* /
saṃghe mānāpyaṃ caritavyam āgatāḥ prativaikārikāḥ //

ṣaḍvargikāḥ pārivāsikamānāpyacārikāḥ santo bhikṣūṇāṃ parivāsaṃ pradadati / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / bhagavān āha / na caturbhiḥ pārivāsikair bhikṣoḥ parivāso dātavyaḥ / na tribhiḥ pārivāsikair ekena prakṛtisthena / na dvābhyāṃ pārivāsikābhyāṃ dvābhyāṃ prakṛtisthakābhyām* / naikena pārivāsikena na tribhiḥ prakṛtisthakaiḥ / kin tu sarvaiḥ pariśuddhaiḥ samānadṛṣṭibhir bhikṣoḥ parivāso dātavyaḥ /

yathā pārivāsikair evaṃ mūlapārivāsikair mānāpyacārikaiś caritamānāpyaiḥ /

yathā parivāsam evaṃ mūlaparivāsaṃ mūlāpakarṣaṃ mānāpyaṃ mūlamānāpyaṃ mūlāpakarṣamānāpyaṃ ca /

ṣaḍvargikā bhikṣavaḥ pārivāsikamānāpyacārikāḥ santo bhikṣūn āvarhanti / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / bhagavān āha / na viṃśatyā pārivāsikair bhikṣur āvarhitavyaḥ / na ekonaviṃśatyā pārivāsikair ekena prakṛtisthakena / nāṣṭādaśabhiḥ pārivāsikair dvābhyāṃ prakṛtisthakābhyām evaṃ yāvan na ekonaviṃśatyā prakṛtisthakair ekena pārivāsikena /

MSV III 101

yathā pārivāsikair evaṃ paryuṣitaparivāsair mānāpyaiś cāritamānāpyaiḥ śikṣādattakaiś ca /

ṣaḍvargikā bhikṣavaḥ pārivāsikamānāpyacārikāḥ santaḥ pārivāsikānāṃ bhikṣūṇām antike parivāsaṃ caranti / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / bhagavān āha / na bhikṣuṇā caturṇāṃ pārivāsikānām antikāt parivāsaś caritavyaḥ / na trayāṇāṃ pārivāsikānām ekasya prakṛtisthakasya / na dvayoḥ pārivāsikayor dvayoḥ prakṛtisthakayoḥ / na trayāṇāṃ prakṛtisthakānām ekasya pārivāsikasya / api tu sarveṣāṃ pariśuddhānāṃ samānadṛṣṭikānām antikāt parivāsaś caritavyaḥ /

yathā pārivāsikānām evaṃ paryuṣitapārivāsikānāṃ mānāpyacārikāṇāṃ cāritamānāpyānāṃ śikṣādattakānāṃ ca /

yathā parivāsam evaṃ mūlaparivāsaṃ mūlāpakarṣaṃ mānāpyaṃ mūlamānāpyaṃ mūlāpakarṣamānāpyaṃ caranti /

ṣaḍvargikā bhikṣavaḥ pārivāsikamānāpyacārikāḥ santaḥ śūnyavihāraṃ gatvā parivāsaṃ caranti / te bhikṣubhir dṛṣṭā uktāś ca / āyuṣmantaḥ kim eṣa vihāro yuṣmābhir āvāsitaḥ / te kathayanti / nāyam asmābhir āvāsitaḥ / kiṃ tu parivāsaṃ carāma iti / te kathayanti / yūyaṃ parivāsaṃ carathā / kiṃ tarhi pracchādyanti / tair abhyāhatās tūṣṇīm avasthitāḥ / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / bhagavān āha / na bhikṣavaḥ śūnyāgāre parivāsaś caritavyo nāpi yatraiko bhikṣur dvau trayo vā / api tu yatra (MSV III 102) catvāro bhikṣavaḥ pariśuddhāḥ samānadṛṣṭayaḥ prativasanti tatra parivāsaś caritavyaḥ /

311v1 = GBM 6.935

yathā parivāsa evaṃ mūlaparivāso mūlāpakarṣo mānāpyaṃ mūlamānāpyaṃ mūlāpakarṣamānāpyaṃ ca /

athāyuṣmān upālī buddhaṃ bhagavantaṃ pṛcchati / yathāpi tad bhadanta pārivāsikamānāpyacārikaiḥ śrutaṃ bhikṣava āgacchanti kalahakārakā bhaṇḍanakārakā vigrahakārakā vivādakārakā ādhikaraṇikāḥ / te 'smāṃś codayiṣyanti alajjitena vā vaitarikeṇa vā iti / tais teṣāṃ kathaṃ pratipattavyam iti / bhagavān āha / pārivāsikamānāpyacārikair upālin bhikṣubhiḥ kalahakārakā bhikṣava āgacchantīti śrutvā sa parivāso bhikṣoḥ purastāt pratinisraṣṭavyaḥ / evaṃ ca punaḥ pratinisraṣṭavyaḥ / samīcīṃ kṛtvā utkuṭukena sthitvāñjaliṃ pragṛhya idaṃ syād vacanīyam* / samanvāharāyuṣmann aham evaṃnāmā evaṃrūpāṃ caivaṃrūpāṃ ca saṃghāvaśeṣām āpattim āpannaḥ iyaccirakālapraticchannām* / tasya mama saṃghena iyantaṃ kālaṃ parivāso dattaḥ / tena mayā pārivāsikena satā śrutaṃ bhikṣava āgacchanti kalahakārakā bhaṇḍanakārakā vigrahakārakā vivādakārakā ādhikaraṇikās te māṃ codayiṣyanti smārayiṣyanti alajjitena vā vaitarikeṇa vā / so 'ham evaṃnāmā pārivāsiko bhikṣus taṃ parivāsam āyuṣmataḥ purastāt pratinisṛjāmi / iyatkālaṃ me caritam iyatkālaṃ tu caritavyam* / prakṛtisthakaṃ (MSV III 103) māmāyuṣman dhārayatv iti / tataḥ punar api gatavegair hatavegair gatapratyarthikais tathaiva prakṛtisthakasya bhikṣoḥ purastāt parivāsaḥ samādātavyaḥ / evam ca punaḥ samādātavyaḥ / samīcīṃ kṛtvā utkuṭukena sthitvāñjaliṃ pragṛhya idaṃ syād vacanīyam* / samanvāharāyuṣmann aham evaṃnāmā bhikṣur evaṃrūpāṃ caivaṃrūpāṃ ca saṃghāvaśeṣām āpattim āpannaḥ iyaccirakālapraticchannām* / tasya mama saṃghena iyantaṃ kālaṃ parivāso dattaḥ / tena mayā pārivāsikena śrutaṃ bhikṣava āgacchanti kalahakārakā bhaṇḍanakārakā vigrahakārakā vivādakārakā ādhikaraṇikās te māṃ codayiṣyanti smārayiṣyanti alajjitena vā vaitarikeṇeti / tan mayā pārivāsikavṛttaṃ bhikṣoḥ purastāt pratinisṛṣṭam* / so 'ham evaṃnāmā bhikṣus taṃ parivāsam āyuṣmataḥ purastāt samādade / iyatkālaṃ me caritam iyatkālaṃ me kartavyaṃ bhaviṣyati / pārivāsikaṃ māmāyuṣman dhārayatu /

yathā parivāsa evaṃ mūlaparivāso mūlāpakarṣo mānāpyaṃ ca /

pārivāsikavastu samāptam* //