Pāṇḍulohitakavastu

Header

This file is an html transformation of sa_pANDulohitakavastu.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Klaus Wille

Contribution: Klaus Wille

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from vinv11_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Pandulohitakavastu (Vastu 11 of Vinayavastu)
Based on the edition by Nobuyuki Yamagiwa: Das Pāṇḍulohitakavastu, Über die verschiedenen Verfahrensweisen der Bestrafung in der buddhistischen Gemeinde, Neuausgabe der Sanskrit-Handschrift aus Gilgit, tibetischer Text und deutsche Übersetzung,
Marburg 2001 (Indica et Tibetica, 41).

Cf. Gilgit Manuscript, ed. N. Dutt, vol. III: Mūlasarvāstivādavinayavastu, part III (Srinagar 1943), pp. 5-58: Pāṇḍulohitakavastu

dto.: second edition, Delhi 1984.

GBM = Gilgit Buddhist Manuscripts (Facsimile Edition), ed. by Raghu Vira and Lokesh Chandra, 10 pts., New Delhi 1959Ō1974 (Śata-Piṭaka Series 10). (The Vinayavastu manuscript is reproduced in vol. 6)
repr. in 3 parts Delhi 1995. (The Vinayavastu manuscript is reproduced in vol. 2)

Input by Klaus Wille (Göttingen, Germany)

NOTE:
The sole purpose of this file is to find parallels. The proper reading should always be checked with the ed. of Dutt resp. Yamagiwa and the manuscript itself (see GBM). The reference for the beginning of a new page in the ed. of Dutt resp. in the manuscript is given for the first new word (avoiding to have the reference in a word, so that the finding of this word is impossible by computer). The reference for the Pāṇḍulohitakavastu is according the paragraphing in the ed. of Yamagiwa.

BOLD for references
ITALICS for added/restored parts

Revisions:


Text

Pāṇḍulohitakavastu

Pāṇḍ-v &#167; 0.1 (288v1 = GBM 889) // vastūddānam* //

pāṇḍulohitakānāṃ vastū pudgalānāṃ tathaiva ca Ś
atha pārivāsikānāṃ poṣadhasthāpanena ca Ś
śayanāsanam adhikaraṇaṃ saṃghabhedaś ca paścimam* //

Pāṇḍ-v &#167; 0.2 // paṇḍulohitakavastūddānam* //

pāṇḍulohitānāṃ tarjanīyaṃ śreyakasya ca nigarhaṇīyam* / aśvakapunarvasukānāṃ pravāsam uttaraḥ pratisaṃhare //

adarśanāya chandasas tathaivāpratikaraṇā / ariṣṭapāpīkādṛṣṭir udāyipaṃcakarmaka // //

Pāṇḍ-v &#167; 1.1 buddho bhagavāṃ śrāvastyāṃ viharati jetavane anāthapiṇḍadasyārāme / tena khalu samayena śrāvastyāṃ pāṇḍulohitakā bhikṣavaḥ prativasanti kalahakārakā bhaṇḍanakārakā vigrahakārakā vivādakārakā ādhikaraṇikāḥ / te saṃghe 'bhīkṣṇam adhikaraṇāny utpādayanti yena saṃghaḥ kalahajāto viharati bhaṇḍanajāto vigṛhīto vivādam āpannaḥ / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / bhagavān āha / kuruta yūyaṃ bhikṣavaḥ pāṇḍulohitakānāṃ bhikṣūṇāṃ kalahakārakāṇāṃ bhaṇḍanakārakāṇāṃ vigṛhītānāṃ vivādam āpannānām ādhikaraṇikānāṃ tarjanīyaṃ karma iti / yo vā punar anyo 'py evaṃjātīyaḥ /

Pāṇḍ-v &#167; 1.2a paṃcabhiḥ kāraṇāis tarjanīyaṃ karma kṛtam adharmakarma ca tad avinayakarma ca saṃghaś ca tena sātisāraḥ / katamaiḥ paṃcabhiḥ / acodayitvā kurvanty asmārayitvā avastukam apratijñayā asaṃmukhībhūtasya kurvanti /

Pāṇḍ-v &#167; 1.2b paṃcabhis tu kāraṇais tarjanīyaṃ karma kṛtaṃ dharmakarma ca tad vinayakarma ca saṃghaś ca tena na sātisāraḥ / katamaiḥ paṃcabhiḥ / codayitvā kurvanti smārayitvā savastukaṃ pratijñayā saṃmukhībhūtasya kurvanti /

Pāṇḍ-v &#167; 1.3 evaṃ ca punaḥ kartavyaṃ / śayanāsanaprajñaptiṃ kṛtvā gaṇḍīm ākoṭya pṛṣṭavācikayā bhikṣūn samanuyujya sarvasaṃghe saṃniṣaṇṇe saṃnipatite ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyam* /

Pāṇḍ-v &#167; 1.4 śṛṇotu bhadantāḥ saṃghaḥ / ime pāṇḍulohitakā bhikṣavaḥ kalahakārakā bhaṇḍanakārakā vigrahakārakā vivādakārakā ādhikaraṇikāḥ / ta ete abhīkṣṇaṃ saṃghe adhikaraṇāny utpādayanti yena saṃghaḥ kalahajāto viharati bhaṇḍanajāto vigṛhīto vivādam āpannaḥ / sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃghaḥ pāṇḍulohitakānāṃ bhikṣūṇāṃ kalahakārakāṇāṃ bhaṇḍanakārakāṇāṃ vigrahakārakāṇāṃ vivādakārakāṇām ādhikaraṇikānāṃ tarjanīyaṃ karma kuryād ity eṣā jñaptiḥ //

Pāṇḍ-v &#167; 1.5 tataḥ karma kartavyaṃ / śṛṇotu bhadantāḥ saṃghaḥ / ime pāṇḍulohitakā bhikṣavaḥ kalahakārakā bhaṇḍanakārakā vigrahakārakā vivādakārakā ādhikaraṇikāḥ / ta ete abhīkṣṇaṃ saṃghe adhikaraṇāny utpādayanti yena saṃghaḥ kalahajāto viharati bhaṇḍanajāto viharati vigṛhīto vivādam āpannaḥ / tat saṃgha pāṇḍulohitakānāṃ bhikṣūṇāṃ kalahakārakāṇāṃ bhaṇḍanakārakāṇāṃ vigrahakārakāṇāṃ vivādakārakāṇām ādhikaraṇikānāṃ tarjanīyakarma karoti / yeṣām (289r1 = GBM 890) āyuṣmatāṃ kṣamate pāṇḍulohitakānāṃ bhikṣūṇāṃ pūrvavad yāvat tarjanīyaṃ karma kartuṃ te tūṣṇīṃ na kṣamate bhāṣantām / iyaṃ prathamā karmavācanā / evaṃ dvitīyā tṛtīyā karmavācanā kartavyā // kṛtaṃ saṃghena pāṇḍulohitakānāṃ bhikṣūṇāṃ pūrvavad yāvat tarjanīyaṃ karma / kṣāntam anujñātaṃ saṃghena yasmāt tūṣṇīm evam etad dhārayāmi /

Pāṇḍ-v &#167; 1.6 tarjanīyakarmakṛtasyāhaṃ bhikṣor āsamudācārikān dharmān prajñapayāmi Ś tarjanīyakarmakṛtena bhikṣuṇā na pravrājayitavyaṃ / nopasaṃpādayitavyaṃ Ś na niśrayo deyaḥ / na śramaṇoddeśa upasthāpayitavyaḥ / na bhikṣuṇy avavādayitavyā / na bhikṣuṇyavavādakaḥ saṃmantavyo / nāpi pūrvasaṃmatena bhikṣuṇy avavādayitavyā / na bhikṣuś codayitavyaḥ smārayitavyaḥ śīlavipattyā dṛṣṭivipattyā ācāravipattyā ājīvavipattyā sthāpayitavyo / na poṣadho na pravāraṇā na jñaptikarma na jñapticaturthaṃ karma / tarjanīyakarmakṛto bhikṣur yathā prajñaptān āsamudācārikān dharmān na samādāya vartate sātisāro bhavati /

Pāṇḍ-v &#167; 1.7 ta evaṃ tarjanīyakarmakṛtā utkacaprakacāḥ saṃghe roma pātayanti niḥsaraṇaṃ pravartayanti sāmīcīm upadarśayanty antaḥsīmāyāṃ sthitvā osāraṇāṃ yācante kalahakārakatvāc ca prativiramāma iti kathayanti / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti Ś bhagavān āha / osārayata yūyaṃ bhikṣavaḥ pāṇḍulohitakān bhikṣūn kalahakārakāṃs tarjanīyakarmakṛtān iti Ś yo vā punar anyo 'py evaṃjātīyaḥ /

Pāṇḍ-v &#167; 1.8a paṃcabhir dharmaiḥ samanvāgatas tarjanīyakarmakṛto nosārayitavyaḥ / katamaiḥ paṃcabhiḥ / notkacaprakaca saṃghe roma pātayati Ś na niḥsaraṇaṃ pravartayati na sāmīcīm upadarśayati nāntaḥsīmāyāṃ sthitvā osāraṇāṃ yācate Ś tasmāc ca kalahakārakatvāc ca na prativiramāmīti vadaty / ebhiḥ paṃcabhir dharmaiḥ samanvāgataḥ pūrvavat* /

Pāṇḍ-v &#167; 1.8b aparair api paṃcabhir dharmaiḥ samanvāgatas tarjanīyakarmakṛto nosārayitavyaḥ / katamaiḥ paṃcabhiḥ / rājakulapratisaraṇo bhavati yuktakulapratisaraṇas tīrthikapratisaraṇaḥ pudgalapratisaraṇo na saṃghapratisaraṇaḥ / ebhiḥ paṃcabhir dharmaiḥ samanvāgataḥ pūrvavat* /

Pāṇḍ-v &#167; 1.8c aparair api paṃcabhir dharmaiḥ samanvāgatas tarjanīyakarmakṛto nosārayitavyaḥ / katamaiḥ paṃcabhiḥ / āgārikadhvajaṃ dhārayati tīrthikadhvajaṃ dhārayati tīrthyān sevate bhajate paryupāste anadhyācāram ācarati bhikṣuśikṣāyāṃ na śikṣate / ebhiḥ paṃcabhir dharmaiḥ samanvāgataḥ pūrvavat* /

Pāṇḍ-v &#167; 1.8d aparair api paṃcabhir dharmaiḥ samanvāgatas tarjanīyakarmakṛto nosārayitavyaḥ / katamaiḥ paṃcabhiḥ / bhikṣūn ākrośati roṣayati paribhāṣate Ś saṃghasya ca alābhāya avasādāya cetayati / ebhiḥ paṃcabhir dharmaiḥ pūrvavat* /

Pāṇḍ-v &#167; 1.9a paṃcabhis tu dharmaiḥ samanvāgatas tarjanīyakarmakṛta osārayitavyaḥ / katamaiḥ paṃcabhir dharmaiḥ / utkacaprakacaḥ saṃghe roma pātayati niḥsaraṇaṃ pravartayati sāmīcīm upadarśayaty antaḥsīmāyā sthitvā osāraṇā yācate / kalahakārakatvāc ca prativiramāmīti Ś vadati Ś ebhiḥ paṃcabhir dharmaiḥ samanvāgatas (289v1 = GBM 891) tarjanīyakarmakṛta osārayitavyaḥ /

Pāṇḍ-v &#167; 1.9b aparair api paṃcabhir dharmaiḥ samanvāgatas tarjanīyakarmakṛta osārayitavyaḥ / katamaiḥ paṃcabhiḥ / na rājakulapratisaraṇo bhavati na yuktakulapratisaraṇo na tīrthikapratisaraṇaḥ saṃghapratisaraṇo na pudgalapratisaraṇaḥ / ebhiḥ paṃcabhir dharmaiḥ samanvāgataḥ pūrvavat* //

Pāṇḍ-v &#167; 1.9c aparair api paṃcabhir dharmaiḥ samanvāgatas tarjanīyakarmakṛta osārayitavyaḥ / katamaiḥ paṃcabhiḥ / nāgārikadhvajaṃ dhārayati na tīrthikadhvajaṃ dhārayati na tīrthyāṃ sevate na bhajate na paryupāste adhyācāram ācarati bhikṣuśikṣāyāṃ śikṣate Ś ebhiḥ paṃcabhir dharmaiḥ pūrvavat* /

Pāṇḍ-v &#167; 1.9d aparair api paṃcabhir dharmaiḥ samanvāgatas tarjanīyakarmakṛta osārayitavyaḥ / katamaiḥ paṃcabhiḥ / na bhikṣūn ākrośati na roṣayati na paribhāṣate saṃghasya lābhāya anavasādāya cetayate / ebhiḥ paṃcabhir dharmaiḥ pūrvavat* /

Pāṇḍ-v &#167; 1.10 evaṃ ca punar osārayitavyaḥ / śayanāsanaprajñaptiṃ kṛtvā gaṇḍīm ākoṭya pṛṣṭavācikayā bhikṣūn samanuyujya sarvasaṃghe saṃniṣaṇṇe saṃnipatite pāṇḍulohitakair bhikṣubhir yathāvṛddhikayā sāmīcīṃ kṛtvā vṛddhānte utkuṭukena sthitvā añjaliṃ pragṛhya idaṃ syād vacanīyaṃ /

Pāṇḍ-v &#167; 1.11 śṛṇotu bhadantāḥ saṃghaḥ / vayaṃ pāṇḍulohitakā bhikṣavaḥ kalahakārakā bhaṇḍanakārakā vigrahakārakā vivādakārakā ādhikaraṇikāḥ / te vayam abhīkṣṇaṃ saṃghe adhikaraṇāny utpādayāmo yena saṃghaḥ kalahajāto viharati bhaṇḍanajāto vigṛhīto vivādam āpannaḥ / teṣām asmākaṃ pāṇḍulohitakānāṃ bhikṣūṇāṃ kalahakārakāṇāṃ bhaṇḍanakārakāṇāṃ vigrahakārakāṇāṃ vivādakārakāṇām ādhikaraṇikānāṃ saṃghena tarjanīyaṃ karma kṛtaṃ / te vayaṃ tarjanīyakarmakṛtā utkacaprakacā saṃghe roma pātayāmo niḥsaraṇaṃ pravartayāmaḥ sāmīcīm upadarśayāmaḥ antaḥsīmāyā sthitvā osāraṇāṃ yācāmahe Ś kalahakārakatvāc ca prativiramāmaḥ osārayatv asmākaṃ bhadantāḥ saṃgha pāṇḍulohitakān bhikṣūn kalahakārakān vivādakārakān ādhikaraṇikāṃs tarjanīyakarmakṛtān anukaṃpakaḥ anukaṃpām upādāya / evaṃ dvir api trir api /

Pāṇḍ-v &#167; 1.12 tataḥ paścād ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyaṃ / śṛṇotu bhadantāḥ saṃghaḥ / ime pāṇḍulohitakā bhikṣavaḥ kalahakārakā yāvad ādhikaraṇikāḥ / ta ete abhīkṣṇaṃ saṃghe adhikaraṇāny utpādayanti Ś yena saṃghaḥ kalahajāto viharati bhaṇḍanajāto vigṛhīto vivādam āpannaḥ / tad eṣāṃ saṃghena kalahakāraka iti tarjanīyakarma kṛtaṃ / ta ete tarjanīyakarmakṛtā utkacaprakacāḥ saṃghe roma pātayanti Ś niḥsaraṇaṃ pravartayanti sāmīcīm upadarśayanty antaḥsīmāyāṃ sthitvā osāraṇāṃ yācante / kalahakārakatvāc ca prativiramāma iti vadanti Ś sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃghaḥ pāṇḍulohitakān bhikṣūn osārayati niḥsaraṇaṃ pravartayati / eṣā jñaptiḥ /

Pāṇḍ-v &#167; 1.13 tataḥ karma kartavyam* / śṛṇotu bhadantāḥ saṃghaḥ / ime pāṇḍulohitakā bhikṣavaḥ kalahakārakā yāvad (290r1 = GBM 892) ādhikaraṇikāḥ / ta ete abhīkṣṇaṃ saṃghe adhikaraṇāny utpādayanti yena saṃghaḥ kalahajāto viharati bhaṇḍanajāto vigṛhīto vivādam āpannaḥ / tad eṣāṃ saṃghena kalahakārakā iti tarjanīyakarma kṛtaṃ / ta ete tarjanīyakarmakṛtā utkacaprakacā saṃghe roma pātayanti niḥsaraṇaṃ pravartayanti sāmīcīm upadarśayanti antaḥsīmāyāṃ sthitvā osāraṇāṃ yācante / kalahakārakatvāc ca prativiramāma iti vadanti / tat saṃghaḥ pāṇḍulohitakān bhikṣūn kalahakārakāṃs tarjanīyakarmakṛtān osārayati / yeṣām āyuṣmatāṃ kṣamate pāṇḍulohitakān bhikṣūn kalahakārakāṃs tarjanīyakarmakṛtān osārayituṃ te tūṣṇī na kṣamante bhāṣantāṃ / osāritā saṃghena pāṇḍulohitakā bhikṣavaḥ kalahakārakās tarjanīyakarmakṛtāḥ / kṣāntam anujñātaṃ saṃghena yasmāt tūṣṇīm evam etad dhārayāmi // //

Pāṇḍ-v &#167; 2.1 buddho bhagavāṃ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme Ś tena khalu samayena śreyako bhikṣur abhīkṣṇāpattiko 'bhīkṣṇaṃ saṃghāvaśeṣām āpattim āpadyate Ś tasya bhikṣavaḥ parivāsaṃ dadanto mūlaparivāsaṃ mānāpyam āvarhantaś ca bahukṛtyā bhavanti bahukaraṇīyā riṃcanty uddeśaṃ pāṭhaṃ svādhyāyaṃ yogaṃ manasikāram adhyātmaṃ cetaḥśamatham* / etat prakaraṇa bhikṣavo bhagavata ārocayanti / bhagavān āha / kuruta yūyaṃ bhikṣavaḥ śreyakasya bhikṣor abhīkṣṇāpattikasya nigarhaṇīyaṃ karma iti / yo vā punar anyo 'py evaṃjātīyaḥ /

Pāṇḍ-v &#167; 2.2a paṃcabhiḥ kāraṇair nigarhaṇīyaṃ karma kṛtam adharmadharma ca tad avinayakarma ca saṃghaś ca tena sātisāraḥ / katamaiḥ paṃcabhiḥ / acodayitvā kurvanti asmārayitvā avastukam apratijñayā asaṃmukhībhūtasya kurvanti Ś

Pāṇḍ-v &#167; 2.2b paṃcabhis tu kāraṇair nigarhaṇīyaṃ karma kṛtaṃ dharmakarma ca tad vinayakarma ca saṃghaś ca tena na sātiraḥ / katamaiḥ paṃcabhiḥ / codayitvā smārayitvā kurvanti savastukaṃ pratijñayā saṃmukhībhūtasya /

Pāṇḍ-v &#167; 2.3 evaṃ ca punaḥ kartavyam* / śayanāsanaprajñaptiṃ kṛtvā gaṇḍīm ākoṭya pṛṣṭavācikayā bhikṣūn samanuyujya sarvasaṃghe saṃniṣaṇṇe saṃnipatite ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyaṃ /

Pāṇḍ-v &#167; 2.4 śṛṇotu bhadantāḥ saṃghaḥ / ayaṃ śreyako bhikṣur abhīkṣṇāpattikaḥ abhīkṣṇaṃ saṃghāvaśeṣām āpattim āpadyate / tad asya bhikṣavaḥ parivāsaṃ dadanto mūlaparivāsaṃ mānāpyam āvarhantaś ca bahukṛtyā bhavanti bahukaraṇīyā riṃcanty uddeśaṃ pāṭhaṃ svādhyāyaṃ yogaṃ manasikāram adhyātmaṃ cetaḥśamathaṃ / sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saghaḥ śreyakasya bhikṣor abhīkṣṇāpattikasya nigarhaṇīyaṃ karma kuryād ity eṣā jñaptiḥ /

Pāṇḍ-v &#167; 2.5 evaṃ ca karma kartavyam* / śṛṇotu bhadantāḥ saṃghaḥ / ayaṃ śreyako bhikṣur abhīkṣṇāpattikaḥ abhīkṣṇaṃ saṃghāvaśeṣām āpattim āpadyate / tad asya bhikṣavaḥ parivāsaṃ dadanto mūlaparivāsaṃ mānāpyam āvarhantaś ca bahukṛtyā bhavanti bahukaraṇīyā riṃcanty uddeśaṃ pāṭhaṃ svādhyāyaṃ yogaṃ manasikāram adhyātmaṃ cetaḥśamathaṃ / tat saṃghaḥ śreyakasya bhikṣor abhīkṣṇāpattikasya nigarhaṇīyaṃ karma karoti / yeṣām āyuṣmatāṃ kṣamate śreyakasya (290v1 = GBM 893) bhikṣor abhīkṣṇāpattikasya nigarhaṇīyaṃ karma kartuṃ te tūṣṇīṃ na kṣamate bhāṣantām* / iyaṃ prathamā karmavācanā / evaṃ dvitīyā tṛtīyā karmavācanā kartavyā / kṛtaṃ saṃghena śreyakasya bhikṣor abhīkṣṇāpattikasya nigarhaṇīyaṃ karma / kṣāntam anujñātaṃ saṃghena yasmāt tūṣṇīm evam etad dhārayāmi //

Pāṇḍ-v &#167; 2.6 nigarhaṇīyakarmakṛtasyāhaṃ bhikṣor āsamudācārikān dharmān prajñapayāmi / nigarhaṇīyakarmakṛtena bhikṣuṇā na pravrājayitavyaṃ / nopasaṃpādayitavyaṃ / na niśrayo deyo / na śramaṇoddeśa upasthāpayitavyaḥ pūrvavad yāvat tarjanīyakarmakṛtasya vaktavyaṃ / nigarhaṇīyakarmakṛto bhikṣur yathā prajñaptān āsamudācārikān dharmān na samādāya vartate sātisāro bhavati //

Pāṇḍ-v &#167; 2.7 sa evaṃ nigarhaṇīyakarmakṛta utkacaprakaca saṃghe roma pātayati pūrvavad yāvat* antaḥsīmāyāṃ sthitvā osāraṇāṃ yācate / abhīkṣṇāpattikatvāc ca prativiramāmīti vadati / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / bhagavān āha / osārayata yūyaṃ bhikṣavaḥ śreyakasya bhikṣor nigarhaṇīyakarmakṛtasya iti yo vā punar anyo 'py evaṃjātīyaḥ /

Pāṇḍ-v &#167; 2.8 paṃcabhir dharmaiḥ samanvāgato nigarhaṇīyakarma kṛtaḥ osārayitavyaḥ / katamaiḥ paṃcabhiḥ / utkacaprakaca saṃghe roma pātayati Ś niḥsaraṇaṃ pravartayati sāmīcīm upadarśayati antaḥsīmāyāṃ sthitvā osāraṇāṃ yācate Ś abhīkṣṇāpattikatvāc ca prativiramāmīti Ś vadati Ś

Pāṇḍ-v &#167; 2.9 evaṃ ca punar osārayitavyaḥ / śayanāsanaprajñaptiṃ kṛtvā gaṇḍīm ākoṭya pṛṣṭavācikayā bhikṣūn samanuyujya sarvasaṃghe saṃniṣaṇṇe saṃnipatite śreyakena bhikṣuṇā vṛddhānte utkuṭukena sthitvā aṃjaliṃ pragṛhya idaṃ syād vacanīyaṃ /

Pāṇḍ-v &#167; 2.10 śṛṇotu bhadantāḥ saṃghaḥ / ahaṃ śreyako bhikṣur abhīkṣṇāpattikaḥ abhīkṣṇaṃ saṃghāvaśeṣām āpattim āpadye / tan me bhikṣavaḥ parivāsaṃ dadanto mūlaparivāsaṃ mānāpyāvarhaṇaś ceti / bahukṛtyā bhavanti bahukaraṇīyā riṃcanty uddeśaṃ pāṭhaṃ svādhyāyaṃ yogaṃ manasikāram adhyātmaṃ cetaḥśamathaṃ / mama saṃghena nigarhaṇīyaṃ karma kṛtaṃ / so 'haṃ nigarhaṇīyakarmakṛta utkacaprakaca saṃghe roma pātayāmi / niḥsaraṇaṃ pravartayāmi / sāmīcīm upadarśayāmi Ś antaḥsīmāyāṃ sthitvā osāraṇāṃ yāce / abhīkṣnāpattikatvāc ca prativiramāmi / osārayatu māṃ bhadantāḥ saṃghaḥ śreyakaṃ bhikṣum abhikṣṇāpattikaṃ nigarhaṇīyakarmakṛtam anukaṃpako 'nukaṃpām upādāya / evaṃ dvir api trir api /

Pāṇḍ-v &#167; 2.11 tataḥ paścād ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyam* / śṛṇotu bhadantāḥ saṃghaḥ / ayaṃ śreyako bhikṣur abhīkṣṇāpattikaḥ pūrvavad yāvad adhyātmaṃ cetaḥśamathaṃ / tasya saṃghenābhīkṣṇāpattika iti nigarhaṇīyaṃ karma kṛtam osārayed ity eṣā jñaptiḥ / evaṃ ca karma kartavyam* / nigarhaṇīyakarmakṛta utkacaprakaca saṃghe roma pātayati pūrvavad yāvad abhīkṣṇāpattikatvāc ca prativiramāmīti vadati Ś sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃghaḥ śreyakaṃ bhikṣum abhīkṣṇāpattikaṃ nigarhaṇīyakarmakṛtam osārayed ity eṣā jñaptiḥ /

Pāṇḍ-v &#167; 2.12 evaṃ ca karma kartavyaṃ / śṛṇotu bhadantāḥ saṃgha / ayaṃ (291r1 = GBM 889) bhadanta śreyako bhikṣur abhīkṣṇāpattikaḥ abhīkṣṇaṃ saṃghāvaśeṣām āpattim āpadyate / dadatāsya bhikṣavaḥ parivāsaṃ bhadanta pūrvavad yāvad adhyātmaṃ cetaḥśamathaṃ / tad asya saṃghenābhīkṣṇāpattika iti nigarhaṇīyaṃ karma kṛtaṃ so 'yaṃ śreyako bhikṣur abhīkṣṇāpattiko nigarhaṇīyakarmakṛta utkacaprakaca saṃghe roma pātayati niḥsaraṇaṃ pravartayati Ś sāmīcīm upadarśayati antaḥsīmāyā sthitvā osāraṇā yācate abhīkṣṇāpattikatvāc ca prativiramāmīti vadati / tat saṃghaḥ śreyakaṃ bhikṣum abhīkṣṇāpattikaṃ nigarhaṇīyakarmakṛtam osārayati Ś yeṣām āyuṣmatāṃ kṣamate śreyakaṃ bhikṣum abhīkṣṇāpattikaṃ nigarhaṇīyakarmakṛtam osārayituṃ te tūṣṇīṃ na kṣamate bhāṣantāṃ / iyaṃ prathamā karmavācanā evaṃ dvitīyā tṛtīyā karmavācanā kartavyā // osāritaḥ saṃghena śreyako bhikṣur abhīkṣṇāpattiko nigarhaṇīyakarmakṛtaḥ / kṣāntam anujñātaṃ saṃghena yasmāt tūṣṇīm evam etad dhārayāmi // //

Pāṇḍ-v &#167; 3.1 buddho bhagavāṃ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme Ś tena khalu samayena kiṭāgirīyakāv aśvakapunarvasukau bhikṣū prativasataḥ kuladūṣakau pāpadharmasamudācārau / tāv imāny evaṃrūpāṇy aśrāmaṇakāni karmāṇi kuruta kārayataḥ / tadyathā mātṛgrāmeṇa sārdhaṃ saṃcagghata saṃkrīḍata saṃkilikilāyete Ś auddhatyaṃ dravaṃ kāyatāntyaṃ kurutaḥ apīdānīm ekāsane niṣīdataḥ / ekapaṃktyāṃ bhuṃjāte / ekaśirāvake vividhāni madyapānāni pibataḥ / puṣpāṇy uccinutaḥ uccāyataḥ / mālā grathnītaḥ grathnāpayataḥ / avataṃsakān badhnīta badhnayataḥ / nṛtyata nartayataḥ / gāyata gāyāpayataḥ / vādata vādāpayataḥ / sunṛtyeṣu sugīteṣu suvāditeṣu lālāṭikām anuprayacchataḥ / cīvarakāni saṃhṛtya dhāvataḥ dravataḥ pradravataḥ / ūruparivartam api kurutaḥ bāhuparivartam api / rohitāvartam api / jalaśikyakayāpi vidhyataḥ / jalayantrakaṃ jalabherikām api vādayataḥ / hastikrauñcam api krūñcataḥ aśvaheṣitam api heṣataḥ / ṛṣabhagarjitam api garjataḥ / mukhadundubhikām api vādayataḥ / mukhaśaṅkhaṃ mukhabherī mayūravirutam api kekāyete / kokilavirutam api bikūjataḥ / hastiyuddham api kurutaḥ / aśvayuddham ṛṣabhayuddhaṃ mahiṣayuddham ajayuddhaṃ piṇḍakayuddhaṃ strīyuddhaṃ puruṣayuddhaṃ kumārakayuddhaṃ kumārikāyuddhaṃ kukkuṭayuddhaṃ vartakayuddhaṃ lāvakayuddhaṃ kurutaḥ kārayataḥ / imāni cānyāni cāśrāmaṇakāni karmāṇi kuruta kārayataḥ / tayos tayā īryayā caryayā pratipattyā kiṭāgirim anāgatāś ca bhikṣavo nāgaccganty / āgatāś ca nābhiramante tyajanti kiṭāgirau vāsaṃ / kiṭāgirinivāsinaś ca brāhmaṇagṛhapatayo nāttamanaso nābhirāddhāḥ / naivāsikānām api cirānugatānāṃ kṛcchreṇa piṇḍakaṃ dātavyaṃ kartavyaṃ manyante / kaḥ punar vāda āgantukānāṃ /

Pāṇḍ-v &#167; 3.2 yāvad apareṇa samayenāyuṣmān ānandaḥ kāśīṣu janapadeṣu cārikāṃ caraṃ kiṭāgirim anuprāptaḥ / kiṭāgirau viharati (291v1 = GBM 895) kiṭāgirīyake dāve / athāyuṣmān ānandaḥ pūrvāhṇe nivāsya pātracīvaram ādāya kiṭāgiriṃ piṇḍāya praviṣṭa Ś sa yathā dhautena pātreṇa kiṭāgiriṃ piṇḍāya praviṣṭas tathā dhautenaiva pātreṇa pratiniṣkrānto 'labdhvā dānam alabdhvāpratyākhyānam* antata ekabhikṣām api / athāyuṣmata ānandasyaitad abhavat* / pūrve cāyaṃ kiṭāgiri ṛddhaś cābhūt* sphītaś ca kṣemaś ca subhikṣaś cākīrṇabahujanamanuṣyaś ca sulabhaś cārupiṇḍako yācanakena / etarhy apy ayaṃ kiṭāgiri ṛddhaś ca sphītaś ca kṣemaś ca subhikṣaś cākīrṇabahujanamanuṣyaś ca / atha ca punar aha yathā dhautenaiva pātreṇa praviṣṭas tathā dhautena pātreṇa pratiniṣkrānto 'labdhvā dānam alabdhvā pratyākhyānaṃ antata ekabhikṣām api / mā haivātra kenacid bhagavataḥ śrāvakena mūḍhenāvyaktenākuśalena kleśavaśāt kulastrī vā kulakumārī vā ābhāṣitā vā bhaviṣyaty āmṛṣṭā vā paribhāṣitā /

Pāṇḍ-v &#167; 3.3 tena khalu samayena kiṭāgirīyakānāṃ brāhmaṇagṛhapatīnāṃ saṃsthāgāre paṃcamātrāṇi brāhmaṇagṛhapatiśatāni saṃniṣaṇṇāni saṃnipatitāni kenacid eva karaṇīyena / athāyuṣmān ānando yena kiṭāgirīyakānāṃ brāhmaṇagṛhapatīnāṃ saṃsthāgāras tenopasaṃkrāntaḥ / upasaṃkramya kiṭāgirīyakān brāhmaṇagṛhapatīn idam avocat* / pūrve cāyaṃ bhavanta kiṭāgiri pūrvavad yāvad alabdhvā ekabhikṣām api / evam uktāḥ kiṭāgirīyakā brāhmaṇagṛhapataya indriyāṇy utkṣipyāvasthitā Ś

Pāṇḍ-v &#167; 3.4 tena khalu samayenodakaplotika upāsakas tasyām eva pariṣadi saṃniṣaṇṇo 'bhūt saṃnipatitaḥ / athodakaplotika upāsika āyuṣmantam ānanda bāhuṃ gṛhītvā ekānte prakramyāyuṣmantam ānandam idam avocat* / yat khalu bhadantānanda jānīyā asmin kiṭāgirāv aśvakapunarvasukau bhikṣū prativasataḥ kuladūṣakau pāpadharmasamudācārau tau mātṛgrāmeṇa sārdhaṃ saṃcagghata pūrvavad yāvad /

Pāṇḍ-v &#167; 3.5 āyuṣmann ānanda pūrvavad yāvad yathā saṃghāvaśeṣe kuladūṣakaśikṣāpade aśvakapunarvasukayor bhikṣvoḥ pravāsanīyaṃ karma kuru /

Pāṇḍ-v &#167; 3.6 evaṃ ca punaḥ kartavyaṃ / antarmārge sthitvā codako bhikṣuḥ saṃmantavyaḥ / paṃcabhir dharmaiḥ samanvāgataś codako bhikṣuḥ pūrvavad yāvat karma kurvanti /

Pāṇḍ-v &#167; 3.7 śṛṇotu bhadantāḥ saṃghaḥ / imāv aśvakapunarvasukau bhikṣū kuladūṣakau pāpadharmasamudācārau / ābhyāṃ kulāni dūṣitāni dṛśyante 'pi śrūyante 'pi prajñāyante 'pi / pāpakāś cānayoḥ samudācārā dṛśyante 'pi śrūyante 'pi prajñāyante 'pi / sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃghaḥ aśvakapunarvasukayor bhikṣvoḥ kuladūṣakayo pāpadharmasamudācāriṇoḥ pravāsanīyaṃ karma kuryād ity eṣā jñaptiḥ // evaṃ ca karma kartavyaṃ pūrvavad yāvad evaṃ dvitīyā tṛtīyā karmavācanā kartavyā Ś // //

Pāṇḍ-v &#167; 4.1 buddho bhagavāṃ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārame Ś tena khalu samayena śrāvastyām anyatama śreṣṭhī prativasati āḍhyo mahādhano mahābhogaḥ / (292r1 = GBM 896) tena sadṛśāt kulāt kalatram ānītaṃ / sa tayā sārdhaṃ krīḍati ramate paricārayati / tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasatvā saṃvṛttā / sā aṣṭānāṃ vā navānāṃ vā māsānām atyayād uttare nakṣatre prasūtā / dārako jātaḥ / tasya jñātayaḥ saṃgamya samāgamya trīṇi saptakāny ekaviṃśatidivasāṃ jātasya jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpayanti / kiṃ bhavatu dārakasya nāmeti / teṣām etad abhavat* / yasmād ayaṃ daraka uttare nakṣatre jātas tasmād bhavatu dārakasya uttara iti nāmeti Ś tasya uttara iti nāmadheyaṃ vyvasthāpitaṃ / sa unnīyate vardhate kṣīreṇa dadhnā navanītena sarpiṣā sarpirmaṇḍenānyaiś cottaptottaptair upakaraṇaviśeṣair āśur vardhyate hradastham iva paṃkajaṃ / sa yadā mahān saṃvṛttas tadā lipyām upanyastaḥ saṃkhyāyāṃ gaṇanāyāṃ mudrāyāṃ uddhāre nyāse nikṣepe lipyāḥ pāraṃ gataḥ / ugdhāṭako vācakaḥ paṇḍitaḥ paṭupracāro 'ṣṭāsu parīkṣāsu kṛtāvī saṃvṛttaḥ / tadyathā ratnaparīkṣāyāṃ vastraparīkṣāyāṃ vastraparīkṣāyāṃ dāruparīkṣāyāṃ hastiparīkṣāyām aśvaparīkṣāyāṃ strīparīkṣāyāṃ puruṣaparīkṣāyāṃ ca kṛtāvī saṃvṛttaḥ / yāvad asya pitā kālagataḥ / uttaro gṛhasvāmī saṃvṛttaḥ / tenāpaṇaḥ prasāritaḥ krīṇāti vikrīṇīte / krayavikrayeṇa jīvikāṃ kalpayati /

Pāṇḍ-v &#167; 4.2 so 'pareṇa samayena bhagavataḥ sakāśam upasaṃkrāntaḥ / tasya bhagavaddarśanāt saddharmaśravaṇāc ca bhagavacchāsane prasādo jātaḥ / prasādajātaś ca pravrajyābhilāṣī saṃvṛttaḥ / sa mātuḥ sakāśam upasaṃkramya kathayaty aṃbānujānīhi svākhyāte dharmavinaye pravrajāmīti / sā kathayati tvaṃ mamaikaputro yāvad ahaṃ jīvāmi tāvan na pravrajitavyaṃ / mṛtāyāṃ mayi yatheṣṭaṃ kariṣyasīti Ś sa kathayaty aṃba samayenāhaṃ na pravrajāmi yadi tvaṃ divase divase saṃghoddiṣṭakān bhikṣūn bhājayasīti / sā kathayati putra evaṃ karomīti Ś sa cottaro yat kiṃcid upārjayati tat sarvaṃ mātre 'nuprayacchati Ś ambānena śramaṇabrāhmaṇān pratipādayeti Ś sāsya mātā matsarī kuṭukuṃcikā āgṛhītapariṣkārā kākāyāpi baliṃ na pradātuṃ vyavasyati prāg eva śramaṇabrāhmaṇān pratipādayiṣyati Ś ye tu śramaṇabrāhmaṇāḥ piṇḍārthinas taṃ gṛhaṃ praviśanti tān paribhāṣate tarjayati ca / pretopannā iva yūyaṃ nityaṃ paragṛhebhyo bhikṣām aṭateti / taṃ ca putraṃ vipralaṃbhayati adya mayā iyanto bhikṣavo bhojitā iyatān śramaṇabrāhmaṇāṃ bhikṣā datteti Ś sā tena mātsaryeṇāsevitena bhāvitena bahulīkṛtena kālaṃ kṛtvā preteṣūpapannā / uttaro 'pi mātṛviyogād dānāni datvā puṇyāni kṛtvā svākhyāte dharmavinaye pravrajitaḥ /

Pāṇḍ-v &#167; 4.3 so 'pareṇa samayena mrakṣaṣaṇḍāyāṃ vyavasthitaḥ / tam āgamya mrakṣaṣaṇḍānivāsī citro gṛhapatir bhagavacchāsane prasannaḥ / so 'tīva buddhadharmasaṃgheṣu kārān karoti / mrakṣaṣaṇḍā nānādeśābhyāgatānāṃ bhikṣūṇāṃ pratisaraṇaṃ saṃvṛttaḥ / yāvad apareṇa samayenāyuṣmata (292v1 = GBM 897) uttarasyānyatamasmin karvaṭake kiṃcit karaṇīyam utpannaṃ / sa tatra gataḥ / āyuṣmāṃś copaseno valgantīputro paṃcaśataparivāro janapadacārikāṃ caraṃ mrakṣaṣaṇḍām anuprāptaḥ / aśrauṣīc citro gṛhapatir yathā upaseno valgantīputraḥ paṃcaśataparivāro janapadacārikāṃ carann ihānuprāpta iti / śrutvā ca punar yenāyuṣmān upasenas tenopasaṃkrāntaḥ / upasaṃkramyāyuṣmata upasenasya pādau śirasā vanditvaikānte niṣaṇṇaḥ / ekāntaniṣaṇṇaṃ citraṃ gṛhapatim āyuṣmān upaseno dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayaty / anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm / atha citro gṛhapatir utthāyāsanād ekāṃsam uttarāsaṃgaṃ kṛtvā yenāyuṣmān upasenas tenāṃjaliṃ praṇamayyāyuṣmantam upasenam idam avocat* / adhivāsayatu me ārya upasenaś cāntargṛhe bhaktena sārdhaṃ bhikṣusaṃghenety / adhivāsayati āyuṣmān upasenaś citrasya gṛhapates tūṣṇīṃbhāvena / atha citro gṛhapatir āyuṣmata upasenasya tūṣṇīṃbhāvenādhivāsanāṃ viditvā śucipraṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyam evotthāyāsanakāni prajñapayaty /

Pāṇḍ-v &#167; 4.4 āyuṣmāṃś cottaras tasmāt karvaṭakād āgataḥ / yāvat paśyati na śayanāsanaprajñaptiṃ nāpy āhāram upānvāhṛtaṃ / sa ārāmikān āmantrayate / bhavanta kim alpotsukās tiṣṭhatha nāsanaprajñaptiḥ kriyate nāpy āhāra upānvāhriyate / kiṃ bhikṣusaṃghena bhaktacchedaḥ karaṇīya iti / te kathayanti citreṇa gṛhapatinā bhikṣusaṃgho 'ntargṛhe bhaktenopanimantritaḥ / kiṃ mamāgamya / na tvām āgamya 'pi tu āryam upasenaṃ valgantīputraṃ / paṃcasataparivāro janapadacārikāṃ carann ihānuprāptaḥ / sa śrutvā saṃjātāmarṣaḥ kathayati / ahaṃ tasya sarvatra pūrvaṃgama Ś katham asau māṃ pratyākhyāyāyuṣmantam upasenaṃ valgantīputraṃ bhikṣusaṃgham upanimantrayati Ś gacchāmi tāvat paśyāmīti / sa yena citro gṛhapatis tenopasaṃkrānto yāvat paśyati citraṃ gṛhapatim āsanaprajñaptiṃ kriyamāṇaṃ / sa bhūyasyā mātrayā paryavasthitaḥ /

Pāṇḍ-v &#167; 4.5 citreṇa gṛhapatinābhihitaḥ / ārya śobhanā āsanaprajñapti śobhanaś cāhāra iti / citro gṛhapatis tilapūpalikāvaṇig āsīd / uttaraḥ kathayati gṛhapate śobhanā āsanaprajñaptiḥ śobhanaś cāhāra / kiṃ tu tilapūpalikā nāsti / sa kathayati / bhadantottara vijñātaṃ / tena hy upamāṃ tāvac chṛṇu : upamayā ca punar ihaike vijñapuruṣā bhāṣitasyārtham ājānanti Ś bhūtapūrvaṃ bhadantottara saṃbahulā jāṃbūdvīpakā vaṇijaḥ sāmudraṃ yānapātraṃ pratipādya kākaṃ kukkuṭīṃ cādāya mahāsamudram avatīrṇā dhanahārakāḥ / yāvad asau kukkuṭī kukkuṭam alabhamānā kākena sārdhaṃ saṃvāsaṃ gatā : tayoḥ saṃvāsāc chāvako jātaḥ / sa kākakukkuṭīkaṃ vāśyate na kāko na kukkuṭaḥ / evam eva tvaṃ mokṣārthī pravrajito mokṣamārgam alabhamāno yad vā tad vā (293r1 = GBM 898) pralapasīti / evam ukte āyuṣmān uttaras tāḍakakuṃcikāṃ ca tasya purastād utsṛjya saṃprasthitaḥ /

Pāṇḍ-v &#167; 4.6 tenoktaḥ / bhadanta uttara kutra gacchasi / śrāvastīṃ / svacittaṃ pratilabhasva ihaiva tiṣṭha mā gaccha / sthānam etad vidyate yat tvayā punar āgatyāham eva kṣamayitavya iti / tasya vacanam avacanīkṛtya samādāya pātracīvaraṃ yena śrāvastī tena cārikāṃ prakrānto 'nupūrveṇa cārikāṃ caraṃ śrāvastīm anuprāptaḥ / sa bhikṣubhir dṛṣṭaḥ uktaś ca / svāgataṃ svāgatam āyuṣmann uttara prītā vayaṃ tvaddarśanena no tv āgamanena / kiṃ karaṇam* Ś tvam āgamya citro gṛhapatir mrakṣaṣaṇḍāyāṃ buddhadharmasaṃgheṣu kārān karoti / āgantukānāṃ ca gāmikānāṃ ca mrakṣaṣaṇḍā pratisaraṇam* / asty etad evaṃ / mayā citro gṛhapatir avasphaṇḍitaḥ / yathā kathaṃ tena yathāvṛttam ārocitaṃ / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti Ś bhagavān āha Ś kuruta yūyaṃ bhikṣavaḥ uttarasya bhikṣor gṛhapati-r-avasphaṇḍakasya pratisaṃharaṇīyaṃ karma iti / yo vā punar anyo 'pi evaṃjātīyaḥ /

Pāṇḍ-v &#167; 4.7 paṃcabhiḥ kāraṇaiḥ pratisaṃharaṇīyakarmakṛtam adharmakarma ca tad avinayakarma ca bhavati pūrvavad yāvad asaṃmukhībhūtasya kurvanti / evaṃ ca punaḥ kartavyam* / śayanāsanaprajñaptiṃ kṛtvā gaṇḍīm ākoṭya pṛṣṭavācikayā bhikṣūn samanuyujya sarvasaṃghe saṃniṣaṇṇe saṃnipatite ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyaṃ /

Pāṇḍ-v &#167; 4.8 śṛṇotu bhadantāḥ saṃghaḥ / anenottareṇa bhikṣuṇā citro gṛhapatir avasphaṇḍitaḥ / sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃgha uttarasya bhikṣor gṛhapati-r-avasphaṇḍakasya pratisaṃharaṇīyaṃ karma kuryād ity eṣā jñapti Ś

Pāṇḍ-v &#167; 4.9 tataḥ karma kartavyaṃ / śṛṇotu bhadantāḥ saṃghaḥ / anenottareṇa bhikṣuṇā mrakṣaṣaṇḍāyāṃ citro gṛhapatir avasphaṇḍitaḥ / tat saṃgha uttarasya bhikṣor gṛhapati-r-avasphaṇḍakasya pratisaṃharaṇīyaṃ karma karoti / yeṣām āyuṣmatāṃ kṣamate uttarasya bhikṣor gṛhapati-r-avasphaṇḍakasya pratisaṃharaṇīyaṃ karma kartuṃ te tūṣṇīṃ / na kṣamate bhāṣantāṃ / iyaṃ prathamā karmavācanā / evaṃ dvitīyā tṛtīyā karmavācanā kartavyā / kṛtaṃ saṃghena uttarasya bhikṣor gṛhapati-r-avasphaṇḍakasya pratisaṃharaṇīyaṃ karma / kṣāntam anujñātaṃ saṃghena yasmāt tūṣṇīm evam etad dhārayāmi //

Pāṇḍ-v &#167; 4.10 pratisaṃharaṇīyakarmakṛtasyāhaṃ bhikṣor āsamudācārikān dharmān prajñapayāmi / pratisaṃharaṇīyakarmakṛtena bhikṣuṇā na pravrājayitavyaṃ pūrvavad yāvat* / sa evaṃ pratisaṃharaṇīyakarmakṛta utkacaprakaca saṃghe roma pātayati / niḥsaraṇaṃ pravartayati / sāmīcīm upadarśayati / antaḥsīmāyāṃ ca sthitvā osāraṇāṃ yācate / gṛhapati-r-avasphaṇḍakatvāc ca prativiramāmīti vadati / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / bhagavān āha Ś osārayata yūyaṃ bhikṣava uttaraṃ bhikṣuṃ pratisaṃharaṇīyakarmakṛtam iti / yo vā punar anyo 'pi evaṃjātīyaḥ /

Pāṇḍ-v &#167; 4.11 paṃcabhir dharmaiḥ pratisaṃharaṇīyakarmakṛta osārayitavyaḥ / katamaiḥ paṃcabhiḥ / utkacaprakaca pūrvavad yāvad gṛhapatyavasphaṇḍakatvāc ca prativiramāmīti vadati / (293v1 = GBM 899) evaṃ ca punar osārayitavyaḥ / śayanāsanaprajñaptiṃ kṛtvā gaṇḍīm ākoṭya pṛṣṭavācikayā bhikṣūn samanuyujya sarvasaṃghe saṃniṣaṇṇe saṃnipatite ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyaṃ Ś

Pāṇḍ-v &#167; 4.12 śṛṇotu bhadantāḥ saṃghaḥ / anenottareṇa bhikṣuṇā mrakṣaṣaṇḍāyāṃ citro gṛhapatir avasphaṇḍitaḥ / tad asya saṃghena gṛhapatir avasphaṇḍaka iti kṛtvā pratisaṃharaṇīyakarma kṛtaṃ / so 'yam uttaro bhikṣuḥ pratisaṃharaṇīyakarmakṛta utkacaprakaca pūrvavad yāvad gṛhapatyavasphaṇḍakatvāc ca prativiramāmīti vadati / sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃghaḥ uttaraṃ bhikṣuṃ pratisaṃharaṇīyakarmakṛtam osārayed ity eṣā jñaptiḥ // tato vaktavyo gaccha taṃ gṛhapatiṃ kṣamaya osārito bhaviṣyasīti Ś

Pāṇḍ-v &#167; 4.13 sa bhikṣubhir evam abhihito yena mrakṣaṣaṇḍā tena cārikāṃ prakrānto 'nupūrveṇa cārikāṃ caraṃ mrakṣaṣaṇḍām anuprāptaḥ / tato mārgaśramaṃ prativinodya yena citro gṛhapatis tenopasaṃkrānta Ś upasaṃkramya dakṣiṇaṃ bāhum abhiprasārya kathayati Ś kṣamasva mama gṛhapate Ś kṣāntaṃ bhadantottara Ś yady evam ihaiva prativasa / gacchāmi tāvad yena mamāparādhhaṃ tasya nigrahaṃ karomi / kiṃ mayāparādhhaṃ / na tava yena mamāparāddhaṃ Ś

Pāṇḍ-v &#167; 4.14 athāyuṣmān uttaro gaṃgātīraṃ gatvā tribhis tālavṛndaiḥ kuṭikāṃ kṛtvā varṣā upagataḥ / tena śavaśīrṣopamaṃ pātraṃ dhāritaṃ / tasya nātidūre mārgas tena satataṃ gopāṅganā gacchati Ś sa tāsāṃ pātraṃ prasārayati Ś tasmin dadhiṃ vā kṣīraṃ vā udaśviṃ vānuprayacchanti Ś tat paribhujya dhyānasamādhisamāpattisukhāni abhināmayati Ś

Pāṇḍ-v &#167; 4.15 yāvad apareṇa samayena dve gopāṅgane gacchato mātā duhitā ca Ś duhitā mātuḥ kathayaty amba eṣa āryo mūka iti Ś sā kathayati putri naiṣa mūkaḥ nūnam anena kasyacid vācā aparāddham* tasyā eṣa nigrahaṃ karotīti Ś amba kim etad evaṃ bhaviṣyati Ś putri svo 'haṃ tava pratyakṣīkariṣyāmīti Ś yāvad aparasmin divase mathitaghaṭaṃ gṛhītvā duhitṛsametā taṃ pradeśam āgatā / āyuṣmatā uttareṇa pātraṃ prasāritam* / sā tasya pātraṃ mathitasya pūrayitum ārabdhā Ś āyuṣmān uttaraḥ pātraṃ cālayati / sā dadāty eva na saṃtiṣṭhate / āyuṣmān uttaraḥ kathayati alaṃ bhagini Ś kim anena nirarthakena choritena Ś santy anye 'smadvidhāḥ pratigrāhakā iti Ś sā kathayati Ś putri na tvaṃ mayā pūrvam uktā nāyaṃ mūko nūnam anena kasyacid vācā aparāddham* tasyā eva nigrahaṃ karotīti Ś / (294r1 = GBM 900) avocas tvam aṃba iti /

Pāṇḍ-v &#167; 4.16 tatrāyuṣmatā uttareṇa dvābhyām antarvarṣābhyām ekā vāg bhāṣitā / tṛtīye 'ntarvarṣe idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhanya tamaskandhaḥ pradālitaḥ arhaṃ saṃvṛttaḥ pūrvavad yāvat pūjyo mānyo 'bhivādyaś ca saṃvṛttaḥ / āyuṣmān uttaro 'rhatvaprāpto vimuktiprītisukhasaṃvedī tasyāṃ velāyāṃ gāthāṃ bhāṣate //

tribhir mayā tālavṛndair gaṅgātīre kuṭī kṛtā / śavaśīrṣopamaṃ pātraṃ pāṃsukūlaṃ ca cīvaram* // dvābhyām antarvarṣābhyām ekā vāg bhāṣitā mayā / tṛtīye 'ntarvarṣe tu tamaskandhaḥ pradālitaḥ // gaṅgātīranivāsī 'tra uttaraḥ sthaviro vaśī / vimuktacitto hi arhann imā gāthā abhāṣata // //

Pāṇḍ-v &#167; 5.1 buddho bhagavāṃ kauśāmbyāṃ viharati ghoṣilārāme / tena khalu samayenāyuṣmāṃ chanda āpattim āpanno na paśyati / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / bhagavān āha / kuruta yūyaṃ bhikṣavaḥ chandasya bhikṣor āpatter adarśanāyotkṣepaṇīyaṃ karma iti yo vā punar anyo 'py evaṃjātīyaḥ /

Pāṇḍ-v &#167; 5.2 paṃcabhiḥ kāraṇair āpatter adarśanād utkṣepaṇīyaṃ karma kṛtam adharmakarma ca tad avinayakarma ca saṃghaś ca tena sātisāraḥ / katamaiḥ paṃcabhiḥ / acodayitvā kurvanti pūrvavad yāvad ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyaṃ /

Pāṇḍ-v &#167; 5.3 śṛṇotu bhadantāḥ saṃghaḥ / ayaṃ chando bhikṣur āpattim āpanno yathādharmaṃ na pratikaroti / sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃghaś chandasya bhikṣor āpatter adarśanāyotkṣepaṇīyaṃ karma kuryād ity eṣā jñaptiḥ /

Pāṇḍ-v &#167; 5.4 karma kartavyaṃ / śṛṇotu bhadantāḥ saṃghaḥ / ayaṃ chando bhikṣur āpattim āpanno yathādharmaṃ na pratikaroti / tat saṃghaś chandasya bhikṣor āpatter adarśanāyotkṣepaṇīyaṃ karma karoti / yeṣām āyuṣmatāṃ kṣamate chandasya bhikṣor āpatter adarśanāya utkṣepaṇīyaṃ karma kartuṃ te tūṣṇī na kṣamate bhāṣantām* / iyaṃ prathamā karmavācanā pūrvavad yāvad yathā pāṇḍulohitakānāṃ /

Pāṇḍ-v &#167; 5.5 etad eva nidānam* / āyuṣmāṃ chando āpattim āpanno yathādharmaṃ na pratikaroti / sa sabrahmacāribhir arthakāmaiḥ pūrvavad yathā vibhaṃge / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / bhagavān āha / kuruta yūyaṃ bhikṣavaḥ chandasya bhikṣor āpatter apratikarmāyotkṣepaṇīyaṃ karma iti yo vā punar anyo 'py evaṃjātīyaḥ /

Pāṇḍ-v &#167; 5.6 paṃcabhiḥ kāraṇair āpatter apratikarmāyotkṣepaṇīyaṃ karma kṛtam adharmakarma ca tad avinayakarma ca saṃghaś ca tena sātisāraḥ / katamaiḥ paṃcabhiḥ / acodayitvā kurvanti pūrvavad yāvad ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyam* /

Pāṇḍ-v &#167; 5.7 śṛṇotu bhadantāḥ saṃghaḥ / ayaṃ chando bhikṣur āpattim āpanno (294v1 = GBM 901) yathādharmaṃ na pratikaroti / sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃghaś chandasya bhikṣor āpatter apratikarmāyotkṣepaṇīyaṃ karma kuryād ity eṣā jñaptiḥ /

Pāṇḍ-v &#167; 5.8 karma kartavyaṃ / śṛṇotu bhadantā saṃghaḥ / ayaṃ chando bhikṣur āpattim āpanno yathādharmaṃ na pratikaroti / tat saṃghaś chandasya bhikṣor āpatter apratikarmāyotkṣepaṇīyaṃ karma karoti / yeṣām āyuṣmatāṃ kṣamate chandasya bhikṣor āpatter apratikarmāyotkṣepaṇīyaṃ karma kartuṃ te tūṣṇī na kṣamate bhāṣantām* / iyaṃ prathamā karmavācanā pūrvavad yāvat pāṇḍulohitakānām* // //

Pāṇḍ-v &#167; 6.1 buddho bhagavāṃ cchrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme / tena khalu samayena ariṣṭasya bhikṣor idam evaṃrūpaṃ pāpakaṃ dṛṣṭigatam utpannaṃ / tathāhaṃ bhagavato dharmaṃ deśitam ājānāmi yathā ye 'ntarāyikā dharmā uktā bhagavatā te ca pratisevyamānā nālam antarāyāyeti / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / bhagavān āha / kuruta yūyaṃ bhikṣava ariṣṭasya bhikṣor apratinisṛṣṭe pāpake dṛṣṭigate utkṣepaṇīyaṃ karma iti yo vā punar anyo 'py evaṃjātīyaḥ /

Pāṇḍ-v &#167; 6.2 paṃcabhiḥ kāraṇair apratinisṛṣṭe pāpake dṛṣṭigate utkṣepaṇīyaṃ karma kṛtam adharmakarma ca tad avinayakarma ca saṃghaś ca tena sātisāra/ katamaiḥ paṃcabhiḥ / acodayitvā kurvanti / pūrvavad yāvad ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyaṃ /

Pāṇḍ-v &#167; 6.3 śṛṇotu bhadantāḥ saṃghaḥ / asyāriṣṭasya bhikṣor idam evaṃrūpaṃ pāpakaṃ dṛṣṭigatam utpannaṃ / tathāhaṃ bhagavato dharmaṃ deśitam ājānāmi yathā ye 'ntarāyikā dharmā uktā bhagavatā pūrvavad yāvat saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃghaḥ ariṣṭasya bhikṣor apratinisṛṣṭe pāpake dṛṣṭigate utkṣepaṇīyaṃ karma kuryād ity eṣā jñaptiḥ /

Pāṇḍ-v &#167; 6.4 karma kartavyaṃ / śṛṇotu bhadantā saṃghaḥ / asyāriṣṭasya bhikṣor idam evaṃrūpaṃ pāpakaṃ dṛṣṭigatam utpannaṃ / tathāhaṃ bhagavato dharmaṃ deśitam ājānāmi pūrvavad yāvat saṃgha ariṣṭasya bhikṣor apratiniḥsṛṣṭe pāpake dṛṣṭigate utkṣepaṇīyaṃ karma karoti / yeṣām āyuṣmatāṃ kṣamate ariṣṭasya bhikṣor apratinisṛṣṭe pāpake dṛṣṭigate utkṣepaṇīyaṃ karma kartuṃ te tūṣṇī na kṣamate bhāṣantām* / iyaṃ prathamā karmavācanā pūrvavad yāvat pāṇḍulohitakānāṃ /

Pāṇḍ-v &#167; 6.5 sa eṣaḥ apratinisṛṣṭe pāpake dṛṣṭigate utkṣepaṇīyakarmakṛtam utkacaprakacaḥ saṃghe roma pātayati pūrvavad yāvat* dṛṣṭigataṃ pratinisṛjāmīti vadati / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / bhagavān āha / (295r1 = GBM 902) osārayata yūyaṃ bhikṣavaḥ ariṣṭaṃ bhikṣum apratinisṛṣṭe pāpake dṛṣṭigate utkṣepaṇīyakarmakṛtam iti yo vā punar anyo 'py evaṃjātīyaḥ /

Pāṇḍ-v &#167; 6.6 paṃcabhir karaṇair apratinisṛṣṭe pāpake dṛṣṭigate utkṣepaṇīyakarmakṛta osārayitavyaḥ / katamaiḥ paṃcabhiḥ / utkacaprakaca saṃghe roma pātayati pūrvavad yāvad ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyaṃ /

Pāṇḍ-v &#167; 6.7 śṛṇotu bhadantāḥ saṃghaḥ / asyāriṣṭasya bhikṣor idam evaṃrūpaṃ pāpakaṃ dṛṣṭigatam utpannaṃ / tathāhaṃ bhagavato dharmaṃ deśitam ājānāmi yathā ye 'ntarāyikā dharmā uktā bhagavatā te pratisevyamānā nālam antarāyāyeti / tad asya saṃghena apratinisṛṣṭe pāpake dṛṣṭigate utkṣepaṇīyaṃ karma kṛtaṃ / so 'yam ariṣṭo bhikṣur apratinisṛṣṭe pāpake dṛṣṭigate utkṣepaṇīyakarmakṛta utkacaprakaca pūrvavad yāvad dṛṣṭigataṃ pratinisṛjāmīti vadati / sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃgha ariṣṭaṃ bhikṣum apratinisṛṣṭe pāpake dṛṣṭigate utkṣepaṇīyakarmakṛtam osārayed ity eṣā jñaptiḥ /

Pāṇḍ-v &#167; 6.8 evaṃ ca karma kartavyaṃ / śṛṇotu bhadantāḥ saṃghaḥ / asyāriṣṭasya bhikṣor idam evaṃrūpaṃ pāpakaṃ dṛṣṭigatam utpannaṃ pūrvavad yāvat tat saṃgha ariṣṭaṃ bhikṣum apratinisṛṣṭe pāpake dṛṣṭigate utkṣepaṇīyakarmakṛtam osārayati / yeṣām āyuṣmatāṃ kṣamate ariṣṭam apratinisṛṣṭe pāpake dṛṣṭigate utkṣepaṇīyakarmakṛtam osārayituṃ te tūṣṇī na kṣamate bhāṣantām* / iyaṃ prathamā karmavācanā evaṃ dvitīyā tṛtīyā karmavācanā pūrvavad yāvat tūṣṇīm evam etad dhārayāmi // //

Pāṇḍ-v &#167; 7.1.1 buddho bhagavāṃ cchrāvastyāṃ viharati jetavane anāthapiṇḍadasyārāme / tena khalu samayenāyuṣmān udāyī saṃghāvaśeṣām āpattim āpannaḥ saṃcintyaśukravisṛṣṭisamutthitām ardhamāsapraticchannāṃ / sa etat prakaraṇaṃ bhikṣūṇām ārocayaty / aham āyuṣmanta saṃghāvaśeṣām āpattim āpanna saṃcintyaśukravisṛṣṭisamutthitāṃ ardhamāsapraticchannāṃ / kiṃ mayā karaṇīyam ity / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / bhagavān āha / dadata yūyaṃ bhikṣava udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā ardhamāsaṃ parivāsam iti / yo vā punar anyo 'py evaṃjātīyaḥ /

Pāṇḍ-v &#167; 7.1.2 evaṃ ca punar dātavyāḥ / udāyinā bhikṣuṇā śayanāsanaprajñaptiṃ kṛtvā gaṇḍīm ākoṭya pṛṣṭavācikayā bhikṣūn samanuyujya sarvasaṃghe saṃniṣaṇṇe saṃnipatite udāyinā bhikṣuṇā vṛddhānte utkuṭukena sthitvā aṃjaliṃ pragṛhya parivāsaṃ yācitavyam* /

Pāṇḍ-v &#167; 7.1.3 evaṃ ca punar yācitavyaṃ / śṛṇotu bhadantaḥ (295v1 = GBM 903) saṃghaḥ / aham udāyī bhikṣuḥ saṃghāvaśeṣām āpattim āpannaḥ saṃcintyaśukravisṛṣṭisamutthitām ardhamāsapraticchannāṃ / so 'ham udāyī bhikṣur asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā saṃghād ardhamāsaṃ parivāsaṃ yāce / dadātu me bhadantāḥ saṃghaḥ mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā ardhamāsaṃ parivāsam anukaṃpako 'nukaṃpām upādāya /

Pāṇḍ-v &#167; 7.1.4 tataḥ paścād ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyaṃ / śṛṇotu bhadantāḥ saṃghaḥ / ayam udāyī bhikṣuḥ saṃghāvaśeṣām āpattim āpannaḥ saṃcintyaśukravisṛṣṭisamutthitām ardhamāsapraticchannāṃ / so 'yam udāyī bhikṣur asyāḥ saṃghāvaśeṣāyā āpatte saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā saṃghād ardhamāsaṃ parivāsaṃ yācate / sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃgha udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā ardhamāsaṃ parivāsaṃ dadyād ity eṣā jñaptiḥ /

Pāṇḍ-v &#167; 7.1.5 evaṃ ca karma kartavyaṃ / śṛṇotu bhadantāḥ saṃghaḥ / ayam udāyī bhikṣuḥ saṃghāvaśeṣām āpattim āpannaḥ saṃcintyaśukravisṛṣṭisamutthitām ardhamāsapraticchannāṃ / so 'yam udāyī bhikṣur asyāḥ saṃghāvaśeṣāyā āpatte saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā saṃghād ardhamāsaṃ parivāsaṃ yācate / tat saṃgha udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannā ardhamāsaṃ parivāsam dadāti / yeṣām āyuṣmatāṃ kṣamate udāyino bhikṣor asyāḥ saṃghāvaśeṣā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā ardhamāsaṃ parivāsam dātuṃ te tūṣṇīṃ na kṣamate bhāṣantām* / iyaṃ prathamā karmavācanā / evaṃ dvitīyā tṛtīyā karmavācanā kartavyā / dattaḥ saṃghena udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā ardhamāsaṃ parivāsaḥ / kṣāntam anujñātaṃ saṃghena yasmāt tūṣṇīm evam etad dhārayāmi //

Pāṇḍ-v &#167; 7.2.1 sa pārivāsika eva san* saṃghāvaśeṣām āpattim āpanno 'ntarāpattiṃ pūrvāpattipratirūpāṃ praticchannāṃ / sa etat prakaraṇaṃ bhikṣūṇām ārocayati / āyuṣmanta udāyī bhikṣu saṃghāvaśeṣām āpattim āpannaḥ saṃcintyaśukravisṛṣṭisamutthitām ardhamāsapraticchannāṃ / tena mayā udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā (296r1 = GBM 904) ardhamāsapraticchannāyāḥ saṃghād ardhamāsaṃ parivāso yācitaḥ / dattaḥ saṃghena mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā ardhamāsaṃ parivāsaḥ / so 'haṃ pārivāsika eva saṃghāvaśeṣām āpattim āpanno 'ntarāpattiṃ pūrvāpattipratirūpāṃ praticchannāṃ / ki mayā karaṇīyam ity / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / bhagavān āha / dadata yūyaṃ bhikṣava udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsam iti / yo vā punar anyo 'py evaṃjātīyaḥ /

Pāṇḍ-v &#167; 7.2.2 evaṃ ca punar dātavyaḥ / śayanāsanaprajñaptiṃ kṛtvā gaṇḍīm ākoṭya pṛṣṭavācikayā bhikṣūn samanuyujya sarvasaṃghe saṃniṣaṇṇe saṃnipatite udāyinā bhikṣuṇā vṛddhānte utkuṭukena sthitvā aṃjaliṃ pragṛhya idaṃ syād vacanīyam* /

Pāṇḍ-v &#167; 7.2.3 śṛṇotu bhadantāḥ saṃghaḥ / aham udāyī bhikṣuḥ saṃghāvaśeṣām āpattim āpanna saṃcintyaśukravisṛṣṭisamutthitām ardhamāsapraticchannāṃ / tena mayā udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ saṃghād ardhamāsaṃ parivāso yācitaḥ / dattaḥ saṃghena mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā ardhamāsaṃ parivāsaḥ / so 'haṃ pārivāsika eva saṃghāvaśeṣām āpattim āpanno 'ntarāpattiṃ pūrvāpattipratirūpāṃ praticchannāṃ / so 'ham udāyī bhikṣur asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyāḥ saṃghān mūlaparivāsaṃ yāce / dadātu me bhadantāḥ saṃghaḥ mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsam anukaṃpako 'nukaṃpām upādāya / evaṃ dvir api trir api //

Pāṇḍ-v &#167; 7.2.4 tataḥ paścād ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyaṃ / śṛṇotu bhadantāḥ saṃghaḥ / ayam udāyī bhikṣuḥ saṃghāvaśeṣām āpattim āpanna saṃcintyaśukravisṛṣṭisamutthitām ardhamāsapraticchannāṃ / tenānena udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā saṃghād ardhamāsaṃ parivāso yācitaḥ / dattaḥ saṃghena asyodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā ardhamāsaṃ parivāsaḥ / so 'yaṃ pārivāsika eva saṃghāvaśeṣām āpattim āpanno 'ntarāpattiṃ pūrvāpattipratirūpāṃ praticchannāṃ / so 'yam udāyī bhikṣur asyāḥ saṃghāvaśeṣāyā (296v1 = GBM 905) āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyāḥ saṃghān mūlaparivāsaṃ yācate / sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃgha udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsam dadyād ity eṣā jñaptiḥ /

Pāṇḍ-v &#167; 7.2.5 karma kartavyaṃ / śṛṇotu bhadantaḥ saṃghaḥ / ayam udāyī bhikṣuḥ saṃghāvaśeṣām āpattim āpannaḥ saṃcintyaśukravisṛṣṭisamutthitām ardhamāsapraticchannāṃ / tenānena udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā saṃghād ardhamāsaṃ parivāso yācitaḥ / dattaḥ saṃghenāsya udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā ardhamāsaṃ parivāsaḥ / so 'yaṃ pārivāsika eva saṃghāvaśeṣām āpattim āpanno 'ntarāpattiṃ pūrvāpattipratirūpāṃ praticchannāṃ / so 'yam udāyī bhikṣur asyāḥ saṃghāvaśeṣāyā āpatteḥ antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyāḥ saṃghān mūlaparivāsaṃ yācate / tat saṃgha udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsam dadāti / yeṣām āyuṣmatāṃ kṣamate udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsam dātuṃ te tūṣṇīṃ na kṣamate bhāṣantām* / iyaṃ prathamā karmavācanā evaṃ dvitīyā tṛtīyā karmavācanā vaktavyā // datta saṃghena udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaḥ / kṣāntam anujñātaṃ saṃghena yasmāt tūṣṇīm evam etad dhārayāmi // //

Pāṇḍ-v &#167; 7.3.1 sa mūlapārivāsika eva saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpāṃ praticchannāṃ / sa etat prakaraṇaṃ bhikṣūṇām ārocayati / aham asmy āyuṣmanta udāyī bhikṣuḥ saṃghāvaśeṣām āpattim āpannaḥ saṃcintyaśukravisṛṣṭisamutthitām ardhamāsapraticchannāṃ / tena mayā udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā saṃghād ardhamāsaṃ parivāso yācitaḥ / dattaḥ saṃghena mamoyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyāḥ ardhamāsapraticchannāyā ardhamāsaṃ parivāsaḥ / so 'haṃ pārivāsika eva saṃghāvaśeṣām āpattim āpannaḥ antarāpattiṃ pūrvāpattipratirūpāṃ praticchannāṃ / tena mayā (297r1 = GBM 906) udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyāḥ saṃghān mūlaparivāso yācitaḥ / dattaḥ saṃghena mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaḥ / so 'haṃ mūlapārivāsika eva saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattiṃ antarāpattipratirūpāṃ praticchannāṃ / kiṃ mayā karaṇīyam ity / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / bhagavān āha / dadata yūyaṃ bhikṣava udāyino bhikṣor asyāḥ saṃghāvaśeṣāyāḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣam iti / yo vā punar anyo 'py evaṃjātīyaḥ /

Pāṇḍ-v &#167; 7.3.2 evaṃ ca punar dātavyaḥ / śayanāsanaprajñaptiṃ kṛtvā gaṇḍīm ākoṭya pṛṣṭavācikayā bhikṣūn samanuyujya sarvasaṃghe saṃniṣaṇṇe saṃnipatite udāyinā bhikṣuṇā vṛddhānte utkuṭukena sthitvā aṃjaliṃ pragṛhya idaṃ syād vacanīyam* /

Pāṇḍ-v &#167; 7.3.3 śṛṇotu bhadantāḥ saṃghaḥ / aham udāyī bhikṣuḥ saṃghāvaśeṣām āpattim āpanna saṃcintyaśukravisṛṣṭisamutthitām ardhamāsapraticchannāṃ / tena mayā udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā saṃghād ardhamāsaṃ parivāso yācitaḥ / dattaḥ saṃghena mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā ardhamāsaṃ parivāsaḥ / so 'haṃ pārivāsika eva saṃghāvaśeṣām āpattim āpanno 'ntarāpattiṃ pūrvāpattipratirūpāṃ praticchannāṃ / tena mayā udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā saṃghān mūlaparivāso yācitaḥ / dattaḥ saṃghena mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaḥ / so 'haṃ mūlapārivāsika eva saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpāṃ praticchannāṃ / so 'ham asyāḥ saṃghāvaśeṣāyā pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyāḥ saṃghān mūlāpakarṣaṃ yāce / dadātu bhadantāḥ saṃgho mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyāḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣam anukaṃpaka anukampām upādāya / evaṃ dvir api trir api /

Pāṇḍ-v &#167; 7.3.4 tataḥ paścād ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyaṃ / śṛṇotu bhadantāḥ saṃghaḥ / ayam udāyī (297v1 = GBM 907) bhikṣuḥ saṃghāvaśeṣām āpattim āpannaḥ saṃcintyaśukravisṛṣṭisamutthitām ardhamāsapraticchannāṃ / tenānena udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ saṃghād ardhamāsaṃ parivāso yācitaḥ / dattaḥ saṃghenāsyodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatte saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā ardhamāsaṃ parivāsaḥ / so 'yaṃ pārivāsika eva saṃghāvaśeṣām āpattim āpanno 'ntarāpattiṃ pūrvāpattipratirūpāṃ praticchannāṃ / tenānena udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyāḥ saṃghān mūlaparivāso yācitaḥ / datto 'sya saṃghena udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaḥ / so 'yaṃ mūlapārivāsika eva san* saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpāṃ praticchannāṃ / so 'yam asyāḥ saṃghāvaśeṣāyāḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyāḥ saṃghān mūlāpakarṣaṃ yācate / sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃgha udāyino bhikṣor asyāḥ saṃghāvaśeṣāyāḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaṃ dadyād ity eṣā jñaptiḥ //

Pāṇḍ-v &#167; 7.3.5 karma kartavyaṃ / śṛṇotu bhadantāḥ saṃghaḥ / ayam udāyī bhikṣuḥ saṃghāvaśeṣām āpattim āpannaḥ saṃcintyaśukravisṛṣṭisamutthitām ardhamāsapraticchannāṃ / tenānena udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā saṃghād ardhamāsaṃ parivāso yācitaḥ / dattaḥ saṃghenāsya udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā ardhamāsaṃ parivāsaḥ / so 'yaṃ pārivāsika eva saṃghāvaśeṣām āpattim āpanno 'ntarāpattiṃ pūrvāpattipratirūpāṃ praticchannāṃ / tenānenodāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyāḥ saṃghān mūlaparivāso yācitaḥ / dattaḥ saṃghenāsya udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannā mūlaparivāsaḥ / so 'yaṃ mūlapārivāsika eva saṃ saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpāṃ praticchannāṃ / so 'yam asyāḥ saṃghāvaśeṣāyāḥ pratyantarāpatter (298r1 = GBM 908) antarāpattipratirūpāyā praticchannāyā saṃghān mūlāpakarṣaṃ yācate / tat saṃgha udāyino bhikṣor asyāḥ saṃghāvaśeṣāyāḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣam dadāti / yeṣām āyuṣmatāṃ kṣamate udāyino bhikṣor asyā saṃghāvaśeṣāyāḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣam dātuṃ te tūṣṇīṃ na kṣamate bhāṣantāṃ / iyaṃ prathamā karmavācanā / evaṃ dvitīyā tṛtīyā karmavācanā kartavyā Ś dattaḥ saṃghena udāyino bhikṣor asyāḥ saṃghāvaśeṣāyāḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaḥ / kṣāntam anujñātaṃ saṃghena yasmāt tūṣṇīm evam etad dhārayāmi // //

Pāṇḍ-v &#167; 7.4.1 so 'pareṇa samayena saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsa antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitaḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣito bhikṣūṇām ārocayati / aham asmy āyuṣmanta udāyī bhikṣu saṃghāvaśeṣām āpattim āpannaḥ saṃcintyaśukravisṛṣṭisamutthitām ardhamāsapraticchannāṃ / tena mayā udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ saṃghād ardhamāsaṃ parivāso yācitaḥ / dattaḥ saṃghena mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyāḥ ardhamāsapraticchannāyā ardhamāsaṃ parivāsaḥ / so 'haṃ pārivāsika eva saṃghāvaśeṣām āpattim āpanno 'ntarāpattiṃ pūrvāpattipratirūpāṃ praticchannāṃ / tena mayā udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyāḥ saṃghān mūlaparivāso yācitaḥ / dattaḥ saṃghena mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaḥ / so 'haṃ mūlapārivāsika eva san saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpāṃ praticchannāṃ / tena mayā udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyāḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā saṃghān mūlaparivāso yācitaḥ / dattaḥ saṃghena mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyāḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaḥ / so 'ham asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsaḥ antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitaḥ pratyantarāpatter antarāpattipratirūpāyā praticchannāyā mūlāpakarṣaparyuṣitaḥ / kiṃ mayā karaṇīyam iti Ś etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti Ś bhagavān āha Ś dadata yūyaṃ bhikṣava udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā (298v1 = GBM 6.909) ardhamāsapraticchannāyāḥ paryuṣitaparivāsasya antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitasya pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitasya ṣaḍrātraṃ mānāpyam iti / yo vā punar anyo 'py evaṃjātīyaḥ /

Pāṇḍ-v &#167; 7.4.2 evaṃ ca punar dātavyaḥ / śayanāsanaprajñaptiṃ kṛtvā gaṇḍīm ākoṭya pṛṣṭavācikayā bhikṣūn samanuyujya sarvasaṃghe saṃniṣaṇṇe saṃnipatite udāyinā bhikṣuṇā vṛddhānte utkuṭukena sthitvā aṃjaliṃ pragṛhya idaṃ syād vacanīyaṃ /

Pāṇḍ-v &#167; 7.4.3 śṛṇotu bhadantāḥ saṃghaḥ / aham udāyī bhikṣuḥ saṃghāvaśeṣām āpattim āpanna saṃcintyaśukravisṛṣṭisamutthitām ardhamāsapraticchannāṃ / tena mayā udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā saṃghād ardhamāsaṃ parivāso yācitaḥ / dattaḥ saṃghena mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā ardhamāsaṃ parivāsaḥ / so 'haṃ pārivāsika eva san* saṃghāvaśeṣām āpattim āpanno 'ntarāpattiṃ pūrvāpattipratirūpāṃ praticchannāṃ / tena mayā udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyā praticchannāyā saṃghān mūlaparivāso yācitaḥ / dattaḥ saṃghena mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaḥ / so 'haṃ mūlapārivāsika eva san* saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpāṃ praticchannām* / tena mayā bhikṣuṇā asyāḥ saṃghāvaśeṣāyāḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyāḥ saṃghān mūlāpakarṣo yācitaḥ / dattaḥ saṃghena mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyāḥ pratyantarāpatteḥ antarāpattipratirūpāyā praticchannāyā mūlāpakarṣaḥ / so 'ham udāyī bhikṣur asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsaḥ antarāpatter pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitaḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitaḥ saṃghāt ṣaḍrātraṃ mānāpyaṃ yāce / dadātu bhadantāḥ saṃgho mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsasya antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitasya pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitasya ṣaḍrātraṃ mānāpyam anukaṃpaka anukaṃpām upādāya / evaṃ dvir api trir api /

Pāṇḍ-v &#167; 7.4.4 tataḥ paścād ekena bhikṣuṇā jñapti kṛtvā karma kartavyam* / śṛṇotu bhadantāḥ saṃghaḥ / ayam udāyī bhikṣu saṃghāvaśeṣām āpattim āpannaḥ saṃcintyaśukravisṛṣṭisamutthitām ardhamāsapraticchannāṃ / tenānena udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ saṃghād ardhamāsaṃ parivāso yācitaḥ / datto 'sya saṃghena (299r1 = GBM 910) udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā ardhamāsaṃ parivāsaḥ / so 'yaṃ pārivāsika eva san* saṃghāvaśeṣām āpattim āpanno 'ntarāpatti pūrvāpattipratirūpāṃ praticchannāṃ / tenānena udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāso yācitaḥ / dattaḥ saṃghenāsyodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaḥ / so 'yaṃ mūlapārivāsaḥ eva san* saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpāṃ praticchannāṃ / tenānena udāyino bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ pratyantarāpatter antarāpattipratirūpāyā praticchannāyāḥ saṃghān mūlāpakarṣo yācitaḥ / dattaḥ saṃghenāsyodāyino bhikṣor asyāḥ saṃghāvaśeṣāyāḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaḥ / so 'yam udāyī bhikṣur asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsa antarāpatteḥ pūrvāpattipratirūpāyā praticchannāyā mūlaparivāsaparyuṣitaḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitaḥ ṣaḍrātraṃ mānāpyaṃ yācate / sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃgha udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsasya antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitasya pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitasya ṣaḍrātraṃ mānāpyaṃ dadyād ity eṣā jñaptiḥ /

Pāṇḍ-v &#167; 7.4.5 evaṃ ca karma kartavyam* / śṛṇotu bhadantāḥ saṃghaḥ / ayam udāyī bhikṣuḥ saṃghāvaśeṣām āpattim āpannaḥ saṃcintyaśukravisṛṣṭisamutthitām ardhamāsapraticchannāṃ / tenānena udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ saṃghād ardhamāsaṃ parivāso yācitaḥ / datto 'sya saṃghena udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā ardhamāsaṃ parivāsaḥ / so 'yaṃ pārivāsika eva san* saṃghāvaśeṣām āpattim āpanno 'ntarāpattiṃ pūrvāpattipratirūpāṃ praticchannāṃ / tenānenodāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyāḥ saṃghān mūlaparivāso yācitaḥ / dattaḥ saṃghenāsyodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaḥ / so 'yaṃ mūlapārivāsika eva san* saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpāṃ praticchannāṃ / tenānena udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyāḥ saṃghān mūlāpakarṣo (299v1 = GBM 911) yācitaḥ / dattaḥ saṃghenāsyodāyino bhikṣor asyāḥ saṃghāvaśeṣāyāḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaḥ / so 'yam udāyī bhikṣur asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā paryuṣitaparivāsa antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitaḥ pratyantarāpatter antarāpattipratirūpāyā praticchannāyā mūlāpakarṣaparyuṣitaḥ ṣaḍrātraṃ mānāpyaṃ yācate / tat saṃgha udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatte saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā paryuṣitaparivāsasya antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitasya pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitasya ṣaḍrātraṃ mānāpyam dadāti / yeṣām āyuṣmatāṃ kṣamante udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsasya antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitasya pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitasya ṣaḍrātraṃ mānāpyam dātuṃ te tūṣṇīṃ na kṣamate bhāṣantāṃ / iyaṃ prathamā karmavācanā / evaṃ dvitīyā tṛtīyā karmavācanā vaktavyā // dattaḥ saṃghenodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsasya antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitasya pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitasya ṣaḍrātraṃ mānāpyaṃ / kṣāntam anujñātaṃ saṃghena yasmāt tūṣṇīm evam etad dhārayāmi Ś // //

Pāṇḍ-v &#167; 7.5.1 so 'pareṇa samayena saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsaḥ antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitaḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitaḥ ṣaḍrātraṃ cīrṇamānāpyo bhikṣūṇām ārocayaty / aham asmy āyuṣmann udāyī bhikṣuḥ saṃghāvaśeṣām āpattim āpannaḥ saṃcintyaśukravisṛṣṭisamutthitām ardhamāsapraticchannāṃ / tena mayā udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ saṃghād ardhamāsaparivāso yācitaḥ / dattaḥ saṃghena mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā ardhamāsaparivāsaḥ / so 'haṃ pārivāsika eva san* saṃghāvaśeṣām āpattim āpanno antarāpattiṃ pūrvāpattipratirūpāṃ praticchannāṃ / tena mayā udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ (300r1 = GBM 912) praticchannāyāḥ saṃghān mūlaparivāso yācitaḥ / dattaḥ saṃghena mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyā praticchannāyā mūlaparivāsaḥ / so 'haṃ mūlapārivāsika eva san* saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpāṃ praticchannāṃ / tena mayā udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyāḥ āpatter pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyāḥ saṃghān mūlāpakarṣo yācitaḥ / dattaḥ saṃghena mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyāḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaḥ / tena mayā udāyinā bhikṣuṇā saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāpraticchannāyāḥ paryuṣitaparivāsena antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitena pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitena saṃghāt ṣaḍrātraṃ mānāpyaṃ yācitaṃ / dattaṃ saṃghena mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsasya antarāpatteḥ pūrvāpattipratirūpāyā praticchannāyā mūlaparivāsaparyuṣitasya pratyantarāpatter antarāpattipratirūpāyā praticchannāyā mūlāpakarṣaparyuṣitasya ṣaḍrātraṃ mānāpyaṃ / so 'ham udāyī bhikṣur asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsaḥ antarāpatteḥ pūrvāpattipratirūpāyā praticchannāyā mūlaparivāsaparyuṣitaḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitaḥ ṣaḍrātraṃ caritamānāpayaṃ / kiṃ mayā karaṇīyaṃ ity / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / bhagavān āha / āvarhata yūyaṃ bhikṣava udāyinaṃ bhikṣum asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsam āntarāpatteḥ pūrvāpattipratirūpāyā praticchannāyā mūlaparivāsaparyuṣitaṃ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitaṃ ṣaḍrātraṃ caritamānāpyam iti / yo vā punar anyo 'py evaṃjātīyaḥ /

Pāṇḍ-v 7.5.2 evaṃ ca punar avahitavyaḥ / śayanāsanaprajñaptiṃ kṛtvā gaṇḍīm ākoṭya pṛṣṭavācikayā bhikṣūn samanuyujya sarvasaṃghe saṃniṣaṇṇe saṃnipatite udāyinā bhikṣuṇā vṛddhānte utkuṭukena sthitvā añjaliṃ pragṛhya idaṃ syād vacanīyam Ś

Pāṇḍ-v 7.5.3 śṛṇotu bhadantaḥ saṃghaḥ / aham udāyī bhikṣuḥ saṃghāvaśeṣām āpattim āpannaḥ saṃcintyaśukravisṛṣṭisamutthitām ardhamāsapraticchannāṃ / tena mayā udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā saṃghād ardhamāsaṃ parivāso yācitaḥ / dattaḥ saṃghena mamodāyino bhikṣor asyāḥ (300v1 = GBM 913) saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ ardhamāsaṃ parivāsaḥ / so 'haṃ pārivāsika eva san* saṃghāvaśeṣām āpattim āpannaḥ antarāpattiṃ pūrvāpattipratirūpāṃ praticchannāṃ / tena mayā udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyāḥ saṃghān mūlaparivāso yācitaḥ / dattaḥ saṃghena mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaḥ / so 'haṃ mūlapārivāsika eva san* saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpāṃ praticchannāṃ / tena mayā udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyāḥ āpatteḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyāḥ saṃghān mūlāpakarṣo yācitaḥ / dattaḥ saṃghena mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyāḥ pratyantarāpatteḥ antarāpattipratirūpāyā praticchannāyā mūlāpakarṣaḥ / tena mayā udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsena antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitena pratyantarāpatter antarāpattipratirūpāyā praticchannāyā mūlāpakarṣaparyuṣitena ṣaḍrātraṃ mānāpyaṃ yācitaṃ / dattaṃ saṃghena mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā paryuṣitaparivāsasya antarāpatteḥ pūrvāpattipratirūpāyā praticchannāyā mūlaparivāsaparyuṣitasya pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitasya ṣaḍrātramānāpyaṃ / so 'ham udāyī bhikṣur asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsaḥ antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣita pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitaḥ ṣaḍrātra cīrṇamānāpya saṃghād āvarhaṇaṃ yāce / āvarhatu māṃ bhadantāḥ saṃghaḥ udāyinaṃ bhikṣum asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā paryuṣitaparivāsam āntarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitaṃ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitaṃ ṣaḍrātraṃ cīrṇamānāpyam anukaṃpakaḥ anukaṃpām upādāyeti Ś evaṃ dvir api trir api /

Pāṇḍ-v 7.5.4 tataḥ paścād ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyaṃ / śṛṇotu bhadantāḥ saṃghaḥ / ayam udāyī bhikṣuḥ saṃghāvaśeṣām āpattim āpannaḥ saṃcintyaśukravisṛṣṭisamutthitām ardhamāsapraticchannāṃ / tenānena udāyinā bhikṣuṇā (301r1 = GBM 914) asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā saṃghād ardhamāsaparivāso yācitaḥ / datto 'sya saṃghenodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā ardhamāsaṃ parivāsaḥ / so 'yaṃ pārivāsika eva san* saṃghāvaśeṣām āpattim āpannaḥ antarāpatti pūrvāpattipratirūpāṃ praticchannāṃ / tenānena udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāso yācitaḥ / datto 'sya saṃghena udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyā praticchannāyā mūlaparivāsaḥ / so 'yaṃ mūlapārivāsika eva san* saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpāṃ praticchannāṃ / tenānena udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyāḥ pratyantarāpatter antarāpattipratirūpāyā praticchannāyā saṃghān mūlāpakarṣo yācitaḥ / datto 'sya saṃghena udāyino bhikṣor asyāḥ saṃghāvaśeṣāyāḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaḥ / tenānena udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā paryuṣitaparivāsenāntarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitena pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitena saṃghāt* ṣaḍrātramānāpyaṃ yācitaṃ / dattam asya saṃghena udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā paryuṣitaparivāsasyāntarāpatteḥ pūrvāpattipratirūpāyā praticchannāyā mūlaparivāsaparyuṣitasya pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitasya ṣaḍrātraṃ cīrṇamānāpyaṃ / so 'yam udāyī bhikṣur asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsaḥ antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitaḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitaḥ ṣaḍrātraṃ caritamānāpyaṃ saṃghād āvarhaṇaṃ yācate / sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃghaḥ udāyinaṃ bhikṣum asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsam antarāpatteḥ pūrvāpattipratirūpāyā praticchannāyā mūlaparivāsaparyuṣitaṃ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitaṃ ṣaḍrātraṃ caritamānāpyam āvarhed iti / eṣā jñaptiḥ //

Pāṇḍ-v 7.5.5 tataḥ paścād avasādayitavyaḥ / na (301v1 = GBM 915) sādhūdāyin kṛtaṃ na suṣṭhu kṛtaṃ / katham idānīṃ tvaṃ tasya bhagavatas tathāgatasyārhataḥ samyaksaṃbuddhasyaivaṃ rāgavirāgāya cetovimuktaprajñāvimukte dharme deśyamāne dveṣavirāgāya mohavirāgāya cetovimuktaprajñāvimukte dharme deśyamāne idam evaṃrūpam aprāsādikaṃ kṛtam akārṣīḥ / varaṃ khalu te mohapuruṣa āśīviṣo ghoraviṣaḥ kṛṣṇasarpas tīkṣṇaviṣaḥ ubhābhyāṃ pāṇibhyāṃ pratigṛhīto 'bhaviṣyat* na tv evam idam evaṃrūpam aprāsādikaṃ kṛtaṃ /

Pāṇḍ-v 7.5.6 dvāv imau dharmolkā nirvāpayataḥ dharmālokaṃ dharmābhāṃ dharmaprabhāṃ dharmāvabhāsaṃ dharmapradīpaṃ dharmapradyotaṃ / katamau dvau / yaś cāpattim āpadyate yaś cāpattim āpanno yathādharmaṃ na pratikaroti // dvāv aghamūlaṃ na khanataḥ pratisroto na vyāyacchato na saritāṃ latāṃ śoṣayato na māraṃ yodhayato na māradhvajaṃ pātayato na dharmadhvajam ucchrāpayato na pāpīyasaḥ śrotaś chedayato na tathāgatasya dharmyaṃ dharmacakraṃ pravartitam anupravartayataḥ / katamau dvau / yaś cāpattim āpadyate yaś cāpattim āpanno yathādharmaṃ na pratikaroti /

Pāṇḍ-v 7.5.7 anayā tvam udayinn āpattyā adeśitayā apratideśitayā abhavyo 'nityasaṃjñāyā anitye duḥkhasaṃjñāyā duḥkhe anātmasaṃjñāyā āhāre pratikūlasaṃjñāyā sarvaloke anabhiratisaṃjñāyā ādīnavasaṃjñāyā prahāṇasaṃjñāyā virāgasaṃjñāyā nirodhasaṃjñāyā maraṇasaṃjñāyā aśubhasaṃjñāyā vinīlakasaṃjñāyā vipūyakasaṃjñāyā vyādhmātakasaṃjñāyā vipaḍumakasaṃjñāyā vikhāditakasaṃjñāyā vilohitakasaṃjñāyā asthisaṃjñāyā vikṣiptakasaṃjñāyā śūnyatāpratyavekṣaṇasaṃjñāyāḥ / abhavya prathamasya dhyānasya dvitīyasya tṛtīyasya dhyānasya caturthasya maitryāḥ karuṇāyā muditāyā upekṣāyā ākāśānantyāyatanasya vijñānānantyāyatanasya ākiṃcanyāyatanasya naivasaṃjñānāsaṃjñāyatanasya srotaāpattiphalasya sakṛdāgāmiphalasya anāgāmiphalasya ṛddhiviṣayasya divyasya śrotrasya cetaḥparyāyasya pūrvanivāsasya cyutyupapādasyāsravakṣayasya /

Pāṇḍ-v 7.5.8 anayā te udāyinn āpattyā adeśitayā apratideśitayā dvayor gatyor anyatarānyatarā gatiḥ pratikākṣitavyā narakā vā tiryaṃco vā // uktaṃ bhagavatā dve praticchannakarmāntasya gatī narakā vā tiryaṃco vā / ye me bhāṣitaṃ na śraddhāsyanti te praticchādayitavyaṃ maṃsyante Ś

Pāṇḍ-v 7.5.9 śṛṇotu bhadantāḥ saṃghaḥ / ayam udāyī bhikṣuḥ saṃghāvaśeṣām āpattim āpannaḥ saṃcintyaśukravisṛṣṭisamutthitām ardhamāsapraticchannāṃ / tenānena udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā saṃghād ardhamāsaṃ parivāso yācitaḥ / datto 'sya saṃghena udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā ardhamāsaṃ parivāsaḥ / so 'yaṃ pārivāsika eva san* saṃghāvaśeṣām āpattim āpanno 'ntarāpattiṃ pūrvāpattipratirūpāṃ praticchannāṃ / tenānena udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ antarāpatteḥ (302r1 = GBM 916) pūrvāpattipratirūpāyāḥ praticchannāyāḥ saṃghān mūlaparivāso yācitaḥ / datto 'sya saṃghena udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ antarāpatteḥ pūrvāpattipratirūpāyā praticchannāyā mūlaparivāsaḥ / so 'yaṃ mūlapārivāsika eva san* saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpāṃ praticchannāṃ / tenānena udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyāḥ saṃghān mūlāpakarṣo yācitaḥ / datto 'sya saṃghena udāyino bhikṣor asyāḥ saṃghāvaśeṣāyāḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaḥ / tenānena udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsenāntarāpatteḥ pūrvāpattipratirūpāyā praticchannāyā mūlaparivāsaparyuṣitena pratyantarāpatteḥ antarāpattipratirūpāyā praticchannāyā mūlāpakarṣaparyuṣitena saṃghāt ṣaḍrātraṃ mānāpyaṃ yācitaṃ / dattam asya saṃghena udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsasyāntarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitasya pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitasya ṣaḍrātraṃ mānāpyaṃ / so 'yam udāyī bhikṣur asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāḥ paryuṣitaparivāsaḥ antarāpatteḥ pūrvāpattipratirūpāyā praticchannāyā mūlaparivāsaparyuṣita pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitaḥ ṣaḍrātraṃ caritamānāpya saṃghād āvarhaṇaṃ yācate / tat saṃgha udāyinaṃ bhikṣum asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā paryuṣitaparivāsam antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitaṃ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitaṃ ṣaḍrātraṃ caritamānāpyam āvarhati / yeṣām āyuṣmatāṃ kṣamate udāyinaṃ bhikṣum asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsam antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitaṃ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitaṃ ṣaḍrātraṃ caritamānāpyam āvarhituṃ te tūṣṇīṃ na kṣamate bhāṣantāṃ / iyaṃ prathamā karmavācanā / evaṃ dvitīyā tṛtīyā karmavācanā kartavyā Ś āvarhita saṃghena udāyī bhikṣur asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā (302v1 = GBM 917) ardhamāsapraticchannāyā paryuṣitaparivāsa antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitaḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitaḥ ṣaḍrātraṃ caritamānāpyaṃ / kṣāntam anujñātaṃ saṃghena yasmāt tūṣṇīm evam etad dhārayāmi //

Pāṇḍ-v 7.5.10 tataḥ paścād utsāhayitavyaḥ / sādhu udāyin kṛtaṃ suṣṭhu kṛtaṃ / dvau paṇḍitau dvau vyaktau dvau satpuruṣau / yaś cāpattiṃ nāpadyate yaś cāpattim āpanno yathādharmaṃ pratikaroti / dvau dharmolkāṃ prajvālayato dharmālokaṃ dharmābhāṃ dharmaprabhāṃ dharmāvabhāsaṃ dharmapradīpaṃ dharmapradyotaṃ / katamau dvau / yaś cāpattiṃ nāpadyate yaś cāpattim āpanno yathādharmaṃ pratikaroti // dvāv aghamūlaṃ khanataḥ pratisroto vyāyacchataḥ saritāṃ latāṃ śoṣayato māraṃ yodhayato māradhvajaṃ pātayato dharmadhvajam ucchrāpayataḥ pāpīyasaḥ srotaḥ chedayatas tathāgatasya dharmyaṃ dharmacakraṃ pravartitam anupravartayataḥ / katamau dvau / yaś cāpattiṃ nāpadyate yaś cāpattim āpanno yathādharmaṃ pratikaroti /

Pāṇḍ-v 7.5.11 anayā tvam udayinn āpattyā deśitayā pratideśatayā bhavyo 'nityasaṃjñāyā anitye duḥkhasaṃjñāyā duḥkhe anātmasaṃjñāyā āhāre pratikūlasaṃjñāyā sarvaloke anabhiratisaṃjñāyā ādīnavasaṃjñāyāḥ prahāṇasaṃjñāyā virāgasaṃjñāyā nirodhasaṃjñāyā maraṇasaṃjñāyā aśubhasaṃjñāyā vinīlakasaṃjñāyā vipūyakasaṃjñāyā vipaḍumakasaṃjñāyā vyādhmātakasaṃjñāyā vikhāditakasaṃjñāyā vilohitakasaṃjñāyā vikṣiptakasaṃjñāyā asthisaṃjñāyāḥ śūnyatāpratyavekṣaṇasaṃjñāyā Ś bhavya prathamasya dhyānasya dvitīyasya tṛtīyasya dhyānasya caturthasya maitryā karuṇāyā muditāyā upekṣāyā ākāśānantyāyatanasya vijñānānantyāyatanasya ākiñcanyāyatanasya naivasaṃjñānāsaṃjñāyatanasya srotaāpattiphalasya sakṛdāgāmiphalasya anāgāmiphalasya riddhiviṣayasya divyasya śrotrasya cetaḥparyāyasya pūrvanivāsasya cyutyupapādasyāsravakṣayasya /

Pāṇḍ-v 7.5.12 anayā te udāyinn āpattyā deśitayā pratideśitayā dvayor gatyor anyatarānyatarā gatiḥ pratikāṃkṣitavyā devā vā mauṣyā vā // uktaṃ bhagavatā dve apraticchannakarmāntasya gatī devā manuṣyā vā / ye me bhāṣitaṃ abhiśraddhāsyanti na te praticchādayitavyaṃ manyanta iti / punaś coktaṃ /

channam evābhivarṣati vivṛtaṃ nābhivarṣati Ś tasmāc channaṃ vivṛṇuyād evaṃ taṃ nābhivarṣati //

āvarhitas tvam udāyi saṃghena / apramādena saṃpādaya //

// pāṇḍulohitakavastu samāptaḥ //