Nityanāthasiddha [alias Nemanatha]: Rasaratnākara

Header

This file is an html transformation of sa_nityanAthasiddha-rasaratnAkara.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Oliver Hellwig

Contribution: Oliver Hellwig

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from nitrrk_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Nityanathasiddha [alias Nemanatha]: Rasaratnakara
Based on the edition Vaidya Jadavji Tricumji Acarya
Benares : Caukhamba Sanskrit Office, 1939

Input by Oliver Hellwig

Revisions:


Text

RRĀ, 1,1
svargāpavargavisphārau bhuvanasyodaye yathā /
bhavarogaharau vande caṇḍikācandraśekharau // Rrā_1,1.1 //

rasoparasalohānāṃ tailamūlaphalaiḥ saha /
asādhyaṃ pratyayopetaṃ kathyate rasasādhanam // Rrā_1,1.2 //

vaidyānāṃ yaśase'rthāya vyādhitānāṃ hitāya ca /
vādināṃ kautukārthāya vṛddhānāṃ dehasiddhaye // Rrā_1,1.3 //

mantriṇāṃ mantrasiddhyarthaṃ vividhāścaryakāraṇam /
pañcakhaṇḍam idaṃ śāstraṃ sādhakānāṃ hitapradam // Rrā_1,1.4 //

rasakhaṇḍe tu vaidyānāṃ vyādhitānāṃ rasendrake /
vādināṃ vādakhaṇḍe ca vṛddhānāṃ ca rasāyane // Rrā_1,1.5 //

mantriṇāṃ mantrakhaṇḍe ca rasasiddhiḥ prajāyate /
sutarāṃ nāsti saṃdehaḥ tattatkhaṇḍavilokinām // Rrā_1,1.6 //

hato hanti jarāmṛtyuṃ mūrchito vyādhighātakaḥ /
dhatte ca khegatiṃ baddhaḥ ko'nyaḥ sūtātkṛpākaraḥ // Rrā_1,1.7 //

jarāmaraṇadāridryaroganāśakaromataḥ /
mūrchito harate vyādhīn naso dehe carannapi // Rrā_1,1.8 //

mohayedyaḥ parānbaddho jīvayecca mṛtaḥ parān /
mūrchito bodhayedanyāṃstaṃ sūtaṃ ko na sevate // Rrā_1,1.9 //

āyurdraviṇamārogyaṃ vahnir medhā mahad balam /
rūpayauvanalāvaṇyaṃ rasopāsanayā bhavet // Rrā_1,1.10 //

mārayejjāritaṃ sūtaṃ gandhakenaiva mūrchayet /
baddhaḥ syād drutisatvābhyāṃ rasasyaivaṃ tridhā gatiḥ // Rrā_1,1.11 //

doṣahīno raso brahmā mūrchitastu janārdanaḥ /
mārito rudrarūpaḥ syādbaddhaḥ sākṣānmaheśvaraḥ // Rrā_1,1.12 //

vedhako dehalohābhyāṃ sūto devi sadāśivaḥ /
darśanādrasarājasya brahmahatyāṃ vyapohati // Rrā_1,1.13 //

sparśanānnāśayeddevi gohatyāṃ nātra saṃśayaḥ /
kiṃ punarbhakṣaṇāddevi prāpyate paramaṃ padam // Rrā_1,1.14 //

alpamātropayogitvād arucer aprapsaṅgataḥ /
kṣipramārogyadāyitvādbheṣajebhyo raso'dhikaḥ // Rrā_1,1.15 //

yaduktaṃ śambhunā pūrvaṃ rasakhaṇḍe rasāyane /
rasasya vandanārthe ca dīpikā rasamaṅgale // Rrā_1,1.16 //

vyādhitānāṃ hitārthāya proktaṃ nāgārjunena yat /
uktaṃ carpaṭisiddhena svargavaidyakapālike // Rrā_1,1.17 //

anekarasaśāstreṣu saṃhitāsvāgameṣu ca /
yaduktaṃ vāgbhaṭe tantre suśrute vaidyasāgare // Rrā_1,1.18 //

anyaiśca bahubhiḥ siddhair yad uktaṃ ca vilokya tat /
tatra yadyadasādhyaṃ syādyadyaddurlabhamauṣadham // Rrā_1,1.19 //

tattatsarvaṃ parityajya sārabhūtaṃ samuddhṛtam /
kvacicchāstre kriyā nāsti kramasaṃkhyā na ca kvacit // Rrā_1,1.20 //

mātrā yuktiḥ kvacinnāsti sampradāyo na ca kvacit /
tena siddhirna tatrāsti rase vātha rasāyane // Rrā_1,1.21 //

vaidye vāde prayoge ca yasmādyatno mayā kṛtaḥ /
yadyadgurumukhājjñātaṃ svānubhūtaṃ ca yanmayā /
tattallokahitārthāya prakaṭīkriyate 'dhunā // Rrā_1,1.22 //

śrīmān sūtanṛpo dadāti vilasaṃllakṣmīṃ vapuḥ śāśvataṃsvānāṃ prītikarīm acañcalamano māteva puṃsāṃ yathā /
anyo nāsti śarīranāśakagadapradhvaṃsakārī tataḥ kāryaṃ nityamahotsavaiḥ prathamataḥ sūtād vapuḥsādhanam // Rrā_1,1.23 //

sākṣādakṣayadāyako bhuvi nṛṇāṃ pañcatvamuccaiḥ kuto mūrcchāṃ mūrchitavigraho gadabhṛtāṃ hantyuñcakaiḥ prāṇinām /
baddhaṃ prāpya surāsurendracaritāṃ tāṃ tāṃ gatiṃ prāpayet /
so'yaṃ pātu paropakāracaturaḥ śrīsūtarājo jagat // Rrā_1,1.24 //

yadanyatra tadatrāsti yadatrāsti na tatkvacit /
rasaratnākaraḥ so'yaṃ nityanāthena nirmitaḥ /
tataḥ kuryāt prayatnena rasasaṃskāram uttamam // Rrā_1,1.25 //

avijñātyā ca śāstrārthaṃ prayogakuśalo bhiṣak /
yama eva sa vijñeyaḥ martyānāṃ mṛtyurūpadhṛk // Rrā_1,1.26 //

{rasasya mahādoṣāḥ}
nāgo vaṅgo malo vahniścāṃcalyaṃ ca viṣaṃ giriḥ /
asahyāgnirmahādoṣā niṣiddhāḥ pārade sthitāḥ // Rrā_1,1.27 //

jāyaṃ gaṇḍastanau nāgātkuṣṭhaṃ vaṅgādrujā malāt /
vahner dāho bījanāśaścāñcalyānmaraṇaṃ viṣāt // Rrā_1,1.28 //

gireḥ sphoṭo hyasahyāgner doṣānmoha upajāyate /
{nirdoṣapāradasya guṇāḥ}
doṣahīno yadā sūtastadā mṛtyujarāpahaḥ // Rrā_1,1.29 //

sākṣādamṛtamapyeṣa doṣayukto raso viṣam /
tasmāddoṣaviśuddhyarthaṃ rasaśuddhirvidhīyate // Rrā_1,1.30 //

raso grāhyaḥ sunakṣatre palānāṃ śatamātrakam /
pañcāśataṃ pañcaviṃśadvā dvādaśaṃ caikameva vā // Rrā_1,1.31 //

palādūnaṃ na kartavyaṃ rasasaṃskāram uttamam /
aghoreṇa ca mantreṇa rasasaṃskārapūjanam // Rrā_1,1.32 //

aghorebhyo'tha ghorebhyo ghoraghoratarebhyaḥ /
sarvebhyaḥ sarvasarvebhyo namaste'stu rudrarūpebhyaḥ // Rrā_1,1.33 //

RRĀ, 1, 2
niḥsāraṃ vīkṣya viśvaṃ gadavikalavapur vyāptam evātitaptam /
bhūyaḥ kāruṇyasindhoḥ sakalaguṇanidheḥ sūtarājasya yuktim // Rrā_1,2.1 //

dṛṣṭvā sūtasya śāstrāṇyavahitamanasā prāṇinām iṣṭasiddhyai / śṛṇvantūccair mayoktaṃ suvipulamatayo bhogikendrāḥ sarendrāḥ /

yāvatsūtaṃ na śuddhaṃ na ca mṛtamatha no mūrchitaṃ gandhabandhaṃ /
no vajraṃ māritaṃ vā na ca gaganavadho nāpasūtāśca śuddhāḥ /
svarṇādyaṃ sarvalohaṃ viṣamapi na mṛtaṃ tailapāto na yāvat /
tāvadvaidyaḥ kva siddho bhavati vasubhujāṃ maṇḍale ślāghyayogyaḥ // Rrā_1,2.2 //

{aṣṭadoṣanivāraṇa}
athātaḥ sampravakṣyāmi doṣāṣṭakanivāraṇam /
iṣṭakārajanīcūrṇaiḥ ṣoḍaśāṃśaiḥ rasasya tu // Rrā_1,2.3 //

mardayettaptakhalve taṃ jambīrotthadravairdinam /
khalvaṃ lohamayaṃ vātha pāṣāṇāśmamathāpi vā // Rrā_1,2.4 //

kāñjikaiḥ kṣālayetsūtaṃ nāgadoṣasya śāntaye /
viśālāṅkolacūrṇena vaṅgadoṣaṃ vināśayet // Rrā_1,2.5 //

rājavṛkṣo malaṃ hanti citrakaṃ hanti vahnijam /
cāñcalyaṃ kṛṣṇadhattūraistraiphalairviṣanāśanam // Rrā_1,2.6 //

kaṭutrayaṃ giriṃ hanti asahyāgniṃ trikaṇṭakaḥ /
{(2)}
pratidoṣaṃ kalāṃśena tatra cūrṇaṃ sakanyakam // Rrā_1,2.7 //

suvastragālitaṃ sūtaṃ khalve kṣiptvā yathākramam /
pratyekaṃ pratyahaṃ yatnātsaptarātraṃ vimardayet // Rrā_1,2.8 //

uddhṛtyoṣṇāranālena mṛdbhāṇḍe kṣālayetsudhīḥ /
sarvadoṣavinirmuktaḥ saptakañcukavarjitaḥ // Rrā_1,2.9 //

jāyate śuddhaḥ sūto'yaṃ yujyate vaidyakarmaṇi /

{pāradaśodhana}
ajāśakṛttuṣāgniṃ ca jvālayitvā bhuvi kṣipet /
tasyopari sthitaṃ khalvaṃ tatroktaṃ mardayedrasam // Rrā_1,2.10 //

śrīkhaṇḍaṃ devadāru ca kākatuṇḍīṃ jayādravaiḥ /
karkoṭīmūṣalīkanyādrave dattvā vimardayet /
dinaikaṃ pātanāyantre śuddhaṃ ca viniyojayet // Rrā_1,2.11 //

kumāryāśca niśācūrṇe dinaṃ sūtaṃ vimardayet /
pātayet pātanāyantre samyak śuddho bhavedrasaḥ // Rrā_1,2.12 //

{hiṃgulotthapāradaśodhana}
pāribhadrarasaiḥ peṣyaṃ hiṃgulaṃ yāmamātrakam /
jambīrāṇāṃ dravairvātha pātyaṃ pātālayantrake // Rrā_1,2.13 //

taṃ sūtaṃ yojayedyoge saptakañcukavarjitam /
ityevaṃ śuddhayaḥ khyātā yatheṣṭaikā prakārayet // Rrā_1,2.14 //

{śuddhasūtamāraṇauṣadhayaḥ}
athaitāṃ mūlikāṃ vakṣye śuddhasūtasya māraṇe /
brahmadaṇḍī meghanādā citrakaṃ tṛṇamustikā // Rrā_1,2.15 //

vajravallī balā śuṇṭhī kaṭutumbyardhacandrikā /
viṣamuṣṭyarkalākṣāśca gokṣuraḥ kākatuṇḍikā // Rrā_1,2.16 //

kanyā caṇḍālinīkandaṃ sarpākṣī sarapuṅkhikā /
vastā raktāgranirguṇḍī lajjālī devadālikā // Rrā_1,2.17 //

jātī jayantī vārāhī bhūkadambaṃ kuraṇṭakam /
koṣātakī nīrakaṇā lāṅgalī sahadevikāḥ // Rrā_1,2.18 //

cakramardo'mṛtākandaṃ kākamācī ravipriyā /
viṣṇukrāntā hastiśuṇḍī snukpayo bhṛṅgarāṭ paṭuḥ // Rrā_1,2.19 //

ityetāḥ mūlikā ākhyātā yojyā pāradamārikāḥ /
etāḥ samastā vyastā vā deyā hyaṣṭādaśādhikāḥ // Rrā_1,2.20 //

{pāradabhasmanirmāṇa}
aprasūtagavāṃ mūtre peṣayed raktamūlikām /
taddravaiḥ śodhitaṃ sūtaṃ tulyaṃ gandhakasaṃyutam // Rrā_1,2.21 //

taptakhalve caturyāmam avicchinnaṃ vimardayet /
tatpiṇḍaṃ pātayedyantre triṃśaddhaṭṭamahāpuṭe // Rrā_1,2.22 //

evaṃ daśapuṭair māryaṃ mardyaṃ pātyaṃ punaḥ punaḥ /
taduddhṛtya punarmardyaṃ vajramūṣāntare kṣipet // Rrā_1,2.23 //

bhūdharākhye puṭe pacyāddaśadhā bhasmatāṃ vrajet /
dravairdravaiḥ punarmardyaṃ siddho'yaṃ vajrasūtakaḥ // Rrā_1,2.24 //

mūlikāmāritaḥ sūto jāraṇakramavarjitaḥ /
na krameddehalohābhyāṃ rogahartā bhaveddhruvam // Rrā_1,2.25 //

{pāradabhasmanirmāṇa (2)}
rasaṃ gandhakatailena dviguṇena vimardayet /
dinaikaṃ vātha sarpākṣīviṣṇukrāntāhvabhṛṅgajaiḥ // Rrā_1,2.26 //

tryahaṃ vimardayed drāvais triṃśaddhaṭṭamahāpuṭe /
ityevamaṣṭadhā pācyaṃ raso bhasmībhaved dhruvam // Rrā_1,2.27 //

{rasabhasmanirmāṇa (3)}
śvetāṅkoṭajaṭāvāri sūtaṃ mardyaṃ dinatrayam /
puṭayedbhūdhare yantre mūṣāyāṃ bhasmatāṃ vrajet // Rrā_1,2.28 //

devadālīṃ harikrāntāmāranālena peṣayet /
saptadhā sūtakaṃ tena kuryāddhamanam utthitam // Rrā_1,2.29 //

taṃ sūtaṃ kharpare kuryāddattvā dattvā caturdravam /
cullyopari paced vahnau bhasma syādaruṇopamam // Rrā_1,2.30 //

{pāradamāraṇa (4)}
kāṣṭhodumbarajaiḥ kṣīraiḥ sitāṃ hiṃgu vibhāvayet /
saptavāraṃ prayatnena śodhyaṃ peṣyaṃ punaḥ punaḥ // Rrā_1,2.31 //

kāṣṭhodumbarapañcāṅgaiḥ kaṣāyaṃ ṣoḍaśāṃśakam /
dattvā tena punar mardyaṃ hiṃgu vaṅgaraseśvaram // Rrā_1,2.32 //

kṣiptvā nirudhya mūṣāyāṃ bhūdharākhye puṭe pacet /
aṣṭadhā mriyate sūto deyaṃ hiṃgu puṭe puṭe // Rrā_1,2.33 //

{pāradamāraṇa (5)}
apāmārgasya bījāni tathairaṇḍasya cūrṇayet /
taccūrṇaṃ pārade deyaṃ mūṣāyāmeva rodhayet // Rrā_1,2.34 //

ruddhvā laghupuṭe pacyāccaturbhirbhasmatāṃ vrajet /
{pāradamāraṇa (6)}
kaṭutumbyudbhave kande garbhe nārīpayaḥsu vai // Rrā_1,2.35 //

saptadhā mriyate sūtaḥ svedayed gomayāgninā /
{pāradamāraṇa (7)}
aṅkolasya jaṭātoyaiḥ piṣṭvā khalve vimardayet // Rrā_1,2.36 //

sūtaṃ gandhakasaṃyuktaṃ dinānte taṃ nirodhayet /
puṭayedbhūdhare yantre dinānte taṃ samuddharet // Rrā_1,2.37 //

{pāradamāraṇa (8)}
dhānyābhraṃ sūtakaṃ tulyaṃ mardayenmārakadravaiḥ /
dinaikaṃ tena kalkena vastre liptvā ca vartikām // Rrā_1,2.38 //

vilipya tailairvartiṃ tām eraṇḍotthaiḥ punaḥ punaḥ /
prajvālya taddhṛtaṃ bhāṇḍe grāhayetpatitāmadhaḥ // Rrā_1,2.39 //

kṛṣṇabhasma bhavettacca punarmardyaṃ triyāmakaiḥ /
dinaikaṃ tatpacedyantre kacchapākhye na saṃśayaḥ // Rrā_1,2.40 //

mṛtaḥ sūto bhavetsadyastattadyogeṣu yojayet /
{pāradamāraṇa (9)}
dvipalaṃ śuddhasūtaṃ tu sūtārdhaśuddhagandhakam // Rrā_1,2.41 //

mardayenmārakadrāvair dinamekaṃ nirantaram /
baddhvā tu bhūdhare yantre dinaikaṃ mārayet puṭāt // Rrā_1,2.42 //

{vajramūṣā}
tuṣadagdhasya bhāgau dvāveko valmīkamṛttikā /
lohakiṭṭasya bhāgaikaṃ śvetapāṣāṇabhāgakam // Rrā_1,2.43 //

narakeśasamaṃ kiṃcicchāgīkṣīreṇa peṣayet /
yāmadvayaṃ dṛḍhaṃ mardyaṃ tena mūṣāndhasaṃpuṭām // Rrā_1,2.44 //

śoṣayitvātha saṃlipya tatkalkaiḥ saṃnirudhya ca /
vajramūṣā samākhyātā samyak pāradamārikā // Rrā_1,2.45 //

{bhasmasūtavarṇāḥ}
śvetaṃ pītaṃ tathā raktaṃ kṛṣṇaṃ ceti caturvidham /
lakṣaṇaṃ bhasmasūtasya śreṣṭhaṃ syāduttarottaram // Rrā_1,2.46 //

RRĀ, 1, 3

{jāraṇapūrvaṃ māraṇam}
athāto jāraṇāpūrvaṃ bījaṃ māraṇamucyate /
ajīrṇaṃ cāpyabījaṃ ca sūtakaṃ yastu mārayet // Rrā_1,3.1 //

brahmahā sa durācāro mama drohī maheśvari /
tasmātsarvaprayatnena jāritaṃ mārayedrasam // Rrā_1,3.2 //

{rasasya samukhakaraṇam}
saṃsthāpya gomayaṃ bhūmau pakvamūṣāṃ tataḥ param /
tanmadhye kaṭutumbyutthaṃ tailaṃ dattvā rasaṃ kṣipet // Rrā_1,3.3 //

kākamācīrasaṃ deyaṃ tailaṃ tulyaṃ tataḥ punaḥ /
gandhakaṃ vrīhimātraṃ ca kṣiptvā taṃ ca nirodhayet // Rrā_1,3.4 //

tatpṛṣṭhe pāvako deyaḥ pūrṇaṃ vā vahnikharparam /
svāṅgaśītalatāṃ jñātvā jīrṇe taile ca gandhakam // Rrā_1,3.5 //

kākamācīdravaṃ cāgnau dattvā dattvā ca jārayet /
mūṣādho gomayaṃ cātra dattvā codadharvaṃ ca pāvakam // Rrā_1,3.6 //

ṣaḍguṇaṃ gandhakaṃ jāryaṃ sūtasyaivaṃ mukhaṃ bhavet /
{samukhapāradasya jāraṇāpūrvako māraṇavidhiḥ}
taṃ sūtaṃ mardayennīrairjambīrotthaiḥ punaḥ punaḥ // Rrā_1,3.7 //

catuḥṣaṣṭyaṃśakaiḥ pūrvair dvātriṃśāṃśaṃ tataḥ punaḥ /
ṣoḍaśāṃśaṃ śuddhahemapatraṃ sūteṣu nikṣipet // Rrā_1,3.8 //

śikhipittena sampiṣṭaṃ tailaiśca sarṣapodbhavaiḥ /
liptvā hemaṃ kṣipetsūtaṃ yāmaṃ jambīrajairdravaiḥ // Rrā_1,3.9 //

mardyaṃ taṃ pūrvavat pacyānmūṣāyāṃ jambīradravaiḥ /
pūrayed rodhayeccāgniṃ dattvā yatnena jārayet // Rrā_1,3.10 //

grāse grāse ca tanmardyaṃ jambīrāṇāṃ dravaiḥ dṛḍham /
mūlikā lavaṇaṃ gandhamabhāve pittatailayoḥ // Rrā_1,3.11 //

piṣṭvā jambīranīreṇa hemapatraṃ pralepayet /
ityevaṃ jāraṇā kāryā tataḥ sūtaṃ ca mārayet // Rrā_1,3.12 //

athavā nirmukhaṃ sūtaṃ viḍayogena mārayet /
{viḍanirmāṇavidhi}
viḍamatra pravakṣyāmi sādhayedbhiṣajāṃ varaḥ // Rrā_1,3.13 //

śaṃkhacūrṇaṃ ravikṣīraiścātape bhāvayeddinam /
tadvajjambīrajairdrāvair dinaikaṃ dhūmasārakam // Rrā_1,3.14 //

suvarcalamajāmūtraiḥ kvāthyaṃ yāmacatuṣṭayam /
kaṇṭakārīṃ ca saṃkvāthyaṃ dinaikaṃ naramūtrakaiḥ // Rrā_1,3.15 //

sajjīkṣāraṃ tintiḍīkaṃ kāśīśaṃ ca śilājatum /
jambīrotthair dravair bhāvyaṃ pṛthagyāmaṃ catuṣṭayam // Rrā_1,3.16 //

jayapālabījaṃ tvagghīnaṃ mūlakānāṃ dravair dinam /
saindhavaṃ ṭaṅkaṇaṃ guñjāṃ śigrumūladravairdinam // Rrā_1,3.17 //

etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajairdravaiḥ /
tadgolaṃ rakṣayedyatnādviḍo'yaṃ vāḍavānalaḥ /
anena mardayetsūtaṃ grasate taptakhalvake // Rrā_1,3.18 //

{viḍayogena pāradādimāraṇaprakāraḥ}
svarṇābhrakasarvalohāni yatheṣṭāni ca jārayet /
mārayet pūrvayogena māraṇaṃ cātra kathyate // Rrā_1,3.19 //

{pāradamāraṇa (1)}
kumbhīṃ samūlām uddhṛtya gomūtreṇa supeṣayet /
taddravair mardayetsūtaṃ dinaikaṃ kāntasampuṭe // Rrā_1,3.20 //

liptvā niyāmakā deyā ūrdhvaścādhas tadanvayet /
mṛdvagninā dinaikaṃ tu pacecculyāṃ mṛto bhavet // Rrā_1,3.21 //

{pāradamāraṇa (2)}
goghṛtaṃ gandhakaṃ sūtaṃ piṣṭvā piṇḍīṃ prakalpayet /
kumārīdalamadhyasthaṃ kṛtvā sūtreṇa veṣṭayet // Rrā_1,3.22 //

taṃ kāntasampuṭe ruddhvā tribhir laghupuṭaiḥ pacet /
tato dhmāte bhavedbhasma cāndhamūṣe kṣayaṃ dhruvam // Rrā_1,3.23 //

{pāradamāraṇa (3)}
śākavṛkṣasya pakvāni phalānyādāya śodhayet /
peṣayedravidugdhena tena mūṣāṃ pralepayet // Rrā_1,3.24 //

ādiprasūtagor jātajarāyoścūrṇapūritaḥ /
tanmadhye sūtakaṃ ruddhvā dhmāto bhasmatvamāpnuyāt // Rrā_1,3.25 //

{pāradamāraṇa (4)}
karkoṭakīṃ kākamācīṃ ca kañcukīṃ kaṭutumbikām /
kākajaṅghāṃ kākatuṇḍīṃ kākinīṃ kākamañjarīḥ // Rrā_1,3.26 //

piṣṭvaitān vajramūṣāstairlepaṃ kṛtvā rasaṃ kṣipet /
marditaṃ dinamekaṃ tu tairevārdrotthitai rasaiḥ // Rrā_1,3.27 //

ruddhvātha bhūdhare pacyād aṣṭavāraṃ punaḥ punaḥ /
mardayelliptamūṣāstā ruddhvā dhmāto mṛto bhavet // Rrā_1,3.28 //

{pāradamāraṇa (5)}
rasairniyāmakair mardyo dṛḍhaṃ yāmacatuṣṭayam /
dviguṇairgandhatailaiśca pacenmṛdvagninā śanaiḥ // Rrā_1,3.29 //

yāvat khoṭo bhavettattadrodhayellauhasampuṭe /
harītakīṃ jale piṣṭvā lauhakiṭṭena mūṣikām // Rrā_1,3.30 //

kṛtvā tanmadhyataḥ kṣiptvā sampuṭaṃ cāndhayetpunaḥ /
tasyordhvaṃ srāvakākāraṃ hṛtvā nāgadrutaṃ kṣipet // Rrā_1,3.31 //

kaṭhinena dhamettāvadyāvannāgo druto bhavet /
na dhamecca punastāvadyāvat kaṭhinatāṃ vrajet // Rrā_1,3.32 //

evaṃ punaḥ punardhmātastriyāmair mriyate rasaḥ /
{niyāmakauṣadhyaḥ}
niyāmakāstato vakṣye sūtasya mārakarmaṇi // Rrā_1,3.33 //

sarpākṣī kṣīriṇī vandhyā matsyākṣī śarapuṅkhikā /
kākajaṅghā śikhiśikhā brahmadaṇḍy ākhuparṇikā // Rrā_1,3.34 //

varṣābhūḥ kañcukī mūrvā padmakotpalaciñcikā /
śatāvarī vajralatā vajrakandā triparṇikā // Rrā_1,3.35 //

maṇḍūkaparṇī pāṭalī citrako grīṣmasundaraḥ /
kākamācī mahārāṣṭrī haridrā tilakarṇikā // Rrā_1,3.36 //

śvetārkaśigrudhattūramṛgadūrvāharītakī /
guḍūcī mūṣalī puṅkhā bhṛṅgarāḍraktacitrakam // Rrā_1,3.37 //

tagaraṃ śūraṇaṃ muṇḍī mayaṅkā potakokilam /
saindhavaṃ śvetavarṣābhūḥ sāmbharaṃ hiṃgu mākṣikam // Rrā_1,3.38 //

viṣṇukāntā somavallī vraṇaghnī yakṣalocanam /
vyāghrapādī haṃsapadī vṛścikālī kuraṇṭakam // Rrā_1,3.39 //

svayambhūkusumaṃ kuñcī hastiśuṇḍīndravāruṇī /
bījānyahaskarasyāpi sarvatraite niyāmakāḥ // Rrā_1,3.40 //

etāḥ samastā vyastā vā deyā hyaṣṭādaśādhikāḥ /
māraṇe mūrcchane bandhe rasasyaitāni yojayet // Rrā_1,3.41 //

{rasasya jāraṇamāraṇavidhiḥ}
aprasūtagavāṃ mūtraiḥ piṣṭvā pūrvaniyāmikāḥ /
taddravairmardayet sūtaṃ yathā pūrvoditaṃ kramāt // Rrā_1,3.42 //

ityevaṃ jāraṇaṃ proktaṃ māraṇaṃ parikīrtitam /
{rasabhasmaparīkṣā}
parīkṣā mārite sūte kartavyā ca yathoditā // Rrā_1,3.43 //

adhastuṣāgninā tapto hyakṣīṇastiṣṭhate yadā /
tadā bhasma vijānīyāccullyāṃ yāmaṃ nirīkṣayet // Rrā_1,3.44 //

mūlikāmāritaṃ sūtaṃ sarvayogeṣu yojayet /
jārito yāti sūto'sau jarādāridryaroganut // Rrā_1,3.45 //

mūrchito vyādhināśāya baddhaḥ sarvatra yojayet // Rrā_1,3.46 //

RRĀ, 1, 4

{mūrchana}
athātaḥ śuddhasūtasya mūrcchanā vidhirucyate /
meghanādo vacā hiṃgu śūraṇairmardayedrasam // Rrā_1,4.1 //

naṣṭapiṣṭaṃ tu tadgolaṃ hiṅgunā veṣṭayed bahiḥ /
pacellavaṇayantrasthaṃ dinaikaṃ caṇḍavahninā // Rrā_1,4.2 //

ūrdhvalagnaṃ samāruhya dṛḍhaṃ vastreṇa bandhayet /
ūrdhvādho gandhakaṃ tulyaṃ dattvā saumyānale pacet // Rrā_1,4.3 //

jīrṇe gandhe punar deyaṃ ṣaḍbhir vāraiḥ samaṃ samam /
ṣaḍguṇe gandhake jīrṇe mūrchito rogahā bhavet // Rrā_1,4.4 //

{mercury:: mūrchana}
gandhakaṃ madhusāraṃ ca śuddhasūtaṃ samaṃ samam /
yāmaikaṃ pācayet khalve kācakupyāṃ niveśayet // Rrā_1,4.5 //

ruddhvā dvādaśayāmaṃ taṃ vālukāyantragaṃ pacet /
sphoṭayetsvāṃgaśītaṃ taṃ tadūrdhvaṃ gandhakaṃ tyajet // Rrā_1,4.6 //

adhaḥsthaṃ rasamādāya sarvarogeṣu yojayet /
{mercury:: formulation}
śuddhaṃ sūtaṃ dvidhā gandhaṃ sūtārddhaṃ saindhavaṃ kṣipet // Rrā_1,4.7 //

dravaiḥ sitajayantyāśca mardayeddivasatrayam /
kṛtvā golaṃ ca saṃśoṣya kṣiptvā mūṣāṃ nirundhayet // Rrā_1,4.8 //

śoṣayitvā dhamet kiṃcit sutaptāṃ tāṃ jale kṣipet /
tasmādrasaṃ samuddhṛtya trikaṇṭarasabhāvitam // Rrā_1,4.9 //

yojayetsarvarogeṣu dhamedvā bhūdhare pacet /
{mercury:: formulation}
rasārdhaṃ gandhakaṃ mardyaṃ ghṛtairyuktaṃ tu golakam // Rrā_1,4.10 //

kṛtvā taṃ bandhayedvastre dolāyantragataṃ pacet /
gomūtrāntaḥ kṛtaṃ yāmaṃ naramūtrairdinatrayam // Rrā_1,4.11 //

śoṣayecca punarvastre baddhvāveṣṭya sadā dṛḍham /
śuṣkaṃ nirudhya mūṣāyāṃ tatastuṣāgninā pacet // Rrā_1,4.12 //

ūrdhvabhāgamadhaḥ kṛtvā adhobhāgaṃ ca ūrdhvagam /
ityādiparivartena svedayeddivasatrayam // Rrā_1,4.13 //

paścād uddhṛtya taṃ sūtaṃ yogavāhaṃ rujāpaham // Rrā_1,4.14 //

{mercury:: formulation}
sadyojātasya bālasya viṣṭhāṃ pālāśabījakam /
cāṇḍālī rudhiraṃ sūtaṃ sūtapādaṃ ca ṭaṅkaṇam // Rrā_1,4.15 //

jayantyā mardayed drāvair dinaikaṃ tattu golakam /
peṣayetsahadevyātha lepayet tāmrasaṃpuṭam // Rrā_1,4.16 //

tanmadhye golakaṃ kṣiptvā dviyāmaṃ svedayellaghu /
vālukāyantramadhye tu samuddhṛtya tataḥ punaḥ // Rrā_1,4.17 //

citrakaiḥ sahadevyā ca gandhakair lepayed bahiḥ /
sampuṭaṃ bandhayedvastre mṛdālepya ca śoṣayet // Rrā_1,4.18 //

taṃ ruddhvāndhamūṣāyāṃ dhmāte sampuṭamāharet /
sūkṣmacūrṇaṃ haredrogān yogavāho mahārasaḥ // Rrā_1,4.19 //

sampuṭaṃ sūtatulyaṃ syācchāstradṛṣṭena karmaṇā // Rrā_1,4.20 //

{mercury:: formulation}
dhattūrakadravair mardyaṃ dinaṃ gandhaṃ sasūtakam /
andhamūṣe dinaṃ svedyaṃ bhūdhare mūrchito bhavet // Rrā_1,4.21 //

kṛtvā ṣaḍaṅgulāṃ mūṣāṃ supakvāṃ mṛnmayīṃ dṛḍhām /
mūṣāgarbhaṃ vilepyātha mūlairbahulapatrakaiḥ // Rrā_1,4.22 //

tanmadhye sūtakaṃ kṣiptvā mūṣāṃ pūryāttu taddravaiḥ /
ruddhvā salavaṇairyantraiśculyāṃ dīptāgninā pacet // Rrā_1,4.23 //

saptāhānte samuddhṛtya yavamānaṃ jvarāpaham /
{mercury:: mūrchana}
kāśīśaṃ saindhavaṃ sūtaṃ tulyaṃ tulyaṃ vimardayet // Rrā_1,4.24 //

kāśīśasyāsya bhāgena dātavyā phullatūrikā /
stokastokaṃ kṣipet khalve triyāmaṃ caiva mūrchayet // Rrā_1,4.25 //

pratyekaṃ śataniṣkaṃ syādūnaṃ naivādhikaṃ bhavet /
sthālīsampuṭayantreṇa dinaṃ caṇḍāgninā pacet // Rrā_1,4.26 //

ūrdhvalagnaṃ tataścullyāṃ mūrchitaṃ cāharet sūtam /
{mercury:: mūrchana}
kuraṇṭakarasairbhāvyam ātape mardayedrasam // Rrā_1,4.27 //

latākarañjapatrairvāṅguṣṭhāgrena vimardayet /
dinaikaṃ mūrchitaṃ samyak sarvarogeṣu yojayet // Rrā_1,4.28 //

{hairaṇyagarbhaka}
atha sūtasya śuddhasya mūrchitasyāpyayaṃ vidhiḥ /
sūtatulyaṃ ghṛtaṃ jīrṇaṃ dvābhyāṃ tulyaṃ ca gandhakam // Rrā_1,4.29 //

ravikṣīrairdinaṃ mardyam andhayitvā ca bhūdhare /
puṭakena bhavetsiddho raso hairaṇyagarbhakaḥ // Rrā_1,4.30 //

{vaikrāntabaddharasa}
kaṭutumbyudbhave kande vandhyāyāḥ kṣīrakandake /
apakvaikaṃ samādāya tadgarbhe piṇḍikā tataḥ // Rrā_1,4.31 //

daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam /
stokaṃ stokaṃ kṣiped gandhaṃ pāṣāṇe taṃ tu kuṭṭayet // Rrā_1,4.32 //

yāmamātre bhavet piṇḍī rasaṃ kande vinikṣipet /
adha ūrdhvaṃ bhasma vaikrāntaṃ dattvā niṣkārddhamātrakam // Rrā_1,4.33 //

tataḥ kandasya majjābhirmukhaṃ baddhvā mṛdā dṛḍham /
liptam aṅgulamānena sarvataḥ śoṣya golakam // Rrā_1,4.34 //

pācayed bhūdhare yantre tata uddhṛtya punaḥ pacet /
ūrdhvabhāgamadhaḥ kuryādityevaṃ parivartayet // Rrā_1,4.35 //

krameṇa cālayedūrdhvaṃ bahiryugmopalaiḥ pacet /
tato bhinnastu saṃgrāhyo baddhaḥ syāddāḍimopamam /
nāmnā vaikrāntabaddho'yaṃ sarvarogeṣu yojayet // Rrā_1,4.36 //

{gandhabaddhapārada}
athavā gandhapīṭhīnāṃ vastre baddhvā tu gandhakam /
tulyaṃ dattvā nirundhyātha sampuṭe lohaje dṛḍhe // Rrā_1,4.37 //

puṭayedbhūdhare tāvadyāvajjīryati gandhakam /
evaṃ punaḥ punardeyaṃ yāvadgandhastu ṣaḍguṇam // Rrā_1,4.38 //

ityevaṃ gandhake baddhaḥ sūtaḥ syātsarvarogahṛt /

{gandhabaddhapārada (2)}
mūṣā jambīravistārā dairghyeṇa ṣoḍaśāṅgulā /
apakvā sudṛḍhā kāryā sikatābhāṇḍamadhyagā // Rrā_1,4.39 //

tribhāgaṃ vālukā lagnā pādāṃśena bahiḥ sthitāḥ /
palaikaṃ cūrṇitaṃ gandhaṃ mūṣāmadhye vinikṣipet // Rrā_1,4.40 //

śuddhasūtaṃ samaṃ paścāt kṣipedgandhapalaṃ tataḥ /
bhāṇḍam āropayeccullyāṃ mūṣāmācchādya yatnataḥ // Rrā_1,4.41 //

mandāgninā pacettāvadyāvannirdhūmatāṃ vrajet /
gandhadhūme gate pūryā kākamācīdravaistu sā // Rrā_1,4.42 //

drave jīrṇe punaḥ pūryā nāgavallīdaladravaiḥ /
jīrṇe dhustūrakadrāvaiḥ pūrayitvā punaḥ pacet // Rrā_1,4.43 //

yāvajjīryati tadgandhaṃ kākamācyādibhiḥ punaḥ /
dattvā dattvā pacettadvad dhusturādikramād rasam // Rrā_1,4.44 //

bhittvā mūṣāṃ samādāya jarāvyādhiharo rasaḥ /
yojayed gandhabaddho'yaṃ yogavāheṣu sarvataḥ // Rrā_1,4.45 //

{mercury:: mūrchana:: test}
kajjalābho yadā sūto vihāya ghanacāpalam /
mūrchitaḥ sa tadā jñeyo nānārasagataḥ kvacit // Rrā_1,4.46 //

mādhuryagauravopetaḥ tejasā bhāskaropamaḥ /
vahnimadhye yadā tiṣṭhettadā vṛkṣasya lakṣaṇam // Rrā_1,4.47 //

sa jayati rasarājo mṛtyuśaṅkāpahārī sakalaguṇanidhānaḥ kāyakalpādhikārī /
valipalitavināśaṃ sevanādvīryavṛddhiṃ sthiramapi kurute yaḥ kāminīnāṃ prasaṅge // Rrā_1,4.48 //

ityetā māritāḥ sūtā mūrchitā baddham āgatāḥ /
pratyekaṃ yogavāhaḥ syāttattadyogeṣu yojayet // Rrā_1,4.49 //

māritaṃ dehasiddhyarthaṃ mūrchitaṃ vyādhināśanam /
rasabhasma kvacidroge dehārthe mūrchitaṃ kvacit // Rrā_1,4.50 //

baddhaṃ dvābhyāṃ prayuñjīta śāstradṛṣṭena karmaṇā /
{mercury:: storage}
dante śṛṅge'thavā vaṃśe rakṣayetsādhitaṃ rasam // Rrā_1,4.51 //

{mercury:: medic. properties}
pāradaṃ krimikuṣṭhaghnaṃ balyamāyuṣyadṛṣṭidam /
sevanātsarvarogaghnaṃ rucyaṃ gurukaṣāyakam // Rrā_1,4.52 //

sūte guṇānāṃ śatakoṭir vajre cābhre sahasraṃ kanake śataikam /
tāre guṇāśītis tadardhaṃ kānte tīkṣṇe catuḥṣaṣṭiḥ ravau tadardham // Rrā_1,4.53 //

rasādibhiryā kriyate cikitsā daivīti sadbhiḥ parikīrtitā sā /
sā mānuṣī mantrakṛtā śiphādyaiḥ sā rākṣasī śastrakṛtādibhiryā // Rrā_1,4.54 //

RRĀ, 1, 5

{uparasanāmāni}
gandhakaṃ vajravaikrāntaṃ vajrābhraṃ tālakaṃ śilā /
kharparaṃ śikhitutthaṃ ca vimalāṃ hemamākṣikam // Rrā_1,5.1 //

kāsīsam kāntapāṣāṇaṃ varāṭīmatha hiṃgulam /
kaṅkuṣṭhaṃ śaṃkhabhūnāgaṃ ṭaṃkaṇaśca śilājatu // Rrā_1,5.2 //

ete uparasāḥ śodhyāḥ māryā drāvyāḥ puṭe kvacit // Rrā_1,5.3 //

{gandha:: aśuddha:: medic. properties}
apakvagandhaṃ kurute'ti kuṣṭhaṃ tāpaṃ bhramaṃ pittarujāṃ karoti /
rūpaṃ sukhaṃ vīryabalaṃ ca hanti tasmāt saṃśuddhaṃ vidhiyojanīyam // Rrā_1,5.4 //

{gandhakaśodhana}
sājyaṃ bhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet /
tatpṛṣṭhe cūrṇitaṃ gandhaṃ kṣiptvā srāveṇa rodhayet // Rrā_1,5.5 //

bhāṇḍaṃ nikṣipya bhūmyante ūrdhve deyaṃ puṭaṃ laghu /
tataḥ kṣīre drutaṃ gandhaṃ śuddhaṃ yogeṣu yojayet // Rrā_1,5.6 //

{gandhakaśodhana (2)}
athavārkasnuhīkṣīrairvastraṃ lepyaṃ ca saptadhā /
gandhakaṃ navanītena piṣṭvā vastraṃ pralepayet // Rrā_1,5.7 //

tadvahnijvalitā deśe hṛtvā dhāryā hyadhomukhā /
tailaṃ patedadhobhāṇḍe grāhyaṃ yogeṣu yojayet // Rrā_1,5.8 //

{sulfur:: śuddha:: medic. properties}
śuddho gandho haredrogān kuṣṭhamṛtyujvarādikān /
agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca // Rrā_1,5.9 //

{vajra:: śodhana}
vyāghrīkandayutaṃ vajraṃ dolāyantreṇa pācitam /
saptāhāt kaudrave kvāthe kaulatthe vimalaṃ bhavet // Rrā_1,5.10 //

{vajra:: māraṇa}
trisaptakṛtvastattaptaṃ kharamūtreṇa secayet /
ṣaḍguṇaistālakaṃ piṣṭvā tadgole kuliśaṃ kṣipet // Rrā_1,5.11 //

pradhmātaṃ vājimūtreṇa siktaṃ pūrvoditakramaiḥ /
bhasmībhavati tadvajraṃ vajravatkurute tanum // Rrā_1,5.12 //

{vajra:: māraṇa}
ūrṇāśṛṅgaṃ paripiṣya piṇḍam etasya madhye tu nidhāya vajram /
piṇḍe'thavādhāya ca vajravallyāḥ puṭatrayaṃ tasya rase vidadhyāt // Rrā_1,5.13 //

mṛtyureva bhavedasya vajrākhyasya na saṃśayaḥ // Rrā_1,5.14 //

{vajra:: aśuddha:: medic. properties}
aśuddhavajram āyurghnaṃ pīḍāṃ kuṣṭhaṃ karoti ca /
pāṇḍutāpagurutvaṃ ca tasmācchuddhaṃ tu kārayet // Rrā_1,5.15 //

{vajra:: subtypes:: colour, caste}
śvetaraktapītakṛṣṇā dvijādyāḥ vajrajātayaḥ /
rasāyane bhaved vipraḥ śvetaḥ siddhipradāyakaḥ // Rrā_1,5.16 //

kṣatriyo mṛtyujid rakto valīpalitarogahā /
dravakārī bhavedvaiśyaḥ pīto dehasya dārḍhyakṛt // Rrā_1,5.17 //

kṛṣṇaḥ śūdro rujāṃ hanti vayaḥsthairyaṃ karoti ca /
puṃstrīnapuṃsakāścaite lakṣaṇena tu lakṣayet // Rrā_1,5.18 //

{vajra:: puṃvajra:: parīkṣā}
vṛttāḥ phalakasampūrṇās tejasvanto bṛhadbhavāḥ /
puruṣāste samākhyātā rekhābinduvivarjitāḥ // Rrā_1,5.19 //

{vajra:: stīvajra:: parīkṣā}
rekhābindusamāyuktāḥ ṣaṭkoṇās tāḥ striyaḥ smṛtāḥ /
{vajra:: napuṃsaka:: parīkṣā}
trikoṇāyattā dīrghā vijñeyāstā napuṃsakāḥ // Rrā_1,5.20 //

pūrvapūrvamime śastāḥ puruṣāḥ balavattarāḥ /
śarīrakāntijanakā bhogadā vajrayoṣitaḥ // Rrā_1,5.21 //

napuṃsakāstvalpavīryāḥ kāmukāḥ sattvavarjitāḥ /
strī tu strīṇāṃ pradātavyā klībaṃ klībe tathaiva ca // Rrā_1,5.22 //

sarveṣāṃ sarvadā yojyāḥ puruṣāḥ balavattarāḥ // Rrā_1,5.23 //

{vajra:: śodhana}
gṛhītvā tu śubhaṃ vajraṃ vyāghrīkandodare kṣipet /
mahiṣīviṣṭhayā lepyaṃ karīṣāgnau vipācayet // Rrā_1,5.24 //

niśāyāṃ tu caturyāmaṃ niśānte vāśvamūtrake /
secayettāni pratyekaṃ saptarātreṇa śudhyati // Rrā_1,5.25 //

{vajra:: śodhana}
meghanādā śamī śyāmā śṛṅgī madanakodbhavam /
kulatthaṃ vetasaṃ cātha agastyaṃ sindhuvārakāḥ // Rrā_1,5.26 //

eteṣāṃ sajalaiḥ kvāthair vajraṃ jambīramadhyagam /
dolāyantre tryahaṃ pācyamevaṃ vajraṃ viśuddhayet // Rrā_1,5.27 //

{vajra:: śodhana}
kulatthakodravakvāthe dolāyantre vipācayet /
vyāghrīkandagataṃ vajraṃ saptāhācchuddhim ṛcchati // Rrā_1,5.28 //

{vajra:: śodhana}
vyāghrīṃ kandagataṃ vajraṃ mṛdā liptaṃ puṭe pacet /
ahorātrātsamuddhṛtya hayamūtreṇa secayet // Rrā_1,5.29 //

vajrīkṣīreṇa vā siñcedevaṃ śuddhaṃ ca mārayet // Rrā_1,5.30 //

{vajra:: brāhmaṇa:: māraṇa}
viprajātyādivajrāṇāṃ māraṇaṃ kathyate punaḥ /
aśvatthabadarījhiṇṭīmākṣikaṃ karkaṭāsthi ca // Rrā_1,5.31 //

tulyaṃ snuhīpayaḥ piṣṭvā vajraṃ tadgolake kṣipet /
ruddhvā gajapuṭe pacyādviprajātir mṛto bhavet // Rrā_1,5.32 //

{vajra:: kṣatriya:: māraṇa}
karavīraṃ meṣaśṛṅgaṃ ca badaraṃ ca udumbaram /
arkadugdhasamaṃ piṣṭvā vipravanmārayennṛpam // Rrā_1,5.33 //

{vajra:: vaiśya:: māraṇa}
balāṃ cātibalāṃ gandhaṃ peṣayetkacchapāsthi ca /
etair vā vāruṇīdugdhaiḥ mriyedvaiśyo'pi vipravat // Rrā_1,5.34 //

{vajra:: śūdra:: māraṇa}
sūraṇaṃ lasunaṃ śaṅkhaṃ samaṃ peṣyaṃ manaḥśilām /
vaṭakṣīreṇa mūṣāntarvipravacchūdramāraṇam // Rrā_1,5.35 //

{vajra:: strī, napuṃsaka:: māraṇa}
striyasteṣāṃ mriyante ca tattadauṣadhayogataḥ /
napuṃsakamṛtisteṣāṃ caturṇām auṣadhaiḥ samam // Rrā_1,5.36 //

{vajra:: māraṇa}
dvivarṣarūḍhakārpāsairmūlaṃ kāntamukhaiḥ saha /
nārīstanyena sampiṣya piṣṭvā dhmātaṃ mṛtaṃ bhavet // Rrā_1,5.37 //

{vajra:: māraṇa}
meṣaśṛṅgabhujaṅgāsthikūrmapṛṣṭhāmlavetasaiḥ /
gajadantasamaṃ piṣṭvā vajrīdugdhena golakam // Rrā_1,5.38 //

kṛtvā tanmadhyagaṃ vajraṃ mriyate dhamanena tu /

{vajra:: māraṇa}
trivarṣanāgavandhyāstu kārpāsasyātha mūlikā /
piṣṭvā tanmadhyagaṃ vajraṃ kṛtvā mūṣāṃ nirodhayet // Rrā_1,5.39 //

pacedgajapuṭe taṃ ca mriyate saptadhā puṭaiḥ // Rrā_1,5.40 //

{vajra:: māraṇa}
matkuṇānāṃ tu raktena saptadhātapaśoṣitam /
kuliśaṃ bhāvitaṃ tadakdhrūrṇitāpi manaḥśilā // Rrā_1,5.41 //

liptvā ca badarīpatraiḥ veṣṭayitvā pure pacet /
punarlepyaṃ punaḥ pācyaṃ saptadhā mriyate'pi ca // Rrā_1,5.42 //

{vajra:: māraṇa}
vajraṃ mahānadīśuktau kṣiptaṃ bhāvyaṃ muhurmuhuḥ /
snuhyarkonmattakanyānāṃ dvayeṇaikena cāhnikam // Rrā_1,5.43 //

kṛṣṇakarkaṭamāṃsena piṣṭitaṃ veṣṭayed bahiḥ /
bhūnāgasya mṛdā samyagdhmāte bhasmatvamāpnuyāt // Rrā_1,5.44 //

{vajra:: māraṇa}
raktotpalasya mūlaiśca meghanādasya kuḍmalaiḥ /
piṇḍitairveṣṭitaṃ dhmātaṃ vajraṃ bhasma bhavatyalam // Rrā_1,5.45 //

{vajra:: mṛta:: medic. properties} vajramāyurbalaṃ rūpaṃ dehasaukhyaṃ karoti ca / sevito hanti rogāṃśca mṛto vajro na saṃśayaḥ /

{vaikrānta:: śodhana}
vaikrāntaṃ vajravacchodhyaṃ nīlaṃ vā lohitaṃ ca vā /
{vaikrānta:: māraṇa}
hayamūtre tatsecyaṃ taptaṃ taptaṃ trisaptadhā // Rrā_1,5.46 //

tataścottaravāruṇyāḥ pañcāṅge golake kṣipet /
ruddhvā mūṣāpuṭe pacyāduddhṛtya golake punaḥ // Rrā_1,5.47 //

kṣiptvā ruddhvā pacedevaṃ saptadhā bhasmatāṃ vrajet /
{vaikrānta:: substitute for vajra}
bhasmībhūtaṃ ca vaikrāntaṃ vajrasthāne niyojayet // Rrā_1,5.48 //

RRĀ, 1, 6

{abhra:: aśuddha:: medic. properties}
aśuddhābhraṃ nihantyāyur vardhayenmārutaṃ kapham /
ahataṃ chedayeddehaṃ mandāgnikrimidāyakam // Rrā_1,6.1 //

{abhra:: subtypes}
kṛṣṇaṃ pītaṃ sitaṃ raktaṃ yojyaṃ yoge rasāyane /
pinākaṃ darduraṃ nāgaṃ vajraṃ ceti caturvidham // Rrā_1,6.2 //

pinākādyāstrayo varjyā vajraṃ yatnātsamāharet /
{pināka:: parīkṣā}
muñcatyagnau vinikṣipte pināko dalasaṃcayam // Rrā_1,6.3 //

ajñānādbhakṣaṇaṃ tasya mahākuṣṭhapradāyakam /
{dardura}
darduro nihito hyagnau kurute darduradhvanim // Rrā_1,6.4 //

{nāga}
nāgaścāgnigataḥ śabdaṃ phūtkāraṃ ca vimuñcati /
sa ca dehagato nityaṃ vyādhiṃ kuryādbhagandaram // Rrā_1,6.5 //

{vajrābhra}
vajrābhrakaṃ vahnisaṃsthaṃ na kiṃcid vikṛtiṃ vrajet /
tasmādvajrābhrakaṃ yojyaṃ vyādhivārddhakyamṛtyujit // Rrā_1,6.6 //

{dhānyābhraka:: production}
dhamedvajrābhrakaṃ vahnau tataḥ kṣīre niṣecayet /
bhinnapatraṃ tu taṃ jñātvā meghanādadravāmlayoḥ // Rrā_1,6.7 //

bhāvayedaṣṭayāmaṃ taddhānyābhraṃ kārayetsudhīḥ /
{dhānyābhraka:: production}
athavābhrasya bhāgau dvau ṭaṅkaścaikaṃ jalaiḥ saha // Rrā_1,6.8 //

dvidinaṃ sthāpayetpātre sūkṣmaṃ kṛtvā prapeṣayet /
baddhvā dhānyayutaṃ vastre mardayetkāñjikaiḥ saha // Rrā_1,6.9 //

adho yadgālitaṃ sūkṣmaṃ śuddhaṃ dhānyābhrakaṃ bhavet // Rrā_1,6.10 //

{abhra:: māraṇa:: niścandra}
punarnavāmeghanādadravair dhānyābhrakaṃ dinam /
mardyaṃ gajapuṭe pacyātpunaściñcātha sūraṇaiḥ // Rrā_1,6.11 //

dravairmustabhavairmardyaṃ pṛthagdeyaṃ puṭatrayam /
evaṃ markadalair veṣṭyaṃ deyaṃ vā mocasampuṭe // Rrā_1,6.12 //

niścandraṃ jāyate hyabhraṃ yathā doṣeṣu yojayet /
{abhra:: māraṇa:: niścandra}
goghṛtaistriphalāṃ kvāthaiḥ paktvā ca pūrvavat pacet // Rrā_1,6.13 //

pañcaviṃśatpuṭaireva kāsamardyāḥ dravaiḥ pacet /
deyaṃ puṭatrayaṃ kṣīrair mardayecca puṭe puṭe // Rrā_1,6.14 //

niścandraṃ jāyate hyabhraṃ jarāmṛtyurujāpaham /
{abhra:: māraṇa}
dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṃkaṇasya ca // Rrā_1,6.15 //

piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet /
svabhāvaśītalaṃ cūrṇaṃ sarvarogeṣu yojayet // Rrā_1,6.16 //

{dhānyābhraka:: māraṇa}
dhānyābhrakamamlaṃpiṣṭaṃ puṭe tapte'mlasecanam /
tat piṣṭvā dhārayet khalve bhāvyamamlāranālakaiḥ // Rrā_1,6.17 //

taptaṃ taptaṃ cāranālaiḥ pācyaṃ śodhyaṃ punaḥ punaḥ /
puṭe vā dhamane pācyaṃ viṃśadvāraṃ punaḥ punaḥ // Rrā_1,6.18 //

taptaṃ taptaṃ kṣipeddugdhe piṣṭvātha śoṣayetpunaḥ /
dugdhataptaṃ puṭaṃ pacyāttaptaṃ dugdhena secayet // Rrā_1,6.19 //

evaṃ trisaptavārāṇi śoṣyaṃ peṣyaṃ puṭe pacet /
peṣayitvā pacetsthālyāṃ lauhadarvyā vicālayet // Rrā_1,6.20 //

dugdhasthaṃ ca tato dugdhaiḥ puṭe pacyātpunaḥ punaḥ /
evaṃ saptadinaṃ pacyāddivā caikaṃ puṭe niśi // Rrā_1,6.21 //

taṇḍulī vajravallī ca tālamūlī punarnavā /
cāṅgerī maricaṃ caiva balāyāḥ payasā saha // Rrā_1,6.22 //

ebhiśca peṣayeccābhraṃ pratyekaṃ taṃ tryahaṃ tryaham /
sthitvā tapte puṭe paścātpratyekena punaḥ punaḥ // Rrā_1,6.23 //

piṣṭvā punaḥ puṭe ghṛṣṭaṃ kajjalābhaṃ mṛtaṃ bhavet // Rrā_1,6.24 //

{abhra:: māraṇa:: niścandra}
dhānyābhrakasya śuddhasya daśāṃśaṃ maricaṃ kṣipet /
peṣayedamlavargeṇa cāmle bhāvyaṃ dinatrayam // Rrā_1,6.25 //

taṃ śuṣkaṃ sampuṭe dhāmyaṃ khadirāṅgārakair dṛḍham /
ūrdhvapātraṃ nirūpyātha secayedamlakena tat // Rrā_1,6.26 //

agastyaśigruvarṣābhūmūlaistaṃ patrajai rasaiḥ /
piṣṭvābhraṃ secayettena yad vānyāmlarasena ca // Rrā_1,6.27 //

sitāmadhvājyagokṣīrair dadhnāmlaṃ peṣyam abhrakam /
matsyākṣyāḥ karavīrāyāḥ dravaiḥ piṣṭvā tridhā pacet // Rrā_1,6.28 //

tato gajapure pācyaṃ niścandraṃ jāyate'bhrakam /
{abhra:: māraṇa:: niścandra}
dhānyābhrakaṃ dravairmardyaṃ matsyākṣītulasīdravaiḥ // Rrā_1,6.29 //

mūlajaiḥ kokilākṣasya kumārīśvetadūrvayoḥ /
vyāghrīkandapunarnavayā dinam etair vimardayet // Rrā_1,6.30 //

kuñjarākhyaiḥ puṭaiḥ sapta piṣṭvā piṣṭvā pacet punaḥ /
tadvatpañcāmṛtaiḥ pācyaṃ piṣṭvā piṣṭvā tu saptadhā // Rrā_1,6.31 //

evaṃ niścandratāṃ yāti sarvarogeṣu yojayet // Rrā_1,6.32 //

{abhra:: māraṇa:: niścandra}
dhānyābhraṃ ṭaṃkaṇaṃ tulyaṃ gomūtraistulasīdalaiḥ /
vākucyāḥ sūraṇair alpair dinaṃ piṣṭvā puṭe pacet // Rrā_1,6.33 //

jayantyāśca dravaiḥ paścānmardyaṃ mardya tridhā puṭet /
caturgajapuṭenaivaṃ niścandraṃ sarvarogajit // Rrā_1,6.34 //

{abhra:: māraṇa}
dhānyābhrakaṃ ravikṣīraiḥ ravimūladravaiśca vā /
mardyaṃ mardyaṃ puṭe pacyātsaptadhā mriyate dhruvam // Rrā_1,6.35 //

{abhra:: māraṇa}
dhānyābhrakaṃ tuṣāmlāmlairātape sthāpayeddinam /
yāmaṃ mardyaṃ caturgolaṃ ruddhvā gajapuṭe pacet // Rrā_1,6.36 //

evaṃ gokṣīramadhyasthaṃ sthāpyaṃ mardya puṭe pacet /
evaṃ kārpāsatoyena sthāpyaṃ peṣyaṃ puṭe pacet // Rrā_1,6.37 //

tato'mlaiścaiva kārpāsair gavāṃ kṣīraiḥ punaḥ punaḥ /
gharmapākaṃ mardanaṃ ca puṭaṃ caivam anukramāt // Rrā_1,6.38 //

evaṃ viṃśatpuṭe prāpte mṛto bhavati niścitam // Rrā_1,6.39 //

{abhra:: mṛta:: amṛtīkaraṇa}
sarveṣāṃ ghātitābhrāṇāmamṛtīkaraṇaṃ śṛṇu /
triphalotthakaṣāyasya palānyādāya ṣoḍaśa // Rrā_1,6.40 //

gomūtrasya palānyaṣṭau mṛtābhrasya palāndaśa /
ekīkṛtya lauhapātre pācayenmṛduvahninā // Rrā_1,6.41 //

drave jīrṇe samādāya sarvaṃ rogeṣu yojayet /
{abhra:: medic. properties}
anupānaṃ vinā hyabhraṃ jarāmṛtyurujāpaham // Rrā_1,6.42 //

yojayedanupānairvā tattadrogaharaṃ kṣaṇāt /
mṛtaṃ cābhraṃ hared rogān jarāmṛtyumanekadhā // Rrā_1,6.43 //

sevitaṃ dehadārḍhyaṃ ca rūpavīryaṃ vivardhayet // Rrā_1,6.44 //

RRĀ, 1, 7

{haritāla:: aśuddha:: medic. properties}
aśuddhatālamāyurghnaṃ kakamārutamehakṛt /
tāpaśophāṅgasaṃkocaṃ kurute tena śodhayet // Rrā_1,7.1 //

{haritāla:: śodhana}
tālakaṃ kaṇaśaḥ kṛtvā daśāṃśena ca ṭaṅkaṇam /
jambīrāṇāṃ dravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayet punaḥ // Rrā_1,7.2 //

vastraiścaturguṇair baddhvā dolāyantre dinaṃ pacet /
saṃyuktaṃ cāranālena dinaṃ kuṣmāṇḍajaiḥ rasaiḥ // Rrā_1,7.3 //

tilatailaiḥ pacedyāmaṃ yāmaṃ ca triphalājalaiḥ /
trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtraiśca kāñjikaiḥ // Rrā_1,7.4 //

tatphalair daśabhir deyaṃ ruddhvā puṭaṃ ca peṣayet /
evaṃ dvādaśadhā pācyaṃ śuddhaṃ yogeṣu yojayet // Rrā_1,7.5 //

{haritāla:: śodhana}
tālakaṃ poṭalībaddhaṃ saptāhaṃ kāñjike pacet /
dolāyantreṇa yāmaikaṃ tataḥ kuṣmāṇḍajaiḥ rasaiḥ // Rrā_1,7.6 //

tilataile pacedyāmaṃ yāmaṃ ca triphalājalaiḥ /
evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakaḥ // Rrā_1,7.7 //

{haritāla:: śuddha:: medic. properties}
tālako harate rogān kuṣṭhamṛtyujvarāpahaḥ /
śodhitaḥ śītavīrye ca kurute vāyuvardhanam // Rrā_1,7.8 //

{manaḥśilā:: aśuddha:: medic. properties}
aśmarīṃ mūtrahṛdrogamaśuddhā kurute śilā /
mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā // Rrā_1,7.9 //

{manaḥśilā:: śodhana}
ajāmūtre tryahaṃ pācyā dolāyantre manaḥśilā /
saptadhā tairajāpittair gharme bhāvyaṃ viśuddhaye // Rrā_1,7.10 //

{manaḥśilā:: śodhana}
jayantībhṛṅgarājottharaktāgastyarasaiḥ śilā /
dolāyantre dinaṃ pācyā yāmaṃ chāgasya mūtrake // Rrā_1,7.11 //

kṣālayedāranālena sarvarogeṣu yojayet // Rrā_1,7.12 //

{rasaka:: śodhana}
naramūtraiśca gomūtraiḥ saptāhaṃ rasakaṃ pacet /
dolāyantreṇa samyaktacchuddhaṃ yogeṣu yojayet // Rrā_1,7.13 //

{tuttha:: śodhana}
viṣṭhayā mardayetkhalve mārjārakapotayoḥ /
daśāṃśaṃ ṭaṅkaṇaṃ dadyātpācyaṃ mṛdvagninā tataḥ // Rrā_1,7.14 //

puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye // Rrā_1,7.15 //

{vimalā:: śodhana}
vimalā trividhaṃ pācyā rambhātoyena saṃyutā /
amlavetasadhānyāmlameṣīmūtreṇa peṣayet // Rrā_1,7.16 //

dolāyantre caturyāmaṃ śuddhireṣā mahottamā /
{vimala:: śodhana}
karkaṭīmeṣaśṛṅgyutthadravair jambīrajair dravaiḥ // Rrā_1,7.17 //

bhāvayedātape tīvre vimalā śudhyati dhruvam // Rrā_1,7.18 //

{mākṣika:: aśuddha:: medic. properties}
mandāgniṃ balahāniṃ ca vraṇaviṣṭambhanetraruk /
kurute mākṣiko mṛtyum aśuddho nātra saṃśayaḥ // Rrā_1,7.19 //

{mākṣika:: śodhana}
mākṣikaṃ naramūtreṇa kvāthayet kodravairdravaiḥ /
vetasenāmlavargeṇa ṭaṃkaṇena kaṭutrikaiḥ // Rrā_1,7.20 //

dolāyantre dinaṃ pācyaṃ sūraṇasyaiva madhyagam /
dinaṃ rambhādravaiḥ pacyāttaddhṛtvā peṣayedghṛtaiḥ // Rrā_1,7.21 //

eraṇḍatailasaṃyuktaṃ puṭe pacyādviśuddhaye /
{mākṣika:: śodhana}
mākṣikasya trayo bhāgā bhāgaikaṃ saindhavasya ca // Rrā_1,7.22 //

mātuluṅgadravairvātha jambīrotthadravaiḥ pacet /
lohapātre pacettāvadyāvatpātraṃ sulohitam // Rrā_1,7.23 //

tāmravarṇamayo yāti tāvacchudhyati mākṣikam /
{mākṣika:: śodhana}
agastyapuṣpaniryāsaiḥ śigrumūlaṃ vigharṣayet // Rrā_1,7.24 //

dravaiḥ pāṣāṇabhedyāśca pacyādebhiśca mākṣikam /
tadvaṭīṃ cāndhamūṣāyāṃ viṃśadbhir upalaiḥ pacet // Rrā_1,7.25 //

punaḥ piṣṭvātha rundhyācca puṭaiḥṣaḍbhir viśudhyati // Rrā_1,7.26 //

{mākṣika:: śodhana}
meghanādapāṣāṇabhedī piṣṭvā tatpiṇḍamadhye mākṣikaṃ kaṇaśaḥ kṛtvā nikṣipet /
tadgolakaṃ vastre baddhvā dolāyantre kulatthakvāthe dinamekaṃ pacet /
etacchuddhalohānāṃ yuktasthāne māraṇe yojyam // Rrā_1,7.27 //

{mākṣika:: parīkṣā:: good quality}
bhaṅge suvarṇasaṃkāśo 'ntaḥ kṛṣṇo bahiśchaviḥ /
bṛhadvarṇaṃ iti khyāto mākṣikaḥ śreṣṭha ucyate // Rrā_1,7.28 //

vyāpayatyaṅgam aṅgāni tailabindurivāmbhasi /
na vinā śodhanaṃ sarve dhātavaḥ prabalādayaḥ // Rrā_1,7.29 //

rogopaśamakartāraḥ śodhanaṃ tena vakṣyate // Rrā_1,7.30 //

{coral:: māraṇa}
pravālānāṃ strīdugdhena bhāvanā paścāddhaṇḍikāmadhye sthāpayitvā nirudhyopari śarāvakaṃ dattvā lepayet /
vahnisaṃdīpanaṃ kṛtvā praharadvayena vidrumaṃ mriyate // Rrā_1,7.31 //

{uparasa (?):: māraṇa}
kulatthasya paceddroṇe vāridroṇena buddhimān /
tena pādāvaśeṣeṇa kvāthe'ṣṭau maṇayaḥ śilā // Rrā_1,7.32 //

ātape tridinaṃ śuṣkaṃ kvāthasiktaṃ punaḥ punaḥ /
muktācūrṇaṃ samādāya karakāmbuvibhāvitam // Rrā_1,7.33 //

ātape tridinaṃ bhāvyaṃ cūrṇitaṃ mṛtyum āpnuyāt // Rrā_1,7.34 //

{śilājatu:: śodhana}
śaṅkhaṃ nīlāñjanaṃ caiva pūrvavacchodhayeddinam /
gomūtraistriphalākvāthair bhṛṅgarājadravair jatum // Rrā_1,7.35 //

mardayedāyase pātre dinācchuddhiḥ śilājatoḥ /
{darada:: śodhana}
meṣīkṣīreṇa daradamamlavargaiśca bhāvitam // Rrā_1,7.36 //

saptavāraṃ prayatnena śuddhimāyāti niścitam /
{uparasa:: śodhana}
sūryāvartaṃ vajrakandaṃ kadalī devadālikā // Rrā_1,7.37 //

śigru kośātakī vandhyā kākamācī ca vāyasī /
āsāmekarasenaiva trikṣārairlavaṇair yutam // Rrā_1,7.38 //

bhāvayedamlavargeṇa dinamekaṃ prayatnataḥ /
sauvīraṃ kāntapāṣāṇaṃ śuddhabhūnāgamṛttikā // Rrā_1,7.39 //

śaṅkhaṃ nīlāñjanaṃ caiva sarvoparasāśca ye /
pṛthagbhāvyaṃ vidhānena śuddhiṃ yānti dine dine // Rrā_1,7.40 //

tataḥ paścāttu taddrāvairdolāyantre dinaṃ sudhīḥ /
śudhyante nātra sandehaḥ sarveṣu paramā amī // Rrā_1,7.41 //

muñcanti drutasattvāṃśca mataṃ sādhāraṇaṃ smṛtam // Rrā_1,7.42 //

{?:: sattvapātana}
gugguluṃ ṭaṅkaṇaṃ lākṣā majjā sarjarasaṃ punaḥ /
ūrṇā guñjā kṣetramīnam asthīni śaśakasya ca // Rrā_1,7.43 //

guḍamadhvājyapiṇyākaṃ tutthaṃ peṣyamajājalaiḥ /
sarvaṃ tulyaṃ ca dhānyābhraṃ bhūnāgaṃ mṛttikāpi ca // Rrā_1,7.44 //

kāntapāṣāṇatulyaṃ ca kaṭhinyuparasāśca ye /
melayenmāhiṣaiḥ pacyāddadhyādigomayāntikaiḥ // Rrā_1,7.45 //

dṛḍhaṃ mardyaṃ vaṭīṃ kuryātkarṣamātraṃ tu śoṣayet /
koṣṭhīyantre dhamedgāḍham aṅgāraiśca cirodbhavaiḥ // Rrā_1,7.46 //

trivāraṃ dhamanād eva sattvaṃ patati nirmalam /
asādhyān mocayet sattvān mṛttikādeśca kā kathā // Rrā_1,7.47 //

{haritāla:: sattvapātana}
lākṣā ājyaṃ tilāḥ śigruḥ ṭaṃkaṇaṃ lavaṇaṃ guḍam /
tālakārdhena saṃyojya chidramūṣāṃ nirodhayet // Rrā_1,7.48 //

puṭe pātālayantreṇa satvaṃ patati niścitam / {??}

cāṅgerī caṇakāmlaṃ ca mātuluṅgāmlavetasam /
ciñcā nāraṅgaṃ jambīranamṇa varga iti smṛtam /
{haritāla:: sattvapātana}
tālakaṃ cūrṇayitvā tu chāgīkṣīreṇa bhāvayet // Rrā_1,7.49 //

vāratrayaṃ tato viddhimūlaṃ piṣṭvā tu miśritam /
kṛtvā ca guḍakaṃ śuṣkaṃ satvaṃ grāhyaṃ ca pūrvavat // Rrā_1,7.50 //

{haritāla:: sattvapātana}
tālakaṃ mardayeddugdhaiḥ sarpākṣīṃ vātha mūlakaiḥ /
pūrvavadgrāhayet sattvaṃ chidramūṣāṃ nirudhya ca // Rrā_1,7.51 //

{manaḥśilā:: sattvapātana}
tālavacca śilāsatvaṃ grāhyaṃ taireva cauṣadhaiḥ /
tulyena ṭaṃkaṇenaiva dhmātaṃ sattvaṃ caturthakam // Rrā_1,7.52 //

{mākṣika:: sattvapātana}
gokṣīraiśca tutthakṣīrairbhāvyameraṇḍatailakaiḥ /
mākṣikaṃ dinamekaṃ tu marditaṃ vaṭakīkṛtam // Rrā_1,7.53 //

abhravaddhamane satvaṃ samyagasyāpyayaṃ vidhiḥ /
{mākṣika (?):: sattvapātana}
jayantī triphalācūrṇaṃ haridrāguḍaṭaṅkaṇam // Rrā_1,7.54 //

pādāṃśaṃ ṭaṅkaṇasyedaṃ piṣṭvā mūṣāṃ vilepayet /
nālikāṃ sampuṭe baddhvā śoṣayedātape khare // Rrā_1,7.55 //

grāhyaṃ pātālayantre ca satvaṃ dhmātaṃ puṭena ca // Rrā_1,7.56 //

RRĀ, 1, 8

{metals}
svarṇaṃ tāraṃ tāmraṃ nāgaṃ vaṅgaṃ kāntaṃ ca tīkṣṇakam /
muṇḍāntamaṣṭadhā lohaṃ kāṃsyāraṃ ghoṣakaṃ tridhā // Rrā_1,8.1 //

{upalohāḥ}
upalauhāḥ samākhyātā maṇḍūrolauhakiṭṭakam /
ete dvādaśadhā śodhyā māryā drāvyāḥ puṭādiṣu // Rrā_1,8.2 //

{metals:: śodhana}
taile takre gavāṃ mūtre hyāranāle kulatthake /
kramātprāptaṃ tathā taptaṃ drāve drāve tu saptadhā // Rrā_1,8.3 //

svarṇādilohapatrāṇāṃ śuddhireṣā prakīrtitā /
{metals:: māraṇa}
hemnaḥ pādaṃ mṛtaṃ sūtaṃ piṣṭamamlena kenacit // Rrā_1,8.4 //

patre liptvā puṭe pacyādaṣṭābhirmriyate dhruvam /
śuddhānāṃ sarvalauhānāṃ māraṇe rītirīdṛśī // Rrā_1,8.5 //

{gold:: aśuddha:: medic. properties}
saukhyaṃ vīryaṃ balaṃ hanti nānārogaṃ karoti ca /
aśuddhaṃ svarṇaṃ sūtaṃ ca tasmācchuddhaṃ tu mārayet // Rrā_1,8.6 //

{pañcamṛttikāḥ}
valmīkamṛttikādhūmagairikaṃ ceṣṭikāpuṭe /
{gold:: śodhana}
ityādyāḥ mṛttikāḥ pañca jambīrair āranālakaiḥ // Rrā_1,8.7 //

piṣṭvā lepyaṃ svarṇapatraṃ śreṣṭhaṃ puṭena śudhyati /
{gold:: śodhana}
bhāvayenmātuluṅgāmlaistridinaṃ pañcamṛttikā // Rrā_1,8.8 //

saindhavaṃ bhūmibhasmāpi svarṇaṃ śudhyati pūrvavat // Rrā_1,8.9 //

{substances for māraṇa of metals}
nāgaiḥ suvarṇaṃ rajataṃ ca tāpyairgandhena tāmraṃ śilayā ca nāgam /
tālena vaṅgaṃ trividhaṃ ca lauhaṃ nārīpayo hanti ca hiṃgulena // Rrā_1,8.10 //

{gold:: māraṇa}
mākṣikaṃ nāgacūrṇaṃ ca piṣṭamarkarasena tu /
hemapatraṃ puṭenaiva mriyate kṣaṇamātrataḥ // Rrā_1,8.11 //

{gold:: māraṇa}
svarṇārdhaṃ pāradaṃ dattvā kuryādyatnena piṣṭikām /
dattvordhvādho nāgacūrṇaṃ puṭanānmriyate dhruvam // Rrā_1,8.12 //

{gold:: māraṇa}
nāgacūrṇaṃ śilāṃ vajrīkṣīreṇa pariyasitam /
tenālipya suvarṇasya kalkaśca mriyate puṭāt // Rrā_1,8.13 //

{gold:: māraṇa}
mṛtaṃ nāgaṃ snuhīkṣīrairathavāmlena kenacit /
piṣṭvā lepyaṃ suvarṇapatraṃ ruddhvā gajapuṭe pacet // Rrā_1,8.14 //

ādāya peṣayedamlair mṛnnāgaṃ cāṣṭamāṃśakam /
baddhvā gajapuṭe pacyāt pūrvanāgayutaṃ yutam // Rrā_1,8.15 //

evaṃ punaḥ punaḥ pacyādaṣṭadhā mriyate dhruvam /
{gold:: māraṇa:: niruttha}
śuddhasūtasamaṃ gandhaṃ mākṣikaṃ ca mahāmlakaiḥ // Rrā_1,8.16 //

aṣṭābhiśca puṭairhemno mriyate pūrvavatkriyām /
śuddhasūtaṃ samaṃ svarṇaṃ khalve kuryācca golakam // Rrā_1,8.17 //

adho vai gandhakaṃ dattvā sarvaṃ tulyaṃ nirudhya ca /
triṃśadvanopalairdeyaṃ puṭānyevaṃ caturdaśa // Rrā_1,8.18 //

nirutthaṃ jāyate bhasma gandhaṃ deyaṃ puṭe puṭe /
{gold:: māraṇa:: niruttha}
svarṇasya dviguṇaṃ sūtaṃ yāmamamlena mardayet // Rrā_1,8.19 //

adhaḥ ūrdhvaṃ mākṣikaṃ piṣṭvā mūṣāyāṃ svarṇatulyakam /
tatpṛṣṭhe marditaṃ hema tatpṛṣṭhe hemamākṣikam // Rrā_1,8.20 //

deyaṃ svarṇaṃ samaṃ tacca pṛṣṭhe gandhaṃ ca tatsamam /
ṣaḍvāraṃ cūrṇitaṃ dattvā ruddhvā mūṣāṃ dhameddṛḍham // Rrā_1,8.21 //

svabhāvaśītalaṃ grāhyaṃ tadbhasma bhāgapañcakam /
ṭaṃkaṇaṃ śvetakācaṃ ca bhāgaikaṃ ca prayojayet // Rrā_1,8.22 //

tritayaṃ madhunājyena militaṃ golakīkṛtam /
dhānyābhrakasya bhāgaikam adhaścordhvaṃ ca dāpayet // Rrā_1,8.23 //

nirudhya taddhamedgāḍhaṃ mūṣāyāṃ ghaṭikādvayam /
nirutthaṃ jāyate bhasma tattadyogeṣu yojayet // Rrā_1,8.24 //

{gold:: māraṇa:: niruttha}
śuddhamākṣikaṃ bhāgaikaṃ bhāgaṃ cāvoṭamākṣikam /
tribhāgaṃ sūtakaṃ kṣiptvā trayamamlena mardayet // Rrā_1,8.25 //

tadgolaṃ pātālayantre tadā yāmatrayaṃ pacet /
ityevaṃ mriyate svarṇaṃ nirutthaṃ nātra saṃśayaḥ // Rrā_1,8.26 //

{gold:: māraṇa}
tathaiva ca rājavṛkṣabhallātaiṣṭaṃkaṇena ca /
liptvā svarṇasya patrāṇi ruddhvā gajapuṭe pacet // Rrā_1,8.27 //

taiḥ dravaiśca punaḥ piṣṭvā mriyate saptadhā puṭe /
hemamārabhya tolaikaṃ māṣaikaṃ śuddhanāgakam // Rrā_1,8.28 //

liptvā deyaṃ tu taṃ cūrṇaṃ tacchuddhairgandhamākṣikaiḥ /
amlena mardayedyāmaṃ ruddhvā laghupuṭe pacet // Rrā_1,8.29 //

gandhaṃ punaḥ punardeyaṃ mriyate daśabhiḥ puṭaiḥ /
{gold:: mṛta:: medic. properties}
suvarṇaṃ ca bhavecchītaṃ tiktaṃ snigdhaṃ himaṃ guru // Rrā_1,8.30 //

buddhividyāsmṛtikaraṃ viṣahāri rasāyanam // Rrā_1,8.31 //

{silver:: aśuddha:: medic. properties}
āyuḥ śukraṃ balaṃ hanti rogavegaṃ karoti ca /
aśuddhamamṛtaṃ tāraṃ śuddhaṃ māryamato budhaiḥ // Rrā_1,8.32 //

{silver:: śodhana}
nāgena ṭaṅkaṇenaiva drāvitaṃ śuddhim ṛcchati /
{silver:: māraṇa}
mākṣikaṃ gandhakaṃ caivamarkakṣīreṇa mardayet // Rrā_1,8.33 //

tena liptaṃ rūpyapatraṃ puṭena mriyate dhruvam /
{silver:: māraṇa}
tāraṃ trivāraṃ nikṣiptaṃ taile jyotiṣmatī bhavet // Rrā_1,8.34 //

snukkṣīraiḥ peṣayettāmraṃ tārapatrāṇi lepayet /
ruddhvā gajapuṭe pacyāt pūrvoktaiḥ peṣayetpunaḥ // Rrā_1,8.35 //

bhūdhātrī mākṣikaṃ tulyaṃ pippalī saindhavāmlakaiḥ /
liptvā tārasya patrāṇi ruddhvā saptapuṭe pacet // Rrā_1,8.36 //

dravaiḥ punaḥ punaḥ piṣṭvā mriyate nātra saṃśayaḥ /
{silver:: māraṇa:: niruttha}
tārapatraistribhir bhāgair bhāgaikaṃ śuddhamākṣikam // Rrā_1,8.37 //

mardyaṃ jambīrajairdrāvaistārapatrāṇi lepayet /
śoṣayedandhayet taṃ ca triṃśadvanyopalaiḥ pacet // Rrā_1,8.38 //

caturdaśapuṭenaivaṃ nirutthaṃ mriyate dhruvam /
{silver:: māraṇa}
rūpyapatraṃ caturbhāgādbhāgaikaṃ mṛtavaṅgakam // Rrā_1,8.39 //

athavā gandhatālena lepyaṃ jambīrapeṣitam /
ruddhvā triḥpuṭaiḥ pacyāt pañcaviṃśadvanopalaiḥ // Rrā_1,8.40 //

mriyate nātra saṃdeho gandho deyaḥ puṭe puṭe /
{silver:: māraṇa}
rasagandhau samau kṛtvā kākatuṇḍasya mūlakam // Rrā_1,8.41 //

mardayenmahiṣīkṣīraiḥ piṣṭvā taṃ kṣālayejjalaiḥ /
haridrāgolake kṣiptvā golaṃ hayapurīṣake // Rrā_1,8.42 //

kṣiptvā dinaikaviṃśaṃ taṃ tadgolamuddharet punaḥ /
tatpiṣṭvā tārapatrāṇi lepyānyamlena kenacit // Rrā_1,8.43 //

puṭair viṃśatibhirbhasma jāyate nātra saṃśayaḥ /
bhasmanā cāmlapiṣṭena melayettālakaṃ puṭaiḥ // Rrā_1,8.44 //

jāyate tadvidhānena sarvarogāpahārakam // Rrā_1,8.45 //

{copper:: aśuddha:: medic. properties}
apakvatāmram āyurghnaṃ kāntighnaṃ sarvadhātuhā /
bhrāntimūrcchābhramotkeśaṃ nānārukkuṣṭhaśūlakṛt // Rrā_1,8.46 //

{copper:: śodhana}
snuhyarkakṣīralavaṇakāñjikais tāmrapatrakam liptvā /
pratāpyaṃ nirguṇḍīrasaiḥ siñcyātpunaḥ punaḥ // Rrā_1,8.47 //

vāradvādaśadāhatvaṃ lepanāttāmrasiñcanāt /
khaṭikā lavaṇaṃ takrair āranālaiśca peṣayet // Rrā_1,8.48 //

tena liptvā tāmrapatraṃ taptaṃ taptaṃ niṣecayet /
ṣaḍvāram amlapiṣṭena nirguṇḍyāstu viśuddhaye // Rrā_1,8.49 //

{copper:: śodhana}
gomūtreṇa pacettāmrapatraṃ yāmaṃ dṛḍhāgninā /
śudhyate nātra sandeho māraṇaṃ kathyate'dhunā // Rrā_1,8.50 //

{copper:: māraṇa}
gandhena tāmratulyena hyamlapiṣṭena lepayet /
kaṇṭakavedhīkṛtaṃ patraṃ siddhayitvā puṭe pacet // Rrā_1,8.51 //

uddhṛtya cūrṇayet tasmin pādāṃśaṃ gandhakaṃ kṣipet /
jambīrairāranālairvā mṛgadūrvādravaistathā // Rrā_1,8.52 //

piṣṭvā piṣṭvā pacettadvat sagandhaṃ ca catuṣpuṭe /
mātulaṅgarasaiḥ piṣṭvā puṭamekaṃ pradāpayet // Rrā_1,8.53 //

anenaiva vidhānena tāmrabhasma bhaveddhruvam /
{copper:: māraṇa}
tāmrasya dviguṇaṃ sūtaṃ jambīrāmlena mardayet // Rrā_1,8.54 //

sitaśarkarayāpyevaṃ puṭatraye mṛtaṃ bhavet /
{copper:: māraṇa}
pāṣāṇabhedīmatsyākṣīdravairdviguṇagandhakaiḥ // Rrā_1,8.55 //

tāmrasya lepayetpatraṃ ruddhvā gajapuṭe pacet /
saptāṃśena punardagdhaṃ dattvā drāvaiśca peṣayet // Rrā_1,8.56 //

evaṃ saptapuṭe pakvaṃ tāmrabhasma bhaveddhruvam /
{copper:: māraṇa}
tāmrasya hiṅgulaṃ sūtaṃ jambīrāmlena peṣayet // Rrā_1,8.57 //

ādau mūṣāntare kṣiptvā dhattūrasya tu patrakam /
tatpṛṣṭhe tāmratulyaṃ tu gandhakaṃ cūrṇitaṃ kṣipet // Rrā_1,8.58 //

tatpṛṣṭhe marditaṃ tāmraṃ pūrvatulyaṃ tu gandhakam /
ācchādya dhustūrapatre ruddhvā gajapuṭe pacet // Rrā_1,8.59 //

svāṃgaśītaṃ tu taccūrṇaṃ bhasmībhavati niścitam /
{copper:: māraṇa}
kiṃcidgandhena cāmlena kṣālayettāmrapatrakam // Rrā_1,8.60 //

tena gandhena sūtena tāmrapatraṃ pralepayet /
gandhena puṭitaṃ paścānmriyate nātra saṃśayaḥ // Rrā_1,8.61 //

{copper:: māraṇa}
tāmradviguṇagandhena cāmlapiṣṭena tatpunaḥ /
kṣiptvā hyadho'rdhabhāgena deyā piṣṭāmlakairbudhaḥ // Rrā_1,8.62 //

tatpiṇḍaṃ bhāṇḍagarbhe tu ruddhvā culyāṃ vipācayet /
yāmaikaṃ tīvrapākena bhasmībhavati niścitam // Rrā_1,8.63 //

{copper:: māraṇa}
sūtamekaṃ dvidhā gandhaṃ yāmaṃ kṛtvā vimarditam /
dvayostulyaṃ tāmrapatraṃ sthālyāṃ garbhe nidhāpayet // Rrā_1,8.64 //

samyaglavaṇayantrasthaṃ pārśve bhasma nidhāpayet /
caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomayam // Rrā_1,8.65 //

jalaṃ punaḥ punardeyaṃ svāṅgaśaityaṃ vicūrṇayet /
mriyate nātra saṃdehaḥ sarvarogeṣu yojayet // Rrā_1,8.66 //

{copper:: māraṇa (śodhana?)}
nānāvidhaṃ mataṃ tāmraṃ śuddhyarthaṃ bhāgapañcakam /
bhāgaikaṃ śvetakācaṃ ca bhāgapañcaikaṭaṃkaṇam // Rrā_1,8.67 //

mūṣāyāṃ militaṃ kṛtvā bhāgaikaṃ tāmrapatrakam /
ūrdhve dattvā niruddhyāya dhmātairgrāhyaṃ suśītalam // Rrā_1,8.68 //

nirdoṣaṃ tu bhavettāmraṃ sarvarogaharaṃ bhavet /
{copper:: mṛta:: medic. application}
athavā māritaṃ tāmramamlenaikena mardayet // Rrā_1,8.69 //

tadgolaṃ sūraṇasyāntar urdhvāruddhvā tu lepayet /
śuṣkaṃ gajapuṭe pacyāt sarvadoṣaharo bhavet // Rrā_1,8.70 //

vāntiṃ bhrāntiṃ virekaṃ ca na karoti kadācana /
{copper:: mṛta:: medic. properties}
tāmraṃ tīkṣṇoṣṇamadhuraṃ kaṣāyaṃ śītalaṃ saram // Rrā_1,8.71 //

kaphapittakṣayaṃ pāṇḍukuṣṭhaghnaṃ ca rasāyanam /
pariṇāmaśūlam arśāṃsi mandāgniṃ ca vināśayet // Rrā_1,8.72 //

{tin, lead:: amṛta:: medic. properties}
pākahīnau nāgavaṃgau kuṣṭhagulmarujākarau /
mehapāṇḍūdaravātakaphamṛtyukarau kila // Rrā_1,8.73 //

{lead:: śodhana}
nirguṇḍīmūlacūrṇena mārkadugdhena lepayet /
nāgapatraṃ tu taṃ śuṣkaṃ drāvayitvā niṣecayet // Rrā_1,8.74 //

nirguṇḍīdravamadhye tu tataḥ patraṃ tu kārayet /
liptvā bhāvyaṃ punaḥ secyaṃ saptavāraṃ viśuddhaye // Rrā_1,8.75 //

{lead:: śodhana}
niśā tumbarubījāni kokilākṣaṃ kuṭhārikām /
gaurīphalāmlikā caṇḍī kṣudrā brāhmī sajīrakam // Rrā_1,8.76 //

yathālābhena bhasmaikaṃ vajrīkṣīreṇa bhāvayet /
tanmadhye bhāvitaṃ nāgaṃ śuddhaṃ sekaṃ tu saptadhā // Rrā_1,8.77 //

{lead:: māraṇa:: niruttha}
aśvatthaciñcātvagbhasma nāgasya caturaṃśataḥ /
kṣiptvā cullyāṃ pacetpātre cālayellohacaṭṭake // Rrā_1,8.78 //

yāvadbhasma bhaved etacca bhasma tulyaṃ manaḥśilām /
jambīrairāranālairvā piṣṭvā ruddhvā puṭe pacet // Rrā_1,8.79 //

svāṃgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśaiḥ śilāmlakaiḥ /
evaṃ ṣaḍbhiḥ puṭe pāko nāgasyāpi nirutthitaḥ // Rrā_1,8.80 //

{lead:: māraṇa}
athavā nāgapatrāṇi cūrṇaliptāni kharpare /
atyagnau pācayedyāmaṃ tadbhasma citrakadravaiḥ // Rrā_1,8.81 //

bharjayellauhaje pātre cālyamarjunadaṇḍakaiḥ /
yāmaṣoḍaśaparyantaṃ dravaṃ deyaṃ punaḥ punaḥ // Rrā_1,8.82 //

daṇḍena mardayetkvāthyam uddhṛtya citrakadravaiḥ /
golayitvā nirudhyātha ṣaṭpuṭe mārayellaghu // Rrā_1,8.83 //

{lead:: māraṇa}
ciñcākṣamikṣubhallātabalāvajralatābhavaiḥ /
apāmārgārjunāśvatthabhasmabhir bharjayed dṛḍham // Rrā_1,8.84 //

lohapātraṃ tu saptāhaṃ tulyaṃ bhasmāni cāśu ca /
daṇḍapalāśakenaiva mriyate nātra saṃśayaḥ // Rrā_1,8.85 //

{lead:: māraṇa}
piṣṭvāgastiṃ ca bhūnāgaṃ liptvā pātraṃ viśoṣayet /
tadbhāṇḍe drāvayedyāmaṃ dṛḍhe bhāṇḍe vinikṣipet // Rrā_1,8.86 //

vāsācirciṭayoḥ kṣāre vāsādale vighaṭṭayet /
yāmaikaṃ pācayeccullyāṃ samuddhṛtya vimiśrayet // Rrā_1,8.87 //

taccūrṇaṃ tu śilātāpyairvāsakakṣārasaṃyutaiḥ /
tattulyaṃ pūrvanāgaṃ viṃśadekapuṭe pacet // Rrā_1,8.88 //

dvipuṭaṃ circiṭākṣāraiḥ deyaṃ vāsārasaiḥ saha /
nāgaḥ sindūravarṇābho mriyate sarvakāryakṛt // Rrā_1,8.89 //

{lead:: māraṇa}
kunaṭī mākṣikaṃ caiva samabhāgaṃ tu kārayet /
arkaparṇena tatpiṣṭvā sīsapatrāṇi mārayet // Rrā_1,8.90 //

{lead:: mṛta:: medic. properties}
satiktamadhuro nāgo mṛto bhavati bhasmasāt /
āyuṣkīrtiṃ vīryavṛddhiṃ karoti sevanātsadā // Rrā_1,8.91 //

{tin:: māraṇa}
mākṣikaṃ haritālaṃ ca palāśasvarasena ca /
kṛtakalkena saṃlipya vaṃgapatrāṇi mārayet // Rrā_1,8.92 //

nāgavacchodhayed vaṅgaṃ tadvadaśvatthaciṃcayoḥ /
tadbhasma haritālaṃ ca tulyamamlena kenacit // Rrā_1,8.93 //

palāśotthadravairvātha golayitvāndhayetpuṭe /
uddhṛtya daśamāṃśena tālena saha mardayet // Rrā_1,8.94 //

pūrvadrāvaiḥ sahāloḍya ruddhvā gajapuṭe pacet /
evaṃ viṃśatpuṭe paktvā mṛtaṃ bhavati bhasmasāt // Rrā_1,8.95 //

{tin:: māraṇa}
vaṅgapādena sūtena vaṅgapatrāṇi lepayet /
ciñcāvṛkṣasya saṃgṛhya cāntaśchannaṃ ca taṇḍulaiḥ // Rrā_1,8.96 //

piṣṭvā tatpiṇḍamadhye tu vaṅgapatrāṇi lepayet /
śirīṣarajanīcūrṇaiḥ kumāryāḥ śubhagolakam // Rrā_1,8.97 //

sūtaliptaṃ vaṅgapatraṃ golake samalepitam /
ruddhvā gajapuṭe pakvaṃ pūrvasaṃkhyā mṛto bhavet // Rrā_1,8.98 //

{tin:: māraṇa}
akṣabhallātakaṃ toyaiḥ piṣṭvā tāni vilepayet /
tatastilakhalī madhye kṣiptvā ruddhvā puṭe pacet // Rrā_1,8.99 //

gajākhye jāyate bhasma catvāriṃśativaṅgakam /
{tin:: mṛta:: medic. properties}
satiktalavaṇaṃ vaṅgaṃ pāṇḍughnaṃ krimimehajit // Rrā_1,8.100 //

lekhinaṃ pittalaṃ kiṃcit sarvadehāmayāpaham // Rrā_1,8.101 //

RRĀ, 1, 9

{iron:: aśuddha:: medic. properties}
aśuddhamamṛtaṃ lauham āyurhānirujākaram /
hṛtpīḍāṃ ca tṛṣāṃ jāḍyaṃ tasmācchuddhaṃ ca mārayet // Rrā_1,9.1 //

{kāntaloha:: parīkṣā}

pātre yasminprasarati na cettailabindurvisṛṣṭaḥ /
hiṅgur gandhaṃ prasarati nijaṃ tiktatāṃ nimbukaśca /
pāke dagdhaṃ bhavati śikharākāratā naiva bhūmau /
kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat // Rrā_1,9.2 //

kāntaṃ mṛdutaraṃ tāraṃ rukmābhaṃ timiraṃ karam /
svāduryato bhavennimbakalko rātriniveśitaḥ // Rrā_1,9.3 //

kāntaṃ taduttamaṃ yacca rūpyenāvartitaṃ milet /
sarvarogaharam etat sarvakuṣṭhaharaṃ param // Rrā_1,9.4 //

{iron:: subtypes:: śodhana}
śaśachāgaraktasaṃliptaṃ trivāraṃ cāgnitāpitam /
kāntādimuṇḍaparyantaṃ sarvarogaharaṃ param // Rrā_1,9.5 //

{iron:: śodhana:: adri}
triphalāṣṭaguṇais toyaistriphalāṣoḍaśaṃ palam /
tatkvāthe pādaśeṣe tu lauhasya patrapañcakam // Rrā_1,9.6 //

kṛtvā patrāṇi taptāni saptavārāṇi secayet /
evaṃ pralīyate doṣo girijo lauhasambhavaḥ // Rrā_1,9.7 //

{iron:: śodhana}
trividhaṃ lauhacūrṇaṃ vā gomūtraiḥ ṣaḍguṇaiḥ pacet /
prakṣālayedāranāle śoṣyaṃ śuddhim avāpnuyāt // Rrā_1,9.8 //

{iron:: subtypes:: śodhana}
raktamālā haṃsapādo gojihvā triphalāmṛtā /
gopālī tumbururdantī tulyagomūtrapeṣitam // Rrā_1,9.9 //

asminmadhye lauhapattraṃ taptaṃ taptaṃ dvisaptadhā /
secayetkāntamuṇḍāntaṃ sarvadoṣāpanuttaye // Rrā_1,9.10 //

sarveṣvauṣadhakalpeṣu lauhakalpaṃ praśasyate /
tasmāt sarvaṃ prayatnena lauhamādau vimārayet // Rrā_1,9.11 //

ayaḥ pañcapalād ūrdhvaṃ yāvat palatrayodaśāt /
ādau mantrastataḥ karma yathākartavyam ucyate // Rrā_1,9.12 //

{iron:: māraṇa}
hiṅgulasya palān pañca nārīstanyena peṣayet /
tena lauhasya patrāṇi lepayetpalapañcakam // Rrā_1,9.13 //

ruddhvā gajapuṭe pacyātkaṣāyaistraiphalaiḥ punaḥ /
jambīrairāranālairvā viṃśatyaṃśena hiṅgulam // Rrā_1,9.14 //

piṣṭvā ruddhvā puṭellohaṃ tathaivaṃ pācayetpunaḥ /
catvāriṃśatpuṭair evaṃ kāntaṃ tīkṣṇaṃ ca muṇḍakam // Rrā_1,9.15 //

ho mriyate trālasande dattvā dattvā ca hiṅgulam /
{iron:: māraṇa}
arjunasya tvacā peṣyā kāñjikenātilohitā // Rrā_1,9.16 //

tanmadhye lohacūrṇaṃ ca kāṃsyapātre vinikṣipet /
dinaikaṃ bhāvayedgharme dravaiḥ pūryaṃ punaḥ punaḥ // Rrā_1,9.17 //

arjunaiḥ sāranālair vā trividhaṃ mārayedayaḥ /
{iron:: māraṇa}
dantīpatraṃ dravaṃ yacca lauhacūrṇaṃ viloḍayet // Rrā_1,9.18 //

dinaikaṃ bhāvayed gharme dravaṃ deyaṃ punaḥ punaḥ /
ruddhvā rātrau puṭaiḥ pacyād ebhirdrāvaiśca bhāvayet // Rrā_1,9.19 //

evamaṣṭadinaṃ kuryāt trividhaṃ mriyate hyayaḥ /
{iron:: māraṇa}
ciñcāpatranibhāṃ kuryāttrividhaṃ lohapatrakam // Rrā_1,9.20 //

mṛtpātrasthaṃ kṣiped gharme dantyā drāvaiḥ prapūrayet /
patraṃ punaḥ punastāvadyāvajjvarati vai tvayaḥ // Rrā_1,9.21 //

mriyate tīvragharmeṇa cūrṇīkṛtya niyojayet /
{iron:: māraṇa}
kāntaṃ tīkṣṇaṃ tathā muṇḍacūrṇaṃ matsyākṣajair dravaiḥ // Rrā_1,9.22 //

ātape tridinaṃ bhāvyaṃ dvidinaṃ citrakadravaiḥ /
trikaṇṭakadravaistryahaṃ sahadevyā dravaistryaham // Rrā_1,9.23 //

gomūtraistriphalākvāthe bhāvayecca tryahaṃ tryaham /
dhātakyāśca tato mardyaṃ kramāddeyaṃ puṭaṃ puṭam // Rrā_1,9.24 //

ruddhvā gajapuṭenaivaṃ mṛtaṃ yogeṣu yojayet /
{iron:: māraṇa}
dravaiḥ kuraṇṭapatrotthaiḥ lauhacūrṇaṃ vimardayet // Rrā_1,9.25 //

dinaikamātape tīvre dravairmardyaṃ trikaṇṭakaiḥ /
vandhyābhṛṅgīpunarnavayor gomūtraiśca dinaṃ punaḥ // Rrā_1,9.26 //

gomūtraistriphalā kvāthyā tatkaṣāyeṇa bhāvayet /
trisaptāhaṃ prayatnena dinaikaṃ mardayet tataḥ // Rrā_1,9.27 //

ruddhvā gajapuṭe pañcādiṃ kvāthena mardayet /
divā mardyaṃ puṭaṃ rātrāvekaviṃśatidināni vai // Rrā_1,9.28 //

ekaviṃśaddinenaiva mriyate trividhaṃ hyayaḥ /
{iron:: māraṇa}
mākṣikaṃ ca śilā hyamlair haridrā maricāni ca // Rrā_1,9.29 //

piṣṭvā mardyaṃ lohapatraṃ taptaṃ taptaṃ niṣecayet /
saptadhā triphalākvāthe jalena kṣālayetpunaḥ // Rrā_1,9.30 //

kuṭṭayellohadaṇḍena peṣayettriphalājalaiḥ /
ṣoḍaśāṃśena lohasya dātavyaṃ mākṣikaṃ śilā // Rrā_1,9.31 //

amlena loḍitaṃ ruddhvā gajāndhakapuṭe pacet /
nirutthaṃ jāyate bhasma kāntaṃ tīkṣṇādimuṇḍakam // Rrā_1,9.32 //

{iron:: māraṇa}
tindūphalasya majjābhirliptvā sthāpyātape khare /
dhārayet kāṃsyapātrasthaṃ dinaikena puṭatyalam // Rrā_1,9.33 //

lepyaṃ punaḥ punaḥ kuryāt dināntāntaṃ pralepayet /
triphalākvāthasaṃyuktaṃ dinaikena mṛtaṃ bhavet // Rrā_1,9.34 //

{iron:: māraṇa}
sthālyāṃ vā lohapātre vā lauhadarvyā viloḍayet /
pācayettriphalākvāthe dinaikaṃ lohacūrṇakam // Rrā_1,9.35 //

tatpiṇḍaṃ triphalātoyaiḥ piṣṭvā ruddhvā puṭe pacet /
ṣoḍaśāṃśena mūṣāyāṃ nirvāte'harniśaṃ pacet // Rrā_1,9.36 //

evaṃ tridhā prakartavyaṃ sthālīpākaṃ puṭāntaram /
bhṛṅgyā drāvaṃ tālamūlī hastikarṇasya mūlakam // Rrā_1,9.37 //

śatāvarī vidāryāśca mūlakvāthe ca traiphale /
piṣṭvā tatpūrvavat sthālyāṃ pācyaṃ peṣyaṃ puṭe tridhā // Rrā_1,9.38 //

tataḥ punarnavātoyair daśamūlakaṣāyakaiḥ /
bṛhatyāśca kaṣāyairvā bījapūrasya toyataḥ // Rrā_1,9.39 //

brahmabījas tathāśigrukvāthe gopayasāpi vā /
pratyekena prapeṣyādau pūrvagarbhapuṭe pacet // Rrā_1,9.40 //

bhāvayettu dravenaiva puṭānte yāmamātrakam /
pratyekena kramādevaṃ piṣṭvā puṭaiśca bhāvayet // Rrā_1,9.41 //

mriyate nātra saṃdehaḥ kāntaṃ tīkṣṇaṃ ca muṇḍakam /
sarvam etanmṛtaṃ lauhaṃ dhmātavyaṃ mitrapañcakaiḥ /
yadyevaṃ syānnirutthānaṃ sevyaṃ vāritaraṃ bhavet // Rrā_1,9.42 //

{iron:: māraṇa}
madhvājyaṃ mṛtaṃ lauhaṃ ca sarūpyaṃ saṃpuṭe kṣipet /
ruddhvā dabhāyaṃ tu saṃgrāhyaṃ rūpyaṃ ca pūrvamānakam // Rrā_1,9.43 //

tadā lauhaṃ mṛtaṃ vidyādamṛtaṃ mārayet punaḥ // Rrā_1,9.44 //

{iron:: māraṇa:: niruttha}
gandhakaṃ tu mṛtaṃ lauhaṃ tulyaṃ khalve vimardayet /
dinaikaṃ kanyakādrāvai ruddhvā gajapuṭe pacet // Rrā_1,9.45 //

ityevaṃ sarvalohānāṃ kartavyo'yaṃ nirutthitaḥ // Rrā_1,9.46 //

{iron:: māraṇa:: vāritara}
śuddhasūtaṃ dvidhā gandhaṃ kṛtvā khalve tu kajjalīm /
dvayoḥ samaṃ lauhacūrṇaṃ mardayetkanyakādravaiḥ // Rrā_1,9.47 //

yāmadvayātsamuddhṛtya tadgolaṃ tāmrapātrake /
ācchādyairaṇḍapatraiśca yāmārddheṇoṣṇatāṃ vrajet // Rrā_1,9.48 //

dhānyarāśau nyaset paścāt tridinānte samuddharet /
sampiṣya gālayed vastre sadyo vāritaraṃ bhavet // Rrā_1,9.49 //

kāntaṃ tīkṣṇaṃ tathā muṇḍaṃ nirutthaṃ jāyate mṛtam /
svarṇādīn mārayedevaṃ cūrṇīkṛtya tu lohavat // Rrā_1,9.50 //

siddhayogamidaṃ khyātaṃ siddhānāṃ sammukhāgatam /
{iron:: mṛta:: medic. use}
annabhūtam āyasādyaṃ sarvarogajvarāpaham // Rrā_1,9.51 //

triphalārasasaṃyuktaṃ sarvarogeṣu yojayet // Rrā_1,9.52 //

mṛtāni lauhāni vaśībhavanti /
nighnanti yuktyā hyakhilāmayāni /
abhyāsayogād dṛḍhayogasiddham /
kurvanti ruṅmṛtyujarāvināśam // Rrā_1,9.53 //

{iron:: mṛta:: amṛtīkaraṇa}
toyāṣṭabhāgaśeṣena triphalāpalapañcakam /
ghṛtaṃ kvāthasya tulyaṃ syāccūrṇaṃ tulyaṃ mṛtāyasam // Rrā_1,9.54 //

pācayet tāmrapātre ca lauhadarvyā vicālayet /
mṛdvagninā pacettāvad yāvajjīryati gandhakam // Rrā_1,9.55 //

lauhatulyā śivā yojyā supakvenaivāvatārayet /
yogavāhamidaṃ khyātaṃ mṛtaṃ lohaṃ mahāmṛtam // Rrā_1,9.56 //

evaṃ kāntasya tīkṣṇasya muṇḍasyāpi vidhiḥ smṛtaḥ /
{iron:: mṛta:: amṛtīkaraṇa}
guḍasya kuḍave pakvaṃ lauhabhasma palānvitam // Rrā_1,9.57 //

kolapramāṇaṃ rogeṣu tacca yogena yojayet /
ghṛtaṃ tulyaṃ mṛtaṃ lohaṃ lohapātragataṃ pacet // Rrā_1,9.58 //

jīrṇe ghṛtaṃ samādāya yogavāheṣu yojayet // Rrā_1,9.59 //

oṃ amṛtena bhakṣyāya namaḥ anena manunā lauhaṃ bhakṣayet /

{iron:: mṛta:: medic. properties}
āyurvīryaṃ balaṃ datte pāṇḍumehādikuṣṭhanut /
āmavātaharaṃ lauhaṃ valīpalitanāśanam // Rrā_1,9.60 //

{upaloha:: śodhana}
trikṣāraṃ pañcalavaṇaṃ saptadhāmlena mardayet /
kāṃsyāraghoṣapatrāṇi tilakalkena lepayet // Rrā_1,9.61 //

ruddhvā gajapuṭe pacyācchuddhimāyāti nānyathā /
{upaloha:: māraṇa}
tāmravanmārayet teṣāṃ kṛtvā sarvatra yojayet // Rrā_1,9.62 //

{bronze:: medic. properties}
kāṃsyaṃ kaṣāyamuṣṇaṃ ca laghu rūkṣaṃ ca tiktakam /
kaphapittarujaṃ hanti hṛddehāyuṣyavardhanam // Rrā_1,9.63 //

{brass:: medic. properties}
rītikā ca galaṃ rūkṣam atiktalavaṇaṃ saram /
śodhanaṃ sarvarogaghnaṃ balavīryāyuṣyavarddhanam // Rrā_1,9.64 //

{maṇḍūra:: production}
alpāṅgāre dhamet kiṭṭaṃ lauhajaṃ ca gavāṃ jalaiḥ /
secayedakṣapatraiśca saptavāraṃ punaḥ punaḥ // Rrā_1,9.65 //

maṇḍūro'yaṃ samākhyātaḥ śuddhaṃ ślakṣṇaṃ niyojayet /
kiṭṭācchataguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam // Rrā_1,9.66 //

tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇam /
tasmāt kāntaṃ sadā sevyaṃ jarāmṛtyuharaṃ param // Rrā_1,9.67 //

RRĀ, 1, 10
tailānāṃ pātanaṃ vakṣye sūryapāke'thavānale /
yantrayogena yattailaṃ grāhyaṃ yogeṣu yojayet // Rrā_1,10.1 //

{dhattūra:: oil}
dhattūrabījacūrṇāni vastrapūtāni kārayet /
ālipya kāṃsyapātraṃ tu dhārayedātape khare // Rrā_1,10.2 //

sutaptaṃ vastrapūtaṃ ca pātayet tailamāharet /
{śigru:: oil}
śigrupuṣkarabījānāṃ bījasya mārkavasya ca // Rrā_1,10.3 //

grāhyaṃ dhattūravat tailamekaikasya pṛthak pṛthak /
yathā dhattūrajaṃ tailaṃ kvāthād gharme samuddhṛtam // Rrā_1,10.4 //

tathā sarvatra tailāni saṃgrāhyānyauṣadhāntaraiḥ /
{aṅkoṭa:: oil}
aṅkoṭasyāpi tailaṃ syātkākatuṇḍayā samūlayā // Rrā_1,10.5 //

vākucīdevadālyāśca karkoṭīmūlataḥ bhavet /
apāmārgakaṣāyeṇa tailaṃ syādviṣatuṇḍajam // Rrā_1,10.6 //

mūlakvāthaiḥ kumāryāstu tailaṃ jaipālajaṃ bhavet /
kvāthena raktamārgasya vākucītailamāharet // Rrā_1,10.7 //

kvāthena cendravāruṇyāstailamāragvadhaṃ bhavet /
kākatuṇḍyapāmārgotthakvāthāt tailaṃ samāharet // Rrā_1,10.8 //

{kaṭutumbī:: oil}
bījāni kaṭutumbyāśca gomayena viloḍayet /
śuṣkaṃ dhānyatuṣaiḥ sārddhaṃ kuṭṭayecca ulūkhale // Rrā_1,10.9 //

nistuṣaṃ taṃ vicūrṇyātha bhṛṅgarājarasaiḥ saha /
mardayitvātape tailaṃ gṛhṇīyātpīḍane sati // Rrā_1,10.10 //

{oil from kṛṣṇā and kākatuṇḍī}
kṛṣṇāyāḥ kākatuṇḍyāśca bījaṃ cūrṇāni kārayet /
kāntapāṣāṇacūrṇaṃ caikīkṛtya nirodhayet // Rrā_1,10.11 //

dhānyarāśigataṃ paktvā uddhṛte tailamāharet /
dhātrīphalarasair bhāvyaṃ cūrṇaṃ pāṣāṇabījakam // Rrā_1,10.12 //

dinaikaṃ ca tato yantre tailaṃ grāhyaṃ ca tailake /
{oil:: from guñjā and karañja}
guñjākarañjaphalaṃ ca naramūtreṇa bhāvayet // Rrā_1,10.13 //

saptavāraṃ tato gharme lepayetkāṃsyabhājanam /
uddhṛtya dhārayed gharme tailaṃ patati pīḍanāt // Rrā_1,10.14 //

{oil:: jyotiṣmatī}
vardhamānāranālena piṣṭvā cūrṇaṃ vibhāvayet /
jyotiṣmatyutthabījānām ātape tailamāharet // Rrā_1,10.15 //

{oil:: putrajīva}
putrajīvasya bījānāṃ cūrṇam agastyabījajam /
āmrātavatprakartavyaṃ tatastailaṃ pṛthak pṛthak // Rrā_1,10.16 //

{oil:: bilva}
nārikelāmbunā bhāvyaṃ bilvabījasya cūrṇakam /
dinaikaṃ tailayantreṇa tailamākṛṣya yojayet // Rrā_1,10.17 //

{oil:: aṅkola}
nistuṣāṅkolabījānāṃ sukhaṃ kiṃcid vigharṣayet /
pralepayetkāṃsyapātre piṣṭvā caṇakalepane // Rrā_1,10.18 //

tanmukhe ṭaṃkaṇaṃ cūrṇaṃ kiṃcit kiṃcit pralepayet /
dhārayedātape tīvre mukhāt tailaṃ samāharet // Rrā_1,10.19 //

{keśataila}
śamīcūrṇasamaṃ piṣṭvā chidramāṇḍe niveśayet /
chidrādhaḥ sthāpayed bhāṇḍaṃ chidre keśaṃ ca dāpayet // Rrā_1,10.20 //

jalena secayeddravyaṃ chidrādho grāhayecca tam /
tanmadhye dhṛtakeśasya kṣipedūrdhvaṃ puṭaṃ śanaiḥ // Rrā_1,10.21 //

tatkṣaṇācchravarūpaṃ ca keśatailamidaṃ bhavet /
{oil:: extraction (gen.)}
apakvabhānupatrāṇāṃ rasamādāya bhāvayet // Rrā_1,10.22 //

samastaṃ bījacūrṇaṃ coktānuktaṃ pṛthak pṛthak /
ātape mucyate tailaṃ sādhyāsādhyaṃ na saṃśayaḥ // Rrā_1,10.23 //

{oil}
tathaivottaravāruṇyāḥ kaṣāyeṇa samāharet /
tailaṃ samastabījānāṃ grāhayedātape khare // Rrā_1,10.24 //

{oil}
sarvabījāsthimāṃsānāṃ śuṣkaṃ piṣṭvā hyanekadhā /
sarvabījeṣu vā tailaṃ grāhyaṃ pātālayantrake // Rrā_1,10.25 //

{oil}
vaṃśādisarvakāṣṭhānāṃ nārikelakapālakam /
tuṣadhānyādibījānāṃ garbhayantreṇa tailakam // Rrā_1,10.26 //

grāhayetsarvabījānāṃ taṃ ca yogeṣu yojayet // Rrā_1,10.27 //

{vatsanābha}
vatsanābhaṃ viṣaṃ svādu dīpanaṃ kaphavātajit /
tridoṣaśamanaṃ yogayuktaṃ sudhāmayaṃ bhavet // Rrā_1,10.28 //

bṛṃhaṇaṃ balavīryasya vāḍabāgniśatopamam /
sannipāte pratīkāre prabhavaḥ prabhavo'sya hi // Rrā_1,10.29 //

uddhṛtaṃ phalapākānte navaṃ snigdhaṃ ghanaṃ guru /
avyāpakaṃ viṣaharaṃ vātātapaviśoṣitam // Rrā_1,10.30 //

raktasarṣapatailena liptaṃ vāsasi dhārayet /
athavāpi yathā prāptaṃ viṣaṃ gomūtrasaṃyutam // Rrā_1,10.31 //

ātape tridinaṃ śuṣkaṃ nihitaṃ vīryadhṛk bhavet /
mṛtaṃ sūtābhrakaṃ lauhaṃ viṣaṃ ca tulyavīryakam // Rrā_1,10.32 //

tasmādviṣaṃ yogavāhe yojyaṃ yoge rasāyane /
tāni caiva tu mānāni aṣṭau ṣaḍvā caturthakam // Rrā_1,10.33 //

mātrātrayaṃ samākhyātamuttamādhamamadhyam /
dātavyaṃ sarvarogeṣu ghṛtāśine hitāśine // Rrā_1,10.34 //

kṣīrāśine pradātavyaṃ rasāyanavate nare /
na krodhine na pittāḍhye na klībe rājayakṣmaṇi // Rrā_1,10.35 //

kṣuttṛṣṇāśramakarmādhvaśoṣiṇe kṣayarogiṇe /
garbhiṇībālavṛddheṣu na viṣaṃ rājamandire // Rrā_1,10.36 //

na dātavyaṃ na bhoktavyaṃ visaṃvāde kadācana /
ācāryeṇa tu bhoktavyaṃ śiṣyapratyayakārakam // Rrā_1,10.37 //

anena mantreṇa mardayedbhūmau na sthāpayet / amṛtamiti vadediti kramo'yam / oṃ siddhagurubhyo namaḥ / paramagurubhyo namaḥ / parātparagurubhyo namaḥ / parameṣṭhigurubhyo namaḥ /

{vegetable poisons}
saktukaṃ mustakaṃ śṛṅgī vālakaṃ sarṣapāhvayam /
vatsanābhaṃ ca kūrmaśca śvetaśṛṅgī tathāṣṭamam // Rrā_1,10.38 //

ityaṣṭau yojayedyoge kālakūṭādi varjayet /
{poisons}
kālakūṭaṃ meṣaśṛṅgī hālāhalaṃ ca darduram // Rrā_1,10.39 //

karkaṭaṃ markaṭaṃ granthi hāridraṃ raktaśṛṅgakam /
keśavaṃ daśamaṃ ceti varjanīyaṃ bhiṣagvaraiḥ // Rrā_1,10.40 //

saktukādyān prayuñjīta sarvaroge rasāyane /
etadviṣaṃ jāticatuṣṭayaṃ ca vicārya yojyaṃ bhiṣaguttamena // Rrā_1,10.41 //

vipro rakṣati yauvanaṃ narapatistadbhūtale pālatāṃ vaiśyaḥ kuṣṭhavināśane ca kuśalaḥ śūdro harejjīvanam /
tasmāccāpi bhiṣagvareṇa nipuṇaistadvedinā bhāvayet kuryādeva tato viṣaṃ nṛpavaro mṛtyuṃjayāya kṣitau // Rrā_1,10.42 //

śvetā vā yadi vā piṅgā madhurā ūṣarāpi vā /
lomaśā brahmajātiḥ syātkṣatrajātistu lohitā // Rrā_1,10.43 //

pītā vā madhurā kiṃcid vaiśyajātistu dhūsarā /
kṛṣṇā śūdrasya dṛśyeta eteṣāṃ ca bhiṣagvaraiḥ // Rrā_1,10.44 //

kṣīraṃ sampūrṇabhāṇḍe'pi viṣaṃ dattvā vicintayet /
jāyate'pi yadā varṇaṃ tadā jātiṃ vinirdiśet // Rrā_1,10.45 //

śuklaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ ceti caturvidham /
brahmakṣatraviṭśūdrāṇāṃ jñātavyo jātinirṇayaḥ // Rrā_1,10.46 //

kṣiptaṃ dugdhe viṣaṃ vaidyo jānīyāt kramaśo yadi /
śvetaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ coṣṇalameva ca // Rrā_1,10.47 //

tutthena ṭaṅkaṇenaiva mriyate peṣaṇādviṣam /
viṣeṣu jaṅgamākhyeṣu viṣaṃ nāgabhavaṃ hitam // Rrā_1,10.48 //

idameva mahāśreṣṭhaṃ tridoṣakṣapaṇaṃ kṣaṇāt /
dīpanaṃ kurute sadyo vaḍavāgniśatopamam // Rrā_1,10.49 //

saṃnipātapratikāre prabhāvaḥ prabhavo hi saḥ // Rrā_1,10.50 //

nāgodbhavaṃ yathāprāptaṃ viṣaṃ gomūtrasaṃyutam /
ātape tridinaṃ śuṣkaṃ nihitaṃ vīryadhṛg bhavet // Rrā_1,10.51 //

atimātraṃ yadā bhuṅkte tadārjya ṭaṅkaṇaṃ pibet /
rajanī meghanādā vā sarpākṣī vā ghṛtānvitā // Rrā_1,10.52 //

lihedvā madhusarpirbhyāṃ cūrṇitām arjunatvacam /
putrajīvakamajjāṃ vā pibedvā nimbakadvayam // Rrā_1,10.53 //

evaṃ viṣavidhiḥ khyātaḥ prayogaṃ ca vadāmyaham /
viṣaṃ trikaṭukaṃ mustaṃ haridrānimbapatrakam // Rrā_1,10.54 //

viḍaṅgam aṣṭamaṃ cūrṇaṃ chāgamūtraiḥ samaṃ samam /
caṇakābhā vaṭī khyātā syājjayā yogavāhikā // Rrā_1,10.55 //

viṣaṃ pāṭhāśvagandhāśca balā tālīsapattrakam /
maricaṃ pippalī nimbamajāmūtreṇa tulyakam // Rrā_1,10.56 //

vaṭikā pūrvavatkāryā vaṭikā yogavāhikā /
nidrāṃ tandrāṃ klamaṃ dāhaṃ saphenaṃ lomaharṣaṇam // Rrā_1,10.57 //

śoṣaṃ caivātisāraṃ ca kurute jaṅgamaṃ viṣam /
sthāvaraṃ tu jvaraṃ hikkāṃ dantaharṣaṃ galagraham // Rrā_1,10.58 //

phenachardyaruciśvāsaṃ mūrcchāṃ ca kurute viṣam /
na jānāti yadā mantrī viṣaṃ bhakṣeccikitsitam // Rrā_1,10.59 //

viṣameva tadādāya majjatyambunidhāviva /
tasmādyatnena saṃrakṣedrājā viṣacikitsakāt // Rrā_1,10.60 //

prathamaṃ vahnikharparikāyāṃ manāgbhṛṣṭvā vakṣyamāṇamantreṇa nirviṣaṃ vidhāya gṛhṇīyāditi / nimbudrave pittaṃ vāratrayaṃ vibhāvya prakṣālya saṃśoṣya gṛhṇīyāditi /

{śilājatu:: origin}
hemādyāḥ sūryasaṃtaptāḥ sravanti giridhātavaḥ /
jatvābhaṃ mṛdu mṛtsnābhaṃ yanmalaṃ tacchilājatu // Rrā_1,10.61 //

{śilājatu:: medic. properties}
anaghaṃ cālpakaṣāyaṃ ca kaṭu pāke śilājatu /
nātyuṣṇaśītaṃ dhātubhyaścaturbhyastasya sambhavaḥ // Rrā_1,10.62 //

{śilājatu:: from gold:: medic. properties}
hemno'tha rajatāttāmrādvaraṃ kālāyasād api /
madhuraṃ ca satiktaṃ ca japāpuṣpanibhaṃ ca yat // Rrā_1,10.63 //

vipāke kaṭu śītaṃ ca tatsuvarṇasya nisṛtam /
{śilājatu:: from silver:: medic. properties}
rājataṃ kaṭukaṃ śvetaṃ śītaṃ svādu vipacyate // Rrā_1,10.64 //

{śilājatu:: from copper:: medic. properties}
tāmrād barhiṇakaṇṭhābhaṃ tīkṣṇoṣṇaṃ pacyate kaṭu /
{śilājatu:: from iron:: medic. properties}
yacca guggulusaṃkāśaṃ satiktaṃ lavaṇānvitam // Rrā_1,10.65 //

vipāke kaṭu śītaṃ ca sarvaśreṣṭhaṃ tadāyasam /
gomūtragandhaḥ sarveṣāṃ sarvakarmasu yaugikāḥ // Rrā_1,10.66 //

rasāyanaprayogeṣu paścimaṃ tu viśiṣyate /
yathākramaṃ vātapitte śleṣmapitte kaphe triṣu // Rrā_1,10.67 //

viśeṣeṇa praśasyante malā hemādidhātujāḥ /
{śilājatu:: phys. properties}
lauhaḥ kiṭṭāyate vahnau vidhūmaṃ dahyate'mbhasi // Rrā_1,10.68 //

tṛṇādyagre kṛtaṃ śreṣṭham adho galati tantuvat / daṃśadaṃṣṭrauṣadhādidoṣaharaṇārthaṃ meṣaśṛṅgaṃ bhūrjapatreṇa dhūpayet / kvāthyadravyaṃ śilājatusamaṃ caturguṇena jalaṃ dattvā caturbhāgāvaśeṣeṇa bhāvayed ityekaḥ pakṣaḥ / vāgbhaṭṭastu aṣṭaguṇajaladānenāṣṭāvaśeṣe pūrvavadubhayathaiva vyavahāraḥ / bhadraśilājatu triphalādaśamūloṣṇakvāthe nikṣipya /

kevaloṣṇodake vā sthite ūrdhvaṃ vībhūte paddhapatravat sarvaṃ grāhyam /
tataḥ śivāguḍikoktakrameṇa bhāvanāṃ dattvā viśodhya sālasārādinā bhāvayedyathā /
sālayugmau karañjau dvau khadiraṃ candanadvayam /
gardabhāṇḍo 'rjunaśceha lodhrayugmadhavāsanāḥ // Rrā_1,10.69 //

śirīṣāgurukālīyapūgapūtikakarkaṭāḥ /
sālasārādirapyeṣa gaṇaḥ śleṣmagadāpahaḥ // Rrā_1,10.70 //

mehagulmārśaḥkuṣṭhārimedaḥpāṇḍurujāpahaḥ /
ebhirdivātape śoṣyaṃ rātrau rātrau ca bhāvayet // Rrā_1,10.71 //

draveṇa yāvatā dravyamekībhūyārdratāṃ vrajet /
bhavet pramāṇaṃ nirdiṣṭaṃ bhiṣagbhir bhāvanāvidhau // Rrā_1,10.72 //

bhaveddravyaṃ samaṃ kvāthyaṃ kvāthaṃ cāṣṭāvaśeṣitam /
tenārdrasamaṃ dravyaṃ śoṣayetprabalātape // Rrā_1,10.73 //

dagdhahīrakaṃ yojyaṃ nikṣipyāgnau dhmāpayitvā nirguṇḍīrasena saptavārān nirvāpya prakṣālya ca gṛhṇīyāt // Rrā_1,10.74 //

jāyante vāmarukvāthe janapade grīṣme 'rkatāpārditāḥ /
śītoṣaṇe śiśire ca guggulurasaṃ muñcanti te pañcadhā // Rrā_1,10.75 //

hemābhaṃ mahiṣākṣatulyamaparaṃ tatpadmarāgopamaṃ bhṛṅgābhaṃ kumudadyutiṃ ca vidhinā grāhyā parīkṣyā tataḥ // Rrā_1,10.76 //

vahnau jvalanti tapane vilayaṃ prayānti klidyanti koṣṇasalile payasā samānāḥ // Rrā_1,10.77 //

grāhyāḥ śubhāḥ parihareccirakālajātān aṅgātsphuṭaṃ kharparagandhikatulyavarṇān // Rrā_1,10.78 //

{guggulu:: medic. properties}
svāde svāduḥ kaṣāyatiktakaṭuko vīrye vipāke kaṭuḥ /
vṛṣyo mārgaviśodhane 'tiviśadastīkṣṇo vikāśī saraḥ // Rrā_1,10.79 //

sāyuṣyaḥ svaradastridoṣaśamano medhāsmṛtiśrīkaraḥ /
dhanyaḥ pāpanisūdano'gnijanano hṛtkaṇṭhaśodhīpunaḥ // Rrā_1,10.80 //

{guggulu:: śodhana} daśamūlakvāthe uṣṇe pūte gugguluṃ parikṣipyāloḍya ca vastrapūtaṃ vidhāya caṇḍātape viśoṣya ghṛtaṃ dattvā piṇḍitavyam // Rrā_1,10.81 //

{conch:: śodhana}
śaṃkhanābhiṃ tathāmlena saptavāraṃ hi bhāvayet /
raudre malādikaṃ tyaktvā prakṣālya grāhayediti // Rrā_1,10.82 //

{money cowrie:: śodhana}
varāṭīṃ takracāṅgerījambīrāṇāṃ rase śubhe /
prakṣipya bhāvayettāvadyāvacchuklā na paśyati // Rrā_1,10.83 //

paścāduddhṛtya gṛhṇīyād varāṭīṃ śuddhimāgatām // Rrā_1,10.84 //

{pearl:: śodhana}
bhaumikaṃ jalam ādāya muktāṃ ca vyuṣitāmapi /
tyaktvā malādikāṃ tāṃ ca prakṣālya grāhayediti // Rrā_1,10.85 //

RRĀ, 2

RRĀ, 2, 1
jayati sa rasarājo mṛtyuśaṅkāpahārī sakalaguṇanidhānaṃ kāyakalpādhikārī /
valipalitavināśaṃ sevito vīryavṛddhiṃ sthiram api kurute yaḥ kāminīnāṃ prasaṅgam // Rrā_2,1.1 //

athātaḥ sampravakṣyāmi dehasiddhiṃ suśobhanām /
yasyāḥ siddhau manuṣyāṇāṃ jāyante sarvasiddhayaḥ // Rrā_2,1.2 //

na dehena vinā kiṃcid iṣṭam asti jagattraye /
tasmāt sarvaprayatnena tasmin yatno vidhīyatām // Rrā_2,1.3 //

śubhanakṣatradivase vamane recane kṛte /
tato viśeṣaśuddhyarthaṃ ketakīstanajaṃ dravam // Rrā_2,1.4 //

tridinaṃ kuḍavaikaikaṃ loṇadoṣaharaṃ pibet /
viḍaṅgaṃ ca vacā kuṣṭhaṃ ketakīstanasaṃyutam // Rrā_2,1.5 //

kvathitaṃ tridinaṃ pītam amladoṣaharaṃ param /
śyāmāvahniviḍaṅgāni tryūṣaṇaṃ triphalā vṛṣaḥ // Rrā_2,1.6 //

saindhavaṃ devadāruś ca mustā caitat samaṃ samam /
ghṛtair lehyaṃ tu karṣaikaṃ saptāhāt sarvadoṣajit // Rrā_2,1.7 //

evaṃ viśuddhadehas tu pūjayed devatāṃ gurum /
kumārīṃ yoginīcakraṃ tataḥ kuryād rasāyanam // Rrā_2,1.8 //

{rasāyana}
nirvāte bhūgṛhe vātha bāhyacintāvivarjitaḥ /
jitendriyo jitakrodhaḥ kṣīraśālyannabhug bhavet // Rrā_2,1.9 //

ṣaṣṭyodanaṃ yavānnaṃ ca godhūmaṃ mudgayūṣakam /
jāṅgalaṃ bhakṣayen māṃsaṃ kevalaṃ kṣīram eva vā // Rrā_2,1.10 //

balānnaṃ vātha bhuñjīta śākaloṇavivarjitam /
abhyaṅgaṃ mastunā kuryāt snānaṃ caiva sukhāmbunā // Rrā_2,1.11 //

kākinīṃ strīṃ bhajen nityaṃ svānukūlāṃ suyauvanām /
rasendre bhakṣyamāṇe tu kāmāndho jāyate naraḥ // Rrā_2,1.12 //

maithunena vinā tasya hy ajīrṇo jāyate rasaḥ /
ajīrṇe kampadāhārtī hikkā mūrchā jvaro 'ratiḥ // Rrā_2,1.13 //

kāsaśvāsārucicchardibhramamohā bhavanti hi /
seveta subhagāṃ tasmād durbhagāṃ parivarjayet // Rrā_2,1.14 //

abhyaṅgaṃ kaṭutailena kāñjikaṃ madirāṃ dadhi /
kaliṅgakāravallyamlatailakūṣmāṇḍarājikāḥ // Rrā_2,1.15 //

bilvacchatrākavārtākavidalaṃ kākamācikām /
mūlakaṃ laśunaṃ tīkṣṇaṃ śītam uṣṇaṃ ca varjayet // Rrā_2,1.16 //

rātrau jāgaraṇaṃ tyājyaṃ divāsvāpaṃ ca maithunam /
kalahodvegacintāś ca śokaṃ caiva vivarjayet // Rrā_2,1.17 //

āvarjanād bhavec chūlaṃ nidrālasyaṃ jvaro 'ratiḥ /
tryahaṃ pibet tatpraśāntyai vāriṇā karkaṭīphalam // Rrā_2,1.18 //

śuṇṭhīsaindhavacūrṇaṃ vā mātuluṅgāmlakair lihet /
sauvarcalaṃ gavāṃ mūtraiḥ pibed vā tatpraśāntaye // Rrā_2,1.19 //

vandhyākarkoṭakīṃ puṅkhāṃ pātālagaruḍīṃ jalaiḥ /
kvāthayed aṣṭaguṇitais tadaṣṭāṃśaṃ sasaindhavam // Rrā_2,1.20 //

pibet sarvavikāraghnaṃ tridinaṃ śivabhāṣitam /
mūlaṃ vā kāravallyutthaṃ saindhavaṃ vā gavāṃ jalaiḥ // Rrā_2,1.21 //

tridinaṃ karṣamātraṃ tu pibet sarvavikārajit /
apathyaśīlinām etat kathitaṃ rasasevinām // Rrā_2,1.22 //

amum eva vidhiṃ kuryād rasāyanavidhau kila /
amṛtaṃ vidhisaṃyuktaṃ vidhihīnaṃ tu tad viṣam // Rrā_2,1.23 //

cāturjātakakarpūrakaṅkolaṃ kaṭukīphalam /
khādet tāmbūlasaṃyuktaṃ rasasaṅkrāmaṇe hitam // Rrā_2,1.24 //

athātra vakṣyate samyag ādau pāradamāraṇam /
samukhasya rasendrasya vāsanāmukhitasya vā // Rrā_2,1.25 //

krameṇa jārayet svarṇaṃ samāṃśaṃ pūrvavat tataḥ /
tattulyaṃ gandhakaṃ tasmin dattvā divyauṣadhidravaiḥ // Rrā_2,1.26 //

mardayet tridinaṃ khalve mūṣāyāṃ cāndhitaṃ tataḥ /
karīṣāgnau divārātraṃ trirātraṃ vā tuṣāgninā // Rrā_2,1.27 //

sveditaṃ mardayed bhūyo bījair divyauṣadhodbhavaiḥ /
tulyaṃ khalve caturyāmaṃ vajramūṣāndhitaṃ dhamet // Rrā_2,1.28 //

bhasmasūtaṃ bhavet tadvai yojyaṃ sarvarasāyane /
śuddhasūtaṃ samaṃ svarṇaṃ yāmam amlair vimardayet // Rrā_2,1.29 //

prakṣālya grāhayet piṣṭīṃ piṣṭyardhaṃ śuddhagandhakam /
gandhārdhaṃ ṭaṅkaṇaṃ dattvā sarvatulyāṃ haridrikām // Rrā_2,1.30 //

strīpuṣpeṇa tu tatsarvaṃ mardyaṃ rambhādravānvitam /
dinānte golakaṃ kṛtvā vālukāyantragaṃ pacet // Rrā_2,1.31 //

dinaṃ mandāgninā taṃ vai samuddhṛtya vicūrṇayet /
cūrṇāṃśaṃ gandhakaṃ dattvā garbhayantre tryahaṃ pacet // Rrā_2,1.32 //

tuṣāgninā laghutvena jāyate bhasmasūtakaḥ /
śuddhasūtas tribhāgaḥ syād bhāgaikaṃ tāmracūrṇakam // Rrā_2,1.33 //

dinaikaṃ mardayed amlaiḥ kṣālitaṃ piṣṭim āharet /
mākṣikād dhautasattvaṃ ca piṣṭitulyaṃ prakalpayet // Rrā_2,1.34 //

tatsarvaṃ tridinaṃ mardyaṃ cakramardadaladravaiḥ /
tadgolaṃ garbhayantrasthaṃ tridinaṃ tuṣavahninā // Rrā_2,1.35 //

karīṣāgnau divārātraṃ paced vā bhasmatāṃ vrajet /
śuddhasūtaṃ vyomasattvaṃ suvarṇaṃ ca samaṃ samam // Rrā_2,1.36 //

sarvatulyaṃ viḍaṃ dattvā mardyaṃ rambhādravair dinam /
bījair divyauṣadhīnāṃ ca tulyair mardyaṃ dinadvayam // Rrā_2,1.37 //

garbhayantragataṃ pacyān mriyate pūrvavat puṭe /
caturaṅguladīrghaṃ syād vistāre cāṅgulatrayam // Rrā_2,1.38 //

mṛnmayaṃ sampuṭaṃ kṛtvā chāyāśuṣkaṃ ca kārayet /
lavaṇaṃ viṃśabhāgaṃ syād bhāgam ekaṃ tu guggulum // Rrā_2,1.39 //

sarvaṃ toyaiḥ prapiṣyātha tenaiva sampuṭodaram /
liptvā tatra rasaṃ rundhyād garbhayantram idaṃ bhavet // Rrā_2,1.40 //

vimalā pāradaṃ śuddhaṃ tulyaṃ nirguṇḍikādravaiḥ /
mardayet tridinaṃ taṃ vai kācakūpyāṃ niveśayet // Rrā_2,1.41 //

kācakūpyā hy abhāve tu nirundhyāccharāvasampuṭe /
pācayed vālukāyantre caturyāmān mṛto bhavet // Rrā_2,1.42 //

mākṣikād dhautasattvaṃ tu tatsamaṃ śuddhagandhakam /
dvābhyāṃ tulyaṃ śuddharasaṃ dinaṃ nirguṇḍikādravaiḥ // Rrā_2,1.43 //

tat sarvaṃ marditaṃ golaṃ vajramūṣāndhitaṃ pacet /
dinaikaṃ vālukāyantre mṛtaṃ syād raktavarṇakam // Rrā_2,1.44 //

ūrdhvādho gandhakaṃ tulyaṃ dātavyaṃ śuddhapārade /
udare pakvamūṣāyāḥ kākamācīdravaṃ punaḥ // Rrā_2,1.45 //

dvābhyāṃ caturguṇaṃ dattvā tām ācchādya pacec chanaiḥ /
kramāgnau vālukāyantre caturyāmān mṛto bhavet // Rrā_2,1.46 //

snuhyā vā hemavallyā vā kṣīraiḥ śuddharasaṃ dinam /
mardayed gandhakaṃ tulyaṃ garbhayantragataṃ puṭet // Rrā_2,1.47 //

pūrvavat kramayogena mṛtaṃ yogeṣu yojayet /
śuddhasūtasamaṃ guñjālākṣorṇāmadhuṭaṅkaṇam // Rrā_2,1.48 //

tat sarvaṃ bhṛṅgajair drāvair dinam ekaṃ vimardayet /
vajramūṣāndhitaṃ dhmātaṃ mriyate śaśisannibham // Rrā_2,1.49 //

dravais tu kīṭamāriṇyā hy ajamodādravaiś ca vā /
ahimāryā dravair vātha kiṃvā śvetāṅkuladravaiḥ // Rrā_2,1.50 //

mardayet pāradaṃ śuddhaṃ samagandhaṃ dinatrayam /
sampuṭe mṛnmaye ruddhvā karīṣāgnau divāniśi // Rrā_2,1.51 //

pacet tuṣāgninā vātha tridinān mriyate dhruvam /
śuddhasūtaṃ mṛtaṃ vajraṃ samāṃśaṃ taptakhalvake // Rrā_2,1.52 //

haṃsapādyā dravair mardyaṃ tridinānte samuddharet /
bījair divyauṣadhīnāṃ ca vajramūṣāṃ pralepayet // Rrā_2,1.53 //

tatra pūrvarasaṃ ruddhvā tridinaṃ tuṣavahninā /
pācayitvā samuddhṛtya tatsamaṃ śuddhapāradam // Rrā_2,1.54 //

ekīkṛtya tryahaṃ mardyaṃ haṃsapādyā dravair dṛḍham /
tadgolaṃ pūrvavat pacyān mṛtaṃ bhavati śobhanam // Rrā_2,1.55 //

vajrābhrādyaṣṭalohānāṃ rasakhaṇḍe yathoditam /
māraṇaṃ vādikhaṇḍe vā tathā jñeyaṃ rasāyane // Rrā_2,1.56 //

evaṃ mṛto rasavaraḥ paramāmūtaḥ syāt tatsevakāḥ satatam asya dṛḍhaṃ tu teṣām /
dehaṃ karoti sahasā surasundarīṇāṃ krīḍākṣamaṃ paramasundaram eva nityam // Rrā_2,1.57 //

RRĀ, 2, 2
dharmajñaiḥ śivavatsalair nirjarair bhūpair mahāsādhakaiḥ samyagdivyarasāyanena satataṃ kalpāntasīmāvadhi /
rakṣyaṃ gātram anantapuṇyanicaye muktiś ca yasmād bhavet tad vakṣye paramādbhutaṃ sukhakaraṃ sāmrājyadaṃ dhīmatām // Rrā_2,2.1 //

abhrakaṃ bhakṣayed ādau māritaṃ cāmṛtīkṛtam /
māsaikaṃ niṣkaniṣkaṃ vai kṣetrīkaraṇahetave // Rrā_2,2.2 //

yasmād abhraṃ rasakṣetraṃ tataḥ kuryād rasāyanam /
akṣetrīkaraṇe sūto hy amṛto viṣatāṃ vrajet // Rrā_2,2.3 //

phalasiddhiḥ kutas tasya subījasyoṣare yathā /
vajrapāradayor bhasma samabhāgaṃ prakalpayet // Rrā_2,2.4 //

sūtapādaṃ mṛtaṃ svarṇaṃ sarvaṃ mardyaṃ dināvadhi /
haṃsapādyā dravair eva tadgolaṃ cāndhitaṃ puṭet // Rrā_2,2.5 //

arkakṣīraiḥ punar mardyaṃ tadvad gajapuṭe pacet /
bhakṣayet sarṣapavṛddhaṃ yāvan māṣaṃ vivardhayet // Rrā_2,2.6 //

śaraṇyaḥ sādhakānāṃ tu raso 'yaṃ vajrapañjaraḥ /
citrakārdrakasindhūtthamṛtatīkṣṇasuvarcalam // Rrā_2,2.7 //

samaṃ sarvaṃ sadā cānu bhakṣyaṃ syāt krāmaṇe hitam /
māsaṣaṭkaprayogeṇa jīved ācandratārakam // Rrā_2,2.8 //

valīpalitanirmukto divyakāyo mahābalaḥ /
mṛtasūtād dvādaśāṃśaṃ mṛtaṃ vajraṃ prakalpayet // Rrā_2,2.9 //

dvābhyāṃ tulyaṃ mṛtaṃ kāntaṃ kāntatulyaṃ mṛtābhrakam /
tat sarvaṃ bhṛṅgajair drāvair marditaṃ bhāvayet tryaham // Rrā_2,2.10 //

tryahaṃ gokṣurakadrāvaiḥ kṣaudrair māṣaṃ tato lihet /
raso vajreśvaro nāma vajrakāyakaro nṛṇām // Rrā_2,2.11 //

caturmāsair jarāṃ hanti jīved brahmadinaṃ kila /
bhṛṅgarājasya pañcāṅgaṃ cūrṇayet triphalāsamam // Rrā_2,2.12 //

palaikaṃ madhunā lehyaṃ krāmakaṃ paramaṃ rase /
vajrasūtābhrahemnāṃ tu bhasma śuddhaṃ tu mākṣikam // Rrā_2,2.13 //

tulyaṃ saptadinaṃ mardyaṃ divyauṣadhirasair dṛḍham /
ruddhvā taṃ tridinaṃ pacyād vālukāyantragaṃ punaḥ // Rrā_2,2.14 //

uddhṛtya tridinaṃ bhāvyaṃ bhṛṅgasarpākṣijair dravaiḥ /
māṣaikaṃ madhusarpirbhyāṃ vajradhārārasaṃ lihet // Rrā_2,2.15 //

māsaṣaṭkaprayogeṇa rudratulyo bhaven naraḥ /
valīpalitanirmukto vāyuvego mahābalaḥ // Rrā_2,2.16 //

punarnavābhṛṅgatilavājigandhāḥ samāṃśakāḥ /
sarvatulyā sitā yojyā cūrṇitaṃ bhakṣayet palam // Rrā_2,2.17 //

suvarṇaṃ pāradaṃ kāntaṃ mṛtaṃ sarvaṃ samaṃ bhavet /
śatāvaryāḥ śiphādrāvair bhāvayed divasatrayam // Rrā_2,2.18 //

tridinaṃ triphalākvāthair bhṛṅgadrāvair dinatrayam /
bhāvitaṃ madhusarpirbhyāṃ bhakṣayed bhairavaṃ rasam // Rrā_2,2.19 //

māṣaikaikaṃ varṣamātraṃ jīvec candrārkatārakam /
mūlacūrṇaṃ śatāvaryāḥ kṛṣṇājapayasā yutam // Rrā_2,2.20 //

palaikaikaṃ pibec cānu krāmakaṃ paramaṃ hitam /
rasabhasma samaṃ gandhaṃ śilājatvamlavetasam // Rrā_2,2.21 //

yāmaikaṃ mardayet sarvaṃ madhusarpiryutaṃ lihet /
niṣkaikaikaṃ varṣamātraṃ śilāvīro mahārasaḥ // Rrā_2,2.22 //

jarākālaṃ nihanty āśu jīved varṣaśatatrayam /
palārdhaṃ musalīcūrṇaṃ bhṛṅgarājarasaiḥ pibet // Rrā_2,2.23 //

dhātrīphalarasair vātha krāmakaṃ hy anupānakam /
meghanādadravair mardyaṃ śuddhasūtaṃ dinatrayam // Rrā_2,2.24 //

viḍaṅgaṃ dviniśaṃ vyoṣaṃ samaṃ cūrṇaṃ prakalpayet /
āragvadhasya mūlaṃ tu cūrṇasya dviguṇaṃ bhavet // Rrā_2,2.25 //

cūrṇasya dviguṇaṃ cājyaṃ kṣaudraṃ caiva caturguṇam /
sarvaṃ pūrvarase kṣiptvā mṛdvagnau cālayat pacet // Rrā_2,2.26 //

tatpiṇḍaṃ karṣam ekaikaṃ bhakṣayed amṛtārṇavaḥ /
varṣamātrāñ jarāṃ hanti jīved varṣaśatatrayam // Rrā_2,2.27 //

vākucīcūrṇakarṣaikaṃ dhātrīphalarasaiḥ pibet /
pāradād dviguṇaṃ gandhaṃ śuddhaṃ sarvaṃ vimardayet // Rrā_2,2.28 //

muṇḍyārdrakarasaiḥ khalve trisaptāhaṃ punaḥ punaḥ /
etat tulyaṃ śuddhatāmraṃ sampuṭe tan nirodhayet // Rrā_2,2.29 //

veṣṭayed vastrakhaṇḍena vajramṛttikayā bahiḥ /
liptvā viśoṣayet taṃ vai samyag gajapuṭe pacet // Rrā_2,2.30 //

uddhṛtya sampuṭaṃ cūrṇyaṃ devadālyā dravais tryaham /
bhaṅgīpunarnavādrāvaiḥ pṛthagbhāvyaṃ tryahaṃ tryaham // Rrā_2,2.31 //

tattulyaṃ nāgarāc cūrṇaṃ kṣiptvā madhvājyasaṃyutam /
lihen māṣadvayaṃ nityaṃ yāvat saṃvatsarāvadhi // Rrā_2,2.32 //

raso 'yam udayādityo jarāmṛtyuharaḥ paraḥ /
punarnavādevadālībhṛṅgacūrṇaṃ samaṃ samam // Rrā_2,2.33 //

madhvājyābhyāṃ lihet karṣam anu syāt krāmaṇaṃ param /
pārado gaganaṃ kāntaṃ tīkṣṇaṃ ca māritaṃ samam // Rrā_2,2.34 //

bhṛṅgadhātrīphaladrāvaiś chāyāyāṃ bhāvayet tryaham /
sitāmadhvājyakais tulyaṃ sarvaṃ bhāṇḍe nirodhayet // Rrā_2,2.35 //

dhānyarāśau sthitaṃ māsaṃ tato niṣkatrayaṃ samam /
bhakṣayec ca pibet kṣīraṃ karṣaikaṃ triphalām anu // Rrā_2,2.36 //

rātrau śuṇṭhīṃ kaṇāṃ khāded varṣaikād amaro bhavet /
jīved brahmadinaṃ vīraḥ syād raso gaganeśvaraḥ // Rrā_2,2.37 //

vaṭakṣīrais tryahaṃ mardyaṃ gandhaṃ śuddharasaṃ samam /
vaṭakāṣṭhāgninā pacyān mṛtpātre yāmapañcakam // Rrā_2,2.38 //

kṣipan kṣipan vaṭakṣīraṃ tatkāṣṭhenaiva cālayet /
samuddhṛtya tryahaṃ bhāvyaṃ devadālīdaladravaiḥ // Rrā_2,2.39 //

uṣṇakāle tu guñjaikaṃ tāmbūlapatrasaṃyutam /
candravṛddhyā sadā bhakṣyaṃ yāvat ṣoḍaśaguñjakam // Rrā_2,2.40 //

cūrṇam uttaravāruṇyā vākucyā devadālijam /
madhvājyābhyāṃ lihet karṣaṃ krāmakaṃ hy anupānakam // Rrā_2,2.41 //

varṣamātrāj jarāṃ hanti jīved varṣaśatatrayam /
raso vaṭeśvaro nāma vajrakāyakaro nṛṇām // Rrā_2,2.42 //

mṛtaṃ sūtaṃ śuddhagandhaṃ triphalāṃ gugguluṃ samam /
sarvaṃ vātāritailena miśraṃ karṣaṃ lihet sadā // Rrā_2,2.43 //

ṣaṇmāsena jarāṃ hanti jīved brahmadinatrayam /
tasya mūtrapurīṣeṇa śulbaṃ bhavati kāñcanam // Rrā_2,2.44 //

ajasya vṛṣaṇaṃ pācyaṃ gavāṃ kṣīreṇa taṃ niśi /
sitāyuktaṃ pibec cānu raso 'yam acaleśvaraḥ // Rrā_2,2.45 //

rasaṃ vajraṃ svarṇakānte muṇḍaṃ ca māritaṃ samam /
mākṣikaṃ gandhakaṃ śuddhaṃ sarvaṃ jambīrajair dravaiḥ // Rrā_2,2.46 //

saptāhaṃ mardayet khalve tadgolaṃ cāndhitaṃ puṭet /
bhūdhare dinam ekaṃ tu khyātaḥ siddharasaḥ paraḥ // Rrā_2,2.47 //

māṣaikaṃ madhunā lehyaṃ varṣān mṛtyujarāpaham /
divyakāyo naraḥ siddho bhaved viṣṇuparākramaḥ // Rrā_2,2.48 //

śvetapaunarnavaṃ mūlaṃ kṣīrapiṣṭaṃ sadā pibet /
bhakṣayed vā sitā sārdhaṃ krāmakaṃ parame rase // Rrā_2,2.49 //

mṛtasūtasya dviguṇaṃ śuddhaṃ gandhaṃ vimiśrayet /
dinaikaṃ kanyakādrāvair mardayitvā nirodhayet // Rrā_2,2.50 //

dinaikaṃ madhunā pacyān niṣkaikaṃ madhunā lihet /
gandhāmṛto raso nāma vatsarān mṛtyujid bhavet // Rrā_2,2.51 //

samūlaṃ bhṛṅgarājaṃ tu chāyāśuṣkaṃ vicūrṇayet /
tatsamaṃ triphalācūrṇaṃ sarvatulyā sitā bhavet // Rrā_2,2.52 //

ekīkṛtya palaikaikaṃ bhakṣayed anupānakam /
pāradābhraṃ mṛtaṃ tulyaṃ dvābhyāṃ tulyaṃ tu gandhakam // Rrā_2,2.53 //

tat sarvaṃ bhṛṅgajair drāvair mardayed dinasaptakam /
ṣaḍvāraṃ cāṅkulītailair bhāvayitvātha bhakṣayet // Rrā_2,2.54 //

māṣamātraṃ tu varṣaikaṃ raso 'yaṃ kālakaṇṭakaḥ /
piṣṭvā karañjapatrāṇi gavāṃ kṣīraiḥ pibed anu // Rrā_2,2.55 //

jarāmṛtyuvinirmukto jīved brahmadinaṃ naraḥ /
mṛtasūtābhrakaṃ kāntaṃ viṣaṃ tāpyaṃ śilājatu // Rrā_2,2.56 //

tulyāṃśaṃ madhusarpirbhyāṃ lihed guñjātrayaṃ sadā /
ṣaṇmāsena jarāṃ hanti jīved brahmadinaṃ naraḥ // Rrā_2,2.57 //

aśvagandhāmūlacūrṇaṃ saptabhāgaghṛtaiḥ samam /
bhāgāṣṭakaṃ guḍaṃ tasmin kṣiped bhāgaṃ ca pippalīm // Rrā_2,2.58 //

mṛdvagninā ca tat sarvaṃ piṇḍitaṃ bhakṣayet palam /
krāmakaṃ hy amṛteśasya rasarājasya siddhaye // Rrā_2,2.59 //

triguṇaṃ śuddhasūtasya yojayec chuddhagandhakam /
lohaparpaṭikācūrṇaṃ sūtatulyaṃ vinikṣipet // Rrā_2,2.60 //

snuhyarkapayasā mardyaṃ tat sarvaṃ divasatrayam /
tac chuṣkaṃ cāndhitaṃ pacyāt karīṣāgnau divāniśam // Rrā_2,2.61 //

tataś ca ṭaṅkaṇaṃ kācaṃ dattvā ruddhvā dhamed dṛḍham /
guñjaikaṃ madhunā khāded rasavīro mahārasaḥ // Rrā_2,2.62 //

abdaikena jarāṃ hanti jīved ācandratārakam /
musalīmūlacūrṇaṃ tu guñjāpatradravaiḥ pibet // Rrā_2,2.63 //

chāgīmūtreṇa vā taṃ vai karṣaikaṃ krāmakaṃ param /
mṛtasūtasamaṃ gandhaṃ kākamācyā dravair dinam // Rrā_2,2.64 //

marditaṃ cāndhitaṃ pacyāt karīṣāgnau divāniśam /
divyauṣadhadaladrāvair dinaṃ mardyaṃ tam andhayet // Rrā_2,2.65 //

dhmātaṃ tasmāt samuddhṛtya tattulyaṃ hāṭakaṃ mṛtam /
ekīkṛtya ghṛtair lehyaṃ māṣaikaṃ vatsarāvadhi // Rrā_2,2.66 //

jarāṃ mṛtyuṃ nihanty āśu satyaṃ kāñcāyano rasaḥ /
kākamācīdravair bhāvyaṃ cūrṇaṃ dhātrīphalodbhavam // Rrā_2,2.67 //

madhunā bhakṣayet karṣam anu syāt krāmakaṃ param /
mṛtasūtābhrakaṃ gandhaṃ tulyaṃ saptadināvadhi // Rrā_2,2.68 //

śigrumūladravair mardyaṃ tadgolaṃ bhāṇḍamadhyagam /
ruddhvā pacyāl laghutvena śākakāṣṭhair dināvadhi // Rrā_2,2.69 //

parānando raso nāma ghṛtair niṣkaṃ sadā lihet /
dinaikaṃ triphalākvāthaiḥ kuṣṭhaṃ samyag vipācayet // Rrā_2,2.70 //

tac chuṣkaṃ cūrṇitaṃ karṣaṃ madhvājyābhyāṃ lihed anu /
saṃvatsaraprayogeṇa jīved ācandratārakam // Rrā_2,2.71 //

mṛtasūtābhrakaṃ tulyaṃ mṛtalohaṃ tayoḥ samam /
lohāṃśaṃ śodhitaṃ gandhaṃ bhāvayed dinasaptakam // Rrā_2,2.72 //

tat sarvaṃ triphalākvāthair bhṛṅgaśigrukacitrakaiḥ /
dravaiḥ pṛthak pṛthag bhāvyaṃ saptadhā saptadhā kramāt // Rrā_2,2.73 //

saptadhā kaṭukīkvāthair bhāvitaṃ cūrṇayet punaḥ /
cūrṇatulyaṃ kaṇācūrṇaṃ purātanaguḍaiḥ samaiḥ // Rrā_2,2.74 //

sarvamekīkṛtaṃ khāden niṣkaikaṃ vatsarāvadhi /
mahākālo raso nāma jarākālabhayaṃkaraḥ // Rrā_2,2.75 //

tilakoraṇṭapattrāṇi guḍena bhakṣayedanu /
mṛtapāradasaṃtulyaṃ lohaparpaṭakaṃ bhavet // Rrā_2,2.76 //

triguṇaṃ gandhakaṃ sūtātsarvaṃ divyauṣadhadravaiḥ /
marditaṃ taddinaṃ ruddhvā dhmāto baddho bhavedrasaḥ // Rrā_2,2.77 //

tasmin pādaṃ mṛtaṃ svarṇaṃ kṣiptvā vahnyārdrakadravaiḥ /
mardyaṃ yāmaṃ vicūrṇyātha vyoṣajīrakasaindhavaiḥ // Rrā_2,2.78 //

tulyaṃ pūrvarasaṃ tulyaṃ niṣkaikaikaṃ ca bhakṣayet /
jarāmṛtyuṃ nihantyāśu hemaparpaṭako rasaḥ // Rrā_2,2.79 //

aśvagandhāsamāṃ yaṣṭiṃ dhātrīphalarasairdinam /
bhāvitāṃ lehayetkṣaudraiḥ palaikāṃ krāmakaṃ param // Rrā_2,2.80 //

svarṇatārārkakāntaṃ ca tīkṣṇaṃ vā māritaṃ samam /
kṛṣṇābhrasattvamākṣīkaṃ pratyekaṃ svarṇatulyakam // Rrā_2,2.81 //

tatsarvaṃ cāndhitaṃ dhāmyaṃ tatkhoṭaṃ mṛtapāradam /
samaṃ sūtānmṛtaṃ vajraṃ pādāṃśaṃ tatra yojayet // Rrā_2,2.82 //

sarvaṃ jambīrajairdrāvaistaptakhalve vimardayet /
dinaikaṃ taṃ nirudhyātha bhūdhare pāvayed dinam // Rrā_2,2.83 //

uddhṛtya gandhakaṃ tulyaṃ dattvā ruddhvā dhamed drutam /
taccūrṇaṃ madhunājyena māṣamātraṃ lihetsadā // Rrā_2,2.84 //

rasaḥ śrīkaṇṭhanāmāyaṃ khecaratvaṃ prayacchati /
saṃvatsaraprayogena jīvetkalpāntameva ca // Rrā_2,2.85 //

tasya mūtrapurīṣābhyāṃ sarvalohāni kāñcanam /
palaikaṃ gandhakaṃ kṣīraiḥ krāmakaṃ cānu pāyayet // Rrā_2,2.86 //

śuddhatāmrasya bhāgaikaṃ dviṣaṭ śuddharasasya ca /
trayaṃ bhūnāgasattvasya bhāgamekatra vārayet // Rrā_2,2.87 //

sarvaṃ mardyaṃ taptakhalve jambīrāṇāṃ dravairdinam /
tatsarvaṃ kacchape yantre kṣiptvā tatraiva gandhakam // Rrā_2,2.88 //

kāsamardarasaiḥ piṣṭaṃ tulyaṃ dattvā nirudhya ca /
yāvaj jīrṇaṃ puṭe pacyād evaṃ ṣaḍguṇagandhakam // Rrā_2,2.89 //

jārayetkramayogena samuddhṛtyātha mardayet /
yāmaṃ jambīrajairdrāvaistato niścandramabhrakam // Rrā_2,2.90 //

amlavetasasaṃtulyaṃ marditaṃ dāpayedrase /
ṣoḍaśāṃśaṃ taptakhalve caṇakāmlaṃ ca tālakam // Rrā_2,2.91 //

kāsīsaṃ ca daśāṃśena dattvā mardyaṃ dināvadhi /
tatsarvaṃ pakvamūṣāyāṃ kṣiptvā vastreṇa bandhayet // Rrā_2,2.92 //

dolāyantre sāranāle tryahaṃ laghvagninā pacet /
uddhṛtya kṣālayeduṣṇaiḥ kāñjikairjīryate yadi // Rrā_2,2.93 //

ajīrṇaṃ cetpacedyantre kacchapākhye viḍānvitam /
eva punaḥ punarjāryaṃ gaganaṃ sūtatulyakam // Rrā_2,2.94 //

śikhipittapraliptāni svarṇapattrāṇi tasya vai /
catuḥṣaṣṭyaṃśayogena dattvā khalve vimardayet // Rrā_2,2.95 //

svedayetpūrvavadyantre jīrṇe svarṇaṃ ca dāpayet /
ityevaṃ ṣoḍaśāṃśaṃ tu svarṇaṃ jāryaṃ rasasya vai // Rrā_2,2.96 //

tato jāryaṃ mṛtaṃ vajraṃ ṣoḍaśāṃśaṃ ca hemavat /
tālakāsīsajambīrayuktaṃ mardyaṃ ca tatparam // Rrā_2,2.97 //

tato divyauṣadhadrāvaistaṃ sūtaṃ mardayet tryaham /
vajramūṣāndhitaṃ dhāmyaṃ baddhaṃ syāc cūrṇayetpunaḥ // Rrā_2,2.98 //

madhuśarkarayā sārdhaṃ guñjāmātraṃ ca bhakṣayet /
rasaḥ khecarabaddho'yaṃ ṣaṇmāsānmṛtyujidbhavet // Rrā_2,2.99 //

valīpalitanirmukto mahābalaparākramaḥ /
saptāhaṃ bhṛṅgajairdrāvair nīlamuṇḍīphalatrayam // Rrā_2,2.100 //

bhāvayenmadhusarpirbhyāṃ karṣamātraṃ lihedanu /
śuddhasūtaṃ dvidhā gandhaṃ kuryātkhalvena kañjalam // Rrā_2,2.101 //

tayostulyaṃ kāntacūrṇaṃ tīkṣṇaṃ vā muṇḍameva vā /
sarvamekīkṛtaṃ khalve mardayetkanyakādravaiḥ // Rrā_2,2.102 //

dinaikaṃ golakaṃ kṛtvā tāmrapātre niveśayet /
ācchādyairaṇḍapattraistu yāmārdhe'tyuṣṇatāṃ vrajet // Rrā_2,2.103 //

dhānyarāśau nyasettaṃ tu dvidinānte samuddharet /
kanyābhṛṅgīkākamācīmuṇḍīnirguṇḍīcitrakam // Rrā_2,2.104 //

koraṇṭavākucībrāhmīsahadevīpunarnavāḥ /
śālmalīvijayādhūrtā dravaireṣāṃ pṛthakpṛthak // Rrā_2,2.105 //

saptadhā saptadhā bhāvyaṃ saptadhā triphalodbhavaiḥ /
kaṣāyairbhāvitaṃ cūrṇyaṃ jātīphalalavaṃgakam // Rrā_2,2.106 //

trikaṭu triphalā cailā cūrṇayen navakaṃ samam /
taccūrṇaṃ pūrvacūrṇaṃ ca samaṃ kṣaudreṇa karṣakam // Rrā_2,2.107 //

varṣaikaṃ lehayen nityaṃ jarākālapraśāntaye /
svayamagniraso nāma siddhānāṃ sumukhāgataḥ // Rrā_2,2.108 //

tilāśvagandhayoścūrṇaṃ palārdhaṃ madhunā lihet /
nirguṇḍī nīlikā vajrī brahmadaṇḍī tridaṇḍikā // Rrā_2,2.109 //

śatapuṣpā mudgaparṇī śvetārko vānarī jayā /
peṭārīkṛṣṇadhattūravijayākṣīrakandakam // Rrā_2,2.110 //

etaiḥ samastairvyastairvā dravyairmardyaṃ dinatrayam /
śuddhasūtaṃ taptakhalve tatkalkaṃ kṣīrakandake // Rrā_2,2.111 //

vajrakande'thavā ruddhvā tanmajjābhirmṛdā punaḥ /
taṃ kandaṃ vajramūṣāyāṃ ruddhvā laghupuṭe pacet // Rrā_2,2.112 //

punarmardyaṃ punaḥ pācyamityevaṃ saptadhā kramāt /
rasaḥ kakṣapuṭo nāma guñjaikaṃ madhunā lihet // Rrā_2,2.113 //

jīvedbrahmadinaikaṃ tu valīpalitavarjitaḥ /
varṣaikena na saṃdeho rasakāyo bhaven naraḥ // Rrā_2,2.114 //

bhallātabījacūrṇaṃ ca hayagandhāmṛtāghṛtaiḥ /
palaikaṃ bhakṣayec cānu krāmakaṃ paramaṃ hitam // Rrā_2,2.115 //

mṛtasūtābhrakaṃ vajraṃ kāntatārārkahāṭakam /
tīkṣṇaṃ ca tulyatulyāṃśaṃ sarveṣāṃ gandhakaṃ samam // Rrā_2,2.116 //

sarvaṃ pālāśatailena mardayed dinasaptakam /
mahāśaktiraso nāma kṣaudrairmāṣaṃ lihetsadā // Rrā_2,2.117 //

ṣaṇmāsena jarāṃ hanti jīvedbrahmadinatrayam /
vatsarāt saptakalpāni jīvatyeva na saṃśayaḥ // Rrā_2,2.118 //

icchāvegī mahāsiddhaḥ parāśaktisamo bhavet /
tasya mūtrapurīṣābhyāṃ tāmraṃ bhavati kāñcanam // Rrā_2,2.119 //

pālāśabījajaṃ tailaṃ kṣaudrairlehyaṃ palāṣṭakam /
krāmakaṃ hy anupānaṃ syāt samyakchaktyā prakāśitam // Rrā_2,2.120 //

lohitaṃ vātha vā kṛṣṇaṃ vaikrāntaṃ māritaṃ palam /
svarṇacūrṇapalaikaṃ ca dvipalaṃ śuddhapāradam // Rrā_2,2.121 //

bālaraṇḍājamūtrābhyāṃ tatsarvaṃ mardayed dinam /
śarapuṅkhā meṣaśṛṅgī sarpākṣīkaṭutumbikā // Rrā_2,2.122 //

indravāruṇikā caiṣāṃ dravairmardyaṃ dinatrayam /
tadgolaṃ garbhayantre tu ruddhvā pacyād dinatrayam // Rrā_2,2.123 //

tuṣāgninā laghutvena samuddhṛtya vicūrṇayet /
saptadhā bhṛṅgajairdrāvairbhāvitaṃ cūrṇayetpunaḥ // Rrā_2,2.124 //

triphalātryūṣamadhvājyaiḥ samaṃ cūrṇaṃ vimiśrayet /
māṣaikaikaṃ sadā khādedraso'yaṃ nāṭakeśvaraḥ // Rrā_2,2.125 //

sarvarogajarāmṛtyūn vatsarānnāśayatyalam /
divyatejā mahākāyo jīvedācandratārakam // Rrā_2,2.126 //

mūlatvacaṃ brahmavṛkṣācchāyāśuṣkāṃ vicūrṇitām /
piben niṣkadvayāṃ takraiḥ krāmakaṃ paramaṃ śubham // Rrā_2,2.127 //

suśuddhaṃ śvetavaikrāntaṃ saptāhaṃ bhāvyamātape /
amlavetasasampiṣṭaṃ tenaiva drutimāpnuyāt // Rrā_2,2.128 //

etaddrutiṃ śuddhasūtaṃ samaṃ kṣaudrairdinatrayam /
marditaṃ lehayenmāṣaṃ māsādbālo bhaven naraḥ // Rrā_2,2.129 //

vatsarādbrahmatulyaḥ syādraso'yaṃ bālasundaraḥ /
vākucībījakarṣaikaṃ madhvājyābhyāṃ lihedanu // Rrā_2,2.130 //

catuḥpalaṃ śuddhasūtaṃ palaikaṃ mṛtahāṭakam /
palāśakuḍmaladrāvaistattailaiśca dinatrayam // Rrā_2,2.131 //

mardayettaptakhalve tu svarṇatulyaṃ ca gandhakam /
śodhitaṃ nikṣipettasmin pūrvoktairmardayed dinam // Rrā_2,2.132 //

māṣamātrāṃ vaṭīṃ khādedvatsarān mṛtyujidbhavet /
jīvedbrahmadinaṃ vīro raso'yaṃ brahmapañjaraḥ // Rrā_2,2.133 //

vānarīkākatuṇḍyutthabījacūrṇaṃ samaṃ samam /
śālmalītvagdaladrāvair bhāvayed divasatrayam // Rrā_2,2.134 //

tryahaṃ ca bhṛṅgajairdrāvairbhāvitaṃ cūrṇayettataḥ /
purātanaguḍaistulyaṃ karṣaikamanu bhakṣayet // Rrā_2,2.135 //

raktabhūmau tu bhūnāgān grāhayitvā parīkṣayet /
chede niryāti raktaṃ cet tān svīkuryāt prayatnataḥ // Rrā_2,2.136 //

kṛṣṇavarṇāgavājyena samena saha tān pacet /
lohaje cālayan pātre yāvat sindūravarṇakam // Rrā_2,2.137 //

tatsarvaṃ jāyate bhasma tattulyaṃ mṛtapāradam /
madhunāloḍitaṃ sarvaṃ guñjārdhārdhaṃ vivardhayan // Rrā_2,2.138 //

paścādguñjāṃ sadā khādedyāvatsaṃvatsarāvadhi /
śivāmṛto raso nāma jarāmṛtyuharo nṛṇām /
āyur brahmadinaṃ datte śivāmbu pāyayedanu // Rrā_2,2.139 //

evaṃ divyarasāyanaiḥ samucitaiḥ sārātisāraiḥ śubhaiḥ siddhaṃ dehamanekasādhanabalād yeṣāṃ tu dṛṣṭaṃ mayā /
tānārādhya ca teṣu sāramakhilaṃ saṃgṛhya śāstrādapi bhūpānāṃ viduṣāṃ mahāmatimatāṃ proktaṃ hitārthāya vai // Rrā_2,2.140 //

RRĀ, 2, 3
divyayogaguṭikārasāyanaṃ krāmaṇena rahitaṃ na sidhyati /
śīghrasiddhikarameva sevyatāṃ krāmaṇārtham anupānamatra vai // Rrā_2,3.1 //

kākatumbī kākamācī nirguṇḍī ca kumārikā /
gojihvā saindhavaṃ guñjā hy ārdrakaṃ ca samaṃ samam // Rrā_2,3.2 //

piṣṭvā tena praleptavyā mūṣā sarvāṅgulāvadhi /
pāradaṃ vyomasattvaṃ ca kāntaṃ tīkṣṇaṃ ca muṇḍakam // Rrā_2,3.3 //

tāpyasattvaṃ ca tulyāṃśaṃ sarvaṃ saṃcūrṇya mardayet /
dinaṃ jambīrajairdrāvaistanmūṣāyāṃ vinikṣipet // Rrā_2,3.4 //

ācchādyālepya kalkena cāndhayitvā viśoṣayet /
karīṣāgnau divārātraṃ puṭe paktvā samuddharet // Rrā_2,3.5 //

punaḥ praliptamūṣāyāṃ kṣiptvā ruddhvā puṭet tataḥ /
ityevaṃ daśamūṣāsu praliptāsu vipācayet // Rrā_2,3.6 //

jāyate guṭikā divyā mṛtasaṃjīvanī parā /
vaktre śirasi kaṇṭhe vā karṇe vā dhāritā kare // Rrā_2,3.7 //

hemnā suveṣṭitā samyagvayaḥstambhakarī parā /
valīpalitakālāgnimṛtyuśaṅkāvināśanī // Rrā_2,3.8 //

varṣamātrān na saṃdeho jīved varṣaśatatrayam /
śuddhapalaikaṃ tu gavāṃ kṣīraiḥ pibetsadā // Rrā_2,3.9 //

anena tv anupānena dehe saṃkramate rasaḥ /
samukhaṃ pāradaṃ kāntaṃ muṇḍalohābhrasattvakam // Rrā_2,3.10 //

tattvaṃ mṛtaṃ vajraṃ sarvaṃ jambīrajair dravaiḥ /
saptāhaṃ mardayet tulyaṃ kṛtvā golaṃ samuddharet // Rrā_2,3.11 //

nirguṇḍī saindhavaṃ kṣaudraṃ gojihvā kākatuṇḍikā /
piṣṭvā tu lepayedgolaṃ sarvato 'ṅgulamātrakam // Rrā_2,3.12 //

taṃ ruddhvā vajramūṣāyāṃ pacedyāmaṃ tu bhūdhare /
liptvā ruddhvā punaḥ pācyamityevaṃ pakṣamātrakam // Rrā_2,3.13 //

yavaciñcāpalāśottharājīkārpāsabījakaiḥ /
supiṣṭair lepayenmūṣāṃ tanmadhye pūrvagolakam // Rrā_2,3.14 //

ṭaṅkaṇaṃ śvetakācaṃ ca dattvā pṛṣṭhe nirudhya ca /
khadirāṅgārayogena dhamed yāvad drutaṃ bhavet // Rrā_2,3.15 //

tatastaṃ viḍaliptāyāṃ mūṣāyāṃ ca niveśayet /
tattulyaṃ dāpayetsvarṇaṃ jayettaṃ dhaman dhaman // Rrā_2,3.16 //

jīrṇe svarṇe samuddhṛtya taptakhalve vimardayet /
tryahaṃ divyauṣadhidrāvair vajramūṣāndhitaṃ dhamet // Rrā_2,3.17 //

jāyate guṭikā divyā nāmnā vajreśvarī parā /
vaktrasthā sā jarāṃ mṛtyuṃ hanti saṃvatsarātkila // Rrā_2,3.18 //

śastrastambhaṃ ca kurute brahmāyur yacchati dhruvam /
kṛṣṇāṣṭamyāṃ samādāya sahadevīṃ su cūrṇayet // Rrā_2,3.19 //

karṣaikāṃ bhakṣayed ājyairanu syāt krāmeṇa hitam /
āraktaṃ meghanādaṃ tu tathā pāṣāṇabhedakam // Rrā_2,3.20 //

strīstanyasahitaṃ piṣṭvā tena mūṣāṃ pralepayet /
bhagaikaṃ mṛtavajrasya svarṇacūrṇasya ṣoḍaśa // Rrā_2,3.21 //

kṣiptvā tasyāṃ nirudhyātha yāmamātraṃ dṛḍhaṃ dhamet /
uddhṛtya nikṣipetkhalve śuddhasūtaṃ ca tatsamam // Rrā_2,3.22 //

mardayec cārdrakadrāvair yāvadbhavati golakaḥ /
caṇḍālīkandamādāya strīstanyena su peṣayet // Rrā_2,3.23 //

anena golakaṃ liptvā vajramūṣāyāṃ nirodhayet /
paktvā gajapuṭe grāhyā guṭikā vajrasundarī // Rrā_2,3.24 //

varṣaikaṃ dhārayedvaktre jīvedbrahmadinatrayam /
brahmavṛkṣasya tvakcūrṇaṃ kṣīrairnityaṃ palaṃ pibet // Rrā_2,3.25 //

krāmaṇaṃ hy anupānaṃ syāt sādhakasyātisiddhidam /
tadudbhavamalair liptaṃ tāmraṃ tu dhamanena hi // Rrā_2,3.26 //

jāyate kanakaṃ divyaṃ satyaṃ śaṃkarabhāṣitam /
samukhasya rasendrasya pūrvavatkāñcanaṃ samam // Rrā_2,3.27 //

jārayed viḍayogena tato mardyaṃ dinatrayam /
divyauṣadhaiḥ sagomūtrair vajramūṣāndhitaṃ dhamet // Rrā_2,3.28 //

uddhṛtya dhārayedvaktre guṭikā hemasundarī /
palārdhaṃ gandhakaṃ cājyair dviguṇair lehayedanu // Rrā_2,3.29 //

varṣaikena jarāṃ hanti jīved ācandratārakam /
śuddhasūtaṃ mṛtaṃ vajraṃ vyomasattvaṃ sahāṭakam // Rrā_2,3.30 //

amlavarge samaṃ sarvaṃ mardayed divasatrayam /
tadgolakaṃ dṛḍhaṃ kṛtvā chāyāyāṃ śoṣayettataḥ // Rrā_2,3.31 //

brahmakārpāsabījāni rājikā yavaciñcikā /
vandhyā sarvaṃ samaṃ piṣṭvā pūrvagolaṃ pralepayet // Rrā_2,3.32 //

ruddhvā gajapuṭe pacyāt samuddhṛtyātha lepayet /
ruddhvā mūṣāyāṃ dhamedgāḍhaṃ guṭikā vajrakhecarī // Rrā_2,3.33 //

jāyate dhāritā vaktre vatsarān mṛtyunāśinī /
bhūtāravaṭacūrṇaṃ tu palaikaṃ sitayā yutam // Rrā_2,3.34 //

bhakṣayet krāmaṇārthaṃ tu brahmāyurjāyate naraḥ /
kārpāsyāḥ kākamācyāśca kanyāyāśca daladravaiḥ // Rrā_2,3.35 //

śuddhasūtaṃ dinaṃ mardyaṃ kṣālyam amlaiḥ samuddharet /
tadrasaṃ niṣkacatvāri niṣkārdhaṃ tāmracūrṇakam // Rrā_2,3.36 //

pādonaniṣkamabhrotthaṃ sattvaṃ pādaṃ ca hāṭakam /
hematulyaṃ muṇḍacūrṇaṃ sarvamamlairvimardayet // Rrā_2,3.37 //

dinānte golakaṃ kṛtvā jambīrasyodare kṣipet /
tridinaṃ dolakāyantre pācayet sāranālake // Rrā_2,3.38 //

uddhṛtya dhārayedvaktre guṭikā vyomasundarī /
varṣamātrāj jarāṃ hanti jīvedbrahmadinaṃ naraḥ // Rrā_2,3.39 //

citramūlasya cūrṇaṃ tu sakṣaudraṃ kāntapātrake /
āloḍya bhakṣayet karṣamanu syātkrāmaṇe hitam // Rrā_2,3.40 //

niṣkamekaṃ svarṇapattraṃ triniṣkaṃ śuddhapāradam /
jambīraśarapuṅkhotthadravair mardyaṃ dināvadhi // Rrā_2,3.41 //

tadgolaṃ bandhayedvastre paced gokṣīrapūrite /
dolāyantre divārātraṃ guṭikā hāṭakeśvarī // Rrā_2,3.42 //

jāyate dhāritā vaktre jarāmṛtyuvināśinī /
varṣamātrān na saṃdeho jīvedvarṣāyutaṃ naraḥ // Rrā_2,3.43 //

dinaikaṃ triphalācūrṇaṃ kvāthaiḥ khadirabījakaiḥ /
bhāvitaṃ madhusarpirbhyāṃ palaikaṃ krāmakaṃ lihet // Rrā_2,3.44 //

rasaniṣkatrayaṃ śuddhaṃ niṣkaikaṃ tāmracūrṇakam /
ciñcāphalāmlatakrābhyāṃ khalve mardyaṃ dināvadhi // Rrā_2,3.45 //

tadgolaṃ bandhayed vasrais takraciñcāmlapūrite /
dolāyantre dinaṃ pacyādguṭikārkaprabhāvatī // Rrā_2,3.46 //

varṣaikaṃ dhārayedvaktre sūryatulyo bhaven naraḥ /
pālāśabījajaṃ tailaṃ gokṣīraiḥ karṣamātrakam // Rrā_2,3.47 //

krāmakaṃ hy anupānaṃ syāj jarāmṛtyuharaṃ param /
svarṇamekaṃ kāntamekaṃ pañcatāraṃ dvipāradam // Rrā_2,3.48 //

tribhāgaṃ vyomasattvaṃ syāt ṣaḍbhāgaṃ śulbacūrṇakam /
sarvametatkṛtaṃ sūkṣmaṃ taptakhalve dinatrayam // Rrā_2,3.49 //

mardayedamlavargeṇa dolāyantre sakāñjike /
tadgolaṃ tridinaṃ pacyādguṭikā surasundarī // Rrā_2,3.50 //

jāyate dhāritā vaktre varṣānmṛtyujarāpahā /
bhūtāravaṭamūlaṃ ca karṣaṃ kṣīraiḥ pibedanu // Rrā_2,3.51 //

svarṇatārārkamuṇḍaṃ ca vaṅgasīsābhrasattvakam /
etatsarvaṃ samaṃ cūrṇaṃ cūrṇāṃśaṃ mṛtavajrakam // Rrā_2,3.52 //

sarvatulyaṃ śuddhasūtaṃ sarvaṃ divyauṣadhidravaiḥ /
mardayed dinamekaṃ tu vajramūṣāndhitaṃ dhamet // Rrā_2,3.53 //

guṭikā vajratuṇḍeyaṃ jāyate dhāritā mukhe /
jarāmṛtyuṃ śastrasaṃghaṃ nāśayedvatsarātkila // Rrā_2,3.54 //

vajrakāyo mahāvīro jīvedvarṣaśatatrayam /
kumāryāḥ svarasaṃ grāhyaṃ guḍena saha loḍayet // Rrā_2,3.55 //

palaikaṃ krāmakaṃ lehyamanupānaṃ sadaiva hi /
svarṇacūrṇaṃ tu bhāgaikaṃ tribhāgaṃ śuddhapāradam // Rrā_2,3.56 //

pādabhāgaṃ mṛtaṃ vajraṃ tatsarvaṃ kṣīrakandajaiḥ /
dravaiśca devadālyutthaistaptakhalve dināvadhi // Rrā_2,3.57 //

mardayet kāntacūrṇaṃ ca vajratulyaṃ kṣipec ca vai /
vajramūṣāndhitaṃ dhāmyaṃ guṭikā kāmasundarī // Rrā_2,3.58 //

jāyate dhāritā vaktre varṣānmṛtyujarāpahā /
niṣkatrayaṃ brahmatailaṃ gavāṃ kṣīraṃ paladvayam // Rrā_2,3.59 //

miśritaṃ pāyayec cānu lakṣāyurjāyate naraḥ /
lohapātre drute gandhe pādāṃśaṃ pāradaṃ kṣipet // Rrā_2,3.60 //

kiṃcic cālyaṃ tu kāṣṭhena muhūrtād avatārayet /
śatāvarī kṣīrakando vajravallīndravāruṇī // Rrā_2,3.61 //

pāṭhā punarnavā ciñcā lāṅgalī suradālikā /
etāsāṃ vastrapūtaiśca dravairmardyaṃ dinatrayam // Rrā_2,3.62 //

tasmin pātre lohamuṣṭyā chāyāśuṣkaṃ vaṭīkṛtam /
lohasampuṭagaṃ ruddhvā saṃdhiṃ mṛllavaṇair dṛḍham // Rrā_2,3.63 //

taṃ dhamet khadirāṅgāre yāvadāraktamuddharet /
utkhanyotkhanya tanmadhyād uddharet tadrasaṃ punaḥ // Rrā_2,3.64 //

kācaṭaṅkaṇasaṃyuktaṃ mūṣāyāṃ cāndhitaṃ pacet /
gāndhārīguṭikā siddhā varṣaṃ vaktre sthitā sadā // Rrā_2,3.65 //

kākatuṇḍībījatailaṃ karṣaikaṃ nasyamācaret /
krāmakaṃ hy anupānaṃ syāj jīvedvarṣasahasrakam // Rrā_2,3.66 //

śuddhasūtasamaṃ gandhaṃ mardanāt kajjalīkṛtam /
tat tāmrasampuṭe ruddhvā lavaṇena mṛdā dṛḍham // Rrā_2,3.67 //

śuṣkaṃ dīpāgninā pacyād yāmaikaṃ bhasmayantrake // Rrā_2,3.68 //

sampuṭasyordhvalagnaṃ tatsamuddhṛtyātha mardayet /
tulyapāradasaṃyuktaṃ pūrvavatsampuṭe pacet // Rrā_2,3.69 //

uddhṛtya tulyasūtena saṃyuktaṃ marditaṃ pacet /
ityevaṃ saptadhā kuryātpunaḥ pāradaṭaṅkaṇam // Rrā_2,3.70 //

tulyaṃ tulyaṃ kṣipet tasmin dinaṃ sarvaṃ vimardayet /
vajramūṣāgataṃ ruddhvā dhmāte khoṭo bhavedrasaḥ // Rrā_2,3.71 //

mārtaṇḍī guṭikā hy eṣā varṣaikaṃ yasya vaktragā /
valīpalitamukto 'sau jīvedācandratārakam // Rrā_2,3.72 //

palāśabījajaṃ tailaṃ palaikaṃ kṣīratulyakam /
krāmaṇaṃ prapiben nityaṃ tatkṣaṇān mūrchito bhavet // Rrā_2,3.73 //

tasya vaktre gavāṃ kṣīraṃ stokaṃ stokaṃ niṣecayet /
prabuddhe kṣīramannaṃ syādbhojane paramaṃ hitam // Rrā_2,3.74 //

tasya mūtrapurīṣābhyāṃ tāmraṃ bhavati kāñcanam /
vāyuvego mahāsiddhaś chidrāṃ paśyati medinīm // Rrā_2,3.75 //

kākamācyamṛtādrāvaiḥ pāradaṃ tālakaṃ samam /
mardayed dinamekaṃ tu kṛtvā golaṃ viśoṣayet // Rrā_2,3.76 //

nikṣiped vajramūṣāyāmācchādya lohaparpaṭaiḥ /
ruddhvā saṃdhiṃ dhamedgāḍhaṃ khoṭabaddho bhavedrasaḥ // Rrā_2,3.77 //

lohaparpaṭakaṃ dattvā tadvad dhāmyaṃ tridhā punaḥ /
varṣaikaṃ dhārayedvaktre guṭikā tārakeśvarī // Rrā_2,3.78 //

vākucībījakarṣaikaṃ gavāṃ kṣīraiḥ pibedanu /
vyomasattvaṃ mṛtaṃ vajraṃ svarṇatārārkamuṇḍakam // Rrā_2,3.79 //

tīkṣṇaṃ kāntaṃ tālakaṃ ca śuddhaṃ kṛtvā vimiśrayet /
sūkṣmacūrṇaṃ samaṃ sarvaṃ cūrṇāṃśaṃ śuddhapāradam // Rrā_2,3.80 //

tridinaṃ cāmlavargeṇa marditaṃ cāndhitaṃ dhamet /
vidyāvāgīśvarī khyātā guṭikā vatsarāvadhi // Rrā_2,3.81 //

yasya vaktre sthitā tasya jarā mṛtyurna vidyate /
karṣaṃ jyotiṣmatītailaṃ krāmaṇārthaṃ pibetsadā // Rrā_2,3.82 //

vākpatirjāyate dhīro jīvec candrārkatārakam /
kāntapāṣāṇamākṣīkaṃ ṭaṅkaṇaṃ karkaṭāsthi ca // Rrā_2,3.83 //

snuhyarkakṣīrabhūnāgaṃ sarvametatsamaṃ bhavet /
strīstanyena dinaṃ mardyaṃ tena mūṣāṃ pralepayet // Rrā_2,3.84 //

tanmadhye drutasūtaṃ tu vajrabhasma samaṃ samam /
kṣiptvā ruddhvā puṭe pacyādgajākhye yāmamātrakam // Rrā_2,3.85 //

tataḥ praliptamūṣāyāṃ kṣiptvā ruddhvā dhameddhaṭhāt /
evaṃ punaḥ punaḥ kāryaṃ vajrasūtaṃ milatyalam // Rrā_2,3.86 //

tatastasyaiva dātavyaṃ samaṃ kācaṃ saṭaṅkaṇam /
evaṃ mūṣāśate deyaṃ tulyaṃ tulyaṃ dhaman dhaman // Rrā_2,3.87 //

tejaḥpuñjo rasendro'sau bhaven mārtaṇḍasaṃnibhaḥ /
guṭikā vajratuṇḍeyaṃ vaktrasthā mṛtyunāśinī // Rrā_2,3.88 //

varṣamātrān na saṃdeho rudratulyo bhaven naraḥ /
tasya mūtrapurīṣābhyāṃ pūrvavatkāñcanaṃ bhavet // Rrā_2,3.89 //

pañcāṅgaṃ bhakṣayetkarṣaṃ rudantyā madhusarpiṣā /
ṭaṅkaṇaṃ karkaṭāsthīni ūrṇā caiva śilājatu // Rrā_2,3.90 //

mahiṣīkarṇanetrotthaṃ malaṃ strīstanyakaiḥ samam /
piṣṭvā talliptamūṣāyām abhrasattvaṃ kṣipeddhamet // Rrā_2,3.91 //

sattvatulyaṃ kṣipettatra pūrvavad drutapāradam /
dravaṃ divyauṣadhīnāṃ ca dattvā tatraiva taddhamet // Rrā_2,3.92 //

milito jāyate baddhaḥ pūrvavat kācaṭaṅkaṇaiḥ /
dhmāto mūṣāśatenāyaṃ tejaḥpuñjo bhavedrasaḥ // Rrā_2,3.93 //

varṣaikaṃ dhārayedvaktre śivatulyo bhaven naraḥ /
ajarāmarakārīyaṃ guṭikā gaganeśvarī // Rrā_2,3.94 //

bilvabījotthitaṃ tailaṃ niṣkamātraṃ pibedanu /
udare jāyate vahniḥ pibetkṣīraṃ punaḥ punaḥ // Rrā_2,3.95 //

sākṣāj jātismaratvaṃ ca kavitvaṃ śrutadhāraṇam /
khecaratvamadṛśyatvaṃ jāyate nātra saṃśayaḥ // Rrā_2,3.96 //

agnimantho vajravallī sūraṇaṃ vanaśūraṇam /
citrakaśca dravaireṣāṃ śuddhasūtaṃ dināvadhi // Rrā_2,3.97 //

mardayettaptakhalve tu taṃ rasaṃ palamātrakam /
palaṃ palaṃ tālavaṅgau tatsarvaṃ cāmlavetasaiḥ // Rrā_2,3.98 //

mardayed dinamekaṃ tu kṛtvā taṃ golakaṃ punaḥ /
catuḥpalāṃ nāgamūṣāṃ kṛtvā tasyāṃ tu tatkṣipet // Rrā_2,3.99 //

catuḥpale śuddhatāmrasampuṭe tāṃ nirodhayet /
mṛṇmūṣāyāṃ tu tāṃ ruddhvā āraṇyotpalakaiḥ puṭet // Rrā_2,3.100 //

śatadvayapramāṇaistu svāṅgaśītaṃ samuddharet /
sarvaṃ divyauṣadhadrāvair mardayed divasatrayam // Rrā_2,3.101 //

caturniṣkamitā kāryā vaṭikā śoṣayettataḥ /
ekaikāṃ vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet // Rrā_2,3.102 //

ānandaguṭikā hy eṣā vaktrasthā mṛtyunāśinī /
vatsarān nātra saṃdeho jīvedbrahmadinatrayam // Rrā_2,3.103 //

tailaṃ vātāribījotthaṃ gokṣīrair niṣkamātrakam /
krāmaṇārthaṃ piben nityaṃ śīghrasiddhikaraṃ param // Rrā_2,3.104 //

vajrabhasmasamaṃ sūtaṃ haṃsapādyā dravaistryaham /
marditaṃ dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ puṭet // Rrā_2,3.105 //

bhūdharākhye divārātrau samuddhṛtyātha tasya vai /
pūrvāṃśaṃ pāradaṃ dattvā haṃsapādyā dravaistryaham // Rrā_2,3.106 //

marditaṃ dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet /
tatkhoṭaṃ dhamanācchodhyaṃ kācaṭaṅkaṇayogataḥ // Rrā_2,3.107 //

nakṣatrābhaṃ bhaved yāvattāvaddhāmyaṃ punaḥ punaḥ /
tadrasaṃ vyomasattvaṃ ca kāñcanaṃ ca samaṃ samam // Rrā_2,3.108 //

samāvartya tataḥ kāryā guṭikā vaktramadhyagā /
vajrakhecarikā nāma vatsarān mṛtyunāśinī // Rrā_2,3.109 //

valīpalitanirmukto divyakāyo bhaven naraḥ /
nirguṇḍīmunicūrṇaṃ tu karṣamājyaiḥ pibedanu // Rrā_2,3.110 //

kāntaṃ śulbaṃ samaṃ cūrṇaṃ vajramūṣāndhitaṃ dhamet /
tatkhoṭasiddhacūrṇaṃ tu gandhakāmlena mardayet // Rrā_2,3.111 //

ruddhvā samyakpuṭe pacyātsamuddhṛtyātha mardayet /
pūrvavatkramayogena puṭed vārāṃścaturdaśa // Rrā_2,3.112 //

vajreṇa dvaṃdvitaṃ svarṇamanenaiva tu rañjayet /
mūṣāmadhye dhamann evaṃ saptavāraṃ samaṃ kṣipet // Rrā_2,3.113 //

tatkhoṭaṃ cūrṇitaṃ bhāvyaṃ strīpuṣpeṇa dināvadhi /
tattulyaṃ drutasūtaṃ tu sarvaṃ yāmaṃ vimardayet // Rrā_2,3.114 //

veṣṭayed bhūrjapattreṇa vastre baddhvā pacet tryaham /
dolāyantre sāranāle jātaṃ golaṃ samuddharet // Rrā_2,3.115 //

gāndhārī jīvanī caiva lāṅgalī cendravāruṇī /
etāsāṃ piṇḍakalkena veṣṭayetpūrvagolakam // Rrā_2,3.116 //

andhayitvā dinaṃ pacyādbhūdhare taṃ samuddharet /
punarlepyaṃ punaḥ pācyaṃ caturdaśadināvadhi // Rrā_2,3.117 //

guṭikā jāyate divyā nāmnā ratneśvarī tathā /
vaktrasthā varṣamātraṃ tu nanditulyo bhaven naraḥ // Rrā_2,3.118 //

jīvedvarṣasahasrāṇi divyatejā mahābalaḥ /
varṣadvādaśaparyantaṃ yasya vaktre sthitā tu sā // Rrā_2,3.119 //

tasya prasvedasamparkādaṣṭalohāni kāñcanam /
jāyante nātra saṃdehaḥ satyamīśvarabhāṣitam // Rrā_2,3.120 //

pañcāṅgacūrṇaṃ madhvājyai rudantyutthaṃ lihedanu /
svarṇaṃ kṛṣṇābhrasattvaṃ ca tāraṃ tāmraṃ sucūrṇitam // Rrā_2,3.121 //

samāṃśaṃ dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet /
tatkhoṭaṃ bhāgacatvāri bhāgaikaṃ mṛtavajrakam // Rrā_2,3.122 //

mākṣikaṃ tīkṣṇakāntaṃ ca bhāgaikaikaṃ sucūrṇitam /
samastaṃ dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet // Rrā_2,3.123 //

tatkhoṭaṃ sūkṣmacūrṇaṃ tu cūrṇāṃśaṃ drutasūtakam /
tridinaṃ taptakhalve tu mardyaṃ divyauṣadhidravaiḥ // Rrā_2,3.124 //

ruddhvātha bhūdhare pacyādahorātrātsamuddharet /
drutasūtaṃ punastulyaṃ dattvā mardyaṃ puṭettathā // Rrā_2,3.125 //

ityevaṃ saptavārāṃstu drutaṃ sūtaṃ samaṃ samam /
dattvā mardyaṃ puṭe pacyāj jāyate bhasmasūtakaḥ // Rrā_2,3.126 //

bhasmasūtasamaṃ gandhaṃ dattvā ruddhvā dhamed dṛḍham /
jāyate guṭikā divyā vikhyātā divyakhecarī // Rrā_2,3.127 //

varṣaikaṃ dhārayedvaktre jīvetkalpasahasrakam /
tasya mūtrapurīṣābhyāṃ sarvalohasya lepanāt // Rrā_2,3.128 //

jāyate kanakaṃ divyaṃ samāvarte na saṃśayaḥ /
paladvayaṃ bhṛṅgarājadravyaṃ cānu pibetsadā // Rrā_2,3.129 //

pūrvoktaṃ bhasmasūtaṃ vā guñjāmātraṃ sadā lihet /
varṣaikaṃ madhunājyena lakṣāyurjāyate naraḥ // Rrā_2,3.130 //

valīpalitanirmukto mahābalaparākramaḥ /
svarṇaṃ vaikrāntasattvaṃ ca dvaṃdvitaṃ jārayedrase // Rrā_2,3.131 //

samāṃśaṃ tu bhaved yāvattatastenaiva sārayet /
samena jāyate baddho dhārayettaṃ mukhe sadā // Rrā_2,3.132 //

saṃvatsaraprayogeṇa jarākālāpamṛtyujit /
kumāryā dalajaṃ drāvaṃ sitāyuktaṃ pibedanu // Rrā_2,3.133 //

svarṇavaikrāntabaddho'yaṃ brahmāyuryacchate nṛṇām /
vaikrāntasattvatulyāṃśaṃ śuddhasūtaṃ vimardayet // Rrā_2,3.134 //

dinaṃ divyauṣadhadrāvais tadgolaṃ nigaḍena vai /
liptvā lavaṇagarbhāyāṃ vajramūṣyāṃ nirodhayet // Rrā_2,3.135 //

chāyāyāṃ śoṣayetsaṃdhiṃ tridinaṃ tuṣavahninā /
svedayedvā karīṣāgnau divārātramathoddharet // Rrā_2,3.136 //

tadgolaṃ nigaḍenaiva liptvā tadvan nirudhya ca /
chāyāśuṣkaṃ dhamedgāḍhaṃ bandhamāyāti niścitam // Rrā_2,3.137 //

varṣaikaṃ dhārayedvaktre jīved brahmadinatrayam /
vaikrāntaguṭikā hy eṣā sarvakāmaphalapradā // Rrā_2,3.138 //

karṣaikaṃ triphalācūrṇaṃ madhvājyābhyāṃ lihedanu /
hemnā yaddvaṃdvitaṃ vajraṃ kuryāttatsūkṣmacūrṇitam // Rrā_2,3.139 //

etaddeyaṃ guhyasūte mūṣāyāmadharottaram /
pādamātraṃ prayatnena ruddhvā saṃdhiṃ viśoṣayet // Rrā_2,3.140 //

bhūdharākhye dinaṃ pacyātsamuddhṛtyātha mardayet /
divyauṣadhaphaladrāvais taptakhalve dināvadhi // Rrā_2,3.141 //

ruddhvātha bhūdhare pacyād dinaṃ laghupuṭaiḥ puṭet /
samuddhṛtya punastadvanmardyaṃ ruddhvā dinatrayam // Rrā_2,3.142 //

tuṣāgninā śanaiḥ svedyam ūrdhvādhaḥ parivartayan /
jāyate bhasmasūto'yaṃ sarvayogeṣu yojayet // Rrā_2,3.143 //

drutasūtasya bhāgaikaṃ bhāgaikaṃ pūrvabhasmakam /
śuddhanāgasya bhāgaikaṃ sarvamamlena mardayet // Rrā_2,3.144 //

andhamūṣāgataṃ dhāmyaṃ khoṭo bhavati tadrasaḥ /
dhametprakaṭamūṣāyāṃ yāvan nāgakṣayo bhavet // Rrā_2,3.145 //

drutasūtaprakāreṇa drāvayitvā tv imaṃ rasam /
nikṣipetkacchape yantre viḍaṃ dattvā daśāṃśataḥ // Rrā_2,3.146 //

svarṇādisarvalohāni krameṇaiva ca jārayet /
pratyekaṃ ṣaḍguṇaṃ paścād vajradvaṃdvaṃ ca jārayet // Rrā_2,3.147 //

triguṇaṃ tu bhavedyāvattato ratnāni vai kramāt /
jārayed drāvitāny eva pratyekaṃ triguṇaṃ śanaiḥ // Rrā_2,3.148 //

tato yantrātsamuddhṛtya divyauṣadhadravairdinam /
mardyaṃ ruddhvā dhamedgāḍhaṃ jāyate guṭikā śubhā // Rrā_2,3.149 //

pūjayedaṅkuśīmantrairnāmneyaṃ divyakhecarī /
yasya vaktre sthitā hy eṣā sa bhavedbhairavopamaḥ // Rrā_2,3.150 //

divyatejā mahākāyaḥ khecaratvena gacchati /
yatrecchā tatra tatraiva krīḍate hy aṅganādibhiḥ // Rrā_2,3.151 //

mahākalpāntaparyantaṃ tiṣṭhatyeva na saṃśayaḥ /
tasya mūtrapurīṣābhyāṃ tāmraṃ bhavati kāñcanam // Rrā_2,3.152 //

palāśapuṣpacūrṇaṃ tu tilāḥ kṛṣṇāḥ saśarkarāḥ /
sarvaṃ palatrayaṃ khāden nityaṃ syāt krāmaṇe hitam // Rrā_2,3.153 //

cūrṇam aśvakhurasyaiva guhyasūte samaṃ kṣipet /
tridinaṃ mātuluṅgāmlaistatsarvaṃ mardayed dṛḍham // Rrā_2,3.154 //

sūtatulyaṃ mṛtaṃ vajraṃ tasmin kṣiptvātha mardayet /
taptakhalve dinaṃ cāmlaistadgolaṃ cāndhitaṃ puṭet // Rrā_2,3.155 //

dinaikaṃ bhūdhare yantre bhāgaikaṃ pūrvapāradam /
kṣiptvā tasmin dṛḍhaṃ mardyaṃ mātuluṅgadravairdinam // Rrā_2,3.156 //

ruddhvātha pūrvavatpacyātpunardeyaśca pāradaḥ /
mardyaṃ pācyaṃ yathāpūrvamevaṃ kuryāc ca saptadhā // Rrā_2,3.157 //

rasaṃ punaḥ punardattvā syādevaṃ bhasmasūtakaḥ /
yojayetsarvayogeṣu jarāmṛtyuharo bhavet // Rrā_2,3.158 //

bhāgaikaṃ nāgacūrṇasya bhāgaikaṃ pūrvabhasmanaḥ /
drutasūtasya bhāgaikaṃ khoṭaṃ kuryāc ca pūrvavat // Rrā_2,3.159 //

tadvaddhāmyaṃ gate nāge drāvitaṃ jārayetpunaḥ /
pūrvaval loharatnāntaṃ jīrṇe baddhā sthitā mukhe // Rrā_2,3.160 //

pracaṇḍakhecarīnāmnī guṭikā khe gatipradā /
pūrvaval labhate vīraḥ phalamatyantadurlabham // Rrā_2,3.161 //

nirguṇḍīmūlacūrṇaṃ tu karṣaṃ takraiḥ pibedanu /
śuddhasūtasya dātavyaṃ kalāṃśaṃ mṛtavajrakam // Rrā_2,3.162 //

tatsarvamamlavargeṇa taptakhalve dinatrayam /
mardayitvā tatastena lepayetsamabhāgataḥ // Rrā_2,3.163 //

pakvabījasya pattrāṇi tāni bhānudalaiḥ punaḥ /
veṣṭitāni nirudhyātha nikhanec culligarbhataḥ // Rrā_2,3.164 //

ācchādya jvālayettatra kāṣṭhāgniṃ divasatrayam /
uddhṛtya dvaṃdvaliptāyāṃ mūṣāyāṃ taṃ nirodhayet // Rrā_2,3.165 //

karīṣāgnau puṭe pacyādahorātrātsamuddharet /
vāsanāmukhite sūte tulyametadvinikṣipet // Rrā_2,3.166 //

amlena mardayedyāmaṃ jātaṃ golaṃ samuddharet /
kṣipejjambīragarbhe taṃ vastre baddhvā tryahaṃ pacet // Rrā_2,3.167 //

dolāyantre sāranāle jāyate guṭikā śubhā /
kaṅkālakhecarī nāmnā vaktrasthā mṛtyunāśinī // Rrā_2,3.168 //

varṣaikaṃ dhārayedyastu sa jīvedbrahmaṇo dinam /
gandhakaṃ gugguluṃ tulyamājyaiḥ karṣaṃ lihedanu // Rrā_2,3.169 //

kṛṣṇābhrakasya sattvaṃ tu kāntamākṣīkakāñcanam /
tīkṣṇaṃ sauvīracūrṇaṃ ca tulyaṃ ruddhvā dhamed dṛḍham // Rrā_2,3.170 //

tatkhoṭaṃ sūkṣmacūrṇaṃ tu drutasūtasamaṃ bhavet /
sūtārdhaṃ māritaṃ vajraṃ sarvamamlena mardayet // Rrā_2,3.171 //

dinaikaṃ taptakhalve tu taṃ ruddhvā bhūdhare pacet /
ahorātrātsamuddhṛtya tatsamaṃ pūrvasūtakam // Rrā_2,3.172 //

dattvā divyauṣadhadrāvairmardyaṃ sarvaṃ dināvadhi /
pūrvavadbhūdhare pacyād drutasūtaṃ punaḥ samam // Rrā_2,3.173 //

dattvā mardyaṃ punaḥ pacyādityevaṃ saptavārakam /
etadbhasmasamaṃ gandhaṃ dattvā cāndhyaṃ dhamed dṛḍham // Rrā_2,3.174 //

jāyate guṭikā divyā kālavidhvaṃsikā parā /
yasya vaktre sthitā hy eṣā tasya kālaḥ karoti kim // Rrā_2,3.175 //

varṣaṣaṭkaprayogeṇa jīvetkalpasahasrakam /
tadgātrasvedamātreṇa sarvalohāni kāñcanam // Rrā_2,3.176 //

jāyante nātra saṃdehaḥ śivāmbu krāmakaṃ pibet /
svarṇatārārkakāntaṃ ca tīkṣṇacūrṇaṃ samaṃ samam // Rrā_2,3.177 //

dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet /
tatkhoṭaṃ cūrṇitaṃ kṛtvā cābhiṣiktaṃ tu pūrvavat // Rrā_2,3.178 //

samukhe jārayetsūte yāvatpañcaguṇaṃ kramāt /
divyauṣadhadravaistaṃ vai mardayed divasatrayam // Rrā_2,3.179 //

andhamūṣāgataṃ dhmātaṃ jāyate guṭikā śubhā /
nāmnā pañcānanā dhāryā vaktre saṃvatsarāvadhi // Rrā_2,3.180 //

valīpalitanirmukto jīvec candrārkatārakam /
hastikarṇī samūlā tu cūrṇyā madhvājyasaṃyutā // Rrā_2,3.181 //

snigdhabhāṇḍe tu tāṃ ruddhvā dhānyarāśau niveśayet /
trisaptāhātsamuddhṛtya palaikaṃ bhakṣayedanu // Rrā_2,3.182 //

ṛddhikhaṇḍe tu yatproktaṃ vividhaṃ rasabandhanam /
atra tasyaiva vakṣyāmi dehavedhakramaṃ yathā // Rrā_2,3.183 //

jāritair bandhitais tais tai rasarājaiḥ pṛthakpṛthak /
kārayedguṭikāṃ divyāṃ badarāṇḍapramāṇakām // Rrā_2,3.184 //

sā dhāryā vatsaraṃ vaktre svānurūpaphalapradā /
guṭikā śatavedhī syādyugāyuṣyakarī nṛṇām // Rrā_2,3.185 //

sahasravedhī guṭikā aṣṭakalpāntarakṣikā /
lakṣavedhakarī yā tu sā datte viṣṇuvadbalam // Rrā_2,3.186 //

vedhikā daśalakṣe yā sā rudrapadadāyinī /
koṭivedhakarī yā sā īśvaratvakarī nṛṇām // Rrā_2,3.187 //

vedhikā daśakoṭīnāṃ sā sadākhyapadapradā /
guṭikārbudavedhī yā sā śrīkaṇṭhapadapradā // Rrā_2,3.188 //

samyagbhavapadaṃ datte guṭikā śaṅkhavedhikā /
dhūmravedhī tu yā siddhā sā śaktipadadāyinī // Rrā_2,3.189 //

parāśaktipadaṃ datte sparśavedhakarī tu yā /
śabdavedhakarā yā tu sā yasya vatsarāvadhi // Rrā_2,3.190 //

vaktre sthitā sa vai siddho nityaṃ nityapadaṃ labhet /
svecchācārī vajrakāyo vajrapātairna bhidyate // Rrā_2,3.191 //

tasya mūtrapurīṣābhyāṃ sarvalohāni kāñcanam /
jāyante svedasamparkād gātrasaṃsparśanādapi // Rrā_2,3.192 //

sarveṣām uktayogānām anu syācchuddhagandhakam /
palārdhaṃ bhakṣayen nityaṃ rasasaṃkrāmaṇe hitam // Rrā_2,3.193 //

kāli kāli mahākāli māṃsaśoṇitabhojini /
raktakṛṣṇamukhe devi rasasiddhiṃ dadasva me // Rrā_2,3.194 //

svāhā anena siddhamantreṇa śakticakraṃ prapūjayet /
kālikāṃ bhairavaṃ siddhān kumārīṃ sādhitaṃ rasam // Rrā_2,3.195 //

tato rasāyanaṃ divyaṃ sevayet siddhimāpnuyāt /
guṭikāṃ dhārayedvaktre pūrvamantraṃ japetsadā // Rrā_2,3.196 //

rasamantraprayogeṇa śīghraṃ siddhimavāpnuyāt /
kālāntarasasiddhiryā proktā manthānabhairave // Rrā_2,3.197 //

tadarthaṃ pañca tattvāni ṣaṣṭhaṃ jīvaṃ ca sādhayet /
kākinyāḥ puṣpakāle tu saṅgaṃ kṛtvā samāharet // Rrā_2,3.198 //

tadyonisthaṃ rajobījaṃ gaganaṃ taṃ vidurbudhāḥ /
kākinyutpannaputrasya sadyoviḍvāyurucyate // Rrā_2,3.199 //

tejastu kākinīpuṣpaṃ jalaṃ tatputraśoṇitam /
kākinīputrasarvāṅgaṃ pṛthivītattvamucyate // Rrā_2,3.200 //

rasasevakadehotthavīryaṃ jīvastu kathyate /
tatpratyekaṃ koṭivedhaṃ karṣaikaṃ rasasaṃyutam // Rrā_2,3.201 //

kṛtvā saṃrakṣayedbhinnaṃ supiṣṭaṃ golakīkṛtam /
unnataṃ pauruṣaṃ yāvadvistāreṇa tadardhakam // Rrā_2,3.202 //

kuryāttāmrakaṭāhaṃ tu sthūlaṃ yāvat ṣaḍaṅgulam /
caturmukhasya koṣṭhasya pṛṣṭhe dhāryaṃ dṛḍhaṃ yathā // Rrā_2,3.203 //

goghṛtaṃ naratailaṃ ca samabhāgena melayet /
tenāpūrya kaṭāhaṃ taṃ siddhacakraṃ tato 'rcayet // Rrā_2,3.204 //

kumārīgurudevāgnīn bhairavaṃ bhairavīyutam /
tarpayed balimāṃsena kṣetrapālaṃ ca pūjayet // Rrā_2,3.205 //

dhamanaṃ tatra kurvīta caturdikṣu śanaiḥ śanaiḥ /
caturbhir vaṅkanālaiśca khadirāṅgārayogataḥ // Rrā_2,3.206 //

sutaptaṃ phenanirmuktaṃ nirdhūmaṃ ca yadā bhavet /
candrārkagrahanakṣatradevatābhuvanāni ca // Rrā_2,3.207 //

namaskṛtya guruṃ devaṃ dehaṃ tatra vinikṣipet /
sudrutaṃ taṃ vijānīyān nikṣipetpārthivaṃ rasam // Rrā_2,3.208 //

dhamann atraiva yatnena yāvat tat kalkatāṃ vrajet /
aptattvākhyaṃ rasaṃ tasmin kṣiped raktaṃ bhavet tu tat // Rrā_2,3.209 //

vāyuyuktaṃ rasaṃ kṣiptvā śubhravarṇaṃ prajāyate /
tejoyuktaṃ rasaṃ kṣipyād ghanībhūtaṃ bhavettu tat // Rrā_2,3.210 //

tata ākāśasaṃyuktaṃ rasaṃ tatra vinikṣipet /
āvartitaṃ suvarṇābhaṃ jāyate tatra nikṣipet // Rrā_2,3.211 //

jīvayuktaṃ rasaṃ divyaṃ tato huṃkāramuccaret /
kṛtvā tatra mahārāvaṃ huṃkāratrayasaṃyutam // Rrā_2,3.212 //

tataś cottiṣṭhate siddhaḥ pūrvāhṇe bhāskaro yathā /
divyatejā mahākāyo mahābalaparākramaḥ // Rrā_2,3.213 //

navanāgasahasrāṇāṃ balaṃ tasyādhikaṃ bhavet /
jīvate vajradehaḥ san satyaṃ satyaṃ śivoditam // Rrā_2,3.214 //

jarājarjaritāṅgānām andhānāṃ paṅgukuṣṭhinām /
naṣṭavāgjaḍaṣaṇḍānāṃ kubjānāṃ kuṣṭhadehinām // Rrā_2,3.215 //

anekavyādhiyuktānāṃ bhrāntonmattapiśācinām /
kiṃ punaḥ svacchadehānāṃ bhūpānāṃ rasasevinām // Rrā_2,3.216 //

vīrāṇāṃ sādhakānāṃ ca divyasiddhiprado bhavet /
tasmādvīrataro yo 'tra bhairavo'sau na saṃśayaḥ // Rrā_2,3.217 //

vajrakāyo bhavetsiddho medhāvī divyarūpavān /
ardhayojanavistīrṇaṃ vimānaṃ cāpsaroyutam // Rrā_2,3.218 //

āyāti nātra saṃdehastasya siddhasya sammukham /
tatrārūḍho rudraloke krīḍate bhairavo yathā // Rrā_2,3.219 //

kṣutpipāsāvinirmukto jagannāśe na naśyati /
bhuñjānaḥ sarvabhogāṃśca yogināṃ sa priyo bhavet /
icchāsiddho mahāvīro nityānandamayo bhavet // Rrā_2,3.220 //

dṛṣṭvā samastamanubhūya rasāyaneṣu sārātisārasukhasādhyataraṃ narāṇām /
dehasya dārḍhyakaraṇe guṭikāprayogāḥ proktāḥ paraṃ śivakarāḥ satataṃ susiddhyai // Rrā_2,3.221 //

RRĀ, 2, 4
sūtagandhagaganāyasaśulbaṃ māritaṃ ca paramāmṛtīkṛtam /
iṣṭamekamapi mūlikāgaṇaṃ dehasiddhikaramāśu sevitam // Rrā_2,4.1 //

mṛtakāntābhrakaṃ sūtaṃ gandhaṃ bhṛṅgaviḍaṅgakam /
tvagvarjaṃ bilvabījaṃ ca pratyekaṃ palaṣoḍaśa // Rrā_2,4.2 //

triṃśatpalaṃ tryūṣaṇaṃ ca triṃśattriṃśadghṛtaṃ madhu /
citramūlaṃ daśapalaṃ sarvaṃ cūrṇaṃ viloḍayet // Rrā_2,4.3 //

palāni triphalāyāstu viṃśapūrvaṃ catuḥśatam /
kvāthyam aṣṭaguṇais toyair grāhyamaṣṭāvaśeṣitam // Rrā_2,4.4 //

kaṣāyaṃ bhāvayettena māsaikaṃ pūrvaloḍitam /
lohapātre khare gharme tatpalārdhaṃ sadā pibet // Rrā_2,4.5 //

kṣīraiḥ śayanakāle tu varṣān mṛtyujarāpaham /
bālo nibiḍasaṃdhiś ca jīvec candrārkatārakam // Rrā_2,4.6 //

mahārasāyanaṃ divyaṃ kāminīśatatoṣakam /
agnivarṇaṃ kṣipetkṣīre kṛṣṇābhraṃ vahnitāpitam // Rrā_2,4.7 //

bhinnapattraṃ tataḥ kṛtvā jalamadhye vinikṣipet /
triṃśatpalāni yatnena maricaṃ palapañcakam // Rrā_2,4.8 //

cūrṇitaṃ nikṣipettasmiṃstridinānte samuddharet /
tatsarvaṃ peṣayec chlakṣṇaṃ sitavastreṇa bandhayet // Rrā_2,4.9 //

jalapūrṇe ghaṭe gharme dolāyantreṇa dhārayet /
śuṣke toye punastoyaṃ dadyād yāvaj jale gatam // Rrā_2,4.10 //

tadabhrakaṃ tato vastraṃ saṃtyajed rakṣayej jalam /
triṃśadbhāgaṃ tataḥ kuryāt taj jalaṃ sābhrakaṃ sudhīḥ // Rrā_2,4.11 //

tadbhāgaikena saṃloḍya palaikaṃ śvetataṇḍulāt /
triṃśatpale gavāṃ kṣīre tat pacec cātha śītalam // Rrā_2,4.12 //

madhvājyairdvipalairyuktaṃ niṣkaikaiś ca marīcakaiḥ /
sādhako bhakṣayen nityaṃ māsān mṛtyujarāpaham // Rrā_2,4.13 //

keśā dantā nakhāstasya patanti hy udbhavanti ca /
vajrakāyo bhavetsiddho vāyuvego mahābalaḥ // Rrā_2,4.14 //

amṛtābhrakayogo'yaṃ śambhunā gaditaḥ purā /
mṛtābhraṃ gandhakaṃ śuddhaṃ kaṇā sarvaṃ samaṃ ghṛtaiḥ // Rrā_2,4.15 //

karṣaikaṃ bhakṣayen nityaṃ varṣān mṛtyujarāpaham /
koraṇṭakasya pattrāṇi mṛtābhraṃ gandhakaṃ samam // Rrā_2,4.16 //

tatsarvaṃ nīlikādrāvaiḥ saptāhaṃ bhāvyamātape /
tatkarṣaikaṃ pibet kṣīrairabdān mṛtyujarāpaham // Rrā_2,4.17 //

mṛtābhrakasya karṣaikaṃ gavāṃ kṣīraṃ palaṃ tathā /
samūlapattrāṃ sarpākṣīṃ sārdrāṃ piṣṭvā ca gandhakam // Rrā_2,4.18 //

ekīkṛtya pibetsarvaṃ varṣaikena jarāṃ jayet /
vajrakāyaḥ khecaraśca jīved brahmadinatrayam // Rrā_2,4.19 //

mṛtābhraṃ kāntalohaṃ ca triphalā māgadhī samam /
pañcāṅgaṃ badarīcūrṇamabhratulyaṃ niyojayet // Rrā_2,4.20 //

sitāmadhvājyasaṃyuktaṃ palārdhaṃ bhakṣayetsadā /
hanti varṣāj jarāṃ mṛtyumāyuḥ syādbrahmaṇo dinam // Rrā_2,4.21 //

amṛtakrīḍe viṣṇusaṃvaraṇi svāhā /
anena mantreṇa sarve abhrakayogā abhimantrya bhakṣaṇīyāḥ /
mṛtaṃ kāntaṃ tilāḥ kṛṣṇā badarīphalacūrṇakam /
kākatuṇḍībījacūrṇaṃ sarvaṃ tulyaṃ prakalpayet // Rrā_2,4.22 //

śālmalīmallipattrāṇāṃ dravair bhāvyaṃ dinatrayam /
tridinaṃ bhṛṅgajairdrāvair bhāvitaṃ śoṣayetpunaḥ // Rrā_2,4.23 //

tasmin tulyaṃ guḍaṃ kṣiptvā vaṭikāḥ karṣamātrakāḥ /
rudanty utthadravaiḥ kṣīrair madhvājyābhyāṃ pibet sadā // Rrā_2,4.24 //

varṣaikena jarāṃ mṛtyuṃ hanti satyaṃ na saṃśayaḥ /
mṛtaṃ kāntaṃ kṛṣṇatilāṃstriphalāṃ cūrṇayetsamam // Rrā_2,4.25 //

śālmalīketakīdrāvairloḍitaṃ kāntapātrake /
sthitaṃ rātrau pibetprātaḥ palārdhaṃ mṛtyunāśanam // Rrā_2,4.26 //

vatsaraikāj jarāṃ hanti jīved brahmadinatrayam /
kāntabhasma kaṇācūrṇaṃ nimbaniryāsameva ca // Rrā_2,4.27 //

triphalātulyatulyāṃśaṃ madhvājyābhyāṃ palārdhakam /
lihenmāsāṣṭakaṃ nityaṃ jīvedbrahmadinaṃ naraḥ // Rrā_2,4.28 //

kuṣṭhakhaṇḍāni saṃpācya kaṣāye traiphale same /
śoṣayitvā vicūrṇyātha tāni kāntaṃ mṛtaṃ samam // Rrā_2,4.29 //

madhvājyābhyāṃ lihetkarṣaṃ varṣān mṛtyujarāpaham /
koraṇṭapattracūrṇaṃ tu kāntabhasma tilā guḍam // Rrā_2,4.30 //

tulyaṃ bhakṣyaṃ palārdhaṃ tad varṣān mṛtyujarāpaham /
kāntabhasma samaṃ gandhaṃ tailair jyotiṣmatībhavaiḥ // Rrā_2,4.31 //

lihen nityaṃ caturniṣkaṃ brahmāyurjāyate naraḥ /
bṛhaspatisamo vācā vatsarādbhavati dhruvam // Rrā_2,4.32 //

mṛtatīkṣṇaṃ trayo bhāgāḥ śuddhagandhāṣṭabhāgakam /
gharme bhāvyaṃ trisaptāhaṃ tatsarvaṃ kanyakādravaiḥ // Rrā_2,4.33 //

gokṣīrais tat pibetkarṣaṃ jīvedbrahmadinatrayam /
varṣamātrān na saṃdeho divyatejā mahābalaḥ // Rrā_2,4.34 //

mṛtaṃ kāntaṃ śilā śuddhā tulyaṃ madhvājyakairlihet /
niṣkaṃ niṣkaṃ tu varṣaikaṃ jīvedbrahmadinatrayam // Rrā_2,4.35 //

triniṣkaṃ mṛtatīkṣṇaṃ tu muṇḍaṃ vā kāntameva vā /
pibeddhāroṣṇapayasā vayaḥstambhakaraṃ nṛṇām // Rrā_2,4.36 //

varṣadvayaprayogeṇa jīvedācandratārakam /
samyakkāntamaye pātre dhātrīcūrṇaṃ śivāmbunā // Rrā_2,4.37 //

rātrau palaikaṃ saṃlipya prātarutthāya bhakṣayet /
valīpalitanirmukto vatsarānmṛtyujidbhavet // Rrā_2,4.38 //

lepayetkāntapātrāntaḥ palaikaṃ triphalāmadhu /
divārātraṃ sthitaṃ peyaṃ tannityaṃ tu śivāmbunā /
varṣānmṛtyuṃ jarāṃ hanti jīvedvarṣaśatatrayam // Rrā_2,4.39 //

oṃ haḥ amṛte amṛtaśakti amṛtagandhopajīvi niṣpannaṃ candrāmṛtam ājñāpitaṃkuru kurusvāhā he he haṃ haḥ gaṃ iti gandhakalohayorbhakṣaṇamantraḥ /
sarveṣāṃ lohayogānāmanu syātkṣīrapānakam /
āsvādayet svādumustānāṃ svarasaṃ dantapīḍitam // Rrā_2,4.40 //

mūlāni bhakṣayet tāsām āsyavairasyaśāntaye /
baddhe koṣṭhe tu dīptāgnau taptaṃ kṣīraṃ pibetsadā // Rrā_2,4.41 //

snānamardanatīkṣṇoṣṇaṃ viṣṭambhe sati varjayet /
tāmbūlaṃ bhakṣayennityaṃ sakarpūraṃ muhurmuhuḥ // Rrā_2,4.42 //

samyagjīrṇe tu dīptāgnau pibetpaścādbubhukṣitaḥ /
śṛtaṃ kṣīraṃ tato'nnaṃ ca sevyaṃ lauharasāyane // Rrā_2,4.43 //

brahmavṛkṣasya pañcāṅgaṃ chāyāśuṣkaṃ sucūrṇitam /
madhvājyābhyāṃ lihetkarṣaṃ varṣaikena jarāṃ jayet // Rrā_2,4.44 //

jīvedvarṣasahasraikaṃ divyatejā mahābalaḥ /
brahmavṛkṣasya puṣpāṇi chāyāśuṣkāṇi kārayet // Rrā_2,4.45 //

triṃśatpalaṃ tu taccūrṇaṃ caturviṃśatpalaṃ ghṛtam /
ekīkṛtya kṣipedbhāṇḍe taṃ ruddhvā dhānyarāśigam // Rrā_2,4.46 //

kṛtvā māsātsamuddhṛtya bhāgān kuryāccaturdaśa /
bhāgaikaṃ bhakṣayennityaṃ bhuñjīta kāntabhājane // Rrā_2,4.47 //

evaṃ māsatrayaṃ kuryādvajrakāyo bhavennaraḥ /
tasya mūtrapurīṣābhyāṃ tāmramāyāti kāñcanam // Rrā_2,4.48 //

brahmavṛkṣasya bījāni cūrṇitāni ghṛtaiḥ saha /
pūrvavaddhānyamadhye tu kṣiptvā māsātsamuddharet // Rrā_2,4.49 //

palaikaikaṃ sadā khādedvatsarānmṛtyujidbhavet /
valīpalitanirmukto jīvedbrahmadinatrayam // Rrā_2,4.50 //

brahmabījotthitaṃ tailaṃ gavāṃ kṣīraiḥ paladvayam /
tulyaiḥ pibedbhavenmūrchā siñcettasya mukhe payaḥ // Rrā_2,4.51 //

bodhe kṣīraudanaṃ dadyānmāsājjñānī bhavennaraḥ /
dvitīye śukratulyaḥ syāttṛtīye vajravadbhavet // Rrā_2,4.52 //

dūraśrāvī caturthe tu pañcame khegatirbhavet /
māsaṣaṭke svayaṃ kartā śivatulyaparākramaḥ // Rrā_2,4.53 //

mahākalpāntaparyantaṃ jīvedvarṣaikasevanāt /
brahmavṛkṣamatisthūlaṃ chedayedūrdhvabhāgataḥ // Rrā_2,4.54 //

adho rakṣyaṃ trihastaṃ syāttasya mūrdhni bilaṃ kṛtam /
pakvadhātrīphalaiḥ pūryaṃ tatkāṣṭhena nirudhya ca // Rrā_2,4.55 //

kuśaistu veṣṭayetsarvaṃ lepyaṃ mṛdgomayaiḥ punaḥ /
āveṣṭya vastrakhaṇḍena limpenmṛdgomayaistataḥ // Rrā_2,4.56 //

śuṣke gajapuṭaṃ deyaṃ parito'raṇyakotpalaiḥ /
svāṅgaśītalamuddhṛtya sadravāṇi phalāni ca // Rrā_2,4.57 //

kṣipenmadhvājyasaṃyukte bhāṇḍe tānyeva bhakṣayet /
yatheṣṭaṃ bhūgṛhāntasthaḥ kṣīrāhārī jarāṃ jayet // Rrā_2,4.58 //

māsadvayena vasudhāṃ chidrāṃ paśyati niścitam /
jīvedbrahmadinaṃ yāvatsarpavatkañcukaṃ tyajet // Rrā_2,4.59 //

śvetapālāśapañcāṅgaṃ cūrṇitaṃ madhunā saha /
karṣaikaṃ bhakṣayennityaṃ māsānmṛtyujarāpaham // Rrā_2,4.60 //

brahmāyurjāyate siddho varṣamātrānna saṃśayaḥ /
ajāghṛtena tadbījamekaikaṃ bhakṣayetsadā // Rrā_2,4.61 //

śarīraṃ bhasmanā mardyaṃ māsānmṛtyujarāṃ jayet /
jīvedbrahmadinaṃ yāvaddivyakāyo bhavennaraḥ // Rrā_2,4.62 //

anye yogā yathā rakte brahmavṛkṣe ca ye guṇāḥ /
tathaiva śvetapālāśe bhaveyuḥ sādhakasya vai // Rrā_2,4.63 //

amṛtaṃ kuru kuru amṛtamālinyai namaḥ /
anena mantreṇa sarvayogāḥ saptābhimantritā bhakṣaṇīyāḥ /
śuklapakṣe'tha pūrṇāyāṃ puṣye vā śravaṇe tathā /
revatyāṃ vātha sampūjya muṇḍīpañcāṅgamuddharet // Rrā_2,4.64 //

chāyāśuṣkaṃ tu taccūrṇaṃ karṣaṃ gopayasā saha /
varṣaikena jarāṃ hanti jīvedvarṣaśatatrayam // Rrā_2,4.65 //

tasya mūtrapurīṣābhyāṃ tāmraṃ sauvarṇatāṃ vrajet /
taccūrṇaṃ tu ghṛtairlehyaṃ tadvatsyādbalamadbhutam // Rrā_2,4.66 //

oṃ namo'mṛtodbhavāya amṛtaṃ kuru kuru svāhā oṃ hrāṃ saḥ /
iti auṣadhabhakṣaṇamantraḥ /
chāyāśuṣkaṃ devadālīpañcāṅgaṃ cūrṇayettataḥ /
madhvājyābhyāṃ lihetkarṣaṃ varṣānmṛtyujarāṃ jayet // Rrā_2,4.67 //

jīvetkalpasahasraṃ tu rudratulyo bhavennaraḥ /
taccūrṇaṃ karṣamātraṃ tu nityaṃ peyaṃ śivāmbunā // Rrā_2,4.68 //

pūrvavajjāyate siddhirvatsarānnātra saṃśayaḥ /
taccūrṇaṃ vākucīvahnisarpākṣībhṛṅgarāṭsamam // Rrā_2,4.69 //

cūrṇitaṃ karṣamātraṃ tu nityaṃ peyaṃ śivāmbunā /
varṣānmṛtyuṃ jarāṃ hanti chidrāṃ paśyati medinīm // Rrā_2,4.70 //

punarnavādevadālyornīrairnityaṃ pibennaraḥ /
devadālyāśca sarpākṣyāḥ palaikaṃ vā śivāmbunā // Rrā_2,4.71 //

pibet syāt pūrvavat siddhirvatsarānnātra saṃśayaḥ /
devadālīṃ ca nirguṇḍīṃ pibetkarṣaṃ śivāmbunā /
varṣaikena jarāṃ hanti jīvedācandratārakam // Rrā_2,4.72 //

oṃ amṛtagaṇa rudragaṇāmbhaḥ svāhā / ayaṃ ca grahaṇamantraḥ /

namo bhagavate rudrāya huṃ phaṭ svāhā /
ayaṃ sādhakasya śikhābandhanamantraḥ /
oṃ cara ra ra /
ayaṃ bhakṣaṇamantraḥ // Rrā_2,4.73 //

puṣye śvetārkamūlaṃ tu grāhyaṃ chāyāviśoṣitam /
cūrṇakarṣaṃ gavāṃ kṣīraiḥ paladvaṃdvairyutaṃ pibet // Rrā_2,4.74 //

māsaṣaṭkāj jarāṃ hanti jīvedbrahmadinatrayam /
dravaṃ śvetārkapattrāṇāṃ bhṛṅgarājadravaiḥ samam // Rrā_2,4.75 //

ekīkṛtyātape śuṣkaṃ cūrṇaṃ kṣīraiścaturguṇaiḥ /
mṛdvagninā pacettāvadyāvatpiṇḍatvamāgatam /
tatkarṣaikaṃ ghṛtairlehyaṃ varṣātsyātpūrvavatphalam // Rrā_2,4.76 //

oṃ āṃ haṃ vāsaramāline svāhā /
ayaṃ bhakṣaṇamantraḥ /
grāhyaṃ somatrayodaśyāṃ hastikarṇasya pattrakam /
chāyāśuṣkaṃ tu taccūrṇaṃ gavāṃ kṣīraiḥ pibetpalam // Rrā_2,4.77 //

varṣamātrājjarāṃ hanti jīvedbrahmadinaṃ naraḥ /
hastikarṇasya pañcāṅgaṃ chāyāśuṣkaṃ vicūrṇitam // Rrā_2,4.78 //

karṣamātraṃ pibennityaṃ māsaikamudakaiḥ saha /
āranālais tatas takrair dadhikṣīrājyakṣaudrakaiḥ // Rrā_2,4.79 //

pratyekena kramātsevyaṃ māsaikena jarāpaham /
jīvedbrahmadinaṃ sārdhaṃ vajrakāyo mahābalaḥ // Rrā_2,4.80 //

oṃ garaviṣaṃ dṛṣṭau gṛhṇāmi svāhā / hastikarṇagrahaṇamantraḥ /

oṃ amṛtakuṭījātānām amṛtaṃ kuru kuru svāhā /
anena pūjayet /
oṃ amṛtodbhavāya amṛtaṃ kuru kuru nityaṃ namo namaḥ /
bhakṣaṇamantraḥ // Rrā_2,4.81 //

rudantyāścaiva pañcāṅgaṃ chāyāśuṣkaṃ vicūrṇayet /
tadardhaṃ musalīcūrṇaṃ musalyardhaṃ phalatrayam // Rrā_2,4.82 //

mūlānāṃ katakotthānāṃ tailaṃ pātālayantrake /
grāhayedgarbhayantre vā tattailaṃ kṣālayejjalaiḥ // Rrā_2,4.83 //

nālikerajalairvātha kṣālyaṃ pañcāṃśavārakam /
etattailena saṃyuktaṃ pūrvacūrṇaṃ lihetkramāt // Rrā_2,4.84 //

karṣādivardhanaṃ kāryaṃ palāntaṃ cātha vardhayet /
evamabdājjarāṃ hanti āyuḥ syādbrahmaṇo dinam // Rrā_2,4.85 //

siddhayogo hy ayaṃ khyāto vajrakāyakaro nṛṇām /
puṣyārke grāhayet prātarnirguṇḍīmūlajāṃ tvacam // Rrā_2,4.86 //

chāyāśuṣkāṃ vicūrṇyātha karṣamekaṃ pibetsadā /
ajāmūtrapalaikena ṣaṇmāsādamaro bhavet // Rrā_2,4.87 //

varṣamātraprayogeṇa śivatulyo bhavennaraḥ /
taccūrṇaṃ kṣīramadhvājyair loḍitaṃ snigdhabhāṇḍake // Rrā_2,4.88 //

ruddhvā kṣipeddhānyarāśau māsāduddhṛtya bhakṣayet /
dvipalaṃ varṣaparyantaṃ jīveccandrārkatārakam // Rrā_2,4.89 //

taccūrṇārdhapalaṃ cājyair lihetsyātpūrvavatphalam /
taccūrṇaṃ triphalā muṇḍī bhṛṅgī nimbo guḍūcikā // Rrā_2,4.90 //

vacā caiṣāṃ samaṃ cūrṇaṃ madhvājyābhyāṃ lihetpalam /
varṣānmṛtyuṃ jarāṃ hanti jīvedbrahmadinatrayam // Rrā_2,4.91 //

nirguṇḍīpattrajaṃ drāvaṃ bhāṇḍe mṛdvagninā pacet /
guḍavatpākamāpannaṃ pītaṃ vāntivirekakṛt // Rrā_2,4.92 //

niryānti kṛmayastasya mukhanāsākṣikarṇataḥ /
rājayakṣmādirogāṃśca saptāhena vināśayet /
māsatrayājjarāṃ hanti jīvedvarṣaśatatrayam // Rrā_2,4.93 //

oṃ namo māya gaṇapataye bhūpataye kuberāya svāhā iti bhakṣaṇamantraḥ /
bhallātako'bhayā vīrā kākatuṇḍyāḥ phalaṃ vacā /
lāṅgalī nimbapattrāṇi sahadevī samaṃ samam // Rrā_2,4.94 //

eṣāṃ pātālayantreṇa tailaṃ grāhyaṃ prayatnataḥ /
tattailaṃ nīlikāmūlayuktamardhapalaṃ pibet // Rrā_2,4.95 //

vatsarātpalitaṃ hanti āyuḥ syādbrahmaṇo dinam /
tailārdhaniṣke tannasye kṛte syātpūrvavatphalam // Rrā_2,4.96 //

kṛṣṇajīrakaprasthaikaṃ tattulyaṃ bhṛṅgajadravam /
yaṣṭī nīlotpalaṃ caiva prati prasthārdhamāharet // Rrā_2,4.97 //

pādaprasthaṃ tilāttailaṃ sarvamekatra pācayet /
grāhyaṃ tailāvaśeṣaṃ tannasyaṃ tenaiva kārayet // Rrā_2,4.98 //

nasyaṃ cāṅkollatailena kuryānmṛtyujarāpaham /
niṣkārdhaniṣkaṃ varṣaikaṃ jīvedvarṣaśatatrayam // Rrā_2,4.99 //

kākamācīphalaṃ piṣṭvā karṣaikamudakaiḥ pibet /
vatsarātpalitaṃ hanti āyuḥ syādbrahmaṇo dinam // Rrā_2,4.100 //

guḍūcī musalī muṇḍī nirguṇḍī ca śatāvarī /
vijayā ca samaṃ cūrṇaṃ sitāmadhvājyasaṃyutam // Rrā_2,4.101 //

khādetkarṣadvayaṃ nityaṃ vatsarātpalitaṃ jayet /
uktaṃ gorakṣanāthena jīvedbrahmadinatrayam // Rrā_2,4.102 //

kṛṣṇāṣṭamyāṃ kṛṣṇasūtrairvṛkṣaṃ śunakaśālmaleḥ /
āveṣṭyāghoramantreṇa rātrau kṛṣṇājakaṃ balim // Rrā_2,4.103 //

dattvāghoraṃ japettatra yāvadaṣṭasahasrakam /
tasya mūlatvacaṃ grāhyaṃ chāyāśuṣkaṃ vicūrṇayet // Rrā_2,4.104 //

madhvājyābhyāṃ sadā khādetpalaikaṃ vatsarāvadhi /
valīpalitanirmukto jīvedbrahmadinaṃ naraḥ // Rrā_2,4.105 //

tasya puṣpāṇi saṃgṛhya gavāṃ kṣīraiḥ sadā pacet /
puṣpavarjaṃ pibetkṣīraṃ māsānmṛtyujarāpaham // Rrā_2,4.106 //

phalaikaṃ tasya vṛkṣasya gavāṃ kṣīreṇa pācayet /
phalavarjaṃ pibetkṣīraṃ kṣīramevaṃ pibedbudhaḥ // Rrā_2,4.107 //

caturmāsaprayogeṇa vajrakāyo bhavennaraḥ /
jīvetkalpāntaparyantaṃ vāyuvego mahābalaḥ // Rrā_2,4.108 //

tasya mūtrapurīṣābhyāṃ tāmraṃ bhavati kāñcanam /
kākamācī bhṛṅgarājaḥ sarpākṣī sahadevikā // Rrā_2,4.109 //

samūlā devadālī ca nimbavākucībījakam /
phalāni kākatuṇḍyāśca mūlaṃ brahmāśvagandhayoḥ // Rrā_2,4.110 //

nīlakoraṇṭapattrāṇi triphalā ca samaṃ samam /
cūrṇaṃ tatkanyakādrāvairbhāvayetsaptavāsaram // Rrā_2,4.111 //

chāyāyāṃ śoṣitaṃ kuryātsitāmadhvājyasaṃyutam /
bhakṣet karṣadvayaṃ nityaṃ varṣamātrājjarāṃ jayet /
jīveccandrārkanakṣatraṃ mahākāyo mahābalaḥ // Rrā_2,4.112 //

oṃ ṭhaḥ ṭhaḥ ṭhaḥ saḥ saḥ saḥ amṛte amṛtavarṣiṇi amṛtasaṃjīvani sarvakāmaprade bhagavān somarāja ājñāpayati svāhā iti bhakṣaṇamantraḥ /
triphalā vākucībījaṃ pippalī cāśvagandhikā /
sarvaṃ tulyaṃ kṛtaṃ cūrṇaṃ madhvājyābhyāṃ lihetpalam /
varṣānmṛtyuṃ jarāṃ hanti jīvedbrahmadinatrayam // Rrā_2,4.113 //

oṃ hrāṃ hrīṃ hrūṃ saḥ svāhā anena mantreṇa bhakṣayet /
mūlikākalpayogeṣu guñjaikaṃ mṛtapāradam /
pratiyogayutaṃ khādetphalaṃ śataguṇaṃ bhavet /
rasendrasya prabhāveṇa śīghraṃ siddhimavāpnuyāt // Rrā_2,4.114 //

asthimudrādharo mantrī lakṣamekaṃ śmaśānataḥ /
japenmahābhayaṃ hanti siddhiṃ datte rasāyanam // Rrā_2,4.115 //

tena bhakṣitamātreṇa jīvedācandratārakam /
ajeyo devadaityānāṃ parvatānapi cālayet // Rrā_2,4.116 //

oṃ hrīṃ mahābhayerum /
prātaḥ puṣyārkamukhye vividhaśubhadine mantrapūjāvidhānair grāhyaṃ divyauṣadhīnāṃ phaladalakusumaṃ mūlapattraṃ rasaṃ vā /
sarvāṅgaṃ vātha siddhyai sakalamabhinavaṃ sevayed brahmacārī kṣīrānnaṃ codakānnaṃ hitamaśanamidaṃ sarvamanyad vivarjyam // Rrā_2,4.117 //

RRĀ, 2, 5
udvartanaṃ palitahāri paraṃ narāṇāṃ śobhāvahaṃ sukhakaraṃ kacarañjanaṃ ca /
vṛddhopayogisukhasādhyamanekayuktyā vakṣye susiddhamanubhūtipathena dṛṣṭam // Rrā_2,5.1 //

pāradaṃ gandhakaṃ tulyaṃ nārīstanyena mardayet /
viṣṇukrāntā meghanādā sarpākṣī munimuṇḍikā // Rrā_2,5.2 //

āsāṃ dravairdinaṃ khalve mardayettatsamuddharet /
yavacūrṇaṃ tilāścaiva pratyekaṃ rasatulyakam // Rrā_2,5.3 //

kṣipettasmin ghṛtaiḥ kṣaudraiḥ sarvamāloḍya rakṣayet /
anenodvartanaṃ samyagvalīpalitanāśanam // Rrā_2,5.4 //

vatsarāddivyadehaḥ syājjīvedvarṣasahasrakam /
vajrakāpālinīmūlaṃ pāradaṃ ca samaṃ samam // Rrā_2,5.5 //

śivāmbunā tryahaṃ mardyamudvartātpūrvavatphalam /
utpalāni samūlāni pāradaṃ ca samaṃ samam // Rrā_2,5.6 //

saptāhaṃ mardayetkhalve svakīyenāśivāmbunā /
tenaiva mardayedgātraṃ jāyate pūrvavatphalam // Rrā_2,5.7 //

pāradasya samāṃśena brahmadaṇḍīyamūlakam /
kṣiptvā saptadinaṃ mardyaṃ svakīyenāśivāmbunā // Rrā_2,5.8 //

anenodvartayedgātraṃ jāyate pūrvavatphalam /
gandhakaṃ kaṭutailena gharme bhāvyaṃ dināvadhi // Rrā_2,5.9 //

tatpalārdhaṃ sadā khādeddivyakāyakaraṃ nṛṇām /
jāyate svarṇavaddeho vatsarādvalivarjitaḥ // Rrā_2,5.10 //

kuṣṭhacūrṇaṃ samadhvājyaṃ nityaṃ karṣaṃ lihettu yaḥ /
vatsarāddivyadehaḥ syādgandhena śatapuṣpavat // Rrā_2,5.11 //

kāntapāṣāṇacūrṇaṃ tu tailamadhvājyasaṃyutam /
kākatuṇḍīphalaṃ sarvaṃ samametattu kalpayet // Rrā_2,5.12 //

bhāṇḍe ruddhvā kṣipenmāsaṃ dhānyarāśāv athoddharet /
anena lepayecchīrṣaṃ nasyaṃ kuryādanena vai // Rrā_2,5.13 //

tryahādbhramarasaṃkāśāḥ keśāḥ syur vatsarārdhakam /
nāgacūrṇapalaikaṃ tu śaṅkhacūrṇapaladvayam // Rrā_2,5.14 //

pathyācūrṇaṃ niṣkamekaṃ sarvaṃ peṣyaṃ dināvadhi /
amladadhnā yutaṃ yatnātsnātvādau śirasi kṣipet // Rrā_2,5.15 //

mardayedghaṭikārdhaṃ tu veṣṭyam eraṇḍapattrakaiḥ /
śiraḥ saṃveṣṭya vastreṇa prātaḥ snānaṃ samācaret // Rrā_2,5.16 //

ityevaṃ tridinaṃ yatnātkṛtvā keśāṃśca rañjayet /
pañcāṅgaṃ nīlikābhṛṅgatriphalālohacūrṇakam // Rrā_2,5.17 //

tulyaṃ sarvaṃ kṛtaṃ sūkṣmamiḍāmūtreṇa mardayet /
dinārdhaṃ tena kalkena pūrvavatkeśarañjanam // Rrā_2,5.18 //

guñjābījaṃ tu tvagvarjyaṃ kuṣṭhailādevadārukam /
tulyaṃ cūrṇaṃ dinaṃ bhāvyaṃ bhṛṅgarājabhavairdravaiḥ // Rrā_2,5.19 //

sarvaṃ caturguṇe taile pācayenmṛduvahninā /
tenābhyaṅgena keśānāṃ rañjanaṃ bhramaropamam // Rrā_2,5.20 //

hastidantasya dagdhasya samaṃ yojyaṃ rasāñjanam /
ajākṣīreṇa tatpiṣṭvā lepanātkeśarañjanam // Rrā_2,5.21 //

triphalā lohacūrṇaṃ tu kṛṣṇamṛdbhṛṅgajadravam /
ikṣudaṇḍadravaṃ caiva māsaṃ bhāṇḍe nirodhayet // Rrā_2,5.22 //

tallepād rañjayet keśān syād yāvanmāsapañcakam /
lohakiṭṭaṃ japāpuṣpaṃ piṣṭvā dhātrīphalaṃ samam // Rrā_2,5.23 //

tridinaṃ lepitāstena kacāḥ syur bhramaropamāḥ /
bhṛṅgarājarasaprasthaṃ tailaṃ kṛṣṇatilodbhavam // Rrā_2,5.24 //

tulyaṃ ca nīlikādrāvaṃ sarvaṃ yāmaṃ vimardayet /
tallepastridinaṃ kāryaḥ keśānāṃ rañjanaṃ bhavet // Rrā_2,5.25 //

sindūrasya samaṃ cūrṇaṃ sābuṇaṃ ca tayoḥ samam /
tajjale peṣitaṃ lepyaṃ tatkṣaṇātkacarañjanam // Rrā_2,5.26 //

śatapuṣpā kākamācī tilāḥ kṛṣṇāśca rocanam /
dinaṃ śivāmbunā sarvaṃ mardayellohapātrake // Rrā_2,5.27 //

tallepaṃ tridinaṃ kuryātkeśānāṃ rañjanaṃ bhavet /
cūrṇaṃ sarjī yavakṣāraṃ siddhārthaṃ kāñjikaiḥ saha // Rrā_2,5.28 //

nāgapuṣpādravairmardyaṃ tallepādrañjanaṃ bhavet /
nīlīpattrāṇi kāsīsaṃ bhṛṅgarājarasaṃ dadhi // Rrā_2,5.29 //

lohacūrṇaṃ samaṃ piṣṭvā tallepaṃ keśarañjanam /
cūrṇaṃ sindūramaṅgāraṃ kadalīkandasaṃyutam // Rrā_2,5.30 //

lohapātre lohamuṣṭyā mardyaṃ jambīrajairdravaiḥ /
dinaikaṃ ca tato lepyaṃ keśānāṃ rañjanaṃ bhavet // Rrā_2,5.31 //

kuraṇṭakasya pattrāṇi nāgamuṣṭyā vimardayet /
tallepaṃ tridinaṃ kuryājjāyate keśarañjanam // Rrā_2,5.32 //

āmrāsthi triphalā bhṛṅgī priyaṅgurmātuluṅgakam /
niśā nīlī mṛṇālāni nāgaṃ lohaṃ ca cūrṇitam // Rrā_2,5.33 //

samaṃ kalkaṃ kāntapātre nimbatailena bhāvayet /
māsamātraṃ tatastena lepādbhavati rañjanam // Rrā_2,5.34 //

kākamācīyabījāni samāḥ kṛṣṇatilāstathā /
tattailaṃ grāhayedyantre tannasyaṃ keśarañjanam // Rrā_2,5.35 //

goghṛtaṃ bhṛṅgajaṃ drāvaṃ mayūraśikhayā saha /
mṛdvagninā pacettena syānnasyaṃ keśarañjanam // Rrā_2,5.36 //

japāpuṣpadravaṃ kṣaudraṃ karṣaikaṃ nasyamācaret /
saptāhādrañjayetkeśān sarvanasyeṣvayaṃ vidhiḥ // Rrā_2,5.37 //

triphalā lohacūrṇaṃ tu vāriṇā peṣayetsamam /
tattulyena ca tailena bhṛṅgarājarasena ca // Rrā_2,5.38 //

pacettailāvaśeṣaṃ tatsnigdhabhāṇḍe nirodhayet /
māsaikaṃ bhūgataṃ kuryāttena śīrṣaṃ pralepayet // Rrā_2,5.39 //

kāravallyā dalairveṣṭya tato vastreṇa bandhayet /
nirvāte kṣīrabhojī syātkṣālayettriphalājalaiḥ // Rrā_2,5.40 //

nityamevaṃ prakartavyaṃ lepanaṃ dinasaptakam /
kapālarañjanaṃ khyātaṃ yāvajjīvaṃ na saṃśayaḥ // Rrā_2,5.41 //

bījāni kākatuṇḍyāśca siryālībījasaṃyutam /
taccūrṇaṃ dinacatvāri bhāvyaṃ nirguṇḍījairdravaiḥ // Rrā_2,5.42 //

japāpuṣpadravaistāvattataḥ pātālayantrake /
tailaṃ prāhyaṃ tu tallepātkeśānāṃ rañjanaṃ bhavet // Rrā_2,5.43 //

veṣṭyameraṇḍapattraiśca nirvāte kṣīrabhojanam /
kuryātsnānaṃ kāñjikaiśca nityaṃ saptadine kṛte // Rrā_2,5.44 //

yāvajjīvaṃ na saṃdehaḥ keśāḥ syur bhramaropamāḥ /
bhṛṅgarājaṃ kācamācīṃ samāṃśaṃ jalamaṇḍavīm // Rrā_2,5.45 //

saṃpiṣṭyāpūpikāṃ kṛtvā tailamadhye vipācayet /
pakvāṃ tāṃ peṣayettailairlepaḥ syātkeśarañjanam // Rrā_2,5.46 //

pūrvavatkramayogena saptāhāttatphalaṃ bhavet /
ayaskāntamaye pātre rātrau lepyaṃ phalatrayam // Rrā_2,5.47 //

bhṛṅgarājadravaiḥ sārdhaṃ prātaḥ keśān pralepayet /
evaṃ kuryāttrisaptāhaṃ jāyate pūrvavatphalam // Rrā_2,5.48 //

prakṣipenmāhiṣe śṛṅge kṛṣṇajīraṃ tadandhayet /
gṛhāgre kardame kṣiptvā ṣaṇmāsāttatsamuddharet // Rrā_2,5.49 //

taddrutaṃ jāyate kṛṣṇaṃ karṣaikaṃ śirasi kṣipet /
veṣṭayetpūrvayogena kapālarañjanaṃ bhavet // Rrā_2,5.50 //

bhramarāñjanasaṃkāśaṃ yāvajjīvaṃ na saṃśayaḥ /
nīlīpattraṃ bhṛṅgarājaṃ triphalā kṛṣṇamāyasam // Rrā_2,5.51 //

madanasya ca bījāni puṣpaṃ koraṇṭakasya ca /
arjunasya tvacaṃ cūrṇaṃ nalinīmūlakardamam // Rrā_2,5.52 //

sarvaṃ tulyaṃ kṣipedbhāṇḍe lohaje tannirodhayet /
pakṣamekaṃ kṣipedbhūmau bhāṇḍātkalkaṃ samuddharet // Rrā_2,5.53 //

kalkāccaturguṇaṃ tailaṃ tailāccaturguṇaṃ dravam /
bhṛṅgatriphalajaṃ yojyaṃ pacettailāvaśeṣakam // Rrā_2,5.54 //

parīkṣārthaṃ kṣipetpakṣaṃ balākāyā yadā bhavet /
kṛṣṇavarṇaṃ tadā siddhaṃ pātre kṛṣṇāyase kṣipet // Rrā_2,5.55 //

māsaikaṃ dhārayettasmiṃstataḥ keśānvilepayet /
tiṣṭhanti māsaṣaṭkaṃ tu bhramarastomasaṃnibhāḥ // Rrā_2,5.56 //

vāsāpalāśaciñcotthair daṇḍair vāśvatthajair dṛḍham /
nāgaṃ pātragataṃ cālyaṃ yāvadbhavati mūrchitam // Rrā_2,5.57 //

palaikaṃ tatsamādāya lohacūrṇaṃ paladvayam /
tripalaṃ triphalācūrṇaṃ dāḍimasya phalatvacaḥ // Rrā_2,5.58 //

śuṣkaṃ cūrṇaṃ palaikaṃ tatsarveṣāṃ kāñjikaṃ samam /
bhāṇḍe sarvaṃ pacetkiṃcittaṃ kṣipellohabhājane // Rrā_2,5.59 //

bhṛṅgarājakuraṇṭotthadravaṃ dattvātape kṣipet /
trisaptāhaṃ prayatnena dravo deyaḥ punaḥ punaḥ // Rrā_2,5.60 //

tatastaṃ rakṣayettena lepātsyātkeśarañjanam /
uktānukteṣu lepeṣu veṣṭyameraṇḍapattrakaiḥ // Rrā_2,5.61 //

śiro rātrau divā snānaṃ yuktireṣā praśasyate /
vajrīkṣīreṇa saptāhaṃ bhāvayedabhayāphalam /
taccūrṇayuktatailasya lepācchuklā bhavanti hi // Rrā_2,5.62 //

keśāśca sarvaromāṇi śaṅkhavarṇā bhavanti vai /
saptāhaṃ vajradugdhena suśvetān bhāvayettilān // Rrā_2,5.63 //

tebhyastailaṃ gṛhītvā tallepācchuklā bhavanti vai /
gauryāmalakacūrṇaṃ tu vajrīkṣīreṇa saptadhā // Rrā_2,5.64 //

bhāvayettena lepena śuklatāṃ yānti mūrdhajāḥ /
sindūraṃ sphaṭikāṃ śvetāṃ jalena saha lepayet // Rrā_2,5.65 //

tallepena tu romāṇi suśuklāni bhavanti hi /
māsaikaṃ māgadhīcūrṇaṃ vajrīkṣīreṇa bhāvayet // Rrā_2,5.66 //

narāśvagajavājināṃ śuklīkaraṇamuttamam /
indragopaṃ tailinī ca tālakaṃ rajanīdvayam // Rrā_2,5.67 //

manaḥśilā ca tulyāṃśaṃ cūrṇaṃ snukpayasā tryaham /
bhāvayedarkajaiḥ kṣīraistridinaṃ cātape khare // Rrā_2,5.68 //

tataḥ kuṣmāṇḍajairdrāvairbhāvayeddinasaptakam /
kūṣmāṇḍasya tato garbhe kṣiptvā māsātsamuddharet // Rrā_2,5.69 //

tailena sarvaromāṇi keśān saṃlepayettryaham /
veṣṭayedarkajaiḥ pattraiḥ śuklavarṇā bhavanti ca // Rrā_2,5.70 //

snāne kṛte śuṣkakaceṣu rātrau lepe kṛte pūrvadalaistu veṣṭyam /
dadhnā tilaiḥ snānamataḥ prabhāte kuryāttryahaṃ lepanamitthameva // Rrā_2,5.71 //

RRĀ, 2, 6
yeṣāṃ rāmā ramaṇakuśalā rāgasaktāḥ pragalbhāḥ kāmāsaktā hariṇanayanāścandrabimbānanāśca /
teṣāṃ vakṣye madanasukhadāṃ vīryavṛddhiṃ prabhūtāṃ mattāḥ siddhāḥ śatamapi dṛḍhāstādṛśāstoṣayanti // Rrā_2,6.1 //

vajrahemārkasūtābhralohabhasma kramottaram /
sarvaṃ kanyādravairmardyaṃ śālmalyāśca dravaistryaham // Rrā_2,6.2 //

tadruddhvā kācakūpyantarvālukāyāṃ tryahaṃ pacet /
tatkalkaṃ musalīkvāthair vajrārkakṣīrasaṃyutaiḥ // Rrā_2,6.3 //

dinaikaṃ mardayetkhalve ruddhvāntarbhūdhare puṭet /
yāmāduddhṛtya saṃcūrṇyaṃ sitākṛṣṇātrijātakaiḥ // Rrā_2,6.4 //

samaiḥ samaṃ vimiśryātha māṣaikaṃ bhakṣayetsadā /
māgadhī musalī yaṣṭī vānarībījakaṃ samam // Rrā_2,6.5 //

cūrṇaṃ sitājyagokṣīraiḥ palārdhaṃ pāyayedanu /
kāminīnāṃ sahasraikaṃ ramamāṇo na muhyati /
sevanāddṛḍhakāyaḥ syādraso'yaṃ makaradhvajaḥ // Rrā_2,6.6 //

śuddhasūtaṃ samaṃ gandhaṃ raktotpaladaladravaiḥ /
yāmaṃ mardyaṃ punargandhaṃ sārdhaṃ tatra vinikṣipet // Rrā_2,6.7 //

pūrvadrāvairdinaṃ mardyaṃ rasārdhaṃ gandhakaṃ punaḥ /
dattvā tadvaddinaṃ mardyaṃ kācakūpyāṃ nirodhayet // Rrā_2,6.8 //

dinaikaṃ vālukāyantre pakvamuddhṛtya cūrṇayet /
bhūkuṣmāṇḍīkaṣāyeṇa bhāvayeddinasaptakam // Rrā_2,6.9 //

chāyāyāṃ tatsitātulyaṃ niṣkaikaṃ bhakṣayetsadā /
śaṇamūlaṃ sabījaṃ ca musalī śarkarā samam // Rrā_2,6.10 //

gavāṃ kṣīraiḥ palārdhaṃ tu anu rātrau sadā pibet /
anantaṃ vardhate vīryaṃ raso'yaṃ madanodayaḥ // Rrā_2,6.11 //

śuddhasūtasamaṃ gandhaṃ badarīcitrakadravaiḥ /
mardyaṃ cāṅkollajairdrāvaistaptakhalve dinatrayam // Rrā_2,6.12 //

sadyo hatājamāṃsasya piṇḍe nyastaṃ ca sīvayet /
tatpiṇḍaṃ tilatailena lohapātre śanaiḥ pacet // Rrā_2,6.13 //

yāvanmāṃsaṃ raktavarṇaṃ tataḥ sūtaṃ samuddharet /
tridinaṃ musalīkvāthairbhāvitaṃ sitayā yutam // Rrā_2,6.14 //

niṣkaikaṃ bhakṣayennityaṃ raso'yaṃ madaneśvaraḥ /
vidārīkandacūrṇaṃ tu kṣīrājyena palaṃ pibet // Rrā_2,6.15 //

ramayetstrīśataṃ nityaṃ tattyāgādandhatāṃ vrajet /
mṛtābhraṃ pāradaṃ svarṇaṃ tulyaṃ mardyaṃ dinatrayam // Rrā_2,6.16 //

musalītriphalākvāthair vājigandhākaṣāyakaiḥ /
kadalīkandajairdrāvaistadgolaṃ cāndhitaṃ puṭet // Rrā_2,6.17 //

bhūdhare dinamātraṃ tu samuddhṛtyātha mardayet /
dinaikaṃ pūrvajair drāvaistadvadruddhvā puṭe pacet // Rrā_2,6.18 //

punarmardyaṃ punaḥ pācyamevamaṣṭapuṭaiḥ pacet /
śālmalījātaniryāsaistulyaṃ śarkarayā saha // Rrā_2,6.19 //

khādenniṣkadvayaṃ nityaṃ drāvayedvanitāśatam /
gokṣīrairmarkaṭībījaṃ palārdhaṃ pāyayedanu // Rrā_2,6.20 //

sarvāṅgodvartanaṃ kuryātsayavaiḥ śālmalīdravaiḥ /
rasaḥ kāmakalākhyo'yaṃ mahāvīryakaro nṛṇām // Rrā_2,6.21 //

mṛtasūtaṃ trayo bhāgā bhāgaikaṃ hāṭakaṃ mṛtam /
kadalīkandajairdrāvaiḥ śālmalījadravairdinam // Rrā_2,6.22 //

gokṣīraiśca dinaṃ mardyaṃ kṣaṇaikaṃ pācayedghṛtaiḥ /
tanmadhye śarkarāṃ drākṣāṃ dhātrīṃ rambhāphalaṃ madhu // Rrā_2,6.23 //

gokṣīraṃ musalīṃ māṣān kokilākṣasya bījakam /
sūtāccaturguṇaṃ kṣiptvā mardyaṃ śālmalijairdravaiḥ // Rrā_2,6.24 //

tatsarvaṃ dinamekaṃ tu kāmadevo raso bhavet /
niṣkamātraṃ sadā bhakṣyaṃ gavāṃ kṣīraṃ pibedanu // Rrā_2,6.25 //

maithune dṛḍhaliṅgaḥ syāddrāvayedvanitākulam /
prārambharajasā strīṇāṃ mardayed bhasmasūtakam // Rrā_2,6.26 //

mṛtaṃ tāmraṃ ca tāraṃ ca gandhakaṃ ca samaṃ dinam /
sitāmadhvājyasaṃyuktaṃ niṣkaṃ bhuktvā pibetpayaḥ // Rrā_2,6.27 //

ratikāmaraso nāma kāminīramaṇe hitaḥ /
vānarīmūlagodhūmaṃ kokilākṣasya bījakam // Rrā_2,6.28 //

māṣāścekṣurasaiḥ sarvaṃ loḍitaṃ pācayedghṛtaiḥ /
tenaiva vaṭakāḥ kāryā nityaṃ khādeddvayaṃ dvayam // Rrā_2,6.29 //

anupānamidaṃ siddhaṃ sevanādramayecchatam /
śuddhasūtasamaṃ gandhaṃ tryahaṃ kahlārajairdravaiḥ // Rrā_2,6.30 //

marditaṃ cāndhitaṃ pacyādyāmaṃ vālukayantrake /
raktāgastyadravairbhāvyaṃ dinaikaṃ tu sitāyutam // Rrā_2,6.31 //

niṣkamātraṃ sadā khādedraso'yaṃ madavardhanaḥ /
ajasya vṛṣaṇaṃ kṣīre pakvaṃ tilasitāyutam // Rrā_2,6.32 //

yatheṣṭaṃ bhakṣayeccānu ramayetkāminīśatam /
paladvayaṃ dvayaṃ śuddhaṃ pāradaṃ gandhakaṃ śubham // Rrā_2,6.33 //

karṣaikaṃ māritaṃ svarṇaṃ palaikaṃ mṛtatāmrakam /
raupyabhasma caturniṣkaṃ sarvaṃ pañcāmṛtairdinam // Rrā_2,6.34 //

mardyaṃ ruddhvā dinaṃ pacyādbhūdhare taṃ samuddharet /
piṣṭvā pañcāmṛtaiḥ khādedvaṭikāṃ badarākṛtim // Rrā_2,6.35 //

anaṅgasundarī khyātā rāmāṇāṃ ramate śatam /
śālmalīmūlacūrṇaṃ tu madhuśarkarayānvitam // Rrā_2,6.36 //

palaikaṃ bhakṣayeccānu sitākṣīraṃ tu pāyayet /
śālmalyutthairdravairmardyaḥ pakṣaikaṃ śuddhapāradaḥ // Rrā_2,6.37 //

śuddhagandhaṃ trisaptāhaṃ taddravairmardayetpṛthak /
samāv etau punarmardyau ghṛtairyāmacatuṣṭayam // Rrā_2,6.38 //

tadgolaṃ bandhayedvastre ghṛtairyāmadvayaṃ pacet /
tatastaṃ śālmalīdrāvairmardayeddivasatrayam // Rrā_2,6.39 //

nikṣipetkācakūpyantarvālukāyantragaṃ pacet /
kṣipecchālmalijaṃ drāvaṃ kūpyā garbhe dināvadhi // Rrā_2,6.40 //

sārdrameva samuddhṛtya miśryaṃ tatsitayā samam /
niṣkamātraṃ sadā khādedraso'yaṃ kāmanāyakaḥ // Rrā_2,6.41 //

musalīṃ sasitāṃ kṣīraiḥ palaikāṃ pāyayedanu /
kāminīnāṃ sahasraṃ tu kṣobhayennimiṣāntare // Rrā_2,6.42 //

śuddhasūtatrayo bhāgā bhāgaikaṃ tāmracūrṇakam /
kṛtvā piṣṭīṃ nirudhyātha rambhākandodare punaḥ // Rrā_2,6.43 //

mṛlliptaṃ śoṣitaṃ pacyāddinaikaṃ karīṣāgninā /
evaṃ saptadinaṃ pacyātkande kande dinaṃ dinam // Rrā_2,6.44 //

uddhṛtya bandhayedvastre dṛḍhe caiva caturguṇe /
kṣudraśambūkamāṃsāktachāgīraktagataṃ pacet // Rrā_2,6.45 //

dolāyantre tryahaṃ yāvaddeyaṃ raktaṃ punaḥ punaḥ /
guḍūcyā gajapippalyā kadalyā kokilākṣakaiḥ // Rrā_2,6.46 //

gokṣurīvānarīmūlajātīmūlasya ca dravaiḥ /
pācayettatkaṣāyairvā dolāyantre dinatrayam // Rrā_2,6.47 //

tataḥ kṣīre sitāyukte tadvatpacyāddināvadhi /
uddhṛtya musalīkvāthairmardyaṃ yāmacatuṣṭayam // Rrā_2,6.48 //

rasaḥ pūrṇendunāmāyaṃ khādenmāṃsaṃ sitāyutam /
gokṣuro vānarībījaṃ guḍūcī gajapippalī // Rrā_2,6.49 //

kokilākṣasya bījāni majjā kārpāsabījajā /
śatāvarī ca rambhāyāḥ phalaṃ sarvaṃ samaṃ bhavet // Rrā_2,6.50 //

sarvatulyā sitā yojyā madhunā loḍitaṃ lihet /
palārdhamanupānaṃ syāttataḥ peyaṃ gavāṃ payaḥ // Rrā_2,6.51 //

kāminīnāṃ sahasraikaṃ ramate kāmadevavat /
padmabījaṃ kaseruṃ ca kandaṃ nālaṃ ca karṇikām // Rrā_2,6.52 //

musalī bhṛṅgarāṭ drākṣā pakvaṃ śleṣmātakaṃ phalam /
vijayā markaṭī māṣāḥ śaṇabījāni vai tilāḥ // Rrā_2,6.53 //

kokilākṣasya bījāni bhūkuṣmāṇḍī śatāvarī /
śṛṅgāṭaṃ cirbhiṭaṃ phañjībījāni cāśvagandhikā // Rrā_2,6.54 //

etatsarvaṃ samaṃ cūrṇya pādāṃśaṃ cāharetpṛthak /
pādāṃśasyāṣṭamāṃśena śuddhaṃ sūtaṃ vimiśrayet // Rrā_2,6.55 //

pāradādaṣṭamāṃśaṃ ca karpūraṃ tatra nikṣipet /
cāturjātakamekaikaṃ karpūrāddviguṇaṃ bhavet // Rrā_2,6.56 //

sūtatulyā sitā yojyā mardyaṃ rambhādravairdinam /
tadgolaṃ ḍāmare yantre kramavṛddhāgninā pacet // Rrā_2,6.57 //

dinānte cordhvalagnaṃ tadgrāhyaṃ rambhādravairdṛḍham /
marditaṃ sitayā tulyaṃ māṣaikaṃ bhakṣayetsadā // Rrā_2,6.58 //

raso madanakāmo'yaṃ balavīryavivardhanaḥ /
divyarūpā bhajedrāmāḥ kāmākulakalānvitāḥ // Rrā_2,6.59 //

bhāgatrayaṃ tu yatpūrvaṃ pṛthakcūrṇaṃ surakṣitam /
kulīramāṃsacchāgāṇḍacaṭakāṇḍāni vai pṛthak // Rrā_2,6.60 //

pratyekaṃ cūrṇayettulyaṃ sarvatulyaṃ gavāṃ payaḥ /
tatsarvaṃ cālayan pacyād yāvatpiṇḍatvamāgatam // Rrā_2,6.61 //

prasārya kāṣṭhapātrāntaśchāyāśuṣkaṃ vicūrṇayet /
asya cūrṇasya karpūraṃ catuḥṣaṣṭyaṃśakaṃ kṣipet // Rrā_2,6.62 //

cāturjātakacūrṇaṃ tu kṣipeddvātriṃśadaṃśataḥ /
sarvatulyā sitā yojyā rakṣayennūtane ghaṭe // Rrā_2,6.63 //

karṣadvayaṃ gavāṃ kṣīrairanupānaiḥ sadā pibet /
niṣekaṃ māritaṃ cābhraṃ khādeccharkarayā samam // Rrā_2,6.64 //

śālmalīmūlacūrṇaṃ tu bhṛṅgarājasya mūlakam /
palaikaṃ sitayā cānu seveta kāminīśatam // Rrā_2,6.65 //

vānarīkokilākṣasya bījāni tilamāṣakāḥ /
vāsāgokṣurayormūlaṃ sarvaṃ cūrṇaṃ samaṃ bhavet // Rrā_2,6.66 //

cūrṇatulyaṃ mṛtaṃ cābhraṃ sarvatulyā tu śarkarā /
etatkarṣaṃ gavāṃ kṣīraiḥ pibet kāmāṅganāyakaḥ // Rrā_2,6.67 //

tailena pakvaṃ caṭakaṃ khādetpūrvaṃ tu bhojanāt /
bhojanānte pibetkṣīraṃ rāmāṇāṃ ramayecchatam // Rrā_2,6.68 //

aśvagandhāśatāvaryoḥ śālmalyāścitrakasya ca /
mūlaṃ musalījaṃ kandaṃ kokilākṣasya bījakam // Rrā_2,6.69 //

vidārīpadminīkandaṃ vānarībījakaṃ samam /
etaccūrṇaṃ mṛtābhraṃ tu tulyaṃ śarkarayā samam // Rrā_2,6.70 //

palārdhaṃ pāyayetkṣīraiḥ khādetkukkuṭamāṃsakam /
kṣīrapānaṃ tataḥ kṛtvā ramayetkāminīśatam // Rrā_2,6.71 //

dhātrīphalasya cūrṇaṃ tu bhāvayettatphaladravaiḥ /
ekaviṃśativārān vai śoṣyaṃ peṣyaṃ punaḥ punaḥ // Rrā_2,6.72 //

tatpādāṃśaṃ mṛtaṃ lohaṃ madhvājyaśarkarānvitam /
palaikaṃ bhakṣayennityaṃ sitākṣīraṃ pibedanu // Rrā_2,6.73 //

dhātrīlohaprabhāvena ramayet kāminīśatam /
punarnavā nāgabalā vājigandhā śatāvarī // Rrā_2,6.74 //

gokṣuraṃ musalīkandaṃ mṛtaṃ sūtaṃ samaṃ samam /
cūrṇaṃ madhvājyasaṃyuktaṃ niṣkaṃ bhuktvā pibetpayaḥ // Rrā_2,6.75 //

taṇḍulaṃ vānarībījaṃ cūrṇayetsitayā samam /
āloḍayedgavāṃ kṣīraistena pacyādapūpikām // Rrā_2,6.76 //

tāṃ ghṛtairbhakṣayeccānu ramayetkāminīkulam /
vānarībījacūrṇaṃ tu tvagvarjyaṃ māṣacūrṇakam // Rrā_2,6.77 //

nālikerodakair bhāvyaṃ yāmānte peṣayettataḥ /
viṃśatyaṃśena piṣṭasya mṛtamabhraṃ vimiśrayet // Rrā_2,6.78 //

ghṛtaistadvaṭakaṃ paktvā madhvājyābhyāṃ tu bhakṣayet /
kṣīraṃ sitāṃ cānupibedrāmāṇāṃ ramate śatam // Rrā_2,6.79 //

vālukāsambhavaṃ matsyaṃ supakvaṃ bhakṣayedghṛtaiḥ /
ṣaṇḍho'pi jāyate kāmī vīryastambhaḥ prajāyate // Rrā_2,6.80 //

ūrṇanābhiṃ samaṃ kṣaudraiḥ piṣṭvā nābhiṃ pralepayet /
mucyate baddhaṣaṇḍho'pi kṣīrairvahniṃ pibedanu // Rrā_2,6.81 //

svayamagnirasaṃ cātra triniṣkaṃ bhakṣayetsadā /
ghṛtāktā dalitā māṣāḥ kṣīreṇa saha pācitāḥ // Rrā_2,6.82 //

sitājyasaṃyutā bhakṣyā vīryavṛddhikarā hy alam /
kṣaṇe kṣaṇe bhajedrāmāṃ yathā pārāvato dhruvam // Rrā_2,6.83 //

samyaṅmāritamabhrakaṃ kaṭuphalaṃ kuṣṭhāśvagandhāmṛtā methī mocaraso vidārimusalīgokaṇṭakekṣurakām /
rambhākandaśatāvarī hy ajamodā māṣāstilā dhānyakaṃ yaṣṭī nāgabalā kacoramadanaṃ jātīphalaṃ saindhavam // Rrā_2,6.84 //

bhārgīkarkaṭaśuṅgibhṛṅgatrikaṭu dvau jīrakau citrakaṃ cāturjātapunarnavāgajakaṇādrākṣāśaṇaṃ vāsakaḥ /
śālmalyaṅghri phalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇayec cūrṇāṃśā vijayāsitādviguṇitā madhvājyamiśraṃtu tat // Rrā_2,6.85 //

karṣārdhāṃ gulikāṃ vilehyamathavā kṛtvā sadā sevayet peyā kṣīrasitānu vīryakaraṇe stambhe'pyalaṃ kāminām /
śyāmāvaśyakaraḥ samādhisukhadaḥ saṅge'ṅganādrāvakaḥ kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānāmayadhvaṃsakaḥ // Rrā_2,6.86 //

kāsaśvāsamahātisāraśamano mandāgnisaṃdīpano hy arśāṃsi grahaṇīpramehanicayaśleṣmātisārapraṇut /
nityānandakaver viśeṣakavitāvācāvilāsodbhavaṃ datte sarvaṃ mahāsthiradaśāṃ dhyānāvasāne bhṛśam // Rrā_2,6.87 //

abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakārako nigaditaḥ śrīnityanāthena vai vṛddhānāmapi kāmavardhanakaraḥ prauḍhāṅganāsaṃgame siddho'yaṃ dhanavastvamoghasukhado bhūpaiḥ sadā sevyatām // Rrā_2,6.88 //

ityetaduktaṃ bahuvīryavardhanaṃ rātrau sadā kṣīrasitāsamanvitam /
bhuktottaraṃ sevitamāśu kāmināṃ vidagdharāmākulavaśyakārakam // Rrā_2,6.89 //

RRĀ, 2, 7
vīryaṃ sthiraṃ yonimukheṣu yeṣāṃ sthūlaṃ dṛḍhaṃ dīrghatamaṃ ca liṅgam /
teṣāṃ pragalbhāḥ pramadāśca sarvā bhavanti tṛptāḥ surataprasaṅge // Rrā_2,7.1 //

nāgavallīdaladrāvaiḥ saptāhaṃ śuddhapāradam /
mardayettaptakhalve tu kṣālayetkāñjikaistataḥ // Rrā_2,7.2 //

tatkṣiped viṣakandasya garbhe niṣkacatuṣṭayam /
viṣeṇa tanmukhaṃ ruddhvā sthūlavārāhamāṃsake // Rrā_2,7.3 //

piṇḍaṃ garbhe nirudhyātha mukhaṃ sūtreṇa sīvayet /
saṃdhyākāle baliṃ dattvā kukkuṭaṃ madirāyutam // Rrā_2,7.4 //

tataś cullyāṃ lohapātre taile dhattūrasambhave /
taṃ viṃśatipale pacyātsapiṇḍaṃ mandavahninā // Rrā_2,7.5 //

saṃdhyāmārabhya yatnena yāvatsūryodayaṃ tathā /
haṭhājjāgaraṇaṃ kuryādanyathā tanna sidhyati // Rrā_2,7.6 //

prātaruddhṛtya guṭikāṃ kṣīrabhāṇḍe vinikṣipet /
tatkṣīraṃ śuṣyati kṣiprametatpratyayamadbhutam // Rrā_2,7.7 //

dṛṣṭvā tāṃ dhārayedvaktre vīryastambhakarīṃ ratau /
kṣīraṃ pītvā ramedrāmāḥ kāmākulakalānvitāḥ // Rrā_2,7.8 //

mukhāddhastaṃ yadā prāptā tadā vīryaṃ patatyalam /
brahmāṇḍaguṭikā nāma śoṣayantī mahodadhim // Rrā_2,7.9 //

dagdhamaṅkollamūlaṃ tu karpūraṃ kuṅkumaṃ tathā /
rocanā sahadevī ca samaṃ sarvaṃ prapeṣayet // Rrā_2,7.10 //

viṣamuṣṭikatailena liptaliṅgo hy anena vai /
naro nārīsahasraikaṃ gacchanvīryaṃ na muñcati // Rrā_2,7.11 //

śvetārkatūlajāṃ vartiṃ kṛtvā sūkaramedasā /
yāvajjvalati dīpo'yaṃ tāvadvīryaṃ sthiraṃ nṛṇām // Rrā_2,7.12 //

indravāruṇikāmūlaṃ puṣye nagnaḥ samuddharet /
tryūṣaṇaiśca gavāṃ kṣīraiḥ piṣṭvā kuryādvaṭīṃ dṛḍhām // Rrā_2,7.13 //

chāyāśuṣkā sthitā vaktre vīryastambhakarī nṛṇām /
varamaṅkolatailena nābhilepo'pi vīryadhṛk // Rrā_2,7.14 //

raktāpāmārgāmūlaṃ tu somavāre'bhimantrayet /
bhaume prāptaḥ samuddhṛtya bandhet kaṭyāṃ ca vīryadhṛk // Rrā_2,7.15 //

caṭakānaṅkulītailaiḥ pādādhaḥ saṃpralepayet /
na muñcati naro vīryaṃ śayyāṃ pādena na spṛśet // Rrā_2,7.16 //

ḍuṇḍubho nāma yaḥ sarpaḥ kṛṣṇavarṇastamāharet /
tasyāsthi dhārayetkaṭyāṃ naro vīryaṃ na muñcati // Rrā_2,7.17 //

tanmukte muñcate vīryaṃ siddhayoga udāhṛtaḥ /
sahadevīyamūlaṃ tu tatsamaṃ padmakesaram // Rrā_2,7.18 //

piṣṭvā madhvājyasaṃyukto lepo nābhau tu vīryadhṛk /
śvetasya kokilākṣasya bījaṃ mūlaṃ samāharet // Rrā_2,7.19 //

piṣṭaṃ taṇḍulasambhūtaṃ badarīṇāṃ phalaṃ samam /
jalaiḥ piṣṭvā vaṭī dhāryā vīryastambhakarī mukhe // Rrā_2,7.20 //

nāgavallīpayaḥpiṣṭaṃ lajjāmūlaṃ pralepayet /
tannābhau vīryadhṛk puṃsāṃ mūlaṃ vā tulasībhavam // Rrā_2,7.21 //

mūlena śvetaguñjāyā vartiṃ kṛtvā pradīpayet /
dīpaṃ sūkaratailena vīryastambhakaraṃ nṛṇām // Rrā_2,7.22 //

bījamīśvaraliṅgyās tu sūtaṃ vṛścikakaṇṭakam /
sarvaṃ pūgaphalasyāntaḥ kṣiptvā veṣṭyaṃ trilohakaiḥ // Rrā_2,7.23 //

jihvopari sthite tasminnaro vīryaṃ na muñcati /
śleṣmātasya kuraṇṭasya bījaṃ phañjyāḥ samāharet // Rrā_2,7.24 //

ajākṣīreṇa taṃ piṣṭvā karṣaṃ bhuktvā tu vīryadhṛk /
sūraṇaṃ tulasīmūlaṃ tāmbūlaiḥ saha bhakṣayet // Rrā_2,7.25 //

na muñcati naro vīryaṃ karṣaikena pṛthakpṛthak /
nakhāsthīni samādāya mārjārasya sitasya vai // Rrā_2,7.26 //

śvetāparājitāmūlaṃ nīlīmūlaṃ śmaśānajam /
sarvaṃ baddhvā kaṭau vīryaṃ cirakālaṃ na muñcati // Rrā_2,7.27 //

bhūlatā sikthakaṃ tulyaṃ limpettailaiḥ kusumbhajaiḥ /
pādau vīryadharo bhūyātpadbhyāṃ śayyāṃ na saṃspṛśet // Rrā_2,7.28 //

navanītena vā lepyaṃ caṭakāṇḍaṃ ca pūrvavat /
indravāruṇīmūlaṃ unmattājasya mūtrataḥ // Rrā_2,7.29 //

bhāvayettena lepena naro vīryaṃ na muñcati /
dāḍimasya tvacaścūrṇaṃ phalaṃ bhallātakākṣayoḥ // Rrā_2,7.30 //

piṣṭvā tatkaṭutailena lepaḥ syātpūrvavatphalam /
karpūraṃ ṭaṅkaṇaṃ sūtaṃ munipuṣparasaṃ madhu // Rrā_2,7.31 //

mardayitvā limpettena liṅgaṃ yāvatsamantataḥ /
jalaiḥ prakṣālayelliṅgaṃ bhajedrāmāṃ yathocitām // Rrā_2,7.32 //

vīryaṃ stambhayate puṃsāṃ yāmamātraṃ na saṃśayaḥ /
kṛṣṇadhattūratailena pāradaṃ gharṣayeddinam // Rrā_2,7.33 //

trilohairveṣṭitaṃ baddhaṃ tatkaṭyāṃ vīryadhārakam /
svarṇaṃ vyomasattvaṃ tāraṃ tāmraṃ ca rocanam // Rrā_2,7.34 //

bījaṃ vai śarapuṅkhāyāḥ kṛṣṇadhattūrabījakam /
sarvaṃ mardyaṃ vaṭakṣīraiḥ kuberākṣasya bījake // Rrā_2,7.35 //

tatkṣiptvā dhārayedvaktre vīryastambhakaraṃ ciram /
kṛkalāsasya pucchāgraṃ mudrikākāratāṃ kṛtam // Rrā_2,7.36 //

ūrṇanābhasya jālena veṣṭayitvātha dhārayet /
vāmahaste kaniṣṭhāyāṃ naro vīryaṃ na muñcati // Rrā_2,7.37 //

sthalamīnaṃ samādāya śuṣkaṃ cūrṇena lepayet /
ulliptaṃ rakṣayetkiṃcidvaktre dhāryaśca vīryadhṛk // Rrā_2,7.38 //

paścimasamudrasya taṭe amaracaṇḍeśvaro nāma devatāyatanaṃ tasyāgre vālukāmadhye sthalamīnāstiṣṭhanti te ca vālukāmīnāḥ kathyante /
śuddhasūte vinikṣipya svarṇaṃ vā nāgameva vā /
aṣṭamāṃśena tatsarvaṃ mardayettaptakhalvake // Rrā_2,7.39 //

śālmalyāścaiva pañcāṅgarasaṃ tatra vinikṣipet /
śleṣmāntasya phalaṃ pakvaṃ kokilākṣasya bījakam // Rrā_2,7.40 //

tilapiṇyākacūrṇaṃ tu dattvā tāvadvimardayet /
jalaukā jāyate yāvattataḥ karpūraṭaṅkaṇam // Rrā_2,7.41 //

kapikacchukaromāṇi vākucītailakaṃ paṭu /
māgadhīṃ ca jalaiḥ piṣṭvā tatsarvaṃ taptakhalvake // Rrā_2,7.42 //

kṣipetpūrvajalaukāṃ ca trisaptāhaṃ vimardayet /
sā yojyā kāmakāle tu nārīṇāṃ yonigahvare // Rrā_2,7.43 //

madadarpaharā tāsāṃ madavihvalakārakā /
bālye ṣaḍaṅgulā yojyā yauvane sā navāṅgulā // Rrā_2,7.44 //

dvādaśāṅgulikā yojyā pragalbhānāṃ jalaukikā /
yo vā tāṃ dhārayenmūrdhni vīryaṃ tasya sthiraṃ bhavet // Rrā_2,7.45 //

pāradādaṣṭamāṃśena suvarṇaṃ nāgameva vā /
yojayettaptakhalve tu śālmalītvaṅnijadravaiḥ // Rrā_2,7.46 //

munipattrarasairnīlīmūladrāvaiśca mardayet /
śleṣmātakaphalaṃ pakvaṃ kokilākṣasya bījakam // Rrā_2,7.47 //

majjā supakvā bilvasya kṣipettatraiva mardayet /
jalaukā jāyate yāvattatastasmātsamuddharet // Rrā_2,7.48 //

trisaptāhaṃ taptakhalve karpūrādyaiśca pūrvavat /
mardayecca phalaṃ tadvajjāyate nātra saṃśayaḥ // Rrā_2,7.49 //

rasādaṣṭamabhāgaṃ tu suvarṇaṃ nāgameva vā /
yojyaṃ ca triphalā bhṛṅgī śuṇṭhī chāgapayo ghṛtam // Rrā_2,7.50 //

kṣaudraṃ gomūtrakaṃ caiva sarvaṃ saptadināvadhi /
mardayettadavacchinnaṃ jalaukā yāvatā bhavet // Rrā_2,7.51 //

karpūrādyaiḥ punarmardyaṃ taptakhalve tu pūrvavat /
pūrvavajjāyate siddhistadvadyoge na saṃśayaḥ // Rrā_2,7.52 //

tridinaṃ mardayetkhalve sūtaṃ niṣkacatuṣṭayam /
triphalāyāstu niryāsaṃ stokaṃ stokaṃ vinikṣipet // Rrā_2,7.53 //

payaścaiva mahāśṛṅgyā dātavyaṃ mardanakṣamam /
jalaukā mardanākhyeyaṃ jāyate sukhadā nṛṇām // Rrā_2,7.54 //

rāmāṇāṃ madamattānāṃ drāvikāgnau ghṛtaṃ yathā /
pūrvavatkramayogena vīryastambhakarī bhavet // Rrā_2,7.55 //

pāradaṃ maricaṃ kuṣṭhaṃ tagaraṃ kaṇṭakārikā /
aśvagandhātilakṣaudrasaindhavaśvetasarṣapāḥ // Rrā_2,7.56 //

apāmārgo yavā māṣāḥ pippalī ca samaṃ jalaiḥ /
piṣṭvā vimardayettena liṅgaṃ māsamaharniśam // Rrā_2,7.57 //

vardhate hastamātraṃ tatsthaulyena musalopamam /
varāhavasayā kṣaudrairliṅgaṃ māsaṃ vilepayet // Rrā_2,7.58 //

atidīrghaṃ dṛḍhaṃ sthūlaṃ jāyate nātra saṃśayaḥ /
aśvagandhā vacā kuṣṭhaṃ bṛhatī ca śatāvarī // Rrā_2,7.59 //

pācayettilatailena mardayettena pūrvavat /
liṅgaṃ sthūlaṃ dṛḍhaṃ dīrghaṃ māsamātrātprajāyate // Rrā_2,7.60 //

jambūsūkarajaṃ tailaṃ mahārāṣṭrī ca ṭaṅkaṇam /
madhunā saha lepo'yaṃ māsālliṅgasya vṛddhikṛt // Rrā_2,7.61 //

miśritaṃ musalīcūrṇaṃ māhiṣairnavanītakaiḥ /
tadbhāṇḍaṃ dhānyarāśau ca sthitaṃ saptadinairharet // Rrā_2,7.62 //

tena pralepayelliṅgaṃ vardhate māsamātrataḥ /
pippalī maricaṃ kṣīraṃ sitā tulyaṃ vimardayet // Rrā_2,7.63 //

māsaikaṃ vṛddhikṛlliṅge nātra kāryā vicāraṇā /
māhiṣaṃ goghṛtaṃ tulyaṃ saindhavaṃ ca samaṃ samam // Rrā_2,7.64 //

anena lepayelliṅgaṃ sthūlaṃ syānmāsamātrataḥ /
aśvagandhāpamārgau ca sārivākṣaphalaṃ tilāḥ // Rrā_2,7.65 //

sarṣapendrayavaṃ tulyamajākṣīreṇa peṣayet /
tena liṅgaṃ tu māsaikaṃ mardanādvṛddhimāpnuyāt // Rrā_2,7.66 //

māṃsīmakṣaphalaṃ kuṣṭhamaśvagandhāṃ śatāvarīm /
taile paktvā pralepo'yaṃ māsālliṅgasya vṛddhikṛt // Rrā_2,7.67 //

rohītamatsyajaṃ pittaṃ jalaukā lāṅgalī samam /

anena lepayelliṅgaṃ syānmāsānmusalopamam /
niśā sitāśvagandhā ca pāradaṃ mardayetsamam /
anena mardayelliṅgaṃ yonikarṇastanāṃstathā /
vardhante māsamātreṇa nātra kāryā vicāraṇā // Rrā_2,7.68 //

oṃ namo bhagavate uḍḍāmareśvarāya sara prasara 2 kuru ṭha ṭhaḥ /
anena mantreṇa sarve vardhanayogāḥ saptābhimantritāḥ siddhā bhavanti /
jāmbūmārjārayoḥ pittaṃ yavāgūmarditaṃ dihet /
māsaikādvardhate liṅgaṃ stanau karṇau ca mardanāt // Rrā_2,7.69 //

oṃ namo bhagavate uḍḍāmareśvarāya sara prasara prasara nikala nikala nikālaya nikālaya svāhā ṭhaḥ ṭhaḥ // Rrā_2,7.70 //

gṛhagodhā śuno jihvā strījarāyuḥ samaṃ samam /
piṣṭvā dhāryaṃ tāmrapātre saptāhāttaṃ punaḥ pacet // Rrā_2,7.71 //

tilatailena tattailamardanādvardhate khalu /

liṅgaṃ stanau ca karṇau ca hastau pādau na saṃśayaḥ /
oṃ namo bhagavate uḍḍāmareśvarāya sara sara hili hili svāhā ṭhaḥ ṭhaḥ /
atitarasukhasādhyair yogarājaiḥ prasiddhaiḥ satatasuratayogyaṃ stambhanaṃ vardhanaṃ ca /
nipuṇarasikarāmārañjakaṃ mohakaṃ syād gaditamiha samastaṃ bhogināṃ saukhyahetuḥ // Rrā_2,7.72 //

RRĀ, 2, 8
śrīśaile dehasiddhiḥ prabhavati sahasā vṛkṣamṛtkandatoyais tacchāstraṃ śambhunoktaṃ pragahanam akhilaṃ vīkṣitaṃ yattu sāram /
vyāhṛtyānekayuktyā sakalasukhakaraṃ dṛṣṭasiddhaṃ tu yadyattadvakṣye sādhakānāmanubhavapathagaṃ bhuktaye muktaye ca // Rrā_2,8.1 //

{Fels mit guggulu bei Mallikārjuna}
mallikārjunadevasya purato gajasaṃnibhā /
śilā tiṣṭhati yā rātrau sravate gugguluṃ sadā // Rrā_2,8.2 //

pālāśacāṭunā grāhyaṃ kṣipedalābupātrake /
tadguggulusamaṃ gandhaṃ niṣkaikaṃ bhakṣayetsadā // Rrā_2,8.3 //

māsānmṛtyujarāṃ hanti jīvedācandratārakam /
tadgugguluṃ drute tāmre koṭibhāgena yojayet // Rrā_2,8.4 //

tadbhavetkanakaṃ divyaṃ jāmbūnadasamaprabham /
{Glocke bei Ghaṇṭāsiddheśvara}
vāmato mallināthasya ghaṇṭāsiddheśvaraḥ sthitaḥ // Rrā_2,8.5 //

taddvāre vidyate kuṇḍaṃ tatra ghaṇṭā vilambate /
rātrau kṛṣṇacaturdaśyāṃ sopavāsais tribhirjanaiḥ // Rrā_2,8.6 //

kartavyaṃ sādhanaṃ tatra nirvikalpairanidritaiḥ /
ekastu snāpayeddevaṃ jalamekastu vāhayet // Rrā_2,8.7 //

ekastu vādayedghaṇṭāmavicchinnaṃ niśāvadhi /
tatastuṣṭo bhavecchambhuḥ khecaratvaṃ prayacchati // Rrā_2,8.8 //

ghaṇṭāsiddheśvarasyaiva dakṣiṇe krośamātrake /
nikhaneddṛśyate tatra mṛdgorocanasaṃnibhā // Rrā_2,8.9 //

sitākṣīraiḥ pibetkarṣaṃ saptāhādamaro bhavet /
{candrodaka im W von Mallinātha}
candrodakaṃ prasiddhaṃ vai mallināthasya paścime // Rrā_2,8.10 //

sthitaṃ vaiśākhamāse tu pūrṇamāsyāṃ susādhayet /
sādhako nirvikalpena sthitvā tasya samīpataḥ // Rrā_2,8.11 //

rātrau japaṃ prakurvāṇastattoyaṃ cārdharātrake /
spraṣṭuṃ candro yadā gacchettadā kṣipraṃ karāñjalim // Rrā_2,8.12 //

kṛtvā tiṣṭhedyadā yāti tajjalaṃ tatkṣaṇātpibet /
vajrakāyo bhavedvīro jīvedācandratārakam // Rrā_2,8.13 //

{Tamarindenbaum im Osten von Śrīśaila}
śrīśailapūrvadvāre tu devo'sti tripurāntakaḥ /
devasyottaradigbhāge ciñcāvṛkṣaḥ samīpataḥ // Rrā_2,8.14 //

vidyate tasya mūle tu bhairavo dṛśyate svayam /
tasyāgre nikhanedbhūmiṃ puruṣasya pramāṇataḥ // Rrā_2,8.15 //

dṛśyate taptakuṇḍaṃ tu nīlavarṇajalānvitam /
ciñcāvṛkṣasya pattrāṇi samyagvastreṇa bandhayet // Rrā_2,8.16 //

tasmin kuṇḍe vinikṣipya tāni mīnā bhavanti vai /
saṃgṛhya tasya kāṣṭhena pacetteṣāṃ vivarjayet // Rrā_2,8.17 //

kaṇṭakāni śiraḥ pucchaṃ śeṣaṃ bhakṣeta sādhakaḥ /
kṣaṇaṃ mūrchā bhavettena prabuddho jāyate svayam // Rrā_2,8.18 //

chidraṃ paśyati medinyāṃ jīvedvarṣāyutaṃ naraḥ /
tripurāntakadevasya paścime gavyūtidvaye // Rrā_2,8.19 //

maṇipalliriti grāmastasya paścimato giriḥ /
tasya paścimadigbhāge kapāṭaṃ dṛśyate śubham // Rrā_2,8.20 //

pūrvābhimukhaḥ praviśettato gacchecca dakṣiṇam /
daśadhanvantaraṃ yāvaddṛśyante jvalanaprabhāḥ // Rrā_2,8.21 //

āmrākārāḥ supāṣāṇā grāhyā vastreṇa bandhayet /
raktavarṇaṃ bhavedvastraṃ kṣīramadhye kṣipettataḥ // Rrā_2,8.22 //

tatkṣīraṃ jāyate raktaṃ tatkṣīraṃ sādhakaḥ pibet /
saptāhādvajrakāyaḥ syājjīveccandrārkatārakam // Rrā_2,8.23 //

tripurāntakadevasya uttare kokilābilam /
vikhyātaṃ sarvalokeṣu kṛtvā vamanarecanam // Rrā_2,8.24 //

sādhakaḥ praviśettatra daśadhanvantarāvadhi /
pāṣāṇāḥ kokilākārāstiṣṭhanti tāṃs tu cāharet // Rrā_2,8.25 //

teṣāṃ pṛṣṭhe tilāḥ kṣiptāḥ sphuṭantyeva hi tatkṣaṇāt /
ityevaṃ pratyayaṃ dṛṣṭvā tāṃś ca ghṛṣṭvā parasparam // Rrā_2,8.26 //

kṣīramadhye kṣipettān vai kṣīraṃ kṛṣṇaṃ prajāyate /
ākaṇṭhāntaṃ pibettattu divyakāvyo bhavennaraḥ // Rrā_2,8.27 //

valīpalitanirmukto jīvedbrahmadinatrayam /
chidraṃ paśyati medinyāṃ vāyuvego mahābalaḥ // Rrā_2,8.28 //

tripurāntakadevasya pūrvadigyojanāntare /
devaḥ svargapurī nāma vidyate tatra vai khanet // Rrā_2,8.29 //

devāgre bhūmikāṃ jānumātrāṃ tatra phalā iva /
nirgacchanti tu pāṣāṇāḥ kharasparśā bhavanti vai // Rrā_2,8.30 //

tripurāntakadevasya paścime yojanārdhake /
vidyate hi biladvāraṃ tanmadhye dhanuṣāṃ trayam // Rrā_2,8.31 //

gacchetkharjūravṛkṣo vai dṛśyate kṛṣṇavarṇakaḥ /
tatphalānāṃ rasaṃ pītvā mūrchā saṃjāyate kṣaṇam // Rrā_2,8.32 //

tataḥ saṃjāyate siddho jīveccandrārkatārakam /
śrīśaile dakṣiṇe dvāre jāleśvarasureśvarau // Rrā_2,8.33 //

devau prasiddhau vidyete nikhanettatra bhūmikām /
pāṣāṇāḥ śrīphalākārā niryānti sparśabhedakāḥ // Rrā_2,8.34 //

devo rāmeśvarastatra vidyate tasya saṃnidhau /
rudrākṣākārapāṣāṇāḥ kharasparśā bhavanti te // Rrā_2,8.35 //

jyotiḥsiddhavaṭe vṛkṣe ekapādena tiṣṭhati /
āvartadevako nāma tatsamīpe tu paścime // Rrā_2,8.36 //

vidyate parvatastatra pāṣāṇāstālakopamāḥ /
ādāya tān dhamettīvraṃ divyaṃ bhavati kāñcanam // Rrā_2,8.37 //

tatraiva dakṣiṇadvāre devaḥ syātkuṇḍaleśvaraḥ /
tatsamīpe khanedbhūmiṃ jānumātrāṃ tato haret // Rrā_2,8.38 //

pāṣāṇāḥ śrīphalākārā raktāśca sparśavedhakāḥ /
puruṣeśvaradevasya kuṇḍamasti samīpataḥ // Rrā_2,8.39 //

guñjā ca riṭhṭhakaś caiva dvau vṛkṣau tatra tiṣṭhataḥ /
tayoḥ pattrāṇi saṃbhakṣya tatkṣaṇādamaro bhavet // Rrā_2,8.40 //

tathā hastiśilā tatra tasyā dakṣiṇataḥ khanet /
hastamātraṃ tataḥ paśyejjambūphalasamākṛtiḥ // Rrā_2,8.41 //

śilā tatra samākhyātā sparśagrāhyā prayatnataḥ /
nāmnā hastiśiraḥ khyātaṃ saiva hastiśilā bhavet // Rrā_2,8.42 //

tasyā dakṣiṇadigbhāge yojanaikena tiṣṭhati /
chāyāchattraṃ prasiddhaṃ tacchivarūpaṃ śivoditam // Rrā_2,8.43 //

śatahastapramāṇaṃ tu tatkṣetraṃ parivartulam /
yo 'sau gacchati tasyādho nāsau kenāpi dṛśyate // Rrā_2,8.44 //

rudratulyo bhavetsiddhaḥ krīḍate bhuvanatraye /
athavā sādhayeddūrātkhyātaṃ siddhyaṣṭakaṃ tu yat // Rrā_2,8.45 //

kāntābhraṃ kāñcanaṃ sūtaṃ mardyaṃ kramaguṇottaram /
tadgolaṃ veṣṭayel lohais tribhir yatnātkrameṇa vai // Rrā_2,8.46 //

vastre baddhvā tu tadvastraṃ vaṃśāgre bandhayeddṛḍham /
mantrayetkālīmantreṇa chāyāchattre niveśayet // Rrā_2,8.47 //

tadvaṃśāgraṃ kṣaṇaikena jāyate guṭikā tu tām /
sādhako dhārayedvaktre khecaratvapradāyikām // Rrā_2,8.48 //

tālakaṃ kunaṭīṃ tadvadvaṃśe baddhvā niveśayet /
tābhyāmañjitanetro yo nidhiṃ paśyati bhūgatam // Rrā_2,8.49 //

vaṃśe baddhvā kṣipetkhaḍgaṃ pūrvamantreṇa mantritam /
tatkhaḍgaṃ dhārayeddhaste trailokyavijayī bhavet // Rrā_2,8.50 //

vastre gorocanaṃ baddhvā vaṃśasthaṃ tatra veśayet /
tenaiva tilakaṃ kuryāddṛṣṭvā mohayate jagat // Rrā_2,8.51 //

srotoñjanaṃ kajjalaṃ ca kṣiptvā tatraiva pūrvavat /
tena cāñjitanetro yo devairapi na dṛśyate // Rrā_2,8.52 //

pādukāṃ tena yogena kṣiptvā padbhyāṃ tu dhārayet /
yatrecchā tatra tatraiva gantā bhavati tatkṣaṇāt // Rrā_2,8.53 //

tadvadraktapaṭaṃ tatra kṣiptvā saṃveṣṭya sādhakaḥ /
adṛśyo jāyate samyakpaṭe mukte tu dṛśyate // Rrā_2,8.54 //

kāntābhraṃ kāñcanaṃ sūtaṃ kṛtvā golaṃ tu veśayet /
vaṃśāgrasthaṃ mantrayuktaṃ sparśavedhī bhavettu tat // Rrā_2,8.55 //

śrīśaile paścime dvāre nāmnā brahmeśvareśvaraḥ /
talliṅgaṃ sparśamityāhurdurgā tatraiva tādṛśī // Rrā_2,8.56 //

navamaṃ yattu sopānaṃ nadyāṃ tattādṛśaṃ sthitam /
devasya tiṣṭhati dvāre mudgavarṇaṃ vilokayet // Rrā_2,8.57 //

brahmeśvarasya nairṛtye saṃsthitaṃ tintiṇīvanam /
tasmin vane sthitaṃ kuṇḍaṃ tatra tiṣṭhati caṇḍikā // Rrā_2,8.58 //

ekapādena ciñcādhas tadvṛkṣāt pattramāharet /
baddhvā vastre kṣipetkuṇḍe snānaṃ tatra samācaret // Rrā_2,8.59 //

snānānte poṭalī grāhyā sarve matsyā bhavanti te /
tatkāṣṭhaiḥ pācayettāni kaṇṭhaṃ pucchaṃ śirastyajet // Rrā_2,8.60 //

bhāgaṃ devāya saṃkalpya dvitīyamatitherbhavet /
tṛtīyaṃ sādhako bhuktvā kṣaṇaṃ bhavati mūrchitaḥ // Rrā_2,8.61 //

tatkṣaṇājjāyate siddhaśchidrāṃ paśyati medinīm /
ajarāmaratāṃ yāti na bādhyastridaśairapi // Rrā_2,8.62 //

alampurottare bhāge grāmaḥ syādbhīmapādukaḥ /
tasya grāmasya pārśve tu hastamātraṃ khanedbhuvam // Rrā_2,8.63 //

pāṣāṇāḥ sarpavadvakrā grāhyāḥ sparśā bhavanti te /
yogeśvarīti vikhyātā devatā yā tv alampure // Rrā_2,8.64 //

devyā hy agre guhā ramyā tanmadhye nikhanedbhuvam /
pāṣāṇā bhekasaṃkāśā grāhyā mārjāraviṣṭhayā // Rrā_2,8.65 //

miśrīkṛtya kṣipedvaṅge tadvaṅgaṃ tāratāṃ vrajet /
madhvājyasahitān bhakṣetpāṣāṇāṃstānvicakṣaṇaḥ // Rrā_2,8.66 //

śrīśailasyottaradvāre maheśo nāma devatā /
bhramarāmraḥ sthitastatra tasya pakvaphalāni vai // Rrā_2,8.67 //

sphoṭayettatra niryānti bhramarā jīvasaṃyutāḥ /
ityevaṃ pratyayaṃ jñātvā bhramarāṃstān parityajet // Rrā_2,8.68 //

phalāni pācayetkṣīraiḥ pibetkṣīraṃ yatheṣṭakam /
kiṃcinmūrchā bhavettena tato bodhe pibetpunaḥ // Rrā_2,8.69 //

evaṃ kuryāttrisaptāhaṃ vajrakāyo bhavennaraḥ /
valīpalitanirmukto jīvedācandratārakam // Rrā_2,8.70 //

sarvavāṅmayavettā ca vāyuvegī bhavennaraḥ /
tenaivāmraphalaikena varjitabhramareṇa ca /
sahasrapalavaṅgaṃ tu drāvitaṃ stambhayeddhruvam // Rrā_2,8.71 //

kṣepāttāramavāpnoti satyamīśvarabhāṣitam /
tatphalaṃ chidritaṃ kṛtvā utpātya bhramaraṃ tataḥ // Rrā_2,8.72 //

śuddhapāradakarṣaikaṃ tattulyaṃ kṛṣṇamabhrakam /
kṣiptvā tasminmukhaṃ ruddhvā limpenmṛdgomayena ca // Rrā_2,8.73 //

chāyāśuṣkaṃ tadāmrotthaiḥ kvāthairyāmaṃ vipācayet /
svabhāvaśītalā grāhyā guṭikā phalamadhyagā // Rrā_2,8.74 //

mukhasthā khecaraṃ datte adṛśyatvaṃ mahābalā /
kvāthe vākpatitulyaḥ syājjīvedācandratārakam // Rrā_2,8.75 //

tāraṃ tāmraṃ bhujaṃgaṃ vā koṭibhāgena vedhayet /
kṛṣṇābhraṃ śuddhasūtaṃ ca pūrvavattatphale kṣipet // Rrā_2,8.76 //

limpenmṛdgomayaistadvadāraṇyotpalakaiḥ puṭet /
svabhāvaśītalaṃ grāhyaṃ tadrasaṃ madhusarpiṣā // Rrā_2,8.77 //

guñjāmātraṃ sadā khādenmāsādbālo bhavennaraḥ /
jīvedbrahmadinaṃ vīro navanāgabalānvitaḥ // Rrā_2,8.78 //

vidyate lokavikhyātaḥ pūjyaḥ pañcopacārakaiḥ /
oṃ huṃ phaṭkāramantreṇa nirvikalpena sādhakaiḥ // Rrā_2,8.79 //

vīkṣya paścimadigbhāge hy antarikṣe ca tatkṣaṇāt /
paśyeddivyavimānāni jāyate pratyayo mahān // Rrā_2,8.80 //

tataḥ paścimadigbhāge gacchennadīṃ taretsudhīḥ /
gahvaraṃ dṛśyate tatra praviśetpaścimamukham // Rrā_2,8.81 //

yojanatritayaṃ gacchedekākī nirvikalpakaḥ /
pañcayojanavistīrṇaṃ dṛśyate kadalīvanam // Rrā_2,8.82 //

tasya madhye'tivistīrṇaṃ jalapūrṇaṃ sarovaram /
siṃhāsanaṃ tu tanmadhye śuddhasphaṭikasaṃnibham // Rrā_2,8.83 //

taṃ dṛṣṭvā daṇḍavadbhūmau nipatenmantramuccaret /
oṃ hrīṃ vidyāvāgīśvarādhipataye hrīṃ oṃ svāhā /
snānaṃ kṛtvā prayatnena lakṣamekaṃ japedanu /
yatheṣṭaṃ bhojanaṃ kṛtvā kandamūlaphalādikam // Rrā_2,8.84 //

tataḥ siṃhāsanasyordhvaṃ śuddhasphaṭikasaṃnibhaḥ /
caturbhujastrinetraśca dṛśyate parameśvaraḥ // Rrā_2,8.85 //

stotramantrairnamaskāraiḥ praṇipatya punaḥ punaḥ /
varaṃ datte yatheṣṭaṃ vai sādhakasya na saṃśayaḥ // Rrā_2,8.86 //

śatamāyatanaṃ tatra kūpānāṃ ca śataṃ nava /
tāvatsaṃkhyāstathārāmā nandanākhyavanāni ca // Rrā_2,8.87 //

tathā navaśataṃ vāpyo vidyante kadalīvane /
biladvārāṇi tāvanti kalpavṛkṣāstathaiva ca // Rrā_2,8.88 //

tatraiva maukalī nāma yakṣiṇī prakaṭā sthitā /
sā vakti bhojanaṃ dehi yadīcchasi samīhitam // Rrā_2,8.89 //

tatastasya pravaktavyaṃ dāsyāmi parameśvari /
kṣīrānnaṃ vā phalāhāraṃ tadagre dāpayet sudhīḥ // Rrā_2,8.90 //

sā vakti mama putro'yaṃ kṣaṇaṃ vakṣasi dhāraya /
yadā na muñcase bhūmau tadā siddhyaṣṭakaṃ tava // Rrā_2,8.91 //

dāsye'haṃ nātra saṃdeho bhojanānte'thavā punaḥ /
tyakte karomi saṃhāraṃ tasmādyatnena rakṣaya // Rrā_2,8.92 //

ityevaṃ sādhako vīraḥ kuryātsiddhimavāpnuyāt /
gaccheduttaradigbhāge tatsaro yojanārdhakam // Rrā_2,8.93 //

tatrāsti puṣpasampūrṇaṃ divyākhyaṃ nandanaṃ vanam /
puṣpāṇāṃ ghrāṇamātreṇa kṣutpipāsā na vidyate // Rrā_2,8.94 //

athavā bhakṣayettasmātphalamekaṃ yathācitam /
tena bhakṣitamātreṇa vajrakāyo bhavennaraḥ // Rrā_2,8.95 //

saro dakṣiṇadigbhāgaṃ gacchedyojanapādakam /
tatra dāḍimasampūrṇaṃ dṛśyate nandanaṃ vanam // Rrā_2,8.96 //

tatphalaṃ bhakṣayetsiddho jīvedyugasahasrakam /
tatsaraḥpūrvadigbhāge gacchetkrośārdhamātrakam // Rrā_2,8.97 //

tatra dhātrīphalaiḥ pūrṇaṃ śyāmalaṃ nandanaṃ vanam /
phalāni bhakṣayettāni jīvetkalpaśatatrayam // Rrā_2,8.98 //

tatsaraḥpaścimabhāge gacchedyojanamātrakam /
tatra bilvaphalaiḥ pūrṇaṃ dṛśyate nandanaṃ vanam // Rrā_2,8.99 //

tatphalaṃ bhakṣayedvīro jīveccandrārkatārakam /
tannandanavane ramye liṅgaṃ syānnīlavarṇakam // Rrā_2,8.100 //

praviśeduttaradvāre tatra nāgo mahābalaḥ /
ugraḥ saptaphaṇākāro dṛśyate 'tibhayaṃkaraḥ // Rrā_2,8.101 //

tasya kuryānnamaskāraṃ hruṃ hruṃ kuryātsamuddharet /
tadāsau vadate vāṇīmadṛśyatvaṃ dadāmi te // Rrā_2,8.102 //

gaccha tvaṃ paścimadvāre tatrāsti divyakanyakā /
gacchettatra mahāvīraḥ sādhako mantramuccaran // Rrā_2,8.103 //

hāraṃ dāsyati sā tuṣṭā na praveśaṃ prayacchati /
taṃ hāraṃ dhārayetkaṇṭhe sākṣādvāgīśvaro bhavet // Rrā_2,8.104 //

tatastu dakṣiṇaṃ dvāraṃ gacchettatra bhayaṃkaram /
muktakeśaṃ vakranetraṃ gadāhastaṃ digambaram // Rrā_2,8.105 //

nīlavarṇaṃ kṣetrapālaṃ dṛṣṭvā mantraṃ samuccaret /
ha hā he he haṃ hruṃkāraṃ phaṭ huṃ svāhāntameva ca // Rrā_2,8.106 //

anena mantrapāṭhena kṣetrapālaḥ prasīdati /
dadāti khecarīṃ siddhiṃ na praveśaṃ kadācana // Rrā_2,8.107 //

tatastu pūrvadigbhāge dvāraṃ tatra gaṇeśvaraḥ /
dṛśyate pūjayettaṃ vai sādhakaḥ praviśettataḥ // Rrā_2,8.108 //

dṛśyate divyacāpaṃ tu tathā liṅgaṃ manoharam /
pūjayecchivamantreṇa rakāreṇaiva nānyathā // Rrā_2,8.109 //

tatastatra japaṃ kuryādahorātramupoṣitaḥ /
pratyakṣo jāyate rudro varaṃ datte yathepsitam // Rrā_2,8.110 //

ityevamādayaḥ santi siddhayaḥ kadalīvane /
akṣarairlikhitaṃ dvāre tatra padmāvatībilam // Rrā_2,8.111 //

sarasaḥ pūrvadigbhāge yojanaikena tiṣṭhati /
vamanaṃ recanaṃ kṛtvā praviśettatra sādhakaḥ // Rrā_2,8.112 //

dhanvantaraṃ śataṃ yāvadgacchettatra mṛdaṅgam /
dṛṣṭvā taṃ vādayedvīraḥ samyakpadmāvatī tataḥ // Rrā_2,8.113 //

āgatya cāmṛtaṃ datte yatpānādamaro bhavet /
tatastaṃ prārthayatyeva āgaccha mama mandiram // Rrā_2,8.114 //

divyaṃ kanyāpañcaśataṃ parivāreṇa svīkuru /
ahaṃ patnī bhaviṣyāmi yāvadbrahmā ca jīvati // Rrā_2,8.115 //

tadante paramaṃ sthānaṃ gacchāmo nātra saṃśayaḥ /
kadambeśvaradevastu āgneyyāṃ diśi vidyate // Rrā_2,8.116 //

tasya pūrvataṭākāgre sthito vṛkṣaḥ kadambakaḥ /
tasya pattrāṇi saṃgṛhya kaṭutailena lepayet // Rrā_2,8.117 //

tadvṛkṣabījatailairvā tatkāṣṭhaiḥ pācayet sudhīḥ /
matsyā bhavanti te sarve tāmrapātre vinikṣipet // Rrā_2,8.118 //

kaṇṭhapucchaśirovarjaṃ madhvājyābhyāṃ tu bhakṣayet /
tatkṣaṇājjāyate siddho rudratulyo mahābalaḥ // Rrā_2,8.119 //

nadīsthāne ca yo vṛkṣo vidyate kuṇḍaleśvare /
pūrvavatkramayogena siddhiḥ syānnātra saṃśayaḥ // Rrā_2,8.120 //

kapoteśvaradevasyottare puṣpagiriḥ sthitaḥ /
tasya kuryāt prayatnena trivāraṃ tu pradakṣiṇam // Rrā_2,8.121 //

tataḥ śiraḥ samāruhya khecaratvaṃ labhennaraḥ /
tatpūrvottaradigbhāge chelikādvārasthitam // Rrā_2,8.122 //

uttarābhimukhaṃ tatra praviśeddhanuṣāṃ trayam /
mūṣikākārapāṣāṇāstiṣṭhanti tān samāharet // Rrā_2,8.123 //

takraiḥ piṣṭvā tadekaṃ tu pibenmūrchāmavāpnuyāt /
kṣaṇāduttiṣṭhate siddho jīvedbrahmadinatrayam // Rrā_2,8.124 //

sa eva sarvalohānāṃ sparśavedhakaro bhavet /
ahorātroṣito bhūtvā devāgre siddhimāpnuyāt // Rrā_2,8.125 //

kapoteśvaradevasya dakṣiṇe devatādvayam /
tanmadhye kaṭimātraṃ tu khanedgorocanopamāḥ // Rrā_2,8.126 //

pāṣāṇāstān samādāya madhvājyābhyāṃ prapeṣayet /
tatpānājjāyate martyaḥ kalpāyur nātra saṃśayaḥ // Rrā_2,8.127 //

kapoteśvaradevasya vāyavye hastamātrakam /
khanetpārāvataprakhyāḥ pāṣāṇāḥ sparśabhedakāḥ // Rrā_2,8.128 //

tiṣṭhanti grāhayedekaṃ devatārādhane kṛte /
mallikārjunadevasya aiśānyāṃ bhṛgupātanam // Rrā_2,8.129 //

vidyate tatsamīpasthaṃ kuṇḍaṃ tasmānmṛdāharet /
pañcagavyena sammiśrāṃ khadirāṅgārakairdhamet // Rrā_2,8.130 //

nīlotpalasamaṃ lohaṃ patatyevātha secayet /
madhvājyābhyāṃ sutaptaṃ tatsaptavāraṃ punaḥ punaḥ // Rrā_2,8.131 //

tadgolaṃ dhārayedvaktre viṣṇutulyo bhavennaraḥ /
bhṛgupātāt pūrvabhāge krośodadhikapāṭake // Rrā_2,8.132 //

tasyāgre acchatailākhyaḥ parvato nāma viśrutaḥ /
tatpaścime biladvāraṃ tanmadhye dhanvapañcakam // Rrā_2,8.133 //

gate tu dṛśyate kuṇḍaṃ raso lākṣārasaprabhaḥ /
alābupātre saṃgṛhya koṭivedhī bhavettu saḥ // Rrā_2,8.134 //

{sparśavedha:: rock near a tempul}
mallikārjunadevasya pūrvato lokaviśrutaḥ /
prākāraścandraguptasya vidyate tatra mandiram // Rrā_2,8.135 //

tasya pūrve sthitaścaityaścaityapūrve mahāśilā /
mudgavarṇā ca sā khyātā sparśavedhakarā tu sā // Rrā_2,8.136 //

gajastatraiva vikhyātastamāruhya samāhitaḥ /
tasya pṛṣṭhāttṛṇaṃ grāhyaṃ tatsarvaṃ kanakaṃ bhavet // Rrā_2,8.137 //

gajasya cottare pārśve jānumātraṃ khanedbhuvam /
jambūphalasamākārāḥ santi te sparśavedhakāḥ // Rrā_2,8.138 //

gajasyādhaḥ khanedvātha jānumātraṃ labhettataḥ /
trikoṇaguṭikāṃ siddhāṃ lakṣavedhakarāṃ parām // Rrā_2,8.139 //

śrīśailasya tu vāyavye tīrthaṃ devahradaḥ sthitam /
tatra kuṇḍe mudgavarṇāḥ pāṣāṇāḥ sparśavedhakāḥ // Rrā_2,8.140 //

tatra kūrmopamaṃ liṅgaṃ sparśavedhakaraṃ param /
kṛttikāyāṃ supūrṇāyāṃ kṛtvā pūjāṃ samāharet // Rrā_2,8.141 //

gavyūtidvayatastasmānnāmnā nīlavanaṃ smṛtam /
tatra liṅgaṃ nīlavarṇaṃ jalaṃ caiva tu tādṛśam // Rrā_2,8.142 //

aśvābhrakākasadṛśāḥ pāṣāṇāḥ sparśavedhakāḥ /
santi devagṛhasyāntaḥ khanejjānvantarāddharet // Rrā_2,8.143 //

śrīśailasya tu nairṛtye nāmnā guṇḍiprabhā sthitā /
tasyāgrādgartamṛdgrāhyā pītavarṇā puṭairdahet // Rrā_2,8.144 //

tasmānniḥsarate hema sphuradrūpaṃ na saṃśayaḥ /
tatraiva bhramarāḥ syuśca pūrvavatphaladāyakāḥ // Rrā_2,8.145 //

tathā tambīpure nāmni tīrthe ca vipule śubham /
sadāphalaṃ tu vikhyātaṃ pūrvavatsādhayet sudhīḥ // Rrā_2,8.146 //

mahānandeśvaraṃ nāma śrīśailasya tu nairṛte /
tasya pūrvottare pārśve gacchedrājapathena tu // Rrā_2,8.147 //

kālavarṇeśvaro nāma devastasyāgrakuṇḍakam /
indragopakasaṃkāśas tanmadhye vidyate rasaḥ // Rrā_2,8.148 //

taptāni saptalohāni tatsekātkāñcanaṃ bhavet /
śrīśailasya tu īśāne devaḥ syātturaleśvaraḥ // Rrā_2,8.149 //

tasyottare suvikhyāta umāparvata uttamaḥ /
tasya mūrdhni triśūlābhā darbhāstiṣṭhanti śobhanāḥ // Rrā_2,8.150 //

tasyādhaḥ kaṭimātraṃ tu khātvā nīlāṃ mṛdaṃ haret /
tāṃ pacedakṣajaiḥ kāṣṭhairbhāgaṃ devāya kalpayet // Rrā_2,8.151 //

atitheśca tathāgneśca bhāgaṃ bhāgaṃ prakalpayet /
bhāgamātmani bhuñjīta jīvetkalpāyutaṃ naraḥ // Rrā_2,8.152 //

tatra koṭīśvaraṃ khyātamileśvarasamīpataḥ /
tasyāgre puṣpamātraṃ tu sparśavedhakaraṃ bhavet // Rrā_2,8.153 //

acaleśaśca tatraiva sparśavedhakaraḥ paraḥ /
dakṣiṇe leśasya yojanaikena vidyate // Rrā_2,8.154 //

amareśvaradevākhyastatra svarṇaśilā śubhā /
tasya pṛṣṭhe ca gomāṃsaṃ mahāmāṃsaṃ ca vā kṣipet // Rrā_2,8.155 //

prajvālya badarīkāṣṭhaiḥ prātaḥ svarṇopamā tu sā /
dṛśyate rajasā strīṇāṃ bhāvitaṃ vastrakhaṇḍakam // Rrā_2,8.156 //

tacchilāloḍitaṃ kuryādrakṣedalābupātrake /
tena saṃsparśamātreṇa lohaṃ bhavati hāṭakam // Rrā_2,8.157 //

śrīśaile tatra tatraiva pāṣāṇāḥ piṇḍabhūsthitāḥ /
taccūrṇaṃ triphalāsārdhaṃ karṣaikaṃ bhakṣayetsadā // Rrā_2,8.158 //

māsārdhaṃ tu jarāṃ hanti jīvedācandratārakam /
nairṛtye śailarājasya paṭāhakarṇa īśvaraḥ // Rrā_2,8.159 //

tasya ceśānadigbhāge pañcaviṃśatidhanvake /
dvihastamātrordhvaśilā tatra hastadvayaṃ khanet // Rrā_2,8.160 //

śrāvasampuṭasaṃkāśān pāṣāṇāṃstriṃśadāharet /
kṛtvā tānagnivarṇāṃśca siñcetkūṣmāṇḍajairdravaiḥ // Rrā_2,8.161 //

tanmadhyānnavanītaṃ tu gṛhṇīyād devāya bhāgakam /
atitherbhāgaikaṃ tu bhāgaikaṃ bhakṣayedbudhaḥ // Rrā_2,8.162 //

mūrchā bhaveddivārātraṃ prabuddho jāyate naraḥ /
jīvedvarṣāyutaṃ vīro valīpalitavarjitaḥ // Rrā_2,8.163 //

tasya devasya sopānaṃ dvitīyaṃ sparśavedhakam /
tasya devasya pārśve tu pāṣāṇāḥ śvetapītakāḥ // Rrā_2,8.164 //

sarvasparśā na saṃdeha ekameva samāharet /
tasya devasya pūrve tu kūpaḥ syānnātidūrataḥ // Rrā_2,8.165 //

tanmadhye bhekasaṃkāśāḥ pāṣāṇāḥ sparśavedhāḥ /
uttare tasya devasya vikhyāto liṅgaparvataḥ // Rrā_2,8.166 //

tasya cottarapārśve tu nadī syātpūrvavāhinī /
nadyāḥ paścimadigbhāge liṅgaṃ piṅgalavarṇakam // Rrā_2,8.167 //

tatra śailodakaiḥ kuṇḍaṃ pūrṇaṃ syātkṣaṇavedhakam /
maheśāddakṣiṇe bhāge caṇḍikā yojanadvaye // Rrā_2,8.168 //

piṇḍādevīti vikhyātā tasyā vāyavyakoṇataḥ /
kūpastiṣṭhati tanmadhye pāṣāṇā mudgavarṇakāḥ // Rrā_2,8.169 //

tathā pathyānibhāścaiva sarve te sparśavedhakāḥ /
sparśanādatra sarveṣāṃ vedhayuktir vidhīyate // Rrā_2,8.170 //

sthūlaścetpeṣayecchlakṣṇaṃ tena mūṣāṃ tu kārayet /
aṣṭalohāni tanmadhye samāvartyāni kārayet // Rrā_2,8.171 //

tatsarvaṃ jāyate svarṇamevaṃ kuryādyathepsitam /
sūkṣmaścedaṣṭalohānāṃ drutānāṃ yatra kutracit // Rrā_2,8.172 //

taṃ sarvaṃ nikṣipenmadhye sarvaṃ tatkāñcanaṃ bhavet /
mallikārjunavāyavye tīrthaṃ sarveśvaraṃ sthitam // Rrā_2,8.173 //

tasya dakṣiṇadigbhāge jalamārge'rdhayojane /
gate ḍāṅgarikaṃ tatra dṛśyate tasya mūrdhani // Rrā_2,8.174 //

dhātrīphalāni kṛṣṇāni vidyante tāni bhakṣayet /
yatheṣṭāni tu saptāhaṃ vajrakāyo bhavennaraḥ // Rrā_2,8.175 //

valīpalitanirmukto jīvetkalpaśatatrayam /
tasmācca dakṣiṇe bhāge kākalerīmahānavam // Rrā_2,8.176 //

tatrāsti stambhakadalī praviśettatra sādhakaḥ /
gacchetkrośārdhamātraṃ tu dṛśyate rasakuṇḍakam // Rrā_2,8.177 //

gṛhītvālābupātre tu koṭivedhī bhavedrasaḥ /
tasmin vane mayūraḥ syānnīlavarṇaśilāmayaḥ // Rrā_2,8.178 //

mukhāgre tasya kuṇḍaṃ tu dvādaśāṅgulanīlakam /
tanmadhye śuṣkavaṃśaṃ tu kṣiptvā syānnūtanaḥ kṣaṇāt // Rrā_2,8.179 //

dine pattraṃ phalaṃ puṣpaṃ jāyate tasya nānyathā /
tatra pāradaprasthaikaṃ kṣiptvā tāvajjalaṃ haret // Rrā_2,8.180 //

kṣaudratulyaṃ pibettaṃ vai tatkṣaṇānmūrchito bhavet /
muhūrtāllabdharājyaḥsyājjīvedyugasahasrakam // Rrā_2,8.181 //

śailasyāgneyabhāge tu guṭikāsiddhakeśvaraḥ /
vidyate tasya purataḥ pañcahastāṃ khanedbhuvam // Rrā_2,8.182 //

pāṣāṇā badarākārāḥ santi khegatidāyakāḥ /
ekameva samāhṛtya vaktre dhāryaḥ khagāmibhiḥ // Rrā_2,8.183 //

śrīśaile sarvayogānām uktānāṃ vidhirucyate /
mantranyāsaṃ purā kṛtvā paścāllakṣaṃ japedanu // Rrā_2,8.184 //

aghoraṃ tena vai śīghraṃ tattatsiddhimavāpnuyāt /

kṣetradevatāmāvāhayet /
tatra svapne devatā pratyakṣībhūya varaṃ dadāti /
evaṃ mantraparaiḥ suniścalatarair bhaktaiśca tatsādhakaiḥ śambhoḥ pūjanatatparaiḥ pratidinaṃ pūjāvidheḥ pālakaiḥ /
kāryaṃ śrīgirisādhanaṃ japaparair āmnāyapāraṃgatair no cetkleśakaraṃ parākṛtamaho vyarthaṃ bhavenniścitam // Rrā_2,8.185 //

RRĀ, 3, 1
yena sṛṣṭaṃ vidā cidātmasvamaruttejojalorvīgaṇāḥ satsaṃvicchivaśaktibhairavakalāḥ śrīkaṇṭhapañcānanaḥ /
īśo rudramurāridhātṛvibudhāś candrārkatārāgaṇāḥ so 'yaṃ pātu carācaraṃ jagadidaṃ nirnāmanāmādhipaḥ // Rrā_3,1.1 //

sūte sūtavaro varaṃ ca kanakaṃ śabdātparaṃ sparśanāddhūmādvidhyati tatkṣaṇād aghaharaṃ saṃkhyāṃ sakharvāṃśataḥ /
saṃkhyām arbudakoṭilakṣamayutaṃ yuktyā sahasraṃ śataṃ datte khegatimakṣayaṃ śivapadaṃ tasmai parasmai namaḥ // Rrā_3,1.2 //

natvā śrīpārvatīṃ devīṃ bhairavaṃ siddhasaṃtatim /
rasaratnākaraṃ vakṣye dehe lohe śivaṃkaram // Rrā_3,1.3 //

{rasanāmāni}
śivabījaḥ sūtarājaḥ pāradaśca rasendrakaḥ /
etāni rasanāmāni tathānyāni śive yathā // Rrā_3,1.4 //

datte śivapadaṃ siddhiṃ sādhakānāṃ mahottamām /
śivabījaṃ tadākhyātaṃ sarvasiddhipradāyakam // Rrā_3,1.5 //

{mercury:: nirukti}
yataḥ paraśivātsūtastena sūtaḥ sa coditaḥ /
saṃsārasya paraṃ pāraṃ datte'sau pāradaḥ smṛtaḥ // Rrā_3,1.6 //

rasībhavanti lohāni dehā api susevanāt /
rasendras tena vikhyāto dravatvācca rasaḥ smṛtaḥ // Rrā_3,1.7 //

rasaśāstreṣu sarveṣu śambhunā sūcitaṃ purā /
raso rasāyanaṃ divyaṃ sūcanānnaiva budhyate // Rrā_3,1.8 //

siddhaiḥ śivamukhāt prāptaṃ teṣāṃ siddhistu sādhanāt /
sampradāyakramo yuktistaiḥ svaśāstreṣu gopitā // Rrā_3,1.9 //

mayāpi tanmukhātprāptaṃ sādhitaṃ bahudhā tataḥ /
rasaśāstrāṇi sarvāṇi samālokya yathākramam // Rrā_3,1.10 //

sādhakānāṃ hitārthāya prakaṭīkriyate'dhunā /
na krameṇa vinā śāstraṃ na śāstreṇa vinā kramaḥ // Rrā_3,1.11 //

śāstraṃ kramayutaṃ jñātvā yaḥ karoti sa siddhibhāk /
{ācārya}
ācāryo jñānavāndakṣo rasaśāstraviśāradaḥ // Rrā_3,1.12 //

mantrasiddho mahāvīro niścalaḥ śivavatsalaḥ /
devībhaktaḥ sadā dhīro devatāyāgatatparaḥ // Rrā_3,1.13 //

sarvāmnāyaviśeṣajñaḥ kuśalo rasakarmaṇi /
evaṃ lakṣaṇasaṃyukto rasavidyāgurur bhavet // Rrā_3,1.14 //

{śiṣya}
gurubhaktāḥ sadācārāḥ satyavanto dṛḍhavratāḥ /
nirālasāḥ svadharmajñāḥ sadājñāparipālakāḥ // Rrā_3,1.15 //

dambhamātsaryanirmuktāḥ kulācāreṣu dīkṣitāḥ /
atyantasādhakāḥ śāntā mantrārādhanatatparāḥ // Rrā_3,1.16 //

ityevaṃ lakṣaṇairyuktāḥ śiṣyāḥ syū rasasiddhaye /
{anucarāḥ}
sahāyāḥ sodyamāḥ sarve yathā śiṣyāstato'dhikāḥ // Rrā_3,1.17 //

kulīnāḥ svāmibhaktāśca kartavyā rasakarmaṇi /
{bad alchemists}
nāstikā ye durācārāścumbakā gurutalpagāḥ // Rrā_3,1.18 //

vidyāṃ gṛhītumicchanti cauryeṇa ca balācchalāt /
na teṣāṃ sidhyate kiṃcinmaṇimantrauṣadhādikam // Rrā_3,1.19 //

kurvanti yadi mohena nāśayanti svakaṃ dhanam /
iha loke sukhaṃ nāsti paraloke tathaiva ca // Rrā_3,1.20 //

tasmād bhaktibalādeva saṃtuṣyati yathā guruḥ /
tathā śiṣyeṇa sā grāhyā rasavidyātmasiddhaye // Rrā_3,1.21 //

hastamastakayogena varaṃ labdhvā susādhayet /
{rasaśālā}
ātaṅkarahite deśe dharmarājye manorame // Rrā_3,1.22 //

umāmaheśvaropete samṛddhe nagare śubhe /
kartavyaṃ sādhanaṃ tatra rasarājasya dhīmatā // Rrā_3,1.23 //

atyantopavane ramye caturdvāropaśobhite /
tatra śālā prakartavyā suvistīrṇā manoramā // Rrā_3,1.24 //

samyagvātāyanopetā divyacitrairvicitritā /
{rasamaṇḍapa}
tatsamīpe same dīrghe kartavyaṃ rasamaṇḍapam // Rrā_3,1.25 //

atiguptaṃ suvistīrṇakapāṭārgalabhūṣitam /
dhvajachattravitānāḍhyaṃ puṣpamālāvilambitam // Rrā_3,1.26 //

bherīkākalaghaṇṭādiśṛṅginādavināditam /
bhūḥ samā tatra kartavyā sudṛḍhā darpaṇopamā // Rrā_3,1.27 //

tanmadhye vedikā ramyā kartavyā lakṣaṇānvitā /
{rasaliṅga}
niṣkatrayaṃ hemapattraṃ rasendro navaniṣkakam // Rrā_3,1.28 //

amlena mardayedyāmaṃ tena liṅgaṃ tu kārayet /
dolāyantre sāranāle jambīrasthaṃ dinaṃ pacet // Rrā_3,1.29 //

{rasaliṅga:: worship}
talliṅgaṃ pūjayettatra suśubhair upacārakaiḥ /
liṅgakoṭisahasrasya yatphalaṃ samyagarcanāt // Rrā_3,1.30 //

tatphalaṃ koṭiguṇitaṃ rasaliṅgārcanād bhavet /
brahmahatyāsahasrāṇi gohatyāprayutānyapi // Rrā_3,1.31 //

tatkṣaṇādvilayaṃ yānti rasaliṅgasya darśanāt /
sparśanātprāpyate muktiriti satyaṃ śivoditam /
vāṅmāyāṃ śrīmadghoreṇa mantrarājena vārcayet // Rrā_3,1.32 //

aṣṭādaśabhujaṃ śubhraṃ pañcavaktraṃ trilocanam // Rrā_3,1.33 //

pretārūḍhaṃ nīlakaṇṭhaṃ rasaliṅgaṃ vicintayet /
tasyotsaṅge mahādevīm ekavaktrāṃ caturbhujām // Rrā_3,1.34 //

akṣamālāṅkuśaṃ dakṣe vāme pāśābhayaṃ śubham /
dadhantīṃ taptahemābhāṃ pītavastrāṃ vicintayet // Rrā_3,1.35 //

vāṅmāyā śrī kāmarājaśaktir bījarasāṅkuśā /
yai namo dvādaśaiteṣāṃ kāmavidyā rasāṅkuśā // Rrā_3,1.36 //

anayā pūjayeddevīṃ gandhapuṣpākṣatādibhiḥ /
nandibhṛṅgimahākālānpūjayet pūrvadikkramāt // Rrā_3,1.37 //

pūjayennāmamantraistu praṇavādinamo'ntakaiḥ /
evaṃ nityārcanaṃ tatra kartavyaṃ rasasiddhaye // Rrā_3,1.38 //

{rasadīkṣā}
rasadīkṣā śivenoktā dātavyā sādhakāya vai /
yathoktena vidhānena guruṇā muditātmanā // Rrā_3,1.39 //

sumuhūrte sunakṣatre candratārābalānvite /
kalaśaṃ toyasampūrṇaṃ hemaratnaphalairyutam // Rrā_3,1.40 //

sthāpayed rasaliṅgāgre divyavastreṇa veṣṭitam /
gandhapuṣpākṣatadhūpadīpair naivedyato 'rcayet // Rrā_3,1.41 //

pūjānte havanaṃ kuryādyonikuṇḍe sulakṣaṇe /
tilājyaiḥ pāyasaiḥ puṣpairaṣṭādhikaśataiḥ pṛthak // Rrā_3,1.42 //

aghoreṇa rasāṅkuśyā homānte śiṣyamāvahet /
kākinīśaktisaṃyuktaṃ rasasiddhiparāyaṇam // Rrā_3,1.43 //

{kākinī (def.)}
yasyāḥ saṃkucitāḥ keśāḥ śyāmā yā padmalocanā /
surūpā taruṇī citrā vistīrṇajaghanā śubhā // Rrā_3,1.44 //

saṃkīrṇaradanā pīnastanabhāreṇa cānatā /
cumbanāliṅganasparśakomalā mṛdubhāṣiṇī // Rrā_3,1.45 //

aśvatthapattrasadṛśayonideśena śobhitā /
kṛṣṇapakṣe puṣpavatī sā nārī kākinī smṛtā // Rrā_3,1.46 //

rasabandhe prayoge ca uttamā rasasādhane /
{kākiṇī:: substitute}
tadabhāve surūpā tu yā kācit taruṇāṅganā // Rrā_3,1.47 //

tasyā deyaṃ trisaptāhaṃ gandhakaṃ ghṛtasaṃyutam /
karṣaikaikaṃ prabhāte tu sā bhavetkākinīsamā // Rrā_3,1.48 //

{rasadīkṣā (cont.)}
evaṃ śaktiyuto yo 'sau dīkṣayettaṃ gurūttamaḥ /
susnātam abhiṣiñceta vimalaiḥ kalaśodakaiḥ // Rrā_3,1.49 //

aghoramaṅkuśīṃ vidyāṃ dadyācchiṣyāya sadguruḥ /
yathāśaktyātha śiṣyeṇa dātavyā gurudakṣiṇā // Rrā_3,1.50 //

athājñayā gurormantraṃ lakṣaṃ lakṣaṃ pṛthagjapet /
daśāṃśena hunet kuṇḍe trikoṇe hastamātrake // Rrā_3,1.51 //

kamalaṃ caturasraṃ ca caturdvāraiḥ suśobhitam /
jātipuṣpaṃ trimadhvaktaṃ pūrṇānte kanyakārcanam /
kṛtvātha praviśecchālāṃ śubhāṃ liptāṃ suvedikām // Rrā_3,1.52 //

ṣaṭkoṇaṃ maṇḍalaṃ tatra sindūreṇa dvihastakam /
vedikāyāṃ likhetsamyak tadbahiścāṣṭapattrakam // Rrā_3,1.53 //

kamalaṃ caturasraṃ ca caturdvāreṣu śobhitam /
karṇikāyāṃ nyasetkhalvaṃ lohajaṃ svarṇarekhitam // Rrā_3,1.54 //

tanmadhye rasarājaṃ tu palānāṃ śatamātrakam /
pañcāśatpañcaviṃśaṃ vā pūjayed rasaliṅgavat // Rrā_3,1.55 //

vajravaikrāntavajrābhrakāntapāṣāṇaṭaṅkaṇam /
bhūnāgaṃ śaktayaścaitāḥ ṣaṭsu pattreṣu pūjayet // Rrā_3,1.56 //

{uparasāḥ}
gandhatālakakāsīsaśilākaṅkuṣṭhabhūkhagam /
rājāvarto gairikaṃ ca khyātā uparasā amī // Rrā_3,1.57 //

{uparasa:: worship}
pūjyā aṣṭadaleṣvete pūrvādīśāntagāḥ kramāt /
{mahārasāḥ}
rasakaṃ vimalā tāpyaṃ capalā tutthamañjanam // Rrā_3,1.58 //

hiṅgulaṃ sasyakaṃ caiva khyātā ete mahārasāḥ /
pūrvādīśānaparyantaṃ pattrāgreṣu prapūjayet // Rrā_3,1.59 //

pūrvadvāre svarṇaraupye dakṣiṇe tāmrasīsake /
paścime vaṅgakāntau ca uttare tīkṣṇamuṇḍake // Rrā_3,1.60 //

sarvametamaghoreṇa pūjayed aṅkuśānvitam /
{Ausstattung des Alchemisten}
viḍakāñjikayantrāṇi kṣāramṛllavaṇāni ca // Rrā_3,1.61 //

koṣṭhī mūṣā vaṅkanālī tuṣāṅgāravanopalāḥ /
bhastrikā daṃśakān ekā śilā khalvo'pyudūkhalam // Rrā_3,1.62 //

svarṇakāropakaraṇaṃ samastatulanāni ca /
mṛtkāṣṭhatāmralohādyapātrāṇi vividhāni ca // Rrā_3,1.63 //

divyauṣadhāni vargāśca rañjakaṃ snehanāni ca /
etāni dvārabāhye tu mūlamantreṇa pūjayet // Rrā_3,1.64 //

vāṅmāyāṃ heṃ tataḥ kṣmeṃ ca kṣmaśca pañcākṣaro manuḥ /
anena mūlamantreṇa bhairavaṃ tatra pūjayet // Rrā_3,1.65 //

{rasasiddhas}
sarveṣāṃ rasasiddhānāṃ nāmāni kīrtayettadā /
vyālācāryaścandrasenaḥ subuddhirnaravāhanaḥ // Rrā_3,1.66 //

nāgārjuno ratnaghoṣaḥ surānando yaśodharaḥ /
indradyumnaśca māṇḍavyaścarpaṭiḥ śūrasenakaḥ // Rrā_3,1.67 //

vāḍabo nāgabuddhiśca khaṇḍaḥ kāpāliko haraḥ /
kāmalī tāttvikaḥ śambhurloko lampaṭaśāradau // Rrā_3,1.68 //

bāṇāsuro muniśreṣṭho govindaḥ kapilo baliḥ /
ete sarve tu bhūpendrā rasasiddhā mahābalāḥ // Rrā_3,1.69 //

caranti sarvalokeṣu nirjarāmaraṇāḥ sadā /
saptaviṃśatisaṃkhyākā rasasiddhipradāyakāḥ // Rrā_3,1.70 //

vandyāḥ pūjyāḥ prayatnena tataḥ kuryādrasāyanam /
harṣayed dvijadevāṃśca tarpayediṣṭadevatām // Rrā_3,1.71 //

kumārīyoginīyogimunimāyikasādhakān /
tarpayetpūjayed bhaktyā nijaśaktyanusārataḥ // Rrā_3,1.72 //

ityevaṃ sarvasambhārayuktaṃ kuryādrasotsavam /
sarvavighnapraśāntyarthaṃ sarvepsitaphalapradam // Rrā_3,1.73 //

anyathā cedvimūḍhātmā mantradīkṣākramaṃ vinā /
kartumicchati sūtasya sādhanaṃ guruvarjitaḥ // Rrā_3,1.74 //

nāsau siddhimavāpnoti yatnakoṭiśatairapi /
tasmāt sarvaprayatnena śāstroktāṃ kārayet kriyām // Rrā_3,1.75 //

samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaṇi kovidā rasaparāstvāḍhyā janaiścārthitāḥ /
mātrāyantrasupākakarmakuśalāḥ sarvauṣadhīkovidāsteṣāṃ sidhyati nānyathā vidhibalāt śrī pāradaḥ pāradaḥ // Rrā_3,1.76 //

RRĀ, 3, 2
bhaktyā śāstravicāraṇādanudinaṃ pūjāvidheḥ pālanāt svātmānandanimajjanāt parahitāt kāryakriyāgopanāt /
nityaṃ sadgurusevanād anubhavāt sūtasya sadbhāvanād dāsyante nijaraśmayo varabalāt satsampradāyātsphuṭam // Rrā_3,2.1 //

rasādilohaparyantaṃ śodhane māraṇe hitam /
bhāvanāyāṃ kvacic caiva nānāvargo nigadyate // Rrā_3,2.2 //

{default values}
aṅge nokte bhavenmūlaṃ dravaḥ sarvāṅgato bhavet /
amātrāyāṃ samā mātrā vijñeyā rasakarmaṇi // Rrā_3,2.3 //

{kṣāravarga}
tilāpāmārgakadalīcitrakārdrakamūlakam /
śigrumokṣapalāśaṃ ca sarvamantaḥpuṭe dahet // Rrā_3,2.4 //

samāloḍya jalairvastrairbaddhvā grāhyamadhojalam /
śodhayet pācayedagnau mṛdbhāṇḍena tu tajjalam // Rrā_3,2.5 //

grāhyaṃ kṣārāvaśeṣaṃ tad vṛkṣakṣāramidaṃ smṛtam /
{śvetavarga, śuklavarga}
cunnaṃ kūrpaṃ śaṅkhaśuktivarāṭaiḥ śuklavargakaḥ // Rrā_3,2.6 //

{viḍvarga}
kapotacāṣagṛdhrāṇāṃ śikhikukkuṭayośca viṭ /
{amlavarga}
cāṅgerī caṇakāmlaṃ tu mātuluṅgāmlavetasam // Rrā_3,2.7 //

ciñcānāraṅgajambīramamlavarga iti smṛtaḥ /
{lavaṇapañcaka}
sāmudraṃ saindhavaṃ kācaṃ cullikā ca suvarcalam // Rrā_3,2.8 //

cūlikānavasāraḥ syād etallavaṇapañcakam /
{trikṣāra}
sajjīkṣāraṃ yavakṣāraṃ ṭaṅkaṇaṃ ca tṛtīyakam // Rrā_3,2.9 //

{mūtravarga}
kṣāratrayamidaṃ khyātam ajāśvamahiṣīgavām /
nārīmeṣīkharoṣṭrāṇāṃ mūtravargo gajasya ca // Rrā_3,2.10 //

{mitrapañcaka}
madhvājyaṭaṅkaṇaṃ guñjā guḍaḥ syān mitrapañcakam /
{pittavarga}
narāśvaśikhigomatsyapittāni pittavargake // Rrā_3,2.11 //

{vasāvarga}
matsyāhinarameṣīṇāṃ śikhināṃ ca vasā matā /
{raktavarga}
mañjiṣṭhā kuṅkumaṃ lākṣā dāḍimaṃ raktacandanam // Rrā_3,2.12 //

bandhūkaṃ karavīraṃ ca raktavargo hyayaṃ bhavet /
{pītavarga}
kusumbhaṃ kiṃśukaṃ rātriḥ pataṃgaṃ madayantikā // Rrā_3,2.13 //

pītavargo hyayaṃ khyāto divyauṣadhigaṇaṃ śṛṇu /
{divyauṣadhigaṇa}
ajakarṇī śaṅkhapuṣpī rudantī kākatuṇḍikā // Rrā_3,2.14 //

haṃsapādī vyāghranakhī cāṇḍālī kṣīrakandakaḥ /
vandhyākarkoṭakī rambhā gojihvā kokilākṣakaḥ // Rrā_3,2.15 //

śākavṛkṣo hemavallī pātālagaruḍī śamī /
kaṭutumbī vajralatā sūraṇaṃ vanasūraṇam // Rrā_3,2.16 //

meṣaśṛṅgī cakramardo jalakumbhī śatāvarī /
guñjā kośātakī nīlī ākhukarṇī triparṇikā // Rrā_3,2.17 //

kukkuṭī kṛṣṇatulasī puṅkhā śvetāparājitā /
garuḍī lāṅgalī brāhmī cāṅgerī padmacāriṇī // Rrā_3,2.18 //

{vajraśodhanam (1)}
gṛhītvātha śubhaṃ vajraṃ vyāghrīkandodare kṣipet /
mahiṣīviṣṭhayā liptvā tulāgnau ca puṭe pacet // Rrā_3,2.19 //

ahorātrātsamuddhṛtya hayamūtrairniṣecayet /
vyāghrīkande punaḥ kṣiptvā vajrakaṃdodare kṣipet /
hayamūtrair niṣiñcyācca puṭetsiñcyācca pūrvavat // Rrā_3,2.20 //

evaṃ saptadinaiḥ śuddhaṃ vajraṃ syānnātra saṃśayaḥ /
{vajraśodhanam (2)}
kulatthakodravakvāthahayamūtrasnuhīpayaḥ // Rrā_3,2.21 //

kṣiptvā bhāṇḍe kṣipettasmin vyāghrīkandagataṃ pavim /
dolāyaṃtre divārātrau samuddhṛtya punaḥ kṣipet // Rrā_3,2.22 //

vyāghrīkandaṃ mahākande kṣiptvā gajapuṭe pacet / tatpakvaṃ kāñcanīdrāvaiḥ secayecchuddhimāpnuyāt /

{vajraśodhanam (3)}
ākhukarṇī meghanādaḥ priyaṅgurmeṣaśṛṅgikā /
amlavetasanirguṇḍīkulatthakodravāḥ śamī // Rrā_3,2.23 //

muniśca hayamūtreṇa kaṣāyaṃ kārayecchubham /
jambīre sūraṇe vātha kṣiptvā vajraṃ dinaṃ pacet // Rrā_3,2.24 //

pūrvakvāthena dolāyāṃ śuddhimāpnoti nānyathā /
{vajra:: māraṇa}
śuddhaṃ vajraṃ matkuṇānāṃ raktairliptvā dhamettu tat // Rrā_3,2.25 //

agnivarṇaṃ kṣipenmūtre gardabhotthe punaḥ punaḥ /
lepitaṃ dhāmitaṃ tadvadevaṃ kuryāt trisaptadhā // Rrā_3,2.26 //

{vajra:: māraṇa}
tālakaṃ matkuṇaiḥ piṣṭvā gole tasminkṣipettu tat /
ruddhvā mūṣāṃ dhamed dārḍhyāt hayamūtre vinikṣipet // Rrā_3,2.27 //

samuddhṛtya punastadvat saptavārānmṛto bhavet /
{vajramāraṇam (3)}
meṣaśṛṃgī bhujagāsthi kūrmapṛṣṭhaṃ śilājatu // Rrā_3,2.28 //

gandhakaṃ kāntapāṣāṇaṃ munipuṣpaṃ satālakam /
trikṣāraṃ paṃcalavaṇaṃ meṣaśṛṅgīndravāruṇī // Rrā_3,2.29 //

vajravallī mūṣakarṇī badarīkuḍmalāni ca /
mūṣakasya malaṃ stanyaṃ snuhyarkakṣīramatkuṇāḥ // Rrā_3,2.30 //

pañcāṅgāṃ śarapuṅkhāṃ ca hastinīraṃ nṛchāgayoḥ /
peṭārībījaṃ strīpuṣpaṃ pārāvatamalaṃ śilām // Rrā_3,2.31 //

puṣpāṇi caiva vākucyāḥ pañcāṅgaṃ nimbakasya ca /
dhātrīvṛkṣasya pañcāṅgaṃ gorambhā cājamūtrakam // Rrā_3,2.32 //

haṃsapādī vajrakandaṃ bṛhatīphalasūraṇe /
gojihvā karkaṭaṃ māṃsaṃ mūtravargaṃ ca miśrayet // Rrā_3,2.33 //

etatsamastaṃ vyastaṃ vā yathālābhaṃ supiṇḍitam /
tatpiṇḍe nikṣipedvajramandhamūṣāgataṃ puṭet // Rrā_3,2.34 //

kulatthaṃ kodravaṃ piṣṭvā hayamūtrairviloḍayet /
tanmadhye secayettaptāṃ mūṣāṃ puṭavinirgatām // Rrā_3,2.35 //

evaṃ punaḥ punaḥ kuryādekaviṃśativārakam /
ādāya pūrvajaṃ vajratāle matkuṇapeṣite // Rrā_3,2.36 //

golake nikṣipedruddhvā mūṣāṃ tīvrānale dhamet /
ityevaṃ saptadhā dhāmyaṃ hayamūtrair niṣecayet // Rrā_3,2.37 //

anena kramayogena mṛtaṃ bhavati niścitam /
taṃ mṛtaṃ cūrṇayetkhalve siddhayoga udāhṛtaḥ // Rrā_3,2.38 //

{mercury:: śodhana}
bhrāmakasya mukhaṃ tāpyaṃ peṭārībījaṭaṅkaṇe /
kṣāraṃ cottaravāruṇyā gandhakaṃ tālakaṃ śamī // Rrā_3,2.39 //

bhūdharasthaṃ puṭaikena samuddhṛtya vimardayet /
pūrvavatpūrvajairdrāvaistadvad ruddhvā ca pācayet // Rrā_3,2.40 //

punarmardyaṃ punaḥ pācyaṃ daśavāraṃ ca pūrvavat /
pātayetpātanāyaṃtre samyak śuddho bhavedrasaḥ // Rrā_3,2.41 //

{mercury:: śodhana}
rasasya daśamāṃśaṃ tu gandhaṃ dattvā vimardayet /
jambīrotthairdravairyāmaṃ pātyaṃ pātanayantrake // Rrā_3,2.42 //

punarmardyaṃ punaḥ pātyaṃ saptavāraṃ viśuddhaye /

{mercury:: śodhana}
athavā pāradaṃ mardyaṃ taptakhalve dināvadhi /
kumārīrajanīcunnaiḥ pātyaṃ pātanayantrake // Rrā_3,2.43 //

kanyāgnitriphalābhiśca punarmardyaṃ ca pātayet /
punarmardyaṃ punaḥ pātyaṃ saptavāraṃ viśuddhaye /
ityevaṃ saptadhā kuryāt samyak śuddho bhavedrasaḥ // Rrā_3,2.44 //

{mercury:: mardana:: application}
yuktaṃ sarvasya sūtasya taptakhalve vimardanam /
śodhane cāraṇe caiva jāraṇe ca viśeṣataḥ /
mūrchane māraṇe caiva bandhane ca praśasyate // Rrā_3,2.45 //

{taptakhalva}
ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet /
tasyopari sthitaṃ khalvaṃ taptakhalvamidaṃ bhavet // Rrā_3,2.46 //

khalvaṃ lohamayaṃ śastaṃ mardakaṃ caiva lohajam /
tadabhāve śilotthaṃ vā yogyaṃ khalvaṃ ca mardakam // Rrā_3,2.47 //

{mercury:: hiṅgulākṛṣṭa}
athavā hiṃgulāt sūtaṃ grāhayettannigadyate /
gomūtrair māhiṣair mūtraistilatailasurāmlakaiḥ // Rrā_3,2.48 //

saptāhaṃ hiṃgulaṃ pācyaṃ lohapātre kramāgninā /
cālayellohadaṇḍena drāvaṃ dattvā punaḥ punaḥ // Rrā_3,2.49 //

sadravaṃ taṃ samādāya śikhipittena bhāvayet /
dinānte pātanāyantre pātayeccaṇḍavahninā // Rrā_3,2.50 //

saptakañcukanirmuktaḥ khyāto'yaṃ śuddhasūtakaḥ // Rrā_3,2.51 //

kanyābhistriphalābhiśca punarmardyaṃ ca pātayet /
ityevaṃ saptadhā kuryāt samyak śuddho bhaved rasaḥ // Rrā_3,2.52 //

{mercury:: hiṅgulākṛṣṭa}
dinaikaṃ hiṅgulaṃ khalve mardyamamlena kenacit /
pātayet pātanāyaṃtre dinānte tatsamuddharet /
vinā karmāṣṭakenaiva sūto'yaṃ sarvakāryakṛt // Rrā_3,2.53 //

sarvasiddhamatametadīritaṃ sūtaśuddhikaramadbhutaṃ param /
alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate // Rrā_3,2.54 //

RRĀ, 3, 3
ṣaṭkāṣṭakaṃ hyaṣṭakamaṣṭakaṃ ca śodhyaṃ vimardyaṃ ca yathoditaṃ tat /
vajrādilohāntakamuktapūrvaṃ tadvakṣyate sūtavarasya siddhyai // Rrā_3,3.1 //

{vajra:: subtypes}
śvetā raktāḥ pītakṛṣṇā dvijādyā vajrajātayaḥ /
puṃstrīnapuṃsakāś ceti lakṣaṇena tu lakṣayet // Rrā_3,3.2 //

{puṃvajra:: parīkṣā}
vṛttāḥ phalakasampūrṇās tejasvanto bṛhattarāḥ /
puruṣāste samākhyātā rekhābinduvivarjitāḥ // Rrā_3,3.3 //

{strīvajra:: parīkṣā}
rekhābindusamāyuktāḥ ṣaḍasrāstāḥ striyaḥ smṛtāḥ /
{napuṃsaka:: parīkṣā}
trikoṇaṃ pattradehaṃ yaddīrghaṃ yatsyānnapuṃsakam // Rrā_3,3.4 //

sarveṣāṃ puruṣāḥ śreṣṭhā vedhakā rasabandhakāḥ /
strīvajrā dehasiddhyarthaṃ krāmakaṃ syānnapuṃsakam // Rrā_3,3.5 //

{divyauṣadhi}
ajāmārī kākamācī devadālīndravāruṇī /
kākajaṅghā śikhiśikhā sarpākṣī nāgavallikā // Rrā_3,3.6 //

mīnākṣī kṛṣṇadhattūro balā nāgavallī jayā /
muṇḍī mahābalā pūgī trividhaṃ citrakaṃ niśā // Rrā_3,3.7 //

mūrvā kāñcānanaṃ kanyā peṭārī sūryavartakaḥ /
viṣṇukrāntā kāravallī vākucī sinduvārikā // Rrā_3,3.8 //

svarṇapuṣpī khaṇḍajārī mañjiṣṭhā pīlukaṃ vacā /
snuhī raktasnuhī bilvaṃ kārpāsaḥ kaṃguṇī ghanā // Rrā_3,3.9 //

palāśāṅkolavijayā meghanādārkasarṣapāḥ /
brahmadaṇḍī mahārāṣṭrī śvetā raktā punarnavā // Rrā_3,3.10 //

udumbarasomalatā kumbhī puṣkaramūlakam /
tilaparṇī kṛṣṇajīrā vṛścikālī ca kālikā // Rrā_3,3.11 //

karavīro'gnidamanī bṛhatī bhūmipāṭalī /
yavaciñcī candralatā markaṭī vanarājakam // Rrā_3,3.12 //

badarī lajjarī lākṣā caṇā vartulapatrakā /
apāmārgo bhūkadambo viṣamuṣṭyekavīrakaḥ // Rrā_3,3.13 //

gorambhā kadalī jātī musalī sahadevikā /
eraṇḍaḥ saindhavaṃ pathyā śuṃṭhī maṇḍūkaparṇikā // Rrā_3,3.14 //

marūvako hiṃgu vālo lakṣmaṇā hastimūlikā /
kṣīravṛkṣāśca ye sarve tathā nānāvidhaṃ viṣam // Rrā_3,3.15 //

divyauṣadhigaṇaḥ khyāto rasarājasya sādhane /
vyastaṃ vātha samastaṃ vā yathālābhaṃ niyojayet // Rrā_3,3.16 //

{viṣavargaḥ}
tīvragandharasasparśairvividhaistu vanodbhavaiḥ /
mardanātsvedanātsūto mriyate badhyate'pi ca // Rrā_3,3.17 //

raktaśṛṅgī kālakūṭaṃ hāridraṃ saktūkaṃ tathā / maustikaṃ viṣavargaḥ syāt mūṣākaraṇamucyate /

{vajramūṣā:: production}
tuṣaṃ vastraṃ samaṃ dagdhaṃ tatpādāṃśā ca mṛttikā /
kūpīpāṣāṇapādaṃ ca vajravallyā dravairdinam // Rrā_3,3.18 //

mardayet kārayenmūṣāṃ vajrākhyāṃ rasabandhakām /
{vajramūṣā (2)}
valmīkamṛttikāṅgārāḥ purāṇaṃ lohakiṭṭakam // Rrā_3,3.19 //

śvetapāṣāṇakaṃ caitat sarvaṃ cūrṇyaṃ samaṃ samam /
sarvatulyaṃ tuṣaṃ dagdhaṃ sarvaṃ toyaiśca mardayet // Rrā_3,3.20 //

mūṣāsaṃpuṭakaṃ kuryāt sandhiṃ lipyācca tena vai /
sarvakāryakarā eṣā vajramūṣā mahābalā // Rrā_3,3.21 //

{vajramūṣā (3)}
gārā dagdhāstuṣā dagdhā dagdhā valmīkamṛttikā /
gajāśvānāṃ malaṃ dagdhaṃ yāvattat kṛṣṇatāṃ gatam // Rrā_3,3.22 //

pāṣāṇabhedīpatrāṇi kṛṣṇā mṛc ca samaṃ samam /
vajravallyā dravairmardyaṃ dinaṃ vā śoṣayed dṛḍham // Rrā_3,3.23 //

tena koṣṭhaṃ vaṅkanālaṃ vajramūṣāṃ ca kārayet /
vartulā gostanākārā vajramūṣā prakīrtitā // Rrā_3,3.24 //

mūrchane māraṇe bandhe dvaṃdvamelāpake hitā /
saiva chidrānvitā madhyagambhīrā sāraṇocitā // Rrā_3,3.25 //

prakaṭā śarāvakākārā bījanirvāpaṇe hitā /

{vajra:: māraṇa}
sūtaṃ dhānyābhrakaṃ tulyaṃ dinaṃ punarnavādravaiḥ /
marditaṃ taptakhalve tu vajramūṣāndhitaṃ pacet // Rrā_3,3.26 //

ciñcābījaṃ meṣaśṛṃgī strīpuṣpaṃ cāmlavetasam /
pañcāṅgaṃ śarapuṅkhāyāḥ śaśadantāḥ śilājatu // Rrā_3,3.27 //

etatsamastaṃ vyastaṃ vā yathālābhaṃ sucūrṇayet /
snuhyarkonmattavāruṇyāḥ kṣīraiḥ stanyairvimardayet // Rrā_3,3.28 //

tadgolake kṣipedvajraṃ ruddhvā mūṣāṃ dhamed dṛḍham /
guḍūcīṃ saindhavaṃ hiṃgu samustottaravāruṇīm // Rrā_3,3.29 //

kvāthaiḥ kaulatthakaiḥ piṣṭvā tasmindrāve niṣecayet /
tadvajraṃ pūrvavadgole kṣiptvā ruddhvā dhamettathā // Rrā_3,3.30 //

secanāntaṃ punaḥ kuryādekaviṃśativārakam /
tālamatkuṇayogena saptavāraṃ punardhamet // Rrā_3,3.31 //

secayedaśvamūtreṇa tadvajraṃ mriyate dhruvam /
{vajra:: māraṇa}
trivarṣarūḍhakārpāsamūlamādāya peṣayet // Rrā_3,3.32 //

trivarṣanāgavallyā vā nijadrāvaiḥ prapeṣayet /
tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet // Rrā_3,3.33 //

evaṃ saptapuṭaiḥ pakva ekaikena mṛto bhavet /
{vajramāraṇam (6)}
tālakāsīsasaurāṣṭrayor hyapāmārgasya bhasma ca // Rrā_3,3.34 //

piṣṭvā kaulatthakaiḥ kvāthaistasminvajraṃ sutāpitam /
kṣiptvā trisaptavārāṇi mriyate nātra saṃśayaḥ // Rrā_3,3.35 //

{vajramāraṇam (7)}
vaikrāntabhasmanā sārdhaṃ peṣayedamlavetasam /
tadgolake kṣipedvajramandhamūṣāgataṃ dhamet // Rrā_3,3.36 //

secayedaśvamūtreṇa pūrvagole punaḥ kṣipet /
ruddhvā dhmātaṃ punaḥ secyamevaṃ kuryāttrisaptakam // Rrā_3,3.37 //

mriyate nātra sandehaḥ sarvakarmasu yojayet /
{vajramāraṇam (8)}
uttarāvāruṇīkṣīraiḥ kāntapāṣāṇajaṃ mukham // Rrā_3,3.38 //

kṣaṇaṃ piṣṭvā tu tadgole vajraṃ kṣiptvā pacedanu /
nṛtaile gandhataile vā mriyate nātra saṃśayaḥ // Rrā_3,3.39 //

{vajramāraṇam (9)}
bhūnāgaṃ gandhakaṃ vātha nārīstanyena peṣayet /
tadgolasya pacedvajraṃ pūrvataile mṛtaṃ bhavet // Rrā_3,3.40 //

{vajramāraṇam (10)}
snuhīkṣīreṇa vimalāṃ piṣṭvā tadgolake kṣipet /
vajraṃ nirudhya mūṣāṃ tāṃ śuṣkāṃ tīvrāgninā dhamet // Rrā_3,3.41 //

taptamaśvasya mūtre tu kṣiptvā vajraṃ samāharet /
ityevaṃ saptadhā kāryaṃ tatastālakamatkuṇāḥ // Rrā_3,3.42 //

kṛtvā golaṃ kṣipettasminvajramūṣāṃ nirudhya ca /
dhāmitaṃ pūrvavatsecyaṃ saptavārairmṛtaṃ bhavet // Rrā_3,3.43 //

{vajramāraṇam (11)}
vajraṃ matkuṇarakteṣu kṣiptvā liptvātape kṣipet /
śuṣkaṃ lepyaṃ punaḥ śoṣyaṃ yāvat saptadināvadhi // Rrā_3,3.44 //

viṣṇukrāntāpeṭakāryor dravaiḥ siñcet punaḥ punaḥ /
taptaṃ taptaṃ tu tadvajraṃ śatavārānmṛtaṃ bhavet // Rrā_3,3.45 //

{vajramāraṇam (12)}
gandhakaṃ cūrṇitaṃ bhāvyaṃ strīpuṣpeṇa tu saptadhā /
punaḥ strīrajasāloḍya tasminvajraṃ sutāpitam // Rrā_3,3.46 //

secayettāpayedevaṃ mṛtaṃ syāttu trisaptadhā /

{vajra:: mṛdūkaraṇa}
mātuluṅgagataṃ vajraṃ ruddhvā bāhye mṛdā lipet /
pacet puṭe samuddhṛtya tadvacchatapuṭaiḥ pacet // Rrā_3,3.47 //

nāgavallyā dravair liptaṃ tatpatreṇaiva veṣṭitam /
jānumadhyasthitaṃ yāmaṃ tadvajraṃ mṛdutāṃ vrajet // Rrā_3,3.48 //

{vajraudanaṃ vajramṛdūkaraṇam (2)}
mātṛvāhakajīvasya madhye vajraṃ vinikṣipet /
jambīrodaragaṃ vātha dolāyantre dinaṃ pacet // Rrā_3,3.49 //

kulatthakodravakvāthais traiphale vā kaṣāyake /
ahorātrāt samuddhṛtya jambīre tu punaḥ kṣipet // Rrā_3,3.50 //

mātṛvāhakajīve vā kṣiptvā paktvā ca pūrvavat /
punaḥ kṣepyaṃ punaḥ pācyaṃ tridinānte samuddharet // Rrā_3,3.51 //

badarīvaṭanimbānām aṅkurāṇi samāharet /
piṣṭvā tadgolake vajraṃ pūrvapakvaṃ vinikṣipet // Rrā_3,3.52 //

aśvatthapatrakair veṣṭyaṃ tadgolaṃ jānumadhyagam /
dinaṃ vā dhārayet kakṣe mṛdurbhavati niścitam // Rrā_3,3.53 //

{vajramṛdūkaraṇam (3)}
pāradaṃ tīkṣṇacūrṇaṃ ca dinamamlena mardayet /
tadgole nikṣipedvajraṃ sūtreṇāveṣṭayedbahiḥ // Rrā_3,3.54 //

nāgavallīdravaiścaiva veṣṭitaṃ dhānyarāśigam /
māsānte tatsamuddhṛtya nāgavallyā dravairlipet /
taddalairveṣṭitaṃ jānumadhyasthaṃ mṛdutāṃ vrajet // Rrā_3,3.55 //

{vajramṛdūkaraṇam (4)} kāntapāṣāṇavajraṃ vā cūrṇaṃ vā kāntalohajam // Rrā_3,3.56 //

sasūtam amlayogena dinamekaṃ vimardayet /
tadgole nikṣipedvajraṃ nimbakārpāsakolajaiḥ // Rrā_3,3.57 //

patraiḥ piṣṭaistu saṃveṣṭya nāgavallīdalaistataḥ /
veṣṭyaṃ tajjānumadhyasthaṃ dinānte mṛdutāṃ vrajet // Rrā_3,3.58 //

{varjamṛdūkaraṇam (5)}
eraṇḍavṛkṣamadhye tu tatphale vā kṣipetpavim /
māsamātrātsamuddhṛtya jānumadhye tu pūrvavat // Rrā_3,3.59 //

komalaṃ jāyate vajraṃ dinānte nātra saṃśayaḥ /
{vajramṛdūkaraṇam (6)}
vajraṃ tittiramāṃsena veṣṭayennikṣipenmukhe // Rrā_3,3.60 //

atisthūlasya bhekasya mukhaṃ sūtreṇa veṣṭayet /
nikhaneddhastamātrāyāṃ bhūmau māsātsamuddharet // Rrā_3,3.61 //

maṇḍūkasaṃpuṭe ruddhvā samyaggajapuṭe pacet /
tadvajraṃ pūrvagolasthaṃ jānumadhye gataṃ dinam // Rrā_3,3.62 //

bhavedvajraudanaṃ sākṣānmāryaṃ paścācca yojayet /
sarvavajraudanānāṃ tu māraṇaṃ pūrvavadbhavet // Rrā_3,3.63 //

{vaikrāntaśodhanam}
trikṣāraiḥ pañcalavaṇair vasāmūtrāmlakodravaiḥ /
matsyapittaistailaghṛtaiḥ kulatthaiḥ kāñjikānvitaiḥ // Rrā_3,3.64 //

saptāhaṃ dolakāyantre vyāghrīkandagataṃ pacet /
saptavarṇaṃ tu vaikrāntaṃ śuddhimāyāti niścitam // Rrā_3,3.65 //

{uparasānāṃ śodhanam}
jambīrāṇāṃ drave magnamātape dhārayeddinam /
śudhyanti ṭaṅkaṇaṃ śaṃkho varāṭāñjanagairikam /
kāsīsaṃ bhūkhagaṃ caiva śuddhaṃ yogeṣu yojayet // Rrā_3,3.66 //

{gandhakaśuddhiḥ (1)}
yāmaikaṃ gandhakaṃ mardyaṃ dravair nimbājagandhayoḥ /
śṛṅgīdhattūrayorvātha tilaparṇyāśca vā dravaiḥ /
tadādāya ghṛtaistulyaṃ lohapātre kṣaṇaṃ pacet // Rrā_3,3.67 //

laghvagninā drutaṃ tadvai ajākṣīre vinikṣipet /
ityevaṃ saptadhā kuryācchuddhimāyāti gandhakam // Rrā_3,3.68 //

{gandhakaśodhanam (2)} karañjairaṇḍatailaṃ ca chāgīdugdhaṃ ca bhāṇḍake // Rrā_3,3.69 //

kṣiptvā tasya mukhaṃ ruddhvā svacchavastreṇa buddhimān /
gandhakaṃ dhūrtajair drāvairdinaṃ bhāvyaṃ viśoṣayet // Rrā_3,3.70 //

taccūrṇaṃ pūrvabhāṇḍasya vastropari nidhārayet /
ācchādya ca śarāveṇa pṛṣṭhe deyaṃ puṭaṃ laghu // Rrā_3,3.71 //

drutaṃ gandhaṃ samādāya bhāvyaṃ dhattūrajairdravaiḥ /
tadvaddrāvyaṃ punarbhāvyaṃ drāvayecca punastataḥ // Rrā_3,3.72 //

ādāya matsyapittena saptadhā bhāvyamātape /
tataḥ kośātakībījacūrṇena saha peṣayet // Rrā_3,3.73 //

bhāvayedbhṛṅgajairdrāvaiḥ saptāham ātape khare /
toyena kṣālitaṃ śoṣyaṃ tato mṛdvagninā kṣaṇam // Rrā_3,3.74 //

ghṛtākte lohapātre tu drāvitaṃ ḍhālayettataḥ /
bhṛṅgarājadravāntasthaṃ samyak śuddhaṃ bhavettu tat // Rrā_3,3.75 //

{gandhataila}
atha śuddhasya gandhasya tailapātanamucyate /
amlaparṇī devadālī dāḍimaṃ mātuluṅgakam // Rrā_3,3.76 //

nāraṅgaṃ vā yathālābhaṃ dravamekasya cāharet /
gandhakasya tu pādāṃśaṃ ṭaṅkaṇaṃ dravasaṃyutam // Rrā_3,3.77 //

etābhyāṃ gandhakaṃ bhāvyaṃ gharme vāratrayaṃ punaḥ /
dhattūrastulasī kṛṣṇā laśunaṃ devadālikā // Rrā_3,3.78 //

śigrumūlaṃ kākamācī karpūraṃ śaṅkhapuṣpikā /
kṛṣṇāguru ca kastūrī vandhyākarkoṭakī samam // Rrā_3,3.79 //

mātuluṅgarasaiḥ piṣṭvā kṣipederaṇḍatailake /
anena lohapātrasthaṃ bhāvayetpūrvagandhakam // Rrā_3,3.80 //

trivāraṃ kṣaudratulyaṃ tajjāyate gandhavarjitam /
idaṃ gandhakatailaṃ syāttattadyogeṣu yojayet // Rrā_3,3.81 //

{haritālaśuddhiḥ (1)}
sacūrṇeṇāranālena dolāyantreṇa tālakam /
dinaṃ pakvaṃ vicūrṇyātha bhāvyaṃ kūṣmāṇḍajairdravaiḥ // Rrā_3,3.82 //

śoṣyaṃ peṣyaṃ punarbhāvyaṃ śatavāraṃ viśuddhaye /
{haritālaśuddhiḥ (2)}
tālakaṃ kaṇaśaḥ kṛtvā tālāt pādāṃśaṭaṅkaṇam // Rrā_3,3.83 //

dvayaṃ jambīrajair drāvaiḥ kṣālayetkāñjikaistathā /
tacchuṣkaṃ poṭalībaddhaṃ sacūrṇe kāñjike pacet // Rrā_3,3.84 //

dvidinaṃ dolakāyantre tadvatkūṣmāṇḍajairdravaiḥ /
pācitaṃ śuddhimāyāti tālaṃ sarvatra yojayet // Rrā_3,3.85 //

{vimalaśuddhiḥ}
suvarṇavarṇaṃ vimalaṃ tāpyaṃ vā kaṇaśaḥ kṛtam /
punarnavāyāḥ kalkasthaṃ kaulatthe svedayejjale // Rrā_3,3.86 //

saindhavairbījapūrāktairyuktaṃ vā poṭalīkṛtam /
dolāyantre dinaṃ svedyaṃ śuddhimāyāti niścitam // Rrā_3,3.87 //

{rasakaśuddhiḥ}
rajasvalārajomūtrai rasakaṃ bhāvayeddinam /
taireva dinamekaṃ tu mardayecchuddhim āpnuyāt // Rrā_3,3.88 //

{uparasa:: śodhana}
punarnavāmeghanādakapijambīratindukaiḥ /
agastipuṣpakumudayavaciñcāmlavetasaiḥ // Rrā_3,3.89 //

yavasūraṇabhūdhātrīmāṇḍūkīkaravīrakaiḥ /
kāravallīkṣīrakandaraktotpalaśamīvanaiḥ // Rrā_3,3.90 //

meṣaśṛṅgyā coṣṭravasāśakravāruṇiṭaṅkaṇaiḥ /
tailamatsyavasāvyoṣair dravairetaiḥ sakāñjikaiḥ // Rrā_3,3.91 //

etaiḥ samastairvyastairvā dolāyantre dinatrayam /
abhrapatrādyuparasān śuddhihetostu pācayet // Rrā_3,3.92 //

{uparasa:: śodhana}
sūryāvarto vajrakandaḥ kadalī devadālikā /
śigruḥ kośātakī vandhyā kākamācī ca vālukam // Rrā_3,3.93 //

āsāmekarasenaiva trikṣārapaṭupañcakam /
bhāvayedamlavargeṇa tīvragharme dināvadhi // Rrā_3,3.94 //

etatkalkena saṃlepyamabhrakaṃ vajramākṣikam /
vaikrāṃtaṃ sasyakaṃ tālaṃ kāntapāṣāṇam añjanam // Rrā_3,3.95 //

vimalāṃ ca śilāṃ tutthamanyānuparasāṃstathā /
dolāyantre sāranāle pūrvakalkayute pacet /
tīvrānale dinaikena śuddhimāyānti tāni vai // Rrā_3,3.96 //

{dhānyābhrakaraṇam}
śuddhamabhraṃ bhinnapatraṃ kṛtvā vrīhiyute dṛḍhe /
vastre baddhvā sāranāle bhāṇḍamadhye vimardayet // Rrā_3,3.97 //

hastābhyāṃ svayamāyāti yāvadamlāntare tu tat /
dravaṃ tyaktvā tu tacchoṣyaṃ dinaṃ dhānyābhrakaṃ bhavet // Rrā_3,3.98 //

{abhra:: māraṇa:: niścandra}
etaddhānyābhrakaṃ mardyaṃ bhānudugdhair dināvadhi /
kṛtvā pūpaṃ bhānupatrairveṣṭitaṃ pācayetpuṭe // Rrā_3,3.99 //

ityevaṃ daśadhā pācyaṃ dugdhairbhāvyaṃ punaḥ punaḥ /
tato vaṭajaṭākvāthairmardyaṃ daśapuṭaiḥ pacet // Rrā_3,3.100 //

saghṛtair mahiṣīkṣīrairmardyaṃ deyaṃ puṭatrayam /
niścandraṃ jāyate hyabhraṃ yojanīyaṃ rasāyane // Rrā_3,3.101 //

{abhrakabhasma (2)} punarnavādyauṣadhāni khyātāni hyabhraśodhane // Rrā_3,3.102 //

dhānyābhrakaṃ tu taireva tridinaṃ tu puṭe pacet /
pūrvavatkramayogena mriyate pañcabhiḥ puṭaiḥ // Rrā_3,3.103 //

{metals:: śodhana}
taile takre gavāṃ mūtre kāñjike ravidugdhake /
kulatthānāṃ kaṣāye ca jambīrāṇāṃ drave tathā // Rrā_3,3.104 //

taptvā taptvā niṣiñced ekaikasmiṃstu saptadhā /
svarṇādilohapatrāṇi śuddhimāyānti niścitam // Rrā_3,3.105 //

{lead, tin:: śodhana}
drāvite nāgavaṅge ca pacettadvadviśuddhaye /
{bronze, copper:: śodhana}
trikṣāraṃ paṃcalavaṇaṃ jambīrāmlena saptadhā // Rrā_3,3.106 //

bhāvayedātape tīvre tatkalkena vilepya ca /
ghoṣāratāmrapatrāṇāṃ śuddhyai gajapuṭe pacet // Rrā_3,3.107 //

{lead:: māraṇa}
lohapātre pacennāgaṃ tulyaṃ yāvaddrutaṃ bhavet /
cālyaṃ palāśadaṇḍena bhasmībhūtaṃ samuddharet // Rrā_3,3.108 //

bhasmatulyāṃ śilāṃ tasminkṣiptvā cāmlena kenacit /
peṣayedyāmamātraṃ tu ruddhvā gajapuṭe pacet // Rrā_3,3.109 //

svāṅgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśaśilāyutam /
amlena yāmamātraṃ ca ruddhvā pacecca pūrvavat /
evaṃ ṣaṣṭipuṭaiḥ pakvo mṛto bhavati pannagaḥ // Rrā_3,3.110 //

{iron (gen.):: māraṇa} nārīstanyena sampiṣṭaṃ hiṅgūlaṃ palapañcakam // Rrā_3,3.111 //

tena lohasya patrāṇi lepayet palapañcakam /
ruddhvā gajapuṭe pacyāt kaṣāyaistraiphalaiḥ punaḥ // Rrā_3,3.112 //

jambīrair āranālairvā viṃśāṃśadaradena ca /
piṣṭvā ruddhvā puṭellohaṃ tadvatpācyaṃ punaḥ punaḥ // Rrā_3,3.113 //

catvāriṃśatpuṭaireva tīkṣṇaṃ kāntaṃ ca muṇḍakam /
mriyate nātra saṃdeho dattvā dattvaiva hiṅgulam // Rrā_3,3.114 //

{vaṅgabhasma}
lohapātre drute vaṅge pādāṃśaṃ tālakaṃ kṣipet /
cālyam aśvatthadaṇḍena jātaṃ bhasma samuddharet // Rrā_3,3.115 //

tadbhasma haritālaṃ tu tulyamamlena mardayet /
palāśakadravairvātha yāmānte coddhṛtaṃ puṭet // Rrā_3,3.116 //

uddhṛtya daśamāṃśena tālena saha mardayet /
pūrvadrāvaistu yāmaikaṃ ruddhvā gajapuṭe pacet /
catvāriṃśatpuṭairevaṃ pakvaṃ syānmṛtavaṅgakam // Rrā_3,3.117 //

{copper:: māraṇa} kaṇṭavedhīkṛtaṃ tāmrapatraṃ tulyāṃśagandhakaiḥ // Rrā_3,3.118 //

amlapiṣṭaiḥ pralipyātha ruddhvā gajapuṭe pacet /
uddhṛtya cūrṇayettasmin pādāṃśaṃ gandhakaṃ kṣipet // Rrā_3,3.119 //

jambīrairāranālairvā piṣṭvā ruddhvā puṭet punaḥ /
evaṃ catuḥpuṭaiḥ pacyādgandho deyaḥ puṭe puṭe // Rrā_3,3.120 //

mātuluṅgadravairevaṃ puṭamekaṃ pradāpayet /
sitaśarkarayā pañcapuṭaṃ deyaṃ mṛtaṃ bhavet // Rrā_3,3.121 //

{silver:: māraṇa}
mākṣikenāmlapiṣṭena tattulyaṃ tārapatrakam /
liptvā ruddhvā puṭe paktvā samuddhṛtya vicūrṇayet // Rrā_3,3.122 //

kaṇāmākṣikasindhūtthabhūdhātryaśca samaṃ samam /
pūrvacūrṇena tulyāṃśamidamamlena mardayet // Rrā_3,3.123 //

ruddhvā gajapuṭe pacyāttaireva mardayetpuṭet /
evaṃ saptapuṭaiḥ pakvaṃ tāraṃ bhasmatvamāpnuyāt // Rrā_3,3.124 //

{gold:: māraṇa}
mṛtaṃ nāgaṃ snuhīkṣīrairathavāmlena kenacit /
piṣṭvā tena samāṃśena svarṇapatrāṇi lepayet // Rrā_3,3.125 //

ruddhvā gajapuṭe paktvā samuddhṛtya vicūrṇayet /
tasminnevaṃ mṛtaṃ nāgamaṣṭamāṃśena lepayet // Rrā_3,3.126 //

yāmaikaṃ mardayed amlai ruddhvā gajapuṭe pacet /
evamaṣṭapuṭaiḥ pakvaṃ mṛtaṃ bhavati hāṭakam /
{brass, bronze:: māraṇa}
āre ghoṣe prakartavyaṃ tāmravanmāraṇaṃ param // Rrā_3,3.127 //

vividhaparamayogair yuktiryuktaiḥ prasiddhairanubhavapathadṛṣṭaiḥ śodhanaṃ māraṇaṃ ca /
pavibaligaganānāṃ sarvalohe viśeṣād gaditamiha hitārthaṃ vārtikānāṃ vibhūtyai // Rrā_3,3.128 //

RRĀ, 3, 4
samyak siddhamatāntaraiḥ samucitaiḥ satsaṃpradāyaiḥ śubhaiḥ khyātair gandhakajāraṇādivividhairyogaiḥ susiddhaiḥ kramāt /
yaddṛṣṭaṃ sulabhaṃ suvarṇakaraṇaṃ tārasya saṃraṃjanāt /
satyaṃ sajjanarakṣaṇāturatayā saṃtanyate tattvataḥ // Rrā_3,4.1 //

{gandhapiṣṭi}
daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam /
stokaṃ stokaṃ kṣipetkhalve mardakena śanaiḥ śanaiḥ // Rrā_3,4.2 //

kuṭṭanājjāyate piṣṭiḥ seyaṃ gandhakapiṣṭikā /
{svarṇapiṣṭi}
bhāgatrayaṃ śuddhasūtaṃ bhāgaikaṃ śuddhahāṭakam // Rrā_3,4.3 //

amlena mardayedyāmaṃ khyāteyaṃ svarṇapiṣṭikā /
{sulfur:: ṣaḍguṇajāraṇa}
gandhapiṣṭiṃ hemapiṣṭyā samayā veṣṭayedbahiḥ // Rrā_3,4.4 //

vastreṇa veṣṭayed gāḍhaṃ sūtākhye lohasaṃpuṭe /
nidhāya poṭalīmadhye sarvatulyaṃ ca gandhakam // Rrā_3,4.5 //

kṣiptvā nirodhayetsaṃdhiṃ mṛlloṇena ca rodhayet /
bhūdharākhye puṭe paktvā jīrṇe gandhaṃ punaḥ kṣipet // Rrā_3,4.6 //

ṣaḍguṇe gandhake jīrṇe śanairvastraṃ nivārayet /
punaḥ punaḥ samaṃ gandhaṃ dattvā jāryaṃ śanaiḥ śanaiḥ // Rrā_3,4.7 //

niḥśeṣaṃ naiva kartavyaṃ pramādādyāti sūtakaḥ /
evaṃ śataguṇe jīrṇe yantrāduddhṛtya piṣṭikām // Rrā_3,4.8 //

{vedha:: silver => gold}
tattulye saṃpuṭe hemni ruddhvā bāhye ca veṣṭayet /
kumārīdravapiṣṭena kācenāṅgulamātrakam // Rrā_3,4.9 //

tadbahiṣṭaṅkaṇenaiva loṇamṛttikayā tataḥ /
veṣṭyam aṅgulitailena sūryatāpena śoṣitam // Rrā_3,4.10 //

koṣṭhīyantre gataṃ dhāmyaṃ vaṅkanāle dṛḍhāgninā /
tatkhoṭaṃ jāyate divyaṃ sindūrāruṇasaṃnibham // Rrā_3,4.11 //

tena vedhastu tārasya drutasya śatabhāgataḥ /
deyaḥ saṃjāyate svarṇaṃ siddhayoga udāhṛtaḥ // Rrā_3,4.12 //

{gandhapiṣṭi}
gandhakaṃ śodhitaṃ cūrṇyaṃ saptadhā kanakadravaiḥ /
bhāvayedātape tadvannārīṇāṃ rajasā punaḥ // Rrā_3,4.13 //

tad gandhaṃ karṣamekaṃ tu narapittena lolitam /
palaikaṃ pāradaṃ śuddham ātape kharpare kṣipet // Rrā_3,4.14 //

tatpṛṣṭhe lolitaṃ gandhaṃ kṣiptvāṅguṣṭhena mardayet /
piṣṭikā jāyate divyā sarvakāmaphalapradā // Rrā_3,4.15 //

{gandhapiṣṭi}
tilaparṇīrasenaiva saptadhā śuddhagaṃdhakam /
bhāvayetpeṣayettacca chāyāśuṣkaṃ punaḥ punaḥ // Rrā_3,4.16 //

śuddhaṃ sūtaṃ palaikaṃ ca mūṣāyāṃ hi nidhāpayet /
śuddhasvarṇasya gulikāṃ niṣkamātrāṃ vinikṣipet // Rrā_3,4.17 //

tāṃ mūṣāṃ vālukāyantre sthāpayetpūrvagandhakam /
truṭiśastruṭiśo dattvā cullyāṃ mandāgninā pacet // Rrā_3,4.18 //

pādāṃśe gandhake jīrṇe jāyate gandhapiṣṭikā /
gandhapiṣṭiḥ pṛthaggrāhyā svarṇasya gulikāṃ vinā // Rrā_3,4.19 //

{gandhapiṣṭi}
chāyāyāṃ gandhakaṃ bhāvyaṃ śatadhā markaṭīdravaiḥ /
gharme mṛtkharpare sūtaṃ kṣipet kiṃcic ca gandhakam // Rrā_3,4.20 //

markaṭīdravasaṃyuktaṃ jīrṇe gandhe dravaṃ punaḥ /
deyaṃ pādāṃśakaṃ yāvadgandhakaṃ sadravaṃ kramāt // Rrā_3,4.21 //

jāyate piṣṭikā divyā sarvakāmaphalapradā /
{gandhapiṣṭi}
gandhakaṃ sūkṣmacūrṇaṃ tu kāñjikaiḥ kṣālayettridhā // Rrā_3,4.22 //

tridhā jambīrajairdrāvairhaṃsapādyāśca saptadhā /
karpūraṃ ca pṛthagbhāvyaṃ śvetādrikarṇikādravaiḥ // Rrā_3,4.23 //

ātape trīṇi vārāṇi tato jāraṇamārabhet /
dviguñjāmātrakarpūrair yantragarbhaṃ pralepayet // Rrā_3,4.24 //

tadgarbhe bhāvitaṃ gandhaṃ sārdhaniṣkaṃ pradāpayet /
śuddhasūtaṃ palaṃ cārdhaṃ karpūraṃ pūrvatulyakam // Rrā_3,4.25 //

pūrvatulyaṃ tato gandhaṃ krameṇātha pradāpayet /
śvetādrikarṇikāmūlaṃ gomūtreṇa prapeṣayet // Rrā_3,4.26 //

ācchādya tena kalkena śarāveṇa nirudhya ca /
pācayennalikāyantre dinānte taṃ samuddharet // Rrā_3,4.27 //

karpūrādi punardeyaṃ tadvajjāryaṃ dināvadhi /
ityevaṃ tu punaḥ kuryājjāyate gandhapiṣṭikā // Rrā_3,4.28 //

{gandhapiṣṭi}
pāradasya palaikaṃ tu karṣaikaṃ śuddhagandhakam /
snigdhakhalve karāṅgulyā devadālīdrave plutam // Rrā_3,4.29 //

mardayedātape tīvre jāyate gandhapiṣṭikā /
{gandhapiṣṭi}
śuddhasūtaṃ palaikaṃ tu karṣārdhaṃ śuddhagandhakam // Rrā_3,4.30 //

nidhāya tāmrakhalve tu tadadho'gniṃ mṛduṃ kṣipet /
karāṅguṣṭhena saṃmardya yāmādbhavati piṣṭikā // Rrā_3,4.31 //

{gandhapiṣṭi:: stambhana}
tiktakośātakībījaṃ cāṇḍālīkanda eva ca /
nārīstanyena sampiṣya lepayed gandhapiṣṭikām // Rrā_3,4.32 //

nikṣipetsūraṇe kande kṣīrakandodare tathā /
vandhyākarkoṭakīvajrakande vā kuḍuhuñjike // Rrā_3,4.33 //

mukhaṃ kandasya majjābhī ruddhvā kandaṃ mṛdā lipet /
puṭayedbhūdhare yantre karīṣāgnau dināvadhi // Rrā_3,4.34 //

ūrdhvādhaḥ parivartena yathā kando na dahyate /
tataḥ piṣṭīṃ samuddhṛtya stambhitā jāyate dhruvam // Rrā_3,4.35 //

{gandhapiṣṭi:: stambhita:: jāraṇa}
athāsyā jāraṇā kāryā stanākhye lohasaṃpuṭe /
nidhāya jārayedgandhaṃ tulyaṃ tulyaṃ tu bhūdhare // Rrā_3,4.36 //

jīrṇe gandhe punardeyaṃ yantre jāryaṃ ca pūrvavat /
evaṃ śataguṇaṃ jāryaṃ jīrṇe yantrātsamuddharet // Rrā_3,4.37 //

sarvāsāṃ gandhapiṣṭīnāṃ rañjanaṃ syāttu jāraṇāt /

{gandhapiṣṭi:: māraṇa}
divyauṣadhagaṇadrāvaiḥ piṣṭiḥ khalve vimardayet /
dinānte golakaṃ kṛtvā bījair divyagaṇodbhavaiḥ // Rrā_3,4.38 //

lepayedvajramūṣāṃ tu golaṃ tatra nirodhayet /
dinaikaṃ bhūdhare pacyādūrdhvādhaḥ parivartayet // Rrā_3,4.39 //

samuddhṛtya punarmardyaṃ pūrvadrāvaistu pūrvavat /
puṭāntaṃ kārayed evaṃ daśavāraṃ punaḥ punaḥ // Rrā_3,4.40 //

{gandhapiṣṭi:: vedha:: silver => gold}
mriyate nātra saṃdeho gandhapiṣṭyās tataḥ punaḥ /
mṛtapiṣṭipalaikaṃ tu peṣayedvāsakadravaiḥ // Rrā_3,4.41 //

tatkalkairnāgapatraṃ tu lepayitvā palāṣṭakam /
chāyāśuṣkaṃ nyasetpiṇḍe vāsāpatrasamudbhave // Rrā_3,4.42 //

taṃ piṇḍaṃ saṃpuṭe ruddhvā puṭedāraṇyakotpalaiḥ /
samuddhṛtya punardeyā palaikā mṛtapiṣṭikā // Rrā_3,4.43 //

vāsādrāvairdinaṃ mardyaṃ taṃ golaṃ veṣṭayetpunaḥ /
vāsāpatrotthapiṇḍena ruddhvā gajapuṭe pacet // Rrā_3,4.44 //

evaṃ punaḥ punaḥ kuryādraktavarṇaṃ mṛtaṃ bhavet /
tannāgaṃ palamātraṃ tu yāmaikaṃ vāsakadravaiḥ // Rrā_3,4.45 //

marditaṃ lepayettena tāmrapatraṃ palāṣṭakam /
dinaikaṃ pācanāyantre pācayenmriyate dhruvam // Rrā_3,4.46 //

ṣoḍaśāṃśena tenaiva tāre vedhaṃ pradāpayet /
tattāraṃ jāyate svarṇaṃ jāmbūnadasamaprabham // Rrā_3,4.47 //

yayā kayā gandhapiṣṭyā stambhanaṃ jāraṇaṃ vinā /
pūrvavatkramayogena divyaṃ bhavati kāñcanam // Rrā_3,4.48 //

{vedha:: silver => gold}
arjunasya tvaco bhasma vāsābhasma samaṃ samam /
gṛhakanyādravairmardyaṃ dinaikaṃ tena lepayet // Rrā_3,4.49 //

kaṇṭavedhyaṃ nāgapatraṃ ruddhvā laghupuṭe pacet /
uddhṛtya mardayedyāmaṃ pūrvadrāvaiḥ sabhasmakaiḥ // Rrā_3,4.50 //

ruddhvā gajapuṭe paktvā svāṅgaśītaṃ samuddharet /
evaṃ śatapuṭaiḥ pācyaṃ bhasma drāvaiśca mardayet // Rrā_3,4.51 //

tenaiva tārapatrāṇi madhuliptāni lepayet /
ruddhvā gajapuṭe paktvā punarliptvā puṭe pacet // Rrā_3,4.52 //

ityevaṃ tu tridhā kuryāttāramāyāti kāñcanam /
{vedha:: silver => gold}
lohapātre drute nāge cūrṇitaṃ rasakaṃ samam // Rrā_3,4.53 //

kṣiptvā cullyāṃ pacedyāmaṃ cālyaṃ pāṣāṇamuṣṭinā /
yāmānte hiṅgulaṃ kṣepyaṃ cūrṇitaṃ nāgatulyakam // Rrā_3,4.54 //

susūkṣmaṃ mardayettāvat dṛḍhaṃ pāṣāṇamuṣṭinā /
paceccaṇḍāgninā tāvaddinānāmekaviṃśatim // Rrā_3,4.55 //

jāyate kuṅkumābhaṃ tu tāraṃ tenaiva vedhayet /
catuḥṣaṣṭitamāṃśena divyaṃ bhavati kāñcanam // Rrā_3,4.56 //

{vedha:: silver => gold}
drāvayetkharpare nāgaṃ pādāṃśaṃ tatra nikṣipet /
ciñcāśvatthatvacaḥ kṣāraṃ lohadarvyā vimardayet // Rrā_3,4.57 //

yāmānte tatsamuddhṛtya vajrīkṣīrairdināvadhi /
mardyaṃ khalve samuddhṛtya mṛdbhāṇḍāntarnirodhayet // Rrā_3,4.58 //

pacedrātrau caturyāmaṃ cullyāṃ caṇḍāgninā punaḥ /
uddhṛtya mardayetkhalve vajrīkṣīrairdināvadhi // Rrā_3,4.59 //

rātrau pācyaṃ divā mardyaṃ yāvat ṣaṇmāsameva ca /
yathā na patate tasmiñjalaṃ dhūlistu rakṣayet /
sahasrāṃśe dhṛte śare vedhe datte sukāñcanam // Rrā_3,4.60 //

{vedha:: silver => gold}
śilāgandhakakarpūrakuṅkumaṃ mardayetsamam /
jambīrotthadravairyāmaṃ tatsamaṃ nāgapatrakam // Rrā_3,4.61 //

liptvā liptvā puṭaiḥ pacyād yāvacchaṣṭipuṭī bhavet // Rrā_3,4.62 //

tannāgaṃ vidyudābhāsaṃ jāyate tena vedhayet / catuḥṣaṣṭitamāṃśena tāramāyāti kāñcanam /

{vedha:: silver => gold}
tīkṣṇaṃ śulbaṃ nāgavaṅgau drutaṃ nāgaṃ tu tutthakam /
cūrṇitaṃ bhāgamekaikaṃ dvau bhāgau hemamākṣikam // Rrā_3,4.63 //

vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ sucūrṇitam /
siddhacūrṇena saṃyuktaṃ tāramāyāti kāñcanam // Rrā_3,4.64 //

{tārāriṣṭa}
śulbacūrṇaṃ tīkṣṇacūrṇaṃ tulyaṃ ruddhvā dhamet haṭhāt /
tatkhoṭaṃ siddhacūrṇaṃ ca mardyaṃ pācyaṃ ca pūrvavat // Rrā_3,4.65 //

tenaiva madhuyuktena tārapatrāṇi lepayet /
ruddhvā gajapuṭe pacyādevaṃ vāratrayaṃ kṛte // Rrā_3,4.66 //

pītavarṇaṃ bhavettattu tārāriṣṭaṃ nigadyate /
{tārāriṣṭa}
vaṅganāgasamaṃ kāntamathavā tāmranāgakam // Rrā_3,4.67 //

mākṣikaṃ śulbatīkṣṇaṃ vā śulbanāgaṃ savaṅgakam /
ete yogāstu catvāraḥ pṛthak cūrṇāni kārayet // Rrā_3,4.68 //

pṛthagdhmātāni khoṭāni siddhacūrṇayutāni ca /
mardanādipuṭāntāni tārāriṣṭakarāṇi vai // Rrā_3,4.69 //

pūrvavallepayogena pratyekena tu kārayet /
tārāriṣṭasya tasyaiva svarṇīkaraṇamucyate // Rrā_3,4.70 //

{vedha:: silver => gold}
śuddhavaikrāntabhāgaikaṃ kiṃvā vaikrāntasattvakam /
nāgacūrṇaṃ ca bhāgaikamandhamūṣāgataṃ dhamet // Rrā_3,4.71 //

siddhacūrṇena saṃyuktaṃ mardanādipuṭāntakam /
kartavyaṃ pūrvavatprājñaistāmādāya vimardayet // Rrā_3,4.72 //

madhunā yāmamātraṃ tu tena lepaṃ tu kārayet /
śatāṃśena tu patrāṇāṃ tārāriṣṭasya yatnataḥ // Rrā_3,4.73 //

ruddhvā gajapuṭe pacyād divyaṃ bhavati kāñcanam /

{vedha:: silver => gold}
mūlapatraphalaṃ bilvācchākavṛkṣācca tattrayam /
śigrumūlaṃ rasaṃ caitanmardayetkiṃśukadravaiḥ // Rrā_3,4.74 //

anena nāgacūrṇaṃ tu mardyaṃ mardyaṃ puṭe pacet /
evaṃ śatapuṭaiḥ pakvaṃ jāyate padmarāgavat // Rrā_3,4.75 //

tenaiva tārapatrāṇi madhuliptāni lepayet /
ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte // Rrā_3,4.76 //

tattāraṃ jāyate divyaṃ jāmbūnadasamaprabham /
{vedha:: silver => gold}
rājāvartaṃ hiṃgulakaṃ kaṃkuṣṭhaṃ ca pravālakam // Rrā_3,4.77 //

pratyekaṃ karṣamātraṃ syādrasakasya palaṃ tathā /
sūkṣmacūrṇaṃ kṛtaṃ sarvaṃ siddhacūrṇena saṃyutam // Rrā_3,4.78 //

andhamūṣāgataṃ dhmātaṃ mardanādipuṭāntakam /
pūrvavat kārayetpaścānmadhunā saha miśrayet // Rrā_3,4.79 //

tārāriṣṭasya patrāṇi lepayitvā puṭe pacet /
evaṃ vāratrayaṃ kuryād divyaṃ bhavati kāñcanam // Rrā_3,4.80 //

{vedha:: silver => gold (with tārāriṣṭa)}
mākṣikaṃ daradaṃ tutthaṃ rājāvartaṃ pravālakam /
etāni samabhāgāni dvibhāgaṃ rasakaṃ bhavet // Rrā_3,4.81 //

meṣīkṣīreṇa tatsarvaṃ dinamekaṃ vimardayet /
chāyāśuṣkaṃ tu tatkṛtvā tulyāṃśaṃ mitrapañcakam // Rrā_3,4.82 //

dattvā tu mardayet khalve tārāriṣṭaṃ tu lepayet /
prathamaṃ samakalkena ruddhvā gajapuṭe pacet // Rrā_3,4.83 //

ardhakalkena lepyātha pādakalkena vā punaḥ /
evaṃ puṭatrayaṃ deyaṃ divyaṃ bhavati kāñcanam // Rrā_3,4.84 //

{vedha:: silver => gold (with tārāriṣṭa)}
rasakaṃ nāgasaṃtulyaṃ ruddhvā khoṭaṃ prakārayet /
siddhacūrṇena saṃyuktaṃ puṭāntaṃ pūrvavat kṛtam // Rrā_3,4.85 //

tenaiva madhunoktena tārāriṣṭaṃ pralepayet /
ruddhvā ruddhvā puṭe pacyāt tridhā bhavati kāñcanam // Rrā_3,4.86 //

{vedha:: silver => gold (with lead)}
gaṃdhakaṃ tālakaṃ śulvaṃ samahiṃgulapeṣitam /
mātuluṅgadravaiḥ sārdhaṃ nāgapatrāṇi tena vai // Rrā_3,4.87 //

liptvā ruddhvā puṭe pacyātpunastenaiva mardayet /
evaṃ ṣaṣṭipuṭaiḥ pakvo nāgaḥ syātkuṅkumaprabhaḥ // Rrā_3,4.88 //

tena tārasya patrāṇi madhuliptāni lepayet /
ruddhvā tīvrāgninā dhāmyamevaṃ vāratraye kṛte // Rrā_3,4.89 //

tattāraṃ jāyate divyaṃ jāmbūnadasamaprabham /

{vedha:: lead => gold}
lāṅgalī girikarṇyagniḥ karavīrajamūlakam /
sauvīraṃ ṭaṅkaṇaṃ stanyaiḥ piṣṭvā piṇḍaṃ prakalpayet // Rrā_3,4.90 //

caturdhā vimalā śuddhā teṣvekā palamātrakam /
dvipalaṃ pāradaṃ śuddhaṃ śuddhaṃ hemapalatrayam // Rrā_3,4.91 //

yāmaikaṃ mardayet sarvaṃ pūrvapiṇḍodare kṣipet /
tatpiṇḍaṃ vajramūṣāyāṃ ruddhvā dhāmyaṃ haṭhāgninā /
tatkhoṭaṃ śatamāṃśena drutaṃ nāgaṃ tu vedhayet // Rrā_3,4.92 //

tannāgena śatāṃśena drutaṃ śulbaṃ tu vedhayet /
tatkhoṭaṃ śatamāṃśena drutaṃ nāgaṃ tu vedhayet /
jāyate kanakaṃ divyaṃ devābharaṇamuttamam // Rrā_3,4.93 //

{vedha:: silver => gold}
pāradaṃ kuṅkumaṃ gandhaṃ strīpuṣpeṇa dināvadhi /
mardayettulyatulyāṃśaṃ tena kalkena sādhayet // Rrā_3,4.94 //

śuddhāni tārapatrāṇi liptvā ruddhvā dhameddhaṭhāt /
patraṃ kṛtvā punarlepyaṃ ruddhvā dhāmyaṃ ca pūrvavat // Rrā_3,4.95 //

ityevaṃ saptadhā kuryāllepanaṃ drāvaṇaṃ kramāt /
tatastasyaiva patrāṇi tena kalkena lepayet // Rrā_3,4.96 //

udghāṭaṃ drāvayettaṃ ca drutamājye vinikṣipet /
saptāhaṃ dhārayettasmindivyaṃ bhavati kāñcanam // Rrā_3,4.97 //

{vedha:: silver => gold}
kuṅkumaṃ gandhakaṃ sūtaṃ mañjiṣṭhā tatsamaṃ samam /
śākavṛkṣaphaladrāvaiḥ supakvair mardayed dinam // Rrā_3,4.98 //

tena tārasya patrāṇi praliptāni viśoṣayet /
āvartya ḍhālayettasmiṃstena kalkena bhāvitam // Rrā_3,4.99 //

evaṃ punaḥ punaḥ kuryādekaviṃśativārakam /
tattāraṃ jāyate svarṇaṃ samyagdvādaśavarṇakam // Rrā_3,4.100 //

{vedha:: silver => gold}
pāradaṃ kāntapāṣāṇaṃ gandhakaṃ raktacandanam /
rudantīdravasaṃyuktaṃ dinamekaṃ vimardayet // Rrā_3,4.101 //

tena tārasya patrāṇi praviliptāni śoṣayet /
dhāmayedandhamūṣāyāmevaṃ kuryāttrisaptadhā // Rrā_3,4.102 //

śākavṛkṣasya mūlaṃ tu bhāvyaṃ tatpatrajairdravaiḥ /
raktāśvamārajaiścaiva pṛthagbhāvyaṃ tridhā tridhā // Rrā_3,4.103 //

anena pūrvatārasya drutasya prativāpanam /
dāpayetsaptavāraṃ tu divyaṃ bhavati kāñcanam // Rrā_3,4.104 //

{siddhacūrṇa}
gandhakaṃ gandhamūlī ca ravidugdhena mardayet /
mṛṇmaye saṃpuṭe ruddhvā māsaṃ bhūmau vinikṣipet // Rrā_3,4.105 //

uddhṛtya tena tārasya patralepaṃ tu kārayet /
pūrvatāre drute deyaḥ prativāpaḥ punaḥ punaḥ // Rrā_3,4.106 //

saptaviṃśatime vāpe tattāraṃ kāñcanaṃ bhavet /
{siddhacūrṇa}
śuddhasūtasamaṃ gandhaṃ khalve mardyaṃ dināvadhi // Rrā_3,4.107 //

jāyate kajjalī śreṣṭhā sarvakāryakarī śubhā /
kajjalī ṭaṅkaṇaṃ tāpyaṃ pratyekaṃ karṣamātrakam // Rrā_3,4.108 //

karṣadvayaṃ śuddhagandhaṃ yāmaṃ sarvaṃ vicūrṇayet /
siddhacūrṇamidaṃ khyātaṃ bhavet pādādikaṃ palam // Rrā_3,4.109 //

yatra yatra milatyetattatra cūrṇaṃ palaṃ palam /
yojayellohavādeṣu tadidānīṃ nigadyate // Rrā_3,4.110 //

{vedha, rañjana:: silver => gold}
tāmratīkṣṇārakāntānāṃ cūrṇam ekasya cāharet /
yathā lohe palaikaṃ tu siddhacūrṇena saṃyutam // Rrā_3,4.111 //

vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ bhavettu tat /
tulyairbhūnāgajīvairvā gandhakena samena vā // Rrā_3,4.112 //

mardayenmātuluṅgāmlaiḥ pūrvakhoṭaṃ dināvadhi /
tatpiṇḍaṃ pakvamūṣāyāṃ ruddhvā gajapuṭe pacet // Rrā_3,4.113 //

āraṇyopalakairevaṃ puṭaṃ dadyāccaturdaśa /
indragopakasaṃkāśaṃ jāyate pūjayecchivam // Rrā_3,4.114 //

kṣaudrayuktena tenaiva tārapatrāṇi lepayet /
ruddhvā dhametpuṭedvātha evaṃ vāratraye kṛte // Rrā_3,4.115 //

jāyate kanakaṃ divyaṃ siddho'yaṃ tārarañjakaḥ /
ityevaṃ sarvayogānāmatratyānāṃ pṛthak pṛthak // Rrā_3,4.116 //

siddhacūrṇena saṃyuktaṃ kartavyaṃ vidhinā budhaiḥ /
{vedha:: silver => gold}
śulbaṃ nāgaṃ samaṃ dhāmyaṃ samaṃ vā śulvavaṅgakam // Rrā_3,4.117 //

āvartate tu taccūrṇaṃ siddhacūrṇena pūrvavat /
śulbaṃ nāgaṃ vaṅgaghoṣaṃ yatheṣṭaikaṃ vicūrṇayet // Rrā_3,4.118 //

tatsamaṃ tīkṣṇacūrṇaṃ ca tvandhamūṣāgataṃ dhamet /
etatkhoṭaṃ vicūrṇyātha siddhacūrṇena saṃyutam // Rrā_3,4.119 //

pūrvavat kramayogena tāramāyāti kāñcanam /
{??}
śulbasya bhāgatritayamekaikaṃ nāgavaṅgayoḥ // Rrā_3,4.120 //

samāvartya vicūrṇyātha siddhacūrṇena pūrvavat /
nāgamekaṃ dvayaṃ śulbaṃ tacchulvenaiva pannagam // Rrā_3,4.121 //

ruddhvā dhmātaṃ ca taccūrṇya siddhacūrṇena pūrvavat /
siddhacūrṇatrayo bhāgā bhāgaikaṃ hemagairikam // Rrā_3,4.122 //

ruddhvā dhmātaṃ punaścūrṇya siddhacūrṇena pūrvavat /
{vedha:: silver => gold}
gandhakena hataṃ śulvaṃ mākṣikaṃ ca samaṃ samam // Rrā_3,4.123 //

haṃsapāccitrakadrāvair dinamekaṃ vimardayet /
tenaiva tārapatrāṇi liptvā ruddhvā puṭe pacet // Rrā_3,4.124 //

tam uddhṛtya dhametpaścātkṛtvā patrāṇi lepayet /
pūrvakalkena ruddhvātha puṭaṃ dattvā samuddharet // Rrā_3,4.125 //

ityevaṃ daśadhā kuryāttāramāyāti kāñcanam /
{silver:: rañjana}
tīkṣṇaṃ dvayaṃ trayaṃ ghoṣamāraṃ bhāgacatuṣṭayam // Rrā_3,4.126 //

navabhāgaṃ tāmracūrṇaṃ nāgaṃ ca navabhāgakam /
aṃdhamūṣāgataṃ dhmātaṃ tat khoṭaṃ sūkṣmacūrṇitam // Rrā_3,4.127 //

siddhacūrṇena saṃyuktaṃ pūrvavat tārarañjanam /
{??}
mṛtanāgasamaṃ tutthaṃ dvābhyāṃ tulyaṃ ca mākṣikam // Rrā_3,4.128 //

kevalaṃ mṛtanāgaṃ vā siddhacūrṇena pūrvavat /
{vedha:: silver => gold}
nāgābhraṃ vātha vaṅgābhramandhayitvā dhameddhaṭhāt // Rrā_3,4.129 //

tatkhoṭaṃ sūkṣmacūrṇaṃ tu siddhacūrṇena saṃyutam /
pūrvavat kramayogena tāramāyāti kāñcanam // Rrā_3,4.130 //

{vedha:: silver => gold}
tīkṣṇaṃ śulbaṃ nāgavaṅgaṃ mṛtaṃ nāgaṃ tu tutthakam /
cūrṇitaṃ bhāgamekaikaṃ dvau bhāgau hemamākṣikam // Rrā_3,4.131 //

vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ sucūrṇitam /
siddhacūrṇena saṃyuktaṃ tāramāyāti kāñcanam // Rrā_3,4.132 //

{tārāriṣṭa:: production}
śulbacūrṇaṃ tīkṣṇacūrṇaṃ tulyaṃ ruddhvā dhameddhaṭhāt /
tat khoṭaṃ siddhacūrṇaṃ tu mardyaṃ pācyaṃ ca pūrvavat // Rrā_3,4.133 //

tenaiva madhuyuktena tārapatrāṇi lepayet /
ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte // Rrā_3,4.134 //

pītavarṇaṃ bhavettattu tārāriṣṭaṃ nigadyate /
{tārāriṣṭa:: production}
vaṅgaṃ nāgaṃ samaṃ kāntamathavā tāmranāgakam // Rrā_3,4.135 //

mākṣikaṃ śulbatīkṣṇaṃ ca śulvaṃ nāgaṃ savaṅgakam /
ete yogāstu catvāraḥ pṛthak cūrṇāni kārayet // Rrā_3,4.136 //

pṛthagdhmātāni khoṭāni siddhacūrṇayutāni ca /
mardanādipuṭāntāni tārāriṣṭakarāṇi vai // Rrā_3,4.137 //

{vedha:: silver => gold (with tārāriṣṭa)}
pūrvavallepayogena pratyekena tu kārayet /
tārāriṣṭasya tasyaiva svarṇīkaraṇamucyate // Rrā_3,4.138 //

{vedha:: silver => gold (with tārāriṣṭa)}
śuddhavaikrāntabhāgaikaṃ kiṃvā vaikrāntasattvakam /
nāgacūrṇaṃ tu bhāgaikamandhamūṣāgataṃ dhamet // Rrā_3,4.139 //

siddhacūrṇena saṃyuktaṃ mardanādipuṭāntakam /
kartavyaṃ pūrvavatprājñaistamādāya vimardayet // Rrā_3,4.140 //

madhunā yāmamātraṃ tu tena lepaṃ tu kārayet /
śatāṃśena tu patrāṇāṃ tārāriṣṭasya yatnataḥ // Rrā_3,4.141 //

ruddhvā gajapuṭe paktvā divyaṃ bhavati kāñcanam /
{vedha:: silver => gold (with tārāriṣṭa)}
rājāvartaṃ hiṅgulakaṃ kaṃkuṣṭhaṃ ca pravālakam // Rrā_3,4.142 //

pratyekaṃ karṣamātraṃ syādrasakasya palaṃ tathā /
sūkṣmacūrṇaṃ kṛtaṃ sarvaṃ siddhacūrṇena saṃyutam // Rrā_3,4.143 //

andhamūṣāgataṃ dhmātaṃ mardanādipuṭāntakam /
pūrvavat kārayetpaścānmadhunā saha miśrayet // Rrā_3,4.144 //

tārāriṣṭasya patrāṇi lepayitvā puṭe pacet /
evaṃ vāratrayaṃ kuryāddivyaṃ bhavati kāñcanam // Rrā_3,4.145 //

{vedha:: silver => gold (with tārāriṣṭa)}
mākṣikaṃ daradaṃ tutthaṃ rājāvartaṃ pravālakam /
etāni samabhāgāni dvibhāgo rasako bhavet // Rrā_3,4.146 //

meṣīkṣīreṇa tatsarvaṃ dinamekaṃ vimardayet /
chāyāśuṣkaṃ tu tatkṛtvā tulyāṃśaṃ mitrapaṃcakam // Rrā_3,4.147 //

dattvā tu mardayet khalve tārāriṣṭaṃ tu lepayet /
prathamaṃ samakalkena ruddhvā gajapuṭe pacet // Rrā_3,4.148 //

ardhakalkena lepyo'tha pādakalkena vai punaḥ /
evaṃ puṭatraye datte divyaṃ bhavati kāṃcanam // Rrā_3,4.149 //

{vedha:: silver => gold (with tārāriṣṭa)}
rasakaṃ nāgasaṃtulyaṃ ruddhvā khoṭaṃ prakārayet /
siddhacūrṇena saṃyuktaṃ puṭānte pūrvavatkṛtam // Rrā_3,4.150 //

tenaiva madhunāktena tārāriṣṭaṃ pralepayet /
ruddhvā ruddhvā puṭaiḥ pacyāttridhā bhavati kāñcanam // Rrā_3,4.151 //

{vedha:: silver => gold (with copper)}
śulbapatrāṇi taptāni āranāle vinikṣipet /
punaḥ pācyaṃ punaḥ kṣepyaṃ yāvattatraiva śīryate // Rrā_3,4.152 //

tatpatramāranālasthaṃ kṣālayedāranālakaiḥ /
pādāṃśaṃ ṭaṅkaṇaṃ dattvā yāmamamlena peṣayet // Rrā_3,4.153 //

ruddhvā laghupuṭaiḥ pacyādevaṃ śatapuṭaiḥ pacet /
madhvājyaṃ ṭaṅkaṇaḥ paścātpacyādruddhvā dhameddhaṭhāt // Rrā_3,4.154 //

tacchulbaṃ kālikāhīnaṃ jāyate śukatuṇḍavat /
tacchulbaṃ triguṇaṃ tāre nirvāpyaṃ kāñcanaṃ bhavet // Rrā_3,4.155 //

{vedha:: silver => gold}
śigrupatrasamaiḥ patrairmūlaiḥ pravālasaṃnibhaiḥ /
jñeyā divyauṣadhī siddhā nāmnā sā kīṭamāriṇī // Rrā_3,4.156 //

taddravaiḥ pārado mardyo yāvatsaptadināvadhi /
tenaiva tārapatrāṇi praliptāni viśoṣayet // Rrā_3,4.157 //

ruddhvā gajapuṭe pacyādevaṃ kuryāttrisaptadhā /
jāyate kanakaṃ divyaṃ purā nāgārjunoditam // Rrā_3,4.158 //

{vedha:: silver => gold}
śuddhasūtasamā rājī sūtapādaṃ ca gandhakam /
mṛdbhāṇḍe pācayeccullyāṃ dhattūradravasaṃyutam // Rrā_3,4.159 //

vāsākāṣṭhena tanmardyaṃ dravo deyaḥ punaḥ punaḥ /
evaṃ dinatrayaṃ kuryājjāyate bhasmasūtakaḥ // Rrā_3,4.160 //

tanmardyaṃ mātuluṅgāmlairdinamekaṃ tu tena vai /
catuḥṣaṣṭitamāṃśena tārapatrāṇi lepayet // Rrā_3,4.161 //

ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte /
tattāraṃ jāyate svarṇaṃ mahādevena bhāṣitam // Rrā_3,4.162 //

tārasya rañjanamidaṃ sukhabhogahetuṃ kṛtvā vivekamatibhirbhuvane janānām /
deyaṃ sadā sakalakīrtiśubhāptisiddhyai no cedvane vasatireva parā hi dhanyā // Rrā_3,4.163 //

RRĀ, 3, 5
mahārasaiścoparasaiḥ sasūtair hemno dalaṃ rañjanamatra yuktyā /
nānāvidhaṃ varṇavivardhanaṃ ca tatkathyate vārttikabhuktiyogyam // Rrā_3,5.1 //

{gold:: from sitasvarṇa}
vaikrāntasattvabhāgaikaṃ śuddhavaikrāntameva vā /
kāṃsyākhyā vimalā vāpi hemākhyā vimalāpi vā // Rrā_3,5.2 //

samena nāgacūrṇena andhamūṣāgataṃ dhamet /
siddhacūrṇena saṃyuktaṃ mardanādipuṭāntakam // Rrā_3,5.3 //

ādāya madhunā peṣyaṃ yāmamātraṃ prayatnataḥ /
svarṇaṃ tāraṃ samaṃ drāvyaṃ tena patrāṇi kārayet // Rrā_3,5.4 //

sitasvarṇamidaṃ khyātaṃ pūrvakalkena lepayet /
ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte // Rrā_3,5.5 //

jāyate kanakaṃ divyaṃ secayellavaṇodakaiḥ /
lohasaṃkrāntinuttyarthaṃ secyaṃ brāhmīdraveṇa vā // Rrā_3,5.6 //

evaṃ vimalanāgābhyāṃ pṛthagyoga udāhṛtaḥ /
{gold:: from sitasvarṇa}
nāgavaikrāntayogena madhūcchiṣṭena lepayet // Rrā_3,5.7 //

sahasrāṃśe site heme divyaṃ bhavati kāñcanam /
{sitasvarṇa => gold}
meṣīkṣīrāmlavargābhyāṃ daradaṃ gharmabhāvitam // Rrā_3,5.8 //

śatadhā tatprayatnena śoṣyaṃ peṣyaṃ punaḥ punaḥ /
anena sitasvarṇasya patraṃ liptvā puṭe pacet // Rrā_3,5.9 //

evaṃ trisaptadhā kuryāddivyaṃ bhavati kāñcanam /
{sitasvarṇa => gold}
nāgacūrṇaṃ tāpyacūrṇaṃ nāgavaikrāntameva vā // Rrā_3,5.10 //

aṃdhamūṣāgataṃ khoṭaṃ siddhacūrṇena saṃyutam /
mardanaṃ puṭapākaṃ ca pūrvavat kārayet kramāt // Rrā_3,5.11 //

tenaiva madhunāktena śuddhaṃ hāṭakapatrakam /
liptvā liptvā puṭaiḥ pacyādyāvat kuṅkumasaṃnibham // Rrā_3,5.12 //

etatsvarṇaśatāṃśena sitasvarṇaṃ tu vedhayet /
jāyate kanakaṃ divyaṃ raktavargeṇa secayet // Rrā_3,5.13 //

{sitasvarṇa => gold}
vaikrāntaṃ nāgacūrṇaṃ ca puṭāntaṃ pūrvavatkṛtam /
śatāṃśe naiva vedhaṃtu sitahemena pūrvavat // Rrā_3,5.14 //

lepanātpuṭapākācca divyaṃ bhavati kāṃcanam /
{sitasvarṇa => gold}
mākṣikasya samāṃśena rājāvartaṃ dinatrayam // Rrā_3,5.15 //

mātuluṅgadravairmardya tena patrāṇi lepayet /
pūrvāktasitasvarṇasya ruddhvā gajapuṭe pacet // Rrā_3,5.16 //

punarlepyaṃ punaḥ pācyaṃ saptadhā kāṃcanaṃ bhavet /
{silver => gold}
rājāvartaṃ ca sindūraṃ pārāvatamalaṃ samam // Rrā_3,5.17 //

aśītyaṃśena kurute svarṇaṃ raupyaṃ ca pūrvavat /
{mixture of gold and silver => gold}
rasaiḥ śirīṣapuṣpasya ārdrakasya rasaiḥ samaiḥ // Rrā_3,5.18 //

bhāvayetsaptavārāṇi rājāvartaṃ sucūrṇitam /
tenaiva śatamāṃśena svarṇatāraṃ drutaṃ samam // Rrā_3,5.19 //

vedhayetpūrvavat siddhaṃ divyaṃ bhavati kāñcanam /
{mixture of gold and silver => gold}
kaṅkuṣṭhaṃ vimalā tāpyaṃ rasakaṃ daradaṃ śilā // Rrā_3,5.20 //

rājāvartaṃ pravālaṃ ca kāṅkṣīgairikaṭaṅkaṇam /
saindhavaṃ cūrṇayettulyamaśītyaṃśena vāpayet // Rrā_3,5.21 //

drute same svarṇatāre pūrvavat secayet kramāt /
trivāraṃ vāpayedevaṃ divyaṃ bhavati kāñcanam // Rrā_3,5.22 //

{bīja:: pakva:: production}
gairikaṃ ca pravālaṃ ca kākamācyā dravaiḥ samam /
yāmaṃ mardyaṃ tu tadruddhvā āraṇyotpalakaiḥ puṭet // Rrā_3,5.23 //

ityevaṃ tu tridhā kuryānmardanaṃ puṭapācanam /
tadardhaṃ hiṅgulaṃ śuddhaṃ kṣiptvā tasminvimardayet // Rrā_3,5.24 //

kāñjikairyāmamātraṃ tu puṭenaikena pācayet /
asya kalkasya bhāgaikaṃ bhāgāścatvāri hāṭakam // Rrā_3,5.25 //

andhamūṣāgataṃ dhmātaṃ samādāya vicūrṇayet /
pūrvavat pūrvakalkena ruddhvā deyaṃ puṭaṃ punaḥ // Rrā_3,5.26 //

evaṃ catuḥpuṭaiḥ pakvaṃ svarṇaṃ guñjānibhaṃ bhavet /
pakvabījamidaṃ siddhaṃ tattatkarmaṇi yojayet // Rrā_3,5.27 //

{sitasvarṇa => gold}
anena ṣoḍaśāṃśena sitasvarṇaṃ tu vedhayet /
secayet kuṅkuṇītaile raktavargeṇa vāpitam // Rrā_3,5.28 //

punarvedhyaṃ punaḥ secyaṃ ṣoḍaśāṃśena buddhimān /
evaṃ vāratrayaṃ vedhyaṃ divyaṃ bhavati kāñcanam // Rrā_3,5.29 //

{gold:: rañjana:: daśavarṇa}
pūrvoktapakvabījena vedhayedaṣṭavargakam /
tatsvarṇaṃ daśavarṇaṃ syātpuṭe datte na hīyate // Rrā_3,5.30 //

{gold:: raktī (rañjana)}
niṣkāḥ ṣoḍaśa tutthasya sūtahiṅgulagandhakam /
ṭaṅkaṇaṃ ca tathaikaikaṃ yojyaṃ niṣkacatuṣṭayam // Rrā_3,5.31 //

sarvametaddinaṃ mardyaṃ tridhārasnukpayo'nvitam /
niṣkamātrāṃ vaṭīṃ kṛtvā śreṣṭhe svarṇe drute kṣipet // Rrā_3,5.32 //

ekaikaṃ niṣkamātraṃ tu mūṣāmadhye dinaṃ dhamet /
jīrṇe jīrṇe punardeyā evaṃ sarvāḥ pradāpayet // Rrā_3,5.33 //

guñjāvarṇaṃ bhavetsvarṇaṃ khyāteyaṃ hemaraktikā /
{gold:: rañjana:: aṣṭavarṇa => daśavarṇa}
aṣṭavarṇasuvarṇasya drāvitasya daśāṃśataḥ // Rrā_3,5.34 //

kṣipettajjāyate satyaṃ daśavarṇaṃ tu śobhanam /
{gold:: rañjana:: aṣṭavarṇa => daśavarṇa}
tāmratulyena nāgena śodhayeddhamanena ca // Rrā_3,5.35 //

tāmratulyaṃ śuddhahema samāvartya tu pattrayet /
iṣṭikā tuvarī caiva khaṭikā lavaṇaṃ tathā // Rrā_3,5.36 //

gairikaṃ bhāgavṛddhyāṃśamāranālena peṣayet /
tena liptvā pūrvapatraṃ ruddhvā gajapuṭe pacet // Rrā_3,5.37 //

evaṃ punaḥ punaḥ pācyaṃ yāvatsvarṇāvaśeṣitam /
tatsvarṇaṃ tāmrasaṃyuktaṃ samāvartya tu pattrayet // Rrā_3,5.38 //

pūrvavat puṭapākena pacetsvarṇāvaśeṣitam /
ityevaṃ ṣaḍguṇaṃ tāmraṃ svarṇe bāhyaṃ krameṇa tu // Rrā_3,5.39 //

tatsarvaṃ jāyate divyaṃ padmarāgasamaprabham /
ṣaṭtriṃśāṃśena tenaiva aṣṭavarṇaṃ tu vedhayet // Rrā_3,5.40 //

tatsvarṇaṃ jāyate divyaṃ daśavarṇaṃ na saṃśayaḥ /
{gold:: rañjana:: aṣṭavarṇa => daśavarṇa}
samaṃ tāpyaṃ tāmracūrṇaṃ tāpyārdhaṃ lohacūrṇakam // Rrā_3,5.41 //

kanyādrāvaiḥ kṣaṇaṃ mardya gharme tenaiva bhāvayet /
evaṃ vārāṃścatuḥṣaṣṭis tataḥ śuṣkaṃ vicūrṇayet // Rrā_3,5.42 //

ṣoḍaśāṃśena tenaiva aṣṭavarṇaṃ tu vedhayet /
tatsvarṇaṃ jāyate divyaṃ daśavarṇaṃ na saṃśayaḥ // Rrā_3,5.43 //

{gold:: rañjana:: aṣṭavarṇa => daśavarṇa}
rasakaṃ ghoṣatāmraṃ ca kācaṃ śvetaṃ nṛkeśakam /
palāni pañcapañcaiva pratyekaṃ cūrṇayet pṛthak // Rrā_3,5.44 //

rasakāttriguṇaṃ yojyaṃ tīkṣṇacūrṇaṃ punastataḥ /
gandhakaṃ rasakaṃ kāṃsyamākṣikaṃ cāṣṭaniṣkakam // Rrā_3,5.45 //

viṃśaniṣkaṃ dhūmasāraṃ sarvametaddināvadhi /
mardyaṃ jambīrajairdrāvaiḥ karṣāṃśaṃ vaṭakīkṛtam // Rrā_3,5.46 //

koṣṭhīyantre haṭhāddhāmyaṃ yāvattāmrāvaśeṣitam /
ṣaḍguṇam tasya tāmrasya sīse vāhyaṃ dhamandhaman // Rrā_3,5.47 //

ṣaṭtriṃśāṃśena tenaiva aṣṭavarṇaṃ tu vedhayet /
daśavarṇaṃ bhavettattu nātra kāryā vicāraṇā // Rrā_3,5.48 //

{copper:: removing kālikā}
athānyasya ca tāmrasya nāgaśuddhasya kārayet /
nirguṇḍikārasenaiva pañcāśadvāraḍhālanam // Rrā_3,5.49 //

kuṣmāṇḍasya rasenaiva saptavāraṃ tu ḍhālanam /
niśāyuktena takreṇa saptavāraṃ tu ḍhālanam /
evaṃ tāmraṃ drutaṃ ḍhālyaṃ kālikārahitaṃ bhavet // Rrā_3,5.50 //

{copper, silver, gold => gold}
etattāmraṃ tribhāgaṃ syādbhāgāḥ pañcaiva hāṭakam /
raupyaṃ bhāgadvayaṃ śuddhaṃ sarvamāvartayettataḥ // Rrā_3,5.51 //

jāyate kanakaṃ divyaṃ purā nāgārjunoditam /
{gold:: rañjana:: Verbesserung um zwei Farbstufen}
aṅkollakāṣṭhaṃ prajvālya āraṇyopalacūrṇakam // Rrā_3,5.52 //

aṅkollabījacūrṇaṃ tu jvalatkāṣṭhopari kṣipet /
tadaṅgārān samādāya śītalāṃśca punardhamet // Rrā_3,5.53 //

aṅkollabījacūrṇaṃ tu kṣiptvā vastreṇa bandhayet /
taddhūmaiḥ svarṇapatrāṇi daśavarṇāni dhūpayet // Rrā_3,5.54 //

drāvayitvā kṣipettaile putrajīvotthite punaḥ /
evaṃ vāradvaye kṣipte vardhate varṇakadvayam // Rrā_3,5.55 //

alpālpayukti vibhavaiḥ sukhasādhyayogair alpālpakarmavidhinā bahubhirviśeṣaiḥ /
lābhārthapādadaśamāṃśakaropadeśaḥ prokto mayā sakalalokahitāya satyam // Rrā_3,5.56 //

RRĀ, 3, 6

nānāraktasupītapuṣpanicayād ādāya sāraṃ nijam /
tasmiñchodhitapannagaṃ drutamataḥ saṃḍhālyaṃ vāraṃ śatam /
paścādrañjanavedhanaṃ ca vidhinā candrārkatāmrasya yat /
tatsarvaṃ guruśāstrataḥ svamatinā saṃkathyate sāṃpratam // Rrā_3,6.1 //

{mercury:: raktapārada:: production}
stambhitā gandhapiṣṭī yā gandhajāraṇavarjitā /
tasyāḥ ṣoḍaśabhāgā vai bhāgaikaṃ mṛtavajrakam // Rrā_3,6.2 //

devadālyāḥ śaṅkhapuṣpyā dravairmardya dinatrayam /
pacetkacchapayantrasthaṃ puṭaikena samuddharet // Rrā_3,6.3 //

yāmaikaṃ pūrvajairdrāvairmardya tatpūrvavatpuṭet /
evaṃ saptapuṭaiḥ pakvo yāmaṃ mardyaśca tairdravaiḥ // Rrā_3,6.4 //

dinaikaṃ pātanāyantre pācayellaghunāgninā /
punarmardyaṃ punaḥ pācyaṃ yāvadūrdhvaṃ na gacchati // Rrā_3,6.5 //

adhoyantre yadā tiṣṭhettadā syād raktapāradaḥ /
{lead => gold}
raktapāradabhāgaikaṃ dvayaṃ kṛṣṇābhrasattvakam // Rrā_3,6.6 //

ṭaṅkaṇasya ca bhāgaikaṃ sarvaṃ mardyaṃ dināvadhi /
vajrīkṣīraistu tatpiṇḍaṃ ruddhvā gajapuṭe pacet // Rrā_3,6.7 //

punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa /
ṣoḍaśāṃśena nāgasya vedhe datte ca kāñcanam // Rrā_3,6.8 //

jāyate divyarūpāḍhyaṃ devābharaṇamuttamam /
{lead => gold}
śākakiṃśukakoraṇṭadravaiḥ kaṅguṇitailataḥ // Rrā_3,6.9 //

mardayennāgacūrṇaṃ tu dinaṃ saṃpuṭagaṃ pacet /
samyaggajapuṭenaiva mardya pācyaṃ punaḥ punaḥ // Rrā_3,6.10 //

catvāriṃśatpuṭaiḥ sidhyaṃ divyaṃ bhavati kāñcanam /
{lead => gold}
rasakaṃ kuṅkumaṃ tutthaṃ bālavatsapurīṣakam // Rrā_3,6.11 //

pītābhrakaṃ viṣaṃ tulyaṃ mātuluṅgadravairdinam /
marditaṃ chāyayā śuṣkaṃ madhunā saha kalkayet // Rrā_3,6.12 //

tena nāgasya patrāṇi liptvā śoṣyāṇi chāyayā /
andhamūṣāgataṃ dhmātaṃ śākapatradrave tataḥ // Rrā_3,6.13 //

secayed uddharet paścāt prakaṭaṃ drāvayetpunaḥ /
śākapatradravaiḥ secyaṃ punardrāvyaṃ ca secayet // Rrā_3,6.14 //

ityevaṃ saptadhā kuryātpunaḥ patrāṇi kārayet /
lepayetpūrvavacchoṣyaṃ ruddhvā dhāmyaṃ ca pūrvavat // Rrā_3,6.15 //

secanaṃ drāvaṇaṃ caiva saptavārāṇi kārayet /
ityevaṃ saptadhā kuryāllepādi drāvaṇāntakam // Rrā_3,6.16 //

tannāgaṃ jāyate divyaṃ jāmbūnadasamaprabham /
{lead => gold}
dagdhaṃ tu cunnapāṣāṇam āranāle vinikṣipet // Rrā_3,6.17 //

mṛtpātre lolitaṃ sthāpyaṃ divārātraṃ prayatnataḥ /
tatsvacchaṃ grāhayeddrāvaṃ taddrāvaiḥ śākakuḍmalān // Rrā_3,6.18 //

peṣayettena kalkena nāgacūrṇaṃ vimardayet /
yāmānte śoṣayedgharme punarmardya ca śoṣayet // Rrā_3,6.19 //

ityevaṃ daśadhā kuryāttadgolaṃ nikṣipetpunaḥ /
śākadaṇḍasya sārdrasya garbhe tenaiva rodhayet // Rrā_3,6.20 //

mṛdā liptaṃ tu tacchuṣkaṃ samyaggajapuṭe pacet /
samuddhṛtya bhavet pītaṃ stambhanaṃ cāsya kathyate // Rrā_3,6.21 //

{lead => gold}
gomūtraiḥ kṣālayed ādau bhūnāgāñjīvasaṃyutān /
sauvīrāñjanameteṣu tulyaṃ kṣiptvā vimardayet // Rrā_3,6.22 //

dinaikaṃ mahiṣīmūtrairjātaṃ golaṃ samuddharet /
tasmātpātālayantreṇa grāhyaṃ tailaṃ prayatnataḥ // Rrā_3,6.23 //

tasmiṃstaile pūrvanāgamathavā śuddhanāgakam /
drāvitaṃ drāvitaṃ kṣepyamekaviṃśativārakam // Rrā_3,6.24 //

tannāgaṃ jāyate divyaṃ jāmbūnadasamaprabham /
{lead => gold}
śuddhanāgasya cūrṇaṃ tu samaṃ bhūnāgacūrṇakam // Rrā_3,6.25 //

śākakiṃśukakoraṇṭapuṣpāṇāṃ grāhayedrasam /
yathālābhena taddrāvairdinamekaṃ vimardayet // Rrā_3,6.26 //

aṃdhamūṣāgataṃ dhāmyaṃ tataścūrṇaṃ tu kārayet /
pūrvavanmarditaṃ dhāmyamevaṃ kuryāttrisaptadhā // Rrā_3,6.27 //

jāyate kanakaṃ divyaṃ tannāgaṃ devabhūṣaṇam /
{copper => gold}
śuddhanāgapalaikena mūṣā kāryā suvartulā // Rrā_3,6.28 //

palaṃ śuddharasaṃ tasyāṃ kṣipedgandhaṃ paladvayam /
tāṃ mūṣāṃ mṛṇmaye pātre dhārayedātape khare // Rrā_3,6.29 //

dinaṃ jambīranīreṇa kākamācīdravairdinam /
kāsamardarasaiścāho dinaṃ dhattūrajairdravaiḥ // Rrā_3,6.30 //

krameṇa bhāvayedevaṃ gharme dinacatuṣṭayam /
mṛtpātrātsarvamuddhṛtya yathā kiṃcin na gacchati // Rrā_3,6.31 //

piṣṭvā dhattūrajairdrāvaiḥ karañjasya tu bījakam /
tenaivāṅgulamātraṃ tu mūṣāgarbhaṃ pralepayet // Rrā_3,6.32 //

pūrve piṇḍaṃ kṣipettatra palaikaṃ cātha gandhakam /
bhūnāgānāṃ dravaṃ tatra nikṣipenniṣkapañcakam // Rrā_3,6.33 //

vidhāya lepakalkena tato mūṣāṃ nirudhya ca /
bhūdhare dinamekaṃ tu karīṣāgnau vipācayet // Rrā_3,6.34 //

svāṅgaśītaṃ samuddhṛtya mūṣāyāṃ pūrvavatkṣipet /
lepaṃ gandhaṃ ca bhūnāgaṃ pūrvavacca puṭe pacet // Rrā_3,6.35 //

evaṃ viṃśaguṇaṃ yāvajjāryaṃ gandhaṃ susādhitam /
sārdhaṃ paladvayaṃ tālaṃ rasakaṃ cāpi tatsamam // Rrā_3,6.36 //

palaikaṃ ṭaṅkaṇaṃ piṣṭvā dvidhā kuryāttrayaṃ pṛthak /
kācakūpyantare kṣiptvā tālakārdhaṃ tataḥ kṣipet // Rrā_3,6.37 //

rasakaṃ ṭaṅkaṇaṃ paścātsiddhaṃ pūrvarasaṃ punaḥ /
ṭaṅkaṇaṃ rasakaṃ tālaṃ kramād dadyāt punastrayam // Rrā_3,6.38 //

kācakūpyā mukhaṃ dīpataptaṃ svāṅgana veṣṭayet /
athavā kācakīlena ruddhvā mṛllavaṇena ca // Rrā_3,6.39 //

kūpikāṃ ca mṛdā lepya sarvatrāṅgulamātrakam /
tāṃ śuṣkāṃ bhūdhare yantre kṣiptvā pūrvaṃ ca kharparam // Rrā_3,6.40 //

dattvā mṛdā lipetsaṃdhiṃ deyaṃ gajapuṭaṃ punaḥ /
svāṅgaśītaṃ samuddhṛtya baliṃ pūjāṃ ca kārayet // Rrā_3,6.41 //

catuḥṣaṣṭitamāṃśena drutaṃ śulbaṃ tu vedhayet /
svarṇaṃ bhavati rūpāḍhyaṃ siddhayoga udāhṛtaḥ // Rrā_3,6.42 //

{candrārka => gold}
palāni daśa gandhasya sūtakasyaikaviṃśatiḥ /
mahākālasya bījotthatailaṃ pañcapalaṃ bhavet // Rrā_3,6.43 //

sarvaṃ snigdhaghaṭe ruddhvā pācayenmṛduvahninā /
māṣapiṣṭapralepena yathā dhūmo na gacchati // Rrā_3,6.44 //

sa sūto jāyate khoṭaścandrārke drāvite kṣipet /
sahasrāṃśena tenaiva divyaṃ bhavati kāñcanam // Rrā_3,6.45 //

{copper => gold}
pāradaṃ gaṃdhakaṃ tulyaṃ devadālīdravairdinam /
marditaṃ tena tāmrasya patralepaṃ tu kārayet // Rrā_3,6.46 //

āvartya cāndhamūṣāyāṃ samuddhṛtya tataḥ punaḥ /
śākavṛkṣasya patrāṇāṃ komalānāṃ dravaṃ haret // Rrā_3,6.47 //

taddrave pūrvaśulbaṃ tu drāvitaṃ drāvitaṃ kṣipet /
ityevaṃ śatadhā kuryāddivyaṃ bhavati kāñcanam // Rrā_3,6.48 //

{copper => gold}
pītagandhakacūrṇaṃ tu nāgavallyā dravaistryaham /
bhāvitaṃ tena tāmrasya patralepaṃ tu kārayet // Rrā_3,6.49 //

śuṣkaṃ ruddhvā puṭe pacyādāraṇyopalakaiḥ śubhaiḥ /
śākavṛkṣatvacā mardyaṃ dravai raktāśvamārakaiḥ // Rrā_3,6.50 //

pūrvatāmrasya patrāṇi kalkenānena lepayet /
ruddhvā tīvrāgninā dhāmyamevaṃ vāraśate kṛte // Rrā_3,6.51 //

tattāmraṃ jāyate svarṇaṃ jāmbūnadasamaprabham /
{copper => gold}
kāñcanīmūlacūrṇaṃ tu haritālaṃ manaḥśilā // Rrā_3,6.52 //

ṭaṅkaṇaṃ mākṣikaṃ tulyaṃ vāsāpuṣpadravais tryaham /
marditaṃ lepayettena tāmrapātraṃ suśodhitam // Rrā_3,6.53 //

śanairmandāgninā tāpyaṃ śuṣkalepaṃ ca dāpayet /
punastāpyaṃ punarlepyaṃ saptadhetthaṃ prayatnataḥ // Rrā_3,6.54 //

tatastīvrāgninā dhāmyaṃ jāyate kāñcanaṃ śubham /
{copper, silver => gold}
tālaṃ tāpyaṃ daradakunaṭīṃ sūtakaṃ sārdhabhāgam // Rrā_3,6.55 //

khalve kṛtvā tridinamathitaṃ kākamācyā dravet /
tenālepyaṃ raviśaśidalaṃ kharpare vahnipakvam // Rrā_3,6.56 //

śulbātītaṃ bhavati kanakaṃ saubalaṃ pānthikānām /
{copper => gold}
jvālāmukhīdravairmardyaṃ palaikaṃ śuddhapāradam // Rrā_3,6.57 //

dinānte nikṣipettasminpādāṃśaṃ mṛtamabhrakam /
tāmracūrṇasya pādāṃśaṃ pādāṃśaṃ phullatorikā // Rrā_3,6.58 //

sarvaṃ jvālāmukhīdrāvairmardayeddinasaptakam /
tadgolaṃ vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet // Rrā_3,6.59 //

tatkhoṭaṃ bhāgamekaṃ tu śuddhatāmraṃ catuṣṭayam /
aṃdhamūṣāgataṃ dhāmyaṃ samuddhṛtya tataḥ punaḥ // Rrā_3,6.60 //

drāvyaṃ prakaṭamūṣāyāṃ putrajīvotthatailake /
ḍhālayecca punardrāvyamevaṃ kuryāttrisaptadhā // Rrā_3,6.61 //

jāyate kanakaṃ divyaṃ nātra kāryā vicāraṇā /
{copper => gold}
gandhakaṃ śvetapālāśaphaladrāvairvibhāvayet // Rrā_3,6.62 //

śatavāraṃ prayatnena śoṣyaṃ peṣyaṃ punaḥ punaḥ /
śatavāraṃ prayatnena tena patrāṇi lepayet // Rrā_3,6.63 //

samyak śuddhasya tāmrasya ruddhvā gajapuṭe pacet /
samuddhṛtya punardhāmyaṃ tataḥ patrāṇi kārayet // Rrā_3,6.64 //

punarlepyaṃ punaḥ pācyaṃ punarāvartayet kramāt /
evaṃ trisaptadhā kuryāddivyaṃ bhavati kāñcanam // Rrā_3,6.65 //

{silver, copper => aṣṭavarṇa gold}
bhāgā dvādaśa tārasya śulvasya bhāgaṣoḍaśa /
āvartya kārayetpatraṃ liptvā ruddhvā puṭe pacet // Rrā_3,6.66 //

mahindīpatraniryāsairevaṃ vārāṇi ṣoḍaśa /
rasagandhaśilā bhāgānkramavṛddhyā vimardayet // Rrā_3,6.67 //

dinamaṅkolatailena pūrvavacca krameṇa tu /
liptvā ruddhvā dhamedgāḍhaṃ punaḥ patraṃ ca kārayet // Rrā_3,6.68 //

punarlepyaṃ punaḥpācyaṃ yāvatkāṃsyaṃ kṣayaṃ vrajet /
aṣṭavarṇaṃ bhaveddhema nātra kāryā vicāraṇā // Rrā_3,6.69 //

{mercury => gold}
auṣadhī karuṇī nāma prāvṛṭkāle prajāyate /
nīlapuṣpā śvetapatrā picchilātirasā tu sā // Rrā_3,6.70 //

taddravaṃ pārade śuddhe dhāmyamāne vinikṣipet /
vajramūṣāsthite caiva yāvatsaptadināvadhi // Rrā_3,6.71 //

jāyate kanakaṃ divyaṃ rasa eva na saṃśayaḥ /
{mercury, lead, gold => gold}
palaṃ sūtaṃ palaṃ gandhaṃ kṛṣṇonmattadravais tryaham // Rrā_3,6.72 //

marditaṃ vajramūṣāyāṃ ruddhvā vaktraṃ pidhāya ca /
dinānte tatsamuddhṛtya tadvanmardyaṃ ca pācayet // Rrā_3,6.73 //

evaṃ saptadinaṃ kuryānmṛto bhavati vai rasaḥ /
tadrasaṃ pannagaṃ svarṇaṃ candrārkair veṣṭayet kramāt // Rrā_3,6.74 //

samāṃśaṃ cāndhitaṃ dhāmyaṃ divyaṃ bhavati kāñcanam /
{cakrayantra}
gartāmadhye rasamūṣā bāhyagarte sarvato'gniḥ // Rrā_3,6.75 //

cakrayantramidaṃ proktaṃ sarvaśāstrārthakovidaiḥ /

{copper => gold}
mākṣikaṃ rasakaṃ tulyaṃ rasakārdhaṃ ca saindhavam /
mātuluṅgairdinaṃ mardyaṃ mṛdbhāṇḍe pācayed dinam // Rrā_3,6.76 //

yāvatkuṅkumavarṇaṃ syāttāvaccullyāṃ vipācayet /
sitākṣaudreṇa saṃyuktaṃ tatkalkaṃ mardayeddinam // Rrā_3,6.77 //

punarmṛtkharpare pacyādgokṣīreṇa samāyutam /
cālayan dinamekaṃ tu avatārya vilepayet // Rrā_3,6.78 //

śuddhāni śulvapatrāṇi ruddhvā tīvrāgninā dhamet /
tataḥ pattrīkṛtaṃ lepyaṃ tadvaddhāmyaṃ dṛḍhāgninā // Rrā_3,6.79 //

ityevaṃ ca punaḥ kuryātpītavarṇaṃ bhavettu tat /
munipuṣpaistryahaṃ bhāvyā atiraktā manaḥśilā // Rrā_3,6.80 //

anayā pūrvaśulbaṃ tu patraṃ kṛtvā pralepayet /
andhamūṣāgataṃ dhmātaṃ kaṅguṇītailake kṣipet // Rrā_3,6.81 //

ityevaṃ tu tridhā kuryāddivyaṃ bhavati kāñcanam /
{tārāriṣṭa => gold}
anenaiva prakāreṇa tārāriṣṭaṃ tu rañjayet // Rrā_3,6.82 //

jāyate kanakaṃ divyaṃ jāmbūnadasamaprabham /
{sulfur:: piṣṭī}
śuddhasūtapalakaṃ tu karṣaikaṃ gandhakasya ca // Rrā_3,6.83 //

snigdhakhalve vinikṣipya devadālīrasaplutam /
mardayettu karāṅgulyā jāyate gandhapiṣṭikā // Rrā_3,6.84 //

{mercury (khoṭa), candrārka => gold}
dhānyābhrakasya bhāgaikaṃ bhāgāṣṭau śuddhapāradam /
kuṇḍagolakasaṃyuktaṃ mardanātpiṣṭikā bhavet // Rrā_3,6.85 //

etatpiṣṭidvayaṃ mardya jambīrotthairdravairdinam /
pālāśamūlakvāthena mardayecca dinatrayam // Rrā_3,6.86 //

brahmamūlaṃ guḍaṃ guñjām ūrṇā ṭaṅkaṇakaṃ samam /
piṣṭvā kṣaudreṇa saṃyuktaṃ pūrvapiṇḍaṃ vilepayet // Rrā_3,6.87 //

ruddhvā tīvrāgninā dhāmyaṃ khoṭo bhavati tadrasaḥ /
pācyaṃ prakaṭamūṣāyāṃ kācaṃ ṭaṅkaṇakaṃ kṣipet // Rrā_3,6.88 //

evaṃ punaḥ punaḥ śodhyaṃ yāvadbhavati nirmalam /
tataśca prakaṭaṃ dhāmyaṃ dattvā nāgaṃ punaḥ punaḥ // Rrā_3,6.89 //

triguṇaṃ vāhayedevaṃ rasarājasya pannagam /
kṛṣṇābhraiḥ puṭitaireva tatkhoṭaṃ rañjayet kramāt // Rrā_3,6.90 //

mūṣāyāṃ dhāmyamānaṃ tacchatavāraṃ punaḥ punaḥ /
dattvā dattvābhrakaṃ kṛṣṇaṃ rañjito jāyate dhruvam // Rrā_3,6.91 //

sahasrāṃśena tenaiva candrārkaṃ kāñcanaṃ bhavet /
{mercury (khoṭa), lead => gold}
stambhitā gandhapiṣṭī yā gandhajāraṇavarjitā // Rrā_3,6.92 //

palaikaṃ mardayettasyā jambīrāṇāṃ dravairdinam /
brahmakvāthaistryahaṃ paścāttatsamaṃ guḍaṭaṅkaṇam // Rrā_3,6.93 //

ūrṇāṃ guñjāṃ kṣipettasminsarvamekatra mardayet /
chāyāśuṣkāṃ vaṭīṃ kuryānmahadagnigatāṃ dhamet // Rrā_3,6.94 //

taṃ khāṭhaṃ śodhayetpaścāt śvetaṭaṅkaṇakācakaiḥ /
śodhayeddhamanenaiva khoṭo bhavati nirmalaḥ // Rrā_3,6.95 //

taṃ khoṭaṃ kuṭilaṃ gandhaṃ pratikarṣaṃ pralepayet /
andhamūṣāgataṃ dhāmyaṃ yāvatkhoṭāvaśeṣitam // Rrā_3,6.96 //

anena kramayogena vaṅgaṃ nirvāpya ṣaḍguṇam /
tato gandhaṃ ca nāgaṃ ca vāhayet ṣaḍguṇaṃ punaḥ // Rrā_3,6.97 //

śulbacūrṇaṃ palaikaṃ tu siddhacūrṇena saṃyutam /
ruddhvā taṃ ca dhamet khoṭaṃ gaṃdhakaṃ tena mardayet // Rrā_3,6.98 //

ruddhvā gajapuṭe pacyādevaṃ vārāṃścaturdaśa /
anena pūrvavatkhoṭaṃ drāvitaṃ yojayecchanaiḥ // Rrā_3,6.99 //

yāvatkuṅkumavarṇaṃ syāttāvadrañjyaṃ kṣipankṣipan /
tataḥ svarṇaṃ ca gandhaṃ ca khoṭaṃ tulyaṃ pṛthakpṛthak // Rrā_3,6.100 //

tato ruddhvā dhamettīvraṃ yāvatkhoṭāvaśeṣitam /
ityevaṃ triguṇaṃ vāhyaṃ svarṇaṃ gandhakasaṃyutam // Rrā_3,6.101 //

punaḥ svarṇena tulyena samāvartaṃ tu kārayet /
punardviguṇahemnā tu triguṇena tataḥ punaḥ // Rrā_3,6.102 //

tridhaiva sāritaḥ sūtaḥ sahasrāṃśena vidhyate /
drutaṃ śulbaṃ na saṃdeho divyaṃ bhavati kāñcanam // Rrā_3,6.103 //

{gold:: rañjana:: sitasvarṇa => ṣaḍvarṇa}
pūrvaṃ yacchodhitaṃ khoṭam āvartyaṃ svarṇatulyakam /
sūkṣmacūrṇaṃ tataḥ kṛtvā triguṇe śuddhapārade // Rrā_3,6.104 //

dattvā nirudhya mūṣāyāṃ svedayenmṛduvahninā /
tasyaiva dravate garbhe tāvatsvedyaṃ prayatnataḥ // Rrā_3,6.105 //

athavā dolikāyantre svedayed drutasūtakam /
anena śatamāṃśena sitaṃ svarṇaṃ vilepayet // Rrā_3,6.106 //

tridinaṃ dolikāyantre arkapatraiśca veṣṭitam /
kāñjikaiḥ svedayettaṃ tu andhamūṣāgataṃ dhamet // Rrā_3,6.107 //

svarṇaṃ bhavati rūpāḍhyaṃ ṣaḍvarṇotkarṣaṇaṃ param /
{gold:: rañjana:: => ṣaḍvarṇa}
śodhitaṃ sūtakhoṭaṃ ca bhāgamekaṃ samāharet // Rrā_3,6.108 //

svarṇaṃ ṣoḍaśabhāgaṃ syādandhamūṣāgataṃ dhamet /
pūrvavatkramayogena vedhayedrasagarbhakaḥ // Rrā_3,6.109 //

tenaiva śatamāṃśena ṣaḍvarṇaṃ pūrvavadbhavet /
{rañjana:: lead => copper => silver => gold}
arkakṣīreṇa dhānyābhraṃ yāmaṃ piṣṭvā tathāndhrayet // Rrā_3,6.110 //

kapotākhye puṭe pacyātpunarmardyaṃ punaḥ pacet /
evaṃ viṃśapuṭaiḥ pakvaṃ tadabhraṃ ṣoḍaśāṃśakam // Rrā_3,6.111 //

śuddhasūte pradātavyaṃ pakvamūṣodareṇa tat /
arkapatradravaiḥ pūrvaṃ ruddhvā svedyaṃ dinatrayam // Rrā_3,6.112 //

tuṣāgninā prayatnena samuddhṛtyātha nikṣipet /
tasminnabhraṃ dravaṃ caiva dattvā tadvatpacet tryaham // Rrā_3,6.113 //

ityevaṃ jārayetsūte yāvattulyābhrakaṃ bhavet /
tilaparṇīrasenaiva tatsūtaṃ cābhrakaṃ punaḥ // Rrā_3,6.114 //

mardayettaptakhalve tu yāvadbhavati golakaḥ /
pṛthaksūtena tulyena gandhapiṣṭīṃ tu kārayet // Rrā_3,6.115 //

stambhitā gandhapiṣṭī yā gandhajāraṇavarjitā /
tatpiṣṭī svarṇapiṣṭī ca rasābhraṃ golakaṃ tathā // Rrā_3,6.116 //

samāṃśaṃ tritayaṃ mardyaṃ dravaiḥ kārpāsajairdinam /
tadgolaṃ vartulaṃ kṛtvā vastre baddhvātha śoṣayet // Rrā_3,6.117 //

pācayed gandhatailaṃ tu yāvatkuṅkumasaṃnibham /
saṃjātaṃ tatsamuddhṛtya piṣṭvā nirguṇḍijairdravaiḥ // Rrā_3,6.118 //

tenaiva cāṣṭamāṃśena nāgapatrāṇi lepayet /
piṣṭvā kārpāsapatrāṇi tatkalkena ca lepayet // Rrā_3,6.119 //

nāgapatrāṇi ruddhvātha bhūdharākhye puṭe pacet /
samuddhṛtya punarlepyamaṣṭamāṃśena tena vai // Rrā_3,6.120 //

kārpāsapatrakalkena liptvā ruddhvā puṭe pacet /
ūrdhvādhaḥ parivartena ahorātrātsamuddharet // Rrā_3,6.121 //

aṣṭamāṃśaṃ punardattvā pūrvakalkaṃ ca mardayet /
dinaṃ nirguṇḍijairdrāvaistadgolaṃ lepayedbahiḥ // Rrā_3,6.122 //

kārpāsapatrakalkena ruddhvā gajapuṭe pacet /
evaṃ punaḥ punaḥ kuryānmardanaṃ puṭapācanam // Rrā_3,6.123 //

mriyate kuṅkumābhaṃ tannāgaṃ daśapuṭaiḥ kramāt /
anena cāṣṭamāṃśena drutaṃ śulbaṃ tu vedhayet // Rrā_3,6.124 //

tena śulbena tāraṃ tu aṣṭamāṃśena vedhayet /
jāyate kanakaṃ śulbaṃ devābharaṇamuttamam /
nāgarañjanamidaṃ viśeṣataḥ śulbasūtaravicandravedhanam /
dharmakāmasukhabhājanair janaiḥ sādhyatām akhilalokarakṣaṇe // Rrā_3,6.125 //

RRĀ, 3, 7
dhātusattvayutapiṣṭikākramastambhanaṃ ca nigaḍena lepanam /
khoṭabandhakṛtavidrutiṃ tathā vedhayuktirakhilā nigadyate // Rrā_3,7.1 //

{piṣṭigolam}
divyauṣadhadravair mardyaṃ taptakhalve dinatrayam /
śuddhaṃ sūtaṃ tato gharme śoṣyaṃ svacchaṃ samāharet // Rrā_3,7.2 //

svarṇanāgārkakāntaṃ ca tīkṣṇaṃ vaṅgaṃ ca rūpyakam /
yatheṣṭaikaṃ vicūrṇyādau vyomasattvam athāpi vā // Rrā_3,7.3 //

pūrvasūtena saṃtulyaṃ yāmamamlena mardayet /
mahārasāṣṭakādekaṃ sūtatulyaṃ vinikṣipet // Rrā_3,7.4 //

divyauṣadhīdravaireva yāmātsvinnātape khare /
mardayetkhalvake gāḍhaṃ tadgolaṃ vastraveṣṭitam // Rrā_3,7.5 //

gandhataile dinaṃ pacyāttato vastrātsamuddharet /
piṣṭigolamidaṃ khyātaṃ tathānyamatamucyate // Rrā_3,7.6 //

{piṣṭigola}
pūrvaṃ yanmarditaṃ sūtaṃ tasya bhāgatrayaṃ bhavet /
nāgadvayaṃ yatheṣṭaikaṃ tasminnāgaṃ vinikṣipet // Rrā_3,7.7 //

vaikrāntaṃ kuṇḍagolaṃ ca divyauṣadhidravaṃ tathā /
mardyaṃ yāmatrayaṃ khalve chāyāśuṣkaṃ tu golakam // Rrā_3,7.8 //

kṛtvātha bandhayedvastre gandhataile dinaṃ pacet /
vastramadhyātsamuddhṛtya piṣṭigolamidaṃ bhavet // Rrā_3,7.9 //

{piṣṭigola:: nigaḍa}
athāsya piṣṭigolasya nigaḍaḥ procyate śubhaḥ /
gugguluṃ brahmabījāni taistulyaṃ caiva saindhavam // Rrā_3,7.10 //

snuhyarkapayasā mardyaṃ nigaḍo'yaṃ mahottamaḥ /
{piṣṭigola:: nigaḍa}
pālāśaṃ kokilākṣasya bījāni saindhavaṃ tathā // Rrā_3,7.11 //

unmattanīlijair drāvairmardyaḥ syānnigaḍottamaḥ /

{piṣṭigola:: nigaḍa}
abhrakaṃ saindhavaṃ tāpyaṃ vālūmṛllohakiṭṭakam /
snuhyarkapayasā piṣṭaṃ yāmānte nigaḍo bhavet // Rrā_3,7.12 //

{piṣṭigola:: nigaḍa} vākucībrahmadhattūrabījāni cāmlavetasam // Rrā_3,7.13 //

kākaviṭkadalīkandatālagandhamanaḥśilā /
gugguluṃ pañcaloṇāni gojihvā kokilākṣakam // Rrā_3,7.14 //

tiktakośātakī nīlī viṣamuṣṭīndravāruṇī /
jīradvayaṃ karkaṭāsthi strīrajomūtramiśritam // Rrā_3,7.15 //

snuhyarkakṣīratailaiśca mardyaṃ yāmadvayaṃ dṛḍham /
vyastaṃ vātha samastaṃ vā nigaḍo'yaṃ mahottamaḥ /
{mercury:: khoṭa}
eteṣvekena tadgolaṃ lepyamaṅgulamātrakam // Rrā_3,7.16 //

mūṣāyāṃ bilvamātrāyāṃ loṇaṃ kiṃcidadhaḥ kṣipet // Rrā_3,7.17 //

liptaṃ golaṃ kṣipet tasyām ūrdhvaṃ loṇaṃ ca dāpayet /
ruddhvā mṛllavaṇaiḥ sandhiṃ sarvato dagdhaśaṅkhakaiḥ // Rrā_3,7.18 //

mūṣālepaḥ prakartavyaḥ chāyāśuṣkaṃ tu kārayet /
karīṣāgnau divārātrau trirātraṃ vā tuṣāgninā // Rrā_3,7.19 //

mṛdunā svedayetpaścātsamuddhṛtyātha lepayet /
samyaṅnigaḍakalkena pūrvamūṣāṃ nirodhayet // Rrā_3,7.20 //

ūrdhvādho lavaṇaṃ dattvā ruddhvā lepyā ca pūrvavat /
chāyāśuṣkaṃ dhamedgāḍhaṃ raso bhavati khoṭatām // Rrā_3,7.21 //

sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā dhamed dṛḍham /
tacchuddhaṃ jāyate khoṭam abhīkṣṇaṃ nātra saṃśayaḥ // Rrā_3,7.22 //

ityevaṃ sarvasattvaiśca piṣṭikāṃ kārayetpṛthak /
pūrvavatkramayogena khoṭo bhavati tadrasaḥ // Rrā_3,7.23 //

{mercury:: khoṭa}
bhāgadvayaṃ suvarṇasya tribhāgaṃ pāradasya ca /
pūrvavatkārayetpiṣṭīṃ tadvatkhoṭaṃ ca śodhayet // Rrā_3,7.24 //

ityevaṃ piṣṭikhoṭāni kṛtvā sarvatra yojayet /

{viḍavaṭī}
tatkhoṭaṃ svarṇasaṃtulyaṃ samāvartaṃ tu kārayet /
mākṣikaṃ kāntapāṣāṇaṃ śilāgandhaṃ samaṃ samam // Rrā_3,7.25 //

bhūnāgairmardayedyāmaṃ caṇamātravaṭīkṛtam /
eṣā viḍavaṭī khyātā yojyā sarvatra jāraṇe // Rrā_3,7.26 //

ekaikaṃ vāhayetsūte dhāmyamāne punaḥ punaḥ /
evaṃ daśaguṇaṃ hema jārayettatkrameṇa tu // Rrā_3,7.27 //

prakāśamūṣāgarbhe tu grasate vaḍavānalaḥ /

{mercury:: rañjana, => śatavedhin}
mākṣikaṃ daradaṃ gandhaṃ rājāvartaṃ pravālakam /
śilā tutthaṃ ca kaṅkuṣṭhaṃ samaṃ cūrṇaṃ prakalpayet // Rrā_3,7.28 //

vargābhyāṃ pītaraktābhyāṃ kaṅguṇītailakaiḥ saha /
bhāvayeddivasānpañca sūryatāpe punaḥ punaḥ // Rrā_3,7.29 //

jāritaṃ sūtakhoṭaṃ tu kalkenānena saṃyutam /
vālukāhaṇḍimadhyasthaṃ śrāvasaṃpuṭamadhyagam // Rrā_3,7.30 //

tridinaṃ pācayeccullyāṃ kalkaṃ deyaṃ punaḥ punaḥ /
rañjito jāyate sūtaḥ śatavedhī na saṃśayaḥ // Rrā_3,7.31 //

tāre tāmre bhujaṅge vā candrārke vātha yojayet /
jāyate kanakaṃ divyaṃ jāmbūnadasamaprabham // Rrā_3,7.32 //

{drutasūta}
piṣṭikhoṭaṃ sūkṣmacūrṇaṃ strīpuṣpeṇa tu bhāvayet /
dinatrayaṃ khare gharme śuktau vā nālikeraje // Rrā_3,7.33 //

mīnākṣī kadalīkandaṃ śvetā raktā punarnavā /
śilājatu sasindhūtthaṃ nārīpuṣpeṇa mardayet // Rrā_3,7.34 //

pūrvavadbhāvitaṃ khoṭaṃ tasminpiṇḍe vinikṣipet /
pūrvavadbhāvitaṃ khoṭaṃ tasminpiṇḍaṃ vinikṣipet // Rrā_3,7.35 //

mukhaṃ tatpiṇḍakalkena ruddhvā piṇḍaṃ ca bandhayet /
bhūrjapattraṃ tryahaṃ pacyāddolāyantre sakāñjike // Rrā_3,7.36 //

drutaṃ sūtaṃ bhavetsākṣātpunastasmiṃśca dāpayet /
pūrvavadbhāvitaṃ khoṭaṃ khoṭapādaṃ punaḥ punaḥ // Rrā_3,7.37 //

nikṣipetpūrvapiṇḍe tu tadvatpacyāddinatrayam /
evaṃ punaḥ punardeyaṃ piṣṭiṃ khoṭaṃ subhāvitam // Rrā_3,7.38 //

āroṭasya samaṃ yāvattāvad deyaṃ drutaṃ bhavet /
{drutasūta}
ārdrakaṃ mūlakaṃ śuṇṭhī laśunaṃ hiṅgumākṣikam // Rrā_3,7.39 //

trikṣāraṃ pañcalavaṇaṃ kāṅkṣī kāsīsagandhakam /
amlavargeṇa saṃyuktaṃ mardyaṃ piṇḍaṃ tu kalpayet // Rrā_3,7.40 //

tasmin piṇḍe yathā pūrvaṃ drutaṃ sūtaṃ tu kārayet /
mārjārī ceśvarī guñjā kukkuṭī kṣīrakandakam // Rrā_3,7.41 //

eteṣāṃ piṇḍamadhye tu pūrvavadbhāvayedrasam /
drutasūtamidaṃ khyātaṃ sarvakarmasu yojayet // Rrā_3,7.42 //

{candrārka => gold (with drutasūta)}
drutasūtasya bhāgau dvāvekaṃ kṛṣṇābhrasattvakam /
bhāgaṃ rasakasattvasya kṛṣṇonmattadravairdinam // Rrā_3,7.43 //

marditaṃ kārayedgolaṃ golapādaṃ mṛtaṃ pavim /
dattvātha mardayedyāmaṃ sarvamunmattavāriṇā // Rrā_3,7.44 //

ruddhvātha bhūdhare pacyātpuṭaikena samuddharet /
pūrvāṃśaṃ drutasūtaṃ tu taṃ dattvā mardayetpunaḥ // Rrā_3,7.45 //

dhattūrotthadravairyāmaṃ tadvatpacyācca bhūdhare /
ityevaṃ saptavārāṇi sūtaṃ dattvā punaḥ punaḥ // Rrā_3,7.46 //

bhūdhare pācayedyantre bhasmībhavati tadrasaḥ /
tenaiva śatabhāgena kṣaudreṇa saha peṣayet // Rrā_3,7.47 //

candrārkajātapatrāṇi andhamūṣāgataṃ dhamet /
svarṇaṃ bhavati rūpāḍhyaṃ jāmbūnadasamaprabham // Rrā_3,7.48 //

{lead => gold}
tadbhasma gandhakaṃ tulyamandhamūṣāgataṃ dhamet /
vedhyaṃ tena śatāṃśena nāgaṃ bhavati kāñcanam // Rrā_3,7.49 //

{candrārka => gold}
rasakābhrakayoḥ sattvaṃ drutaṃ sattvaṃ samaṃ samam /
trayāṇāṃ palamekaṃ tu siddhacūrṇena saṃyutam // Rrā_3,7.50 //

mardyamunmattakadrāvairdinaikaṃ cāndhitaṃ dhamet /
tatkhoṭaṃ cūrṇitaṃ mardyaṃ mātuluṅgāmlagandhakaiḥ // Rrā_3,7.51 //

ruddhvā gajapuṭe pacyādevaṃ vārāṃstrayodaśa /
mardyaṃ mardyaṃ pacedruddhvā āraṇyotpalakaiḥ kramāt // Rrā_3,7.52 //

candrārkaśatabhāgena madhunāktena tena vai /
liptvā ruddhvā dhamedgāḍhaṃ svarṇaṃ bhavati śobhanam // Rrā_3,7.53 //

{copper => gold}
rasakābhrakayoḥ sattvaṃ drutasūtaṃ ca ṭaṅkaṇam /
sarvametatsamaṃ mardya kṛṣṇonmattadravair dinam // Rrā_3,7.54 //

chāyāśuṣkāṃ vaṭīṃ kṛtvā mahadagnigatāṃ dhamet /
tatkhoṭaṃ śodhayetpaścāt sitakācena ṭaṅkaṇaiḥ // Rrā_3,7.55 //

svarṇena ca samāvartya samena jārayettataḥ /
pūrvā viḍavaṭī yā tu tāmekaikāṃ pradāpayet // Rrā_3,7.56 //

dhamanprakaṭamūṣāyāṃ yāvatsūtāvaśeṣitam /
tataḥ śuddhasuvarṇena sārayetsāraṇātrayam // Rrā_3,7.57 //

vedhyaṃ tena śatāṃśena śulvaṃ bhavati kāñcanam /
{silver => gold}
bhāgaikaṃ drutasūtasya sāraṇāyantrake kṣipet // Rrā_3,7.58 //

tasmāccaturguṇaṃ nāgaṃ śuddhaṃ taddrāvitaṃ pṛthak /
tasminyantre vinikṣipya jātaṃ khoṭaṃ samāharet // Rrā_3,7.59 //

tattulyaṃ mākṣikaṃ śuddhamekīkṛtya vimardayet /
dinaṃ dhattūrajair drāvairmṛdbhāṇḍe pācayettataḥ // Rrā_3,7.60 //

yāvatkuṅkumavarṇaṃ syāt tāvaccullyāṃ samuddharet /
etasyaiva palaikaṃ tu siddhacūrṇena saṃyutam // Rrā_3,7.61 //

ruddhvā dhmāte bhavetkhoṭaṃ madhvamlairmardayeddinam /
āraṇyotpalakaireva ruddhvā madhupuṭaiḥ pacet // Rrā_3,7.62 //

anena madhuyuktena tārapatrāṇi lepayet /
ruddhvā dhāmyaṃ punarlepyaṃ tribhirvāraistu kāñcanam // Rrā_3,7.63 //

jāyate divyarūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam /
mākṣikasya tvabhāve tu vaikrāntaṃ vātra yojayet // Rrā_3,7.64 //

{mṛta lead, silver => gold}
drutasūtaṃ hiṅgulaṃ ca kaṅkuṣṭhaṃ gandhakaṃ śilā /
ekadvitricatuḥpañcapalāni kramato bhavet // Rrā_3,7.65 //

gopittena tu tatsarvaṃ mardyaṃ yāmacatuṣṭayam /
śuddhāni nāgapatrāṇi samamānena lepayet // Rrā_3,7.66 //

ruddhvā gajapuṭe pacyātsamuddhṛtyātha mardayet /
samena pūrvakalkena ruddhvā tadvatpuṭe pacet // Rrā_3,7.67 //

evaṃ śatapuṭaiḥ pakvo mriyate pannago dhruvam /
anena śatabhāgena tāravedhāttu kāñcanam // Rrā_3,7.68 //

{silver (+ mṛtanāga and gold) => gold}
tena vā mṛtanāgena hyamlapiṣṭena lepayet /
samāṃśaṃ svarṇapatraṃ tu ruddhvā gajapuṭe pacet // Rrā_3,7.69 //

nāgaṃ punaḥ punardeyamevaṃ deyaṃ puṭatrayam /
anena mṛtahemnā tu drutaṃ tāraṃ tu vedhayet // Rrā_3,7.70 //

sahasrāṃśena tatsiddhaṃ divyaṃ bhavati kāṃcanam // Rrā_3,7.71 //

{mercury:: khoṭabandha}
dravais tumbaruvallyāstu dhānyābhraṃ saptadhātape /
bhāvayet khoṭayet paścāt karṣaike drutasūtake // Rrā_3,7.72 //

māṣamātraṃ kṣipedetattaptakhalve vimardayet /
gostanākāramūṣāyāṃ kṣiptvā mṛdvagninā pacet /
vālukāyantramadhye tu jīrṇe vāpaṃ punaḥ kṣipet /
ityevaṃ jārayettulyaṃ khoṭabaddho bhavedrasaḥ // Rrā_3,7.73 //

{copper => gold}
asya baddhasya māṣaikaṃ māṣārdhaṃ śuddhahāṭakam /
śuddhasūtasya māṣārdhaṃ sarvamekatra mardayet // Rrā_3,7.74 //

tridinaṃ mātuluṅgāmlair etatkalkena lepayet /
karṣaikaṃ nāgapatrāṇi vṛścikālyāstathā dravaiḥ // Rrā_3,7.75 //

liptvā tat pātanāyantre pācayeddivasatrayam /
piṣṭvā dināvadhi // Rrā_3,7.76 //

anena tārapatrāṇi karṣamekaṃ pralepayet /
pūrvavat pātanāyantre pācayeddivasatrayam // Rrā_3,7.77 //

anenaiva drutaṃ śulbaṃ sahasrāṃśena vedhayet /
jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // Rrā_3,7.78 //

{mercury:: māraṇa:: white colour}
kṣīreṇottaravāruṇyās tridinaṃ śuddhapāradam /
mardayettaptakhalve va taṃ [... au5 Zeichenjh] // Rrā_3,7.79 //

karīṣāgnau divārātrau tridinaṃ vā tuṣāgninā /
samuddhṛtya punarmardyaṃ tadvadruddhvātha pācayet // Rrā_3,7.80 //

tadvanmardyaṃ punaḥ pācyaṃ mriyate pāṇḍuro rasaḥ /
{candrārka => gold}
ārdrakaṃ tuvarī sindhukaṅguṇītailakaṃ madhu // Rrā_3,7.81 //

amlavetasametaistu tadrasaṃ mardayeddinam /
golakaṃ bandhayedvastre dolāyantre tryahaṃ pacet // Rrā_3,7.82 //

kaṅguṇītailamadhye tu baddho bhavati tadrasaḥ /
tadrasaṃ hāṭakaṃ nāgaṃ samaṃ ruddhvā dhamed dṛḍham // Rrā_3,7.83 //

tatkhoṭaṃ sūkṣmacūrṇaṃ tu cūrṇāṃśaṃ drutasūtakam /
amlairmardyaṃ bhavedgolaṃ kāñjikaiḥ svedayeddinam // Rrā_3,7.84 //

gaṃdhakasya trayo bhāgā gaṃdhatulyaṃ suvarcalam /
kṛṣṇābhrakaṃ tu bhāgaikaṃ sarvaṃ stanyena peṣayet // Rrā_3,7.85 //

anena lepitaṃ golam aṃdhamūṣāgataṃ dhamet /
yāvat sūtāvaśeṣaṃ syāttāvaddhāmyaṃ punaḥ punaḥ // Rrā_3,7.86 //

pūrvacūrṇaṃ punardattvā tadvajjāryaṃ krameṇa tu /
ityevaṃ hāṭakaṃ yāvajjāritaṃ triguṇaṃ bhavet // Rrā_3,7.87 //

svarṇena ca samāvartya sāraṇātrayasāritam /
candrārkaṃ vedhayettena śatāṃśāt kāṃcanaṃ bhavet // Rrā_3,7.88 //

{copper => gold}
piṣṭīkhoṭasamaṃ svarṇaṃ svarṇatulyaṃ ca pannagam /
kāntalohaṃ vyomasattvam ekaikaṃ pannagārdhakam // Rrā_3,7.89 //

ekīkṛtya dhamettāvadyāvatsvarṇāvaśeṣitam /
dattvā viḍavaṭīṃ caiva sārayetsāraṇātrayam // Rrā_3,7.90 //

śatāṃśena hyanenaiva śulbaṃ bhavati kāñcanam /

{mercury:: bandha:: khoṭa}
suvarṇaṃ rajataṃ tāmraṃ kāntaṃ tīkṣṇaṃ ca mākṣikam /
kṛṣṇābhrakasya sattvaṃ ca samaṃ ruddhvā dhamed dṛḍham // Rrā_3,7.91 //

tatkhoṭaṃ sūkṣmacūrṇaṃ tu pādāṃśaṃ drutapāradam /
dattvātha mardayedamlairyāvadbhavati golakam // Rrā_3,7.92 //

golakasya caturbhāgā bhāgaikaṃ mṛtavajrakam /
mardayettaptakhalve tu dinaikaṃ kanyakādravaiḥ // Rrā_3,7.93 //

ruddhvātha bhūdhare pacyāddinānte tu samuddharet /
tanmadhye drutasūtaṃ ca punaḥ kanyāsu mardayet // Rrā_3,7.94 //

pūrvavad bhūdhare pacyādevaṃ deyaṃ tu saptadhā /
drutasūtaṃ krameṇaiva mardanaṃ ca puṭaṃ tathā // Rrā_3,7.95 //

tadbhasma gaṃdhatulyaṃ ca hyaṃdhamūṣāgataṃ dhamet /
jāyate khoṭabaddhaṃ tu rañjanaṃ cāsya kathyate // Rrā_3,7.96 //

{tārāriṣṭa, candrārka, mākṣika => gold}
kṛṣṇābhrasattvaṃ vaṅgaṃ ca dvaṃdvaṃ melāpayed drutam /
tulyāṃśamaṃdhamūṣāyāṃ dhmātaṃ khoṭaṃ bhavettu tat // Rrā_3,7.97 //

tatkhoṭaṃ palamekaṃ tu siddhacūrṇena saṃyutam /
mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet // Rrā_3,7.98 //

punarmardyaṃ punaḥ pācyam evaṃ vārāṃścaturdaśa /
anena pūrvakhoṭe tu drāvitaṃ rañjayet kramāt // Rrā_3,7.99 //

rañjayecchatavārāṇi bhavetkuṃkumasannibham /
suvarṇena samāvartya sārayetsāraṇātrayam // Rrā_3,7.100 //

sahasrāṃśena tenaiva tārāriṣṭaṃ ca vedhayet /
candrārkaṃ tāpyaśulbaṃ tu divyaṃ bhavati kāṃcanam // Rrā_3,7.101 //

{lead, silber => gold}
tīkṣṇaṃ śulbaṃ samaṃ cūrṇya vajramūṣāndhitaṃ dhamet /
tatkhoṭaṃ palamekaṃ tu siddhacūrṇena saṃyutam // Rrā_3,7.102 //

mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet /
punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa // Rrā_3,7.103 //

taddeyaṃ drāvite svarṇe śatavāraṃ punaḥ punaḥ /
pakvabījaṃ bhavettattu drutasūte samaṃ dinam // Rrā_3,7.104 //

mardayedamlayogena tasya bhāgacatuṣṭayam /
evaṃ vajrasya bhāgaikaṃ taptakhalve dināvadhi // Rrā_3,7.105 //

mardayet kanyakādrāvaistadruddhvā bhūdhare pacet /
drutasūtaṃ punastulyaṃ dattvā mardyaṃ puṭe tataḥ // Rrā_3,7.106 //

ityevaṃ saptadhā deyaṃ drutasūtaṃ puṭāntakam /
tatastaṃ mardayed amlai ruddhvā mūṣāṃ puṭettathā // Rrā_3,7.107 //

punarmardyaṃ punaḥ pācyaṃ ṣaṣṭyādhikaśatatrayam /
puṭaṃ deyaṃ prayatnena jāyate sindūraprabham // Rrā_3,7.108 //

sahasrāṃśena nāgasya drutasya rajatasya ca /
deyo vedho bhavetsvarṇaṃ divyābharaṇamuttamam // Rrā_3,7.109 //

{silver => gold}
gaṃdhakaṃ sūkṣmacūrṇaṃ tu caṇakāmlena bhāvayet /
śatavāraṃ prayatnena strīpuṣpeṇa tu saptadhā // Rrā_3,7.110 //

drutapāradamadhye tu kiṃcitkarpūrasaṃyutam /
gaṃdhakaṃ dāpayed gharme vāpayettāmrakhalvake // Rrā_3,7.111 //

karpūraṃ gaṃdhakaṃ caiva kiṃcitkiṃcitpunaḥ punaḥ /
trisaptāhaṃ pradātavyaṃ jāyate gandhapiṣṭikā // Rrā_3,7.112 //

kaṭukośātakībījaṃ cāṇḍālīkandasaṃyutam /
stanyena peṣitaṃ tulyaṃ piṣṭīṃ tena pralepayet // Rrā_3,7.113 //

bāhye tu mṛttikā lepyā sarvato'ṅgulamātrakam /
śoṣitaṃ bhūdhare pacyādūrdhvādhaḥ parivartayet // Rrā_3,7.114 //

jāyate stambhitaṃ golaṃ samuddhṛtyātha taṃ punaḥ /
tulyāṃśe saṃpuṭe hemni liptvā mūṣāndhitaṃ dhamet // Rrā_3,7.115 //

anena cāṣṭamāṃśena tāre vedhaṃ pradāpayet /
tattāraṃ jāyate divyaṃ jāmbūnadasamaprabham // Rrā_3,7.116 //

{candrārka => gold}
athavā stambhitaṃ golaṃ svarṇaṃ saṃpuṭavarjitam /
tasyaiva bhāgāścatvāro bhāgaikaṃ mṛtavajrakam // Rrā_3,7.117 //

mardayetkanyakādrāvairdinamekaṃ tataḥ punaḥ /
andhitaṃ bhūdhare pacyādyāvadyāmacatuṣṭayam // Rrā_3,7.118 //

samuddhṛtya punastasminpūrvāṃśaṃ pūrvasūtakam /
dattvā mardyaṃ puṭettadvadevaṃ kuryāt trisaptadhā // Rrā_3,7.119 //

tasmin bhasmapalamekaṃ pāradaṃ gaṃdhakasya tu /
aṃdhamūṣāgataṃ dhmātaṃ tatkhoṭaṃ pannagaṃ samam // Rrā_3,7.120 //

pannagasya samaṃ svarṇaṃ trayāṇāṃ triguṇaṃ kṣipet /
drutaṃ ca tatsarvamamlavargeṇa mardayet // Rrā_3,7.121 //

dinānte vajramūṣāyāṃ ruddhvā dhāmyaṃ prayatnataḥ /
jāyate pannagaṃ svarṇaṃ trayotthaṃ jāyate kramāt // Rrā_3,7.122 //

sārayecca tridhā hema candrārkaṃ vedhayettataḥ /
sahasrāṃśena tenaiva divyaṃ bhavati kāñcanam // Rrā_3,7.123 //

{sitasvarṇa => gold}
hemārkatīkṣṇacūrṇaṃ ca samaṃ ruddhvā dhamed dṛḍham /
tatkhoṭaṃ bhāgamekaṃ tu tribhāgaṃ drutasūtakam // Rrā_3,7.124 //

mardayed gaṃdhakāmlena ruddhvā samyakpuṭe pacet /
punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa // Rrā_3,7.125 //

anena śatamāṃśena sitahema ca vedhayet /
jāyate kanakaṃ divyaṃ kaṅguṇītailasecanāt // Rrā_3,7.126 //

baddhe drute rasavare varahemni jīrṇe dṛṣṭo mayā daśaguṇaḥ sukhasādhyalābhaḥ /
vajre mṛte gaganasattvayute narāṇāṃ tatraiva bhūriguṇitaṃ phalamasti satyam // Rrā_3,7.127 //

RRĀ, 3, 8

{tin:: śodhana}
kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ /
takrāktairbahutaptakharparagataṃ vaṅgaṃ niṣiñcyānmuhur yāvatpañcadinaṃ tad eva vimalaṃ vāde sadā yojayet // Rrā_3,8.1 //

{tin:: śodhana}
athavā vaṅgacūrṇaṃ tu māṣairbhallātajaiḥ phalaiḥ /
samaṃ khalve dinaṃ mardyaṃ bhallātatailasaṃyutam // Rrā_3,8.2 //

tatpiṇḍaṃ māhiṣe śṛṅge kṣiptvā ruddhvā mahāpuṭe /
pacettasmātsamuddhṛtya punastadvacca mardayet // Rrā_3,8.3 //

ityevaṃ saptadhā kuryāt khoṭaṃ pākaṃ ca mardanam /
tadvaṅgaṃ malanirmuktaṃ stambhakarmaṇi yojayet // Rrā_3,8.4 //

{tin:: stambhana}
tīkṣṇapāṣāṇasattvaṃ ca drutavaṅge drutaṃ kṣipet /
catuḥṣaṣṭitamāṃśena stambhamāyāti niścitam // Rrā_3,8.5 //

{tin => silver}
śvetābhraṃ śvetakācaṃ ca ṭaṃkaṇaṃ śaṅkhapuṣpikā /
viṣaṃ ca tulyatulyāṃśaṃ cūrṇaṃ bhāvyaṃ trisaptadhā // Rrā_3,8.6 //

kākamācīdravaiḥ kṣīraiḥ snuhyarkaiścātape khare /
drute vaṅge pradātavyaṃ prativāpaṃ ca secayet // Rrā_3,8.7 //

putrajīvotthatailena saptavāraṃ punaḥ punaḥ /
tattāraṃ jāyate divyaṃ yāvaccandrārkatārakam // Rrā_3,8.8 //

{tin => silver}
śvetābhraṃ śvetakācaṃ ca viṣasaindhavaṭaṃkaṇam /
snuhīkṣīrairdinaṃ mardyaṃ śvetavaṅgasya patrakam // Rrā_3,8.9 //

lepyaṃ pādāṃśakalkena cāṃdhamūṣāgataṃ dhamet /
ādāya drāvayed bhūmau pūrvatailena secayet // Rrā_3,8.10 //

patrādilepasekaṃ ca saptavārāṇi secayet /
tad vaṅgaṃ jāyate tāraṃ śaṃkhakundendusannibham // Rrā_3,8.11 //

{tin => silver}
samaṃ tālaṃ śilāṃ piṣṭvā devadālyā dravairdinam /
dravair īśvaraliṅgyāśca dinamekaṃ vimardayet // Rrā_3,8.12 //

nāgaṃ vaṅgaṃ samaṃ drāvyaṃ taccūrṇaṃ palapañcakam /
pūrvakalkena saṃtulyaṃ samāloḍyāndhitaṃ puṭet // Rrā_3,8.13 //

evaṃ punaḥ punaḥ pācyaṃ pūrvakalkena saṃyutam /
bhavetṣaṣṭipuṭaiḥ siddhaṃ vaṅgastambhakaraṃ param // Rrā_3,8.14 //

śatamāṃśena dātavyaṃ vedhāttāraṃ karotyalam // Rrā_3,8.15 //

{tin => silver}
sūtakaṃ tālamekaikaṃ nṛkapālaṃ dvibhāgakam /
sarvatulyaṃ viṣaṃ yojyaṃ pañcāṅgaṃ raktacitrakāt // Rrā_3,8.16 //

viṣatulyaṃ kṣipeccūrṇaṃ vajrīkṣīreṇa bhāvitam /
māsamātraṃ divārātrau tadvāpaṃ ṣoḍaśāṃśataḥ // Rrā_3,8.17 //

datte vāratrayaṃ vaṅge tāraṃ bhavati śobhanam // Rrā_3,8.18 //

{tin => silver}
gorambhā hyauṣadhī nāma naramūtreṇa peṣayet /
tena piṇḍadvayaṃ kṛtvā tatraikasyopari kṣipet // Rrā_3,8.19 //

kṣāratrayasya cūrṇaṃ tu tatpṛṣṭhe vaṅgacūrṇakam /
kṣāratrayaṃ tato dattvā piṇḍaṃ tasyopari kṣipet // Rrā_3,8.20 //

mukhaṃ baddhvā puṭe pacyātsvāṅgaśītaṃ samuddharet /
evaṃ vāratrayaṃ kuryāttāraṃ bhavati śobhanam // Rrā_3,8.21 //

vasante jāyate sā tu gorambhā pītapuṣpikā /
tasyā madhyamakāṇḍārdhe śvetakārpāsavadbhavet // Rrā_3,8.22 //

vasantapuṣpikāṃ vāpi tadabhāve niyojayet /
bālā nāma samākhyātā kaṭyā dhūlīsamā tathā // Rrā_3,8.23 //

{tin => silver}
śvetapālāśapuṣpāṇi chāyāśuṣkāṇi cūrṇayet /
ekaviṃśativāreṇa meṣīkṣīreṇa bhāvayet // Rrā_3,8.24 //

taccūrṇaṃ ṣoḍaśāṃśena drute vaṅge pradāpayet /
tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham // Rrā_3,8.25 //

{tin => silver}
tatpuṣpaṃ haritālaṃ ca meṣīdugdhena peṣayet /
tadvāpaṃ ṣoḍaśāṃśena drute vaṅge pradāpayet // Rrā_3,8.26 //

tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham /
{tin => silver}
takreṇa tāni puṣpāṇi bhāvayitvā trisaptadhā // Rrā_3,8.27 //

tena kalkena vaṅgasya patrāṇi parilepayet /
aṃdhamūṣāgataṃ dhāmyamevaṃ kuryāttrisaptadhā // Rrā_3,8.28 //

tattāraṃ jāyate divyaṃ dharmakāmaphalapradam /
{tin => silver}
raso mūṣakapāṣāṇaṃ phaṭkirī nīlam añjanam // Rrā_3,8.29 //

agastipatraniryāsaiḥ sarvaṃ mardyaṃ dināvadhi /
bhāṇḍamadhye nidhāyātha pācayeddīpavahninā // Rrā_3,8.30 //

agastipatraniryāsaṃ jīrṇe jīrṇe pradāpayet /
dinānte tatsamuddhṛtya drute vaṅge pradāpayet // Rrā_3,8.31 //

triṃśadaṃśena tattāraṃ jāyate devabhūṣaṇam /
{tin => silver}
tāreṇa dvaṃdvayedvajraṃ svarṇena dvaṃdvitaṃ yathā // Rrā_3,8.32 //

asya dvaṃdvasya bhāgau dvau tribhāgaṃ śuddhapāradam /
amlena mardayet tāvadyāvadbhavati golakam // Rrā_3,8.33 //

meṣaśṛṅgyāstu pañcāṅgaṃ strīstanyena tu peṣayet /
anena veṣṭayed golaṃ tadbahirnigaḍena ca // Rrā_3,8.34 //

svedādidhamanāntaṃ ca kartavyaṃ hemapiṣṭivat /
uttarāvāruṇīkṣīrais tatkhoṭaṃ ca pralepayet // Rrā_3,8.35 //

mūṣāmadhye nidhāyātha tāraṃ dattvā samaṃ samam /
dattvā viḍavaṭīṃ caiva dhametsūtāvaśeṣitam // Rrā_3,8.36 //

evaṃ punaḥ punas tāpyam ekaviṃśativārakam /
dattvā samaṃ samaṃ jāryaṃ tridhā tāreṇa sārayet // Rrā_3,8.37 //

idameva sahasrāṃśaṃ drute vaṅge vinikṣipet /
tad vaṅgaṃ jāyate tāraṃ vaṅgastambhaṃ śivoditam // Rrā_3,8.38 //

{tin => silver}
raktapāradabhāgaikaṃ bhāgaikaṃ śaṃkhacūrṇakam /
śvetābhrakasya sattvaṃ ca samyagbhāgadvayaṃ bhavet // Rrā_3,8.39 //

ṭaṃkaṇasya ca bhāgaikaṃ sarvametaddinatrayam /
vajrīkṣīreṇa saṃmardyamevaṃ vārāṃścaturdaśa // Rrā_3,8.40 //

anena śatamāṃśena drutaṃ vaṅgaṃ ca vedhayet /
stambhate nātra saṃdehastāraṃ bhavati śobhanam // Rrā_3,8.41 //

{tin => silver}
hemasūtādyathā jātaṃ piṣṭīkhoṭaṃ tu śobhanam /
tathaiva tārasūtena piṣṭīkhoṭaṃ tu kārayet // Rrā_3,8.42 //

tatkhoṭaṃ tāravaṅgaṃ ca sattvaṃ śvetābhrajaṃ samam /
jāryaṃ viḍavaṭīṃ dattvā yāvatkhoṭāvaśeṣitam // Rrā_3,8.43 //

jāraṇena tridhā sāryaṃ drute śulbe niyojayet /
śatāṃśena tu tattāraṃ jāyate śaṃbhubhāṣitam // Rrā_3,8.44 //

{tin => silver}
drutaṃ sūtaṃ tīkṣṇacūrṇaṃ samāṃśaṃ taptakhalvake /
ṭeṇṭūchallīdravair mardyaṃ yāvadbhavati golakam // Rrā_3,8.45 //

golakasya caturbhāgā bhāgaikaṃ mṛtavajrakam /
taptakhalve dinaṃ mardyaṃ ṭeṇṭūchallīrasair navaiḥ // Rrā_3,8.46 //

andhitaṃ bhūdhare pacyāddinānte tatsamuddharet /
pūrvatulyaṃ drutaṃ sūtaṃ dattvā mardyaṃ ca pūrvavat // Rrā_3,8.47 //

pūrvavad bhūdhare pacyādityevaṃ saptadhā kramāt /
drutasūtaṃ pradātavyaṃ mardanaṃ ca puṭaṃ kramāt // Rrā_3,8.48 //

anena ṣoḍaśāṃśena drutaṃ vaṅgaṃ tu vedhayet /
jāyate divyarūpāḍhyaṃ tāraṃ kundendusannibham // Rrā_3,8.49 //

{tin => silver}
ṣoḍaśāṃśena yaddattaṃ vaṅgaṃ tasyāparo vidhiḥ /
tattulyaṃ gaṃdhakaṃ ruddhvā dhmāte khoṭaṃ prajāyate // Rrā_3,8.50 //

tatkhoṭaṃ tīkṣṇacūrṇaṃ ca samabhāgaṃ prakalpayet /
tābhyāṃ tulyaṃ drutaṃ sūtaṃ tatsarvaṃ taptakhalvake // Rrā_3,8.51 //

mardayeṭṭeṇṭujadrāvair yāvadbhavati golakam /
ruddhvātha bhūdhare pacyādahorātrātsamuddharet // Rrā_3,8.52 //

pūrvāṃśaṃ drutasūtaṃ ca dattvā tadvacca mardayet /
taṃ ruddhvā ca puṭettadvadevaṃ kuryāttrisaptadhā // Rrā_3,8.53 //

aṃdhamūṣāgataṃ dhāmyaṃ tatkhoṭaṃ jāyate rasaḥ /
tulyena tīkṣṇacūrṇena mardayeccāndhitaṃ dhamet // Rrā_3,8.54 //

anena kramayogena tīkṣṇaṃ deyaṃ punaḥ punaḥ /
yāvat saptaguṇaṃ tīkṣṇaṃ dattvā dattvā dhameddhi tat // Rrā_3,8.55 //

taṃ khoṭaṃ sārayetpaścātkṣāreṇaiva tridhā kramāt /
lakṣāṃśenaiva tenaiva vaṅgavedhaṃ pradāpayet /
śaṃkhakundendusaṃkāśaṃ tāraṃ bhavati śobhanam // Rrā_3,8.56 //

{copper => silver}
madhusaṃjīvanīṃ piṣṭvā gardabhasya tu mūtrataḥ /
saptāhaṃ tena mūtreṇa bhāvayitvā tataḥ punaḥ // Rrā_3,8.57 //

tenaiva mardayetsūtaṃ taptakhalve dinatrayam /
tattulyaṃ gaṃdhakaṃ dattvā hyaṃdhamūṣāgataṃ dhamet // Rrā_3,8.58 //

tatkhoṭaṃ jāyate divyaṃ rañjanaṃ tasya kathyate /
vaṅgaṃ śvetābhrasattvaṃ ca dvaṃdvamelāpasaṃyutam // Rrā_3,8.59 //

mūṣāmadhye tu tatkhoṭaṃ palamātraṃ vicūrṇayet /
mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet // Rrā_3,8.60 //

punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa /
anena pūrvakhoṭaṃ tu rañjayetsaptavārakam // Rrā_3,8.61 //

yathā vaṅgābhrakenaiva tathā nāgābhrakaiḥ punaḥ /
rañjayetsaptavārāṇi sūkṣmacūrṇaṃ tu kārayet // Rrā_3,8.62 //

drutasūtena saṃyuktaṃ drāvayet pūrvavat kramāt /
drutasya jārayettāraṃ dolāsvedena yatnataḥ // Rrā_3,8.63 //

triṣaḍguṇaṃ yadā tāraṃ jīrṇaṃ bhavati pārade /
sārayetsāraṇāstisraḥ sahasrāṃśena vedhayet // Rrā_3,8.64 //

drutaṃ śulbaṃ bhavettāraṃ śaṃkhakundendusannibham // Rrā_3,8.65 //

{copper => silver}
śvetābhrakasya sattvaṃ tu kāntasattvaṃ tathāyasam /
vaṅgaṃ tāraṃ ca vaikrāṃtaṃ kadambaṃ nāgameva ca // Rrā_3,8.66 //

tulyāṃśamaṃdhamūṣāyāṃ dhmāte khoṭaṃ vicūrṇayet /
drutasūtena saṃmardyaṃ yāvadamlena golakam // Rrā_3,8.67 //

golakasya caturbhāgā bhāgaikaṃ mṛtavajrakam /
mardayettaptakhalve tu dinaikaṃ kanyakādravaiḥ // Rrā_3,8.68 //

ruddhvātha bhūdhare pacyādevaṃ kuryāttrisaptadhā /
tattulyaṃ gaṃdhakaṃ dattvā cāṃdhamūṣāgataṃ dhamet // Rrā_3,8.69 //

rajatena samāvartya sāraṇātrayasāritam /
sahasrāṃśena śulbasya drutasyopari dāpayet // Rrā_3,8.70 //

tattāraṃ jāyate divyaṃ puṭe datte na hīyate // Rrā_3,8.71 //

{copper OR tin => silver}
vajreṇa sāritaṃ yattu sūtabhasma purā kṛtam /
tenaiva cāmlapiṣṭena tārapatraṃ caturguṇam // Rrā_3,8.72 //

liptvā ruddhvā puṭe pacyātsamuddhṛtyātha mardayet /
pādāṃśaṃ bhasmasūtaṃ ca dattvā ruddhvā puṭe pacet // Rrā_3,8.73 //

evaṃ catuḥpuṭaiḥ pakvaṃ tattāraṃ mriyate dhruvam /
tenaiva ṣoḍaśāṃśena drutaṃ tāmraṃ tu vedhayet /
athavā drāvitaṃ vaṅgaṃ tāraṃ bhavati śobhanam // Rrā_3,8.74 //

{copper => silver}
tāravanmārayed vaṅgaṃ tena tāmraṃ tu vedhayet /
tattāraṃ jāyate divyaṃ ṣoḍaśāṃśe na saṃśayaḥ // Rrā_3,8.75 //

{copper => silver}
śuddhasūtasamāṃ rājīṃ mardayetkanyakādravaiḥ /
tridinaṃ taptakhalve tu tatsūtaṃ kharparodare // Rrā_3,8.76 //

cullyāṃ caṇḍāgninā pācyaṃ prakṣipetkanyakādravaiḥ /
tridinānte samuddhṛtya saindhavaṃ taccaturguṇam // Rrā_3,8.77 //

dattvā vimardayedyāmaṃ pātanāyantrake pacet /
caturyāmātsamuddhṛtya kṣālayedāranālakaiḥ // Rrā_3,8.78 //

adhaḥsthitaṃ samādadyāt śuddhaḥ syātpāradaḥ śubhaḥ /
etatsūtaṃ mṛtaṃ vaṅgaṃ śvetābhrasattvaṭaṅkaṇam // Rrā_3,8.79 //

viṣaṃ ca tulyatulyāṃśaṃ tālasattvaṃ catuḥsamam /
mardyaṃ snuhyarkasattvābhyāṃ khalvake divasatrayam // Rrā_3,8.80 //

tadvaṭīḥ kācakūpyāntaḥ kṣiptvā kūpīṃ mṛdā lipet /
sacchidravālukāyantre haṇḍīṃ mandāgninā pacet // Rrā_3,8.81 //

śuṣke drāve mukhaṃ ruddhvā śanairyāmāṣṭakaṃ pacet /
svāṅgaśītaṃ samuddhṛtya drutaṃ śulbaṃ tu vedhayet /
catuḥṣaṣṭitamāṃśena tāraṃ bhavati śobhanam // Rrā_3,8.82 //

{tin + silver + copper => silver}
palaṃ sūtaṃ palaṃ tālaṃ tālasthāne'thavā śilā /
kṛṣṇonmattadravairmardyaṃ tridinānte samuddharet // Rrā_3,8.83 //

vajramūṣāgataṃ ruddhvā cakrayantre dinaṃ pacet /
punarmardyaṃ punaḥ pācyamevaṃ saptavidhe kṛte // Rrā_3,8.84 //

tanmṛtaṃ vaṅgatārārkaiḥ krameṇāveṣṭayetsamaiḥ /
ruddhvā tīvrāgninā dhāmyaṃ tāraṃ bhavati śobhanam // Rrā_3,8.85 //

{copper + silver => silver}
śuddhasūtatrayo bhāgā bhāgaikaṃ tāmrapatrakam /
strīstanye mardayedyāmaṃ jāyate tārapiṣṭikā // Rrā_3,8.86 //

bījānyuttaravāruṇyāḥ strīstanyena tu peṣayet /
tenaiva lepayetpiṣṭīṃ vajramūṣāṃ nirodhayet // Rrā_3,8.87 //

dinaikaṃ bhūdhare pacyātpunarliptvā ca pācayet /
ityevaṃ saptadhā pācyaṃ piṣṭīstambho bhaved dṛḍhaḥ // Rrā_3,8.88 //

dvātriṃśāṃśena tenaiva śulbe vedhaṃ pradāpayet /
daśāṃśaṃ ca kṣipettāraṃ raupyaṃ bhavati śobhanam // Rrā_3,8.89 //

{copper + silver => silver}
śṛṅgāṭī śaṃkhacūrṇaṃ tu gomūtraiḥ sāranālakaiḥ /
piṣṭvā tatkalkamadhye tu taptaṃ taptaṃ niṣiñcayet // Rrā_3,8.90 //

śulbapatraṃ bhavedyāvajjīrṇaṃ tacca samuddharet /
madhvājyaṭaṃkaṇaiḥ sārdhaṃ mūṣāmadhye gataṃ dhamet // Rrā_3,8.91 //

tārārdhena samāvartya śuddhaṃ tāraṃ bhavettu tat // Rrā_3,8.92 //

{copper:: dalayogya}
arkāpāmārgakadalīkṣāramamlena lolitam /
tena liptaṃ tāmrapatraṃ dhāmyaṃ mūṣāgataṃ punaḥ // Rrā_3,8.93 //

patraṃ kṛtvā pralipyātha tadvad dhāmyaṃ punaḥ punaḥ /
ityevaṃ saptadhā kuryāt vāde syāddalayogyakam // Rrā_3,8.94 //

{copper:: dalayogya}
athavā tāmrapatrāṇi sutaptāni niṣecayet /
loṇāranālamadhye tu śatadhā pūrvavadbhavet // Rrā_3,8.95 //

palāśamūlajaṃ kṣāraṃ phaṭkirī cāmlapeṣitam /
tāmrapatrāṇi saṃlipya drāvayetpattrayetpunaḥ // Rrā_3,8.96 //

ityevaṃ saptadhā kuryāddalayogyaṃ bhavettu tat // Rrā_3,8.97 //

{copper + silver => silver}
suśuddhaṃ tālakaṃ sūtaṃ sāmudralavaṇaṃ samam /
dviyāmaṃ mardayetkhalve navabhāṇḍagataṃ pacet // Rrā_3,8.98 //

mandāgnau cālayettāvadyāvatkṛṣṭirbhavettu tat /
tataḥ samudralavaṇaṃ tālāṃśaṃ mardayetpṛthak // Rrā_3,8.99 //

yāvacciṭaciṭīśabdo nivarteta samāharet /
cūrṇitaṃ mṛṇmaye yantre lavaṇārdhamatho kṣipet // Rrā_3,8.100 //

tatpṛṣṭhe pūrvatritayaṃ tanmadhye lavaṇārdhakam /
kṣiptvā mṛllavaṇaiḥ saṃdhiṃ liptvā śuṣkaṃ vicūrṇayet // Rrā_3,8.101 //

yāmadvādaśaparyantaṃ bhāṇḍapṛṣṭhe dṛḍhāgninā /
tatsattvaṃ mṛtasūtābham ūrdhvalagnaṃ samāharet // Rrā_3,8.102 //

baddhvā vastreṇa daṇḍāgre kuntavedhaṃ niyojayet /
daśāṃśe tu drute tāmre ḍhālayeddadhigomaye /
tārārdhena samāvartya śaṃkhakundendusannibham // Rrā_3,8.103 //

{silver:: production}
ityevaṃ mardayennāgaṃ kāntalohāṣṭabhāgakam /
mūṣāyāṃ dvaṃdvaliptāyāṃ sarvacūrṇaṃ dṛḍhaṃ dhamet /
tatkhoṭaṃ samatāreṇa drāvitaṃ tāratāṃ vrajet // Rrā_3,8.104 //

{silver:: rañjana}
tāmrāyaskāṃtanāgaṃ ca cūrṇitaṃ pūrvavaddhamet /
tārārdhena samāvartya tāraṃ bhavati śobhanam // Rrā_3,8.105 //

{silver:: rañjana, optimising the colour}
tāraṃ baṃgaṃ tathā kāṃsyaṃ samaṃ drāvyaṃ saṭaṅkaṇam /
asya khoṭasya bhāgaikaṃ tribhāgaṃ śuddhatāmrakam // Rrā_3,8.106 //

samāvartya kṛtaṃ khoṭaṃ same tāre vimiśrayet /
tattāraṃ jāyate śuddhaṃ himakuṃdendusannibham // Rrā_3,8.107 //

{silver:: rañjana, optimising the colour}
muṇḍalohasya cūrṇaṃ tu grāhayedbhāgapañcakam /
tadgarbhe tālasattvaṃ tu bhāgaikaṃ saṃniveśayet // Rrā_3,8.108 //

ṭaṃkaṇaṃ śvetakācaṃ ca ūrdhvaṃ dattvā nirodhayet /
dhmātaṃ tīvraṃ tu saṃcūrṇya punaḥ sattvaṃ tu dāpayet // Rrā_3,8.109 //

kācaṃ ṭaṃkaṇakaṃ dattvā mūṣāyāṃ cāndhitaṃ dhamet /
ityevaṃ pañcadhā kuryāt sattvaṃ dattvā punaḥ punaḥ // Rrā_3,8.110 //

tattulyaṃ śuddhatāraṃ ca mṛtotthaṃ baṃgabhasmakam /
tritayaṃ tu samāvartya tāmrāre drāvite same // Rrā_3,8.111 //

vedho deyo daśāṃśena bījaṃ pādaṃ ca yojayet /
tattāraṃ jāyate divyaṃ śaṃkhakuṃdendusannibham // Rrā_3,8.112 //

{silver:: rañjana}
śuddhasūtaṃ mṛtaṃ baṃgaṃ śvetābhraṃ ṭaṃkaṇaṃ samam /
tathā mūṣakapāṣāṇaṃ pañcānāṃ ca caturguṇam // Rrā_3,8.113 //

yojayettālakaṃ śuddhaṃ snuhyarkapayasā dṛḍham /
sarvaṃ dinatrayaṃ mardyaṃ kācakūpyāṃ niveśayet // Rrā_3,8.114 //

samyaṅ mṛdvastraliptāyāṃ suśuṣkāyāṃ pacettataḥ /
sacchidre vālukāyantre kūpyāmāropitaṃ pacet // Rrā_3,8.115 //

śuṣke drave mukhaṃ ruddhvā loṇamṛttikayā dṛḍham /
tataścaṇḍāgninā pacyādyāvat ṣoḍaśayāmakam // Rrā_3,8.116 //

svāṃgaśītaṃ samuddhṛtya sphoṭayetkācakūpikām /
ūrdhvalagnaṃ tālasattvaṃ saṃgrāhya tena vedhayet // Rrā_3,8.117 //

ṣoḍaśāṃśena śulbaṃ tu ḍhālayeddadhigomaye /

tataḥ śuddhena tāreṇa samāvartya samena tu /
tattāraṃ jāyate śuddhaṃ himakundendusannibham /
{copper => silver}
tālakaṃ sābuṇītulyaṃ piṣṭvā bhraṣṭaṃ ca kharpare // Rrā_3,8.118 //

cālayanneva laghvagnau yāvatkṛṣṇaṃ bhavettu tat /
mṛlliptakācakūpyāntaḥ kṣiptvā tasyāṃ kṣipetpunaḥ // Rrā_3,8.119 //

bharjitaṃ lavaṇaṃ caiva tālakāddaśamāṃśakam /
pūrvavadvālukāyantre paktvā sattvaṃ samāharet // Rrā_3,8.120 //

sābuṇīsattvapādāṃśaṃ dattvā piṣṭvā pacetpunaḥ /
pūrvavad vālukāyantre kūpikāmaṣṭayāmakam // Rrā_3,8.121 //

tatsattvaṃ tilatailaṃ ca samāṃśe piśite pacet /
cālayellohapātre tu tailaṃ yāvattu jīryate // Rrā_3,8.122 //

ityevaṃ saptadhā pācyaṃ samaṃ taile punaḥ punaḥ /
tadvacca saptadhā pācyaṃ siddhaṃ kathakena samaṃ samam // Rrā_3,8.123 //

catuḥṣaṣṭitamāṃśena drutaṃ śulbaṃ tu vedhayet /
vedhayet kuntavedhena ḍhālayeddadhigomaye /
pādāṃśaṃ dāpayed bījaṃ tāraṃ bhavati śobhanam // Rrā_3,8.124 //

{silver:: śodhana (?); copper + silver => silver (?)}
ṭaṃkaṇaṃ śuddhatālasya daśāṃśena dāpayet /
meṣīkṣīraistathājyaiśca khalve mardyaṃ dinatrayam // Rrā_3,8.125 //

dinameraṃḍatailena mardyaṃ kūpyāṃ niveśayet /
pūrvavatpācayedyaṃtre drave śuṣke niveśayet // Rrā_3,8.126 //

grāhyaṃ ṣoḍaśayāmānte sattvaṃ mṛdutaraṃ mahat /
ṣoḍaśāṃśena tenaiva śulbakaṃ tena vedhayet // Rrā_3,8.127 //

tārārdhaṃ ca drutaṃ drāvyaṃ śuddhaṃ bhavati pūrvavat // Rrā_3,8.128 //

{copper + silver => silver}
ṣaṇ niṣkaṃ tāmramāvartya ākhupāṣāṇaniṣkakam /
pradeyaṃ kuṃtavedhena hyardhabījaṃ bhaveddalam // Rrā_3,8.129 //

tālakaṃ ṭaṃkaṇaṃ sarjikṣāraṃ caivāpāmārgajam /
vajridugdhaiḥ samaṃ mardyaṃ khalve yāmacatuṣṭayam // Rrā_3,8.130 //

anena cārdhabhāgena tāmrapatrāṇi lepayet /
aṃdhamūṣāgataṃ dhmātam evaṃ vāratraye kṛte /
tārārdhena samāvartya śuddhatāraṃ bhavettu tat // Rrā_3,8.131 //

{copper => silver}
guṃjākārpāsaśigrūṇāṃ tailamekasya cāharet /
tasmiṃstaile drutaṃ tāmraṃ ḍhālayecca trisaptadhā // Rrā_3,8.132 //

ṣaḍaṃśaṃ dāpayed bījaṃ śuddhatāraṃ bhavettu tat /
śigrumūlapraliptāyāṃ mūṣāyāṃ drāvayettataḥ // Rrā_3,8.133 //

{silver, gold:: mṛdūkaraṇa}
arkāpāmārgakadalībhasmatoyena lolayet /
tadvastragalitaṃ grāhyaṃ svacchaṃ toyaṃ tadātape // Rrā_3,8.134 //

śoṣitaṃ lavaṇaṃ tasmātsamādāya prayatnataḥ /
raupye vā yadi vā svarṇe drāvite śatamāṃśataḥ // Rrā_3,8.135 //

tadeva dāpayedvāpyaṃ ḍhālayettilatailake /
ityevaṃ tu tridhā kuryād atyantaṃ mṛdutāṃ vrajet // Rrā_3,8.136 //

{mṛdūkaraṇa}
aśvagomahiṣīṇāṃ ca khuraṃ śṛṅgaṃ samāharet /
taccūrṇavāpamātreṇa atyantaṃ mṛdutāṃ vrajet // Rrā_3,8.137 //

{mṛdūkaraṇa}
gajadantasya cūrṇaṃ vā śuṣkaṃ vātha nṛṇāṃ malam /
kaṭhine dāpayedvāpaṃ bhavenmṛdutaraṃ mahat // Rrā_3,8.138 //

{dala (?):: nirmalīkaraṇa (?)}
nānāvidhāni kāryāṇi bhūṣaṇāni dalena vai /
śvetaṃ raktaṃ ca varṣābhūmūlaṃ piṣṭvāranālakaiḥ // Rrā_3,8.139 //

piṣṭvātha lavaṇaṃ kiṃcit kṣiptvā tatraiva peṣayet /
tatkiṃciddalajātaṃ tu ghaṭikārdhātsamuddharet // Rrā_3,8.140 //

gharṣayan lavaṇāmlābhyāṃ dhāmyamagnau punaḥ pacet /
ityevaṃ tu tridhā kuryāt dalaṃ bhavati nirmalam // Rrā_3,8.141 //

{dala (?):: nirmalīkaraṇa (?)}
phaṭkarīcūrṇamādāya kharpare hyadharottaram /
dattvā dalasya saṃrudhya samyaggajapuṭe pacet // Rrā_3,8.142 //

ādāya rajjukāṃ baddhvā dolāyaṃtre dinaṃ pacet /
ciñcāranālabhāṇḍe tu śubhraṃ bhavati śaṃkhavat // Rrā_3,8.143 //

abhinavasukhasādhyaiḥ sādhane yuktigarbhairgaditamiha susiddhaṃ stambhanaṃ śuddhabaṃge /
sugamamapi ca tāraṃ sūtaśulbārayogaiḥ dalam atimalahīnaṃ vārtikānāṃ hitārtham // Rrā_3,8.144 //

RRĀ, 3, 9
vajreṇa hemamilitena tu rañjitena sūtena hemamilitena surañjitena /
yogaiḥ susundarataraiḥ kanakādrikūṭaṃ kṛtvātha śakrapadahetumakhāṃśca kuryāt // Rrā_3,9.1 //

{dvandvamelāpana}
ayaskāṃtamukhaṃ guṃjāṃ tayordviguṇagaṃdhakam /
strīstanyaiḥ peṣitaṃ lepyaṃ mūṣāyāṃ dvaṃdvamelakam // Rrā_3,9.2 //

{dvandvamelana:: vajra}
gaṃdhaśaśadantāśca bhrāmakasya mukhaṃ tathā /
amlavetasaḥ śilādhātuḥ sarvaṃ tulyaṃ prapeṣayet // Rrā_3,9.3 //

mūṣālepena tenaiva vajradvaṃdvaṃ milatyalam // Rrā_3,9.4 //

{vajradvandvamelāpana (3)}
mahiṣīkarṇanetrotthamalaṃ cūrṇaṃ ca ṭaṃkaṇam /
strīstanyaṃ karkaṭāsthīni śilājatu samaṃ samam /
piṣṭvā mūṣāṃ pralepena vajradvandveṣu melakam // Rrā_3,9.5 //

{vajradvandvamelāpana (4)}
bhramarāsthinṛkeśāṃśca ṭaṃkaṇaṃ kāṃtajaṃ mukham /
bālavatsapurīṣaṃ ca strīstanyena tu peṣayet /
tatkalkaliptamūṣāyāṃ vajradvaṃdvaṃ milatyalam // Rrā_3,9.6 //

{vajrasūtamelāpana}
bhūnāgaṃ kāṃtapāṣāṇaṃ mākṣikaṃ ṭaṃkaṇaṃ madhu /
snukpayaḥkarkaṭāsthīni kācamarkapayaḥ samam // Rrā_3,9.7 //

strīstanyaiḥ peṣitaṃ sarvaṃ mūṣālepaṃ tu kārayet /
tanmadhyasthaṃ vajrasūtaṃ haṭhāddhmāte milatyalam // Rrā_3,9.8 //

{svarṇavajramelāpana (dvandakhoṭa)}
mṛtavajrasya catvāro bhāgā dvādaśahāṭakam /
nāgasya ca trayo bhāgāḥ ṣaṭ śuddhasya ca pāradāt // Rrā_3,9.9 //

ekīkṛtya tu tanmardyaṃ dinamamlena kenacit /
taptakhalve tu tatkalkaṃ samuddhṛtya nirodhayet // Rrā_3,9.10 //

mūṣāyāṃ dvandvaliptāyāṃ haṭhāddhmāte milatyalam // Rrā_3,9.11 //

{svarṇavajramelāpana (2)}
kṣārairutpalasāriṇyā mṛtaṃ vajraṃ vibhāvayet /
dinaikaṃ śodhitaṃ piṣṭam ekaikāṃ kārayedvaṭīm // Rrā_3,9.12 //

tribhāgaṃ pāradaṃ caiva bhāgāścatvāri hāṭakam /
amlena kārayetpiṣṭīṃ tadgarbhe tāṃ kṣipedvaṭīm // Rrā_3,9.13 //

bhūrjapatreṇa tadbaddhvā dhānyarāśau vinikṣipet /
pakṣamātrātsamuddhṛtya pūrvamūṣāgataṃ dhamet // Rrā_3,9.14 //

milatyeva na saṃdeho dhāmyamānaṃ punaḥ punaḥ // Rrā_3,9.15 //

{svarṇavajramelāpana (dvandvakhoṭa, 2)}
mṛtavajrasya bhāgaikaṃ svarṇapatreṇa veṣṭayet /
samyak ṣoḍaśabhāgena mūṣāyāṃ pūrvavatkṣipet // Rrā_3,9.16 //

svarṇatulyaṃ sitaṃ kācam athavā nṛkapālakam /
cūrṇayitvā kṣipettasyāṃ ruddhvā tīvrāgninā dhamet // Rrā_3,9.17 //

samuddhṛtya punardeyaṃ kācaṃ vā nṛkapālakam /
liptvā mūṣāṃ dhamettadevaṃ mūṣāsu saptasu // Rrā_3,9.18 //

hemnā milati tadvajram ityevaṃ melayetpunaḥ /
yāvanmilati pādāṃśaṃ suvarṇe mṛtavajrakam // Rrā_3,9.19 //

{copper => gold}
dvibhāgaṃ dvaṃdvakhoṭasya tribhāgaṃ drutasūtakam /
mardayedamlayogena dinānte taṃ ca golakam // Rrā_3,9.20 //

meṣaśṛṃgyāstu pañcāṅgaṃ strīstanyena tu peṣayet /
anena vedhayed golaṃ tadbahirnigalena ca // Rrā_3,9.21 //

svedādimelanāntaṃ ca kārayeddhemapiṣṭivat /
meṣaśṛṃgībhavaiḥ kṣāraistatkhoṭaṃ mardayetkṣaṇam // Rrā_3,9.22 //

mūṣāntarlepayettena tattulyaṃ hāṭakaṃ kṣipet /
yāvajjīrṇaṃ dhamettāvatpunaḥ svarṇaṃ ca dāpayet // Rrā_3,9.23 //

jārayeddhamanenaiva dattvā viḍavaṭīṃ kramāt /
evaṃ viṃśaguṇaṃ yāvattāvatsvarṇaṃ ca jārayet // Rrā_3,9.24 //

svarṇena tu samāvartya sāraṇātrayayogataḥ /
tenaiva vedhayecchulbaṃ sahasrāṃśena kāṃcanam /
jāyate divyarūpāḍhyaṃ jāṃbūnadasamaprabham // Rrā_3,9.25 //

{sitasvarṇa => gold}
vajramūṣāgataṃ dhmātaṃ dvaṃdvakhoṭaṃ haṭhāgninā /
mākṣikāddhautasattvaṃ vā sattvaṃ vā mākṣikodbhavam // Rrā_3,9.26 //

stokaṃ stokaṃ kṣipettasmindhmāte jīrṇe punaḥ punaḥ /
yāvattatkuṃkumābhaṃ syāttāvadvajraṃ samuddharet // Rrā_3,9.27 //

lakṣāṃśena tu tenaiva sitahemaṃ tu vedhayet /
jāyate kanakaṃ divyaṃ devābharaṇamuttamam // Rrā_3,9.28 //

{sitasvarṇa => gold}
vaikrāṃtaṃ mākṣikaṃ tutthaṃ rasakāñjanagairikam /
vimalā caiva vaiḍūryam eteṣvekaṃ palārdhakam // Rrā_3,9.29 //

nāgabaṃgārkakeṣvekaṃ yathālābhaṃ palārdhakam /
dvaṃdvacūrṇaṃ tato ruddhvā vajramūṣāgataṃ dhamet // Rrā_3,9.30 //

pūrvavad gaṃdhakāmlena mardyaṃ ruddhvā puṭe pacet /
caturdaśapuṭairevaṃ bālārkasadṛśaṃ bhavet // Rrā_3,9.31 //

anena vajrakhoṭaṃ tu yathāpūrvaṃ tu rañjayet /
tadvadvadhyaṃ sitaṃ hema lakṣāṃśātkāṃcanaṃ bhavet // Rrā_3,9.32 //

athavā dvaṃdvakhoṭaṃ tu sūkṣmacūrṇaṃ tu kārayet /
etatkhoṭaṃ śuddhacūrṇam aṃdhamūṣāgataṃ dhamet // Rrā_3,9.33 //

āroṭarasatastulyaṃ jambīrairmardayet dinam /
vastre baddhvā dinaṃ svedyaṃ dolāyaṃtre sakāṃjike // Rrā_3,9.34 //

savastraṃ pācayetpaścād gandhataile dināvadhi /
tato vastrātsamuddhṛtya nigaḍena tule pacet // Rrā_3,9.35 //

svedādidhamanāntaṃ ca kārayeddhemapiṣṭivat /
tatkhoṭaṃ tu samuddhṛtya rañjayettan nigadyate // Rrā_3,9.36 //

tīkṣṇaṃ śulbaṃ samaṃ cūrṇya aṃdhamūṣāgataṃ dhamet /
tatkhoṭaṃ palamekaṃ tu siddhacūrṇena saṃyutam // Rrā_3,9.37 //

cūrṇaṃ ruddhvā dhamed gāḍhaṃ tatkhoṭaṃ mardayetpunaḥ /
pūrvavadgaṃdhakāmlena puṭāndadyāccaturdaśa // Rrā_3,9.38 //

anena pūrvakhoṭaṃ tu mūṣāmadhye ca pūrvavat /
yāvatkuṃkumavarṇaṃ syāttāvadvāraṃ śanaiḥ śanaiḥ // Rrā_3,9.39 //

svarṇena ca samāvartya sāraṇātrayasāritam /
anena lakṣabhāgena drutaṃ śulvaṃ tu vedhayet // Rrā_3,9.40 //

jāyate kanakaṃ divyaṃ satyaṃ śaṃkarabhāṣitam // Rrā_3,9.41 //

{mercury:: red bhasman}
karṣaikaṃ drutasūtasya hyaṣṭaguṃjaṃ tu hāṭakam /
caturguṃjaṃ mṛtaṃ vajraṃ haṃsapādyā dravairdinam // Rrā_3,9.42 //

mardayettaptakhalve tu vajramūṣāndhitaṃ pacet /
bhūdharākhyapuṭaikena samuddhṛtyātha mardayet // Rrā_3,9.43 //

haṃsapādyā dravairevaṃ taptakhalve dināvadhi /
pūrvavadbhūdhare pacyādevaṃ śatapuṭaiḥ pacet // Rrā_3,9.44 //

raktavarṇaṃ bhaved bhasma sarvayogeṣu yojayet // Rrā_3,9.45 //

{mercury:: jāraṇa:: of abhra}
dravairvartulapatrāyāḥ somavallyā dravaiśca vā /
dhānyābhraṃ saptadhā bhāvyaṃ tato jāraṇamārabhet // Rrā_3,9.46 //

gostanākāramūṣāyāṃ sūtaṃ śuddhaṃ vinikṣipet /
pūrvābhraṃ ṣoḍaśāṃśaṃ ca mūṣāyāṃ caṇakadravaiḥ // Rrā_3,9.47 //

vālukābhāṇḍamadhye tu cullyāṃ mṛdvagninā pacet /
abhrake caṇakadrāvaṃ jīrṇe jīrṇe kṣipetpunaḥ // Rrā_3,9.48 //

ityevaṃ jārayettulyaṃ pārade gaganaṃ kramāt /
{abhra:: piṣṭī}
somavallīrasairyāmaṃ mardyaṃ dhānyābhrakaṃ tataḥ // Rrā_3,9.49 //

ruddhvā vanotpalair dadyāt kramād evaṃ puṭatrayam /
saptadhā bhāvayed gharme somavallyā dravairdinam // Rrā_3,9.50 //

śvetāyāḥ śarapuṅkhāyā mūlairgokṣīragharṣitaiḥ /
kalkitairmṛṇmayaṃ pātraṃ liptvā tatrābhrakaṃ kṣipet // Rrā_3,9.51 //

tanmadhye nikṣipetsūtaṃ tatpṛṣṭhe cābhrakaṃ punaḥ /
somavallīdravaiḥ pūrvaṃ tatpātraṃ cātape khare // Rrā_3,9.52 //

dhārayeccarate dīrghaṃ jāyate vyomapiṣṭikā /
{copper => gold; koṭivedha}
pūrvoktā gandhapiṣṭī yā stambhitā jāraṇaṃ vinā // Rrā_3,9.53 //

tathā hyabhrakapiṣṭī ca abhrasattvaṃ tṛtīyakam /
caturthaṃ raktabhasmāpi pūrvaṃ vajreṇa yatkṛtam // Rrā_3,9.54 //

catvāraḥ pratikarṣāṃśaṃ jāritaṃ pāradaṃ palam /
sarvametattaptakhalve haṃsapādyā dravairdinam // Rrā_3,9.55 //

marditaṃ tatsamuddhṛtya pacetkacchapayaṃtrake /
yāvatsūtāvaśeṣaṃ tu tāvajjāryaṃ puṭena vai // Rrā_3,9.56 //

asya sūtasya tulyāṃśaṃ vajradvaṃdvaṃ niyojayet /
dolāsvedena paktavyaṃ yāvad bhavati golakam // Rrā_3,9.57 //

jārayetkacchape yaṃtre yāvatsūtāvaśeṣitam /
ityevaṃ ṣaḍguṇaṃ jāryaṃ vajradvaṃdvaṃ prayatnataḥ // Rrā_3,9.58 //

tenaiva vajradvaṃdvena sārayetsāraṇātrayam /
anena koṭibhāgena drutaṃ śulbaṃ tu vedhayet /
jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // Rrā_3,9.59 //

{candrārka => gold}
bhāgaikaṃ mṛtavajrasya śuddhasūtasya ṣoḍaśa /
mardayedamlavargeṇa taptakhalve dināvadhi // Rrā_3,9.60 //

pakvabījasya patrāṇi tulyānyetena lepayet /
supakvabhānupatraistu liptapatrāṇi veṣṭayet // Rrā_3,9.61 //

śarāvasaṃpuṭe ruddhvā nikhaneccullimadhyataḥ /
tridinaṃ jvālayettatra vahnimalpālpaśaḥ kramāt // Rrā_3,9.62 //

tato nigaḍaliptāyāṃ mūṣāyāṃ tena rodhayet /
kārīṣavahninā pacyāt ahorātrātsamuddharet // Rrā_3,9.63 //

madhunā mardayetkiṃcit tatastena śatāṃśataḥ /
liptvā candrārkapatrāṇi hyaṃdhamūṣāgataṃ dhamet /
svarṇaṃ bhavati rūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam // Rrā_3,9.64 //

{copper => gold}
mṛtavajrasya bhāgaikaṃ bhāgaikaṃ hāṭakasya ca /
tribhāgaṃ drutasūtasya sarvaṃ stanyena mardayet // Rrā_3,9.65 //

tadgolaṃ bandhayedvastre gandhataile tryahaṃ pacet /
tatastulyena svarṇena samāvartaṃ tu kārayet // Rrā_3,9.66 //

dattvā viḍavaṭīṃ caiva ekaviṃśativārakam /
ekaviṃśaguṇe jīrṇe sārayetsāraṇātrayam // Rrā_3,9.67 //

sahasrāṃśena tenaiva śulbe vedhaṃ pradāpayet /
jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // Rrā_3,9.68 //

{silver, copper => gold}
śuddhasūtaṃ mṛtaṃ vajraṃ haṃsapādyā dravaiḥ samam /
mardayettaptakhalve tu tridinānte samuddharet // Rrā_3,9.69 //

bījair divyauṣadhānāṃ ca piṣṭvā mūṣāṃ pralepayet /
tatra pūrvarasaṃ kṣiptvā ruddhvā tat kariṣāgninā // Rrā_3,9.70 //

samuddhṛtya punastasmin śuddhasūtaṃ samaṃ kṣipet /
haṃsapādyā dravairmardyaṃ pūrvavad divasatrayam // Rrā_3,9.71 //

tadgolaṃ pūrvamūṣāyāṃ ruddhvā gajapuṭe pacet /
jāyate bhasma sūto'yaṃ sarvakarmasu yojayet // Rrā_3,9.72 //

asya tulyaṃ śuddhasūtaṃ sūtapādaṃ ca ṭaṃkaṇam /
sarvamamlairdinaṃ mardyaṃ kṛtvā golaṃ samuddharet // Rrā_3,9.73 //

raktakārpāsayorbījaṃ rājikā yavaciñcikā /
vandhyākarkoṭakī caiva piṣṭvā golaṃ pralepayet // Rrā_3,9.74 //

ūrdhvādho lavaṇaṃ dattvā ruddhvā mūṣāṃ viśoṣayet /
kārīṣāgnau divārātrau pācayitvā samuddharet // Rrā_3,9.75 //

pūrvakalkena tadgolaṃ kṣiptvā ruddhvātha pūrvavat /
puṭe pacyāddivārātrau evaṃ kuryācca saptadhā // Rrā_3,9.76 //

tatastenaiva kalkena liptvā ruddhvātha śoṣayet /
samyaggajapuṭe pacyāttato mūṣāgataṃ dhamet // Rrā_3,9.77 //

śatamāṃśena tenaiva candrārkau vedhayed drutam /
jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // Rrā_3,9.78 //

{candrārka => gold}
athavā bhasmasūtaṃ tatkāryaṃ ṭaṃkaṇasaṃyutam /
aṃdhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati śobhanam // Rrā_3,9.79 //

khoṭatulyaṃ śuddhahema sarvamekatra drāvayet /
candrārkaṃ vedhayettena pūrvavatkāṃcanaṃ bhavet // Rrā_3,9.80 //

{śatavedhikalkaḥ - tāre tāmre}
vajrabhasma snuhīkṣīrairdinam ekaṃ vimardayet /
ruddhvā gajapuṭe pacyāt evaṃ śatapuṭaiḥ pacet // Rrā_3,9.81 //

tattulyaṃ pāradaṃ śuddhaṃ kṣiptvā mardyaṃ dinatrayam /
devadālyā dravairevaṃ tadgolaṃ cāndhitaṃ puṭet // Rrā_3,9.82 //

kārīṣāgnau divārātrau samuddhṛtyātha mardayet /
devadālyā dravais tryahaṃ tadvadruddhvā puṭe pacet // Rrā_3,9.83 //

evaṃ daśapuṭaiḥ pācyaṃ vajratulyaṃ ca hāṭakam /
kṣiptvā kāṃcanakadrāvair mardayeddivasatrayam // Rrā_3,9.84 //

pūrvavatpuṭapākena evaṃ daśapuṭaiḥ pacet /
svarṇatulyaṃ tatastīkṣṇaṃ cūrṇaṃ kṛtvā niyojayet // Rrā_3,9.85 //

mardayettriphalādrāvais tatsarvaṃ divasatrayam /
puṭayetpūrvayogena evaṃ daśapuṭaiḥ pacet // Rrā_3,9.86 //

tīkṣṇatulyaṃ mṛtaṃ nāgaṃ dattvā sarvaṃ vimardayet /
vāsāraktāśvamārotthadrāvaiḥ khalve dinatrayam // Rrā_3,9.87 //

ruddhvā gajapuṭe pacyāt punarmardyaṃ ca pācayet /
evaṃ daśapuṭaiḥ pakvaṃ samuddhṛtyātha mardayet // Rrā_3,9.88 //

amlavargeṇa tatsarvaṃ mardyaṃ yāmacatuṣṭayam /
ruddhvā gajapuṭe pacyāt punarmardyaṃ ca pācayet // Rrā_3,9.89 //

evaṃ daśapuṭaiḥ pācyaṃ sindūrasadṛśaṃ bhavet /
anena śatamāṃśena candrārkaṃ vedhayed drutam // Rrā_3,9.90 //

athavā madhunāktena candrārkau lepayettataḥ /
jāyate kanakaṃ divyaṃ puṭe datte na hīyate // Rrā_3,9.91 //

athavā tārapatrāṇi madhunāktena lepayet /
catuḥṣaṣṭitamāṃśena divyaṃ bhavati kāṃcanam // Rrā_3,9.92 //

{candrārka => gold (śatavedhikalkaḥ)}
catuḥṣaṣṭiguṇaṃ sūtaṃ bhāgaikaṃ mṛtavajrakam /
mardayedamlavargeṇa taptakhalve dinatrayam // Rrā_3,9.93 //

bhāgatrayaṃ hemapatram anenaiva pralepayet /
ruddhvātha bhūdhare pacyātsamuddhṛtyātha mardayet // Rrā_3,9.94 //

śuddhena sūtarājena triguṇena ca saṃyutam /
amlavargaistryahaṃ mardyaṃ ruddhvātha bhūdhare puṭet // Rrā_3,9.95 //

punarmardyaṃ punaḥ pācyam ekaviṃśativārakam /
anena śatamāṃśena caṃdrārkaṃ madhunā saha // Rrā_3,9.96 //

liptvā ruddhvā dhamed gāḍhaṃ divyaṃ bhavati kāñcanam // Rrā_3,9.97 //

{silver => gold (ṣoḍaśavedhikalkaḥ)}
pūrvoktabhasmasūtena amlapiṣṭena lepayet /
caturguṇaṃ svarṇapatraṃ ruddhvā gajapuṭe pacet /
pādāṃśena punastasmin bhasmasūtaṃ niyojayet // Rrā_3,9.98 //

mardayedamlavargeṇa tadvadruddhvā puṭe pacet /
evaṃ catuḥpuṭaiḥ pakvaṃ mriyate hāṭakaṃ śubham // Rrā_3,9.99 //

tenaiva ṣoḍaśāṃśena drutaṃ tāraṃ tu vedhayet /
athavā patralepena divyaṃ bhavati kāṃcanam // Rrā_3,9.100 //

{copper => gold; śatavedhikalkaḥ}
mṛtavajrasya bhāgaikaṃ śuddhasūtasya ṣoḍaśa /
devadālīśaṅkhapuṣpīrasair mardyaṃ dinatrayam // Rrā_3,9.101 //

vajramūṣāgataṃ ruddhvā dinaikaṃ bhūdhare pacet /
samuddhṛtyātha taddrāvairdinaṃ mardyaṃ nirudhya ca // Rrā_3,9.102 //

dinaikaṃ bhūdhare pacyāt tadvanmardyaṃ ca pācayet /
ityevaṃ saptadhā kuryājjāyate bhasmasūtakam // Rrā_3,9.103 //

tadbhasmasūtakaṃ tulyaṃ vajramūṣāndhitaṃ dhamet /
tat khoṭaṃ jāyate divyaṃ rañjayettannigadyate // Rrā_3,9.104 //

tīkṣṇaṃ śulbaṃ samaṃ cūrṇya aṃdhamūṣāgataṃ dhamet /
tat khoṭaṃ siddhacūrṇaṃ tu gaṃdhakāmlena mardayet // Rrā_3,9.105 //

pūrvavatkramayogena puṭāndadyāccaturdaśa /
anena pūrvakhoṭaṃ tu drutaṃ vāpyaṃ punaḥ punaḥ // Rrā_3,9.106 //

tadbhasma gaṃdhakaṃ tulyaṃ vajramūṣāndhitaṃ dhamet /
daśavāreṇa tat khoṭaṃ jāyate kuṃkumaprabham // Rrā_3,9.107 //

svarṇena ca tridhā sāryaṃ śatavedhī bhavecca tat /
drutaśulbe pradātavyaṃ divyaṃ bhavati kāṃcanam // Rrā_3,9.108 //

{tārāriṣṭa => gold (sahasravedhikalkaḥ)}
pūrvoktaṃ bhasmasūtaṃ tu palaikaṃ samapannagam /
kāṃtapātragataṃ mardyaṃ dinaikaṃ lohamuṣṭinā // Rrā_3,9.109 //

mṛdvagninā tu tatpātre mardayetpācayecchanaiḥ /
yāvanmiśraṃ samuddhṛtya ruddhvā gajapuṭe pacet // Rrā_3,9.110 //

mardyaṃ vāsārasaiḥ pacyādevaṃ vāracaturdaśa /
gopittena punarmardyaṃ deyaṃ puṭacaturdaśa // Rrā_3,9.111 //

tattulyaṃ svarṇacūrṇaṃ ca dattvā pittena mardayet /
dinānte tatsamuddhṛtya krāmaṇena samāyutam // Rrā_3,9.112 //

sahasrāṃśena tenaivaṃ tārāriṣṭaṃ tu vedhayet /
jāyate kanakaṃ divyaṃ devābharaṇamuttamam // Rrā_3,9.113 //

nāgasthāne yadā baṃgaṃ pūrvavatkramayogataḥ /
tāracūrṇena saṃyuktaṃ śulbe vedhaṃ pradāpayet /
sahasrāṃśena tattāraṃ bhavetkuṃdendusannibham // Rrā_3,9.114 //

{copper => gold}
drutasūtena vajreṇa vajraiḥ śuddharasena vā /
mṛtasūtena vajreṇa vajraiḥ śuddharasena vā // Rrā_3,9.115 //

divyayogavaraiḥ khoṭaṃ pūrvaṃ nānāvidhaṃ tu yat /
proktaṃ tatkhoṭamekaṃ tu drāvayetpiṣṭikhoṭavat // Rrā_3,9.116 //

drutaṃ tu pāradaṃ divyaṃ mṛtyudāridryanāśanam /
athāsya drutasūtasya jārayetpakvabījakam // Rrā_3,9.117 //

krameṇa ṣaḍguṇaṃ yāvatkacchapākhye viḍānvite /
vakṣyamāṇaprakāreṇa vyomasattvaṃ yathā jaret // Rrā_3,9.118 //

jāritaṃ tattridhā sāryaṃ pakvabījena vai kramāt /
anena koṭimāṃśena drutaśulbaṃ tu vedhayet // Rrā_3,9.119 //

jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // Rrā_3,9.120 //

{vajra:: drāvaṇa}
athāsya koṭivedhasya rasendrasyāparo vidhiḥ /
viṣṇukrāntā ca cakrāṅkā kaṇṭārī caiva ciñcikā // Rrā_3,9.121 //

etāsāṃ dravamādāya mūṣālepaṃ tu kārayet /
tasyāṃ pūrvarasaṃ kṣiptvā dhamed drāvaṃ kṣipan kṣipan // Rrā_3,9.122 //

vajraṃ tatraiva dātavyaṃ dravatyeva na saṃśayaḥ /
{mercury:: śabdavedhin}
tatastasmātsamuddhṛtya dolāyaṃtre tryahaṃ pacet // Rrā_3,9.123 //

uddhṛtya viḍaliptāyāṃ mūṣāyāṃ prakaṭaṃ dhamet /
grasantyeva na saṃdehas tīvradhmātānalena ca // Rrā_3,9.124 //

vajraṃ vā padmarāgaṃ vā jāryaṃ daśaguṇe rase /
kārayedvajrabījena śabdavedhī bhavedrasaḥ // Rrā_3,9.125 //

{sapphire:: drāvaṇa}
athavā mārite tasmin jāraṇaṃ sārayetpunaḥ /
uccaṭā mīnanayanā sarpākṣī raktacitrakam // Rrā_3,9.126 //

etāsāṃ nikṣiped drāvaṃ drute mūṣāgate rase /
indranīlaṃ kṣipettatra dravatyeva na saṃśayaḥ // Rrā_3,9.127 //

{sapphire:: => khecarī}
pūrvavatsvedanenaiva viḍayogena jārayet /
ityevaṃ triguṇaṃ jāryam indranīlaṃ krameṇa tu // Rrā_3,9.128 //

tadrasaṃ vaktramadhye tu yaḥ karoti narottamaḥ /
sa pūjyo devadevānāṃ khecaratvena modate // Rrā_3,9.129 //

tasya mūtrapurīṣābhyāṃ sarvalohāni kāṃcanam /
jāyate divyarūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam // Rrā_3,9.130 //

ityevaṃ viṣṭikhoṭaṃ parirasam aparaṃ saṃkaraiḥ khoṭabaddhaṃ jātaṃ taddrāvitaṃ vai mṛtamatha vimalaṃ svarṇarāśiṃ karoti /
kiṃvā sā pakvabījaṃ grasati yadi druto jāyate koṭivedhī vajrābhraṃ ratnajātaṃ carati yadi rasaḥ khecaratvaṃ pradatte // Rrā_3,9.131 //

RRĀ, 3, 10
lohair mahārasavarair viḍapakvabījaṃ kṛtvātha pāradavare vidhivacca jāryam /
yojyaṃ tathā sakalasāraṇakarmayoge tadvakṣyate vividhabījaviḍādhikāram // Rrā_3,10.1 //

{pakvabīja (1)}
tāmraṃ samaṃ śuddhaṃ drāvitaṃ lepayetpunaḥ /
sāmlena tāpyakalkena dhametsvarṇāvaśeṣitam // Rrā_3,10.2 //

evaṃ daśaguṇaṃ vāhyaṃ tāpyaṃ vā tutthasattvakam /
pakvabījamidaṃ khyātaṃ svarṇaśeṣaṃ samāharet // Rrā_3,10.3 //

{pakvabīja}
nāgābhraṃ dvaṃdvitaṃ tulyaṃ svarṇe vāhyaṃ dviṣaḍguṇam /
pūrvavatsvarṇaśeṣaṃ tu grāhyaṃ syātpakvabījakam // Rrā_3,10.4 //

{pakvabīja (3)}
svarṇaṃ pītābhrasattvaṃ ca tulyāṃśaṃ dvaṃdvitaṃ dhamet /
tāpyaṃ tālakavāpena svarṇaśeṣaṃ samāharet /
evaṃ daśaguṇaṃ sattvaṃ vāhyaṃ syātpakvabījakam // Rrā_3,10.5 //

{pakvabīja (4)} rasakābhrakayoḥ sattvaṃ tāmraṃ nāgaṃ kramottaram // Rrā_3,10.6 //

cūrṇitaṃ dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet /
tatkhoṭaṃ mākṣikaṃ tuttham amlaiḥ piṣṭvā puṭe pacet // Rrā_3,10.7 //

samuddhṛtya punaścāmlairmardyaṃ ruddhvā puṭe pacet /
evaṃ pañcapuṭaiḥ pakvaṃ drute svarṇe tu vāhayet /
dhameddaśaguṇaṃ yāvat tāvat syāt pakvabījakam // Rrā_3,10.8 //

{bīja:: from lead}
lohasya kuṭyamānasya sutaptasya dalāni vai /
patanti tāni svīkṛtya khyāto'yaṃ lohaparpaṭaḥ // Rrā_3,10.9 //

lohaparpaṭamākṣīkaṃ kaṃkuṣṭhaṃ vimalābhrakam /
mṛtaśulbaṃ śilāsūtaṃ daradārkasnuhīpayaḥ // Rrā_3,10.10 //

etaiḥ samaṃ nāgacūrṇaṃ mardyaṃ ruddhvā puṭe pacet /
punarmardyaṃ punaḥ pācyaṃ yāvadvārāṃścaturdaśa // Rrā_3,10.11 //

evaṃ śataguṇaṃ vāhyaṃ śuddhahemni dhaman dhaman /
tatsvarṇaṃ nāgabījaṃ syādgorocananibhaṃ bhavet // Rrā_3,10.12 //

{bīja:: from lead:: pakva:: rañjana}
kharparasthe drute nāge brahmabījadalāni hi /
kṣiptvāgniṃ jvālayeccaṇḍaṃ brahmadaṇḍena cālayet // Rrā_3,10.13 //

caturyāmāttu tad bhasma jātaṃ pātrātsamuddharet /
ruddhvā gajapuṭe pacyāt pādāṃśaṃ gaṃdhakaṃ punaḥ // Rrā_3,10.14 //

dattvāmlamarditaṃ pacyādevaṃ vārāṃścaturdaśa /
raktavarṇaṃ bhavedbhasma tadbhāgaṃ kharpare kṣipet // Rrā_3,10.15 //

bhāgatrayaṃ śilācūrṇaṃ pṛthakpātre vinikṣipet /
pañcāṅgaṃ vāsakācūrṇaṃ tvakcūrṇaṃ cārjunasya vai // Rrā_3,10.16 //

śākakiṃśukakoraṇṭaśigrūṇāṃ puṣpamāharet /
nāginī nāgakanyā ca kumārī cāhimārakam // Rrā_3,10.17 //

sarveṣāṃ pratibhāgaikaṃ śilāmadhye vinikṣipet /
sarvaṃ caturguṇair mūtraiśchāgajaiḥ kvāthamācaret // Rrā_3,10.18 //

pūrvoktanāgabhūtaiśca kharparasthasya saṃkṣipet /
cālayetpācayeccullyāṃ yāvatsaptadināvadhi // Rrā_3,10.19 //

yatnena mṛtanāgena vāpo deyo drutasya ca /
pakvabījasya vārāṃstrīn rañjitaṃ jāyate śubham // Rrā_3,10.20 //

{lead:: mṛta:: alchem. use}
dalānāṃ caiva bījānāṃ piṣṭīstambhe viśeṣataḥ /
uccāṭe krāmaṇe yojyaṃ pūrvoktaṃ mṛtanāgakam // Rrā_3,10.21 //

{bīja:: pakva:: rañjana} mañjiṣṭhā brahmapuṣpaṃ ca puṣpaṃ ca karavīrakam // Rrā_3,10.22 //

sarvāsāṃ vṛkṣajātīnāṃ raktapuṣpāṇi cāharet /
khādiraṃ devadāruṃ ca dviniśā raktacandanam // Rrā_3,10.23 //

sarvaṃ lākṣārasaiḥ piṣṭvā kṣiptvā tailaṃ caturguṇam /
pacettailāvaśeṣaṃ tu tasmiṃstaile niṣecayet /
trisaptadhā pakvabījaṃ rañjate jāyate śubham // Rrā_3,10.24 //

{bīja:: pakva, rañjita:: alchem. use}
garbhadrāvaiḥ prayoktavyaṃ tathā sarvatra sāraṇe /
samena jārayetsūtaṃ dviguṇena tu sārayet // Rrā_3,10.25 //

triguṇena hyanenaiva kartavyaṃ pratisāraṇam /
sāritaṃ krāmaṇenaiva vedhakāle niyojayet // Rrā_3,10.26 //

{bīja:: from silver}
vimalā tīkṣṇacūrṇaṃ ca sattvaṃ śvetābhrakasya ca /
rasakaṃ tāramākṣīkaṃ samabhāgaṃ vicūrṇayet // Rrā_3,10.27 //

cūrṇāccaturguṇaṃ vaṅgaṃ dvaṃdvamelāpakaṃ dhamet /
mardayedamlayogena ruddhvā gajapuṭe pacet // Rrā_3,10.28 //

evaṃ pañcapuṭaiḥ pakvaṃ tatastāre tu vāhayet /
dhamandaśaguṇaṃ yāvattattāraṃ tārabījakam // Rrā_3,10.29 //

{bīja:: from silver}
tāpyena mārayed baṃgaṃ yathā tālena māritam /
tad dvātriṃśaguṇaṃ tāre vāhayettālavāpataḥ /
tāmrabījaṃ tu tacchreṣṭhaṃ sāraṇe rañjane hitam // Rrā_3,10.30 //

{bīja:: from silver}
kuṭilaṃ vimalā tīkṣṇaṃ samaṃ cūrṇaṃ prakalpayet /
dhmātavyaṃ dvaṃdvaliptāyāṃ khoṭamamlena peṣitam // Rrā_3,10.31 //

puṭitaṃ pañcavāraṃ tu tāre vāhyaṃ śanairdhamet /
yāvaddaśaguṇaṃ tattu tārabījaṃ bhavecchubham // Rrā_3,10.32 //

{bīja:: from silver}
baṃgaṃ śvetābhrasattvaṃ ca tāramākṣikasattvakam /
dvaṃdvamūṣāgataṃ dhāmyaṃ tritayaṃ cūrṇitaṃ samam // Rrā_3,10.33 //

vāhyaṃ daśaguṇaṃ tāre tāramākṣikavāpataḥ /
tattāraṃ jāyate bījaṃ sarvakāryakarakṣamam // Rrā_3,10.34 //

{tārabījarañjana} yathāprāptaiḥ śvetapuṣpair nānāvṛkṣasamudbhavaiḥ // Rrā_3,10.35 //

rasaṃ caturguṇaṃ yojyaṃ kaṅguṇītailavāpataḥ /
pacettailāvaśeṣaṃ tu tasmiṃstaile niṣecayet // Rrā_3,10.36 //

drāvitaṃ tārabījaṃ tu ekaviṃśativārakam /
rañjitaṃ jāyate tattu rasarājasya rañjakam // Rrā_3,10.37 //

{sāraṇātaila}
jyotiṣmatīkarañjākṣakaṭutumbīsamudbhavam /
tailamekaṃ samādāya maṇḍūkavasayā samam // Rrā_3,10.38 //

kūrmasūkarameṣāhijalūkāmatsyajāpi vā /
eteṣvekā vasā grāhyā pūrvatailaṃ samāharet // Rrā_3,10.39 //

raktavargaṃ pītavargaṃ kāryaṃ kṣīraiścaturguṇaiḥ /
puṣpāṇāṃ raktapītānām ekaikānāṃ dravaṃ haret // Rrā_3,10.40 //

etaddvaṃdvavibhāgaṃ syātpūrvakvāthacatuṣṭayam /
pāṭalīkākatuṇḍyutthaṃ mahārāṣṭrīdravaṃ tathā // Rrā_3,10.41 //

pratyekaṃ bhāgamekaikaṃ pūrvatailavasāyutam /
yojyaṃ bhāgadvayaṃ tatra bhūlatāmalatāpyakam // Rrā_3,10.42 //

dvandvamelāpayor ekaṃ tailāt ṣoḍaśakāṃśakam /
pratyekaṃ yojayettasmin sarvamekatra pācayet // Rrā_3,10.43 //

grāhyaṃ tailāvaśeṣaṃ tu vastrapūtaṃ surakṣayet /
vikhyātaṃ sāraṇātailaṃ rasarājasya karmaṇi // Rrā_3,10.44 //

{krāmaṇa:: substances for ~}
nāgaṃ vaṅgaṃ mṛtaṃ tulyamamlena ca vaṭīkṛtam /
krāmaṇārthe prayoktavyaṃ vedhakāle rasasya tu // Rrā_3,10.45 //

{krāmaṇa:: substances for }
saurāṣṭrīṃ bhāvayed gharme gavāṃ pittaiḥ tridhātataḥ /
tatsattvaṃ somavad grāhyaṃ krāmakaṃ yojayedrase // Rrā_3,10.46 //

{krāmaṇa:: substances for ~}
manaḥśilā viṣaṃ tāpyaṃ mahiṣīkarṇajaṃ malam /
kākaviṭ khararaktaṃ ca krāmaṇaṃ snukpayo'nvitam // Rrā_3,10.47 //

{krāmaṇa:: substances for ~}
nararaktārkadugdhaṃ ca ṭaṃkaṇaṃ bhūlatā śilā /
samāṃśaṃ krāmakaṃ yojyaṃ vedhakāle rasasya tu // Rrā_3,10.48 //

{krāmaṇasattva (5)}
indragopaṃ viṣaṃ kāṃtaṃ nararaktaṃ snuhīpayaḥ /
rasakaṃ daradaṃ tailaṃ sarvamekatra mardayet /
krāmakaṃ kṣepalepābhyāṃ vedhakāle niyojayet // Rrā_3,10.49 //

{krāmaṇa:: substances for ~; vedha:: ~}
rasaṃ dhānyābhrakaṃ sattvaṃ kākaviṭ haritālakam /
nayanaṃ sahadevānāṃ bhūnāgaśca samaṃ samam // Rrā_3,10.50 //

piṇḍitaṃ krāmaṇe siddhaṃ kṣepe lepe niyojayet // Rrā_3,10.51 //

{krāmaṇasattva (7)}
kadalīkandasauvīraṃ kaṇṭakārīrasaplutam /
krāmaṇaṃ sarvadhātūnāṃ sarvadvaṃdveṣu melanam // Rrā_3,10.52 //

krāmaṇena vinā sūto na krameddehalohayoḥ /
uktasthāneṣu yogeṣu tasmāt sarveṣu yojayet // Rrā_3,10.53 //

{mahāviḍa}
dagdhaṃ śaṃkhaṃ ravikṣīrairbhāvitaṃ śatadhātape /
tataḥ pañcapuṭaiḥ pakvaṃ ruddhvā ruddhvātha saṃpuṭe // Rrā_3,10.54 //

tatsamaṃ ṭaṃkaṇaṃ kṣiptvā hyamlavargeṇa bhāvayet /
rājāvartaṃ pravālaṃ ca daradaṃ gaṃdhakaṃ śilā // Rrā_3,10.55 //

pañcānāṃ tu samaṃ cūrṇaṃ śaṅkhatulyaṃ niyojayet /
sarvaṃ tadamlavargeṇa mardayeddivasatrayam // Rrā_3,10.56 //

ayaṃ mahāviḍaḥ khyātaḥ khoṭānāṃ jāraṇe hitaḥ /
mūṣālepaṃ tu sarvatra jāraṇe yojayetsadā // Rrā_3,10.57 //

tatkṣaṇājjarate sūto vajrādīni na saṃśayaḥ // Rrā_3,10.58 //

{viḍa (2)}
trikṣāraṃ pañcalavaṇaṃ navasāraṃ kaṭutrayam /
indragopaṃ ghanaṃ śigru sūraṇaṃ vanasūraṇam // Rrā_3,10.59 //

bhāvayedamlavargeṇa tridinaṃ hyātape khare /
anena marditaḥ sūto bhakṣayed aṣṭalohakam // Rrā_3,10.60 //

{viḍa (3)}
vyoṣaṃ gaṃdhakaṃ kāsīsaṃ svarṇapuṣpī suvarcalam /
sarjī ṭaṃkaṇaṃ sauvīraṃ saindhavaṃ śigrujairdravaiḥ /
daśāhaṃ bhāvayed gharme viḍo'yaṃ jāraṇe hitaḥ // Rrā_3,10.61 //

{viḍa (4)}
dagdhaśaṅkhaṃ ravikṣīrairbhāvitaṃ śatadhātape /
tataḥ pañcapuṭaiḥ pakvaṃ jāraṇe viḍamuttamam // Rrā_3,10.62 //

{viḍa (5)}
trikṣāraṃ pañcalavaṇam amlavetasasaṃyutam /
anena mardayetsūtamabhrasattvaṃ caratyalam // Rrā_3,10.63 //

{viḍa (6)}
gomūtraṃ gaṃdhakaṃ gharme śatavāraṃ vibhāvayet /
śigrumūladravais tadvad dagdhaṃ śaṅkhaṃ vibhāvayet // Rrā_3,10.64 //

etadgaṃdhakaśaṃkhābhyāṃ samāṃśaṃ viṣasaindhavam /
etairvimarditaṃ sūtaṃ grasate sarvalohakam // Rrā_3,10.65 //

{vahnimukho viḍa (7)}
ṭaṃkaṇaṃ śatadhā bhāvyaṃ dravaiḥ pālāśavṛkṣajaiḥ /
viḍo vahnimukho nāma hitaḥ sarvasya jāraṇe // Rrā_3,10.66 //

{viḍa (8)}
gaṃdhakaṃ navasāraṃ vā mukhaṃ kāṃtasya cātape /
śatadhā mūtravargeṇa bhāvitaṃ syād viḍaṃ pṛthak // Rrā_3,10.67 //

{jvālāmukho viḍaḥ (9)}
trikṣāraṃ gaṃdhakaṃ tālaṃ bhūkhagaṃ navasārakam /
saiṃdhavaṃ ca samaṃ sarvaṃ mūtravargairdinaṃ pacet // Rrā_3,10.68 //

jvālāmukho viḍo nāma hitaḥ sarvatra jāraṇe // Rrā_3,10.69 //

{viḍa (10)}
gaṃdhakaṃ śatadhā bhāvyaṃ vanaśigruśiphādravaiḥ /
jambīrairnavasāraṃ vā bhāvitaṃ syādviḍaṃ pṛthak // Rrā_3,10.70 //

{viḍa:: vaḍavānala}
vāsakairaṃḍakadalī devadālī punarnavā /
vāsāpālāśaniculaṃ tilaṃ kāñcanamokṣakam // Rrā_3,10.71 //

etān samūlān ādāya nātiśuṣkān vikhaṇḍayet /
pañcāṅgaṃ mūlakaṃ dagdhvā tilakāṇḍaṃ ca tatsamam // Rrā_3,10.72 //

etatkṣāraiḥ pūrvakalkaṃ mūtravargeṇa bhāvayet /
vastrapūtaṃ dravaṃ pacyāt mṛdvagnau lohapātrake // Rrā_3,10.73 //

bāṣpāṇāṃ budbudānāṃ ca bahūnām udgamo yadā /
tadā kāsīsaṃ saurāṣṭrī kṣāratrayaṃ kaṭutrayam // Rrā_3,10.74 //

gaṃdhakaṃ paṃcalavaṇaṃ navasāraṃ ca hiṃgulam /
eteṣāṃ nikṣipeccūrṇaṃ tasminpātre'tha cālayet // Rrā_3,10.75 //

guḍapākaṃ samuttārya lohasaṃpuṭake kṣipet /
saptāhaṃ bhūmigarbhe'tha dhānyarāśau tathā punaḥ /
saptāhaṃ saṃsthitaḥ siddho viḍo'yaṃ vaḍavānalaḥ // Rrā_3,10.76 //

{viḍa:: for sattvajāraṇa}
bhāvayenniculakṣāraṃ devadālīdaladravaiḥ /
ekaviṃśativāraṃ tu biḍo'yaṃ sattvajāraṇe // Rrā_3,10.77 //

{viḍa:: tīvrānala}
devadālīśiphābījaṃ guṃjāsaiṃdhavaṭaṃkaṇam /
samāṃśaṃ niculakṣāramamlavargeṇa saptadhā // Rrā_3,10.78 //

kośātakīdalarasairbhāvayeddinasaptakam /
tīvrānalo nāma biḍo vihito hemajāraṇe // Rrā_3,10.79 //

{viḍa:: for jāraṇa of gold}
mūlakārdrakavahnīnāṃ kṣāraṃ gomūtralolitam /
vastrapūtaṃ dravaṃ grāhyaṃ gaṃdhakaṃ tena bhāvayet // Rrā_3,10.80 //

śatavāraṃ khare gharme viḍo'yaṃ hemajāraṇe // Rrā_3,10.81 //

{viḍa:: for jāraṇa of gold}
trikṣāraṃ paṃcalavaṇaṃ śaṅkhaṃ tālaṃ manaḥśilā /
dinaikamamlavargeṇa pakvaṃ syāddhemajāraṇe // Rrā_3,10.82 //

{viḍa:: for jāraṇa of gold}
gaṃdhakaṃ navasāraṃ ca jambīrāmlena mardayet /
śatavāraṃ khare gharme biḍo'yaṃ hemajāraṇe // Rrā_3,10.83 //

{viḍa:: for jāraṇa}
kanyāhayāridhattūradravairbhāvyaṃ tu gaṃdhakam /
śatadhā taṃ khare gharme viḍo'yaṃ sarvajāraṇe // Rrā_3,10.84 //

anena grasate śīghraṃ śuktisaṃbhavasaṃpuṭe // Rrā_3,10.85 //

{viḍa:: for improvement of grāsana}
saiṃdhavaṃ gaṃdhakaṃ tulyaṃ tāmravallīdravaiḥ plutam /
anena biḍayogena gaganaṃ grasate rasaḥ // Rrā_3,10.86 //

{siddhaviḍa}
śilāgaṃdhakasindhūtthaṃ pratyekaṃ ca palaṃ palam /
palatrayaṃ ca bhūnāgaṃ sarvamekatra mardayet // Rrā_3,10.87 //

śoṣayecca punardeyaṃ bhūnāgānāṃ palatrayam /
tadvanmardyaṃ punaḥ śoṣyaṃ pācayenmandavahninā // Rrā_3,10.88 //

evam aṣṭaguṇaṃ dattvā mardyaṃ pācyaṃ vicūrṇayet /
ayaṃ siddhaviḍo yojyo jāraṇe hemakarmaṇi // Rrā_3,10.89 //

samyak saṃskṛtagaṃdhakādyuparasaṃ sattvaṃ tato vyomajaṃ paścānmākṣikasattvahāṭakavaraṃ garbhadrutau drāvitam /
rāgai rañjitabījajālam akhilaṃ bāhyāṃ drutiṃ dvaṃdvitāṃ sūte sarvamidaṃ krameṇa vidhinā siddhairbiḍairjārayet // Rrā_3,10.90 //

RRĀ, 3, 11

{rasasya 18 saṃskārāḥ}
siddhaiḥ sūtavarasya karma vividhaṃ khyātaṃ vicitraiḥ kramaiḥ sādhyāsādhyavivekato hy anubhavan dṛṣṭvā samastaṃ mayā /
yuktyāṣṭādaśadhā viśeṣavidhinā svedādivedhāntakaṃ dakṣāṇāṃ sukhasādhyameva sukhadaṃ saṃtanyate sāmpratam // Rrā_3,11.1 //

{18 saṃskāras}
svedanaṃ mardanaṃ mūrchotthāpanaṃ pātanaṃ tridhā /
nirodhanaṃ niyāmaśca dīpanaṃ cānuvāsanam // Rrā_3,11.2 //

jāraṇaṃ cāraṇaṃ caiva garbhabāhyadrutis tathā /
rañjanaṃ sāraṇaṃ cānusāraṇā pratisāraṇā krāmaṇaṃ dehaloheṣu // Rrā_3,11.3 //

{kāñjika:: production}
nānādhānyairyathāprāptais tuṣavarjair jalānvitaiḥ /
mṛdbhāṇḍaṃ pūritaṃ rakṣedyāvadamlatvamāpnuyāt // Rrā_3,11.4 //

tanmadhye bhṛṅgarāṅmuṇḍī viṣṇukrāntā punarnavā /
mīnākṣī caiva sarpākṣī sahadevī śatāvarī // Rrā_3,11.5 //

triphalā girikarṇī ca haṃsapādī ca citrakam /
samūlaṃ khaṇḍayitvā tu yathālābhaṃ niveśayet // Rrā_3,11.6 //

pūrvāmlabhāṇḍamadhye tu dhānyāmlakamidaṃ bhavet /

{kāñjka:: use}
svedanādiṣu sarvatra rasarājasya yojayet /
{kāñjika:: substituted by āranāla}
atyamlam āranālaṃ vā tadabhāve niyojayet // Rrā_3,11.7 //

{svedanam}
tryūṣaṇaṃ lavaṇaṃ rājī citrakaṃ triphalārdrakam /
mahābalā nāgabalā meghanādaḥ punarnavā // Rrā_3,11.8 //

meṣaśṛṅgī citrakaṃ ca navasāraṃ samaṃ samam /
etat samastaṃ vyastaṃ vā pūrvāmlenaiva mardayet // Rrā_3,11.9 //

tatkalkena limped vastre yāvad aṅgulamātrakam /
tanmadhye nikṣipetsūtaṃ baddhvā pacyāddinatrayam /
dolāyantre 'mlasaṃyukte svedito jāyate rasaḥ // Rrā_3,11.10 //

{mardanam}
prakṣālya kāñjikaiḥ soṣṇais tamādāya vimardayet /
atyamlam āranālaṃ tattadabhāve niyojayet // Rrā_3,11.11 //

gṛhadhūmeṣṭikācūrṇaṃ dagdhorṇā lavaṇaṃ guḍam /
rājikā triphalā kanyā citrakaṃ bṛhatī kaṇā // Rrā_3,11.12 //

vandhyākarkoṭakī cātha vyastaṃ vātha samastakam /
kvāthayedāranālena tena mardyaṃ tryahaṃ rasam /
prakṣālya kāñjikenaiva samādāya vimūrchayet // Rrā_3,11.13 //

{mūrchanam} meṣaśṛṅgī kṛṣṇadhūrto balā śvetāparājitā // Rrā_3,11.14 //

kanyāgnitriphalā caiva sarpākṣī sūraṇaṃ vacā /
gojihvā cāṅgulī nīlī muruṇḍī kṣīrakandakam // Rrā_3,11.15 //

rājikā kākamācī ca ravikṣīraṃ ca kāñcanam /
vyastānāṃ vā samastānāṃ drāvaiścaiṣāṃ vimardayet // Rrā_3,11.16 //

yāmaikaṃ rasarājaṃ ca mūṣāyāṃ saṃnirodhayet /
puṭaikena pacettaṃ tu bhūdhare vātha mardayet // Rrā_3,11.17 //

sarvadrāvair yathāpūrvaṃ ruddhvā ruddhvā vipācayet /
ityevaṃ saptadhā kuryājjāyate mūrchito rasaḥ // Rrā_3,11.18 //

{utthāpanam}
jalaiḥ soṣṇāranālair vā lolanādutthito bhavet /
athavā pātanāyantre pācanādutthito bhavet /
evamutthāpitaḥ sūtastridhā pātyaḥ krameṇa tu // Rrā_3,11.19 //

{ūrdhvapātanam}
kākamācī jayā brāhmī cāṅgerī raktacitrakam /
aṅkolī rājavṛkṣaśca tilaparṇī kumārikā // Rrā_3,11.20 //

maṇḍūkī citrakaṃ pāṭhā kākajaṅghā śatāvarī /
bhūpāṭalī devadālī nirguṇḍī girikarṇikā // Rrā_3,11.21 //

śaṇapuṣpyārdrakaṃ śṛṅgī gojihvā kṣīrakandakam /
nīlī caiṣāṃ samastānāṃ vyastānāṃ ca dravairdinam // Rrā_3,11.22 //

tāmrapādayutaṃ sūtaṃ mardayedamlakaiḥ saha /
tatpiṣṭaḥ pātayedyantre cordhvapātanake punaḥ // Rrā_3,11.23 //

ādāya mardayettadvattāmracūrṇena saṃyutam /
pātayenmardayeccaiva tāmraṃ dattvā punaḥ punaḥ /
ityevaṃ saptadhā kuryānmardanaṃ pātanaṃ kramāt // Rrā_3,11.24 //

ūrdhvalagnaṃ samādāya adhaḥpātena pātayet // Rrā_3,11.25 //

{adhaḥpātanam}
triphalā rājikā śigrustryūṣaṃ lavaṇacitrakam /
sūtatulyaṃ tu tatsarvaṃ kāñjikair mardayeddinam // Rrā_3,11.26 //

tena limped ūrdhvabhāṇḍaṃ pṛṣṭhe deyaṃ puṭaṃ laghu /
adhaḥpātanayantre tu pātitaṃ tu samuddharet // Rrā_3,11.27 //

{tiryakpātanam}
triphalā rājikā śigrustryūṣaṃ lavaṇacitrakam /
dhānyābhrakaṃ rasaṃ sarvaṃ mardayedāranālakaiḥ // Rrā_3,11.28 //

naṣṭapiṣṭaṃ tu tat pātyaṃ tiryagyantre dṛḍhāgninā // Rrā_3,11.29 //

{nirodhanam}
lavaṇenāmbupiṣṭena haṇḍikāntargataṃ rasam /
ācchādyātha jalaṃ kiṃcit kṣiptvā śrāveṇa rodhayet /
ūrdhvaṃ laghupuṭaṃ deyaṃ labdhvāpyadho bhavedrasaḥ // Rrā_3,11.30 //

{dīpanam}
trikṣāraṃ pañcalavaṇaṃ bhūkhagaṃ śigrumūlakam /
svarṇapuṣpī ca kāsīsaṃ maricaṃ rājikā madhu // Rrā_3,11.31 //

kṣīrakando jayā kanyā vijayā girikarṇikā /
kākajaṅghā śoṇapuṣpī pātālagaruḍī kaṇā // Rrā_3,11.32 //

vandhyākarkoṭakī vahnirvyastaṃ vātha samastakam /
peṣayedamlavargeṇa taddravairmardayedrasam // Rrā_3,11.33 //

dinānte bandhayedvastre dolāyantre tryahaṃ pacet /
pūrvadrāvairghaṭe pūrṇe grāsārthī jāyate rasaḥ // Rrā_3,11.34 //

{anuvāsanam}
dīpitaṃ rasarājaṃ tu jambīrarasasaṃyutam /
dinaikaṃ dhārayed gharme mṛtpātre vāsito bhavet // Rrā_3,11.35 //

svedanādiśubhakarmasaṃskṛtaḥ saptakañcukavivarjito bhavet /
aṣṭamāṃśam avaśiṣyate tadā śuddhasūta iti kathyate budhaiḥ // Rrā_3,11.36 //

RRĀ, 3, 12
samukhavimukhasūte jāraṇārthaṃ pravakṣye vividhasulabhayogairbhojanaṃ gaṃdhakasya /
tadanu ca ghanacūrṇairbhojanaṃ pācanaṃ syāt nikhilasūtavibhūtyai vārtikānāṃ sukhāya // Rrā_3,12.1 //

{mercur:: jāraṇa of sulfur}
gaṃdhakaṃ sūkṣmacūrṇaṃ tu saptadhā bṛhatīdravaiḥ /
bhāvayedvātha vṛntākarasenaiva tu saptadhā // Rrā_3,12.2 //

palaikaṃ pāradaṃ śuddhaṃ kācakūpyantare kṣipet /
karṣakaṃ bhāvitaṃ gaṃdhaṃ karpūraṃ māṣamātrakam // Rrā_3,12.3 //

kṣiptvā tatra mukhaṃ ruddhvā mṛdā kūpīṃ ca lepayet /
dīpāgninā dinaṃ pacyānmukhamudghāṭayetpunaḥ // Rrā_3,12.4 //

jīrṇe gaṃdhaṃ ca karpūraṃ dattvā tadvacca jārayet /
evaṃ śataguṇe jīrṇe gaṃdhakaṃ jārayedrase // Rrā_3,12.5 //

{mercury:: jāraṇa of sulfur}
kāsīsaṃ caiva saurāṣṭrī sajjīkṣāreṇa modakam /
śigrutoyena saṃyuktaṃ kṛtvā bhāvyamanena vai // Rrā_3,12.6 //

saptāhaṃ cūrṇitaṃ gaṃdhaṃ taṃ gaṃdhaṃ jārayetpunaḥ /
iṣṭikāgartamadhye tu samyak śuddharasaṃ kṣipet // Rrā_3,12.7 //

mukhaṃ svacchena vastreṇa chādayettasya pṛṣṭhataḥ /
daśāṃśaṃ gaṃdhakaṃ dattvā śrāvakeṇa nirodhayet // Rrā_3,12.8 //

pṛṣṭhe laghupuṭaṃ deyaṃ jīrṇe gaṃdhaṃ punaḥ kṣipet /
evaṃ śataguṇaṃ jāryaṃ gaṃdhakaṃ pārade śanaiḥ // Rrā_3,12.9 //

{mercury:: jāraṇa of pakvabīja}
taṃ rasaṃ taptakhalve tu kṣipedvastreṇa gālitam /
pādāṃśakaṃ pakvabījaṃ dattvāmlairmardayeddinam // Rrā_3,12.10 //

taṃ kṣipeccāraṇāyantre jaṃbīrarasasaṃyutam /
taṃ yaṃtraṃ dhārayed gharme jārito jāyate rasaḥ // Rrā_3,12.11 //

{mercury:: jāraṇa of pakvabīja}
saviḍaṃ kalayedyaṃtre dinaikaṃ tu puṭe pacet /
jāritaṃ syātpunarbījaṃ dattvā jāryaṃ ca pūrvavat /
jārayecca punastadvadevaṃ jāryaṃ samaṃ kramāt // Rrā_3,12.12 //

{mercury:: sāraṇā with pakvabīja}
jāritaṃ sāraṇāyantre kṣipettailaṃ vasānvitam /
drāvitaṃ nālamūṣāyāṃ pakvabījarasānvitam // Rrā_3,12.13 //

tadyaṃtre dhārayedevaṃ sārito jārayedrasaḥ /
sāritaṃ tatpunarmardyaṃ pūrvavad biḍasaṃyutam // Rrā_3,12.14 //

jārayetkacchape yaṃtre jīrṇe bīje tu sārayet /
pūrvavat sāraṇāyantre bījena dviguṇena vai // Rrā_3,12.15 //

punastaṃ jārayettadvattathaiva pratisārayet /
triguṇena tu bījena pūrvavajjārayetpunaḥ // Rrā_3,12.16 //

{mercury:: mukha:: ~bandhana}
tadrasaṃ tālakaṃ tulyaṃ tailaṃ dhattūrasaṃbhavam /
divyauṣadhīgaṇadrāvaṃ sarvaṃ mardyaṃ dināvadhi // Rrā_3,12.17 //

vajramūṣāndhitaṃ pacyātkarīṣāgnau dināvadhi /
punardivyauṣadhīdrāvairmardyaṃ pācyaṃ dināvadhi /
ityevaṃ ca punaḥ kuryātsūto baddhamukho bhavet // Rrā_3,12.18 //

{rasabandhanam}
taṃ rasaṃ dhautamākṣīkaṃ tīkṣṇaṃ śulbaṃ rasaḥ śaśī /
samāṃśaṃ devadālyutthadravairmardyaṃ dināvadhi // Rrā_3,12.19 //

tridinaṃ madhusarpirbhyāṃ marditaṃ golakīkṛtam /
vajramūṣāgataṃ ruddhvā śoṣyaṃ tīvrāgninā dhamet // Rrā_3,12.20 //

khadirāṅgārayogena khoṭabaddho bhavedrasaḥ /
tatkhoṭaṃ ṭaṃkaṇaiḥ kācaiḥ śodhayedvai dhamandhaman // Rrā_3,12.21 //

tejaḥpuñjo raso baddho bālārkasadṛśo bhavet // Rrā_3,12.22 //

{silver => gold}
tadrasaṃ sikthakenaiva veṣṭayitvā prapūjayet /
śatāṃśaṃ tu drute tāre krāmaṇenaiva saṃyutam // Rrā_3,12.23 //

tattāraṃ jāyate svarṇaṃ jāṃbūnadasamaprabham /
aṣṭānavatibhāgaṃ syādityevaṃ vedhako mataḥ // Rrā_3,12.24 //

{mercury:: mukhakaraṇa}
atha vakṣye rasendrasya vāsitasya mukhaṃ kramāt /
yena vyomādivaikrāntaṃ caratyāśvabhiṣecitam // Rrā_3,12.25 //

amlavetasajaṃbīrabījapūrakabhūkhagaiḥ /
tridinaṃ mardayetsūtaṃ bhūnāgaiśca dinatrayam /
taptakhalve dinaṃ mardyaṃ sūtasyetthaṃ mukhaṃ bhavet // Rrā_3,12.26 //

{mercury:: mukhakaraṇa}
madhyagartasamāyuktaṃ kārayediṣṭikādvayam /
dhānyābhraṃ gaṃdhakaṃ śuddhaṃ pratyekaṃ daśaniṣkakam // Rrā_3,12.27 //

yāmaṃ jambīrajairdrāvair mardyaṃ tenaiva lepayet /
gartadvayaṃ samāṃśena hyadhogartaṃ suśodhitam // Rrā_3,12.28 //

viṃśaniṣkaṃ kṣipetsūtam ūrdhvaṃ deyāpareṣṭikā /
liptvā mṛllavaṇaiḥ saṃdhiṃ dīptāgniṃ jvālayedadhaḥ // Rrā_3,12.29 //

avicchinnaṃ divārātrau yāvatsaptadināvadhi /
svāṃgaśītaṃ samuddhṛtya rasaṃ kiṭṭavivarjitam /
ityevaṃ tu tridhā kuryādrasasya tu mukhaṃ bhavet // Rrā_3,12.30 //

{mercury:: mukhakaraṇa}
vaṃśanālāndhitaṃ sūtaṃ bhāṇḍe gomūtrapūrite /
trisaptāhaṃ paceccullyāṃ sūtasyetthaṃ mukhaṃ bhavet // Rrā_3,12.31 //

{parallel between saṃskāras and ritual}
samukhe nirmukhe sūte vakṣyate jāraṇaṃ kramāt /
khalvapītaṃ raso liṅgaṃ mardanaṃ mārjanaṃ smṛtam // Rrā_3,12.32 //

nānauṣadhīrasaiḥ snānaṃ sattvairbījaiḥ prapūjanam /
svarṇādiratnajātaiśca upahāraṃ prakalpayet // Rrā_3,12.33 //

naivedyaṃ rañjanaṃ divyaṃ sāraṇā syādvisarjanam /
vedhanaṃ dehaloheṣu samyakpūjāvidheḥ phalam // Rrā_3,12.34 //

yāvaddināni vahnau tu dhāraṇe jāryate rasaḥ /
tāvadyugasahasrāṇi śivaloke mahīyate // Rrā_3,12.35 //

yatkiṃcidrasarājasya sādhanārthe vyayo bhavet /
tatsarvaṃ koṭiguṇitaṃ datte śrī bhairavī dhruvam // Rrā_3,12.36 //

sādhakānāṃ sudhīrāṇām iha loke paratra ca /
ato bhūpairvārtikendraiḥ sādhyaḥ syād bhuktimuktidaḥ // Rrā_3,12.37 //

{abhra:: preparation for cāraṇa}
arkakṣīreṇa dhānyābhraṃ dinaṃ mardyaṃ nirudhya ca /
kapotākhye puṭe pacyāt kṣīrairyāmaṃ vimardayet // Rrā_3,12.38 //

ruddhvādhaḥ pūrvavatpacyādevaṃ vāracatuṣṭayam /
tridhā ca mūlakadrāvai rambhākandadravaistridhā // Rrā_3,12.39 //

apāmārgakākamācīmīnākṣībhṛṅgarāṇmuniḥ /
punarnavā meghanādo vidāriścitrakaṃ tathā // Rrā_3,12.40 //

kramād eṣāṃ dravaireva mardanaṃ puṭapācanam /
ekaikenaikavāraṃ ca dattvā tadbhāvayetpunaḥ // Rrā_3,12.41 //

śatāvarī tālamūlī kadalī taṇḍulīyakam /
arkaḥ punarnavā śigruryavaciñcā hyanukramāt // Rrā_3,12.42 //

pratidravair dinaikaṃ tu bhāvitaṃ cāraṇe hitam // Rrā_3,12.43 //

{abhra:: Vorbereitung auf cāraṇa}
arkakṣīraistu dhānyābhraṃ yāmaṃ mardyaṃ nirudhya ca /
kapotākhye puṭe pacyādevaṃ vārāṃścaturdaśa // Rrā_3,12.44 //

kadalī musalī śigrurvandhyāṅkollārkapīlukam /
nāgavallī kuberākṣī bhūmyapāmārgatumbaruḥ // Rrā_3,12.45 //

eṣāmekadravaṃ grāhyaṃ kāṃjike vyomasaṃyutam /
sarvametatkṣiped bhāṇḍe tanmadhye pācayet tryaham // Rrā_3,12.46 //

pūrvābhraṃ dolikāyantre samuddhṛtyātha śoṣayet /
kāsīsaṃ tuvarī sindhuṣṭaṃkaṇaṃ ca samaṃ samam // Rrā_3,12.47 //

sarvametaddaśāṃśaṃ tu kṣiptvā tasminvimardayet /
dinaikaṃ taptakhalve tu kṣiptvā tasminvimardayet // Rrā_3,12.48 //

dinaikaṃ taptakhalve tu tadabhraṃ cāraṇe hitam // Rrā_3,12.49 //

{abhra:: preparation for cāraṇa}
śatavāraṃ drutaṃ nāgaṃ muṇḍīdrāve vinikṣipet /
tena drāveṇa dhānyābhraṃ marditaṃ saptadhā puṭet /
mardyaṃ mardyaṃ nirudhyātha kapotākhye puṭe pacet // Rrā_3,12.50 //

tattulyaṃ gaṃdhakaṃ dattvā pūrvoktairmuṇḍikādravaiḥ // Rrā_3,12.51 //

sastanyair bījapūrotthair drāvairbhāvyaṃ dināvadhi /
etadabhraṃ tu sūtasya cāraṇe paramaṃ hitam // Rrā_3,12.52 //

{siddhamūlī}
vyāghrapādī haṃsapādī kadalyagnikumārikāḥ /
bṛhatī lāṅgalī vajrī khaṇḍajārīndravāruṇī // Rrā_3,12.53 //

vandhyākarkoṭakī mūṣā sarpākṣī śaṅkhapuṣpikā /
maṇḍūkī agnimathano vikhyātā siddhamūlikā // Rrā_3,12.54 //

etāḥ samastā vyastā vā coktasthāne niyojayet // Rrā_3,12.55 //

{mercury:: samukha:: cāraṇa of abhra}
athātaḥ samukhe sūte pūrvābhraṃ ṣoḍaśāṃśakam /
dattvā mardyaṃ taptakhalve siddhamūlīdravairdinam // Rrā_3,12.56 //

tatastaṃ cāraṇāyaṃtre jaṃbīrarasasaṃyutam /
gharme dhāryaṃ dinaikaṃ tu caratyeva na saṃśayaḥ // Rrā_3,12.57 //

{mercury:: lakṣa-/koṭivedhin}

cāritaṃ bandhayedvastre dolāyaṃtre dināvadhi /
siddhamūlīdravairyuktaiḥ pātanājjīryate hyalam // Rrā_3,12.58 //

ajīrṇaṃ cetpacedyaṃtre kacchapākhye dināvadhi /
aṣṭamāṃśaṃ viḍaṃ dattvā caratyeva na saṃśayaḥ // Rrā_3,12.59 //

anena kramayogena cāryaṃ jāryaṃ punaḥ punaḥ /
jīrṇe śataguṇe samyak sahasrāṃśena vidhyati // Rrā_3,12.60 //

sahasraguṇite jīrṇe lakṣavedhī bhavedrasaḥ /
tadvallakṣaguṇe jīrṇe koṭivedhī bhavedrasaḥ // Rrā_3,12.61 //

kṛṣṇābhraṃ vā suvarṇaṃ vā yathāśaktyā tu jārayet /
pūrvavatkramayogena phalaṃ syādubhayoḥ samam // Rrā_3,12.62 //

{mercury:: for production of silver}
anenaiva krameṇaiva tāraṃ vā śvetamabhrakam /
jārayettu yathāśaktyā tārakarmaṇi śasyate // Rrā_3,12.63 //

{mercury:: mukhabandhana, koṭivedhin}
pūrvavat pakvabījena sāraṇādi yathākramam /
kartavyaṃ rasarājasya vedhanaṃ krāmaṇaṃ tathā // Rrā_3,12.64 //

caṃdrārkaṃ jārayetsarvaṃ tāmraṃ vā tārakarmaṇi /
evaṃ śataguṇe jīrṇe sahasrāṃśena vedhayet // Rrā_3,12.65 //

sahasraguṇite jīrṇe pūrvavatsāraṇātrayam /
kṛtvā jāryaṃ punastadvaccārayecca tridhā punaḥ // Rrā_3,12.66 //

ityevaṃ ca punaḥ sāryaṃ punaḥ sāryaṃ ca jārayet /
mukhabandhādivedhāntaṃ kārayetpūrvavadrase // Rrā_3,12.67 //

tenaiva lakṣabhāgena divyaṃ bhavati kāṃcanam /
yadā lakṣaguṇe jīrṇe tridhā sāryaṃ ca jārayet // Rrā_3,12.68 //

ityevaṃ saptadhā kāryaṃ bandhayecca tato mukham /
pūrvavatkrāmaṇāntaṃ ca kṛto'sau jāyate rasaḥ // Rrā_3,12.69 //

koṭivedhī tu caṃdrārke satyaṃ śaṃkarabhāṣitam // Rrā_3,12.70 //

{mercury:: nirmukha:: cāraṇa}
atha nirmukhasūtasya vakṣye cāraṇajāraṇe /
śuddhasūte tu vaikrāṃtaṃ māritaṃ ṣoḍaśāṃśakam // Rrā_3,12.71 //

kṣiptvā mardyaṃ taptakhalve siddhamūlīrasaistryaham /
saṃskāreṇa hyanenaiva nirmukhaścarati dhruvam // Rrā_3,12.72 //

{mercury:: cāraṇa:: nirmukha}
athavā taptakhalve tu bhūlatāsaṃyutaṃ rasam /
mardayettridinaṃ paścātpātyaṃ pātanayantrake // Rrā_3,12.73 //

saṃskāreṇa hyanenāpi nirmukhaṃ carati kṣaṇāt // Rrā_3,12.74 //

{mercury:: jāraṇa:: nirmukha}
asyaiva jāraṇāyogyo vyomasaṃskāra ucyate /
dhānyābhramamlavargeṇa dolāyaṃtre tryahaṃ pacet /
snuhīkṣīraistato mardyaṃ yāmaikaṃ cāndhitaṃ dhamet // Rrā_3,12.75 //

kapotākhyapuṭaikena tamādāyātha mardayet /
mūlakaṃ kadalīkandaṃ mīnākṣī kākamācikā // Rrā_3,12.76 //

munir ārdrakavarṣābhūmeghanādāpāmārgakam /
eraṇḍaśca dravaireṣāṃ pṛthagdeyaṃ puṭaṃ laghu // Rrā_3,12.77 //

dolāyaṃtre tataḥ pacyādvajrīkṣīrairdināvadhi /
vacā nimbaṃ dhūmasāraṃ kāsīsaṃ ca sucūrṇitam // Rrā_3,12.78 //

abhrasya ṣoḍaśāṃśena pratyekaṃ miśrayettataḥ /
mardayettāmrakhalve tu caṇakāmlairdināvadhi // Rrā_3,12.79 //

navasārairayaḥpātraṃ lepayettatra nikṣipet /
pāradaṃ sādhitaṃ sābhraṃ caṇakāmlaṃ ca kāṃjikam // Rrā_3,12.80 //

mṛdvagninā paceccullyāṃ rasaścarati tatkṣaṇāt /
jārayetpūrvayogena tataścāryaṃ ca jārayet // Rrā_3,12.81 //

mātrā yuktir yathāpūrvaṃ seyaṃ nirmukhajāraṇā /
kṛṣṇābhrakaṃ suvarṇaṃ ca jāryaṃ syāddhemakarmaṇi // Rrā_3,12.82 //

tāraṃ vā śvetamabhraṃ vā jāryaṃ syāttārakarmaṇi /
sāraṇādikrāmaṇāntaṃ yathāpūrvaṃ tu jārayet // Rrā_3,12.83 //

kartavyaṃ sūtarāje tu tadvad bhavati kāṃcanam /
śvetena jārayet śvetaṃ yathābījaṃ tathāṅkuram // Rrā_3,12.84 //

proktaṃ yathā sugamasādhitapītagaṃdhaṃ kṛṣṇābhrahemarajataṃ sitamabhrakaṃ ca /
saṃsārya tadrasavare varavārtikendraḥ kuryānmahākanakabhārasahasrasaṃkhyam // Rrā_3,12.85 //

RRĀ, 3, 13
dṛṣṭayogaphalasiddhidaṃ dhruvaṃ pāradasya varajāraṇe hitam /
sattvapātanam anekayogato dvaṃdvamelam abhiṣekam āryakam // Rrā_3,13.1 //

{abhra:: śodhana}
mustākvāthena saptāhaṃ kuryāddhānyābhrakaṃ plutam /
śigrusūraṇarambhānāṃ kaṃdasyaikasya ca dravaiḥ // Rrā_3,13.2 //

peṭārīmūlajaṃbīradrāvairvāpyaṃ pariplutam /
itthaṃ plutasyābhrakasya pādāṃśaṃ ṭaṃkaṇaṃ kṣipet // Rrā_3,13.3 //

dinaikaṃ mardayetkhalve yuktamamlena kenacit // Rrā_3,13.4 //

{kāntaloha, mākṣika, uparasa:: sattva:: pātana}
guñjāguggululākṣorṇāsarjīsarjarasaṃ guḍam /
kṣudramīnaṃ yavakṣāraṃ kācapiṇyākasūraṇam // Rrā_3,13.5 //

bhūlatā triphalā vahniḥ kṣīrakandaṃ punarnavā /
dhattūro lāṅgalī pāṭhā balā gaṃdhakatiktakam // Rrā_3,13.6 //

gokṣīraṃ paṃcalavaṇaṃ sarpavṛścikaviṣaṃ madhu /
ṣaḍbinduḥ kṣudraśambūkamasthīni śaśakasya ca // Rrā_3,13.7 //

pārāvatamalaṃ tryūṣam iṃdragopaṃ ca śigrukam /
godhūmaṃ sarṣapaṃ tulyaṃ chāgīdugdhena mardayet // Rrā_3,13.8 //

etadvyastaṃ samastaṃ vā yāmamātreṇa piṇḍitam /
asya piṇḍasya bhāgaikaṃ dvibhāgaṃ śodhitābhrakam // Rrā_3,13.9 //

pañcamāhiṣabhāgaikaṃ sarvamekatra lolayet /
karṣāṃśā vaṭikāḥ kāryāḥ kiṃcicchāyāviśoṣitāḥ // Rrā_3,13.10 //

khadirāṅgārasaṃtapte koṣṭhīyantre kṣipan kṣipan /
vaṭikāḥ pañcapañcaiva vaṅkanālena saṃdhaman // Rrā_3,13.11 //

samāptau kiṭṭamādāya sphoṭayetsvāṅgaśītalam /
vartulaṃ sattvamādāya śeṣakiṭṭaṃ vicūrṇayet // Rrā_3,13.12 //

cūrṇādardhaṃ pūrvapiṇḍaṃ tadvanmāhiṣapañcakam /
ekīkṛtya dhamettadvatsattvaṃ tattatsamāharet // Rrā_3,13.13 //

ityevaṃ ca punaḥ kuryāttridhā sattvaṃ vimuñcati /
anena kramayogena kāntasattvaṃ ca mākṣikam // Rrā_3,13.14 //

kaṭhinoparasāścānye śuddhā bhūnāgamṛttikā /
muñcanti sattvasaṃghātaṃ grāhayettatpṛthak pṛthak // Rrā_3,13.15 //

{abhra:: sattva:: mṛdūkaraṇa}
abhrasattvaṃ samādāya samāṃśaṃ kācaṭaṃkaṇam /
dattvā dattvā trivāraṃ tu vajramūṣāgataṃ dhamet // Rrā_3,13.16 //

amlavargaṃ snuhīpatraṃ ciñcābījaṃ savalkalam /
kalkayettatra tatsattvaṃ saptavāraṃ niṣecayet // Rrā_3,13.17 //

mṛduśubhraṃ bhavetsattvaṃ saptavāraṃ niṣecayet // Rrā_3,13.18 //

{abhra:: sattva:: pātana}
dhānyābhraṃ daśabhāgaṃ syāt śuddhanāgaṃ tribhāgakam /
ṭaṃkaṇaṃ mākṣikaṃ sūtaṃ bhāgaikaikaṃ suśodhitam // Rrā_3,13.19 //

ūrṇā sarjī yavakṣāraṃ bhāgaṃ bhāgaṃ vimiśrayet /
mardyaṃ mūtrāmlavargābhyāṃ yathāprāptaṃ dināvadhi // Rrā_3,13.20 //

ajāpañcāṅgasaṃyuktaṃ pūrvavatsattvapātanam /
kṛtvādāya mṛdu sākṣānnirmalaṃ yojayedadhaḥ // Rrā_3,13.21 //

{mākṣika:: sattvam:: pātana}
dolāyaṃtre sāranāle mākṣikaṃ svedayeddinam /
cūrṇitaṃ madhusarpirbhyāṃ lohapātre dinaṃ pacet // Rrā_3,13.22 //

ādāya bhāvayed gharme vajrīkṣīrairdināvadhi /
gṛhadhūmairghṛtaiḥ kṣaudraiḥ saṃyuktaṃ mardayeddinam // Rrā_3,13.23 //

aṃdhamūṣāgataṃ dhmātaṃ sattvaṃ guṃjānibhaṃ bhavet // Rrā_3,13.24 //

{mākṣika:: sattva:: pātana}
kadalīkaṃdatoyena mākṣikaṃ śatadhātape /
bhāvitaṃ pācayedyāmaṃ sājyairvātāritailakaiḥ /
pūrvavaddhamanātsattvam iṃdragopanibhaṃ bhavet // Rrā_3,13.25 //

{mākṣika:: sattvam:: pātana}
snuhyarkapayasā stanyairmākṣikaṃ mardayeddinam /
kaṃkuṣṭhaṃ ṭaṃkaṇaṃ caiva pratipādāṃśamiśritam // Rrā_3,13.26 //

mūkamūṣāgataṃ dhmātaṃ sattvaṃ maṇinibhaṃ bhavet // Rrā_3,13.27 //

{mākṣika:: sattva:: pātana}
kadalīkaṃdatulasījaṃbīrāṇāṃ dravaiḥ kramāt /
bhāvayenmākṣikaṃ ślakṣṇaṃ pratidrāveṇa saptadhā /
ruddhvā dhmāte patetsattvaṃ śukasaṃnibhaṃ śubham // Rrā_3,13.28 //

{mākṣika:: sattva:: pātana}
mūtravargāmlavargaiśca dvisaptāhaṃ vibhāvayet /
mākṣikaṃ tīvragharmeṇa dinairamlaiśca mardayet // Rrā_3,13.29 //

mitrapañcakasaṃyuktairvaṭī kṛtvā dhamed dṛḍham /
vyomavad vaṃkanālena sattvaṃ śulbanibhaṃ bhavet // Rrā_3,13.30 //

{mākṣika:: sattva:: pātana}
stanyaiḥ kaṅkuṣṭhakaiścaiva kadalītoyasaṃyutaiḥ /
mitrapaṃcakasaṃyuktairmākṣikaṃ dinasaptakam // Rrā_3,13.31 //

bhāvitaṃ mardayedyāmaṃ dinaṃ vātāritailakaiḥ /
mṛdvagninā pacedyāmaṃ yāvadbhavati golakam /
sattvaṃ kiṃśukapuṣpābhaṃ vyomavaddhamanād bhavet // Rrā_3,13.32 //

{vimala:: sattva:: pātana} vimalānāṃ ca śuddhānāṃ samyaksyāttāpyavadvidhiḥ // Rrā_3,13.33 //

{mākṣika:: sattva:: dhautasattva}
suśuddhaṃ mākṣikaṃ cūrṇaṃ mardyamamlena kenacit /
kṣālayedāranālaistu hyadhasthaṃ svarṇacūrṇavat // Rrā_3,13.34 //

jāyate tatsamuddhṛtya dhautasattvamidaṃ bhavet /
yojayedvāpane caiva bījānāṃ yatra yatra vai // Rrā_3,13.35 //

{mākṣika:: sattva:: pātana}
mākṣikaṃ pañcamitrāktaṃ saptāhānte vaṭīkṛtam /
pūrvavaddhamanenaiva sattvaṃ lākṣānibhaṃ bhavet // Rrā_3,13.36 //

{manaḥśilā:: sattva:: pātana} agastyaśigrujaistoyais tryahaṃ bhāvyā manaḥśilā / tālakauṣadhayogena sattvaṃ hemanibhaṃ bhavet /

{manaḥśilā:: sattva:: pātana}
gomūtrairmātuluṅgāmlairdinaṃ bhāvyā manaḥśilā /
tāṃ raktapītapuṣpāṇāṃ rasaiḥ pittaiśca bhāvayet // Rrā_3,13.37 //

dinānte mardayedyāmaṃ mitrapaṃcakasaṃyutam /
guṭikāṃ kācakūpyantaḥ kṣiptvā tāṃ kācakūpikām /
sarvato'ṅgulamānena vastramṛttikayā limpet // Rrā_3,13.38 //

śuṣkāṃ tāṃ vālukāyaṃtre śanairmṛdvagninā pacet /
śuṣke drave nirudhyātha samyak mṛllavaṇairmukham // Rrā_3,13.39 //

caṇḍāgninā pacettāvadyāvad dvādaśayāmakam /
svāṃgaśītaṃ samuddhṛtya bhittvā kūpīṃ samāharet // Rrā_3,13.40 //

ūrdhvalagnaṃ śilāsattvaṃ bālārkakiraṇopamam // Rrā_3,13.41 //

{haritāla:: sattva:: pātana}
bhāgāḥ ṣoḍaśa tālasya viṣaṃ pāradaṭaṃkaṇam /
śvetābhrabaṃgayoścūrṇaṃ pratibhāgaṃ vimiśrayet // Rrā_3,13.42 //

sarvaṃ snuhyarkapayasā mardayeddivasatrayam /
śilāvad grāhayetsattvaṃ tālakātsphaṭikopamam // Rrā_3,13.43 //

{haritāla:: sattva:: pātana} snukkṣīrakaṭutumbyutthais tālaṃ bhāvyaṃ dvisaptadhā // Rrā_3,13.44 //

tilasarṣapaśigrūṇi lavaṇaṃ mitrapaṃcakam /
ebhistulyaṃ pūrvatālaṃ dinamekaṃ vimardayet // Rrā_3,13.45 //

chidramūṣāgataṃ dhmātaṃ bhūdhare sattvamāharet // Rrā_3,13.46 //

{haritāla:: sattva:: pātana}
lākṣā rājī guḍaṃ śigruṣṭaṃkaṇaṃ lavaṇaṃ tilāḥ /
ebhistulyaṃ śuddhatālaṃ mardayedravidugdhakaiḥ // Rrā_3,13.47 //

dinaṃ vā vajriṇīdugdhaiḥ kuṣmāṇḍasya dravaistathā /
tena kalkena liptāṃtaśchidramūṣāṃ nirodhayet // Rrā_3,13.48 //

puṭādvā dhamanād grāhyaṃ sattvaṃ pātālayantrake // Rrā_3,13.49 //

{haritāla:: sattva:: pātana}
tālakādaṣṭamāṃśena deyaṃ sūtaṃ ca ṭaṃkaṇam /
kuṣmāṇḍasya rasaiḥ snuhyāḥ kṣīrairmardyaṃ dinatrayam /
tadgolaṃ chidramūṣāṃtargrāhyaṃ sattvaṃ ca pūrvavat // Rrā_3,13.50 //

{tuttha:: sattva:: pātana}
lākṣābhayā ca bhūnāgaṃ gṛhadhūmaṃ jaṭākaṇā /
niśāṭaṃkaṇamadhvājyānyebhistulyaṃ ca tutthakam // Rrā_3,13.51 //

sarvaṃ mardyamajākṣīrair andhamūṣāgataṃ dhamet /
sattvaṃ kiṃśukapuṣpābhaṃ jāyate nātra saṃśayaḥ // Rrā_3,13.52 //

{tuttha:: sattva:: pātana}
haridrāsūraṇāṅkollaṃ taṇḍulī gaṃdhakaṃ guḍam /
madhvājyaṭaṃkaṇaṃ tulyaṃ tutthamebhiḥ samaṃ bhavet // Rrā_3,13.53 //

stanyena mardayetsarvaṃ chidramūṣāṃ vilepayet /
ruddhvā pātālayaṃtreṇa dhmāte sattvaṃ vimuñcati // Rrā_3,13.54 //

{tuttha:: sattva:: pātana}
tutthasya ṭaṃkaṇaṃ pādaṃ cūrṇayenmadhusarpiṣā /
tutthena miśritaṃ dhmātaṃ koṣṭhīyantre dṛḍhāgninā /
dhāmite muñcate sattvaṃ kīratuṇḍasamaprabham // Rrā_3,13.55 //

{varanāgasattva}
sauvīraṃ tīkṣṇacūrṇaṃ ca mūṣāyāmandhayet samam /
haṭhād dhmāte bhavetsattvaṃ varanāgaṃ taducyate // Rrā_3,13.56 //

{rasaka:: sattva:: pātana}
kṣārāmlaṃ snehapittaiśca kramād bhāvyaṃ dinaṃ dinam /
puṣpāṇāṃ raktapītānāṃ rasairbhāvyaṃ dinadvayam // Rrā_3,13.57 //

rasakaṃ cūrṇayetpaścādūrṇā lākṣā niśābhayā /
ṭaṃkaṇaṃ śigrudhūmaṃ ca bhūnāgaṃ saptamaṃ bhavet // Rrā_3,13.58 //

ebhiḥ samaṃ tu taccūrṇamajākṣīreṇa mardayet /
yāmametena kalkena lepyā vārtākamūṣikā // Rrā_3,13.59 //

śuṣkā cārdhamukhāṅgārairdhmāte sattvaṃ samāharet // Rrā_3,13.60 //

{rasaka:: sattva:: pātana}
rasakasyaikabhāgaṃ tu triphalāmitrapaṃcakam /
rajanīgṛhadhūmaṃ ca daśānāmekabhāgakam // Rrā_3,13.61 //

ajākṣīrairdinaṃ mardyam athavāmlena kenacit /
pūrvavad grāhayetsattvaṃ rasakātkuṭilaprabham // Rrā_3,13.62 //

{vaikrānta:: sattva:: pātana}
vandhyācūrṇaṃ ca vaikrāṃtaṃ chāyāyā mardayetsamam /
ajāmūtrairdinaikaṃ tu sattvaṃ rajatavad bhavet // Rrā_3,13.63 //

{vaikrānta:: sattva:: pātana}
mokṣamoraṭapālāśakṣāraṃ gomūtragālitam /
gṛhītamātape śuṣkaṃ vajrakandaṃ ca ṭaṃkaṇam // Rrā_3,13.64 //

lākṣā śikhiśikhātulyaṃ vaikrāṃtaṃ sarvatulyakam /
meṣaśṛṃgīdravair mardyam etatsarvaṃ dināvadhi // Rrā_3,13.65 //

piṇḍitaṃ mūkamūṣāṃtaḥ kṛtvā dhāmyaṃ haṭhāgninā /
tatraiva muñcate sattvaṃ vaikrāṃtaṃ rasabandhakam // Rrā_3,13.66 //

{vaikrānta:: sattva:: pātana}
vaikrāṃtānāṃ palaikaṃ tu karṣaikaṃ ṭaṃkaṇasya ca /
ravikṣīrairdinaṃ bhāvyamatha śigrudravairdinam // Rrā_3,13.67 //

guṃjāpiṇyākavahnīnāṃ pratikarṣaṃ niyojayet /
etena gulikāṃ kṛtvā koṣṭhīyantre dhamed dṛḍham // Rrā_3,13.68 //

śaṃkhakundendusaṃkāśaṃ sattvaṃ vaikrāṃtajaṃ bhavet // Rrā_3,13.69 //

{vaikrānta:: sattva:: pātana}
vaikrāṃtaṃ vajrakaṃdaṃ ca samaṃ snukpayasā samam /
mahiṣīnavanītaṃ ca sakṣaudraṃ mardayeddinam /
pūrvavaddhamanāt sattvam iṃdragopanibhaṃ bhavet // Rrā_3,13.70 //

{gairika:: sattva:: pātana}
gairikaṃ raktavargeṇa pītavargeṇa bhāvitam /
saptāhaṃ mardayedyāmaṃ mitrapaṃcakasaṃyutam /
tadvaṭī koṣṭhikāyaṃtre sattvaṃ muñcati nirmalam // Rrā_3,13.71 //

{saurāṣṭrī:: sattva:: pātana}
sitā sitā ca saurāṣṭrī gopittairbhāvayettu tām /
śatavāraṃ prayatnena mitrapaṃcakasaṃyutam /
dhamanānmuñcate sattvaṃ krāmakaṃ koṣṭhiyaṃtrake // Rrā_3,13.72 //

{sasyaka:: sattva:: pātana}
sasyakaṃ cūrṇitaṃ bhāvyaṃ dinaṃ śaśakaraktakaiḥ /
strīmūtrairvātha gomūtraistatpādāṃśāṃ niśāṃ kṣipet /
mardyaṃ karaṃjatailena yāmaikaṃ golakaṃ ca tat // Rrā_3,13.73 //

aṃdhamūṣāgataṃ dhāmyaṃ ghaṭikārdhaṃ dṛḍhāgninā /
iṃdragopakasaṃkāśaṃ sattvaṃ muñcati śobhanam // Rrā_3,13.74 //

{kāsīsa:: sattva:: pātana}
caturvidhaṃ tu kāsīsaṃ raktaṃ pītaṃ sitāsitam /
mardayet pittavargeṇa tiktakośātakīdravaiḥ // Rrā_3,13.75 //

kāsamardadravaiścaiva mitrapaṃcakasaṃyutaiḥ /
tadvaṭīḥ koṣṭhikāyaṃtre dhmāte sattvaṃ vimuñcati // Rrā_3,13.76 //

{rājāvarta:: sattva:: pātana}
rājāvartamayaḥ pātre pācayenmāhiṣairghṛtaiḥ /
payobhiśca dinaṃ pacyānmitrapaṃcakasaṃyutam // Rrā_3,13.77 //

rajanyāḥ pañcagavyena piṇḍībaddhaṃ tu kārayet /
khadirāṃgārasaṃyogāt koṣṭhyāṃ sattvaṃ vimuñcati // Rrā_3,13.78 //

{srotoñjana:: parīkṣā}
valmīkaśikharākāraṃ bhaṅge nīlotpaladyuti /
gharṣaṇe gairikacchāyaṃ srotoṃjanamidaṃ bhavet // Rrā_3,13.79 //

{srotoñjana:: sattva:: pātana} rājāvartakavatsattvaṃ grāhyaṃ srotoṃjanādapi // Rrā_3,13.80 //

{dvandvam. of vyomasattva and minerals}
vyomasattvasya cūrṇaṃ tu yatkiṃciddhātucūrṇakam /
dvandvamelāpaliptāyāṃ mūṣāyāṃ tad dvayaṃ samam // Rrā_3,13.81 //

dhmātavyam arivargeṇa kṣipte milati tatkṣaṇam // Rrā_3,13.82 //

{sattva:: melāpana}
viṣaṃ ṭaṅkaṇaguṃjāśca khuraṃ śṛṅgaṃ ca bheṣajam /
maṇḍūkavasayā piṣṭvā mūṣālepaṃ tu kārayet // Rrā_3,13.83 //

tasyāṃ milati sattvāni cūrṇāni vividhāni ca /

{dvandvamel.:: lepa for ~}
trikṣāraṃ dhātakīpuṣpaṃ gugguluṃ ca samaṃ samam /
strīstanyaiḥ peṣito lepo dvaṃdvamelāpane hitaḥ // Rrā_3,13.84 //

{sarvasattvamelāpana (2)}
varṣābhūḥ kadalīkaṃdaḥ kākamācī punarnavā /
guṃjā narakapālaṃ ca ṭaṃkaṇaṃ peṣayetsamam /
anena pūrvavallepāddhemābhraṃ milati kṣaṇāt // Rrā_3,13.85 //

{melāpana:: metals, sattva and/or mahārasas}

tāraṃ ca vyomasattvaṃ ca anenaiva tu melayet /
lāṅgalī camarīkeśānkuśakārpāsayoḥ phalam // Rrā_3,13.86 //

bhūlatām iṃdragopaṃ ca pāṣāṇabhedikā samam /
nārīstanyena saṃpeṣya mūṣālepaṃ tu kārayet // Rrā_3,13.87 //

sarvalohāni sattvāni tathā caiva mahārasāḥ /
milanti nātra saṃdehas tīvradhmānānalena tu // Rrā_3,13.88 //

{dvandvamelāpaka}
viṣaṃ chuchundarīmāṃsaṃ ṭaṃkaṇaṃ samapeṣitam /
mūṣālepamanenaiva kṛtvā tatra vinikṣipet /
yatkiṃcid dvaṃdvayogaṃ tu dhamanena milatyalam // Rrā_3,13.89 //

{dvandvamelāpaka}
kaṅguṇītailasampiṣṭamapāmārgasya bhasmakam /
tena praliptāyāṃ dvaṃdvaṃ kṣiptvā dhameddhaṭhāt /
milatyeva na saṃdehastattanmārakavāpanāt // Rrā_3,13.90 //

{abhra:: production of abhra-metal-compounds}
hemābhraṃ nāgatāpyābhraṃ śulbābhraṃ gaṃdhakena ca /
sindhūtthahiṃgulābhyāṃ tu tīkṣṇābhraṃ dhamanād dṛḍham // Rrā_3,13.91 //

nāgābhraṃ śilayā yuktaṃ vaṅgābhraṃ tālakena ca /
tārābhraṃ baṃgatālābhyāṃ tālavatsarvasattvakam // Rrā_3,13.92 //

{abhra:: vaṅgābhra}
milatyeva na saṃdehaḥ pūrvamūṣāgataṃ kṣaṇāt /
śvetābhrakasya sattvaṃ tu vaṅgacūrṇaṃ samaṃ samam // Rrā_3,13.93 //

kadalīkaṃdatoyena mardayeṭṭaṃkaṇaiḥ saha /
aṃdhamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt // Rrā_3,13.94 //

{abhra:: vaṅgābhra}
guṃjā narakapālaṃ ca ṭaṃkaṇaṃ vanaśigrukam /
strīstanyena samaṃ piṣṭvā mūṣālepaṃ tu kārayet // Rrā_3,13.95 //

baṃgaṃ śvetābhrasattvaṃ ca cūrṇitaṃ tatra nikṣipet /
ruddhvā dhmāte milatyeva tārakarmaṇi jārayet // Rrā_3,13.96 //

{abhra:: vaṅgābhra}
abhrasattvaṃ vicūrṇyādau tatpādāṃśaṃ tu ṭaṃkaṇam /
pāradaṃ ṭaṃkaṇāṃśaṃ ca kākamācīdravairdinam // Rrā_3,13.97 //

piṣṭvā tad golakaṃ peṣyamabhrāṃśairvaṅgapatrakaiḥ /
pūrvamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt // Rrā_3,13.98 //

{abhiṣeka (1)}
samyagāvartitaṃ nāgaṃ palaikaṃ kāṃjike kṣipet /
palānāṃ śatamātre tu śatavāraṃ drutaṃ drutam // Rrā_3,13.99 //

anena kāṃjikenaiva śatavāraṃ vibhāvayet /
yatkiṃcic cāraṇāvastu tatastaṃ jārayedrase /
abhiṣeko hyayaṃ khyātaḥ kathyate tu matāntaram // Rrā_3,13.100 //

{abhiṣeka (2)}
trikṣāraṃ paṃcalavaṇaṃ kāṅkṣīkāsīsagaṃdhakam /
māhiṣaṃ kāṃjikairyuktaṃ tāmrapātre dinatrayam // Rrā_3,13.101 //

sthitaṃ gharme punastasmin drutaṃ nāgaṃ vinikṣipet /
tārakarmaṇi baṃgaṃ vā śatavārāṇi secayet // Rrā_3,13.102 //

taddravaṃ tāmrapātrastham abhiṣekaṃ vidur budhāḥ /
anena cāraṇāvastu śatavārāṇi bhāvayet // Rrā_3,13.103 //

{sāraṇāyāṃ saṃketaḥ}
dvaṃdvitaṃ vyomasattvaṃ ca bījāni vividhāni ca /
dvaṃdvitaṃ vajrabījaṃ ca bhāvitaṃ sārayetsadā // Rrā_3,13.104 //

svarṇādi lohamakhilaṃ kṛtaśuddhacūrṇaṃ yojyaṃ pṛthaggaganasattvavare samāṃśam /
taddvaṃdvitaṃ carati sūtavaro'bhiṣiktaṃ vipro yathā madhurapāyasamājyayuktam // Rrā_3,13.105 //

RRĀ, 3, 14
sūtena sattvaracitena ca jāritena pakvākhyabījaguṇasaṃkhyasusāritena /
vijñāya yastu matimān sa tu vārtikendraścaṃdrārkavedhavidhinā kanakaṃ karoti // Rrā_3,14.1 //

{mercury:: cāraṇa}
svarṇe nāgaṃ samāvartya māṣamātraṃ tu gharṣayet /
taptakhalve tatastasminpalamekaṃ rasaṃ kṣipet // Rrā_3,14.2 //

siddhamūlīdravaṃ dattvā mardayetkāṃjikairdinam /
gharme vā taptakhalve vā tato grāsaṃ tu dāpayet // Rrā_3,14.3 //

catuḥṣaṣṭyaṃśakaṃ pūrvaṃ dvaṃdvaṃ sattvaṃ vibhāvitam /
dattvā mardyaṃ dinaikaṃ tu cāraṇāyaṃtrake kṣipet // Rrā_3,14.4 //

sajambīrairdinaṃ gharme dhāritaṃ carati dhruvam // Rrā_3,14.5 //

{mercury:: jāraṇa}
jāraṇam trikṣāraṃ paṃcalavaṇam amlavarge snuhīpayaḥ /
gomūtrairlolayetsarvaṃ tena vastraṃ ghanaṃ lipet // Rrā_3,14.6 //

tanmadhye jāritaṃ sūtaṃ baddhvā bhūrjena veṣṭayet /
siddhamūlyamlasaṃyuktaṃ dolāyaṃtre tryahaṃ pacet // Rrā_3,14.7 //

uddhṛtyoṣṇāranālena kṣālayellohapātrake /
vastrapūtaṃ tataḥ kṛtvā soṣṇapātre vimardayet // Rrā_3,14.8 //

hastenaiva bhavedyāvat sudhautaṃ pāradaṃ punaḥ /
caturguṇena vastreṇa kṣālayennirmalo bhavet // Rrā_3,14.9 //

ajīrṇe ca punarmardyamamlaṃ dattvā dināvadhi /
dolāyāṃ svedayettadvad bhavejjīrṇaṃ na saṃśayaḥ // Rrā_3,14.10 //

{mercury:: preparation for grāsana}
iṣṭikā guḍadagdhorṇā gṛhadhūmaṃ ca sarjikā /
saiṃdhavena yutaṃ sarvaṃ ṣoḍaśāṃśaṃ rasasya tu // Rrā_3,14.11 //

dattvā tato'mlavargeṇa gharme mardyaṃ dināvadhi /
iṣṭikādamlavargeṇa dolāyaṃtre dinaṃ pacet /
jīrṇe jīrṇe tvidaṃ kuryād grāsagrāhī bhavedrasaḥ // Rrā_3,14.12 //

{mercury:: jāraṇa of bījas}
dvātriṃśāṃśaṃ tato grāsaṃ dattvā cāryaṃ ca jārayet /
pūrvavatsvedanāntaṃ ca kṛtvā grāsaṃ tṛtīyakam // Rrā_3,14.13 //

ṣoḍaśāṃśaṃ pradātavyaṃ tajjīrṇe cāṣṭamāṃśakam /
jārayetpūrvayogena hyevaṃ grāsacatuṣṭayam // Rrā_3,14.14 //

tataḥ kacchapayantreṇa jārayettannigadyate /
ūrdhvādhaścāṣṭamāṃśena grāse grāse biḍaṃ kṣipet // Rrā_3,14.15 //

caturthāṃśaṃ tato grāsaṃ grāsaṃ deyaṃ samaṃ punaḥ /
jīrṇe jīrṇe samaṃ deyamevaṃ jāryaṃ ca ṣaḍguṇam // Rrā_3,14.16 //

rāgāṇāṃ grahaṇārthaṃ ca grāse grāse tu pūrvavat /
ityevaṃ dvaṃdvayogānāṃ sattvānāṃ ca viśeṣataḥ // Rrā_3,14.17 //

svarṇādisarvalohānāṃ bījānāṃ jāraṇāhitam /
kartavyaṃ vakṣyate tatra mātrāyuktiśca pūrvavat // Rrā_3,14.18 //

{mercury:: jāraṇa of dvandvas}
abhāve vyomasattvasya kāntapāṣāṇasattvakam /
tīkṣṇapāṣāṇasattvaṃ vā dvaṃdvitaṃ vyomasattvavat // Rrā_3,14.19 //

jārayetpūrvayogena sarveṣāṃ syātphalaṃ samam /
ityevaṃ ṣaḍguṇaṃ dvaṃdvaṃ yatkiṃcij jārayedrase // Rrā_3,14.20 //

{siddhabīja:: preparation}
jāritaṃ siddhabījena sārayettannigadyate /
tāpyasattvaṃ ghoṣatāmraṃ śuddhahema samaṃ samam // Rrā_3,14.21 //

āvartya dvaṃdvaliptāyāṃ mūṣāyāmandhitaṃ punaḥ /
samuddhṛtya punardhāmyaṃ mūṣāyāṃ prakaṭaṃ dhamet // Rrā_3,14.22 //

mākṣikāddhautasattvaṃ ca stokaṃ stokaṃ vinikṣipet /
svarṇaśeṣaṃ bhavedyāvattāvatpācyaṃ ca tatpunaḥ // Rrā_3,14.23 //

pūrvavacca dhamettāvadyāvatsvarṇāvaśeṣitam /
tāpyasattvena tāmreṇa dvaṃdvamevaṃ punaḥ punaḥ // Rrā_3,14.24 //

ṣaḍvāraṃ dhamanenaiva grāhyaṃ svarṇāvaśeṣitam /
siddhabījamidaṃ khyātaṃ dāḍimīpuṣpavad bhavet // Rrā_3,14.25 //

anena siddhabījena pūrvavatsāraṇātrayam /
kṛtvātha jārayettadvajjīrṇe baddhvā mukhaṃ tathā // Rrā_3,14.26 //

bandhanaṃ śodhanaṃ caiva krāmaṇaṃ caiva pūrvavat /
caṃdrārke drāvite yojyaṃ sahasrāṃśena kāṃcanam // Rrā_3,14.27 //

{mercury:: jāraṇa of sulfur}
athātaḥ śuddhasūtasya jāraṇe pūrvabhāvitam /
atha śuddhasya sattvasya jārayetpūrvabhāṣitam /
gaṃdhakaṃ tu tulāyantre paścātsarvaṃ grasatyalam // Rrā_3,14.28 //

mukhanālānvitā ūrdhvavaktrā syād dvādaśāṅgulā /
dṛḍhā lohamayī kuryādanayā sadṛśī parā // Rrā_3,14.29 //

ekasyāṃ nikṣipetsūtam anyasyāṃ gaṃdhakaṃ samam /
ekasyā mukhamadhye tu hyaparasyā mukhaṃ kṣipet // Rrā_3,14.30 //

liptvā mṛllavaṇaiḥ saṃdhiṃ gaṃdhakādhaḥ puṭaṃ laghu /
rasasyādho jalaṃ sthāpyaṃ gaṃdhadhūmaṃ pibatyalam // Rrā_3,14.31 //

jīrṇe gaṃdhe samudghāṭya tulyaṃ gaṃdhaṃ ca dāpayet /
ityevaṃ ṣoḍaśaguṇaṃ gaṃdhaṃ jāryaṃ punaḥ punaḥ // Rrā_3,14.32 //

jāritaḥ sūtarājo'yaṃ vāsanāmukhito bhavet // Rrā_3,14.33 //

{mercury:: vāsanāmukhita:: ?}
vyomasattvaṃ tāpyasattvaṃ śulbaṃ śuddhaṃ samaṃ samam /
āvartya dvaṃdvaliptāyāṃ mūṣāyāmatha cūrṇayet // Rrā_3,14.34 //

bhāvayedabhiṣekeṇa pūrvavatśatavārakam /
pūrvavaccārayedetadvāsanāmukhite rase // Rrā_3,14.35 //

tadvajjāryaṃ prayatnena yāvad bhavati ṣaḍguṇam /
tatsūte sāritaṃ jāryaṃ siddhabījaṃ tu pūrvavat // Rrā_3,14.36 //

mukhaṃ ca baṃdhanaṃ kṛtvā vedhāyāntaṃ pradāpayet /
krāmaṇena samāyuktaṃ caṃdrārkaṃ kāṃcanaṃ bhavet /
sahasrāṃśena tatsatyaṃ raso'yaṃ kāmarūpakaḥ // Rrā_3,14.37 //

{silver => gold}
pūrvavat śuddhasūtasya pūrvasaṃskṛtagaṃdhakam /
jārayet ṣaḍguṇaṃ samyak tulāyaṃtreṇa pūrvavat // Rrā_3,14.38 //

tiktakośātakīdrāvaṃ lāṃgalīdrāvasaṃyutam /
dāpayetpūrvasūtasya khalve mardyaṃ dināvadhi // Rrā_3,14.39 //

pādāṃśaṃ pakvabījaṃ ca cārayitvātha jārayet /
pūrvavad biḍayogena evaṃ jāryaṃ samakramāt // Rrā_3,14.40 //

tridhātha pakvabījaṃ tu sārayitvātha jārayet /
tāre vedhaṃ śatāṃśena dāpayetkāñcanaṃ bhavet // Rrā_3,14.41 //

{śatāṃśavidhi; production of gold}
tāraṃ syādaṣṭānavatibhāgāḥ svarṇasya bhāgakam /
bhāgaikaṃ vedhakaṃ sūtaṃ saṃkhyeyaṃ śatavedhake // Rrā_3,14.42 //

{gold:: production}
rasakasya tu yatsattvaṃ cūrṇitaṃ vābhiṣekitam /
pūrvavat kramayogena rase cāryaṃ ca jārayet // Rrā_3,14.43 //

yāvad aṣṭaguṇaṃ paścāt samaṃ kṛṣṇābhrasattvakam /
cāryaṃ jāryaṃ krameṇaiva pakvabījaṃ caturguṇam // Rrā_3,14.44 //

jārayecca punaḥ sūte kacchapākhye viḍānvite /
rāgagrahaṇaparyantaṃ kṛtvā prakṣālya taṃ rasam // Rrā_3,14.45 //

unmattamunipatrāṇi rajanī kākamācikā /
dhānyāmlaiḥ peṣayettulyaṃ taddravairmardayedrasam // Rrā_3,14.46 //

saptāhaṃ taptakhalve tu kacchape tu dinaṃ pacet /
tato divyauṣadhaireva mardayeddivasatrayam // Rrā_3,14.47 //

taṃ ruddhvā vajramūṣāyāṃ tridinaṃ tuṣavahninā /
sveditaṃ ca punarmardyaṃ tadvadruddhvā dhamed dṛḍham // Rrā_3,14.48 //

kukkuṭāṇḍanibhaṃ baddhaṃ jāyate cūrṇayetpunaḥ /
brahmapuṣpadravamardyaṃ dinaikaṃ cāndhayetpunaḥ // Rrā_3,14.49 //

paced gajapuṭe'pyevaṃ deyaṃ puṭacatuṣṭayam /
vṛścikālyā dravairevaṃ tadvatpuṭacatuṣṭayam // Rrā_3,14.50 //

kuṃkumasurasenaiva tadvatpuṭacatuṣṭayam /
mātuluṅgarasenaikaṃ puṭaṃ dattvā samāharet // Rrā_3,14.51 //

sahasrāṃśena tenaiva taṃ śulbaṃ tu vedhayet /
śuddhaṃ vā drāvitaṃ nāgaṃ vedhaṃ syātkrāmaṇena vai /
tatsarvaṃ jāyate svarṇaṃ devābharaṇamuttamam // Rrā_3,14.52 //

{bīja:: of gold}
svarṇārkaṃ tīkṣṇanāgaṃ ca samyak sasyābhrakasya ca /
vaikrāṃtasya ca sattvaṃ ca cūrṇaṃ kuryātsamaṃ samam // Rrā_3,14.53 //

dvandvamelāpaliptāyāṃ mūṣāyāmandhitaṃ dhamet /
samuddhṛtya tu tatkhoṭaṃ mūṣāyāṃ prakaṭaṃ dhamet // Rrā_3,14.54 //

vāpo mākṣikacūrṇena datte deyaḥ śanaiḥ śanaiḥ /
yāvatsvarṇāvaśeṣaṃ syād arkāyāṃ dāpayetpunaḥ // Rrā_3,14.55 //

pūrvavatkramayogena dhametsvarṇāvaśeṣitam /
ityevaṃ ca punaḥ kuryājjāyate svarṇabījakam // Rrā_3,14.56 //

{bīja:: from gold}
abhrasattvāyasaṃ tāmraṃ cūrṇaṃ kṛtvā samaṃ samam /
śuddhatāpyasya cūrṇaṃ ca tāmrasya dviguṇaṃ bhavet // Rrā_3,14.57 //

mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet /
tatkhoṭaṃ sūkṣmacūrṇaṃ ca ruddhvā gajapuṭe pacet // Rrā_3,14.58 //

evaṃ pañcapuṭaiḥ pakvaṃ drute svarṇe ca vāhayet /
dhametprakaṭamūṣāyāṃ yāvaddaśaguṇaṃ śanaiḥ // Rrā_3,14.59 //

tāpyacūrṇaṃ pradātavyaṃ kiṃcitkiṃcittu vāpayet /
svarṇaśeṣaṃ samuddhṛtya syādidaṃ svarṇabījakam // Rrā_3,14.60 //

{candrārka => gold}
svarṇabījaṃ samaṃ sūte jārayedabhrasattvavat /
tatastena śatāṃśena madhunāktena lepayet // Rrā_3,14.61 //

samaṃ caṃdrārkapatrāṇi veṣṭayeccārkapatrakaiḥ /
dolāyaṃtre sāranāle daśāhaṃ pācayecchanaiḥ // Rrā_3,14.62 //

uddhṛtyāvartayettāni divyaṃ bhavati kāṃcanam // Rrā_3,14.63 //

{bīja:: from gold}
mṛtatīkṣṇārkabhāgaṃ ca tāpyacūrṇaṃ samam /
etadvāhyaṃ drute svarṇe yāvaddaśaguṇaṃ śanaiḥ /
svarṇaśeṣaṃ samādāya syādidaṃ svarṇabījakam // Rrā_3,14.64 //

{bīja:: from gold}
tīkṣṇaṃ kāṃtaṃ mṛtaṃ caiva śulvaṃ tāraṃ samaṃ samam /
mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet // Rrā_3,14.65 //

tatkhoṭaṃ drāvite svarṇe vāhyaṃ daśaguṇaiḥ śanaiḥ /
pūrvavattāpyacūrṇena svarṇabījamidaṃ param // Rrā_3,14.66 //

{silver => gold}
yatheṣṭaṃ svarṇabījaikaṃ pādāṃśaṃ jārayedrase /
pūrvavatkramayogena sattvabījena sārayet // Rrā_3,14.67 //

sārite jārayettadvadanusāryeṇa jārayet /
pratisārya tato jāryaṃ mukhaṃ baddhvā ca bandhayet // Rrā_3,14.68 //

pañcāṃśaṃ daśayogena tāre vedhaṃ pradāpayet /
krāmaṇena samāyuktaṃ divyaṃ bhavati kāṃcanam // Rrā_3,14.69 //

{silver => gold}
nāgaṃ rasakasattvaṃ ca tāmraṃ bhāgaṃ kramottaram /
dhmāpitaṃ vāhayetsvarṇe ṣaḍguṇaṃ vāpayecchanaiḥ // Rrā_3,14.70 //

svarṇaśeṣaṃ tu tajjāryaṃ samāṃśaṃ pārade kramāt /
yathāpūrvaṃ māraṇādibaṃdhanāntaṃ ca kārayet // Rrā_3,14.71 //

anena ṣaṣṭibhāgena pūrvavatkāṃcanaṃ bhavet // Rrā_3,14.72 //

{candrārka => svarṇa}
tāpyena mārayecchulbaṃ yathāgaṃdhena māritam /
tattāmraṃ vāhayennāge mūṣāmadhye dhaman dhaman // Rrā_3,14.73 //

śanaiḥ śataguṇaṃ yāvattāpyacūrṇaṃ kṣipankṣipan /
tattāmraṃ vāhayetsvarṇe dvātriṃśadguṇitaṃ kramāt // Rrā_3,14.74 //

svarṇaśeṣaṃ tu tadbījaṃ samāṃśaṃ jārayedrase /
anenaiva tu bījena sārayejjārayetpunaḥ // Rrā_3,14.75 //

pūrvavat kramayogena baṃdhanāntaṃ ca kārayet /
krāmaṇena samāyuktaṃ sahasrāṃśena vedhayet /
caṃdrārkaṃ jāyate svarṇaṃ devābharaṇamuttamam // Rrā_3,14.76 //

{silver => gold}
rasakābhrakayoḥ sattvaṃ tāmracūrṇaṃ kramottaram /
mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā dhmāte samuddharan // Rrā_3,14.77 //

tatkhoṭāṃśaṃ tāpyacūrṇaṃ dattvā cāmlena mardayet /
ruddhvā laghupuṭe pacyādevaṃ pañcapuṭaiḥ pacet // Rrā_3,14.78 //

taccūrṇaṃ vāhayetsvarṇe dhāmyamāne śanaiḥ śanaiḥ /
sahasraguṇitaṃ yāvattadbījaṃ jārayedrase // Rrā_3,14.79 //

yāvacchataguṇaṃ yatnādanenaiva tu sārayet /
jāraṇaṃ sāraṇaṃ caiva baṃdhanāntaṃ ca pūrvavat // Rrā_3,14.80 //

kṛtvātha lakṣabhāgena tāraṃ bhavati kāṃcanam // Rrā_3,14.81 //

{silver => gold}
abhrasattvaṃ raviṃ nāgaṃ kramavṛddhyā vicūrṇayet /
mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet // Rrā_3,14.82 //

tatsamaṃ tāpyacūrṇaṃ tu sarvamamlena mardayet /
ruddhvā pañcapuṭaiḥ pacyāt taccūrṇaṃ vāhayed drutam // Rrā_3,14.83 //

svarṇe śataṃ yāvattāvatsvarṇaṃ ca jārayet /
yuktyā śataguṇaṃ yāvattridhānenaiva sārayet // Rrā_3,14.84 //

sārite jāraṇaṃ kuryād baṃdhanāntaṃ ca pūrvavat /
ayutāṃśena tenaiva tāraṃ bhavati kāṃcanam // Rrā_3,14.85 //

{candrārka => gold}
athavā pūrvacūrṇaṃ tu sahasraguṇitaṃ drute /
svarṇe vāhyaṃ krameṇaiva tadbījaṃ jārayedrase // Rrā_3,14.86 //

sahasraguṇitaṃ yāvat tridhā tenaiva sārayet /
sāritaṃ jārayetpaścāt punaḥ sāryaṃ ca jārayet // Rrā_3,14.87 //

saptaśṛṅkhalikāyogātsāritaṃ jārayed budhaḥ /
mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ /
krāmaṇena samāyuktaṃ caṃdrārkaṃ kāṃcanaṃ bhavet // Rrā_3,14.88 //

{copper => silver}
vimalā tālakaṃ tīkṣṇaṃ bhāgavṛddhyā vicūrṇayet /
mūṣāyāṃ dvaṃdvaliptāyāṃ tatkhoṭaṃ suvicūrṇayet // Rrā_3,14.89 //

amlairmardyaṃ puṭe pacyādityevaṃ paṃcadhā puṭet /
tāre daśaguṇaṃ vāhyaṃ tālacūrṇaṃ kṣipankṣipan // Rrā_3,14.90 //

etad bījaṃ samaṃ sūte jārayet pūrvavat kramāt /
tatastu tārabījena sārayetsāraṇātrayam // Rrā_3,14.91 //

tenaiva tu śatāṃśena drutaṃ tāmraṃ tu vedhayet /
śaṃkhakuṃdendusaṃkāśaṃ tāraṃ bhavati śobhanam // Rrā_3,14.92 //

{copper => silver}
mṛtabaṃgaṃ tālasattvaṃ samaṃ cūrṇaṃ prakalpayet /
dviraṣṭaguṇitaṃ tāre vāhayettaṃ dhaman dhaman // Rrā_3,14.93 //

tadbījaṃ jārayetsūte yāvaddaśaguṇaṃ kramāt /
tatastaṃ tārabījena sārayetsāraṇātrayam // Rrā_3,14.94 //

sahasrāṃśena cānena tāmravedhaṃ pradāpayet /
tattāmraṃ jāyate tāraṃ śaṃkhakuṃdendusannibham // Rrā_3,14.95 //

{mercury:: śatavedhin}
śvetābhratālayoḥ sattvaṃ rasakasya ca sattvakam /
caturthaṃ tāramākṣīkaṃ samaṃ cūrṇaṃ prakalpayet // Rrā_3,14.96 //

cūrṇatulyaṃ baṃgacūrṇaṃ sarvamekatra taṃ dhamet /
dvaṃdvamelāpaliptāyāṃ jātaṃ khoṭaṃ vicūrṇayet // Rrā_3,14.97 //

amlapiṣṭaṃ puṭe pacyādityevaṃ paṃcadhā puṭet /
taccūrṇaṃ vāhayettāre yāvaddaśaguṇaṃ dhamet // Rrā_3,14.98 //

tattāraṃ rasarājasya samaṃ jāryaṃ krameṇa vai /
pūrvavacca tridhā sāryaṃ śatavedhī bhavedrasaḥ // Rrā_3,14.99 //

{copper => silver}
evaṃ sattvābhrasattvaṃ ca cūrṇaṃ dvaṃdvaṃ ca pūrvavat /
pādāṃśaṃ tālakaṃ dattvā amlaiḥ piṣṭvā nirudhya ca // Rrā_3,14.100 //

pacetpañcapuṭairevaṃ tāre vāhyaṃ dviṣaḍguṇam /
etadbījaṃ samaṃ jāryaṃ pratyekaṃ daśabhāgakam // Rrā_3,14.101 //

baṃgaṃ śvetābhrasattvaṃ ca pratyekaṃ daśabhāgakam /
tārākhyā vimalā tīkṣṇaṃ pratyekaṃ pañcabhāgikam // Rrā_3,14.102 //

dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ taṃ dhamed dṛḍham /
amlapiṣṭaṃ puṭe pācyaṃ pañcavāraṃ punaḥ punaḥ // Rrā_3,14.103 //

tadvāhyaṃ tārabhāgasya tāracūrṇaṃ kṣipan kṣipan /
tadbījaṃ rasarājasya jāryaṃ śataguṇaṃ kramāt // Rrā_3,14.104 //

sārayettārabījena vidhinā sāraṇātrayam /
anenaivāyutāṃśena drutaṃ tāmraṃ tu vedhayet /
jāyate rajataṃ divyaṃ śaṃkhakundendusannibham // Rrā_3,14.105 //

itthaṃ rase kanakabījamanantayogaiḥ kṛtvā bhiṣak tamakhilaṃ vidhivacca jāryam /
tenaiva hemanicayaṃ rajataṃ ca kṛtvā dāridryadāhamakhileṣu janeṣu kuryāt // Rrā_3,14.106 //

RRĀ, 3, 15
garbhayogyamatha bījasādhanamanekayogato rañjane hitam /
jāritasya narapāradasya vai tatsamastamadhunā nigadyate // Rrā_3,15.1 //

{bīja:: preparation}
gaṃdhakaṃ mākṣikaṃ nāgaṃ sarvaṃ tulyaṃ vicūrṇayet /
triguṇaṃ vāhayetsvarṇaṃ drāvitaṃ tu dhaman dhaman // Rrā_3,15.2 //

pūtibījamidaṃ sthūlaṃ garbhe dravati tatkṣaṇāt // Rrā_3,15.3 //

{bīja:: preparation}
nāgaṃ svarṇaṃ samaṃ tāpyaṃ śilācūrṇaṃ kṣipan kṣipan /
jīrṇe nāge punardeyam evaṃ vāratrayaṃ śanaiḥ /
etad bījaṃ dravatyeva rasagarbhe tu mardanāt // Rrā_3,15.4 //

{bījasādhanam (3)}
tāpyasattvaṃ suvarṇaṃ ca dhamettāpyaṃ kṣipankṣipan /
ityevaṃ triguṇaṃ vāhyaṃ tāpyasattvaṃ ca hāṭake /
tadbījaṃ rasarājasya garbhe dravati tatkṣaṇam // Rrā_3,15.5 //

{bījasādhana (4)}
tāpyasattvaṃ suvarṇaṃ ca samāṃśaṃ drāvayettataḥ /
kaṇṭavedhīkṛtaṃ patraṃ gaṃdhena lavaṇena ca // Rrā_3,15.6 //

kṣiptvā sāmlena tatpacyātpuṭe hemāvaśeṣitam /
etadbījaṃ rasendrasya garbhe dravati mardanāt // Rrā_3,15.7 //

{bījasādhana (5)}
saindhavena samaṃ tāpyamamlairmardyaṃ puṭe pacet /
punarmardyaṃ punaḥ pācyaṃ yāvaddvādaśavārakam // Rrā_3,15.8 //

asya tulyaṃ mṛtaṃ nāgaṃ sarvamamlena peṣayet /
anena svarṇapatrāṇi liptvā liptvā dhamed dṛḍham // Rrā_3,15.9 //

drutaṃ ca vāpayettaṃ tu saptavāraṃ punaḥ punaḥ /
etadbījaṃ rasendrasya garbhe dravati mardanāt // Rrā_3,15.10 //

{bījasādhana (6)}
śilā sauvarcalaṃ tāpyagaṃdhakāsīsaṭaṃkaṇam /
mardayeccaṇakāmlaiśca sarvametaddināvadhi // Rrā_3,15.11 //

rasasyaitat ṣoḍaśāṃśaṃ dattvā bījaṃ ca dāpayet /
mucyate yatra yatraiva tattad dravati tatkṣaṇāt // Rrā_3,15.12 //

{mercury:: grāsa of a bīja}
apāmārgapalāśotthabhasmakṣāraṃ samāharet /
ṭaṃkaṇaṃ ca yavakṣāraṃ kāsīsaṃ ca suvarcalam // Rrā_3,15.13 //

sāmudraṃ saiṃdhavaṃ rājī mākṣikaṃ navasārakam /
karpūraṃ kāṃjikaṃ tulyaṃ snuhyarkakṣīramarditam // Rrā_3,15.14 //

mūṣālepamanenaiva kṛtvā kuryādbiḍena ca /
lepamaṅgulamānena mūṣāyantramidaṃ bhavet // Rrā_3,15.15 //

garbhadrāvitabījāttu sūtamatra vinikṣipet /
ruddhvā svedyaṃ dinaikaṃ tu kārīṣāgnau grasatyalam // Rrā_3,15.16 //

{mercury (?):: rañjana (?)}
tāpyasattvābhrayoḥ sattvaṃ dvaṃdvitaṃ drāvayetpunaḥ /
mṛtaśulbaṃ tāpyacūrṇaṃ tasminvāhyaṃ śanaiḥ śanaiḥ // Rrā_3,15.17 //

triguṇe vāhite tasmin rañjitaṃ vāhitaṃ tu tat // Rrā_3,15.18 //

{mercury:: rañjana (of ~)}
gomūtrai raktavargaṃ tu piṣṭvā tenaiva bhāvayet /
hiṅgulaṃ mākṣikaṃ gaṃdhaṃ śilācūrṇaṃ samaṃ samam // Rrā_3,15.19 //

bhāvitaṃ saptavārāṇi śoṣyaṃ peṣyaṃ punaḥ punaḥ /
tīkṣṇaṃ tāmraṃ samaṃ cūrṇya pūrvavad dvaṃdvamelitam // Rrā_3,15.20 //

tasmin drutaṃ pūrvacūrṇaṃ vāpayitvātha secayet /
raktavargasamāyukte taile jyotiṣmatībhave /
ityevaṃ daśadhā kuryātsyādidaṃ rasarañjakam // Rrā_3,15.21 //

{rasarañjakam (3)}
raktavargeṇa gomūtrairbhāvayeddaradaṃ tridhā /
samāṃśe vimale tāmre drāvite vāhayeddhaman /
saptadhā daradaṃ taṃ tu syādidaṃ rasarañjakam // Rrā_3,15.22 //

{rasarañjakam (4)}
svarṇanāgaṃ vyomasattvaṃ samāṃśaṃ dvaṃdvamelitam /
śilā gairikaṃ mākṣīkaṃ rasakaṃ raktavargakam // Rrā_3,15.23 //

samāṃśaṃ cūrṇayetsarvaṃ vāpo deyo hyanena vai /
pūrvadvaṃdvitakhoṭasya drāvitasya punaḥ punaḥ // Rrā_3,15.24 //

daśavāraṃ kṛte vāpe rañjako'yaṃ rasasya ca // Rrā_3,15.25 //

{lead => gold}
yavaciñcārasairbhāvyā raktavarṇā manaḥśilā /
viṃśavāraṃ prayatnena tena kalkena lepayet // Rrā_3,15.26 //

nāgapatraṃ puṭe pacyād yāvaccūrṇamupāgatam /
rasakasya tu bhāgāṃstrīnbhāgaikaṃ daradasya ca // Rrā_3,15.27 //

śilāgaṃdhaviṣāṇāṃ ca trayāṇāmekabhāgakam /
peṣayenmātuluṃgāmlaistena kalkena lepayet // Rrā_3,15.28 //

mūṣāgarbhe kṣipettatra pūrvanāgaṃ kṣipettataḥ /
drutaṃ yāvatsamuddhṛtya liptvā mūṣāṃ punardhamet // Rrā_3,15.29 //

ityevaṃ saptadhā dhāmyaṃ nāgaṃ svarṇanibhaṃ bhavet /
{tārāriṣṭa, lead, copper => gold}
pītābhrakasya sattvaṃ tu pūrvanāgaṃ ca tatsamam // Rrā_3,15.30 //

dvaṃdvitaṃ pūrvayogena hyabhiṣiktaṃ ca kārayet /
samukhe sūtarāje tu pūrvavat ṣaḍguṇaṃ kramāt // Rrā_3,15.31 //

tatastasya rasendrasya garbhadrāvaṇabījakam /
pādāṃśaṃ dāpayetkhalve mātuluṃgadravaiḥ saha // Rrā_3,15.32 //

mardayeccaṇakāmlairvā garbhadrāvaṇakena vā /
dravatyeva tu tadgarbhe mūṣāyantre'tha jārayet // Rrā_3,15.33 //

ityevaṃ drāvitaṃ jāryaṃ yāvad bījasamaṃ rase /
sāraṇāditrayeṇāntaṃ pūrvavatkārayet kramāt // Rrā_3,15.34 //

tārāriṣṭamahiṃ śulbaṃ yatheṣṭaikaṃ tu vedhayet /
sahasrāṃśena tenaiva divyaṃ bhavati kāṃcanam // Rrā_3,15.35 //

{candrārka => gold}
svarṇena dvaṃdvitaṃ vajraṃ pūrvavaccābhiṣekitam /
jārayetsamukhe sūte samāṃśam abhrasattvavat // Rrā_3,15.36 //

jāritaṃ jārayettena svarṇavajreṇa vai tridhā /
mukhaṃ baddhvā rasaṃ baddhvā krāmaṇena tu yojayet /
caṃdrārke tu sahasrāṃśaṃ divyaṃ bhavati kāṃcanam // Rrā_3,15.37 //

{gandhanāgadrutiḥ}
vṛṣasya mūtramādāya gajasya mahiṣasya vā /
tanmadhye sūtanāgaṃ tu drāvitaṃ saptadhā kṣipet // Rrā_3,15.38 //

tatastasyaiva patrāṇi kaṇṭavedhyāni kārayet /
gaṃdhakaṃ cūrṇitaṃ śuddhaṃ patrāṇāṃ tu caturguṇam // Rrā_3,15.39 //

alaktakena saṃsiktaṃ kārpāsapatravatkṛtam /
tasya śuṣkasya pṛṣṭhe tu nararomāṇi dāpayet // Rrā_3,15.40 //

tatpṛṣṭhe cūrṇitaṃ gaṃdhaṃ tato nāgadalāni ca /
gaṃdhakaṃ nararomāṇi tatkārpāsaṃ ca pṛṣṭhataḥ // Rrā_3,15.41 //

anena kārayedvartiṃ bahiḥ sūtreṇa veṣṭayet /
karaṃjatailamadhye tu daśarātraṃ tu dhārayet // Rrā_3,15.42 //

prajvālya cobhayāgre tu drutaṃ tailaṃ samāharet /
bhāṇḍe sakāṃjike caiva tasmāduddhṛtya rakṣayet /
kācakūpyāṃ prayatnena gandhanāgadrutistviyam // Rrā_3,15.43 //

{mercury:: preparation for jāraṇa}
śuddhasūtaṃ dṛḍhaṃ mardyaṃ rajanīcūrṇasaṃyutam /
cūrṇaṃ yāvad bhavetkṛṣṇaṃ kṣālayeduṣṇakāṃjikaiḥ // Rrā_3,15.44 //

evaṃ trisaptadhā kuryāttato jāraṇamārabhet /
{mercury:: garbhadruti}
amlairmanaḥśilāṃ piṣṭvā tena lepaṃ tu kārayet // Rrā_3,15.45 //

gostanākāramūṣāyāmasyāṃ pūrvarasaṃ kṣipet /
catuḥṣaṣṭyaṃśataḥ pūrvā deyā gaṃdhadrutiḥ kramāt // Rrā_3,15.46 //

ruddhvā mūṣāṃ viśoṣyātha garte gomayapūrite /
mūṣārdhaṃ vinyasettatra karīṣatuṣavahninā // Rrā_3,15.47 //

kapotākhyaṃ puṭaṃ deyaṃ svāṃgaśītaṃ samuddharet /
dadyād ajīrṇaśaṅkāyāṃ siṃhavallīrasasya tu // Rrā_3,15.48 //

caturbindupramāṇaṃ tu tadvadgarte puṭe pacet /
evaṃ punaḥ punarjāryaṃ gandhanāgadrutiḥ kramāt // Rrā_3,15.49 //

triguṇaṃ jāritaḥ sūto bhavejjāṃbūnadaprabhaḥ /
asya sūtasya pādāṃśaṃ pakvabījaṃ sucūrṇitam /
mardayeccaṇakāmlena yāmād garbhe dravatyalam // Rrā_3,15.50 //

{gold:: drāvaṇa}
mūṣāyantragataṃ drāvyaṃ pūrvavat svedanena vai /
jīrṇe bījaṃ punardattvā drāvyaṃ garbhe'tha jārayet // Rrā_3,15.51 //

evaṃ bījaṃ samaṃ jāryaṃ pakvaṃ vā rañjane kramāt /
garbhaṃ drāvaṇabījaṃ vā yatheṣṭaikaṃ tu jārayet // Rrā_3,15.52 //

tatastu triguṇaṃ rītistāraṃ vāhyaṃ dhaman dhaman /
tārāriṣṭaṃ bhavettattu kṛtvā patraṃ pralepayet // Rrā_3,15.53 //

sakṣaudraṃ pūrvasūtena dvātriṃśāṃśena tatpunaḥ /
veṣṭyamarkadalaiḥ pacyāddolāyaṃtre sakāṃjikaiḥ // Rrā_3,15.54 //

daśāhānte samuddhṛtya drāvitaṃ kāṃcanaṃ bhavet // Rrā_3,15.55 //

{mercury:: jāraṇa with abhrasattva}
samukhe nirmukhe vātha rasarāje tu jārayet /
pūrvavadvyomacūrṇaṃ tu cāritaṃ jārayet kramāt // Rrā_3,15.56 //

catuḥṣaṣṭiguṇaṃ yāvattataḥ sāryaṃ ca jārayet /
cārayejjārayettadvat yāvat ṣaṣṭiguṇaṃ bhavet /
tato mākṣikasatvaṃ ca pādāṃśaṃ tatra jārayet // Rrā_3,15.57 //

{mercury:: garbhadruti}
mahārasaiścoparasairyatkiṃcitsatvamāharet /
tanmadhyagaṃ tu pādāṃśaṃ sūte dattvā vimardayet // Rrā_3,15.58 //

taptakhalve caturyāmaṃ garbhadrāvakasaṃyutam /
tattatsarvaṃ dravatyeva mūṣāyantre'tha jārayet // Rrā_3,15.59 //

ityevaṃ sarvasatvāni drāvayogācca jārayet /
{mercury:: garbhadruti, jāraṇa}
rañjitaṃ pakvabījaṃ ca śuddhaṃ tāmraṃ ca hāṭakam // Rrā_3,15.60 //

garbhadrāvaṇabījaṃ ca mṛtatīkṣṇaṃ samaṃ samam /
sarvaṃ ca marditaṃ khoṭaṃ kṛtvā dhāmyaṃ punaḥ punaḥ // Rrā_3,15.61 //

kṣipenmākṣikacūrṇaṃ ca tāmre tīkṣṇe kṣayaṃ gate /
samuddhṛtya tu tad bījaṃ pādāṃśaṃ pūrvapārade // Rrā_3,15.62 //

pūrvavad drāvayed garbhe mūṣāyantre'tha jārayet /
dvātriṃśadguṇitaṃ bījaṃ krameṇānena jārayet /
jīrṇe garbhe drutaṃ sūtaṃ rañjayettannigadyate // Rrā_3,15.63 //

{mercury:: jāraṇa}
gaṃdhena yanmṛtaṃ nāgaṃ pakvabījasya sādhanam /
tannāgaṃ hemasaṃtulyamaṃdhamūṣāgataṃ dhamet // Rrā_3,15.64 //

taccūrṇamabhiṣiktaṃ ca pādāṃśaṃ dāpayedrase /
mardayedamlavargeṇa garbhadrāvaṇakena vā // Rrā_3,15.65 //

taptakhalve caturyāmaṃ mūṣāyantre'tha jārayet /
anena kramayogena jārayettaṃ kalāguṇam // Rrā_3,15.66 //

{copper => gold}
mṛtaṃ śulbaṃ mṛtaṃ tīkṣṇaṃ svarṇe vāhyaṃ tu ṣaḍguṇam /
etad bījaṃ tato jāryaṃ kramād yāvaccaturguṇam // Rrā_3,15.67 //

pūrvavad drāvitaṃ khalve mūṣāyantre ca pūrvavat /
baddharāgastadā sūto jāyate kuṃkumaprabhaḥ // Rrā_3,15.68 //

ityevaṃ rañjanaṃ sūte kṛtvā sāryaṃ tridhā kramāt /
sāritaṃ jārayenmūtre mūṣāyantre puṭanpuṭan // Rrā_3,15.69 //

jāritaṃ sārayetpaścātsāritaṃ caiva jārayet /
anena kramayogena saptaśṛṅkhalikākramāt // Rrā_3,15.70 //

tatastasya mukhaṃ baddhvā pūrvavad bandhayecca tam /
krāmaṇena samāyuktaṃ koṭibhāgena vedhayet /
drutaṃ tāmraṃ tu taddivyaṃ bhavetsvarṇaṃ na saṃśayaḥ // Rrā_3,15.71 //

{silver => gold}
hiṃgulotthitasūtaṃ ca bhūnāgairmardayet tryaham /
taptakhalve tataḥ pātyam ūrdhvalagnaṃ samāharet // Rrā_3,15.72 //

pādāṃśaṃ jārayettasya dvaṃdvitaṃ vyomasattvakam /
tato mākṣikasatvaṃ ca pādāṃśaṃ tatra jārayet // Rrā_3,15.73 //

pūrvavad dvaṃdvayogena mātrāpākaṃ ca pūrvavat /
mahārasaiścoparasairyatsattvaṃ pātitaṃ purā // Rrā_3,15.74 //

tatsattvaṃ ca pṛthakpādaṃ sūte dattvā vimardayet /
taptakhalve dinaikaṃ tu garbhadrāvaṇasaṃyutam // Rrā_3,15.75 //

dravatyeva tato jāryaṃ mūṣāyantraṃ tu pūrvavat /
jīrṇe jīrṇe punardeyaṃ pratisattvaṃ krameṇa vai // Rrā_3,15.76 //

tatastathaiva pādāṃśaṃ garbhadrāvaṇabījakam /
pūrvavad drāvitaṃ jāryaṃ krameṇānena ṣaḍguṇam // Rrā_3,15.77 //

sāraṇādikrāmaṇāntaṃ tāre vedhaṃ pradāpayet /
sahasrāṃśena tatsvarṇaṃ bhavejjāṃbūnadaprabham // Rrā_3,15.78 //

{mercury:: jāraṇa of sulfur}
śākavṛkṣasya patrāṇāṃ komalānāṃ dravaṃ haret /
dravaṃ ca brahmapuṣpāṇāṃ viṣṇukrāntādravaṃ tathā // Rrā_3,15.79 //

dravairebhiḥ śuddhagaṃdhaṃ bhāvayeddinasaptakam /
iṣṭikāgarbhamadhye tu suśuddhaṃ pāradaṃ kṣipet // Rrā_3,15.80 //

mukhaṃ svacchena vastreṇa chādayettasya pṛṣṭhataḥ /
daśāṃśaṃ pūrvagaṃdhaṃ tu dattvā śrāveṇa rodhayet // Rrā_3,15.81 //

pṛṣṭhe laghupuṭaṃ deyaṃ jīrṇe gaṃdhaṃ punaḥ kṣipet /
tadvajjāryaṃ puṭenaiva punardeyaṃ ca gaṃdhakam // Rrā_3,15.82 //

evaṃ jāryaṃ samaṃ gaṃdhaṃ tato yaṃtrātsamuddharet /
athavā gaṃdhatulyaṃ tu jāryaṃ tena rasasya tu // Rrā_3,15.83 //

jārayetpūrvayogena kācakūpyantare'pi vā // Rrā_3,15.84 //

{copper, lead => gold}
asyaiva rasarājasya samāṃśaṃ vyomasattvakam /
dvaṃdvitaṃ pūrvavajjāryaṃ mātrāyuktiśca pūrvavat // Rrā_3,15.85 //

tato rasakasatvaṃ ca jāryam aṣṭaguṇaṃ rase /
tīkṣṇaśulboragaṃ caiva kramād aṣṭaguṇaṃ rase // Rrā_3,15.86 //

pratyekaṃ jārayedyatnādabhiṣiktaṃ tu pūrvavat /
pakvabījaṃ tato jāryaṃ dvātriṃśadguṇitaṃ kramāt // Rrā_3,15.87 //

athāsya rasarājasya garbhadrāvaṇabījakam /
taptakhalve samaṃ dattvā garbhadrāvakasaṃyutam // Rrā_3,15.88 //

mardayeddinamekaṃ tu garbhe dravati tad drutam /
mūṣāyantre tato jāryaṃ pūrvavatsvedanena vai // Rrā_3,15.89 //

tajjīrṇe raṃjakaṃ bījaṃ tulyaṃ dattvātha pūrvavat /
drāvayet dravagarbhe tu tadvajjāryaṃ krameṇa vai // Rrā_3,15.90 //

yāvaccaturguṇaṃ yatnād drutaṃ garbhe'tha jārayet /
anena kramayogena bhavellākṣānibho rasaḥ // Rrā_3,15.91 //

tatastaṃ pakvabījena sāritaṃ jārayet kramāt /
pratisāraṇakaṃ kuryājjārayeccātha sārayet // Rrā_3,15.92 //

saptaśṛṅkhalikāyogānmukhaṃ baddhvātha bandhayet /
krāmaṇena samāyuktaṃ śulbe vedhaṃ pradāpayet // Rrā_3,15.93 //

nāge vā koṭibhāgena divyaṃ bhavati kāṃcanam // Rrā_3,15.94 //

{rasabīja}
tintiṇībrahmamāṇḍūkīdravairdhānyābhrakaṃ kramāt /
mardayet tridinaṃ cātha bhāvayet tiṃtiṇīdravaiḥ // Rrā_3,15.95 //

gharme dinatrayaṃ yāvat śoṣyaṃ peṣyaṃ punaḥ punaḥ /
mṛtkharpare śuddhasūtaṃ kṣiptvā soṣṇaṃ tu kārayet // Rrā_3,15.96 //

gaṃdhakaṃ truṭimātraṃ tu pūrvābhraṃ truṭimātrakam /
dattvā dattvā ca mṛdvagnau pacetsyādabhrapiṣṭikā // Rrā_3,15.97 //

ekavīrārasairbhāvyaṃ gaṃdhaṃ gharme trisaptadhā /
taṃ gaṃdhakaṃ snigdhabhāṇḍe drāvya mṛdvagninā kṣipet // Rrā_3,15.98 //

tanmadhye pūrvapiṣṭiṃ tu dolāyaṃtre vidhau pacet /
ṣaḍguṇaṃ jārayedevaṃ gaṃdhakaṃ mṛduvahninā // Rrā_3,15.99 //

tadrasaṃ bhāgamekaṃ tu pakvabījasya ṣoḍaśa /
bhāgāḥ surañjitasyaiva cūrṇīkṛtvātha dvaṃdvayet // Rrā_3,15.100 //

pūrvavad dvaṃdvaliptāyāṃ mūṣāyāṃ dhamanena ca /
rasabījamidaṃ khyātaṃ cūrṇitaṃ cābhiṣecayet // Rrā_3,15.101 //

{mercury:: jāraṇa:: with rasabīja}
athātaḥ śuddhasūtasya kācakūpyāṃ gatasya ca /
pūrvavad bhāvitaṃ gaṃdhaṃ jāryaṃ tasyaiva ṣaḍguṇam // Rrā_3,15.102 //

jārayedvā tulāyaṃtre gaurīyaṃtrakrameṇa vai /
tasyaiva rasarājasya pādāṃśaṃ rasabījakam // Rrā_3,15.103 //

pūrvavad drāvayed garbhe mūṣāyantre'tha jārayet /
anena kramayogena drāvyaṃ jāryaṃ punaḥ punaḥ /
dviraṣṭaguṇitaṃ yāvad rasabījaṃ rasasya vai // Rrā_3,15.104 //

{silver => gold}
bhāgadvayaṃ śuddhatāraṃ bhāgaikaṃ śuddhahāṭakam /
samāvartya tu tatpatraṃ kṛtvā pūrvarasena vai // Rrā_3,15.105 //

lepayenmadhunāktena sahasrāṃśena tatpunaḥ /
veṣṭayedarkajaiḥ patrairdolāyaṃtre sakāṃjike // Rrā_3,15.106 //

daśāhaṃ pācitaṃ drāvyaṃ divyaṃ bhavati kāṃcanam // Rrā_3,15.107 //

{mercury:: koṭivedhin}
suśuddhaṃ nāgacūrṇaṃ tu pūrvavaccābhiṣekitam /
samukhe sūtarājendre jārayedabhrasatvavat // Rrā_3,15.108 //

ṣaṭtriṃśaguṇitaṃ yāvattāvajjāryaṃ krameṇa vai /
garbhadrāvaṇabījaṃ ca pūrvavad drāvitaṃ kramāt // Rrā_3,15.109 //

jārayettriguṇaṃ tasya bījaṃ yadraṃjakaṃ punaḥ /
samaṃ jāryaṃ punaḥ jāryaṃ pakvabījena vai kramāt // Rrā_3,15.110 //

saptaśṛṃkhalikāyogānmukhaṃ ruddhvātha bandhayet /
krāmaṇena samāyuktaṃ koṭivedhī bhavedrasaḥ // Rrā_3,15.111 //

{copper => silver}
nāgavajjārayed baṃgaṃ ṣaṭtriṃśaguṇitaṃ kramāt /
pūrvavaddrāvitaṃ garbhe tārabījaṃ tu jārayet // Rrā_3,15.112 //

triguṇaṃ tu bhavedyāvattatastenaiva sārayet /
saptaśṛṅkhalikāyogānmukhaṃ baddhvātha bandhayet // Rrā_3,15.113 //

krāmaṇena samāyuktaṃ tāmre vedhaṃ pradāpayet /
koṭibhāgena tattāraṃ bhavetkuṃdendusannibham // Rrā_3,15.114 //

{silver, copper, lead => gold}
samukhe nirmukhe vātha sūtarāje tu jārayet /
dvaṃdvitaṃ vyomasatvaṃ tu yāvad aṣṭaguṇaṃ tathā // Rrā_3,15.115 //

tato rasakasatvaṃ ca jāryam aṣṭaguṇaṃ tathā /
pakvabījaṃ samāṃśaṃ ca jārayedabhrasatvavat // Rrā_3,15.116 //

svarṇena dvaṃdvitaṃ vajraṃ samāṃśena tu jārayet /
pūrvavatkacchape yantre biḍayogena vai tathā // Rrā_3,15.117 //

garbhadrāvaṇabījaṃ ca pādāṃśaṃ taptakhalvake /
mardayenmātuliṃgāmlairgarbhe dravati tatkṣaṇāt // Rrā_3,15.118 //

garbhadrāvaṇayogaṃ vā dattvā dravati mardanāt /
mūṣāyantreṇa tatsūtaṃ pacetkārīṣavahninā // Rrā_3,15.119 //

jīrṇe bījaṃ punardrāvyaṃ jārayed drāvayetpunaḥ /
evaṃ caturguṇaṃ jāryaṃ garbhe drāvaṇabījakam // Rrā_3,15.120 //

tatastu raṃjakaṃ bījaṃ tadvajjāryaṃ samaṃ kramāt /
sāraṇādikrāmaṇāntaṃ pūrvavatkārayet kramāt // Rrā_3,15.121 //

tāre tāmre bhujaṃge vā koṭibhāgena yojayet /
karoti kanakaṃ divyaṃ devābharaṇamuttamam // Rrā_3,15.122 //

{mercury:: dhūmavedhin; copper => gold}
samukhe sūtarājendre jārayedabhrasatvavat /
svarṇādimuṇḍaparyantam aṣṭalohaṃ pṛthak kramāt // Rrā_3,15.123 //

pratyekamaṣṭaguṇitam abhiṣekaṃ ca pūrvavat /
abhrādisatvaṃ yatsarvaṃ pratyekaṃ triguṇaṃ kramāt // Rrā_3,15.124 //

pṛthagjāryaṃ kūrmayantre biḍayogena pūrvavat /
tatastu pādapādāṃśaṃ garbhadrāvaṇabījakam // Rrā_3,15.125 //

pūrvavaddrāvitaṃ jāryaṃ triguṇaṃ tu yadā bhavet /
tatastu pakvabījena sārayejjārayettridhā // Rrā_3,15.126 //

ityevaṃ saptadhā kuryānmukhaṃ baddhvātha bandhayet /
dhūmāvalokavedhī syāttāmraṃ bhavati kāṃcanam // Rrā_3,15.127 //

evaṃ cāraṇajāraṇaṃ bahuvidhaṃ kṛtvā rase saṃkramaṃ garbhe drāvaṇabījakaṃ ca vidhinā garbhadrutaṃ kārayet /
jīrṇe raṃjanasāraṇāmukhamatho baddhvātha baddhvā rasaṃ kuryātkāṃcanamabhramerusadṛśaṃ dānāya bhogāya vai // Rrā_3,15.128 //

RRĀ, 3, 16
yāsāṃ chedena raktaṃ pravahati satataṃ prāyaśo raktabhūmau /
saṃgrāhyā bhūlatāstā viṣaharadhanadaṃ pātayetteṣu sattvam /
tadyuktyā pāradendre carati yadi samaṃ sāraṇākarmayogairbaddho'yaṃ koṭivedhī samaravirajate yojayed bhāskare vā // Rrā_3,16.1 //

{bhūnāgasattva (1)}
bhūlatā kāṃtapāṣāṇaṃ cūrṇaṃ kṛtvā samaṃ samam /
tatsatvamabhravad grāhyaṃ tatratyairauṣadhaiḥ saha // Rrā_3,16.2 //

{bhūnāgasattva (2)}
sauvīraṃ kāṃtapāṣāṇaṃ tīkṣṇaṃ pāṣāṇacūrṇakam /
eteṣāṃ tulyabhūnāgacūrṇamekatra kalpayet // Rrā_3,16.3 //

abhravad grāhayetsatvaṃ tatratyairauṣadhairdhaman // Rrā_3,16.4 //

{bhūnāgasattva (3)}
kāṃtapāṣāṇasauvīracūrṇaṃ syādbhūlatāsamam /
abhravadgrāhayetsatvaṃ rasarājasya bandhakam // Rrā_3,16.5 //

{bhūnāgasattva (4)}
sauvīrakāṃtatīkṣṇānāṃ cūrṇaṃ bhūnāgamṛtsamam /
dhāryaṃ bhāṇḍe kṣipettasmin sajīvā bhūlatā punaḥ // Rrā_3,16.6 //

udakaiḥ secayennityaṃ yāvattadbhakṣayanti vai /
tatsattvam abhravatpiṇḍaṃ baddhvā satvaṃ samāharet // Rrā_3,16.7 //

{bhūnāgasattva (5)}
kāṃtapāṣāṇacūrṇaṃ tu bhūlatācūrṇasaṃyutam /
ajāmūtrais trisaptāhaṃ bhāvayedātape khare /
tatpiṇḍaṃ dhārayetkoṣṭhyāṃ satvaṃ grāhyaṃ suśobhanam // Rrā_3,16.8 //

{bhūnāgasattva (6)}
gomūtraṃ rajanī rājī lavaṇaṃ kalkayetsamam /
tena siñcyāttu bhūnāgaṃ khare gharme dravatyalam // Rrā_3,16.9 //

kaṃkuṣṭhaṃ taddravaṃ tulyaṃ kṛtvā satvaṃ samāharet /
vyomavatkramayogena rasabandhakaraṃ bhavet // Rrā_3,16.10 //

{bhūnāgasattva (7)}
gaṃdhakaṃ rasakaṃ cūrṇya bhūlatācūrṇatulyakam /
vajramūṣāndhitaṃ dhmātaṃ satvaṃ bhavati śobhanam // Rrā_3,16.11 //

etatsatvaṃ vicūrṇyātha pūrvavaccābhiṣekitam // Rrā_3,16.12 //

{bhūnāgataila}
dinaṃ bhūnāgasaṃtulyaṃ mardyaṃ sauvīramañjanam /
pañcamāhiṣasaṃmiśraṃ kṛtvātha vaṭakīkṛtam /
tasmātpātālayaṃtreṇa tailaṃ grāhyaṃ puṭena vai // Rrā_3,16.13 //

{bhūnāgataila}
bhūlatāstu gavāṃ mūtraiḥ kṣālayettābhirāharet /
tailaṃ pātālayaṃtreṇa tattailaṃ jāraṇe hitam // Rrā_3,16.14 //

{guhyasūta}
taptakhalve śuddhasūtaṃ jīvadbhūnāgasaṃyutam /
tridinaṃ mardayed gāḍhaṃ tatsamastaṃ samuddhṛtam // Rrā_3,16.15 //

bhūnāgacūrṇayuktāyāṃ mūṣāyāṃ saṃniveśayet /
tadūrdhvaṃ bhūlatācūrṇaṃ dattvā ruddhvātha śoṣayet // Rrā_3,16.16 //

gartāntargomayaṃ sārdhaṃ kṣiptvā mūṣāṃ niveśayet /
pādamātraṃ tu tāṃ garbhe karīṣaṃ tuṣavahninā // Rrā_3,16.17 //

puṭe pacyāddinaikaṃ tu samuddhṛtyātha dāpayet /
ūrdhvādho bhūlatācūrṇaṃ dattvā tadvatpuṭe pacet // Rrā_3,16.18 //

māsamātramidaṃ kuryādbhavedagnisaho rasaḥ /
jāyate mūrtibaddhasya rākṣaso vaḍavāmukham // Rrā_3,16.19 //

grasate sarvalohāni satvāni vividhāni ca /
vajrādisarvalohāni dattāni ca mṛtāni ca /
guhyasūtamidaṃ khyātaṃ vakṣyate cāsya jāraṇam // Rrā_3,16.20 //

{candrārka => gold}
asyaiva ṣoḍaśāṃśena dattvā bhūnāgasattvakam /
taptakhalve dinaṃ mardyaṃ tataḥ siddhaviḍānvitam // Rrā_3,16.21 //

bhūnāgatailaliptāyāṃ mūṣāyāṃ tanniveśayet /
ruddhvā svedyaṃ karīṣāgnau jīrṇasatvaṃ ca pūrvavat // Rrā_3,16.22 //

dattvā mardyaṃ taptakhalve viḍaṃ deyaṃ daśāṃśataḥ /
pūrvavalliptamūṣāyāṃ jārayetsvedanena vai // Rrā_3,16.23 //

evaṃ satvaṃ samaṃ jāryaṃ pūrvavatkacchapena vā /
garbhadrāveṇa bījaṃ ca pūrvavat ṣaḍguṇaṃ śanaiḥ // Rrā_3,16.24 //

jārayed drāvitaṃ garte mūṣāyantre tu pūrvavat /
tatastu raṃjakaṃ bījaṃ jāryam asyaiva ṣaḍguṇam // Rrā_3,16.25 //

tatastu pakvabījena saptaśṛṅkhalikākramāt /
sāraṇaṃ jāraṇaṃ kuryānmukhaṃ baddhvā tu bandhayet // Rrā_3,16.26 //

anena koṭibhāgena caṃdrārkaṃ kāṃcanaṃ bhavet // Rrā_3,16.27 //

{copper => gold}
guhyasūtaṃ suvarṇaṃ ca tulyamamlena mardayet /
yāvad golaṃ tu taṃ kṛtvā sāraṇāyāṃ tu madhyataḥ // Rrā_3,16.28 //

dvayostulyaṃ tu bhūnāgasatvaṃ mūṣāgataṃ drutam /
tasmin satve tu taṃ ḍhālyaṃ sarvaṃ khoṭaṃ bhavettu tat // Rrā_3,16.29 //

bhūnāgatailaliptāyāṃ mūṣāyāṃ cāndhitaṃ puṭet /
yāvatsūtāvaśeṣaṃ syāttāvallaghupuṭaiḥ pacet // Rrā_3,16.30 //

evaṃ punaḥ punaḥ kuryāt liptvā mūṣāgataṃ puṭam /
athavā biḍaliptāyāṃ mūṣāyāṃ cāndhitaṃ puṭet // Rrā_3,16.31 //

yāvatsūtāvaśeṣaṃ syāttāvallaghupuṭaiḥ pacet /
garbhadrāvaṇabījaṃ ca samaṃ tasyaiva sārayet // Rrā_3,16.32 //

sāraṇāyantramadhye tu pūrvavajjārayettataḥ /
tato vyomādisatvāni tulyatulyāni tasya vai // Rrā_3,16.33 //

māritāni pṛthagbhūyo jāritāni ca kārayet /
tatastu raṃjakaṃ bījaṃ sāritaṃ tasya jārayet // Rrā_3,16.34 //

caturguṇaṃ yathā pūrvaṃ liptamūṣāgataṃ puṭet /
tatsāryaṃ pakvabījena yathā pūrvaṃ krameṇa vai // Rrā_3,16.35 //

saptaśṛṅkhalikāyogānmukhaṃ baddhvātha bandhayet /
koṭibhāgena tenaiva tāmraṃ bhavati kāṃcanam // Rrā_3,16.36 //

{candrārka => gold}
bhūnāgasatvasaṃtulyaṃ guhyasūtaṃ tu mardayet /
divyauṣadhīdravairmardyaṃ taptakhalve dinatrayam // Rrā_3,16.37 //

tatsarvaṃ vajramūṣāyāṃ ruddhvā sandhiṃ viśoṣayet /
kārīṣāgnau divārātrau triśataṃ vā tuṣāgninā // Rrā_3,16.38 //

svedayenmṛdupākena samuddhṛtyātha mardayet /
divyauṣadhīdravaireva taptakhalve dināvadhi // Rrā_3,16.39 //

tato ruddhvā dhamed gāḍhaṃ khoṭaṃ bhavati tadrasaḥ /
guhyasūtaṃ punastulyaṃ dattvā tasmindinatrayam // Rrā_3,16.40 //

mardayetsvedayettadvat kuryād bandhaṃ ca pūrvavat /
tulyena kāṃjikenaiva sārayeccātha tena vai /
vedhayecchatabhāgena caṃdrārkaṃ kāṃcanaṃ bhavet // Rrā_3,16.41 //

{candrārka, copper, lead => gold}
raktavarṇaṃ tu vaikrāṃtaṃ suśuddhaṃ palamātrakam /
vyāghrīkaṃdodare pacyād dolāyāṃ hayamūtrakaiḥ // Rrā_3,16.42 //

ardhayāmātsamuddhṛtya vyāghrīkaṃdadravaiḥ punaḥ /
bhāvayetsaptadhā gharme paścāttatsamakāṃcane // Rrā_3,16.43 //

śuddhasūtaṃ palaikaṃ tu trayamekatra mardayet /
vyāghrīkaṃdadravaiścāśvamūtrairyāmacatuṣṭayam // Rrā_3,16.44 //

tadgolaṃ haṇḍikāyantre yāmaṃ laghvagninā pacet /
uddhṛtya mardayedyāmaṃ pūrvadrāvaiḥ samūtrakaiḥ // Rrā_3,16.45 //

śataṃ palaṃ svarṇapatre anenaiva tu lepayet /
ruddhvā laghupuṭaiḥ pacyādviṃśadvāraṃ punaḥ punaḥ // Rrā_3,16.46 //

vyāghrīkaṃdadravaiścāśvamūtraiścaiva tu mardayet /
etatsvarṇaṃ sābhiṣiktaṃ satvavatsamukhe rase // Rrā_3,16.47 //

cārayejjārayedevaṃ yāvacchataguṇaṃ śanaiḥ /
tadrasaṃ cāśvamūtreṇa vyāghrīkaṃdadraveṇa ca // Rrā_3,16.48 //

bījairdivyauṣadhīnāṃ ca taptakhalve vimardayet /
tridinānte samuddhṛtya vajramūṣāndhitaṃ puṭet // Rrā_3,16.49 //

divārātrau karīṣāgnau trirātraṃ ca tuṣāgninā /
evaṃ punaḥ punaḥ kuryānmardanaṃ puṭapācanam // Rrā_3,16.50 //

saptadhā tatprayatnena tadraso mriyate dhruvam /
anenaivāyutāṃśena krāmaṇāntena vedhayet // Rrā_3,16.51 //

caṃdrārkaṃ vā drutaṃ tāmraṃ nāgaṃ vā kāṃcanaṃ bhavet /
cāritaṃ pūrvasūtaṃ yanmāraṇena vinā tu tat // Rrā_3,16.52 //

mārayet pakvabījāni tridhā taṃ jārayet kramāt /
pūrvavadbaṃdhanatvaṃ ca kṛtvā taṃ krāmaṇena vai // Rrā_3,16.53 //

yojayellakṣabhāgena caṃdrārke drāvite tu tam /
svarṇaṃ bhavati rūpāḍhyaṃ śaṃbhunā parikīrtitam // Rrā_3,16.54 //

{mercury:: koṭivedhin}
pītavarṇaṃ tu vaikrāṃtaṃ śuddhaṃ bhāvyaṃ dināvadhi /
vyāghrīdravāśvamūtrābhyāṃ vyāghrīkaṃdagataṃ pacet // Rrā_3,16.55 //

dolāyaṃtre divārātraṃ samuddhṛtyātha cūrṇayet /
etaccūrṇaṃ palaikaṃ tu sūte daśaguṇe kṣipet // Rrā_3,16.56 //

vyāghrīkaṃdadravaiścāśvamūtrairmardyaṃ dināvadhi /
anena lepayetsvarṇapatraṃ śatapalaṃ punaḥ // Rrā_3,16.57 //

vajramūṣāgataṃ ruddhvā tridinaṃ tuṣavahninā /
svedayedvā divārātrau kārīṣāgnāvathoddharet // Rrā_3,16.58 //

vyāghrīkaṃdāśvamūtrābhyāṃ mardyaṃ tadvatpuṭe pacet /
evaṃ śatapuṭaiḥ pakvam abhiṣiktaṃ ca kārayet // Rrā_3,16.59 //

samukhe rasarājendre cāryametacca jārayet /
vyomasatvakrameṇaiva yāvat śataguṇaṃ śanaiḥ // Rrā_3,16.60 //

mūṣāyantre 'thavā jāryaṃ yathā pūrvaṃ krameṇa vai /
tatrasthasya rasendrasya garbhadrāvaṇabījakam // Rrā_3,16.61 //

pūrvavad drāvitaṃ garte kramājjāryaṃ caturguṇam /
tatrasthaṃ pakvabījena jārayetsaptaśṛṅkhalaiḥ // Rrā_3,16.62 //

mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhaved rasaḥ // Rrā_3,16.63 //

{copper => silver}
kṛṣṇavarṇaṃ tu vaikrāṃtaṃ vyāghrīkaṃdodare kṣipet /
aśvamūtrairdinaṃ svedyaṃ tadbhāgaikaṃ vicūrṇayet // Rrā_3,16.64 //

śuddhasūtasya bhāgaikaṃ taptakhalve dināvadhi /
vyāghrīkaṃdadravaiścāśvamūtraiścaiva tu mardayet // Rrā_3,16.65 //

tāraṃ dattvā ṣaḍaṃśena punastadvacca mardayet /
sarvatulyaṃ punaḥ sūtaṃ dattvā tatraiva mardayet // Rrā_3,16.66 //

jātaṃ golaṃ samuddhṛtya nigalena tu lepayet /
vajramūṣāgataṃ ruddhvā tridinaṃ tuṣavahninā // Rrā_3,16.67 //

svedayedvā divārātrau nirvāte kariṣāgninā /
uddhṛtya mardayeccātha bījairdivyauṣadhīdravaiḥ // Rrā_3,16.68 //

tridinaṃ taptakhalve tu hayamūtreṇa saṃyutam /
pūrvavallepitaṃ ruddhvā tadvatpācyaṃ puṭena vai // Rrā_3,16.69 //

anena kramayogena saptadhā pācayetpuṭaiḥ /
anena vedhayettāmraṃ drāvitaṃ śatamāṃśataḥ /
pūrvavat krāmaṇaṃ dattvā tāraṃ bhavati śobhanam // Rrā_3,16.70 //

{copper => silver}
śvetavarṇaṃ tu vaikrāṃtaṃ suśuddhaṃ pūrvavat kramāt /
raktavaikrāṃtayogena tāraṃ tenaiva mārayet // Rrā_3,16.71 //

tattāraṃ jārayet sūte tadvacchataguṇaiḥ śanaiḥ /
tadvanmāryaṃ puṭenaiva bhavedayutavedhakaḥ // Rrā_3,16.72 //

tadvat vai tārabījena sāritaṃ jārayet kramāt /
mukhaṃ baddhvā rasaṃ baddhvā lakṣavedhī bhavedrasaḥ // Rrā_3,16.73 //

drute tāmre pradātavyaṃ tattāraṃ jāyate śubham // Rrā_3,16.74 //

{silver => gold}
tāmravarṇaṃ tu vaikrāṃtaṃ śuddhahiṃgulasaṃyutam /
mardayedamlavargeṇa taptakhalve dinatrayam // Rrā_3,16.75 //

anena svarṇapatrāṇi praliptāni puṭe pacet /
samuddhṛtya punarmardyamamlavargeṇa saṃyutam // Rrā_3,16.76 //

pacetsaptapuṭairevaṃ tadbhasma palamātrakam /
śuddhasūtapalaikaṃ tu divyauṣadhīdravais tryaham // Rrā_3,16.77 //

marditaṃ kārayed golaṃ nirmalena ca lepayet /
ruddhvā dinatrayaṃ svedyaṃ karīṣatuṣavahninā // Rrā_3,16.78 //

tato divyauṣadhīdrāvairmarditaṃ nigalena ca /
ruddhvā liptvā dhamed gāḍhaṃ baṃdhamāyāti niścitam // Rrā_3,16.79 //

anena śatamāṃśena tāraṃ bhavati kāṃcanam // Rrā_3,16.80 //

{silver => gold}
raktavaikrāṃtasatvaṃ tu saha hemnā tu cūrṇayet /
dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet // Rrā_3,16.81 //

tatkhoṭaṃ vābhiṣiktaṃ tu samukhe jārayedrase /
abhrasatvaprakāreṇa jārayetpāradaṃ samam // Rrā_3,16.82 //

tadrasaṃ pakvabījena sārayetpūrvavattridhā /
tadvacca jāraṇā kāryā mukhaṃ baddhvātha bandhayet // Rrā_3,16.83 //

sahasrāṃśena tenaiva tāraṃ bhavati kāṃcanam // Rrā_3,16.84 //

{silver, copper, lead => gold}
raktavaikrāṃtasatvaṃ ca śuddhasūtaṃ samaṃ samam /
mardyaṃ divyauṣadhīdrāvaistaptakhalve dinatrayam // Rrā_3,16.85 //

tato nigalaliptāyāṃ mūṣāyāṃ cāndhitaṃ puṭet /
karīṣāgnau divārātrau tridinaṃ ca tuṣāgninā // Rrā_3,16.86 //

samuddhṛtya punarlepyaṃ tadgolaṃ nigalena ca /
mūṣānte lavaṇaṃ dattvā ruddhvā saṃdhiṃ viśoṣayet // Rrā_3,16.87 //

punaśca lavaṇaṃ dattvā ruddhvā saṃdhiṃ viśoṣayet /
lepayet śaṃkhacūrṇena tāṃ mūṣāṃ sarvato'ṅgulam /
koṣṭhīyantre haṭhād dhāmyaṃ baddho bhavati tadrasaḥ // Rrā_3,16.88 //

tāre tāmre bhujaṃge vā sahasrāṃśena vedhayet /
jāyate kanakaṃ divyaṃ devābharaṇamuttamam // Rrā_3,16.89 //

{capalābhedāḥ}
raktā pītā sitā kṛṣṇā capalā tu caturvidhā /
vaikrāṃtasya prakāreṇa śodhyāḥ syū rasabandhakāḥ // Rrā_3,16.90 //

{capalā:: vedha with ~}
lāṃgalī karavīrāgnigirikarṇī ca ṭaṃkaṇam /
sauvīrāñjanatulyāṃśaṃ nārīstanyena peṣayet // Rrā_3,16.91 //

vajramūṣodaraṃ tena lepayetsarvato'ṅgulam /
capalā raktapītā vā bhāgamekaṃ vicūrṇayet // Rrā_3,16.92 //

suvarṇabhāgāścatvāro dvibhāgaṃ śuddhapāradam /
divyauṣadhīdravairmardyaṃ sarvametaddinatrayam // Rrā_3,16.93 //

pūrvamūṣāṃ nirudhyātha chāyāśuṣkaṃ dhameddhaṭhāt /
tatsarvaṃ jāyate khoṭaṃ śatāṃśena tu tena vai // Rrā_3,16.94 //

suśuddhaṃ vedhayennāgaṃ bhaved guṃjānibhaṃ tu tat /
nāgenānena śulbaṃ tu śatāṃśenaiva vedhayet // Rrā_3,16.95 //

aruṇābhaṃ bhavecchulbaṃ tena śulbena vedhayet /
śuddhatāraṃ śatāṃśena tattāraṃ kāṃcanaṃ bhavet // Rrā_3,16.96 //

tadvacca jāraṇā kāryā mukhaṃ baddhvātha bandhayet /
sahasrāṃśena tenaiva tāraṃ bhavati kāṃcanam // Rrā_3,16.97 //

suśuddhaṃ vedhayennāgaṃ bhavedguṃjānibhaṃ ca tat /
nāgenānena śulbaṃ tu śatāṃśenaiva vedhayet // Rrā_3,16.98 //

{lead => copper => silver => gold}
ṣaḍbhāgaṃ capalācūrṇaṃ tāraṃ syātsaptabhāgakam /
bhāgāṣṭakaṃ suvarṇaṃ ca navabhāgaṃ ca pāradam // Rrā_3,16.99 //

sarvaṃ divyauṣadhīdrāvairmardayeddivasatrayam /
tadgolaṃ nigalenaiva sarvato lepayed ghanam // Rrā_3,16.100 //

lāṃgalī karavīrāgnigṛdhraviṣṭhā samaṃ samam /
peṣayenmātuliṃgāmlaistena mūṣāṃ pralepayet // Rrā_3,16.101 //

tadruddhvā pūrvavadgolaṃ dhametkhoṭaṃ bhavettu tat /
tenaiva tu śatāṃśena nāge vedhaṃ pradāpayet // Rrā_3,16.102 //

tena nāgena śulbaṃ ca śatāṃśenaiva vedhayet /
tāmreṇa vedhayettāraṃ pūrvavatkāṃcanaṃ bhavet // Rrā_3,16.103 //

{silver => gold}
palaikaṃ śuddhasūtaṃ ca kācapātre vinikṣipet /
pūrvavajjāritaṃ gaṃdhaṃ kṣipettasminpalatrayam // Rrā_3,16.104 //

jaṃbīrāṇāṃ dravaṃ dattvā gaṃdhatulyaṃ śanaiḥ pacet /
vālukābhāṇḍamadhye tu yāvajjīryati gaṃdhakam // Rrā_3,16.105 //

pūrvasaṃskṛtadhānyābhraṃ palamekaṃ ca tatra vai /
kṣiptvā jaṃbīranīraṃ ca biḍaṃ dattvātha pācayet // Rrā_3,16.106 //

jīrṇe yāvad bhavettattu hyamlaṃ tāvatkṣipanpacet /
tasminsvarṇaṃ palaikaṃ tu cūrṇitaṃ cābhiṣekitam // Rrā_3,16.107 //

kṣipettasminviḍaṃ cātha deyaṃ jaṃbīrasaṃyutam /
pacejjīrṇaṃ bhavedyāvattatraiva mṛduvahninā // Rrā_3,16.108 //

biḍamamlaṃ kṣipanneva jīrṇe coddhṛtya mardayet /
tridinaṃ taptakhalve tu divyauṣadhīdravairyutam // Rrā_3,16.109 //

mūlamīśvaraliṅgyutthaṃ śigrumūlaṃ ca peṣayet /
vajramūṣāmanenaiva liptvā pūrvarasaṃ kṣipet // Rrā_3,16.110 //

ruddhvā svedyaṃ karīṣāgnāvahorātrāt samuddharet /
pūrvavanmarditaṃ ruddhvā dhamed baddho bhavedrasaḥ // Rrā_3,16.111 //

catuḥṣaṣṭitamāṃśena datte tāramanena vai /
vedhayejjārayed divyaṃ kāṃcanaṃ siddhasaṃmatam // Rrā_3,16.112 //

{silver => gold}
śataniṣkaṃ śuddhasūtaṃ daśaniṣkaṃ tu gaṃdhakam /
kṣaṇaṃ kanyādravair mardyaṃ pātanāyaṃtragaṃ pacet // Rrā_3,16.113 //

ūrdhvalagnaṃ samādāya gaṃdhakaṃ daśaniṣkakam /
dattvā mardyaṃ punastadvadyaṃtre pacyāt samuddharet // Rrā_3,16.114 //

evaṃ punaḥ punaḥ kuryādekaviṃśativārakam /
gaurīyantre tu tatsūtaṃ kṣiptvā deyaṃ tu gaṃdhakam // Rrā_3,16.115 //

bhāvitaṃ pūrvayogena viṃśatyaṃśena cūrṇitam /
ruddhvā laghupuṭe pacyājjīrṇe gaṃdhaṃ pradāpayet // Rrā_3,16.116 //

evaṃ punaḥ punarjāryaṃ yathāśakti krameṇa vai /
jīrṇe śataguṇe gandhe śatavedhī bhavedrasaḥ // Rrā_3,16.117 //

sahasraguṇite jīrṇe sahasrāṃśena vedhayet /
lakṣajīrṇe lakṣavedhī koṭivedhī bhavedrasaḥ // Rrā_3,16.118 //

jīrṇe koṭiguṇe gandhe'pyevaṃ syāduttarottaram /
sārayet pakvabījena pūrvavajjārayet kramāt // Rrā_3,16.119 //

mukhaṃ baddhvā rasaṃ baddhvā tāre vedhaṃ pradāpayet /
jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // Rrā_3,16.120 //

bhūsattvakaiḥ paramaguhyatamaiḥ sasūtair vaikrāntakaiḥ sacapalai rasagaṃdhakaiśca /
dṛṣṭvānubhūya sakalaṃ sukhasādhyayogaiḥ samyak suvarṇakaraṇaṃ gaditaṃ sudhīnām // Rrā_3,16.121 //

RRĀ, 3, 17
vajrābhrasatvavarahāṭakalohajālaṃ kuryād drutaṃ dravabhavaṃ kila baṃdhayogyam /
nānāvidhaiḥ sugamasaṃskṛtayogarājaistadvakṣyate paramasiddhikaraṃ narāṇām // Rrā_3,17.1 //

{abhrakadruti (1)}
śuddhakṛṣṇābhrapatrāṇi pīlutailena lepayet /
gharme śoṣyāṇi saptāhaṃ liptvā liptvā punaḥ punaḥ // Rrā_3,17.2 //

tridinaṃ cāmlavargeṇa tadvacchoṣyāṇi cātha vai /
snuhyarkārjunavajrīṇāṃ kaṭutuṃbyā samāharet // Rrā_3,17.3 //

kṣāraṃ kṣāratrayaṃ caitadaṣṭakaṃ cūrṇitaṃ samam /
vajrakaṃdaṃ kṣīrakandaṃ bṛhatī kaṇṭakārikā // Rrā_3,17.4 //

vanavṛntāka eteṣāṃ dravairbhāvyaṃ dinatrayam /
anena kṣārakalkena pūrvapatrāṇi lepayet // Rrā_3,17.5 //

ātape kāṃsyapātre tu sthāpyaṃ lepyaṃ punaḥ punaḥ /
evaṃ dinatrayaṃ kuryād drutirbhavati nirmalā // Rrā_3,17.6 //

{abhrakadruti (2)}
amlavargeṇa patrāṇi kṣiped gharme dinatrayam /
tathānyānyabhrapatrāṇi kṣālayet kṣīrakaṃdakaiḥ // Rrā_3,17.7 //

kṣārairyāvad bhavetkalkastatkalkaiḥ pūrvapatrakam /
liptvā liptvā kṣiped gharme kāṃsyapātre viśoṣayet // Rrā_3,17.8 //

saptāhānnātra saṃdeho rasarūpā drutirbhavet // Rrā_3,17.9 //

{abhrakadruti (3)}
kākāṇḍāphalacūrṇaṃ tu mitrapaṃcakasaṃyutam /
etattulyaṃ ca dhānyābhramamlairmardyaṃ dināvadhi /
aṃdhamūṣāgataṃ dhmātaṃ drutirbhavati nirmalā // Rrā_3,17.10 //

{abhrakadruti (4)}
dhānyābhrakaṃ sagomāṃsam abhrapādaṃ ca saiṃdhavam /
snuhyarkapayasā drāvairmunibhirmardayet tryaham // Rrā_3,17.11 //

tadgolaṃ kadalīkaṃde kṣiptvā bāhye mṛdā lipet /
karīṣāgnau tryahaṃ pacyād drutirbhavati nirmalā // Rrā_3,17.12 //

{abhrakadruti (5)}
agastyapatraniryāsairmardyaṃ dhānyābhrakaṃ dinam /
tadgolaṃ nikṣipet kaṃde sūraṇotthe nirudhya ca // Rrā_3,17.13 //

tatkaṃdaṃ nikhaned goṣṭhabhūmau māsātsamuddharet /
kaṃdodarād drutirgrāhyā sūtatulyā tu nirmalā // Rrā_3,17.14 //

{abhrakadruti (6)}
dhānyābhrakaṃ dinaṃ mardyamajamāryā dravairdinam /
sthāpayenmṛṇmaye pātre tryahād gharme bhavatyalam // Rrā_3,17.15 //

{abhrakadruti (7)}
saptāhaṃ munitoyena dhānyābhraṃ saiṃdhavaṃ śilā /
mardayedbhāvayed gharme tato dārvī suvarcalam // Rrā_3,17.16 //

maricam abhrapādāṃśaṃ mūrvāpatrarasairdinam /
mardayedvajravallyutthairdravairbhāvyaṃ dināvadhi // Rrā_3,17.17 //

śarāvasaṃpuṭe taṃ tu ruddhvā dhmāte drutirbhavet // Rrā_3,17.18 //

{abhrakadruti (8)}
dhānyābhrakaṃ prayoktavyaṃ kākinībījatulyakam /
snuhīkṣīreṇa saptāhaṃ gharme tāpyaṃ drutirbhavet // Rrā_3,17.19 //

{abhrakadruti (9)}
vajravallīdravairmardyaṃ dhānyābhraṃ sasuvarcalam /
tulyaṃ tridinaparyantaṃ tatastaṃ śarāvasaṃpuṭe // Rrā_3,17.20 //

ruddhvā dhmāte dravatyeva rasarūpaṃ na saṃśayaḥ /
ityevaṃ rasarūpaṃ ca jāyate naiva saṃśayaḥ // Rrā_3,17.21 //

{abhrakadruti (10)}
uduṃbarodbhavaiḥ kṣīrairabhrapatrāṇi pācayet /
sthālyāṃ vā pācayedetān bhavanti navanītavat // Rrā_3,17.22 //

tatastaṃ vaṭakaṃ kṛtvā chidramūṣāṃ nirudhya ca /
yāmatrayaṃ dhamed gāḍham adhobhāṇḍe drutiḥ patet // Rrā_3,17.23 //

{abhrakadruti (11)}
kākoduṃbarijaiḥ kṣīrairmardyaṃ dhānyābhrakaṃ dinam /
vanamūṣakabījāni tvagvarjyānyabhrakaiḥ samam // Rrā_3,17.24 //

mardayitvārdhayāmaṃ taṃ drāvyaṃ pātālayaṃtrakaiḥ /
ahorātraṃ puṭaṃ deyaṃ drutirbhavati nirmalā // Rrā_3,17.25 //

{abhrakadruti (12)}
kapitiṃdujātaphalaiḥ samaṃ dhānyābhrakaṃ dṛḍham /
mardayeddinamekaṃ tu kācakūpyāṃ niveśayet // Rrā_3,17.26 //

narakeśairmukhaṃ ruddhvā kūpikāṃ lepayenmṛdā /
puṭetpātālayaṃtreṇa dinānte drutimāpnuyāt // Rrā_3,17.27 //

{abhrakadruti (13)}
dhānyābhrakasamāṃśena cūrṇaṃ guṃjāphalasya tu /
snuhīkṣīreṇa saptāhaṃ bhāvitaṃ dhamanād bhavet // Rrā_3,17.28 //

{abhrakadruti (14)}
raktotpalasya nīlotthadravairmardyaṃ dinatrayam /
dhānyābhrakaṃ dhamedruddhvā vajramūṣāgataṃ dhamet // Rrā_3,17.29 //

vegīphalasya cūrṇena tulyaṃ dhānyābhrakaṃ tryaham /
bhāvyaṃ gharme snuhīkṣīrairdhmātaṃ saṃpuṭagaṃ dravet // Rrā_3,17.30 //

{abhrakadruti (15)}
athavā chāgamūtreṇa bhāvayet kapitiṃdujam /
phalacūrṇaṃ tu tacchuṣkaṃ drute satve pravāpayet // Rrā_3,17.31 //

dvitrivāraprayogeṇa drutirbhavati nirmalā // Rrā_3,17.32 //

{abhrakasattvadruti (2)}
narakeśodbhavaistailaiḥ secayedabhrasattvakam /
tadgolaṃ gomayairliptvā vajramūṣāntare kṣipet /
haṭhād dhmāte dravatyeva tiṣṭhate rasarājavat // Rrā_3,17.33 //

{abhrakasattvadruti (3)}
bhāvayennaramūtreṇa kṣīrakaṃdasya cūrṇakam /
daśavāraṃ prayatnena śoṣyaṃ peṣyaṃ punaḥ punaḥ // Rrā_3,17.34 //

tenāvāpaṃ drute satve dattvā dattvā ca saṃdhamet /
yāvat tad dravatāṃ yāti tāvaddeyaṃ punaḥ punaḥ /
lohaṃ ca dravate tena haṭhād dhmāte na saṃśayaḥ // Rrā_3,17.35 //

{abhrakasattvadruti (4)}
paṃcāṃgaṃ devadālyutthaṃ cūrṇaṃ bhāvyaṃ ca taddravaiḥ /
śoṣyaṃ peṣyaṃ punarbhāvyaṃ śatavāraṃ prayatnataḥ // Rrā_3,17.36 //

taccūrṇaṃ daśamāṃśena drute satve pratāpayet /
tatpunarjāyate baddho vāpo deyaḥ punaḥ punaḥ // Rrā_3,17.37 //

{abhrakasattvadruti (5)}
kṣīrakaṃdadravairbhāvyaṃ śatadhā kṣīrakaṃdakam /
tadvāpena dravetsattvaṃ lohāni sakalāni ca // Rrā_3,17.38 //

{abhrakasattvadruti (6)}
sarvaṃ dhānyāmlasaṃdhānair bhāvyamabhrakasatvakam /
niculakṣārasaṃyuktaṃ dhmātaṃ tiṣṭhati sūtavat // Rrā_3,17.39 //

{suvarṇadruti (1)}
iṃdragopakacūrṇaṃ tu devadālīphaladravaiḥ /
bhāvitaṃ caikaviṃśāhād drute hemni pravāpayet // Rrā_3,17.40 //

kiṃcitkiṃcitsamaṃ yāvat tāvattiṣṭhati sūtavat // Rrā_3,17.41 //

{suvarṇaraupyadruti (2)}
śatadhā naramūtreṇa bhāvayeddevadālikām /
taccūrṇaṃ vāpamātreṇa drutiḥ syāt svarṇatārayoḥ // Rrā_3,17.42 //

{tīkṣṇalohadruti (1)}
suradālībhavaṃ bhasma naramūtreṇa bhāvitam /
trisaptavāraṃ taṃ kṣāraṃ vāpe tīkṣṇadrutirbhavet // Rrā_3,17.43 //

{tīkṣṇalohadruti (2)}
meṣaśṛṃgī sakūrmāsthiśilājatuni vāpayet /
sāraṃ drutirbhavetsatyam āvartyādau pradāpayet // Rrā_3,17.44 //

{sarvadhātudruti (1)}
gaṃdhakaṃ kāṃtapāṣāṇaṃ cūrṇayitvā samaṃ samam /
drute lohe pratīvāpo deyo lohāṣṭakaṃ dravet // Rrā_3,17.45 //

{sarvadhātudruti (2)}
devadālyā dravairbhāvyaṃ gaṃdhakaṃ dinasaptakam /
tena pravāpamātreṇa lohaṃ tiṣṭhati sūtavat // Rrā_3,17.46 //

{suvarṇadruti (3)}
atisthūlasya bhekasya nivāryāntrāṇi nikṣipet /
udare ṭaṃkaṇaṃ pūrṇaṃ tadrakṣedbhāṃḍamadhyagam // Rrā_3,17.47 //

aṣṭāhād grāhayet tasmāttailaṃ pātālayaṃtrake /
tattailaṃ drāvite svarṇe kṣiped drutimavāpnuyāt // Rrā_3,17.48 //

{suvarṇadruti (4)}
iṃdragopo 'śvalālā ca śaśamaṇḍūkayorvasā /
asthīni ca samaṃ piṣṭvā drute hemni pravāpayet // Rrā_3,17.49 //

jāyate rasarūpaṃ taccirakālaṃ ca tiṣṭhati // Rrā_3,17.50 //

{suvarṇadruti (5)}
iṃdragopaṃ kulīrāsthi devadālyāśca bījakam /
cūrṇitaṃ bhāvayed drāvairdevadālyudbhavairdinam // Rrā_3,17.51 //

anena drāvite hemni vāpo deyaḥ punaḥ punaḥ /
tiṣṭhate rasarūpaṃ taccirakālaṃ śivoditam // Rrā_3,17.52 //

{tīkṣṇalohadruti (3)}
tīkṣṇacūrṇaṃ ca saptāhaṃ pakvadhātrīphaladravaiḥ /
lolitaṃ bhāvayed gharme kṣīrakandadravaiḥ punaḥ // Rrā_3,17.53 //

saptāhaṃ bhāvayetsamyak srāvasaṃpuṭake tathā /
dhāmitaṃ dravamāyāti ciraṃ tiṣṭhati sūtavat // Rrā_3,17.54 //

{kāntalohadruti}
śṛgālameṣakūrmāhiśalyāni ca śilājatu /
etatsarvaṃ cūrṇayitvā sutapte kāṃtacūrṇake /
vāpayed dravatāṃ yāti yathā sūtaṃ suniścitam // Rrā_3,17.55 //

{sarvalohadruti (3)}
lohacūrṇaṃ yatheṣṭaikaṃ panasasya phaladravaiḥ /
saptāhaṃ bhāvayed gharme hyamlavargeṇa mardayet /
dravate dhamanenaiva lipiyogyaṃ na saṃśayaḥ // Rrā_3,17.56 //

{sarvalohadruti (4)}
gaṃdhakaṃ raktalavaṇaṃ tulyaṃ deyaṃ punaḥ punaḥ /
drutānāṃ taptacūrṇānāṃ sarveṣāṃ drāvaṇaṃ param // Rrā_3,17.57 //

{sarvalohadruti (5)}
pītamaṇḍūkagarbhe tu cūrṇitaṃ ṭaṃkaṇaṃ kṣipet /
ruddhvā bhāṃḍe kṣiped bhūmau trisaptāhāt samuddharet // Rrā_3,17.58 //

tatsamastaṃ vicūrṇyātha drute lohe pravāpayet /
tiṣṭhanti rasarūpāṇi sarvalohāni nānyathā // Rrā_3,17.59 //

{mākṣikasattvadruti (2)}
eraṃḍotthena tailena guṃjākṣaudraṃ ca ṭaṃkaṇam /
marditaṃ tasya vāpena satvaṃ mākṣikajaṃ dravet // Rrā_3,17.60 //

{sarvaratnānāṃ sarvalohānāṃ drutiḥ} kṣāratrayaṃ rāmaṭhaṃ ca caṇakāmlāmlavetasam // Rrā_3,17.61 //

jvālāmukhī cekṣurakaṃ sthalakumbhīphalāni ca /
snuhyarkapayasā ślakṣṇaṃ piṣṭvā tadgolakaṃ kṣipet // Rrā_3,17.62 //

vajramukhyāni ratnāni vastre baddhvā paceddhaṭhāt /
dolāyaṃtreṇa dhānyāmle bhavedyāmāṣṭakaṃ drutam // Rrā_3,17.63 //

vajrābhrakaṃ nīlapuṣpaṃ muktāvidrumamākṣikam /
pauṇḍraṃ vaiḍūryamāṇikyaṃ rājāvartendranīlakam // Rrā_3,17.64 //

vaikrāṃtaṃ sphāṭikaṃ caiva dravanti rasasannibhāḥ /
etairevauṣadhair lohajātaṃ dravati vāpanāt // Rrā_3,17.65 //

{vajradruti (1)}
vajravallyantarasthaṃ ca kṛtvā vajraṃ nirundhitam /
jalabhāṃḍagataṃ svedyaṃ saptāhād dravatāṃ vrajet // Rrā_3,17.66 //

{vajradruti (2)}
sūkṣmacūrṇaṃ tu saptāhaṃ vetasāmle vinikṣipet /
saptāhād uddhṛtaṃ taṃ vai puṭe ruddhvā drutirbhavet // Rrā_3,17.67 //

{vaikrāntadruti (1)}
śvetavarṇaṃ tu vaikrāṃtamamlavetasabhāvitam /
saptāhānnātra saṃdehaḥ khare gharme dravatyalam // Rrā_3,17.68 //

{vaikrāntadruti (2)}
ketakīsvarasaṃ grāhyaṃ saiṃdhavaṃ svarṇapuṣpikā /
iṃdragopakasaṃyuktaṃ sarvaṃ bhāṃḍe vinikṣipet // Rrā_3,17.69 //

saptāhaṃ svedayettasminvaikrāṃtaṃ dravatāṃ vrajet /
lohāṣṭakaṃ ca ratnāni yogasyāsya prabhāvataḥ // Rrā_3,17.70 //

kurute yogarājo'yaṃ ratnānāṃ drāvaṇaṃ param // Rrā_3,17.71 //

{sarvadrutīnāṃ sthāpanādhāraḥ}
kusumbhatailamadhye tu saṃsthāpyā drutayaḥ pṛthak /
tiṣṭhanti cirakālaṃ tu prāpte kārye niyojayet // Rrā_3,17.72 //

ityevaṃ drutisaṃcayaṃ samucitaiḥ sārātisārair mataiḥ kṛtvā vārtikapuṃgavo'tra satataṃ śrīpārade melayet /
tenaivādbhutabhakṣaṇaṃ sukanakaṃ kṛtvātha vidvadvare deyaṃ dīnajane ca duḥkhavimukhaṃ kuryātsamastaṃ jagat // Rrā_3,17.73 //

RRĀ, 3, 18
drutiriha paripācyā jārayet pāradendre munigaṇitam athāsau sāritaḥ koṭivedhī /
atha pavikṛtabījaṃ ratnagarbhaṃ drutaṃ vā carati yadi rasendraḥ syāttadā śabdavedhī // Rrā_3,18.1 //

{drutīnāṃ rasena saha melāpanam (1)}
pāṭhā vaṃdhyā tālamūlī nīlīsindūracitrakā /
padmakandaṃ kṣīrakandaṃ samaṃ nāgabalā tathā // Rrā_3,18.2 //

eteṣāṃ grāhayet svacchaṃ rasaṃ vastreṇa gālitam /
drutiṃ samukhasūtaṃ ca auṣadhīnāṃ tathā dravam // Rrā_3,18.3 //

sarvaṃ kṣiptvā ghoṣapātre śoṣayedātape khare /
dravaḥ punaḥ punardeyo yāvadyāmatrayaṃ bhavet // Rrā_3,18.4 //

milanti drutayaḥ sarvāḥ pārade nātra saṃśayaḥ // Rrā_3,18.5 //

{sarvadrutimelāpana (2)}
vajrakaṃdāmṛtā guṃjā dravairmardyaṃ ca pūrvavat /
milanti drutayaḥ sarvā rasarāje na saṃśayaḥ // Rrā_3,18.6 //

{sarvadrutimelāpana (3)}
kṛṣṇāguru sitā hiṅgu kastūrībrahmabījakam /
tulyaṃ cūrṇaṃ daśāṃśena sūte drutiyute kṣipet // Rrā_3,18.7 //

milanti drutayaḥ sarvā anenaiva na saṃśayaḥ // Rrā_3,18.8 //

{sarvadrutimelāpana (4)}
kṛṣṇāguru śvetahiṃgu sitā laśunanābhayaḥ /
pūrvavanmardanenaiva milanti drutayo rase // Rrā_3,18.9 //

{sarvadrutimelāpana (5)}
aśvalālārdrakaṃ nimbapatrāṇi laśunaṃ samam /
ṭaṃkaṇena samāyuktaṃ pūrvavad drutimelakam // Rrā_3,18.10 //

{sarvadrutimelāpana (6)}
mākṣikaṃ saviṣaṃ guṃjā ṭaṃkaṇaṃ strīrajaḥ samam /
strīstanyaṃ saṃyutaṃ piṣṭvā tena mūṣāṃ pralepayet // Rrā_3,18.11 //

drutiyuktaṃ rasaṃ tatra kṣiptvā ruddhvā dināvadhi /
svedayet karīṣāgnisthaṃ tridinaṃ vā tuṣāgninā /
milanti drutayaḥ sarvā mīlitā jārayettataḥ // Rrā_3,18.12 //

drutayo mīlitā yena mūṣāṃ tenaiva lepayet /
tathā ca jīvayogena khyāte'yaṃ liptamūṣikā // Rrā_3,18.57 //

{copper => gold}
hemakāṃtadrutiṃ tulyāṃ melayetsamukhe rase /
ṣoḍaśāṃśaṃ rasātsarvaṃ liptamūṣāndhitaṃ puṭet // Rrā_3,18.58 //

satuṣe'tha karīṣāgnau yāvatsūtāvaśeṣitam /
punaśca melayettadvat sarvavajjārayettataḥ // Rrā_3,18.59 //

evaṃ samāṃ drutiṃ sūte jārayetkramayogataḥ /
tatastaṃ pakvabījena sārayejjāraṇātrayam // Rrā_3,18.60 //

mūṣāyantre tu tajjāryaṃ mukhaṃ baddhvātha bandhayet /
tārāre tāmrasaṃyukte śatāṃśena niyojayet // Rrā_3,18.61 //

krāmaṇena samāyuktaṃ divyaṃ bhavati kāṃcanam // Rrā_3,18.62 //

{copper => gold}
hemābhraśulbadrutayo dviguṇaṃ jārayedrase /
pūrvavatkramayogena tato raṃjakabījakam // Rrā_3,18.63 //

mūṣāyantre samaṃ jāryaṃ sārayetsāraṇātrayam /
mukhaṃ baddhvā rasaṃ baddhvā sahasrāṃśena vedhayet /
tārāraṃ tāmrasaṃyuktaṃ divyaṃ bhavati kāṃcanam // Rrā_3,18.64 //

{=> gold}
kāṃtaśulbasuvarṇānāṃ drutayaḥ samukhe rase /
jārayetpūrvayogena pratyekaṃ dviguṇaṃ kramāt // Rrā_3,18.65 //

tato raṃjakabījāni dviguṇaṃ tasya jārayet /
atha bījaistridhā sāryaṃ jārayetsārayetpunaḥ // Rrā_3,18.66 //

jārito'tha mukhaṃ baddhvā rasaṃ baddhvātha vedhayet /
ayutāṃśena tenaiva pūrvavatkāṃcanaṃ bhavet // Rrā_3,18.67 //

{lakṣavedhī rasaḥ (drutijāraṇena)}
kāṃtahemābhradrutayo yāvatpañcaguṇaṃ kramāt /
jārayetpūrvayogena tato raṃjakabījakam // Rrā_3,18.68 //

jāryaṃ pañcaguṇaṃ tasminmūṣāyantre prayatnataḥ /
sārayet pakvabījena tridhā taṃ jārayetpunaḥ // Rrā_3,18.69 //

punaḥ sāryaṃ punarjāryam evaṃ vāratraye kṛte /
mukhaṃ baddhvā rasaṃ baddhvā lakṣavedhī bhavedrasaḥ // Rrā_3,18.70 //

{daśalakṣavedhī rasaḥ}
ā ratnahemadrutayaḥ ṣaḍguṇaṃ jāryate rase /
ṣaḍguṇaṃ raṃjakaṃ bījaṃ tatastasyaiva jārayet // Rrā_3,18.71 //

tridhā sāryaṃ punarjāryam evaṃ vāracatuṣṭayam /
mukhaṃ baddhvā rasaṃ baddhvā nāgatailena vedhayet /
daśalakṣāṃśayogena divyaṃ bhavati kāṃcanam // Rrā_3,18.72 //

{mercury:: vedhin:: 100 to koṭi}
pratyekaṃ sūtatulyāṃśamabhrahemadrutidvayam /
melitaṃ pūrvayogena jārayet tat krameṇa vai // Rrā_3,18.73 //

śatavedhī bhavetsūto dvidhā sahasravedhakaḥ /
triguṇe'yutavedhī syāllakṣavedhī caturguṇe // Rrā_3,18.74 //

samyak pañcaguṇe jīrṇe daśalakṣāṇi vidhyati /
evaṃ rasaguṇe jīrṇe koṭivedhī bhavedrasaḥ // Rrā_3,18.75 //

tataḥ saptaguṇaṃ tasya jāryaṃ raṃjakabījakam /
tridhātha pakvabījena sārayet pūrvavat kramāt // Rrā_3,18.76 //

jāraṇā sāraṇā kāryā punaḥ sāraṇajāraṇe /
anena kramayogena saptaśṛṅkhalikākramāt // Rrā_3,18.77 //

mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavettu saḥ /
tāre ca tāmrasaṃyukte krāmaṇāntaṃ niyojayet // Rrā_3,18.78 //

{mercury:: bandhana (?)}
śvetābhratāraghoṣāradrutayaḥ samukhe rase /
jāryāḥ samā yathāpūrvaṃ tārabījena sārayet /
tridhā taṃ pūrvavajjāryaṃ mukhaṃ baddhvātha bandhayet // Rrā_3,18.79 //

{tin => silver}
kāṃtatārāradrutayo dviguṇāḥ samukhe rase /
jārayettriguṇā yāvat pakvabījena cāthavā // Rrā_3,18.80 //

sāritaṃ jāritaṃ kuryātpūrvavacchṛṅkhalātrayam /
mukhaṃ baddhvā rasaṃ baddhvā ayutāṃśena vedhayet // Rrā_3,18.81 //

drute baṃge tu tattāraṃ bhavetkuṃdendusannibham // Rrā_3,18.82 //

{tin:: stambhana}
tāratīkṣṇaghoṣajātā drutayaḥ samukhe rase /
kuryāt caturguṇā yāvat tārabījena sārayet // Rrā_3,18.83 //

catasraḥ śṛṅkhalā yāvanmukhaṃ baddhvātha bandhayet /
anena lakṣabhāgena baṃgastambho bhaved dṛḍhaḥ // Rrā_3,18.84 //

{mercury:: koṭivedhī}
tārā kāṃtadrutayo jāryā saptaguṇā rase /
tatsāryaṃ tārabījena saptaśṛṃkhalikā kramāt // Rrā_3,18.85 //

mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ // Rrā_3,18.86 //

{saptaśṛṅkhalā}
samukhasya rasendrasya dhānyābhraṃ pūrvasaṃskṛtam /
cārayejjārayettadvat samāṃśaṃ cātha tasya vai // Rrā_3,18.87 //

ṣaḍguṇaṃ dvaṃdvite vyomni sarvaṃ jāryaṃ ca pūrvavat /
tato mākṣikasatvaṃ ca pādāṃśaṃ tasya garbhataḥ // Rrā_3,18.88 //

drāvayejjārayettadvattāvadrasakasatvakam /
pūrvavad drāvitaṃ jāryaṃ mūṣāyantre tu tat kramāt // Rrā_3,18.89 //

garbhadrāvaṇakaṃ bījaṃ drāvitaṃ jārayetpunaḥ /
bhaveccaturguṇaṃ yāvatpaścādabhrasuvarṇayoḥ // Rrā_3,18.90 //

drutiṃ samasamāṃ sūte dvaṃdvayitvātha jārayet /
pūrvavatkramayogena kāṃtahemno drutiḥ punaḥ // Rrā_3,18.91 //

pratyekaṃ jārayettulyaṃ svarṇatīkṣṇadrutistathā /
dvaṃdvitāṃ jārayettulyāṃ tato raṃjakabījakam // Rrā_3,18.92 //

pūrvavatkramayogena jārye tasmin caturguṇam /
tatastaṃ pakvabījena sārayetsāraṇātrayam // Rrā_3,18.93 //

tadeva jāritaṃ kuryānmūṣāyantre tu pūrvavat /
ityevaṃ saptavārāṇi sāritaṃ tat tridhā tridhā // Rrā_3,18.94 //

pūrvavajjāraṇā kāryā khyāteyaṃ saptaśṛṅkhalā /
sāraṇā yatra yatroktā vijñeyā vārtikaiḥ punaḥ // Rrā_3,18.95 //

mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ /
krāmaṇena samāyuktaṃ caṃdrārkaṃ kāṃcanaṃ bhavet // Rrā_3,18.96 //

karmāṣṭādaśakenaiva kramād vedhaḥ prakāśitaḥ /
samukhaṃ nirmukhaṃ baṃdhaṃ rasabaṃdhaṃ tatheritam // Rrā_3,18.97 //

gopitaṃ śaṃbhunā siddhaiḥ sūcitaṃ na prakāśitam /
vārtikānāṃ hitārthāya mayā tatprakaṭīkṛtam // Rrā_3,18.98 //

{vajrabīja}
vajrabhasma śuddhahema vyomasatvamayorajaḥ /
catvāri samabhāgāni nāgacūrṇaṃ catuḥsamam // Rrā_3,18.99 //

dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet /
ekībhūte samuddhṛtya mūṣāyāṃ prakaṭaṃ dhamet // Rrā_3,18.100 //

mākṣikāddhautasattvaṃ ca stokaṃ stokaṃ vinikṣipet /
hemavajrāvaśeṣaṃ tu yāvatsyāduddharettataḥ // Rrā_3,18.101 //

tasminnāgaṃ vyomasattvam ayaścūrṇaṃ ca pūrvavat /
nikṣiped dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet // Rrā_3,18.102 //

miśrībhūtaṃ samuddhṛtya mūṣāyāṃ prakaṭaṃ dhamet /
svarṇavajrāvaśeṣaṃ tadyāvajjātaṃ samuddharet // Rrā_3,18.103 //

evaṃ punaḥ punarjāryaṃ vyomasatvāyasaṃ phaṇī /
pūrvavat kramayogena ṣaḍguṇaṃ jārayetpunaḥ // Rrā_3,18.104 //

mākṣikāddhautasattvakam [... au6 Zeichenjh] /
kṣipan kṣipandhamettaṃ tu bāhyamevaṃ tu ṣaḍguṇam // Rrā_3,18.105 //

vajrabījamidaṃ khyātaṃ jāraṇe paramaṃ hitam // Rrā_3,18.106 //

{vajrabījajāraṇena sparśavedhī śabdavedhī rasaḥ}
vāsanāmukhite sūte dvaṃdvitaṃ vyomasatvakam /
pūrvavat kramayogena ṣaḍguṇaṃ jārayetpunaḥ // Rrā_3,18.107 //

tasmin jāryaṃ vajrabījaṃ vyomasattvakrameṇa vai /
grasate kacchape yaṃtre yathājīrṇaṃ tathā phalam // Rrā_3,18.108 //

dviguṇe 'yutavedhī syāttriguṇe lakṣavedhakaḥ /
yadā caturguṇaṃ jīrṇaṃ daśalakṣāṇi vidhyati // Rrā_3,18.109 //

koṭivedhī pañcaguṇe daśakoṭyastu ṣaḍguṇe /
arbudāṃśāt saptaguṇe śaṅkhavedhyaṣṭame guṇe // Rrā_3,18.110 //

navame kharvavedhī syāddaśame padmavedhakaḥ /
trayodaśaguṇe jīrṇe sparśavedhī bhavedrasaḥ // Rrā_3,18.111 //

caturdaśaguṇe jīrṇe bhavetpāṣāṇavedhakaḥ /
tripañcaguṇite jīrṇe saśailavanakānanām // Rrā_3,18.112 //

vedhayenmedinīṃ sarvāṃ sa bhaved bhūcaro rasaḥ /
evaṃ kalāguṇe jīrṇe trailokyavyāpako bhavet // Rrā_3,18.113 //

khecaro rasarājendro mukhasthaḥ khegatipradaḥ /
jāyate ca yathāśaktyā tataḥ sāryaṃ krameṇa vai // Rrā_3,18.114 //

vajrabījena tulyena prathamā sāraṇā bhavet /
pūrvavajjāraṇā kāryā dviguṇenānusārayet // Rrā_3,18.115 //

tathaiva jārayed bhūyaḥ kartavyā pratisāraṇā /
triguṇena tu tenaiva mukhaṃ baddhvātha bandhayet // Rrā_3,18.116 //

dvisahasrādilakṣāntaṃ vedhakasyāpyayaṃ vidhiḥ /
ityevaṃ ca punaḥ kuryātsāraṇāṃ koṭivedhake // Rrā_3,18.117 //

daśakoṭyādyarbudānte ca jārite vedhake rase /
triprakārā prakartavyā sāraṇā tu tridhā tridhā // Rrā_3,18.118 //

caturguṇā śaṅkhavedhe tadūrdhvaṃ pañcadhā bhavet /
ṣaḍguṇā padmavedhe tu mūlavedhe tu saptadhā // Rrā_3,18.119 //

aṣṭadhā sparśavedhe tu daśadhā śabdavedhake /
tatastrayodaśaguṇāḥ kalāguṇe kalāguṇāḥ // Rrā_3,18.120 //

kramaśaḥ sāraṇā kāryā yathāśaktyānusārataḥ /
mukhaṃ baddhvā rasaṃ baddhvā paścādvedhaṃ prakalpayet // Rrā_3,18.121 //

caṃdrārke vā bhujaṃge vā krāmaṇena samāyutam /
ityevaṃ padmaparyantaṃ saṃkhyāvedhāttu yo rasaḥ // Rrā_3,18.122 //

tadveṣṭitaṃ madhūcchiṣṭaiḥ kuṃtavedhe tu yojayet /
tatsarvaṃ kanakaṃ divyaṃ jāyate śaṃbhubhāṣitam // Rrā_3,18.123 //

{dhūmavedhavidhi}
dhūmavedhe rasaṃ piṣṭvā tena vastraṃ pralepayet /
tato jyotiṣmatītaile dhṛtvā vartiṃ kalpayet // Rrā_3,18.124 //

jvalitāṃ tāṃ tāmrakūṭe yojayetpattratāṃ gate /
taddhūmagaṃdhamātreṇa sarvaṃ bhavati kāṃcanam // Rrā_3,18.125 //

{sparśavedhavidhi}
sparśavedhī raso yo'sau guṭikāṃ tena kārayet /
drutānāmaṣṭalohānāṃ kṣiptvā madhye samuddharet /
tad bhavetkāṃcanaṃ divyamasaṃkhyaṃ nātra saṃśayaḥ // Rrā_3,18.126 //

{śabdavedhavidhi}
śabdavedhī raso yo'sau guṭikāṃ tena kārayet /
dhārayed vaktramadhye tu tato lohāni vedhayet /
tatsarvaṃ jāyate svarṇaṃ śrute śabde na saṃśayaḥ // Rrā_3,18.127 //

{pāṣāṇavedhavidhi}
pāṣāṇavedhako yo'sau parvatāni tu tena vai /
vedhayedagninā taptān sarvaṃ bhavati kāṃcanam // Rrā_3,18.128 //

{medinīvedhavidhi}
medinīvedhako yo'sau rājikārdhārdhamātrakaḥ /
tenaiva vedhayetsarvāṃ saśailavanakānanām /
medinī sā svarṇamayī bhavetsatyaṃ śivoditam // Rrā_3,18.129 //

{trailokyavyāpakavidhi}
trailokyavyāpako yo'sau taṃ kare dhārayettu yaḥ /
sa bhavetkhecaro divyo mahākāyo mahābalaḥ // Rrā_3,18.130 //

svecchācārī mahāvīraḥ śivatulyo bhavettu saḥ /
tasya mūtrapurīṣābhyāṃ sarvalohāni kāṃcanam // Rrā_3,18.131 //

jāyante nātra saṃdehastatsvedasparśanādapi /
rasakāyo mahāsiddhaḥ sarvalokeṣu pūjyate // Rrā_3,18.132 //

avadhyo devadaityānāṃ yāvaccandrārkamedinī /
bhuñjāno divyabhogāṃśca krīḍate bhairavo yathā // Rrā_3,18.133 //

{rasabījaṃ śatavedhī}
bhāgatrayaṃ śuddhasūtaṃ bhāgaikaṃ mṛtavajrakam /
kākinīrajasā mardyaṃ taptakhalve dināvadhi // Rrā_3,18.134 //

tenaiva pādabhāgena hemapatrāṇi lepayet /
vyomavallīrasaiḥ piṣṭaṃ kāṃtaṭaṃkaṇatālakam // Rrā_3,18.135 //

anena cāṣṭamāṃśena pūrvaliptāni lepayet /
ruddhvā svedyaṃ divārātrau karīṣāgnau tataḥ punaḥ // Rrā_3,18.136 //

kadalīkaṃdasauvīraṭaṃkaṇaṃ ca samaṃ samam /
kaṇṭakāryā dravaiḥ piṣṭvā mūṣā lepyā tvanena vai // Rrā_3,18.137 //

tanmadhye pūrvapakvaṃ yadruddhvā dhāmyaṃ dṛḍhāgninā /
tatsarvaṃ jāyate khoṭaṃ sauvīraṃ kācaṭaṃkaṇam // Rrā_3,18.138 //

dattvā dattvā dhametkhoṭaṃ jāyate bhāskaropamam /
rasabījamidaṃ khyātaṃ vedhake jāraṇe hitam /
caṃdrārke śatavedhī syātkāṃcanaṃ kurute śubham // Rrā_3,18.139 //

{śabdavedhī rasaḥ}
atha vakṣye rasendrasya samāṃśasya ca bhakṣaṇam /
pūrvoktaṃ rasabījaṃ tu samukhe cārayedrase // Rrā_3,18.140 //

abhrasatvaprakāreṇa jārayettat krameṇa vai /
pañcapañcāṃśaguṇitaṃ yadā grasati pāradaḥ // Rrā_3,18.141 //

tatastenaiva bījena sāraṇākrāmaṇātrayam /
tataśca jāritaṃ kuryānmukhaṃ baddhvātha bandhayet /
śabdavedhī bhavetso hi rasaḥ śaṃkarabhāṣitam // Rrā_3,18.142 //

{rasabījaṃ śatavedhi}
samukhasya rasendrasya pakvabījaṃ samāṃśakam /
jārayeccābhiṣiktaṃ tadabhrasattvakrameṇa vai // Rrā_3,18.143 //

mṛtavajraṃ ṣoḍaśāṃśaṃ tasminsūte vinikṣipet /
tālakaṃ ṭaṃkaṇaṃ kāṃtaṃ tṛtīyaṃ cāṣṭamāṃśakam // Rrā_3,18.144 //

dattvā tasmiṃstadā khalve vyomavallīdravairdinam /
tatsarvaṃ marditaṃ kṛtvā chāyāśuṣkaṃ prayatnataḥ // Rrā_3,18.145 //

dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet /
karīṣāgnau divārātrau dhmāte khoṭaṃ bhavettu tat // Rrā_3,18.146 //

kācaṭaṃkaṇasauvīraiḥ śodhayettaṃ dhaman dhaman /
rasabījamidaṃ khyātaṃ pūrvavat śatavedhakam /
jāyate rasarājo'yaṃ kurute kanakaṃ śubham // Rrā_3,18.147 //

{mercury:: rañjana:: red}
athavā samukhe sūte pūrvavajjārayeddinam /
pañcapañcāṃśaguṇitaṃ yadā grasati pāradaḥ // Rrā_3,18.148 //

rasabījena cānyena tridhā sāryaṃ krameṇa vai /
sārite jāraṇā kāryā mukhaṃ baddhvātha bandhayet /
śabdavedhī bhavetsākṣāttāmraṃ svarṇaṃ karoti vai // Rrā_3,18.149 //

{rasabījam}
pakvabījasya cūrṇaṃ tu pūrvavaccābhiṣekitam /
ṣoḍaśāṃśena sūtasya samukhasya tu cārayet // Rrā_3,18.150 //

dvyaṅgulyāṃ mardanenaiva gharme carati tatkṣaṇāt /
tadbījaṃ jārayettasya svedanaiścābhrasatvavat // Rrā_3,18.151 //

anena kramayogena samaṃ bījaṃ tu sārayet /
tadvad dvādaśabhāgena pakvabījaṃ tu tasya vai // Rrā_3,18.152 //

cārayenmardayanneva kacchapākhye 'tha jārayet /
abhrasatvaprakāreṇa samaṃ yāvacca jārayet // Rrā_3,18.153 //

tatastasyāṣṭamāṃśena pakvabījaṃ tu dāpayet /
mardayettaptakhalve tat caratyeva hi tatkṣaṇāt // Rrā_3,18.154 //

taṃ sūtaṃ sūraṇe kaṃde garbhe kṣiptvā nirudhya ca /
liptvā kaṃdaṃ puṭe pacyādyathā kaṃdo na dahyate // Rrā_3,18.155 //

tatraiva grasate sūto jīrṇe grāsaṃ tu dāpayet /
anena kramayogena samabījaṃ samaṃ punaḥ // Rrā_3,18.156 //

pādāṃśaṃ pakvabījaṃ tu dattvā cāryaṃ ca mardayet /
mūṣāyantre tato jāryaṃ svedanena punaḥ punaḥ // Rrā_3,18.157 //

anena kramayogena samabījaṃ ca jārayet /
evaṃ caturguṇe jīrṇe pakvabīje tu pārade /
jāyate kuṃkumābhastu rasendro balavattaraḥ // Rrā_3,18.158 //

{dhūmavedhī śabdavedhī pāṣāṇavedhī rasaḥ}
abhrakaṃ bhrāmakaṃ brāhmī mṛtalohāṣṭakaṃ tathā /
mahārasāścoparasāḥ kaṭutumbyāśca bījakam // Rrā_3,18.159 //

śaṅkhanābhirmeṣaśṛṅgī vajrakaṃdaṃ samaṃ samam /
mayūrasya tu raktena sarvaṃ pācyaṃ dināvadhi // Rrā_3,18.160 //

tatastaṃ mardayetkhoṭaṃ śikhirakte dinadvayam /
anena mṛtavajraṃ tu lepitaṃ kārayettataḥ // Rrā_3,18.161 //

mūṣāmāmraphalākārāṃ dvidviliptāṃ tu kārayet /
tanmadhye pūrvasūtaṃ tu pādāṃśaṃ liptavajrakam // Rrā_3,18.162 //

athavā vajrabījaṃ ca pūrvakalkena lepitam /
athavā dvaṃdvitaṃ vajraṃ samaṃ svarṇena yatkṛtam // Rrā_3,18.163 //

talliptaṃ pūrvakalkena pādāṃśaṃ tatra nikṣipet /
ācchāditaṃ dhamenmandaṃ mūṣādhomukhavāyunā // Rrā_3,18.164 //

kiṃcit kiṃcid biḍaṃ dattvā jīrṇe tasmātsamuddharet /
punastalliptamūṣāyāṃ kṣiptvā vajreṇa saṃyutam /
pūrvavatkramayogena jīrṇe vajre samuddharet /
anena kramayogena vajraṃ vā vajrabījakam // Rrā_3,18.165 //

svarṇadvaṃdvitavajraṃ vā jārayettatpunaḥ punaḥ /
ekādaśaguṇaṃ yāvattāvajjāryaṃ rasendrake // Rrā_3,18.166 //

sudagdhāṃ śaṅkhanābhiṃ tu mātuliṃgarasairdinam /
mardayellolayettena muktācūrṇaṃ suśobhanam // Rrā_3,18.167 //

drāvitaṃ mauktikaṃ vātha pūrvavajjārayeddhaman /
mūṣāyāṃ biḍaliptāyāṃ pādaṃ pādaṃ śanaiḥ śanaiḥ // Rrā_3,18.168 //

ekādaśaguṇaṃ yāvattajjāryaṃ kacchapena tat // Rrā_3,18.169 //

nīlīniryāsasaṃtulyaṃ śikhipittaṃ vimardayet /
indranīlaṃ ca nīlaṃ ca tena liptvātha jārayet // Rrā_3,18.170 //

pūrvavatkramayogena dhamanātsvedanena vā /
viḍalepitamūṣāyām ekādaśaguṇaṃ kramāt // Rrā_3,18.171 //

drāvitaṃ cendranīlaṃ vā nīlaṃ ca drāvitaṃ kramāt /
dvaṃdvitaṃ rasarājasya jāryamabhradrutiryathā /
ityevaṃ jārayennīlaṃ drāvitaṃ kaṭhinaṃ tu vā // Rrā_3,18.172 //

śikhipittanṛraktābhyāṃ lepitaṃ padmarāgakam /
jārayedrasarājasya tvekādaśaguṇaṃ kramāt /
jāryaṃ vā drāvitaṃ tattu yathā cābhradrutiḥ purā // Rrā_3,18.173 //

rajanī tulyakaṃkuṣṭhaṃ brahmapuṣpadravairdinam /
bhāvitaṃ tena liptaṃ tu puṣparāgaṃ tu jārayet // Rrā_3,18.174 //

kaṭhinaṃ drāvitaṃ vātha rudrasaṃkhyākrameṇa vai /
evaṃ ratnairbhavettṛpto rasarājo mahābalaḥ // Rrā_3,18.175 //

anenaiva śatāṃśena madhūcchiṣṭena lepayet /
śuddhahāṭakapatrāṇi ruddhvā gajapuṭe pacet // Rrā_3,18.176 //

iṃdragopasamākāraṃ tatsvarṇaṃ jāyate śubham /
anenaiva suvarṇena sārayetsāraṇātrayam // Rrā_3,18.177 //

ratnatṛptaṃ sūtarājaṃ mūṣāyantre vinikṣipet /
śanaiḥ śanairdhamettāvadyāvatsūtāvaśeṣitam // Rrā_3,18.178 //

mukhaṃ baddhvā rasaṃ baddhvā dhūmavedhī bhavettu tat /
anena kramayogena punaḥ sāraṇajāraṇā // Rrā_3,18.179 //

kartavyāstriprakārā vai mukhaṃ baddhvātha bandhayet /
śabdavedhī rasendro'yaṃ jāyate khegatipradaḥ // Rrā_3,18.180 //

punaśca trividhā kāryā sāraṇājjāraṇā kramāt /
tasyaiva tu rasendrasya mukhabandhaṃ ca kārayet // Rrā_3,18.181 //

tenaiva vedhayetsarvaṃ giripāṣāṇabhūtalam /
jāyate kanakaṃ divyaṃ jāmbūnadasamaprabham // Rrā_3,18.182 //

siddhairbhūcarakhecarā śivamukhātprāptā mahājāraṇā kṛtvā tāṃ ca rase rasātalamidaṃ svarṇena pūrṇaṃ kṛtam /
teṣāṃ karma vicārya sāramakhilaṃ spaṣṭīkṛtaṃ tanmayā yaḥ kaścid gurutantramantraniratastasyaiva siddhaṃ bhavet // Rrā_3,18.183 //

RRĀ, 3, 19
saṃsāre sārabhūtaṃ sakalasukhakaraṃ suprabhūtaṃ dhanaṃ vai tatsādhyaṃ sādhakendrairgurumukhavidhinā vakṣyate tasya siddhyai /
ratnādīnāṃ viśeṣāt karaṇamiha śubhaṃ gaṃdhavādaṃ samagraṃ jñātvā tattat susiddhaṃ hyanubhavapathagaṃ pāvanaṃ paṇḍitānām // Rrā_3,19.1 //

{padmarāgakaraṇam}
caturguṇena toyena lākṣāṃ piṣṭvā tu taddravaiḥ /
vastrapūtaṃ śatapalaṃ gṛhya mṛdbhāṇḍagaṃ pacet // Rrā_3,19.2 //

mṛdvagninā pādaśeṣaṃ jātaṃ yāvacca tasya vai /
kṣipetpalaṃ palaṃ cūrṇaṃ sarjiṭaṃkaṇalodhrakam // Rrā_3,19.3 //

kiṃcitpacyāttataḥ śītaṃ kācakūpyāṃ surakṣayet /
sthūlamatsyatvacaṃ pacyāddivārātraṃ jalena tat // Rrā_3,19.4 //

ghanībhūtaṃ samuttārya khyāto'yaṃ matsyakajjalam /
etatkarṣadvayaṃ tasyāḥ kācakūpyāṃ vinikṣipet // Rrā_3,19.5 //

varṣopalāstu tenaiva lālayitvā supācite /
madhūkatailamadhye tu kṣaṇaṃ paktvā samuddharet /
jāyante padmarāgāṇi divyatejomayāni ca // Rrā_3,19.6 //

{indranīlakaraṇam}
nīlīcūrṇaṃ palaikaṃ tu pūrvakūpyāṃ tu taddravam /
taddravaṃ dvipalaṃ cūrṇe kṣiptvā sarvaṃ vilolayet // Rrā_3,19.7 //

kṣiptvā varṣotpalāṃstena pūrvatailagatānpacet /
indranīlāni tānyeva jāyante nātra saṃśayaḥ // Rrā_3,19.8 //

{marakatamaṇikaraṇam}
mañjiṣṭhāṃ tālakaṃ nīlī samacūrṇaṃ prakalpayet /
kācakūpyāṃ sthitairdrāvaiḥ sarvametat sulolayet // Rrā_3,19.9 //

varṣotpalāṃstu tenaiva siktvā pacyācca pūrvavat /
sarve marakatāstena samīcīnā bhavanti vai // Rrā_3,19.10 //

{gomedamaṇikaraṇam}
mañjiṣṭhāyāḥ kaṣāyeṇa peṣayenmatsyakajjalam /
varṣotpalāṃstu tenaiva siktvā pacyācca pūrvavat // Rrā_3,19.11 //

gomedāni tu tānyeva pravartante na saṃśayaḥ // Rrā_3,19.12 //

{puṣparāgakaraṇam}
piṣṭvā tālakatulyaṃ tu jalaike rasakuṅkumam /
tanmadhye cāṣṭamāṃśaṃ tu kṣipenmatsyotthakajjalam // Rrā_3,19.13 //

tatsarvaṃ pācayedyāmam avatārya surakṣayet /
varṣopalāṃstu tenaiva siktānpacyācca pūrvavat /
bhavanti puṣparāgāste yathā khanyutthitāni ca // Rrā_3,19.14 //

{nīlamāṇikyakaraṇam}
nīlīcūrṇasya tulyāṃśaṃ kṣipenmatsyotthakajjalam /
bījakāṣṭhaṃ ca tulyāṃśaṃ jale sthāpyaṃ dināvadhi // Rrā_3,19.15 //

tatsarvaṃ pācayedyāmamavatārya surakṣayet /
varṣopalāṃstu tenaiva siktāḥ pacyācca pūrvavat /
nīlamāṇikyasadṛśāste bhavanti na saṃśayaḥ // Rrā_3,19.16 //

{muktākaraṇam (1)}
proktāni raṅgadravyāṇi kācakūpyāṃ pṛthak pṛthak /
rakṣayitvā prayatnena prāpte kārye niyojayet // Rrā_3,19.17 //

sūryakāṃtasya madhye tu bilaṃ kuryāt suvartulam /
tathānyaṃ sūryakāntaṃ ca kuryādācchādane hitam // Rrā_3,19.18 //

sūkṣmamuktāphalānyādau drāvayetpūrvayogataḥ /
taddrutaṃ sūryakāṃtasya bile pūryaṃ prayatnataḥ // Rrā_3,19.19 //

sūryakāntenāpareṇa chāditaṃ gharmadhāritam /
yāmamātrādbhavedbaddhaṃ mauktikaṃ cātiśobhanam // Rrā_3,19.20 //

chidraṃ kṛtvā nibadhyātha suśubhre vastrakhaṇḍake /
suśubhraistaṇḍulaiḥ sārdhaṃ kaṇḍayet tadulūkhale // Rrā_3,19.21 //

laghuhastena yāmaikaṃ tata uddhṛtya kṣālayet /
tvacāriṣṭaphalānāṃ tu jalena saha peṣayet /
tenaiva kṣālite muktāphalaṃ bhavati śobhanam // Rrā_3,19.22 //

{muktākaraṇam (2)}
mauktikāni susūkṣmāṇi cūrṇitāni vinikṣipet /
prasūtāyā iḍāyāstu sadyaḥ kṣīraiḥ kṣaṇāvadhi // Rrā_3,19.23 //

tenaiva vartulākārā guṭikāḥ kārayettataḥ /
kācapātre sthitāḥ śoṣyāḥ chāyāyāṃ dinamātrakam // Rrā_3,19.24 //

protayed aśvavālena mālāṃ kṛtvātha śoṣayet /
chāyāyāṃ kaṭhinā yāvattāvatsthāpyā vilambitāḥ // Rrā_3,19.25 //

sthūlasya kṛṣṇamatsyasya ekakaṇṭasya codarāt /
nivāryāntrāṇi tatraiva pūrvamālāṃ niveśayet // Rrā_3,19.26 //

udaraṃ sīvayetsūtreṇaiva bhāṇḍe nirudhya tat /
māsamātrātsamuddhṛtya chāyāyāṃ śoṣayetpunaḥ // Rrā_3,19.27 //

kaṇḍanaṃ kṣālanaṃ caiva pūrvavatkārayecchanaiḥ /
bhavanti tāni śubhrāṇi samyaṅ muktāphalāni vai // Rrā_3,19.28 //

{muktākaraṇam (3)}
muktāśuktiṃ samādāya jalaśuktimathāpi vā /
gharṣayetpṛṣṭhabhāgaṃ tu tasya kārṣṇyāpanuttaye // Rrā_3,19.29 //

tāḥ śubhrāścūrṇayecchlakṣṇam īḍākṣīrādipūrvavat /
kārayetkṣālanāntaṃ ca mauktikāni bhavanti vai // Rrā_3,19.30 //

{muktākaraṇam (4)}
sadya uddhṛtya matsyasya sthūlasya cakṣuṣī haret /
ekaikaṃ bandhayedvastre īḍākṣīrairdinaṃ pacet // Rrā_3,19.31 //

chāyāyāṃ śoṣayetpaścāt kaṇḍanaṃ kṣālanaṃ tataḥ /
kārayetpūrvavattāni mauktikāni bhavanti vai // Rrā_3,19.32 //

{pravālakaraṇam (1)}
dagdhaśaṃkhaṃ ca daradaṃ samaṃ cūrṇaṃ prakalpayet /
prasūtāyā mahiṣyāstu pañcame divase haret // Rrā_3,19.33 //

kṣīraṃ tenaiva tanmardyaṃ yāmaikaṃ pūrvacūrṇakam /
vartulāṃ guṭikāṃ kṛtvā protayet tāmrasūtrake // Rrā_3,19.34 //

rambhāgarbhadalenaiva madhyamāṃguṣṭhatarjanī /
veṣṭayitvā tu tairgrāhyā gulikāstāḥ pṛthak pṛthak // Rrā_3,19.35 //

āvartyāvartya saṃsthāpyā raṃbhāpatraiḥ prayatnataḥ /
chāyāśuṣkāḥ śubhāḥ protyās tāmrasūtreṇa vai punaḥ // Rrā_3,19.36 //

madhukaṃ taptatailāktaṃ dhūmena svedayecchanaiḥ /
jāyate padmarāgābhaṃ pravālaṃ nātra saṃśayaḥ // Rrā_3,19.37 //

{pravālakaraṇam (2)}
dagdhaḥ śaṃkhaḥ sasindūraṃ samāṃśaṃ cūrṇayettataḥ /
kṣīraiḥ sadyaḥprasūtāyā eḍāyā mardayed dṛḍham // Rrā_3,19.38 //

pūrayecca tṛṇotthe vā nāle vaṃśādisaṃbhave /
supakve cānnabhāṇḍe tu yavāgūvarjite kṣipet // Rrā_3,19.39 //

ācchādya pacyānmandāgnau ghaṭikānte samuddharet /
pravālā nalikāgarbhe jāyante padmarāgavat // Rrā_3,19.40 //

{hiṅgulakaraṇam}
aśuddhaṃ pāradaṃ bhāgaṃ caturbhāgaṃ ca ṭaṃkaṇam /
ubhau kṣiptvā lohapātre kṣaṇaṃ mṛdvagninā pacet // Rrā_3,19.41 //

tasminmanaḥśilācūrṇaṃ pāradāddaśamāṃśataḥ /
kṣiptvā cālyamayodarvyā hyavatārya suśītalam // Rrā_3,19.42 //

kṛtvātha khaṇḍaśaḥ kṣiptvā kācakūpyāṃ nirudhya ca /
vastramṛttikayā samyak kācakūpīṃ pralepayet // Rrā_3,19.43 //

sarvato'ṅgulamānena chāyāśuṣkaṃ tu kārayet /
vālukāyaṃtragarbhe tu dvidinaṃ mṛdunāgninā // Rrā_3,19.44 //

kramavṛddhāgninā paścātpaceddivasapañcakam /
saptāhāt tat samuddhṛtya hiṃgulaṃ syānmanoharam // Rrā_3,19.45 //

{sindūrakaraṇam (1)}
ciṃcātvagbhasmapādāṃśaṃ drute nāge vinikṣipet /
pācayellohaje pātre lohadarvyā nigharṣayet /
caṇḍāgninā dinaikaṃ tu sindūraṃ jāyate śubham // Rrā_3,19.46 //

{sindūrakaraṇam (2)}
raktaśākhinyapāmārgakuṭajasya tu bhasmakam /
caturthāṃśaṃ drute nāge dattvā mardyaṃ dinadvayam // Rrā_3,19.47 //

pūrvavallohapātre tu sindūraṃ jāyate śubham // Rrā_3,19.48 //

{sindūrakaraṇam (3)}
bhasmanā pūrvavannāgaṃ śākasya vārijasya vā /
sindūraṃ jāyate divyaṃ yatheṣṭaṃ nātra saṃśayaḥ // Rrā_3,19.49 //

{sindūrakaraṇam (4)}
palānāṃ dviśataṃ nāgaṃ drāvayellohabhājane /
samūlavāsakābhasma pādāṃśaṃ tatra nikṣipet // Rrā_3,19.50 //

pītavarṇaṃ bhavedyāvattāvat pacyāt pracālayet /
tataḥ suśītalaṃ kṛtvā jalena cālayetpunaḥ // Rrā_3,19.51 //

palamātrā vaṭī kṛtvā vāsābhasmopari kṣipet /
chāyāśuṣkā samāhṛtya mṛdbhāṇḍe nūtane kṣipet // Rrā_3,19.52 //

kṣiptvā ruddhvā paceccullyāṃ nirvāte tīvravahninā /
chidraṃ kuryād bhāṇḍavaktre śalākāṃ lohajāṃ kṣipet // Rrā_3,19.53 //

raktavarṇā yadā syātsā tāvatpacyātparīkṣayet /
sindūraṃ jāyate divyaṃ siddhayoga udāhṛtaḥ // Rrā_3,19.54 //

{saindhavakaraṇam}
navabhāṇḍe palaśataṃ sāmudralavaṇaṃ kṣipet /
niṣkaṃ niṣkaṃ sūtagaṃdhau kṣiptvā caṇḍāgninā pacet // Rrā_3,19.55 //

dviyāmānte kṣipettasmiṃllohanārācakaṃ yadi /
raktavarṇaṃ bhavettadvai tadā vahniṃ nivārayet // Rrā_3,19.56 //

svabhāvaśītalaṃ grāhyaṃ sindhūtthaṃ lavaṇaṃ bhavet // Rrā_3,19.57 //

{suvarcalakaraṇam}
āranālaṃ palaikaṃ tu dviniṣkaṃ ca suvarcalam /
māṣaikaṃ gaṃdhakaṃ piṣṭvā sarvaṃ pātre tu dhārayet // Rrā_3,19.58 //

palaikaṃ saiṃdhavaṃ taptaṃ kṛtvā tatra niṣecayet /
punastāpyaṃ punaḥ secyaṃ dravo yāvadviśuṣyati /
suvarcalaṃ bhavettāvan nātra kāryā vicāraṇā // Rrā_3,19.59 //

{hiṅgukaraṇam (1)}
hiṅgunāgaramekaikaṃ laśunasya paladvayam /
catuṣpalaṃ nimbabījaṃ māṣacūrṇaṃ palāṣṭakam // Rrā_3,19.60 //

sarvatulyāṃ bilvamajjām ajākṣīreṇa peṣayet /
tatsarvaṃ bandhayed gāḍhaṃ sārdragocarmagarbhataḥ /
pakṣatrayaṃ dhānyarāśau kṣipeddhiṃgu bhavettataḥ // Rrā_3,19.61 //

{hiṅgukaraṇam (2)}
babbūlavṛkṣaniryāsaṃ sāmudralavaṇaṃ tathā /
tvagvarjyaṃ ca kaṇā tulyaṃ meṣīkṣīreṇa peṣayet // Rrā_3,19.62 //

asya piṇḍasya pādāṃśaṃ śuddhahiṃgu niyojayet /
tatsarvaṃ pūrvavadbaddhaṃ carmaṇā divasatrayam // Rrā_3,19.63 //

nirvāte lambitaṃ rakṣet hiṃgu syācchuddhahiṃguvat // Rrā_3,19.64 //

{hiṅgukaraṇam (3)}
palaikaikaṃ guḍaṃ śuṇṭhī dvikaṃ ṭaṃkaṇaguggulum /
eraṇḍabījamajjā ca tuṣavarjyaṃ paladvayam // Rrā_3,19.65 //

nistvaṅmāṣā paladvaṃdvam ekīkṛtya prapeṣayet /
trikarṣaṃ hiṅgu tanmadhye kṣiptvā toyena lolayet // Rrā_3,19.66 //

tatsarvaṃ pūrvavadbaddhvā saptāhāddhiṅgutāṃ vrajet // Rrā_3,19.67 //

{hiṅgukaraṇam (4)}
dvipale śuddhahiṃgu syād eḍākṣīraṃ ca viṃśatiḥ /
godhūmamāṣayoścūrṇaṃ pratyekaṃ tu catuṣpalam // Rrā_3,19.68 //

alābupātramadhyasthaṃ tatsarvaṃ lolitaṃ kṣipet /
chāyāśuṣkaṃ bhavettāvadyāvaddhiṃgu śubhaṃ bhavet // Rrā_3,19.69 //

{vaṅgakaraṇam (1)}
dhattūrabījacūrṇaṃ tu vajrīkṣīreṇa bhāvayet /
śoṣyaṃ peṣyaṃ punarbhāvyam evaṃ gharme trisaptadhā // Rrā_3,19.70 //

tadvāpyaṃ drutanāgasya daśamāṃśena dāpayet /
ḍhālayetsnukpayomadhye tadvaṅgaṃ jāyate śubham /
bhāvayed rajanīmadhye tadbaṃgaṃ jāyate śubham // Rrā_3,19.71 //

{vaṅgakaraṇam (2)}
bhāvayedrajanīcūrṇaṃ vajrīdugdhena saptadhā /
tadvāpaṃ daśamāṃśena drute nāge pradāpayet // Rrā_3,19.72 //

tadvāpaṃ drutanāgasya daśamāṃśena dāpayet /
tat ḍhālyaṃ triphalākvāthe punastadvacca vāpayet // Rrā_3,19.73 //

ṭaṃkaṇaṃ navasāraṃ ca dattvā secyaṃ nṛmūtrake /
drāvitaṃ ca punarḍhālyaṃ nṛmūtre vaṅgatāṃ vrajet // Rrā_3,19.74 //

{amlavetasakaraṇam}
tvagbījarahitaṃ ciṃcāphalaṃ kāṃjikasaṃyutam /
paktvā kuryādvastrapūtaṃ jambīrāmlaṃ tu tatsamam // Rrā_3,19.75 //

cāṅgerīmātuliṃgāmlair yathāprāptaṃ samāharet /
vastrapūtaṃ tu tatsarvaṃ pacetpādāvaśeṣitam // Rrā_3,19.76 //

saurāṣṭrī tutthakāsīsaṃ trikṣāraṃ paṭupañcakam /
mūlasāraṃ ca tulyāṃśaṃ sarvaṃ cūrṇaṃ vinikṣipet // Rrā_3,19.77 //

pūrvapakve tu pādāṃśaṃ punarmṛdvagninā pacet /
ghanībhūtaṃ bhaved yāvaccaṭṭakenaiva cālayet /
amlavetasamityetajjāyate śobhanaṃ param // Rrā_3,19.78 //

{sāhīkaraṇam}
triphalā bhṛṅgakoraṇṭabhallātakaravīrakam /
bījāmrasamameteṣāṃ samāṃśaṃ bolakajjale // Rrā_3,19.79 //

kṣiptvā mardyaṃ tāmrapātre pañcāhājjāyate maṣī /
tālapattreṣu bhūrjeṣu likhyate paramaṃ dṛḍham // Rrā_3,19.80 //

{ghṛtakaraṇam}
nārikelātphalarasaṃ grāhyaṃ bhāgacatuṣṭayam /
tanmadhye ghṛtamekaṃ tu kṣiptvā bhāṇḍe vilolayet // Rrā_3,19.81 //

śatāṃśena kṣipettasmin raktaśākinimūlakam /
mṛdvagninā pacetkiṃcit tatsarvaṃ jāyate ghṛtam // Rrā_3,19.82 //

{ghṛtakaraṇam (2)}
ghṛtaṃ toyaṃ samaṃ kṛtvā viṃśatyaṃśena cunnakam /
kṣiptvā sarvaṃ tu mṛdbhāṃḍe kṣaṇaṃ hastena mardayet /
ghṛtaṃ tajjāyate sarvaṃ na cāgniṃ sahate kvacit // Rrā_3,19.83 //

{ghṛtakaraṇam (3)}
meṣīmedaḥ pañcapalaṃ tilatailaṃ ca tatsamam /
pacenmṛdvagninā tāvadyāvatphenaṃ nivartate // Rrā_3,19.84 //

dviniṣkaṃ kāṃjikaṃ tasmin kṣiptvā vastreṇa cālayet /
pādāṃśaṃ ca ghṛtaṃ tasmin dadyātsarvaṃ ghṛtaṃ bhavet // Rrā_3,19.85 //

{ghṛtakaraṇam (4)}
tilatailaṃ vipacyādau yāvatphenaṃ nivartate /
gugguluṃ nikṣipettasmin kiṃcidgaṃdhanivṛttaye // Rrā_3,19.86 //

viṃśatyaṃśena toyasya kṣiptvā cunnaṃ vilolayet /
jalatulyaṃ pūrvatailaṃ miśrayet tatsuśītalam // Rrā_3,19.87 //

mardayenmṛṇmaye pātre hastena kṣaṇamātrakam /
ghanībhūte ghṛtaṃ cārdhaṃ kṣiptvā sarvaṃ ghṛtaṃ bhavet // Rrā_3,19.88 //

{candanakaraṇam}
saṃchedya nimbavṛkṣaṃ tu hastaikaṃ rakṣayedadhaḥ /
tasya mūrdhni bilaṃ kuryāttatraiva navaguggulum // Rrā_3,19.89 //

pūrayettena kāṣṭhena bilaṃ ruddhvātha lepayet /
saṃdhiṃ mṛllavaṇenaiva śuṣkaṃ gajapuṭe pacet // Rrā_3,19.90 //

svabhāvaśītalaṃ grāhyaṃ tanmūlaṃ candanaṃ bhavet // Rrā_3,19.91 //

{karpūrakaraṇam}
palatrayaṃ paced bhaktaṃ samyagrājānnataṇḍulam /
tad bhaktaṃ śītalaṃ kṛtvā gavāṃ kṣīraiḥ prayatnataḥ // Rrā_3,19.92 //

niṣkamātraṃ ca karpūraṃ kṣiptvā tasmiṃśca peṣayet /
śuṣkasya vaṃśanālasya sthūlasya tena codaram // Rrā_3,19.93 //

lepyamaṅgulamānena chāyāśuṣkaṃ ca kārayet /
chittvātha kadalīpuṣpaṃ tanniryāsena pūrayet // Rrā_3,19.94 //

vaṃśanālaṃ punarvastrakhaṇḍe ruddhvā ca tanmukham /
ātape tridinaṃ śoṣyaṃ bhūgarte nikhanettataḥ // Rrā_3,19.95 //

trisaptāhāt samuddhṛtya śoṣayitvā samāharet /
karpūraṃ tasya garbhasthaṃ rakṣetkarpūrabhājane /
karpūraṃ jāyate divyaṃ yathā bījaṃ na saṃśayaḥ // Rrā_3,19.96 //

{javādīyāṅkastūrīkaraṇam}
panasasyārdhaṃ pakvasya bījānyekasya khaṇḍayet /
navabhāṇḍe vinikṣipya niṣkaṃ śuṇṭhī palaṃ tathā // Rrā_3,19.97 //

cūrṇayitvā kṣipettasmin tatsarvaṃ dravatāṃ vrajet /
tena ghṛṣṭvā kṣipettasmin caturniṣkaṃ ca candanam // Rrā_3,19.98 //

mṛdvagnau pācayettāvadyāvad āraktatāṃ gatam /
tacchītalaṃ kācapātre kṣiptvā tasyopari kṣipet // Rrā_3,19.99 //

campakaṃ ketakīmallījātīpuṣpāṇi tatpunaḥ /
dinaṃ śubhrapaṭe baddhvā mukhaṃ tasyaiva rakṣayet // Rrā_3,19.100 //

tataḥ puṣpāṇi saṃtyaktvā kastūrīṃ māṣamātrakām /
māṣaikaṃ śuddhakarpūre tasminneva vinikṣipet // Rrā_3,19.101 //

nikṣipedviṃśadaṃśena samyagjāvādikāmapi /
tatsarvaṃ mathitaṃ pūrvaṃ samyagjāvādibhājane // Rrā_3,19.102 //

veṣṭayenmallikāpuṣpaistadbhāṃḍaṃ divasatrayam /
samyagbhavati jāvādi varṇaiḥ parimalairapi // Rrā_3,19.103 //

{kastūrīkaraṇam}
madhūkatailaṃ tailaṃ vā tilotthaṃ palapañcakam /
muṇḍīdrāvaṃ daśapalaṃ sarvamekatra yojayet // Rrā_3,19.104 //

mallikā mālatī jātī ketakī śatapattrikā /
anyāni ca sugandhīni puṣpāṇi tatra nikṣipet // Rrā_3,19.105 //

dinaikaṃ mudritaṃ rakṣet puṣpaṃ niṣpīḍya saṃtyajet /
sikthakaṃ viṃśatirniṣkān kṣiptvā tasminpacecchanaiḥ // Rrā_3,19.106 //

yāvattailāvaśeṣaṃ syāt karpūraṃ cārdhaniṣkakam /
niṣkaṃ mārjārajāvādiṃ kṣiptvā tadavatārayet // Rrā_3,19.107 //

anyapātre vinikṣipya śītalaṃ tatpunaḥ pacet /
kṣaṇamātrāttaduttārya kṣipejjāvādi bhājane // Rrā_3,19.108 //

sāndraṃ bhavati tatsarvaṃ yathā bījaṃ na saṃśayaḥ /
puṣpāṇi bakulasyaiva ratnamālāṃ samaṃ samam // Rrā_3,19.109 //

taccūrṇamikṣudaṇḍasya kṛtanālasya codare /
kṣiptvā tasya mukhaṃ ruddhvā tanmajjābhirmṛdā punaḥ // Rrā_3,19.110 //

puṭet tṛṇāgninā tāvadyāvadgaṃdho na dahyate /
dravanti tāni puṣpāṇi mukhaṃ bhittvā dravaṃ haret // Rrā_3,19.111 //

kastūrīcarma nirlomaṃ mustātulyaṃ vicūrṇayet /
cūrṇasya daśamāṃśena samyak kastūrikāṃ kṣipet // Rrā_3,19.112 //

pūrvadrāveṇa tatsarvaṃ peṣitaṃ golakīkṛtam /
kastūrīmadanākārā kiṃcitkāryā prayatnataḥ // Rrā_3,19.113 //

tatsarvaṃ chāyayā śoṣyaṃ madanā rakṣayetpṛthak /
guṭikāḥ khaṇḍaśaḥ kṛtvā madanaiḥ saha miśrayet /
kastūrīcarmaṇā baddhvā samyaṅ mṛgamado bhavet // Rrā_3,19.114 //

{kuṇkumakaraṇam (1)}
nārikelakapālaṃ vā ghṛṣṭaṃ vā nimbakāṣṭhakam /
yatkiṃcicchubhrakāṣṭhaṃ vā toyena saha kārayet // Rrā_3,19.115 //

tatpādaṃ rajanī cātha tasminmadhye vinikṣipet /
gairikaṃ vā rajanyardhaṃ tatsarvaṃ kuṃkumaṃ bhavet // Rrā_3,19.116 //

{kuṅkumakaraṇam (2)}
pālāśapuṣpajaṃ kvāthaṃ gharme dhāryaṃ tu kharpare /
viṃśatyaṃśaṃ kṣipettasmin peṣitaṃ śubhrataṇḍulam // Rrā_3,19.117 //

taṇḍulārdhaṃ tathā cunnaṃ sarvaṃ kāṣṭhena lolayet /
ghanībhūtaṃ bhavedyāvattāvad gharme pracālayet /
tatastenaiva vaṭikāḥ kṛtvā syuḥ kuṅkumopamāḥ // Rrā_3,19.118 //

{kuṅkumakaraṇam (3)}
pālāśapuṣpapādāṃśaṃ samyakśubhraṃ ca taṇḍulam /
piṣṭvātha vaṭikāḥ kāryā śoṣyāḥ syuḥ kuṃkumopamāḥ // Rrā_3,19.119 //

{divyadhūpa (1)}
kramāt taraguṇaṃ kuryātkastūrī śaśikuṅkumam /
nakhamāṃsī sarjarasamustā kṛṣṇāguruḥ sitā // Rrā_3,19.120 //

candanaṃ ca daśaitāni cūrṇitāni vimiśrayet /
cūrṇatulyairguggulubhiḥ sarvamekatra kuṭṭayet // Rrā_3,19.121 //

stokaṃ stokaṃ kṣipettailaṃ śilāyāṃ lohamuṣṭinā /
dinamekaṃ prayatnena vartikāṃ tena kārayet // Rrā_3,19.122 //

tadagrajvalitaṃ kuryājjvālāṃ nivārya tatkṣaṇāt /
devānāṃ divyadhūpo'yaṃ mantrāṇāṃ sādhane hitaḥ // Rrā_3,19.123 //

{divyadhūpa (2)}
pāṣāṇabhedacūrṇaṃ tu gugguluṃ ca palaṃ palam /
māṃsī mustā nakhaṃ bolacandanāguruvālakam // Rrā_3,19.124 //

lākṣāguḍaṃ sarjarasaṃ sitākarpūrasaṃyutam /
prati niṣkadvayaṃ cūrṇya kastūrī kuṃkumaṃ tathā // Rrā_3,19.125 //

māṣaikaikaṃ kṣipettasmin sarvaṃ kuṭyād ulūkhale /
tilatailaṃ kṣipet kiṃcil lohadaṇḍena tad dṛḍham // Rrā_3,19.126 //

yāmaikaṃ kuṭṭayetsiddho divyo dhūpaḥ śivoditaḥ /
devādevākaro deyaḥ pūrvavadvartakīkṛtaḥ /
sarvasaubhāgyajanakaḥ sarvamantro'ghanāyakaḥ // Rrā_3,19.127 //

{puṣpadruti}
vajrīkṣīreṇa saṃyuktaṃ śuddhaṃ vastraṃ punaḥ punaḥ /
ātape śoṣitaṃ kuryādityevaṃ dinasaptakam // Rrā_3,19.128 //

jātīpuṣpapalaikaṃ tu niṣkaṃ cūrṇitaṭaṃkaṇam /
kṣaudraṃ niṣkatrayaṃ yojyaṃ sarvamekatra lolayet // Rrā_3,19.129 //

mṛtpātre dhārayed gharme ramye vā kācabhājane /
ācchādayettu vastreṇa jalasiktena tatkṣaṇāt // Rrā_3,19.130 //

dravanti tāni puṣpāṇi yuñjyādyogeṣu taddravam /
anenaiva prakāreṇa puṣpāṇāṃ ca pṛthak pṛthak /
drutiḥ kāryā sugandhānāṃ gaṃdhavādeṣu yojayet // Rrā_3,19.131 //

{dhānyavṛddhikaraṇam (1)}
mandāramūlamārdrāyāṃ bharaṇyāṃ vā kuśodbhavam /
ūrdhvaṃ saṃgrāhya yatnena dhavamālye vinikṣipet // Rrā_3,19.132 //

pravātātimukhaṃ yattu tatkāṣṭhaṃ tu samāharet /
dhānyasya rāśigaṃ kuryāddhānyavṛddhikaraṃ param // Rrā_3,19.133 //

{dhānyavṛddhikaraṇam (2)}
kṛkalāsasya vāmākṣi hemnāveṣṭyābhimantritam /
dhānyarāśau vinikṣipya dhānyavṛddhikaraṃ param // Rrā_3,19.134 //

{dhanadhānyavṛddhikaraṇam (3)}
tasyaiva dakṣiṇaṃ netraṃ hemnāveṣṭya tataḥ kṣipet /
yasminkasminbhave dravye dhānye vā vṛddhikārakam // Rrā_3,19.135 //

{dravyādivṛddhikaraṇam}
kṛṣṇacitrakamūlaṃ tu kṣiptaṃ yasmin suvastuni /
tatsarvaṃ cākṣayaṃ nityaṃ vyayīkṛtya na kṣīyate // Rrā_3,19.136 //

dhanaṃ dhānyaṃ ghṛtaṃ tailaṃ suvarṇaṃ navaratnakam /
yatkiṃcid dravyajātaṃ tadakṣayyaṃ tiṣṭhati dhruvam // Rrā_3,19.137 //

{dhānyavṛddhikaraṇam (4)}
mūlaṃ suśvetaguṃjāyā jalamadhye vinikṣipet /
tanmūlaṃ dhānyarāśau ca kṣiptvā mantravidhānataḥ // Rrā_3,19.138 //

taddhānyaṃ vardhate nityaṃ bhakṣyamāṇaṃ sahasraśaḥ /
mantrakhaṇḍe yathā proktaṃ guñjāmūlasya sādhanam /
tathaivātra prakartavyaṃ siddhirbhavati nānyathā // Rrā_3,19.139 //

ādau sarvadiśāntareṣu gamanaṃ kṛtvā guroḥ saṃmukhāt prāptaṃ bhaktibalena yuktividhinā sārātisāraṃ mahat /
tatsarvaṃ dhanavardhanaṃ nigaditaṃ bhūyiṣṭhamadhvāṃ kvacid bhūpānāṃ viduṣāṃ mahāmatimatāṃ vidvān bhavet pālanaiḥ // Rrā_3,19.140 //

RRĀ, 3, 20
sāṅgopāṅgam anekayoganicayaṃ sāraṃ varaṃ coddhṛtaṃ yuktaṃ pāradabandhanaṃ mṛduhaṭhāt dṛṣṭaṃ paraṃ yanmayā /
tatsarvaṃ sugamaṃ pravacmi sahasā siddhānanādāgataṃ pratyakṣānubhavena vārtikagaṇaiḥ sāmrājyadaṃ vīkṣyatāt // Rrā_3,20.1 //

{pāradabandhana (1)}
śuddhapāradabhāgaikaṃ ṭaṅkaṇena samaṃ samam /
mardayettriphalākvāthairnaramūtrairyutaistataḥ // Rrā_3,20.2 //

karṣāṃśā gulikāḥ kṛtvā māṣacūrṇairjalānvitaiḥ /
sūtādṛṣṭaguṇairliptvā chāyāśuṣkāṃ dhamed dṛḍham // Rrā_3,20.3 //

koṣṭhīyantre vaṃkanāle kiṭṭaṃ bhittvā samāharet /
raso'sau vartulākāraḥ ṣaṇḍabaddho bhavatyalam // Rrā_3,20.4 //

{pāradabandhanam (2)}
āraṇyamallikādrāvairmūṣāṃ kanyādravaiśca vā /
dravairhariṇakhuryā vā naramūtrayutaṃ rasam // Rrā_3,20.5 //

tridinaṃ mardayetkhalve mūtraṃ dattvā punaḥ punaḥ /
tadvaṭīṃ māṣapiṣṭena liptvā dhāmyaṃ ca pūrvavat // Rrā_3,20.6 //

tadvatsūto bhavedbaddhastacchodhyaṃ kācaṭaṃkaṇaiḥ // Rrā_3,20.7 //

{pāradabandhanam (3)}
markaṭīmūlajadrāvaiḥ pāradaṃ mardayeddinam /
markaṭīmūlaje piṇḍe kṣipettanmarditaṃ rasam // Rrā_3,20.8 //

tatpiṇḍe vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet /
jāyate khoṭabaddho'yaṃ sarvakāryakarakṣamaḥ // Rrā_3,20.9 //

{pāradabandhanam (4)}
arkamūlaṃ ravikṣīraiḥ piṣṭvā mūṣāṃ ghanaṃ kṣipet /
tanmadhye jāritaṃ sūtaṃ kṣiptvā ruddhvātha rodhayet // Rrā_3,20.10 //

mṛṇmaye saṃpuṭe taṃ ca nirundhyāllohasaṃpuṭe /
tato gajapuṭe pacyāt pārado bandhamāpnuyāt // Rrā_3,20.11 //

{pāradabandhanam (5)}
jalakumbhyā dravaiḥ sūtaṃ mardayeddivasatrayam /
jalakumbhyā dalairmūṣāṃ kṛtvā tatra kṣipettu tat // Rrā_3,20.12 //

ruddhvā tāṃ vajramūṣāyāṃ chāyāśuṣkāṃ puṭellaghu /
utpalaikaikavṛddhyā tu viṃśadvāraṃ puṭaiḥ pacet // Rrā_3,20.13 //

tato gajapuṭaṃ deyaṃ samyagbaddho bhavedrasaḥ // Rrā_3,20.14 //

{pāradabandhanam (6)}
ekavīrādravairmardyaṃ tridinaṃ śuddhapāradam /
ekavīrākandakalkairvajramūṣāṃ pralepayet /
tasyāṃ pūrvarasaṃ ruddhvā dhmāte baddho bhavedrasaḥ // Rrā_3,20.15 //

{pāradabandhanam (7)}
āraktakṣīrakaṃdotthadravaistrīn stanyasaṃyutaiḥ /
tridinaṃ pāradaṃ mardyaṃ vajrakaṃdadravais tryaham // Rrā_3,20.16 //

kṣīrakaṃdasya kalkena vajramūṣāṃ pralepayet /
tatra pūrvarasaṃ ruddhvā dhmāte baddho bhavedrasaḥ // Rrā_3,20.17 //

{pāradabandhanam (8)}
kṛtvā tāmramayaṃ cakraṃ vistīrṇaṃ caturaṅgulam /
unnataṃ cāṅgulīkaṃ tu sudṛḍhaṃ vartulaṃ samam // Rrā_3,20.18 //

gaṃdhakaṃ pāradaṃ tutthaṃ kuryātkhalvena kajjalīm /
tatkajjalaṃ tāmratulyaṃ mūṣāmadhye vinikṣipet // Rrā_3,20.19 //

taṃ cakraṃ mūṣikāvaktre dattvā ruddhvātha śoṣayet /
taṃ paceddhaṇḍikāyaṃtre dviyāmaṃ laghuvahninā // Rrā_3,20.20 //

uddhṛtya grāhayeccakrādrasarājaṃ punaḥ punaḥ /
tattulyaṃ ṭaṃkaṇaṃ kācamūrdhvādhastasya dāpayet // Rrā_3,20.21 //

aṃdhamūṣāgataṃ dhāmyamevaṃ vāratraye kṛte /
rasendro jāyate baddho hyakṣīṇo nātra saṃśayaḥ // Rrā_3,20.22 //

{pāradabandhanam (9)}
śuddhasūtaṃ samaṃ gaṃdhaṃ dvābhyāṃ tulyaṃ ca tālakam /
mardyamunmattakadrāvaiḥ khalve yāmacatuṣṭayam // Rrā_3,20.23 //

pātayetpātanāyaṃtre dinaikaṃ mandavahninā /
ūrdhvalagnamadhaḥsthaṃ ca tatsarvaṃ tu samāharet // Rrā_3,20.24 //

mardyam unmattakadrāvair dṛḍhaṃ yāmacatuṣṭayam /
tadgolaṃ pūrvavatpācyaṃ punarādāya mardayet // Rrā_3,20.25 //

punaḥ pācyaṃ punarmardyam ūrdhvādhaḥsthaṃ prayatnataḥ /
sarvaṃ yāvadadho bhāṇḍe tiṣṭhate tāvatāvadhiḥ // Rrā_3,20.26 //

tatsarvaṃ pūrvavanmardyaṃ golaṃ kṛtvātha śoṣayet /
samyak saṃpeṣayedamlairnalikaṃ kuṣṭhameva ca // Rrā_3,20.27 //

pītāñjanaṃ vā peṣyaṃ ca tena golaṃ pralepayet /
vajramūṣodare cātha tena kalkena lepya vai // Rrā_3,20.28 //

golakaṃ tāpayettatra vaṃkanālena taṃ dhaman /
khoṭabaddho bhavetsākṣāt tīvradhāmānalena tu // Rrā_3,20.29 //

{pāradabandhanam (10)}
palaṃ sūtaṃ palaṃ nāgaṃ dvābhyāṃ tulyā manaḥśilā /
pūrvavatkramayogena khoṭabaddho bhavedrasaḥ // Rrā_3,20.30 //

{pāradabandhanam (11)}
nāgaṃ tāraṃ samaṃ drāvyaṃ taccūrṇaṃ palamātrakam /
śuddhasūtaṃ palaikaṃ ca sarvatulyā manaḥśilā /
pūrvavatkramayogena khoṭabaddho bhavedrasaḥ // Rrā_3,20.31 //

{mercury:: bandhana}
palaṃ sūtaṃ palaṃ tāraṃ piṣṭamamlena kenacit /
dvābhyāṃ tulyā śilā yojyā pūrvayogena pācayet // Rrā_3,20.32 //

{mercury:: bandhana} tāravat svarṇapiṣṭīṃ ca gaṃdhakena ca pūrvavat // Rrā_3,20.33 //

{mercury:: bandhana}
kṛṣṇābhrakasya satvaṃ ca tīkṣṇaṃ kāṃtaṃ ca hāṭakam /
śulbaṃ tāraṃ ca mākṣīkaṃ samaṃ sūkṣmaṃ vicūrṇayet /
vajramūṣāgataṃ ruddhvā dhmāte khoṭaṃ bhavettu tat // Rrā_3,20.34 //

{mercury:: bandhana}
śvetābhrakasya satvaṃ ca tāraṃ tīkṣṇaṃ ca mākṣikam /
samaṃ cūrṇya kṛtaṃ khoṭaṃ khoṭāṃśaṃ śuddhasūtakam // Rrā_3,20.35 //

haritālaṃ dvayostulyaṃ sūkṣmaṃ mardyaṃ ca pūrvavat /
mahadagnigataṃ dhmātaṃ khoṭaṃ bhavati tadrasam // Rrā_3,20.36 //

{mercury:: bandhana}
pāradaṃ gaṃdhakaṃ tulyaṃ mardyaṃ kanyādravairdinam /
tadgolaṃ dviguṇaṃ gaṃdhaṃ dattvā mūṣādharottaram // Rrā_3,20.37 //

ruddhvā saṃdhiṃ viśoṣyātha koṣṭhīyantre dṛḍhaṃ dhaman /
tatsūtaṃ jāyate khoṭaṃ gandhabaddhamidaṃ bhavet // Rrā_3,20.38 //

{mercury:: bandhana}
pañcāṅgaṃ rājavṛkṣasya kvāthamaṣṭāvaśeṣitam /
taddravaṃ tu rase kṣiptvā pācyaṃ yāmadvayaṃ śubham // Rrā_3,20.39 //

covābaddho bhavatyeṣa khoṭo vai sarvakāryakṛt // Rrā_3,20.40 //

{mercury:: bandhana}
candravallyā dravairmardyaṃ tridinaṃ śuddhapāradam /
ṭaṃkaṇena tu saṃyojya vaṭikāṃ kārayed budhaḥ /
koṣṭhayantragataṃ dhmātaṃ khoṭabaddho bhavedrasaḥ // Rrā_3,20.41 //

{mercury:: bandhana}
bhallātakānāṃ tailāntaḥ palamekaṃ kṣipedrasam /
yāvattailaṃ pacettāvad ravikṣīraṃ kṣipan kṣipan // Rrā_3,20.42 //

ghaṭṭayellohadaṇḍena khoṭabaddho bhavedrasaḥ // Rrā_3,20.43 //

{... pāradabandhanam (20)}
dravaiḥ samūlakārpāsyāstridinaṃ mardayetsamam /
ṭaṃkaṇena pādāṃśena vaṭikāḥ kārayellaghu // Rrā_3,20.44 //

valmīkamṛttikāmāṣagodhūmānāṃ ca cūrṇakam /
samaṃ mardyodakenaiva mūṣāṃ tenaiva kārayet // Rrā_3,20.45 //

tadantarmarditaṃ sūtaṃ vaṭīṃ kṣiptvā dhamed dṛḍham /
khoṭabaddho bhavetso'pi aṃdhamūṣāgato rasaḥ // Rrā_3,20.46 //

{pāradabandhanam (21)}
rasaṃ pañcaguṇaṃ caiva dviguṇaṃ śvetaṭaṃkaṇam /
śvetavātāritailānāṃ majjāmaśvasya komalā // Rrā_3,20.47 //

tridinaṃ mardayetkhalve naramūtreṇa sādhakaḥ /
tato godhūmacūrṇaṃ tu kṣiptvā kuryādvaṭīḥ śubhāḥ // Rrā_3,20.48 //

viśoṣyātha dhametpaścāt kācaṭaṃkaṇayogataḥ /
khoṭabaddho bhavetsūtastejasvī sarvakāryakṛt // Rrā_3,20.49 //

{pāradabhasma (1)}
karkoṭī lāṅgalīkaṃdadravairmardyaṃ dinatrayam /
vaṃdhyākarkoṭakīkaṃde taṃ rasaṃ tu niveśayet // Rrā_3,20.50 //

kaṃdabāhye mṛdā lepyaṃ sarvato'ṅgulamātrakam /
śuṣkaṃ tuṣapuṭe pacyāt tridinaṃ parivartayan // Rrā_3,20.51 //

samuddhṛtya punarmardyaṃ pūrvakaṃdadravais tryaham /
pūrvavatpuṭapākena pārado jāyate mṛtaḥ // Rrā_3,20.52 //

{pāradabhasma (2)}
haṃsapādyā dravairmardyaṃ saptāhaṃ śuddhapāradam /
kṣīrakaṃdodarāntarvai kṣiptvā kaṃdaṃ mṛdā lipet // Rrā_3,20.53 //

karīṣāgnau dinaṃ pacyātpūrvavanmardayetpunaḥ /
kaṃde kṣiptvā pacettadvattato mardyaṃ ca pūrvavat // Rrā_3,20.54 //

kṣīrakaṃdodare ruddhvā mṛdā liptaṃ ca śoṣayet /
samyaggajapuṭe pacyāt mṛto bhavati niścitam // Rrā_3,20.55 //

{pāradabhasma (3)}
haṃsapādīkṣīrakaṃdadravairmardyaṃ dinatrayam /
rasaṃ tatkrauñcapādāntaḥ kṣiptvā pādaṃ mṛdā lipet // Rrā_3,20.56 //

karīṣāgnau dinaṃ pacyānmardyāt pūrvadravais tryaham /
dinaṃ tadvatpuṭe pacyātpunarmardyaṃ ca pācayet /
jāyate bhasmasūto'yaṃ sarvakāryakarakṣamaḥ // Rrā_3,20.57 //

{mukhakaraṇam; silver, copper, lead => gold}
uktānāṃ khoṭabaddhānāṃ mukhaṃ kuryāttaducyate /
vacā caṇḍālinīkaṃdaṃ brahmadaṇḍīyamūlakam // Rrā_3,20.58 //

gaṃdhakaṃ ṭaṃkaṇaṃ tulyaṃ bhānudugdhena peṣayet /
caṇamātrāṃ vaṭīṃ kṛtvā pūrvasūte drute kṣipet // Rrā_3,20.59 //

ekām ekāṃ dhamanneva vaṭikāsaptakaṃ kramāt /
grasate sarvalohāni yatheṣṭāni na saṃśayaḥ // Rrā_3,20.60 //

grāso deyo yathāśaktyā pūrvavanmārayetpunaḥ /
mukhaṃ baddhvā niyuñjīta tāre tāmre bhujaṃgame // Rrā_3,20.61 //

tatsarvaṃ jāyate svarṇaṃ vedho daśaguṇo mataḥ /
siddhayogaḥ samākhyātaḥ samyagdṛṣṭvā gurormukhāt // Rrā_3,20.62 //

{copper => gold}
sūtābhraṃ gaṃdhakaṃ śuddhaṃ tṛṇajyotoyamūlakam /
tatsarvaṃ mātuliṃgāmlair dinam ekaṃ samaṃ samam // Rrā_3,20.63 //

śuddhāni tāmrapatrāṇi tena kalkena lepayet /
ruddhvā gajapuṭe pacyātpunarutthāpya lepayet // Rrā_3,20.64 //

evaṃ puṭatraye pakvaṃ tattāmraṃ kāṃcanaṃ bhavet // Rrā_3,20.65 //

{copper => gold}
raktasnuhīpayobhiśca tāmrapatrāṇi lepayet /
kārayedagnitaptāni tasmin kṣīre niṣecayet // Rrā_3,20.66 //

ityevaṃ saptadhā kuryāllepatāpaniṣecanam /
samāvartya tu tattāmraṃ divyaṃ bhavati kāṃcanam // Rrā_3,20.67 //

{copper, lead, silver => gold}
rasakaṃ daradaṃ gaṃdhaṃ gaganaṃ kunaṭī samam /
āraktasnukpayobhistanmardayeddivasatrayam // Rrā_3,20.68 //

tena vedhyaṃ drutaṃ tāmraṃ nāgaṃ vā tārameva vā /
sahasrāṃśena taddivyaṃ suvarṇaṃ jāyate dhruvam // Rrā_3,20.69 //

{nāgasya svarṇam}
raktasnuhībhavaiḥ kṣīrai rajanīṃ mardayet tryaham /
tena nāgasya patrāṇi praliptāni puṭe pacet /
punarlepyaṃ punaḥ pācyaṃ saptadhā kāṃcanaṃ bhavet // Rrā_3,20.70 //

{copper => lead}
padminīpatrapuṣpābhā vijñeyā sthalapadminī /
bhaṅge raktaṃ sravetkṣīraṃ jñātvā tāmuddharettataḥ // Rrā_3,20.71 //

pāradaṃ gaṃdhakaṃ tālaṃ māhiṣī kunaṭī samam /
pūrvoktapadminīyuktaṃ mardayeddinasaptakam /
tena śulbaṃ bhavetsvarṇaṃ sahasrāṃśena vedhitam // Rrā_3,20.72 //

{tārabījakalkaḥ}
nāgaṃ baṃgaṃ tīkṣṇasāraṃ tāraṃ ca kramaśa uttaram /
pañcānāṃ tu samaṃ tāmraṃ sarvaṃ mūṣāgataṃ dhamet // Rrā_3,20.73 //

prakaṭaṃ vaṃkanālena yāvattārāvaśeṣitam /
tattāraṃ padmarāgābhaṃ jāyate drāvayetpunaḥ // Rrā_3,20.74 //

vedhyaṃ rasakasatvena pañcamāṃśena yatnataḥ /
tad bhavetkāṃcanaṃ divyaṃ siddhayoga udāhṛtaḥ // Rrā_3,20.75 //

{tin => silver}
raktacitrakapañcāṅgaṃ chāyāśuṣkaṃ vicūrṇayet /
tadvāpaṃ drutabaṃgasya ruddhvā ruddhvā trivārakam // Rrā_3,20.76 //

deyaṃ tajjāyate tāraṃ śaṃkhakundendusannibham // Rrā_3,20.77 //

{copper => gold}
raktacitrakamūlaṃ tu kāṃjikaṃ śuddhapāradam /
kaṅguṇītailasaṃyuktaṃ sarvaṃ kalkaṃ pralepayet // Rrā_3,20.78 //

tāmrapatrāṇi taptāni tasmin siñcettrisaptadhā /
etattāmraṃ dviṣaḍbhāgaṃ tāraṃ ṣoḍaśabhāgakam // Rrā_3,20.79 //

ekīkṛtya samāvartya tena patrāṇi kārayet /
raktacitrakamūlāni bhallātatailapeṣitam // Rrā_3,20.80 //

anena pūrvapatrāṇi praliptāni puṭe pacet /
evaṃ trisaptadhā kuryād divyaṃ bhavati kāñcanam // Rrā_3,20.81 //

{copper => gold}
nāginīkandasūtendraraktacitrakamūlakam /
piṣṭvā tenaiva patrāṇi pūrvoktāni pralepayet /
tadvatpacyātpuṭairevaṃ divyaṃ bhavati kāṃcanam // Rrā_3,20.82 //

{copper => gold}
jyotiṣmatībhavaistailaistāmrakumbhaṃ prapūrayet /
mukhaṃ ruddhvā kṣipedbhūmau pṛṣṭhe tuṣapuṭaṃ sadā // Rrā_3,20.83 //

evaṃ ṣaṇmāsaparyantaṃ puṭayeduddharet kramāt /
bahistuṣapuṭe pacyāttridinaṃ taddivaniśam // Rrā_3,20.84 //

tattāmraṃ hāṭakaṃ tulyaṃ samāvartaṃ tu kārayet /
kṣipte jyotiṣmatītaile sarvaṃ bhavati kāṃcanam // Rrā_3,20.85 //

{copper => gold}
kṣīrakandabhave kṣīre taptaṃ tāmraṃ niṣecayet /
śatavāraṃ prayatnena tattāmraṃ kāṃcanaṃ bhavet // Rrā_3,20.86 //

{silver => gold}
gaṃdhakaṃ rasakaṃ tāpyaṃ pāradaṃ raktacandanam /
mardyaṃ rudantikādrāvairavicchinnaṃ dinatrayam // Rrā_3,20.87 //

tena tārasya patrāṇi liptvā ruddhvā puṭe pacet /
ityevaṃ saptadhā kuryāt divyaṃ bhavati kāṃcanam // Rrā_3,20.88 //

{copper => gold}
kṛṣṇāyā vātha pītāyā devadālyā phaladravam /
viṣṇukrāntādravaṃ tulyaṃ kṛtvā tenaiva mardayet // Rrā_3,20.89 //

saptāhaṃ pāradaṃ śuddhaṃ tatastāmraṃ pralepayet /
ruddhvā gajapuṭe pacyāttatastīvrāgninā dhamet // Rrā_3,20.90 //

daśāṃśaṃ tadrasaṃ kṣiptvā divyaṃ bhavati kāṃcanam // Rrā_3,20.91 //

{softening of fissured minerals}
vasubhaṭṭarasenātha tridhā siñcet sutāpitam /
loṇavatsphuṭito dhāturmṛduḥ syāt sikthako yathā // Rrā_3,20.92 //

{tin => silver}
devadālyā phalaṃ mūlam īśvarīphalajadravam /
piṣṭvā tatkalkavāpena drutaṃ baṃgaṃ dṛḍhaṃ bhavet // Rrā_3,20.93 //

bhūyo bhūyas tvayaṃ vāpyastāraṃ bhavati śobhanam // Rrā_3,20.94 //

{copper => gold}
kṛṣṇapakṣe caturdaśyāmaṣṭamyāṃ grahaṇe'thavā /
nṛkapāle śvetaguṃjāṃ vāpayecchuddhabhūmiṣu // Rrā_3,20.95 //

secayetsalilaṃ nityaṃ yāvatphalavatī bhavet /
mantrapūjāṃ tataḥ kṛtvā puṣye grāhya phalāni vai // Rrā_3,20.96 //

śuddhatāmrapalaṃ śvetaṃ viṃśatyuttarakaṃ śatam /
ekaikaṃ pūrvabījānāṃ samyagruddhvā dhamed dṛḍham // Rrā_3,20.97 //

tattāmraṃ jāyate tāraṃ śaṃkhakundendusannibham /
tāraṃ tajjāyate svarṇaṃ suśuddhā baddharītikā // Rrā_3,20.98 //

{copper => silver}
bhūnāgānāṃ rasairmardyaṃ śuddhaṃ tālaṃ dināvadhi /
tatpiṇḍaṃ haṇḍikāmadhye tālakāṃśaṃ nirodhayet // Rrā_3,20.99 //

tāmrapatrāṇi tatpaścāt ḍhaṅkaṇena nirudhya ca /
haṃḍikā bhasmanā pūryā ruddhvā caṇḍāgninā pacet // Rrā_3,20.100 //

pañcayāmātsamuddhṛtya niṣkaṭaṃkaṇasaṃyutam /
mūkamūṣāgataṃ dhāmyaṃ guṭikāṃ tāṃ samuddharet // Rrā_3,20.101 //

svāṃgaśītaṃ samāhṛtya mūṣāyāṃ prakaṭaṃ dhamet /
vāratrayaṃ kṣipettasmin vaṭikāṃ vedhanānmukham // Rrā_3,20.102 //

mukhaṃ tasya bhavettīvraṃ śuddhaṃ baṃgaṃ dravatyalam /
yadā na grasate tasmādvaṭī deyā punaḥ punaḥ // Rrā_3,20.103 //

jīrṇe śataguṇe vaṅge tataratāmrasya dāpayet /
drutasya śatabhāgena tattāraṃ jāyate śubham // Rrā_3,20.104 //

{nāgamukhakaraṇam}
gaṃdhakaṃ dhūmasāraṃ ca phaṭkarī ṭaṃkaṇaṃ samam /
eraṇḍabījamajjāpi sarveṣāṃ dviguṇā bhavet // Rrā_3,20.105 //

bhūnāgāḥ sarvatulyāḥ syuḥ sarvamekatra mardayet /
caṇamātrā vaṭīḥ kāryā khyāteyaṃ vaḍavāmukhā // Rrā_3,20.106 //

śuddhanāgaṃ drutaṃ kṣepyaṃ taile eraṇḍake punaḥ /
drāvyaṃ drāvyaṃ punaḥ kṣepyaṃ yāvadvāraṃ śṛtaṃ bhavet // Rrā_3,20.107 //

punastasmindrute deyā vaṭikā vaḍavāmukhā /
dvitrivāraṃ prayatnena nāgasyetthaṃ mukhaṃ bhavet // Rrā_3,20.108 //

grasate sarvalohāni satvāni vividhāni ca /
yadā na grasate tasmād vaṭī deyā punaḥ punaḥ // Rrā_3,20.109 //

{kaṭhinadhātormṛdūkaraṇam}
madhūkapuṣpī yaṣṭīkaṃ raṃbhākaṃdaṃ ghṛtaṃ guḍam /
tilatailam ajākṣīraṃ kṣaudraṃ ca tulyatulyakam // Rrā_3,20.110 //

tanmadhye kaṭhinaṃ dhātu tridhā siñcyāt sutāpitam /
mṛdutvaṃ yāti no citraṃ sūtrayogyaṃ na saṃśayaḥ // Rrā_3,20.111 //

{kaṭhinadhātor mṛdūkaraṇam (2)}
vasubhadrarasenātha tridhā siñcya sutāpitam /
loṇavatsphuṭito dhāturmṛduḥ syāt sikthakopamaḥ // Rrā_3,20.112 //

{kaṭhinadhātor mṛdūkaraṇam (3)}
atisthūlasya bhekasya nivāryāntrāṇi tatra vai /
cūrṇitaṃ ṭaṃkaṇaṃ kṣiptvā tadbhāṇḍasthaṃ khanedbhuvi // Rrā_3,20.113 //

trisaptāhaṃ samuddhṛtya tadvāpe mṛdutāṃ vrajet /
svarṇaṃ vā yadi vā raupyaṃ mṛdu syātpatrayogyakam // Rrā_3,20.114 //

{abhragrāsī rasaḥ}
tṛṇajyotīyamūlena mātuliṃgarasena ca /
tridinaṃ mardayetsūtaṃ gaganaṃ grasate kṣaṇāt // Rrā_3,20.115 //

{guhyākhyasūtena nāgavedhaḥ}
bhūnāgasūkṣmacūrṇaṃ tu ṭaṃkaṇena samaṃ bhavet /
taccūrṇaṃ tu drute nāge vāhyaṃ śataguṇaṃ dhaman // Rrā_3,20.116 //

guhyākhyaṃ tadbhavetsiddhaṃ grāsaṃ tasyaiva vakṣyate /
śilāgaṃdhakamākṣīkair bhūnāgadravapeṣitaiḥ // Rrā_3,20.117 //

mūṣāgarbhaṃ lipettena guhyākhyaṃ tatra nikṣipet /
bhuktaṃ tasminkṣipetsvarṇaṃ stokaṃ stokaṃ dhamandhaman // Rrā_3,20.118 //

grasate bhārasaṃkhyā tu mūṣā lepyā punaḥ punaḥ /
muñcatyasau drute nāge guhyādguhyaṃ prakāśitam // Rrā_3,20.119 //

{guhyākhyasūtena vaṅgavedhaḥ}
bhūnāgaṃ ṭaṃkaṇaṃ tulyaṃ sūkṣmacūrṇāni kārayet /
taṃ vāhayed drute baṃge yāvacchataguṇaṃ dhaman // Rrā_3,20.120 //

tataḥ śataguṇaṃ baṃgaṃ tasyaivopari vāhayet /
stokaṃ stokaṃ dhamanneva grasate nātra saṃśayaḥ // Rrā_3,20.121 //

{guhyavaṅgakaraṇaṃ tena vedhaḥ}
tālakaṃ saiṃdhavaṃ tulyaṃ bhūnāgadravapeṣitam /
mūṣāgarbhe lipettena tadbaṃgaṃ tatra nikṣipet // Rrā_3,20.122 //

stokaṃ stokaṃ kṣipettasmin biḍaṃ dattvā dhamandhaman /
bhārasaṃkhyā grasatyevaṃ guhyavaṅgamiti smṛtam // Rrā_3,20.123 //

drute baṃge vinikṣiptaṃ yāvatsaṃkhyā na saṃśayaḥ /
tāvad drute na saṃdehaḥ siddhayoga udāhṛtaḥ // Rrā_3,20.124 //

kṣiptvātha māhiṣe śṛṅge mardayannagninā pacet /
niṣkamekaṃ bhavedyāvattāvanmardyaṃ kṣipan kṣipan // Rrā_3,20.125 //

tad bhavedrasatulyaṃ tu samādāyātha tatsamam // Rrā_3,20.126 //

{guhyayogaḥ}
pāradaṃ śuddhahemātha satvaṃ bhūnāgasaṃbhavam /
catvāriṃśannāgabhāgā mardyaṃ jaṃbīrajadravaiḥ // Rrā_3,20.127 //

tadgolakaṃ viśoṣyātha kalke bhūnāgasaṃbhave /
mūṣāgarbhe vilepyādau tasyāṃ golaṃ nirodhayet // Rrā_3,20.128 //

dhamettīvrāgninā tāvadyāvannātrāvaśeṣitam /
sarvavadgrasate datte guhyākhyaṃ yogamuttamam // Rrā_3,20.129 //

{kāmadhenuḥ (1)}
athātaḥ sampravakṣyāmi guṭikābaṃdhamuttamam /
samajīrṇaṃ kṛtaṃ vyoma samato rasaṃ jārayet // Rrā_3,20.130 //

ravisaṃkhyāṃśakaṃ śulbaṃ dattvā piṣṭiṃ ca kārayet /
dhānyābhrakasamaṃ gaṃdhaṃ śulbe kṣiptvā vimardayet // Rrā_3,20.131 //

tayormūṣākṛtiṃ kṛtvā piṣṭīmadhye vimocayet /
naramāṃsena saṃveṣṭya māṣapiṣṭyā tathaiva ca // Rrā_3,20.132 //

pacedatasītailena māsamātraṃ tu sādhakaḥ /
akṣayā kāmadhenuśca vaṅgastambhanakāriṇī // Rrā_3,20.133 //

{kāmadhenuḥ (2)}
pārade jāryaṃ kṛṣṇābhraṃ rukmam aṣṭaguṇaṃ yadi /
rañjitaṃ gandharāgeṇa naramāṃsena veṣṭitam // Rrā_3,20.134 //

māṣapiṣṭyā pralipyāthātasītailena pācayet /
kāmadhenuriyaṃ khyātā nāgastambhanakāriṇī // Rrā_3,20.135 //

{kāmadhenuḥ (3)}
rasātpādāṃśakaṃ hemapiṣṭiṃ kuryācca sundarām /
vilipya kāmadhenuṃ ca nāgadrāve niyojayet // Rrā_3,20.136 //

taṃ nāgaṃ kurute rukmaṃ vāñchitārtheṣu siddhidam /
guṭikāṃ kāmadhenuṃ tāṃ pratyahaṃ dhārayenmukhe /
śastrāstrairna ca bhidyeta divyadehamavāpnuyāt // Rrā_3,20.137 //

{silver => gold}
śilayā mārito nāgaḥ sūtarājasamanvitaḥ /
rañjito gandharāgeṇa samahemnā ca sārayet /
tāravedhaḥ pradātavyo divyaṃ bhavati kāṃcanam // Rrā_3,20.138 //

{lead => gold}
śilayā ravidugdhena nāgapatrāṇi lepayet /
mārayetpuṭayogena divyaṃ bhavati kāṃcanam // Rrā_3,20.139 //

{sitasvarṇa => gold}
meṣīkṣīrāmlavargābhyāṃ daradaṃ gharmabhāvitam /
śatadhā tatprayogena śoṣyaṃ peṣyaṃ kharātape // Rrā_3,20.140 //

sitasvarṇasya patrāṇi liptvā liptvā puṭe pacet /
evaṃ trisaptadhā kuryād divyaṃ bhavati kāṃcanam // Rrā_3,20.141 //

{gaganagrāsaḥ}
tṛṇajātīyamūlaṃ tu mātuliṅgarasena ca /
tridinaṃ mardayetsūtaṃ gaganaṃ grasate kṣaṇāt // Rrā_3,20.142 //

siddhairgaṇaiḥ suravarai rasasiddhikāmair baddhaṃ haṭhātparamamantrabalena taiśca /
tasmād viśiṣṭam anujaiḥ kṛtamantrajāpaiḥ kāryaṃ tato rasavare varabandhanaṃ ca // Rrā_3,20.143 //