Nairātmyaparipṛcchāmahāyānasūtra

Header

This file is an html transformation of sa_nairAtmyaparipRcchAmahAyAnasUtra.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Digital Sanskrit Buddhist Canon Input Project

Contribution: members of the Digital Sanskrit Buddhist Canon Input Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from bsu025_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Nairatmyapariprcchamahayanasutra
Based on the ed. by P.L. Vaidya in: Mahayana-sutra-samgrahah, Part 1.
Darbhanga: The Mithila Institute 1961 (Buddhist Sanskrit Texts, 17)

Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sutra section, text no. 25.

The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.

REFERENCE SYSTEM:
(Vaidya n) = pagination of P.L. Vaidya's edition (added by Klaus Wille)

NOTE: Where a page break occurs within a word, the pagination mark has been
shifted to the end of the word in order not to interfere with word search.

Revisions:


Text

(#Vaidya 174#) #Nairātmyaparipṛcchā nāma mahāyānasūtram |#

atha te tīrthikā upalambhadṛṣṭayaḥ savikalpāḥ savitarkā mahāyānikamupasṛtya sādarakṛtāñjalipuṭā nairātmyapraśnaṃ paripṛcchanti sma - nairātmakaṃ śarīramiti kulaputra sarvajñena nirdiśyate | yadi śarīraṃ nairātmakam, paramātmā na vidyate | tat kasmātsakāśādete hasitaruditakrīḍitakrodhamānerṣyāṃpaiśunyādayaḥ samutpadyante? tadasmākaṃ saṃdehaṃ mocayitumarhati bhagavān - kimasti śarīre paramātmā, kiṃ vā nāsti?

mahāyānikāḥ prāhuḥ - mārṣāḥ, śarīre paramātmā astītyucyate, na hi nāstīti | dvayamatra nocyate | asti paramātmetyucyamāne mārṣā mithyāpralāpaḥ | yadyasti, tatkathaṃ mārṣāḥ keśanakhadantacarmaromasirāmāṃsāsthimedamajjāsnāyuplīhāntranālaśiraḥkaracaraṇāṅgasakalaśarīre sa bāhyābhyantare vicāryamāṇe na dṛśyate paramātmā?

tīrthikāḥ prāhuḥ - na dṛśyate kulaputra paramātmā | māṃsacakṣuṣā vayaṃ na paśyāmaḥ | kadāciddivyacakṣuṣaḥ paśyanti |

mahāyānikāḥ prāhuḥ - na mārṣā divyacakṣuṣo 'pi paśyanti | yasya na varṇo na rūpaṃ na saṃskāraḥ, tatkathaṃ dṛśyate?

tīrthikāḥ prāhuḥ - kiṃ nāsti?

mahāyānikāḥ prāhuḥ - nāstītyucyamāne mārṣā mithyāpralāpaḥ | yadi nāsti, tatkathamasya ete hasitaruditakrīḍitakrodhamānerṣyāpaiśunyādayaḥ saṃbhavanti? tena nāstīti vaktuṃ na pāryate | ubhāvetau dvau nocyete |

tīrthikāḥ prāhuḥ - yadi kulaputra nocyate astīti vā nāstīti vā, tatkimatrālambanaṃ bhavatu?

mahāyānikāḥ prāhuḥ - na mārṣāḥ kiṃcidālambanaṃ bhavati |

tīrthikāḥ prāhuḥ - kiṃ śūnyamākāśamiva?

mahāyānikāḥ prāhuḥ - evametanmārṣāḥ, evametat | śūnyamākāśamiva |

tīrthikāḥ prāhuḥ - yadyevaṃ kulaputra, tadete hasitaruditakrīḍitakrodhamānerṣyāpaiśunyādayaḥ kathaṃ draṣṭavyāḥ?

mahāyānikāḥ prāhuḥ - svapnamāyendrajālasadṛśā draṣṭavyāḥ |

tīrthikāḥ prāhuḥ - kīdṛśī maya, kīdṛśaḥ svapnaḥ, kidṛśa indrajāla iti?

mahāyānikāḥ prāhuḥ - upalakṣaṇamātraṃ mayā agrāhā, pratibhāsamātraṃ svapnaḥ prakṛtiśūnyatāsvarūpaḥ, indrajālaḥ kṛtrimaprayogaḥ | evaṃ mārṣāḥ sarve svapnamāyendrajālasadṛśā draṣṭavyāḥ | punaraparaṃ dvau bhedau vinirdiṣṭau yaduta saṃvṛtiḥ paramārthaśca | tatra saṃvṛtirnāma ayamātmā, ayaṃ (#Nparipṛ, Vaidya 175#) paraḥ | evaṃ jīvaḥ puruṣaḥ pudgalaḥ kārakaḥ vedakaḥ | dhanaputrakalatrādikalpanā yā, sā saṃvṛtirnāma | yatra nātmā na paraḥ, evaṃ na jīvo na pudgalaḥ na puruṣaḥ na kārakaḥ na vedakaḥ na dhanaṃ - - - - - sā madhyamā pratipattirdharmāṇām | tatredamucyate -

saṃvṛtiḥ paramārthaśca dvau bhedau saṃprakāśitau |
saṃvṛtirlaukiko dharmaḥ paramārthaśca lokottaraḥ || 1 ||

saṃvṛtidharmamāpannāḥ sattvāḥ kleśavaśānugāḥ |
ciraṃ bhramanti saṃsāre paramārthamajānakāḥ || 2 ||

saṃvṛtirlaukiko dharmastaṃ kalpayantyapaṇḍitāḥ |
abhūtaparikalpanādduḥkhānyanubhavanti te || 3 ||

muktimārgaṃ na paśyanti andhā bālāḥ pṛthagjanāḥ |
utpadyante nirudhyante ajasraṃ gatipañcasu || 4 ||

bhramanti cakravanmūḍhā lokadharmasamāvṛtāḥ |
paramārthaṃ na jānanti bhavo yatra nirudhyate |
veṣṭitā bhavajālena saṃsaranti punaḥ punaḥ || 5 ||

yathā candraśca sūryaśca pratyāgacchati gacchati |
bhavaṃ cyutiṃ tathā loke punarāyānti yānti ca || 6 ||

anityāḥ sarvasaṃskārā adhruvāḥ kṣaṇabhaṅgurāḥ |
ataśca paramārthajño varjayetsaṃvṛteḥ padam || 7 ||

svargasthāne tu ye devā gandharvāpsarasādayaḥ |
cyutirasti ca sarveṣāṃ tatsarvaṃ saṃvṛteḥ phalam || 8 ||

siddhā vidyādharā yakṣāḥ kinnarāśca mahoragāḥ |
punaste narakaṃ yānti tatsarvaṃ saṃvṛteḥ phalam || 9 ||

śakratvaṃ cakravartitvaṃ saṃprāpya cottamaṃ padam |
tiryagyonau punarjanma tatsarvaṃ saṃvṛteḥ phalam || 10 ||

ataḥ sarvamidaṃ tyaktvā divyaṃ svargamahāsukham |
bhāvayetsatataṃ prājño bodhicittaṃ prabhāsvaram || 11 ||

niḥsvabhāvaṃ nirālambaṃ sarvaśūnyaṃ nirālayam |
prapañcasamatikrāntaṃ bodhicittasya lakṣaṇam || 12 ||

na kāṭhinyaṃ na ca mṛdutvaṃ na coṣṇaṃ naiva śītalam |
na saṃsparśaṃ na ca grāhyaṃ bodhicittasya lakṣaṇam || 13 ||

na dīrghaṃ nāpi vā hrasvaṃ na piṇḍaṃ na trikoṇakam |
na kṛśaṃ nāpi na sthūlaṃ bodhicittasya lakṣaṇam || 14 ||

#Nparipṛ, Vaidya 176#)

na śveta nāpi raktaṃ ca na kṛṣṇaṃ na ca pītakam |
avarṇaṃ ca nirākāraṃ bodhicittasya lakṣaṇam || 15 ||

nirvikāraṃ nirābhāsaṃ nirūhaṃ nirvibandhakam |
arūpaṃ vyomasaṃkāśaṃ bodhicittasya lakṣaṇam || 16 ||

bhāvanāsamatikrāntaṃ tīrthikānāmagocaram |
prajñāpāramitārūpaṃ bodhicittasya lakṣaṇam || 17 ||

anaupamyamanābhāsaṃ adṛśaṃ śāntameva ca |
prakṛtiśuddhamadravyaṃ bodhicittasya lakṣaṇam || 18 ||

sarvaṃ ca tena sādṛśyaṃ niḥsāraṃ budbudopamam |
aśāśvataṃ ca nairātmyaṃ māyāmarīcisaṃnibham || 19 ||

mṛptiṇḍavad ghaṭībhūtaṃ bahuprapañcapūritam |
rāgadveṣādisaṃyuktaṃ svapnamāyā tu kevalam || 20 ||

abhrāntare yathā vidyut kṣaṇādapi na dṛśyate |
prajñāpāramitādṛṣṭyā bhāvayetparamaṃ padam || 21 ||

krīḍitaṃ hasitaṃ nityaṃ jalpitaṃ ruditaṃ tathā |
nṛtyaṃ gītaṃ tathā vādyaṃ sarvaṃ svapnopamaṃ hi tat || 22 ||

māyāsvapnopamaṃ sarvaṃ saṃskāraṃ sarvadehinām |
svapnaṃ ca cittasaṃkalpaṃ cittaṃ ca gaganopamam || 23 ||

bhāvayedya imaṃ nityaṃ prajñāpāramitānayam |
sa sa rvapāpanirmuktaḥ prāpnoti paramaṃ padam || 24 ||

iyaṃ sānuttarā bodhiḥ sarvabuddhaiḥ prakāśitā |
bhāvanāṃ bhāvayitveha nirvāṇaṃ labhate śivam || 25 ||

yāvantaḥ saṃvṛterdoṣāstāvanto nirvṛterguṇāḥ |
nirvṛtiḥ syādanutpattiḥ sarvadoṣairna lipyate || 26 ||

atha te tīrthikāstuṣṭā vikalparahitāstadā bhāvanāṃ samādhāya mahāyānayajñalābhino 'bhūvanniti ||

mahāyānanirdeśe nairātmyaparipṛcchā samāptā ||