Nāgārjuna: Śālistambakakārikā

Header

This file is an html transformation of sa_nAgArjuna-zAlistambakakArikA.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Digital Sanskrit Buddhist Canon Input Project

Contribution: members of the Digital Sanskrit Buddhist Canon Input Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from bsa062_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Nagarjuna: Salistambakakarika.
Based on the edition by Sonam Rabten: Aryasalistambhakarika.
Sarnath : Central Institute of Higher Tibetan Studies, 2004, 255-261.

Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sastra section, text no. 62

The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.

Revisions:


Text

Nāgārjuna: Āryaśālistambakakārikā

āryamañjuśriye namaḥ

anantācintyaguṇyaṃ hi sambuddhaṃ karuṇātmakam / praṇipatya pravakṣyāmi śālistambakakārikām / 1 //

munī rājagṛhasyaiva gṛdhranāmakaparvate /
bhikṣūṇāṃ bodhisattvānāṃ saṃghaiḥ sārdhaṃ vyavasthitaḥ // 2 //

hetupratyayasaṃbhūtaṃ śālistambaṃ vilokya ca /
hetupratyayajaṃ tadvad dvādaśāṅkakramodgatam // 3 //

pratītyamiti yaḥ praśyet dharmaṃ buddhaṃ ca paśyati /
ityuktvā nāyakā bhikṣūn tūṣṇībhāvamavasthitaḥ // 4 //

bhikṣuḥ śārisutraḥ śrutvā gatvā maitreyasannidhau /
tathāgato 'dya maitreya uktyarthaṃ na vibhajya ca // 5 //

tūṣṇīṃ bhāve sthitaścātra tadartho gamyate katham /
kiṃ pratītyaṃ ca ko dharmo buddho 'pi katamastathā // 6 //

pratītyaṃ tu kathaṃ dṛṣṭvā dharma buddhaṃ ca paśyati /
sandeho me 'tra brūhīti ūce śārisuto 'jitam // 7 //

bhāvātmikā hi maitrī syāt maitreyo 'brūt nirṇayam /
dvādaśāṅgamavidyādi maraṇāntaṃ yathākramam // 8 //

tasmāttarhibhavantyeva duḥkhaskandhā hi kevalam /
dharmaścāṣṭāṅgiko mārgaḥ phalaṃ nirvāṇamucyate // 9 //

sarvasyādhigamādevaṃ dharmajaṃ buddhameva ca /
tathoktamāryaṃ duṣṭatvāt yaḥ paśyati sa paśyati // 10 //

prāṇādirahitād yaśca vyupaśāntyantasaṃyutam /
pratītyaṃ dharmabuddhau ca śuddhabuddhayā vi paśyati // 11 //

pratītyalakṣaṇaṃ tāvat sahetvādipadānvitam /
buddhotpādo bhavenno vā sthiteyaṃ dharmatā yataḥ // 12 //

bāhya ādhyātmikaścāpi dvividho hetupratyayaḥ /
bāhyo hetustu bījādiḥ pratyayaḥ ṣaḍvidho mataḥ // 13 //

bījāṅkuraprakāṇḍādiḥ phale yadvat pravartate /
pratyayastu pṛthivyādikālānto hi yathākramam // 14 //

dhāraṇaṃ snehanaṃ pāko dhānyavṛddhiranāvṛtiḥ /
pariṇāmastathā teṣāṃ kāryaṃ tadvat pravartate // 15 //

no cet pratyayasāmagrī bīje bhūte 'pi nāṅkuraḥ /
bījābhāve tu satyeva pratyayabhāvo 'pi tādṛśaḥ // 16 //

hetavaḥ pratyayāstadvad ātmagrāhādivarjitā /
hetupratyayasamagryā na naśyet karmaṇaḥ phalam // 17 //

na svato parato nāpi na dvayoḥ kartṛkālataḥ /
īśvarādikṛtaṃ naivaṃ svabhāvānnāpyahetutaḥ // 18 //

hetupratyayayorvṛttirbhāsate 'nādikālataḥ //

pañcabhirhetubhirbāhyaḥ pratītyotpāda iṣyate // 19 //

śāśvatato na coccedān na saṃkranteḥ parīttataḥ /
hertormahāphalāvāptiḥ sadṛśānuprabodhataḥ // 20 //

aṅkuro bījavaneṣṭo nirheturno 'ṅkurodbhavaḥ /
samo nirodha utpādastulonnāmāvanāmavat // 21 //

tathaivādhyātmikasyāpi hetuśca pratyayo dvidhā /
ādiheturavidyāsya mṛtyurantyo yathākramam // 22 //

samajanmakleśakarmātmā dvādaśāṅkastrikāṇḍakaḥ /
hetupratyayasambhūtaḥ kartetyādivivarjitaḥ // 23 //

avidyā yadi nādau syādante mṛtyurna saṃbhaved /
tebhyo bhinno na kutrāpi hyātmātmīyaśca vidyate // 24 //

avidyāsaṃbhavādādāvante mṛtyuśca bhāsate /
hetorādhyātmikasyaivaṃ pratyayāḥ ṣaḍprakārakaḥ // 25 //

pratyayo 'dhyātmikastvante vijñānaṃ cādike dharā /
kāṭhinyaṃ saṃgrahaḥ pākaḥ śvāsavṛddhiranāvṛtiḥ // 26 //

jñānarūpānuvṛttiśca pañcavijñānasaṃyutam /
tasmāt kliṣṭaṃ manaścāpi hīme 'dhyātmikapratyayāḥ // 27 //

dhātūnāṃ sannipātādvai śarīrotpāda iṣyate /
ātmātmīyavikalpānāmutpādastairna manyate // 28 //

teṣu satsu samutpādasteṣvasatsu na saṃbhavaḥ /
naivātmādimayāste hi nāpyanyaccāpi kiñcana // 29 //

yaikapiṇḍādisaṃjñā sāvidyātribhavachādikā /
rāgo dveṣaśca mohādiḥ pravṛttāḥ santyavidyayā // 30 //

tataḥ saṃskṛtabhāvānāṃ jñaptirvijñānasaṃbhavā /
vijñānena sahodbhūtāścatuskandhā arūpiṇaḥ // 31 //

nāmarūpamupādāya cendriyāyatanodbhavaḥ /
viṣayenriyavijñānasaṃghātāt sparśasambhavaḥ // 32 //

vedanā sparśajā jñeyā tṛṣṇā ca vedanodgatā /
tṛṣṇāvṛddhirupādānam upādānodgato bhavaḥ // 33 //

skandhotpādo bhavājjātirjāterevaṃ jarāpi ca /
skandhābhāvo jarāyā yaḥ sa mṛtyuścetyudīryate // 34 //

mūḍhe tu maraṇācchokaḥ satṛṣṇe dāha āntaraḥ /
śokataścāpalāpo yo daurmanasyaṃ sa ucyate // 35 //

daurmanasyasamudbhūtaṃ pañcavijñānakāyikam /
āsātaduḥkhamityuktaṃ kāyasaukhyavighātakam // 36 //

duḥkhaṃ manasikārākhyaṃ manasastūpadhātakam /
daurmanasyaṃ ca tajjñeyamanyopakleśahetukram // 37 //

tamo 'bhijñānāmarūpāyatasparśavittarṣataḥ /
tṛṣṇādānabhavotpāda pākanāśaviśokataḥ // 38 //

vacanādikāyasaṃpīḍācittadurmānasāstathā /
kleśādanvarthakaṃ nāma yathākramamudīritam // 39 //

punastattvaparijñānādavidyādeśca yathākramam /
pūrvapūrvebhya utpādo 'pyākhyātaścottarottaraḥ // 40 //

dvādaśāṅgautripravṛttī nityocchedau hyanādijau /
pravṛtterjaladhārāvad vartate 'nādikālataḥ // 41 //

tathāpyete tu catvāraḥ saṃghātakarahetavaḥ /
avidyā ca tṛṣā karma vijñānaṃ kramaśo matāḥ // 42 //

hetorvijñānabījaṃ hi karmakṣetramudīritam /
prathamaḥ ca tṛṣā prokte hetuḥ kleśasvabhāvataḥ // 43 //

karmakleśāstuvijñānabījatvena vyavasthitāḥ /
karma vijñānabījasya kṣetrakāryaṃ karoti ca // 44 //

vijñānanāmakaṃ bījaṃ tṛṣṇayā snihyate param /
vijñānabījaṃ cāvidyā kirati snehanena vai // 45 //

karma tṛṣṇā tathāvidyā kṣetraṃsneho 'vakīrṇanam /
vijñāne na karomīdaṃ na vijñānamito matam // 46 //

tathāpi bījavijñāneṃ karmakleśapratiṣṭhite /
vijñānaṃ bījamityuktaṃ kīrṇe 'vidyāsvavaskare // 47 //

tṛṣṇājalena saṃsikte hetuto nāmarūpayoḥ /
aṅkurotpādabhāso hi na svaparobhayāditaḥ // 48 //

nāmarūpamidaṃjātaṃ piturmātuḥsamāgamāt /
avirodhādṛtoścāpi kiñcidāsvādavedhitam // 49 //

bījavijñānamityuktaṃ mātṛgarbhe kramāccayaḥ /
nāmarūpāṅkurotpādastvavaikalyācca pratyayaiḥ // 50 //

avirodhatvāccahetūnāṃ māyānairātmyanigrahe /
utpādo 'pi na saṃbhāvyaḥ cakṣurvijñānamapyataḥ // 51 //

pañcabhirhetubhirjātaṃ cakṣūrūpāvabhāsanaiḥ /
nabhastajjamanaskāraiḥ pañcavaikalyatastathā // 52 //

cakṣurvijñānamudbhūtaṃ mayā te janitā iti /
vikalpo na yathodeti śrotrajñānādikākhilam // 53 //

utpādasya kramaścaivaṃ hetupratyayasaṅgrahāt /
kartrādīnāṃ ca vaikalyād ahaṅkāraviyogataḥ // 54 //

utpādo 'pi yathāpūrva tatha cāpi pratītyajam /
hetumatsaṃvijānīyād asmāllokāt paraṃ nahi // 55 //

kaściddhamaḥ kvacid gantā hetupratyayatastathā /
karmaṇaḥ phalamabhyeti, yathā darśe viśodhite // 56 //

dṛśyante mukhabimbāni darpaṇe 'pi ca bimbakam /
saṃkrāmitaṃ bhavetraiva tadanyonyāvikalpanam // 57 //

kartṛkriyāvihīnaṃ tat tathotpādāvabhāsanam /
pūrvavṛddhikramācca syād dūrasthaścandramā yathā // 58 //

parīttodakapātrānte dṛśyate na ca krāmati /
asti kriyā ca karmāpi tathā cāsmāccyutirna hi // 59 //

janmābhāso 'pyasaṃlloke nopādānaṃ vinānalaḥ /
jvalet sakala ujjvālo hīnopādānahānitaḥ // 60 //

skandhatvapratisandhiḥsyāt, santi te kalpanātmakāḥ /
bāhyaṃ karma kriyā heturadhyātmaparatantrataḥ // 61 //

pañcavijñānasaṃbhavāḥparamārtho 'vicāryataḥ /
pariniṣpanna ākhyātaḥsahetupratyayodbhavaḥ // 62 //

sarvadā dvividho jñeyaḥ kartrādirahitastathā /
tucchaśūnyāditiḥsāraḥprajñayaivaṃ ya īkṣitaḥ // 63 //

kiṃ kathaṃ vā kuto kena kalpavādādihānitaḥ /
udacandrasya yathā bimbaṃ tataḥ kaścicca na cyutaḥ // 64 //

loke janmāpi cābhāti yathā pādapasaṅgataḥ /
vahnistrotaḥ pravṛtiḥsyād hetuvaikalpatastathā // 65 //

nānupravartate hyagnitadvatsaṃkleśabījake /
dagdhe jñānāgninā hetorabhāvānnaphalaṃ tathā // 66 //

kriyā karmāpi naivāstianantācintyaguṇyakam /
śāntadharmātmakaṃ kāyamādimadhyāntavarjitam // 67 //

jñātvā prāpnoti buddhatvaṃ ya evaṃ tathatākṣamaḥ /
tasmai vyākriyate nūnaṃ maitreyastu svayaṃ tathā // 68 //

uvāca śāriputrāya śālistambopamā kṛtā /
śāriputrastu tacchruttvā devasaṃghānumoditaḥ // 69 //

saṃstuto dhṛtasāraśca gatvotthāya praharṣitaḥ /
ākhyātavāṃśca bhiksubhyaḥ // 70 //

āryānāgārjunaviracitā āryaśālistambakasūtrakārikā samāptā /

bhāvatīyopādhyāyena dharmaśrībhadreṇa mahāsaṃśodhakalokacakṣussādhumatijñānakumārābhyām cānūditaḥ /
paścāt śrīkuṭīrakṣitena saṃśodhya nirṇītaḥ //