Nāgārjuna: Vigrahavyāvartanī

Header

This file is an html transformation of sa_nAgArjuna-vigrahavyAvartanI.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Klaus Wille

Contribution: Klaus Wille

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from nagvigvu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Nagarjuna: Vigrahavyavartani
Based on the edition by Yoshiyasu Yonezawa:
"Vigrahavyāvartanī, Sanskrit Transliteration and Tibetan Translation",
Journal of Naritasan Institute for Buddhist Studies 31 (2008), pp. 209-333. = Vv

Input by K. Wille (Göttingen, Germany)

BOLD for verses and pagination of Yonezawa's ed. (uneven pages with Tibetan text are left out)
ITALICS for restored passages

Revisions:


Text

Vv 216

|| namo buddhaya |

sarveṣāṃ bhāvānāṃ sarvatra na vidyate svabhāvaś cet /
tvadvacanam asvabhāvaṃ na nivartayitum svabhāvam alaṃ // NagVv_1 //

yadi sarveṣāṃ bhāvānāṃ hetau pratyayeṣu ca hetupratyayasāmagrāñ ca pṛthak ca yatra sarvatra svabhāvo na vidyata iti kṛtvā śūnyāḥ sarvabhāvā iti | na hi bije hetubhūte 'ṅkuro sti | na pṛthivyaptejovāyvādinām ekekasmin pratyayasaṃjñite | na pratyayeṣu samagreṣu na hetupratyayeṣu samagreṣu na hetupratyayasāmagrāṃ na hetupratyayavinirmuktaḥ pṛthag eva vā | yasmād atra svabhāvo nāsti tasmān niḥsvabhāvo 'ṅkuraḥ | yasmān niḥsvabhāvaḥ tasmāt śūnyaḥ | yathā cāyam aṅkuro niḥsvabhāvo niḥsvabhāvāc ca śūnyaḥ tathā sarvabhāvā niḥsvabhāvatvāc chūnya iti |

Vv 218

atra vayaṃ brūmaḥ | yady evaṃ tavāpi vacanaṃ yady etac chūnyāḥ sarvabhāvā iti tad api śūnyaṃ | kiṃ kāraṇaṃ tad api hetau nāsti | mahābhūteṣu saṃprayukteṣu viprayukteṣu vā pratyayeṣu nāsti | uraḥkaṇthoṣṭhajihvādantamūlatālunāsikāmūrdhaprabhṛtiṣu yan naivobhayasāmagryām asti | hetupratyayasamagrīvinirmuktaṃ pṛthag eva vā nāsti | yasmād atra sarvatra nāsti | tasmān niḥsvabhāvaṃ | yasmān niḥsvabhāvaṃ | tasmāc chūnyaṃ | tasmād anena sarvabhāvasvabhāvavyavartanam aśakyaṃ kartuṃ | kiṃ kāraṇaṃn | na hy asadagninā dagdhaṃ | nāpy asatā śāstreṇa śakyaṃ chettuṃ | nāsatībhir atbhiḥ śakyaṃ kledayitum evam asattā vacanena śakyaḥ sarvabhāvasvabhāvapratiṣedhaḥ kartuṃ na śakyaḥ sarvabhāvasvabhāvo nivartayituṃ | tatra yad uktaṃ sarvabhāvasvabhāvaḥ pratiṣidhaḥ sarvatra bhāvasvabhāvo vinivartata iti | tan na ||

Vv 220

atha sasvabhāvam etad vākyaṃ pūrvā hata pratijñā te /
vaiṣamikatvaṃ tasmin viśeṣahetuś ca vaktavyaḥ // NagVv_2 //

athāpi manyase mā bhūd eṣa doṣa iti sasvabhāvam etad vākyaṃ | sasvabhāvatvāc cāśūnyaṃ | tasmād anena sarvabhāvasvabhāvaḥ pratiṣiddhaḥ sarvabhāvasvabhāvo vinivarta iti ||

atra brūmaḥ | yā hi te pratijñā śūnyāḥ svabhāvā iti | hatā śā || kiñcānyat sarvabhāvāntargatañ ca tadvacanam | kasmāt sarvabhāveṣu tvadvacanam aśūnyaṃ yenāśūnyatvāt sarvabhāvasvabhāvaḥ pratiṣiddhaḥ || evaṃ ṣaṭkoṭiko vādaḥ prasaktaḥ | sa punaḥ katham iti |

hanta cet punaḥ śūnyāḥ sarvahhāvās tena tvadvacanaṃ śūnyam sarvabhāvāntargatatvāt tvadvacanasya | tena śūnyena pratiṣedhānupapattiḥ | tatra yaḥ pratiṣedhaḥ śūnyāḥ sarvabhāva iti anupapannaḥ | 1 | upapannaś cet punaḥ śūnyāḥ sarvabhāvā iti pratiṣedhas tena tvadvacanaśūnyatvād anena pratiṣedho anupapannaḥ | 2 | atha śūnyāḥ sarvabhāvās tvadvacanañ cāśūnyaḥ yena pratiṣedhas tena tvadvacanaṃ sarvatrāsaṃgṛhītaṃ | (Vv 222) tatra dṛṣṭāntavirodhaḥ | 3 | sarvatra cet punaḥ gṛhītaṃ tvadvacanaṃ sarvabhāvāś ca śūnyāḥ | tena tad api śūnyaṃ śūnyatvād anena nāsti pratiṣedhaḥ | 4 | atha śūnyam asti vānena pratiṣedhaḥ śūnyaḥ sarvabhāvā iti tena śūnyāpi sarvabhāvāḥ kāryakriyāsamarthā samarthabhaveyuḥ | na caitad iṣṭaṃ | 5 | atha śūnyāḥ sarvabhāvāḥ na ca kāryaṃ kriyāsamarthaṃ bhavaṃti mā bhūt dṛṣṭāntavirodha iti kṛtvā śūnyena tvadvacanena sarvabhāvāsvabhāvo pratiṣedho nopapanna iti | 6 |

kiñcānyat | evaṃ tadastitvāt vaiṣamikatvaprasaṅgaḥ | kiñcit śūnyaṃ kiñcid aśūnyam iti | tasmiṃś ca vaisamikatve viśeṣahetur vaktavyaḥ | yena hi viśeṣahetunā kiñcit śūnyaṃ kiñcid aśūnyaṃ syāt | sa ca nopadiṣṭo hetuḥ | tatra yad uktaṃ śūnyāḥ sarvabhāvā iti tan na ||

Vv 224

kiñcānyat

mā śabdavad ity etat syāt te buddhir na caitad upapannam /
śabdenātra satā bhaviṣyato vāraṇaṃ tasya // NagVv_3 //

syāt te buddhiḥ yathā nāma kaścit brūyāt mā śabdaṃ kārṣīr mā śabdaṃ kārṣīr iti | tena ca śabdena vyāvartanaṃ kriyate | evam eva śūnyāḥ sarvabhāvā iti | śūnyena vacanena sarvatā sarvabhāvasvabhāvavyāvartanaṃ kriyata iti |

atra vayaṃ brūmaḥ | etad apy anupapannaṃ kiṃ kāraṇaṃ | satā hy atra śabdena hy atra bhaviṣyataḥ śabdasya pratiṣedhaḥ kriyate | na punar iha bhavataḥ satā vacanena sarvabhāvasvabhāvapratiṣedhaḥ kriyate | tava hi matena vacanam apy asat | sarvabhāvasvabhāvo 'py asat | tasmād ayaṃ mā śabdavad iti viṣayopanyāso 'sann iti ||

Vv 226

kiñca

pratipratiṣedhyo 'py evam iti mataṃ bhavet tad asad eva /
evaṃ tava pratijña lakṣaṇato dūṣyate na mama // NagVv_4 //

syāt te buddhiḥ pratiṣedhaḥ pratiṣedhyo 'py anenaiva kalpenānupapannaḥ | tatra yad bhavān sarvabhāvasvabhāvapratiṣedhaśūcanaṃ pratiṣedhayati | tad anupapannam iti |

atra vayaṃ brūmaḥ | etad aśabdena sad eva | kasmāt tava ca hi pratijñālakṣaṇaprāptam etan na mama bhavān iha bravīti | śūnyāḥ sarvabhāvā iti nāhaṃ | tasmāt tvatpratijñān na(?)payāmi | pūrvakaḥ pakṣo na mama | tatra yad uktaṃ pratiṣedhaḥ pratiṣedhyo 'py evaṃ matam iti | upapannaṃm iti || tan na |

Vv 228

kiñcānyat |

pratyakṣeṇa hi tāvad yady upalabhya vinivartayasi bhāvān /
tan nāsti pratyakṣaṃ bhāvā yenopalabhyante // NagVv_5 //

yadi pratyakṣataḥ sarvabhāvān upalabhya bhavān nivartayati śūnyāḥ sarvabhāvā iti | tad anupapannaṃ | kasmāt pratyakṣam api hi pramāṇaṃ svabhāvāntargatatvāt śūnyaṃ | yo 'pi sarvabhāvān upalabhate so 'pi śūnyas tasmāt pratyakṣeṇa pramāṇena nopalambhabhāvo anupalabdhasya ca pratiṣedhānupapattiḥ śūnyaḥ sarvabhāvā iti | tad anupapannaṃ

Vv 230

syāt te buddhiḥ | anumānenāgamenopānena vā sarvabhāvān upalabhya sarvabhāvavyāvartanaṃ kriyata iti ||

atra brūmaḥ |

anumānaṃ pratyuktaṃ pratyakṣeṇāgamopamāne ca /
anumānāgamasādhyā ye 'rthā dṛṣṭāntasādhyāś ca // NagVv_6 //

anumānam apy upamānāgamāś ca pratyakṣeṇa pramāṇena pratyuktāḥ | yathā hi pratyakṣaṃ pramāṇaṃ śūnyaṃ sarvabhāvānāṃ śūnyatvāt | evam anumānamopamāgamāpi śūnyāḥ | sarvabhāvānāṃ śūnyatvāt | ye 'py anumānasādhyārthā āgamasādhyā upamānasādhyāś ca | te 'pi śūnyāḥ sarvabhāvānāṃ śūnyatvāt* anumānopamānāgamaiś ca yo 'pi bhāvān upalabhate so 'pi śūnyaḥ tasmāt bbāvānām upalambhābhāvo 'nupalabdhānāñ ca svabhāvapratiṣedhānupapattiḥ | tatra yad uktaṃ śūnyāḥ sarvabhāvā iti | tan na ||

Vv 232

kiñcānyat |

kuśalānāṃ dharmāṇāṃ dharmāvasthavidaś ca manyante /
kuśalaṃ janasvabhāvaṃ śeṣeṣv apy eṣa viniyogaḥ // NagVv_7 //

iha dharmāvasthāvido manyante kuśalānāṃ dharmāṇām ekonaviṃśaṃ śataṃ | tadyathā ekadeśo vijñānasya vedanāyāḥ | saṃjñāyāś cetanāyāḥ | sparśasya manasikārasya chandasyādhimokṣasya vīryasya smṛteḥ samādheḥ prajñāyā upekṣāyāḥ prayogasya saṃprayogasya prāpto 'dhyāśayasya prativirateḥ vyavasāyā autsukyasya | unmūrdhe utsāhasya avyārtyasya vasitāyāḥ pratipatter avipratīsārasya dhṛter adhyavasāyasya | anaukṣekasya ananumūḍhyanutsārasya | prāpaṇāyāḥ praṇidheḥ madasya viṣayānāṃ viprayogasya | aniryāṇikatāyā utsādasya | sthiter anityatāyāḥ samarthāgatasya jarāyāḥ paridrāsyatārateḥ | vitarkānāṃ prīteḥ pramādasya aprasrabdheḥ | vyavahāratāyāḥ | prekṣupratikūlasya pradakṣiṇagrāhasya vaiśāradyagauravasya citrīkārasya (Vv 234) bhakter abhakteḥ suśrūṣāyāḥ sādarasyānādarasya prasrabdheḥ | hāsasya vācaḥ viṣpandanāyāḥ siddhasyāprasādasya aprasrabdheḥ vyavahāratāyaḥ | dākṣyasya sauratyasya vipratisārasya śokasya | upāyāsāyas vītasya | apradakṣiṇagrāhasya saṃepasya saṃvarāṇāṃ pariśuddher adhyāśayasya rūpasyeti | śraddhā hrīr ārjavam avañcanaṃ | upasama acāmala saprasādamārdavaṃ pratisaṃkhyānaṃ nirveda 'paridāhaḥ | amada alobha adoṣa amoha asarvat* apratiniḥsargaḥ vibhava apatrayā apariśucchadanaṃ mānanaṃ kāruṇyaṃ maitrī adīnatādaritamari.(d)ha + + nupanāhaḥ alī cetaso paryādānaṃ kṣāntiḥ | vyavasadu āsaurakyam iti bhāgānvayaṃ | puṇyaṃ | asaṃjñisamāpattiḥ | nairyāṇikatāsarvajñatāsaṃskṛtā dharmāḥ ity ekonaviṃśaṃ śataṃ kuśalānāṃ kuśalaḥ svabhāvaḥ ||

Vv 236

tathākuśalānām akuśalaḥ svabhāvaḥ | nivṛttāvyākṛtaḥ | prakṛtāvyākṛtānāṃ prakṛtāvyākṛtaḥ | kāmoktānāṃ kāmoktaḥ | rūpoktānāṃ rūpoktaḥ | ārūpyoktānām ārūpyoktaḥ | anāśravāṇām anāśravaḥ | duḥkhoktānāṃ duḥkhoktaḥ | samudayoktānāṃ samudayoktaḥ | nirodhoktānāṃ nirodhoktaḥ | mārgoktānāṃ mārgoktaḥ | bhāvanāprahātavyānāṃ bhāvanāprahātavyaḥ | aprahātavyānām aprahātavyaḥ | prahātavyānāṃ prahātavyaḥ | yasmād evam anekaprakāro dharmasvabhāvo dṛṣṭaḥ | tasmād iha yad uktaṃ | niḥsvabhāvāḥ sarvabhāvāḥ niḥsvabhāvatvāt śūnya iti tan na |

Vv 238

kiñcānyat |

nairyāṇikasvabhāvo dharmo nairyāṇikāś ca ye teṣāṃ /
dharmāvasthoktānām eva ca nairyāṇikādīnāṃ // NagVv_8 //

iha ca dharmo 'vasthoktānāṃ nairyāṇikānāṃ dharmāṇāṃ niryāṇikaḥ svabhāvaḥ | anairyāṇikānām anairyāṇikaḥ | bodhyaṅgikānāṃ bodhyaṅgikaḥ | abodhyaṅgikānām abodhyaṅgikaḥ | bodhipākṣikāṇāṃ bodhipākṣikaḥ | abodhipākṣikāṇām abodhipākṣikaḥ | evaṃ śeṣāṇāṃ tad yasmād evam anekaprakāro dharmāṇāṃ svabhāvo dṛṣṭaḥ | yasmād yad uktaṃ niḥsvabhāvāḥ sarvabhāvāḥ | niḥsvabhāvatvāt śūnyā iti na ||

kiñcānyat |

yadi ca na bhavet svabhāvo dharmāṇāṃ niḥsvabhāva ity evaṃ /
nāmāpi bhavet naivaṃ nāmāpi nirvastukan nāsti // NagVv_9 //

yadi ca dharmāṇāṃ svabhāvo bhāvānāṃ svabhāvānāṃ sadbhāvāc cāśūnyaḥ sarvabhāvāḥ | tatra yad uktaṃ niḥsvabhāvāḥ sarvabhāvā niḥsvabhāvatvāt śūnyā iti tan na ||

Vv 240

kiñcānyat |

atha vidyate svabhāvaḥ sa ca dharmāṇāṃ na vidyate tasmāt /
dharmair vinā svabhāvaḥ sa yasyāsti tad yuktam upadeṣṭum // NagVv_10 //

atha manyase mā bhūd avastukaṃ nāmeti kṛtvāsti svabhāvaḥ | sa punar dharmāṇāṃ na saṃbhavati | evaṃ dharmaśūnyatā ca niḥsvabhāvatvād dharmāṇāṃ siddhā bhaviṣyati | na ca nirvastukan nāmeti |

atra vayaṃ brūmaḥ | evaṃ kasyedānīṃ sa svabhāvo dharmavinirmuktasyārthasya tad yuktam upadeṣṭum arthaḥ | sa ca nopadiṣṭas tasmād yā kalpanāsti svabhāvo na punar dharmāṇām iti sā hīnā ||

kiñcānyat |

sata eva pratiṣedho nāsti ghaṭo geha ity ayaṃ yasmāt /
dṛṣṭaḥ pratiṣedho yaṃ sataḥ svabhāvasya te tasmāt // NagVv_11 //

iha ca sato 'rthasya pratiṣedhaḥ kriyate nāmataḥ | tadyathā nāsti ghaṭo geha iti | sato ghaṭasya pratiṣedhaḥ kriyate | nāsataḥ | evam eva nasti svabhāvo dharmāṇām iti | sataḥ svabhāvasya pratiṣedhaḥ prāpnoti nāmataḥ | tatra yad uktaṃ | niḥsvabhāvāḥ sarvabhāvāḥ niḥsvabhāvatvāt śūnyā iti tan na || pratiṣedhasaṃbhavād eva hi sarvabhāvasvabhāvasvabhāvo 'pratiṣiddhaḥ ||

Vv 242

atha nāsti sa svabhāvaḥ kin na pratiṣidhyate tvayānena /
vacanena rte vacanāt pratiṣedhaḥ sidhyate hy asataḥ // NagVv_12 //

nāsty eva svabhāvā ity anena vacanena niḥsvabhāvā bhāvā iti kiṃ bhavatā pratiṣidhyate | asato hi vacād vinā siddhaḥ pratiṣedhaḥ | tadyathāgneḥ śaityasya | ayaṃ sthairyasya |

kiñcānyat |

bālānām iva mithyā mṛgatṛṣṇāyāṃ yathājalagrāhaḥ /
evaṃ mithyāḥ grāhaḥ syāt te pratiṣidhyate hy asataḥ // NagVv_13 //

syāt te buddhiḥ yathā bālānāṃ mṛgatṛṣṇāyāṃ mithyājalam iti grāho bhavati | nanu nirjalā sā mṛgatṛṣṇeti tatra paṇḍitajātīyena puruṣeṇocyate | tasya mithyāgrāhasya vinivartanārtham evan niḥsvabhāveṣu yaḥ svabhāvo grāhaḥ satvānāṃ tasya vyāvartanārthan niḥsvabhāvāḥ sarvabhāvā ity ucyata iti ||

atra brūmaḥ |

Vv 244

nanv evaṃ saty asti grāho grāhyañ ca tadgrahītā ca /
pratiṣedhaḥ pratiṣedhyaṃ pratiṣedhā ceti ṣaṭkaṃ tat // NagVv_14 //

yady evaṃ nanv evaṃ saty asti tāvat satvānāṃ mithyāgrāhaḥ | asti grāhyaṃ santi satvā grahītāraḥ | asti pratiṣedhaḥ tasyāpi mithyāgrāhasyāsti pratiṣedhyaṃ yad idaṃ mithyāgrāhyaṃ nāma | santi pratiṣedhāro yuṣmadādayo 'sya mithyāgrāhasyeti siddhaṃ ṣaṭkam | ṣaṭkasyāsya prasiddhatvāt | yad uktaṃ śūnyāḥ sarvabhāvā iti tan na ||

atha naivāsti grāho na ca grāhyaṃ na ca grahītāraḥ /
pratiṣedhaḥ pratiṣedhyaṃ pratiṣedhāro 'py ata na santi // NagVv_15 //

atha mā bhūd eṣa doṣa iti kṛtvā naiva grāho 'sti naiva grāhyaṃ na ca grahītāra iti | evaṃ sati yo 'sau grāhasya pratiṣedhaḥ niḥsvahhāvāḥ sarvabhāvā iti | so 'pi nāsti pratiṣedhyam api nāsti pratiṣedhāro 'pi na santi |

Vv 246

pratiṣedhaḥ pratiṣedhyaṃ pratiṣedhārāaś ca yady uta na santi /
siddhā hi sarvabhāvā yeṣām evaṃ svabhāvaś ca // NagVv_16 //

yadi ca na pratiṣedho na pratiṣedhyaṃ na pratiṣeddhāraḥ santy apratisiddhāḥ sarvabhāvā asti ca sarvabhāvānāṃ svabhāvaḥ ||

kiñcānyat |

hetoḥ svato na siddhiḥ naiḥsvābhāvyāt kuto hi te hetuḥ /
nirhetukasya siddhir na copapannāsya te 'rthasya // NagVv_17 //

niḥsvabhāvāḥ sarvabhāvā ity etasmin arthe te hetor asiddhiḥ | kiṃ kāraṇaṃ niḥsvabhāvatvād dhi sarvabhāvānāṃ śūnyatvān na tato hetuḥ | asati hetau nirhetukasyārthasya śūnyāḥ sarvabhāvā iti kuta eva prasiddhiḥ || tatra yad uktaṃ śūnyāḥ sarvabhāvā iti tan na ||

kiñcānyat |

yadi cāhetoḥ siddhiḥ svabhāvavinivartanasya te bhavati /
svābhāvyasyāstitvaṃ mamāpi nirhetukaṃ siddhaṃ // NagVv_18 //

atha manyase nairhetukī siddhiḥ niḥsvabhāvatvasya bhāvānām iti | yathā tava svabhāvanirvartanaṃ nirhetukaṃ siddhaṃ | tathā mamāpi svabhāvasatbhāvo 'pi nirhetukaḥ siddhaḥ ||

Vv 248

atha hetor astitvaṃ bhāvānaiḥsvābhāvyam ity anupapannam /
loko naiḥsvabhāvyān na hi kaścana vidyate bhāvaḥ // NagVv_19 //

iha yadi hetor astitvaṃ manyase | niḥsvabhāvāḥ sarvabhāvā iti tad anupapannaṃ || kiṃ karaṇaṃ | na hi loke niḥsvabhāvaḥ kaścid bhāvo 'sti ||

kiñcānyat |

pūrvaṃ cet pratiṣedhaḥ paścāt pratiṣedhyam iti na copapannam /
yaś cānupapanno yugapac ca yataḥ svabhāvo 'san // NagVv_20 //

iha pūrvaṃ cet pratiṣedhaḥ paścāc ca pratiṣedhyaṃ | niḥsvabhāvyaṃ nopapannaṃ | asati hi pratiṣedhye kasya pratiṣedhaḥ || atha paścāt pratiṣedhaḥ pūrvaṃ pratiṣedhyam iti ca nopapannaṃ | siddhe hi pratiṣedhye kiṃ pratiṣedhaḥ karoti | atha yugapatpratiṣedhaḥ pratiṣedhye tathāpi na pratiṣedhyaḥ pratiṣedhyasyārthasya kāraṇaṃ prati na pratiṣedhyaḥ | na pratiṣedhasya ca | yathā yugapadutpannayor goviṣāṇayoḥ naiva dakṣiṇaṃ savyasya kāraṇaṃ savyaṃ vā dakṣiṇasya gāraṇaṃ bhavatīti | tatra yad uktaṃ niḥsvabhāvāḥ sarvabhāvā iti tan na |

Vv 250

atrocyate | yat tāvad bhavatoktaṃ

sarveṣāṃ bhāvānāṃ sarvatra na vidyate svabhāvaś cet | tvadvacanam asvabhāvaṃ na nivartayituṃ svabhāvam alam iti | [1]

atra brūmaḥ |

hetupratyayasāmagrāṃ pṛthagbhāve 'pi madvaco na yadi /
nanu śūnyatvaṃ siddhaṃ bhāvānām asvabhāvatvāt // NagVv_21 //

yadi madvaco hetau nāsti mahābhūteṣu saṃprayukteṣu viprayukteṣu vā pratyayeṣu nāsti | uraḥkaṇthojihvādantatālunāsikamūrdhaprabhṛtiṣu ya + + sāmagryām asti heṃpratyayasāmagrīṃ vinirmuktaṃ pṛthag vāsti | tasmān niḥsvabhāvā niḥsvabhāvatvāc chūnyaṃ | evaṃ | nanu śūnyatvaṃ siddhaṃ niḥsvabhāvatvād asya madīyavacasaḥ | yathā caitan madvacaṃ niḥsvabhāvatvāc chūnyaṃ | tathā sarvabhāvā niḥsvabhāvatvāc chūnyā iti | yad bhavatoktaṃ tvadīyavacasaḥ śūnyatvāt śūnyatā sarvabhāvānāṃ nopapadyata iti tan na ||

Vv 252

kiñcānyat |

yaś ca pratītya bhāvānāṃ śūnyateti taṃ brū + + /
yas tu pratītyabhāvo bhavati hi tasyāsvabhāvatvaṃ // NagVv_22 //

śūnyatārthañ ca bhavān bhāvānām anavasamya śūnyatārtham ajñātvā pravṛtti upālambhaṃ vaktuṃ tvadvacanasya śūnyatvāt tvadvacanasya niḥsvabhāvatvād evaṃ tvadvacanena niḥsvabhāvena bhāvānāṃ svabhāvapratiṣedho nopapadyata iti | iha hi yaḥ pratītya bhavānāṃ bhāvaḥ sā śūnyatā | kasmān niḥsvabhāvatvāt | ye hi pratītyasamutpānnā bhāvās te sa sasvabhāvā bhavanti | svabhāvābhāvāt | tasmād dhetupratyayāpekṣatvāt | yadi hi svabhāvato bhāvā bhaveyuḥ | pratyākhyāyāpi hetupratyayāṃś ca bhaveyuḥ | na cevaṃ bhavanti | tasmān niḥsvabhāvāḥ niḥsvabhāvatvāc chūnyā ity abhidhīyante | evaṃ madīyam api vacanaṃ | pratītyasamutpannatvān niḥsvabhāvaṃ niḥsvabhāvatvāt śūnyam ity upapannaṃ |

Vv 254

yathā ca pratītyasamutpannatvāt svabhāvaśūnyāḥ | rathapaṭaghaṭādayaḥ sveṣu sveṣu kāryeṣu kāṣṭhāhaṇamṛttikaharaṇamadhūdakapayasāṃ dhāraṇā śītavātātapaparitrāṇaprabhṛtiṣu vartante | evam idaṃ madīyavacanaṃ pratyayasamutpannatvān niḥsvabhāvaṃ niḥsvabhāvatvaprasādhanaṃ pratyayabhāvānāṃ vartate | tra yad uktaṃ | niḥsvabhavatvāt tvadīyavacanasya śūnyatvaṃ śūnyatvāt tasya ca tena sarvabhāvasvabhāvapratiṣedha upapannam iti tan na ||

Vv 256

kiñcānyat |

nirmitako nirmitakaṃ māyāpuruṣa svamāyayā sṛṣṭam /
pratiṣedhayati yadvat pratiṣedho yaṃ tathaiva syāt // NagVv_23 //

yathā nirmitakaḥ puruṣam abhyāpataṃ tu kaścid arthena vartamānaṃ pratiṣedhayet | māyākāreṇa vā sṛṣṭo māyāpurnṣo 'nyaṃ māyāpuruṣa samabhyava tan na kasminścid arthe vartamānaṃ pratiṣedhayet | tatra yo nirmitakaḥ puruṣaḥ pratiṣedhyate sa śūnyaḥ yaḥ pratiṣedhayati so 'pi māyāpuruṣaḥ śūnya evam eva madvacanena śūnyena sarvabhāvānāṃ svabhāvapratiṣedha upapannaḥ || tatra yad bhavatoktaṃ | śūnyatvāt tvadvacanasya sarvabhāvasvabhāvapratiṣedho nopapannam iti na tan na | ṣaṭkoṭiko vāda uktaḥ sa evaṃ pratisiddhaḥ naiva hy evaṃ sati na sarvabhāvāntargataṃ madvacanaṃ nāpy aśūnyaṃ nāpi sarvabhāvāśūnyāḥ |

Vv 258

yat punar bhavatoktam

atha sasvabhāvam etad vākyaṃ pūrvā hatā pratijñā te vaiṣamikatvaṃ tasmin viśeṣahetuś ca vaktavya ity [2]

atrāpi brūmaḥ |

na svābhāvikam etad vākyaṃ tasmān na vādahānir me /
nāsti ca vaiṣamikatvaṃ viśesahetuś ca na nigadyaḥ // NagVv_24 //

na tāvad etan mama vacanaṃ pratītyasamutpannatvāt svabhāvopapannaṃ yathā pūrvam uktaṃ | svabhāvānupapannatvāt śūnyaṃ | yasmāc ca idam api madvacanaṃ śūnyaṃ śeṣāpi sarvabhāvāḥ śūnyās tasmān nāsti vaiṣamikatvaṃ | yadi hi vayaṃ brūmaḥ | idaṃ vacanam aśūnyaṃ śeṣāḥ sarvabhāvāḥ śūnyā iti tato vaiṣamikatvaṃ | syān na caitad evaṃ tasmān na vaiṣamikatvaṃ | yasmāc ca vaiṣamikatvaṃ na saṃbhavati idaṃ vacanam aśūnyaṃ śeṣāḥ punaḥ sarvabhāvāḥ śūnyā iti | tasmād asmābhir viśeṣahetur api na vaktavyaḥ anena idaṃ vacanaṃ aśūnyaṃ sarvabhāvāḥ punaḥ śūnyā iti | tatra yad bhavatoktaṃ vādahānis te vaiṣamikatvaṃ ca viśeṣahetuś ca tvayā vaktavya iti tan na |

Vv 260

yat punar bhavatoktaṃ |

mā śabdavad ity etad asmāt te buddhir na caitad upapannaṃ | śabdena hy atra satā bhaviṣyato vāraṇaṃ tasyeti | [3]

atra brūmaḥ |

mā śabdavad iti nāyaṃ dṛṣṭānto yas tvayā mamārahdhaḥ /
śabdena hi tac ca śabdasya vāraṇaṃ naidam eva caḥ // NagVv_25 //

nāpy ayam asmākaṃ dṛṣṭāntaḥ | yathā kaścin mā śabdaṃ karṣīr iti bruvaṃ śabdam eva karoti śabdañ ca pratiṣedhayati | yadvat śūnyena vacanena śūnyatāṃ pratiṣedhayati | kiṃ kāraṇaṃ | atra hi dṛṣṭānte śabdena śabdasya vyāvartanaṃ kriyate | na caitad evaṃ vayaṃ brūmaḥ | niḥsvabhāvāḥ sarvabhāvāḥ niḥsvabhāvatvāt tad aśūnyām iti |

Vv 262

kiṃ karaṇaṃ

naiḥsvabhāvyānāṃ cen naiḥsvābhāvyena vāraṇaṃ yadi hi /
naiḥsvabhāvyanirvṛttau svabhāvyaṃ hi prasiddhaṃ syāt // NagVv_26 //

yathā mā śabdam iti śabdena śabdasya vyāvartanaṃ kriyate | evaṃ yadi naiḥsvabhāvyena vacanena naiḥsvabhāvyānāṃ vyāvartanaṃ kriyate tato 'yaṃ dṛṣṭāntopapannaḥ syāt | iha tu naiḥsvabhāvyena vacanena bhāvānāṃ svabhāvapratiṣedhaḥ kriyate | evaṃ yadi naiḥsvabhāvyena vacanena niḥsvabhāvānāṃ naiḥsvabhāvyapratiṣedhaḥ kriyate | naiḥsvabhavyapratiṣedhād eva sasvabhāvā bhaveyuḥ | sasvabhāvatvād aśūnyāḥ syuḥ | śūnyatāñ ca vayaṃ bhāvānām ācakṣmahe nāśūnyatām ity adṛṣṭānta evāyam iti |

Vv 264

atha vā nirmitakāyāṃ yathā striyāṃ striyam ity asatgrāham /
nirmitakaḥ pratihanyāt kasyacid evaṃ bhaved ettata // NagVv_27 //

atha vā kasyacit puruṣasya nirmitakāyāṃ striyāṃ svabhāvaśūnyāyāṃ paramārthataḥ striyam ity asadgrāhaḥ | syād eva tasyāṃ tenāsadgrāheṇa rāgam utpādayet | tad yathā tathāgatena vā tacchrāvakeṇa vā nirmitako nirmitaḥ syāt | tathāgatādhiṣṭhānena vā tathāgatasrāvakādhiṣṭhānena vā tasya tam asadgrāhaṃ vinivartayet | evam eva nirmitakopamena śūnyena vacanena nirmitakastrīsadṛśyeṣu niḥsvabhāveṣu yo 'yaṃ svabbāvagrāhaḥ sa nivartyate sa pratiṣidhyate | tasmād ayam atra dṛṣṭāntaḥ śūnyatāprasādhanaṃ pratyupapadyamāno netaraḥ |

Vv 266

atha vā sādhyasamo yaṃ hetur na hi vidyate dhvaneḥ sattā /
saṃvyavahārañ ca vayaṃ nānabhyupagamya kathayāmaḥ // NagVv_28 //

mā śabdavad iti sādhyasama evāyaṃ hetuḥ | kasmāt sarvabhāvānāṃ naiḥsvabhāvyenāviśiṣṭatvāt | na hi tasya dhvaneḥ pratītyasamutpannatvāt | svabhavaṃ sattāḥ vidyate | tasyāḥ svabhāvasattāyāḥ avidyamānatvāt |

yad uktaṃ

śabdena hy atra sattā bhaviṣyato vāraṇaṃ tasyeti |

tat vyāhanyate |

api ca na vayaṃ vyavahārasatyaṃ pratyākhyāya vyavahārasatyam anabhyupagamya kathayāmaḥ | śūnyāḥ sarvabhāvā iti | na hi vyavahārasatyam anāgamya śakyā dharmadeśanā kartuṃ |

yathoktaṃ

vyavahāram anāśritya paramārtho na deśyate | paramārtham anāgamya nirvāṇaṃ nādhigamyata iti | [= MMK 24.18]

tasmān madvacanavat śūnyāḥ sarvabhāvāḥ sarvabhāvānāñ ca niḥsvabhāvatvam ubhayathopapadyamānam iti ||

Vv 268

yat punar bhavatoktaṃ |

pratiṣedhaḥ pratiṣedhyo 'py evam iti mataṃ bhavet tad asad eva | evaṃ tava pratijñā lakṣaṇato dūṣyeta na mameti | [4]

atra brūmaḥ |

yadi kācana pratijñā tatra syān na me tat* eṣa me bhaved doṣaḥ /
nāsti ca mama pratijñā tasmān naivāsti me doṣaḥ // NagVv_29 //

yadi ca kācin mama pratijñā syāt tato mama pratijñālakṣaṇaprāptatvāt sa pūrvako doṣaḥ | yathā tvayoktaṃ bhāvāḥ tathā mama syān na ca mama kācid asti pratijñā | tasmāt sarvahhāveṣu śūnyeṣv atyantopaśānteṣu prakṛtivivikteṣu kutaḥ pratijñālakṣaṇaprāptiḥ kutaḥ pratijñālakṣaṇatāprāptikṛto doṣaḥ | tatra yat bhavatoktaṃ pratijñālakṣaṇaprāptatvāt tavaiva doṣa iti tan nāsti |

Vv 270

yat punar bhavatoktaṃ

pratyakṣeṇa hi tāvad yady upalabhya nivartayasi bhāvān tan nāsti pratyakṣaṃ bhāvā yenopalabhyaṃta | [5]

anumānaṃ pratyuktaṃ pratyakṣeṇāgamopamāne cānumānāgamasādhyā ye 'rthā dṛṣṭāntasādhyāś ceti | [6]

atra vayaṃ brūmaḥ |

yadi kiñcid upalabheyaṃ pravarteyaṃ nivartayeyaṃ vā /
pratyakṣādibhir arthais tadabhāvān me 'nupālambhaḥ // NagVv_30 //

yady ahaṃ kiñcid artham upalabheyaṃ pratyakṣānumānopa + + + + hetubhiḥ pramāṇaiḥ | caturṇāṃ vā pramāṇānāṃ | anyatamānyatamena | ata evaṃ pravartayeyaṃ vārtham evāhaṃ kiñcin nopalabhate tasmān na pravartayāmi na nivartayāmi | tatraivaṃ sati yau bhavatopālambhoktaḥ | yadi pratyakṣādīnāṃ pramāṇānām anyatamena upalabhya bhāvān vinivartayasīti | nanu bhavatoktāni pramāṇāni na santi taiś ca pramāṇair api gamyārthā iti sa me bhavaty evānupālambha iti |

Vv 272

+ + + + |

yadi ca pramāṇatas teṣāṃ teṣāṃ prasiddhir arthānām /
teṣāṃ punaḥ prasiddhiṃ brūhi kathaṃ teṣāṃ pramāṇānāṃ // NagVv_31 //

prasiddhir iti

yadi ca pramāṇatas teṣāṃ teṣām arthānāṃ prameyānāṃ siddhiṃ manyase yathā mānair meyānāṃ | tathā teṣām idānīṃ pratyakṣānumānopamānāgamānāṃ caturṇāṃ pramāṇānāṃ kutaḥ prasiddhiḥ | yadi tāvan niḥpramāṇānāṃ pramāṇaṃ syān nādeḥ siddhis tatrāsti naiva madhyasya nāntasya | yadi punaḥ manyase pramāṇaiḥ prasiddhiḥ pramāṇato 'rthānāṃ prasiddhir iti | hīyate pratijñā |

Vv 274

tathāpi

anyaiḥ yadi pramāṇaiḥ pramāṇasidhir bhavaty anavasthā syān /
nādeḥ siddhis tatrāsti naiva madhyasya nāntasya // NagVv_32 //

yadi punar manyase | pramāṇaiḥ prameyāṇāṃ prasiddhis teṣāṃ pramāṇānām anyaiḥ pramāṇaiḥ prasiddhir anavasthāprasaṅgaḥ | anavasthāprasaṅge ko doṣaḥ |

nādeḥ siddhis tatrāsti naiva madhyasya nāntasya |

asyānavasthāprasaṅge ādeḥ siddhir nāsti | kiṃ kāraṇaṃ teṣam api hi pramāṇānām anyaiḥ pramāṇaiḥ siddhis teṣām anyair iti nāsty ādiḥ | āder asadbhāvāt kuto madhyaṃ kuto antaḥ | tasmāt teṣāṃ pramāṇānām anyaiḥ pramāṇaiḥ prasiddhiḥ nopapadyateti |

Vv 276

teṣām atha pramāṇair vinā prasiddhiḥ vihīyate vādaḥ /
vaiṣamikatvaṃ tasmin viśeṣahetuś ca vaktavyaḥ // NagVv_33 //

atha manyase teṣāṃ pramāṇānāṃ vinā pramāṇaiḥ prasiddhiḥ prameyānāṃ punar arthānāṃ pramāṇaiḥ prasiddhir iti | evaṃ sati yas te vādaḥ pramāṇaiḥ prasiddhir arthānām iti hīyate vaiṣamikatvañ ca bhavati | keṣāñcit | arthānāṃ pramāṇaiḥ prasiddhiḥ keṣāñcin neti viśeṣahetuś ca vaktavyaḥ | yena hetunā keṣāṃcid arthānāṃ pramāṇaiḥ prasiddhiḥ keṣāñcin neti | sā ca nopadiṣṭaḥ tasmād iyam api kalpanā nopapanneti |

atrāha | pramāṇāny eva mama svātmānaṃ parātmānañ ca prasādhayanti | yathoktaṃ |

dyotayati svātmānaṃ yathā hutāsaḥ tathā parātmānaṃ | svaparātmānāv eṣāṃ prasādhayanti pramāṇāni |

param iva svātmānaṃ parātmānañ ceti ||

Vv 278

atrocyate |

viṣamopanyāso 'yaṃ na hy ātmānaṃ prakāśayaty agniḥ /
na hi tasyānupalabdhiḥ dṛṣṭā tamasīva kumbhasya // NagVv_34 //

viṣama evāyam upanyāsaḥ | agnivat pramāṇāni svātmānañ ca prasādhayanti parātmānañ ca prasādhayantīti | na hy agnir ātmānaṃ prakāśayati | yadi hi yathā prāg evāgninā aprakāśitas tamasi kumbho nopalabhyate | athottarakālam upalabhyate 'gninā prakāśitaḥ san evam eva yady agninā na prakāśitaḥ prāg agniḥ syād uttarakālam agneḥ prakāśanaṃ syāt | ataḥ svātmānaṃ prakāśayen naitad evaṃ | tasmād iyam api kalpanā nopapadyanteti |

Vv 280

kiñcānyat |

yadi ca svātmānam ayaṃ tvadvacanena prakāśayaty agniḥ /
param iva na tv ātmānaṃ paridhakṣyaty api hutāśaḥ // NagVv_35 //

yadi ca tvadvacanena yathā parātmānaṃ prakāśayaty agniḥ evam eva svātmānam api prakāśayaty agnir iti | nanu yathā parātmānaṃ dahati | evam eva svātmānam api dhakṣyatīti | na caitad evaṃ | tatra yad uktaṃ parātmānam iva svātmānaṃ prakāśayaty agnir iti tan na ||

kiñcānyat |

yadi ca svaparātmānau tvadvacanena prakāśayaty agniḥ /
prachādayiṣyati tamaḥ svaparātmānau hutāśa iva // NagVv_36 //

yadi ca bhavato bhavato matena svātmāparātmānau prakāśayaty agniḥ | nanv idānīṃ pratipakṣabhūtatamo 'pi svaparātmānau chādayet | naitad iṣṭaṃ | tatra yad uktaṃ svaparātmānau prakāśayaty agnir iti tan na ||

Vv 282

kiñcānyat |

nāsti tamaś ca jvalane yatra ca tiṣṭhate parātmani jvalanaḥ /
kurute kathaṃ prakāśaṃ sa hi prakāśo andhakāravadhaḥ // NagVv_37 //

iha cāgnau nāsti tamaḥ | nāpi ca yatrāgnis tatrāsti tamaḥ | prakāśaś ca nāma tamasaḥ pratighātas tatra katham asya tamasaḥ | pratighātam agniḥ karoti | yasya pratighātat svaparātmānau prakāśayatīti ||

āha | yad yasmād evaṃ nāgnau tamo 'sti | nāpi yatrāgnis tatra tamo 'sti | yasmād evaṃ svaparātmānau na prakāśayaty agniḥ | tena hy utpadyamānenaivāgninā tamasaḥ pratighataḥ kutaḥ tasmān nāgnau tamo 'sti | nāpi yatrāgniḥ tatra tamo 'sti | yasmād utpadyamāna evobhayaṃ prakāśayaty agniḥ svātmānaṃ parātmānañ ceti |

Vv 284

atrocyate

utpadyamāna eva prakāśayaty agnir ity asadvādaḥ /
utpadyamāna eva prāpnoti tamo na hi hutāśaḥ // NagVv_38 //

ayam agnir utpadyamāna eva prakāśayati svātmānaṃ parātmānañ ceti | nāyam upapadyate vādaḥ | kasmān na hy utpadyamāna evāgniḥ tamaḥ prāpnoti | aprāptatvān naivopahanti | tamasaś cānupaghātān nāsti prakāśaḥ |

aprāpto 'pi jvalano yadi vā punar andhakāram upahanyāt /
sarveṣu lokadhātuṣu tamo 'yam iha saṃsthita upahanyāt // NagVv_39 //

athāpi manyase aprāpto 'py agnir andhakāram upahantīti | nanv idānīm iha saṃsthito agniḥ sarvalokadhātustham upahaniṣyati tamaḥ tulyāyām aprāpto na caitad evaṃ dṛṣṭaṃ | tasmād aprāpyaivāgnir andhakāram upahantīti yad iṣṭaṃ | tan na |

Vv 286

yadi ca svataḥ pramāṇasiddhir anapekṣya te prameyāṇi / bhavati pramāṇasiddhiḥ nāparāpekṣā hi siddhir iti // NagVv_40 //

yadi cāgnivat svataḥ pramāṇasiddhir iti manyase | anapekṣāpi prameyāṇi pramāṇānāṃ siddhiḥ bhaviṣyatīti kiṃ kāraṇaṃ | na hi svataḥ param apekṣate | athāpekṣyate na svataḥ prasiddhiḥ |

atrāha | yadi nāpekṣyante prameyān arthān apramāṇāni ko doṣo bhaviṣyatīti | atrocyate |

anāpeksā hi prameyān arthān yadi te pramāṇasaṃsiddhiḥ /
bhavati na bhavanti kasyacid evam imāni pramāṇāni // NagVv_41 //

yadi prameyān arthān anapekṣya siddhir bhavati pramāṇānām iti | tānīmāni pramāṇāni na kasyacit pramāṇāni bhavanti | evaṃ doṣaḥ || atha kasyacit bhavanti prāmāṇāni | naivedānīm anapekṣya prameyān arthān pramāṇāni bhavanti ||

Vv 288

atha matam apekṣa siddhis teṣām iti atra bhavati ko doṣaḥ /
siddhasya na sādhanaṃ syān nāsiddho pekṣate hy anyat // NagVv_42 //

athāpi matam apekṣya prameyān arthān pramāṇānāṃ siddhir bhavatīti | evaṃ te sati siddhasya pramāṇacatuṣṭayasya sādhanaṃ bhavatīti | kiṃ kāraṇaṃ | na hy asiddhasyārthasyāpekṣaṇaṃ bhavati | na hy asiddho devadattaḥ kañcid artham apekṣate na ca siddhasya sādhanam iṣṭaṃ kṛtasya kāraṇam anupapatter iti ||

kiñcānyat |

sidhyanti hi prameyāṇy apekṣya yadi sarvathā pramāṇāni /
bhavanti prameyasiddhir anapekṣyaiva pramāṇāni // NagVv_43 //

yadi prameyāṇy apekṣya pramāṇāni sidhyanti | nedānīṃ pramāṇāny apekṣya prameyāṇi sidhyanti | kiṃ kāraṇaṃ na hi sādhyaṃ sādhanaṃ sādhanaṃ sādhayati | sādhanāni ca | kila prameyāṇāṃ pramāṇāni ||

Vv 290

kiñcānyat |

yadi ca prameyasiddhir anapekṣaiva bhavati pramāṇāni /
kin te pramāṇasiddhyā tāni yad arthaṃ prasiddhaṃ tata // NagVv_44 //

yadi ca manyase 'napekṣyaiva pramāṇāni prameyānāṃ prasiddhir bhavati | kim idānīṃ te pramāṇasiddhyā paryanviṣṭayā kiṃ kāraṇaṃ | yad arthaṃ hi tāni pramāṇāni paryanviṣyeran | te prameyārthā vinā pramāṇaiḥ siddhāḥ tatra kiṃ pramāṇaiḥ kṛtyaṃ |

atha tu pramāṇasiddhir bhavaty apekṣyaiva te prameyāṇi /
vyatyaya evaṃ sati te dhruvaṃ pramāṇaprameyāṇāṃ // NagVv_45 //

athāpi manyase 'pekṣyaiva prameyān arthāna pramāṇani bhavanti | evaṃ te sati mā bhūt pūrvoktadoṣa iti kṛtvā | evaṃ te sati vyatyayaḥ + + + + + yāṇāṃ bhavati | pramāṇāni te prameyāṇi bhavanti | prameyaiḥ sādhitatvat | pramāṇāni ca prameyāṇi bhavanti | pramāṇānāṃ sādhakatvāt |

Vv 292

atha te pramāṇasiddhyā prameyasiddhiḥ prameyasiddhyā ca /
bhavati pramāṇasiddhiḥ nāsty ubhayasyāpi te siddhiḥ // NagVv_46 //

atha manyase pramāṇasiddhyā prameyasiddhir bhavati pramāṇāpekṣatvāt | prameyasiddhyā ca pramāṇasiddhir bhavati prameyāpekṣatvād iti || evaṃ saty ubhayasyāpi siddhir na .y. + + + + ṇaṃ

sidhyanti hi pramāṇair yadi prameyāṇi tāni tair evā /
sādhyāni ca prameyais tāni kathaṃ sādhayiṣyanti // NagVv_47 //

yadi hi pramāṇaiḥ pramayāṇi sidhyanti tāni pramāṇāni tair eva prameyaiḥ sādhayitavyāni | nanv asiddheṣu prameyeṣu kāraṇasyāsiddhatvād asiddhāni kathaṃ sādhayisyanti prameyāṇīti |

Vv 294

sidhyanti ca prameyaiḥ yadi pramāṇāni tāni tair eva /
sādhyāni ca prameyais tāni kathaṃ sādhayiṣyanti // NagVv_48 //

yadi prameyaiḥ pramāṇāni sidhyanti tāni ca prameyāṇi tair eva pramāṇaiḥ sādhayitavyānīti | nanv asiddheṣu pramāṇeṣu kāraṇasyāsiddhatvād asiddhāni kathaṃ sādhayiṣyanti pramāṇāni |

pitra yady utpādyaḥ putro yadi tena caiva putreṇa /
utpādyaḥ sa yadi pitā vada tatrotpādayati kaḥ kaṃ // NagVv_49 //

tadyathāpi nāma kaścit brūyāt | pitrā putra utpādanīyaḥ sa ca pitā putreṇotpādanīya iti | tatredānīṃ brūhi kena ka utpādayitavyaḥ | tathaiva khalu bhavān bravīti | pramāṇaiḥ prameyāni sādhayitavyāni tāny eva ca punaḥ pramāṇāni taiḥ prameyaiḥ tatredānīṃ tu katamaiḥ katamāni sādhayitavyāni |

Vv 296

kaś ca pitā kaḥ putraḥ tatra tvaṃ brūhi kathaṃ tāv ubhāv api ca /
pitreputralakṣaṇadharau yato nas tatra saṃdehaḥ // NagVv_50 //

tayoś ca pūrvopadiṣṭayoḥ pitāputrayoḥ vada kataraḥ putraḥ kataraḥ pitā ubhāv api tāv utpādakatvāt pitṛlakṣaṇadharau | utpādyatvāc ca putralakṣaṇadharāv atra naḥ sandeho bhavati | kataras tatra pitā kataras tatra putra iti | evam eva yāny etāni bhavati | pramāṇaprameyaṇi | tatra katarāṇi pramāṇāni katarāṇi prameyāṇi | ubhayāny api hy etāni pramāṇāni tāni prameyāṇi sādhyatvāt prameyāṇīti | atra naḥ sandeho bhavati | katarāṇy atra pramāṇāni katarāṇi prameyāṇīti |

Vv 298

naiva svataḥ prasiddhir na parasparataḥ pramāṇair vā /
bhavati na ca prameyaiḥ na cāpy akasmāt pramāṇānāṃ // NagVv_51 //

na svataḥ prasiddhiḥ pratyakṣasya tenaiva pratyakṣeṇānumānasya tenaivānumāne | upamānasya tenaivopamānena | āgamasya tenaivāgamena || nāpi parasyāt pratyakṣasyānumānopamānāgamair anumānasya pratyakṣopamānāgamair upamānasya pratyakṣānumānāgamaiḥ | āgamasya pratyakṣānumānopamānaiḥ | nāpi pratyakṣānumānopamānāgamād anyaiḥ pratyakṣānumānopamānāgamair yathāsvaṃ nāpi prameyaiḥ samastavyastaiḥ svaviṣayaparaviṣatāgṛhītaiḥ nāpy akasmān nāsti samuccayena | eteṣāṃ kāraṇānāṃ pūrvoddiṣṭānāṃ viṃśas triṃśac catvāriśat ṣaṭviṃśatir vā tatra yad uktaṃ | pramāṇādhigamyatvāt prameyāṇāṃ bhāvānāṃ santi tu prameyā bhāvās tāni ca pramāṇāni yais tu pramāṇaiḥ prameyā bhāvāḥ santaś ca bhāvāḥ samādhigatā iti tan na ||

Vv 300

yat punar bhavatoktam |

kuśalānāṃ dharmāṇāṃ dharmāvasthāvidaś ca manyante | kuśalaṃ janasvabhāvaṃ manyante śeṣeṣv apy eṣa viniyogaḥ | [7]

atra brūmaḥ |

kuśalānāṃ dharmāṇāṃ dharmāvasthavido brūvate yat /
kuśalasvabhāvam evaṃ pravibhāgenābhidheyaḥ syāt // NagVv_52 //

kuśalānāṃ dharmāṇāṃ dharmāvasthavidaḥ kuśalaṃ janasvabhāvaṃ manyante | sa ca bhavatā pravibhāgenopadeṣṭavyaḥ | syād ayaṃ sa kuśalaḥ svabhāvaḥ ime te kuśalā dharmā iti | idaṃ tatkuśalavijñānam ayaṃ kuśalavijñānasvabhāva evaṃ sarveṣāṃ na caitad evaṃ dṛṣṭaṃ | tasmād yad uktam upadiṣṭaḥ svabhāvo dharmāṇām iti tan na ||

Vv 302

kiñcānyat |

yadi ca pratītya kuśalaḥ svabhāva utpadyate sa kuśalānām /
dharmāṇāṃ parabhāvaḥ svabhāva eva kathaṃ bhavati // NagVv_53 //

yadi ca kuśalānāṃ dharmāṇāṃ svabhāvo hetupratyayasāmagrīṃ pratītyotpadyate | parabhāvād utpannaḥ kuśalānāṃ dharmāṇāṃ kathaṃ svabhāvo bhavati | evam evākuśalaprabhṛtīnāṃ | tatra yad uktaṃ | kuśalāvyākṛtānāṃ nā .y. + + + dharmāṇāṃ kuśalaḥ svabhāvopadiṣṭaḥ | evam akuśalānām akuśalādir iti | tan na ||

kiñcānyat |

atha na pratītya kiñcit svabhāva utpadyate sa kuśalānām /
dharmāṇām evaṃ syād vāso na brahmacaryasya // NagVv_54 //

atha manyase | na kiñcit pratītya kuśalānāṃ dharmāṇāṃ kuśalasvabhāva utpadyate | evam akuśalānāṃ dharmāṇām akuśalaḥ avyākṛtānām avyākṛta iti | evaṃ saty abrahmacaryavāso bhavati kiṃ kāraṇaṃ | pratītyasamutpādasya hi evaṃ sati pratyākhyānaṃ bhavati | pratītyasamutpādasya pratyākhyānāt pratītyasamutpādadarśaṇaṃ pratyākhyānaṃ bhavati | na hy avidyamānasya pratītyasamutpādasya darśanam utpadyamānaṃ bhavati | asati pratītyasamutpādadarśane dharmadarśanaṃ na bhavati | uktaṃ hi | bhagavatā yo hi bhikṣavaḥ pratītyasamutpādaṃ paśyati sa dharmaṃ paśyati | dharmadarśanābhāvād brahmacaryavāsābhāvaḥ ||

Vv 304

athavā pratītyasamutpādapratyākhyānāt | duḥkhasamudāyapratyākhyānaṃ bhavati | pratītyasamutpādo hi duḥkhasya samudayaḥ | duḥkhasamudayasya pratyākhyānād duḥkhapratyākhyānaṃ bhavati | asati hi samudaye tat kuto duḥkhaṃ samudeṣyati | duḥkhasamudayapratyākhyānāc ca duḥkhanirodhasya pratyākhyānaṃ | asati hi duḥkhasamudaye kasya prahāṇān nirodho bhaviṣyati | asati hi duḥkhanirodhe kasya prāptaye mārgo bhaviṣyati | duḥkhanirodhagāmī | evaṃ caturṇām āryasatyānām abhāvāc chrāmaṇyaphalābhāvaḥ | satyadarśanādiśramaṇyaphalāni samādhigamyante | śrāmaṇyaphalānām abhāvād abrahmacaryavāsa iti ||

kiñcānyat |

nādharmo dharmo vā satyavyavahārāś ca lokikā ni syuḥ /
nityāś ca sarvabhāvāḥ syuḥ nityatvād ahetumataḥ // NagVv_55 //

Vv 306

evaṃ sati pratītyasamutpādaṃ pratyācakṣaṇasya bhavataḥ ko doṣa prasajyate | dharmo na bhavati adharmo na bhavati | saṃvyavahārāś ca laukikā na sambhavanti | kiṃ kāraṇaṃ pratītyasamutpannaṃ hy etat sarvam asati pratītyasamutpāde kuto bhaviṣyati | api ca sasvabhāvo 'pratītyasamutpanno nirhetuko nityaḥ syāt | kiṃ kāraṇaṃ nirhetukā hi bhāvā nityās tatra sa eva cābrahmacaryavāsaḥ prasajyet svasiddhāntavirodhaś ca | kiṃ kāraṇam anityā hi bhagavatā sarve saṃskārā nirdeṣṭās te svabhāvanityatvān nityā hi bhavanti |

eṣa cākuśaleṣv avyākṛteṣu nairyāṇādiṣu ca doṣas /
tasmāt sarvaṃ saṃskṛtam asaṃskṛtaṃ te bhavaty evaṃ // NagVv_56 //

yaś caiṣa kuśaleṣu nirdeṣṭaḥ kalpaḥ sa evākuśaleṣu sa evāvyākṛteṣu sa evānairyāṇikaprabhṛtiṣu doṣas tasmāt sarvam idaṃ saṃskṛtam asaṃskṛtaṃ saṃpadyate || kiṃkāraṇaṃ heto hy asaty utpādasthitibhaṅgā na bhavanti | utpādasthitibhaṅgeṣv asatsu saṃskṛtalakṣaṇābhāvāt | sarvaṃ saṃskṛtam asaṃskṛtaṃ saṃpadyate | tatra yad uktaṃ kuśalādīnāṃ bhāvānāṃ svabhāvasadbhāvād aśūnyāḥ sarvabhāvā iti tan na ||

Vv 308

yat punar bhavatoktaṃ |

yadi ca na bhavet svabhāvo bhāvānāṃ na svabhāva ity evaṃ nāmāpi bhaved evaṃ nāma hi nirvastukaṃ nāsti | [9]

yaḥ sadbhūtaṃ nāma brūyāt sasvabhāva ity evam /
bhavatā prativaktavyo nāma brūmaś ca na vayaṃ sata // NagVv_57 //

yo nāma sadbhūtaṃ brūyāt sasvabhāva iti sa bhavatā prativaktavyaḥ syāt | yasya sadbhūtaṃ nāma svabhāvasya | tasmāt tenāpi svabhāvena sadbhūtena bhavitavyaṃ | na hy asadbhūtasya svabhāvasya sadbhūtaṃ nāma bhavatīti | na punar vayaṃ nāma sadbhūtaṃ brūmas tad api hi svabhāvasyābhāvān nāma niḥsvabhāvatvāt śūnyaṃ śūnyatvād asadbhūtam | tatra yad bhavatoktaṃ nāmasadbhāvāt sadbhūtaḥ svahhāvā iti | tan na ||

kiñcānyat |

Vv 310

nāmāsad iti ca yad idaṃ tat kiṃ nu sato bhavaty utāsataḥ /
yadi hi sato yady asato dvidhāpi te hīyate vādaḥ // NagVv_58 //

yac caitan nāmāsad iti tat kiṃ sataḥ asataḥ | yadi hi satas tan nāma yady asata ubhayathāpi pratijñā hīyate | tatra yadi tāvat sata | asad iti pratijñā hīyate | na hīdanīṃ tad asad idānīṃ sat* athāsata | asad iti nāma yā pratijñā asadbhūtasya nāma na bhavati astitvasvabhāva iti nāma tasmāt sadbhūtaḥ svabhāva iti | sā hīnā ||

kiñcānyat |

sarveṣāṃ bhāvānāṃ śūnyatvañ copapāditaṃ pūrvam /
sa upālambhaḥ tasmād bhavaty ayañ cāpratijñāyāḥ // NagVv_59 //

iha cāsmābhiḥ pūrvam eva sarveṣāṃ bhāvānaṃ vistarataḥ śūnyatvam upapāditam | tatra prāg nāmano 'pi śūnyatvam uktaṃ saṃbhavā aśūnyatvaṃ parigṛhya pravṛtto vaktuṃ | yadi bhāvānāṃ svābhāvo na syād asvabhāva iti nāmāpīdan na syād iti | tasmād apratijñopālambho yaṃ bhavataḥ saṃpadyate | na hi vayaṃ nāma sadbhūtam iti brūmaḥ ||

Vv 312

yat punar bhavatoktaṃ |

atha vidyate svabhāvas sa ca dharmāṇāṃ na vidyate sa tasmāt dharmair vinā svabhāvaḥ sa yasya tad yuktam upadeṣṭuṃ | [10]

atha vidyate svabhāvaḥ sa ca dharmāṇāṃ na vidyatat iti idam /
āśaṅkitaṃ yad uktaṃ bhavaty anāśaṅkitaṃ tac ca // NagVv_60 //

na hi vayaṃ dharmāṇāṃ svabhāvaṃ pratiṣedhayāmaḥ | dharmavinirmuktasya vā kasyacid arthasya svabhāvam abhyupagacchāmaḥ | nanv evaṃ sati ya upālambho bhavati | yadi dharmā niḥsvabhāvāḥ kasya khalv idānīm anyasyārthasya dharmavinirmuktasya svabhāvo bhavati | sa yuktam evopadeṣṭam iti | dūrāpakṛṣṭam evaitat bhavati |

Vv 314

yat punar bhavatoktaṃ |

sata eva pratiṣedho nāsti ghaṭo geha ity ayaṃ yasmāt | dṛṣṭaḥ pratiṣedho 'yaṃ mataḥ svabhāvasya te tasmāt | [11] ity

atra brūmaḥ |

sata eva pratiṣedho yadi śūnyatvaṃ nanv apratisiddham idam /
pratiṣedhayate hi hhavān bhāvānāṃ niḥsvabhāvatvaṃ // NagVv_61 //

yadi svata eva pratiṣedho bhavati | nāmato bhāvānāṃ niḥsvabhāvatvaṃ pratiṣedhayati | nanu pratisidhaṃ sarvabhāvānāṃ niḥsvabhāvatvaṃ tvadvacanena | pratiṣedhayasi tvaṃ sadbhāvāt | niḥsvabhāvatvasya ca sarvabhāvānāṃ pratisidhatvāt | pratisiddhā śūnyateti

pratiṣedhayase atha tvaṃ śūnyatvaṃ tac ca nāsti śūnyatvam /
pratiṣedhaḥ sata iti te nanv eṣa vihīyate vādaḥ // NagVv_62 //

atha śūnyatvaṃ pratiṣedhayasi tvaṃ | sarvabhāvānāṃ niḥsvabhāvatvaṃ śūnyatvaṃ nāsti tac ca śūnyatvam | yā tarhi te pratijñā sataḥ pratiṣedho bhavati nāsata iti sā hīnā ||

Vv 316

kiñcānyat |

pratiṣedhayāmi nāhaṃ kiñcit pratiṣedhyam asti na ca kiñcit /
tasmāt pratiṣedhayasīty adhilaya eva tvayā kriyate // NagVv_63 //

evam api tu kṛtvā yady ahaṃ kiñcit pratiṣedhayāmi tato yuktam eva vaktuṃ syāt | na caivahaṃ kiñcit pratiṣedhayāmi tasmān na kiñcit pratiṣedhavyam asti | tasmāt śūnyeṣu sarvabhāveṣv avidyamāne pratiṣedhye pratiṣedhayasīty eṣa tvayātra sadbhūto 'dhilayaḥ kriyata iti ||

yat punar bhavatoktaṃ |

atha nāsti sa svabhāvaḥ kin nu pratiṣidhyate tvayānena vacanena rte vacanāt pratiṣedhaḥ sidhyate hy asataḥ || [12]

atra brūmaḥ |

yac cāhaṃ te vacanād asataḥ pratiṣedhavacanasiddhir iti /
atra jñāpayate vāg asad iti tan na pratinihanti // NagVv_64 //

Vv 318

ya ca bhavān bravīti | sate 'pi vacanād asataḥ pratiṣedhaḥ pratisiddhaḥ tatra kin niḥsvabhāvāḥ sarvabhāvāḥ iti | etad vacanaṃ karotīti || atra brūmaḥ niḥsvabhāvā iti etat khalu vacanaṃ na niḥsvabhāvān sarvabhāvān karoti | kintv asata svabhāva bhāvānām asata svabhāvānām iti jñāpayati | tatra kaścit brūyād avidyamāhagṛhe devadattas tam asti gṛhe devadatta iti | tatrainaṃ kaścit pratibrūyān nāstīti | na tad. + + + + + devadattasyāsaṃbhavāṃ karoti | kintu jñāpayati kevalam asadbhāvaṃ gṛhe devadattasyeti || tadvā nāsti svabhāvo bhāvānām ity etadvacanaṃ na svabhāvānāṃ niḥsvabhāvatvaṃ karoti | bhāveṣu svabhāvasyābhāvaṃ jñāpayati || tatra yad bhavatoktaṃ kim asati svabhāve nāsti svabhāva ity etadvacanaṃ karoti | ṛte 'pi vacanāt prasiddhiḥ svabhāvasyābhāva iti | tat te na yuktaṃ

Vv 320

yad uktaṃ

bālānām iva mṛgatṛṣṇāyāṃ sa yathājalagrāhaḥ | evaṃ mithyāgrāhaḥ syāt te prasidhyate hy asataḥ | [13]

yat punar bhavato mṛgātṛṣṇāyām ity atra brūmaḥ |

mṛgatṛṣṇādṛṣṭānte yaḥ punar uktaṃ tvayā mahāṃś carcaḥ /
tatrāpi nirṇayaṃ śṛṇu yathā sa dṛṣṭānta upapannaḥ // NagVv_65 //

ya eva tvayā mṛgatṛṣṇādṛṣṭānte mahāṃś carca uktaḥ | tatrāpi tayā nirṇayaḥ sa śrūyatāṃ upapanna eva dṛṣṭānto bhavati |

sa yadi svabhāvataḥ syād bhāvo na syāt pratītya samudbhūtaḥ /
yaś ca pratītya hhavati grāho nanu śūnyatā saiva // NagVv_66 //

yadi ca mṛgatṛṣṇāyāṃ sa yathājalagrāhaḥ svabhāvataḥ syāt | na syāt pratītyasamutpanno | yato mṛgatṛṣṇāñ ca pratītya viparītañ ca darśanaṃ pratītya yoniśomanaskārañ ca pratītya prādurbhūto ataḥ pratītyasamutpannaḥ yataś ca pratītyasamutpanno 'taḥ svabhāvataḥ śūnya eva | yathā pūrvam uktaṃ tathā

Vv 322

kiñcānyat |

yadi ca svabhāvataḥ syād grāhaḥ kas taṃ vinivartayed grāham /
śeṣeṣv apy eṣa vidhiḥ tasmād eṣo 'nupālambhaḥ // NagVv_67 //

yadi ca mṛgatṛṣṇāyāṃ jalagrāhaḥ svabhāvataḥ syāt | ka eva taṃ vinivartayetā | na hi svabhāvaḥ śakyo nivartayituṃ | tathāgner uṣṇatvam apāṃ dravatvam ākāśasya niravavaraṇatvaṃ | dṛṣṭaṃ cāsya vinivartanaṃ | tasmāc chūnyasvabhāvaḥ grāhaḥ | yadā caitad evaṃ śeṣeṣv api dharmeṣv eṣa kramaḥ pratyavagantavyaḥ grāhyapravṛttiṣu pañcasu | tatra yad bhavato + + + + pād aśūnyāḥ sarvabhāvā iti tan na ||

Vv 324

yat punar bhavatoktaṃ |

hetoś ca te na siddhir naiḥsvabbāvyāt kuto hi te hetuḥ nirhetukasya siddhir na copapannāsya te 'rthasya [l7] iti ||

atra brūmaḥ |

etena hetvabhāvaḥ pratyuktaḥ pūrvam eva sa samatvāt /
mṛgatṛṣṇādṛṣṭāntavyāvṛttividhau ya uktaḥ prāg // NagVv_68 //

etenaiva cedānīṃ carcena pūrvoktena hetvabhāvo 'pi pratyavagantavyaḥ | ya eva hi carcaḥ pūrvasmin hetāv uktaḥ ṣaṭkapratiṣe + + + + + + hāpi carcayitavyaḥ |

Vv 326

yat punar bhavatoktaṃ |

pūrvaṃ cet pratiṣedhaḥ paścāt pratiṣedhyam ily anupapannaṃ |
paścāc cānupapanno yugapac ca yataḥ svabhāvo 'sana || [20]

atra brūmaḥ |

yat traikālye hetuḥ pratyuktaṃ pūrvam eva sa samatvāt /
traikālyapratihetuś ca śūnyabhāvādinā prāptaḥ // NagVv_69 //

sa eṣa hetuḥ traikālye pratiṣedhavācī sa tūktottaraḥ pratyavamantaḥ | kasmāt sādhyasamatvāt | yathā hi pratiṣedhas traikālye nopapady.e + + + + + + pratiṣedhapratiṣedhe 'pi | tasmāt pratiṣedhapratiṣedhye 'sati bhavān manyate pratiṣedhaḥ pratisiddha iti tan na | yataś caiṣa trikālapratiṣedhavācī hetur eṣa eva śūnyatāvādināṃ prāptaḥ sarvabhāvasvabhāvapratiṣedhakatvān na bhavataḥ |

atha vā katham etad uktottaraṃ |

pratiṣedhayāmi nāhaṃ kiñcit pratiṣedhyam asti na ca kiñcit tasmāt pratiṣedhayasīty adhilaya eṣa tvayā kriyata [63] iti ||

Vv 328

atha manyase triṣv api kāleṣu + + + + + + + dṛṣṭaḥ pūrvakālīno 'pi hetuḥ uttarakālīno 'pi | yugapatkālīno 'pi hetuḥ | kathaṃ pūrvakalīnaḥ | yathā pitā putrasya tvadvacanena paścātkālīnaḥ | yathā śiṣyācāryasya yugapatkālīnaḥ yathā pradīpaḥ prakāśasyeti || atra brūmaḥ | na caitad eva yuktā hy etasmiṃ traye pūrvadoṣaḥ || api ca punaḥ yady evaṃ kamaḥ | pratiṣedhasadbhāvas tvayābhyupagamyate | pratijñāhāniś ca te bhavati | e + + + + + + + svabhā + + + .edho 'pi si + + bhavatīti |

Vv 330

prabhavati ca śūnyateyaṃ yasya prabhavanti tasya sarvārthāḥ /
prabhavati na tasya kinna prabhavati śūnyatā yasyeti // NagVv_70 //

yasya śūnyateyaṃ prabhavati tasya sarvārthā laukikalokottarāḥ prabhavanti | kiṃ kāraṇaṃ | yasya hi śūnyatā prabhavati tasya pratītyasamutpādaḥ prabhavati | yasya pratītyasamutpādaḥ prabhavati tasya catvāry āryasatyāni prabhavanti | yasya catvāry āryasatyāni + + + + + + + maṇyaphalāni bhavanti | sarvaviśeṣādhigamaḥ bhavanti | yasya sarvaviśeṣādhigamāḥ prabhavanti | tasya trīṇi raṃāṇi buddhadharmasaṃghāḥ prabhavanti | yasya pratītyasamutpādaḥ prabhavanti tasya dharmo dharmahetur dharmaphalañ ca prabhavanti | tasyādharmo 'dharmahetuś cādharmaphalañ ca prabhavati | tasya kleśaḥ kleśasamudayaḥ kleśavastūni ca prabhavanti | yasyaitat sarvaṃ bhavati pūrvoktaṃ tasya sugatiṃ durgatiṃ vyavasthā + + + + + + + gatidurgatigamanaṃ | sugatidurgatigāmī mārgaḥ | sugatidurgatigamanavyatikramaṇaṃ sugatidurgativyatikramopāyaḥ sarvasaṃvyavahārāś ca lokikāḥ svayam adhigantavyāḥ | anayā diśā kiñcit śakyaṃ vacanopadeṣṭam iti |

Vv 332

bhavati cātra

yaḥ śūnyatāṃ pratītyasamutpādaṃ madhyamāṃ pratipadam anekārthāṃ nijagāda praṇamāmi tam apratimaṃ tu buddhim iti ||

kṛtir iyam ācāryanāgārjunapādānā + + + + + ekatra ślokaśata 450 ||

|| likhitam idaṃ śrīdhramakirtinā sarvasatvahetoḥ yathālabdham iti ||

|| vigrahavyāvartiṇī ||