Nāgārjuna: Pratītyasamutpādahṛdayakārikā

Header

This file is an html transformation of sa_nAgArjuna-pratItyasamutpAdahRdayakArikA.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Digital Sanskrit Buddhist Canon Input Project

Contribution: members of the Digital Sanskrit Buddhist Canon Input Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from bsa012_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Nagarjuna: Pratityasamutpadahrdayakarika
Based on the ed. by Gyaltsen Namdrol: Pratityasamutpadahrdaya and Aryadharmadhatugarbhavivarana.
Sarnath : CIHTS 1997, p. 29

Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sastra section, text no. 12

Revisions:


Text

Pratītyasamutpādahṛdayakārikā (Pshk)

nāgārjunakṛtā

dvādaśa ye 'ṅgaviśeṣā muninoddiṣṭāḥ pratītyasambhūtāḥ /
te kleśakarmaduḥkheṣu saṅgṛhītāstriṣu yathāvat // Pshk_1 //

ādyāṣṭamanavamāḥ syuḥ kleśāḥ karma dvitīyadaśamau ca /
śeṣāḥ sapta ca duḥkhaṃ trisaṅgrahā dvādaśa tu dharmāḥ // Pshk_2 //

tribhyo bhavati dvandvaṃ dvandvātprabhavanti sapta saptabhyaḥ /
traya udbhavanti bhūyastadeva[tu] bhramati bhavacakram // Pshk_3 //

hetuphalañca[hi]sarvaṃ jagadanyo nāsti kaścidiha sattvaḥ /
śūnyebhya eva śūnyā dharmāḥ prabhavanti dharmebhyaḥ // Pshk_4 //

svādhyāyadīpamudrādarpaṇaghoṣa 'rkakāntabījāmlaiḥ /
skandhapratisandhirasaṅkramaśca vidvadbhiravadhāryau // Pshk_5 //

ya ucchedaṃ prakalpayatyatisūkṣme 'pi vastuni /
pratītyasambhavasyārthamavijñaḥ sa na paśyati // Pshk_6 //

nāpaneyamataḥ kiñcit prakṣepyaṃ nāpi kiñcana /
draṣṭavyaṃ bhūtato bhūtaṃ bhūtadarśī vimucyate // Pshk_7 //

pratītyasamutpādahṛdayakārikā ācārya nāgārjunakṛtā samāptā /