Nāgārjuna: Lokātītastava

Header

This file is an html transformation of sa_nAgArjuna-lokAtItastava.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Richard Mahoney

Contribution: Richard Mahoney

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from naglok_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Nagarjuna:
Lokatitastava

Version: 0.1a
Last updated: Mon May 12 12:16:02 NZST 2003
Text input by Richard Mahoney: r.mahoney@comnet.net.nz
Latest Version:
http://homepages.comnet.co.nz/~r-mahoney/ratna_text/ratna_text.html

Revisions:


Text

lokātīta namas tubhyaṃ viviktajñānavedine |
yas tvaṃ jagaddhitāyaiva khinnaḥ karuṇayā ciram || NagLok_01

skandhamātravinirmukto na sattvo 'stīti te matam |
sattvārthaṃ ca paraṃ khedam agamas tvaṃ mahāmune || NagLok_02

te 'pi skandhās tvayā dhīman dhīmadbhyaḥ saṃprakāśitāḥ |
māyāmarīcigandharvanagarasvapnasaṃnibhāḥ || NagLok_03

hetutaḥ saṃbhavo yeṣāṃ tadabhāvān na santi ye |
kathaṃ nāma na te spaṣṭaṃ pratibimbasamā matāḥ || NagLok_04

bhūtāny acakṣurgrāhyāṇi tanmayaṃ cākṣuṣaṃ katham |
rūpaṃ tvayaivaṃ bruvatā rūpagrāho nivāritaḥ || NagLok_05

vedanīyaṃ vinā nāsti vedanāto nirātmikā |
tac ca vedyaṃ svabhāvena nāstīty abhimataṃ tava || NagLok_06

saṃjñārthayor ananyatve mukhaṃ dahyeta vahninā |
anyatve 'dhigamābhāvas tvayoktaṃ bhūtavādinā || NagLok_07

kartā svatantraḥ karmāpi tvayoktaṃ vyavahārataḥ |
parasparāpekṣikī tu siddhis te 'bhimatānayoḥ || NagLok_08

na kartāsti na bhoktāsti puṇyāpuṇyaṃ pratītyajam |
yat pratītya na taj jātaṃ proktaṃ vācaspate tvayā || NagLok_09

ajñāyamānaṃ na jñeyaṃ vijñānaṃ tad vinā na ca |
tasmāt svabhāvato na sto jñānajñeye tvam ūcivān || NagLok_10

lakṣyāl lakṣaṇam anyac cet syāt tal lakṣyam alakṣaṇam |
tayor abhāvo 'nanyatve vispaṣṭaṃ kathitaṃ tvayā || NagLok_11

lakṣyalakṣaṇanirmuktaṃ vāgudāhāravarjitam |
śāntaṃ jagad idaṃ dṛṣṭaṃ bhavatā jñānacakṣuṣā || NagLok_12

na sann utpadyate bhāvo nāpy asan sadasan na ca |
na svato nāpi parato na dvābhyāṃ jāyate katham || NagLok_13

na sataḥ sthitiyuktasya vināśa upapadyate |
nāsato 'śvaviṣāṇena samasya śamatā katham || NagLok_14

bhāvān nārthāntaraṃ nāśo nāpy anarthāntaraṃ matam |
arthāntare bhaven nityo nāpy anarthāntare bhavet || NagLok_15

ekatve na hi bhāvasya vināśa upapadyate |
pṛthaktve na hi bhāvasya vināśa upapadyate || NagLok_16

vinaṣṭāt kāraṇāt tāvat kāryotpattir na yujyate |
na cāvinaṣṭāt svapnena tulyotpattir matā tava || NagLok_17

na niruddhān nāniruddhād bījād aṅkurasaṃbhavaḥ |
māyotpādavad utpādaḥ sarva eva tvayocyate || NagLok_18

atas tvayā jagad idaṃ parikalpasamudbhavam |
parijñātam asadbhūtam anutpannam na naśyati || NagLok_19

nityasya saṃsṛtir nāsti naivānityasya saṃsṛtiḥ |
svapnavat saṃsṛtiḥ proktā tvayā tattvavidāṃ vara || NagLok_20

svayaṃkṛtaṃ parakṛtaṃ dvābhyāṃ kṛtam ahetukam |
tārkikair iṣyate duḥkhaṃ tvayā tūktaṃ pratītyajam || NagLok_21

yaḥ pratītyasamutpādaḥ śūnyatā saiva te matā |
bhāvaḥ svatantro nāstīti siṃhanādas tavātulaḥ || NagLok_22

sarvasaṃkalpanāśāya śūnyatāmṛtadeśanā |
yasya tasyām api grāhas tvayāsāv avasāditaḥ || NagLok_23

nirīhā vaśikāḥ śūnyā māyāvat pratyayodbhavāḥ |
sarvadharmās tvayā nātha niḥsvabhāvāḥ prakāśitāḥ || NagLok_24

na tvayotpāditaṃ kiṃ cin na ca kiṃ cin nirodhitam |
yathā pūrvaṃ tathā paścāt tathatāṃ buddhavān asi || NagLok_25

āryair nisevitām enām anāgamya hi bhāvanām |
nānimittam hi vijñānaṃ bhavatīha kathaṃ cana || NagLok_26

animittam anāgamya mokṣo nāsti tvam uktavān |
atas tvayā mahāyāne tat sākalyena deśitam || NagLok_27

yad avāptaṃ mayā puṇyaṃ stutvā tvāṃ stutibhājanam |
nimittabandhanāpetaṃ bhūyāt tenākhilaṃ yagat || NagLok_28

|| iti lokātītastavaḥ samāptaḥ ||

%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%

Copyright (C) 2003 by Chr. Lindtner - Denmark

%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%