Mahāsubhāṣitasaṃgraha 1-9979

Header

This file is an html transformation of sa_mahAsubhASitasaMgraha-1-9979.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: n.n.

Contribution: n.n.

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from msubhs_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Mahasubhashitasangraha, verses 1-9979

input by ...

Revisions:


Text

aṃśavastava niśākara nūnaṃ kalpitāstaruṇaketakakhaṇḍaiḥ /
yena pāṇḍurataradyutayo naḥ kaṇṭakairiva tudanti śarīram // MSS_0001

aṃśukaṃ hṛtavatā tanubāhu- svastikāpihitamugdhakucāgrā /
bhinnaśaṅkhavalayaṃ pariṇetrā paryarambhi rabhasādaciroḍhā // MSS_0002

aṃśukamiva śītabhayāt saṃstyānatvacchalena himadhavalam /
ambhobhirapi gṛhītaṃ paśyata śiśirasya māhātmyam // MSS_0003

aṃśukena jaghanaṃ tirodadhe ka cukena ca kucau mṛgīdṛśām /
pīyamānamaniśaṃ priyekṣaṇaiḥ kṣāmatāmiva jagāma madhyamam // MSS_0004

aṃśupāṇibhiratīva pipāsuḥ padmajaṃ madhu bhṛśaṃ rasayitvā /
kṣībatāmiva gataḥ kṣitimeṣyaṃl lohitaṃ vapuruvāha pataṅgaḥ // MSS_0005

aṃśumānapi vipākapiśaṅgaṃ rūpamāpa parito divasānte /
kaḥ paro'tra na vikāramupeyād dhvāntabhīmaparivellitamūrtiḥ // MSS_0006

aṃśo daṇḍasamaḥ pūrvaḥ prayāsasama uttamaḥ /
vilopo vā yathālābhaṃ prakṣepasama eva vā // MSS_0007

aṃśo'pi duṣṭadiṣṭānāṃ pareṣāṃ syād vināśakṛt /
bālaleśo'pi vyāghrāṇāṃ yat syāj jīvitahānaye // MSS_0008

aṃsāvavaṣṭabdhanatā samādhiḥ śirodharāyā rahitaprayāsaḥ /
dhṛtā vikārāṃstyajatā mukhena prasādalakṣmīḥ śaśalāñchanasya // MSS_0009

aṃsālambitavāmakuṇḍaladharaṃ mandonnatabhrūlataṃ kiṃcit kuñcitakomalādharapuṭaṃ sāciprasārīkṣaṇam /
alolāṅgulipallavairmuralikāmāpūrayantaṃ mudā mūle kalpatarostribhaṅgalalitaṃ dhyāye jaganmohanam // MSS_0010

aṃsāsaktakapolavaṃśavadanavyāsaktabimbādhara-dvandvodīritamandamandapavanprārabdhamugdhadhvaniḥ /
īṣadvakrimalolahāranikaraḥ pratyekarokānana-nyañcaccañcadudañcadaṅgulicayastvāṃ pātu rādhādhavaḥ // MSS_0011

aṃsena karṇaṃ cibukena vakṣaḥ karadvayenākṣi tirodadhānām /
saṃtāḍayāmāsa hariḥ sametya cakoranetrāṃ calukodakena // MSS_0012

aṃhaḥ saṃharadakhilaṃ sakṛdudayādeva sakalalokasya /
taraṇiriva timirajaladhiṃ jayati jaganmaṅgalaṃ harernāma // MSS_0013

akaṇṭakā puṣpamahī veśayoṣidamātṛkā /
mantrihīnā ca rājyaśrīr bhujyate viṭaceṭakaiḥ // MSS_0014

akaṇṭhasya kaṇṭhe kathaṃ puṣpamālā vinā nāsikāyāḥ kathaṃ dhūpagandhaḥ /
akarṇasya karṇe kathaṃ gītanṛtyam apādasya pāde kathaṃ me praṇāmaḥ // MSS_0015

akaparddakasya viphalaṃ januriti jānīmahe maheśo'pi /
śirasi kṛtena kaparddī bhavati jaṭājūṭakenāpi // MSS_0016

akaravamadhimauli pādapadmāv apanaya mānini mānitāmakāṇḍe /
yadi pararamaṇīṃ gatastadātha stanayugaliṅgayugaṃ sprśāmi tanvi // MSS_0017

akaruṇa kātaramanasā darśitanīrā nirantarāleyam /
tvāmanudhāvati vimukhaṃ gaṅgeva bhagīrathaṃ dṛṣṭiḥ // MSS_0018

akaruṇatvamakāraṇavigrahaḥ paradhanāpahṛtiḥ parayoṣitaḥ /
svajanabandhujaneṣvasahiṣṇutā prakṛtisidhamidaṃ hi durātmanām // MSS_0019

akaruṇa mṛṣābhāśāsindho vimuñca mamāñcalaṃ tava paricitaḥ snehaḥ samyaṅmayetyabhidhāyinīm /
aviralagaladvāṣpāṃ tanvīṃ nirastavibhūṣaṇāṃ ka iha bhavatīṃ bhadre nidre vinā vinivedayet // MSS_0020

akaroḥ kimu netraśoṇimānaṃ kimakārṣīḥ karapallavāvarodham /
kalahaṃ kimadhāḥ krudhā rasajñe hitamarthaṃ na vidanti daivadaṣṭāḥ // MSS_0021

akarṇamakaroccheṣaṃ vidhirbrahmāṇḍabhaṅgadhīḥ /
śrutvā rāmakathāṃ ramyāṃ śiraḥ kasya na kampate // MSS_0022

akarṇadhārāśugasaṃbhṛtāṅgatāṃ gatairaritreṇa vināsya vairibhiḥ /
vidhāya yāvattaraṇerbhidāmaho nimajjya tīrṇaḥ samare bhavārṇavaḥ // MSS_0023

akartavyaṃ na kartavyaṃ prāṇaiḥ kaṇṭhagatairapi /
kartavyameva kartavyaṃ prāṇaiḥ kaṇṭhagatairapi // MSS_0024

akartavyeṣvasādhvīva tṛṣṇā prerayate janam /
tameva sarvapāpebhyo lajjā māteva rakṣati // MSS_0025

akarmaṇāṃ vai bhūtānāṃ vṛttiḥ syān na hi kācana /
tadevābhriprapadyeta na vihanyāt kathaṃcana // MSS_0026

akarmaśīlaṃ ca mahāśanaṃ ca lokadviṣṭaṃ bahumāyaṃ nṛśaṃsam /
adeśakālajñamaniṣṭaveṣam etān gṛhe na prativāsayīta // MSS_0027

akalaṅkacandrakalayā kalitā sā bhāti vāruṇī taruṇī /
bhālasthalīva śambhoḥ saṃdhyādhyānopaviṣṭasya // MSS_0028

akalaṅkāntike kāntiḥ keti kālaṅkalaṅkinaḥ /
aruṇe taruṇe masyā dhāvaṃ kāmayate śaśī // MSS_0029

akalaṅkā pulakavatī sasnehā muktakañcukī śyāmā /
patatu tavorasi dayitā khaṅgalatā vairiṇaḥ śirasi // MSS_0030

akalaṅko dṛḍhaḥ śuddhaḥ parivārī guṇānvitaḥ /
sadvaṃśo hṛdayagrāhī khaṅgaḥ susadṛśastava // MSS_0031

akalitanijapararūpaḥ svakamapi doṣaṃ parasthitaṃ vetti /
nāvāsthitastaṭasthān acalānapi vicalitān manute // MSS_0032

akaliyugamakharvamatra hṛdyaṃ vyacaradapāpaghano yataḥ kuṭumbī /
mama ruciriha lakṣmaṇāgrajena prabhavati śarmadaśāsyamardena // MSS_0033

akalilatapastejovīryaprathimni yaśonidhā- vavitathamadadhmāte roṣānmunāvabhidhāvati /
abhinavadhanurvidyādarpakṣamāya ca karmaṇe sphurati rabhasāt pāṇiḥ pādopasaṃgrahaṇāya ca // MSS_0034

akalpaḥ svāṅgaceṣṭāyāṃ śakunta iva pañjare /
anucchvasansmaran pūrvaṃ garbhe kiṃ nāma vindate // MSS_0035

akasmāt prakriyā nṝṇāṃ akasmāccāpakarṣaṇam /
śubhāśubhe mahattvaṃ ca prakartuṃ buddhilāghavāt // MSS_0036

akasmādapi yaḥ kaścid arthaṃ prāpnoti pūruṣaḥ /
taṃ haṭheneti manyante sa hi yatno na kasyacit // MSS_0037

akasmādunmatta praharasi kimadhvakṣitiruhaṃ hradaṃ hastāghātairvidalasi kimutphullanalinam /
tadā jānīmaste karivara balodgāramasamaṃ saṭāṃ suptasyāpi spṛśasi yadi pañcānanaśiśoḥ // MSS_0038

akasmādekasmin pathi sakhi mayā yāmunataṭaṃ vrajantyā dṛṣṭo'yaṃ navajaladharaśyāmalatanuḥ /
sa dṛgbhaṅgyā kiṃ vākuruta na hi jāne tata idaṃ mano me vyālolaṃ kvacana gṛhakṛtye na lagate // MSS_0039

akasmādeva kupyanti prasīdantyanimittataḥ /
śīlametadasādhūnām abhraṃ pāriplavaṃ yathā // MSS_0040

akasmādeva tanvaṅgī jahāsa yadiyaṃ punaḥ /
nūnaṃ prasūnabāṇo'syāṃ svārājyamadhitiṣṭhati // MSS_0041

akasmādeva te caṇḍi sphuritādharapallavam /
mukhaṃ muktāruco dhatte gharmāmbhaḥkaṇamañjarīḥ // MSS_0042

akasmādeva yaḥ kopād abhīkṣṇaṃ bahu bhāṣate /
tasmādudvijate lokaḥ sasphuliṅgādivānalāt // MSS_0043

akasmāddveṣṭi yo bhaktam ājanmaparisevitam /
na vyañjane ruciryasya tyājyo nṛpa ivāturaḥ // MSS_0044

akāṇḍakopino bhartur anyāsakteśca yoṣitaḥ /
praśāntiścetasaḥ kartuṃ brahmaṇāpi na śakyate // MSS_0045

akāṇḍadhrtamānasavyavasitotsavaiḥ sārasair akāṇdapaṭutāṇḍavairapi śikhaṇḍināṃ maṇḍalaiḥ /
diśaḥ samavalokitāḥ sarasanirbharaprollasad- bhavatpṛthuvarūthinīrajanibhūrajaḥśyāmalāḥ // MSS_0046

akāṇḍapātajātānām astrāṇāṃ marmabhedinām /
gāḍhaśokaprahārāṇām acintaiva mahauṣadham // MSS_0047

akāṇḍe vakṣojaskhalitavasanavyāpṛtakaraṃ mṛṣā jṛmbhārambhonnamitabhujabandhonnatakucam /
vṛthā yātāyātaiḥ kapaṭakalitānyonyahasitaṃ harantyetāścittānyahaha jagatāṃ vāravanitāḥ // MSS_0048

akāmasya kriyā kācid dṛśyate neha kaṛhicit /
yadyaddhi kurute kiṃcit tattat kāmasya ceṣṭitam // MSS_0049

akāmāṃ kāmayānasya śarīramupatapyate /
icchantīṃ kāmayānasya prītirbhavati śobhanā // MSS_0050

akāmān kāmayati yaḥ kāmayānān paridviṣan /
balavantaṃ ca yo dveṣṭi tamāhurmūḍhacetasam // MSS_0051

akāraṇaṃ rūpamakāraṇaṃ kulaṃ mahatsu nīceṣu ca karma śobhate /
idaṃ hi rūpaṃ paribhutapūrvakaṃ tadeva bhūyo bahumānamāgataṃ // MSS_0052

akāraṇaṃ vyākaraṇaṃ tantrīśabdo'pyakāraṇam /
akāraṇaṃ trayo vedās taṇḍulāstatra kāraṇam // MSS_0053

akāraṇāviṣkṛtakopadāruṇāt khalādbhayaṃ kasya na nāma jāyate /
viṣaṃ mahāheriva yasya durvacaḥ suduḥsahaṃ saṃnihitaṃ sadā mukhe // MSS_0054

akāraṇena viprebhyo yaḥ kupyati narādhipaḥ /
krṣṇasarpaṃ sa gṛhṇāti śirasā baladaṛpitaḥ // MSS_0055

akāryakaraṇādbhītaḥ kāryāṇāṃ ca vivarjanāt /
akāle mantrabhedācca yena mādyenna tat pibet // MSS_0056

akāryapratiṣedhaśca kāryāṇāṃ ca pravartanam /
pradānaṃ ca pradeyānām adeyānāmasaṃgrahaḥ // MSS_0057

akāryamasakṛt kṛtvā dṛśyante hyadhanā narāḥ /
dhanayuktāstvadharmasthā dṛśyante cāpare janāḥ // MSS_0058

akāryāṇyapi paryāpya kṛtvāpiṃ vṛjinārjanaṃ /
vidhīyate hitaṃ yasya sa dehaḥ kasya susthiraḥ // MSS_0059

akārye tathyo vā bhavati vitathaḥ kāmamathavā tathāpyuccairdhāmnāṃ harati mahimānaṃ janaravaḥ /
tulottīrṇasyāpi prakaṭanihatāśeṣatamaso ravestādṛktejo na hi bhavati kanyāṃ gata iti // MSS_0060

akālacaryā viṣamā ca goṣṭhī kumitrasevā na kadāpi kāryā /
paśyāṇḍajaṃ padmavane prasuptaṃ dhanurvimuktena śareṇa bhinnam // MSS_0061

akālajaladendoḥ sā hṛdyā vadanacandrikā /
nityaṃ kavicakorairyā pīyate na ca hīyate // MSS_0062

akālajaladaślokaiś citramātmakṛtairiva /
jātaḥ kādambarīrāmo nāṭake pravaraḥ kaviḥ // MSS_0063

akālajaladacchannam ālokya ravimaṇḍalam /
cakravākayugaṃ rauti rajanībhayaśaṅkayā // MSS_0064

akālamṛtyuṃ parihṛtya jīvitaṃ dadāti yo dehasukhaṃ ca dehinām /
natena dhātrāsti samaḥ kuto'dhiko na jīvitāddānamihātiricyate // MSS_0065

akālamṛtyurviśvāso viśvasan hi vipadyate /
yasmin karoti viśvāsaṃ sa jīvatyaparo mṛtaḥ // MSS_0066

akālasahamatyalpaṃ mūrkhavyasanināyakam /
aguptaṃ bhīruyodhaṃ ca durgavyasanamucyate // MSS_0067

akālasainyayuktastu hanyate kālayodhinā /
kauśikena hatajyotir niśītha iva vāyasaḥ // MSS_0068

akāle kṛtyamārabdhaṃ kaṛtuṃ nārthāya kalpate /
tadeva kāla ārabdhaṃ mahate'rthāya kalpate // MSS_0069

akāle garjite deve durdinaṃ vāthavā bhavet /
pūrvakāṇḍahataṃ lakṣyam anadhyāyaṃ pracakṣate // MSS_0070

akiṃcanaḥ paripatan sukhamāsvādayiṣyasi /
akiṃcanaḥ sukhaṃ śete samuttiṣṭhati caiva hi // MSS_0071

akiṃcanatvaṃ rājyaṃ ca tulayā samatolayat /
akiṃcanatvamadhikaṃ rājyādapi jitātmanaḥ // MSS_0072

akiṃcanasya dāntasya śāntasya samacetasaḥ /
mayā saṃtuṣṭamanasaḥ sarvāḥ sukhamayā diśaḥ // MSS_0073

akiṃcanasya śuddhasya upapannasya sarvaśaḥ /
avekṣamāṇastrīṃllokān na tulyamupalakṣaye // MSS_0074

akiṃcanāśca dṛśyante puruṣāścirajīvinaḥ /
samṛddhe ca kule jātā vinaśyanti pataṃgavat // MSS_0075

akiṃcitkāriṇāṃ dīnair ākṛṣṭaguṇakarmaṇām /
aghāya gatasattvānāṃ darśanasparśanādikam // MSS_0076

akīrtiṃ cāpi bhūtāni kathayiṣyanti te'vyayām /
saṃbhāvitasya cākīrtir maraṇādatiricyate // MSS_0077

akīrtiryasya gīyeta loke bhūtasya kasyacit /
patatyevādhamāṃllokān yāvacchabdaḥ prakīrtyate // MSS_0078

akīrtirnindyate devaiḥ kīrtirlokeṣu pūjyate /
kīrtyarthaṃ tu samārambhaḥ sarveṣāṃ sumahātmanām // MSS_0079

akīrteḥ kāraṇaṃ yoṣid yoṣidvairasya kāraṇam /
saṃsārakāraṇaṃ yoṣid yoṣitaṃ varjayettataḥ // MSS_0080

akuṇṭhotkaṇṭhayā pūrṇam akaṇṭhaṃ kalakaṇṭhi mām /
kambukaṇṭhyāḥ kṣaṇaṃ kaṇṭhe kuru kaṇṭhārtimuddhara // MSS_0081

akuberapurīvilokanaṃ na dharāsūnukaraṃ kadācana /
atha tatpratikārahetave- 'damayantīpatilocanaṃ bhaja // MSS_0082

akurvanto'pi pāpāni śucayaḥ pāpasaṃśrayāt /
parapāpairvinaśyanti matsyā nāgahrade yathā // MSS_0083

akulānāṃ kule bhāvaṃ kulīnānāṃ kulakṣayam /
saṃyogaṃ viprayogaṃ ca paśyanti cirajīvinaḥ // MSS_0084

akulīnaḥ kulīnaśca maryādāṃ yo na laṅghayet /
dharmāpekṣī mṛdurdāntaḥ sa kulīnaśatairvaraḥ // MSS_0085

akulīnastu puruṣaḥ prakṛtaḥ sādhusaṃkṣayāt /
durlabhaiśvaryasaṃprāpto garvitaḥ śatrutāṃ vrajet // MSS_0086

akulīno'pi mūrkho'pi bhūpālaṃ yo'tra sevate /
api saṃmānahīno'pi sa sarvatra prapūjyate // MSS_0087

akule patito rājā mūrkhaputro hi paṇḍitaḥ /
nirdhanasya dhanaprāptis tṛṇavanmanyate jagat // MSS_0088

akūpārād vāri pracurataramādāya jaladaḥ sa dānādhyakṣo'pi prakirati jalaṃ nādbhutamidam /
sa megho dhanyo yat parikirati muktāphalatayā yadīyāsau kīrtirnaṭati nṛpanārīkucataṭe // MSS_0089

akūrcārambho'pi praticubukadeśaṃ karatalaṃ pratijñāyāṃ kurvan yuvatiṣu dṛśaṃ snigdhataralāṃ /
kumāro'haṃ kārāt pariṣadi samānānagaṇayan bhujau vakṣaḥ paśyannavavayasi kāntiṃ vitanute // MSS_0090

akṛtakavalārambhairvaktrairbhayasthagitekṣaṇāḥ kimapi valitagrīvaṃ sthitvā muhurmṛgapaṅktayaḥ /
gaganamasakṛtpaśyantyetāstathāśrughanairmukhair nipatati yathā śṛṅgāgrebhyo'kramaṃ nayanodakam // MSS_0091

akṛtajñamanāryaṃ ca dīrgharoṣamanārjavam /
caturo viddhi cāṇḍālāñ jātyā jāyeta pañcamaḥ // MSS_0092

akṛtatyāgamahimnāṃ mithyā kiṃ rājarājaśabdena /
goptāraṃ na nidhīnāṃ mahayanti maheśvaraṃ vibudhāḥ // MSS_0093

akṛtadviṣadunnaticchidaḥ śritasaṃrakṣaṇavandhyakarmaṇaḥ /
puruṣasya nirarthakaḥ karaḥ kila kaṇḍūyanamātrasārthakaḥ // MSS_0094

akṛtapremaiva varaṃ na punaḥ saṃjātavighaṭitapremā /
uddhṛtanayanastāmyati yathā hi na tatheha jātāndhaḥ // MSS_0095

akṛta viśadadhāmno bimbasāraṃ gṛhītvā dayita yuvativaktraṃ lokadhātreti vidmaḥ /
na hi na hi bhavadīyo moha evaiṣa mitra sitagaralanidhānaṃ tattvato niścinu tvam // MSS_0096

akṛtasyāgamo nāsti kṛte nāśo na vidyate /
akasmādeva loko'yaṃ tṛṣṇe dāsīkṛtastvayā // MSS_0097

akṛtātmānamāsādya rājānamanaye ratam /
samṛddhāni vinaśyanti rāṣṭrāṇi nagarāṇi ca // MSS_0098

akṛte'pyudyame puṃsām anyajanmakṛtaṃ phalam /
śubhāśubhaṃ samabhyeti vidhinā saṃniyojitam // MSS_0099

akṛteṣvevakāryeṣu mṛtyurvai saṃprakarṣati /
yuvaiva dharmaśīlaḥ syād animittaṃ hi jīvitam // MSS_0100

akṛtopadravaḥ kaścin mahānapi na pūjyate /
pūjayanti narā nāgān na tārkṣyaṃ nāgaghātinam // MSS_0101

akṛtayaṃ naiva kṛtyaṃ syāt prāṇatyāge'pyupasthite /
na ca kṛtyaṃ parityājyam eṣa dharmaḥ sanātanaḥ // MSS_0102

akṛtayaṃ manyate kṛtayaṃ agamyaṃ manyate sugam /
abhakṣyaṃ manyate bhakṣyaṃ strīvākyaprerito naraḥ // MSS_0103

akṛtrimapremarasā vilāsālasagāminī /
asāre dagdhasaṃsāre sāraṃ sāraṅgalocanā // MSS_0104

akṛtrimavilāsāṅkam aśikṣitakalākramam /
avibhāgāṅgasubhagaṃ babhūva surataṃ tayoḥ // MSS_0105

akṛtvā karma yo loke phalaṃ vindati viṣṭitaḥ /
sa tu vaktavyatāṃ yāti dveṣyo bhavati prāyaśaḥ // MSS_0106

akṛtvā nijadeśasya rakṣāṃ yo vijigīṣate /
sa nṛpaḥ paridhānena vṛtamauliḥ pumāniva // MSS_0107

akṛtvā parasaṃtāpam agatvā khalanamratām /
anutsṛjya satāṃ vartma yat svalpamapi tad bahu // MSS_0108

akṛtvā pauruṣaṃ yā śrīḥ kiṃ tayālasabhāgyayā /
kuraṅgo'pi samaśnāti daivādupanataṃ tṛṇam // MSS_0109

akṛtvā mānuṣaṃ karma yo daivamanuvartate /
vṛthā śrāmyati saṃprāpya patiṃ klībamivāṅganā // MSS_0110

akṛtvā helayā pādam uccairmūrdhasu vidviṣām /
kathaṃkāramanālambā kīrtirdyāmadhirohati // MSS_0111

akṛpaṇamaśaṭhamacapalaṃ yoginamaviṣādinaṃ budhaṃ śūram /
yadi nāśrayati naraṃ śrīḥ śrīreva hi vañcitā bhavati // MSS_0112

akṛśaṃ kucayoḥ kṛśaṃ valagne vitataṃ cakṣuṣi vistṛtaṃ nitambe /
aruṇādharamāvirastu citte karuṇāśāli kapālibhāgadheyam // MSS_0113

akṛśaṃ nitambabhāge kṣāmaṃ madhye samunnataṃ kucayoḥ /
atyāyataṃ nayanayor mama jīvitametadāyāti // MSS_0114

akṛṣṭaphalamūlena vanavāsarataḥ sadā /
kurute'harahaḥ śrāddham ṛṣirvipraḥ sa ucyate // MSS_0115

akekī kiṃ kekī vacasi caturaḥ kinna kuraraḥ śukaḥ kiṃvā mūkaḥ sa ca kalaravaḥ kiṃ kṣataravaḥ /
tvayāgaṇyaiḥ puṇyaiḥ pikamadhurimā dhīragarimā yato labdhaḥ stabdhaḥ kimasi ruciraṃ neha suciram // MSS_0116

akausumī manmathacāpayaśṭi- ranaṃśukā vibhramavaijayantī /
lalāṭaraṅgāṅgaṇanartakīyam anañjanā bhrūranuyāti dṛṣṭam // MSS_0117

akratvaṅgamatastakraṃ na śatakratunā hutam /
nādattamiti vākyārthāt takraṃ śakrasya durlabham // MSS_0118

akratvarthamiti jñātvā śakre na hutavān purā /
nādattamiti śāstrārthāt takraṃ śakrasya durlabham // MSS_0119

akrameṇānupāyena karmārambho na sidhyati /
dadhisarpiḥpayāṃsīva śabarasya yathā hi goḥ // MSS_0120

akrodhaṃ śikṣayantyanyaiḥ krodhanā ye tapodhanāḥ /
nirdhanāste dhanāyaiva dhātuvādopadeśinaḥ // MSS_0121

akrodhanaḥ krodhanebhyo viśiṣṭas tathā titikṣuratitikṣorviśiṣṭaḥ /
amānuṣebhyomānuṣāśca pradhānā vidvāṃstathaivāviduṣaḥ pradhānaḥ // MSS_0122

akrodhanaḥ satyavādī bhūtānāmavihiṃsakaḥ /
anasūyaḥ sadācāro dīrghamāyuravāpnuyāt // MSS_0123

akrodhanaśca rājendra satyaśīlo dṛḍhavrataḥ /
ātmopamaśca bhūteṣu sa tīrthaphalamaśnute // MSS_0124

akrodhavairāgyajitendriyatvaṃ kṣamādayāśāntijanapriyatvam /
nirlobhadātā bhayaśokahārī jñānasya cihnaṃ bhayalakṣaṇāni // MSS_0125

akrodhasya yadā krodhaḥ sarvanāśāya kalpate /
rāghavasya prakopena baddho nadanadīpatiḥ // MSS_0126

akrodhena jayet krodham asādhuṃ sādhunā jayet /
jayet kadaryaṃ dānena jayet satyena cānṛtam // MSS_0127

aklāntadyutibhirvasantakusumairuttaṃsayan kuntalān antaḥ khelati khañjarīṭanayane kuñjeṣu kañjekṣaṇaḥ /
asmanmandirakarmatastava karau nādyāpi viśrāmyataḥ kiṃ brūmo rasikāgraṇīrasi ghaṭī neyaṃ vilambakṣamā // MSS_0128

akliṣṭabālatarupallavalobhanīyaṃ pītaṃ mayā sadayameva ratotsaveṣu /
bimbādharaṃ daśasi ced bhramara priyāyās tvāṃ kārayāmi kamalodarabandhanastham // MSS_0129

akleśādiva cintitam upatiṣṭhati siddhameva puṇyavatām /
uḍḍīyāpuṇyavatāṃ gacchanti kapotakāḥ paśya // MSS_0130

akṣatrārikṛtābhimanyunidhanaprodbhūtatīvrabhruvaḥ pārthasyākṛta śātravapratikṛterantaḥ śucā muhyataḥ /
kīrṇā bāṣpakaṇaiḥ patanti dhanuṣi vrīḍājaḍā dṛṣṭayo hā vatseti giraḥ sphuranti na punarniryānti vaktrādbahiḥ // MSS_0131

akṣadevanapaṇīkṛtedhare kāntayorjayaparājaye sati /
atra vaktu yadi vetti manmathaḥ kastayorjayati jīyate'pi vā // MSS_0132

akṣadyūtajitādharagrahavidhāvīśo'si tatkhaṇḍanā- dādhikye vada ko bhavāniti mṛṣā kopāñcitabhrū latam /
svidyatkhinnakarā /grakuḍma/ laparāyattīkṛtāsyasya me mugdhākṣīpratikṛtya tat kṛtavatī dyūte'pi yannārjitam // MSS_0133

akṣamaḥ kṣamatāmāno kriyāyāṃ yaḥ pravartate /
sa hi hāsyāspadatvaṃ ca labhate prāṇasaṃśayam // MSS_0134

akṣamālāpavṛttijñā kuśāsanaparigrahā /
brāhmīva daurjanī saṃsad vandanīyā samekhalā // MSS_0135

akṣamā hrīparityāgaḥ śrīnāśo dharmasaṃkṣayaḥ /
abhidhyāprājñatā caiva sarvaṃ lobhāt pravartate // MSS_0136

akṣamo'satyasaṃdhaśca paradārī nṛśaṃsakṛt /
pacyate narakeṣveva dahyamānaḥ svakarmaṇā // MSS_0137

akṣaradvayamabhyastaṃ nāsti nāstīti yat purā /
tadidaṃ dehi dehīti viparītamupasthitam // MSS_0138

akṣaramaitrībhājaḥ sālaṃkārasya cāruvṛttasya /
kiṃ brūmo sakhi yūno na hi na hi sakhi padyabandhasya // MSS_0139

akṣarāṇāmakāro'ham iti viṣṇuḥ svayaṃ bruvan /
bhavatā so'pi yat satyam ākāreṇa laghūkṛtaḥ // MSS_0140

akṣarāṇi parīkṣyantām ambarāḍambareṇa kim /
śaṃbhurambarahīno'pi sarvajñaḥ kiṃ na jāyate // MSS_0141

akṣarāṇi vicitrāṇi yena jānanti mānavāḥ /
balīvardasamāste tu khuraśṛṅgavivarjitāḥ // MSS_0142

akṣarāṇi samānāni vartulāni ghanāni ca /
parasparavilagnāni taruṇīkucakumbhavat // MSS_0143

akṣipakṣma kadā luptaṃ chidyante hi śiroruhāḥ /
vardhamānātmanāmeva bhavanti hi vipattayaḥ // MSS_0144

akṣibhyāṃ kṛṣṇaśārābhyām asyāḥ karṇau na bādhitau /
śaṅke kanakatāḍaṅkapāśatrāsavaśādiva // MSS_0145

akṣīṇakarmabandhastu jñātvā mṛtyumupasthitam /
uktvāntikāle saṃsmṛtya punaryogitvamṛcchati // MSS_0146

akṣīṇabhogādviṣamād iṣṭāniṣṭabhayojjhitāt /
durjanādvata devā apy aśaktā iva bibhyati // MSS_0147

akṣetre bījamutsṛṣṭam antareva vinaśyati /
abījakamapi kṣetraṃ kevalaṃ sthaṇḍilaṃ bhavet // MSS_0148

akṣeṣu mṛgayāyāṃ ca strīṣu pāne vṛthāṭane /
nidrāyāṃ ca nibandhena kṣipraṃ naśyati bhūpatiḥ // MSS_0149

akṣeṣviyaṃ vyasanitā hṛdaye yadete rāgo ghano madhumadotkaṭamānanaṃ ca /
padmastathāpi paramāspadameva lakṣmyās taddainyameva kila durbhagatā yadebhiḥ // MSS_0150

akṣoṭhaśuṇṭhimaricārdrakadāḍimatvak kustumburūlavaṇatailasusaṃskṛtān yaḥ /
matsyān suśītasitabhaktatale dadhāti sa brahmalokamadhigacchati puṇyakarmā // MSS_0151

akṣaure'pi ca nakṣatre kurvīta budhasomayoḥ /
yukte'pi tithinakṣatre na kuryācchanibhaumayoḥ // MSS_0152

akṣauhiṇī ripuṃ hanyāt svayaṃ vā tena hanyate /
brāhmaṇo mantraviddhanyāt sarvāneva ripūn kṣaṇāt // MSS_0153

akṣṇornikṣipadañjanaṃ śravaṇayostāpiñchagucchāvalīṃ mūrdhni śyāmasarojadāma kucayoḥ kastūrikāpatrakam /
dhūrtānāmabhisārasaṃbhramajuṣāṃ viṣvaṅnikuñje sakhi dhvāntaṃ nīlanicolacāru sudṛśāṃ pratyaṅgamāliṅgati // MSS_0154

akṣṇormañjulamañjanaṃ caraṇayornīlāśmajau nūpurā- vaṅge nīlapaṭaḥ sphuṭaṃ mṛgamadanyāsaḥ kapolasthale /
yatprītyā pariśīlitaṃ paradṛśāṃ rodhāya tatsāṃprataṃ nepathyasya vidhāvapīdamasatījātasya jātaṃ tamaḥ // MSS_0155

akṣṇoryugmaṃ vilokānmṛdutanuguṇatastarpayantī śarīraṃ divyāmodena vaktrādapagatamarutā nāsikāṃ cāruvācā /
śrotradvaṃdvaṃ manojñādrasanamapi rasādarpayantī mukhābjaṃ yadvatpañcākṣasaukhyaṃ vitarati yuvatiḥ kāmināṃ nānyadevaṃ // MSS_0156

akṣṇorvipakṣa iti sānuśayaṃ lulāva nīlotpalaṃ yadabalā kalamasya goptrī /
bhūyastadeva śirasāvahadunnatānāṃ vairaṃ virodhiṣu dṛḍhaṃ na parājiteṣu // MSS_0157

akhaṇḍamaṇḍalaḥ śrīmān paśyaiṣa pṛthivīpatiḥ /
na niśākaravajjātu kalāvaikalyamāgataḥ // MSS_0158

akhaṇḍitaṃ ca kramukaṃ cūrṇam tu rasavarjitam /
bhūmau nipatitaṃ patraṃ śakrasyāpi śriayaṃ haret // MSS_0159

akhaṇḍitā śaktirathopamānaṃ na svīkṛtaṃ na cchalarītirasti /
aspṛṣṭasaṃdehaviparyayasya ko'yaṃ tava nyāyanaye niveśaḥ // MSS_0160

akharvaparvagarteṣu vicchinno yasya vāridhiḥ /
sa eva hi muneḥ pāṇir adhastādvindhyabhūbhṛtaḥ // MSS_0161

akhilaṃ viduṣāmanāvilaṃ suhṛdā ca svahṛdā ca paśyatām /
savidhe'pi nasūkṣmasākṣiṇī vadanālaṃkṛtimātramakṣiṇī // MSS_0162

akhileṣu vihaṃgeṣu hanta svacchandacāriṣu /
śuka pañjarabandhaste madhurāṇāṃ girāṃ phalam // MSS_0163

agajānanapadmārkaṃ gajānanamaharniśam /
anekadaṃ taṃ bhaktānām ekadantamupāsmahe // MSS_0164

agaṇitaguṇena sundara kṛtvā cāritramapyudāsīnam /
bhavatānanyagatiḥ sā vihitāvartena taraṇiriva // MSS_0165

agaṇitagururyācñālolaṃ padāntasadātithiḥ samayamavidan mugdhaḥ kālāsaho ratilampaṭaḥ /
kṛtakakupitaṃ hastāghātaṃ trapāruditaṃ haṭhā- daparigaṇayan lajjāyāṃ māṃ nimajjayati priyaḥ // MSS_0166

agaṇitanijaśramāṇāṃ parakṛtye'bhyetya vartamānānām /
sujanaghanadinamaṇīnāṃ paropakārārthamajani janiḥ // MSS_0167

agaṇitayaśasā tyakta- sthitinā kriyate'tha yākṛtajñena /
snigdhe suhṛdi sarāge mitre tava vañcanā na yuktā sā // MSS_0168

agatitvamatiśraddhā jñānābhāsena tṛptatā /
trayaḥ śiṣyaguṇā hyete mūrkhācāryasya bhāgyajāḥ // MSS_0169

agatīnāṃ khalīkārād duḥkhaṃ naivopajāyate /
bhavantyaśokāḥ prāyeṇa sāṃkurāḥ pādatāḍitāḥ // MSS_0170

agadaiḥ sarvasāmānyair vyantarāṇāṃ viṣaṃ haret /
dhūpo devīsahāpicchakhaṇḍanaistadviṣāpahaḥ // MSS_0171

agamyagamanāt prāyaḥ prāyaścittīyate janaḥ /
agamyaṃ tvadyaśo yāti sarvatraiva ca pāvanam // MSS_0172

agamyāni pumān yāti yo'sevyāṃśca niṣevate /
sa mṛtyumupagṛhṇāti garbhamaśvatarī yathā // MSS_0173

agamyārthaṃ tṛṇaprāṇāḥ pṛṣṭhasthīkṛtabhīhriyaḥ /
śambhalībhuktasarvasvā janā yatpāripārśvikāḥ // MSS_0174

agamyo mantrāṇāṃ prakṛtibhiṣajāmapyaviṣayaḥ sudhāsārāsādhyo visadṛśatarārambhagahanaḥ /
jagadbhrāmīkartuṃ pariṇatadhiyānena vidhinā sphuṭaṃ sṛṣṭo vyādhiḥ prakṛtiviṣamo durjanajanaḥ // MSS_0175

agastitulyāśca ghṛtābdhiśoṣaṇe dambholitulyā vaṭakādribhedane /
śākāvalīkānanavahnirūpās ta eva bhaṭṭā itare bhaṭāśca // MSS_0176

agastihastaculukamite'bdhau vāhanākṛtau /
magnaḥ samudro velāyām iti devāstadā jaguḥ // MSS_0177

agastya iva yasyāsir nyañcitakṣitibhṛdbabhau /
citraṃ so'pyakaronnṛtyat kabandhaṃ samarārṇavam // MSS_0178

agastyasya muneḥ śāpād brahmasyandanamāsthitaḥ /
mahāsukhāt paribhraṣṭo nahuṣaḥ sarpatāṃ gataḥ // MSS_0179

agastyena payorāśeḥ kiyat kiṃ pītamujjhitam /
tvayā vairikulaṃ vīra samare kīdṛśaṃ kṛtam // MSS_0180

agā gāṅgāṅgakākākagāhakāghakakākahā /
ahāhāṅka khagāṅkāgakaṅkāgakhagakākaka // MSS_0181

agādhajalasaṃcārī vikārī na ca rohitaḥ /
gaṇḍūṣajalamātre tu śapharī pharpharāyate // MSS_0182

agādhahṛdayā bhūpāḥ kūpā iva durāsadāḥ /
ghaṭakā guṇino no cet kathaṃ labhyeta jīvanam // MSS_0183

agādhenāpi kiṃ tena toyena lavaṇāmbudheḥ /
janumātraṃ varaṃ vāri tṛṣṇācchedakaraṃ nṛṇām // MSS_0184

agāre'smin kānte giriśamaniśānāthaśakalaṃ bhujaṃgānuttuṅgān sakalamapi vātāyanapathe /
nikuñjeṣu śyenānadhigṛhaśiro rāhuvalayaṃ likhantyā nīyante śiva śiva tayā hanta divasāḥ // MSS_0185

aguṇakaṇo guṇarāśir dvayamapi daivena khalamukhe patitam /
prasarati tailamivaikaḥ salile ghṛtavajjaḍatvametyanyaḥ // MSS_0186

agururiti vadatu loko gauravamatraiva punarahaṃ manye /
darśitaguṇaikavṛttir yasya jane janitadāhe'pi // MSS_0187

agurusurabhidhūpāśobhitaṃ keśapāśaṃ galitakusumamālaṃ dhunvatī kuñcitāgram /
tyajati gurunitambā nimnanābhiḥ sumadhyāpy uṣasi śayanavāsaḥ kāminī kāmaśobhā // MSS_0188

agurorapi sata uccaiḥ praśaṃsanaṃ tadguṇā vitanvanti /
agururjvalane'pyastaḥ saurabhamiṣato guṇān vamati // MSS_0189

agūḍhavibhavā yasya paurā rāṣṭravāsinaḥ /
nayāpanayavettāyaḥ sa rājā rājasattamaḥ // MSS_0190

agūḍhahāsasphuṭadantakesaraṃ mukhaṃ svidetadvikasannu paṅkajam /
iti pralīnāṃ nalinīvane sakhīṃ vidāmbabhūvuḥ sucireṇa yoṣitaḥ // MSS_0191

agniṃ prāpya yathā sadyas tūlarāśirvinaśyati /
tathā gaṅgājalenaiva sarvapāpaṃ vinaśyati // MSS_0192

agniṃ stokamivātmānaṃ saṃdhukṣayati yo naraḥ /
sa vardhamāno grasate mahāntamapi saṃcayam // MSS_0193

agniḥ stoko vardhate cājyasikto bījaṃ caikaṃ bahusāhasrameti /
kṣayodayau vipulau saṃniyamya tasmādalpaṃ nāvamanyeta vittam // MSS_0194

agnikuṇḍasamā nārī ghṛtakumbhasamo naraḥ /
saṃgamena parastrīṇāṃ kasya no calate manaḥ // MSS_0195

agnikumbhasamā nārī ghṛtakumbhasamo naraḥ /
ubhayorapi saṃyogaḥ kasya viśvāsakārakaḥ // MSS_0196

agnidāhe na me duḥkhaṃ chede na nikaṣe na vā /
yattadeva mahadduḥkhaṃ guñjayā saha tolanam // MSS_0197

agnido garadaścaiva śastrapāṇirdhanāpahaḥ /
kṣetradārāpahārī ca ṣaḍete hyātatāyinaḥ // MSS_0198

agninā bhasmanā caiva stambhena ca janena ca /
advāreṇaiva mārgeṇa paṅktitadoṣo na vidyate // MSS_0199

agnirāpaḥ striyo mūrkhāḥ sarpā rājakulāni ca /
nityaṃ yatnena sevyāni sadyaḥ prāṇaharāṇi ṣaṭ // MSS_0200

agnirgururdvijātīnāṃ varṇānāṃ pārthivo guruḥ /
kulastrīṇāṃ gururbhartā sarvasyābhyāgato guruḥ // MSS_0201

agnirdahati tāpena sūryo dahati raśmibhiḥ /
rājā dahati daṇḍena tapasā brāhmaṇo dahet // MSS_0202

agnirdevo dvijātīnāṃ munīnāṃ hṛdi daivatam /
pratimāsvalpabuddhīnāṃ sarvatra samadarśinaḥ // MSS_0203

agnirhi devatāḥ sarvāḥ sarvaṇaṃ ca tadātmakam /
tasmāt suvarṇaṃ dadatā dattāḥ sarvāḥ sma devatāḥ // MSS_0204

agniṣṭomādibhiryajñair vividhairāptadakṣiṇaiḥ /
na tat phalamavāpnoti tīrthārthe gamanena yat // MSS_0205

agniśtejo mahalloke gūḍhastiṣṭhati dāruṣu /
na copayuṅkte taddāru yāvanno dīpyate paraiḥ // MSS_0206

sa eva khalu dārubhyo yadā nirmathya dīpyate /
tadā tacca vanaṃ cānyan nirdahatyāśu tejasā // MSS_0207

evameva kule jātāḥ pāvakopamatejasaḥ /
kṣamāvanto nirākārāḥ kāṣṭhe'gniriva śerate // MSS_0208

agnihotraṃ gṛhaṃ kṣetraṃ garbhirṇīṃ vṛddhabālakau /
riktahastena nopeyād rājānaṃ devatāṃ gurum // MSS_0209

agnihotraṃ trayo vedās tridaṇḍaṃ bhasmaguṇṭhanam /
buddhipauruṣahīnānāṃ jīviketi bṛhaspatiḥ // MSS_0210

agnihotraphalā vedāḥ śīlavṛttaphalaṃ śrutam /
ratiputraphalā dārā dattabhuktaphalaṃ dhanam // MSS_0211

agnihotramadhītaṃ vā dānādyāścākhilāḥ kriyāḥ /
bhajante tasya vaiphalyaṃ yasya vākyamakāraṇam // MSS_0212

agnihotreṣu viprāṇāṃ hṛdi devo manīṣiṇām /
pratimāsvalpabuddhīnāṃ sarvatra viditātmanām // MSS_0213

agneryathā dāruviyogayogayor adṛṣṭato'nyatra nimittamasti /
evaṃ hi jantorapi durvibhāvyaḥ śarīrasaṃyogaviyogahetuḥ // MSS_0214

agnau kriyāvatāṃ devo divi devo manīṣiṇām /
pratimāsvalpabuddhīnāṃ yogināṃ hṛdaye hariḥ // MSS_0215

agnau dagdhaṃ jale magnaṃ hṛtaṃ taskarapārthivaiḥ /
tatsarvaṃ dānamityāhur yadi klaibyaṃ na bhāṣate // MSS_0216

agnau prāptaṃ pradhūyeta yathā tūlaṃ dvijottama /
tathā gaṅgāvagāḍhasya sarvaṃ pāpaṃ pradhūyate // MSS_0217

agnau prāstaṃ tu puruṣaṃ karmānveti svayaṃkṛtam /
tasmāttu puruṣo yatnād dharmaṃ saṃcinuyācchanaiḥ // MSS_0218

agnau prāstāhutiḥ samyag ādityamupatiṣṭhate /
ādityājjāyate vṛṣṭir vṛṣr̥erannaṃ tataḥ prajāḥ // MSS_0219

agnyākāraṃ kalayasi puraścakravākīva candraṃ baddhotkampaṃ śiśiramarutā dahyate padminīva /
prāṇān dhatse kathamapi balādgacchataḥ śalyatulyāṃs tat kenāsau sutanu janito māmmathaste vikāraḥ // MSS_0220

agnyādhānena yajñena kāṣāyeṇa jaṭājinaiḥ /
lokān viśvāsayitvaiva tato lumpedyathā vṛkaḥ // MSS_0221

agracchāyā tṛṇāgniśca nīcasevā paṭe jalam /
veśyārāgaḥ khalaprema sarvaṃ budbudasannibham // MSS_0222

agrataḥ pṛṣṭhato madhye pārśvato'tha samantataḥ /
vidyuccakitavadbhāti sūryakoṭisamaprabhaḥ // MSS_0223

agrataścaturo vedān pṛṣṭhataḥ saśaraṃ dhanuḥ /
ubhābhyāṃ ca samartho'haṃ śāpādapi śarādapi // MSS_0224

agrato vāmapādaṃ ca dakṣiṇaṃ jātu kuñcitam /
ālīḍhaṃ tu prakartavyaṃ hastadvayasavistaram // MSS_0225

agrasānuṣu nitāntapiśaṅgair bhūruhānmṛdukarairavalambya /
astaśailagahanaṃ nu vivasvān āviveśa jaladhiṃ nu mahīṃ nu // MSS_0226

agrāhyaṃ śravaṇasya bhūṣaṇamalaṃkāro na bhāvocitaḥ kaṇṭhasyāñjanamujjvalaṃ nayanayoḥ sūkṣmatvamāvekṣitum /
vaktrasya kṣaṇiko'dhivāsanavidhiḥ kānte priye nābhavas saubhāgyapratikarmanirmitamahāvidyaiva yenātmanaḥ // MSS_0227

agrāhyā mūrdhajeṣvetāḥ striyo guṇasamanvitāḥ /
na latāḥ pallavacchedam arhantyupavanodbhavāḥ // MSS_0228

agre kasyacidasti kaṃcidabhitaḥ kenāpi pṛṣṭe kṛtaḥ saṃsāraḥ śiśubhāvayauvanajarābhārāvatārādayam /
bālastaṃ bahu manyatāmasulabhaṃ prāptaṃ yuvā sevatāṃ vṛddhastadviṣyādbahiṣkṛta iva vyāvṛtya kiṃ paśyati // MSS_0229

agre kugrāmavargaḥ piśitarasalasaccaṇḍacaṇḍāyamānaḥ paścādvyādho vadhārtho niśitaśarakaraḥ pādamudrānapāyī /
viṣvagdīpto vanāgnirvanamatigahanaṃ dhūmavātyā ca dṛṣṭeḥ saroddhī kāndiśīko hari hari hariṇaḥkaṃ śaraṇyaṃ prayātu // MSS_0230

agre gacchata dhenudugdhakalaśānādāya gopyo gṛhaṃ dugdhe vaskayaṇīkule punariyaṃ rādhā śanairyāsyati /
ityanyavyapadeśaguptahṛdayaḥ kurvan viviktaṃ vrajaṃ devaḥ kāraṇanandasūnuraśivaṃ kṛṣṇaḥ sa muṣṇātu vaḥ // MSS_0231

agre gītaṃ sarasakavayaḥ pārśvato dākṣiṇātyāḥ pṛṣṭhe līlāvalayaraṇitaṃ cāmaragrāhiṇīnām /
yadyastyevaṃ kuru bhavarasāsvādane lampaṭatvaṃ no ceccetaḥ praviśa sahasā nirvikalpe samādhau // MSS_0232

agre taptajalā nitāntaśiśirā mūle muhurbāhubhir vyāmathyoparataprapeṣu pathikairmārgeṣu madhyaṃdine /
ādhārāḥ plutabālaśaivaladalacchedāvakīrṇormayaḥ pīyante halamuktamagnamahiṣaprakṣobhaparyāvilāḥ // MSS_0233

agre tiṣṭhati dāruṇākṛtirasau krodhoddhataḥ kesarī paścādudbhaṭadāvadūṣitadharāsaṃkrāntacaṇḍānilaḥ /
kiṃ kurmaḥ sahasā vihāya kalabhānetān brajāmaḥ kathaṃ haṃho kūṇitalocaneti kariṇī cintākulā tābhyati // MSS_0234

agre dhanuḥ śarakaraḥ svayamasti kāmaḥ paścāttvarā śaśadharodayasaṃśayotthā /
dhvāntaṃ dināntavikasadvibhavaṃ samantāt kiṃ kevalā pathi vadhūrdayitābhisāre // MSS_0235

agre prastutanāśānāṃ mūkatā paramo guṇaḥ /
tathāpi prabhubhaktānāṃ saudharmyādevamucyate // MSS_0236

yaireva stutibhiḥ svāmī prāpyate vyasanāvaṭam /
paścānmūkatvamāpannair ḍaddharttuṃ naiva śakyate // MSS_0237

agre māhiṣikaṃ dṛṣṭvā madhye tu vṛṣalīpatim /
ante vārdhuṣikaṃ dṛṣṭvā nirāśāḥ pitaro gatāḥ // MSS_0238

agre yānti rathasya reṇuvadamī cūrṇībhavanto ghanāś cakrabhrāntirarāntareṣu janayatyanyāmivārāvalim /
citranyastamivācalaṃ hayaśirasyāyāmavaccāmaraṃ yaṣṭyagre ca samaṃ sthito dhvajapaṭaḥ prānte ca vegānilāt // MSS_0239

agre laghimā paścān mahatāpi pidhīyate na hi mahimnā /
vāmana iti trivikramam abhidadhati daśāvatāravidaḥ // MSS_0240

agre vikīrṇakurabaka- phalajālakahīyamānasahakāram /
pariṇāmābhimukhamṛtor utsukayati yauvanaṃ cetaḥ // MSS_0241

agre vyādhaḥ karadhṛtaśaraḥ pārśvato jālamālā pṛṣṭe vahnirdahati nitarāṃ saṃnidhau sārameyāḥ /
eṇī garbhādalasagamanā bālakai ruddhapādā cintāviṣṭā vadati hi mṛgaṃ kiṃ karomi kva yāmiḥ // MSS_0242

agre śyāmalabindubaddhatilakairmadhye'pi pākānvaya- prauḍhībhūtapaṭolapāṭalatarairmūle manāgbabhrubhiḥ /
vṛnte karkaśakīrapiccaharibhiḥ sthūlaiḥ phalairbandhurāḥ saṃpratyutsukayanti kasya na manaḥ pūgadrumāṇāṃ chaṭāḥ // MSS_0243

agresarī kumārī tatpṛṣṭe puṅkhago yadā tāraḥ /
siddhistadottamā syād dṛṣṭāpyādau varā durgā // MSS_0244

agre strīnakhapāṭalaṃ kuravakaṃ śyāmaṃ dvayorbhāgayor bālāśokamupoḍharāgasubhagaṃ bhedonmukhaṃ tiṣṭhati /
īṣadbaddharajaḥkaṇāṃgrakapiśā cūte navā mañjarī mugdhatvasya ca yauvanasya ca sakhe madhye madhuśrīḥ sthitā // MSS_0245

agryo muktimatāṃ prayogasamaye mantreṣu pṛṣṭhaṃ gataḥ pākāgāragatastu pācakamanastoṣāya vācaspatiḥ /
uccāyāṃ nirato rato'rthakagaṇe piṇḍeṣu dattādaro nānāśrāddhagaṇaikacālitamanā bhaddoṭṭamo rājate // MSS_0246

aghaṃ sa kevalaṃ bhuṅkte yaḥ pacatyātmakāraṇāt /
yajñaśiṣṭāśanaṃ hyetat satāmannaṃ vidhīyate // MSS_0247

aghaṭitaṃ ghaṭanāṃ nayati dhruvaṃ sughaṭitaṃ kṣaṇabhaṅguratācalam /
jagadidaṃ kurute sacarācaraṃ vidhiraho balavāniti me matiḥ // MSS_0248

aghaṭitaghaṭitaṃ ghaṭayati sughaṭitaghaṭitāni jarjarīkurute /
vidhireva tāni ghaṭayati yāni pumānnaiva cintayati // MSS_0249

aghṛṣṭamiva māṇikyam amattamiva ca dvipam /
aśūraṃ pārthivaṃ loko jātyamapyavamanyate // MSS_0250

aṅkaṃ ke'pi śaśaṅkirejalanidheḥ paṅkaṃ pare menire sāraṅgaṃ katicicca saṃjagadire bhūmeśca bimbaṃ pare /
indau yaddalitendranīlaśakalaśyāmaṃ darīdṛśyate tanmanye ravibhītamandhatamasaṃ kukṣisthamālakṣyate // MSS_0251

aṅkanilīnagajānana- śaṅkākulabāhuleyahṛtavasanau /
sasmitaharakarakalitau himagiritanayāstanau jayataḥ // MSS_0252

aṅkanyāsairviṣamair māyāvanitālakāvalīkuṭilaiḥ /
ko nāma kāmacāraiḥ kāyasthairmohito na janaḥ // MSS_0253

aṅkamallavinodeṣu tathānyeṣūtsavādiṣu /
antaḥpurapracāreṣu devapūjāpareṣu ca // MSS_0254

aṅkādhiropitamṛgaś candramā mṛgalāñchanaḥ /
kesarī niṣṭhurakṣiptamṛgayūtho mṛgādhipaḥ // MSS_0255

aṅkurite pallavite korakite vikasite ca sahakāre /
aṅkuritaḥ pallavitaḥ korakito vikasitaśca madanaḥ // MSS_0256

aṅkekṛtvottamāṅgaṃ plavagabalapateḥ pādamakṣasya hantur datvotsaṅge salīlaṃ tvaci kanakamṛgasyāṅgaśeṣaṃ nidhāya /
bāṇaṃ rakṣaḥ kulaghanaṃ praguṇitamanujenādarāttīkṣṇamakṣṇaḥ koṇenāvekṣamāṇastvadanujavacane dattakarṇo'yamāste // MSS_0257

aṅke vṛddhimupāgataṃ śiśutayā sarvāṅgamāliṅgitaṃ matsyaḥ śrīparirambhanirbharataravyākośakoṣonmukhaiḥ /
āśāptaiḥ paripīyamānamaniśaṃ niḥspandamindindirair dūrādeva nimeṣaśūnyanayanaḥ padmaṃ samudvīkṣate // MSS_0258

aṅkeṣu śūnyavinyāsād vṛddhiḥ syāttu daśādhikā /
tasmājjñeyā viśeṣeṇa aṅkānāṃ vāmato gatiḥ // MSS_0259

aṅkollakvāthatoyena miśritaṃ ghṛtamākṣikam /
vasā kiṭikuṅgāṇām etaiḥ siktā mahīruhāḥ // MSS_0260

aṅkollakvathitaṃ svinnaṃ nṛmāṃsaṃ chāgadugdhayuk /
piṇyākasahitaṃ mūle sahakārasya nikṣipet // MSS_0261

aṅkollatailabhāvitam uṣitaṃ gośakṛti kumudakandamalam /
karakāmbukardamabhṛte kalaśe kusumaṃ samudvahati // MSS_0262

aṅkollatailasūkara- śiśumāravasāsu bhāvitaṃ bījam /
sadyo rohati nihitaṃ bhūmau karakāmbhasā siktam // MSS_0263

aṅkollapatradhapena yadvā keśasamanvitaiḥ /
saktubhiḥ kaṭutailāktair yāti matsyaviṣaṃ kṣayam // MSS_0264

aṅkollabījamajjānāṃ sūkṣmacūrṇaṃ vidhīyate /
tilatailena taccūrṇaṃ samyakkṛtvā ca bhāvayet // MSS_0265

aṅgaṃ galitaṃ palitaṃ muṇḍaṃ dantavihīnaṃ jātaṃ tuṇḍam /
karadhṛtakampitaśobhitadaṇḍaṃ tadapi na muñcatyāśā piṇḍam // MSS_0266

aṅgaṃ candanapaṅkapaṅkajabisacchedāvalīnaṃ muhus tāpaḥ śāpa ivaiṣa śoṣaṇapaṭuḥ kampaḥ sakhīkampanaḥ /
śvāsāḥ saṃvṛtatārahārarucayaḥ saṃbhinnacīnāṃśukā jātaḥ prāgatidāhavedanamahārambhaḥ sa tasyā jvaraḥ // MSS_0267

aṅgaṃ candanapāṇḍu pallavamṛdustāmbūlatāmro'varo dhārāyantrajalābhiṣekakaluṣe dhautāñjane locane /
antaḥpuṣpasugandhirārdrakabarī svacchaṃ tanīyo'mbaraṃ kāntānāṃ kamanīyatāṃ bidadhate grīṣme'parāhṇagame // MSS_0268

aṅgaṃ dakṣiṇamāruhya vāmenottarati sphuṭam /
tadā hānikarī jñeyā vyatyayena tu lābhadā // MSS_0269

aṅgaṃ damanapattrābhamaṅge yasmin pratīyate /
vidyāddamanavajraṃ tu tīkṣṇadhāraṃ mahāguṇam // MSS_0270

aṅgaṃ pratīyate yatra bahugranthisamanvitam /
durlabhaṃ tanmahāmūlyaṃ granthivajrakamucyate // MSS_0271

aṅgaṃ bhūṣaṇanikaro bhūṣayatītyeṣa laukiko vādaḥ /
aṅgāni bhūṣaṇānāṃ kāmapi suṣamāmajījanaṃstasyāḥ // MSS_0272

aṅgaṃ yena rathīkṛtaṃ nayanayoryugmaṃ rathāṅgīkṛtaṃ patraṃ svaṃ rathakarmasāratthikṛtaṃ śvāsasturaṃgīkṛtāḥ /
koda'ḍīkṛtamātmavīryamacirānmaurvīkṛtaṃ bhūṣaṇaṃ vāmāṅgaṃ viśikhīkṛtaṃ diśatu naḥ kṣemaṃ sa dhanvī pumān // MSS_0273

aṅgaṇaṃ tadidamunmadadvipa- śreṇiśoṇitavihāriṇo hareḥ /
ullasattaruṇakelipallavāṃ sallakīṃ tyajati kiṃ mataṅgajaḥ // MSS_0274

aṅgaṇavedirvasudhā kulyā jaladhiḥ sthalī ca pātālam /
valmīkaśca sumeruḥ kṛtapratijñasya dhīrasya // MSS_0275

aṅgadoṣaparityaktaś caturmārgakṛtaśramaḥ /
jñātā kulakavādyasya rañjako vādakaḥ smṛtaḥ // MSS_0276

aṅganānāmivāṅgāni gopyante svaguṇā yadā /
tadā te spṛhaṇīyāḥ syur ime hyatyantadurlabhāḥ // MSS_0277

aṅganāmaṅganāmantare mādhavo mādhavaṃ mādhavaṃ cāntareṇāṅganā /
itthamākalpite maṇḍale madhyagaḥ saṃjagau veṇunā devakīnandanaḥ // MSS_0278

aṅganyāsastataḥ kāryaḥ śivoktaḥ siddhimicchatā /
ācāryeṇa ca śiṣyasya pāpaghno vighnanāśanaḥ // MSS_0279

aṅgapratyaṅgajaḥ putro hṛdayāccāpi jāyate /
tasmāt priyataro mātuḥ priyatvānna tu bāndhavaḥ // MSS_0280

aṅgapratyaṅgabhāgena tataḥ piṇḍaḥ prajāyate /
carmaṇācchāditaḥ sapta dhātavaḥ suyranukramāt // MSS_0281

aṅgamaṅgena saṃpīḍya māṃsaṃ māṃsena tu striyaḥ /
purāhamabhavaṃ prīto yattanmohavijṛmbhitam // MSS_0282

aṅgamanaṅgakliṣṭaṃ sukhayedanyā na me karasparśāt /
nocchvasiti tapanakiraṇaiś candrasyevāṃśubhiḥ kumudam // MSS_0283

aṅgayuktaḥ kṛtāsraśca kurvan samyakpurovidhim /
vijānan siddhasādhyādīn vairiṇo'strairna pīḍyate // MSS_0284

aṅgasaṅgāt tathā jīvo bhajate prākṛtān guṇān /
ahaṃkārābhibhūtaḥ san bhinnastebhyo'pi so'vyayaḥ // MSS_0285

aṅgāḥ saṃjātabhaṅgādyanavanavasatiprāptaraṅgāḥ kaliṅgās tailaṅgāḥsvargagaṅgābhiṣavaṇamatayaḥ śīryadaṅgāśca vaṅgāḥ /
lāṭāḥsvidyallalāṭāḥ padagamanadṛḍhāśvāsalolāśca colā jāyante śrīnijāma pṛthuraṇa bhavataḥ prauḍhaniḥsāṇanādāt // MSS_0286

aṅgākṛṣṭadukūlayā sarabhasaṃ gūḍhau bhujābhyāṃ stanāv ākṛṣṭe jaghanāṃśuke kṛtamadhaḥ saṃsaktamūrudvayam /
nābhīmūlanibaddhacakṣuṣi mayi vrīḍānatāṅgyā tayā dīpaḥ sphūtkṛtavātavepitaśikhaḥ karṇotpalenāhataḥ // MSS_0287

aṅgākṛṣṭirvyathayati nakhāṅkeṣu vakṣojakumbhā- vāsyaṃ jṛmbhā daśanavasane dantadaṣṭaṃ dunoti /
yāntyāḥ khedaṃ vrajati karajaśreṇiṣu śroṇibhāgaḥ prātaryāti praguṇataratāṃ vaiśasaṃ naiśamasyāḥ // MSS_0288

aṅgāṅgamāgate śatrau kiṃ karoti paricchadaḥ /
rāhuṇā grasite candre kiṃ kiṃ bhavati tārakaiḥ // MSS_0289

aṅgāṅgibhāvamajñātvā kathaṃ sāmarthyanirṇayaḥ /
paśya ṭiṭṭibhamātreṇa samudro vyākulīkṛtaḥ // MSS_0290

aṅgānāmatitānavaṃ kuta idaṃ kampaśca kasmāt kuto mugdhe pāṇḍukapolamānanamiti prāṇeśvarepṛcchati /
tanvyā sarvamidaṃ svabhāvata iti vyāhṛtya pakṣmāntara- vyāpī bāṣpabharastayā valitayā niḥśvasya mukto'nyataḥ // MSS_0291

aṅgāni khedayasi kiṃ śirīṣakusumaparipelavāni mudhā /
ayamīhitakusumānāṃ saṃpādayitā tavāsti dāsajanaḥ // MSS_0292

aṅgāni candanarajaḥparidhūsarāṇi tāmbūlarāgasubhago'dharapallavaśca /
svacchāñjane ca nayane vasanaṃ tanīyaḥ kāntāsu bhūṣaṇamidaṃ vibahvaśca śeṣaḥ // MSS_0293

aṅgāni dattvā hemāṅgi prāṇān krīṇāsi cen nṛṇām /
yuktametan na tu punaḥ koṇaṃ nayanapadmayoḥ // MSS_0294

aṅgāni dhīpaṭutvaṃ śaktirdaśanāḥ śanairviśīryante /
nikhilendriyāṇi yeṣāṃ cirāyuṣaste narā jñeyāḥ // MSS_0295

aṅgāni nidrālasavibhramāṇi vākyāni kiṃcin madalālasāni /
bhrūkṣepajihmāni ca vīkṣitāni cakāra kāmaḥ pramadājanānām // MSS_0296

aṅgāni me dahatu kāntaviyogavahniḥ samrakṣatu priyatamaṃ hṛdi vartate'sau /
ityāśayā śaśimukhī jaladaśruvāri- dhārābhiruṣṇamabhiṣiñcati hṛtpradeśam // MSS_0297

aṅgāni ślathaniḥ sahāni nayate mugdhālase vibhramaś- vāsotkampitakomalastanamuraḥ sāyāsasupte bhruvau /
kiṃ cāndolanakautukavyuparatāvāsyeṣu vāmabhruvāṃ svedāmbhaḥ stapitākulālakalateṣvāvāsito manmathaḥ // MSS_0298

aṅgāmodasamocchaladghṛṇipatadbhṛṅgāvalīmālita- sphūrjallañchanasūtragumphitamilannīlotpalaśrīriva /
niryatpādanakhonmukhāṃśuvisarasragdanturaḥ smaryatāṃ mañjuśrīḥ suramuktamañjariśikhāvarṣairivābhyarcitaḥ // MSS_0299

aṅgārapūrve gamane ca lābhaḥ some śanau dakṣiṇamarthalābham /
budhe gurau paścimakāryasiddhī ravau bhṛgau cottaramarthalābhaḥ // MSS_0300

aṅgāraśūlāśmapalālakeśa- vistīrṇaviṭcarmamṛteṣu dṛṣṭaḥ /
śvā mūtrayanyacchati kāryanāśaṃ dāridryamṛtyupramukhānanarthān // MSS_0301

aṅgārasadṛśī nārī ghṛtakumbhasamaḥ pumān /
ye prasaktā vilīnāste ye sthitāste pade sthitāḥ // MSS_0302

aṅgārasadṛśī yoṣit sarpiḥkumbhasamaḥ pumān /
tasyāḥ parisare brahman sthātavyaṃ na kadācana // MSS_0303

aṅgārahāsiṣu vilāsagṛhodareṣu talpeṣu tūlapaṭakalpitaveṣṭaneṣu /
uṣṇeṣu ca praṇayinīkucamaṇḍaleṣu śāntiṃ jagāma śiśirasya tuṣāragarvaḥ // MSS_0304

aṅgāraiḥ khaciteva bhūrviyadapi jvālākarālaṃ karais tigmāṃśoḥ kiratīva tīvramabhito vāyuḥ kukūlānalam /
apyambhāṃsi nakhaṃpacāni saritāmāśā jvalantīva ca grīṣme'sminnavavahnidīpitamivāśeṣaṃ jagadvartate // MSS_0305

aṅgāraiḥ śākavṛkṣasya cūrṇitaiḥ saghṛtaistryaham /
dattairnaśyatyatīsārastry ahaṃ pānīyavāraṇāt // MSS_0306

aṅgāsaṅgimṛṇālakāṇḍamayate bhṛṅgāvalīnāṃ rucaṃ nāsāmauktikamindranīlasaraṇiṃ śvāsānilād gāhate /
datteyaṃ himavālukāpi kucayordhatte kṣaṇaṃ dīpatāṃ taptāyaḥpatitāmbuvatkaratale dhārāmbu saṃlīyate // MSS_0307

aṅgīkuru tvamavadhīraya vā vayaṃ tu dāsāstaveti vacasaiva jayema lokān /
etāvataiva sukaro nanu viśvamāta- ruddaṇḍadaṇḍadharakiṃkaramaulibhaṅgaḥ // MSS_0308

aṅgīkurvanti bhaṅgīmakhilagirigaṇāstaptajāmbūnadīyāṃ dūrīkurvanti pūrīkṛtakanakagirisphāragavaṃ ca yasyāḥ /
unmattadhvāntadhārāsuravarapaṭalīdāhasañjātakīrtiḥ seyaṃ prācī pradīptirdalayatu duritaṃ sarvadā sarvadā me // MSS_0309

aṅgīkurvannamṛtarucirāmutpatiṣṇossalīlaṃ chāyāmantastava maṇimayo mālyavāneṣa śailaḥ /
śobhāṃ vakṣyatyadhikalalitāṃ śobhamānāmatīndor devasyāderupajanayato mānasādindubimbam // MSS_0310

aṅgīkṛtatitikṣaḥ seḍ guṇī niṣṭhāparo yathā /
mṛṣistathā vijayate śrīrāmo rājasattamaḥ // MSS_0311

aṅgīkṛttāḥ kṣatimimāmapi ye viṣahya goptuṃ guṇān kimiti vāñchasi tānmudhaiva /
muktāmaṇervimalarūpatayā nitāntam ete tava svayamapi prakaṭībhavanti // MSS_0312

aṅgulibhaṅgavikalpana- vividhavivādapravṛttapāṇḍityaḥ /
japacapaloṣṭhaḥ sajane dhyānaparo nagararathyāsu // MSS_0313

aṅgulīkisalayāgratarjanaṃ bhrūvibhaṅgakuṭilaṃ ca vīkṣitam /
mekhalābhirasakṛcca bandhanaṃ vañcayan praṇayinīravāpa saḥ // MSS_0314

aṅgulībhiḥ kuraṅgākṣyāḥ śobhate mudrikāvaliḥ /
proteva bāṇaiḥ pañceṣoḥ sūkṣmā lakṣyaparamparā // MSS_0315

aṅgulībhiriva keśasaṃcayaṃ saṃnigṛhya timiraṃ marīcibhiḥ /
kuḍmalīkṛtasarojalocanaṃ cumbatīva rajanīmukhaṃ śaśī // MSS_0316

aṅgulyaḥ pañcame māse dṛṣṭikukṣau ca ṣaṣṭhame /
saṃcāraḥ saptame māse aṣṭame nayaneṣu ca // MSS_0317

aṅgulyaḥ pallavānyāsan kusumāni nakhārciṣaḥ /
bāhū late vasantaśrīs tvaṃ naḥ pratyakṣacāriṇī // MSS_0318

aṅgulyagranakhena bāṣyasalilaṃ vikṣipya vikṣipya kiṃ tūṣṇīṃ rodiṣi kopane bahutaraṃ phūtkṛtya rodiṣyasi /
yasyāste piśunopadeśavacanairmāne'tibhūmiṃ gate nirviṇṇo'nunayaṃ prati priyatamo madhyasthatāmeṣyati // MSS_0319

aṅgulyagranirodhatastanutarāṃ dhārāmiyaṃ tanvatī karkayā na paraṃ payo nipuṇikā dātuṃ prapāpālikā /
viśliṣṭāṅgulinā kareṇa daśanāpāḍaṃ śanaiḥ pāntha he niśpandordhvavilocanas tvamapi hā jānāsi pātuṃ payaḥ // MSS_0320

aṅgulyagreṇa yajjaptaṃ yajjaptaṃ merulaṅghane /
vyagracittena yajjaptaṃ trividhaṃ niṣphalaṃ bhavet // MSS_0321

aṅgulyā kaḥ kavāṭaṃ praharati kuṭile mādhavaḥ kiṃ vasanto no cakrī kiṃ kulālo na hi dharaṇidharaḥ kiṃ dvijihvaḥ phaṇīndraḥ /
nāhaṃ ghorāhimardī kimasi khagapatirno hariḥ kiṃ kapīndraḥ ityevaṃ gopakanyāprativacanajitaḥ pātu vaścakrapāṇiḥ // MSS_0322

aṅguṣṭhatarjanībhyāṃ gā ghrāṇe saṃgṛhya nāmayet /
mantreṇānena vaśyāḥ syuḥ paśavo'śvādayastathā // MSS_0323

aṅguṣṭhanakhadambhena pādayoḥ patitaḥ kimu /
vibhāti vaktravijitaḥ śaśī vigatakalmaṣaḥ // MSS_0324

aṅguṣṭhanakhamūle tu tarjanyagraṃ susaṃsthitaṃ /
matsarī sā ca vijñeyā citralakṣyasya vedhane // MSS_0325

aṅguṣṭhākramavakritāṅguliradhaḥ pādārdhanīruddhabhūḥ pārśvādvegakṛto nihatya kaphaṇidvandvena daṃśānmuhuḥ /
nyagjānudvayayantrayantritaghaṭīvaktrāntarālaskhalad dhārādhvānamanoharaṃ sakhi payo gāṃ dogdhi gopālakaḥ // MSS_0326

aṅguṣṭhāgre tu tarjanyā mukhaṃ yatra niveśitaṃ /
kākatuṇḍī ca vijñeyā sūkṣmalakṣyeṣu yojitā // MSS_0327

aṅguṣṭhe padagulphajānujaghane nābhau ca vakṣaḥstane kakṣākaṇṭhakapoladantavasane netrālike mūrdhani /
śuklāśuklavibhāgato mṛgadṛśāmaṅgeṣvanaṅgasthitī- rūrdhvādhogamanena vāmapadagāḥ pakṣadvaye lakṣayet // MSS_0328

aṅguṣṭhodaramātraṃ viśeṣavitprāpya padmarāgamaṇim /
sukhasaṃvāhyamanuttaraṃ arthaṃ kiṃ tena nāpnoti // MSS_0329

aṅgena kenāpi vijetumasyā gaveṣyate kiṃ calapatrapatraṃ /
na cedviśeṣāditaracchadebhyas tasyāstu kampastu kuto bhayena // MSS_0330

aṅgena gātraṃ nayanena vaktraṃ nyāyena rājyaṃ lavaṇena bhojyaṃ /
dharmeṇa hīnaṃ khalu jīvitaṃ ca na rājate candramasā vinā niśā // MSS_0331

aṅge'naṅgajvarahutavahaścakṣuṣi dhyānamudrā kaṇṭhe jīvaḥ karakisalaye dīrghaśāyī kapolaḥ /
aṃse vīṇā kucaparisare candanaṃ vāci maunaṃ tasyāḥ sarvaṃ sthitamiti na tu tvāṃ vinā kvāpi cetaḥ // MSS_0332

aṅgenāṅgaṃ pratanu tanunā gāḍhataptena taptaṃ sāsrepyāsradrutamaviratotkaṇṭhamutkaṇṭhitena /
aṣṇocchvāsaṃ samadhikatarocchvāsinā dūravartī saṃkalpaiste viśati vidhinā vairiṇā ruddhamārgaḥ // MSS_0333

aṅgenāṅgamanupraviśya milato hastāvalepādibhiḥ kā vārtā yudhi gandhasindhurapatergandho'pi cetke dvipāḥ /
jetavyo'sti hareḥ sa lāñchanamato vandāmahe tāmabhūd yadgabha śarabhaḥ svayaṃjaya iti śrutvāpi yo nāṅkitaḥ // MSS_0334

aṅgeṣu caturaśratvaṃ samapādau latākarau /
prārambhe sarvanṛtyānām etatsāmānyamucyate // MSS_0335

aṅgeṣu mukhyā dvijamadhyasaṃsthā vāṇānusaṃdhāna parāsi nityaṃ /
adhaṃ sthirapremarasā rasajñe narastutiṃ saṃtyaja karṇavat tvaṃ // MSS_0336

aṅgeṣvābharaṇaṃ karoti bahuśaḥ patre'pi saṃcāriṇi prāptaṃ tvāṃ pariśaṅkate vitanute śayyāṃ ciraṃ dhyāyati /
ityākalpavikalpatalparacanāsaṅkalpalīlāśata- vyāsaktāpi vinā tvayā varatanurnaiṣā niśāṃ neṣyati // MSS_0337

aṅgaiḥ sukumārataraiḥ sā kusumānāṃ śriyaṃ praharati /
vikalayati kusumabāṇo bāṇālībhirmama prāṇān // MSS_0338

aṅgairantarnihitavacanaiḥ sūcitaḥ samyagarthaḥ pādanyāso layamanugatastanmayatvaṃ raseṣu /
śākhāyonirmṛdurabhinayastadvikalpānuvṛttau bhāvo bhāvaṃ nudati viṣayādrāgabandhaḥ sa eva // MSS_0339

aṅghridaṇḍo harerūrdhvam utkṣipto balinigrahe /
vidhiviṣṭarapadmasya nāladaṇḍo mude'stu vaḥ // MSS_0340

acakamata sapallavāṃ dharitrīṃ mṛdusurabhiṃ virahayya puṣpaśayyām /
bhṛśamaratimavāpya tatra cāsyās tava sukhaśītamupaitumaṅkamicchā // MSS_0341

acañcalaṃ mugdhamudañcitaṃ dṛśor anunnataṃ śrīmaduro mṛgīdṛśaḥ /
abhaṅgurākūtavatī gatirbhruvor abaddhalakṣyaṃ kvacidutkamāntaram // MSS_0342

acaturvadano brahmā dvibāhuraparo hariḥ /
abhālalocanaḥ śaṃbhur bhagavān bādarāyaṇaḥ // MSS_0343

acalaṃ caladiva cakṣuḥ prakṛtamapīdaṃ samudyadiva vakṣaḥ /
atadiva tadapi śarīraṃ saṃprati vāmabhruvo jayati // MSS_0344

acalā kamalā kasya kasya mitraṃ mahīpatiḥ /
śarīraṃ ca sthiraṃ kasya kasya vaśyā varāṅganā // MSS_0345

acalā kamalā hi kasya kasya kṣitipālaḥ kila mitramasti loke /
iha vaśyatamā ca kasya veśyā sthiramapyasti ca kasya dehamatra // MSS_0346

acintanīyā vidhivañcaneyaṃ yadambujākṣī sthavirasya bhartuḥ /
svayaṃ samādāya karaṃ nidhāya vakṣojayugme svapiti śvasantī // MSS_0347

acintitāni duḥkhāni yathaivāyānti dehinām /
sukhānyapi tathā manye daivamatrātiricyate // MSS_0348

acintyamatiduḥsahaṃ trividhaduḥkhameno'rjitaṃ caturvidhagatiśritaṃ bhavabhṛtā na kiṃ prāpyate /
śarīramasukhākaraṃ jagati gṛhṇatā muñcatā tanoti na tathāpyayaṃ viratimūrjitāṃ pāpataḥ // MSS_0349

acintyāḥ panthānaḥ kimapi mahatāmandhakaripor yadakṣṇo'bhūt tejastadakṛta kathāśeṣamadanam /
munernetrādatreryadajani punarjyotirahaha pratene tenedaṃ madanamayameva tribhuvanam // MSS_0350

acirāt parātmaniṣṭhā bhavati yatastatkriyeta catureṇa kleśen kāmadamanaṃ dhigekadārañjayantamātmānam // MSS_0351

acirādupakarturācared atha vātmaupayikīmupakriyām /
pṛthuritthamathāṇurastu sā na viśeṣe viduṣāmiha grahaḥ // MSS_0352

acirādhiṣṭhitarājyaḥ śatruḥ prakṛtiṣvarūḍhamūlatvāt /
navasaṃropaṇaśithilas taruriva sukaraḥ samuddhartum // MSS_0353

acireṇa parasya bhūyasoṃ viparītāṃ vigaṇayya cātmanaḥ /
kṣayayuktimupekṣate kṛtī kurute tatpratikāramanyathā // MSS_0354

acireṇa rocate me divasānevaṃ vṛthātivāhayate /
śritakṛṣṇapakṣagataye vayasya kāmyastanīvirahaḥ // MSS_0355

acumbi yā candanabindumaṇḍalī nalīyavaktreṇa sarojatarjinā /
śriyaṃ śritā kācana tārakāsakhī kṛtāśaśāṅkasya tayāṅkavartinī // MSS_0356

acetanā api prāyo maitrīmevānubadhyate /
svavṛddhāt kṣīyate kṣīrāt kṣīrāt prāgeva vāriṇā // MSS_0357

aceṣṭamānamāsīnaṃ śrīḥ kaṃcidupatiṣṭhati /
kaścit karmāṇi kurvan hi na prāpyamadhigacchati // MSS_0358

acodyamānāni yathā puṣpāṇi ca phalāni ca /
svakālaṃ nātivartante tathā karma purākṛtam // MSS_0359

acchaprakāśavati candramasi priye'sminn āhlādakāriṇi sudhāvati pūrṇabimbe /
dhātā vicintya manasākhiladṛṣṭipātaṃ hartuṃ cakāra kimu kajjalabinduyogam // MSS_0360

. . . . . .
acchalaṃ mitrabhāvena satāṃ dārāvalokanam MSS_0361

acchācchacandanarasārdrakarā mṛgākṣyo dhārāgṛhāṇi kusumāni ca kaumudī ca /
mando marut sumanasaḥ śuci harmyapṛṣṭhaṃ grīṣme madaṃ ca madanaṃ ca vivardhayanti // MSS_0362

acchāsu haṃsa iva bālamṛṇālikāsu bhṛṅgo navāsviva madhudrumamañjarīṣu /
ko'vantibharturaparo rasanirbharāsu pṛthvīpatiḥ sukavisūktiṣu baddhabhāvaḥ // MSS_0363

acchidramastu hṛdayaṃ paripūrṇamastu maukharyamastamitamastu gurutvamastu /
kṛṣṇapriye sakhi diśāmi sadāśiṣaste yadvāsare murali me karuṇāṃ karoṣi // MSS_0364

acchinnaṃ nayanāmbu bandhuṣu kṛtaṃ cintā guruṣvarpitā dattaṃ dainyamaśeṣataḥ parijane tāpaḥ sakhīṣvāhitaḥ /
adya śvaḥ paranirvṛtiṃ bhajati sā śvāsaiḥ paraṃ khidyate viśrabdho bhava viprayogajanitaṃ duḥkhaṃ vibhaktaṃ tayā // MSS_0365

acchinnamekhalamalabdhadṛḍhopagūḍham aprāptacumbanamavīkṣitavaktrakānti /
kāntāvimiśravapuṣaḥ kṛtavipralambha- sambhogasakhyamiva pātu vapuḥ smarāreḥ // MSS_0366

acchinnāmṛtabinduvṛṣṭisadṛśīṃ prītiṃ dadatyā dṛśāṃ yātāyā vigalatpayodharabharāddraṣṭavyatāṃ kāmapi /
asyāścandramasastanoriva karasparśāspadatvaṃ gatā naite yanmukulībhavanti sahasā padmāstadevādbhutam // MSS_0367

acchedyo'yamadāhyo'yam akledyo'śoṣya eva ca /
nityaḥ sarvagataḥ sthāṇur acalo'yaṃ sanātanaḥ // MSS_0368

acyutacaraṇataraṅgiṇi śaśiśekharamaulimālatīmāle /
tvayi tanuvitaraṇasamaye haratā deyā na me haritā // MSS_0369

acyutabhaktivaśādiha samabhāvastatprasaṅgena /
sā ramaterabhyudayati ratiriti naivādbhutaṃ kiṃcit // MSS_0370

acyutānantagovindanāmoccāraṇabheṣajāt /
naśyanti sakalā rogāḥ satyaṃ satyaṃ vadāmyaham // MSS_0371

ajani pratidinameṣā kardamaśeṣā madaṅgasaṅgena /
pratiniśamapūri pampā dakṣiṇasaṃpātibhiḥ salilaiḥ // MSS_0372

ajani bhagavānasmādvedhāḥ śiraḥsu sudhābhujāṃ kṛtapadamidaṃ caitaddevyāḥ śriyo dhṛtimandiram /
tadiha bhuvanābhogaślāghye saroruhi yacciraṃ śaśadhara tava dveṣārambhaḥ sa eṣa jaḍagrahaḥ // MSS_0373

ajani rajaniranyā candramaḥ kāntivanyā- vipulacapalavīcivyācitā kācideva /
satarugirisaridbhiḥ kiṃ haridbhiḥ sametaṃ dhavalimani dharitrīmaṇḍalaṃ magnametat // MSS_0374

ajani śiśiraśīlaṃ śaivalaṃ sāgare yac cikuramakṛta kāmastanvi te kiṃ na tena /
vahati kuṭilamenaṃ hetunā kena mūrdhnā vadanavidhurayaṃ cet sodaro nādasīyaḥ // MSS_0375

ajanmā puruṣastāvad gatāsustṛṇameva vā /
yāvanneṣubhirādatte viluptamaribhiryaśaḥ // MSS_0376

ajanyakampāḥ śūrā ye nityamapyaparāṅmukhāḥ /
darśayantyaparāgeṇa parebhyaścitrarūpavat // MSS_0377

ajarāmaravat prājño vidyāmarthaṃ ca cintayet /
gṛhīta iva keśeṣu mṛtyunā dharmamācaret // MSS_0378

ajavaccarvaṇaṃ kuryād gajavat snānamācaret /
rājavat praviśedgrāmaṃ coravadgamanaṃ caret // MSS_0379

ajasya gṛhṇato janma nirīhasya hatadviṣaḥ /
svapato jāgarūkasya yāthātmyaṃ veda kastava // MSS_0380

ajasraṃ lasatpadminī vṛndasaṅgaṃ madhūni prakāmaṃ pibantaṃ milindam /
ravirmocayatyabjakārāgṛhebhyo dayālurhi no duṣṭavad doṣadarśī // MSS_0381

ajasrabhūmītaṭakuṭṭanotthitair upāsyamānaṃ caraṇeṣu reṇubhiḥ /
rayaprakarṣādhyayanārthamāgatair janasya cetobhirivāṇimāṅkitaiḥ // MSS_0382

ajasramabhyāsamupeyuṣā samaṃ mudaiva devaḥ kavinā budhena ca /
dadhau paṭīyān samayaṃ nayannayaṃ dineśvaraśrīrudayaṃ dine dine // MSS_0383

ajasramārohasi dūradīrghāṃ saṃkalpasopānatatiṃ tadīyām /
śvāsān sa varṣatyadhikaṃ punaryad dhyānāttava tvanmayatāṃ tadāpya // MSS_0384

ajā iva prajā mohād yo hanyāt pṛthivīpatiḥ /
tasyaikā jāyate tṛptir na dvitīyā kathaṃcana // MSS_0385

ajāgalasthastana uṣṭrapucchaṃ kakṣāntare keśamathāṇḍayugmam /
tvāṃ saṃsṛjan sāyaṇamāyaṇādau brahmāgragaṇyo na babhūva pūjyaḥ // MSS_0386

ajāṅghrinirdattarajaścayāpi kapālinā baddharasāpi kāmam /
tato'pyadhodhaḥ patitāpi nityaṃ gaṅgā kusaṅgāpi punāti lokān // MSS_0387

ajājījambāle rajasi maricānāṃ ca luṭhitāḥ kaṭutvāduṣṇatvājjanitarasanauṣṭhavyatikarāḥ /
anirvāṇotthena prabalataratailāktatanavo mayā sadyo bhṛṣṭāḥ katipayakavayyaḥ kavalitāḥ // MSS_0388

ajātamṛtamūrkhāṇāṃ varamādyau na cāntimaḥ /
sakṛdduḥkhakarāvādyāv antimas tu pade pade // MSS_0389

ajātamṛtamūrkhebhyo mṛtājātau sutau varam /
yatastau svalpaduḥkhāya yāvajjīvaṃ jaḍo dahet // MSS_0390

ajātaromāmatisundarāṅgīṃ śṛṅgāravallīmiva rājakanyām /
bhuktvā drutaṃ kvāpi gato na cet syāḥ syātte tadānarthanipāta eva // MSS_0391

ajādhūliriva trastair mārjanīreṇuvajjanaiḥ /
dīpakhaṭvotthacchāyeva tyajyate nirdhano janaḥ // MSS_0392

ajānatā bhavetkaścid aparādhaḥ kuto yadi kṣantavyameva tasyāhuḥ suparīkṣya parīkṣayā // MSS_0393

ajānatī kāpi vilokanotsukā samīradhūtārdhamapi stanāṃśukam /
kucena tasmai calate'karot puraḥ purāṅganā maṅgalakumbhasaṃbhṛtim // MSS_0394

ajānan māhātmyaṃ patati śalabhas tīvradahane sa mīno'pyajñānād baḍiśayutamaśnātu piśitam /
vijānanto'pyete vayamiha vipajjālajaṭilān na muñcāmaḥ kāmānahaha gahano mohamahimā // MSS_0395

ajāmūtraṃ ca tadviṣṭhā sūkarasya tathaiva viṭ /
budbudaṃ lepato hanyān maṇḍalikṣveḍasaṃbhavam // MSS_0396

ajāyantaitasmādamṛtaśaśilakṣmīprabhṛtayaḥ paritrātāścendrāt kulaśikhariṇaḥ pūrvayamunā /
upetā ityevaṃ tava jalanidhe tīramadhunā vigarjābhiḥ kiṃ naḥ śrutipuṭamaho jarjarayasi // MSS_0397

ajāyuddhamṛṣiśrāddhaṃ prabhāte meghaḍambaraḥ /
dampatyoḥ kalahaścaiva bahvārambhe laghukriyā // MSS_0398

ajārajaḥ khararajas tathā saṃmārjanīrajaḥ /
dīpakhaṭvotthacchāyā ca śakrasyāpi śriyaṃ haret // MSS_0399

ajārajaḥ parvaṇi maithunāni śmaśānadhūmo maṭhabhojanāni /
rajasvalānetranirīkṣaṇāni haranti puṇyāni divā kṛtāni // MSS_0400

ajāvigardabhoṣṭrāṇāṃ mārjāramūṣikasya ca /
rajāṃsyetāni pāpāni sarvataḥ parivarjayet // MSS_0401

ajāśvayormukhaṃ medhyaṃ gāvo medhyāstu pṛṣṭhataḥ /
brāhmaṇāḥ pādato medhyāḥ striyo medhyāśca sarvataḥ // MSS_0402

ajā siṃhaprasādena vane carati nirbhayam /
rāmamāsādya laṅkāyāṃ lebhe rājyaṃ vibhīṣaṇaḥ // MSS_0403

ajitendriyavargasya nācāreṇa bhavet phalam /
kevalaṃ dehakhedāya durbhagasya vibhūṣaṇam // MSS_0404

ajitvā sārṇavāmurvīm aniṣṭvā vividhairmakhaiḥ /
adattvā cārthamarthibhyo bhaveyaṃ pārthivaḥ katham // MSS_0405

ajīyatāvartaśubhaṃyunābhyāṃ dorbhyāṃ mṛṇālaṃ kimu komalābhyām /
niḥ sūtramāste ghanapaṅkamṛtsu mūrtāsu nākīrtiṣu tannimagnam // MSS_0406

ajīrṇaṃ tapasaḥ krodho jñānājīrṇamahaṃkṛtiḥ /
parinindā kriyāṃjīrṇam annājīrṇaṃ viṣūcikā // MSS_0407

ajīrṇe bheṣajaṃ vāri jīrṇe vāri balapradam /
bhojane cāmṛtaṃ vāri bhojanānte viṣāpaham // MSS_0408

ajeyaḥ subhagaḥ saumyaḥ tyāgī bhogī yaśonidhiḥ /
bhavatyabhayadānena ciraṃjīvī nirāmayaḥ // MSS_0409

ajaiḍakāsūkaraviḍviḍaṅga- kiṇvopacāreṇa ca bījapūraḥ /
bhūyośvamūtrāvilavārisiktaḥ phalāni dhatte subahūni śaśvat // MSS_0410

arjitaṃ svena vīryeṇa nānyapāśritya kaṃcana /
phalaśākamapi śreyo bhoktuṃ hyakṛpaṇaṃ gṛhe // MSS_0411

ajñaṃ karmāṇi limpanti tajjñaṃ karma na limpati /
lipyate rasanaivaikā sarpiṣā karavad yathā // MSS_0412

ajñaḥ sukhamārādhyaḥ sukhataramārādhyate viśeṣajñaḥ /
jñānalavadurvidagdhaṃ brahmāpi naraṃ na rañjayati // MSS_0413

ajñatayā premṇā vā cūḍāmaṇimākalayya kācamaṇim /
nṛpatirvaheta śirasā tenāsau nahyanarghyamaṇiḥ // MSS_0414

ajñaścāśraddadhānaśca saṃśayātmā vinaśyati /
nāyaṃ loko'sti na paro na sukhaṃ saṃśayātmanaḥ // MSS_0415

ajñastāvadahaṃ na mandadhiṣaṇaḥ kartuṃ manohāriṇīś cāṭūktīḥ prabhavāmiyāmibhavato yābhiḥ kṛpāpātratām /
ārtenāśaraṇena kiṃ tu kṛpaṇenākranditaṃ karṇayoḥ kṛtvā satvarame hi dehi caraṇaṃ mūrdhanyadhanyasya me // MSS_0416

ajñātakālocitakarmayogā rogā ivāharniśi paśyamānāḥ jagattraye devamanuṣyanāgāḥ /
prajñādaridrāḥ khalu sarva eva // MSS_0417

ajñātakulaśīlasya vāso deyo na kasyacit /
mārjārasya hi doṣeṇa hato gṛdhro jaradgavaḥ // MSS_0418

ajñātakulaśīle'pi prītiṃ kurvanti vānarāḥ /
ātmārthe ca na rodanti rodanti tvitare janāḥ // MSS_0419

ajñātadeśakālāś capalamukhā paṅgavo'pisa plutayaḥ /
navavihagā iva mugdhā bhakṣyante dhūrtamārjāraiḥ // MSS_0420

ajñātadoṣairdoṣajñair uddūṣyobhayavetanaiḥ /
bhedyāḥ śatrorabhivyaktaśāsanaiḥ sāmavāyikāḥ // MSS_0421

ajñātanāmavarṇeṣv ātmāpi yayārpyate dhanāṃśena /
tasyā api sadbhāvaṃ mṛgayante moghasaṃkalpāḥ // MSS_0422

ajñātapāṇḍityarahasyamudrā ye kāvyamārge dadhate'bhimānam /
te gāruḍīyānanadhītya mantrān hālāhalāsvādanamārabhante // MSS_0423

ajñātabhāvicaurādi doṣairnityavināśinā /
hāsyaikahetunā loke gaṇakasya dhanena kim // MSS_0424

ajñātamahimā vāṇī śivaṃ stautu rasonmadā /
rasātirekādaucityabhaṅgaḥ strīṇāṃ kva labhyate // MSS_0425

ajñātamātṛla lana- maiṇaśiśuṃ kaścidaṅkamāropya /
adyāpi rakṣasi vidho dharmātmā konu bhavadanyaḥ // MSS_0426

ajñātavīvadhāsāratoyasasyo vrajettu yaḥ pararāṣṭraṃ na bhūyaḥ sa svarāṣṭramadhigacchati // MSS_0427

ajñātaśāstrasadbhāvāñ chāstramātraparāyaṇān /
tyajed dūrād bhiṣakpāśān pāśān vaivasvatāniva // MSS_0428

ajñātāḥ puruṣā yasya praviśanti mahīpateḥ /
durgaṃ tasya na saṃdehaḥ praviśanti drutaṃ dviṣaḥ // MSS_0429

ajñātāgamamīlitākṣiyugalaṃ kiṃ tvaṃ mudhā tiṣṭhasi jñātosi prakaṭaprakampapulakairaṅgai sphuṭaṃ mugdhayā /
muñcaināṃ jaḍa kiṃ na paśyasi galadbāṣpāmbudhau tānanāṃ sakhyaivaṃ gadite vimucya rabhasāt kaṇṭhevalagno yuvā // MSS_0430

ajñātenduparābhavaṃ parilasadvyālolanetrāñjanaṃ bhrāntabhrū latamaiṇanābhitilakaṃ śrīkhaṇḍapatrālakam /
bandhūkādharasundaraṃ suramunivyāmohi vākyāmṛtaṃ trailokyādbhutapaṅkajaṃ varatanorāsyaṃ na kasya priyam // MSS_0431

ajñānaṃ kāraṇaṃ na syād viyogo yadi kāraṇam /
śoko dineṣu gacchatsu vardhatāmapayāti kim // MSS_0432

ajñānaṃ khalu kaṣṭaṃ krodhādibhyo'pi sarvapāpebhyaḥ /
arthaṃ hitamahitaṃ vā na vetti yenāvṛto lokaḥ // MSS_0433

ajñānaṃ yatphalaṃ tasya raso'dharmaḥ prakīrtitaḥ /
bhāvodakena saṃvṛddhis tasyāśraddhā ṛtuḥ priya // MSS_0434

ajñānatimirāndhasya jñānañjanaśalākyā /
cakṣurun mīlitaṃ yena tasmai śrīgurave namaḥ // MSS_0435

ajñānaprabhavaṃ hīdaṃ yadduḥkhamupalabhyate /
lobhaprabhavamajñānaṃ vṛddhaṃ bhūyaḥ pravardhate // MSS_0436

ajñānamiha nidānaṃ prāgrūpaṃ jananameva bhavaroge /
pāripākaḥ saṃsaraṇaṃ bhaiṣajyaṃ naiṣṭhikī śāntiḥ // MSS_0437

ajñānavaraṣaṇḍena prasupto naragarddabhaḥ /
kaḥ samarthaḥ prabīddhuṃ taṃ jñānabherīśatairapi // MSS_0438

ajñānavalito bālye madamūḍhaśca yauvane /
vārddhake vihvalāṅgaśca kadā kuśalabhāgjanaḥ // MSS_0439

ajñānājjñānato vāpi jambūryena praropitā /
gṛhe'pi sa vasannityaṃ yatidharmeṇa yujyate // MSS_0440

ajñānāt kurute śrāddhaṃ yo'bhiśravaṇavarjitam /
śrāddhahantā bhavetkartā nirāśāḥ pitaro gatāḥ // MSS_0441

ajñānājjñānato vāpi yadduruktamudāhṛtam /
tat kṣantavyaṃ yuvābhyāṃ me kṛtvā prītiparaṃ manaḥ // MSS_0442

ajñānādyadi vā jñānāt kṛtvā karma vigarhitam /
tasmād vimuktimanvicchan dvitīyaṃ na samācaret // MSS_0443

ajñānādyadi vādhipatyarabhasādasmatparokṣaṃ hṛtā sīteyaṃ pravimucyatāṃ śaṭha marutputrasya haste'dhunā /
no cel lakṣmaṇamuktamārgaṇagaṇacchedocchalacchoṇita- cchatracchannadigantamantakapuraṃ putrairvṛto yāsyasi // MSS_0444

ajñānāndhamabāndhavaṃ kavalitaṃ rakṣobhirakṣābhidhaiḥ kṣiptaṃ mohamahāndhakūpakuhare durhṛdbhirābhyntaraiḥ /
krandantaṃ śaraṇāgataṃ gatadhṛtiṃ sarvāpadāmāspadaṃ mā māṃ muñca maheśa peśaladṛśā satrāsamāśvāsaya // MSS_0445

ajñānānnirayaṃ yāti tathājñānena durgatim /
ajñānāt kleśamāpnoti tathāpatsu nimajjati // MSS_0446

ajñānāmavanībhujāmaharaḥ svarṇābhiṣekotsavāj jñātuḥ śrīyuvaraṅgabhūparasikaślāghaiva saṃmānanā /
sārāsāravivekaśūnyaramaṇīsaṃbhogasāmrājyataḥ sārajñendumukhīvilokakapaṭaścāturyayūnāṃ mude // MSS_0447

ajñānāmavirāmalaukikavacobhājāmamīṣāṃ punar mantroccāraṇa eva paryavasitaṃ maunavrataṃ karmasu /
grāmāyavyayalekhanena nayatāṃ kālānaśeṣānaho pāraṃparyata īdṛśāmiha nṛṇāṃ brāhmaṇyamanyādṛśam // MSS_0448

ajñānena parāṅmukhīṃ paribhavādāśliṣya māṃ duḥkhitāṃ kiṃ labdhaṃ śaṭha durnayena nayatā saubhāgyametāṃ daśām /
paśyaitaddayitākucavyatikaronmṛṣṭāṅgarāgāruṇaṃ vakṣaste malatailapaṅkaśabalairveṇīpadairaṅkitam // MSS_0449

ajñānenāpihite vijñāne karma kiṃ kurute /
vikale cakṣuṣi tamasā vyādāya mukhaṃ kimīkṣeta // MSS_0450

ajñānenāvṛto loko mātsaryānna prakāśate /
lobhāt tyajati mitrāṇi saṅgāt svargaṃ na gacchati // MSS_0451

ajñānenāvṛto loko lobhena ca vaśīkṛtaḥ /
saṅgana bahubhirnaṣṭas tena svargaṃ na gacchati // MSS_0452

ajñānaikahato bālye yauvane gṛhatatparaḥ /
vārdhake'patyacintārtaḥ karmabhirbadhyate punaḥ // MSS_0453

ajñānopahato bālye yauvane madanāhataḥ /
śeṣe kalatracintārtaḥ kiṃ karotu kadā janaḥ // MSS_0454

ajñaścāśraddadhānaśca saṃśayātmā vinaśyati //
nāyaṃ loko'sti na paro na sukhaṃ saṃśayātmanaḥ // MSS_0455

ajñāstaranti pāraṃ vijñā vijñāya drāṅnimajjanti /
kathaya kalāvati keyaṃ tava nayanataraṅgiṇīrītiḥ // MSS_0456

ajñebhyo granthinaḥ śreṣṭhā granthibhyo dhāriṇo varāḥ /
dhāribhyo jñāninaḥ śreṣṭhā jñānibhyo vyavasāyinaḥ // MSS_0457

ajñeṣvajño guṇiṣu guṇavān paṇḍite paṇḍito'sau dīne dīnaḥ sukhini sukhavān bhogino bhogibhāvaḥ /
jñātā jñāturyuvatiṣu yuvā vāgmināṃ tattvavettā dhanyaḥ so'yaṃ bhavati bhuvana yo'vadhūte'vadhūtaḥ // MSS_0458

ajño jantuśca nīco'yam ātmanaḥ sukhaduḥkhayoḥ /
īśvaraprerito gacchet svargaṃ vā śvabhrameva vā // MSS_0459

ajño na vitaratyarthān punardāridriyaśaṅkayā /
prājño'pi vitaratyarthān punardāridriyaśaṅkayā // MSS_0460

ajño'pi tajjñatāmeti śanaiḥ śailo'pi cūrṇyate /
bāṇo'pyeti mahālakṣyaṃ paśyābhyāsavijṛmbhitam // MSS_0461

ajño bhavati vai bālaḥ pitā bhavati mantradaḥ /
ajñaṃ hi bāla ityāhuḥ pitetyeva tu mantradam // MSS_0462

ajño vā yadi vā viparyayagate jñāne'tha saṃdehabhṛd dṛṣṭādṛṣṭavirodhi karma kurute yastasya goptā guruḥ /
niḥ saṃdehaviparyaye sati punarjñāne viruddhakriyaṃ rājā cet puruṣaṃ na śāsti tadayaṃ prāptaḥ prajāviplavaḥ // MSS_0463

añcati rajanirudañcati timiramidaṃ cañcati mahobhūḥ /
uktaṃ na tyaja yuktaṃ viracaya raktaṃ manastasmin// MSS_0464

añcalāntaritagurjarāṅganā- kuṅkmāruṇakucaprabhādharam /
kokarāgapaṭalairnu rañjitaṃ bhānumantamudayantamāśraye // MSS_0465

añjanamustośīraiḥ sanāgakośātakāmalakacūrṇaiḥ /
katakaphalasamāyuktaiḥ kūpe yogaḥ pradātavyaḥ // MSS_0466

añjanamiṣataḥ strīṇāṃ dṛśorviṣaṃ śaśvadāvasati /
kathamanyathā tadīṣat pāte'pi hatā yuvānaḥ syuḥ // MSS_0467

añjanasya kṣayaṃ dṛṣṭvā valmīkasya ca saṃcayam /
avandhyaṃ divasaṃ kuryād dānādhyayanakarmabhiḥ // MSS_0468

añjaliṃ śapathaṃ sāntvaṃ praṇamya śirasā vadet /
aśruprapātanaṃ caiva kartavyaṃ bhūtimicchatā // MSS_0469

añjaliṃ śapathaṃ sāntvaṃ śirasā pādavandanam /
āśākaraṇamityekaṃ kartavyaṃ bhūtimicchatā // MSS_0470

añjalirakāri lokair mlānimanāptaiva rañjitā jagatī /
saṃdhyāyā iva vasatiḥ svalpāpi sakhe sukhāyaiva // MSS_0471

añjalisthāni puṣpāṇi vāsayanti karadvayam /
aho sumanasāṃ vṛttir vāmadakṣiṇayoḥ samā // MSS_0472

añjalau jalamadhīralocanā locanapratiśarīraśāritam /
āttamāttamapi kāntamukṣituṃ kātarā śapharaśaṅkinī jahau // MSS_0473

aṭatā dhātrīmakhilām idamāścaryaṃ mayā dṛṣṭam /
dhanado'pi nayananandana pariharasi yadugrasaṃparkam // MSS_0474

aṭatkaṭakaghoṭakaprakaṭacāpaṭaṅkāravac caṭaccaṭaditi sphuṭaṃ sphuṭati medinī karparam /
nijāmadharaṇīpatau valati kautukāḍambarād idaṃ bhuvanamaṇḍalaṃ daradarīdarīdaryaho // MSS_0475

aṭanena mahāraṇye supanthā jāyate śanaiḥ /
vedābhyāsāt tathā jñānaṃ śanaiḥ parvatalaṅghanam // MSS_0476

aṭa vā vikaṭaḥ patatranādaiḥ kaṭuvācaṃ raṭa vāthavā divāndha /
paruṣaṃ paripaśya saṃyataṃ tat paramaṃ naḥ puramāgato na cet tvam // MSS_0477

aṭavī kīdṛśī prāyo durgamā bhavati priye /
priyasya kīdṛśī kāntā tanoti suratotsavam // MSS_0478

aṭavyā drumapuṣpāṇi dūrasthā api bāndhavāḥ /
kāntā cālekhyarūpā ca te kāle na pratiṣṭhitāḥ // MSS_0479

aṭṭaśūlā janapadāḥ śivaśūlāścatuṣpathāḥ /
keśaśūlāḥ striyo rājan bhaviṣyanti yugakṣaye // MSS_0480

aṇimā mahimā caiva laghimā garimā tathā /
prāptiḥ prākāmyamīśitvaṃ vaśitvaṃ cāṣṭa siddhayaḥ // MSS_0481

aṇukaṃ surataṃ nāma daṃpatyoḥ pārśvasaṃsthayoḥ /
jāyante nibiḍāśleṣāḥ samībhūtaśarīrayoḥ // MSS_0482

aṇunāpi praviśyāriṃ chidreṇa balavattaram /
niḥśeṣaṃ majjayedrāṣṭraṃ yānapātramivodakam // MSS_0483

aṇu dhanamapi na tyājyaṃ mama bhavatā jñāpite satyam /
vittaṃ jīvitamagryaṃ jīvitahānirdhanatyāgaḥ // MSS_0484

aṇupūrvaṃ bṛhat paścād bhavatyāryeṣu saṃgatam /
viparītamanāryeṣu yathecchasi tathā kuru // MSS_0485

aṇubhyaśca mahadbhyaśca śāstrebhyaḥ kuśalo naraḥ /
sarvatḥ sāramādadyāt puṣpebhya iva ṣaṭpadaḥ // MSS_0486

aṇumātraṃ yathā śalyaṃ śarīre duḥkhadāyakam /
tathātisū . . saṃyuktaṃ manaḥ saṃsāradāyakam // MSS_0487

aṇurapi nanu naiva kroḍabhūṣāsya kācit paribhajasi yadetattadvibhūtistathaiva /
iha sarasi manojñe saṃtataṃ pātumambhaḥ śramaparibhavamagnāḥ ke na magnāḥ karīndrāḥ // MSS_0488

aṇurapi maṇiḥ prāṇatrāṇakṣamo viṣabhakṣiṇāṃ śiśurapi ruṣā siṃhīsūnuḥ samāhvayate gajān /
tanurapi taruskandhodbhūto dahatyanalo vanaṃ prakṛtimahatāṃ jātyaṃ tejo na mūrtimapekṣate // MSS_0489

aṇurapyasatāṃ saṅgaḥ sadguṇaṃ hanti vistṛtam /
guṇarupāntaraṃ yāti takrayogādyathā payaḥ // MSS_0490

aṇurapyupahanti vigrahaḥ prabhumantaḥ prakṛtiprakopajaḥ /
akhilaṃ hi hinasti bhūdharaṃ taruśākhāntanigharṣajo'nalaḥ // MSS_0491

aṇoraṇīyān mahato mahīyān ātmāsya jantor nihito guhāyām /
tamakratuḥ paśyati vītaśoko dhātuprasādānmahimānamātmanaḥ // MSS_0492

aṇoraṇīyān mahato mahīyān madhyo nitambaśca mama priyāyāḥ /
yajñopavītaṃ paramaṃ pavitraṃ kiṃcāṅgarāgāruṇitaṃ priyāyāḥ // MSS_0493

aṇoraṇīyān mahato mahīyān yoge viyoge divaso'ṅganāyāḥ /
yajñopavītaṃ paramaṃ pavitraṃ spṛṣṭvā sakhe satyamidaṃ bravīmi // MSS_0494

aṇḍaṃ kaṇḍūyamānena yat sukhaṃ tava bhūpate /
khurjanānantaraṃ duḥkhaṃ bhūyāttu tava vairiṇām // MSS_0495

aṇḍajāḥ puṇḍarīkeṣu samudreṣu janārdanāḥ /
nīlakaṇṭhāśca śaileṣu nivasantu na tena te // MSS_0496

aṇḍābhyāṃ lomaśābhyāṃ tu jātāṇḍo na hitaḥ smṛtaḥ /
bharamābhāvaktrapucchaṃ ca kṛṣṇanīlaṃ parityajet /
nindyaḥ kevalakṛṣṇastu sarvaśvetastu pūjitaḥ // MSS_0497

aṇvapi guṇāya mahatāṃ mahadapi doṣāya doṣiṇāṃ sukṛtam /
tṛṇamapi dugdhāya gavāṃ dugdhamapi viṣāya sarpāṇām // MSS_0498

ataḥ kavirnāmasu yāvadarthaḥ syādapramatto vyavasāyabuddhiḥ /
siddhe'nyathā'rthe na yateta bhūyaḥ pariśramaṃ tatra samīkṣamāṇaḥ // MSS_0499

ataḥ paraṃ pravakṣyāmi khaḍgalakṣaṇamuttamam /
pradhānadehasaṃbhūtair daityāsthibhirariṃdam // MSS_0500

ataḥ paraṃ pravakṣyāmi śarāṇāṃ lakṣaṇāṃ śubham /
sthūlaṃ na cātisūkṣmaṃ ca na pakvaṃ na kubhūmijam /
hīnagranthividīrṇaṃ ca varjayedīdṛśaṃ śaram // MSS_0501

ataḥ paramagamyo'yaṃ panthā viśramyatāmiti /
pratyakṣiyugalaṃ tasyāḥ karṇau vaktumivāgatau // MSS_0502

ataḥ praśaste nakṣatre śubhe vāre śuciṣmatā /
auṣadhaṃ vidhivadgrāhyaṃ smṛtvā devīṃ ca suprabhām //
mantraḥ -- oṃ suprabhāyai namaḥ // MSS_0503

ataḥ saṃdehadolāyāṃ ropaṇīyaṃ na mānasam /
granthe'smiṃścāpacaturair cīracintāmaṇau kvacit // MSS_0504

ataḥ samīkṣya kartavyaṃ viśeṣāt saṃgataṃ rahaḥ /
ajñātahṛdayeṣvevaṃ vairībhavati sauhṛdam // MSS_0505

ataḥ susthitacittena prasthātavyaṃ śubhe dine /
smṛtvā kṣemaṃkarīṃ devīṃ paśyatā śakunāñśubhān // MSS_0506

ata āhartumicchāmi pārvatīmātmajanmane /
utpattaye havirbhoṃktur yajamāna ivāraṇim // MSS_0507

ata eva hi necchanti sādhavaḥ satsamāgamam /
yadviyogāsilūnasya manaso nāsti bheṣajam // MSS_0508

ataṭasthasvāduphala- grahaṇavyavasāyaniścayo yeṣām /
te śokakleśarujāṃ kevalamupayānti pātratāṃ mandāḥ // MSS_0509

atattvajño'si bālaśca dustoṣo'pūraṇo'nalaḥ /
naiva tvaṃ vettha sulabhaṃ naiva tvaṃ vettha durlabham // MSS_0510

atathyānyapi tathyāni darśayanti hi peśalāḥ /
same nimnonnatānīva citrakarmavido janāḥ // MSS_0511

atathyāstathyasaṃkāśās tathyāścātathyadarśanāḥ /
dṛśyante vividhā bhāvās tasmādyuktaṃ parīkṣaṇam // MSS_0512

atathyenocyamānasya kaḥ kopo yanna tattathā /
tathyenāpi hi kaḥ kopo yadanukte'pi mattathā // MSS_0513

atanujvarapīḍitāsi bāle tava saukhyāya mato mamopavāsaḥ /
rasamarpaya vaidyanātha nāhaṃ bhavadāveditalaṅghane samarthā // MSS_0514

atanunā navamambudamāmbudaṃ sutanurastramudastamavekṣya sā /
ucitamāyataniḥśvasitacchalāc chvasanaśastramamuñcadamuṃ prati // MSS_0515

atantrī vāgvīṇā stanayugalamagrīvakalasā- vanabjaṃ dṛṅnīlotpaladalamapatrorukadalī /
akāṇḍā dorvallī vadanamalakalaṅkaḥ śaśadharas tadasyāstāruṇyaṃ bhuvanaviparītaṃ ghaṭayati // MSS_0516

atandracandrābharaṇā samuddīpitamanmathā /
tārakātaralā śyāmā sānandaṃ na karoti kam // MSS_0517

atandritacamūpatiprahitahastamasvīkṛta- praṇītamaṇipādukaṃ kimiti vismitāntaḥpuram /
avāhanapariṣkriyaṃ patagarājamārohataḥ karipravarabṛṃhite bhagavatastvarāyai namaḥ // MSS_0518

atasīkusumopameyakāntir yamunālakukadambamūlavartī /
navagopavadhūvinodaśālī vanamālī vitanotu maṅgalāni // MSS_0519

atasīpuṣpasaṃkāśaṃ khaṃ vīkṣya jaladāgame /
ye viyoge'pi jīvanti na teṣāṃ vidyate bhayam // MSS_0520

ataskarakaragrāhyam arājājñāvaśaṃvadam /
adāyādavibhāgārhaṃ dhanamārjayatasthiram // MSS_0521

atastu viparītasya nṛpaterajitātmanaḥ /
saṃkṣipyate yaśo loke ghṛtabindurivāmbhasi // MSS_0522

atastvaṣṭāṅgayā buddhyā nṛpatirnītiśāstravit /
samarthaḥ pṛthivīṃ kṛtsnām api jetuṃ vicakṣaṇaḥ // MSS_0523

atāḍayat pallavapāṇinaikāṃ puṣpoccaye rājavadhūmaśokaḥ /
tacchedahetoralipaṅki bhaṅgyā vyākṛṣyate vāsilatā smareṇa // MSS_0524

atikaluṣamāśunaśvaram āpātasphuraṇamanabhilāṣakaram /
api hṛṣyanti janāḥ katham avalambya jñānakhadyotam // MSS_0525

atikupitamanaske kopaniṣpattihetuṃ vidadhati sati śatrau vikriyāṃ citrarūpām /
vadati vacanamuccairduḥśravaṃ karkaśādi kaluṣavikalatā yā tāṃ kṣamāṃ varṇayanti // MSS_0526

atikupitā api sujanā yogena mṛdūbhavanti na tu nīcāḥ /
hemnaḥ kaṭhinasyāpi dravaṇopāyo'sti na tṛṇānām // MSS_0527

atikṛṣṇeṣvatigaureṣv atipīneṣvatikṛśeṣu manujeṣu /
atidīrgheṣvatilaghuṣu prāyeṇa na vidyate'patyam // MSS_0528

atikramyāpāṅgaṃ śravaṇapathaparyantagamana- prayāsenevākṣṇostaralataratāraṃ gamitayoḥ /
idānīṃ rādhāyāḥ priyatamasamāyātasamaye papātasve dāmbuprasara iva harṣāśrunikaraḥ // MSS_0529

atikrāntaṃ tu yaḥ kāryaṃ paścāccintayate naraḥ /
taccāsya na bhavet kāryaṃ cintayā tu vinaśyati // MSS_0530

atikrāntaḥ kālaḥ sucaritaśatāmodasubhago gatāḥ śuklā dharmā navanalinasūtrāṃśutanutām /
parimlānaḥ prāyo budhajanakathāsāranipuṇo nirānandaṃ jātaṃ jagadidamatītotsavamiva // MSS_0531

atikrāntaḥ kālo laṭabhalalanābhogasubhago bhramantaḥ śrāntāḥ smaḥ suciramiha saṃ sārasaraṇau /
idānīṃ svaḥ sindhostaṭabhuvi samākrandanagiraḥ sutāraiḥ phūtkāraiḥ śiva śiva śiveti pratanumaḥ // MSS_0532

atikrāntamatikrāntam anāgatamanāgatam /
vartamānasukhabhrāntir navā bhogidaridrayoḥ // MSS_0533

atikleśena yad dravyam atilobhena yatsukham /
parapīḍā ca yā vṛttir naiva sādhuṣu vidyate // MSS_0534

atikleśena ye'rthāḥ syur dharmasyātikrameṇa ca /
arervā praṇipātena mā sma teṣu manaḥ kṛthāḥ // MSS_0535

atikleśe manaḥsthairyaṃ krameṇa sahanaṃ tathā /
jayalābhāya hetū dvau sainyānāmadhikau viduḥ // MSS_0536

atigambhīramanāvilam akṣobhyamadṛṣṭapāramavilaṅghyam /
aviralataraṅgasaṃkulam ekṣiṣi vijñānasāgaraṃ mahatām // MSS_0537

atigambhīre bhūpe kūpa iva janasya duḥkhatārasya /
dadhati samīhitasiddhiṃ guṇavantaḥ pārthivā ghaṭakāḥ // MSS_0538

aticapalakalatraṃ prātiveśmāticaura- stanayagatimāṃdhaṃ (?) bālaraṇḍā tanūjā /
atiśaṭhamatha maitrī (?) vaśyatā sarvajanto ripubhayatanurogau cāṣṭaduḥkhaṃ narāṇām // MSS_0539

aticārucandrarociḥ kurvan kusumeṣukeliketanatām /
surabhiḥ kadānuyāsyati samukularucirastanīhāraḥ // MSS_0540

aticirādanuṣaṅgavataḥ kaṇā- navanijān yadi hema jihāsasi /
paṭupuṭajvalanajvaravedanā tava bhavatyapayāti ca gauravam // MSS_0541

atijīrṇamapakvaṃ ca jñātidhṛṣṭaṃ tathaiva ca /
dagdhaṃ chidraṃ na kartavyaṃ bāhyābhyantarahastakam // MSS_0542

atijīvati vittena sukhaṃ jīvati vidyayā /
kiṃcijjīvati śilpena ṛte karma na jīvati // MSS_0543

atitāmaso'jagandhiḥ kākaravo hrasvakūrcakaḥ pāpaḥ /
bhīruḥ kudhīḥ piśāco rāsabhaliṅgastu vijñeyaḥ // MSS_0544

atitṛṣṇā na kartavyā tṛṣṇāṃ naiva parityajet /
atitṛṣṇābhibhūtasya śikhā bhavati mastake / MSS_0545

atitejasvyapi rājā pānāsakto na sādhayatyarthān /
tṛṇamapi dagdhuṃ śakto na vāḍavāgniḥ pibannaniśam // MSS_0546

atithiṃ nāma kākutsthāt putraṃ prāpa kumudvatī /
paścimādyāminīyāmāt prasādamiva cetanā // MSS_0547

. . . . . .
atithiḥ kila pūjārhaḥ prākṛto'pi vijānatā // MSS_0548

atithiḥ dvāri tiṣṭheta āpo gṛhṇāti yo naraḥ /
āpośanaṃ surāpānam annaṃ gomāṃsabhakṣaṇam // MSS_0549

atithiḥ pūjito yasya gṛhasthasya tu gacchati /
nānyastasmāt paro dharma iti prāhurmanīṣiṇaḥ // MSS_0550

atithiḥ pūjito yasya dhyāyate manasā śabham /
na tat kratuśatenāpi tulyamāhurmanīṣiṇaḥ // MSS_0551

atithitvena varṇānāṃ deyaṃ śakyānupūrvaśaḥ /
apraṇodyo'tithiḥ sāyam api vāgbhūtṛṇodakaiḥ // MSS_0552

atithirbālakaḥ patnī jananī janakastathā /
pañcaite gṛhiṇaḥ poṣyā itare ca svaśaktitaḥ // MSS_0553

atithirbālakaścaiva rājā bhāryā tathaiva ca /
asti nāsti na jānanti dehi dehi punaḥ punaḥ // MSS_0554

atithirbālakaścaīva strījano nṛpatistathā /
ete vittaṃ na jānanti jāmātā caiva pañcamaḥ // MSS_0555

atithiryasya bhagnāśo gṛhātpratinivartate /
sa dattvā duṣkṛtaṃ tasmai puṇyamādāya gacchati // MSS_0556

atithiścāpavādī ca dvāvetau mama bāndhavau /
apavādī haret pāpam atithiḥ svargasaṃkramaḥ // MSS_0557

atithīnāṃ ca sarveṣāṃ preṣyāṇāṃ svajanasya ca /
sāmānyaṃ bhojanaṃ sadbhir gṛhasthasya praśasyate // MSS_0558

atithīnāṃ na satkāro na ca sajjanasaṃgamaḥ /
na yatra svātmavarṇāsthā sā gṛhāśramavañcanā // MSS_0559

atidarpe hatā laṅkā atimāne ca kauravāḥ /
atidāne balirbaddhaḥ sarvamatyantagarhitam // MSS_0560

atidākṣiṇyayuktānāṃ śaṅkitānāṃ pade pade /
parāpavādibhīrūṇāṃ na bhavanti vibhūtayaḥ // MSS_0561

atidānāddhataḥ karṇastv atilobhāt suyodhanaḥ /
atikāmāddaśagrīvastv ati sarvatra varjayet // MSS_0562

atidānādbalirbaddho naṣṭo mānāt suyodhanaḥ /
vinaṣṭo rāvaṇo lau lyād ati sarvatra varjayet // MSS_0563

atidānādbalirbaddho hyatimānāt suyodhanaḥ /
atikāmāddaśagrīvo hyati sarvatra garhitaḥ // MSS_0564

atidāne balirbaddho atimāne ca kauravāḥ /
atirūpe hṛtā sītā sarvamatyantagarhitam // MSS_0565

atidīrghajīvidoṣād vyāsena yaśo'pahāritaṃ hanta /
kairnocyeta guṇāḍhyaḥ sa eva janmāntarāpannaḥ // MSS_0566

atidūrapathaśrāntāś chāyāṃ yānti ca śītalām /
śitalāśca punaryānti kā kasya paridevanā // MSS_0567

ati dharmād balaṃ manye balād dharmaḥ pravartate /
bale pratiṣṭhito dharmo dharṇyāmiva jaṅgamam // MSS_0568

atinīcāni vākyāni dṛṣṭimātrātinindakaḥ /
kṣudrasaṃvādabhāṣī yo hyevaṃ duṣṭaḥ śaṭho janaḥ // MSS_0569

atipakvakapitthena liptapātre suyāmitam /
dugdhamastuvihīnaṃ syāc candrabimbopamaṃ dadhi // MSS_0570

atipaṭalairanuyātāṃ sahṛdayahṛdayajvaraṃ vilumpantīm /
mṛgamadaparimalalaharīṃ samīra pāmarapure kirasi // MSS_0571

atiparamādbhutaveṣā kāpyeṣā jayati sṛṣṭirātmabhuvaḥ /
tat kiṃ na vāñchitaṃ syād asyā yadi vidhuravīkṣaṇaḥ pātā // MSS_0572

atiparigṛhītamaunā varjitamālyānulepanasnānā /
dūrotsāritalajjā nirgranthagrantharacaneva // MSS_0573

atiparicayādavajñā bhavati viśiṣṭe'pi vastuni prāyaḥ /
lokaḥ prayāgavāsī kūpe snānaṃ samācarati // MSS_0574

atiparicayādavajñā saṃtatagamanādanādaro bhavati /
malaye bhillapurandhrī candanatarumindhanaṃ kurute // MSS_0575

atiparicayādavajñety etad vākyaṃ mṛṣaiva tadbhāti /
atiparicite'pyanādau saṃsāre'smin na jāyate'vajñā // MSS_0576

atipātitakālasādhanā svaśarīrendriyavargatāpanī /
janavanna bhavantamakṣamā nayasiddherapanetumarhati // MSS_0577

atipītāṃ tamorājīṃ tanīyān soḍhumakṣamaḥ /
vamatīva śanaireṣa pradīpaḥ kajjalacchalāt // MSS_0578

atipūjitatāreyaṃ dṛṣṭiḥ śrutilaṅghanakṣamā sutanu /
jinasiddhāntasthitiriva savāsanā kaṃ na mohayati // MSS_0579

atipelavamatiparimita- varṇaṃ laghutaramudāharati śaṭhaḥ /
paramārthataḥ sa hṛdayaṃ vahati punaḥ kālakūṭaghaṭitamiva // MSS_0580

atipracaṇḍāṃ bahupākapākinīṃ vivādaśīlāṃ svayameva taskarīm /
akrośabījāṃ paraveśmagāminīṃ tyajeta bhāryāṃ daśaputrasūrapi // MSS_0581

atipracaṇḍā bahuduḥkhabhāginī vivādaśīlā paragehagāminī /
bhartuḥ svayaṃ nindati yā ca taskarī tyajet svabhāryāṃ daśaputraputriṇīm // MSS_0582

atiprauḍhā rātrirbahalaśikhadīpaḥ prabhavati priyaḥ premārabdhasmaravidhirasajñaḥ paramasau /
sakhi svairaṃ svairaṃ suratamakarodvrīḍitavapur yataḥ paryaṅko'yaṃ ripuriva kaḍatkāramukharaḥ // MSS_0583

atibalināmapi malinā- śayena balikarṇaputrāṇām /
viśvāsopanatānāṃ vāsoputreṇa jīvitaṃ jahre // MSS_0584

atibahutaralajjāśṛṅkhalābaddhapādo madananṛpativāho yauvanonmattahastī /
prakaṭitakucakumbho lomarājīkareṇa pibati sarasi nābhīmaṇḍalākhye payāṃsi // MSS_0585

atibhīrumatiklībaṃ dīrghasūtraṃ pramādinam /
vyasanād viṣayākrāntaṃ na bhajanti nṛpaṃ prajāḥ // MSS_0586

atimandacandanamahīdharavātaṃ stabakābhirāmalatikātarujātam /
api tāpasānupavanaṃ madanārtān madamañjuguñjadalipuñjamakārṣīt // MSS_0587

atimaline kartavye bhavati khalānāmatīva nipuṇā dhīḥ /
timire hi kauśikānāṃ rūpaṃ pratipadyate dṛṣṭiḥ // MSS_0588

atimātrabhāsuratvaṃ puṣyati bhānuḥ parigrahādahnaḥ /
adhigacchati mahimānaṃ candro'pi niśāparigṛhītaḥ // MSS_0589

atimānaḥ śriyaṃ hanti puruṣasyālpamedhasaḥ /
garbheṇa duṣyate kanyā gṛhavāsena ca dvijaḥ // MSS_0590

atimāninamagrāhyam ātmasaṃbhāvitaṃ naram /
krodhanaṃ vyasane hanti svajano'pi narādhipam // MSS_0591

atimṛdu navanītāccandrakāccātiramyaṃ bahulalitasudhāyāḥ svādataḥ sadrasāḍhyam /
sakalalalitabhogāgārabhāgyaikayogyaṃ parilasati haviṣyaṃ kasya gallacchalena // MSS_0592

atiyatnagṛhīto'pi khalaḥ khalakhalāyate /
śirasā dhāryamāṇo'pi toyasyārdhaghaṭo yathā // MSS_0593

atiramaṇīye kāvye piśuno'nveṣayati dūśaṇānyeva /
atiramaṇīye vapuṣi vraṇameva hi makṣikānikaraḥ // MSS_0594

atirāgād daśagrīvo hyatilobhāt suyodhanaḥ /
atidānād dhataḥ karṇo hyatiḥ sarvatra garhitaḥ // MSS_0595

atiricyate sujanmā kaścijjanakānnijena caritena /
kumbhaḥ parimitamambhaḥ pibati papau kumbhasaṃbhavo'mbhodhim // MSS_0596

atiruciraṅgajakṛttyā kṣobhitadakṣaṃ bhavantameva bhaje /
yasmin prasādasumukhe sadyo vāmāpi bhavati mama tuṣṭyai // MSS_0597

atirupavatī sītā atigarvī ca rāvaṇaḥ /
atīva balavān rāmo laṅkāyena kṣayaṃ gatā // MSS_0598

atirūpād dhṛtā sītā atigarveṇa rāvaṇaḥ /
atidānād balirbaddho hyati sarvatra garhitam // MSS_0599

atirūpeṇa vai sītā atigarveṇa rāvanaḥ /
atidānaṃ balirdattvā ati sarvatra varjayet // MSS_0600

atilobho na kartavyaḥ kartavyastu pramāṇataḥ /
atilobhajadoṣeṇa jambuko nidhanaṃ gataḥ // MSS_0601

atilobho na kartavyo lobhaṃ naiva parityajet /
atilobhābhibhūtasya cakraṃ bhramati mastake // MSS_0602

atilohitakaracaraṇaṃ mañjulagorocanātilakam /
haṭhaparivartitaśakaṭaṃ muraripumuttānaśāyinaṃ vande // MSS_0603

atilaulyaprasaktānāṃ vipattinairva dūrataḥ /
jīvaṃ naśyati lobhena mīnasyāmiṣadarśane // MSS_0604

ativādāṃstitikṣeta nābhimanyetkathaṃcana /
krodhyamānaḥ priyaṃ brūyād ākruṣṭaḥ kuśalaṃ vadet // MSS_0605

ativādāṃstitikṣeta nāvamanyeta kaṃcana /
na cemaṃ dehamāśritya vairaṃ kurvīta kenacit // MSS_0606

ativādo'timānaśca tathātyāgo narādhipa /
krodhaścātivivitsā ca mitradrohaśca tānī ṣaṭ // MSS_0607

eta evāsayastīkṣṇāḥ kṛntantyāyūṃṣi dehinām /
etāni mānavān ghnanti na mṛtyurbhadramastu te // MSS_0608

ativāhitamatigahanaṃ vināpavādena yauvanaṃ yena /
doṣanidhāne janmani kiṃ na prāptaṃ phalaṃ tena // MSS_0609

ativitatagaganasaraṇi- prasaraṇaparimuktaviśramānandaḥ /
marudullāsitasaurabha- kamalākarahāsakṛdravirjayati // MSS_0610

ativipulaṃ kucayugalaṃ rahasi karairāmṛśan muhurlakṣmyāḥ /
tadapahṛtaṃ nijahṛdayaṃ jayati hararmṛgayamāṇa iva // MSS_0611

ativiśadānantapada- pravṛttadṛṣṭirna madhuravīkṣaṇataḥ /
tṛpyatyañcitakāmaḥ prātastanakamalamukulavīkṣaṇataḥ // MSS_0612

ativṛṣṭiranāvṛṣṭiḥ śalabhāḥ mūṣaKāḥ śukāḥ /
asatkaraśca daṇḍaśca paracakrāṇi taskarāḥ // MSS_0613

rājānīkapriyotsargo marakavyādhipīḍanam /
paśūnāṃ maraṇaṃ rogo rāṣṭravyasanamucyate // MSS_0614

ativyayo'napekṣā ca tathārjanamadharmataḥ /
moṣaṇaṃ dūrasaṃsthānāṃ koṣavyasanamucyate // MSS_0615

atiśayitakadambo'yaṃ modakadambānilo vahati /
viyadambudameduritaṃ me duritaṃ paśya nāgato dayitaḥ // MSS_0616

atiśaravyayatā madanena tāṃ nikhilapuṣpamayasvaśaravyayāt /
sphuṭamakāri phalānyapi muñcatā tadurasi stanatālayugārpaṇam // MSS_0617

atiśaucamaśaucaṃ vā atinindā atistutiḥ /
atyācāramanācāraṃ ṣaḍvidhaṃ mūrkhalakṣaṇam // MSS_0618

atiślathālambipayodhareyaṃ śubhrībhavatkāśavikāsikeśā /
atītalāvaṇyajalapravāhā prāvṛṭ jarāṃ prāpa śaracchalena // MSS_0619

atisaṃcayalubdhānāṃ vittamanyasya kāraṇam /
anyaiḥ saṃcīyate yatnād anyaiśca madhu pīyate // MSS_0620

atisaṃpadamāpannair bhetavyaṃ patanādbhūyaḥ /
atyuccaśikharā meroḥ śakravajreṇa pātitāḥ // MSS_0621

atisajjanadurgatiḥ khalapaṅktisamunnatiḥ /
yuvatistanavicyutiriti kiṃ vidhinirmitiḥ // MSS_0622

atisatkṛtā api śaṭhāḥ sahabhuvamujjhanti jātu na prakṛtim /
śirasā maheśvareṇā- 'pi nanu dhṛto vakra eva śaśī // MSS_0623

atisāhasamatiduṣkaram atyāścaryaṃ ca dānamarthānām /
yo'pi dadāti śarīraṃ na dadāti sa vittaleśamapi // MSS_0624

atisāhasikaṃ śūrā mantriṇastaṃ nirūpakam /
vinītaṃ guravo jajñur dhūrtamantaḥpurāṅganāḥ // MSS_0625

atiharitapatraparikara- saṃpannaspandanaikaviṭapasya /
ghanavāsanairmayūkhaiḥ kusumbhakusumāyate taraṇiḥ // MSS_0626

atītalābhasya surakṣaṇārthaṃ bhaviṣyalābhasya ca saṃgamārtham /
āpatprapannasya ca mokṣaṇārthaṃ yanmantryate'sau paramo hi mantraḥ // MSS_0627

atītānāgatānarthān viprakṛṣṭatirohitān /
vijānāti yadā yogī tadā saṃviditi smṛtā // MSS_0628

atītānāgatā bhāvā ye ca vartanti sāṃpratam /
tān kālanirmitān buddhvā na saṃjñāṃ hātumarhasi // MSS_0629

atītā śītārtiḥ prasarati śanairuṣmakaṇikā dināni sphāyante ravirapi rathaṃ mantharayati /
himānīnirmuktaḥ sphurati nitarāṃ śītakiraṇaḥ śarāṇāṃ vyāpāraḥ kusumadhanuṣo na vyavahitaḥ // MSS_0630

atītya bandhūnavalaṅghya mitrāṇy ācāryamāgacchati śiṣyadoṣaḥ /
bālaṃ hyapatyaṃ gurave pradātur naivāparādho'sti piturna mātuḥ // MSS_0631

atīndriyāyāṃ paralokavṛttāv ihaiva tīvrāśubhapākaśaṃsī /
dṛṣyeta nāśo yadi nāma nāśu na kaḥ kukṛtyena yateta bhūtyai // MSS_0632

atīva karkaśāḥ stabdhā hiṃsrajantubhirāvṛtāḥ /
durāsadāśca viṣamā īśvarāḥ parvatā iva // MSS_0633

atīva khalu te kāntā vasudhā vasudhādhipa /
gatāsurapi yāṃ gātrair māṃ vihāya niṣevase // MSS_0634

atīva balahīnaṃ hi laṅghanaṃ naiva kārayet /
ye guṇā laṅghane proktās te guṇā laghubhojane // MSS_0635

atīva saukhyaśubhadā yāmyā niśi bhavecchivā /
pūrvasyāṃ tatpurādhyakṣam anyaṃ kuryādaharmukhe // MSS_0636

atulitabaladhāmaṃ svarṇaśailābhadehaṃ danujavanakṛśānuṃ jñānināmagragaṇyam /
sakalaguṇanidhānaṃ vānarāṇāmadhīśaṃ raghupativaradūtaṃ vātajātaṃ namāmi // MSS_0637

atuṣṭaṃ sveṣu dāreṣu capalaṃ capalendriyam /
nayanti nikṛtiprajñaṃ paradārāḥ parābhavam // MSS_0638

atuṣṭidānaṃ kṛtapūrvanāśanam amānanaṃ duścaritānukīrtanam /
kathāprasaṅgena ca nāmavismṛtir viraktabhāvasya janasya lakṣaṇam // MSS_0639

atuhinarucināsau kevalaṃ nodayādriḥ kṣaṇamuparigatena kṣmābhṛtaḥ sarva eva /
navakaranikareṇa spaṣṭabandhūkasūna- stabakaracitamete śekharaṃ bibhratīva // MSS_0640

atṛṇe patito vahniḥ svayamevopaśāmyati /
akṣamāvān paraṃ doṣair ātmānaṃ caiva yojayet // MSS_0641

atṛṇe satṛṇā yasmin satṛṇe tṛṇavarjitā mahī yatra /
tasmiñśirā pradiṣṭā vaktavyaṃ vā dhanaṃ tatra // MSS_0642

atogarīyaḥ kiṃ nusyād aśarma narakeṣvapi /
yat priyasya priyaṃ kartum adhamena na śakyate // MSS_0643

ato nijabalonmānaṃ cāpaṃ syācchubhakārakam /
devānāmuttamaṃ cāpaṃ tato nyūnaṃ ca mānavam // MSS_0644

ato'rthaṃ paṭhyate śāstraṃ kīrtirlokeṣu jāyate /
kīrtimān pūjyate loke paratreha ca mānavaḥ // MSS_0645

ato hāsyataraṃ loke kiṃcidanyanna vidyate /
yatra durjana ityāha durjanaḥ sajjanaṃ svayam // MSS_0646

attuṃ vāñchati śāṃbhavo gaṇapaterākhuṃ kṣudhārttaḥ phaṇī taṃ ca krauñcaripoḥ śikhī girisutāsiṃho'pi nāgānanam /
itthaṃ yatra parigrahasya ghaṭanā śaṃbhorapi syādgṛhe tatrānyasya kathaṃ na bhāvi jagatastasmāt svarūpaṃ hi tat // MSS_0647

atyacchaṃ sitamaṃśukaṃ śuci madhu svāmodamacchaṃ rajaḥ kārpuraṃ vidhṛtārdracandanakucadvandvāḥ kuraṅgīdṛśaḥ /
dhārāveśma sapāṭalaṃ vicakilasragdāma candratviṣo dhātaḥ sṛṣṭiriyaṃ vṛthaiva tava na grīṣmo'bhaviṣyadyadi // MSS_0648

atyadbhutamimaṃ manye svabhāvamamanasvinaḥ /
yadupakriyamāṇo'pi prīyate na vilīyate // MSS_0649

atyantaṃ kurutāṃ rasāyanavidhiṃ vākyaṃ priyaṃ jalpatu vārdheḥ pāramiyartu gacchatu nabho devādrimārohatu /
pātālaṃ viśatu prasarpatu diśaṃ deśāntaraṃ bhrāmyatu na prāṇī tadapi prahartumanasā saṃtyajyate mṛtyunā // MSS_0650

atyantakaṇḍūtiparo narāṇām virodhakārī śunakaḥ sadaiva /
syādūrdhvapādaḥ śunakaḥ śayānaḥ siddhipradaḥ kāryavidhau viduṣṭe // MSS_0651

atyantakṛṣṇaḥ sa vinirmalastvaṃ sa vāmanaḥ sarvata unnato'si /
janārdano yat sa dayāparastvaṃ viṣṇuḥ kathaṃ vīra tavopamānam // MSS_0652

atyantakopaḥ kaṭukā ca vāṇī daridratā ca svajaneṣu vairam /
nīcaprasaṅgaḥ kulahīnasevā cihnāni dehe narakasthitānām // MSS_0653

atyantacañcalasyeha pāradasya nibandhane /
kāmaṃ vijñāyate yuktir na strīcittasya kācana // MSS_0654

atyantanirgate caiva subaddhe naiva cāvile /
praśaste vājināṃ netre madhvābhe kālatārake // MSS_0655

atyantapariṇāhitvād atīva ślakṣṇatāvaśāt /
na kāṃcidupamāṃ roḍhum ūrū śaknoti subhruvaḥ // MSS_0656

atyantabhīmavanajīvagaṇena pūrṇaṃ durgaṃ vanaṃ bhavabhṛtāṃ manasāpyagamyam /
caurākulaṃ viśati lobhavaśena martyo no dharmakarma vidadhāti kadācidajñaḥ // MSS_0657

atyantamatimedhāvī trayāṇāmekamaśnute /
alpāyuṣo daridro vā hyanapatyo na saṃśayaḥ // MSS_0658

atyantamanthanakadarthanamutsahante maryādayā niyamitāḥ kimu sādhavo'pi /
lakṣmīsudhākarasudhādyupanīya śeṣe ratnākaro'pi garalaṃ kimu nojjagāra // MSS_0659

atyantamasadāryāṇām anālocitaceṣṭitam /
atasteṣāṃ vivardhante satataṃ sarvasaṃpadaḥ // MSS_0660

atyantavimukhe daive vyarthayatne ca pauruṣe /
manasvino daridrasya vanādanyat kutaḥ sukham // MSS_0661

atyantavyavadhānalabdhajanuṣo jātyāpi bhinnakramāḥ sāṃnidhyaṃ vidhinā kutūhalavatā kutrāpi saṃprāpitāḥ /
gacchantyāmaraṇaṃ guṇavyatikṛtā bhedaṃ na bhūmīruhas te kāṣṭhādapi niṣṭhurā guṇagaṇairye naikatāṃ prāpitāḥ // MSS_0662

atyantaśītalatayā subhagasvabhāva satyaṃ na kaścidapi te tarurasti tulyaḥ /
chāyārthināmapi punarvikaṭadvijihva- saṅgena candana viṣadrumanirviśeṣaḥ // MSS_0663

atyantaśuddhacinmātre pariṇāmaścirāya yaḥ /
turyātītaṃ padaṃ tat syāt tatstho bhūyo na śocati // MSS_0664

atyantasukhasaṃcārā madhyāhne sparśataḥ sukhāḥ /
divasāḥ subhagādityāś chāyāsaliladurbhagāḥ // MSS_0665

atyantastimitāṅgānāṃ vyāyāmena sukhaiṣiṇām /
bhrāntijñānāvṛtākṣāṇāṃ prahāro'pi sukhāyate // MSS_0666

atyantonnatapūrvaparvatamahāpīṭhe haraspardhayā dūrodañcitadhūmasaṃnibhatamastārāsphuliṇgākulam /
nūnaṃ pañcaśaro'karocchaśimiṣāt svaṃ jvālaliṅgaṃ yato garvāccharvaparān dahenmunivarān sarvānakharvā śubhiḥ // MSS_0667

atyapūrvasya rāgasya pūrvapakṣāya pallavāḥ /
padmāni pādayugmasya pratyudāharaṇāni ca // MSS_0668

atyambupānaṃ kaṭhināsanaṃ ca dhātukṣayo vegavidhāraṇaṃ ca /
divāśayo jāgaraṇaṃ ca rātrau ṣaḍbhirnarāṇāṃ nivasanti rogāḥ // MSS_0669

atyambupānāt prabhavanti rogāḥ alpāmbupāne ca tathaiva doṣāḥ /
tasmānnaro vahnivivardhanāya muhurmuhurvāri pibedabhuri // MSS_0670

atyambupānād viṣamāśanācca divāśayājjāgaraṇacca rātrau /
samrodhanān mūtrapurīṣayośca ṣaḍbhiḥ prakāraiḥ prabhavanti rogāḥ // MSS_0671

atyambupānānna vipacyate'nnam anambupānācca sa eva doṣaḥ /
tasmānnaro vahnivivardhanārthaṃ mahurmuhurvāri pibedabhūri // MSS_0672

atyarthavakratvamanarthakaṃ yā śūnyāpi sarvānyaguṇairvyanakti /
aspṛśyatādūṣitayā tayā kiṃ tucchaśvapucchacchaṭayeva vācā // MSS_0673

atyalpaṃ jīvitaṃ pāpāny āpātamadhurāṇyalam /
tadācara cirastheyaparalokāvalokanam // MSS_0674

atyalpasaṃpadaḥ santaḥ pumāniṣṭaśca duṣkule /
lakṣmīranabhijātasya vedhasaḥ skhalitatrayam // MSS_0675

atyāgraho na kartavyo haṭhātkaścinna bhāṣate /
yathāyathondati tathā bhāro bhavati kambalaḥ // MSS_0676

atyājilabdhavijayaprasarastvayā kiṃ vijñāyate rucipadaṃ na mahīmahendraḥ /
pratyarthidānavaśatāhitaceṣṭayāsau jīmūtavāhanadhiyaṃ na karoti kasya // MSS_0677

atyādarādadhyayanaṃ dvijānām arthopalabdhyā phalavadvidhāya /
kratūnatucchānavituṃ tavaiṣā mīmāṃsakādyādhikṛtiḥ prasiddhā // MSS_0678

atyādareṇa nihitaṃ mayi yadbhavatyā tatpremahema kimabhūditi naiva jāne /
utsṛjya kiṃ tadiha pātakamuttarāṇi prāṇā api priyatame katame bhaveyuḥ // MSS_0679

atyādaro dārasahodareṣu na mātṛpitrorna ca sodareṣu /
mūrkhe niyogastanaye viyogaḥ paśyanti lokāḥ kalikautukāni // MSS_0680

atyādaro bhaved yatra kāryakāraṇavarjitaḥ /
tatra śaṅkā prakartavyā pariṇāme'sukhāvahā // MSS_0681

atyāyatairniyamakāribhiruddhatānāṃ divyaiḥ prabhābhiranapāyamayairupāyaiḥ /
śaurirbhujairiva caturbhiradaḥ sadā yo lakṣmīvilāsabhavanairbhuvanaṃ babhāra // MSS_0682

atyāyāsena nātmānaṃ kuryādatisamucchrayam /
pāto yathā hi duḥkhāya nocchrāyaḥ sukhakṛt tathā // MSS_0683

atyāryamatidātāram atiśūramativratam /
prajñābhimāninaṃ caiva śrīrbhayānnopasarpati // MSS_0684

na cātiguṇavatsveṣā nātyantaṃ nirguṇeṣu ca /
naiṣā guṇānkāmayate nairguṇyāṃ nānurajyate /
unmattā gaurivāndhā śrīḥ kvacidevāvatiṣṭhate // MSS_0685

atyāśīviṣaśastraṃ hi vijitapralayānalam /
tejo laṅghayituṃ śaktaḥ ko nu nāma dvijanmanām // MSS_0686

atyāsannā vināśāya dūrasthā na phalapradā /
tasmādāhṛtya dātavyā bhūmiḥ pārthivasattama // MSS_0687

atyāsannā vināśāya dūrasthā na phalapradāḥ /
sevyā madhyamabhāvena rājāvahnirguruḥ striyaḥ // MSS_0688

atyuktau yadi na prakupyasi mṛṣāvādaṃ na cenmanyase tadbrūmo'dbhutakīrtanāya rasanā keṣāṃ na kaṇḍūyate /
deva tvattaruṇapratāpadahanajvālāvalīśoṣitāḥ sarve vāridhayastato ripuvadhūnetrāmbubhiḥ pūritāḥ // MSS_0689

atyuccastanaśailadurgamamuro nābhirgabhīrāntarā bhīmaṃ dehavanaṃ sphuradbhujalataṃ romālijālākulam /
vyādhaḥ pañcaśaraḥ kiratyatitarāṃ tīkṣṇān kaṭākṣāśugāṃs- tanme brūhi manaḥkuraṅga śaraṇaṃ kiṃ sāṃprataṃ yāsyasi // MSS_0690

atyuccāḥ paritaḥsphuranti girayaḥ sphārāstathāmbhodhayas tānetānapi bibhratī kimapi na klāntāsi tubhyaṃ namaḥ /
āścaryeṇa muhurmuhuḥ stutimimāṃ prastaumi yāvadbhuvas tāvadbibhrādimāṃ smṛtastava bhujo vācastato mudritāḥ // MSS_0691

atyuccairatinīcair aślīlamayuktamanupayuktaṃ ca /
na vadati nṛpatisabhāyā- mādaramīpsurmahāmanasām // MSS_0692

atyucchrite mantriṇi pārthive ca viṣṭabhya pādāvupatiṣṭhate śrīḥ /
sā strīsvabhāvādasahā bharasya tayordvayorekataraṃ jahāti // MSS_0693

atyucchritonnatasitadhvajapaṅkticitrair nāgāśvapattirathasaṃkṣubhitairbalaughaiḥ /
uddhūtacāmaravirājitagātraśobhāḥ puṇyena bhūmipatayo bhuvi saṃcaranti // MSS_0694

atyujjvalairavayavairmṛdutāṃ dadhānā muktā balaṃ vitarati smaradānadakṣā /
snigdhāśāyā guruguṇagrathitā manojñā phīṇī navīnalalaneva mudaṃ dadāti // MSS_0695

atyutsārya bahirviṭaṅkavaḍabhīgaṇḍasthalaśyāmikāṃ bhinnābhinnagavākṣajālaviralacchidraiḥ pradīpāṃśavaḥ /
ārūḍhasya bhareṇa yauvanamiva dhvāntasya naktaṃ mukhe niryātāḥ kapilāḥ karālaviralaśmaśrūprarohā iva // MSS_0696

atyutsekena mahasā sāhasādhyavasāyinām /
śrīrārohati saṃdehaṃ mahatāmapi bhūbhṛtām // MSS_0697

atyudāttagaṇeṣveṣā kṛtapuṇyaiḥ praropitā /
śataśākhī bhavatyeva yāvanmātrāpi satkriyā // MSS_0698

atyudgāḍharayasthirākṛtighanadhvānabhramanmandara- kṣubdhakṣīradhivīcisaṃcayagataprāleyapādopamaḥ /
śrīmatpotalake gabhīravivṛtidhvānapratidhvānite sāndrasvāṃśucayaśriyā valayito lokeśvaraḥ pātu vaḥ // MSS_0699

atyuddhṛtā vasumatī dalito'rivargaḥ kroḍīkṛtā balavatā balirājalakṣmīḥ /
ekatra janmani kṛtaṃ yadanena yūnā janmatraye tadakarot puruṣaḥ purāṇaḥ // MSS_0700

atyunnatapadaṃ prāptaḥ pūjyān naivāvamānayet /
nahuṣaḥ śakratāṃ prāptaś cyuto'gastyāvamānanāt // MSS_0701

atyunnatastanamuro nayane sudīrghe vakre bhruvāvatitarāṃ vacanaṃ tato'pi /
madhyo'dhikaṃ tanuranūnagururnitambo mandā gatiḥ kimapi cādbhutayauvanāyāḥ // MSS_0702

atyunnatastanayugā taralāyatākṣī dvāri sthitā tadupayānamahotsavāya /
sā pūrṇakumbhanavanīrajatoraṇasrak- saṃbhāramaṅgalamayatnakṛtaṃ vidhatte // MSS_0703

atyunnatiṃ prāpya naraḥ prāvāraḥ kīṭako yathā /
sa vinaśyatyasaṃdeham āhaivamuśanā nṛpaḥ // MSS_0704

atyunnativyasaninaḥ śiraso'dhunaiṣa svasyaiva cātakaśiśuḥ praṇayaṃ vidhattām /
asyaitadicchati yadi pratatāsu dikṣu tāḥ svacchaśītamadhurāḥ kva nu nāma nāpaḥ // MSS_0705

atyunnato'mbubhirmeghaś cātakān na dhinoti cet /
marutā hṛtasarvasvaḥ sa paścāt kiṃ kariśyati // MSS_0706

atyupacittairupāyaiś cakrabhṛdeko bhujairiva caturbhiḥ /
nṛpatiḥ śriyamapi suciraṃ haririva parirabhya nirbharaṃ ramate // MSS_0707

atyullasadbisarahasyayujā bhujena vaktreṇa śāradasudhāṃśusahodareṇa /
pīyuṣapoṣasubhagena ca bhāṣitena tvaṃ cet prasīdasi mṛgākṣi kuto nidāghaḥ // MSS_0708

atyuṣṇā jvariteva bhāskarakarairāpītasārā mahī yakṣmārtā iva pādapāḥ pramuṣitacchāyā davāgnyāśrayāt /
vikrośantyavaśādivocchritaguhāvyāttānanāḥ parvatā loko'yaṃ ravipākanaṣṭahṛdayaḥ saṃyāti mūrchāmiva // MSS_0709

atyuṣṇāt saghṛtādannād acchidrāccaiva vāsasaḥ /
aparapreṣyabhāvācca bhūya icchan patatyadhaḥ // MSS_0710

atyeti rajanī yā tu sā na pratinivartate /
yātyeva yamunā pūrṇā samudramudakārṇavam // MSS_0711

atra caitrasamaye nirantarāḥ proṣitāhṛdayakīrṇapāvakāḥ /
vānti kāmukamanovimohanā vyālalolamalayācalānilāḥ // MSS_0712

atra manmathamivātisundaraṃ dānavārimiva divyatejasam /
śailarājamiva dhairyaśālinaṃ vedmi veṅkaṭapatiṃ mahīpatim // MSS_0713

atra yat patitaṃ varṇabindumātrāvisargakam /
bhramapramādadoṣāddhi kṣantavyaṃ tat subuddhibhiḥ // MSS_0714

atrasto nijapakṣais tuṇḍavighātairjanānabhibhavantaḥ /
kurvanti śatruvṛddhiṃ niśi virutavanto janavināśam // MSS_0715

atrasthaḥ sakhi lakṣayojanagatasyāpi priyasyāgamaṃ vettyākhyāti ca dhikchukādaya ime sarve pathantaḥ sthitāḥ /
matkāntasya viyogatāpadahanajvālāvalīcandanaḥ kākastena guṇena kāñcanamaye vyāpāritaḥ pañjare // MSS_0716

atrakaṇṭhaṃ viluṭha salile nirjalā bhūḥ purastāj jahyāḥ śoṣaṃ vadanavihitenāmalakyāḥ /
phalena sthāne sthāne taditi pathikastrījana(ḥ) klāntagātrīṃ paśyan sītāṃ kimu na kṛpayā vardhito roditaśca // MSS_0717

atranugodaṃ mṛgayānivṛttas taraṅgavātena vinītakhedaḥ /
rahastvadutsaṅganiṣaṇṇamūrdhā smarāmi vānīragṛheṣu suptaḥ // MSS_0718

atrāntare kimapi vāgvibhavātivṛtta- vaicitryamullasitavibhramamāyatākṣyāḥ /
tadbhūrisāttvikavikāramapāstadhairyam ācāryakaṃ vijayi mānmathamāvirāsīt // MSS_0719

atrāntare ca kulaṭākulavartmaghāta- saṃjātapātaka iva sphuṭalāñchanaśrīḥ /
vṛndāvanāntaramadīpayadṃśujālair diksundarīvadanacandanabindurinduḥ // MSS_0720

atrāpi bhārataṃ śreṣṭhaṃ jambudvīpe mahāmune /
yato hi karmabhūreṣā ato'nyā bhogabhūmayaḥ // MSS_0721

atrāyātaṃ pathika bhavatā karmaṇākāri pathyaṃ tathyaṃ brūmaḥ punarapi sakhe sāhasaṃ mā vidhāsīḥ /
vāmākṣīṇāṃ nayananalinaprāntanirdhūtadhairyāḥ svāṃ maryādāmiha hi nagare yogino'pi tyajanti // MSS_0722

atrardracandanakucārpitasūtrahāra- sīmantacumbisicayasphuṭabāhumūlaḥ /
dūrvāprakāṇḍarucirāsu gurūpabhogo gauḍāṅganāsu cirameṣa cakāsti veṣaḥ // MSS_0723

atrāryaḥ kharadūṣaṇatriśirasāṃ nādānubandhodyame rundhāne bhuvanaṃ tvayā cakitayā yoddhā niruddhaḥ kṣaṇam /
sasnehāḥ sarasāḥ sahāsarabhasāḥ sabhrū bhramāḥ saspṛhāḥ sotsāhāstvayi tadbale ca nidadhe dolāyamānā dṛśaḥ // MSS_0724

atrāvāsaparigrahaṃ gṛhapaterācakṣva caṇḍodyamaiḥ caṇḍālairupasevitāḥ sakhi dhanurhastaiḥ purastādimāḥ /
utkālākulasārameyarasanālelihyamānonnata- dvārāgratvagavāsthisāsraśakalasragvallayaḥ pallayaḥ // MSS_0725

atrāśitaṃ śayitamatra nipītamatra sāyaṃ tayā saha mayā vidhivañcitena /
ityādi hanta paricintayato vanānte rāmasya locanapayobhirabhūt payodhiḥ // MSS_0726

atrāsīt kila nandasadma śakaṭasyātrābhavad bhañjanaṃ bandhacchedakaro'pidāmabhirabhūd baddho'tra dāmodaraḥ /
itthaṃ māthuravṛddhavaktravigalatpīyūṣadhārāṃ pibann ānandāśrudharaḥ kadā madhupurīṃ dhanyaścariṣyāmyaham // MSS_0727

atrāsīt phaṇipāśabandhanavidhiḥ śaktyā bhavad devare gāḍhaṃ vakṣasi tāḍite hanumatā droṇādriratrāhṛtaḥ /
divyairindrajidatra lakṣmaṇaśarairlokāntaraṃ prāpitaḥ kenāpyatra mṛgākṣi rākṣasapateḥ kṛttā ca kaṇṭhṭavī // MSS_0728

atrāsthaḥ piśitaṃ śavasya kaṭhinairutkṛtya kṛtsnaṃ nakhair nagnasnāyukarālaghorakuharairmastiṣkadigdhāṅgaliḥ /
saṃdaśyauṣṭhapuṭena bhugnavadanaḥ pretaścitāgnidrutaṃ sūtkārairnalakāsthikoṭaragataṃ majjānamākarṣati // MSS_0729

atrāsmin sutanu latāgṛhe'sti ramyaṃ mālatyāḥ kusumamanuccitaṃ pareṇa /
ityuktvā mṛdukarapallavaṃ gṛhītvā mugdhākṣī rahasi nināya ko'pi dhanyaḥ // MSS_0730

atrilocanasaṃbhūtajyotirudgamabhāsibhiḥ /
sadṛśaṇ śobhate'tyarthaṃ bhūpāla tava ceṣṭitam // MSS_0731

atraiva dāsyasi vimuktimathāpi yāce mātaḥ śarīrapatanaṃ maṇikarṇikāyām /
astu svakṛtyamanukampanamīśvarāṇāṃ dāsasya karmakarataiva tathā svakṛtyam // MSS_0732

atraiva sarasi jātaṃ vikasitamatraiva nirbharaṃ nalinaiḥ /
kālavaśāgatatuhinair vilīnamatraiva hā kaṣṭam // MSS_0733

atraiṣa svayameva citraphalake kampaskhalallekhayā saṃtāpārtivinodanāya kathamapyālikhya sakhyā bhavān /
bāṣpavyākulamīkṣitaḥ sarabhasaṃ cūtāṅkurairarcito mūrdhnā ca praṇataḥ sakhīṣu madanavyājena cāpahnutaḥ // MSS_0734

atrotpātaghanena mantrivikale śūnyāmbaravyāpinā dhṛṣṭasvaprakṛtikriyāsamucite grame tathā jṛmbhitam /
rathyākardamavāhināmatiśucisvacchātmanāmantaraṃ nāpyajñāyi janairyathaughapayasāṃ srotojalānāmapi // MSS_0735

atrodyāne mayā dṛṣṭā vallarī pañcapallavā /
pallave pallave tāmrā yasyāṃ kusumamañjarī // MSS_0736

atvarā sarvakāryeṣu tvarā kāryavināśinī /
tvaramāṇena mūrkheṇa mayūro vāyasīkṛtaḥ // MSS_0737

atha kālāgnirudrasya tṛtīyanayanotthitā /
jvālā dahati tatsarvaṃ nirvāṇaṃ brahmaṇo yataḥ // MSS_0738

atha kṛtakavihaṅgaiḥ pārthivoddūlayantais tumulamuparipātādambuvarṣāt trasantyaḥ avigalitasapatnīgātrasaṃmardaduḥkhāḥ praṇayinamabhipeturhāninādena devyaḥ // MSS_0739

(arjuna uvāca) atha kena prayukto'yaṃ pāpaṃ carati pūruṣaḥ /
anicchannapi vārṣṇeya balādiva niyojitaḥ // MSS_0740

(śrībhagavānuvāca) kāma eṣa krodha eṣa rajoguṇasamudbhavaḥ /
mahāśano mahāpāpmā viddhyenamiha vairiṇam // MSS_0741

dhūmenāvriyate vahnir yathādarśo malena ca /
yatholbenāvṛto garbhas tathā tenedamāvṛtam // MSS_0742

atha kokila kuru maunaṃ jaladharasamaye'pi picchilā bhūmiḥ /
vikasati kuṭajakadambe vaktari bheke kutastavāvasaraḥ // MSS_0743

atha dhūkasvaro vāme yātrāyāṃ gacchataḥ śubhaḥ /
dakṣiṇe mṛtaye kiṃcid duṣṭaṃ darśanamasya hi // MSS_0744

atha jagadavagāḍhaṃ vāsarāntāpacārāt timirapaṭalavṛddhāvapratīkārasattvam /
śaśibhiṣaganupūrvaṃ śītahasto bhiṣajyann adhikaviśadavaktraḥ svairabhāvaṃ cakāra // MSS_0745

atha dīrghatamaṃ tamaḥ pravekṣyan sahasā rugṇarayaḥ sa saṃbhrameṇa /
nipatantamivoṣṇaraśmimurvyāṃ valayībhūtataruṃ dharāṃ ca mene // MSS_0746

atha dehaṃ sthirīrktuṃ yogināṃ siddhimicchatām /
kathyante śuddhakarmāṇi yaiḥ siddhiṃ prāpuruttamāḥ // MSS_0747

atha nagaradhṛtairamātyaratnaiḥ pathi samiyāya sa jāyayābhirāmaḥ /
madhuriva kusumaśriyā sanāthaḥ kramamilitairalibhiḥ kutūhalotkaiḥ // MSS_0748

atha nabhasi nirīkṣya vyāptadikcakravālaṃ sajalajaladajālaṃ prāptahaṛṣaprakarṣaḥ /
vihitavipulabarhāḍambaro nīlakaṇṭho madamṛdukalakaṇṭho nāṭyamaṅgīcakāra // MSS_0749

atha nayanasamutthaṃ jyotiratreriva dyauḥ surasaridiva tejo vahniniṣṭhyūtamaiśam /
narapatikulabhūtyai garbhamādhatta rājñī gurubhirabhiniviṣṭaṃ lokapālānubhāvaiḥ // MSS_0750

atha nityamanityaṃ vā neha śocanti tadvidaḥ /
nānyathā śakyate kartuṃ svabhāvaḥ śocatāmiti // MSS_0751

atha paṅktimatāmupeyivadbhiḥ sarasairvakrapathaśritairvacobhiḥ /
kṣitibharturupāyanaṃ cakāra prathamaṃ tatparatasturaṅgamādyaiḥ // MSS_0752

atha pathikavadhūdahanaḥ śanakairudabhūnniśākarālokaḥ /
kumudaprabodhadūto vyasanaguruścakravākīṇām // MSS_0753

atha prasannendumukhīn sitāmbarā samāyayāvutpalapatralocanā /
sapaṅkajā śrīriva gāṃ niṣevituṃ sahaṃsabālavyajanā śaradvadhūḥ // MSS_0754

athabaddhajeṭe rāme sumantre gṛhamāgate /
tyakto rājā sutatyāgād aviśvastairivāsubhiḥ // MSS_0755

atha bhadrāṇi bhūtāṇi hīnaśaktirahaṃ param /
mudaṃ tadāpi kurvīta hānirdveṣaphalaṃ yataḥ // MSS_0756

atha manasijadigjyābhiśaṃsī jaladharadugdubhirātatāna śabdam /
tadanu tadanujīvibhiḥ kadambaiḥ kavacitamunmadaṣaṭpadacchalena // MSS_0757

atha mantramimaṃ karne japeddaṃśaṃ spṛśet tathā /
ekaviṃśativāraṃ ca vṛścikakṣveḍaśāntaye // MSS_0758

atha manmathavāhinīparāgaḥ kimapi jyotirudasphurat purastāt /
timirasya jarā cakorakūraṃ kulaḍākelibanīdavānalārciḥ // MSS_0759

atha ratirabhasādalīkanidrā- madhuravighūrṇitalocanotpalābhiḥ /
śayanatalamaśiśriyan vadhūbhiḥ saha madamanmathamantharā yuvānaḥ // MSS_0760

atha rājñā daraḥ kāryo na tu kasyāṃ cidāpadi /
api cetasi dīrṇaḥ syān naiva varteta dīrṇavat // MSS_0761

arthatupakvāt kalato'vaśoṣitād vikṛṣya bījaṃ payasā niṣicya /
viśoṣitaṃ pañcadināni sarpiṣā viḍaṅgamiśreṇa ca dhūpayet tataḥ // MSS_0762

atharvavidhitattvajñair brāhmaṇairvijitendriyaiḥ /
mantratantravidhānajñair dūrādunmūlayed ripūn // MSS_0763

atharvāmnāyatattvajñas tantrajñaḥ kratukarmaṭhaḥ dhanurvedasya vettā ca purodhā rājasaṃmataḥ // MSS_0764

atha lakṣmaṇānugatakāntavapur jaladhiṃ vilaṅghya śaśidāśarathiḥ /
parivāritaḥ parita ṛkṣaganais timiraugharākṣasakulaṃ bibhide // MSS_0765

athavā naśyati prajñā prājñasyāpi narasya hi /
pratikūle gate daive vināśe samupasthite // MSS_0766

athavā procyate dhyānam anyadevātra yoginām /
rahasyaṃ paramaṃ mukteḥ kāraṇaṃ prathamaṃ ca yat // MSS_0767

athavā bhavataḥ pravartanā na kathaṃ piṣṭamiyaṃ pinaṣṭi naḥ /
svata eva satāṃ parārthatā grahaṇānāṃ hi yathā yathārthatā // MSS_0768

athavābhiniviṣṭabuddhiṣu vrajati vyarthakatāṃ subhāṣitam /
ravirāgiṣu śītarociṣaḥ karajālaṃ kamalākaroṣviva // MSS_0769

athavā mama bhāgyaviplavād aśaniḥ kalpita eṣa vedhasā /
yadanena tarurna pātitaḥ kṣipatā tadviḍapāśrayā latā // MSS_0770

athavā mūlasaṃsthānām udghātaistu prabodhayet /
suptāṃ kuṇḍalinīṃ śaktiṃ bisatantunibhākṛtim // MSS_0771

athavā mṛdu vastu hiṃsituṃ mṛdunaivārabhate prajāntakaḥ /
himasekavipattiratra me nalīnī pūrvanidarśanaṃ matā // MSS_0772

atha vāsavasya vacanena ruciravadanastrilocanam /
klāntirahitamabhirādhayituṃ vidhivat tapāṃsi vidadhe dhanaṃjayaḥ // MSS_0773

atha saṃsārasaṃhāravāmanābandhavāsitaḥ /
ajāyata vṛṣārūḍho bhairavo mahasāṃ nidhiḥ // MSS_0774

atha sa lalitayoṣidbhrūlatācāruśṛṅgaṃ rativalayapadāṅke cāpamāsajya kaṇṭhe /
sahacaramadhuhastanyastucūtāṅkurāstraś śatamakhamupatasthe prāñjaliḥ puṣpadhanvā // MSS_0775

atha sa viṣayavyāvṛttātmā yathāvidhi sūnave nṛpatikakudaṃ dattvā yūne sitātapavāraṇam /
munivanatarucchāyāṃ devyā tayā saha śiśriye galitavayasāmikṣvākūṇāmidaṃ hi kulavratam // MSS_0776

atha sāndrasāṃdhyakiraṇāruṇitaṃ harihetihūti mithunaṃ patatoḥ /
pṛthagutpapāta virahārtidalad- dhṛdayasrutāsṛganuliptamiva // MSS_0777

atha sāmānyaśṛṅgāre yuvatīnāṃ praśaṃsanam /
strīpuṃsajātikathanaṃ tayoḥ saṃyogavarṇanam // MSS_0778

atha sphuranmīnavidhūtapaṅkajā vikaṅkatīraskhalitormisaṃhatiḥ /
payo'vagāḍhuṃ kalahaṃsanādinī samājuhāveva vadhūḥ surāpagā // MSS_0779

atha svamādāya bhayena manthanāc ciratnaratnādhikamuccitaṃ cirāt /
nilīya tasmin nivasannapāṃnidhir vane taḍāko dadṛśo'vanībhujā // MSS_0780

atha svasthāya devāya nityāya hatapāpmane /
tyaktakramavibhāgāya caitanyajyotiṣe namaḥ // MSS_0781

athāgatya bhuvaṃ rājñāṃ gatā vāhanatāṃ hayāḥ /
teṣāṃ dharmārthakāmāṃśca sādhayantyupakāriṇaḥ // MSS_0782

athāṅgarājādavatārya cakṣur yāhīti janyāmavadat kumārī /
nāsau na kāmyo na ca veda samyag dṛṣṭuṃ na sā bhinnarucirhi lokaḥ // MSS_0783

athātaḥ saṃpravakṣyāmi lakṣaṇāni hi vājinām /
śubhāni varṇairāvartais tāni vidyādvicārataḥ // MSS_0784

athātaḥ saṃpravakṣyāmi hayārohaṇamuttamam /
yena vijñātamātreṇa revantaḥ priyatāṃ vrajet // MSS_0785

athātmanaḥ śabdaguṇaṃ guṇajñaḥ padaṃ vimānena vigāhamānaḥ /
ratnākaraṃ vīkṣya mithaḥ sa jāyāṃ rāmābhidhāno harirityuvāca // MSS_0786

athānandakaraṃ vakṣye ṣaḍartūnāṃ ca varṇanam /
yadrasāsvādamuditā vibhānti vibudhālayaḥ // MSS_0787

athānukramadvārāṇi viracyante'tra vāṅmaye /
anyoktisūktamuktālīṃ samuddhṛtya śrutāmbudheḥ // MSS_0788

athāpi nāpasajjeta strīṣu straiṇeṣu cārthavit /
viṣayendriyasaṃyogān manaḥ kṣubhyati nānyathā // MSS_0789

athāpraśastāḥ kharatulyanādāḥ pradīptapucchāḥ kūnakhā vivarṇāḥ /
nikṛttakarṇā dvipamastakāśca bhavanti ye vā sitatālujihvāḥ // MSS_0790

athāyatanasaṃnidhau bhagavato bhavānīpater manoharamacīkhanad bhuvanabhūṣaṇaṃ bhūpatiḥ /
vigāhanakutūhalottaralapaurasīmantinī- payodharabharatruṭadvikaṭavīcimudraṃ saraḥ // MSS_0791

athāśuddhodbhavo grāmyanartaksyeva yo bhavet /
kaitavasnehamāpanno bhavaḥ saṃkīrṇa ucyate // MSS_0792

athāśvānāṃ janmadeśān pravakṣyāmyanupūrvaśaḥ /
uttamānāṃ ca madhyānāṃ hīnānāṃ yatra saṃbhavaḥ // MSS_0793

athāsasādāstamanindyatejā janasya dūrojjhitamṛtyubhīteḥ /
utpattimadvastu vināśyavaśyaṃ yathāhamityevamivopadeṣṭum // MSS_0794

athetare sapta raghupravīrā jyeṣṭhaṃ purojanmatayā guṇaiśca cakruḥ kuśaṃ ratnaviśoṣabhājaṃ saubhrātrameṣāṃ hi kulānusāri // MSS_0795

athedaṃ rakṣobhiḥ kanakahariṇacchadmavidhinā tathā vṛttaṃ pāpairvyathayati yathā kṣālitamapi /
janasthāne śūnye vikalakaraṇairāryacaritair api grāvā rodityapi dalati vajrasya hṛdayam // MSS_0796

atheha kathyatesmābhiḥ karmanā yena bandhanam /
chidyate sadupāyena śrutvā tatra pravartyatām // MSS_0797

athaitat pūrṇamabhyātmaṃ yac ca netyanṛtaṃ vacaḥ /
sarvaṃ netyanṛtaṃ brūyāt sa duṣkīrtiḥ svasan mṛtaḥ // MSS_0798

atho gaṇapatiṃ vande mahāmodavidhāyinam /
vidyādharagaṇairyasya pūjyate kaṇṭhagarjitam // MSS_0799

athoccakairjaraṭhakapotakaṃdharā- tanūruhaprakaravipāṇḍuradyuti /
balaiścalaccaraṇavidhūtamuccarad dhanāvalīrudacarata kṣamārajaḥ // MSS_0800

athocyate śvānarutasya sāraṃ sāraṃ samasteṣvapi śākuneṣu /
vispaṣṭaceṣṭaṃ śubhalakṣaṇaṃ ca śubhāśubhaṃ prāktanakarmapākam // MSS_0801

athottarasyāṃ diśi khañjarīṭam ālokya ko'pi smitamādadhānaḥ /
kasyāścidāsye smitacārubhāsi sabhāvayāmāsa vilocanāni // MSS_0802

athodyayau bālasuhṛt smarasya śayāmādhavaḥ śyāmalalakṣmabhaṅgyā /
tārāvadhūlocanacumbanena līlāvilīnāñjanabindurinduḥ // MSS_0803

athopagūḍhe śaradā śaśāṅke prāvṛḍ yayau śāntataḍitkaṭākṣā /
kāsāṃ na saubhāgyaguṇo'ṅganānāṃ naṣṭaḥ paribhraṣṭpayodharāṇām // MSS_0804

adaḥ samitsaṃmukhavīrayauvata- traṭadbhujākambumṛṇālahāriṇī /
dviṣadgaṇastraiṇadṛgambunirjhare yaśomarālāvalirasya khelati // MSS_0805

adaṇḍanamadaṇḍyānāṃ daṇḍyānāṃ cāpi daṇḍanam /
agrāhyāgrahaṇaṃ caiva grāhyāṇāṃ grahaṇaṃ tathā // MSS_0806

adaṇḍyān daṇḍayan rājā daṇḍyāṃścaivāpyadaṇḍayan /
ayaśo mahadāpnoti narakaṃ caiva gacchati // MSS_0807

adattaṃ nādatte kṛtasukṛtakāmaḥ kimapi yaḥ śubhaśreṇistasmin vasati kalahaṃsīva kamale /
vipat tasmād dūraṃ vrajati rajanīvāmbaramaṇer vinītaṃ vidyeva tridivaśivalakṣmīrbhajati tam // MSS_0808

adattadoṣeṇa bhaved daridro daridradoṣeṇa karoti pāpam /
pāpādavaśyaṃ narakaṃ prayāti punardaridraḥ punareva pāpī // MSS_0809

adattabhuktamutsṛjya dhanaṃ sucirarakṣitam /
mūṣakā iva gacchanti kadaryāḥ svakṣaye kṣayam // MSS_0810

adattānāmupādānaṃ hiṃsā caivāvidhānataḥ /
paradāropasevā ca śārīraṃ trividhaṃ smṛtam // MSS_0811

adattetyāgatā lajjā datteti vyathitaṃ manaḥ /
dharmasnehāntare nyastā duḥkhitāḥ khalu mātaraḥ // MSS_0812

adanaspṛhayā durīśvarāṇāṃ sadandvāri vitardimāśrayantām /
apunarbhavasādhanaṃ śarīraṃ jarayāmo vayamoṃ namaḥ śivāya // MSS_0813

adabhramabhropalapaṭṭakeṣu ye śitīkriyante madanena patriṇaḥ /
taḍillatā tannikaṣotthapāvaka- sphuliṅgabhaṅgīṃ lalitāṅgi sevate // MSS_0814

adambhā hi rambhā vilakṣā ca lakṣmīr ghṛtācī hriyā cīrasaṃcchāditāsyā /
aho jāyate mandavarṇāpyaparṇā samākarṇya tasyā guṇasyaikadeśam // MSS_0815

adayaṃ gharṣa śilāyāṃ daha vā dāhena bhindhi lauhena /
he hemakāra kanakaṃ ma māṃ guñjāphalaistulaya // MSS_0816

adaya daśasi kiṃ tvaṃ bimbabuddhyādharaṃ me bhava capala nirāśaḥ pakvajambūphalānām /
iti dayitamavetya dvāradeśāptamanyā nigadati śukamuccaiḥ kāntadantakṣatauṣṭhī // MSS_0817

adarśanādāpatitaḥ punaścādarśanaṃ gataḥ /
na tvāsau veda na tvaṃ taṃ kaḥ san kamanuśocasi // MSS_0818

adarśanādāpatitāḥ punaścādarśanaṃ gatāḥ /
na te tava na teṣāṃ tvaṃ tatra kā paridevanā // MSS_0819

adarśane darśanamātrakāmā dṛṣṭau pariṣvaṅgarasaikalolā /
āliṅgitāyāṃ punarāyatākṣyām āśāsmahe vigrahayorabhedam // MSS_0820

adākṣiṇyādatīvogrāḥ pavanā iva durjanāḥ /
gurūnapi pratikṣeptuṃ prayatante kṣamābhṛtaḥ // MSS_0821

adātā puruṣastyāgī dātā tyāgī ca nityaśaḥ /
iti jñātvā svayaṃ buddhayā dhanaṃ dadyāt punaḥ punaḥ // MSS_0822

adātā puruṣas dhanaṃ saṃtyajya gacchati /
dātāraṃ kṛpaṇaṃ manye mṛto'pyarthaṃ na muñcati // MSS_0823

adātāraṃ dātṛpravaramanayaṃ viśvavinayaṃ virūpaṃ rūpāḍhyaṃ vigatajayinaṃ viśvajayinam /
akulyaṃ kulyaṃ tvāmahamavadamāśāparavaśāt mṛṣāvādetyuktistvayi khalu mṛṣāvādini mayi // MSS_0824

adātā vaṃśadoṣeṇa karmadoṣād daridratā /
utmādo mātṛdoṣeṇa pitṛdoṣeṇa mūrkhatā // MSS_0825

adātṛmānasaṃ kvāpi na spṛśanti kavergiraḥ /
duḥkhāyaivātivṛddhasya vilāsāstaruṇīkṛtāḥ // MSS_0826

adānamīṣad dānaṃ ca kiṃcit kopāya dardhiyām /
saṃpūrṇadānaṃ prakṛtir virāmo vairakāraṇam // MSS_0827

adāntasyāvinītasya vṛthāpaṇḍitamāninaḥ /
na guṇāya bhavanti sma naṭasyevājitātmanaḥ // MSS_0828

adāhi yastena daśārdhabāṇaḥ purā purārernayanālayena /
na nirdahaṃstaṃ bhavadakṣivāsī na vairaśuddheradhunādharmaṇaḥ // MSS_0829

adīpte'gnau hato homo hatā bhuktirasākṣikā /
upajīvyā hatā kanyā svārthe pākakriyā hatā // MSS_0830

adīrghaṃ kālamāpannaḥ praśrayaṃ yuvateḥ smaraḥ /
pragalbhyate manasyeva mughaṃ vapuṣi jāyate // MSS_0831

bibhetyaṅgārpaṇe vācchatyālikhyātāṃ ratiṃ priye /
uktapratyuktasaṃmūḍhā saṃmukhaṃ na nirīkṣate // MSS_0832

ratacūtaphalotpākarasaiḥ kāntaṃ na dhinvatī /
bālā nidāghalakṣmīva tāpayatyeva kevalam // MSS_0833

adīrghadarśibhiḥ krūrair mūḍhairindriyasāyakaiḥ /
hamadbhiḥ kriyate karma rudadbhiranubhūyate // MSS_0834

adīrghasūtraḥ smṛtimān kutajño nītiśāstravit /
dhīmānāyatidarśī ca mantrī rājñaḥ susaṃnidhiḥ // MSS_0835

adurgaviṣayaḥ kasya nāreḥ paribhavāspadam /
adurgo'nāśrayo rājā potacyutamanuṣyavat // MSS_0836

adṛṣṭāpatitāṃ bhāryāṃ mūḍho yastu parityajet /
saptajanmani sa strītvaṃ labhate nātra saṃśayaḥ // MSS_0837

aduṣṭāpatitāṃ bhāryāṃ yauvane yaḥ parityajet /
sa jīvanānte strītvaṃ ca vandhyatvaṃ ca samāpnuyāt // MSS_0838

adūragamanaṃ tīrtham adehadamanaṃ tapaḥ /
anambhaḥsaṃbhavaṃ snānaṃ mātuścaraṇapaṅkajam // MSS_0839

adṛṣyanti purastena khelāḥ khañjanapaṅktayaḥ /
asmayranta viniḥśvasya priyānayanavibhramāḥ // MSS_0840

adṛṣṭaguṇadoṣāṇām adhṛtānāṃ ca karmaṇām /
nāntareṇa kriyāṃ teṣāṃ phalmiṣṭaṃ pravartate // MSS_0841

adṛṣṭapūrvaḥ kaṇṭho'yaṃ kāntāyā bhuvantraye /
yasmādviṇāninādasya samudbhūtirvibhāvyate // MSS_0842

adṛṣṭapūrvamasmābhir yadetaddṛśyate'dhunā /
viṣaṃ viṣadharaiḥ pītaṃ mūrchitāḥ pathikāṅganāḥ // MSS_0843

adṛṣṭapūrvānādāya bhāvānapariśaṅkitān /
iṣṭāniṣṭān manuṣyāṇām astaṃ gacchanti rātrayaḥ // MSS_0844

adṛṣṭapūrvā bahavaḥ sahāyāḥ sarve padasthasya bhavanti vaśyāḥ /
arthādvihīnasya padacyutasya bhavanti kāle svajano'pi śatruḥ // MSS_0845

adṛṣṭamukhabhaṅgasya yuktamandhasya yācitum /
aho bata mahat kaṣṭaṃ cakṣuṣmānapi yācate // MSS_0846

adṛṣṭavyāpāraṃ gatavati dinānāmadhipatau yaśaḥ śeṣībhūte śaśini gatadhāmni grahagaṇe /
tathāndhaṃ saṃjātaṃ jagadupanate meghasamaye yathāmī gaṇyante tamasi paṭavaḥ kīṭamaṇayaḥ // MSS_0847

adṛṣṭe darśanotkaṇṭhā dṛṣṭe vicchedabhīrutā /
tadṛṣṭena na dṛṣṭena bhatratā labhyate mukham // MSS_0848

adeśakālārthamanāyatikṣamaṃ yadapriyaṃ lāghavakāri cātmanaḥ /
vicintya buddhyā muhurapyavaimyahaṃ na tadvaco hālahalaṃ hi tadviṣam // MSS_0849

adeśakāle yad dānam apātrebhyaśca dīyate /
asatkṛtamavajñātaṃ tattāmasamudāhṛdam // MSS_0850

adeśastho hi ripuṇā svalpakenāpi hanyate /
grāho'lpīyānapi jale jalendramapāi karṣati // MSS_0851

adaivaṃ daivataṃ kuryur daivataṃ cāpyadaivatam /
lokapālān sṛjeyuśca lokānanyāṃstathā dvijaḥ // MSS_0852

adoṣāddoṣādvā tyajti vipine tāṃ yadi bhavān abhradraṃ bhadraṃ vā tribhuvanapate tvāṃ vadatu kaḥ /
idaṃ krūraṃ me smarati hṛdayaṃ yat kila tayā tvadartha kāntāre kulatilaka nātmāpi gaṇitaḥ // MSS_0853

adbhiḥ śudhyanti vastrāṇi manaḥ satyena śudhyati /
ahiṃsayā ca bhūtātmā buddhirjñānena śudhyati // MSS_0854

adbhirgātrāṇi śudhyanti manaḥ satyena śudhyati /
vidyātapobhyāṃ bhūtātmā buddhirjñānena śudhyati // MSS_0855

adbhutastakrpāthodhir agādhī yasya vardhakaḥ /
akṣapādo'tamaḥspṛṣṭas tvakalaṅkaḥ kalānidhiḥ // MSS_0856

adbhyo 'gnirbrahmataḥkṣatram aśmano lohamutthitam /
teṣāṃ sarvatragaṃ tejaḥ svāsu yoniṣu sāmyati // MSS_0857

adyatano yoddhavye śakuno vihayāya yākrikavirudvaḥ /
divasāntarite yuddhe kṣemaḥ prāsthānikaḥ śakunaḥ // MSS_0858

adya dhārā sadādhārā sadālambā sarasvatī /
paṇḍitā maṇḍitāḥ sarve bhojarāje bhuvaṃ gate // MSS_0859

adya prabhṛtyavanatāṅgi tavāsmi dāsaḥ krītastapobhiriti vādini candramaulau /
ahnāya sā niyamajaṃ klamamutsasarja kleśaḥ phalena hi punarnavatāṃ vidhatte // MSS_0860

adya bhomidinaṃ satyaṃ satyamaprastutaṃ tava /
tathāpi dūti gantavyaṃ nārtaḥ kālamapekṣate // MSS_0861

adya me saphalamāyatanetre jīvitaṃ madanasaṃśrayabhāvam /
āgatāsi bhavanaṃ mama yasmāt svāgataṃ tava varoru niṣīda // MSS_0862

adya yāvadapi yena nibaddhau na prabhū vicalituṃ balivindhyau /
āsthitāvitathatāguṇapāśas tvādṛśā sa viduṣā durapāsaḥ // MSS_0863

adya śītaṃ varivarti sarīsarti samīraṇaḥ /
apatnīko marīmarti narīnarti kucoṣṇavān // MSS_0864

adya sa pravasatīti subhruvaḥ śrotrasīmani vijṛmbhite dhvanau /
sadya eva nijapāṇigumphite puṣpadāmani mahoragabhramaḥ // MSS_0865

adya sundari kalindanandinī- tīrakuñjabhuvi kelilampaṭaḥ /
vādayan muralikāṃ muhurmuhur mādhavo harati māmakaṃ manaḥ // MSS_0866

adya svargavadhūgaṇe guṇamaya tvatkīrtimindūjjavalām uccairgāyati niṣkalaṅkimadaśāmādāsyate candramāḥ /
gītākarṇanamodamuktayavasagrāsābhilāṣo vada svāminnaṅkamṛgaḥ kiyanti hi dinānyetasya vartiṣyate // MSS_0867

adya svāṃ jananīmakāraṇaruṣā prātaḥ sudūraṃ gatāṃ pratyānetumito gato gṛhapatiḥ kṣutvaiva madhyaṃdine /
paṅgutvena śarīrajarjaratayā prāyaḥ sa lakṣyākṛtir dṛṣṭo'sau bhavatā na kiṃ pathika he sthitvā kṣaṇaṃ kathyatām // MSS_0868

adyāpi kokanadacārusarekhahastāṃ tāṃ śātakumbhakalaśastanacārugātrīm /
bimbādharīṃ viṣamabāṇanipīḍitāṅgīṃ saṃcintaye dvyaṇukamadhyatanuprakāśām // MSS_0869

adyāpi kopavimukhīkṛtagantukāmā noktaṃ vacaḥ pratidadāti yadaiva vaktram /
cumbāmi rodati bhṛśaṃ patito'smi pāde dāsastava priyatame bhaja māṃ smarāmi // MSS_0870

adyāpi cāṭuśatadurlalitocitārthaṃ tasyāḥ smarāmi surataklamavihvalāyāḥ /
avyaktaniḥsvanitakātarakthyamāna- saṃkīrṇavarṇarucitaṃ vacanaṃ priyāyāḥ // MSS_0871

adyāpi tatkanakakuṇḍalaghṛṣṭagaṇḍam āsyaṃ smarāmi viparītaratābhiyoge /
āndolanaśramajalasphuṭasāndrabindu- muktāphalaprakaravicchuritaṃ priyāyāḥ // MSS_0872

adyāpi tatkanakagaurakṛtāṅgarāgaṃ prasvedabinduvitataṃ vadnaṃ priyāyāḥ /
ante smarāmi ratikhedavilolanetraṃ rāhūparāgaparimuktamivendubimbam // MSS_0873

adyāpi tatkanakareṇughanorudeśe nyastaṃ smarāmi nakharakṣatalakṣma tasyāḥ /
ākṛṣṭahemarucirāmbarmutthitāyā lajjāvaśāt karadhṛtaṃ ca tato vrajantyāḥ // MSS_0874

adyāpi tatkamalareṇusugandhagandhi tatpremavāri makaradhvajapātakāri /
prāpnomyahaṃ yadi punaḥ surataikatīrthaṃ prāṇāṃstyajāmi niyataṃ tadavāptihetoḥ // MSS_0875

adyāpi tatkṛtakacagrahamāgraheṇa dantairmayā daśanavāsasi khaṇḍyamāne /
tasyā manāṅmukulitākṣamalakṣyamāṇa- sītkāragarbhamasakṛdvadanaṃ smarāmi // MSS_0876

adyāpi tattaralatārakitākṣamāsyam ālipracandanarasāhitaśobhamasyāḥ /
kastūrikātilakatārakitābhirāma- gaṇḍasthaladyuti muhurmanasā smarāmi // MSS_0877

adyāpi tatpraṇayabhaṅguradṛṣṭipātaṃ tasyāḥ smarāmi rativibhramagātrabhaṅgam /
vastrāñcalaskhalanacārupayodharāntaṃ dantacchadaṃ daśanakhaṇḍanamaṇḍanaṃ ca // MSS_0878

adyāpi tatsapariveṣaśaśiprakāśam āsyaṃ smarāmi jaḍgātravivartaneṣu /
tadveladujjvalakarāṅgulijālagumpha- doḥ kandalīyugalakaṃ dayitaṃ priyāyāḥ // MSS_0879

adyāpi tatsuratakelinirastrayuddhaṃ bandhopabandhapatanotthitaśūnyahastam / MSS_0880

dantauṣṭhapīḍananakhakṣataraktasiktaṃ tasyāḥ smarāmi ratibandhuraniṣṭhuratvam // MSS_0879

adyāpi tatsuratakelivimardakheda- saṃjātagharmakaṇavisphuritaṃ priyāyāḥ /
āpāṇḍuraṃ taralatāranimīlitākṣaṃ vaktraṃ smarāmi paripūrṇaniśākarābham // MSS_0881

adyāpi tadvadanapaṅkajagandhalubdha- bhrāmyaddvirephacayacumbitagaṇḍayugmam /
līlāvadhūtakarapallavakaṅkanānāṃ kvāṇo vimūrcchati manaḥ stutarāṃ madīyam // MSS_0882

adyāpi tadvikasitāmbujamadhyagauraṃ gorocanātilakabhāsuraphālarekham /
īṣanmadālasavighūrṇitadṛṣṭipātaṃ tasyā mukhaṃ prati mano mama gacchatīdam // MSS_0883

adyāpi tannayanakajjalamujjvalāsyaṃ viśrāntakarṇayugalaṃ parihāsahetoḥ /
paśye tavātmani navīnapayodharābhyāṃ kṣīṇaṃ vapuryadi vinaśyati no na doṣaḥ // MSS_0884

adyāpi tanmadanakārmukabhaṅgurabhru- dantadyutiprakarakarburitādharoṣṭham /
karṇāvasaktapulakojjvaladantapatraṃ tasyāḥ punaḥ punarapīha mukhaṃ smarāmi // MSS_0885

adyāpi tanmanasi saṃparivartate me rātrau mayi kṣutavati kṣitipālaputryā /
jīveti maṅgalavacaḥ parihṛtya kopāt karṇe kṛtaṃ kanakapatramanālapantyā // MSS_0886

adyāpi tāṃ kanakakaṅkaṇabhūṣitāgra- hastāṃ ca vaktrakamalena sunirjitendum /
līlāvartīṃ suratakhedanimīlitākṣīṃ dhyāyāmi cetasi madākulalālasāṅgīm // MSS_0887

adyāpi tāṃ kanakakāntimadālasāṅgīṃ vrīḍotsukāṃ nipatitāmiva ceṣṭamānām /
aṅgāṅgasaṅgaparicumbanajātamohāṃ tāṃ jīvanauṣadhimiva pramadhāṃ smarāmi // MSS_0888

adyāpi tāṃ kanakacampakadāmagaurīṃ phullāravindavadanāṃ tanuromarājīm /
suptotthitāṃ madanavihvalasālasāṅgīṃ vidyāṃ pramādagalitāmiva cintayāmi // MSS_0889

adyāpi tāṃ kanakapatrasanāthakarṇām uttuṅgakarkaśakucārpitatārahārām /
kāñcīnipuñjitaviśālanitambabimbām uddānanūpuraraṇaccaraṇāṃ smarāmi // MSS_0890

adyāpi tāṃ kaṭisamārpitavāmapāṇim ākuñcitaikacaraṇāgraniruddhabhūmim /
stambhāvalambitabhujāṃ pathi māṃ vrajantaṃ paśyāmi bandhuritakaṃdharamīkṣamāṇām // MSS_0891

adyāpi tāṃ kuṭilakuntalakeśapāśām untidratāmarasapatraviśālanetrām /
uttuṅgapīvarapayodharakuṅmalāḍhyāṃ dhyāyāmi cetasi yathaiva gurūpadeśam // MSS_0892

adyāpi tāṃ kṣaṇaviyogaviṣopame yāṃ saṅge punarbahutarāmamṛtābhiṣekām /
tāṃ jīvadhāraṇakarīṃ madanātapatrām uddhṛttakeśanivahāṃ sudatīṃ smarāmi // MSS_0893

adyāpi tāṃ kṣititale varakāminīnāṃ sarvāṅgasundaratayā prathamaikarekhām /
śṛṅgāranāṭakarasottamapānapātrīṃ kāntāṃ smarāmi kusumāyudhabāṇakhinnām // MSS_0894

adyāpi tāṃ gatinirākṛtarājahaṃsīṃ dhammillanirjitakalāpamayūkhabhāsām /
mattaśriyā madacakoravilolanetrāṃ saṃcintayāmi kalakaṇṭjasamānakaṇṭhām // MSS_0895

adyāpi tāṃ gamanamityuditaṃ madīyaṃ śrutvaiva bhīruhariṇīmiva cañcalākṣīm /
vācaḥ skhaladvigaladaśruhalākulākṣīṃ saṃcintayāmi guruśokavinamravaktrām // MSS_0896

adyāpi tāṃ galitabandhanakeśapāśāṃ srastasrajaṃ smitasudhāmadhurādharauṣṭhīm /
pīnonnatastanayugoparicārucumban- muktāvalīṃ rahasi loladṛśaṃ smarāmi // MSS_0897

adyāpi tāṃ cirayite mayi tannivāsaṃ rātrau samāgatavatīṃ parivartamānām /
gatvā smitaṃ kimapi caṇcalitāṃ niṣaṇṇāṃ sakhyā samāgatavatīmadhikaṃ smarāmi // MSS_0898

adyāpi tāṃ jagati varṇayituṃ na kaścic chaknotyadṛṣṭasadṛśīṃ ca parigrahaṃ me /
dṛṣṭaṃ dvayoḥ sadṛśayoḥ khalu yena rūpaṃ śakto bhavedyadi sa eva naro na cānyaḥ // MSS_0899

adyāpi tāṃ jaghanadarśanalālasena kṛṣṭaṃ mayā nivasanāṃcalamekapārśvāt /
pūjya sthitāmapi tato muhurākṛṣantīṃ mandākṣasaṃkucitanūtnamukhīṃ smarāmi // MSS_0900

adyāpi tāṃ jhaṭiti vakritakandharāgrāṃ nikṣiptapāṇikamalāṃ ca nitambamimbe /
vāsāṃsapārśvalasadulbaṇakeśapāśāṃ paśyāmi māṃ prati dṛśaṃ bahuśaḥ kṣipantīm // MSS_0901

adyāpi tāṃ dhavalaveśmani ratnadīpa- mālāmayūkhapaṭalairdalitāndhakāre /
prāptodyame rahasi saṃmukhadarśanārthaṃ lajjābhayārtanayanāmanucintayāmi // MSS_0902

adyāpi tāṃ nakhapadaṃ stanamaṇḍale yad dattaṃ mayāsyamadhupānavimohitena /
udbhinnaromapulakairbahubhiḥ samantāj jāgarti rakṣati vilokayati smarāmi // MSS_0903

adyāpi tāṃ na khalu vedmi kimīśapatnī śāpaṃ gatā surapateratha kṛṣṇalakṣmīḥ /
dhatraiva kiṃ nu jagataḥ parimohanāya sā nirmitā yuvatiratnadidṛkṣayā vā // MSS_0904

adyāpi tāṃ navavayaḥśriyaminduvaktrāṃ uttuṅgapīvarapayodharabhārakhinnām /
saṃpīḍya bāhuyugalena pibāmi vaktrāṃ pronmattavanmadhukaraḥ kamalaṃ yatheṣṭam // MSS_0905

adyāpi tāṃ nijavapuḥkṛśavedimadhyām uttuṅgasaṃbhṛtasudhāstanakumbhayugmām /
nānāvicitrakṛtamaṇḍanamṇḍitāṅgīṃ suptotthitāṃ niśi divā na hi vismarāmi // MSS_0906

adyāpi tāṃ nidhuvanaklamaniḥsahāṅgīm āpāṇḍugaṇḍapatitālakakuntalālīm /
pracchannapāpakṛtamantarivāvahantīṃ kaṇṭhāvasaktamṛdubāhulatāṃ smarāmi // MSS_0907

adyāpi tāṃ nidhuvane madhupānaraktāṃ līlādharāṃ kṛśatanuṃ capalāyatākṣīm /
kāśmīrapaṅkamṛganābhikṛtāṅgarāgāṃ karpūrapūgaparipūrṇamukhīṃ smarāmi // MSS_0908

adyāpi tāṃ nibhṛtavaktrakamāpatantaṃ māṃ dvāri vīkṣya sahasaiva miṣeṇa suptām /
mandaṃ mayi spṛśati kaṇṭakitāṅgayaṣṭim utphullagallaphalakāṃ bahuśaḥ smarāmi // MSS_0909

adyāpi tāṃ nṛpatiśekhararājaputrīṃ saṃpūrṇayauvanamadālasaghūrṇanetrīm /
gandharvayakṣasurakinnarnāgakanyāṃ svargādaho nipatitāmiva cintayāmi // MSS_0910

adyāpi tāṃpraṇayinīṃ mṛgaśāvakākṣīṃ pīyūṣapūrṇakucakumbhayugaṃ vahantīm /
paśyāmyahaṃ yadi purnadivasāvasāne svargāpavarganararājasukhaṃ tyajāmi // MSS_0911

adyāpi tāṃ prathamato varasundarīṇāṃ snehaikapātraghaṭitāmavanīśaputrīm /
haṃho janā mama viyogahutāśano'yaṃ soḍhuṃ na śakyata iti praticintayāmi // MSS_0912

adyāpi tāṃ prathamameva gataṃ virāgaṃ nirbhartsya roṣaparuṣairvacanairmuhurmām /
āndolanena ca nitambasahāyavṛttyā samcintayāmi ratye sudatīmabhīkṣṇam // MSS_0913

adyāpi tāṃ prathamasaṃgamajātalajjāṃ bālāṃ rasena patite mayi mandapīṭhe /
phūrkārakampitaśikhātaralapradīpaṃ karṇotpalena vinivārayatīṃ smarāmi // MSS_0914

adyāpi tāṃ bhujalatārpitakaṇṭhapāśāṃ vakṣaḥsthalaṃ mama pidhāya payodharābhyām /
īṣannimīlitasalīlavilocanāntāṃ paśyāmi mṛgdhavadanāṃ vadanaṃ pibantīm // MSS_0915

adyāpi tāṃ madanamandiravaijayantīm antargṛhe vivasanāṃ dadhatīṃ niśānte /
aṅgairanaṅgavisarairmama gāḍhmaṅgam āliṅgya keliśayane śayitāṃ smarāmi // MSS_0916

adyāpi tāṃ mama manaḥparitāpaśāntyai cakṣurviśuddhataṭinīmalasālasāṅgīm /
śrīkhaṇḍakhaṇḍakhacitācitagātrayiṣṭaṃ tanvīṃ sadā hṛdayaharṣanidhiṃ smarāmi // MSS_0917

adyāpi tāṃ mayi kapāṭasamīpalīne manmārgadattadṛśamānanadattahastām madgotracihnitapadaṃ mṛdukākalībhiḥ kiṃcittaraṅgamanasaṃ manasā smarāmi // MSS_0918

adyāpi tāṃ mayi kṛtāgasi dṛṣṭabhāvāṃ bhāṣāṃ lapatyapi muhurnigṛhītavācam /
rāmāṃ viruddhaghanamanyusabāṣpakaṇṭhāṃ niḥśvāsaśuṣyadadharāṃ rudatīṃ smarāmi // MSS_0919

adyāpi tāṃ mayi gate cirakopayantīṃ yāntīṃ samāgatavatīṃ parivartamānām /
ūrdhvasthitāṃ kimapi mañcatalaṃ niṣaṇṇāṃ śayyāṃ samāśratavatīmadhikaṃ smarāmi // MSS_0920

adyāpi tāṃ mayi dṛśaṃ tudatīṃ smarāmi smerāṃ smaradvarakarāṃ madhurāṃ sutārām /
atyudbalāṃ suratalāṃ kuṭilāṃ suśīlāṃ niṣpandamandasamadapramadaprasādām // MSS_0921

adyāpi tāṃ mayi nimīlitacārunetre ko'yaṃ vadetyabhihitāṃ vadatīṃ sakhībhiḥ /
mātarna vidya iti sasmitamullasantīm utphullagaṇḍaphalakāṃ nitarāṃ smarāmi // MSS_0922

adyāpi tāṃ masṛṇacandanapaṅkamiśra- kastūrikāparimalotthavisarpigandām /
anyonyacañcupuṭacumbanalagnapakṣma - yugmābhirāmanayanāṃ śayane smarāmi // MSS_0923

adyāpi tāṃ mukhagatairaruṇaiḥ karāgrair āpṛcchyamānamapi māṃ na vibhāṣayantīm /
tadvāṣpapūritadṛśaṃ bahu niḥśvasantīṃ cintākulāṃ kimapi namramukhīṃ smarāmi // MSS_0924

adyāpi tāṃ punaḥ kamalāyatākṣīṃ paśyāmi pīvarapayodharabhārakhinnām /
saṃpīḍya bāhuyugalena pibāmi vaktram unmattavanmadhukaraḥ kamalaṃ yatheṣṭam // MSS_0925

adyāpi tāṃ yadi punaḥ śravaṇāyatākṣīṃ paśyāmi dīrghavirahajvaritāṅgayaṣṭim /
aṅgairahaṃ samupagūhma tato'tigāḍhaṃ nonmīlayāmi nayane na ca tāṃ tyajāmi // MSS_0926

adyāpi tāṃ rahasi darpaṇamīkṣamāṇām dṛṣṭvā sphuṭaṃ pratinidhiṃ mayi pṛṣṭhalīne /
paśyāmi vepathumatīṃ ca suvibhramāṃ ca lajjākulāṃ ca samudaṃ jitamanmathāṃ ca // MSS_0927

adyāpi tāṃ vidhṛtakajjalalolanetrāṃ pṛthvīṃ prabhūtakusumākulakeśapāśām /
sindūrasaṃlulitamauktikadantakāntim ābaddhahemakaṭakāṃ rahasi smarāmi // MSS_0928

adyāpi tāṃ vidhṛtakakajjalalolanetrāṃ pṛthvīṃ prabhūtakusumākulakeśapāśām /
sindūrasaṃlulitamauktikadantakāntim ābaddhahemakaṭakāṃ rahasi smarāmi // MSS_0929

adyāpi tāṃ virahavahri nipoḍitāṅgīṃ tanvīṃ kuraṅganayanāṃ surataikapātrīm /
nānāvicitrakutamaṇḍanamāvahantīṃ tāṃ rājahaṃsagamanāṃ sudatīṃ smarāmi // MSS_0930

adyāpi tāṃ vihasītāṃ kācabhāranamrāṃ muktākalāpadhavalīkṛtakaṇṭhadeśām /
tatkelimandaragirau kusumāyudhasya kāntāṃ smarāmi rucirojjvalapuṣpaketum // MSS_0931

adyāpi tāṃ śaśimukhīṃ navayauvanāḍhyāṃ pīnastanīṃ punarahaṃ yadi gaurakāntim /
paśyāmi manmathaśarānalapīḍitāṅgīṃ gātrāṇi saṃprati karomi suśītalāni // MSS_0932

adyāpi tāṃ śikharacāruvalakṣadantair mukhyāni kundamukulāni jitāṃ ca sādhvīm /
saṃcintayāmi satataṃ pravilolicittāṃ kāmeṣunīrajadṛśaṃ vanajāvataṃsām // MSS_0933

adyāpi tāṃ samapanītanitambavastrāṃ śyāmāṃ ca sādhvasarasākulavihvalāṅgīm /
ekena pāṇikamalena pidhāya gṛhyam anyena nābhikuharaṃ dadhatīṃ smarāmi // MSS_0934

adyāpi tāṃ salalitaślathakeśapāśām īṣatsamunmiṣitaghūrṇitavakranetrām /
suptotthitāṃ vidadhatīṃ muhuraṅgabhaṅga paśyāmi daṣṭamadharaṃ bahuśaḥ spṛśantīm // MSS_0935

adyāpi tāṃ sunipuṇaṃ yatatā mayāpi dṛṣṭaṃ na yatsadṛśato vadanaṃ kadācit /
saundaryanirjitarati dvijarājakānti kāntāmihātivimalatvamahāguṇena // MSS_0936

adyāpi tāṃ surataghūrṇanimīlitākṣīṃ srastāṅgayaṣṭagalitāṃśukakeśapāśām /
śṛṅgāravāriruhakānanarāhahaṃsīṃ janmāntare'pi nidhane'pyanucintayāmi // MSS_0937

adyāpi tāṃ suratajāgaraghūrṇamāna- tiryagvalattaralatārakdīrghanetrām /
śṛṅgārasārakamalākararājahaṃsīṃ vrīḍāvinamravadanāmuṣasi smarāmi // MSS_0938

adyāpi tāṃ suratatāṇḍavasūtradhāraṃ durvāradarpajaghanaglapitāṅgayaṣṭim /
aṅgaṃ rasaiḥ samupaguhya kaṭiṃ dadhānāṃ kiṃcinnimīlanayanāṃ manasā smarāmi // MSS_0939

adyāpi tāṃ suratatāṇḍavasūtradhārīṃ pūrṇendusundaramukhīṃ madavihvalāṅgīm /
tanvīṃ viśālajaghanastanabhāranamrāṃ vyālolakuntalakalāpavatīṃ smarāmi // MSS_0940

adyāpi tāṃ suratalabdhayaśaḥpatākāṃ lambālakāṃ virahapāṇḍuragaṇḍabhittim /
svapne'pi lolanayanāṃ kṣaṇadṛṣṭanaṣṭāṃ vidyāṃ pramādaguṇitāmiva saṃsmarāmi // MSS_0941

adyāpi tāṃ surabhinirbharadantabhājaṃ dhāvantamāsyakamalaṃ calacañcarīkam /
kiṃciccalallalitakuñcitavāmanetrāṃ paśyāmi kelikamalena nivārayantīm // MSS_0942

adyāpi tāṃ suvadanāṃ valabhau niṣaṇṇāṃ tadgehasaṃnidhipade mayi dṛṣṭamātre /
vītottarāṃ priyasakhīṣu kutasmarāsu lajjāvilāsahasitāṃ hṛdi cintayāmi // MSS_0943

adyāpi tāṃ suvadanāṃ stanabhāranabhrāṃ śyāmāṃ ca vāmanayanāṃ ramaṇīyagātrīm /
nidrālasāmalakanirjitaṣaṭpadāliṃ saṃcintayāmi satataṃ smaravaijayantīm // MSS_0944

adyāpi tāṃ suśayitāṃ kṣaṇaviprabuddhāṃ nidrālasāṃ hṛdi vahāmi kṛtāṅgabhaṅgām /
jṛmbhāvatīrṇamukhamārutagandhalabdha- mughabhramadbhramaravibhramalolanetrām // MSS_0945

adyāpi tāṃ stimitavastramivāṅgalagnāṃ prauḍhapratāpamadanānalataptadehām /
bālāmanāthaśaraṇāmanukampanīyāṃ prāṇādhikāṃ kṣaṇamahaṃ na hi vismarāmi // MSS_0946

adyāpi tāni smitamukhīṃ puruṣāyiteṣu lambālakākulakapolalatāṃ smarāmi /
āndolanaśramajalākulavihvalāṅgīṃ śvāsottaraṃ ca nibhṛtaṃ ca muhurvadantīm // MSS_0947

adyāpi tāni parivartitakaṃdharāṇi kiṃcitkṣutatruṭitakañcukajālakāni /
tasyā bhujāgraluladudvalakuntalāni citte sphuranti mama vakravilocanāni // MSS_0948

adyāpi tāni mama cetasi saṃsphuranti karṇāntasaṃgatakaṭākṣanirīkṣitāni /
tasyāḥ smarajvarakarāṇi madālasāni līlāvilāsabahulāni vilocanāni // MSS_0949

adyāpi tāni mama cetasi saṃsphuranti bimboṣṭhadeśaparikīrṇaśucismatāni / MSS_0950

adyāpi tāni mṛduvākyasubhāṣitāni tirthagvivarttinayanāntanirīkṣaṇāni līlālasāñcitagatāni śucismitāni tasyāḥ smarāmi madavibhramaceṣṭitāni // MSS_0951

adyāpi tāmanibhṛtakramamāgataṃ ca māṃ dvāri vīkṣya śayane nimiṣeṇa suptām /
mandaṃ mayi spṛśati kaṇḍakitāṅgayaṣṭim utphullagaṇḍaphalakāṃ bahuśaḥ smarāmi // MSS_0952

adyāpi tāmanunayatyapi cāṭupūrvaṃ kopāt prākṛtamukhīṃ mayi sāparādhe /
āliṅgati prasabhamutpulakāṅgayaṣṭiṃ māmete duḥsahamivoktavatīṃ smarāmi // MSS_0953

adyāpi tāmanunayatyapi mayyasaktāṃ vyāvṛttya keliśayane śayitāṃ parācīm /
nidrākulāmiva mamābhimukhībhavantīṃ prātarmadaṅganihitaikabhujāṃ smarāmi // MSS_0954

adyāpi tāmabhiviśālanitambabimbāṃ gambhīranābhikuharāṃ tanumadhyabhāgām /
amlānakomalamṛṇālasamānabāhuṃ līlālasāñcitagatiṃ manasā smarāmi // MSS_0955

adyāpi tāmaruṇayatyaruṇentarikṣam āpṛcchamānamapi nāma vidhārayantīm /
utthāpya niścaladṛśau mama niḥśvasantīṃ cintākulāṃ kimapi namramukhīṃ smarāmi // MSS_0956

adyāpi tāmalamasīlitacārunetrāṃ loladbhujāvalayajhaṃkṛtimāvahantīm /
vellatkarorukucamunnamitasvakarṇe kaṇḍūyanaṃ vidadhatīṃ hṛdi cintayāmi // MSS_0957

adyāpi tāmavahitāṃ manasācalena saṃcintayāmi yuvatīṃ mama jīvitāśām /
nānyopabhuktanavayauvanabhārasārāṃ janmāntare'pi mama saiva gatiryathā syāt // MSS_0958

adyāpi tāmavigaṇayya kṛtāparādham āpādamūlapatitaṃ sahasā calantīm /
vastrāñcalaṃ mama karānnijamākṣipantīṃ mā meti roṣaparuṣaṃ vadatīṃ smarāmi // MSS_0959

adyāpi tāmahamalajjitapūrvaghṛṣṭe śayyātale suśayitāṃ madanotsavāya /
vīrṇāvatīṃ vikacacampakapuṣpanāsāṃ dhyāyāmi cetasi sadā nadatīṃ śubhāṅgīm // MSS_0960

adyāpi tāmita itaśca puraśca paścād antarbahiḥ parita eva paribhramantīm /
paśyāmi phullakanakāmbujasaṃnibhen vaktreṇa tiryagapavartitalocanena // MSS_0961

adyāpi tāmupavane paricārayuktāṃ saṃcintayāmyupagatāṃ madanotsavāya /
māṃ pārśvasaṃnihitalokabhayāt saśaṅkaṃ vyāvartitekṣaṇamanukṣaṇamīkṣamāṇām // MSS_0962

adyāpi tāmubhayapārśvagahāraramyāṃ vāsantikākusumabhāsittakañcukāṃ ca /
rākābhirāmavidhumaṇḍalavalguvavatrāṃ lāvaṇyanirjjitarayāṃ satataṃ smarāmi // MSS_0963

adyāpi tāmurasijadvayamunnamayya madhye valitritayalakṣitaromarājim /
dhyāyāmi vellitabhujāṃ vihitāṅgabhaṅgaṃ vyājena nābhikuharaṃ mama darśayantīm // MSS_0964

adyāpi tiṣṭhati dṛśoridamuttarīyaṃ dhartuṃ punaḥ stanataṭe galitaṃ pravṛttā /
vācaṃ niśamya nayanaṃ nayanaṃ mameti kiṃcittadā yadkarot smitamāyatākṣī // MSS_0965

adyāpi durnivāraṃ stutikanyā bhajati kaumāram /
madbhyo na rocate sā- 'santo'pyasyai na rocante // MSS_0966

adyāpi dhāvati manaḥ kimahaṃ karomi sārdhaṃ sakhībhirapi vāsagṛhe sukānte /
kāntāṅgasaṃgaparihāsavicitranṛtye krīḍābhirāma iti yātu madīyakālaḥ // MSS_0967

adyāpi na sphurati kesarabhāralakṣmīr na preṅkhati dhvanitamadraguhāntareṣu /
mattāstathāpi kariṇo hariṇādhipasya paśyanti bhītamanasaḥ padavīṃ vaneṣu // MSS_0968

adyāpi nirmalaśaracchaśigaurakānti ceto munerapi haret kimutāsmadīyam /
vaktraṃ sudhāmayamahaṃ yadi tat prapadye cumban pibāmyavirataṃ vyathate mano me // MSS_0969

adyāpi nānaṃ harakopavahnis tvayi jvalatyaurva ivāmburāśau /
tvamanyathā manmatha madvidhānāṃ bhasmāvaśeṣaḥ kathamevamuṣṇaḥ // MSS_0970

adyāpi rojjhati haraḥ kila kālakūṭaṃ kūrmo bibharti dharaṇīṃ puṣṭhabhāge /
ambhonidhirvahati duḥsahavāḍavāgniṃ aṅgīkṛtaṃ sukṛtinaḥ paripālayanti // MSS_0971

adyāpi mārutavidhūtalatāvitānāṃ vīṇāvinodaracanāṃ mama jīviteśām /
pañceṣurāṣṭrakamalāṃ śubhavedimadhyāṃ dhyāyāmi cetasi sartīṃ madanābhirāmām // MSS_0972

adyāpi me niśi divā hṛdayaṃ dunoti pūrṇendusundarasukhaṃ mama vallabhāyāḥ /
lāvaṇyanirjitaratikṣatakāmadarpaṃ bhūyaḥ puraḥ pratipadaṃ na vilokyate yat // MSS_0973

adyāpi me varatanormadhurāṇi tasyā yānyarthavanti na ca yāni nirarthakāni /
nidrānimīlitadṛśo madamantharāyās tānyakṣarāṇi hṛdaye kimapi dhvananti // MSS_0974

adyāpi ye na vihitā vipulāḥ prabandhā vidyotamānavibhavāḥ sukhayanti viśvam /
so'yaṃ dviśuddhaguruvaṃśabhavaḥ prasiddho gopāladatta upameyapadaṃ kathaṃ syāt // MSS_0975

adyāpi vāsagṛhato mayi nīyamāne durvārabhīṣaṇakarairyamadūtakalpaiḥ /
kiṃ kiṃ tayā bahuvidhaṃ na kṛtaṃ madarthe vaktuṃ na pāryata iti vyathate mano me // MSS_0976

adyāpi vismayakarī tridaśān vihāya buddhirbalāccalati me kimahaṃ karomi /
jānannapi pratimuhūrtamihāntakāle kānteti vallabhatareti mameti dhīrā // MSS_0977

adyāpi śītadyutirātmabimbaṃ nirmāya nirmāya punarbhunakti /
tasyā mukhenāyatalocanāyāḥ kartuṃ na śaktiḥ sadṛśaṃ priyāyāḥ // MSS_0978

adyāpi śravasī na kuṇḍalacale kelikvaṇatkaṅkaṇau bāhū nāpi na hārihāravalayāluṇṭhā ca kaṇṭhāvaniḥ /
asyāḥ paśya tathāpi paṅkajadṛśo viśvaṃ priyaṃ bhāvukaṃ paśyāmaḥ sphuṭatāvibhūṣaṇakarābhogaṃ vapurvaibhavam // MSS_0979

adyāpi sā mama manastaṭinī sadāste romāñcavīcivilasadvipulasvabhāvā /
kādambakeśararuciḥ kṣatavīkṣaṇaṃ māṃ gātraklamaṃ kathayatī priyarājahaṃsī // MSS_0980

adyāpi sundari tavānanacandrabimbaṃ bandīkṛtāmbujayugaṃ paricumbya cetaḥ /
tvatsaṃgamodbhavasukhaṃ tanute tathāpi vairaṃ karoti karuṇāvikalo vivekaḥ // MSS_0981

adyāpi stanaśailadurgaviṣame sīmantinīnāṃ hṛdi sthātuṃ vāñchati māna eṣa dhigiti krodhādivālohitaḥ /
udyaddūrataraprasāritakaraḥ karṣatyasau tatkṣaṇāt phullatkairavakośaniḥsaradaliśreṇīkṛpāṇaṃ śaśī // MSS_0982

adyāpi hariharādibhir amarairapi tattvato na vijñātāḥ /
bhramavibhramabahumohā veśyāḥ saṃsāramāyāśca // MSS_0983

adyāpi hi nṛśaṃsasya pituste divaso gataḥ /
tamasā pihitaḥ panthā ehi putraka śevahe // MSS_0984

adyāpyaśokanavapallavaraktahastāṃ muktāphalapracayacumbitacūcukāgrām /
antaḥsmitocchvasitapāṇḍuragaṇḍabhittiṃ tāṃ vallabhāmalasahaṃsagatiṃ smarāmi // MSS_0985

adyāpyahaṃ calitacārunimīlitākṣam āsyaṃ smarāmi satataṃ suratāvasāne /
tatkālaniśvasitaniḥsṛtakāntikāntaṃ svedodabinduparidanturitaṃ priyāyāḥ // MSS_0986

adyāpyahaṃ varavadhūsuratopabhogaṃ jīvāmi nānyavidhinā kṣaṇamantareṇa /
tadbhrātaro maraṇameva hi duḥkhaśāntyai vijñāpayāmi bhavatastvaritaṃ lunīdhvam // MSS_0987

adyāpyahaṃ vikacakundasamānadantaṃ tiryagvivartitaviśālavilocanāntam /
tasyā mukhaṃ suvijitendu na vismarāmi codyaṃ kṛtajña iva sādhukṛtopakāram // MSS_0988

adyāpyahaṃ sarasamañjulabhṛṅganādam īṣatsmarollasitarāgasupāṇḍugaṇḍam /
paśyāmi pūrṇaśaradindusamānakānti tasyā mukhaṃ vikacapaṅkajapātranetram // MSS_0989

adyāpyaho jagati sundaralakṣapūrṇe anyānyamuttamaguṇādhikasaṃprapanne /
anyābhirapyupamituṃ na mayā ca śakyaṃ rūpaṃ tadīyamiti me hṛdaye vitarkaḥ // MSS_0990

adyāpyunmadayātudhānataruṇīcañ catkarāsphālana- vyāvalgannṛkapālatālaraṇitairnṛtyatpiśācāṅganāḥ /
udgāyanti yaśāṃsi yasya vitatairnādaiḥ pracaṇḍānila- prakṣubhyatkarikumbhakūṭakuharavyaktai raṇakṣoṇayaḥ // MSS_0991

adyābhogini gāḍhamarmanivahe harmyāgravedījuṣāṃ sadyaścandanaśoṣiṇi stanataṭe saṅge kuraṅgīdṛśām /
prāyaḥ praślathayanti puṣpadhanuṣaḥ puṣpākare niṣṭhite nirvedaṃ navamallikāsurabhayaḥ sāyaṃtanā vāyavaḥ // MSS_0992

adyāmbhaḥ paritaḥ patiṣyati bhuvastāpo'dya nirvāsyati kṣetreṣvadya yatiṣyate janapadaḥ sasyeṣu paryutsukaḥ /
nartiṣyanti tavodaye'dya jalada vyālolapucchacchada- cchatracchāditamaulayo diśi diśi krīḍālasāḥ kekinaḥ // MSS_0993

adyārabhya kaṭhorakārmukalatāvinyastahastāmbujas tāvanna prakaṭīkaromi nayane śoṇe nimeṣodayān /
yāvat sāyakakotipāṭitaripukṣmāpālamauliskhalan mallīmālyapatatparāgapaṭalairāmodinī medinī // MSS_0994

adyārabhya na hi priye punarahaṃ mānasya vā bhājanaṃ gṛhṇīyāṃ viṣarūpiṇaḥ śaṭhamaternāmāpi saṃkṣepataḥ /
kiṃ tenaiva vinā śaśāṅkakiraṇaspaṣṭāṭṭahāsā niśā naiko vā divasaḥ payodamalino yāyān mama prāvṛṣi // MSS_0995

adyāśanaṃ śiśujanasya balena jātaṃ śvo vā kathaṃ nu bhaviteti vicintayantī /
ityaśrupātamalinīkṛtagaṇḍadeśā neccheddaridragṛhiṇī rajanīvirāmam // MSS_0996

adyedaṃ śva idaṃ tathā parudidaṃ kṛtyaṃ parāri tvadaś cetaścintayasītthameva satataṃ nirvyākulaṃ re kutaḥ /
tatkālaṃ vilasanmanorathalatākāntāradāvānalo yasmin daṇḍadharaṃ smariṣyasi sakhe so'pyasti kaścit kṣaṇaḥ // MSS_0997

adyeśvarāścāraṇagāyanānāṃ sadaiva kalpadrumavat phalanti /
sadbhyastu kiṃcid vacasaiva sāyaṃ dīpāya karpūramivārpayanti // MSS_0998

adyaike prātarapare vitate'hni tathā pare /
yānti niḥsīmni saṃsāre kaḥ sthātā nanu śocati // MSS_0999

adyaiva kuru yacchreyo mā tvā kālo'tyagādayam /
akṛteṣveva kāryeṣu mṛtyurvai saṃprakarṣati // MSS_1000

adyaiva kuru yacchreyo vṛddhaḥsan kiṃ kariṣyasi /
svagātrāṇyapi bhārāya bhavanti hi viparyaye // MSS_1001

adyaiva yat pratipadudgatacandralekhā- sakhyaṃ tvayā tanuriyaṃ gamitā varākyāḥ /
kānte gate kusumasāyaka tat prabhāte bāṇāvalīṃ kathaya kutra vimokṣyasi tvam // MSS_1002

adyaiva śvaḥ paraśvastricaturadivasānantaraṃ sāyamahni prātaḥ prāhṇe parāhṇe kṣaṇamiha nivasa prasthito'bhyehi bhūyaḥ /
itthaṃ rekātirekānaviditakapaṭaprakriyānarthisārthān atyarthaṃ vyarthayanti pratidivasamaho rājadhānyāṃ vadānyāḥ // MSS_1003

adyaiva hasitaṃ gītaṃ krīḍitaṃ yaiḥ śarīribhiḥ /
adyaiva te na dṛśyante paśya kālasya ceṣṭitam // MSS_1004

adyotsaṅgavasadbhujaṃgakavalakleśādiveśācala- prāleyaplavanecchayānusarati śrīkhaṇḍaśailānilaḥ /
kiṃ ca snigdharasālamaulimukulānyālokya harṣodayād unmīlanti kuhūḥkuhūriti kalottālāḥ pikānāṃ giraḥ // MSS_1005

adyodyānagṛhāṅgaṇe sakhi mayā svapnena lākṣāruṇaḥ protkṣipto'yamaśokadohadavidhau pādaḥ kvaṇannūpuraḥ /
tāvat kiṃ kathayāmi kelipaṭunā nirgatya kuñjodarād ajñātopanatena tena sahasā mūrdhnaiva saṃbhāvitaḥ // MSS_1006

adyonmīlanmalayapavanoddhūtacūtāṃkurāgra- grāsāsvādādadhikamadhurairuccaradbhirninādaiḥ /
kvāpi kvāpi smarahutavahoddīpanāyādhvagānāṃ hotuṃ prāṇānṛcamiva pikaḥ sāmidhenīmadhīte // MSS_1007

adrākṣīdapanidrakorakabharavyānamravallīskhalad- dhūlīdurdinasūditāmbaramasāvudyānamurvīpatiḥ /
āsthānībhavanaṃ vasantanṛpaterdevasya cetobhuvaḥ satrāgāramanuttaraṃ madhulihāmekaṃ prapāmaṇḍapam // MSS_1008

adrākṣurye narendrā drupadatanubhuvaḥ keśapāśāvakṛṣṭiṃ cakrurvākārayan vā manasi kimaparaṃ ye'nvamanyanta mohāt /
sarveṣāmeva teṣāṃ samaramakhabhuvi krodhavahṇau juhoti dvitrairhuṃkāramntrairabhijanasamidho madhyamaḥ pāṇḍaveyaḥ // MSS_1009

adriṣvañjanapuñjakānti jaladraprāyaṃ ca mūle diśām ūrdhvaṃ nīlavitānakalpabhavanau jambālalepopamam /
tīre nīranidhestamālaviṭapicchāyāṃ ca sāyaṃ śanair udgacchatyabhisārikāpriyatamapremānukūlaṃ tamaḥ // MSS_1010

adreḥ kiṃ svidvahati pavanaḥ śṛṅgamityunmukhībhir dṛṣṭotsāhaścakitacakitaṃ mugdhasiddhāṅganābhiḥ /
sthānādasmāt sarasaniculādutpatodaṅmukhaḥ khaṃ diṅnāgānāṃ pathi pariharan sthūlahastāvalepān // MSS_1011

adrohaḥ śaucānām acāpalaṃ vrataviśeṣaniyamānām /
paiśunyamapriyāṇāṃ vṛtticchedo nṛśaṃsacaritānām // MSS_1012

adrohaḥ sarvabhūteṣu karmaṇā manasā girā /
anugrahaśca dānaṃ ca satāṃ dharmaḥ sanātanaḥ // MSS_1013

adrohasamayaṃ kṛtvā munīnāmagrato hariḥ /
jaghāna namuciṃ paścād apāṃ phenena pārthiva // MSS_1014

adrohe samayaṃ kṛtvā ciccheda namuceḥ śiraḥ /
śakraḥ sā hi matā tasya ripau vṛttiḥ sanātanī // MSS_1015

adrau jīrṇadarīṣu saṃkaṭasarittīreṣu nimnonnate ūḍhā yena vṛṣeṇa dhūrbalavatā yūnā dvitīyena yā /
tāṃ vṛddho'pi kṛśo'pi durvaha dhuraṃ voḍhuṃ sa eva kṣamo rathyābhaḍḍalakaiḥ sametya bahubhirnākṛṣyate'nyairvṛṣaiḥ // MSS_1016

advitīyaṃ nijaṃ loke vilokya vahato mudam /
pramadāvadanasyāyaṃ darpodreko na tu smitam // MSS_1017

advisaṃvīkṣaṇaṃ cakṣur advisaṃmīlanaṃ manaḥ /
advisaṃsparśanaḥ pāṇir adya me kiṃ kariṣyati // MSS_1018

adveṣapeśalaṃ kuryān manaḥ kusumakomalam /
babhūva dveṣadoṣeṇa devadānavasaṃkṣayaḥ // MSS_1019

advaitaṃ sukhaduḥkhayoranuguṇaṃ sarvāsvavasthāsu yad viśrāmo hṛdayasya yatra jarasā yasminnahāryo rasaḥ /
kālenāvaraṇātyayāt pariṇate yatsnehasāre sthitaṃ bhadraṃ tasya sumānuṣasya kathamapyekaṃ hi tat prāpyate // MSS_1020

advaitamekaṃ sukhamunnayantī vismārayantī jagadeva tanvi /
muktāśritāmātmaruciṃ vadantī vedāntasiddhāntakatheva bhāsi // MSS_1021

advaitoktipaṭūn vaṭūnapi vayaṃ bālān namaskurmahe ye tu dvandvavadāstadīyaśirasi nyasyāma vāmaṃ padam /
siṃhaḥ svīyaśiśūn niveśya hṛdaye sāndrādarādāmṛśaty āveśena bhinatti saṃbhramapadaṃ mattebhakumbhasthalam // MSS_1022

advaidhamānasaṃyuktaṃ śūraṃ dhīraṃ vipaścitam /
na śrīḥ saṃtyajate nityam ādityamiva raśmayaḥ // MSS_1023

adhaḥ karoti yadratnaṃ mūrdhnā dhārayate tṛṇam /
doṣastasyaiva jaladhe ratnaṃ ratnaṃ tṛṇaṃ tṛṇam // MSS_1024

adhaḥ kurvanprajāḥ sarvā bahudhā mahimolbaṇaḥ /
rājā parvaṇi kasmiṃścid bhavedahibhayākulaḥ // MSS_1025

adhaḥ kṣipanti kṛpaṇā vittaṃ tatra yiyāsavaḥ /
santastu gurutīrthādau taduccaiḥpadakāṅkṣiṇaḥ // MSS_1026

adhaḥ paśyan pārśvadvayavalitasācīkṛtaśirāḥ śanaiḥ pakṣasthairyāddivi masṛṇacakrākṛtigatiḥ /
cirāccillastiryaktvaritataramāhāranipuṇo nipatyaivākasmāccalacaraṇamūrdhaṃ prapatati // MSS_1027

adhaḥ paśyasi kiṃ bāle patitaṃ tava kiṃ bhuvi /
re re mūrkha na jānāsi gataṃ tāruṇyamauktikam // MSS_1028

adhaḥpuṣpī śaṅkhapuṣpī lajjālurgirikarṇikā /
nīlinī sahadevā ca putramārjārikā tathā // MSS_1029

viṣṇukrāntā ca sarvāsāṃ jaṭā grāhyā raverdine /
baddhā bhuje vilepādvā kāye śastraughavārikā // MSS_1030

adhaḥ śete śambhustava caraṇamādhāya hṛdaye bahirdvāre dauvārikapadamupetaḥ kamalajaḥ /
viḍaujā vaiphalyaṃ bhajati nijavijñāpanakṛte tāvahaṃ dāsaḥ syāmiti manasi lajjā bhayamapi // MSS_1031

adhaḥsthā ramate nārī uparisthaśca kāmukaḥ /
prasiddhaṃ tadrataṃ jñeyaṃ grāmabālajanapriyam // MSS_1032

adhanaṃ khalu jīvadhanaṃ dhanamardhadhanaṃ mahaddhanaṃ dhānyam /
atidhanametat sundari vidyā ca tapaśca kīrtiśca // MSS_1033

adhanā api te dhanyāḥ sādhavo gṛhamedhinaḥ /
yadgṛhā hyarhavaryāmbutṛṇabhūmīśvarāvarāḥ // MSS_1034

adhanā dhanamicchanti vācaṃ caiva catuṣpadāḥ /
mānavāḥ svargamicchanti mokṣamicchanti devatāḥ // MSS_1035

adhanenārthakāmena nārthaḥ śakyo vivitsatā /
arthairarthā nibadhyante gajairiva mahāgajāḥ // MSS_1036

adhano dātukāmo'pi saṃprāpto dhanināṃ gṛham /
manyate yācako'yaṃ dhig dāridryaṃ khalu dehinām // MSS_1037

adhano'yaṃ dhanaṃ prāpya mādyannuccairna māṃ smaret /
iti kāruṇiko nūnaṃ dhanaṃ me bhūri nādadat // MSS_1038

adhamaṃ bādhate bhūyo duḥkhavego na tattamam /
pādadvayaṃ vrajatyāśu śītasparśo na cakṣuṣī // MSS_1039

adhamamitrakumitrasamāgamaḥ priyaviyogabhayāni daridratā /
apayaśaḥ khalu lokaparābhavo bhavati pāpataroḥ phalamīdṛśam // MSS_1040

adhamarṇaśavājīviśrāddhabhugduṣṭabhūbhujām /
abhiprāyā na siddhyanti tenedaṃ dhriyate jagat // MSS_1041

adhamāḥ kalimicchanti saṃdhimicchanti madhyamāḥ /
uttamā mānamicchanti māno hi mahatāṃ dhanam // MSS_1042

adhamā dhanamicchanti dhanamānau ca madhyamāḥ /
uttamā mānamicchanti māno hi mahatāṃ dhanam // MSS_1043

adhame saṃgatā lakṣmīr nopabhogāya kasyacit /
kardame patitā chāyā sahakārataroriva // MSS_1044

adhamo mātukāraśca dhātukāraśca madhyamaḥ /
dhātumātukriyākāra uttamaḥ parikīrtitaḥ // MSS_1045

adhamo lakṣaṇajñaḥ syān madhyamo lakṣyamācaret /
lakṣyalakṣaṇasaṃyukta uttamaḥ parikīrtitaḥ // MSS_1046

adharaṃ kila bimbanāmakaṃ phalamasmāditi bhavyamanvayam /
labhate'dharabimbamityadaḥ padamasyā radanacchadaṃ vadat // MSS_1047

adharaḥ kisalayarāgaḥ komalaviṭapānukāriṇau bāhū /
kusumamiva lobhanīyaṃ yauvanamaṅgeṣu saṃnaddham // MSS_1048

adharaḥ padmarāgo'yam anarghaḥ savraṇo'pi te /
mugdhe hastaḥ kimartho'yam apārtha iha dīyate // MSS_1049

adharadyutirastapallavā mukhaśobhā śaśikāntilaṅghinī /
tanurapratimā ca subhruvo na vidherasya kṛtiṃ vivakṣati // MSS_1050

adharamadhare kaṇṭhaṃ kaṇṭhe nidhāya bhujaṃ bhuje hṛdi ca hṛdayaṃ madhye madhyaṃ sarojadṛśo dṛḍham /
sarabhasamaho corāvūruṃ padaṃ ca pade balād gamayati jano dhanyaḥ kaścit samāṃ śiśire niśām // MSS_1051

adharamadhare kaṇṭhe kaṇṭhaṃ sacāṭu dṛśordṛśāv alikamalike kṛtvā gopījanena sasaṃbhramam /
śiśuriti rudan kṛṣṇo vakṣaḥsthale nihito'cirān- nibhṛtapulakaḥ smeraḥ pāyāt smarālasavigrahaḥ // MSS_1052

adharamamṛtaṃ kaḥ saṃdeho madhunyapi nānyathā madhuramadhikaṃ drākṣāyāśca prasannarasaṃ phalam /
sakṛdapi punarmadhyasthaḥ san rasāntaravijjano vadatu yadihānyat svādu syāt priyādaśanacchadāt // MSS_1053

adharasya madhurimāṇaṃ kucakāṭhinyaṃ dṛśostathā taikṣṇyam /
kavitāyāḥ paripākān anubhavarasiko vijānāti // MSS_1054

adharāmṛtapānena mamāsyamaparādhyatu /
mūrdhno kimaparāddhaṃ yaḥ pādau nāpnoti cumbitum // MSS_1055

adharāmṛtamādhurīdhurīṇo harilīlāmuralīnināda eṣaḥ /
pratatāna manaḥpramodamuccair hariṇīnāṃ hariṇīdṛśaṃ munīnām // MSS_1056

adharāmṛtena pittaṃ naśyati vāyuḥ payodharayugena /
anavarataratena kaphaṃ tridoṣaśamanaṃ vapurnāryāḥ // MSS_1057

adhareṇa samāgamād radānām aruṇimnā pihito'pi śuklabhāvaḥ /
hasitena sitena pakṣmalākṣyāḥ punarullāsamavāpa jātapakṣaḥ // MSS_1058

adhareṇonnatibhājā bhujaṃgaparipīḍitena te dūti /
saṃkṣobhitaṃ mano me jalanidhiriva mandarāgeṇa // MSS_1059

adhare navavīṭikānurāgo nayane kajjalamujjvalaṃ dukūlam /
idamābharaṇaṃ nitambanīnām itaradbhūṣaṇamaṅgadūṣaṇāya // MSS_1060

adhare binduḥ kaṇṭhe maṇimālā stanayuge śaśaplutakam /
tava sūcayanti ketaki kusumāyudhaśāstrapaṇḍitaṃ ramaṇam // MSS_1061

adhare madhurā sarasvatīyaṃ nanu karṇe maṇikarṇikāpravāhaḥ /
śirasi pratibhāti cāruveṇī kathameṇīnayanā na tīrtharājaḥ // MSS_1062

adhare vinihitavaṃśaṃ campakakusumena kalpitottaṃsam /
vinataṃ dadhānamaṃsaṃ vāmaṃ satataṃ namāmi jitakaṃsam // MSS_1063

adharo'yamadhīrākṣyā bandhujīvaprabhāharaḥ /
anyajīvaprabhāṃ hanta haratīti kimadbhutam // MSS_1064

adharoṣṭhe ca ghoṇāyāṃ gaṇḍayościbuke tathā /
muṣke nābhau trike kukṣāv āvartāstvatininditāḥ // MSS_1065

adharo'sau kuraṅgākṣyāḥ śobhate nāsikātale /
suvarṇanalikāmadhyān māṇikyamiva vicyutam // MSS_1066

adharmaṃ dharmamiti yā manyate tamasāvṛtā /
sarvārthān viparītāṃśca buddhiḥ sā pārtha tāmasī // MSS_1067

adharmaṃ dharmaveṣeṇa yadimaṃ lokasaṃkaram /
abhipatsye śubhaṃ hitvā kriyāvidhivivarjitam / MSS_1068

adharmaḥ kṣatriyasyaitad yad vyādhimaraṇaṃ gṛhe /
yuddhe tu maraṇaṃ yat syāt so'sya dharmaḥ sanātanaḥ // MSS_1069

adharmaḥ surasastasya cotkaṭairmadhurāyate /
yādṛśaiśca phalaiścaiva suphalo lobhapādapaḥ // MSS_1070

adharmadaṇḍanaṃ loke yaśoghnaṃ kīrtināśanam /
asvargyaṃ ca paratrāpi tasmāttat parivarjayet // MSS_1071

adharmadaṇḍanaṃsvargakīrtilokavināśanam /
samyaktu daṇḍanaṃ rājñaḥ svargakīrtijayāvaham // MSS_1072

adharmadrohasaṃyukte mitrajāte'pyupekṣaṇam /
ātmavanmitravarge tu prāṇānapi parityajet // MSS_1073

adharmapratiṣedhaśca nyāyamārgeṇa vartanam /
upakāryopakāritvam iti vṛttaṃ mahīpateḥ // MSS_1074

adharmamanyatra mahītale'smin saṃkṣobhahetuṃ malinaṃ vicārya /
niṣkāsanāyāsya ruṣeva deva sitaṃ yaśaḥ sarvadiśaḥ prayāti // MSS_1075

adharmarucayo mūḍhās tiryaggatiparāyaṇāḥ /
kṛcchrāṃ yonimanuprāpya na sukhaṃ vindate janāḥ // MSS_1076

adharmasādhanaṃ budhā mudhā na jantuhiṃsanaṃ sṛjantu vedanindayā bhajantu kevalaṃ dayām /
iti prabodhayan vidhiṃ vidhāya vaidikaṃ vidhiṃ viśuddhabodhabandhurantaredhi buddhadeva naḥ // MSS_1077

adharmastu mahāṃstāta bhavet tasya mahīpateḥ /
yo hared baliṣaḍbhāgaṃ na ca rakṣati putravat // MSS_1078

adharmādarjitaṃ dravyam alpakālaṃ tu tiṣṭhati /
tataḥ sapatnamayate samūlaṃ tena naśyati // MSS_1079

adharmeṇa ca yaḥ prāha yaścādharmeṇa pṛcchati /
tayoranyataraḥ praiti vidveṣaṃ vādhigacchati // MSS_1080

adharmeṇaidhate tāvat tato bhadrāṇi paśyati /
tataḥ sapatnāñ jayati samūlastu vinaśyati // MSS_1081

adharmeṣu rasastasya utkledairmadhurāyate /
tādṛśaiśca phalaiścaiva saphalo lobhapādapaḥ // MSS_1082

adharmopacitaṃ vittaṃ harantyanye'lpamedhasaḥ /
saṃbhojanīyāpadeśair jalānīva jalaukasaḥ // MSS_1083

adharmopārjitairarthairyaḥ karotyaurdhvadehikam /
na sa tasya phalaṃ pretya bhuṅkte'rthasya durāgamāt // MSS_1084

adharṣitānāṃ śūrāṇāṃ samareṣvanivartinām /
dharṣaṇāmarṣaṇaṃ bhīru maraṇādatiricyate // MSS_1085

adhaśca dūrapātitvaṃ same lakṣyaṃ suniścitam /
dṛḍhasphoṭaṃ prakurvīta ūrdhvasaṃsthānayogataḥ // MSS_1086

adhastanaśvabhrabhuvo na yāti ṣaṇ- na sarvanārīṣu na sañjito'nyataḥ /
na jāyate vyantaradevajātiṣu na bhāvanajyotiṣikeṣu sadruciḥ // MSS_1087

adhastācchidritaṃ carma durgandhiparipūritam /
mūtraklinnaṃ ca tasyārthe mā rājan brāhmaṇān vadhīḥ // MSS_1088

adhākṣīnno laṅkāmayamayamudanvantamatarad viśalyāṃ saumitrairayamupanināyauṣadhivarām /
iti smāraṃ smāraṃ tvadarinagarībhittilikhitaṃ hanūmantaṃ dantairdaśati kupito rākṣasagaṇaḥ // MSS_1089

adhāri padmeṣu tadaṅghriṇā ghṛṇā kva tacchayacchāyalavo'pi pallave /
tadāsyadāsye'pi gato'dhikāritāṃ na śāradaḥ pārvikaśarvarīśvaraḥ // MSS_1090

adhārmikāṃśca krūrāṃśca dṛṣṭadoṣān nirākṛtān /
parebhyo'bhyāgatāṃścaiva dūrādetān vivarjayet // MSS_1091

adhārmiko naro yo hi yasya cāpyanṛtaṃ dhanam /
hiṃsāratiśca yo nityaṃ nehāsau sukhamedhate // MSS_1092

adhikaḥ syāt pituḥ putro rūpavidyāparākramaiḥ /
tiṣṭhan pitrārjitapade subrahmaṇyastu tādṛśaḥ // MSS_1093

adhikaratalatalpaṃ kalpitasvāpalīlā- parimilananimīlatpāṇḍimā gaṇḍapālī /
sutanu kathaya kasya vyañjayatyañjasaiva smaranarapatilīlāyauvarājyābhiṣekam // MSS_1094

adhikāra ṛṇaṃ garbhaś caturthaṃ śvānamaithunam /
āgame paramaṃ saukhyaṃ nirgame duḥkhakāraṇam // MSS_1095

adhikārābhiṣekeṣu mṛdaṅgavacanaṃ śṛṇu /
baddhā daṇḍahatā riktā bhaviṣyasi yathā vayam // MSS_1096

adhikāreṇa yo yuktaḥ kathaṃ tasyāsti khaṇḍanam /
nīceṣūpakṛtaṃ rājan bālukāsviva mudritam // MSS_1097

adhikonnatairapi sudāruṇānvitair asakṛdbhramatpaśugaṇāṅghripīḍitaiḥ /
vidhisiddhanaikaguṇasasyasampadāṃ virasasvabhāvakaṭhinairalaṃ khalaiḥ // MSS_1098

adhigaganamanekāstārakā rājyabhājaḥ pratigṛhamiha dīpā darśayanti prabhutvam /
diśi diśi vilasantaḥ santi khadyotapotāḥ savitari paribhūte kiṃ na lokairvyaloki // MSS_1099

adhigataparamārthān paṇḍitān māvamaṃsthās tṛṇamiva laghu lakṣmīrnaiva tān saṃruṇaddhi /
abhinavamadalekhāśyāmagaṇḍasthalānāṃ na bhavati bisatanturvāraṇaṃ vāraṇānām // MSS_1100

adhigatamahimā manuṣyaloke bata sutarāmavasīdati pramādī /
gajapatiruruśailaśṛṅgavaṛṣmā gururavamajjati paṅkabhāṅna dāru // MSS_1101

adhigatyedṛgetasyā hṛdayaṃ mṛdutāmucoḥ /
pratīma eva vaimukhyaṃ kucayoryuktavṛttayoḥ // MSS_1102

adhigamanamanekāstārakā rājamānāḥ pratigṛhamapi dīpāḥ prāpnuvanti pratiṣṭhām /
diśi diśi vikasantaḥ santi khadyotapotāḥ savitari udite'smin kiṃ nu lokairaloki // MSS_1103

adhigamyāśu golakṣyam ekaḥ śāmyati mārgaṇaḥ /
anurodhasthiratayā na ca śakyapratāraṇaḥ // MSS_1104

adhidehali hanta hemavallī śaradinduḥ sarasīruhe śayānaḥ /
adhikhañjanacañcu mauktikālī phalitaṃ kasya sujanmanastapobhiḥ // MSS_1105

adhipañcavaṭīkuṭīravarti sphuṭitendīvarasundarorumūrti /
api lakṣmaṇalocanaikalakṣyaṃ bhajata brahma saroruhāyatākṣam // MSS_1106

adhibhillapalligallaṃ syādballavapallavo'pi vācālaḥ /
nāgaranaravarapariṣadi kasya mukhādakṣaraṃ kṣarati // MSS_1107

adhiyāmini gajagāmini kāmini saudāminīva yaṃ vrajasi /
jaladeneva na jāne kati kati sukṛtāni tena vihitāni // MSS_1108

adhirajani jagāma dhāma tasyāḥ priyatamayeti ruṣā srajāvanaddhaḥ /
padamapi calituṃ yuvā na sehe kimiva na śaktiharaṃ sasādhvasānām // MSS_1109

adhirajani priayasavidhe kathmapi saṃveśitā balād gurubhiḥ /
kiṃ bhaviteti saśaṅkaṃ paṅkajanayanā parāmṛśati // MSS_1110

adhirajanimukhe yaḥ sāndralākṣānurāgair vyatikarita ivoccaiḥ pāṭalatvaṃ dadhānaḥ /
uṣasi sa khalu dīpaḥ pānanirdhūtarāgaḥ sphuradadhara ivāyaṃ dhasaratvaṃ bibharti // MSS_1111

adhirajani vyādhagṛhe sukhamananabhūtamanubhūya /
apaśokakokamithunaṃ jīvanadānesamullasati / MSS_1112

adhirohārya pādābhyāṃ pāduke hemabhūṣite /
ete hi sarvalokasya yogakṣemaṃ vidhāsyataḥ // MSS_1113

adhilavaṅgamamī rajasādhikaṃ malinitāḥ sumanodalatālinaḥ /
sphuṭamiti prasavena puro'hasat sapadi kundalatā dalatālinaḥ // MSS_1114

adhiśrīrudyāne tvamasi bhavataḥ pallavacayo dhurīṇaḥ kalyāṇe tava jagati śākhā śramaharā /
mude puṣpollekhaḥ phalamapi ca tuṣṭyai tanabhṛtāṃ rasāla tvāṃ tasmāc chrayati śataśaḥ kokilakulam // MSS_1115

adhiṣṭhānaṃ samicchanti hyacalaṃ nirbale sati /
saṃsāre sarvabhūtānāṃ tṛṇabinduvadasthire // MSS_1116

adhītapañcāśugabāṇavañcane sthitā madantarbahireṣi ceduraḥ /
smarāśugebhyo hṛdaya bibhetu na praviśya tattvanmayasapuṭe mama // MSS_1117

adhītavidyairvigate śiśutve dhanorjite hāriṇi yauvane ca /
sevyā nitambāstu vilāsinīnāṃ tatastadarthaṃ dharaṇīdharāṇām // MSS_1118

adhītasya ca taptasya karmaṇaḥ sukṛtasya ca /
ṣaṣṭhaṃ bhajati bhāgaṃ tu prajā dharmeṇa pālayan //
ṣaḍbhāgasya na bhoktāsau rakṣate na prajāḥ katham // MSS_1119

adhītibodhācaraṇapracāraṇair daśāścatasraḥ praṇayannupādhibhiḥ /
caturdaśatvaṃ kṛtavān kutaḥ svayaṃ na vedmi vidyāsu caturdaśasvayam // MSS_1120

adhīte tu mahābhāṣye vyarthā sā padamañjarī /
nādhīte tu mahābhāṣye vyarthā sā padamañjarī // MSS_1121

adhītya caturo vedān dharmaśāstrāṇyanekaśaḥ /
paraṃ tattvaṃ na jānāti darvī pākarasāniva // MSS_1122

adhītya caturo vedān vyākṛtyāṣṭādaśa smṛtīḥ /
aho śramasya vaiphalyam ātmāpi kalito na cet // MSS_1123

adhītya nītiṃ yasmācca nītiyukto na dṛśyate /
anabhijñaśca sācivyaṃ gamitaḥ kena hetunā // MSS_1124

adhītya vedān parisaṃstīrya cāgnīn iṣṭvā yajñaiḥ pālayitvā prajāśca /
gobrāhmaṇārthe śastrapūtāntarātmā hataḥ saṃgrame kṣatriyaḥ svargameti // MSS_1125

adhītya sakalaṃ śrutaṃ ceramupāsya ghoraṃ tapo yadicchasi phalaṃ tayoraha hi lābhapūjādikam /
chinatsi tarupallavaprasarameva śūnyāśayaḥ kathaṃ samupalipsate surasamasya pakvaṃ phalam / MSS_1126

adhītyedaṃ yathāśāstraṃ naro jānāti sattamaḥ /
dharmopadeśavikhyātaṃ kāryākāryaṃ śubhāśubham // MSS_1127

adhīyate vijānanti virajyanti muhurmuhuḥ /
nātyantāya nivartante narā vaṣamyato vidheḥ // MSS_1128

adhīyīta brāhmaṇo'tho yajeta dadyādiyāt tīrthamukhyāni caiva /
adhyāpayedyājayeccāpi yājyān pratigrahān vā viditān pratīcchet // MSS_1129

tathā rājanyo rakṣaṇaṃ vai prajānāṃ kṛtvā dharmeṇāprayatto'tha dattvā /
yajñairiṣṭvā sarvavedānadhītya dārān kṛtvā puṇyakṛdāvased gṛhān // MSS_1130

vaiśyo'dhītya kṛṣigorakṣapaṇyair vittaṃ cinvan pālayannapramattaḥ /
priyaṃ kurvan brāhmaṇakṣatriyāṇāṃ dharmaśīlaḥ puṇyakṛdāvased gṛhān // MSS_1131

paricaryāṃ vandanaṃ brāhmāṇānāṃ nādhīyīta pratiṣiddho'sya yajñaḥ /
nityotthito bhūtaye'tandritahaḥ syād eṣa smṛtaḥ śūdradharmaḥ purāṇaḥ // MSS_1132

adhīraḥ karkaśaḥ stabdhaḥ kucelaḥ svayamāgataḥ /
ete pañca na pūjyante bṛhaspatisamā yadi // MSS_1133

adhīrākṣyāḥ pīnastanakalaśamāskandasi muhuḥ kramādūrudvandvaṃ kalayasi ca lāvaṇyalalitam /
bhujāśliṣṭo harṣādanubhavasi hastāhatikalām idaṃ vīṇādaṇḍaṃ prakaṭaya phalaṃ kasya tapasaḥ // MSS_1134

adhunā dadhimanthanānubandhaṃ kuruṣe kiṃ guruvibhramālasāṅgi /
kalaśastani lālasīti kuñje muralīkomalakākalī murāreḥ // MSS_1135

adhunā madhukarapatinā gilito'pyapakāradaṃpatī yena /
trātaḥ sa pālayettvāṃ vikārarahito vināyako lakṣmyāḥ // MSS_1136

adhṛtaparipatannicolabandhaṃ muṣitanakāramavakradṛṣṭipātaṃ /
prakaṭahasitamunnatāsyabimbaṃ purasudṛśaḥsmaraceṣṭitaṃ smarāmi // MSS_1137

adhṛta yadvirahoṣmaṇi sajjitaṃ manasijena tadūruyugaṃ tadā /
spṛśati tatkadanaṃ kadalītarur yadi marujvaladūṣaradūṣitaḥ // MSS_1138

adhogatiṃ ca samprāpya bisāḥ paṅkakalaṅkitāḥ /
guṇino nirguṇairdāśaiḥ kṛṣṭāḥ svāṅkuradarśitāḥ // MSS_1139

adhodṛṣṭinairkṛtikaḥ svārthasādhanatatparaḥ /
śaṭho mithyāvinītaśca bakavratacaro dvijaḥ // MSS_1140

adho'dhaḥ paśyataḥ kasya mahimā nopacīyate /
uparyupari paśyantaḥ sarva eva daridrati // MSS_1141

adhomukhī strīstanatulyatāptaye pratapya tīvraṃ sumahattaraṃ tapaḥ /
yadā na tāmāpa tadā hṛdi sphuṭaṃ vidīryate pakvamiṣeṇa dāḍimaḥ // MSS_1142

adhomukhaikadaṃṣṭreṇa viṣaśukrapravāhiṇā /
anena duścikitsyena jagaddaṣṭaṃ bhagāhinā // MSS_1143

adho'rdhe lakṣaṇaṃ yasya parārdhe naiva dṛśyate /
adhamaḥ sa bhavet khaṅgaḥ kṣitīśānāṃ bhayāvahaḥ // MSS_1144

adho'rdhe varṇa ekaḥ syād ūrdhvārdhe bhinnavarṇakaḥ /
varṇasaṃkaravān khaḍgo nṛpāṇāṃ bhayavardhanaḥ // MSS_1145

adhovidhānāt kamalapravālayoḥ śiraḥsu dānādakhilakṣamābhujām /
puredamūrdhvaṃ bhavatīti vedhasā padaṃ kimasyāṅkitamūrdhvarekhayā // MSS_1146

adhyayanamitrasaṅga- praveśayātrāvivāhadāneṣu /
śubhakāryeṣvakhileṣvapi śastaḥ somādhvagaḥ pavanaḥ // MSS_1147

adhyastāndhyamapūrvamarthadhiṣaṇairgrāhyaṃ pumarthāspadaṃ lakṣyaṃ lakṣaṇabhedataḥ śrutigataṃ nirdhūtasādhyārthakam /
āmnāyāntavibhātaviśvavibhavaṃ sarvāviruddhaṃ paraṃ satyaṃ jñānamanarthasārthavidhuraṃ brahma prapadye sadom // MSS_1148

adhyākrāntā vasatiramunāpyāśramaṃ sarvabhogye rakṣāyogādayamapi tapaḥ pratyahaṃ saṃcinoti /
asyāpi dyāṃ spṛśati vaśinaścāraṇadvandvagītaḥ puṇyaḥ śabdo muniriti muhuḥ kevalaṃ rājapūrvaḥ // MSS_1149

adhyāpayanti śāstrāṇi tṛṇīkurvanti paṇḍitān /
vismārayanti jātiṃ svāṃ varāṭāḥ pañcaṣāḥ kare // MSS_1150

adhyāpitasyośanasāpi nītiṃ prayuktarāgapraṇidhirdviṣaste /
kasyārthadharmau vada pīḍayāmi sindhostaṭāvogha iva pravṛddhaḥ // MSS_1151

adhyāpito'si kenaitāṃ maśaka kṣudratāmiha /
yasyaiva karṇe lagasi pīḍāṃ tasya karoṣi yat // MSS_1152

adhyāyodhanavedi mārgaṇakuśānāstīrya khaḍgasrucā hutvāreḥ palalaṃ caruṃ havirasṛk tanmastakasvastikaiḥ /
saṃveṣṭyāhavanīyamānasadasi khyo'sau pratāpānalo- 'sthāpi drāgudakāñjalīkṛtacatuḥpāthodhinā śrīmatā // MSS_1153

adhyāsāmāsuruttuṅgahemapīṭhāni yānyamī /
tairūhe kesarikrāntatrikūṭaśikharopamā // MSS_1154

adhyāsite vayasyāyā bhavatā mahatā hṛdi /
stanāvantarasaṃmāntau niṣkrāntau brūmahe bahiḥ // MSS_1155

adhyāsīnāśvavārairupajanitabhaye heṣamāṇaisturaṅgair garjatsphūrjanmahaujotkaṭakaraṭighaṭākoṭibhirduṣpraveśe/
saṃgrāme kalpakalpe'pyarijanavisarairmārgaṇaśreṇibaddhe badhye'vadhye nṛpe'pi prabhavati yavasaṃ prāṇaviśrāṇanāya // MSS_1156

adhyāsya śāntāṃ kukubhaṃ śrgālī narasya vāmā yadi rāraṭīti /
tadarthalābhaṃ vitaratyavaśyam arthakṣayaṃ dakṣiṇato raṭantī // MSS_1157

adhyāsya saurabheyaṃ mauktikaruciraṅgaṇeṣu vihitagatiḥ mānyaḥ sa eva hṛdi me gaurī vāmāṅgamāśritā yasya // MSS_1158

adhyāhāraḥ smaraharaśiraścandraśeṣasya śeṣa- syāherbhūyaḥ phaṇasamucitaḥ kāyayaṣṭīnikāyaḥ /
dugdhāmbhodhermuniculukanatrāsanāśābhyupāyaḥ kāyavyūhaḥ kva jagati na jāgartyadaḥ kīrtipūraḥ // MSS_1159

adhyeti nṛtyati lunāti minoti nauti krīṇāti hanti vapate cinute bibheti /
muṣṇāti gāyati dhinoti bibharti bhinte lobhena sīvyati paṇāyati yācate ca // MSS_1160

adhruveṇa śarīreṇa pratikṣaṇavināśinā /
dhruvaṃ yo nārjayeddharmaṃ sa śocyo mūḍhacetanaḥ // MSS_1161

adhruve hi śarīre yo na karoti tapo'rjanam /
sa paścāttapyate mūḍho mṛto gatvātmano gatim // MSS_1162

adhvaklāntatanurnavajvaravatī nṛtyaślathāṅgī tathā māsaikaprasavā dadāti surate ṣaṇmāsagarbhā sukham /
vikhyātā virahasya saṃgamavidhau kruddhaprasanne ṛtu- sthāne nūtanasaṃgame madhumade rāgāspadaṃ yoṣitaḥ // MSS_1163

adhvani padagrahaparaṃ madayati hṛdayaṃ na vā na vā śravaṇam /
kāvyamabhijñasabhāyāṃ mañjīraṃ kelivelāyām // MSS_1164

adhvanīno'tithirjñeyaḥ śrotriyo vedapāragaḥ /
mānyāvetau gṛhasthasya brahmalokamabhīpsataḥ // MSS_1165

adhvanyadhvani taravaḥ pathi pathi pathikairupāsyate chāyā /
viralaḥ sa ko'pi viṭapī yamadhvago gṛhagataḥ smarati // MSS_1166

adhvanyadhvani bhūruhaḥ phalabṛto namrānupekṣyādarād dūrādunnatisaṃśrayavyasaninaḥ pānthasya mugdhātmanaḥ /
yanmūlaṃ samupāgatasya madhuracchāyāphalaiḥ kā kathā śīrṇenāpi hi nopayogamagamat parṇena tāladrumaḥ // MSS_1167

adhvanyasya vadhūrviyogavidhurā bhartuḥ smarantī yadi prāṇānujjhati kasya tanmahadaho saṃjāyate kilbiṣam /
ityevaṃ pathikaḥ karoti hṛdaye yāvat tarormūrdhani prodghuṣṭaṃ parapuṣṭayā tava tavetyuccairvaco'nekaśaḥ // MSS_1168

adhvanyāḥ kila mūlagartamadhunāpyāpūrayantyaśrubhir vyākrośantyadhunā sabāndhavakulāḥ sāyaṃ muhūrtaṃ dvijāḥ /
itthaṃ yāvadimāni bibhrati śucaṃ bhūtānyapi tvatkṛte tāvattvaṃ na gato'si pādapa ciraṃ kīrtyātmanā vartase // MSS_1169

adhvanyānāṃ śiśirasamaye caṇḍacāṇḍālakāṇḍa- prāyāḥ kāyānahaha pavanāḥ kleśayanto viśanti /
badhnantyete sapadi sudṛśāṃ durbhagānāmapīha prauḍhāśleṣāślathitadayitaṃ mūrdhni saubhāgyapaṭṭam // MSS_1170

adhvanyān kati rundhate kati dṛdhān bhindanti toyākarān kedārān kati yajjayanti kati ca vyāpāṭayanti drumān /
vāhinyaḥ kṣaṇaluptavārivibhavā vanyā avanyāmimā yaḥ sindhuḥ sakalāśrayaḥ sa tu punaḥ kutreti na jñāyate // MSS_1171

adhvanyairmakarandaśīkarasurāmattakvaṇatkokile mārge mārganirodhinī parihṛtā śaṅke'śubhāśaṅkayā /
pānthastrīvadhapātakādupagataṃ caṇḍālacihnaṃ madhor eṣā kiṅkiṇikeva ṣaṭpadamayī jhaṃkāriṇī saṃhatiḥ // MSS_1172

adhvaśramāya caraṇau virahāya dārā abhyarthanāya vacanaṃ ca vapurjarāyai /
etāni me vidadhatastava sarvadaiva dhātastrapā yadi na kiṃ na pariśramo'pi // MSS_1173

adhvaśrāntamavijñātam atithiṃ kṣutpipāsitam /
yastaṃ na pūjayed bhaktyā tamāhurbrahmaghātinam // MSS_1174

adhvāgrajāgrannibhṛtāpadandhur bandhuryadi syāt pratibandhumarhaḥ /
joṣaṃ janaḥ kāryavidastu vastu pracchyā nijecchā padavīṃ mudastu // MSS_1175

adhvā jarā dehavatāṃ parvatānāṃ jalaṃ jarā /
asaṃbhogo jarā strīṇāṃ vākśalyaṃ manaso jarā // MSS_1176

adhvā jarā manuṣyāṇām anadhvā vājināṃ jarā /
amaithunaṃ jarā strīṇām aśvānāṃ maithunaṃ jarā // MSS_1177

adhvānaṃ naikacakraḥ prabhavati bhuvanabhrāntidīrghaṃ vilaṅghya prātaḥ prāptuṃratho me punariti manasi nyastacintātibhāraḥ /
saṃdhyākṛṣṭāvaśiṣṭasvakaraparikaraiḥ spaṣṭahemārapaṅkti vyākṛṣyāvasthito'stakṣitibhṛti nayatīvaiṣa dikcakramarkaḥ // MSS_1178

adhvā na yadi nisaṅgapaṅkasaṃkulito bhavet /
tataḥ kutaste dhaureya dhuryatā vyajyatāmiyam // MSS_1179

advāreṇa viśantyeva buddhimanto riporgṛham /
akṛtvā dharṣaṇāṃ pūrvaṃ kathaṃ yuddhaṃ pravartate // MSS_1180

anakṣaraṃ rūpamiha kṣarantī pañcāśadarṇairamṛtāmbupūrṇaiḥ /
vyākīrṇavidhyamaṇḍamadantarālā (?) śabdātmikā māmavatāt samantāt // MSS_1181

anakṣarajñena janena sakhyaṃ saṃbhāṣaṇaṃ duṣprabhusevanaṃ ca /
āliṅganaṃ lambapayodharāṇāṃ pratyakṣaduḥkhaṃ trayameva bhūmau // MSS_1182

anaṅkuritakūrcakaḥ sa tu sitopalāḍhyaṃ payaḥ sa eva dhṛtakūcakaḥ salavaṇāmbutakropamaḥ /
sa eva sitakūrcakaḥ kvathitaguggulodvegakṛd bhavanti hariṇīdṛśāṃ priyatameṣu bhāvāstrayaḥ // MSS_1183

anaṅgaḥ pañcabhiḥ puṣpair viśvaṃ vyajayateṣubhiḥ /
ityasaṃbhāvyamathavā vicitrā vastuśaktayaḥ // MSS_1184

anaṅgatāpapraśamāya tasya kadarthyamānā muhurāmṛṇālam /
madhau madhau nākanadīnalinyo varaṃ vahantāṃ śiśire'nurāgam // MSS_1185

anaṅga palitaṃ mūrdhni paśyaitad vijayadhvajam /
idānīṃ jitamasmābhis tavākiṃcitkarāḥ śarāḥ // MSS_1186

anaṅgabāṇākulitasya śaṃbhoḥ śiro bhavānīcaraṇe'tinamram /
vilokya kāciccaraṇe carantī pipīlikā cumbati candrabimbam // MSS_1187

anaṅgamaṅgalagṛhāpāṅgabhaṅgitaraṅgitaiḥ /
āliṅgitaḥ sa tanvaṅgyā kārtārthyaṃ labhate kadā // MSS_1188

anaṅgamaṅgalabhuvas tadapāṅgasya bhaṅgayaḥ /
janayanti muhuryūnām antaḥsaṃtāpasaṃtatim // MSS_1189

anaṅgamaṅgalārambhakumbhāviva payodharau /
kasya nārtiharau tasyāḥ karapallavasaṃvṛtau // MSS_1190

anaṅgaraṅgapīṭho'syāḥ śṛṅgārasvarṇaviṣṭaraḥ /
lāvaṇyasārasaṃghātaḥ sā ghanā jaghanasthalī // MSS_1191

anaṅgaraṅgapratimaṃ tadaṅgaṃ bhaṅgībhiraṅgīkṛtamānatāṅgyāḥ /
kurvanti yūnāṃ sahasā yathaitāḥ svāntāni śāntāparacintanāni // MSS_1192

anaṅgarasacāturīcapalacārucelāñcalaś calanmakarakuṇḍalasphuritakāntigaṇḍasthalaḥ /
vrajollasitanāgarīnikararāsalāsyotsukaḥ sa me sapadi mānase sphuratu ko'pi gopālakaḥ // MSS_1193

anaṅgalaṅghanālagnanānātaṅkā sadaṅganā /
sadānagha sadānanda natāṅgāsaṅgasaṃgata // MSS_1194

anaṅgaśastrāṇi natāṅgi tīkṣṇatāṃ nayatyayaskāra ivāmbudāgamaḥ /
malīmasāṅgārarucāṃ payomucāṃ tathāhi madhye jvalitastaḍicchikhī // MSS_1195

anaṅgīkṛtakāmānām anumānārhavarṣmaṇām /
dhrtanirmalatīrthānāṃ bhūtilepo vibhūṣaṇam // MSS_1196

anaṅgenābalāsaṅgāj jitā yena jagattrayī /
sa citracaritaḥ kāmaḥ sarvakāmaprado'stu vaḥ // MSS_1197

anaṅgo'yamanaṅgatvam adya nindiṣyati dhruvam /
yadanena na saṃprāptaḥ pāṇisparśotsavastava // MSS_1198

anañjitāsitā dṛṣṭir bhrūranāvarjitā natā /
arañjito'ruṇaścāyam adharastava sundari // MSS_1199

anaṇuraṇanmaṇimekhala- mavirataśiñjānamañjumañjīram /
parisaraṇamaruṇacaraṇe raṇaraṇakamakāraṇaṃ kurute // MSS_1200

anaticirojjhitasya jaladena cira- sthitabahubudbudasya payaso'nukṛtim /
viralavikīrṇavajraśakalā sakalām iha vidadhāti dhautakaladhautamahī // MSS_1201

anatiśayaṃ svarṇacayaṃ nivahan nitarāṃ pramodaye svānte /
kiṃtu tavaiṣā saṃpat kasyopakṛte pratibrūhi // MSS_1202

anatiśithile puṃbhāvena pragalbhabalāḥ khalu prasabhamalayaḥ pāthojāsye niviśya niritvarāḥ /
kimapi mukhataḥ kṛtvānītaṃ vitīrya sarojinī- madhurasamuṣoyoge jāyāṃ navānnamacīkaran // MSS_1203

anadhigatamanorathasya pūrvaṃ śataguṇiteva gatā mama triyāmā /
yadi tu tava samāgame tathaiva prasarati subhrutataḥ kṛtī bhaveyam // MSS_1204

anadhītya yathā vedān na vipraḥ śrāddhamarhati /
evamaśrutaṣāḍguṇyo na mantraṃ śrotumarhati // MSS_1205

anadhītya svajaśāstraṃ yo'nyaśāstraṃ samīhate vaktum /
so'heḥ padāni gaṇayati niśi tamasi jale ciragatasya // MSS_1206

anadhītyārthaśāstraṇi bahavaḥ paśubuddhayaḥ /
prāgalbhyādvaktumicchanti mantreṣvabhyantarīkṛtāḥ // MSS_1207

anadhyavasitāvagāhanamanalpadhīśaktināpy adṛṣṭaparmārthatattvamadhikābhiyogairapi /
mataṃ mama jagatyalabdhasadṛśapratigrāhakaṃ prayāsyati payonidheḥ paya iva svadehe jarām // MSS_1208

anadhvanyāḥ kāvyeṣvalasagatayaḥ śāstragahaneṣv aduḥkhajñā vācāṃ pariṇatiṣu mūkāḥ paraguṇe /
vidagdhānāṃ goṣṭhīṣvakṛtaparicaryāśca khalu ye bhaveyuste kiṃ vā parabhaṇitikaṇḍūtinikaṣāḥ // MSS_1209

anantaṃ bata me vittaṃ yasya me nāsti kiṃcana /
mithilāyāṃ pradīptāyāṃ na me dahyati kiṃcana // MSS_1210

anantakopādicatuṣṭayodaye tribhedamithyātvamalodaye tathā /
durantamithyātvaviṣaṃ śarīriṇām anantasaṃsārakaraṃ prarohati // MSS_1211

anantakhyātisaṃpannaḥ śuddhasattvaḥ sadhībalaḥ /
dhatte bahumukhaṃ bhogaṃ śrutidṛṣṭisthirāśayaḥ // MSS_1212

anantatattvaṃ parigṛhya dhātrā vinirmito'syāḥ kila madhyabhāgaḥ /
aṇuḥ paraṃ yogidṛśānulakṣyaḥ saccitkalāsthairyabalāvanaddhaḥ // MSS_1213

anantanāmadheyāya sarvākāravidhāyine /
samastamantravācyāya viśvaikapataye namaḥ // MSS_1214

anantapadavinyāsaracanā sarasā kaveḥ /
budho yadi samīpastho na kujanyaḥ puro yadi // MSS_1215

anantapāraṃ kila śabdaśāstraṃ svalpaṃ tathāyurbahavaśca vighnāḥ /
yat sārabhūtaṃ tadupāsanīyaṃ haṃsairyathā kṣīramivāmbumadhyāt // MSS_1216

anantaratnaprabhavasya yasya himaṃ na saubhāgyavilopi jātam /
eko hi doṣo guṇasaṃnipāte nimajjatīndoḥ kiraṇeṣvivāṅkaḥ // MSS_1217

anantaramariṃ vadyād arisevinameva ca areranantaraṃ mitram udāsīnaṃ tayoḥ param // MSS_1218

anantavibhavabhraṣṭā daurbbhāgyaparitāpinī /
śocyati prāpya jīvatvaṃ bhartṛhīneva nāyikā // MSS_1219

anantaśāstraṃ bahulāśca vidyāḥ svalpaśca kālo bahuvidhnatā ca /
yat sārabhūtaṃ tadupāsanīyaṃ haṃso yathā kṣīramivāmbumadhyāt // MSS_1220

anantāsau kīrtiḥ kavikumudabandhoḥ kṣitipates trilokīyaṃ kṣudrā tadiha kathamasyāḥ sthitiriti /
mudheyaṃ vaḥ śaṅkā kalayata kiyaddarpaṇatalaṃ viśālā kiṃ tatra sphurati na kavīndrapratikṛtiḥ // MSS_1221

anantodbhūtabhūtaughasaṃkule bhūtale'khile /
śastre śāstre tricaturāś caturā yadi mādṛśāḥ // MSS_1222

ananyakṣuṇṇaśrīrmalayavanajanmāyamanilo nipīya svedāmbu smaramakarasaṃbhukttavibhavam /
vidarbhāṇāṃ bhūri priyatamaparīrambharabhasa- prasaṅgādeṅgāni dviguṇapulakāsañji tanute // MSS_1223

ananyaśobhābhibhaveyamākṛtir vimānanā subhru kutaḥ piturgṛhe /
parābhimarśo na tavāsti kaḥ karaṃ prasārayet pannagaratnasūcaye // MSS_1224

ananyasādhāraṇakāntikānta- tanoramuṣyāḥ kimu madhYadeśaḥ /
jagattrayījanmabhṛtāṃ niṣaṇṇā cittāvalīyaṃ trivalīmiṣeṇa // MSS_1225

ananyasādhāraṇasaurabhānvitaṃ dadhānamatyujjvalapuṣpasaṃpadaḥ /
na campakaṃ bhṛṅgagaṇaḥ siṣeve kathaṃ sugandhermalinātmanāṃ ratiḥ // MSS_1226

ananyasāmānyatayā prasiddhas tyāgīti gīto jagatītale yaḥ /
abhūdahaṃpūrvikayā gatānām atīva bhūmiḥ smaramārgaṇānām // MSS_1227

ananyālambanatvena prema bhāgavataṃ bhaja /
nṛṇāṃ premeti kā mātrā prāptaṃ prema prabhoryadi // MSS_1228

ananyāścintayanto māṃ ye janāḥ paryuṃpāsate /
teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmyaham // MSS_1229

ananyāśritacittena sevito'pi ca vāridaḥ /
siṃñcenna cet tadā manye cātakasyaiva pātakam // MSS_1230

anapekṣitaguruvacanā sarvān granthīn vibhedayati samyak /
prakaṭayati pararahasyaṃ vimarśaśakttirnijā jayati // MSS_1231

anabhijñāya śāstrārthān puruṣāḥ paśubuddhayaḥ /
prāgalbhyādvaktumicchanti mantreṣvabhyantarīkṛtāḥ // MSS_1232

anabhijño guṇānāṃ yo na bhṛtyaiḥ so'nugamyate /
dhanāḍhyo'pi kulīno'pi kramāyāto'pi bhūpatiḥ // MSS_1233

anabhidhyā parasveṣu sarvasattveṣu sauhṛdam /
karmaṇāṃ phalamastīti trividhaṃ manasā caret // MSS_1234

anabhilaṣataḥ śrīlīlābje parāgavilepanaṃ tridaśakariṇaḥ pātuṃ dānapravāhamavāñchataḥ /
tridaśasumanogandhāsaktiṃ vimuktavataḥ sakhe bata khalu śivā saṃtuṣṭasya dvirepha tava sthitiḥ // MSS_1235

anabhyāsahatotsāhā pareṇa paribhūyate /
yā lajjājananī jāḍyāt kiṃ tayā mandavidyayā // MSS_1236

anabhyāsahatā vidyā hato rājavirodhakṛt /
jīvanārthaṃ hataṃ tīrthaṃ jīvanārthaṃ hataṃ vratam // MSS_1237

anabhyāsena vidyānām asaṃsargeṇa dhīmatām /
anigraheṇa cākṣāṇāṃ jāyate vyasanaṃ nṛṇām // MSS_1238

anabhyāsena vedānām ācārasya ca varjanāt /
ālasyādannadoṣācca mṛtyurviprān jighāṃsati // MSS_1239

anamyāsairhatā vidyā nityahāsairhatāḥ striyaḥ /
kubījena hataṃ kṣetraṃ bhṛtyadoṣairhatā nṛpāḥ // MSS_1240

anabhravṛṣṭiḥ śravaṇāmṛtasya sarasvatī vibhramajanmabhūmiḥ /
vaidarbharītiḥ kṛtināmudeti saubhāgyalābhapratibhūḥ padānām // MSS_1241

anabhrevidyutaṃ dṛṣṭvā dakṣiṇāṃ diśamāśritām /
rātrāvindradhanuścāpi jīvitaṃ dvitrimāsikam // MSS_1242

anamrākramaṇaṃ śauryaṃ dhanaṃ nijabhujārjitam bhāryā rūpānurūpā ca puruṣasyeha yujyate //
anyathā tu kimetena rūpeṇāpi . . . MSS_1243

anayanapathe priye na vyathā yathā dṛśya eva duṣprāpe /
mlānaiva kevalaṃ niśi tapanaśilā vāsare jvalati // MSS_1244

anayaśca nayaścāpi daivāt saṃpadyate naraiḥ /
tadvaśāt kurute karma śubhāśubhaphalaṃ pumān // MSS_1245

anayā kṛtamanyabhuktayā vasudhāgocarayā viraktayā /
atiśāyi mahendrayoṣitāṃ vapuṣā kiṃ na tavāvarodhanam // MSS_1246

anayā jaghanābhogabharamantharayānayā /
anyato'pi vrajantyā me hṛdaye nihitaṃ padam // MSS_1247

anayā tava rūpasīmayā kṛtasaṃskāravibodhanasya me /
ciramapyavalokitādya sā smṛtimārūḍhavatī śucismitā // MSS_1248

anayānukramaṇikayā muktāmaṇayo mayābhihitāḥ /
ekaiko'pi hi bhāsvān kiṃ punareṣāṃ nigadyate nikaraḥ // MSS_1249

anayā ratnasamṛddhyā sāgara lahalahasi kimiha laharībhiḥ /
tvadvallabhā varākyo vahanti varṣāsu vārīṇi // MSS_1250

anayā surakāmyamānayā saha yogaḥ sulabhastu na tvayā /
ghanasaṃvṛtayāmbudāgame kumudeneva niśākaratviṣā // MSS_1251

anayeneva rājyaśrīr dainyeneva manasvitā /
mamlau sātha viṣādena padminīva himāmbhasā // MSS_1252

anayoranavadyāṅgi stanayorjṛmbhamāṇayoḥ /
avakāśo na paryāptas tava bāhulatāntare // MSS_1253

anayo vinayastasya vidhiryasyānuvartate /
nayaḥ samyakprayukto'pi bhāgyahīnasya durnayaḥ // MSS_1254

anarghyaṃ saundaryaṃ jagadupari mādhuryalaharī- parītaṃ saurabhyaṃ diśi diśi rasaikavyasanitā /
iti prītyāsmābhistvayi khalu rasāle vyavasitaṃ ka evaṃ jānīte yadasi kaṭukīṭairupahataḥ // MSS_1255

anarghyamapi māṇikyaṃ hemāśrayamapekṣate /
anāśrayā na śobhante paṇḍitā vanitā latāḥ // MSS_1256

anarghyalāvaṇyanidhānabhūmir na kasya lobhaṃ laṭabhā tanoti /
avaimi puṣpāyudhayāmiko'syām aviśvasan na kṣaṇameti nidrām // MSS_1257

anarghyāṇyapi ratnāni labhyante vibhavaiḥ sukham /
durlabho ratnakoṭyāpi kṣaṇo'pi hi gatāyuṣaḥ // MSS_1258

anarthakaṃ vipravāsaṃ gṛhebhyaḥ pāpaiḥ saṃdhiṃ paradārābhimarśam /
dambhaṃ stainyaṃ paiśunaṃ madyapānaṃ na sevate yaḥ sa sukhī sadaiva // MSS_1259

anarthamakarāgārād asmāt saṃsārasāgarāt /
uḍḍīyate nirudvegaṃ sarvatyāgena putraka // MSS_1260

anarthamarthataḥ paśyann arthaṃ caivāpyanarthataḥ /
indriyaiḥ prasṛto bālaḥ suduḥkhaṃ manyate sukham // MSS_1261

anarthāṃ ścārtharūpeṇa arthāṃścānartharūpataḥ /
arthāyaiva hi keṣāṃcid dhananāśo bhavatyuta // MSS_1262

anarthā hyartharūpāśca arthāścānartharūpiṇaḥ /
bhavanti te vināśāya daivāyattasya rocate // MSS_1263

anarthitarpaṇaṃ vittaṃ cittamadhyānadarpaṇam /
atīrthasarpaṇaṃ dehaṃ paryante śocyatāṃ vrajet // MSS_1264

anarthitvānmanuṣyāṇāṃ bhayāt parijanasya ca /
maryādāyāmamaryādāḥ striyastiṣṭhanti bhartṛṣu // MSS_1265

anarthe caiva niratam arthe caiva parāṅmukham /
na taṃ bhartāramicchanti ṣaṇḍhaṃ patimiva striyaḥ // MSS_1266

anartho'pyartharūpeṇa tathārtho'nartharūpabhāk /
utpadyate vināśāya tasmāduktaṃ parīkṣayet // MSS_1267

analaṃkṛto'pi mādhava harasi mano me sadā prasabham /
kiṃ punaralaṃkṛtastvaṃ saṃprati nakharakṣataistasyāḥ // MSS_1268

analaḥ śītanāśāya viṣanāśāya gāruḍam /
viveko duḥkhanāśāya sarvanāśāya durmatiḥ // MSS_1269

analaḥ salilājjātaḥ kārttikeyo'pi vahnitaḥ /
gūḍhaṃ hi mahatāṃ janma paricchettuṃ ka īśvaraḥ // MSS_1270

analasajavāpuṣpotpīḍacchavi prathamaṃ tataḥ samadayavanīgaṇḍacchāyaṃ punarmadhupiṅgalam /
tadanu ca navasvarṇādarśaprabhaṃ śaśinastatas taruṇatagarākāraṃ bimbaṃ vibhāti nabhastale // MSS_1271

analastambhanavidyāṃ subhaga bhavān niyatameva jānāti /
manmathaśarāgnitapte hṛdi me kathamanyathā vasasi // MSS_1272

analpaṃ jalpantaḥ kati bata gatā no yamapuraṃ purastādasmākaṃ vidhṛtanayanā vyāttavadanāḥ /
atītā yadyevaṃ na hi nijahitaṃ cetasi vayaṃ vahāmo hā mohād viṣayaviṣajātādavasitāḥ // MSS_1273

analpaṃ saṃtāpaṃ śamayati manojanmajanitaṃ tathā śītaṃ sphītaṃ himavati niśīthe glapayati /
tadevaṃ ko'pyūṣmā ramaṇaparirambhotsavamilat- purandhrīnīrandhrastanakalaśajanmā vijayate // MSS_1274

analpacintābharamohaniścalā vilokyamānaiva karoti sādhvasam /
svabhāvaśobhānatimātrabhūṣaṇā tanustaveyaṃ bata kiṃ nu sundari // MSS_1275

analpatvāt pradhānatvād vaṃśasyevetare svarāḥ /
vijigīṣornṛpatayaḥ prayānti parivāratām // MSS_1276

anavadyamavadyaṃ syād vāruṇīleśamātrataḥ /
tadvacchiṣyo viruddhārthād viguroreva naśyati // MSS_1277

anavaratakanakavitaraṇa- jalalavabhṛtakarataraṅgitārthitateḥ /
bhaṇitiriva matirmatiriva ceṣṭā ceṣṭeva kīrtirativimalā // MSS_1278

anavaratadhanurjyāsphālanakrūrapūrvaṃ ravikiraṇasahiṣṇu svedaleśairabhinnam /
apacitamapi gātraṃ vyāyatatvādalakṣyaṃ giricara iva nāgaḥ prāṇasāraṃ bibharti // MSS_1279

anavaratanayanavigalita- jalalavaghaṭitākṣasūtravalayena /
mṛtyuṃjayamiva japati tvadgotraṃ virahiṇī bālā // MSS_1280

anavaratanayanavigalita- jalalavaparimuṣitapattralekhāntam /
karatalaniṣaṇṇamabale vadanamidaṃ kaṃ na tāpayati // MSS_1281

anavarataparopakaraṇa- vyagrībhavadamalacetasāṃ mahatām /
āpātakāṭavāni sphuranti vacanāni bheṣajānīva // MSS_1282

anavaratarasena rāgabhājā karajaparikṣatilabdhasaṃstavena /
sapadi taruṇapallavena vadhvā vigatadayaṃ khalu khaṇḍitena mamle // MSS_1283

anavasare ca yadukttaṃ subhāṣitaṃ tacca bhavati hāsyāya /
rahasi prauḍhavadhūnāṃ ratisamaye vedapāṭha iva // MSS_1284

anavasthitacittasya na jane na vane sukham /
jane dahati saṃsargo vane saṅgavivarjanam // MSS_1285

anavasthitacittānāṃ prasādo'pi bhayaṃkaraḥ /
sarpī hanti kila snehād apatyāni na vairataḥ // MSS_1286

anavahitaḥ kimaśaktto vibudhairabhyarthitaḥ kimatirasikaḥ /
sarvaṃkaṣo'pi kālas tirayati sūktāni na kavīnām // MSS_1287

anavāpyaṃ ca śokena śarīraṃ copatapyate /
amitrāśca prahṛṣyanti mā sma śoke manaḥ kṛthāḥ // MSS_1288

anavekṣitamaryādaṃ nāstikaṃ vipralumpakam /
arakṣitāramattāraṃ nṛpaṃ vidyādadhogatim // MSS_1289

anavyaye vyayaṃ yāti vyaye yāti suvistṛtim /
apūrvastava kośo'yaṃ vidyākośeṣu bhārati // MSS_1290

anasi sīdati saikatavartmani pracurabhārabharakṣapitaukṣake /
gurubharoddharaṇoddhurakaṃdharaṃ smarati sārathireṣa dhuraṃdharam // MSS_1291

anasūyaḥ kṛtaprajñaḥ śobhanānyācaran sadā /
akṛcchrāt sukhamāpnoti sarvatra ca virājate // MSS_1292

anasūyā kṣamā śāntiḥ saṃtoṣaḥ priyavāditā /
kāmakrodhaparityāgaḥ śiṣṭācāranidarśanam // MSS_1293

anasūyārjavaṃ śaucaṃ saṃtoṣaḥ priyavāditā /
damaḥ satyamanāyāso na bhavanti durātmanām // MSS_1294

anastamitasārasya tejasastadvijṛmbhitam /
yena pāṣāṇakhaṇḍasya mūlyamalpaṃ vasuṃdharā // MSS_1295

anākalitamānuṣyāḥ kṣamāsaṃsparśavarjitāḥ /
pratibuddhairna sevyante pūrvadevavirodhinaḥ // MSS_1297

anākāśe candraḥ sarasijadaladvandvasahito gṛhītaḥ paścārdhe kuṭilakuṭilaiḥ so'pi timiraiḥ /
sudhāṃ muñcatyuccairaniśamatha saṃmohajananīṃ kimutpātālīyaṃ vadata jagataḥ kartumuditā // MSS_1298

anākūtaireva priyasahacarīṇāṃ śiśutayā vacobhiḥ pāñcālīmithunamadhunā saṃgamayitum /
upādatte no vā viramati na vā kevalamiyaṃ kapolau kalyāṇī pulakamukulairdanturayati // MSS_1299

anākṛṣṭasya viṣayair vidyānāṃ pāradṛśvanaḥ /
tasya dharmaraterāsīd vṛddhatvaṃ jarasā vinā // MSS_1300

anāgataṃ bhayaṃ dṛṣṭvā nītiśāstraviśāradaḥ /
avasanmūṣakastatra kṛtvā śatamukhaṃ bilam // MSS_1301

anāgataṃ yaḥ kurute sa śobhate sa śocate yo na karotyanāgatam /
vane vasanneva jarāmupāgato bilasya vācā na kadāpi hi śrutā // MSS_1302

anāgataṃ hi budhyeta yacca kāryaṃ puraḥ sthitam /
na tu buddhikṣayāt kiṃcid atikrāmet prayojanam // MSS_1303

anāgatavartīṃ cintāṃ kṛtvā yastu prahṛṣyati /
sa tiraskāramāpnoti bhagnabhāṇḍo dvijo yathā // MSS_1304

anāgatavatīṃ cintāṃ yo naraḥ kartumicchati /
sa bhūmau pāṇḍuraḥ śete somaśarmapitā yathā // MSS_1305

anāgatavidhātā ca pratyutpannamatiśca yaḥ /
dvaveva sukhamedhete dīrghasūtrī vinaśyati // MSS_1306

anāgatavidhātāram apramattamakopanam /
sthirārambhamadīnaṃ ca naraṃ śrīrupatiṣṭhati // MSS_1307

anāgatavidhānaṃ ca kartavyaṃ viṣaye nṛpaiḥ //
āgamaścāpi kartavyas tathā doṣo na jāyate // MSS_1308

anāgatavidhānaṃ tu kartavyaṃ śubhamicchatā /
āpadaṃ śaṅkamānena puruṣeṇa vipaścitā // MSS_1309

anāgatopadhaṃ hiṃsraṃ durbuddhimabahuśrutam /
tyakttopāttaṃ madyapānadyūtastrīmṛgayāpriyam //
kārye mahati yuñjāno hīyate'rthapatiḥ śriyā // MSS_1310

anāghrātaṃ puṣpaṃ kisalayamalūnaṃ kararuhair anāviddhaṃ ratnaṃ madhu navamanāsvāditarasam /
akhaṇḍaṃ puṇyānāṃ phalamiva ca tadrūpamanaghaṃ na jāne bhokttāraṃ kamiha samupasthāsyati vidhiḥ // MSS_1311

anātapatro'pyayamatra lakṣyate sitātapatrairiva sarvato vṛtaḥ /
acāmaro'pyeṣa sadaiva vījyate vilāsabālavyajanena ko'pyayam // MSS_1312

anāturotkaṇṭhitayoḥ prasidhyatā samāgamenāpi ratirna māṃ prati /
parasparaprāptinirāśayorvaraṃ śarīranāśo'pi samānurāgayoḥ // MSS_1313

anātmavān nayadveṣī vardhayannarisaṃpadaḥ /
prāpyāpi mahadaiśvaryaṃ saha tena vinaśyati // MSS_1314

anāthānāṃ daridrāṇāṃ bālavṛddhatapasvinām /
anyāyaparibhūtānāṃ sarveṣāṃ pārthivo gatiḥ // MSS_1315

anāthānāṃ nātho gatiragatikānāṃ vyasanināṃ vinetā bhītānāmabhayamadhṛtīnāṃ bharavaśaḥ /
suhṛdbandhuḥ svāmī śaraṇamupakārī varaguruḥ pitā mātā bhrātā jagati puruṣo yaḥ sa nṛpatiḥ // MSS_1316

anāthān rogiṇo yaśca putravat paripālayet /
guruṇā samanujñātaḥ sa bhiṣakcchabdamaśnute // MSS_1317

anādaraparo vidvān īhamānaḥ sthirāṃ śriyam /
agneḥ śeṣamṛṇāccheṣaṃ śatroḥ śeṣaṃ na śeṣayet // MSS_1318

anādarahatāṃ sevāṃ dāmpatyaṃ premavarjitam /
maitrīṃ ca hetusāpekṣāṃ ce tanā nādhikurvate // MSS_1319

anādarālokavivṛddhaśokaḥ pituḥ priyāvākyavaśaṃgatasya /
auttānapādirjagatāṃ śaraṇyam ārādhya viṣṇuṃ padamagryamāyāt // MSS_1320

anādāyī vyayaṃ kuryād asahāyī raṇapriyaḥ /
āturaḥ sarvabhakṣī ca naraḥ śīghraṃvinaśyati // MSS_1321

anādidhāvisvaparaṃparāyā hetusrajaḥ srotasi veśvare vā /
āyattadhīreṣa janastadāryāḥ kimīdṛśaḥ paryanuyogayogyaḥ // MSS_1322

anādiṣṭopi bhūpasya dṛṣṭvā hānikaraṃ ca yaḥ /
yatate tasya nāśāya sa bhṛtyo'rho mahībhujām // MSS_1323

anādṛtyaucityaṃ hriyamavigaṇayyātimahatīṃ yadetasyāpyarthe dhanalavadurāśātaralitāḥ /
alīkāhaṃkārajvarakuṭilitabhrūṇi dhanināṃ mukhāni prekṣyante dhigidamatiduṣpūramudaram // MSS_1324

anādeyaṃ nādadīta parikṣīṇo'pi pārthivaḥ /
na cādeyaṃ samṛddho'pi sūkṣmamapyarthamutsṛjet // MSS_1325

anādeyasya cādānād ādeyasya ca varjanāt /
daurbalyaṃ khyāpyate rājñaḥ sa pretyeha ca naśyati // MSS_1326

anādyantā tu sā tṛṣṇā antardehagatā nṛṇām /
vināśayati saṃbhūtā ayonija ivānalaḥ // MSS_1327

anāptapuṇyopacayairdurāpā phalasya nirdhūtarajāḥ savitrī /
tulyā bhavaddarśanasaṃpadeṣā vṛṣṭerdivo vītabalāhakāyāḥ // MSS_1328

anāmnāyamalā vedā brāhmaṇasyāvrataṃ malam /
malaṃ pṛthivyā vāhīkāḥ puruṣasyānṛtaṃ malam // MSS_1329

anāyakā vinaśyanti naśyanti bahunāyakāḥ /
strīnāyakā vinaśyanti naśyanti śiśunāyakāḥ // MSS_1330

anāyake na vastavyaṃ na vased bahunāyake /
strīnāyake na vastavyaṃ na vased bālanāyake // MSS_1331

anāyavyayakartā ca anāthaḥ kalahapriyaḥ /
āturaḥ sarvabhakṣī ca naraḥ śīghraṃ vinaśyati // MSS_1332

anāyāsakṛśaṃ madhyam aśaṅkatarale dṛśau /
abhūṣaṇamanohāri vapurvayasi subhruvaḥ // MSS_1333

anāyi deśaḥ katamastvayādya vasantamuktasya daśāṃ vanasya /
tvadāptasaṃketatayā kṛtārthā śravyāpi nānena janena saṃjñā // MSS_1334

anārataṃ tena padeṣu lambhitā vibhajya samyagviniyogasatkriyāḥ /
phalantyupāyāḥ paribṛṃhitāyatīr upetya saṃgharṣamivārthasaṃpadaḥ // MSS_1335

anārataṃ pratidiśaṃ pratideśaṃ jale sthale /
jāyante ca mriyante ca budbudā iva vāriṇi // MSS_1336

anāratapariskhalannayanavāridhārāśata- pravṛddhapathanimnagāsalilaruddhayānodyamā /
tvadīyaripukāminī bahuvideśayānaiṣiṇī vinindati valaddṛśā gururuṣāśrupaṃ prāvṛṣam // MSS_1337

anārabdhākṣepaṃ paramakṛtavāṣpavyatikaraṃ nigūḍhāntastāpaṃ hṛdayavinipītaṃ vyavasitam /
kṛśāṅgyā yatpāpe vrajati mayi nairāśyapiśunaṃ ślathairaṅgairuktaṃ hṛdayamidamunmūlayati tat // MSS_1338

anārabhyā bhavantyarthāḥ kecin nityaṃ tathāgatāḥ /
kṛtaḥ puruṣakāro'pi bhavedyeṣu nirarthakaḥ // MSS_1339

anārambhastu kāryāṇāṃ prathamaṃ buddhilakṣaṇam /
ārabdhasyāntagamanaṃ dvitīyaṃ buddhilakṣaṇam // MSS_1340

anārādhya kālīmanāsvādya gauḍī- mṛte mantratantrādvinā śabdacauryāt /
prabandhaṃ pragalbhaṃ prakartuṃ pravaktuṃ viriñciprapañce madanyaḥ kaviḥ kaḥ // MSS_1341

anārogyamanāyuṣyam asvargyaṃ cātibhojanam /
apuṇyaṃ lokavidviṣṭaṃ tasmāt tat parivarjayet // MSS_1342

anāryatā niṣṭhuratā krūratā niṣkriyātmatā /
puruṣaṃ vyañjayantīha loke kaluṣayonijam // MSS_1343

anāryaprajñānāmiha janavadhūnāṃ hi manaso mahāśalyaṃ karṇe tava kanakajambūkisalayaḥ /
bhraman bhikṣāhetoradhinagari buddho'si na mayā ? tvayaitāvadveṣaḥ pathika na vidheyaḥ punarapi // MSS_1344

anāryamapyācaritaṃ kumāryā bhavān mama kṣāmyatu saumya tāvat /
haṃso'pi devāṃśatayāsi vandyaḥ śrīvatsalakṣmeva hi matsyamūrtiḥ // MSS_1345

anāryavṛttamaprājñam asūyakamadhārmikam /
anarthāḥ kṣipramāyānti vāgduṣṭaṃ krodhanaṃ tathā // MSS_1346

anāryeṇa kṛtaghnena saṃgatirme na yujyate /
vināśamapi kāṅkṣanti jñātīnāṃ jñātayaḥ sadā // MSS_1347

anālokya vyayaṃ karttā anāthaḥ kalahapriyaḥ /
āturaḥ sarvakṣetreṣu naraḥ śīghraṃ vinaśyati // MSS_1348

anālocya premṇaḥ pariṇatimanādṛtya suhṛdas tvayākāṇḍe mānaḥ kimiti sarale saṃprati kṛtaḥ /
samākṛṣṭā hyete pralayadahanodbhāsuraśikhāḥ svahastenāṅgārāstadalamadhunāraṇyaruditaiḥ // MSS_1349

anāvartī kālo vrajati sa vṛthā tanna gaṇitaṃ daśāstāstāḥ soḍhā vyasanaśatasaṃpātavidhurāḥ /
kiyadvā vakṣyāmaḥ kimiva bata nātmanyupakṛtaṃ vayaṃ yāvattāvat punarapi tadeva vyavasitam // MSS_1350

anāvarjitacittāpi dhruvaṃ sarvān pradhāvati /
phalaṃ na labhate kiṃcit tṛṣṇā jīrṇeva kāminī // MSS_1351

anāvilaṃ phalaṃ bhuṅkte viṣayāṇāmanutsukaḥ /
utsuko labdharokeṇa tatra śokena śīryate // MSS_1352

anāvṛtanavadvārapañjare vihagānilaḥ /
yattiṣṭhati tadāścaryaṃ viyoge tasya kā kathā // MSS_1353

anāvṛtāḥ svavarṇeṣu sarvasādhāraṇāḥ purā /
nāryo babhūvurnirvairo yataḥ sarvo'bhavajjanaḥ // MSS_1354

anāvṛṣṭihate deśe sasye ca pralayaṃ gate /
dhanyāstāta na paśyanti deśabhaṅgaṃ kulakṣayam // MSS_1355

anāśritā dānapuṇyaṃ vedapuṇyamanāśritāḥ /
rāgadveṣavinirmuktā vicarantīha mokṣiṇaḥ // MSS_1356

anāśrite dṛptagurau avajñāṃ kalayen nṛpaḥ /
saṃvartena maruttastu nirastamakarodgurum // MSS_1357

anāsthā vastūnāmabhimataguṇānāmupahṛtau ghano garvastanvyā ruṣi ca vihitāḍambaravidhiḥ /
prahāraḥ pādābhyāṃ yamanamapi kāñcyā caraṇayoḥ priyāyā vibbokaṃ tadidamiti dhanyo'nubhavati // MSS_1358

anāsvāditasaṃbhogāḥ patantu tava śatravaḥ /
bālavaidhavyadagdhānāṃ kulastrīṇāṃ stanā iva // MSS_1359

anāsvādyamavikreyam anādeyamanīpsitam /
dattaṃ nirupakāraṃ yad vandhyadānena tena kim // MSS_1360

anāhitāgniḥ śatagur ayajvā ca sahsraguḥ /
surāpo vṛṣalībhartā braḥmahā gurutalpagaḥ // MSS_1361

asatpratigrahe yukttaḥ stenaḥ kutsitayājakaḥ /
adoṣastyaktumanyonyaṃ karmasaṃkaraniścayāt // MSS_1362

anāhūtaḥ praviśati apṛṣṭo bahu bhāṣate /
viśvasityapramatteṣu mūḍhacetā narādhamaḥ //
anāhūtaḥ samāyātaḥ anāpṛṣṭastu bhāṣate /
paranindātmanaḥ stutiś catvāri laghulakṣaṇam // MSS_1363

anāhūtapraviṣṭasya dṛṣṭasya kruddhacakṣuṣā /
svayamevopaviṣṭasya varaṃ mṛtyurna bhojanam // MSS_1364

anahūtāḥ svayaṃ yānti rasāsvādavilolupāḥ /
nivāritā na gacchanti makṣikā iva bhikṣukāḥ // MSS_1365

anāhūto viśedyastu apṛṣṭo bahu bhāṣate /
ātmānaṃ manyate prītaṃ bhūpālasya sa durmatiḥ // MSS_1366

anāhvāne praveśaśca apṛṣṭe paribhāṣaṇam /
ātmastutiḥ pare nindā catvāri laghulakṣaṇam // MSS_1367

anicchato'pi duḥkhāni yathehāyānti dehinaḥ /
sukhānyapi tathā manye cintādainyena ko guṇaḥ // MSS_1368

aniḥsarantīmapi gehagarbhāt kīrtiṃ pareṣāmasatīṃ vadanti /
svairaṃ bhramantīmapi ca trilokyāṃ tvatkīrtimāhuḥ kavayaḥ satīṃ tu // MSS_1369

anicchanto'pi vinayaṃ vidyābhyāsena bālakāḥ /
bheṣajeneva nairujyaṃ prāpaṇīyāḥ prayatnataḥ // MSS_1370

anicchannapi cittena videśastho'pi mānavaḥ /
svakarmotpātavātena nīyate yatra tatphalam // MSS_1371

anijyayā vivāhaiśca vedasyotsādanena ca /
kulānyakulatāṃ yānti dharmasyātikrameṇa ca // MSS_1372

anityaṃ nisrāṇaṃ jananamaraṇavyādhikalitaṃ jaganmithyātvārthairahamahamikāliṅgitamidam /
vicintyaivaṃ santo vimalamanaso dharmamatayas tapaḥ kartuṃ vṛttāstadapasṛtaye jainamanagham // MSS_1373

anityaṃ yauvanaṃ rūpaṃ jīvitaṃ dravyasaṃcayaḥ /
aiśvaryaṃ priyasaṃvāso gṛdhyedeṣu na paṇḍitaḥ // MSS_1374

anityatāsamākhyānaṃ viṣayādiviḍambanam /
paścāttāpasya kathanaṃ kālasya caritaṃ tathā // MSS_1375

anityate jagannindye vandanīyāsi saṃprati /
yā karoṣi prasaṅgena duḥkhānāmapyanityatām // MSS_1376

anityatve kṛtamatir mlānamālyena śocati /
nityatve kṛtabuddhistu bhinnabhāṇḍe'nuśocati // MSS_1377

anityamiti jānanto na bhavanti bhavanti ca /
atha yenaiva kurvanti naiva jātu bhavanti te // MSS_1378

anityasya śarīrasya sarvadoṣamayasya ca /
durgandhasya ca rakṣārthaṃ nāhaṃ pāpaṃ karomi vai // MSS_1379

anityāni śarīrāṇi vibhavo naiva śāśvataḥ /
nityaṃ saṃnihito mṛtyuḥ kartavyo dharmasaṃgrahaḥ // MSS_1380

anitye priyasaṃvāse saṃsāre cakravadgatau /
pathi saṃgatamevaitad bhrātā mātā pitā sakhā // MSS_1381

anityo vijayo yasmād dṛśyate yudhyamānayoḥ /
parājayaśca saṃgrāme tasmādyuddhaṃ vivarjayet // MSS_1382

anidro duḥsvapnaḥ prapatanamanadri drumataṭaṃ jarāhīnaḥ kampastimirarahitastrāsasamayaḥ /
anāghātaṃ duḥkhaṃ vigatanigaḍo bandhanavidhiḥ sajīvaṃ jantūnāṃ maraṇamavanīśāśrayarasaḥ // MSS_1383

anidhāya mukhe patraṃ pūgaṃ khādati yo naraḥ /
saptajanmadaridratvam ante viṣṇusthitiśca na // MSS_1384

anindā parakṛtyeṣu svadharmaparipālanam /
kṛpaṇeṣu dayālutvaṃ sarvatra madhurā giraḥ // MSS_1385

prāṇairapyupakāritvaṃ mitrāyāvyabhicāriṇe /
gṛhāgate pariṣvaṅgaḥ śaktyā dānaṃ sahiṣṇutā // MSS_1386

bandhubhirbaddhasaṃyogaḥ sujane caturaśratā /
taccittānuvidhāyitvam iti vṛttaṃ mahātmanām // MSS_1387

anindyamapi nindanti stuvantyastutyamuccakaiḥ /
svāpateyakṛte martyāḥ kiṃ kiṃ nāma na kurvate // MSS_1388

anibandhanakacabandhanam anidānaṃ dānamuttarīyasya /
ākasmikamandasmitam apahastayatīva bālyametasyāḥ // MSS_1389

anibhālita eva kevalaṃ khanigarbhe nidhireṣa jīryatu /
na tu sīdatu mūlyahānito vaṇijālokanagocarīkṛtaḥ // MSS_1390

animiṣamavirāmā rāgiṇāṃ sarvarātraṃ navanidhuvanalīlāḥ kautukenātivīkṣya /
idamudavasitānāmasphuṭālokasaṃpan nayanamiva sanidraṃ ghūrṇate daipamarciḥ // MSS_1391

aniyataruditasmitaṃ virājat- katipayakomaladantakuḍmalāgram /
vadanakamalakaṃ śiśoḥ smarāmi skhaladasamañjasamugdhajalpitaṃ te // MSS_1392

aniyuktā hi sācivye yadvadanti manīṣiṇaḥ /
anurāgadravasyaitāḥ praṇayasyātibhūmayaḥ // MSS_1393

anirākṛtatāpasaṃpadaṃ phalahīnāṃ sumanobhirujjhitām /
khalatāṃ khalanāmivāsatīṃ pratipadyeta kathaṃ budho janaḥ // MSS_1394

anirīkṣaṇameva dṛṣṭirārdrā parihāsālapanāni maunameva /
avadhīraṇameva cābhiyogo vinigūḍho'pi hi lakṣyate'nurāgaḥ // MSS_1395

anirghātaṃ dhārādharamaśamanīyaṃ nidhirapām akāṭhinyaṃ cintāmaṇimajaḍabhūtaṃ suratarum /
abhittvopādāya prabhurapaśuvṛttiṃ ca surabhiṃ parārthaikasvārthānakṛta puruṣānādipuruṣaḥ // MSS_1396

anirjayena dviṣatāṃ yasyāmarṣaḥ praśāmyati /
puruṣoktiḥ kathaṃ tasmin brūhi tvaṃ hi tapodhana // MSS_1397

kṛtaṃ puruṣaśabdena jātimātrāvalambinā /
yo'ṅgīkṛtaguṇaiḥ ślādhyaḥ savismayamudāhṛtaḥ // MSS_1398

grasamānamivaujāṃsi sadasā gauraveritam /
nāma yasyābhinanadanti dviṣo'pi sa pumānpumān // MSS_1399

anirdayopabhogasya rūpasya mṛdunaḥ katham /
kaṭhinaṃ khalu te cetaḥ śirīṣasyeva bandhanam // MSS_1400

anirloḍitakāryasya vāgjālaṃ vāgmino vṛthā /
nimittādaparāddheṣor dhānuṣkasyeva valgitam // MSS_1401

anirvācyamanirbhinnam aparicchinnamavyayam /
brahmeva sujanaprema duḥkhamūlanikṛntanam // MSS_1402

anirvṛtaṃ tathā mandaṃ paralokaparāṅmukham /
narakāya na sadgatyaṃ kuputrālambijanma vai // MSS_1403

anirvedaḥ śriyo mūlaṃ cañcurme lohasaṃnibhā /
ahorātrāṇi dīrghāṇi samudraḥ kiṃ na śuṣyati // MSS_1404

anirvedaḥ śriyo mūlaṃ duḥkhanāśe sukhasya ca /
mahān bhavatyanirviṇṇaḥ sukhaṃ cātyantamaśnute // MSS_1405

anirvedaḥ śriyo mūlam anirvedaḥ paraṃ sukham /
anirvedo hi satataṃ sarvārtheṣu pravartakaḥ // MSS_1406

anirvedo hi satataṃ sarvārtheṣu pravartakaḥ /
karoti saphalaṃ jantoḥ karma yacca karoti saḥ // MSS_1407

anila nikhilaviśvaṃ prāṇiti tvatprayuktaṃ sapadi ca vinimīlatyākulaṃ tvadviyogāt /
vapurasi parameśasyācitaṃ nocitaṃ te surabhimasurabhiṃ vā yatsamaṃ svīkaroṣi // MSS_1408

aniśaṃ nayanābhirāmayā ramayā saṃmadino mukhasya te /
niśi niḥsaradindiraṃ kathaṃ tulayāmaḥ kalayāpi paṅkajam // MSS_1409

aniśaṃ mataṅgajānāṃ bṛṃhitamākarṇyate yathā vipine /
manye tathā na jīvati gajendrapalakavalanaḥ siṃhaḥ // MSS_1410

aniśamapi makaraketur manaso rujamāvahannabhimato me /
yadi madirāyatanayanāṃ tāmadhikṛtya praharatīti // MSS_1411

aniścitairadhyavasāyabhīrubhir yatheṣṭasaṃlāparatiprayojanaiḥ /
phale visaṃvādamupāgatā giraḥ prayānti loke parihāsavastutām // MSS_1412

aniṣṭaḥ kanyakāyā yo varo rūpānvito'pi yaḥ /
yadi syāttasya no deyā kanyā śreyo'bhivāñchatā // MSS_1413

aniṣṭadaḥ kṣitīśānāṃ bhūkampaḥ saṃdhyayordvayoḥ /
digdāhaḥ pītavarṇatvād rājñāṃ cāniṣṭadaḥ paraḥ // MSS_1414

aniṣṭayogāt priyaviprayogataḥ parāpamānāddhanahīnajīvitāt /
anekajanmavyasanaprabandhato bibheti no yastapaso bibheti saḥ // MSS_1415

aniṣṭasamprayogācca viprayogātpriyasya ca /
mānuṣā mānasairduḥkhair yujyante alpabuddhayaḥ // MSS_1416

aniṣṭādiṣṭalābhe'pi na gatirjāyate śubhā /
yatrāste viṣasaṃsargo'mṛtaṃ tadapi mṛtyave // MSS_1417

aniṣpannāmapi kriyāṃ nayopetāṃ vicakṣaṇāḥ /
phaladāṃ hi prakurvanti mahāsenāpatiryathā // MSS_1418

anīrṣyāḥ śrotāro mama vacasi cedvacmi tadahaṃ svapakṣādbhetavyaṃ bahu na tu viprapakṣāt prabhavataḥ /
tamasyākrāntaśe kiyadapi hi tejovayavinaḥ svaśaktyā bhāsante divasakṛti satyeva na punaḥ // MSS_1419

anīrṣyurguptadāraḥ syāc cokṣaḥ syādaghṛṇī nṛpaḥ /
striyaṃ seveta nātyarthaṃ mṛṣṭaṃ muñjīta nāhitam // MSS_1420

anīrṣyurguptadāraḥ syāt saṃvibhāgī priyaṃvadaḥ /
ślakṣṇo madhuravākstrīṇāṃ na cāsāṃ vaśago bhavet // MSS_1421

anīśāya śarīrasya hṛdayaṃ svavaśaṃ mayi /
stanakampakriyālakṣyair nyastaṃ niḥśvasitairiva // MSS_1422

anīśvaro'yaṃ puruṣo bhavābhave sūtraprotā dārumayīva yoṣā /
dhātrā tu diṣṭasya vaśe kilāyaṃ tasmādvada tvaṃ śravaṇe dhrto'ham // MSS_1423

anukartumapahnotum ativartitumīkṣitum /
aśakye tejasāṃ patyau mitratānumatikṣamā // MSS_1424

anukurutaḥ khalasujanāv agrimapāścātyabhāgayoḥ sūcyāḥ /
vidadhāti randhrameko guṇavānanyastvapidadhāti // MSS_1425

anukūlakalatro yas tasya svarga ihaiva hi /
pratikūlakalatrasya narako nātra saṃśayaḥ // MSS_1426

anukūlamarthyamavirodhi hitaṃ śravaṇīyamāgamarahasyayutam /
vacanaṃ madīyamapakarṇayati kva manobhavaḥ kva guṇasaṃgrahaṇam // MSS_1427

anukūlavarapuraṃdhriṣu puruṣāṇāṃ baddhamūlarāgāṇām /
nayati mano duḥśīlaḥ kusumāstro hīnapātreṣu // MSS_1428

anukūlavidhāyidaivato vijayī syān nanu kīdṛśo nṛpaḥ /
virahiṇyapi jānakī vane nivasantī mudamādadhau kutaḥ // MSS_1429

anukūlāṃ vimalāṅgīṃ kulajāṃ kuśalāṃ suśīlasaṃpannām /
pañcalakārāṃ bhāryāṃ puruṣaḥ puṇyodayāllabhate // MSS_1430

anukūlā sadā tuṣṭā dakṣā sādhvī vicakṣaṇā /
ebhireva guṇairyuktā śrīriva strī na saṃśayaḥ // MSS_1431

anukūle vidhau deyaṃ yataḥ pūrayitā hariḥ /
pratikūle vidhau deyaṃ yataḥ sarvaṃ hariṣyati // MSS_1432

anukūle sati dhātari bhavatyaniṣṭādapīṣṭamavilambam /
pītvā viṣamapi śaṃbhur mṛtyuṃjayatāmavāpa tatkālam // MSS_1433

anukṛtagaṇḍaśailamadamaṇḍitagaṇḍataṭa- bhramadalimaṇḍalīniviḍaguṅgumaghoṣajuṣaḥ /
dalayati helayaiva harirugrakarānkariṇa- strijagati teja eva guru no vikṛtākṛtitā // MSS_1434

anukṣaṇamanukṣaṇaṃ kṣitipa rakṣyamāṇā tvayā prayāti vidiśo daśa prabalakīrtirekākinī /
iyaṃ niyatamarthiṣu pratidinaṃ vitīrṇā ramā jahāti na tavāntikaṃ dvitayametadatyadbhutam // MSS_1435

anugataparitoṣitānujīvī madhuravacāścaritānuraktalokaḥ /
sunipuṇaparamāptasaktatantro bhavati ciraṃ nṛpatiḥ pradīptaraśmiḥ // MSS_1436

anugantuṃ satāṃ vartma kṛtsnaṃ yadi na śakyate /
svalpamapyanugantavyaṃ mārgastho nāvasīdati // MSS_1437

anugamya śmaśānāntaṃ nivartantīha bāndhavāḥ /
agnau prakṣipya puruṣaṃ jñātayaḥ suhṛdastathā // MSS_1438

anugṛhāṇa śiśūnabhilaṅghitā śabaravārivihāravanasthalī /
visṛja kātaratāmidamagrato harini kāruṇikasya tapovanam // MSS_1439

anugrahavidhau devyā mātuśca mahdantaram /
mātā gāḍhaṃ nibadhnāti bandhaṃ devī nikṛntati // MSS_1440

anugrahādeva divaukasāṃ naro nirasya mānuṣyakameti divyatām /
ayovikāre svaritatvamiṣyate kuto'yasāṃ siddharasaspṛśāmapi // MSS_1441

anucarati śaśāṅkaṃ rāhudoṣe'pi tārā patati na vanavṛkṣe yāti bhūmiṃ latā ca /
tyjati na ca kareṇuḥ paṅkalagnaṃ gajendraṃ vrajatu caratu dharmaṃ bhartṛnāthā hi nāryaḥ // MSS_1442

anucitakarmārambhaḥ svajanavirodho balīyasā spardhā /
pramadājanaviśvāso mṛtyordvārāṇi catvāri // MSS_1443

anucitaphalābhilāṣī nityaṃ vidhinā nivāryate puruṣaḥ /
drākṣāvipākasamaye mukhapāko bhavati kākānām // MSS_1444

anucitamucitaṃ vā karma ko'yaṃ vibhāgo bhagavati paramāstāṃ bhaktiyogo draḍhīyān /
kirati viṣamahīndraḥ sāndrapīyūṣamindur dvayamapi sa maheśo nirviśeṣaṃ bibharti // MSS_1445

anucitamevācaritaṃ paśupatinā yadvidheḥ śiraśchinnam /
chinno na cāsya hasto yenāyaṃ durlipiṃ likhati // MSS_1446

anucite yadi karmaṇi yujyate śaṭhadhiyā prabhuṇā saguṇo janaḥ /
bhavati nāsya guṇāpacayastataḥ padagatasya kirīṭamaṇeriva // MSS_1447

anuccanīcacalatām aṅgānāṃ calapādatām /
kaṭikūrparaśīrṣāṃśakarṇānāṃ samarūpatām // MSS_1448

ramyāṃ pratīkaviśrāntim urasaśca samunnatim /
abhyāsābhyarhitaṃ prāhuḥ sauṣṭhavaṃ nṛtyavedinaḥ // MSS_1449

anucchiṣṭo devairaparidalito rāhudaśanaiḥ kalaṅkenāspṛṣṭo na khalu paribhūto dinakṛtā /
kuhūbhirno lupto na ca yuvativaktreṇa vijitaḥ kalānāthaḥ ko'yaṃ kanakalatikāyāmudayate // MSS_1450

anujaguratha divyaṃ dundubhidhvānamāśāḥ surakusumanipātairvyomni lakṣmīrvitene /
priyamiva kathayiṣyannāliliṅga sphurantīṃ bhuvamanibhṛtavelāvīcibāhuḥ payodhiḥ // MSS_1451

anujjhitasuhṛdbhāvaḥ suhṛdāṃ durhṛdāmapi /
sama ityeva bhāvyo'pi nama ityabhibhāṣyate // MSS_1452

anutkīrṇā yathā paṅke putrikā vātha dāruṇi /
varṇā yathā maṣīkalke tathā sarge sthitāḥ pare // MSS_1453

anuttamānubhāvasya parairapihitaujasaḥ /
akāryasuhṛdo'smākam apūrvāstava kīrtayaḥ // MSS_1454

anutthāne dhruvo nāśaḥ prāptasyānāgatasya ca /
prāpyate phalamutthānāl labhate cārthasaṃpadam // MSS_1455

anu tvā tāta jīvantu suhṛdaḥ sādhubhiḥ saha /
parjanyamiva bhūtāni svādudrumamivāṇḍajāḥ // MSS_1456

anutsūtrapadanyāsā sadvṛttiḥ sannibandhanā /
śabdavidyeva no bhāti rājanītirapaspaśā // MSS_1457

anuditasaṭāvaṃsau nātisphuṭāḥ karajāṅkurā daśanamukulodbhedaḥ stoko mukhe mṛdu garjitam /
mṛgapatiśiśornāstyadyāpi kriyā svakulocitā madakṛtamahāgandhasyāndhyaṃ vyapohati dantinām // MSS_1458

anudinamatitīvraṃ rodiṣīti tvamuccaiḥ sakhi kila kuruṣe tvaṃ vācyatāṃ me mudhaiva /
hṛdayamidamanaṅgāṅgārasaṅgādvilīya prasarati bahirambhaḥ susthite naitadaśru // MSS_1459

anudinamadhikaṃ te kampate kāyavallī śiva śiva nayanāntaṃ nāśrudhārā jahāti /
kathaya kathaya ko'yaṃ yatkṛte komalāṅgi tyajati na pariṇaddhaṃ pāṇḍimānaṃ kapolaḥ // MSS_1460

anudinamanukūlamācarantaṃ vihitamatiḥ pratikūlamācaret kaḥ /
śamitagaralajātakaṇṭhadāhaṃ śitikaṇṭhaḥ śaśinaṃ śirahsu dhatte // MSS_1461

anudunamanuraktaḥ padminīcakravāle navaparimalamādyaccañcarīkānukarṣī /
kalitamadhurapadmaḥ ko'pi gambhīravedī jayati mihirakanyākūlavanyākarīndraḥ // MSS_1462

anudinamabhyāsadṛḍhaiḥ soḍhuṃ dīrgho'pi śakyate virahaḥ /
pratyāsannasamāga ma- muhūrtavighno'pi durviṣaḥ // MSS_1463

anudehamāgatavataḥ pratimāṃ pariṇāyakasya gurumudvahatā /
mukureṇa vepathubhṛto'tibharāt kathamapyapāti na vadhūkarataḥ // MSS_1464

anudghuṣṭaḥ śabdairatha ca ghaṭanātaḥ sphuṭarasaḥ padānāmarthātmā ramayati na tūttānitarasaḥ /
yathā dṛśyaḥ kiṃcitpavanacalacīnāṃśukatayā stanābhogaḥ strīṇāṃ harati na tathonmudritatanuḥ // MSS_1465

anunayagurorgoṣṭhībandho mukhāsavasaṃpadāṃ śapathavivaraṃ visrabdhānāṃ dhiyāṃ prathamātithiḥ /
avinayavacovādasthānaṃ puraṃdhriṣu paprathe madavilasitasyaikācāryaściraṃ rativibhramaḥ // MSS_1466

anunayati patiṃ na lajjamānā kathayati nāpi sakhījanāya kiṃcit /
prasarati malayānile navoḍhā vahati paraṃtu cirāya śūnyamantaḥ // MSS_1467

anunayamagṛhītvā vyājasuptā parācī rutamatha kṛkavākostāramākarṇya kalye /
kathamapi parivṛttā nidrayāndhā kila strī mukulitanayanaivāśliṣyati prāṇanātham // MSS_1468

anunetuṃ māninyā dayitaścaraṇe sarāgacaraṇāyāḥ /
yāvat patitaḥ sa tayā tatkṣaṇamavadhīritaḥ kasmāt // MSS_1469

anupāyena karmāṇi viparītāni yāni ca kriyamāṇāni duṣyanti havīṃṣyaprayateṣviva // MSS_1470

anupālayatāmudeṣyatīṃ prabhuśaktiṃ dviṣatāmanīhayā /
apayāntyacirānmahībhujāṃ jananirvādabhayādiva śriyaḥ // MSS_1471

anupoṣya trirātrāṇi tirthānyanabhigamya ca /
adattvā kāñcanaṃ gāśca daridro nāma jāyate // MSS_1472

anuprāsini sandarbhe gonandanasamaḥ kutaḥ /
yathārthanāmataivāsya yadvā vadati cārutām // MSS_1473

anubandhaṃ kṣayaṃ hiṃsām anapekṣya ca pauruṣam /
mohādārabhyate karma yattattāmasamucyate // MSS_1474

anubandhaṃ ca saṃprekṣya vipākāṃścaiva karmaṇām /
utthānamātmanaścaiva dhīraḥ kurvīta vā na vā // MSS_1475

anubandhānavekṣeta sānubandheṣu karmasu /
saṃpradhārya ca kurvīta na vegena samācaret // MSS_1476

anubhavaṃ vadanendurupāgaman niyatameṣa yadasya mahātmanaḥ /
kṣubhitamutkalikātaralaṃ manaḥ paya iva stimitasya mahodadheḥ // MSS_1477

anubhavata dadata vittaṃ mānyān mānayata sajjanān bhajata /
atiparuṣapavanavilulita- dīpaśikhācañcalā lakṣmīḥ // MSS_1478

anubhavata yuvatyo bhāgyavatyo nitāntaṃ kusumavalayavelāsaṅgakhelāsukhāni /
mama tu madhukarāṇāṃ vāṭapāṭaccarāṇāṃ sapadi patati dhāṭī puṣpavāṭīniveśe // MSS_1479

anubhavannavadolamṛtūtsavaṃ paṭurapi priyakaṇṭhajighṛkṣayā /
anyadāsanarajjuparigrahe bhujalatāṃ jalatāmabalājanaḥ // MSS_1480

anubhāvavatā guru sthiratvād avisaṃvādi dhanurdhanaṃjayena /
svabalavyasane'pi pīḍyamānaṃ guṇavanmitramivānatiṃ prapede // MSS_1481

anubhūtacareṣu dīrghikāṇām upakaṇtheṣu gatāgataikatānāḥ /
madhupāḥ kathayanti padminīnāṃ salilairantaritāni korakāṇi // MSS_1482

anubhūtabhavavyavasthitir janatākānaratābhilāṣiṇī /
tadavaimi sukhena saṃsṛtau kalitānaṅgatayaiva nisṛtiḥ // MSS_1483

anubhūtamidaṃ loke yadbadhvā balavattaraiḥ /
īśvarairdurbalaḥ kṛṣyaḥ kratau paśurivābalaḥ // MSS_1484

anumatamivānetuṃ joṣaṃ tamītamasāṃ kulaṃ diśi diśi dṛśo vinyasyantyaḥ śriyāṅkuritāñjanāḥ /
madanahutabhugdhūmacchāyaiḥ paṭairasitairvṛtāḥ prayayurarasadbhūṣairaṅgaiḥ priyānabhisārikāḥ // MSS_1485

anumatisarasaṃ vimucya cūtaṃ navanavamañjulamañjarīparītam /
api pikadayite kathaṃ matiste ghaṭayati niśphalapippale'valepam // MSS_1486

anumamāra na māra kathaṃ nu sā ratiratiprathitāpi pativratā /
iyadanāthavadhūvadhapātakī dayitayāpi tayāsi kimujjñitaḥ // MSS_1487

anumaraṇe vyavasāyaṃ strīdharme kaḥ karoti savivekaḥ /
saṃsāramuktyupāyaṃ daṇḍagrahaṇaṃ vrataṃ hitvā // MSS_1488

anuyayau vividhopalakuṇḍala- dyutivitānakasaṃvalitāṃśukam /
dhṛtadhanuvalayasya payomucaḥ śabalimā balimānamuṣo vapuḥ // MSS_1489

anuyātāne kajanaḥ parapuruṣairuhyate'sya nijadehaḥ /
adhikārasthaḥ puruṣaḥ śava iva na śṛṇoti vīkṣate kumatiḥ // MSS_1490

anuyāti na bhartāraṃ yadi daivāt kathaṃcana /
tathāpi śīlaṃ saṃrakṣyaṃ śīlabhaṅgāt patatyadhaḥ // MSS_1491

anuyāsyan munitanayāṃ sahasā vinayena vāritaprasaraḥ /
sthānādanuccalannapi gatveva punaḥ pratinivṛttaḥ // MSS_1492

anuyukto dasyuvadhe raṇe kuryāt parākramam /
nāsya kṛtyamataḥ kiṃcid anyad dasyunibarhaṇāt // MSS_1493

anuraktajanaviraktā namrotsiktā viraktarāgiṇyaḥ /
vañcakavacanāsaktā nāryaḥ sadbhāvaśaṅkinyaḥ // MSS_1494

anuraktena hrṣṭena tuṣṭena jagatīpatiḥ /
alpenāpi svasainyena bhūmiṃ jayati bhūmipaḥ // MSS_1495

anurañjitā api guṇair na namanti prakṛtayo vinā daṇḍāt /
aṅkagatāpi na vīṇā kalamadhuramatāḍitā kvaṇati // MSS_1496

anurañjaya rājānaṃ mā jānan jātu kopayeḥ prakṛtīḥ /
etaddvayānurāga- sthirayā tiṣṭha pratiṣṭhayāśliṣṭaḥ // MSS_1497

anurāgaṃ jano yāti parokṣe guṇakīrtanam /
na bibhyati ca sattvāni siddherlakṣaṇamuttamam // MSS_1498

anurāgavatī saṃdhyā divasastatpuraḥsaraḥ /
aho daivagatiścitrā tathāpi na samāgamaḥ // MSS_1499

anurāgavantamapi locanayor dadhataṃ vapuḥ sukhamatāpakaram /
nirakāsayadravimapetavasuṃ viyadālayādaparadiggaṇikā // MSS_1500

anurāgavartinā tava viraheṇogreṇa sā gṛhītāṅgī /
tripuraripuṇeva gaurī varatanurardhāvaśiṣṭeva // MSS_1501

anurāgādabhisarato laṅghitajaladheḥ kalādhināthasya /
rajanīmukhacumbanataḥ śithilitamalakaṃ kalaṅkamākalaye // MSS_1502

anurāgo vṛthā strīṣu strīṣu garvo vṛthā tathā /
pṛiyo'ham sarvadā hyasyā mamaiṣā sarvadāpriyā // MSS_1503

anurūpamidaṃ kūpa chadmacchannasya kiṃ na te /
sanmārgavibhramānmārgapāto'yaṃ yannipātitaḥ // MSS_1504

anurūpeṇa saṃsargaṃ prāpya sarvo'pi modate /
dinaṃ tejonidhiryadvad ratriṃ doṣākaras tathā // MSS_1505

anulepanāni kusumānyabalāḥ kṛtamanyavaḥ patiṣu dīpaśikhāḥ /
samayena tena cirasuptamano- bhavabodhanaṃ samamabodhiṣata // MSS_1506

anulomena balinaṃ pratilomena durjanam /
ātmatulyabalaṃ śatruṃ vinayena balena vā // MSS_1507

anuvanaṃ vanarājivadhūmukhe bahalarāgajavādharacāruṇi /
vikacabāṇadalāvalayo'dhikaṃ rurucire rucirekṣaṇavibhramāḥ // MSS_1508

anuvanamanuyāntaṃ bāṣpavāri tyajantaṃ muditakamaladāmakṣāmamālokya rāmam /
dinamapi ravirocistāpamantaḥ prapede rajanirapi ca tārābāṣpabindūn babhāra // MSS_1509

anuvanamanuśailaṃ tāmanālokya sītāṃ pratidinamatidīnaṃ vīkṣya rāmaṃ virāmam /
giriraśanimayo'yaṃ yastadā na dvidhābhūt kṣitirapi na vidīrṇā sāpi sarvaṃsahaiva / MSS_1510

anuvādayitā vādyaṃ nṛtyasi yattvayi sureśvaraḥ sākṣāt /
pakṣaśca te'javandyas tadasi kalāpin paraṃ dhanyaḥ // MSS_1511

anuvelaṃ nihanyante yasya sindhorivodyamāḥ /
taṃ pramathya śriyaṃ ko'pi vipakṣo bhūbhṛduddharet // MSS_1512

anuśayavatyevoktā proṣyatpatikā na bhedato bahubhiḥ /
paradeśādāgacchat- patikāpi yathā pramuditaiva // MSS_1513

anuśāsaddhi dharmeṇa vyavahāreṇa saṃsthayā /
nyāyena ca caturthena caturantāṃ mahīṃ jayet // MSS_1514

anuśīlitakuñjavāṭikāyāṃ jaghanālaṃkṛtapītaśāṭikāyām /
muralīkalakūjite ratāyāṃ mama ceto'stu kadambadevatāyām // MSS_1515

anuśocanamastavicāramanā vigatasya mṛtasya ca yaḥ kurute /
sa gate salile tanute varaṇaṃ bhujagasya gatasya gatiṃ kṣipati // MSS_1516

anuṣṭhānena rahitāṃ pāṭhamātreṇa kevalam /
rañjayatyeva yā lokaṃ kiṃ tayā śukavidyayā // MSS_1517

anuṣṭhitaṃ tu yad devair ṛṣibhiryadanuṣṭhitam /
nānuṣṭheyaṃ manuṣyaistu taduktaṃ karma ācaret // MSS_1518

anuṣṭhiteṣu kāryeṣu yo guhyaṃ na prakāśayet /
sa tatra labhate siddhiṃ jalamadhye kapiryathā // MSS_1519

anusarati karikapolaṃ bhramaraḥ śravaṇena tāḍyamāno'pi /
gaṇayati na tiraskāraṃ dānāndhavilocano nīcaḥ // MSS_1520

anusara sarastīraṃ vairaṃ kimatra sahātmanā katipayapayaḥpāṇam mānin samācara cātaka /
pralayapavanairastaṃ nītaḥ purātanavārido yadayamadayaṃ kīlājālaṃ vimuñcati nūtanaḥ // MSS_1521

anūḍhā mandire yasya rajaḥ prāpnoti kanyakā /
patanti pitaras tasya svargasthā api tairguṇaiḥ // MSS_1522

anūnavegādayamadvitīyaś cchāyāturaṅgādiva lajjamānaḥ /
khuroddhutairvīra turaṅgamaste rajobhirahṇanāṃ patimāvṛṇoti //
anrjutvamasadbhāvaṃ kārpaṇyaṃ calacittatā /
puṃsāṃ mitreṣu ye doṣās te veśyāsu guṇāḥ smṛtāḥ // MSS_1523

anṛtaṃ ca samutkarṣe rājagāmi ca paiśunam /
guroścālīkanirbandhaḥ samāni brahmahatyayā // MSS_1524

anṛtaṃ cāṭuvādaśca dhanayogo mahānayam /
satyaṃ vaiduṣyamityeṣa yogo dāridryakārakaḥ // MSS_1525

anṛtaṃ satyamityāhuḥ satyaṃ cāpi tathānṛtam /
iti yāstāḥ kathaṃ vīra saṃrakṣyāḥ puruṣairiha // MSS_1526

anṛtaṃ sāhasaṃ māyā mūrkhatvamatilubdhatā /
aśaucatvaṃ nirdayatvaṃ strīṇāṃ doṣāḥ svabhāvajāḥ // MSS_1527

anṛtapaṭutā kraurye cittaṃ satāmavamānitā matiravinaye dharme śāṭhyaṃ guruṣvapi vañcanam /
lalitamadhurā vākpratyakṣe parokṣavibhāṣiṇī kaliyugamahārājasyaitāḥ sphuranti vibhūtayaḥ // MSS_1528

anrtamanṛtametadyastudhāsūtirindur niyatamayamanāryo nirgataḥ kālakūṭāt /
hṛdayadahanadakṣā dāruṇā cānyatheyaṃ vada sakhi madhuratve mohaśaktiḥ kuto'sya // MSS_1529

anṛte dharmabhagne ca na śuśrūṣati cāpriye /
na priyaṃ na hitaṃ vācyaṃ sadbhireveti ninditāḥ // MSS_1530

anekagaticitritaṃ vividhajātibhedākulaṃ sametya tanumadgaṇaḥ pracuracitraceṣṭodyataḥ /
purārjitavicitrakarmaphalabhugvicitrāṃ tanuṃ pragṛhya naṭavat sadā bhramati janmaraṅgāṅgaṇe // MSS_1531

anekacittamantraśca dveṣyo bhavati mantriṇām /
anavasthitacittatvāt karye taiḥ samupekṣyate // MSS_1532

anekajanmasaṃbhūtaṃ pāpaṃ puṃsāṃ praṇaśyati /
snānamātreṇa gaṅgāyāṃ sadyaḥ puṇyasya bhājanam // MSS_1533

anekajīvaghātotthaṃ mlecchocchiṣṭaṃ malāvilam /
malāktapātranikṣiptaṃ kiṃ śaucaṃ lihato madhu // MSS_1534

anekadoṣaduṣṭasya kāyasyaiko mahān guṇaḥ /
yo yathā vartayatyenaṃ taṃ tathaivānuvartate // MSS_1535

anekadoṣaduṣṭasya madhuno'pāstadoṣatām /
yo brūte tadrasāsaktaḥ so'satyāmbudhirastadhīḥ // MSS_1536

anekadheti praguṇena cetasā vivicya mithyātvamalaṃ sadūṣaṇam /
vimucya jainendramataṃ sukhāvahaṃ bhajanti bhavyā bhavaduḥkhabhīravaḥ // MSS_1537

anekaparyāyaguṇairupetaṃ vilokyate yena samastatattvam /
tadindriyānindriyabhedabhinnaṃ jñānaṃ jinendrairgaditaṃ hitāya // MSS_1538

anekabhavasaṃcitā iha hi karmaṇā nirmitāḥ priyāpriyaviyogasaṃgamavipattisaṃpattayaḥ /
bhavanti sakalāsvimā gatiṣu sarvadā dehināṃ jarāmaraṇavīcike jananasāgare majjatām // MSS_1539

anekamalasaṃbhave kṛmikulaiḥ sadā saṃkule vicitrabahuvedane budhavinindite duḥsahe /
bhramannayamanārataṃ vyasanasaṃkaṭe dehavān purārjitavaśo bhave bhavati bhāminīgarbhake // MSS_1540

anekamukhapāpātmā chadmasaṃdarśitāśramaḥ /
karburaprakṛtiḥ kaścit kāpeyakalahocitaḥ //
anekayuddhavijayī saṃdhānaṃyasya gacchati /
tatpratāpena tasyāśu vaśaṃ gacchanti vidviṣaḥ // MSS_1541

anekarājyāntaritam atikṣiptaṃ na yudhyate /
antargatāmitraśalyam antaḥśalyaṃ hi na kṣamam // MSS_1542

anekavarṇapadatāṃ vāgvidyudiva bibhratī /
abhrānteṣu sadā sārasaṅgiṣu syāt sphuradguṇā // MSS_1544

anekavidvajjanaratnapūrṇaṃ ve dodakanyāyataraṅgaramyam /
alaṅghanīyaṃ gurutīrthamekaṃ sabhāsamudraṃ śirasā namāmi // MSS_1545

anekaśāstraṃ bahu veditavyam alpaśca kālo bahavaśca vighnāḥ /
yat sārabhūtaṃ tadupāsitavyaṃ haṃso yathā kṣīramivāmbumadhyāt // MSS_1546

anekasaṃśayocchedi parokṣārthasya darśakam /
sarvasya locanaṃ śāstraṃ yasya nāstyandha eva saḥ // MSS_1547

anekasuṣiraṃ kāntaṃ vādi strīmukhapaṅkajam /
paśya kānte vanasyānte netraśrutimanoramam // MSS_1548

anekasuṣiraṃ vādyaṃ kāntaṃ ca ṛṣisaṃjñitam /
cakriṇā ca sadārādhyaṃ yo jānāti sa paṇḍitaḥ // MSS_1549

aneke phaṇinaḥ santi bhekahbakṣaṇatatparāḥ /
eka eva hi śeṣo'yaṃ dharaṇīdharaṇakṣamaḥ // MSS_1550

anekairnāyakaguṇaiḥ sahitaḥ sakhi me patiḥ /
sa eva yadi jāraḥ syāt saphalaṃ jīvitaṃ bhavet // MSS_1551

anena kalyāṇi mṛṇālakomalaṃ vratena gātraṃ glapayasyakāraṇam /
prasādamākāṅkṣati yastavotsukaḥ sa kiṃ tvayā dāsajanaḥ prasādyate // MSS_1552

anena kasyāpi kulāṅkureṇa spṛṣṭasya gātreṣu sukhaṃ mamaivam /
kāṃ nirvṛtiṃ cetasi tasya kuryād yasyāyamaṅgāt kṛtinaḥ prarūḍhaḥ // MSS_1553

anena kiṃ na paryāptaṃ māṃsasya parivarjanam /
yatpāṭitaṃ tṛṇenāpi svamaṅgaṃ paridūyate // MSS_1554

anena kumbhadvayasaṃniveśa- saṃlakṣyamāṇena kucadvayena unmajjatā yauvanavāraṇena vāpīva tanvaṅgi taraṅgitāsi // MSS_1555

anena tanumadyayā mukharanūpurārāviṇā navāmburuhakomalena caraṇena saṃbhāvitaḥ /
aśoka yadi sadya eva kusumairna saṃpatsyase vṛthā vahasi dohadaṃ lalitakāmisādhāraṇam // MSS_1556

anena tava putrasya prasuptasya vanāntare /
śikhāmāruhya hastena khaḍgena nihataṃ śiraḥ // MSS_1557

anena tvaṃ svarūpeṇa puṣpabāṇaiśca pañcabhiḥ /
mohayan puruṣān strīśca kuru sṛṣṭiṃ sanātanīm // MSS_1558

anena dharmaḥ saviśeṣamadya me trivargasāraḥ pratibhāti bhāvini /
tvayā manonirviṣayārthakāmayā yadeka eva pratigṛhya sevyate // MSS_1559

anena puruṣo dehān upādatte vimuñcati /
harṣaṃ śokaṃ bhayaṃ duḥkhaṃ sukhaṃ cānena vindati // MSS_1560

anena bhavati śreṣṭho mucyante ca sabhāsadaḥ /
kartārameno gacchecca nindyo yatra hi nindyate // MSS_1561

anena martyadehena yallokadvayaśarmadam /
vicintya tadanuṣṭheyaṃ heyaṃ karma tato'nyathā // MSS_1562

anena yūnā saha pārthivena rambhoru kaccin manaso ruciste /
siprātaraṅgānilakampitāsu vihartumudyānaparaṃparāsu // MSS_1563

anena yogarājena dhūpitāmbarabhūṣaṇaḥ /
dhūpitāṅgastribhuvanaṃ manujaḥ kurute vaśam // MSS_1564

anena yogena vivṛddhatejā nijāṃ parasmai padavīmayacchan /
samācarācāramupāttaśastro japopavāsābhiṣavairmunīnām // MSS_1565

anena rambhoru bhavanmukhena tuṣārabhānostulayā jitasya /
ūnasya nūnaṃ paripūraṇāya tārāḥ sphuranti pratimānakhaṇḍāḥ // MSS_1566

anena vītarāgeṇa buddhenevādhareṇa te /
dūti nirvyājamākhyātā sarvavastuṣu śūnyatā // MSS_1567

anena sarvārthikṛtārthitā kṛtā hṛtārthinau kāmagavīsuradrumau /
mithaḥpayaḥsecanapallavāśanaiḥ pradāya dānavyasanaṃ samāpnutam // MSS_1568

anena sārdhaṃ tava yauvanena koṭiṃ parāmacchiduro'dhyarohat /
premāpi tanvi tvayi vāsavasya guṇo'pi cāpe sumanaḥśarasya // MSS_1569

anena sārdhaṃ viharāmburāśes tīreṣu tālīvanamarmareṣu /
dvīpāntarānītalavaṅgapuṣpair apākṛtasvedalavā marudbhiḥ // MSS_1570

anena sidhyati hyetanmamāpyeṣa parākramaḥ /
evaṃ jñātvā caredyastu saphalāstasya buddhayaḥ // MSS_1571

anenaiva prakāreṇa trayo grīvāśritāḥ śubhāḥ /
lalāṭe yugalāvartau candrārkau śubhakārakau // MSS_1572

anaiśvarye tṛṣā bhāryā pathi kṣetre tridhā kṛṣiḥ /
lambakaḥ sākṣiṇaścaiva pañcānarthā asaṃkṛtāḥ // MSS_1573

anaucityādṛte nānyad rasabhaṅgasya kāraṇam /
prasiddhaucityabandhastu rasasyopaniṣat parā // MSS_1574

anaucityena kanyāsu purastrīṣu ca yā ratiḥ /
sa kāmo hi kṣitīndrāṇām ariṣaḍvargapūrvajaḥ // MSS_1575

antaḥkaṭurapi laghurapi sadvṛttaṃ yaḥ pumān na saṃtyajati /
sa bhavati sadyo vandyaḥ sarṣapa iva sarvalokasya // MSS_1576

antaḥkaṭu sadā prema mānuṣaṃ parilakṣyate /
hatāśān na karotyasmān daivapremaiva kevalam // MSS_1577

antaḥkapālavivare jihvāmākuñcya cārpayet /
bhrūmadhyadṛṣṭiramṛtaṃ pibet khecaramudrayā // MSS_1578

antaḥkaraṇatattvasya dampatyoḥ snehasaṃśrayāt /
ānandagranthireko'yam apatyamiti kathyate // MSS_1579

antaḥkaraṇavikāraṃ guruparijanasaṃkaṭe'pi kulaṭānām /
jānanti tadabhiyuktā bhrūbhaṅgāpāṅgamadhuradṛṣṭena // MSS_1580

antaḥkaraṇaśūnyo'pi tṛṇapūlakapūruṣaḥ satkṛtaḥ kṣetrapatinā samartho mṛgavārane // MSS_1581

antaḥ kiṃcit kiṃcin muktānāmahaha vibhramaṃ vahasi /
dūrāddarśayasi punaḥ kṣārodgāraṃ jaḍādhīśaḥ // MSS_1582

antaḥ kuṭilatāṃ bibhrac chaṅkhaḥ sa khalu niṣṭhuraḥ /
huṃkaroti yadā dhmātas tadaiva bahu gaṇyatām // MSS_1583

antaḥkūjadudārakaṇṭhamasakṛnmuñceti lolekṣaṇaṃ prāyaḥ smerakapolamūlamamṛtaprasyandi bimbādharam /
ādhūtāṅgulipallavāgramalamityānartitabhrūlataṃ pītaṃ yena mukhaṃ tvadīyamabale so'haṃ hi dhanyo yuvā //
antaḥ kecana kecanāpi hi dale kecit tathā pallave mūle kecana kecana tvaci phale puṣpe ca ke'pi drumāḥ /
saurabhyaṃ nitarāṃ bibhartyavikalaḥ śrīkhaṇḍaṣaṇḍīkṛtaḥ sarvāṅge surabhirna ko'pi dadṛśe muktvā bhavantaṃ kvacit // MSS_1584

antaḥkopakaṣāyite'pi hṛdaye sādhorasacceṣṭitair bhadrāṇyeva bahiḥ kriyāsu vacanānyāvirbhavantyarthataḥ /
madhye'tyantakarālavāḍavaśikhāśoṣe'pi vārāṃnidheḥ kallolāḥ prakaṭībhavanti satataṃ muktāphalodgāriṇaḥ // MSS_1585

antaḥkrūrāḥ saumyamukhā agādhahṛdayāḥ striyaḥ /
antarviṣā bahiḥsaumyā bhakṣyā viṣakṛtā iva // MSS_1587

antaḥ krodhojjihānajvalanabhavaśikhākārajihvāvalīḍha- prauḍhabrahmāṇḍabhāṇḍaḥ pṛthubhuvanaguhāgarbhagambhīranādaḥ /
dṛpyatpārīndramūrtirmurajidavatu vaḥ suprabhāmaṇḍalībhiḥ kurvannirdhūmadhūmadhvajanicitamiva vyoma romacchaṭānām // MSS_1588

antaḥkhedamivodvahan yadaniśaṃ ratnākaro ghūrṇate yacca dhyānamivāsthito na kanakakṣoṇīdharaḥ syandate /
jāne dānavilāsadānarabhasaṃ śauryaṃ ca te śuśruvān eko manthavighaṭṭanāstadaparaṣṭaṅkāhatīḥ śaṅkate // MSS_1589

antaḥpuracaraiḥ sārdhaṃ yo na mantraṃ samācaret /
na kalatrairnarendrasya sa bhaved rājavallabhaḥ // MSS_1590

antaḥpuradhanādhyakṣair vairidūtairnirākṛtaiḥ /
saṃsargaṃ na vrajed rājam vinā pārthivaśāsanāt // MSS_1591

antaḥpurāṇāṃ vihitavyavasthaḥ pade pade'haṃ skhalitāni rakṣan /
jarāturaḥ saṃprati daṇḍanītyā sarvaṃ nṛpasyānukaromi vṛttam // MSS_1592

antaḥpurīyasi raṇeṣu sutīyasi tvaṃ pauraṃ janaṃ tava sadā ramaṇīyate śrīḥ /
dṛṣṭaḥ priyābhiramṛtadyutidarśamindra- saṃcāramatra bhuvi saṃcarasi kṣitīśa // MSS_1593

antaḥpure pitṛtulyaṃ mātṛtulyaṃ mahānase /
goṣu cātmasamaṃ dadyāt svayameva kṛṣiṃ vrajet // MSS_1594

antaḥprakāśamicchantaḥ sadasacca vivecitum /
snehaṃ sūktipradīpe'smin vardhayantu subuddhayaḥ // MSS_1595

antaḥprataptamarusaikatadahyamāna- mūlasya campakataroḥ kva vikāsacintā /
prāyo bhavatyanucitasthitideśabhājāṃ śreyaḥ svajīvaparipālanamātrameva // MSS_1596

antaḥ praviśya yuvacihnamuro'balānāṃ yena krameṇa bata loḍayate manīṣin /
āśritya taṃ hi niyamaṃ tata unnayete etau kucau sapadi hanti vidīrṇamadhyāt // MSS_1597

antaḥśarīrapariśoṣamudagrayantaḥ kīṭakṣatasrutibhirasramivodvamantaḥ /
chāyāviyogamalinā vyasane nimagnā vṛkṣāḥ śmaśānamupagantumiva pravṛttāḥ // MSS_1598

antaḥsaṃtoṣacittānāṃ saṃpadasti pade pade /
antarmalinacittānāṃ sukhaṃ svapne'pi durlabham // MSS_1599

antaḥsaṃtoṣavāṣpaiḥ sthagayati na dṛśastābhirākarṇayiṣyann aṅgenānastiromā racayati pulakaśreṇimānandakandām /
na kṣoṇībhaṅgabhīruḥ kalayati ca śiraḥkampanaṃ tanna vidmaḥ śṛṇvannetasya kīrtīḥ kathamuragapatiḥ prītimāviṣkaroti // MSS_1600

antaḥsamutthavirahānalatīvratāpa- saṃtāpitāṅga karipuṅgava muñca śokam /
dhātrā svahastalikhitāni lalāṭapaṭṭe ko vākṣarāṇi parimārjayituṃ samarthaḥ // MSS_1601

antaḥ sametyāpi bahiḥ prayāti spṛṣṭā vidhatte tvavagūhanāni /
dattvādharaṃ roditi śuṣkameva saivaṃ vilāsaistapasāpyalabhyā // MSS_1602

antaḥsāravihīnānāṃ sahāyaḥ kiṃ kariṣyati /
malaye'pi sthito veṇur veṇureva na candanaḥ // MSS_1603

antaḥsāravihīnānām upadeśo na jāyate /
malayācalasaṃsargān na veṇuścandanāyate // MSS_1604

antaḥsārairakuṭilais susnigdhaiḥ suparīkṣitaiḥ /
mantribhirdhāryate rājyaṃ sustambhairiva mandiram // MSS_1605

antaḥsāro'pi niryāti nūnamarthitayā saha /
anyathā tadavasthasya mahimā kena dehinām // MSS_1606

antaḥsthasuratārambhā bhilāṣamapi gopayat /
anyonyaṃ mithunaṃ vetti netre dṛṣṭvaiva cañcale // MSS_1607

antaḥsthenāviruddhena suvṛttenāticāruṇā /
antarbhinnena saṃprāptaṃ mauktikenāpi bandhanam // MSS_1608

antaḥsvīkṛtajāhnavījalamatisvacchandaratnāṃkura- śreṇīśoṇabhujaṅganāyakaphaṇācakrollasatpallavam /
bhūyādabhyudayāya mokṣanagaraprasthānabhājāmitaḥ pratyūhapraśamaikapūrṇakalaśaprāyaṃ śiro dhūrjaṭeḥ // MSS_1609

antakaḥ paryavasthātā janminaḥ saṃtatāpadaḥ /
iti tyājye bhave bhavyo muktāvruttiṣṭhate janaḥ // MSS_1610

antakaḥ śamano mṛtyuḥ pātālaṃ vaḍavāmukham /
kṣuradhārā viṣaṃ sarpo vahnirityekataḥ striyaḥ // MSS_1611

antakāya dadatā tvayā priyā- kāyakāncanalatāpratigraham /
dīyate bata madīyajīvanaṃ dakṣiṇānila kuto na dakṣiṇā // MSS_1612

antakāle ca māmeva smaranmuktvā kalevaram /
yaḥ prayāti sa madbhāvaṃ yāti nāstyatra saṃśayaḥ // MSS_1613

antakāle hi bhūtāni muhyantīti purāśrutiḥ /
[rājñaivaṃ kurvatā loke pratyakṣā sā śrutiḥ kṛtā] // MSS_1614

antako'pi hi jantūnām antakālamapekṣate /
na kālaniyamaḥ kaścid uttamarṇasya vidyate // MSS_1615

antaraṃ kiyadākhyānti santo raghukirātayoḥ /
antaraṃ tāvadākhyānti santo raghukirātayoḥ // MSS_1616

antaraṅgamanaṅgasya śṛṅgārakuladaivatam /
aṅgīkaroti tanvaṅgī sā vilāsamayaṃ vayaḥ // MSS_1617

antaraṅgā hi ye rājñaḥ parasvādāyinaḥ śaṭhāḥ /
bhṛtyā bhavanti prāyeṇa tebhyo rakṣedimāḥ prajāḥ // MSS_1618

antarāyatimiropaśāntaye śāntapāvanamacintyavaibhavam /
taṃ naraṃ vapuṣi kuñjaraṃ mukhe manmahe kimapi tundilaṃ mahaḥ // MSS_1619

antargatamalo duṣṭas tīrthasnānaśatairapi /
na śudhyati yathā bhāṇḍaṃ surāyā dāhitaṃ ca sat // MSS_1620

antargatā madanavahniśikhāvalī yā sā bāghyate kimiha candanapaṅkalepaiḥ /
yatkumbhakārapacanopari paṅkalepas tāpāya kevalamasau na ca tāpaśāntyai // MSS_1621

antargatairguṇaiḥ kiṃ dvitrā api yatra sākṣiṇo viralāḥ /
sa guṇo gīteryadasau vanecaraṃ hariṇamapi harati // MSS_1622

antargato yadi haristapasā tataḥ kiṃ nāntargato yadi haristapasā tataḥ kim /
antarbahiryadi haristapasā tataḥ kiṃ nāntarbahiryadi haristapasā tataḥ kim // MSS_1623

antargāḍhaṃ cihnahīnaṃ viśālaṃ madhye sthūlaṃ sthūladhārātitīkṣṇam /
rakṣovakṣaśchedanārthaṃ mahāntaṃ kṛtvā khaṅgaṃ devarājotihṛṣṭaḥ // MSS_1624

antargūḍhānarthān avyañjayataḥ prasādarahitasya /
saṃdarbhasya nadasya ca na rasaḥ prītyai rasajñānām // MSS_1625

antargṛhaṃ nayati vardhitaromaharṣaṃ sparśena sītkaraṇagarbhamukhīḥ karoti /
kiṃcādharavraṇavatīḥ kurute puranghrīḥ kiṃ vallabhaḥ kimuta haimana eṣa vātaḥ // MSS_1626

antargṛhe kṛṣṇamavekṣya cauraṃ baddhvā kavāṭaṃ jananīṃ gataikā /
ulūkhale dāmanibaddhamenaṃ tatrāpi dṛṣṭvā stimitā babhūva // MSS_1627

antarjalāvāritamūrti yāto bālāpariṣvaṅgasukhāya patyuḥ /
vighnāya vaimalyamapāṃ babhūva vyarthaḥ prasādo hi jalāśayānām // MSS_1628

antardadhānāpi kaṭhorabhāvaṃ svacchadyutiḥ sā nijamādhurībhiḥ /
bhuktā rasaṃ svāduvidāṃ tanoti guṇopagūḍhā sitaśarkareva // MSS_1629

antarduṣṭaḥ kṣamāyuktaḥ sarvānarthakaraḥ kila /
śakuniḥ śakaṭāraśca dṛṣṭāntāvatra bhūpate // MSS_1630

antardhṛtaguṇaireva pareṣāṃ sthīyate hṛdi /
arthaṃ samarthayantyenaṃ samagraṃ kusumasrajaḥ // MSS_1631

antarnāḍīniyamitamarullaṅghitabrahmarandhraṃ svānte śāntipraṇayini samunmīladānandasāndram /
pratyagjyotirjayti yaminaḥ spaṣṭalālāṭanetra- vyājavyaktīkṛtamiva jagadvāpi candrārdhamauleḥ // MSS_1632

antarnidahyamānena śaktihīnena śatruṣu /
saṃtatiḥ kriyate yena nindyaṃ dhiktasya jīvitam // MSS_1633

antarnibaddhagurumanyuparaṃparābhir iccocitaṃ kimapi vaktumaśaknuvatyāḥ /
avyktahūṃkuticalatkucamaṇḍalāyās tasyāḥ smarāmi muhurardhavilokitāni // MSS_1634

antarbalānyahamamuṣya mṛgādhipasya vācā nigadya kathamadya laghūkaromi /
jānanti kiṃ na karajakṣatakumbhikumbhā- dāmuktamauktikamayāni digantarāṇi // MSS_1635

antarbhāvanigūdheyaṃ vākte prakṛtipeśalā /
vikārādyanabhijñeyā viṣadigdheva vāruṇī // MSS_1636

antarbhūto nivasati jaḍe jaḍaḥ śiśiramahasi hariṇa iva /
ajaḍe śaśīva tapane sa tu praviṣṭo'pi niḥsarati // MSS_1637

antarbhūya prabhoḥ prāpyo viśeṣaḥ sarvathā budhaiḥ /
ko hi nāma na kurvīta kevalodarapūraṇam // MSS_1638

antarmagnakareṇavaḥ kalabhakavyārugṇakandāṅkuraiḥ sāmodāḥ paritaḥ pramattamahiṣaśvāsollasadvīcayaḥ /
saṃmodaṃ janayanti śailasaritaḥ succhāyakacchasthalī- sīmāno jalasekaśītalaśilānidrāṇarohidgaṇāḥ // MSS_1639

antarmanyuvibhinnadīrgharasitaprodbhūtakaṇṭhavyathair ākruṣṭāstaṭinīṣu kokamithunairyāvanniśīthaṃ mithaḥ /
śītojjāgarajambukaughamukharagrāmopakaṇṭhasthalāḥ kṛcchreṇoparamanti pānthagṛhiṇīcintāyatā rātrayaḥ // MSS_1640

antarmalinadehena bahirāhlādakāriṇā /
mahākālaphaleneva kaḥ khalena na vañcitaḥ // MSS_1641

antarmalinasaṃsargāc chrutavānapi duṣyati /
yaccakṣuḥsaṃnikarṣeṇa karṇo'bhūt kuṭilāśrayaḥ // MSS_1642

antarmalīmase vakre cale karṇāntasarpiṇi tasyā netrayuge dṛṣṭe durjane ca kutaḥ sukham // MSS_1643

antarmārarasārdrā guruguṇabaddhānukūlatāṃ dhatte /
niṣṭhurabāhyākārā dṛtiriva patisaṃnidhau navyā // MSS_1644

antarmohanamaulighūrṇanacalanmandāravibhraṃśanaḥ stambhākarṣaṇadṛptiharṣaṇamahāmantraḥ kuraṅgīdṛśām /
dṛpyaddānavadūyamānadiviṣaddurvāraduḥkhāpadāṃ bhraṃśaḥ kaṃsariporvilopayatu vo'śreyāṃsi vaṃśīravaḥ // MSS_1645

antarye satataṃ luthantyagaṇitāstāneva pāthodharair āttānāpatatastaraṅgavalayairāliṅgya gṛhṇannasau /
vyaktaṃ mauktikaratnatāṃ jalakaṇānsaṃprāpayatyambudhiḥ prāyo'nyena kṛtādaro laghurapi prāpto'rcyate svāmibhiḥ // MSS_1646

antarlīnabhujaṃgamaṃ gṛhamivāntaḥsthograsiṃhaṃ vanaṃ grāhākīrṇamivābhirāmakamalacchāyāsanāthaṃ saraḥ /
kālenāryajanāpavādapiśunaiḥ kṣudrairanāryaiḥ śritaṃ duḥkhena pravigāhyate sacakitaṃ rājñāṃ manaḥ sāmayam // MSS_1647

antarlīnasya duḥkhāgner adyoddāmaṃ jvaliṣyataḥ /
utpīḍa iva dhūmasya mohaḥ prāgāvṛṇoti mām // MSS_1648

antarvasati mārjārī śunī vā rājaveśmani /
bahirbaddho'pi mātaṅgas tataḥ kiṃ laghutāṃ gataḥ // MSS_1649

antarvahasi kaṣāyaṃ bāhyākāreṇa madhuratāṃ yāsi /
sahakāra māyiviṭapin yuktaṃ lokairbahirnītaḥ // MSS_1650

antarbahistrijagatīrasabhāvavidvān yo nartayatyakhiladehabhṛtāṃ kulāni /
kṣemaṃ dadātu bhagavān paramādidevaḥ śṛṅgāranāṭakamahākavirātmajanmā // MSS_1651

antarvāṇiṃ manyamānaḥ khalo'yaṃ paurobhāgyaṃ sūktimuktāsu dhatte /
sarvānandinyaṅgake kāminīnām īrma mārgatyeṣa vai bambharāliḥ // MSS_1652

antarviśati mārjārī śunī vā rājaveśmani /
bahiḥsthasya gajendrasya kimarthaḥ parihīyate // MSS_1653

antarviṣamayā hyetā bahiścaiva manoramāḥ /
guñjāphalasamākārā yoṣitaḥ kena nirmitāḥ // MSS_1654

antarviṣṇostrilokī nivasati phaṇināmīśvare so'pi śete sindhoḥ so'pyekadeśe tamapi culukayāṃ kumbhayoniścakāra /
dhatte khadyotalīlāmayamapi nabhasi śrīnṛsiṃhakṣitīndra tvatkīrteḥ karṇanīlotpalamidamapi ca prekṣaṇīyaṃ vibhāti // MSS_1655

antarhite śaśini saiva kumudvatī me dṛṣṭiṃ na nandayati saṃsmaraṇīyaśobhā /
iṣṭapravāsajanitānyabalājanena duḥkhāni nūnamatimātradurudvahāni // MSS_1656

antaśchidrāṇi bhūyaṃsi kaṇṭakā bahavo bahiḥ /
kathaṃ kamalanālasya mā bhūvan bhaṅgurā guṇāḥ // MSS_1657

antaśchidrairiyamadhigatā dustyajā duṣṭavaṃśair atyāsaktirnijakulaśubhodarkalābhāya na syāt /
kiṃ tu grīṣmaśvasanajanitānyonyasaṃgharṣavahni- jvālāmālājaṭilavapuṣāmātmanāṃ nāśanāya // MSS_1658

antastava sa jvalano bhīmā makarāśca sarvato vikaṭāḥ /
atha bata viṣamayamaṅgam taditi niṣevyaḥ kathaṃ bhaverjaladhe // MSS_1659

antastāraṃ taralitatalāḥ stokamutpīḍabhājaḥ pakṣmāgreṣu grathitapṛṣataḥ kīrṇadhārāḥ krameṇa /
cittātaṅkaṃ nijagarimataḥ samyagāsūtrayanto niryāntyasyāḥ kuvalayadṛśo bāṣpavārāṃ pravāhāḥ // MSS_1660

antastimiranāśāya śābdabodho nirarthakaḥ /
na naśyati tamo nāma kṛtayā dīpavārtayā // MSS_1661

antastṛṣṇopataptānāṃ dāvadāhamayaṃ jagat /
bhavatyakhilajantūnāṃ yadantastadbahiḥ sthitam // MSS_1662

antikāntikagatenduvisṛṣṭe jihmatāṃ jahati dīdhitijāle /
niḥsṛtastimirabhāranirodhād ucchvasanniva rarāja digantaḥ // MSS_1663

antenārjunatāṃ dadhāti nayanaṃ madhye tathā kṛṣṇatāṃ dvairūpyaṃ dadhatāmunā viracitaḥ karṇena te vigrahaḥ /
tatkarṇārjunakṛṣṇavigrahavatī sākṣāt kurukṣetratāṃ yātāsi tvadavāptireva taruṇi śreyaḥ paraṃ gaṇyate // MSS_1664

anteṣu remire dhīrā nate madhyeṣu remire /
antaprāptiṃ sukhāmāhur duḥkhamantaramantayoḥ // MSS_1665

ante santoṣadaṃ viṣṇuṃ smaret hantāramāpadām /
śaratalpagato bhīṣmaḥ sasmāra garuḍadhvajam // MSS_1666

anto nāścaryajātasya jatato dṛśyate kvacit /
kṣudrāhaṃbhāvasīmāyā yāvatīṃ muktimāpnumaḥ /
āścaryāṇi hi tāvanti prakāśāni bhavanti naḥ // MSS_1667

anto nāsti pipāsāyāḥ saṃtoṣaḥ paramaṃ sukham /
tasmāt saṃtoṣameveha dhanaṃ paśyanti paṇḍitāḥ // MSS_1668

antyajo'pi naraḥ pūjyo yasyāsti vipulaṃ dhanam /
api brahmakule jāto nirdhanaḥ paribhūyate // MSS_1669

antyajo'pi yadā sākṣī vivāde saṃprajāyate /
na tatra yujyate divyaṃ kiṃ punarvanadevatāḥ // MSS_1670

antyāvasthāgato'pi mahān svaguṇāñjahāti na śuddhatayā /
na śvetabhāvamujjhati śaṅkhaḥ śikhibhuktamukto'pi // MSS_1671

antraprotabṛhatkapālanalakakrūrakvaṇatkaṅkaṇa- prāyapreṅkhitabhūribhūṣaṇaravairādhoṣayantyambaram /
pītaccharditaraktakardamaghanaprāgbhāraghorollasad vyālolastanabhārabhairavavapurdarpoddhataṃ dhāvati // MSS_1672

antrākalpacalatpayodharabharavyāviddhameghacchaṭā- sṛkvasthāmiṣagṛdhnugṛdhragarudāsphāloccalanmūrdhajā /
vyādāyānanamaṭṭahāsavikaṭaṃ dūreṇa tārāpathāt trasyatsiddhapuraṃdhrivṛndarabhasonmuktādupakrāmati // MSS_1673

antraiḥ kalpitamaṅgalapratisarāḥ strīhastaraktotpala- vyaktottaṃsabhṛtaḥ pinahya sahasā hṛtpuṇḍarīkasrajaḥ /
etāḥ śoṇitapaṅkakuṅkumajuṣaḥ saṃbhūya kāntaiḥ pibanty asthisnehasurāḥ kapālacaṣakaiḥ prītāḥ piśācāṅganāḥ // MSS_1674

antraiḥ svairapi saṃyatāgracaraṇo mūrcchāvirāmakṣaṇe svādhīnavraṇitāṅgaśastranicito romodgamaṃ varmayan /
bhagnānudvalayannijān parabhaṭān saṃtarjayan niṣṭhuraṃ dhanyo dhāma jayaśriyaḥ pṛthuraṇastambhe patākāyate // MSS_1675

andūmuddhūya baddhāṃ nijamapi sahasā sūtamunmathya sadyo niryātastrastavājivrajakṛtaninadākarṇanakruddhacetāḥ /
saṃrambhārambhabhagnadrumaviṭapaśataiḥ prothayannāpanasthān āyāti vyālanāgastvaritamiha janāḥ sāvadhānā bhavantu // MSS_1676

andhaṃ tamaścedayi bādhate tvāṃ sarojanetraṃ jagadekasūtram /
sudhācaritram paramaṃ pavitraṃ kuruṣva mitraṃ vasudevaputram // MSS_1677

andhaṃ daridritamapi priyayā vihīnaṃ vīkṣyeśvare vadati yā ca varaṃ tvamekam /
netre na nāpi vasu no vanitāṃ sa vavre chatrābhirāmasutadarśanamityuvāca // MSS_1678

andhaṃ patiṃ prāpya vilāsinīnāṃ kaṭākṣabāṇā viphalā bhavanti /
tadvat kujādityaśanaiścarāṇāṃ na vāradoṣāḥ prabhavanti rātrau // MSS_1679

andhaḥ sa eva śrutavarjito yaḥ śaṭhaḥ sa evārthinirarthako yaḥ /
mṛtaḥ sa evāsti yaśo na yasya dharme na dhīryasya sa eva śocyaḥ // MSS_1680

andhaḥ syādandhavelāyāṃ bādhiryamapi cāśrayet /
kuryāt tṛṇamayaṃ cāpaṃ śayīta mṛgaśāyikām // MSS_1681

sāntvādibhirupāyaistu hanyācchatruṃ vaśe sthitam /
dayā tasmin na karttavyā śaraṇāgata ityuta // MSS_1682

andhakaṃ kubjakaṃ caiva kuṣṭhāṅgaṃ vyādhipīḍitam /
āpadgataṃ ca bhartāraṃ na tyajet sā mahāsatī // MSS_1683

andhakaḥ kubjakaścaiva tristanī rājakanyakā /
trayo'pyanyāyataḥ siddhāḥ saṃmukhe karmaṇi sthite // MSS_1684

andhakaḥ kubjakaścaiva rājakanyā ca tristanī /
anayo'pi nayaṃ yāti yāvacchrīrbhajate naram // MSS_1685

andhakaḥ kubjakaścaiva rājakanyā ca tristanī /
sānukūle jagannāthe viparītaḥ suyugbhavet // MSS_1686

andhakāragaralaṃ yato jagan- mohakāri bhṛśamatti nityaśaḥ /
ujjvalaṃ jaṭharamoṣadhīpater añjanābhamabhavat tataḥ priye // MSS_1687

andhakārāṅkuro jajñe vavṛdhe cāvilambitam /
bhīmena ramamāṇāyā hiḍimbāyā ivātmajaḥ // MSS_1688

andhatvamandhasamaye badhiratvaṃ bahdirakāla ālambya /
śrīkeśavayoḥ praṇayī parameṣṭhī nābhivāstavyaḥ // MSS_1689

andhadvaye mahānandho viṣayāndhīkṛtekṣaṇaḥ /
cakṣuṣāndho na jānāti viṣayāndho na kenacit // MSS_1690

andhasya darpaṇeneva hiteneva hataśruteḥ /
duḥkhābhitaptaḥ śokena nekṣate na śṛṇoti ca // MSS_1691

andhasya panthā badhirasya panthāḥ striyaḥ panthā vaivadhikasya panthāḥ /
rājñaḥ panthā brāhmaṇenāsametya sametya tu brāhmaṇasyaiva panthāḥ // MSS_1692

andhasya me hṛtavivekamahādhanasya caurairvibho balibhirindriyanāmadheyaiḥ /
mohāndhakūpakuhare vinipātitasya deveśa dehi kṛpaṇasya karāvalambam // MSS_1693

andhā iva na paśyanti yogyāyogyaṃ hitāhitam /
pathā tenaiva gacchanti nīyante yena pārthivāḥ // MSS_1694

andhā iva badhirā iva mūkā iva mohabhāja iva /
paṅgava ivānabhimate nṛpaternivasanti sādhavaḥ sadasi // MSS_1695

andhā vidvajjanairhīnā mūkā kavibhirujjhitā /
badhirā gāyanairhīnā sabhā bhavati bhūbhṛtām // MSS_1696

andhīkaromi bhuvanaṃ badhirīkaromi dhīraṃ sacetanamacetanatāṃ nayāmi /
kṛtyaṃ na paśyati na yena hitaṃ śṛṇoti dhīmānadhītamapi na pratisaṃdadhāti //
andhe tamasi majjāmaḥ paśubhirye yajāmahe /
ahiṃsāyāḥ paro dharmo na bhūto na bhaviṣyati // MSS_1697

ando'pyanyoktapatho daṇḍadhṛganyopacaraṇīyaḥ /
rājatvapratihatair janānurāgairbharati bhūpaḥ // MSS_1698

andho matsyānivāśnāti sa naraḥ kaṇṭakaiḥ saha /
yo bhāṣate'rthavaikalyam apratyakṣaṃ sabhāṃ gataḥ // MSS_1699

andho vā vadhiro vātha kuṣṭī vāpyantyajo'pi vā /
parigṛhṇātu tāṃ kanyāṃ salakṣāṃ syād videśagaḥ // MSS_1700

andho hi rājā bhavati yastu śāstravivarjitaḥ /
andhaḥ paśyati cāreṇa śāstrahīno na paśyati // MSS_1701

anghrīnīranghrapīnastanataṭaluṭhanāyāsamandapracārāś cārūnullāsayanto draviḍanaravadhūhāridhammillabhārān /
jighrantaḥ siṃhalīnāṃ mukhakamalamalaṃ keralīnāṃ kapolaṃ cumbanto vānti mandaṃ malayaparimalā vāyavo dākṣiṇātyāḥ // MSS_1702

annaṃ kiṃśukapuṣpapuñjasadṛśaṃ pāṣāṇajālairyutaṃ dhūmyaṃ gandhayutaṃ ca jālamakhilaṃ bhagnāśca dantālayaḥ /
ājyaṃ dūrataraṃ na cāpi lavaṇaṃ na śrūyate tintriṇī bhakṣyāṇāṃ vacanaṃ ca nāsti hi sakhe tadbhojanaṃ varṇaye // MSS_1703

annaṃ dadyādatithaye śraddhayā svargadaṃ hi tat /
sakuṭumbo diśannannaṃ saktuprastho divaṃgataḥ // MSS_1704

annaṃ dhānyaṃ vasu vasumatītyuttareṇottareṇa vyākṛṣyante paramakṛpaṇāḥ pāmarā yadvadityam /
bhūmiḥ khaṃ dyaurdruhiṇagṛhamityuttareṇottareṇa vyāmohyante vimalamatayo'pyasthireṇaiva dhāmnā // MSS_1705

annaṃ nāstyudakaṃ nāsti nāsti tāmbūlacarvaṇam /
mandireṣumahotsāhaḥ śuṣkacarmasya (?) tāḍanam // MSS_1706

annaṃ muktāsuvarṇaṃ dravaguṇarahitāḥ svarṇarūpāśca sūpāḥ sāmodāḥ śākabhedāḥ phalaguḍamilitāḥ pāyasam ... /
yāvadbhojyaṃ tadājyaṃ dadhi kathinataraṃ naikarūpāstvapūpāḥ bhujyante bhūsuraudhairmahati tava gṛhe rāmacandrasya tṛptyai // MSS_1707

annaṃ vidhātrā vihitaṃ martyānāṃ jīvadhāraṇam /
tadanādṛtya matimān prārthayenna tu kiṃcana // MSS_1708

annaṃ saṃprokṣya gāyatryā satyaṃ tvarteti mantrataḥ /
ṛtaṃ tveti ca sāyaṃ tu pariṣiñcet pradakṣiṇam // MSS_1709

annaṃ hi prāṇināṃ prāṇā ārtānāṃ śaraṇaṃ tvaham /
dharmo vittaṃ nṛṇāṃ pretya santo'rvāg bibhyato'raṇam // MSS_1710

annajā bhuvi martyānāṃ śramajā vā kathaṃcana /
saiṣā bhavati lokasya nidrā sarvasya laukikī // MSS_1711

annadātā bhayatrātā kanyādātā tathaiva ca /
janitā copanetā ca pañcaite pitaraḥ smṛtāḥ // MSS_1712

annadānaṃ mahādānaṃ vidyādānaṃ mahattaram /
annena kṣaṇikā tṛptir yāvajjīvaṃ tu vidyayā // MSS_1713

annadānāt paraṃ dānaṃ na bhūtaṃ na bhaviṣyati /
annena dhāryate sarvaṃ jagadetaccarācaram // MSS_1714

annadāhe harenmāṃsam ambudāhe ca śoṇitam /
kāmadāhe harennetram anidrā rogakāriṇī // MSS_1715

annado jaladaścaiva āturasya cikitsakaḥ /
trayaste svargamāyānti vinā yajñena bhārata // MSS_1716

annapānaṃ viṣādrakṣed viśeṣeṇa mahīpateḥ /
yogakṣemau tadāyattau dharmādyā yannibandhanāḥ // MSS_1717

annapānādibhiścaiva vastrālaṃkārabhūṣaṇaiḥ /
gandhamālyairvicitraiśca guruṃ tatra prapūjayet // MSS_1718

annapānāni jīryante yatra bhakṣāśca bhakṣitāḥ /
tasminnevodare garbhaḥ kiṃ nāma na vijīryate // MSS_1719

annapraṇāśe sīdanti śarīre pañca dhātavaḥ /
āhārāt sarvabhūtāni saṃbhavanti mahītale // MSS_1720

annamūlaṃ balaṃ puṃsāṃ balamūlaṃ hi jīvanam /
tasmād yatnena saṃrakṣed balaṃ ca kuśalo bhiṣak // MSS_1721

annavastrasuvarṇāni ratnāni vividhāni ca /
brāhmaṇebhyo nadītīre dadāti vraja satvaram // MSS_1722

annahīno dahedrāṣṭraṃ mantrahīnaśca ṛtvijaḥ /
yajamānaṃ dānahīno nāsti yajñasamo ripuḥ // MSS_1723

annādaṣṭaguṇaṃ piṣṭaṃ piṣṭādaṣtaguṇaṃ payaḥ /
payaso'ṣṭaguṇaṃ māṃsaṃ māṃsādaṣṭaguṇaṃ ghṛtam // MSS_1724

annādivargaṃ phalapuṣpamāṃsa- matsyādibhiḥ pūrṇamukhaḥ sadaiva /
syāddṛṣṭamātro'bhimatārthasiddhyai mṛṣṭānnabhojyāya mude ca kākaḥ // MSS_1725

annādiviṣṭhānavagomayāni na vā vidhunvan vadane sadaiva /
vāmopasavyo'pyavalokyamāno manorathaṃ pūrayate dhruvaśca // MSS_1726

annādiviṣṭhāpiśitādibhiryaḥ pūrṇānano'bhīṣṭaphalaprado'sau /
mantrādisiddhyai vaṇigādilābhe śasto vivāhādividhau ca kākaḥ // MSS_1727

annāde bhrūṇahā mārṣṭi annena abhiśaṃsati /
stenaḥ pramukto rājani yācannanṛtasaṃkare // MSS_1728

annāde bhrūṇahā mārṣṭi patyau bhāryāpacāriṇī /
gurau śiṣyaśca yājyaśca steno rājani kilbiṣam // MSS_1729

annādbhavanti bhūtāni parjanyādannasaṃbhavaḥ /
yajñād bhavati parjanyo yajñaḥ karmasamudbhavaḥ // MSS_1730

annādraktaṃ ca śuklaṃ cāpy ato jīvaḥ pratiṣṭhitaḥ /
indriyāṇi ca buddhiśca tṛpyantyannena nityaśaḥ // MSS_1731

annābhāve mṛtyuḥ śālibhirannāni śālayo vṛṣṭyā /
vṛṣṭistapaseti vadann amṛtyave tattapaścaratu // MSS_1732

annāśane syāt paramāṇumātraḥ praśakyate śodhayituṃ tapobhiḥ /
māṃsāśane parvatarājamātro no śakyate śodhayituṃ mahattvāt // MSS_1733

annena dhāryate sarvaṃ jagadetaccarācaram /
annāt prabhavati prāṇaḥ pratyakṣaṃ nāsti saṃśayaḥ // MSS_1734

anne pāne ca tāmbūle phale puṣpe vibhūṣaṇe /
vastre vilepane dhūpe śayyāyāmāsaneṣu ca // MSS_1735

anyaṃ kānanamāśu gaccha tarasā vanyaṃ phalaṃ bhuṅkṣva re dhanyaṃ dhāma vibhāti te na hi tathā puṇyaṃ jaghanyaṃ kuru /
etasminkariśāva mā vraja vane jalpāmi tathyaṃ vaco jānāsyeva karīndradarpadalano nidrāti pañcānanaḥ // MSS_1736

anyaṃ manuṣyaṃ hṛdayena kṛtvā anyaṃ tato dṛṣṭibhirāhvayanti /
anyatra muñcanti madaprasekam anyaṃ śarīreṇa ca kāmayante // MSS_1737

anyaḥ kaḥ kṣāravārdhe tvamiva niyamito vānarairvā narairvā vipreṇaikena ko'nyaḥ karakuharapuṭīpātramātre nipītaḥ /
jalpannitthaṃ pṛthūrmighvanibhiravataratphenakūṭāṭṭahāsaiḥ spardhāṃ dhatte payodheradhikamadhipuraṃ nirmito yattaṭākaḥ // MSS_1738

anyaḥ karoti vyāpāraṃ lipto bhavati lekhakaḥ /
bhagaliṅgaprasaṅgena chinnā bhavati nāsikā // MSS_1739

anyaḥ ko'pi sa kumbhasaṃbhavamunerāstāṃ śikhī jāṭharo yaṃ saṃcintya dukūlavahnisadṛśaḥ saṃlakṣyate vāḍavaḥ /
vandyaṃ tajjaṭharaṃ sa mīnamakaragrāhāvalistoyadhiḥ paścātpārśvamapūritāntaraviyadyatra svanan bhrāmyati // MSS_1740

anya ityanupajātayantraṇaṃ drāgudañcitavatī vilocanam /
māmavetya cakitā vṛtānanā dantadaṣṭarasanā manāgabhūt // MSS_1741

anyakarmavimūḍho ya ātmakarmaviśāradaḥ /
yathā paśya na jānāti stanapānetaracchiśuḥ // MSS_1742

anyakālaparihāryamajasraṃ taddvayena vidadhe dvayameva /
dhṛṣṭatā rahasi bhartṛṣu tābhir nirdayatvamitarairabalāsu // MSS_1743

anyakṣetre kṛtaṃ pāpaṃ puṇyakṣetre vinaśyati /
puṇyakṣetre kṛtaṃ pāpaṃ vajralepo bhaviṣyati // MSS_1744

anyato naya muhūrtamānanaṃ candra eṣa sarale kalāmayaḥ //
mā kadācana kapolayormalaṃ saṃkramayya samatāṃ sa neṣyati // MSS_1745

anyato yadi nijopacikīrṣā mānahāniriti bhītiranītiḥ /
śrīdharo'pi hi bale śriyamicchan mānamātanuta vāmanameva // MSS_1476

anyatkṛtyaṃ manujaś cintayati divāniśaṃ viśuddhadhiyā /
vedhā vidadhātyanyat svāmīva na śakyate dhartum // MSS_1477

anyatra deśe ghaṭitā jaganti grasiṣyate viśvasṛjeti matvā /
saṃkocayitvā kimu pādamūla- dvayāntarāle nihitāsti yoniḥ // MSS_1748

anyatra bhīṣmād gāṅgeyād anyatra ca hanūmataḥ /
hariṇīkhuramātreṇa carmaṇā mohitaṃ jagat // MSS_1749

anyatra yāpitaniśaṃ parilohitāṅgam anyāṅganāgatamivāgatamuṣṇaraśmim /
prātarnirīkṣya kupiteva hi padminīyam utphullahallakasulohitalocanābhūt // MSS_1750

anyatra yūyaṃ kusumāvacāyaṃ kurudhvamatrāsmi karomi sakhyaḥ /
nāhaṃ hi dūraṃ bhramituṃ samarthā prasīdatāyaṃ racito'ñjalirvaḥ // MSS_1751

anyatra vrajatīti kā khalu kathā nāpyasya tādṛk suhṛd yo māṃ necchati nāgataśca hahahā ko'yaṃ vidheḥ prakramaḥ /
ityalpetarakalpanākavalitasvāntā niśāntāntare bālā vṛttavivartanavyatikarā nāpnoti nidrāṃ niśi // MSS_1752

anyathā cintitā hyarthā naraistāta manasvibhiḥ /
anyathaiva hi gacchanti daivāditi matirmama // MSS_1753

anyathā paridṛṣṭāni munibhirvedadarśibhiḥ /
anyathā parivartante vegā iva nabhasvataḥ // MSS_1754

anyathāliṅgyate kāntā bhāvena duhitānyathā /
manaso bhidyate vṛttir abhinneṣvapi vastuṣu // MSS_1755

anyathā varttamānānām arthī bhūto'yamanyathā /
asmābhiryadanuṣṭheyaṃ gandharvaistadanuṣṭhitam // MSS_1756

anyathā vedaśāstrāṇi jñānapāṇḍityamanyathā /
anyathā tatpadaṃ śāntaṃ lokāḥ kliśyanti cānyathā // MSS_1757

anyathā śāstragarbhiṇyā dhiyā dhīro'rthamīhate /
svāmīva prāktanaṃ karma vidadhāti tadanyathā // MSS_1758

anyathaiva vicintyante puruṣeṇa manorathāḥ /
daivenāhitasadbhāvāḥ karmaṇāṃ gatayo'nyathā // MSS_1759

anyathaivasatī putraṃ cintayedanyathā patim /
yathā yathā svabhāvasya mahābhāga udāhṛtam // MSS_1760

anyathaiva hi manyante puruṣāstāni tāni ca /
anyathaiva prabhustāni karoti vikaroti ca // MSS_1761

anyathaiva hi sauhārdaṃ bhavetsvacchāntarātmanaḥ /
pravartate'nyathā vāṇī śāṭhyopahatacetasaḥ // MSS_1762

anyadasmi bhavatīṃ na yācitā vāramekamadharaṃ dhayāmi te /
ityasisvadadupāṃśukākuvāk sopamardahaṭhavṛttireva tam // MSS_1763

anyadābhāṣitaṃ pūrvaṃ dattamanyattato'lpakam /
yatsadoṣamayogyaṃ vā kūṭadānena tena kim // MSS_1764

anyadā bhūṣaṇaṃ puṃsaḥ kṣamā lajjeva yoṣitaḥ /
parākramaḥ paribhave vaiyātyaṃ surateṣviva // MSS_1765

anyadīyamavicintya pātaka nirghṛṇo harati jīvitopamam /
dravymatra kitavo vicetanas tena gacchati kadarthanāṃ ciram // MSS_1766

anyaduḥkhena yo duḥkhī yo'nyaharṣeṇa harṣataḥ /
sa eva jagatāmīśo nararūpadharo hariḥ // MSS_1767

anyaducchṛṅkhalaṃ sattvam anyacchāstraniyantritam /
sāmānādhikaraṇyaṃ hi tejastimirayoḥ kutaḥ // MSS_1768

anyaduptaṃ jātamanyad ityetannopapadyate /
upyate yaddhi yadbījaṃ tattadeva prarohati // MSS_1769

anyadoṣamiva sa svakaṃ guṇaṃ khyāpayet kathamadhṛṣṭatājaḍaḥ /
ucyate sa khalu kāryavattayā dhigvabhinnabudhasetumarthitām // MSS_1770

anyadgopucchakaṃ jñeyaṃ śuddhakāṣṭhavinirmitam /
mukhe ca lohakaṇṭhena vedhyaṃ tryaṅgulasaṃmitam // MSS_1771

anyapūrvāṃ striyaṃ sādhvīṃ kāmayeta na garvataḥ /
sādhvīricchan mahādevaḥ ṣaṇḍo'bhūddārukāvane // MSS_1772

anyapratāpamāsādya yo dṛḍhatvaṃ na gacchati /
jātuṣābharaṇasyeva rūpeṇāpi hi tasya kim // MSS_1773

anyamāśrayate lakṣmīs tvanyamanyaṃ ca medinī /
ananyagāminī puṃsāṃ kīrtirekā pativratā // MSS_1774

anyayānyavanitāgatacittaṃ cittanāthamabhiśaṅkitavatyā /
pītabhūrisurayāpi na mede nirvṛtirhi manaso madahetuḥ // MSS_1775

anyayā yauvane martyo buddhyā bhavati mohitaḥ /
madhye'nyayā jarāyāṃtu so'nyāṃ rocayate matim // MSS_1776

anyavarṇaṃ śiro yasya pucchaṃ vā yasya vājinaḥ /
pucchena śirasā vāpi nānāvarṇaḥ sa ninditaḥ // MSS_1777

anyavarṇaparāvṛttyā bandhacihnanigūhanaiḥ /
anākhyātaḥ satāṃ madhye kaviścoro vibhāvyate // MSS_1778

anyastrīspṛhayālavo jagati ke padbhyāmagamyā ca kā ko dhāturdaśane samastamanujaiḥ kā prārthyate'harniśam /
dṛṣṭvaikāṃ yavaneśvaro nijapure padmānanāṃ kāminīṃ mitraṃ prāha kimādareṇa sahasā yārānadīdaṃśamā // MSS_1779

anyasmāllabdhoṣmā kśudraḥ prāyeṇa duḥsaho bhavati /
ravirapi na dahati tādṛg yādṛghyuttaptavālukānikaraḥ // MSS_1780

anyasminnapi kāle dayitāvirahaḥ karoti saṃtāpam /
kiṃ punaraviralajaladhara- gurutararasiteṣu divaseṣu // MSS_1781

anyasmin preṣyamāṇe tu purastādyaḥ samutpatet /
ahaṃ kiṃ karavāṇīti sa rājavasatiṃ vaset // MSS_1782

anyasya lagati karṇe jīvitamanyasya harati bāṇa iva /
hṛdayaṃ dunoti piśunaḥ kaṇṭaka iva pādalagno'pi // MSS_1783

anyasyai saṃpratīyaṃ kuru madanaripo svāṅgadānaprasādaṃ nāhaṃ soḍhuṃ samarthā śirasi suranadīṃ nāpi saṃdhyāṃ praṇantum /
ityuktvā kopaviddhāṃ vighaṭayitumumāmātmadehaṃ pravṛttāṃ rundhānaḥ pātu śambhoḥ kucakalasahaṭhasparśakṛṣṭo bhujo vaḥ // MSS_1784

anyāṅganābhiradhikaṃ sa karoti keliṃ tvaṃ tena mā kuru viṣādamadabhrarūpe /
pepīyate madhukaraḥ kva na taṃ marandaṃ no jātu vismarati paṅkajinīṃ tathāpi // MSS_1785

anyā jagaddhitamayī manasaḥ pravṛttir anyaiva kāpi racanā vacanāvalīnām /
lokottarā ca kṛṭirākṛtirārtahṛdyā vidyāvatāṃ sakalameva girāṃ davīyaḥ // MSS_1786

anyādānākulāntaḥkaraṇavaśavipadbādhitapretaraṅkaṃ grāsabhraśyatkarālaślathapiśitaśavāgragrahe muktanādam /
sarvaiḥ krāmadbhirulkānanakavalarasavyāttavaktraprabhābhir vyaktaistaiḥ saṃvaladbhiḥ kṣaṇamaparamiva vyomni vṛttaṃ śmaśānam // MSS_1787

anyānapi tarūn ropya phalapuṣpopayoginaḥ /
ratnadhenusahasrasya phalaṃ prāpnoti mānavaḥ // MSS_1788

anyā nirarthikā cintā balatejaḥpraṇāśinī /
nāśayet sarvasaukhyaṃ tu rūpahāniṃ nidarśayet // MSS_1789

anyāni śāstrāṇi vinodamātraṃ prāpteṣu vā teṣu na taiśca kiṃcit /
cikitsitajyotiṣamantravādāḥ pade pade pratyayamāvahanti // MSS_1790

anyāni śāstrāṇi vinodamātraṃ prāpteṣu kāleṣu na taiśca kiṃcit /
cikitsitajyotiṣamantravādāḥ pade pade pratyayamāvahanti // MSS_1791

anyānparivadan sādhur yathā hi paritapyate /
tathā parivadannanyāṃs tuṣṭo bhavati durjanaḥ // MSS_1792

anyānyopamitaṃ yugaṃ nirupamaṃ te'yugmamaṅgeṣu yat so'yaṃ sikthakamāsyakāntimadhunastanvaṅgi candrastava /
tvadvācāṃ svaramātrikāṃ madakalaḥ puṃskokilo ghoṣayaty abhyāsasya kimastyagocaramiti pratyāśayā mohitaḥ // MSS_1793

anyā prakāmasurataśramakhinnadehā rātriprajāgaravipāṭalanetrapadmā /
śayyāntadeśalulitākulakeśapāśā nidrāṃ prayāti mṛdusūryakarābhitaptā // MSS_1794

anyā priyeṇa paribhuktamavekṣya gātraṃ harṣānvitā viracitādharacāruśobhā /
kūrpāsakaṃ paridadhāti nakhakṣatāṅgī vyālambinīlalalitālakakuñcitākṣī // MSS_1795

anyābhyo vanyābhyo mālati dhanyāsi vallarībhyastvam /
yat kila tavaiva savidhe krīḍati madhupaḥ sadaiva mudito'yam // MSS_1796

anyāmanyāṃ dhanāvasthāṃ prāpya vaiśeṣikīṃ narāḥ /
asaṃtuṣṭāḥ pramuhyanti saṃtoṣaṃ yānti paṇḍitāḥ // MSS_1797

anyāyaḥ prauḍhavādena nīyate nyāyatāṃ yayā /
nyāyaścānyāyatāṃ lobhāt kiṃ tayā kṣudravidyayā // MSS_1798

anyāyakarabhogaiśca yo hi jīvati nityaśaḥ /
virāgādeva lokānāṃ bhraṃśate sa hi pārthivaḥ // MSS_1799

anyāyadraviṇādāneṣv udyamaḥ kriyate vṛthā /
lubdhānāṃ satyasaṃkocāt saṃkucantyeva saṃpadaḥ // MSS_1800

anyāyavittena kṛto'pi dharmaḥ savyāja ityāhuraśeṣalokāḥ /
nyāyārjitārthena sa eva dharmo nirvyāja ityāryajanā vadanti // MSS_1801

anyāyasamupāttena dānadharmo dhanena yaḥ /
kriyate na sa kartāraṃ trāyate mahato bhayāt // MSS_1802

anyā yā vasanottamaṃ tadadhunā saṃgṛhya mānyaṃ punar yanmāṃ darśayasi priyaṃ priyatamaṃ toṣāya roṣāya no /
sarvasaiva sataśca rītiriyatī pūrvaṃ śrutā vṛddhataḥ prāyaḥ prāpya nijaprakarṣamakhilaṃ mitraṃ mudādarśayat // MSS_1803

anyāyopārjitaṃ dravyaṃ daśavarṣāṇi tiṣṭhati /
prāpte caikādaśe varṣe samūlaṃ ca vinaśyati // MSS_1804

anyāyopārjitaṃ dravyam arthadūṣaṇamucyate /
apātradānaṃ pātrārtha haraṇaṃ tasya lakṣaṇam // MSS_1805

anyārthamaṅgīkṛtavāripāṇau viśaṅkamānāstava dānanīram /
parasparaṃ dīnamukhā na ke vā devāḥ sumeruṃ śuśucuḥ svabhūmim // MSS_1806

anyā vihāya patigṛha- mavicintitakulakalaṅkajanagarhāḥ /
rāgoparaktahṛdayā yānti digantaṃ manuṣyā āsajya // MSS_1807

anyāściraṃ suratakelipariśrameṇa khedaṃ gatāḥ praśithilīkṛtagātrayaṣṭyaḥ /
saṃhṛṣyamāṇavipulorupayodharārtā abhyañjanaṃ vidadhati pramadāḥ suśobhāḥ // MSS_1808

anyāsāṃ na kimasti veśmani vadhūḥ kaivaṃ niśi prāvṛṣi praiti prāntataḍāgamamba gṛhiṇi svasthāsi me'vasthayā /
bhagno'yaṃ valayo ghaṭo vighaṭitaḥ kṣaṇṇā tanuḥ kaṇṭakair ākrāntaḥ sa tathā bhujaṅgahatakaḥ kaṣṭaṃ na yaddaṣṭavān // MSS_1809

anyā sādhigatā tvayā kva yuvatī yasyāḥ sa mānagraho yāte locanagocaraṃ priyatame saṃpratyapakrāmati /
asmākaṃ punarugrapūruṣaśatāśleṣapragalbhātmanām etādṛśyanabhijñapūruṣapariṣvaṅge kutaḥ sādhvasam // MSS_1810

anyā sā sarasī marāla munibhiryattīrasopānikā- vinyastān balitaṇḍulān kavalayan dṛṣṭo'si hṛdyairmukhaiḥ /
eṣā pakkaṇavāpikā kamalinīkhaṇḍe'tra guptātmabhir vyādhaistvadvidhamugdhabandhanavidhau kiṃ nāma nāsūtryate // MSS_1811

anyāsu tāvadupamardasahāsu bhṛṅga lolaṃ vinodaya manaḥ sumanolatāsu /
mughdāmajātarajasaṃ kalikāmakāle vyarthaṃ kadarthayasi kiṃ navamallikāyāḥ // MSS_1812

anyāstā guṇaratnarohaṇabhuvo dhanyā mṛdanyaiva sā saṃbhārāḥ khalu te'nya eva vidhinā yaireṣa sṛṣṭo yuvā /
śrīmatkāntijuṣāṃ dviṣāṃ karatalāt strīṇāṃ nitambasthalād dṛṣṭe yatra patanti mūḍhamanasāmastrāṇi vastrāṇi ca // MSS_1813

anyāstā malayādrikānanabhuvaḥ svacchasravannirjjharās tṛṣṇā yāsu nivartate tanubhṛtāmālokamātrādapi /
rūkṣadhvāṅkṣaparigraho marurayaṃ sphārībhavadbhrāntayaḥ tā etā mṛgatṛṣṇikā hariṇa he nedaṃ payo gamyatām // MSS_1814

anyūnaṃ guṇamamṛtasya dhārayantī saṃphullasphuritasaroruhāvataṃsā /
preyobhiḥ saha sarasī niṣevyamāṇā raktatvaṃ vyadhita vadhūdṛśaṃ surā ca // MSS_1815

anyūnonnatayo'timātrapṛthavaḥ pṛthvīdharaśrībhṛtas tanvantaḥ kanakāvalībhirupamāṃ saudāmanīdāmabhiḥ /
varṣantaḥ śamamānayannupalasacchṛṅgāralekhāyudhāḥ kāle kāliyakāyakālavapuṣaḥ pāṃsūn gajāmbhomucaḥ // MSS_1816

anye ca bahavo rāgā jātā deśaviśeṣataḥ /
mārūprabhṛtayo loke te ca tad deśikāḥ smṛtāḥ // MSS_1817

anye cet prākṛtā lokā bahupāpāni kurvate /
pradhānapuruṣeṇāpi kāryaṃ tatpṛṣṭhato nu kim // MSS_1818

anye te jaladāyino jaladharāstṛṣṇāṃ vinighnanti ye bhrātaścātaka kiṃ vṛthātiraṭitaiḥ khinno'si viśrāmyatām /
meghaḥ śārada eṣa kāśadhavalaḥ pānīyariktodaro garjatyeva hi kevalaṃ bhṛśataraṃ no bindumapyujjhati // MSS_1819

anye te vihagāḥ payoda parito dhāvanti tṛṣṇāturā vāpīkūpataḍāgasāgarajale majjanti dattādarāḥ /
māmadyāpi na vetsi cātakaśiśuṃ yacchuṣkakaṇṭho'pi san nānyaṃ vāñchati nopasarpati na ca prastauti na dhyāyati // MSS_1820

anye te sumanolihaḥ prahasadapyambhojamujjhanti ye vātāndolanakelicañcaladalaprāntairapi trāsitāḥ /
anyaḥ ko'pi sa eṣa ṣaṭpadabhaṭaḥ saṃsahya karṇāhatīr yenānekapagaṇḍagaṇḍalamiladdānāmbuni krīḍitam // MSS_1821

anyenāpi svamāṃsena chidyamānena dūyate /
tathāpi paramāṃsāni svādūnīti samaśnute // MSS_1822

anye'pi santi guṇinaḥ kati no jagatyāṃ hāra tvameva guṇināmuparisthito'si /
eṇīdṛśāmurasi nityamavasthito'si sadvṛttatā ca śucitā ca na khaṇḍitā te // MSS_1823

anye'pi santi bata tāmarasāvataṃsā haṃsāvalīvalayino jalasaṃniveśāḥ /
ko'pyāgraho gururayaṃ bata cātakasya pauraṃdarīṃ yadabhivāñchati vāridhārām // MSS_1824

anyeyaṃ rūpasaṃpattir anyā vaidagdhyadhoraṇī /
naiṣā nalinapatrākṣī sṛṣṭiḥ sādhāraṇī vidheḥ // MSS_1825

anyeṣāṃ yo na pāpāni cintayatyātmano yathā /
tasya pāpāgamastāta hetvabhāvānna vidyate // MSS_1826

karmaṇā manasā vācā parapīḍāṃ karoti yaḥ /
tadbījaṃ janma phalati prabhūtaṃ tasya cāśubham // MSS_1827

anyeṣāmapi naśyanti suhṛdaśca dhanāni ca /
paśya buddhyā manuṣyāṇāṃ rājannāpadamātmanaḥ // MSS_1828

anyeṣvarthakṛtā maitrī yāvadarthaviḍambanam /
puṃbhiḥ strīṣu kṛtā yadvat sumanaḥsviva ṣaṭpadaiḥ // MSS_1829

anye hi duḥkhamṛtavaḥ prathayantyahobhiḥ sūryāṃśuluptatimirairabhisārikāṇām /
hemanta eṣa himaruddhasahasradhāmā kāmaṃ karoti divaseṣvapi śarma tāsām // MSS_1830

anyaiḥ sākaṃ virodhena vayaṃ pañcottaraṃ śatam /
parasparavirodhena vayaṃ pañca ca te śatam // MSS_1831

anyocchiṣṭeṣu pātreṣu bhuktvaiteṣu mahībhujaḥ /
kasmānna lajjāmavahañ śaucacintāṃ na vā dadhuḥ // MSS_1832

anyo dhanaṃ pretagatasya bhuṅkte vayāṃsi cāgniśca śarīradhātūn /
dvābhyāmayaṃ saha gacchatyamutra puṇyena pāpena ca veṣṭyamānaḥ // MSS_1833

anyonyaṃ kṛtavairāṇāṃ putrapautraṃ nigacchati /
putrapautre vinaṣṭe tu paralokaṃ nigacchati // MSS_1834

anyonyaṃ daśanacchadeṣu daśatoranyonyamāliṅgator anyonyaṃ nakharaiḥ kharairvilikhatoranyonyamācumbatoḥ /
autsukyena navaṃ navaṃ nidhuvanaprāgalbhyamabhyasyatoḥ śrānte pañcaśare'pi na praṇayinoḥ prāpto'pakarṣaṃ rasaḥ // MSS_1835

anyonyaṃ matimāsthāya yatra sampratibhāṣyate /
na caikamatye śreyosti mantraḥ so'dhama ucyate // MSS_1836

anyonyakṛtavairāṇāṃ saṃvāsānmṛdutāṃ gatam /
nava tiṣṭhati tadvaraṃ puṣkarasthamivodakam // MSS_1837

anyonyagūḍhaceṣṭita- sadbhāvasnehapāśabaddhasya /
vicchedakaro mṛtyur dhīrāṇāṃ vā paricchedaḥ // MSS_1838

anyonyagopyaṃ viduṣāṃ tu lakṣaṃ yadasya tulyāḥ prabhavo bhavanti /
parasparāliṅganatatparāṇāṃ na kānta saukhyaṃ yuvatījanānām // MSS_1839

anyonyagrathitāruṇāṅgulinamatpāṇidvayasyopari nyasyocchavāsavikampitādharadalaṃ nirvedaśūnyaṃ mukham /
āmīlannayanāntavāntasalilaṃ ślādhyasya nindyasya vā kasyedaṃ dṛḍhasauhṛdaṃ pratidinaṃ dīnaṃ tvayā smaryate // MSS_1840

anyonyadarśanakṛtaḥ samānarūpānurāgakulavayasām /
keṣāṃcideva manye samāgamo bhavati puṇyavatām // MSS_1841

anyonyaprakaṭānurāgarabhasādudbhūtaromāñcayor utkaṇṭhāparikhedaduḥsahatayā kṣāmībhavadgātrayoḥ /
naktaṃ daivavaśāt kṣaṇaṃ gurujanātsvāyattatāṃ prāptayor yāto durlabhasaṃgamotsavavidhiryūnorjanākhyeyatām // MSS_1842

anyonyabhedo bhrātṝṇāṃ suhṛdāṃ vā balāntaka /
bhavatyānandakṛddeva dviṣatāṃ nātra saṃśayaḥ // MSS_1843

anyonyamutpīḍayadutpalākṣyāḥ stanadvayaṃ pāṇḍu tathā pravṛddham /
madhye yathā śyāmamukhasya tasya mṛṇālasūtrāntaramapyalabhyam // MSS_1844

anyonyarāgavaśayoryuvayorvilāsa- svacchandatācchidapayātu tadālivargaḥ /
atyājayan sicayamājimakārayanvā dantairnakhaiśca madano madanaḥ kathaṃ syāt // MSS_1845

anyonyalakṣaṇairyuktāṃ nārīṃ saṃkīrṇakāṃ viduḥ /
yā nijaireva saṃyuktā cihnaistāṃ kevalāṃ jaguḥ // MSS_1846

anyonyalāvaṇyavilokanāntaṃ netradvayaṃ syātsatataṃ kilāsyāḥ /
ityeva nāsā vihitā vidhātrā madhye tayordarśanavighnakartrī // MSS_1847

anyonyavārighaṭitau dhanavāripātād bhītau bhṛśaṃ mṛgavadhūrmṛgayūthapaśca /
vittastayā ghaṭanayā kṛtasaukhyamohau naivāmbuvāhajalaśīkarapātapīḍām // MSS_1848

anyonyaviparītāni matāni manasaḥ sadā /
avidyāyāṃ punaḥ satye jñānasyoccatarasya hi /
aṅgāni nikhilāni syuḥ pūrayanti parasparam // MSS_1849

anyonyaśvasitāśanaiḥ phaṇadharairāviśya sattvānbahir bhuñjānaiḥ paricārakaistṛṇagaṇairānandinā nandinā /
bhikṣānnopacitaiśca dāratanayaiḥ puṣṇāti viśvāni yaḥ sa svāmī mama daivataṃ taditaro nāmnāpi nāmnāyate // MSS_1850

anyonyasaṃgamavaśādadhunā vibhātāṃ tasyāpi te'pi manasī vikasadvilāse /
sraṣṭuṃ punarmanasijasya tanuṃ pravṛttam ādāviva dvyaṇukakṛtparamāṇuyugmam // MSS_1851

anyonyasaṃbhinnadṛśāṃ sakhīnāṃ tasyāstvayi prāganurāgacihnam /
kasyāpi ko'pīti niveditaṃ ca dhātreyikāyāścaturaṃ vacaśca // MSS_1852

anyonyasaṃvalitamāṃsaladantakānti sollāsamāviralasaṃ valitārdhatāram /
līlāgṛhe pratikalaṃ kilakiñciteṣu vyāvartamānavinayaṃ mithunaṃ cakāsti // MSS_1853

anyonyasamupaṣṭambhād anyonyāpāśrayeṇa ca /
jñātayaḥ saṃpravardhante sarasīvotpalānyuta // MSS_1854

anyonyasmādvinirbhinnaṃ bhinnagarbhaṃ na yudhyate /
tathaivāpasṛtaṃ śaktaṃ naikarājyāntarīkṛtam // MSS_1855

anyonyasya niyantraṇāparibhavādaprauḍhaśītātapāḥ puṣpyatkiṃśukacūtanūtanadalāvirbhūtaśoṇaśriyaḥ /
padmollāsitagandhavāsitavahadvātāvadātatviṣo modonmādajuṣo haranti hṛdayaṃ vāsantikā vāsarāḥ // MSS_1856

anyonyasya layaṃ bhayādiva mahābhūteṣu yāteṣvalaṃ kalpānte parameka eva sa taruḥ skandhoccayairjṛmbhate /
vinyasya trijaganti kukṣikurhare devena yasyāsyate śākhāgre śiśuneva sevitajalakrīḍāvilāsālasam // MSS_1857

anyonyasyāvyabhīcāro bhavedāmaraṇāntikaḥ /
eṣa dharmaḥ samāsena jñeyaḥ matrīpuṃsayoḥ paraḥ // MSS_1858

anyonyākṣinipātajātamadayoranyonyaceṣṭāśata- spṛṣṭāntaḥpadayormanobhavaśaravyāghātasaṃbhrāntayoḥ /
syādeva dviradendrayoriva tayorāliṅganaṃ prāṅgaṇe dhairyastambhaviḍambinī balavatī lajjā na cedargalā // MSS_1859

anyonyāntaranirgatāṅgulidalaśreṇībhavanniścala- granthipragrathitaṃ karadvayamuparyuttānamābibhratā /
seyaṃ vibhramatoraṇapraṇayinā jṛmbhābharottabhite- noccairbāhuyugena śaṃsati manojanmapraveśotsavam // MSS_1860

anyonyāsphālabhinnadviparudhiravasāmāṃsamastiṣkapaṅke magnānāṃ syandanānāmupari kṛtapadanyāsavikrāntapattau /
sphītāsṛkpānagoṣṭhīrasadaśivaśivātūṛyanṛtyatkabandhe saṃgrāmaikārṇavāntaḥpayasi vicarituṃ paṇḍitāḥ pāṇḍuputrāḥ // MSS_1861

anyonyāhatadantanādamukharaṃ prahvaṃ mukhaṃ kurvatā netre sāśrukaṇe nimīlya pulakavyāsaṅgi kaṇḍūyatā /
hā hā heti suniṣṭhuraṃ vivadatā bāhū prasārya kṣaṇaṃ puṇyāgniḥ pathikena pīyata iva jvālāhataśmaśruṇā // MSS_1862

anyonyeṣāṃ puṣkarairāmṛśanto dānodbhedānuccakairbhugnavālāḥ /
unmūrdhānaḥ saṃnipatyāparāntaiḥ prāyudhyanta spaṣṭadantadhvanībhāḥ // MSS_1863

anyopabhogakaluṣā mānavatī premagarvitā muditā /
saundaryagarvitā ca premaparādhīnamānasānūḍhā // MSS_1864

anyo'pi candanatarormahanīyamūrteḥ sekārthamutsahati tadguṇabaddhatṛṣṇaḥ /
śākhoṭakasya punarasya mahāśayoyam ambhoda eva śaraṇaṃ yadi nirguṇasya // MSS_1865

anyo hi nāśnāti kṛtaṃ hi karma sa eva kartā sukhaduḥkhabhāgī /
yattena kiṃciddhi kṛtaṃ hi karma tadaśnute nāsti kṛtasya nāśaḥ // MSS_1866

anvagrāhi mayā preyān niśi svopanayāditi /
na vipralabhate tāvad ālīriyamalīkavāk // MSS_1867

anvayāgatavidyānām anvayāgatasaṃpadām /
viduṣāṃ ca prabhūṇāṃ ca hṛdayaṃ nāvalipyate // MSS_1868

anvarthavedī śūraśca kṣamāvānna ca karkaśaḥ /
kalyāṇamedhāstejasvī sa bhadraḥ parikīrtitaḥ // MSS_1869

anviṣyadbhirayaṃ cirāt kathamapi prārthyeta yadyarthibhir nātha tvaṃ punararthinaḥ pratidinaṃ yatnāt samanviṣyasi /
prāptau cintitamātrakaṃ dadadasau cintātiriktapradaṃ tvāmālokya vidīryate yadi na tadgrāvaiva cintāmaṇiḥ // MSS_1870

anvīkṣaṇaṃ ca vidyānāṃ sadvarṇāśramarakṣaṇam /
grahaṇaṃ śastraśāstrāṇāṃ yuddhamārgopaśikṣaṇam // MSS_1871

anvetaṃ vāyavo yānti pṛṣṭhe bhānurvayāṃsi ca /
anuplavante meghāśca yasya tasya raṇe jayaḥ // MSS_1872

anveṣayati madāndha- dviradamadāmbusiktamavanitalam /
pariṇatagarbhabharārtā siṃhavadhūḥ śallakīvipine // MSS_1873

apaḥ piban prapāpālīm anurakto vilokayan /
agastyaṃ cintayāmāsa caturaḥ sāpi sāgarān // MSS_1874

apakartāhamasmīti hṛdi te mā sma bhūdbhayam /
vimukheṣu na me khaḍgaḥ prahartuṃ jātu vāñchati // MSS_1875

apakāradaśāyāmapy upakurvanti sādhavaḥ /
chindantamapi vṛkṣaḥ svac chāyayā kiṃ na rakṣati // MSS_1876

apakāramasaṃprāpya tuṣyet sādhurasādhutaḥ /
naiṣo'lābho bhujaṅgena veṣṭito yo na daśyate // MSS_1877

apakāriṇi kopaścet kope kopaḥ kathaṃ na jāyeta /
dharmārthakāmamokṣa- prāṇayaśohāriṇi krūre // MSS_1878

apakāriṇi cet kopaḥ kope kāpaḥ kathaṃ na te /
dharmārthakāmamokṣāṇāṃ prasahya paripanthini // MSS_1879

apakāriṇi visrambhaṃ yaḥ karoti narādhamaḥ /
anātho durbalo yadvan na ciraṃ sa tu jīvati // MSS_1880

apakāriṣu mā pāpaṃ cintaya tvaṃ kadācana /
svayameva patiṣyanti kūlajātā iva drumāḥ // MSS_1881

apakuryāt samarthaṃ vā nopakuryādyadāpadi /
ucchindyādeva tanmitraṃ viśvasyāṅkamupasthitam // MSS_1882

apakurvannapi prāyaḥ prāpnoti mahataḥ phalam /
aurvaṃ dahantamevāgniṃ saṃtarpayati sāgaraḥ // MSS_1883

apakṛtya balasthasya dūrastho'smīti nāśvaset /
śyenānucaritairhyete nipatanti pramādyataḥ // MSS_1884

apakṛtvā buddhimato dūrastho'smīti nāśvaset /
dīrghau buddhimato bāhū yābhyāṃ hiṃsati hiṃsitaḥ // MSS_1885

apakrānte bālye taruṇimani cāgantumanasi prayāte mugdhatve caturimaṇi cāśleṣarasike /
na kenāpi spṛṣṭaṃ yadiha vayasā marma paramaṃ yadetat pañceṣorjayati vapurindīvaradṛśaḥ // MSS_1886

apakvaṃ bhaṅgamāyāti atijīrṇaṃ tu karkaśam /
jñātighṛṣṭaṃ tu sodvegaṃ kalaho bāndhavaiḥ saha // MSS_1887

apakvamapi cūtasya phalaṃ dravati vegataḥ /
guḍaśuṇṭīpralepena vidhṛtaṃ śaśvadātape // MSS_1888

apakve tu ghaṭe nīraṃ cālanyāṃ sūkṣmapiṣṭakam /
strīṇāṃ ca hṛdaye vārtā na tiṣṭhati kadāpi hi // MSS_1889

apagatamadarāgā yoṣidekā prabhāte kṛtanibiḍakucāgrā patyurāliṅganena /
priyatamaparibhuktaṃ vīkṣamānā svadehaṃ vrajati śayanavāsād vāsamanyaddhasantī // MSS_1890

apagatarajovikārā ghanapaṭalākrāntatārakālokā /
lambapayodharabhārā prāvṛḍiyaṃ vṛddhavaniteva // MSS_1891

apaṅkiladhiyaḥ śuddhāḥ sādhumānasavṛttayaḥ /
vamanti śrutijīvātuṃ dhvaniṃ navarasāspadam // MSS_1892

apacikramiṣuḥ pūrvaṃ senāṃ svāṃ parisāntvayan /
vilaṅghayitvā satreṇa tataḥ svayamupakramet // MSS_1893

apaṭaḥ kapaṭī himahīnaruciḥ prathitaḥ paśuranyakalatrarataḥ /
tava rāya(?)vasantasamo na haro na harirnna harirnna harirnna hariḥ // MSS_1894

apaṇḍitāste puruṣā matā me ye strīṣu ca śrīṣu ca viśvasanti /
śriyo hi kurvanti tathaiva nāryo bhujaṅgakanyāparisarpaṇāni // MSS_1895

apaṇḍito vāpi suhṛt paṇḍito vāpyanātmavān /
mantramūlaṃ yato rājyam ato mantraṃ surakṣitam // MSS_1896

apatuṣāratayā viśadaprabhaiḥ suratasaṅgapariśramanodibhiḥ /
kusumacāpamatejayadaṃśubhir himakaro makarorjitaketanam // MSS_1897

apatyaṃ dharmakāryāṇi śuśrūṣā ratiruttamā /
dārādhīnastathā svargaḥ pitṛṇāmātmanaśca ha // MSS_1898

apatyadarśanasyārthe prāṇānapi ca yā tyajet /
tyajanti tāmapi krūrā mātaraṃ dārahetave // MSS_1899

apatyāni prāyo daśa daśa varāhī janayati kṣamābhāre dhuryaḥ sa punariha nāsīnna bhavitā /
padaṃ kṛtvā yaḥ svaṃ phaṇipatiphaṇācakravalaye nimajjantīmantarjaladhi vasudhāmuttulayati // MSS_1900

apatye yat tādṛgduritamabhavat tena mahatā viṣaktastīvreṇa vraṇitahṛdayena vyathayatā /
paṭurdhārāvāhī nava iva cireṇāpi hi na me nikṛntanmarmāṇi krakaca iva manyurviramati // MSS_1901

apathena pravavṛte na jātūpacito'pi saḥ /
vṛddhau nadīmukhenaiva prasthānaṃ lavaṇāmbhasaḥ // MSS_1902

apathenaiva yo yogād adhaḥ sārāyate svayam /
nīcopasarpaṇavaśāt sa pated vaṃśavānapi // MSS_1903

apathyabhogeṣu yathāturāṇāṃ spṛhā yathārtheṣvatidurgatānām /
paropatāpeṣu yathā khalānāṃ strīṇāṃ tathā cauryaratotsaveṣu // MSS_1904

apathyamāyatau lobhād āmanantyanujīvinaḥ /
priyaṃ śrṇoti yastebhyas tamṛcchanti na saṃpadaḥ // MSS_1905

apathyasya ca bhuktasya dantasya calitasya ca /
amātyasya ca duṣṭasya samūloddharaṇaṃ sukham // MSS_1906

apadāntaraṃ ca paritaḥ kṣitikṣitām apatan drutabhramitahemanemayaḥ /
javimārutāñcitaparasparopama- kṣitireṇuketuvasanāḥ patākinaḥ // MSS_1907

apado dūragāmo ca sākṣaro na ca paṇḍitaḥ /
amukhaḥ sphuṭavaktā ca yo jānāti sa paṇḍitaḥ // MSS_1908

apadhvasto hyavamato duḥkhaṃ jīvati jīvitam /
jīvitaṃ yadavakṣiptaṃ yathaiva maraṇaṃ tathā // MSS_1909

apanaya mahāmohaṃ rājannanena tavāsinā kathaya kuhakakrīḍāścaryaṃ kathaṃ kva ca śikṣitam /
yadarirudhiraṃ pāyaṃ pāyaṃ kusumbharasāruṇaṃ jhagiti vamati kṣīrāmbhodhipravāhasitaṃ yaśaḥ // MSS_1910

apanidramadhūkapāṇḍurā sudṛśo'dṛśyata gaṇḍamaṇḍalī /
gamitāśrujalaplavairiva kraśimākīrṇatayāpi nimnatām // MSS_1911

apanītaṃ sunītena yo'rthaṃ pratyāninīṣate /
matimāsthāya sudṛḍhāṃ tadakāpuruṣavratam // MSS_1912

apanītaparimalāntara- kathe padaṃ nyasya devatarukusume /
puṣpāntare'pi gantuṃ vāñchasi ced bhramara dhanyo'si // MSS_1913

apaneyamudetumicchatā timiraṃ roṣamayaṃ dhiyā puraḥ /
avibhidya niśākṛtaṃ tamaḥ prabhayā nāṃśumatāpyudīyate // MSS_1914

apamānaṃ puraskṛtya mānaṃ kṛtvā tu pṛṣṭhataḥ /
svārthamabhyuddharet prājñaḥ kāryadhvaṃso hi mūrkhatā // MSS_1915

apamānaḥ pativihito guruparikaratīvratā gṛhe dauḥsthyam /
śīlakṣataye yāsāṃ tāsāmatirāgato'nyanararaktiḥ // MSS_1916

apamānāt tapovṛddhiḥ saṃmānācca tapaḥkṣayaḥ /
arcitaḥ pūjito vipro dugdhā gauriva gacchati // MSS_1917

apamānāt tu saṃbhūtaṃ mānena praśamaṃ nayet /
sāmapūrva upāyo vā praṇāmo vābhimānaje // MSS_1918

apamānito'pi kulajo na vadati puruṣaṃ svabhāvadākṣiṇyāt /
nahi malayacandanataruḥ paraśuprahataḥ sravet pūyam // MSS_1919

apameghodayaṃ varṣam adṛṣṭakusumaṃ phalam /
atarkitopapannaṃ vo darśanaṃ pratibhāti me // MSS_1920

apayāti saroṣayā niraste kṛtakaṃ kāmini cukṣuve mṛgākṣyā /
kalayannapi savyatho'vatasthe- 'śakunena skhalitaḥ kiletaro'pi // MSS_1921

apayāntīnāmadhunā saṃketaniketanānmṛgākṣīṇām /
vāsasa eva na kevalam abhavanmanaso'pi parivartaḥ // MSS_1922

apayāyini svato'rthe kathamiva sauhārdadhīḥ kadaryāṇām /
yasyāpayānasamaye prāṇatyāgo'pi hā sukaraḥ // MSS_1923

aparajaladherlakṣmīṃ yasmin purīṃ purabhitprabhe madagajaghaṭākārairnāvāṃ śatairavamṛdnati /
jaladapaṭalānīkākīrṇaṃ navotpalamecakaṃ jalanidhiriva vyoma vyomnaḥ samo'bhavadambudhiḥ // MSS_1924

aparatarunikaramuktaṃ marumaṇḍalamāvasatyasāvekaḥ /
phalakusumairupakurvann arare karīra kathaṃ dhīraḥ // MSS_1925

aparāgasamīraṇeritaḥ kramaśīrṇākulamūlasaṃtatiḥ /
sukarastaruvat sahiṣṇunā ripurunmūlayituṃ mahānapi // MSS_1926

aparāddhaṃ bhavadvāṇīśrāviṇā pṛccha kiṃ mayā /
vīṇāha paruṣaṃ yanmāṃ kalakaṇṭhī ca niṣṭhuram // MSS_1927

aparāddhāṃstu susnigdhān snohoktyā mānadānataḥ /
sādhayed bhedadaṇḍābhyāṃ yathāyogena cāparān // MSS_1928

aparādhaṃ na śṛṇumo na cāsatyaṃ tvayoditam /
gopyeti gaditaḥ kṛṣṇas tūṣṇīṃ tiṣṭhan punātu vaḥ // MSS_1929

aparādhaḥ sa daivasya na punarmantriṇāmayam /
kāryaṃ sughaṭitaṃ yatnād daivayogād vinaśyati // MSS_1930

aparādhasahasrabhājanaṃ patitaṃ bhīmabhavārṇavodare /
agatiṃ śaraṇāgataṃ hare kṛpayā kevalamātmasātkuru // MSS_1931

aparādhānurūpaṃ ca daṇḍaṃ pāpeṣu pātayet /
udvejayeddhanairṛddhān daridrān vadhabandhanaiḥ // MSS_1932

aparādhini mayi daṇḍaṃ saṃharasi kimudyataṃ kuṭilakeśi /
vardhayasi vilasitaṃ tvaṃ dāsajanāyātra kupyasi ca // MSS_1933

aparādhī nāmāhaṃ prasīda rambhoru virama saṃrambhāt /
sevyo janaśca kupitaḥ kathaṃ nu dāso niraparādhaḥ // MSS_1934

aparādhīnāśokaḥ sahate caraṇāhatiṃ sarojadṛśām /
vilasitabakulo vanitā- mukhavāsī madyapāta iva // MSS_1935

aparādhe'pi niḥśaṅko niyogī cirasevakaḥ /
sa svāminamavajñāya carecca niravagrahaḥ // MSS_1936

aparādho na me'stīti naitad viśvāsakāraṇam /
vidyate hi nṛśaṃsebhyo bhayaṃ guṇavatāmapi // MSS_1937

aparādho mayā kānte kṛto yadi tvayā mataḥ /
nipātya giriśṛṅgoccau kucau kiṃ na nipīḍyate // MSS_1938

aparāhṇaśītalatareṇa śanair anilena lolitalatāṅgulaye /
nilayāya śākhina ivāhvayate dadurākulāḥ khagakulāni giraḥ //
aparityaktamātmānam icchatā paṇyayoṣitām /
nityaupayogikaṃ dravyam ātmasāraṃ pradarśayet // MSS_1939

aparīkṣitaparavañcanam añcati lobhādapekṣitaprekṣī /
vyādhūtapakṣamavaśo vihanyate pakṣivat kṣitipaḥ // MSS_1940

aparīkṣitalakṣaṇapramāṇair aparāmṛṣṭapadārthasārthatattvaiḥ /
avaśīkṛtajaitrayuktijālair alametairanadhītatarkavidyaiḥ // MSS_1941

aparīkṣya na kartavyaṃ kartavyaṃ suparīkṣitam /
paścādbhavati saṃtāpo brāhmaṇī nakulaṃ yathā // MSS_1942

aparokṣadhano gamyaḥ śrīmānapi nānyatheti nirdiṣṭam /
kandarpaśāstrakāraiḥ kutaḥ kathā luptavibhavasya // MSS_1943

aparṇeyaṃ bhūbhṛdvanamaṭati valkāmbaradharā jaṭālo digvāsāḥ śikhariṇi śivo'yaṃ nivasati /
iti bhrāntyānyo'nyaṃ kṣaṇamilitayoḥ kṣoṇitilaka dviṣaddampatyoste śiva śiva bhavanti praṇatayaḥ // MSS_1944

aparṇaiva latā sevyā vidvadbhiriti me matiḥ /
yayā vṛtaḥ purāṇo'pi sthāṇuḥ sūte'mṛtaṃ phalam // MSS_1945

aparyantasya kālasya kiyānaṃśaḥ śaracchatam /
tanmātraparamāyuryaḥ sa kathaṃ svaptumarhati // MSS_1946

aparyāptabhujāyāmaḥ sakhedo'syāḥ sakhījanaḥ /
śroṇyāṃ kathaṃcit kurute raśanādāmabandhanam // MSS_1947

apavarjitaviplave śucau hṛdayagrāhiṇi maṅgalāspade /
vimalā tava vistare girāṃ matirādarśa ivābhidṛśyate // MSS_1948

apavādādabhītasya samasya guṇadoṣayoḥ /
asadvṛtteraho vṛttaṃ durvibhāvaṃ vidheriva // MSS_1949

apavādo bhaved yena yena vipratyayo bhavet /
narake gamyate yena tad budhaḥ kathamācaret // MSS_1950

apaśaṅkamaṅkaparivartanocitāś calitāḥ puraḥ patimupaitumātmajāḥ /
anuroditīva karuṇena patriṇāṃ virutena vatsalatayaiṣa nimnagāḥ // MSS_1951

apaśāstradhano rājā saṃcayaṃ nādhigacchati /
asthāne cāsya tadvittaṃ sarvameva vinaśyati // MSS_1952

apaśūlaṃ tamāsādya lavaṇaṃ lakṣmaṇānujaḥ /
rurodha saṃmukhīno hi jayo randhraprahāriṇām // MSS_1953

apaśokamanāḥ kuṭumbinīm anugṛhṇīṣva nivāpadattibhiḥ /
svajanāśru kilātisaṃtataṃ dahati pretamiti pracakṣate // MSS_1954

apaścāttāpakṛt samyag anubandhiphalapradaḥ /
adīrghakālo'bhīṣṭaśca praśasto mantra ucyate // MSS_1955

apaśyadbhiriveśānaṃ raṇānnivavṛte gaṇaiḥ /
muhyatyeva hi kṛcchreṣu saṃbhramajvalitaṃ manaḥ // MSS_1956

apaśyadbhirmahāsvādān bhāvān svādvavivekibhiḥ /
kiṃ jñeyamaśanādanyat kṣmāpairandhairivokṣabhiḥ // MSS_1957

apasaraṇameva yuktaṃ maunaṃ vā tatra rājahaṃsasya /
kaṭu raṭati nikaṭavartī vācāṭaṣṭiṭṭibho yatra // MSS_1958

apasarati na cakṣuṣo mṛgākṣī rajaniriyaṃ ca na yāti naiti nidrā /
praharati madano'pi duḥkhitānāṃ bata bahuśo'bhimukhībhavantyapāyāḥ // MSS_1959

apasara pṛthivi samudrāḥ saṃvṛṇutāmbūni bhūdharā namata /
vāmanaharilaghutunde jagatāṃ kalahaḥ sa vaḥ pāyāt // MSS_1960

apasara madhukara dūraṃ parimalabahule'pi ketakīkusume /
iha nahi madhulavalābho bhavati paraṃ dhūlidhūsaraṃ vadanam // MSS_1961

apasara sakhe dūrādasmāt kaṭākṣaviṣānalāt prakṛtiviṣamād yoṣitsarpād vilāsaphaṇābhṛtaḥ /
itaraphaṇinā daṣṭaḥ śakyaścikitsitumauṣadhaiś caṭulavanitābhogigrastaṃ tyajanti hi mantriṇaḥ // MSS_1962

apasāraya ghanasāraṃ kuru hāraṃ dūra eva kiṃ kamalaiḥ /
alamalamāli mṛṇālair iti vadati divāniśaṃ bālā // MSS_1963

apasārasamāyuktaṃ nayajñairdurgamucyate /
apasāraparityaktaṃ durgavyājena bandhanam // MSS_1964

apastaranti pāṣāṇā hyanughnanti hi rākṣasān /
kapayaḥ karma kurvanti kālasya kuṭilā gatiḥ // MSS_1965

apahatya tamastīvraṃ yathā bhātyudare raviḥ /
tathāpahatya pāpmānaṃ bhāti gaṅgājalokṣitaḥ // MSS_1966

apaharati mano me ko'pyayaṃ kṛṣṇacauraḥ praṇataduritacauraḥ pūtanāprāṇacauraḥ /
valayavasanacauro bālagopījanānāṃ nayanahṛdayacauraḥ paśyatāṃ sajjanānām // MSS_1967

apaharati mahattvaṃ prārthanā kiṃ na jāne janayati gurulajjāmityahaṃ kiṃ na vedmi /
tadapi vada vadānyaṃ taṃ sadā pratyahaṃ māṃ jaṭharapiṭharavartī vahnirarthīkaroti // MSS_1968

apaharasi sadā manāṃsi puṃsām atimahatā guṇasaṃparigraheṇa /
na ca bhavasi tathāpyanekacitto hṛtamathavā vivṛṇoti kaḥ parasvam // MSS_1969

apahastitabāndhave tvayā vihitaṃ sāhasamasya tṛṣṇayā /
tadihānaparādhini priye sakhi ko'yaṃ karuṇojjhitakramaḥ // MSS_1970

apahāya śanaiḥ paṭīravāṭīr iha lāṭījanamānaluṇṭhanāya /
samudeti manojarājadhāṭī- paripāṭīpaṭureṣa gandhavāhaḥ // MSS_1971

apahṛtya parasyārthaṃ tena dharmaṃ karoti yaḥ /
sa dātā narakaṃ yāti yasyārthastasya tatphalam // MSS_1972

apahnuvānasya janāya yannijām adhīratāmasya kṛtaṃ manobhuvā /
abodhi tajjāgaraduḥkhasākṣiṇī niśā ca śayyā ca śaśāṅkakomalā // MSS_1973

apāṃ nidhiṃ vāribhirarcayanti dīpena sūryaṃ pratibodhayanti /
tābhyāṃ tayoḥ kiṃ paripūrṇatā syād bhaktyā hi tuṣyanti mahānubhāvāḥ // MSS_1974

apāṃ pravāho gāṅgo'pi samudraṃ prāpya tadrasaḥ /
bhavatyavaśyaṃ tad vidvān nāśrayedaśubhātmakam // MSS_1975

apāṃ mūle līnaṃ kṣaṇaparicitaṃ candanarase muṇālīhārādau kṛtalaghupadaṃ candramasi ca /
muhūrtaṃ viśrāntaṃ sarasakadalīkānanatale priyākaṇṭhāśleṣe nivasati paraṃ śaityamadhunā // MSS_1976

apāṃ vihāre tava hāravibhramaṃ karotu nīre pṛṣadutkarastaran /
kaṭhorapīnoccakucadvayītaṭa- truṭattaraḥ sāravasāravormijaḥ // MSS_1977

apākuru kapolataḥ sakhi bhujaṅgavallīrasaṃ parityaja kucasthalāt truṭitabandhanaṃ kañcukam /
pidhehi daśanacchade daśanajakṣataṃ lākṣayā vadetthamabalāgaṇe gurujane kathaṃ yāsyasi // MSS_1978

apākṛtyāśeṣāṇyapi ca ghanajālāni paritas tamodhūmastomodbhavamalinimānaṃ ca tadanu /
śaraccandraḥ śilpī ratipatimude'sau nijakaraiḥ sudhāsaṃdohārdrairbhuvanabhavanaṃ pāṇḍurayati // MSS_1979

apāṅgatarale dṛśau madhuravakravarṇā giro vilāsabharamantharā gatiratīva kāntaṃ mukham /
iti sphuritamaṅgake mṛgadṛśaḥ svato līlayā tadatra na madodayaḥ kṛtapado'pi saṃlakṣyate // MSS_1980

apāṅgapātairapadeśapūrvair eṇīdṛśāmekaśilānagaryāt /
vīthīṣu vīthīṣu vināparādhaṃ pade pade śṛṅkhalitā yuvānaḥ // MSS_1981

apāṅgasaṃsargi taraṅgitaṃ dṛśor bhruvorarālāntavilāsi vellitam /
visāri romāñcanakañcukaṃ tanos tanoti yo'sau subhage tavāgataḥ // MSS_1982

apāṅgastava tanvaṅgi vicitro'yaṃ bhujaṅgamaḥ /
dṛṣṭamātraḥ sumanasām api mūrchāvidhāyakaḥ // MSS_1983

apāṅgāt pucchamūlaṃ tu tiryagaśvaṃ pramāṇayet /
khurāntāt kakudaṃ yāvad ūrdhvamānena buddhimān // MSS_1984

apātraṃ pātratā yāti yatra pātraṃ na vidyate /
asmin deśe drumo nāsti eraṇḍo'pi drumāyate // MSS_1985

apātravarṣaṇaṃ jātu na kuryāt sadvigarhitam /
apātravarṣaṇāt kiṃ syād anyat kośakṣayādṛte // MSS_1986

apātre pātratābuddhiḥ pātre buddhirapātratā /
ṛṇānubandharūpeṇa dāturutpadyate matiḥ // MSS_1987

apātre ramate nārī girau varṣati vāsavaḥ /
khalamāśrayate lakṣmīḥ prājñaḥ prāyeṇa nirdhanaḥ // MSS_1988

apānaprāṇayoraikyaṃ kṣayo mūtrapurīṣayoḥ /
yuvā bhavati vṛddho'pi satataṃ mūlabandhanāt // MSS_1989

apānena punaḥ kaścit preritaḥ kālarūpiṇā /
niḥśvāsocchvāsakṛdvāti japan haṃsetyaharniśam // MSS_1990

apāpaghanasaṃvṛteraviśadasmitātyunnamat samastanarasādaragrahaṇataḥ kṛtārthapriyā /
ratirmanasi jāyate yadi kadāpi śauryāśrayā tadaiva sakalaṃ januḥ saphalamevamāhātmabhūḥ // MSS_1991

apāpāstatkulīnāśca mānayanti svakān hitān /
eṣa prāyo narendrāṇāṃ śaṅkanīyastu śobhanaḥ // MSS_1992

apāmudvṛttānāṃ nijamupadiśantyā sthitipadaṃ dadhatyā śālīnāmavanatimudāre sati phale /
mayūrāṇāmugraṃ viṣamiva harantyā madamaho kṛtaḥ kṛtsnasyāyaṃ vinaya iva lokasya śaradā // MSS_1993

apāyakalitā manurjagati sāpadaḥ sampado vinaśvaramidaṃ sukhaṃ viṣayajaṃ śriyaścañcalāḥ /
bhavanti jarasārasāstaralalocanā yoṣitas tadapyayamaho janastapasi no pare rajyati // MSS_1994

apāyasaṃdarśanajāṃ vipattim upāyasaṃdarśanajāṃ ca siddhim /
medhāvino nītividhiprayuktāṃ puraḥ sphurantīmiva darśayanti // MSS_1995

apāyi muninā purā punaramāyi maryādayā atāri kapinā purā punaradāhi laṅkāriṇā /
amanthi muravairiṇā punarabandhi laṅkāriṇā kva nāma vasudhāpate tava yaśo'mbudhiḥ kvāmbudhiḥ // MSS_1996

apāraḥ pāthodhiḥ pulinapadavī yojanaśataṃ nirālambo mārgo viyati kila śūnyā daśa diśaḥ /
itīvāyaṃ kīraḥ katipayapadānyeva gagane muhurbhrāmyan bhrāmyan patati guṇavṛkṣe punarapi // MSS_1997

apārapulinasthalībhuvi himālaye mālaye nikāmavikaṭonnate duradhirohaṇe rohaṇe /
mahatyamarabhūdhare gahanakandare mandare bhramanti na patantyaho pariṇatā bhavatkīrtayaḥ // MSS_1998

apārasaṃsārasamudramadhye saṃmajjato me śaraṇaṃ kimasti /
guro dayālo kṛpayā vadaitad viśveśapādāmbujadīrghanaukā // MSS_1999

apāre kāvyasaṃsāre kavireva prajāpatiḥ /
yathā vai rocate viśvaṃ tathedaṃ parivartate // MSS_2000

apāre pāthodhau kimiti satimigrāhagahane nilīya śrīnāthaḥ svapiti bhujage śaṅkita iva /
kimetāvadbhirvā bhavatu kila sarvātiśayitaḥ śriyā saṃśliṣṭāṅko vyapagatabhayaṃ ko nivasatu // MSS_2001

apārairvyāpārairahariha nayanto'śanadaśā- svatha snātāḥ saṃdhyāṃ vidadhati na jātu svasamaye /
tyajantaḥ svāṃ vṛttiṃ dvijakulabhavā grāmagaṇakī- bhavanto hantāmī kathamapi ca jīvanti bahavaḥ // MSS_2002

apārthakamanāyuṣyaṃ goviṣāṇasya bhakṣaṇam /
dantāśca parighṛṣyante rasaścāpi na labhyate // MSS_2003

apārthetarayuktānāṃ vyāsasaṃgrahaśālinām /
api gopālagītānāṃ niveśo nigamādiṣu // MSS_2004

apāstapātheyasudhopayogais tvaccumbinaiva svamanorathena /
kṣudhaṃ ca nirvāpayatā tṛṣaṃ ca svādīyasādhvā gamitaḥ sukhaṃ taiḥ // MSS_2005

apāstapāthoruhi śāyitaṃ kare karoti līlākamalaṃ kimānanam /
tanoṣi hāraṃ kiyadasruṇaḥ sravair adoṣanirvāsitabhūṣaṇe hṛdi // MSS_2006

apāstastārābhirvidhana iva kāmī yuvatibhir madhucchatracchāyāṃ spṛśati śaśalakṣmā pariṇataḥ /
ayaṃ prācīkarṇābharaṇaracanāśokakusuma- cchaṭālakṣmīcauraḥ kalayati raviḥ pūrvamacalam // MSS_2007

apāsya lakṣmīharaṇotthavairitām acintayitvā ca tadadrimanthanam /
dadau nivāsaṃ haraye mahodadhir vimatsarā dhīradhiyāṃ hi vṛttayaḥ // MSS_2008

api kalpānilasyaiva taraṅgasya mahodadheḥ /
śakyate prasaro roddhuṃ nānuraktasya cetasaḥ // MSS_2009

api kāpuruṣo bhīruḥ syāccennṛpatisevakaḥ /
tathāpi na parābhūtiṃ janādāpnoti mānavaḥ // MSS_2010

api kāpuruṣo bhīruḥ syāccennṛpatisevakaḥ /
yadāpnoti phalaṃ lokāt tasyāṃśamapi no guṇī // MSS_2011

api kāpuruṣo mārge dvitīyaḥ kṣemakārakaḥ /
karkaṭena dvitīyena jīvitaṃ parirakṣitam // MSS_2012

api kālasya yaḥ kālaḥ so'pi kālamapekṣate /
kartuṃ jaganti hantuṃ vā kālastena jagatprabhuḥ // MSS_2013

api kīrtyarthamāyānti nāśaṃ sadyo'timāninaḥ /
na cecchantyayaśomiśram apyevānantyamāyuṣaḥ // MSS_2014

api kuñjarakarṇāgrād api pippalapallavāt /
api vidyudvilasitād vilolaṃ lalanāmanaḥ // MSS_2015

api kriyārthaṃ sulabhaṃ samitkuśaṃ jalānyapi snānavidhikṣamāṇi te /
api svaśaktyā tapasi pravartase śarīramādyaṃ khalu dharmasādhanam // MSS_2016

api ghorāparādhasya dharmamāśritya tiṣṭhataḥ /
sa hi pracchādyate doṣaḥ śailo meghairivāsitaiḥ // MSS_2017

api cāpyaphalaṃ karma paśyāmaḥ kurvato janān /
nānyathā hyabhijānanti vṛttiṃ loke kathaṃcana // MSS_2018

api cintāmaṇiścintāpariśramamapekṣate /
idaṃ tvacintitaṃ manye kṛtamāścaryamāryayā // MSS_2019

api cet sudurācāro bhajate māmananyabhāk /
sādhureva sa mantavyaḥ samyag vyavasito hi saḥ // MSS_2020

api cedasi pāpebhyaḥ sarvebhyaḥ pāpakṛttamaḥ /
sarvaṃ jñānaplavenaiva vṛjinaṃ saṃtariṣyasi // MSS_2021

api janakasutāyāstacca taccānurūpaṃ sphuṭamiha śiśuyugme naipuṇonneyamasti /
nanu punariva tanme gocarībhūtamakṣṇor abhinavaśatapatraśrīmadāsyaṃ priyāyāḥ // MSS_2022

api jalakaṇān payodher dūrādāhṛtya jāyate jaladaḥ /
nikaṭād ghaṭānapi śataṃ samīharan vārihāryeva // MSS_2023

api tadvapuṣi prasarpator gamite kāntijharairagādhatām /
smarayauvanayoḥ khalu dvayoḥ plavakumbhau bhavataḥ kucāvubhau // MSS_2024

api taruvanānyūṣmāyante tapatyapi yāminī dahati sarasīvāto'pyeṣa jvalanti jalānyapi /
iti samadhikaṃ grīṣme bhīṣme na puṇyavatāṃ bhayaṃ malayajarasairdigdhaṃ labdhvā vadhūstanamaṇḍalam // MSS_2025

api turagasamīpādutpatantaṃ mayūraṃ na sa rucirakalāpaṃ bāṇalakṣyīcakāra /
sapadi gatamanaskaścitramālyānukīrṇe rativigalitabandhe keśapāśe priyāyāḥ // MSS_2026

api tejo nidhirhanta patito yadi jāyate /
surataṃ kimivāsmākam iti kokairviyujyate // MSS_2027

api tvayā kairaviṇi vyadhāyi mudhā sudhābandhuni bandhubhāvaḥ /
janāpavādaḥ paritaḥ prayātaḥ samāgamo hanta na jātu jātaḥ // MSS_2028

api dalanmukule bakule yayā padamadhāyi kadāpi na tṛṣṇayā /
ahaha sā sahasā vidhure vidhau madhukarī badarīmanuvartate // MSS_2029

api dinamaṇireṣa kleśitaḥ śītasaṃghair atha niśi nijabhāryāṃ gāḍhamāliṅgya dorbhyām /
svapiti punarudetuṃ sālasāṅgastu tasmāt kimu na bhavatu dīrghā yāminī kāminīyam // MSS_2030

api dorbhyāṃ paribaddhā baddhāpi guṇairanekadhā nipuṇaiḥ /
nirgacchati kṣaṇādiva jaladhijalotpattipicchilā lakṣmīḥ // MSS_2031

api nadatha nikāmaṃ dardurāḥ kiṃ suvarṇa- dyutibharamupanītā nūtanairvāripūraiḥ /
ayamaciravināśī śocanīyastu bhāvī sa ciramavaṭasīmni prācya eva krayo vaḥ // MSS_2032

api nāma sa dṛśyeta puruṣātiśayo bhuvi /
garvocchūnamukhā yena dhanino nāvalokitāḥ // MSS_2033

api nityānandamayaṃ sahaḥ śriyaṃ vahati saṃtataṃ hṛdaye /
kaḥ sādhāraṇapuruṣaḥ prabhavatvenāmanādarttum // MSS_2034

api nipuṇataramadhītaṃ durvinayārūḍhacetasaḥ puṃsaḥ /
maṇiriva phaṇiphaṇavartī prabhavati śokāya lokānām // MSS_2035

api nirmuktabhogena svāntaḥsthaviṣayekṣayā /
asadbhāvāya jāyeta jihmagena sahāsikā // MSS_2036

api pañcaśataṃ daṇḍyān daṇḍayet pṛthivīpatiḥ /
abhāve pañca kāyasthān ekaṃ vā svarṇakārakam // MSS_2037

api pañcaśataṃ śūrā mṛdnanti mahatīṃ camūm /
athavā pañca ṣaṭ sapta vijayante'nivartinaḥ // MSS_2038

api putraiḥ kalatrairvā prāṇān rakṣeta paṇḍitaḥ /
vidyamānairyatastaiḥ syāt sarvaṃ bhūyo'pi dehinām // MSS_2039

api pauruṣamādeyaṃ śāstraṃ cedyuktibodhakam /
anyattvārṣamapi tyājyaṃ bhāvyaṃ nyāyyaikasevinā // MSS_2040

api pragalbhalalanākaṭākṣacapalāḥ śriyaḥ /
sanmantripraṇidhānena ciraṃ tiṣṭhanti bhūbhujām // MSS_2041

api prājyaṃ rājyaṃ tṛṇamiva parityajya sahasā viloladvānīraṃ tava janani tīraṃ śritavatām /
sudhātaḥ svādīyaḥ salilamidamātṛpti pibatāṃ janānāmānandaḥ parihasati nirvāṇapadavīm // MSS_2042

api prāṇasamāniṣṭān pālitāṃllālitānapi /
bhṛtyān yuddhe samutpanne paśyecchuṣkamivendhanam // MSS_2043

api bandhutayā nārī bahuputrā guṇairyutā /
śocyā bhavatisā nārī patihīnā tapasvinī // MSS_2044

api brahmaparānandādidamapyadhikaṃ dhruvam /
jahāra nāradādīnāṃ cittāni kathamanyathā // MSS_2045

api brahmavadhaṃ kṛtvā prāyaścittena śudhyati /
tadarthena vicīrṇena na kathaṃcitsuhṛddruhaḥ // MSS_2046

api bhujalatotkṣepādasyāḥ kṛtaṃ parirambhaṇaṃ priyasahacarīkrīḍālāpe śrutā api sūktayaḥ /
navapariṇayavrīḍāvatyā mukhonnatiyatnato- 'pyalasavalitā tiryagdṛṣṭiḥ karoti mahotsavam // MSS_2047

api bhogiṣu maṇidhāriṇa eva nihaṃsi natu yaddviṣo'pi parān /
tattava garuḍa sthāne dānavasaṃhārivāhasya // MSS_2048

api bhrātā suto'rghyo vā śvaśuro mātulo'pi vā /
nādaṇḍyo nāma rājño'sti dharmādvicalitaḥ svakāt // MSS_2049

api mandatvamāpanno naṣṭo vāpīṣṭadarśanāt /
prāyeṇa prāṇināṃ bhūyo duḥkhavego'dhiko bhavet // MSS_2050

api maraṇamupaiti sā mṛgāṅke vilasati kaiva kathā rasāntarasya /
ayi kathamadhunā dadhāti śāntiṃ viṣamaśarajvaratīvradehadāhaḥ // MSS_2051

api mānuṣyakaṃ labdhvā bhavanti jñānino na ye /
paśutaiva varā teṣāṃ pratyavāyāpravartanāt // MSS_2052

api mārdavabhāvena gātraṃ saṃlīya buddhimān /
ariṃ nāśayate nityaṃ yathā vallī mahādrumam // MSS_2053

api mudamupayānto vāgvilāsaiḥ svakīyaiḥ parabhaṇitiṣu toṣaṃ yānti santaḥ kiyantaḥ /
nijaghanamakarandasyandapūrṇālavālaḥ kalaśasalilasekaṃ nehate kiṃ rasālaḥ // MSS_2054

api mṛgapatinā karīndrakumbha- sthaladalanodgatapauruṣeṇa yasya /
bhayacakitadṛśā pranaṣṭamuccaiḥ sa hi śarabhīkularājacakravartī // MSS_2055

api mṛdvyā girā labhyaḥ sadā jāgartyatandritaḥ /
nāsti dharmasamo bhṛtyaḥ kiṃciduktastu dhāvati // MSS_2056

api merūpamaṃ prājñam api śūramapi sthiram /
tṛṇīkaroti tṛṣṇaikā nimeṣeṇa narottamam // MSS_2057

api yatsukaraṃ karma tadapyekena duṣkaram /
biśeṣato'sahāyena kimu rājyaṃ mahodayam // MSS_2058

api rājyādapi svargād apīndorapi mādhavāt /
api kāntākucasparśāt saṃtoṣaḥ paramaṃ sukham // MSS_2059

api lapitumahaṃ na hanta śaktas tava purataḥ paritāpamāyatākṣyāḥ /
śiva śiva rasanā yato na yatnād api yatate nijadāhaśaṅkayeva // MSS_2060

api lalitasuguṇaveṇiḥ sālaṃkārāpi yā suvarṇāpi /
raghutilaka vihīnā ced vāṇī ramaṇīva naiva kalyāṇī // MSS_2061

api vajreṇa saṃgharṣam api padbhyāṃ parābhavam /
sahante guṇalobhena ta eva maṇayo yadi // MSS_2062

api vaṭataroḥ spardhāṃ bījena sarṣapa sāṃprataṃ pariṇamasi yo muṣṭiḥ śākaṃ sati sthalasauṣṭhave /
jaṭharakuharakrīḍadviśvo yadekadalodare pralayaśiśuko devaḥ śiśye pureti ha śuśrumaḥ // MSS_2063

api varṣaśataṃ sthitvā sadā kṛtrimarāgiṇī /
veśyā śukīva niḥśvāsā niḥsaṅgebhyaḥ palāyate // MSS_2064

api vidhiḥ kusumāni tavāśugān smara vidhāya na nirvṛtimāptavān /
adita pañca hi te sa niyamya tāṃs tadapi tairbata jarjaritaṃ jagat // MSS_2065

api vīryotkaṭaḥ śatrur yato bhedena sidhyati /
tasmād bhedaḥ prayoktavyaḥ śatrūṇāṃ vijigīṣuṇā // MSS_2066

api vetti ṣaḍakṣarāṇi ced upadeṣṭuṃ śitikaṇṭhamicchati /
vasanāśanamātramasti ced dhanadādapyatiricyate khalaḥ // MSS_2067

api śāradacandrikā yadīyāṃ tulanāṃ gacchati duṣkaraistapobhiḥ /
na taṭuñjhati mānasaṃ madīyaṃ hasitaṃ khañjanamañjulocanāyāḥ // MSS_2068

api śāstreṣu kuśalā lokācāravivarjitāḥ /
sarve te hāsyatāṃ yānti yathā te mūrkhapaṇḍitāḥ // MSS_2069

api śiśirataropacārayogyaṃ dvitayamidaṃ yugapanna sahyameva /
jaraṭhitaravidīdhitiśca kālo dayitajanena samaṃ ca viprayogaḥ // MSS_2070

api śroṇibharasvairāṃ dhartuṃ tāmaśakanna saḥ /
tadaṅgasaṅgajastambho gajastambhorudorapi // MSS_2071

api saṃtāpaśamanāḥ śuddhāḥ surabhiśītalāḥ /
bhujaṅgasaṅgājjāyante bhīṣaṇāścandanadrumāḥ // MSS_2072

api saṃpūrṇatāyuktaiḥ kartavyāḥ suhṛdo budhaiḥ /
nadīśaḥ paripūrṇo'pi candrodayamapekṣate // MSS_2073

api saṃbhṛtasya satataṃ riktatvaṃ bibhrato visarjanataḥ /
udarasyodārasya ca kevalamākārato bhedaḥ // MSS_2074

api satpathaniṣṭhānām āśāḥ pūrayatāmapi /
agastyavṛttirmeghānāṃ hanta mālinyakāraṇam // MSS_2075

api sa divasaḥ kiṃ syādyatra priyāmukhapaṅkaje madhu madhukarīvāsmaddṛṣṭirvikāsini pāsyati /
tadanu ca mṛdusnigdhālāpakramāhitanarmaṇaḥ suratasacivairaṅgaiḥ saṅgo mamāpi bhaviṣyati // MSS_2076

api sarvavido na rājate vacanaṃ śrotari bodhavarjite /
api bhartari naṣṭalocane viphalaḥ kiṃ na kalatravibhramaḥ // MSS_2077

api sahavasatāmasatāṃ jalaruhajalavadbhavatyasaṃśleṣaḥ /
dūre'pi satāṃ vasatāṃ prītiḥ kumudenduvad bhavati // MSS_2078

api sāgaraparyantā vicetavyā vasundharā /
deśo hyaratnimātro'pi nāsti daivajñavarjitaḥ // MSS_2079

api subhagaṃ tava vadanaṃ paśyati subhage yadā yadā candraḥ /
glāyati hanta pidhatte sapadi mukhaṃ svaṃ payodāntaḥ // MSS_2080

api sthānuvadāsīta śuṣyan parigataḥ kṣudhā /
na tvevānātmasaṃpannād vṛttimīheta paṇḍitaḥ // MSS_2081

api syāt pitṛhā vairī so'pi dānavilobhitaḥ /
gatvā viśvāsabhāvaṃ sa śatrorātmānamarpayet // MSS_2082

api svamasvapnamasūṣupannamī parasya dārānanavaitumeva mām /
svayaṃ duradhvārṇavanāvikāḥ kathaṃ spṛśantu vijñāya hṛdāpi tādṛśīm // MSS_2083

api svalpataraṃ kāryaṃ yadbhavet pṛthivīpateḥ /
tanna vācyaṃ sabhāmadhye provācedaṃ bṛhaspatiḥ // MSS_2084

api svalpamasatyaṃ yaḥ puro vadati bhūbhujām /
devānāṃ ca vināśaḥ syād dhruvaṃ tasya gurorapi // MSS_2085

api svaiḥ sarvasvaiḥ punarapadhanaiḥ kairapi dhanaiḥ paritrāṇaiḥ prāṇairyadapi ca vidheyaṃ parahitam /
tadadyaitacchabdāt parabhṛta bhavatyeva bhavatas tataḥ śabdālasyaṃ kathamapi nirasyaṃ kṣaṇamapi // MSS_2086

apīḍayan balaṃ śatrūñ jigīṣurabhiṣeṇayet /
sukhasādhyaṃ dviṣāṃ sainyaṃ dīrghaprayāṇapīḍitam // MSS_2087

apītakṣībakādambam asaṃmṛṣṭāmalāmbaram /
aprasāditaśuddhāmbu jagadāsīnmanoharam // MSS_2088

aputratvaṃ bhavacchreyo na tu syādviguṇaḥ sutaḥ /
jīvannapyavinīto'sau mṛta eva na saṃśayaḥ // MSS_2089

aputrasya gatirnāsti svargo naiva ca naiva ca /
tasmāt putramukhaṃ dṛṣṭvā bhavet paścāddhi tāpasaḥ // MSS_2090

aputrasya gṛhaṃ śūnyaṃ diśaḥ śūnyāstvabāndhavāḥ /
mūrkhasya hṛdayaṃ śūnyaṃ sarvaśūnyā daridratā // MSS_2091

aputrasya gṛhaṃ śocyaṃ śocyaṃ rājyamarājakam /
nirāhārāḥ prajāḥ śocyā śocyaṃ maithunamaprajam // MSS_2092

apunardehiśabdārtham apratyupakṛtikṣamam /
arthinaṃ kurute kaścit punarāvṛttivarjitam // MSS_2093

apuṣyata ghanāvalī bhuvanajīvanairyatkarair avardhyata sudhārucirbahubudhālisaṃtarpaṇaḥ /
tamandhatamasacchidaṃ ravimavekṣya jājvalyase tvameva ravikāntatāmayasi hanta kiṃ kurmahe // MSS_2094

apūjitaivāstu girīndrakanyā kiṃ pakṣapātena manobhavasya /
yadyasti dūtī sarasoktidakṣā dāsaḥ patiḥ pādatale vadhūnām // MSS_2095

apūjito'tithiryasya gṛhādyāti viniḥśvasan /
gacchanti pitarastasya vimukhāḥ saha daivataiḥ // MSS_2096

apūjyā yatra pūjyante pūjyānāṃ tu vimānanā /
trīṇi tatra pravartante durbhikṣaṃ maraṇaṃ bhayam // MSS_2097

apūjyā yatra pūjyante pūjyānāmapyamānanā /
tava daivakṛto daṇḍaḥ sadyaḥ patati dāruṇaḥ // MSS_2098

apūrṇe naiva martavyaṃ saṃpūrṇe naiva jīvati /
tasmāddhairyaṃ vidhātavyaṃ hantavyā paravāhinī // MSS_2099

apūrvaṃ cauryamabhyastaṃ tvayā cañcalalocane /
divāpi jāgratāṃ puṃsāṃ ceto harasi dūrataḥ // MSS_2100

apūrvaṃ yadvastu prathayati vinā kāraṇakalāṃ jagad grāvaprakhyaṃ nijarasabharāt sārayati ca /
kramāt prakhyopākhyāprasarasubhagaṃ bhāsayati tat sarasvatyāstattvaṃ kavisahṛdayākhyaṃ vijayate // MSS_2101

apūrvaḥ ko'pi kopāgniḥ sajjanasya khalasya ca /
ekasya śāmyati snehād vardhate'nyasya vāritaḥ // MSS_2102

apūrvaḥ ko'pi kośo'yaṃ vidyate tava bhārati /
vyayato vṛddhimāyāti kṣayamāyāti saṃcayāt // MSS_2103

apūrvaḥ ko'pi tanvaṅgyā mama mārgaḥ pradarśitaḥ /
yogaṃ cintayato yena rāga eva vivardhate // MSS_2104

apūrvakarmacaṇḍālam api mugdhe vimuñca mām /
śritāsi candanabhrāntyā durvipākaṃ viṣadrumam // MSS_2105

apūrvadeśādhigame yuvarājābhiṣecane /
putrajanmani vā mokṣo bandhanasya vidhīyate // MSS_2106

apūrvamadhurāmodapramoditadiśastataḥ /
āyayurbhṛṅgamukharāḥ śiraḥ śekharaśālinaḥ // MSS_2107

apūrvayeva tatkālasamāgamasakāmayā /
dṛṣṭena rājan vapuṣā kaṭākṣairvijayaśriyā // MSS_2108

apūrvā rasanāvyālī khalānanabileśayā /
karṇamūle daśatyanyaṃ haratyanyasya jīvitam // MSS_2109

apūrvāhlādadāyinya uccaistarapadāśrayāḥ /
atimohāpahāriṇyaḥ sūktayo hi mahīyasām // MSS_2110

apūrviṇā na kartavyaṃ karma loke vigarhitam /
kṛtapūrviṇastu tyajato mahān dharma iti śrutiḥ // MSS_2111

apūrveyaṃ dhanurvidyā bhavatā śikṣitā kutaḥ /
mārgaṇaughaḥ samāyāti guṇo jāti digantaram // MSS_2112

apūrvo dṛśyate vahniḥ kāminyāḥ stanamaṇḍale /
dūrato dahate gātraṃ gātralagnaḥ suśītalaḥ // MSS_2113

apūrvo bhāti bhāratyāḥ kāvyāmṛtaphale rasaḥ /
carvaṇe sarvasāmānye svāduvit kevalaṃ kaviḥ // MSS_2114

apūrvo'yaṃ kānte jvalati mukhadīpastava ciraṃ tamo draṣṭ ṇāṃ yo janayatitarāṃ yāti sutano /
adhastādyatreyaṃ bata surabhidhūmālakatatir yadīyā vārtaiva jvalayati pataṃgāniva janān // MSS_2115

apūrvo'yaṃ dhanurvedo manmathasya mahātmanaḥ /
śarīramakṣataṃ kṛtvā bhinattyantargataṃ manaḥ // MSS_2116

apūrvo'yaṃ panthāḥ śiva tava vibhutvasya katamo jagadbandho yatte padayugamakāmaṃ praṇamatām /
prayāti pradhvaṃsaṃ na khalu duritaṃ kevalamidaṃ ciropāttaṃ sadyaḥ sukṛtamapi sarvaṃ vigalati // MSS_2117

apūrvo'yaṃ mayā dṛṣṭaḥ kāntaḥ kamalalocane /
śo'ntaraṃ yo vijānāti sa vidvannātra saṃśayaḥ // MSS_2118

apṛcchaṃ putradārādīṃs tairukto'haṃ raghattama /
pāpaṃ tavaiva tatsarvaṃ vayaṃ tu phalabhāginaḥ // MSS_2119

apṛṣṭastasya na brūyād yaśca necchet parābhavam /
eṣa eva satāṃ dharmo viparīto'satāṃ mataḥ // MSS_2120

apṛṣṭastu naraḥ kiṃcid yo brūte rājasaṃsadi /
na kevalamasaṃmānaṃ labhate ca viḍambanām // MSS_2121

apṛṣṭena na vaktavyaḥ sacivena vipaścitā /
nānuśiṣyādapṛcchantaṃ mahadetaddhi sāhasam // MSS_2122

apṛṣṭenāpi vaktavyaṃ sacivenātra kiṃcana /
pṛṣṭena tu viśeṣeṇa vācyaṃ pathyaṃ mahīpateḥ // MSS_2123

apṛṣṭo'trāpradhāno yo brūte rājñaḥ puraḥ kudhīḥ /
na kevalamasaṃmānaṃ labhate ca viḍambanam // MSS_2124

apṛṣṭvaiva bhavenmūḍhajñānaṃ manasi cintanāt /
apūrṇaḥ kurute śabdaṃ na pūrṇaḥ kurute ghaṭaḥ // MSS_2125

apekṣante na ca snehaṃ na pātraṃ na daśāntaram /
sadā lokahitāsaktā ratnadīpā ivottamāḥ // MSS_2126

apetāḥ śatrubhyo vayamiti viṣādo'yamaphalaḥ pratīkārastveṣāmaniśamanusaṃdhātumucitaḥ /
jarāsaṃdhādbhagnaḥ saha halabhṛtā dānavaripur jaghānainaṃ paścānna kimanilasūnuḥ priyasakhaḥ // MSS_2127

apehi hṛdayādvā me vāme darśanamehi vā /
adūravirahotkaṇṭhāduḥkhaṃ duḥkena sahyate // MSS_2128

apyakhilālaṃkārā- nākalayanto'pi rasavidaścitram /
kalayanti sarasakāvye nālaṃkāraṃ kadācidapi // MSS_2129

apyagraṇīrmantrakṛtāmṛṣīṇāṃ kuśāgrabuddhe kuśalī guruste /
yatastvayā jñānamaśeṣamāptaṃ lokena caitanyamivoṣṇaraśmeḥ // MSS_2130

apyatiśayitamanarthaṃ śamayatyarthaṃ samarpayan nṛpatiḥ /
tamanarpayan nirarthaṃ prāṇena samaṃ parityajatyartham // MSS_2131

apyatyucco bhūmisamaḥ pārthivo'pi na pārthivaḥ /
mānārthaṃ jīvitaṃ tasya kṛte māne na jīvati // MSS_2132

apyanārabhamāṇasya vibhorutpāditāḥ paraiḥ /
vrajanti guṇatāmarthāḥ śabdā iva vihāyasaḥ // MSS_2133

apyanāvarjitāḥ svena phalarāgeṇa saṃnatāḥ /
arbhakairapi gṛhyante sādhusaṃtānaśākhinaḥ // MSS_2134

apyanekairupacitair durvinītaiḥ sutairalam /
nidarśanaṃ dhārtarāṣṭrāḥ śataṃ duryodhanādayaḥ // MSS_2135

apyabhīṣṭā na labhyante saṃtyaktā na tyajanti ca /
vāsanā iva saṃsāre mohanaikaparāḥ striyaḥ // MSS_2136

apyaśakyaṃ tvayā dattaṃ duḥkhaṃ śakyantarātmani /
bāṣpo vāhīkanārīṇāṃ vegavāhī kapolayoḥ // MSS_2137

apyākarasamutpannamaṇijātirasaṃskṛtā /
jātarūpeṇa kalyāṇi na hi saṃyogamarhati // MSS_2138

apyātmano vināśaṃ gaṇayati na khalaḥ paravyasanahṛṣṭaḥ /
prāyo mastakanāśe samaramukhe nṛtyati kabandhaḥ // MSS_2139

apyāpatsamayaḥ sādhoḥ prayāti ślāghanīyatām /
vidhorvidhuṃtudāskandavipatkālo'pi sundaraḥ // MSS_2140

apyāmīlitapaṅkajāṃ kamalinīmapyullasatpallavāṃ vāsantīmapi saudhabhittipatitāmātmapraticchāyikām /
manvānaḥ prathamaṃ priyeti pulakasvedaprakampākulaṃ prītyāliṅgati nāsti seti na punaḥ khedottaraṃ mūrcchati // MSS_2141

apyutkaṭe ca raudre ca śatrau yasya na hīyate /
dhairyaṃ prāpte mahīpasya na sa yāti parābhavam // MSS_2142

apyunnatapadārūḍhaḥ pūjyān naivāpamānayet /
nahuṣaḥ śakratāṃ prāpya cyuto'gastyāvamānanāt // MSS_2143

apyunmattāt pralapato bālācca parisarpataḥ /
sarvataḥ sāramādadyād aśmabhya iva kāñcanam // MSS_2144

apyupāyaistribhistāta yo'rthaḥ prāptuṃ na śakyate /
tasya vikramakālāṃstān yuktānāhurmanīṣiṇaḥ // MSS_2145

apyuddāmavyasanasaraṇeḥ saṃgame kāmukānāṃ bhadraṃ bhadre bhuvanajayinastvatkalākaulaśasya /
apyutsāhapracurasuhṛdaḥ kāmakelīnivāsāḥ prauḍhotsāhāstava suvadane svastimanto vilāsāḥ // MSS_2146

apyekavaṃśajanuṣoḥ paśyata pūrṇatvatucchatābhājoḥ /
jyākārmukayoḥ kaścid guṇabhūtaḥ kaścidapi bhartā // MSS_2147

apyetadrajanīmayaṃ jagadatho nidrāmayī sā niśā nidrā svapnamayī bhavedatha ca sa svapno mṛgākṣīmayaḥ /
seyaṃ mānamayī mama priyatamā taccāṭuceṣṭāmayo mādṛk kveti samīhitaikavidhaye saṃkalpa tubhyaṃ namaḥ // MSS_2148

apyeva dahanaṃ spṛṣṭvā vane tiṣṭhanti pādapāḥ /
rājadoṣaparāmṛṣṭās tiṣṭhante nāparādhinaḥ // MSS_2149

apyautsukye mahati dayitaprārthanāsu pratīpāḥ kāṅkṣantyo'pi vyatikarasukhaṃ kātarāḥ svāṅgadāne /
ābādhyante na khalu madanenaiva labdhāntaratvād ābādhante manasijamapi kṣiptakālāḥ kumāryaḥ // MSS_2150

aprakaṭavartitastana- maṇḍalikānibhṛtacakradarśinyaḥ /
āveśayanti hṛdayaṃ smaracaryāguptayoginyaḥ // MSS_2151

aprakaṭīkṛtaśaktiḥ śakto'pi janāt tiraskriyāṃ labhate /
nivasannantardāruṇi laṅghyo vahnirna tu jvalitaḥ // MSS_2152

apragalbhasya yā vidyā kṛpaṇasya ca yaddhanam /
yacca bāhubalaṃ bhīror vyarthametat trayaṃ bhuvi // MSS_2153

apragalbhāḥ padanyāse jananīrāgahetavaḥ /
santyeke bahulālāpāḥ kavayo bālakā iva // MSS_2154

apraṇodyo'tithiḥ sāyaṃ sūryoḍho gṛhamedhinā /
kāle prāptastvakāle vā nāsyānaśnan gṛhe vaset // MSS_2155

apraṇādyo'tithiḥ sāyaṃ sūryoḍho gṛhamedhinām /
pūjayā tasya devatvaṃ prayānti gṛhamedhinaḥ // MSS_2156

apratikṛtyātmānaṃ sahasānartheṣu na pravarteta /
śirasi dhṛte'mṛtakiraṇe viṣamaghasadviṣamanetro'pi // MSS_2157

apratibuddhe śrotari vakturvākyaṃ prayāti vaiphalyam /
nayanavihīne bhartari lāvaṇyamiveha khañjanākṣīṇām // MSS_2158

apratiṣṭhāśca ye kecid adharmaśaraṇāśca ye /
teṣāṃ pratiṣṭhā gaṅgeha śaraṇaṃ śarma varma ca // MSS_2159

apratyakṣāṇi śāstrāṇi vivādastatra kevalam /
pratyakṣaṃ jyautiṣaṃ śāstraṃ candrārkau yatra sākṣiṇau // MSS_2160

apratyākalitaprabhāvavibhave sarvāśrayāmbhonidhau vāso nālpatapaḥphalaṃ yadaparaṃ doṣo'yameko mahān /
śambūko'pi yadatra durlabhatarai ratnairanarghaiḥ saha spardhāmekanivāsakāraṇavaśādekāntato vāñchati // MSS_2161

apradātā samṛddho'sau daridraśca mahāmanāḥ /
aśrutaśca samunnaddhas tamāhurmūḍhacetasam // MSS_2162

apradīpā yathā rātrir anādityaṃ yathā nabhaḥ /
tathāsāṃvatsaro rājā bhramatyandha ivādhvani // MSS_2163

apradhānaḥ pradhānaḥ syāt pārthivaṃ yadi sevate /
pradhāno'pyapradhānaḥ syād yadi sevāvivarjitaḥ // MSS_2164

aprabhūtamatanīyasi tanvī kāñcidhāmni pihitaikataroru /
kṣaumamākulakarā vicakarṣa krāntapallavamabhīṣṭatamena // MSS_2165

apramattaśca yo rājā sarvajño vijitendriyaḥ /
kṛtajño dharmaśīlaśca sa rājā tiṣṭhate ciram // MSS_2166

apramatte'pi puruṣe hitakāryāvalambini /
daivamunmārgarasikam anyathaiva pramadyate // MSS_2167

apramādaśca kartavyas tvayā rājñaḥ samāśraye /
tvadīyasya śarīrasya vayaṃ bhāgyopajīvinaḥ // MSS_2168

aprasannamaparāddhari patyau kopadīptamurarīkṛtadhairyam /
kṣālitaṃ nu śamitaṃ nu vadhūnāṃ drāvitaṃ nu hṛdayaṃ madhuvāraiḥ // MSS_2169

aprasādo'nadhiṣṭhānaṃ deyāṃśaharaṇaṃ ca yat /
kālayāpo'pratīkāras tad vairāgyasya kāraṇam // MSS_2170

aprastāvastutibhiraniśaṃ karṇaśūlaṃ karoti svaṃ dāridryaṃ vadati vasanaṃ darśayatyeva jīrṇam /
chāyābhūtaścalati na puraḥ pārśvayornaiva paścān niḥsvaḥ khedaṃ diśati dhanināṃ vyādhivadduścikitsyaḥ // MSS_2171

aprākṛtaḥ sa kathamastu na vismayāya yasminnuvāsa karuṇā ca kṛtajñatā ca /
lakṣmīśca sāttvikaguṇajvalitaṃ ca tejo dharmaśca mānavinayau ca parākramaśca // MSS_2172

aprākṛtasya cāritātiśayasya bhāvair atyadbhutairmama hṛtasya tathāpyanāsthā /
ko'pyeṣa vīraśiśukākṛtiraprameya- sāmarthyasārasamudāyamayaḥ padārthaḥ // MSS_2173

aprākṛtasyāhavadurmadasya nivāryamasyāstrabalena vīryam /
alpīyaso'pyāmayatulyavṛtter mahāpakārāya riporvivṛddhiḥ // MSS_2174

aprājñena ca kātareṇa ca guṇaḥ syād bhaktiyuktena kaḥ prajñāvikramaśālino'pi hi bhavet kiṃ bhaktihīnāt phalam /
prajñāvikramabhaktayaḥ samuditā yeṣāṃ guṇā bhūtaye te bhṛtyā nṛpateḥ kalatramitare saṃpatsu cāpatsu ca // MSS_2175

aprāptakālaṃ vacanaṃ bṛhaspatirapi bruvan /
labhate buddhyavajñānam avamānaṃ ca bhārata // MSS_2176

aprāptakālavacanaṃ bṛhaspatirapi bruvan /
prāpnuyād buddhiśaithilyam apamānaṃ ca śāśvatam // MSS_2177

aprāptakālo yo mūrkho haset svecchānusārataḥ /
prāpnuyād buddhyavajñānaṃ sabhāyāṃ caiva śāśvatam // MSS_2178

aprāptakelisukhayoratimānaruddha- saṃdhānayo rahasi jātaruṣorakasmāt /
yūnormitho'bhilaṣatoḥ prathamānunītiṃ bhāvāḥ prasādapiśunāḥ kṣapayanti nidrām // MSS_2179

aprāptapuṣpodgamavibhramaiva ruddhā bhujaṅgena tathā yatheyam /
na śakyate spraṣṭumapīhamānair āmodinī candanaśākhikeva // MSS_2180

aprāptaprathamāvakartanaruṣā vyānamramūkībhavad- vakreṣvanyaśiraḥsu yasya dahane chinnaṃ śiro juhvataḥ /
uccārya svayameva mantramakaronnāsyāhamityātmanas tyāgaṃ paṅktimukhaḥ sa vikramasuhṛdvīraḥ kathaṃ varṇyate // MSS_2181

aprāptayauvanā nārī na kāmāya na śāntaye /
saṃprāpte ṣoḍaśe varṣe gardabhī cāpsarāyate // MSS_2182

aprāptavallabhasamāgamanādhikāyāḥ sakhyāḥ puro'tra nijacittavinodabuddhyā /
ālāpaveṣagatihāsyavikatthanādyaiḥ prāṇeśvarānukṛtimākalayanti līlām // MSS_2183

aprāpye'pi yathā kāme dharme cintā na kiṃ tathā /
alābhe'pi dvayorekā bhayadā śivadāparā // MSS_2184

aprāpyeṣurudāsitāsiraśanerārāt kutaḥ śaṅkutaś cakravyutkramakṛt parokṣaparaśuḥ śūlena śūnyā yayā /
mṛtyurdaityapateḥ kṛtaḥ sa sadṛśaḥ pādāṅgulīparvataḥ pārvatyā pratipālyatāṃ tribhuvanaṃ niḥśalyakalyaṃ tayā // MSS_2185

aprāmāṇyaṃ ca vedānāṃ śāstrāṇāṃ cātilaṅghanam /
sarvatra cānavasthānam etannāśanamātmanaḥ // MSS_2186

aprārthanamasaṃsparśam asaṃdarśanameva ca /
puruṣasyeha niyamo bhavedrāgaprahāṇaye // MSS_2187

aprārthitaṃ yathā duḥkhaṃ tathā sukhamapi svayam /
prāṇinaṃ pratipadyeta sarvaṃ niyatiyantritam // MSS_2188

apriyaṃ na hi bhāṣeta na virudhyeta kenacit /
kāryasiddhiṃ samīheta kāryabhraṃśo hi mūrkhatā // MSS_2189

apriyaṃ puruṣa cāpi paradrohaṃ parastriyam /
adharmamanṛtaṃ caiva dūrāt prājño vivarjayet // MSS_2190

apriyaṃ yasya kurvīta bhūyas tasya priyaṃ caret /
acireṇa priyaḥ sa syād yo'priyaḥ priyamācaret // MSS_2191

apriyamuktāḥ puruṣāḥ prayatante dviguṇamapriyaṃ vaktum /
tasmādavācyamapriyam apriyamaśrotukāmena // MSS_2192

apriyavacanadaridraiḥ priyavacanāḍhyaiḥ svadāraparituṣṭaiḥ /
paraparivādanivṛttaiḥ kvacit kvacin maṇḍitā vasudhā // MSS_2193

apriyavacanāṅgārair dagdho'pi na vipriyaṃ vadatyāryaḥ /
kiṃ dahyamānamagaru svabhāvasurabhiṃ parityajati // MSS_2194

apriyasyāpi vacasaḥ pariṇāmāvirodhinaḥ /
vaktā śrotā ca yatrāsti ramante tatra saṃpadaḥ // MSS_2195

apriyāṇyapi kurvantaḥ svārthāyodyata ceṣṭitāḥ /
paṇḍitā nopalabhyante vāyasairiva kokilāḥ // MSS_2196

apriyāṇyapi kurvāṇo niṣṭhurāṇyapi ca bruvan /
cetaḥ prahlādayatyeva sarvāvasthāsu vallabhaḥ // MSS_2197

apriyāṇyapi kurvāṇo yaḥ priyaḥ priya eva saḥ /
dagdhamandirasāre'pi kasya vahnāvanādaraḥ // MSS_2198

apriyāṇyapi pathyāni ye vadanti nṛṇāmiha /
ta eva suhṛdaḥ proktā anye syurnāmadhārakāḥ // MSS_2199

apriyā na bhaviṣyanti priyo me na bhaviṣyati /
ahaṃ ca na bhaviṣyāmi sarvaṃ ca na bhaviṣyati // MSS_2200

apriyaiḥ saha saṃvāsaḥ priyaiścāpi vinābhavaḥ /
asadbhiḥ saṃprayogaśca tadduḥkhaṃ cirajīvinām // MSS_2201

apriyairapi niṣpiṣṭaiḥ kiṃ syāt kleśāsahiṣṇubhiḥ /
ye tadunmūlane śaktā jigīṣā teṣu śobhate // MSS_2202

apriyo'pi hi pathyaḥ syād iti vṛddhānuśāsanam /
vṛddhānuśāsane tiṣṭhan priyatāmupagacchati // MSS_2203

aprītāṃ rogiṇīṃ nārīm antarvatnīṃ dhṛtavratām /
rajasvalāmakāmāṃ ca na kāmeta balāt pumān // MSS_2204

apsu plavante pāṣāṇā mānuṣā ghnanti rākṣasān /
kapayaḥ karma kurvanti kālasya kuṭilā gatiḥ // MSS_2205

apsvātmānaṃ na vīkṣeta nāvagāhet payorayam /
saṃdigdhanāvaṃ nārohen na bāhubhyāṃ nadīṃ taret //
aphalaṃ śrāddham apātre dhanam aphalaṃ yat na dattamarthibhyaḥ /
yauvanamaphalaṃ yaminaś śrutamaphalaṃ durvinītasya // MSS_2206

aphalasyāpi vṛkṣasya chāyā bhavati śītalā /
nirguṇo'pi varaṃ bandhur yaḥ paraḥ para eva saḥ // MSS_2207

aphalāni durantāni samavyayaphalāni ca /
aśakyāni ca kāryāṇi nārabheta vicakṣaṇaḥ // MSS_2208

abandhuṣvapi bandhutvaṃ snehāt samupajāyate /
bandhuṣvapi ca bandhutvam alokajñeṣu hīyate // MSS_2209

abalaḥ pronnataṃ śatruṃ yo yāti madamohitaḥ /
yuddhārthaṃ sa nivarteta śīrṇadanto yathā gajaḥ // MSS_2210

abalasvakulāśino jhaṣān nijanīḍadrumapīḍinaḥ khagān /
anavadyatṛṇārdino mṛgān mṛgayāghāya na bhūbhujāṃ ghnatām // MSS_2211

abalāṃ balinā nītāṃ daśāmimāṃ makaraketunā rakṣa /
āpatpatitoddhṛtaye bhavati hi śubhajanmanāṃ janma // MSS_2212

abalā api vīreśān yatsāhāyyamupāśritāḥ /
parābhavanti dṛkkoṇapātenaiva sa manmathaḥ // MSS_2213

abalāḍhyavigrahaśrīr amartyanatirakṣamālayopetaḥ /
pañcakramoditamukhaḥ pāyāt parameśvaro muhuranādiḥ // MSS_2214

abalābuddhihīnāyā doṣaṃ kṣantuṃ sadārhasi /
mūḍhasya satataṃ doṣaṃ kṣamāṃ kurvanti sādhavaḥ // MSS_2215

abalā yatra prabalā śiśuravanīśo nirakṣaro mantrī /
nahi nahi tatra dhanāśā jīvita āśāpi durlabhā bhavati // MSS_2216

abalāvanapara eko bhuvanatritaye'pi cettadā bharttā /
kathamanyathā sudhākara- candanamukhyāpriyatvaṃ syāt // MSS_2217

abalā viṣaheta kathaṃ dṛḍhaśaktimamuṣya ratirasaprasaram /
madanatulitānurāgo na vidadhyādyadi balādhānam // MSS_2218

abalāsu vilāsino'nvabhūvan nayanaireva navopagūhanāni /
marudāgamavārtayāpi śūnye samaye jāgrati saṃpravṛddha eva // MSS_2219

abaleti parīvādo vṛthā hi hariṇīdṛśām /
yāsāṃ netranipātena naṭavad ghūrṇyate jagat // MSS_2220

abale salile vyavasyatā te mukhabhāvo gamito na paṅkajena /
kathamādimavarṇatāntyajasya dvijarājena kṛtorunigrahasya // MSS_2221

abalo'si na jitakāśī- pratibhaṭarāśīn parāpata kṣitipa /
jātāmbhaḥkaṇapātaḥ kva vinaśyatyanalasaṃghātaḥ // MSS_2222

abālarucire bhruvau na ca marālamandā gatir dṛgañcalamacañcalaṃ hṛdayabhūdabhūto dayā(?) /
sudhā na khalu vākpathātithirathāpi yūnāṃ mano manojaśarajarjjarannayati mohamasyāstanuḥ // MSS_2223

abudhā ajaṃgamā api kayāpi gatyā paraṃ padamavāptāḥ /
mantriṇa iti kīrtyante nayabalaguṭikā iva janena // MSS_2224

abudhaiḥ kṛtamānasaṃvidas tava pārthaiḥ kuta eva yogyatā /
sahasi plavagairupāsitaṃ na hi guñjāphalameti soṣmatām // MSS_2225

abudhairarthalābhāya paṇyastrībhiriva svayam /
ātmā saṃskṛtya saṃskṛtya paropakaraṇīkṛtaḥ // MSS_2226

abuddhimāśritānāṃ ca kṣantavyamaparādhinām /
na hi sarvatra pāṇḍityaṃ sulabhaṃ puruṣeṇa vai // MSS_2227

atha ced buddhijaṃ kṛtvā brūyuste tadabuddhijam /
pāpān svalpe'pi tān hanyād aparādhe tathānṛjūn // MSS_2228

abuddhvā cittamaprāpya viśrambhaṃ prabhaviṣṇuṣu /
na svecchaṃ vyavahartavyam ātmano bhūtimicchatā // MSS_2229

abodhi no hrīnibhṛtaṃ madiṅgitaṃ pratītya vā nādṛtavatyasāviti /
lunāti yūnaḥ sma dhiyaṃ kiyadgatā nivṛtya bālādaradarśaneṣuṇā // MSS_2230

abjaṃ tvajjamathābjabhūstata idaṃ brahmāṇḍamaṇḍāt punar viśvaṃ sthāvarajaṃgamaṃ taditarat tvanmūlamitthaṃ payaḥ /
dhik tvāṃ caura iva prayāsi nibhṛtaṃ nirgatya jālāntarair badhyante vivaśāstvadekaśaraṇāstvāmāśritā jantavaḥ // MSS_2231

abdāyanartuṣvatha māsapakṣa- dināni kārye'pyavadhau vidadhyāt /
hīnāvadhiryena bhavatyasatyaḥ sarvo'pi loke śakuno gṛhītaḥ // MSS_2232

abdebhakumbhe nirbinne vidyutkhaḍgalatāhate /
svacchamuktāphalasthūlā nipetustoyabindavaḥ // MSS_2233

abdairvārijighṛkṣayārṇavagataiḥ sākaṃ vrajantī muhuḥ saṃsargādvaḍavānalasya samabhūdāpannasattvā taḍit /
manye deva tayā krameṇa janito yuṣmatpratāpānalo yenārātivadhūvilocanajalaiḥ sikto'pi saṃvardhate // MSS_2234

abdhinā saha mitratve dāridryaṃ yadi jāyate /
lāñchanaṃ sāgarasyaiva maitrīkarturna lāñchanam // MSS_2235

abdhirna tṛpyati yathā saritāṃ sahasrair no cendhanairiva śikhī bahudhopanītaiḥ /
jīvaḥ samastaviṣayairapi tadvadevaṃ saṃcintya cārudhiṣaṇastyajatīndriyārthān // MSS_2236

abdhiryadyavadhīrito na tu tadā tasmānnipīyāmbudair vāntān yācasi kākubhirjalalavānuttānacañcūpuṭaḥ /
tatte nistrapanīcataivamucitā nirvaktumetat kathaṃ vidmaḥ kena guṇena māniṣu punaḥ sāraṅga saṃgīyate // MSS_2237

abdhī ratnamadho dhatte dhatte vā śirasā tṛṇam /
abdhereva hi doṣo'yaṃ ratnaṃ ratnaṃ tṛṇaṃ tṛṇam // MSS_2238

abdherambhaḥ sthagitabhuvanābhogapātālakukṣeḥ / potopāyā iha hi bahavo laṅghane'pi kṣamante /
āho riktaḥ kathamapi bhavedeṣa daivāt tadānīṃ ko nāma syādavaṭakuharālokane'pyasya kalpaḥ // MSS_2239

abdhau majjanti mīnā iva phaṇina iva kṣauṇirandhraṃ viśanti krāmantyadrīn vihaṅgā iva kapaya iva kvāpyaraṇye caranti /
deva kṣmāpālaśakra prasaradanupamatvaccamūcakravāha- vyūhavyādhūtadhūlīpaṭalahatadṛśaḥ kāndiśīkāḥ kṣitīśāḥ // MSS_2240

abravīcca bhagavan mataṅgajair yadbṛhadbhirapi karma duṣkaram /
tatra nāhamanumantumutsahe moghavṛtti kalabhasya ceṣṭitam // MSS_2241

abhakṣyaṃ bhakṣayennityaṃ suvāsomadyapā gṛhe /
kuṣṭhī bhavati vitteśo veśyādoṣāḥ svabhāvajāḥ // MSS_2242

abhagnavṛttāḥ prasabhād ākṛṣṭā yauvanoddhataiḥ /
cakranduruccakairmuṣṭigrāhyamadhyā dhanurlatā // MSS_2243

abhayaṃ sattvasaṃśuddhir jñānayogavyavasthitiḥ /
dānaṃ damaśca yajñaśca svādhyāyastapa ārjavam // MSS_2244

ahiṃsā satyamakrodhas tyāgaḥ śāntirapaiśunam /
dayā bhūteṣvaloluptvaṃ mārdavaṃ hrīracāpalam // MSS_2245

tejaḥ kṣamā dhṛtiḥ śaucam adroho nātimānitā /
bhavanti saṃpadaṃ daivīm abhijātasya bhārata // MSS_2246

dambho darpo'timānaśca krodhaḥ pāruṣyameva ca /
ajñānaṃ cābhijātasya pārtha saṃpadamāsurīm // MSS_2247

daivī saṃpadvimokṣāya nibandhāyāsurī matā // MSS_2248

abhayaṃ sarvabhūtebhyo dattvā yaścarate muniḥ /
tasyāpi sarvabhūtebhyo na bhayaṃ vidyate kvacit // MSS_2249

abhayaṃ sarvabhūtebhyo yo dadāti dayāparaḥ /
abhayaṃ tasya bhūtāni dadatītyanuśuśrumaḥ // MSS_2250

abhayaṃ sarvabhūtebhyo yo dadāti dayāparaḥ /
tasya dehavimuktasya kṣaya eva na vidyate // MSS_2251

abhayamabhayaṃ deva brūmastavāsilatāvadhūḥ kuvalayadalaśyatmā śatroruraḥsthalaśāyinī /
samayasulabhāṃ kīrtiṃ bhavyāmasūta sutāmasāv api ramayituṃ rāgāndheva bhramatyakhilaṃ jagat // MSS_2252

abhayasya hi yo dātā sa pūjyaḥ satataṃ nṛpaḥ /
satraṃ hi vardhate tasya sadaivābhayadakṣiṇam // MSS_2253

abhayasyaiva yo dātā tasyaiva sumahatphalam /
na hi prāṇasamaṃ dānaṃ triṣu lokeṣu vidyate // MSS_2254

abhavadabhinavaprarohabhājāṃ chaviparipāṭiṣu yaḥ purāṅgakānām /
ahaha virahavaikṛte sa tasyāḥ kraśimani saṃprati dūrvayā vivādaḥ // MSS_2255

abhavyajīvo vacanaṃ paṭhannapi jinasya mithyātvaviṣaṃ na muñcati /
yathā viṣaṃ raudraviṣo'ti pannagaḥ saśarkaraṃ cāru payaḥ pibannapi // MSS_2256

abhāvi sindhvā saṃdhyābhrasadṛgrudhiratoyayā /
hṛte yoddhuṃ janaḥ pāṃśau sa dṛgrudhi rato yayā // MSS_2257

abhāve na narastasmād bhāvaḥ sarvatra kāraṇam /
cittaṃ śodhaya yatnena kimanyairbāhyaśodhanaiḥ // MSS_2258

abhāve paṭṭasūtrasya hāriṇī snāyuriṣyate /
guṇārthamathavā grāhyāḥ snāyavo mahiṣīgavām //
abhigamyāste sadbhir vyapagatamānāvamānadoṣāśca /
ye svagṛhamupagatānāṃ śramamupacārairvyapanayanti // MSS_2259

abhijanavato bhartuḥ ślāghye sthitā gṛhiṇīpade vibhavagarubhiḥ kṛtyairasya pratikṣaṇamākulā /
tanayamacirāt prācīvārkaṃ prasūya ca pāvanaṃ mama virahajāṃ na tvaṃ vatse śucaṃ gaṇayiṣyasi // MSS_2260

abhijātajanavyathāvahā bahaloṣmaprasarā vidāhinaḥ /
prakhalā iva dṛṣṭimāgatā bhuvi tāpāya nidāghavāsarāḥ // MSS_2261

abhitāpasaṃpadamathoṣṇarucir nijatejasāmasahamāna iva /
payasi prapitsuraparāmbunidher adhiroḍhumastagirimabhyapatat // MSS_2262

abhitigmaraśmi ciramāviramā- davadhānakhinnamanimeṣatayā /
vigalanmadhuvratakulāśrujalaṃ nyamimīladabjanayanaṃ nalinī // MSS_2263

abhito nitarāṃ salilaṃ jalade dātuṃ samudyate bhavati /
tadapi bahulamalpaṃ vā pātrādhīnaṃ mataṃ patanam // MSS_2264

abhittāvutthite citre dṛśyate bhittirātatā /
aho vicitrā māyeyaṃ bhagnaṃ tuṇḍaṃ śilāplutā // MSS_2265

abhidroheṇa bhūtānām arjayan gatvarīḥ śriyaḥ /
udanvāniva sindhūnām āpadāmeti pātratām // MSS_2266

abhidhāya tadā tadapriyaṃ śiśupālo'nuśayaṃ paraṃ gataḥ /
bhavato'bhimanāḥ samīhate saruṣaḥ kartumupetya mānanām // MSS_2267

abhidhāvati māṃ mṛtyur ayamudgūrṇamudgaraḥ /
kṛpaṇaṃ puṇḍarīkākṣa rakṣa māṃ śaraṇāgatam // MSS_2268

abhidhyālu parasveṣu neha nāmutra nandati /
tasmādabhidhyā saṃtyājyā sarvadābhīpsatā sukham // MSS_2269

abhinayaśastau hastau pādau paribhūtakisalayau salayau /
aṅgaṃ rañjitaraṅgaṃ nṛttaṃ puṃbhāvaśāli samavṛttam // MSS_2270

abhinayān paricetumivodyatā malayamārutakampitapallavā /
amadayat sahakāralatā manaḥ sakalikā kalikāmajitāmapi // MSS_2271

abhinavaṃ galitāṃśukadarśitaṃ dadhati yatstanayoruparisthitam /
vasanamaṇḍalamaṇḍanamaṅganās tadadhikaṃ pratipakṣamanojvaram // MSS_2272

abhinavakuśasūtraspardhi karṇe śirīṣaṃ kuravakaparidhānaṃ pāṭalādāma kaṇṭhe /
tanusarasajalārdronmīlitaḥ sundarīṇāṃ dinapariṇatijanmā ko'pi veśaścakāsti // MSS_2273

abhinavajavāpuṣpaspardhī tavādharapallavo hasitakusumonmeṣacchāyādaracchuritāntaraḥ /
nayanamadhupaśreṇīṃ yūnāmanāratamāharaṃs taruṇi tanute tāruṇyaśrīrvilāsavataṃsatām // MSS_2274

abhinavanalinīkisalaya- mṛṇālavalayādi davadahanarāśiḥ /
subhaga kuraṅgadṛśo'syā vidhivaśatastvadviyogapavipāte // MSS_2275

abhinavanalinīvinodalubdho mukulitakairaviṇīviyogabhīruḥ /
bhramati madhukaro'yamantarāle śrayati na paṅkajinīṃ kumudvatīṃ vā // MSS_2276

abhinavanavanītaprītamātāmranetraṃ vikacanalinalakṣmīspardhi sānandavaktram /
hṛdayabhavanamadhye yogibhirdhyānagamyaṃ navagaganatamālaśyāmalaṃ kaṃcidīḍe // MSS_2277

abhinavanavanītasnigdhamāpītadugdhaṃ dadhikaṇaparidigdhaṃ mugdhamaṅgaṃ murāreḥ /
diśatu bhuvanakṛcchraccheditāpicchagucchac chavi navaśikhipicchālāñchitaṃ vāñchitaṃ vaḥ // MSS_2278

abhinavapallavaraśanā śiśirataratuṣārajalamaṅgalasnātā /
puṣpavatī cūtalatā priyeva dadṛśe phalābhimukhī // MSS_2279

abhinavapulakālīmaṇḍitā gaṇḍapālī nigadati vinigūḍhānandahindolicetaḥ /
sudati vadati puṇyaiḥ kasya dhanyairmanoja- prasaramasakṛdetaccāpalaṃ locanasya // MSS_2280

abhinavamukhamudraṃ kṣudrakūpopavītaṃ praśithilavipulatvaṃ jvālakocchavāsipālam /
pariṇatiparipāṭivyākṛtenāruṇimnā hataharitimaśeṣaṃ nāgaraṅgaṃ cakāsti // MSS_2281

abhinavayavasaśrīśālini kṣmātale'smin atiśayaparabhāgaṃ bhejire jiṣṇugopāḥ /
kuvalayaśayanīye mugdhamugdhekṣaṇāyā maṇaya iva vimuktāḥ kāmakeliprasaṅgāt // MSS_2282

abhinavavadhūroṣasvādaḥ karīṣatanūnapād asaralajanāśleṣakrūrastuṣārasamīraṇaḥ /
galitavibhavasyājñevādya dyutirmasṛṇā raver virahivanitāvaktraupamyaṃ bibharti niśākaraḥ // MSS_2283

abhinavaviṣavallīpādapadmasya viṣṇor madanamathanamaulermālatīpuṣpamālā /
jayati jayapatākā kāpyasau mokṣalakṣmyāḥ kṣapitakalikalaṅkā jāhnavī naḥ punātu // MSS_2284

abhinavasevakavinayaiḥ prāghuṇakoktairvilāsinīruditaiḥ /
dhūrtajanavacananikarair iha kaścidavañcito nāsti // MSS_2285

abhinaṣati vainateyaṃ cāmarasahitaḥ sasatyabhāmo yaḥ /
nārāyaṇaḥ sa sākṣād vibudhasamarcyaḥ sadā jayatu // MSS_2286

abhinnavelau gambhīrāv amburāśirbhavānapi /
asāvañjanasaṃkāśas tvaṃ tu cāmīkaradyutiḥ // MSS_2287

abhinneṣvapi kāryeṣu bhidyate manasaḥ kriyā /
anyathaiva stanaṃ putraś cintayatyanyathā patiḥ // MSS_2288

abhipatati ghanaṃ śṛṇoti garjāḥ sahati śilāḥ sahate taḍittaraṅgān /
vidhuvati garutaṃ rutaṃ vidhatte jalapṛṣate kiyate'pi cātako'yam // MSS_2289

abhiprāyaṃ yo viditvā tu bhartuḥ sarvāṇi kāryāṇi karotyatandrīḥ /
vaktā hitānāmanurakta āryaḥ śaktijña ātmeva hi so'nukampyaḥ // MSS_2290

vākyaṃ tu yo nādriyate'nuśiṣṭaḥ pratyāha yaścāpi niyujyamānaḥ /
prajñābhimānī pratikūlavādī tyājyaḥ sa tādṛktvarayaiva bhṛtyaḥ // MSS_2291

abhiprāyānusāreṇa prakaṭīkurute priyam /
aho mahāprabhāvānāṃ bhūpatīnāṃ vasuṃdharā // MSS_2292

abhipretārthasiddhyarthaṃ pūjito yaḥ surairapi /
sarvavighnacchide tasmai gaṇādhipataye namaḥ // MSS_2293

abhibhavati manaḥ kadambavāyau madamadhure ca śikhaṇḍināṃ nināde /
jana iva na dhṛteścacāla jiṣṇur na hi mahatāṃ sukaraḥ samādhibhaṅgaḥ // MSS_2294

abhibhūto'pi notsāhaṃ jahyājjātu svasiddhaye /
naṣṭāṅgo'pi grasatyeva saiṃhikeyo muhurdviṣau // MSS_2295

abhibhūto'pyavajñāto yo rājñāṃ dvāri tiṣṭhati /
sa tu rājñāṃ śriyaṃ bhuṅkte nābhimānī kadācana // MSS_2296

abhibhūya vibhūtimārtavīṃ madhugandhātiśayena vīrudhām /
nṛpateramarasragāpa sā dayitorustanakoṭisusthitam // MSS_2297

abhibhūya satāmavasthitiṃ jaḍajeṣu pratipādya ca śriyam /
jagatīparitāpakṛt kathaṃ jaladhau nāvapatedasau raviḥ // MSS_2298

abhimataphaladātā tvaṃ ca kalpadrumaśca prakaṭamiha viśeṣaṃ kaṃcanodāharāmaḥ /
kathamiha madhuroktipremasaṃmānamiśraṃ tulayati suraśākhī deva dānaṃ tvadīyam // MSS_2299

abhimataphalasiddhisiddhamantrā- vali balijitparameṣṭhinorupāsye /
bhagavati madanārināri vande nikhilanagādhipabhartṛdārike tvām // MSS_2300

abhimatamabhitaḥ kṛtāṅgabhaṅgā kucayugamunnativittamunnamayya /
tanurabhilaṣitaṃ klamacchalena vyavṛṇuta vellitabāhuvallarīkā // MSS_2301

abhimatamahāmānagranthiprabhedapaṭīyasī gurutaraguṇagrāmāmbhojasphuṭojjvalacandrikā /
vipulavilasallajjāvallīvidārakuṭhārikā jaṭharapiṭharī duḥpūreyaṃ karoti viḍambanām // MSS_2302

abhimatavastūpahṛtā- vapi gurugarvādanādarastanvyāḥ /
skhalite'pi priyasya saṃ- yamatāḍanamityeva bibbokaḥ // MSS_2303

abhimatasiddhiraśeṣā bhavati hi puruṣasya puruṣakāreṇa /
daivamiti yadapi kathayasi puruṣaguṇaḥ so'pyadṛṣṭākhyaḥ // MSS_2304

abhimantrya śucividhānād ājyāḍhyaṃ hastikarṇajaṃ cūrṇam /
yo'śnāti sa hi naraḥ syād yatheṣṭaceṣṭo'pi dīrghāyuḥ // MSS_2305

abhimānadhanaṃ yeṣāṃ ciraṃ jīvanti te narāḥ /
abhimānavihīnānāṃ kiṃ dhanena kimāyuṣā // MSS_2306

abhimānadhanasya gatvarair asubhiḥ sthāsnu yaśaścicīṣataḥ /
acirāṃśuvilāsacañcalā nanu lakṣmīḥ phalamānuṣaṅgikam // MSS_2307

abhimānavatāṃ puṃsām ātmasāramajānatām /
andhānāmiva dṛśyante patanāntāḥ pravṛttayaḥ // MSS_2308

abhimānavatāṃ brahman yuktāyuktavivekinām /
yujyate'vaśyabhogyānāṃ duḥkhānāmaprakāśanam // MSS_2309

abhimānavato manasvinaḥ priyamuccaiḥ padamārurukṣataḥ /
vinipātanivartanakṣamaṃ matamālambanamātmapauruṣam // MSS_2310

abhimānitabhūtena sānubandharasena tu /
yataḥ sarvendriyaprītiḥ sa kāmaḥ procyate budhaiḥ // MSS_2311

abhimāninamudbhrāntam ātmasaṃbhāvitaṃ śaṭham /
krodhanaṃ caiva nṛpatiṃ vyasane ghnanti vairiṇaḥ // MSS_2312

abhimukhagate yasminneva priye bahuśo vadaty avanatamukhaṃ tūṣṇīmeva sthitaṃ mṛganetrayā /
atha kila balāllīlālolaṃ sa eṣa tathekṣitaḥ kathamapi yathā dṛṣṭyā manye kṛtaṃ śrutilaṅghanam //
abhimukhamadhuratarebhyaḥ parāṅmukhākrośanāt kuśīlebhyaḥ /
abhyantarakaluṣebhyo bhetavyaṃ mitraśatrubhyaḥ // MSS_2313

abhimukhanihatasya satas tiṣṭhatu tāvajjayo'tha vā svargaḥ /
ubhayabalasādhuvādaḥ śravaṇamukho'styeva cātyartham // MSS_2314

abhimukhapatayālubhirlalāṭa- śramasalilairavidhautapatralekhaḥ /
kathayati puruṣāyitaṃ vadhūnāṃ mṛditahimadyutidurmanāḥ kapolaḥ // MSS_2315

abhimukhapatitairguṇaprakarṣād avajitamuddhatimujjvalāṃ dadhānaiḥ /
tarukisalayajālamagrahastaiḥ prasabhamanīyata bhaṅgamaṅganānām // MSS_2316

abhimukhamupayāti māṃ sma kiṃcit tvamabhidadhāḥ paṭale madhuvratānām /
madhusurabhimukhābjagandhalabdher adhikamadhi tvadanena mā nipāti // MSS_2317

abhimukhāgatamārgaṇadhoraṇi- dhvanitapallavitāmbaragahvare /
vitaraṇe ca raṇe ca samudyate bhavati ko'pi paraṃ viralaḥ paraḥ // MSS_2318

abhimukhe mayi saṃhṛtamīkṣitaṃ hasitamanyanimittakṛtodayam /
vinayavāritavṛttiratastayā na vivṛto madano na ca saṃvṛtaḥ // MSS_2319

abhimuni sahasā hṛte parasyā ghanamarutā jaghanāṃśukaikadeśe /
cakitamavasanoru satrapāyāḥ pratiyuvatīrapi vismayaṃ nināya // MSS_2320

abhiyāti naḥ satṛṣa eṣa cakṣuṣo harirityakhidyata nitambinījanaḥ /
na viveda yaḥ satatamenamīkṣate na vitṛṣṇatāṃ vrajati khalvasāvapi // MSS_2321

abhiyuktaṃ balavatā durlabhaṃ hīnasādhanam /
hṛtasvaṃ kāminaṃ coram āviśanti prajāgarāḥ // MSS_2322

abhiyukto balavatā tiṣṭhan durge prayatnavān /
tadbalīyastarāhvānaṃ kurvītātmavimuktaye // MSS_2323

abhiyukto yadā paśyen na kāṃcid gatimātmanaḥ /
yudhyamānastadā prājño mriyate ripuṇā saha // MSS_2324

abhiyoktā balī yasmād alabdhvā na nivartate /
upahārādṛte tasmāt saṃdhiranyo na vidyate // MSS_2325

abhirāme'bhiniveśaṃ vidadhānā vividhalābhanirapekṣā /
upahasyase sumadhye vidagdhavārāṅganāvāraiḥ // MSS_2326

abhilakṣyaṃ sthiraṃ puṇyaṃ khyātaṃ sadbhirniṣevitam /
seveta siddhimanvicchañ ślāghyaṃ vindhyamiveśvaram // MSS_2327

abhilaṣata upāyaṃ vikramaṃ kīrtilakṣmyor asugamamarisainyairaṅkamabhyāgatasya /
janaka iva śiśutve supriyasyaikasūnor avinayamapi sehe pāṇḍavasya smarāriḥ // MSS_2328

abhilaṣati na khalu puruṣaḥ śriyamapi kīrtyā vinākṛtāṃ kuśalaḥ /
kṣaṇikāya vastune kas tyajatīha cirasthiraṃ śreyaḥ // MSS_2329

abhilaṣati padmayonau niḥsvavadhūnāṃ sutān sraṣṭum /
svaṃ svaṃ viśaṅkamānā vepante krakacavarttino lokāḥ // MSS_2330

abhilaṣatoranubhāvān tilottamāyāḥ kilottamānubhayoḥ /
sundopasundayorapi nāśo bhedādudāhriyate // MSS_2331

abhilaṣanti tavādharamādhurīṃ tadiha kiṃ hariṇākṣi mudhā budhāḥ /
surasudhāmadharīkurute yatas tvadadharo'dharatāmagamat tataḥ // MSS_2332

abhilaṣasi yadīndo vaktralakṣmīṃ mṛgākṣyāḥ punarapi sakṛdabdhau majja saṃkṣālayāṅkam /
suvimalamatha bimbaṃ pārijātaprasūnaiḥ surabhaya vada no cet tvaṃ kva tasyā mukhaṃ kva // MSS_2333

abhilaṣitādhikavarade praṇipatitajanārtihāriṇi śaraṇye /
caraṇau namāmyahaṃ te vidyādharadevate gauri // MSS_2334

abhivarṣati yo'nupālayan vidhibījāni vivekavāriṇā /
sa sadā phalaśālinīṃ kriyāṃ śaradaṃ loka ivādhitiṣṭhati // MSS_2335

abhivādanaśīlasya nityaṃ vṛddhopasevinaḥ /
catvāri tasya vardhanta āyuḥ prajñā yaśo balam // MSS_2336

abhivādayeta vṛddham āsanaṃ cāsya darśayet /
kṛtāñjalirupāsīta gacchantaṃ pṛṣṭhato'nviyāt // MSS_2337

abhivādya yathā vṛddhān santo gacchanti nirvṛtim /
evaṃ sajjanamākruśya mūrkho bhavati nirvṛtaḥ // MSS_2338

abhivīkṣya sāmikṛtamaṇḍanaṃ yatīḥ kararuddhanīvigaladaṃśukāḥ striyaḥ /
dadhire'dhibhitti paṭahapratisvanaiḥ sphuṭamaṭṭahāsamiva saudhapaṅktayaḥ // MSS_2339

abhiśaptaḥ puṇyakārye pravṛtto'pi na siddhibhāk /
bhartrānugamanodyuktā reṇukā janamārikā // MSS_2340

abhiśastavat prapaśyanti daridraṃ pārśvataḥ sthitam /
dāridryaṃ pātikaṃ loke kastacchaṃsitumarhati // MSS_2341

abhiṣiṣeṇayiṣuṃ bhuvanāni yaḥ smaramivākhyata lodhrarajaścayaḥ /
kṣubhitasainyaparāgavipāṇḍura- dyutirayaṃ tirayannudabhūddiśaḥ // MSS_2342

abhiṣekārdraśirasā rājā rājyāvalokinā /
sahāyavaraṇaṃ kāryaṃ tatra rājyaṃ pratiṣṭhitam // MSS_2343

yadapyalpataraṃ karma tadapyekena duṣkaram /
puruṣeṇāsahāyena kimu rājyaṃ mahodayam // MSS_2344

abhisaraṇaparā sadā varākī samaramahādhvasu raktapaṅkileṣu /
hṛdi dharaṇibhujāmiyaṃ nṛpaśrīr nihitapadaiva kalaṅkamātanoti // MSS_2345

abhisaraṇamayuktamaṅganānām iti tava sundari mā sma bhūdvitarkaḥ /
nanu patimagamat svayaṃ nadīnāṃ saridapi śaṃbhujaṭāmuhūrtamālā // MSS_2346

abhisaraṇarasaḥ kṛśāṅgayaṣṭer ayamaparatra na vīkṣitaḥ śruto vā /
ahimapi yadiyaṃ nirāsa nāṅghrer nibiḍatanūpuramātmanīnabuddhyā // MSS_2347

abhisāre sarojākṣi yadi gantuṃ samīhase /
samācchādya mukhaṃ yāhi prayatnena priyaṃ prati // MSS_2348

abhihanti hanta kathameṣa mādhavaṃ sukumārakāyamanavagrahaḥ smaraḥ /
acireṇa vaikṛtavivartadāruṇaḥ kalabhaṃ kaṭhora iva kūṭapākalaḥ // MSS_2349

abhihitāpyabhiyogaparāṅmukhī prakaṭamaṅgavilāsamakurvatī /
upari te puruṣāyitumakṣamā navavadhūriva śatrupatākinī // MSS_2350

abhīkṣṇamuccairdhvanatā payomucā ghanāndhakārīkṛtaśarvarīṣvapi /
taḍitprabhādarśitamārgabhūmayaḥ prayānti rāgādabhisārikāḥ striyaḥ // MSS_2351

abhīkṣṇamuṣṇairapi tasya soṣmaṇaḥ surendrabandīśvasitānilairyathā /
sacandanāmbhaḥkaṇakomalaistathā vapurjalārdrāpavanairna nirvavau // MSS_2352

abhīpsāṃ svātmano rakṣā'virataṃ susthiraṃ tathā /
yatnamātiṣṭha dhairyeṇa tataḥ siddhirbhaved dhruvam // MSS_2353

abhīṣṭaphalasaṃsiddhis tuṣṭiḥ kāmyā susaṃpadaḥ /
dvitribhirbahubhi sārdhaṃ bhojanena prajāyate // MSS_2354

abhīṣṭamāsādya cirāya kāle samuddhṛtāśaṃ kamanī cakāśe /
yoṣinmanojanmasukhodayeṣu samuddhṛtāśaṅkamanīcakāśe // MSS_2355

abhuktāyāṃ yasyāṃ kṣaṇamapi na yātaṃ nṛpaśatair bhuvas tasyā lābhe ka iva bahumānaḥ kṣitibhujām /
tadaṃśasyāpyaṃśe tadavayavaleśe'pi patayo viṣāde kartavye vidadhati jaḍāḥ pratyuta mudam // MSS_2356

abhuktvāmalakaṃ pathyaṃ bhuktvā tu badarīphalam /
kapitthaṃ sarvadā pathyaṃ kadalī na kadācana // MSS_2357

abhuñjatāṃścādadatāṃ dhanaṃ caurā haranti hi /
saraghāṇāṃ yathā sarvaṃ mākṣikaṃ vanacāriṇaḥ // MSS_2358

abhūtapūrvaṃ mama bhāvi kiṃ vā sarvaṃ sahe me sahajaṃ ca duḥkham /
kiṃ tu tvadagre śaraṇāgatānāṃ parābhavo nātha na te'nurūpam // MSS_2359

abhūtamāsajya viruddhamīhitaṃ balādalabhyaṃ tava lipsate nṛpaḥ /
vijānato'pi hyanayasya raudratāṃ bhavatyapāye parimohinī matiḥ // MSS_2360

abhūt prācī piṅgā rasapatiriva prāśya kanakaṃ gatacchāyaścandro budhajana iva grāmyasadasi /
kṣaṇāt kṣīṇāstārā nṛpataya ivānudyamaparā na dīpā rājante draviṇarahitānāmiva guṇāḥ // MSS_2361

abhūdambhorāśeḥ saha vasatirāsīt kamalayā guṇānāmādhāro nayanaphalaminduḥ prathayati /
kathaṃ siṃhīsūnustamapi tudati prauḍhadaśanair guṇānāmāsvādaṃ piśunarasanā kiṃ rasayati // MSS_2362

abhūvannadbhutoṣmāṇaḥ śītavyāpte jagattraye /
kucotsaṅgāḥ kṛśāṅgīṇāṃ sthānaṃ manmathatejasaḥ // MSS_2363

abhedenaiva yudhyeran rakṣeyuśca parasparam /
phalgu sainyasya yat kiṃcin madhye vyūhasya tadbhavet // MSS_2364

abhedenopāste kumudamudare vā sthitavato vipakṣādambhojādupagatavato vā madhulihaḥ /
aparyāptaḥ ko'pi svaparaparicaryāparicaya- prabandhaḥ sādhūnāmayamanabhisaṃdhānamadhuraḥ // MSS_2365

abhedyo'nuddhataḥ stabdhaḥ sūnṛtaḥ priyadarśanaḥ /
bahuśrutaḥ kālavedī jitagrantho'rthakarmavit // MSS_2366

abhogasubhagā bhūtir adainyadhavalaṃ kulam /
adarpaviśadā vidyā bhavatyunnatacetasām // MSS_2367

abhoginau maṇḍalinau tatkṣaṇānmuktakañcukau /
varamāśīviṣau spṛṣṭau na tu patnyāḥ payodharau // MSS_2368

abhyaktaṃ rahasi gataṃ vicittamanyena mantrayantaṃ vā /
ucitapraṇayamapi nṛpaṃ sahasāryā nopasarpanti // MSS_2369

abhyaktamiva snātaḥ śuciraśucimiva prabuddha iva suptam /
baddhamiva strairagatir janamiha sukhasaṅginamavaimi // MSS_2370

abhyaghāni municāpalāt tvayā yanmṛgaḥ kṣitipateḥ parigrahaḥ /
akṣamiṣṭa tadayaṃ pramādyatāṃ saṃvṛṇoti khalu doṣamajñatā //
abhyantaragatā bāhyā bāhyāścābhyataraṃ gatāḥ /
yairnarā nidhanaṃ yānti yathā rājā kacadrumaḥ // MSS_2371

abhyarthaye kimapi jīvitajanmatastvām utkaṇṭhatodgati niḥsara tāvadeva /
kānte dṛgantapathalambini jīvatīti yāvanna karṇapathameti janāpavādaḥ // MSS_2372

abhyarthya sapraṇati mandiramabhyupetā devī svayaṃ bhagavatī pṛthageva tāsām /
āsannavallabhasamāgamasūcanāni saṃjīvanāni vacanānyapi vācitāni // MSS_2373

abhyastāḥ sphuṭameva śāstragatayaḥ samyakkavitvodadheḥ pāraṃ cādhigataṃ satāṃ pariṣadi prāptaḥ pratiṣṭhodayaḥ /
nirviṇṇasya mamādhunā nanu paraḥ panthā na dainyaṃ vinā netuṃ vāñchati vāsanā suradhunītīre'nurūpaṃ vayaḥ // MSS_2374

abhyaste'pi nitambabhāraphalake khedālaseyaṃ gatiḥ kiṃcit saṃvalitārdhapakṣmaviralālokā dṛśo'ntargatāḥ /
tanmanye nibhṛtaṃ tvayādya hṛdaye kaściddhṛto vallabho niśvāsāḥ kathamanyathā dviguṇatāmete tavaivaṃ gatāḥ // MSS_2375

abhyaste'pi hi nāma vastuni cirādajñānasaṃbhāvanaṃ śaucāśaucāvivāditā viśakalasmṛtyakṣarāvartanam /
vāraṃ vāramṛṇopaghātakathanaṃ ko'pyeṣa ḍambhātmanāṃ prāyo dagdhadurīśavañcanavidhau jāgartyapūrvaḥ kramaḥ // MSS_2376

abhyasya pavanavijayaṃ vyākhyāya ca śaivasaṃhitāḥ sakalāḥ /
maraṇasamaye gurūṇāṃ pardavadasavo viniṣkrāntāḥ // MSS_2377

abhyasya vedamavadhāya ca pūrvatantram ālakṣya śiṣṭacaritāni pṛthagvidhāni /
adhyāpanādibhiravāpya dhanaṃ ca bhūri karmāṇi mātaralasāḥ kathamācareyuḥ // MSS_2378

abhyasya smaradaṃśakauśalamupādhyāyīrupāsyāvayoḥ krīḍāmnāyarahasyavastuni mitho'pyāsījjigīṣā sakhi /
utkampotpulakāṅgasaṃbhṛtaghanasvedāvilastanmayā sadyo niṣpratibhaḥ sa manmathakathāvaitaṇḍikaḥ khaṇḍitaḥ // MSS_2379

abhyasyādau śrutimatha gṛhaṃ prāpya labdhvā mahārthān iṣṭvā yajñairjanitatanayaḥ pravrajedāyuṣo'nte /
ityācaṣṭe ya iha sa manuryājñavalkyo'pi vā me tāvat kālaṃ pratibhavati cedāyuṣastatpramāṇam // MSS_2380

abhyāyāntaṃ jhaṭiti gilituṃ vāyumapyāyatāsye bhīmākāre prakṛtikuṭile baddhanirvyājavaire /
prāyeṇetthaṃ kṛtaparicaye pāpini krūrasarpe bhadraśrībhiḥ paricitikathā kīdṛśī mādṛśānām // MSS_2381

abhyāvahati kalyāṇaṃ vividhā vāksubhāṣitā /
saiva durbhāṣitā rājann anarthāyopapadyate // MSS_2382

abhyāsaḥ karmaṇāṃ samyag utpādayati kauśalam /
vidhinā tāvadabhyastaṃ yāvat sṛṣṭā mṛgekṣaṇā // MSS_2383

abhyāsakāraṇā vidyā lakṣmīḥ puṇyānusāriṇī /
dānānusāriṇī kīrtir buddhiḥ karmānusāriṇī // MSS_2384

abhyāsarahitā vidyā nirudyogā nṛpaśriyaḥ /
veṣayoṣāśca rāgiṇyo hāsyāyatanamaṅgane // MSS_2385

abhyāsaśchandasāṃ daṇḍo jvaradaṇḍaśca laṅghanam /
yamadaṇḍo viṣṇubhaktiḥ śatrudaṇḍaḥ śubhā gatiḥ // MSS_2386

abhyāsasthitacūtaṣaṇḍagahanasthānādito gehinī grāmaṃ kaṃcidavṛkṣakaṃ virahiṇī tūrṇaṃ vadhūrnīyatām /
atrāyāntyacireṇa kokilakulavyāhārajhaṃkāriṇaḥ panthastrījanajīvitaikaharaṇaprauḍhāḥ puro vāsarāḥ // MSS_2387

abhyāsāttu sthirasvānta ūrdhvaretāśca jāyate /
parānandamayo yogī jarāmaraṇavarjitaḥ // MSS_2388

abhyāsāddhāryate vidyā kulaṃ śīlena dhāryate /
guṇena jñāyate tvāryaḥ kopo netreṇa gamyate // MSS_2389

abhyāsāddhāryate vidyā kulaṃ śīlena dhāryate /
guṇairmitrāṇi dhāryante akṣṇā krodhaśca dhāryate // MSS_2390

abhyāsānusarī vidyā buddhiḥ karmānusāriṇī /
udyogānusarī lakṣmīḥ phalaṃ bhāgyānusāri ca // MSS_2391

abhyāsena sthiraṃ cittam abhyāsenānilacyutiḥ /
abhyāsena parānando hyabhyāsenātmadarśanam // MSS_2392

abhyāsenānyasaṃcāro hyabhyāsenānyarūpatā /
abhyāsena samutkrāntir abhyāsenāṇimādayaḥ // MSS_2393

abhyāso ratihetor bhavati narāṇāṃ na vastusadguṇataḥ /
satyapi māṃsopacaye rāgāya kucau sphijau na punaḥ // MSS_2394

abhyāso hi karmaṇāṃ kauśalamāvahati /
na hi sakṛnnipātamātreṇoda- bindurapi grāvaṇi nimnatāmādadhāti // MSS_2395

abhyukṣito'si salilairna balāhakānāṃ cāṣāgrapakṣasadṛśaṃ bhṛśamantarāle /
mithyaitadānanamidaṃ bhavatastathā hi hemantapadmamiva niṣprabhatāmupaiti // MSS_2396

abhyutthānamupāgate gṛhapatau tadbhāṣaṇe namratā tatpādārpitadṛṣṭirāsanavidhistasyopacaryā svayam /
supte tatra śayīta tatprathamato jahyācca śayyāmiti prācyaiḥ putri niveditaḥ kulavadhūsiddhāntadharmāgamaḥ // MSS_2397

abhyuddhṛtā vasumatī dalitaṃ ripūraḥ krīḍīkṛtā balavatā balirājalakṣmīḥ /
ekatra janmani kṛtaṃ tadanena yūnā janmatraye yadakarot puruṣaḥ purāṇaḥ // MSS_2398

abhyudyatkavalagrahapraṇayinaste śallakīpallavās taccāsphālasahaṃ saraḥ kṣitidhṛtāmityasti ko nihnute /
dantastambhaniṣaṇṇaniḥsahakaraḥ śvāsairatiprāṃśubhir yenāyaṃ virahī tu vāraṇapatiḥ svāmin sa vindhyo bhavān // MSS_2399

abhyunnatastanayugā taralāyatākṣī dvāri sthitā tadupayānamahotsavāya /
sā pūrṇakumbhanavanīrajatoraṇasrak saṃbhāramaṅgalamayatnakṛtaṃ vidhatte // MSS_2400

abhyunnatāṅguṣṭhanakhaprabhābhir nikṣepaṇādrāgamivodgirantau /
ājahratustaccaraṇau pṛthivyāṃ sthalāravindaśriyamavyavasthām // MSS_2401

abhyunnatānāmaṇurapyudāraṃ paścāt prakopaṃ janayedarīṇām /
taṃ cāpramattaḥ prasamīkṣya yāyān- na nāśayed dṛṣṭamadṛṣṭahetoḥ // MSS_2402

abhyunnatā purastād avagāḍhā jaghanagauravāt paścāt /
dvāre'sya pāṇḍusikate padapaṅktirdṛśyate'bhinavā // MSS_2403

abhyunnate'pi jalade jagadekasāra- sādhāraṇapraṇayahāriṇi hā yadete /
ullāsalāsyalalitaṃ taravo na yānti he dāvapāvaka sa tāvaka eva doṣaḥ // MSS_2404

abhyunnatevāṅghrinakhāṅkurāṇāṃ dyutirvireje hariṇī dṛśo'syāḥ /
puṅkhāvalī pañcaśarā yudhānāṃ lāvaṇyadarpadviguṇīkṛteva // MSS_2405

abhyunnato'si salilaiḥ paripūrito'si tvāmarthayanti vihagāstṛṣitāstathaite /
kālaḥ payodhara paropakṛtestavāyaṃ caṇḍānilavyatikare kva bhavān kva te vā // MSS_2406

abhyupayuktāḥ sadbhir gatāgatairaharahaḥ prakhindānāḥ /
kṛpaṇajanasaṃnikarṣaṃ prāpyārthāḥ prasvapantīva // MSS_2407

abhyullasanti vinivāritacandanānām eṇīdṛśāṃ vapuṣi kuṅkumapatralekhāḥ /
abhyāgatāḥ karasarojapadāravinda- saṃrakṣaṇāya kiraṇā iva tigmabhānoḥ // MSS_2408

abhyuṣṇāt saghṛtādannād acchidrāccaiva vāsasaḥ /
aparapreṣyabhāvācca bhūya icchan patatyadhaḥ // MSS_2409

abhyetya yācito'pi tyaktvā lajjāṃ mayā vigatalajjaḥ /
cicchedaiṣa mamāśāṃ sahasā pratiṣedhaśastreṇa // MSS_2410

abhracchāyā khalaprītiḥ samudrānte ca medinī /
alpenaiva vinaśyanti yauvanāni dhanāni ca // MSS_2411

abhracchāyā khalaprītir navasasyāni yoṣitaḥ /
kiṃcitkālopabhogyāni yauvanāni dhanāni ca // MSS_2412

abhracchāyā khalaprītir veśyārāgo vibhūtayaḥ /
mahībhujāṃ prasādaśca pañcaite cañcalāḥ smṛtāḥ // MSS_2413

abhracchāyā tṛṇādagniḥ khalaprītiḥ sthale jalam /
veśyārāgaḥ kumitraṃ ca ṣaḍete budbudopamāḥ // MSS_2414

abhracchāyā tṛṇādagniḥ parādhīnaṃ ca yat sukham /
ajñāneṣu ca vairāgyaṃ kṣiprametad vinaśyati // MSS_2415

abhradhvānairmukharitadiśaḥ śreṇayastoyadānāṃ dhārāsārairdharaṇivalayaṃ sarvataḥ plāvayanti /
tena snehaṃ vahati vipulaṃ matsakhīyuktametat tvam niḥsneho yadasi tadidaṃ nātha me vismayāya // MSS_2416

abhrapuṣpamapi ditsati śītaṃ sārthinā vimukhatā yadabhāji /
stokakasya khalu cañcupuṭena mlānirullasati tadghanasaṃghe // MSS_2417

abhravṛndaṃ viśākhāntaṃ prasūtyantaṃ ca yauvanam /
rājyāntaṃ narakaṃ tadvad yācanāntaṃ hi gauravam // MSS_2418

abhrūvilāsamaspṛṣṭamadarāgaṃ mṛgekṣaṇam /
idaṃ tu nayanadvandvaṃ tava tadguṇabhūṣitam // MSS_2419

amajjadākaṇṭhamasau sudhāsu priyaṃ priyāyā vacanaṃ nipīya /
dviṣanmukhe'pi svadate stutiryā tanmiṣṭatā neṣṭamukhe tvameyā // MSS_2420

amadayanmadhugandhasanāthayā kisalayādharasaṃgatayā manaḥ /
kusumasaṃbhṛtayā navamallikā smitarucā tarucāruvilāsinī // MSS_2421

amanaskaṃ gate citte jāyate karmaṇāṃ kṣayaḥ /
yathā citrapaṭe dagdhe dahyate citrasaṃcayaḥ // MSS_2422

amantramakṣaraṃ nāsti nāsti mūlamanauṣadham /
ayogyaḥ puruṣo nāsti yojakastatra durlabhaḥ // MSS_2423

amantramakṣaraṃ nāsti nāsti mūlamanauṣadham /
nirdhanā pṛthivī nāsti hyāmnāyāḥ khalu durlabhāḥ // MSS_2424

amandataravāryagradhārāhatamahībhṛtaḥ /
citracāpadharā vīrā vidyotante ghanā iva // MSS_2425

amandamaṇinūpurakvaṇanacārucārīkramaṃ jhaṇajjhaṇitamekhalāskhalitatārahāracchaṭam /
idaṃ taralakaṅkaṇāvaliviśeṣavācālitaṃ mano harati subhruvaḥ kimapi kandukakrīḍitam // MSS_2426

amandamattamātaṅga āsārābhyudayānvitaḥ /
ityādilakṣaṇopetaḥ skandhāvāraḥ praśasyate // MSS_2427

amandānandaniṣyandam apāstānyakriyākramam /
jagajjanmotsave tasyāḥ pītāmṛtamivābhavat // MSS_2428

amandānandānāṃ galadalaghusaṃtāpavipadāṃ padāmbhojadvandvaṃ śirasi dadhatāminduśirasaḥ /
kadā naḥ kālindīsalilaśabalairambarasarit taraṅgairaṅgārībhavati bhavabandhendhanacayaḥ // MSS_2429

amanyatāsau kusumeṣu garbhagaṃ parāgamandhaṃkaraṇaṃ viyoginām /
smareṇa mukteṣu purā purāraye tadaṅgabhasmeva śareṣu saṃgatam // MSS_2430

amaratarukusumasaurabha- sevanasaṃpūrṇasakalakāmasya /
puṣpāntaraseveyaṃ bhramarasya viḍambanā mahatī // MSS_2431

amarayuvatigītodgrīvasāraṅgaśṛṅgo- llikhitaśaśisudhāmbhaḥśādvalārāmaramyām /
surapatigajagaṇḍasraṃsidānāmbudhārā prasavasurabhimāśāṃ vāsavīyāṃ namāmi // MSS_2432

amarīmukhasīdhumādhurīṇāṃ laharī kācana cāturī kalānām /
taralīkurute mano madīyaṃ muralīnādaparaṃparā murāreḥ // MSS_2433

amarukakavitvaḍamaruka- nādena vinuhnutā na saṃcarati /
śṛṅgārabhaṇitiranyā dhanyānāṃ śravaṇavivareṣu // MSS_2434

amarairamṛtaṃ na pītamabdher na ca hālāhalamulbaṇaṃ hareṇa /
vidhinā nihitaṃ khalasya vāci dvayametad bahirekamantaranyat // MSS_2435

amarairgataṃ madhukaraiścalitaṃ pravaraiḥ prayātamapi padmadṛśām /
vibhave gate sakalameva gataṃ dhruvamekamañcati yaśaḥ sarasaḥ // MSS_2436

amartyāḥ santu martyā vā cetanāḥ santvacetanāḥ /
dānameva puraskṛtya stūyante bhuvanaistribhiḥ // MSS_2437

amarṣiṇā kṛtyamiva kṣamāśrayaṃ madoddhateneva hitaṃ priyaṃ vacaḥ /
balīyasā tadvidhineva pauruṣaṃ balaṃ nirastaṃ na rarāja jiṣṇunā // MSS_2438

amarṣopagṛhītānāṃ manyusaṃtaptacetasām /
parasparāpakāreṇa puṃsāṃ bhavati vigrahaḥ // MSS_2439

amalamṛṇālakāṇḍakamanīyakapolaruces taralasalīlanīlanalinapratiphulladṛśaḥ /
vikasadaśokaśoṇakarakāntibhṛtaḥ sutanor madalulitāni hanta lalitāni haranti manaḥ // MSS_2440

amalātmasu pratiphalannabhitas taruṇīkapolaphalakeṣu muhuḥ /
visasāra sāndrataramindurucām adhikāvabhāsitadiśāṃ nikaraḥ // MSS_2441

amalīmasamacchidram akrauryamatisundaram /
adeyamapratigrāhyam aho jñānaṃ mahādhanam // MSS_2442

amātyaḥ śūra eva syād yuddhasaṃpanna eva ca /
tasmādapi bhayaṃ rājñaḥ paśya rājyasya yojanam // MSS_2443

amātyarāṣṭradurgāṇi kośo daṇḍaśca pañcamaḥ /
etāḥ prakṛtayastajjñair vijigīṣorudāhṛtāḥ // MSS_2444

amātyādyāḥ prakṛtayo mitrāntā rājyamucyate /
aśeṣarājyavyasanāt pārthivavyasanaṃ guru // MSS_2445

amātye daṇḍa āyatto daṇḍe vainayikī kriyā /
nṛpatau koṣarāṣṭre tu dūte saṃdhiviparyayau // MSS_2446

amātyaiḥ kāmavṛtto hi rājā kāpathamāśritaḥ /
nigrāhyaḥ sarvathā sadbhir na nigrāhyo nigṛhyase // MSS_2447

amātyo yuvarājaśca bhujāvetau mahīpateḥ /
mantrī netraṃ hi tadbhinna etasminnapi tadvadhaḥ // MSS_2448

amātsaryaṃ budhāḥ prāhur dānaṃ dharme ca saṃyamam /
avasthitena nityaṃ ca satyenāmatsarī bhavet // MSS_2449

amānitaṃ hi yudhyeta kṛtamānārthasaṃgraham /
na vimānimatyarthaṃ pradīptakrodhapāvakam // MSS_2450

amānuṣaṃ sattvamantar yoginaṃ praviśedyadi /
vāyvagnidhāraṇā cainaṃ dehasaṃsthaṃ vinirdahet // MSS_2451

amānenāpi bhavatā dānamānādibhirguṇaiḥ /
āśritaḥ sarva evāyaṃ samānaḥ kriyate janaḥ // MSS_2452

amāyayaiva varteta na kathaṃcana māyayā /
budhyetāriprayuktāṃ ca māyāṃ nityaṃ susaṃvṛtaḥ // MSS_2453

amāvāsyāmaṣṭamīṃ ca paurṇamāsīṃ caturdaśīm /
brahmacārī bhavennityam apyṛtau snātako dvijaḥ // MSS_2454

amitaṃ madhu tatkathā mama śravaṇaprāghuṇakīkṛtā janaiḥ /
madanānalabodhane bhavet khaga dhāyyā dhigadhairyadhāriṇaḥ // MSS_2455

amitaḥ samitaḥ prāptair utkarṣairharṣada prabho /
ahitaḥ sahitaḥ sādhuyaśobhirasatāmasi // MSS_2456

amitaguṇo'pi padārtho doṣeṇaikena nindito bhavati /
nikhilarasāyanamahito gandhenogreṇa laśuna iva // MSS_2457

amitadyutirākarāt prasūtiḥ pariśuddhā ca mahāmaṇerviśeṣaḥ /
makuṭe caraṇāṅgulīyake vā viniveśaḥ punarasya śilpitantram // MSS_2458

amitraṃ kurute mitraṃ mitraṃ dveṣṭi hinasti ca /
karma cārabhate duṣṭaṃ tamāhurmūḍhacetasam // MSS_2459

amitraṃ kurute mitraṃ mitraṃ dveṣṭi hinasti ca /
śubhaṃ vettyaśubhaṃ pāpaṃ bhadraṃ daivahato naraḥ // MSS_2460

amitraṃ kurute mitraṃ mitraṃ dveṣṭi hinasti vaḥ /
mitrāṇi tasya naśyanti amitraṃ naṣṭameva ca // MSS_2461

amitraṃ naiva muñceta bruvantaṃ karuṇānyapi /
duḥkhaṃ tatra na kurvīta hanyāt pūrvāpakāriṇam // MSS_2462

amitramapi ceddīnaṃ śaraṇaiṣiṇamāgatam /
vyasane yo'nugṛhṇāti sa vai puruṣasattamaḥ // MSS_2463

amitrapramitā hyetā gataśraddhāḥ sudāruṇaḥ /
mūlapravādena viṣaṃ prayacchanti jighāṃsavaḥ // MSS_2464

amitravyasanānmitram utthitaṃ yadvirajyati /
arivyasanasiddhyā tac chatruṇaiva prasidhyati // MSS_2465

amitrāṇāṃ vadhe yukto mitrāṇāṃ saṃgrahe rataḥ /
trivargaphalabhoktā tu rājā dharmeṇa yujyate // MSS_2466

amitrādunnatiṃ prāpya nonnato'smīti viśvaset /
tasmāt prāpyonnatiṃ naśyet prāvāra iva kīṭakaḥ // MSS_2467

amitrānapi kurvīta mitrānyupacayāvahān /
ahite vartamānāni mitrāṇyapi parityajet // MSS_2468

amitre viśvāsaḥ śvapacakarake saumikarasaḥ kapāle gaṅgāmbhaḥ khalapariṣadaṅke sujanatā /
parikṣīṇācāre śrutamanupanīte ca nigamaḥ svataḥsiddhāṃ śuddhiṃ tyajati viparītaṃ ca phalati // MSS_2469

amitro na vimoktavyaḥ kṛpaṇaṃ bahvapi bruvan /
kṛpā tasmin na kartavyā hanyādevāpakāriṇam // MSS_2470

amitro mitratāṃ yāti mitraṃ cāpi praduṣyati /
sāmarthyayogāt kāryāṇāṃ tadgatyā hi sadā gatiḥ // MSS_2471

amī kārāgāre niviḍanalinīnālanigaḍair nibadhyantāṃ haṃsāḥ prathamavisakandāṅkurabhidaḥ /
nave vāsantīnāmudayini vane garbhakalikā- cchido nirdhāryantāṃ parabhṛtayuvāno madakalāḥ // MSS_2472

amī taṭasamīpanirjharataraṅgariṅgatpayo- jaḍīkṛtapaṭīrabhūruhakuṭīrasaṃcāriṇaḥ /
mano vidhurayanti me malayamekhalāmedurāḥ durāsadavanapriyapriyatamārutā mārutāḥ // MSS_2473

amī tilāḥ tailika nūnametāṃ snehādavasthāṃ bhavatopanītāḥ /
dveṣo'bhaviṣyadyadamīṣu nūnaṃ tadā na jāne kimivākariṣyaḥ // MSS_2474

amī pānakarambhābhāḥ saptāpi jalarāśayaḥ /
tvadyaśorāja haṃsasya pañjaraṃ bhuvanatrayam // MSS_2475

amī purasthāḥ sakalāḥ sunidritā na nūpuraṃ muñca sukhena yāsyasi /
vrajatyapi śrīpatiraṅghrimāśritaṃ hare tavākhyātiriyaṃ bhaviṣyati // MSS_2476

amī pṛthustambabhṛtaḥ piśaṅgatāṃ gatā vipākena phalasya śālayaḥ /
vikāsi vaprāmbhasi gandhasūcitaṃ namanti nighrātumivāsyatotpalam // MSS_2477

amībhiḥ saṃsiktestava kimu phalaṃ vāridaghaṭe yadete'pekṣante salilamavaṭebhyo'pi taravaḥ /
ayaṃ yukto vyaktaṃ nanu sukhayituṃ cātakaśiśur yadeṣa grīṣme'pi spṛhayati na pāthastvadaparān // MSS_2478

amībhirākaṇṭhamabhoji tadgṛhe tuṣāradhārāmṛditeva śakarā /
hayadviṣadvaṣkayaṇīpayaḥ sutaṃ sudhāhradāt paṅkamivoddhṛtaṃ dadhi // MSS_2479

amī vyarthārambhā duradhigamabhūbhṛtparisare viṣaktā lakṣyante vayamiva hatāśā jaladharāḥ /
mamevāntaśceṣṭāviphalavipulākāravibhavāḥ svabhūmau yāntīmāḥ pariṇatimasaṃkhyāśca saritaḥ // MSS_2480

amī śirīṣaprasavāvataṃsāḥ prabhraṃśino vārivihāriṇīnām /
pāriplavāḥ srotasi nimnagāyāḥ śaivālalolāṃśchalayanti mīnān // MSS_2481

amīṣāṃ jantūnāṃ katipayanimeṣasthitijuṣāṃ viyoge dhīrāṇāṃ ka iha paritāpasya viṣayaḥ /
kṣaṇādutpadyante vilayamapi yānti kṣaṇamamī na ke'pi sthātāraḥ suragiripayodhiprabhṛtayaḥ // MSS_2482

amīṣāṃ prāṇānāṃ tulitabisinīpatrapayasāṃ kṛte kiṃ nāsmābhirvigalitavivekairvyavasitam /
yadāḍhyānāmagre draviṇamadaniḥsaṃjñamanasāṃ kṛtaṃ vītavrīḍairnijaguṇakathāpātakamapi // MSS_2483

amīṣāṃ mañjuśrīruciravadanaśrīkṛtarucāṃ śrutaṃ no nāmāpi kva nu khalu himāṃśuprakṛtayaḥ /
mamābhyarṇe dhārṣṭyāccarati punarindīvaramiti krudhevedaṃ prāntāruṇamavatu vo locanayugam // MSS_2484

amīṣāṃ maṇḍalābhogaḥ stanānāmeva śobhate /
yeṣāmupetya sotkampā rājāno'pi karapradāḥ // MSS_2485

amīṣāṃ mohādvā dharaṇidharacūḍāñcalabhuvām abhāgyādvā kaiścinmarakatamaṇiścenna gaṇitaḥ /
tathāsau rathyāyāmapi nipatitaḥ kiṃ na kurute samunmīlannīladyutilahariliptā iva diśaḥ // MSS_2486

amīṣāmāmodapraṇayasubhagaṃ saṃgatamabhūt prasūnairunnidraiḥ saha bahubhireva prativanam /
udanyā na kvāpi vyaramadaravinde paramamī pibanti svacchandaṃ rasamudarapūraṃ madhulihaḥ // MSS_2487

amīṣāmārūḍhaprasavavivarāṇāṃ madhulihāṃ dhvaniḥ pānthastrīṇāṃ prasarati viyogajvara iva /
drumālīnāṃ yūnormana iva sarāgaṃ kisalayaṃ parāgaḥ puṣpāṇāṃ patati madanasyeva viśikhaḥ // MSS_2488

amīṣāmuṣṇāṃśoḥ kiraṇanikarāṇāṃ paricayāt sarastīkṣṇaṃ mābhūstava kila nisargaḥ śiśirimā /
durātmāno hyete katipayapayobindurasikān nirasyantaḥ pānthāṃstvayi kimapi śoṣaṃ vidadhati // MSS_2489

amī samuddhūtasarojareṇunā hṛtā hṛtāsārakaṇena vāyunā /
upāgame duścaritā ivāpadāṃ gatiṃ na niścetumalaṃ śilīmukhāḥ // MSS_2490

amī hi vastrāntaniruddhavaktrāḥ prayānti me dūrataraṃ vayasyāḥ /
paro'pi bandhuḥ sukhasaṃsthitasya mitraṃ na kaścid viṣamasthitasya // MSS_2491

amī hi vṛkṣāḥ phalapuṣpaśobhitāḥ kaṭhoraniṣpandalatopaveṣṭitāḥ /
nṛpājñayā rakṣijanena pālitā narāḥ sadārā iva yānti nirvṛtim // MSS_2492

amī helonmeṣavyasaniṣu palāśeṣu paritaḥ pibanti svacchandaṃ madhu madhuliho mādyati janaḥ /
ayaṃ ca pratyagraṃ daśati sahakāraṃ parabhṛto yadīdaṃ marmāntarvidalati ka eṣa vyatikaraḥ // MSS_2493

amuṃ kālakṣepaṃ tyaja jalada gambhīramadhuraiḥ kimebhirnirghoṣaiḥ sṛja jhaṭiti jhātkāri salilam /
aye paśyāvasthāmakaruṇasamīravyatikara- sphuraddāvajvālāvalijaṭilamūrterviṭapinaḥ // MSS_2494

amuṃ puraḥ paśyasi devadāruṃ putrīkṛto'sau vṛṣabhadhvajena /
yo hemakumbhastananiḥsṛtānāṃ skandasya mātuḥ payasāṃ rasajñaḥ // MSS_2495

amuṃ sahāsaprahitekṣaṇāni vyājārdhasaṃdarśitamekhalāni /
nālaṃ vikartuṃ janitendraśaṅkaṃ surāṅganāvibhramaceṣṭitāni // MSS_2496

amuktāṃ bhūṣayantu svāṃ tanuṃ saṃsārasindhugaiḥ /
maṇikarṇī tāmraparṇī muktimuktāphalairjanāḥ // MSS_2497

amudrakumudatviṣaḥ sphuritaphenalakṣmīspṛśo marālakulavibhramāḥ śapharaphālalīlābhṛtaḥ /
jayanti girijāpatestaralamaulimandākinī- taraṅgacayacumbinastuhinadīdhiteraṃśavaḥ // MSS_2498

amudro'pi varaṃ kūpaḥ samudreṇāpi tena kim /
susvādu salilaṃ yatra pīyate pathikaiḥ pathi // MSS_2499

amunā marukūpena ke ke nāma na vañcitāḥ /
rudatpathikanetrāmbupicchilaprāntabhūminā // MSS_2500

amunā yamunājalakelikṛtā sahasā tarasā parirabhya bhṛtā /
hariṇā hariṇī mṛganetravatī navayauvanayauvanabhāravatī // MSS_2501

amunaiva kaṣāyitastanī subhagena priyagātrabhasmanā /
navapallavasaṃstare yathā racayiṣyāmi tanuṃ vibhāvasau // MSS_2502

amunaiva pathāgatāgataṃ kṛtavānadya manoharo hariḥ /
sakhi durjanabhītayā mayā hatayā hanta ciraṃ na vīkṣitaḥ // MSS_2503

amuṣminnārāme tarubhirabhirāme viṭapinaḥ sphuṭaṃ nṛtyadbhṛṅgī vividhanavasaṃgītakalanāt /
parānandaiḥ pūrṇāḥ ka iva tava varṇāvalipada- kramaśrotā vettā dvijavara śuka śrāmyasi kutaḥ // MSS_2504

amuṣminnudyānadrumakuharanīrandhrabharite tamaḥkhaṇḍe piṇḍīkṛtabahalakālāyasaghane /
yatāmadyāsmākaṃ kathamapi puronyastacaraṇaṃ nimeṣe'pyunmeṣe nahi nahi viśeṣo nayanayoḥ // MSS_2505

amuṣminnudyāne vihagakhala eṣa pratikalaṃ vilolaḥ kākolaḥ kvaṇati khalu yāvat kaṭutaram /
sakhe tāvat kīra draḍhaya hṛdi vācaṃ ca sakalāṃ na maunena nyūno bhavati guṇabhājāṃ guṇagaṇaḥ // MSS_2506

amuṣmin pañceṣostribhuvanajigīṣoḥ sahacare mukhaṃ rātreratrestanubhuvi rahaścumbati sati /
jvalantīrṣyāroṣodayamayatayevoṣadhilatāḥ patadbhṛṅgībhaṅgyā dadhati kumudinyaḥ kaluṣatām // MSS_2507

amuṣmin saṃnaddhe jalamuci samabhyasya katicit kakārān paryantadviguṇamatarephaprasavinaḥ /
sa mādyandātyūhaścalavipulakaṇṭhaḥ prasarati kramodañcattāraḥ kramavaśanamanmandamadhuraḥ // MSS_2508

amuṣmin saṃsāre parikalitasāretaratayā tadā vidyotkarṣaḥ pariṇatimupaiti śrutividām /
yadā mandākinyā madhuravamarālīkalakala- praṇālīvācāle parisarataṭe yānti divasāḥ // MSS_2509

amuṣmiṃllāvāṇyāmṛtasarasi nūnaṃ mṛgadṛśaḥ smaraḥ śarvapluṣṭaḥ pṛthujaghanabhāge nipatitaḥ /
yadaṅgāṅgārāṇāṃ prathamapiśunā nābhikuhare śikhā dhūmasyeyaṃ pariṇamati romāvalivapuḥ // MSS_2510

amuṣmai caurāya pratinihatamṛtyupratibhiye prabhuḥ prītaḥ prādāduparitanapādadvayakṛte /
suvarṇānāṃ koṭīrdaśa daśanakoṭikṣatagirīn gajendrānapyaṣṭau madamuditakūjanmadhulihaḥ // MSS_2511

amuṣya dorbhyāmaridurgaluṇṭhane dhruvaṃ gṛhītārgaladīrghapīnatā /
uraḥśriyā tatra ca gopurasphurat- kapāṭadurdharṣatiraḥprasāritā // MSS_2512

amuṣya dhīrasya jayāya sāhasī tadā khalu jyāṃ viśikhaiḥ sanāthayan /
nimajjayāmāsa yaśāṃsi saṃśaye smarastrilokīvijayārjitānyapi // MSS_2513

amuṣya muṣitā lakṣmīś cakṣuṣeti na nūtanam /
na vedmi kathayatyasyāḥ karṇe lagnaṃ kimutpalam // MSS_2514

amuṣya vidyā rasanāgranartakī trayīva nītāṅgaguṇena vistaram /
agāhatāṣṭādaśatāṃ jigīṣayā navadvayadvīpapṛthagjayaśriyām // MSS_2515

amuṣyāṃ saṃkrāntau tava taruṇi tāruṇyataraṇe smaro dātā devastrivalitaṭinītīranikaṭe /
amū te vakṣojau sakhi sughaṭitau hāṭakaghaṭau mahādānaṃ kasmai vada bhavatu sāraṅganayane // MSS_2516

amuṣyā lāvaṇyaṃ mṛdulamṛdulānapyavayavān manolaulyaṃ dhātuḥ karakaṭhinatāṃ me vimṛśati /
padaṃ citte dhatte matiriti purā paṅkajabhuvā dhruvaṃ kalyāṇīyaṃ kalitasukṛtaireva racitā // MSS_2517

amuṣyorvībharttuḥ prasṛmaracamūsindhurabhavair avaimi prārabdhe vamathubhiravaśyāyasamaye /
na kampantāmantaḥ pratinṛpabhaṭā mlāyatu na tad vadhūvaktrāmbhojaṃ bhavatu na sa teṣāṃ kudivasaḥ // MSS_2518

amūni gacchanti yugāni na kṣaṇaḥ kiyat sahiṣye na hi mṛtyurasti me /
sa māṃ na kāntaḥ sphuṭamantarujjhitā na taṃ manastacca na kāyavāyavaḥ // MSS_2519

amūrkho yo manuṣyāṇāṃ manyusaṃtaptacetasām /
parasparopakāreṇa puṃsāṃ bhavati vigrahaḥ // MSS_2520

amūrhi bhittvā jaladāntarāṇi paṅkāntarāṇīva mṛṇālasūcyaḥ /
patanti candravyasanādvimuktā divo'śrudhārā iva vāridhārāḥ // MSS_2521

amūlyasya mama svarṇatulākoṭidvayaṃ kiyat /
iti kopādivātāmraṃ pādayugmaṃ mṛgīdṛśaḥ // MSS_2522

amṛtaṃ kirati himāṃśur viṣameva phaṇī samudgirati /
guṇameva vakti sādhur doṣamasādhuḥ prakāśayati // MSS_2523

amṛtaṃ caiva mṛtyuśca dvayaṃ dehe pratiṣṭhitam /
mṛtyumāpadyate mohāt satyenāpadyate'mṛtam // MSS_2524

amṛtaṃ tadadharabimbe vacaneṣvamṛtaṃ vilokane'pyamṛtam /
amṛtabhṛtau kucakumbhau satyaṃ sā sṛṣṭiraparaiva // MSS_2525

amṛtaṃ durlabhaṃ n ṇāṃ devānāmudakaṃ tathā /
pit ṇāṃ durlabhaḥ putras takraṃ śakrasya durlabham // MSS_2526

amṛtaṃ nāma yat santo mantrajihveṣu juhvati /
śobhaiva mandarakṣubdhakṣubhitāmbhodhivarṇanā // MSS_2527

amṛtaṃ bhujyate vidye bhavatīmāśritaiḥ param /
anye tu bata dūyante saṃsaranta itastataḥ // MSS_2528

amṛtaṃ śiśire vahnir amṛtaṃ kṣīrabhojanam /
amṛtaṃ guṇavadbhāryā amṛtaṃ bālabhāṣitam // MSS_2529

amṛtaṃ śiśire vahnir amṛtaṃ priyadarśanam /
amṛtaṃ rājasaṃmānam amṛtaṃ kṣīrabhojanam // MSS_2530

amṛtaṃ śiśire vahnir amṛtaṃ bālabhāṣaṇam /
amṛtaṃ svapriyā bhāryā hyamṛtaṃ svāmigauravam // MSS_2531

amṛtaṃ śiśire vahnir amṛtaṃ svāmigauram /
bhāryāmṛtaṃ guṇavatī dhāroṣṇamamṛtaṃ payaḥ // MSS_2532

amṛtaṃ sadguṇā bhāryā amṛtaṃ bālabhāṣitam /
amṛtaṃ rājasaṃmānam amṛtaṃ mānabhojanam // MSS_2533

amṛtajaladheḥ pāyaṃ pāyaṃ payāṃsi payodharaḥ kirati karakāstārākārā yadi sphaṭikāvanau /
tadiha tulanāmānīyante kṣaṇaṃ kaṭhināḥ punaḥ satatamamṛtasyandodgārā giraḥ pratibhāvatām // MSS_2534

amṛtadravamādhurīdhurīṇāṃ giramākarṇya kuraṅgalocanāyāḥ /
muhurabhyasanaṃ kaṣāyakaṇṭhī kalakaṇṭhī kurute kuhūrutena // MSS_2535

amṛtadravairvidadhadabjadṛśām apamārgamoṣadhipatiḥ sma karaiḥ /
parito visarpi paritāpi bhṛśaṃ vapuṣo'vatārayati mānaviṣam // MSS_2536

amṛtanidhānaṃ ruciraṃ saṃtāpanivartate sadā niratam /
candramukhaṃ tava sundari susmitabhāsā vikāsate paritaḥ // MSS_2537

amṛtamadhuraiḥ kāñcīnādaiḥ kṛtābhayaḍiṇḍime trivalilaharīlāvaṇyāmbhaḥkaṇotkarakarbure /
viṣamanayanajvālājālāvalīḍhaparākramo luṭhati madanastanvaṅgīnāṃ nitambaśilātale // MSS_2538

amṛtamamṛtaṃ kaḥ saṃdeho madhūnyapi nānyathā madhuramadhikaṃ cūtasyāpi prasannarasaṃ phalam /
sakṛdapi punarmadhyasthaḥ san rasāntaravijjano vadatu yadihānyatsvādu syāt priyādaśanacchadāt // MSS_2539

amṛtamamṛtaṃ candraṃ candraṃ ratiṃ ca ratiṃ tathā prathitamatayaḥ kāmaṃ brūyurmadhūni madhūnyapi /
yadi na subhagāsparśāmodaṃ vinā pramude tataḥ sakalamakalaṃ teṣāṃ vyūhaṃ bravīmi punaḥ priye // MSS_2540

amṛtamamṛtaṃ candraścandrastathāmbujamambujaṃ ratirapi ratiḥ kāmaḥ kāmo madhūni madhūnyapi /
iti na bhajate vastu prāyaḥ parasparasaṃkaraṃ tadiyamabalā dhatte lakṣmīṃ kathaṃ sakalātmikām // MSS_2541

amṛtamayamanaṅgakṣmāruhasyālavālaṃ mṛtadivasakapālaṃ kālakāpālikasya /
jayati makaraketoḥ śāṇacakraṃ śarāṇām amarapurapurandhrīdarpaṇaḥ śvetabhānuḥ // MSS_2542

amṛtarasavisaravitaraṇa- maraṇottāritasure sati payodhau /
kasya sphuranti hṛdaye grīṣmataḍākā bhuvi varākāḥ // MSS_2543

amṛtarasasārabhūtaḥ sakalakalo makaraketusarvasvam /
akhilajananayanasukhakṛt kathamindurvāsare'bhyuditaḥ // MSS_2544

amṛtavacanalīlāvibhramairannapānaṃ racaya catura kīra bhrāntacitteṣu teṣu /
akalitaparasevātāpapāpaḥ piko'sau bhajatu vipinavāṭīmeṣa pīyūṣakaṇṭhaḥ // MSS_2545

amṛtasiktamivāṅgamidaṃ yadi bhavati tanvi tavādbhutavīkṣitaiḥ /
adharamindukarādapi śubhrayanty aruṇayantyaruṇādapi kiṃ dṛśam // MSS_2546

amṛtasyandikiraṇaś candramā nāmato mataḥ /
anya evāyamarthātmā viṣaniṣyandidīdhitiḥ // MSS_2547

amṛtasyandinaṃ kaścit kṛṣṇameghaṃ dvijaḥ smaran /
udanyayā na veśantam udanvantaṃ ca vīkṣate // MSS_2548

amṛtasya pravāhaiḥ kiṃ kāyakṣālanasaṃbhavaiḥ /
cirānmitrapariṣvaṅgo yo'sau mūlyavivarjitaḥ // MSS_2549

amṛtasyeva kuṇḍāni sukhānāmiva rāśayaḥ /
rateriva nidhānāni yoṣitaḥ kena nirmitāḥ // MSS_2550

amṛtasyeva tṛpyeta apamānasya yogavit /
viṣavacca jugupseta saṃmānasya sadā dvijaḥ // MSS_2551

amṛtasyeva saṃtṛpyed avamānasya vai dvijaḥ /
sukhaṃ hyavamataḥ śete yo'vamantā sa naśyati // MSS_2552

amṛtāṃśoḥ kiraṇebhyo- 'jāyata vṛddhirmahodadherudare /
kathayanti hāramaṇayo hṛdi tāpamuṣaḥ spṛśanto'pi // MSS_2553

amṛtātmani padmānāṃ dveṣṭari snigdhatārake /
mukhendau tava satyasmin apareṇa kimindunā // MSS_2554

amṛtādamṛtaṃ na tāvakād aparaṃ yat tripurārirādarāt /
avalambya śiraḥsthalena tad dhṛtahālāhāla eṣa jīvati // MSS_2555

amṛtādhmātajīmūtasnigdhasaṃhananasya te /
pariṣvaṅgīya vātsalyād ayamutkaṇṭhate janaḥ // MSS_2556

amṛtāpyāyināṃ n ṇāṃ saṃtoṣo naiva jāyate /
gāvastṛṇamivāraṇye prārthayanti navaṃ navam // MSS_2557

amṛtāyatāmiti vadet pīte bhukte kṣute ca śataṃ jīva /
choṭikayā saha jṛmbhā- samaye syātāṃ cirāyurānandau // MSS_2558

amṛtā vigataprāṇā sāntaḥ śalyākṛtavraṇā /
abaddhā niścalevāste kūṭasaṃsthe mṛge mṛgī // MSS_2559

amṛtotprekṣaṇe cārur aśeṣajanasajjanaḥ /
kavirgaruḍavanmānya indravajrādivṛttakṛt // MSS_2560

amṛtonmathitaiḥ suvarṇacūrṇair mṛdamutpādya nidhāya nābhicakre /
akaronnavaromarājiyaṣṭyā kucakumbhau kusumeṣukumbhakāraḥ // MSS_2561

amedhyapūrṇe kṛmijālasaṃkule svabhāvadurgandhini śaucavarjite /
kalevare mūtrapurīṣabhājane ramanti mūḍhā viramanti paṇḍitāḥ // MSS_2562

ameyo mitalokastvam anarthī prārthanāvahaḥ /
ajito jiṣṇuratyantam avyakto vyaktakāraṇam // MSS_2563

amoghakrodhaharṣasya svayaṃ kṛtyānvavekṣiṇaḥ /
ātmapratyayakośasya vasudheyaṃ vasuṃdharā // MSS_2564

amoghā vāsare vidyud amoghaṃ niśi garjitam /
amoghā munīnāṃ vāṇī amoghaṃ devadarśanam // MSS_2565

amauktikamasauvarṇaṃ brāhmaṇānāṃ vibhūṣaṇam /
devatānāṃ pit ṇāṃ ca bhāgo yena pradīyate // MSS_2566

ambaraṃ vinayataḥ priyapāṇer yoṣitaśca karayoḥ kalahasya /
vāraṇāmiva vidhātumabhīkṣṇaṃ kakṣyayā ca valayaiśca śiśiñje // MSS_2567

ambaraṃ stimitamambudhārayā vyakta eṣa paritaḥ payodharaḥ /
prāvṛṣā kimapi lajjamānayā mīlite ravividhūvilocane // MSS_2568

ambaramanūrulaṅghyaṃ vasuṃdharā sāpi vāmanaikapadā /
abdhirapi potalaṅghyaḥ satāṃ manaḥ kena tulyaṃ syāt // MSS_2569

ambaramapanaya mugdhe vrajatu vikāśaṃ digambaratā /
hārāvalisurataṭinī nakhaśaśimaṇḍalasya kucaśambhoḥ // MSS_2570

ambaramambuni patramarātiḥ pītamahīnagaṇasya dadāha /
yasya vadhūstanayaṃ gṛhamabjā pātu sa vo haralocanavahniḥ // MSS_2571

ambarameṣa ramaṇyai yāminyai vāsaraḥ preyān /
adhikaṃ dadau nijāṅkād atha saṃkucitaḥ svayaṃ tasthau // MSS_2572

ambaravipinamidānīṃ timiravarāho'vagāhate jaladheḥ /
romasu yadasya lagnās tārakajalabindavo bhānti // MSS_2573

ambarāntamavalambitukāmam andhyayā samabhivīkṣya tu kāmam /
andhakāramatha gamya tanūnaṃ lajjayeva niragamyata nūnam // MSS_2574

ambare'mbubharalambipayode mattabarhirucire'drinitambe /
puṣpadhāmani kadambakadambe kā gatiḥ pathika kālavilambe // MSS_2575

amba śrāmyasi tiṣṭha gorasamahaṃ mathnāmi manthānakaṃ prālambya sthitamīśvaraṃ sarabhasaṃ dīnānano vāsukiḥ /
sāsūyaṃ kamalālayā suragaṇaḥ sānandamudyadbhayaṃ rāhuḥ praikṣata yaṃ sa vo'stu śivado gopālabālo hariḥ // MSS_2576

ambā kupyati tāta mūrdhni vidhṛtā gaṅgeyamutsṛjyatāṃ vidvan ṣaṇmukha kā gatirmama ciraṃ mūrdhni sthitāyā vada /
kopāveśavaśādaśeṣavadanaiḥ pratyuttaraṃ dattavān ambhodhirjaladhiḥ payodhirudadhirvārāṃ nidhirvāridhiḥ // MSS_2577

ambā tuṣyati na mayā na snuṣayā sāpi nāmbayā na mayā /
ahamapi na tayā na tayā vada rājan kasya doṣo'yam // MSS_2578

ambāmathārghajalapātrabhṛtaṃ nirīkṣya dūrādapāsaradasau janatā vihastā /
pūrṇādivāndhatamasāni tuṣārakānter āryāt pṛthagjanaśatāni hi saṃbhramanti // MSS_2579

ambāyāśca pituśca sadguṇagaṇo yasminnabhivyajyate tasmin svapratibimbiteva nikhilā saivākṛtiḥ sā dyutiḥ /
sā vāṇi vinayaḥ sa eva sahajaḥ puṇyānubhāvaḥ sa ca ślāghāyāḥ sadanaṃ sukhasya vasatistenaiva putrī pitā // MSS_2580

ambā yena sarasvatī sutavatī tasyārpayantī rasān nānācāṭumukhī sa durlaḍitavān khelābhirucchṛṅkhalaḥ /
jihvādurvyasanairupadravarujaḥ kurvanti ye duḥsutām tān dṛṣṭvārthamitastato nikhanati svaṃ niḥsvamātanvatī // MSS_2581

ambā śete'tra vṛddhā pariṇatavayasāmagraṇīratra tāto niḥśeṣāgārakarmaśramaśithilatanuḥ kumbhadāsī tatheha /
asmin pāpāhamekā katipayadivasaproṣitaprāṇanāthā pānthāyetthaṃ yuvatyā kathitamabhimataṃ vyāhṛtivyājapūrvam // MSS_2582

ambujamambuni jātaṃ nahi dṛṣṭaṃ jātamambujādambu /
adhunā tadviparītaṃ caraṇasarojādvinirgatā gaṅgā // MSS_2583

ambujamambuni magnaṃ trāsādākāśamāśritaścandraḥ /
samprati kaḥ paripanthī yaṃ prati kopāruṇaṃ vadanam // MSS_2584

ambudaḥ kṛtapado nabhastale toyapūraparipūritodadhiḥ /
goṣpadasya bharaṇe'pmaśaktimān ityasatyamabhidhīyate katham // MSS_2585

ambudherudagamadvidhubhaṅgyā nūnamaurvaśikhibhāsmanapiṇḍaḥ /
yatkilāsya ghaṭate nahi tṛptiḥ khaṇḍitājanadṛgambusaridbhiḥ // MSS_2586

ambeyaṃ neyamambā nahi kharakapiśaṃ śmaśru tasyā mukhārdhe tāto'yaṃ naiṣa tātaḥ stanamurasi piturdṛṣṭavānnāhamatra /
keyaṃ ko'yaṃ kimetadyuvatiratha pumān vastu kiṃ syāt tṛtīyaṃ śaṃbhoḥ saṃvīkṣya rūpādapasarati guhaḥ śaṅkitaḥ pātu yuṣmān // MSS_2587

ambhaḥ kardamatāmupaiti sahasā paṅkadravaḥ pāṃśutāṃ pāṃśurvāraṇakarṇatālapavanair dikprāntanīhāratām /
nimnatvaṃ girayaḥ samaṃ viṣamatāṃ śūnyaṃ janasthānakaṃ niryāte tvayi rājyapāla bhavati tyaktasvabhāvaṃ jagat // MSS_2588

ambhaḥ kumbhāmbhoruha- cāmarabhṛṅgārahemarūpyāṇi /
phalatāmbūlavarāmbara- madirāmīnājyabhojyāni // MSS_2589

ambhaḥsaṃbhṛtimantharāmbudaravaiḥ śālūragarjābhara- prārabdhapriyaviprayuktayuvatījīvagrahe bhīṣaṇāḥ /
vidyuddanturitāndhakārapaṭalā gāmbhīryabaddhārava- sthairyonmūlanaśaktayaḥ kathamamī niryānti varṣāniśāḥ // MSS_2590

ambhasaḥ parimāṇena unnataṃ kamalaṃ bhavet /
svasvāminā balavatā bhṛtyo bhavati garvitaḥ // MSS_2591

ambhasaḥ prasṛtīraṣṭau ravāvanudite pibet /
vātapittakaphān hatvā jīvedvarṣaśataṃ sukhī // MSS_2592

ambhasā bhidyate setus tathā mantro'pyarakṣitaḥ /
paiśunyād bhidyate sneho vāgbhirbhidyeta kātaraḥ // MSS_2593

ambhasā śamamāyāti muṣṭimeyaśikhaḥ śikhī /
pravṛddho'dhaḥsthitaiḥ paścāt saṃtaptaireva dṛśyate // MSS_2594

ambhasi taraṇisutāyāḥ stambhitataraṇiḥ sa devakīsūnuḥ /
ātaravirahitagopyāḥ kātaramukhamīkṣate smeraḥ // MSS_2595

ambhastattvaṃ bhūmitattvaṃ ca vāyos tattvaṃ tejastattvamākāśatattvam /
pañcaitāni prāṇavāyuṃ militvā nāḍīyugme prāṇināṃ saṃcaranti // MSS_2596

ambhāṃsi jalajantūnāṃ durgaṃ durganivāsinām /
svabhūmiḥ śvāpadādīnāṃ rājñāṃ sainyaṃ paraṃ balam // MSS_2597

ambhojagarbhasukumāratanustadāsau kaṇṭhagrahe prathamarāgaghane vilīya /
sadyaḥ patanmadanamārgaṇarandhramārgair manye mama priyatamā hṛdayaṃ praviṣṭā // MSS_2598

ambhojapatrāyatalocanānām ambhodhidīrghāsviha dīrghikāsu /
samāgatānāṃ kuṭilairapāṅgair anaṅgabāṇaiḥ prahatā yuvānaḥ // MSS_2599

ambhojaprakaro'tha ketakakulaṃ kundotkaraḥ kairava- vrāto malligaṇo'tha campakacayo jātīgaṇo vāthavā /
no cedādaramātanoti pika tatkhedaṃ vṛthā mā kṛthā yasmāt kvāpi kadāpi ko'pi bhavitā yastvadguṇaṃ jñāsyati // MSS_2600

ambhojākṣyāḥ puravanalatā dhāmni saṃketabhājaś cetonāthe cirayati bhṛśaṃ mohanidrāṃ gatāyāḥ /
svacchaṃ nābhihradavalayitaṃ kāntaratnāṃśujālaṃ toyabhrāntyā pibati hariṇī vismayaṃ ca prayāti / MSS_2601

ambhojāni ghanāghanavyavahito'pyullāghayatyaṃśumān dūrastho'pi payodharo'tiśiśirasparśaṃ karotyātapam /
śaktiḥ kāpyaparikṣatāsti mahatāṃ svairaṃ daviṣṭhānyaho yanmāhātmyavaśena yānti ghaṭanāṃ kāryāṇi niryantraṇām // MSS_2602

ambhojinīvanavilāsanivāsameva haṃsasya hanti nitarāṃ kupito vidhātā /
na tvasya dugdhajalabhedavidhau prasiddhāṃ vaidagghyakīrtimapahartumasau samarthaḥ // MSS_2603

ambhodastanitaṃ niśamya kariṇāṃ bṛṃheti raṃhoyutas sadyastyaktamahīdhrakandaragṛhaḥ kautūhalī nirgataḥ /
etasmin kṣaṇa eva caṇḍamaśanerākarṇya śabdaṃ krudhā taṃ pratyutpatati svagarjitajitaṃ dhīro mṛgāṇāṃ patiḥ // MSS_2604

ambhodhiḥ sthalatāṃ sthalaṃ jaladhitāṃ dhūlīvalaḥ śailatāṃ merurmṛtkaṇatāṃ tṛṇaṃ kuliśatāṃ vajraṃ tṛṇaklībatām /
vahniḥ śītalatāṃ himaṃ dahanatāmāyāti yasyecchayā līlādurlalitādbhutavyasanine daivāya tasmai namaḥ // MSS_2605

ambhodhikṣiptamuktāruciharicaraṇodgīrṇagaṅgāmbutulyaṃ kālindīphenakāntisphuritaphaṇadharonmuktanirmokarociḥ /
karṇāṭīkuntalāntarvigalitasumanodāmaramyaṃ samantāc chrīkhaṇḍālepalakṣmīmupanayati yaśo yasya khaḍgaprasūtam // MSS_2606

ambhodhīnāṃ tamālaprabhavakisalayaśyāmavelāvanānām ā pārebhyaścaturṇāṃ caṭulatimikulakṣobhitāntarjalānām /
mālevāmlānapuṣpā tava nṛpatiśatairuhyate yā śirobhiḥ sā mayyeva skhalantī kathayati vinayālaṃkṛtaṃ te prabhutvam // MSS_2607

ambhodhereva jātāḥ kati jagati na te hanta santīha śaṅkhā yān saṃgṛhya bhramanti pratibhavanamamī bhikṣavo jīvanāya /
ekaḥ śrīpāñcajanyo hariharakamalakroḍahaṃsāyamāno yasyādhvānairamānairasuravaravadhūvargagarbhā galanti // MSS_2608

ambhodherjalayantramandiraparispande'pi nidrāṇayoḥ śrīnārāyaṇayorghanaṃ vighaṭayatyūṣmā samāliṅganam /
kiṃ cottaptaviyatkapālaphalake kaṅkālaśeṣaśriyaṃ candraṃ marmarayanti parpaṭamiva krūrā raveraṃśavaḥ // MSS_2609

ambhodhervaḍavāmukhānalajhalājvālopagūḍhāntarā vyāmohādapibannapaḥ sphuṭamamī tarṣeṇa paryāvilāḥ /
uddeśasphuradindracāpavalayajvālāpadeśādaho dahyante kathamanyathārdhamalināṅgāradyutastoyadāḥ // MSS_2610

ambhodhau viharantamantarahitaiḥ kīrtiṃ vahantaṃ guṇais taṃ mainākamavajragarvaviṣayau pakṣau dadhānaṃ numaḥ /
āsanne suralokamānuṣajagatpātālapārātyaye yaḥ pāthonidhilaṅghinaḥ pathi marutsūnorvyanaiṣīt klamam // MSS_2611

ambhonidheranavagītaguṇaikarāśer uccaiḥśravaprabhṛtiṣu prasabhaṃ hṛteṣu /
āśvāsanaṃ yadavakṛṣṭamabhūnmaharṣe toyaṃ tvayā tadapi niṣkaruṇena pītam // MSS_2612

ambho'pi pravahatsvabhāvamaśanairāśyānamaśmāyate grāvāmbhaḥ sravati dravatvamuditodrekeṣu cāveyuṣaḥ /
kālasyāskhalitaprabhāvarabhasaṃ bhāti prabhutve'dbhute kasyāmutra vidhātṛśaktighaṭite mārge nisargaḥ sthiraḥ // MSS_2613

ambhobindugrahaṇarabhasāṃścātakān vīkṣamāṇāḥ śreṇībhūtāḥ parigaṇanayā nirdiśanto valākāḥ /
tvāmāsādya stanitasamaye mānayiṣyanti siddhāḥ sotkampāni priyasahacarīsaṃbhramāliṅgitāni // MSS_2614

ambho bhajasva ciramasya yathābhilāṣam etanna tāṇḍavaya sairibha kānanaṃ ca /
duśceṣṭitena yadanena bhṛśaṃ tavaiṣa dhvastāśayo bhavati niṣkaluṣastaḍāgaḥ // MSS_2615

ambhobhistanakumbhayostava ghanaśleṣāt samutkīrṇatāṃ yātāyā śukavakrimapraṇayinī seyaṃ na luptā lipiḥ /
kiṃ caitāṃ kusumeṣu kuñjaraśironakṣatramālāṃ tiro- dhitsurniṣphalameva majjasi nabhaḥ svacche sarovāriṇi // MSS_2616

ambhomucāṃ salilamudgiratāṃ niśīthe tāḍīvaneṣu nibhṛtasthitakarṇatālāḥ /
ākarṇayanti kariṇo'rdhanimīlitākṣā dhārāravaṃ daśanakoṭiniṣaṇṇahastāḥ // MSS_2617

ambhorāśirivāsi sattvanilayo no mandarakṣo bhavān kalyāṇaprakṛtiḥ sumeruriva kiṃ devaḥ surāpāśrayaḥ /
sacchāyo na tu rūḍhadustaralatastvaṃ kalpavṛkṣo yathā taiḥ kurvanti tulāṃ tathāpi bhavato mūḍhāḥ kavīnāṃ dhiyaḥ // MSS_2618

ambhoruhaṃ vadanamambakamindukāntaḥ pāthonidhiḥ kusumacāpabhṛto vikāraḥ /
prādurbabhūva subhaga tvayi dūrasaṃsthe caṇḍālacandradhavalāsu niśāsu tasyāḥ // MSS_2619

ambhoruhamaye snātvā vāpīpayasi kāminī /
dadāti bhaktisaṃpannā puṣpasaubhāgyakāmyayā // MSS_2620

ambhoruhākṣi śaṃbhoś caraṇāvārādhitau kena /
yasmai vicalitavadanā madanākūtaṃ vibhāvayasi // MSS_2621

ambhovāhamuradviṣo nivasanaṃ dhvāntādridivyauṣadhī kandarpasya vilāsacampakadhanurvarṣālatāmañjarī /
lekhā vyomakaśopale viracitā cāmīkarasya sphurad dhāmnaḥ pānthivilāsinījanamanaḥ kampāya śampābhavat // MSS_2622

amlānapaṅkajā mālā kaṇṭhe rāmasya sītayā /
mudhā budhā bhramantyatra pratyakṣe'pi kriyāpade // MSS_2623

amlānamālyābharaṇāmbarasya varāṅganānandanamandirasya /
nityaprakāśotsavasevitasya svargasya vittasya ca ko viśeṣaḥ // MSS_2624

amlānastabakanti kuntalabhare sīmantasīmāsvimāḥ sindūranti kapolabhittiṣu milanmaireyarāganti ca /
prauḍherṣyādyutiviśramanti nayanopānte kuraṅgīdṛśaḥ bimboṣṭhe kṣitipāla bālataraṇerlākṣārasanti tviṣaḥ // MSS_2625

amlānirāmodabharaśca divyaḥ puṣpeṣu bhūyādbhavadaṅgasaṅgāt /
dṛṣṭaṃ prasūnopamayā mayānyan na dharmaśarmobhayakarmaṭhaṃ yat // MSS_2626

amlāno balavāñśūraś chāyevānugataḥ sadā /
satyavādī mṛdurdāntaḥ sa rājavasatiṃ vaset // MSS_2627

ayaṃ kanakanirmitaḥ sakalabhūdharādunnataḥ sahasranayanāśrayaḥ sapadi labdhabhāgyodayaḥ /
kucopari parisphurattaruṇicārucelāñcalaṃ manāgapi nivāraya tyajatu garvamurvīdharaḥ // MSS_2628

ayaṃ kāṇaḥ śukro viṣamacaraṇaḥ sūryatanayaḥ kṣatāṅgo'yaṃ rāhurvikalamahimā śītakiraṇaḥ /
ajānānasteṣāmapi niyatakarmasvakaphalaṃ grahagrāmagrastā vayamiti jano'yaṃ pralapati // MSS_2629

ayaṃ kāmo nijāmo vā tvayā kimavadhāritam /
iti dṛṣṭiriva praṣṭuṃ śrutiṃ śrayati subhruvām // MSS_2630

ayaṃ khalu mṛṇālinīnavavilāsavaihāsikas tviṣāṃ vitapate patiḥ sapadi dṛśyamānā nijāḥ /
stanau pulakayanti cotpaladṛśāṃ priyoraḥsthale viparyasitavṛttayo ghusṛṇapaṅkapatrāṅkurāḥ // MSS_2631

ayaṃ ca suratajvālaḥ kāmāgniḥ praṇayendhanaḥ /
narāṇāṃ yatra hūyante yauvanāni dhanāni ca // MSS_2632

ayaṃ jyotsnājānistava vadanadūno'mbaraguhāṃ praviṣṭastatrāpi prasṛtamidamenaṃ dṛḍhatamaḥ /
iti trāsodrekakramagalitasattvaḥ kṣayagadī vidhirdagdho dīnaṃ vyathayati nidānaṃ hi mṛdutā // MSS_2633

ayaṃ tasyā rathakṣobhād aṃsenāṃso nipīḍitaḥ /
ekaḥ kṛtī śarīre'smiñ śeṣamaṅgaṃ bhuvo bharaḥ // MSS_2634

ayaṃ tāvad bāṣpastruṭita iva muktāmaṇisaro visarpan dhārābhirluṭhati dharaṇīṃ jarjarakaṇaḥ /
niruddho'pyāvegaḥ sphuradadharanāsāpuṭatayā pareṣāmunneyo bhavati ca bharādhmātahṛdayaḥ // MSS_2635

ayaṃ te vidrumacchāyo marumārga ivādharaḥ /
karoti kasya no bāle pipāsākulitaṃ manaḥ // MSS_2636

ayaṃ trayāṇāṃ grāmāṇāṃ nidhānaṃ madhuradhvaniḥ /
rekhātrayamitīvāsyāḥ sūtritaṃ kaṇṭhakandale // MSS_2637

ayaṃ daridro bhaviteti vaidhasīṃ lipiṃ lalāṭe'rthijanasya jāgratīm /
mṛṣā na cakre'lpitakalpapādapaḥ praṇīya dāridryadaridratāṃ nalaḥ // MSS_2638

ayaṃ dūtārthasaṃkṣepaḥ pratyarthaniyatā giraḥ /
prayojanaṃ kriyotpādi kiyacchakyeta bhāṣitum // MSS_2639

ayaṃ dūrabhrāntaḥ paṭutarapipāsākulamanāḥ kapole te mattadvipa nipatitaḥ ṣaṭpadayuvā /
tvamapyetāṃ pīnaśravaṇadaradolāvyasanitāṃ vimuñca svācchandyādapanayatu tāvat tṛṣamimām // MSS_2640

ayaṃ dvīpī priyāṃ leḍhi jihvāgreṇa punaḥ punaḥ /
prītimāyāti ca tayā lihyamānaḥ svakāntayā // MSS_2641

ayaṃ dhārāvāhastaḍidiyamiyaṃ dagdhakarakā sa cāyaṃ nirghoṣaḥ sa ca ravavaśo bhekanicayaḥ /
itīva pratyaṅgaprathitamadanāgniṃ kṛśatanur ghanaśvāsotkṣepairjvalayati muhurmṛtyuvaśinī // MSS_2642

ayaṃ dhūrto māyāvinayamadhurādasya caritāt sakhi pratyūṣi tvaṃ prakṛtisarale paśyasi na kim /
kapole yallākṣārasabahalarāgapraṇayinīm imāṃ dhatte mudrāmanaticiravṛttāntapiśunām // MSS_2643

ayaṃ nijaḥ paro veti gaṇanā laghucetasām /
udāracaritānāṃ tu vasudhaiva kuṭumbakam // MSS_2644

ayaṃ netrādatrerajani rajanīvallabha iti bhramaḥ ko'yaṃ prajñāparicayaparādhīnamanasām /
sudhānāmādhāraḥ sa khalu ratibimbādharasudhā- rasāsekasnigdhādajani nayanāt puṣpadhanuṣaḥ // MSS_2645

ayaṃ paṭaḥ sūtradaridratāṃ gato hyayaṃ paṭaśchidraśatairalaṃkṛtaḥ /
ayaṃ paṭaḥ prāvarituṃ na śakyate hyayaṃ paṭaḥ saṃvṛta eva śobhate // MSS_2646

ayaṃ paṭo me pituraṅgabhūṣaṇaṃ pitāmahādyairupabhuktayauvanaḥ /
alaṃkariṣyatyatha putrapautrakān mayādhunā puṣpavadeva dhāryate // MSS_2647

ayaṃ padmāsanāsīnaś cakravāko virājate /
yugādau bhagavān vedhā vinirmitsuriva prajāḥ // MSS_2648

ayaṃ pīnastanābhogasaubhāgyavibhavocitaḥ /
draviṇopārjanasyaiva kālaḥ kuvalayekṣaṇe // MSS_2649

ayaṃ puraḥ pārvaṇaśarvarīśaḥ kiṃ darpaṇo'yaṃ rajanīramaṇyāḥ /
yatastadīyaṃ pratibimbamasmin saṃlakṣyate lāñchanakaitavena // MSS_2650

ayaṃ prabhurayaṃ bhṛtya iti yā jagataḥ sthitiḥ /
phalaṃ vijayate tatra śrīprasādāprasādayoḥ // MSS_2651

ayaṃ bandhuḥ paraścāyaṃ mamāyamayamanyataḥ /
iti brahmanna jānāmi tena jīvāmyanāmayaḥ // MSS_2652

ayaṃ mandadyutirbhāsvān astaṃ prati yiyāsati /
udayaḥ patanāyeti śrīmato bodhayan narān // MSS_2653

ayaṃ mama dahatyaṅgam ambhojadalasaṃstaraḥ /
hutāśanapratinidhir dāhātmā nanu yujyate // MSS_2654

ayaṃ mārtaṇḍaḥ kiṃ sa khalu turagaiḥ saptabhiritaḥ kṛśānuḥ kiṃ sarvāḥ prasarati diśo naiṣa niyatam /
kṛtāntaḥ kiṃ sākṣānmahiṣavahano'sāviti ciraṃ samālokyājau tvāṃ vidadhati vikalpān pratibhaṭāḥ // MSS_2655

ayaṃ mukhasaroruhabhramaravibhramaḥ subhruvāṃ kucasthalakuraṅgakaḥ pṛthunitambalīlāśikhī /
na yauvanamadodayaścarati cārukānticchaṭā- kulatrivalikūlinīpulinarājahaṃsaściram // MSS_2656

ayaṃ mṛgaḥ samāyāti mṛgāt siṃhaḥ palāyate /
tato vegāt palāyasva tvaritaistvaritaiḥ padaiḥ // MSS_2657

ayaṃ meghavyūhe balini paripanthinyapasṛte śarajjanyāḥ svairaṃ hasitamiva harṣādaviratam /
payaḥpūrabhraṃśakramajanitasopānasikate nadītīre dhīraṃ carati viśadaḥ khañjanagaṇaḥ // MSS_2658

ayaṃ me vāggumpho viśadapadavaidagdhyamadhuraḥ sphuradbandho vandhyaḥ parahṛdi kṛtārthaḥ kavihṛdi /
kaṭākṣo vāmākṣyā daradalitanetrāntagalitaḥ kumāre niḥsāraḥ sa tu kimapi yūnaḥ sukhayati // MSS_2659

ayaṃ ratnākaro'mbhodhir ityasevi dhanāśayā /
dhanaṃ dūre'stu vadanam apūri kṣāravāribhiḥ // MSS_2660

ayaṃ rasālaḥ sukṛtaikasālaḥ pravālamālollasadālavālaḥ /
mudaḥ pradātā bhavitā kathaṃ me varāṅganetyaśrumukhī śuśoca // MSS_2661

ayaṃ revākuñjaḥ kusumaśarasevāsamucitaḥ samīro'yaṃ velāvanavidaladelāparimalaḥ /
iyaṃ prāvṛḍ dhanyā navajaladavinyāsacaturā smarādhīnaṃ cetaḥ sakhi kimapi kartuṃ mṛgayate // MSS_2662

ayaṃ lolanmuktāvalikiraṇamālāparikaraḥ sphuṭasyendorlakṣmīṃ kṣapayitumalaṃ manmathasuhṛt /
viśālaḥ śyāmāyāḥ skhalitaghananīlāṃśukavṛtiḥ stanābhogaḥ snihyanmasṛṇaghusṛṇālepasubhagaḥ // MSS_2663

ayaṃ vahati dhātāraṃ yadvā devīṃ sarasvatīm /
pakṣadvayamapi sthāne rājahaṃsasya nirmalam // MSS_2664

ayaṃ vārāmeko nilaya iti ratnākara iti śrito'smābhistṛṣṇātaralitamanobhirjalanidhiḥ /
ka evaṃ jānīte nijakarapuṭīkoṭaragataṃ kṣaṇādenaṃ tāmyattimimakaramāpāsyati muniḥ // MSS_2665

ayaṃ vipāko vada kasya yūnaḥ kalyāṇi kalyāṇaparaṃparāṇām /
yadakṣikoṇasravadacchadhārā hārāvatāro guṇamantareṇa // MSS_2666

ayaṃ śūnyo grāmaḥ surasadanametannu patitaṃ puraḥ śuṣkā vāpī tarurayamitaḥ śīrṇaviṭapaḥ /
vayaṃ caite pānthāḥ parikṛśadaśābhāgyagatayaḥ samānaḥ saṃyogaḥ kaṭurapi mano me ramayati // MSS_2667

ayaṃ sa kālaḥ saṃprāpto dhārttarāṣṭropajīvinām /
niveṣṭavyaṃ mayā tatra prāṇānaparirakṣatā // MSS_2668

ayaṃ sa te tiṣṭhati saṃgamotsuko viśaṅkase bhīru yato'vadhīraṇām /
labheta vā prārthayitā na vā śriyaṃ śriyo durāpaḥ kathamīpsito bhavet // MSS_2669

ayaṃ sa bhuvanatrayaprathitasaṃyamaḥ śaṃkaro bibharti vapuṣādhunā virahakātaraḥ kāminīm /
anena kila nirjitā vayamiti priyāyāḥ karaṃ kareṇa paritāḍayan jayati jātahāsaḥ smaraḥ // MSS_2670

ayaṃ sa raśanotkarṣī pīnastanavimardanaḥ /
nābhyūrujaghanasparśī nīvīvisraṃsanaḥ karaḥ // MSS_2671

ayaṃ sarvāṇi śāstrāṇi hṛdi jñeṣu ca vakṣyati /
sāmarthyakṛdamitrāṇāṃ mitrāṇāṃ ca nṛpātmajaḥ // MSS_2672

ayaṃ senottaṃsaḥ karakṛtakṛpāṇo raṇabhuvi dviṣadbhūmīpālāḥ kimapasarata prāṇakṛpaṇāḥ /
kimabhyarthyaḥ pṛthvīdharakuharavāso'dya bhavatāṃ na kiṃ hṛdyā vidyādharanagaranīlotpaladṛśaḥ // MSS_2673

ayaṃ snigdhaśyāmo ya iha viharatyambujavane vinidre vyāguñjanmadhupa iti taṃ jalpatu janaḥ /
ahaṃ śaṅke paṅkeruhakuharavāsavyasaninīṃ śriyaṃ bhṛṅgacchadmā muraripurupeto ramayitum // MSS_2674

ayaṃ svabhāvaḥ svata eva yat para- śramāpanodapravaṇaṃ mahātmanām /
sudhāṃśureṣa svayamarkakarkaśa- prabhābhitaptāmavati kṣitiṃ kila // MSS_2675

ayaṃ svārthaḥ parārtho'yam ityevaṃ vā na kalpayet / vibudhā naiva manyante svaṃ paraṃ vā pṛthak pṛthak / niyuñjīta parasyārthe protsaheta svakarmaṇi // ayaṃ hi tīvreṇa jaganti tejasā MSS_2676

pratāpya bhāsāṃ patirastamāgataḥ /
pratāpamātropanatā vibhūtayaś ciraṃ na tiṣṭhanti paropatāpinām // MSS_2677

ayaṃ hi dehino deho dravyajñānakriyātmakaḥ /
dehino vividhakleśasaṃtāpakṛdudāhṛtaḥ // MSS_2678

ayaṃ hi prathamo rāgaḥ samastajanarañjane /
yasya nāsti dvitīyo'pi sa kathaṃ pañcamo bhavet // MSS_2679

ayaḥpiṇḍa ivottapte khalānāṃ hṛdaye kṣaṇāt /
patitā api nekṣyante guṇāstoyakanā iva // MSS_2680

ayathāvihitānāṃ yan manojñatāsaṃpādau na staḥ /
kathayāmyatastarūṇāṃ ropavidhānaṃ yathoddiṣṭam // MSS_2681

ayane viṣuve caiva ṣaḍaśītimukheṣu ca /
candrasūryoparāge ca dattamakṣayamaśnute // MSS_2682

ayamakṣuṇṇakāntaśrīr adharo hariṇīdṛśaḥ /
pravālapadmarāgāder upari pratigarjati // MSS_2683

ayamaṅkurabhāva eva tāvat kucayoḥ karṣati lokalocanāni /
itaretarapīḍanīmavasthāṃ gatayoḥ śrīranayoḥ kathaṃ bhavitrī // MSS_2684

ayamatijaraṭhāḥ prakāmagurvīr alaghuvilambipayodharoparuddhāḥ /
satatamasumatāmagamyarūpāḥ pariṇatadikkarikāstaṭīrbibharti // MSS_2685

ayamaparalatāyāḥ sādaraṃ hanta pītvā madhu mama makarandaṃ pātumāyāti bhṛṅgaḥ /
iti manasi viṣādaṃ mallike mā kuru tvaṃ bata vada madhupānāṃ mānase ko vivekaḥ // MSS_2686

ayamapi kharayoṣitkarṇakāṣāyamīṣad visṛmaratimirorṇājarjaropāntamarciḥ /
madakalakalaviṅkīkākunāndīkarebhyaḥ kṣitiruhaśikharebhyo bhānumānuccinoti // MSS_2687

ayamapi puruhūtapreyasīmūrdhni pūrṇaḥ kalaśa iva sudhāṃśuḥ sādhurullālasīti /
madanavijayayātrākālavijñāpānāya sphurati jaladhimadhye tāmrapātrīva bhānuḥ // MSS_2688

ayamabhinavameghaśyāmalottuṅgasānur madamukharamayūrīmuktasaṃsaktakekaḥ /
śakuniśabalanīḍānokahasnigdhavarṣmā vitarati bṛhadaśmā parvataḥ prītimakṣṇoḥ // MSS_2689

ayamamṛtanidhānaṃ nāyako'pyoṣadhīnām amṛtamayaśarīraḥ kāntiyukto'pi candraḥ /
bhavati vigataraśmirmaṇḍalaṃ prāpya bhānoḥ parasadananiviṣṭaḥ ko laghutvaṃ na yāti // MSS_2690

ayamamṛtanidhānaṃ nāyako'pyoṣadhīnāṃ śatabhiṣaganuyātaḥ śaṃbhumūrdhāvataṃsaḥ /
virahayati na cainaṃ rājayakṣmā śaśāṅkaṃ hatavidhiparipākaḥ kena vā laṅghanīyaḥ // MSS_2691

ayamayamasāvākarṇyārāt pratidvipaḍiṇḍimaṃ madakaluṣite netre mārjannudastakarārgalaḥ /
agaṇitasṛṇiḥ krodhastabdhāyataśrutipallavaḥ praviśati nṛpasyāntaḥkakṣāṃ javādarimudgaraḥ // MSS_2692

ayamayogivadhūvadhapātakair mramimavāpya divaḥ khalu pātyate /
śitiniśādṛṣadi sphuṭadutpatat- kaṇagaṇādhikatārakitāmbaraḥ // MSS_2693

ayamaravivarebhyaścātakairniṣpatadbhir haribhiracirabhāsāṃ tejasā cānuliptaiḥ /
gatamupari ghanānāṃ vārigarbhodarāṇāṃ piśunayati rathastaṃ śīkaraklinnanemiḥ // MSS_2694

ayamalaghuvisārisphārijihvākalāpo jvalati yadi na madhye vāḍavo havyavāhaḥ /
muhurupacitasāro vāribhirnimnagānāṃ tribhuvanamapi kiṃ na plāvayatyamburāśiḥ // MSS_2695

ayamavasaraḥ saraste salilairupakartumarthināmaniśam /
idamapi ca sulabhamambho bhavati purā jaladharābhyudaye // MSS_2696

ayamavasara upakṛtaye prakṛticalā yāvadasti saṃpadiyam /
vipadi sadābhyudayinyāṃ punarupakartuṃ kuto'vasaraḥ // MSS_2697

ayamavicāritacārutayā saṃsāro bhāti ramaṇīyaḥ /
atra punaḥ paramārthadṛśāṃ na kimapi sāramaṇīyaḥ // MSS_2698

ayamasau gaganāṅgaṇadīpakas taralakālabhujaṃgaśikhāmaṇiḥ /
kṣaṇaviḍambitavāḍavavigrahaḥ patati vārinidhau vidhuro raviḥ // MSS_2699

ayamasau bhagavānuta pāṇḍavaḥ sthitamavāṅmuninā śaśimaulinā /
samadhirūḍhamajena nu jiṣṇunā sviditi vegavaśānmumuhe gaṇaiḥ // MSS_2700

ayamaho rajanīcarakesarī giridarīśayanāt sahasotthitaḥ /
timiravāraṇakumbhavidāraṇoc- chvalitaraktabharairiva lohitaḥ // MSS_2701

ayamātmā svayaṃ sākṣād guṇaratnamahārṇavaḥ /
sarvajñaḥ sarvadṛk sārvaḥ parameṣṭhī nirañjanaḥ // MSS_2702

ayamāndolitaprauḍhacandanadrumapallavaḥ /
utpādayati sarvasya prītiṃ malayamārutaḥ // MSS_2703

ayamālohitacchāyo madena mukhacandramāḥ /
saṃnaddhodayarāgasya candrasya pratigarjati // MSS_2704

ayamiha mugdho madhupaḥ parihṛtasahakāramañjarīpuñjaḥ /
asaralamarasamasāraṃ śākhoṭakaviṭapamanusarati // MSS_2705

ayamudayati kokīśokaśalyairmayūkhaiḥ śatamakhapuranārīnetragaṇḍūṣapeyaḥ /
udayagirimṛgendrodgārabhinnāṅkaraṅku- śravaṇarudhiradhārāpāṭalaḥ pārvaṇenduḥ // MSS_2706

ayamudayati candraścandrikādhautaviśvaḥ pariṇatavimalimni vyomni karpūragauraḥ /
ṛjurajataśalākāspardhibhiryasya pādair jagadamalamṛṇālīpañjarasthaṃ vibhāti // MSS_2707

ayamudayati candro vāridherambugarbhād amṛtakaṇakarālairaṃśubhirdīpyamānaḥ /
bhujagaśayanavakṣoharmyadeśe lalantyā vadanamiva yadṛcchottānitaṃ viśvamātuḥ // MSS_2708

ayamudayati mudrābhañjanaḥ padminīnām udayagirivanālībālamandārapuṣpam /
virahavidhurakokadvandvabandhurvibhindan kupitakapikapolakroḍatāmrastamāṃsi // MSS_2709

ayamudayamahīdhradhāturāgair aruṇakarāruṇitāmbarābhirāmaḥ /
vitarasi na dṛśau kṛśāṅgi tārām iva divi vanditumindurabhyupaiti // MSS_2710

ayamudayamahībhṛnmūrdhni pāṇiṃ gṛhītvā divasapatirahauṣīdindupādān havīṃṣi /
aruṇakiraṇavahnau kanyakā pauruhūtī haridapi kimakārṣīt tārakālājahomam // MSS_2711

ayamudito himaraśmir vanitāvadanasya kīdṛśaḥ sadṛśaḥ /
nīlādikopalambhaḥ sphurati pratyakṣataḥ kasya // MSS_2712

ayamupagatakṛṣṇaḥ kṛṣṇasārākṣipātair yamakṛ(vikasi?)tanavanīlāmbhojavaktraścakāsti /
jalayuvatikucānuprāsitottuṅgakumbha- sthalamadakalagarjannīranāgastaṭākaḥ // MSS_2713

ayamuṣasi vinidradrāviḍītuṅgapīna- stanaparisarasāndrasvedabindūpamardī /
srutamalayajavṛkṣakṣīrasaurabhyasabhyo vahati sakhi bhujaṅgībhuktaśeṣaḥ samīraḥ // MSS_2714

ayamekapade tayā viyogaḥ priyayā copanataḥ suduḥsaho me /
nava vāridharodayādahobhir bhavitavyaṃ ca nirātapatvaramyaiḥ // MSS_2715

ayameko'hameketi jñānaṃ tatsaṃgame na me /
rāga evādhikastatra haridrācūrṇayoriva // MSS_2716

ayameva paro dharmo hyayameva paraṃ tapaḥ /
patiśuśrūṣaṇaṃ yatra tat strīṇāṃ svargahetukam // MSS_2717

ayaśaḥ prāpyate yena yena cādhogatirbhavet /
svārthācca bhraśyate yena tat karma na samācaret // MSS_2718

ayaśasyam anāyuṣyaṃ paradārābhimarśanam /
arthakṣayakaraṃ ghoraṃ pāpasya ca punarbhavam // MSS_2719

ayaśobhidurāloke kopadhāmaraṇādṛte /
ayaśobhidurā loke kopadhā maraṇādṛte // MSS_2720

ayaścaṇakacarvaṇaṃ phaṇiphaṇāmaṇeḥ karṣaṇaṃ kareṇa giritolanaṃ jalanidheḥ padā laṅghanam /
prasuptaharibodhanaṃ niśitakhaṅgasaṃsparśanaṃ kadācidakhilaṃ bhavenna ca śaṭhāddhanasyārjanam // MSS_2721

ayastu kākatuṇḍena carma ārāmukhena hi /
mṛtpiṇḍaṃ ca ghaṭaṃ caiva vidhyet sūcīmukhena hi // MSS_2722

ayācataḥ sīdataśca sarvopāyairnimantraya /
ānṛśaṃsyaṃ paro dharmo'yācate yat pradīyate // MSS_2723

ayācitaḥ sukhaṃ datte yācitaśca na yacchati /
sarvasvaṃ cāpi harate vidhiruccṛṅkhalo nṛṇām // MSS_2724

ayācitāraṃ nahi devadevam adriḥ sutāṃ grāhayituṃ śaśāka /
abhyarthanābhaṅgabhayena sādhur mādhyasthamiṣṭe'pyavalambate'rthe // MSS_2725

ayācito mayā labdho matpreṣitaḥ punargataḥ /
yatrāgatastatra gatas tatra kā parivedanā // MSS_2726

ayācyaṃ caiva yācante'bhojyān vyāhārayanti ca /
utkocairvañcanābhiśca kāryāṇi ghnanti cāsyati // MSS_2727

ayājyayājanaiścaiva nāstikyena ca karmaṇām /
kulānyāśu vinaśyanti yāni hīnāni mantrataḥ // MSS_2728

ayi kaṭhora yaśaḥ kila te priyaṃ kimayaśo nanu ghoramataḥparam /
kimabhavadvipine hariṇīdṛśaḥ kathaya nātha kathaṃ bata manyase // MSS_2729

ayi kānta paśya meghaṃ nahi nahi pāpaṃ tavātipuṇyāyāḥ /
nahi nahi paśya payodharam apasāraya kañcukīmurasaḥ // MSS_2730

ayi kiṃ guṇavati mālati jīvati bhavatīṃ vinā madhupāḥ /
atha yadi jīvati jīvatu jīvanamapi jīvanābhāsaḥ // MSS_2731

ayi kuraṅgi tapovanavibhramād upagatāsi kirātapurīmimām /
iha na paśyasi dāraya māraya grasa pibeti śukānapi jalpataḥ // MSS_2732

ayi kuraṅgi turaṅgamavikrame tyaja vanaṃ javanaṃ gamanaṃ kuru /
iha vane vicaranti hi nāyakāḥ surabhilohitalohitasāyakāḥ // MSS_2733

ayi kulanicūlamūloc- chedanaduḥśīlavīcivācāle /
bakavighasapaṅkasārā na cirāt kāveri bhavitāsi // MSS_2734

ayi kṣudro mābhūn matimahimagarvo manasi vaḥ karī yāto bandhaṃ yadiha vinayastatra vijayī /
ayaṃ krodhādhmātastyajati vinayaṃ cen madavaśāt tataḥ skandhāvāraṃ na kimakhilamevākulayati // MSS_2735

ayi khalu badhirādhirāja kīraṃ tudasi śalākanipātanena mohāt /
aniśamapi sudhānidhānavāṇīṃ racayatu maunamukho'stu vā samaste // MSS_2736

ayi khalu viṣamaḥ purākṛtānāṃ bhavati hi jantuṣu karmaṇāṃ vipākaḥ /
haraśirasi śirāṃsi yāni rejuḥ śiva śiva tāni luṭhanti gṛdhrapādāḥ // MSS_2737

ayi cakitamugdhacātaka marubhuvi dhāvasi mudhā kimudgrīvam /
grīṣme davāgnivalitas tāpiccho'yaṃ na vidyutvān // MSS_2738

ayi cakorakuṭumbini kātare tiraya pakṣapuṭena kuṭumbakam /
bahu gataṃ kiyadapyavaśiṣyate vyapagataṃ timirairuditaḥ śaśī // MSS_2739

ayi cātaka cañcupuṭāt skhalayati jaladodabindumanilaścet /
dvija eva bhāgyahīno jīvanadātā kṛtī jaladaḥ // MSS_2740

ayi citta vittaleśe sahajapremṇā kiyannu lubdhamasi /
na tathāpi tadviyogaḥ kevalamāste śivenāpi // MSS_2741

ayi cetovihaga tvaṃ viṣayāraṇye bhramannasi śrāntaḥ /
viśrāmakāmanā cec chivakalparuhe ciraṃ tiṣṭha // MSS_2742

ayi jalada yadi na dāsyasi katicit tvaṃ cātakāya jalakaṇikāḥ /
tadayamacireṇa bhavitā salilāñjalidānayogyaste // MSS_2743

ayi tyaktāsi kastūri pāmaraiḥ paṅkaśaṅkayā /
alaṃ khedena bhūpālāḥ kiṃ na santi mahītale // MSS_2744

ayi dayite tava vadanaṃ pāyaṃ pāyaṃ manobhavo garjan /
smitamavalambya tamisrāsv api hatakān hanta no hanti // MSS_2745

ayi daladaravinda syandamānaṃ marandaṃ tava kimapi lihanto mañju guñjantu bhṛṅgāḥ /
diśi diśi nirapekṣastāvakīnaṃ vivṛṇvan parimalamayamanyo bāndhavo gandhavāhaḥ // MSS_2746

ayi dīnadayārdranātha he mathurānātha kadāvalokyase /
hṛdayaṃ tvadalokakātaraṃ dayita bhrāmyati kiṃ karomyaham // MSS_2747

ayi durjanagarjitena kiṃ sarale namramukhī viṣīdasi tvam /
paripanthini devakīsute parivādo'pi tapobhirunnataiḥ // MSS_2748

ayi duṣkṛtakena kena vatse halikadvāri lavaṅgi puṣpitāsi /
stabakāstava pāṃsubhiḥ parītāḥ paritaḥ prāṅgaṇasīmni yal luṭhanti // MSS_2749

ayi dūti sakhī tvameva me madano hanti śitaiḥ śilīmukhaiḥ /
dayitaṃ tamupānayāśu tat suśako jīvitanirgamo'nyathā // MSS_2750

ayi nandatanūja kiṃkaraṃ patitaṃ māṃ viṣame bhavāmbudhau /
kṛpayā tava pādapaṅkaja- sthitadhūlīsadṛśaṃ vibhāvaya // MSS_2751

ayi pataṅgi lavaṅgalatāvane piba madhūni vidhūya madhuvratān /
iha vane ca vanecarasaṃkule na ca satāmasātāṃ ca nirūpaṇam // MSS_2752

ayi parāri parunmalayānilā vavuramī jagureva ca kokilāḥ /
kalamalotkalitaṃ tu na me manaḥ sakhi babhūva vṛthaiva yathaiṣamaḥ // MSS_2753

ayi pibata cakorāḥ kṛtsnamunnāmikaṇṭha- kramasaralitacañcaccañcavaścandrikāmbhaḥ /
virahavidhuritānāṃ jīvitatrāṇahetor bhavati hariṇalakṣmā ye na tejodaridraḥ // MSS_2754

ayi bata guru garvaṃ mā sma kastūri yāsīr akhilaparimalānāṃ maulinā saurabheṇa /
girigahanaguhāyāṃ līnamatyantadīnaṃ svajanakamamunaiva prāṇahīnaṃ karoṣi // MSS_2755

ayi makarandasyandini padmini manye tavaiva subhagatvam /
puṣpavatīmapi bhavatīṃ tyajati na vṛddhaḥ śucirhaṃsaḥ // MSS_2756

ayi madana na dagdhastvaṃ kimīśena kopāt kimuta rativiyoge nānvabhūrmūrkha duḥkham /
aviditaparapīḍo yena māmutpalākṣī- rahitamahitapātraiḥ patrivarṣairdunoṣi // MSS_2757

ayi manmathacūtamañjari śravaṇāyatalocane priye /
apahṛtya manaḥ kva yāsi me kimarājakamatra vartate // MSS_2758

ayi mamaiṣa cakoraśiśurmuner vrajati sindhupibasya na śiṣyatām /
aśitumabdhimadhītavato'sya ca śaśikarāḥ pibataḥ kati śīkarāḥ // MSS_2759

ayi malayaja mahimāyaṃ kasya girāmastu viṣayaste /
udgirato yadgaralaṃ phaṇinaḥ puṣṇāsi parimalodgāraiḥ // MSS_2760

ayi mālati saurabhasāravinir- jitasaṃvikasatkamalānilaye /
madhupānavidhau madhupasya punar bhuvane bhavatīmahamākalaye // MSS_2761

ayi mṛgākṣi tavādharapallave dayitadantapadaṃ na bhavatyadaḥ /
bhuvanamohanamantrapadāṅkitaṃ kimuta yantramidaṃ smarayoginaḥ // MSS_2762

ayi roṣamurīkaroṣi no cet kimapi tvāṃ prati vāridhe vadāmaḥ /
jaladena tavārthinā vimuktāny api toyāni mahān na hā jahāsi // MSS_2763

ayi laṅghitamaryāda smara smara harānalam /
dagdhaṃ dagdhumayuktaṃ te janaṃ virahakātaram // MSS_2764

ayi varoru hatasmaradīpike yadi gatāsi madīkṣaṇagocarāt /
asamasāyakasāyakakīlitā vada gamiṣyasi me hṛdayāt katham // MSS_2765

ayi vijahīhi dṛḍhopagūhanaṃ tyaja navasaṃgamabhīru vallabham /
aruṇakarodgama eṣa vartate varatanu saṃpravadanti kukkuṭāḥ // MSS_2766

ayi vidhuṃ paripṛccha guroḥ kutaḥ sphuṭamaśikṣyata dāhavadānyatā /
glapitaśaṃbhugalād garalāt tvayā kimudadhau jaḍa vā vaḍavānalāt // MSS_2767

ayi śākunika kṛto'ñjalir itare na katīha jīvanopāyāḥ /
hatvā śukān kimetad vipinamasārasvataṃ kuruṣe // MSS_2768

ayi saṃprati dehi darśanaṃ smara paryutsuka eṣa mādhavaḥ /
dayitāsvanavasthitaṃ nṛṇāṃ na khalu prema calaṃ suhṛjjane // MSS_2769

ayi saṃprasīda pārvati śivo'pi tava pādayornipatito'ham /
śiva iti kathaṃ hi jalpasi sarudhiragajacarmasaṃvītaḥ // MSS_2770

āyi sakhi kuru kṣipraṃ rambhādalaiḥ śiśirānilaṃ sahacari tanau satkarpūraṃ drutaṃ parilepaya /
sarasabisinīpatraistalpaṃ priye parikalpaya sphuṭamiti vibho tasyā gehe bhavanti kiloktayaḥ // MSS_2771

ayi sakhi niśā kiṃ vā ghasraḥ śaśī kimu bhāskaraḥ sphurati purataḥ kāmaḥ kiṃ vā mamāsti sa vallabhaḥ /
pratipalamiti prāṇādhīśa priyā virahāturā kathayati muhurmandaṃ mandaṃ sakhīṃ savidhasthitām // MSS_2772

ayi sakhi paridoṣo jāyate cumbane kiṃ kimu kucaparirambhe kiṃ rate brūhi tathyam /
itinigadati nāthe dīpamālokayantī hari hari hariṇākṣī hrīsamudre nimagnā // MSS_2773

ayi sakhi mama prāṇādhīśo gato viṣayāntaraṃ kusumaviśikhastasmāduccairdunoti tanuṃ śaraiḥ /
laghu kuru tathā yatnaṃ yena smarādhinivāraṇe paṭutaramatestasyāśu syādihāgamanaṃ tataḥ // MSS_2774

ayi sakhi śastaḥ sakhivat patiriti kiṃ tvaṃ na jānāsi /
śasto'tisakhivadupapatir ityāli kathaṃ tvayāpi nābodhi // MSS_2775

ayi sarasija sāyaṃ saṃnidhānaṃ tvadīyaṃ bhramara upagato'yaṃ cūtamālāṃ vihāya /
anupamamadhulobhād dūrataḥ sāṃprataṃ tad idamanucitametan mudraṇaṃ yanmukhasya // MSS_2776

ayi sarale tāvadimā upadeśagiro viśanti karṇāntaḥ /
yāvannāntarbhūtaṃ taccetasi māmakaṃ cetaḥ // MSS_2777

ayi sutanuśarīre talpamāruhya tūrṇaṃ viracaya mama kaṇṭhe bandhanaṃ bāhuvallyā /
itinigadati nāthe dīpamālokayantī hari hari hariṇākṣī hrīsamudre nimagnā // MSS_2778

ayi sundari tava vadanaṃ nityaṃ pūrṇaṃ sudhānidhirmatvā /
hanta patatyupariṣṭān madhye'mbudhi nityamevāsau // MSS_2779

ayi sundari saṃprati paśya puraś caramācalamastakameti raviḥ /
samupaiti tamaḥpaṭalījaṭilā rajanī kuru kāmakalāḥ sakalāḥ // MSS_2780

ayi svayūthyairaśanikṣatopamaṃ mamādya vṛttāntamimaṃ batoditā /
mukhāni lolākṣi diśāmasaṃśayaṃ daśāpi śūnyāni vilokayiṣyasi // MSS_2781

ayi hastagataiḥ prāṇair amībhiḥ kandukairiva /
aparyantarasaṃ mugdhe kiyat krīḍitumicchasi // MSS_2782

ayi hāralate saṃhara harahuṃkṛtidagdhadehasaṃkṣobham /
sadbhāvajānuraktir nahi ramyā paṇyanārīṇām // MSS_2783

ayi hṛdaya dayāṃ mayi kuru kuraṅganayanāṃ vinā badhāna dhṛtim /
ṭasaditi jhaṭiti sphuṭa vā sphuṭamidamuktaṃ gatirnānyā // MSS_2784

ayuktaṃ bahu bhāṣante yatra kutrāpi śerate /
nagnā vikṣipya gātrāṇi sajjarā iva madyapāḥ // MSS_2785

ayuktaṃ yuktaṃ vā yadabhihitamajñena vibhunā stuyādetannityaṃ jaḍamapi guruṃ tasya vinuyāt /
vivatsurnaiḥspṛhyaṃ kathamapi sabhāyāmabhinayet svakāryaṃ saṃtuṣṭe kṣitibhṛti rahasyeva kathayet // MSS_2786

ayuktaṃ svāmino yuktaṃ yuktaṃ nīcasya dūṣaṇam /
amṛtaṃ rāhave mṛtyur viṣaṃ śaṃkarabhūṣaṇam // MSS_2787

ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naikṛtiko'lasaḥ /
viṣādī dīrghasūtrī ca kartā tāmasa ucyate // MSS_2788

ayuktacāraṃ durdarśam asvādhīnaṃ narādhipam /
varjayanti narā dūrān nadīpaṅkamiva dvipāḥ // MSS_2789

ayuktarūpaṃ kimataḥparaṃ bhavet trinetravakṣaḥ sulabhaṃ tavāpi yat /
stanadvaye'smin haricandanāspade padaṃ citābhasmarajaḥ kariṣyati // MSS_2790

ayutaṃ niyutaṃ vāpi pradiśantu prākṛtāya bhogāya /
krīṇanti na bilvadalaiḥ kaivalyaṃ paccaṣairmūḍhāḥ // MSS_2791

ayudhyamānasyotpādya brāhmaṇasyāsṛgaṅgataḥ /
duḥkhaṃ sumahadāpnoti pretyāprājñatayā naraḥ // MSS_2792

aye kīraśreṇīparivṛḍha vṛthā vāsaraśataṃ tarorasya skandhe gamayati phalāśārabhasataḥ /
yadā puṣpārambhe mukhamalinimā kiṃśukataros tadaivābhijñātaṃ phaliparicayo durlabha itaḥ // MSS_2793

aye keyaṃ dhanyā dhavalagṛhavātāyanagatā tulākoṭikvāṇairviṣamaviśikhaṃ jāgarayati /
purā yā prāṇeśe gatavati kṛtā puṣpadhanuṣā śarāsārai rātriṃdivamakṛpamujjāgarakṛśā // MSS_2794

aye keyaṃ līlādhavalagṛhavātāyanatale tulākoṭikvāṇaiḥ kusumadhanuṣaṃ jāgarayati /
aho netradvandvaṃ vilasati vilaṅghya śrutipathaṃ kathaṃ na trailokyaṃ jayati madanaḥ smeravadanaḥ // MSS_2795

aye kelīgṛhastambha kiṃ kṛtaṃ sukṛtaṃ tvayā /
paryaṅke vallabhaṃ tyaktvā tvāmāliṅgati māninī // MSS_2796

aye ko jānīte nijapuruṣasaṅgo hi na tathā yathā cetaḥ strīṇāṃ parapuruṣasaṅgo ramayate /
api svairaṃ bhuktā divasamakhilaṃ vāsarakṛtā karasparśādindormukulayati netrāṇi nalinī // MSS_2797

aye ko'yaṃ vṛddho gṛhaparivṛḍhaḥ kiṃ tava pitā na me bhartā kiṃtu vyapagatadṛganyacca badhiraḥ /
huhuṃ śrānto'dyāhaṃ śiśayiṣurihaivāpavarake kva yāminyāṃ yāmi svapimi nanu nirdaṃśamaśake // MSS_2798

aye jaladhinandinīnayananīrajālambana- jvalajjvalanajitvarajvarabharatvarābhaṅguram /
prabhātajalajonnamadgarimagarvasarvaṃkaṣair jagattritayarocanaiḥ śiśirayāśu māṃ locanaiḥ // MSS_2799

aye tāla vrīḍāṃ vraja gurutayā bhāti na bhavān phale na cchāyā no kaṭhinaparivāro hi bhavataḥ /
iyaṃ dhanyā dhanyā saralakadalī sundaradalā parātmānaṃ manye sukhayati phalenāmṛtavatā // MSS_2800

aye diṣṭyā naṣṭo mama gṛhapiśācīparicayaḥ parāvṛttaṃ mohāt sphurati ca manāg brahmaṇi manaḥ /
vikāro'pyakṣāṇāṃ galita iva nirbhāti viṣayāt tathāpi kṣetrajñaḥ spṛhayati vanāya prati muhuḥ // MSS_2801

aye dūrabhrāntaṃ viṣayaviṣamāraṇyavipathe paribhrāntaṃ ceto mama vidhuritaṃ svairamadhunā /
nirāvarte nitye sthiraniravadhānabhramamaye vivekaprabhraśyadvikṛtiparamānandajaladhau // MSS_2802

aye nīlagrīva kva kathaya sakhe te'dya munayaḥ paraṃ toṣaṃ yeṣāṃ tava varavilāso vitanute /
amī dūrāt krūrāḥ kvaṇitamidamākarṇya sahasā tvarante hantuṃ tvāmahaha śabarāḥ puṅkhitaśarāḥ // MSS_2803

aye nṛpatimaṇḍalīmukuṭaratna yuṣmadbhujā- mahoṣmatatisaṃjuṣā bata bhavatpratāpārciṣā /
dviṣāmatibhṛśaṃ yaśaḥ prakaṭapārado dhmāpanād udusphuṭata tārakāḥ kapaṭato vihāyastaṭe // MSS_2804

aye pāthovāha sthagaya kakubho'nyāstata itas tyajaitāṃ sīmānaṃ vasati munirasyāṃ kalaśabhūḥ /
udañcatkope'smin sa jaladhirapi sthāsyati na te yataḥ pāyaṃ pāyaṃ salilamiha śauryaṃ prathayasi // MSS_2805

aye madhupa mā kṛthā bata vṛthā manodīnatāṃ tuṣārasamaye latāśataniṣevaṇavyākulaḥ /
iyaṃ purata eva te sarasapuṣpamāsodaye rasālanavamañjarī madhujharī jarījṛmbhate // MSS_2806

aye mamodāsitameva jihvayā dvaye'pi tasminnanatiprayojane /
garau giraḥ pallavanārthalāghave mitaṃ ca sāraṃ ca vaco hi vāgmitā // MSS_2807

aye mātardṛṣṭvā mukhamamṛtabhānubhramavaśāt kacacchadmā rāhurvasati kimu tṛṣṇātaralitaḥ /
kimevaṃ kandarpāntakataruṇi sindūrasaraṇic- chalādbhoktuṃ bhūyo bahiriva rasajñāṃ kalayati // MSS_2808

aye mātastātaḥ kva gata iti yadvairiśiśunā darīgehe līnā nibhṛtamiha pṛṣṭā svajananī /
kareṇāsyaṃ tasya drutamatha niruddhyāśrubhṛtayā viniḥśvasya sphāraṃ śiva śiva dṛśaivottarayati // MSS_2809

aye muktāratna prasara bahiruddyotaya gṛhān api kṣoṇīndrāṇāṃ kuru phalavataḥ svānapi guṇān /
kimatraivātmānaṃ jarayasi mudhā śuktikuhare mahāgambhīro'yaṃ jaladhiriha kastvāṃ gaṇayati // MSS_2810

aye yadi samīhase parapurāvarodhaṃ prabho tadākalaya madvacaḥ kimapi darpanārāyaṇa /
pratīpanṛpanāgarīnayananīrakallolinī- samuttaraṇacāturīṃ turagarājimadhyāpaya // MSS_2811

aye lājā uccaiḥ pathi vacanamākarṇya gṛhiṇī śiśoḥ karṇau yatnāt supihitavatī dīnavadanā /
mayi kṣīṇopāye yadakṛta dṛśāvaśrubahule tadantaḥśalyaṃ me tvamasi punaruddhartumucitaḥ // MSS_2812

aye vāpīhaṃsā nijavasatisaṃkocapiśunaṃ kurudhvaṃ mā ceto viyati calato vīkṣya vihagān /
amī te sāraṅgā bhuvanamahanīyavratabhṛtāṃ nirīhāṇāṃyeṣāṃ tṛṇamiva bhavantyambunidhayaḥ // MSS_2813

aye vārāṃ rāśe katipayapayobinduvibhavair amībhirmā garvaṃ vaha niravalepā hi kṛtinaḥ /
na kiṃ lopāmudrāsahacarakarakroḍakuhare bhavān dṛṣṭaḥ kaṣṭaṃ pracalajalajantuvyatikaraḥ // MSS_2814

aye vārāṃ rāśe kuliśakarakopapratibhayād ayaṃ pakṣapremṇā giripatisutastvāmupagataḥ /
tvadantarvāstavyo yadi punarayaṃ vāḍavaśikhī pradīptaḥ pratyaṅgaṃ glapayati tataḥ ko'sya śaraṇam // MSS_2815

aye sudhākairaviṇi vyadhāyi mudhā sudhādhāmani bandhubhāvaḥ /
janāpavādaḥ paritaḥ prayātaḥ samāgamo hanta na jātu jātaḥ // MSS_2816

aye'stamayate śaśī nahi kṛśībhavatyāgraho vinaśyati tamo haṭhaṃ kimaṇumapyapāste manaḥ /
sakhi prakaṭito'ruṇo na karuṇodayaste manāk prayāti khalu yāminī na vimanīkṛthā nāyakam // MSS_2817

aye svargaḥ svargaḥ katidivasamārgaḥ pravasatāṃ purastuṅgau syātāṃ yadi na kucakumbhau mṛgadṛśaḥ /
ayācaṃ pātheyaṃ sulabha[mubhayaṃ] mūlaphalayoḥ payaḥ sthāne sthāne pathi pathi ca viśrāmataravaḥ // MSS_2818

aye helāvelātulitakulaśaile jalanidhau kuto vārāmoghaṃ bata jalada moghaṃ vitarasi /
samantāduttālajvaladanalakīlākavalana- klamopetānetānupacara payobhirviṭapinaḥ // MSS_2819

ayogajāmanvabhavaṃ na vedanāṃ hitāya me'bhūdiyamunmadiṣṇutā /
udeti doṣādapi doṣalāghavaṃ kṛśatvamajñānavaśādivainasaḥ // MSS_2820

ayogyavastubharaṇāt bhajedyogyo'pi duṣṭatām /
rakṣaṇāyendradattāsiṃ vahan vyādho'bhavanmuniḥ // MSS_2821

ayodhyāmaṭavībhūtāṃ pitrā bhrātrā ca varjitām /
pipāsārto'nudhāvāmi kṣīṇatoyāṃ nadīmiva // MSS_2822

ayyayi sāhasakāriṇi kiṃ tava caṅkramaṇena /
ṭasaditi bhaṅgamavāpsyasi kucayugabhārabhareṇa //
arakte na sukhaṃ vetti nārakto duḥkhamaśnute /
duḥkhānāṃ ca sukhānāṃ ca rakta evāspadaṃ sadā // MSS_2823

arakṣitaṃ tiṣṭhati daivarakṣitaṃ surakṣitaṃ daivahataṃ vinaśyati /
jīvatyanātho'pi vane visarjitaḥ kṛtaprayatno'pi gṛhe na jīvati // MSS_2824

arakṣitaṃ bhavet satyaṃ daivaṃ tameva rakṣati /
daivena nāśitaṃ yattu tasya rakṣā na dṛśyate // MSS_2825

arakṣitā gṛhe ruddhāḥ puruṣairāptakāribhiḥ /
ātmānamātmanā yāstu rakṣeyustāḥ surakṣitāḥ // MSS_2826

arakṣitāraṃ rājānaṃ baliṣaḍbhāgahāriṇam /
tamāhuḥ sarvalokasya samagramalahārakam // MSS_2827

arakṣyamānāḥ kurvanti yatkiṃcit kilviṣaṃ prajāḥ /
tasmāttu nṛpaterardhaṃ yasmād gṛhṇātyasau karān // MSS_2828

araṇyaṃ rakṣitaṃ siṃhāt tasmāt siṃhaḥ surakṣitaḥ /
ityanyonyasyopakāre mitratvaṃ tannibandhanam // MSS_2829

araṇyaṃ sāraṅgairgirikuharagarbhāśca haribhir diśo diṅmātaṅgaiḥ salilamuṣitaṃ paṅkajavanaiḥ /
priyācakṣurmadhyastanavadanasaundaryavijitaiḥ satāṃ māne mlāne maraṇamathavā dūragamanam // MSS_2830

araṇyabījāñjalidānalālitās tathā ca tasyāṃ hariṇā viśaśvasuḥ /
yathā tadīyairnayanaiḥ kutūhalāt puraḥ sakhīnāmamimīta locane // MSS_2831

araṇyaruditaṃ kṛtaṃ śavaśarīramudvartitaṃ sthale'bjamavaropitaṃ suciramūṣare varṣitam /
śvapucchamavanāmitaṃ badhirakarṇajāpaḥ kṛtaḥ kṛtāndhamukhamaṇḍanā yadabudho janaḥ sevitaḥ // MSS_2832

araṇyahariṇagrāmam ācakrāma hutāśanaḥ /
indoḥ kroḍamṛgaṃ dhartum iva dhūmo nabho yayau // MSS_2833

araṇyānī kveyaṃ dhṛtakanakasūtraḥ kva ca mṛgaḥ kva muktāhāro'yaṃ kva ca sa patagaḥ kveyamabalā /
kva tatkanyāratnaṃ lalitamahibhartuḥ kva ca vayaṃ svamākūtaṃ dhātā kimapi nibhṛtaṃ pallavayati // MSS_2834

araṇye puṣpitā vṛkṣā dūrasthāne ca bāndhavāḥ /
samṛddhenāpi kiṃ tena yaḥ kāle nopatiṣṭhati // MSS_2835

aratiriyamupaiti māṃ na nidrā gaṇayati tasya guṇān mano na doṣān /
vigalati rajanī na saṃgamāśā vrajati tanustanutāṃ na cānurāgaḥ // MSS_2836

aratnālokasaṃhāryam avāryaṃ sūryaraśmibhiḥ /
dṛṣṭirodhakaraṃ yūnāṃ yauvanaprabhavaṃ tamaḥ // MSS_2837

arayo'pi hi mitratvaṃ yānti daṇḍavato dhruvam /
daṇḍaprāyo hi nṛpatir bhunaktyākramya medinīm // MSS_2838

arayo'pi hi saṃdheyāḥ sati kāryārthagaurave /
ahimūṣakavad devā hyarthasya padavīṃ gataiḥ // MSS_2839

aralūvṛkṣapatrāṇāṃ lepo gomukharogahṛt /
gonāsasaṃbhavaḥ kṣāro hanti puṣpaṃ cirodbhavam // MSS_2840

aravindamidaṃ vīkṣya khelatkhañjanamañjulam /
smarāmi vadanaṃ tasyāś cāru cañcalalocanam // MSS_2841

aravindavṛndamakarandatundilo marudeti mandamiha mandarācalāt /
suratāntatāntasudatīmatallikā- kabarīparīmalajharī parīvṛtaḥ // MSS_2842

aravindeṣu kundeṣu ramitaṃ kālayogataḥ /
aye mākanda jānīhi tavaivāyaṃ madhuvrataḥ // MSS_2843

araśmi bimbaṃ sūryasya vahniṃ caivāṃśumālinam /
dṛṣṭvaikādaśamāsāttu naro norddhvaṃ tu jīvati // MSS_2844

arasāpi hi vāg bhāti proktāvasara eva hi /
sarvacittapramodāya gālidānaṃ karagrahe // MSS_2845

arasikajanabhāṣaṇato rasikajanaiḥ saha varaṃ kalahaḥ /
lambakucāliṅganato likucakucāpādatāḍanaṃ śreyaḥ // MSS_2846

arājake jīvaloke durbalā balavattaraiḥ /
bādhyante na ca vitteṣu prabhutvamiha kasyacit // MSS_2847

arājake tu loke'smiṃs tasmād rājā vidhīyatām /
rājā rājye ciraṃ rakṣāṃ kṛtvā svargamavāpnuyāt // MSS_2848

arājakeṣu rāṣṭreṣu dharmo na hyavatiṣṭhate /
parasparaṃ ca bādhante sarvathā dhigarājakam // MSS_2849

arājake hi loke'smin sarvato vidrute bhayāt /
rakṣārthamasya sarvasya rājānamasṛjat prabhuḥ // MSS_2850

arātibhiryudhi sahayudhvano hatāñ jighūkṣavaḥ śrutaraṇatūryaniḥsvanāḥ /
akurvata prathamasamāgamocitaṃ cirojjhitaṃ suragaṇikāḥ prasādhanam // MSS_2851

arātivikramālokavikasvaravilocanaḥ /
kṛpāṇodagradordaṇḍaḥ sa sahasrāyudhīyati // MSS_2852

arālakeśyā alake vidhātrā vidhīyamāne calatūlikāgrāt /
cyutasya bindorasitasya mārga- rekheva reje navaromarājī // MSS_2853

arāvapyucitaṃ kāryam ātithyaṃ gṛhamāgate /
chettumapyāgate chāyāṃ nopasaṃharate drumaḥ // MSS_2854

ariṃ mitramudāsīnaṃ madhyasthaṃ sthaviraṃ gurum /
yo na budhyati mandātmā sa ca sarvatra naśyati // MSS_2855

ariṇā saha saṃvāsād viṣeṇa saha bhojanāt /
pāpmanā saha sauhārdān maraṇaṃ pratipadyate // MSS_2856

arito'bhyāgato doṣaḥ śatrusaṃvāsakāritaḥ /
sarpasaṃvāsadharmitvān nityodvegena dūṣitaḥ // MSS_2857

jāyate plakṣabījāśāt kapotādiva śālmaleḥ /
udvegajanano nityaṃ paścādapi bhayāvahaḥ // MSS_2858

aripakṣāśrite mitre marmavedipriyaṃvade /
viśvāso naiva kartavyaḥ yadi sākṣād bṛhaspatiḥ // MSS_2859

aribhirjitairaśaktair vijñāpyaṃ sevakaiḥ prabhornītiḥ /
viṣayairjito'smi śaṃbho tava yacchlāghyaṃ tadāracaya // MSS_2860

arivadhadehaśarīraḥ sahasā rathisūtaturagapādātaḥ /
bhāti sadānatyāgaḥ sthiratāyāmavanitalatilakaḥ // MSS_2861

ariśca mitraṃ bhavati mitraṃ cāpi praduṣyati /
anityacittaḥ puruṣas tasmin ko nāma viśvaset // MSS_2862

ariṣaṅvarga evāyam asyāstāta padāni ṣaṭ /
teṣāmekamapi cchindan khañjaya bhramarīṃ śriyam // MSS_2863

ariṣṭāni mahārāja śṛṇu vakṣyāmi tāni te /
yeṣāmālokanān mṛtyuḥ nijaṃ jānāti yogavit // MSS_2864

aruṃtudaṃ paruṣaṃ rūkṣavācaṃ vākkaṇṭakairvitudantaṃ manuṣyān /
vidyādalakṣmīkatamaṃ janānāṃ mukhe nibaddhāṃ nirṛtiṃ vahantam // MSS_2865

arucirniśayā vinā śaśī śaśinā sāpi vinā mahattamaḥ /
ubheyena vinā manobhava- sphuritaṃ naiva cakāsti kāminoḥ // MSS_2866

aruṇakiraṇajālairantarikṣe gatarkṣe calati śiśiravāte mandamandaṃ prabhāte /
yuvatijanakadambe nāthamuktauṣṭhabimbe caramagirinitambe candrabimbaṃ lalambe // MSS_2867

aruṇakiraṇe vahnau lājānuḍūni juhoti yā pariṇayati tāṃ saṃdhyāmetāmavaimi maṇirdivaḥ /
iyamiva sa evāgnibhrāntiṃ karoti purāyataḥ karamapi na kastasyaivotkaḥ sakautukamīkṣitum // MSS_2868

aruṇajalajarājīmugdhahastāgrapādā bahulamadhupamālākajjalendīvarākṣī /
anupatati virāvaiḥ patriṇāṃ vyāharantī rajanimacirajātā pūrvasaṃdhyā suteva // MSS_2869

aruṇadalanalinyā snigdhapādāravindā kaṭhinatanudharaṇyāṃ yātyakasmāt skhalantī /
avani tava suteyaṃpādavinyāsadeśe tyaja nija kaṭhinatvaṃ jānakī yātyaraṇyam // MSS_2870

aruṇanayanaṃ sabhrūbhaṅgaṃ darasphuritādharaṃ sutanu śaśinaḥ kliṣṭāṃ kāntiṃ karotu tavānanam /
kṛtamanunayaiḥ kopo'yaṃ te manasvini vardhatām iti gaditayāśliṣṭo devyā śivāya śivo'stu vaḥ // MSS_2871

aruṇamapi vidrumadruṃ mṛdulataraṃ cāpi kisalayaṃ bāle /
adharīkaroti nitarāṃ tavādharo madhurimātiśayāt // MSS_2872

aruṇarāganiṣedhibhiraṃśukaiḥ śravaṇalabdhapadaiśca yavāṅkuraiḥ /
parabhṛtāvirutaiśca vilāsinaḥ smarabalairabalaikarasāḥ kṛtāḥ // MSS_2873

aruṇitākhilaśailavanā muhur vidadhatī pathikān paritāpinaḥ /
vikacakiṃśukasaṃhatiruccakair udavahaddavahavyavahaśriyam // MSS_2874

aruṇe ca taruṇi nayane tava malinaṃ ca priyasya mukham /
mukhamānataṃ ca sakhite jvalitaścāsyāntare smarajvalanaḥ // MSS_2875

aruṇodayavelāyāṃ daśāhena phalaṃ labhet /
govisarjanavelāyāṃ sadyaḥ phalada iṣyate // MSS_2876

arundhatīkāmapuraṃdhrilakṣmī- jambhadviṣaddāranavāmbikānām /
caturdaśīyaṃ tadihocitaiva gulphadvayāptā yadadṛśyasiddhiḥ // MSS_2877

aruṣyan kruśyamānasya sukṛtaṃ nāma vindati /
duṣkṛtaṃ cātmano marṣī ruṣyatyevāpamārṣṭi vai // MSS_2878

arūpo'pi surūpo'pi āḍhyo'pi dravyavarjitaḥ /
duḥśīlaḥ śīlayukto vā strīṇāṃ bhartādhidevatā // MSS_2879

are cetomatsya bhramaṇamadhunā yauvanajale tyaja tvaṃ svacchandaṃ yuvatijaladhau paśyasi na kim /
tanūjālījālaṃ stanayugalatumbīphalayutaṃ manobhūḥ kaivartaḥ kṣipati ratitantu pratimuhuḥ // MSS_2880

are daiva tvadāyattaṃ kāmaṃ vittādi gacchatu /
mamāyattaṃ punarvṛttaṃ hartuṃ kasyeha yogyatā // MSS_2881

are yamabhaṭāḥ śaṭhāḥ kapaṭavigrahe tūdbhaṭā nivedayata vo yamaṃ na ca tavādhikāro mayi /
ahaṃ ca śivasundarīcaraṇayugmapaṅkeruha- skhalanmadhusudhārasaṃ samapibaṃ na jānītha re // MSS_2882

are rāmāhastābharaṇa bhasalaśreṇiśaraṇa smarakrīḍāvrīḍāśamana virahiprāṇadamana /
sarohaṃsottaṃsa pracaladala nīlotpala sakhe sakhedo'haṃ mohaṃ ślathaya kathaya kvenduvadana // MSS_2883

are vada harernāma kṣemadhāma kṣaṇe kṣaṇe /
bahiḥ sarati niḥśvāse viśvāsaḥ kaḥ pravartate // MSS_2884

araiḥ saṃdhāryate nābhir nābhau cārāḥ pratiṣṭhitāḥ /
svāmisevakayorevaṃ vṛtticakraṃ pravartate // MSS_2885

arodi madhupairbhṛśaṃ kamalamālayā mīlitaṃ vyakampi jalavīcibhirvidalitaṃ mukhaṃ kairavaiḥ /
vilokya rajanau hrade virahikokaśokaṃ ghanaṃ paravyasanakātarāḥ kimiva kurvate sādhavaḥ // MSS_2886

arkakarpāsayormūlaṃ jalapītaṃ jayedviṣam /
paṭolamūlanasyena kāladaṣṭo'pi jīvati // MSS_2887

arkacchāyaṃ tirayati sudhāliptavidyunmatallī cakraprakhyaṃ mahati suṣamāmaṇḍale dūramagnam /
raktādarśapratiphalamiva śrīsadaṅgaṃ vahantī dṛṣṭā kācit taralanayanā devateva smarasya // MSS_2888

arkāḥ kiṃ phalasaṃcayena bhavatāṃ kiṃ vaḥ prasūnairnavaiḥ kiṃ vā bhūrilatācayena mahatā gotreṇa kiṃ bhūyasā /
yeṣāmekatamo babhūva sa punarnaivāsti kaścit kule chāyāyāmupaviśya yasya pathikāstṛptiṃ phalaiḥ kurvate // MSS_2889

arkāḥ kecana kecidakṣataravaḥ keciddalakṣmāruhāḥ nimbāḥ kecana kecidatra vipine krūrāḥ karīradrumāḥ /
mākando makarandatundilamiladbhṛṅgāliśṛṅgāritaḥ ko'pyatrāsti na mitra yatra tanute karṇāmṛtaṃ kokilaḥ // MSS_2890

arkābhimukhyasalilasthitisādhanāni raktāmbujasya phalitānyadhunā tapāṃsi /
yadbhīru tasya paribhūtikaraṃ padaṃ tvaṃ lākṣārasāntaritarāgamidaṃ karoṣi // MSS_2891

arghāyāmbudhirindumaṇḍalamapi śrīcandanaṃ taṇḍulās tārā bilvadalaṃ nabhaḥsuradhunī dhūpaḥ pradīpo raviḥ /
kheṭāḥ pañcaphalāni kiṃ ca kakubhastāmbūlamārātrikaṃ meruḥ śrījagatīpate tava yaśoyogeśvarasyārcane // MSS_2892

arghyaṃ dattvātha devāya bhāskarāya samāhitaḥ /
tato'laṃkṛtagātraḥ san vṛttamālokya mantravat // MSS_2893

arghyamarghyamiti vādinaṃ nṛpaṃ so'navekṣya bharatāgrajo yataḥ /
kṣatrakopadahanārciṣaṃ tataḥ saṃdadhe dṛśamudagratārakām // MSS_2894

arcakasya tapoyogād arcanasyātiśāyanāt /
ābhirūpyācca mūrtīnāṃ devaḥ sāṃnidhyamṛcchati // MSS_2895

arcāmaḥ satataṃ gaṇādhipamathāpyākhūn nihanmaḥ śataṃ dhyāyāmo hṛdi bhairavaṃ tadapi tu protsārayāmaḥ śunaḥ /
bhūteśaṃ praṇumastathāpi śataśo bhūtān nigṛhṇīmahe nahyekasya guṇaḥ parasya mahato doṣānapi prorṇute // MSS_2896

arcāmīti dhiyā yadeva kusumaṃ kṣiptvā jano mucyate vidhyāmīti dhiyā tadeva vikiran bhasmīkṛto manmathaḥ /
ityābhyantaravṛttimātrarasiko bāhyānapekṣaśca yaḥ sa svāmī mama daivataṃ taditaro nāmnāpi nāmnāyate // MSS_2897

arcirmālākarālāddivamabhilihato dāvavahneradūrād uḍḍīyoḍḍīya kiṃcicchalabhakavalanānandamandapracārāḥ /
agre'gre saṃraṭantaḥ pracurataramasīpātadurlakṣadhūmrā dhūmyāṭāḥ paryaṭanti prativiṭapamamī niṣṭhurāḥ svasthalīṣu // MSS_2898

arciṣmanti vidārya vaktrakuharāṇyāsṛkkaṇo vāsukes tarjanyā viṣakarburān gaṇayataḥ saṃspṛśya dantāṅkurān /
ekaṃ trīṇi navāṣṭa sapta ṣaḍiti vyastāstasaṃkhyākramā vācaḥ śaktidharasya śaiśavakalāḥ kurvantu vo maṅgalam // MSS_2899

arcye viṣṇau śilādhīrguruṣu naramatirvaiṣṇave jātibuddhir viṣṇorvā vaiṣṇavānāṃ kalimalamathane pādatīrthe'mbubuddhiḥ /
śrīviṣṇornāmni mantre sakalakaluṣahe śabdasāmānyabuddhir viṣṇau sarveśvareśe taditarasamadhīryasya vā nārakī saḥ // MSS_2900

arjayejjñānamarthāṃśca pumānamaravat sadā /
keśeṣviva gṛhītaḥ san mṛtyunā dharmamācaret // MSS_2901

arjitaṃ svena vīryeṇa nānyamāśritya kaṃcana /
phalaśākamapi śreyo bhoktuṃ hyakṛpaṇaṃ gṛhe // MSS_2902

parasya nu gṛhe bhoktuḥ paribhūtasya nityaśaḥ /
sumṛṣṭamapi na śreyo vikalpo'yamataḥ satām // MSS_2903

arjunaḥ kṛṣṇasaṃyuktaḥ karṇaṃ yatrānudhāvati /
tannetraṃ tu kurukṣetram iti mugdhe mṛśāmahe // MSS_2904

arjunaḥ phalgunaḥ pārthaḥ kirīṭī śvetavāhanaḥ /
bībhatsurvijayī kṛṣṇaḥ savyasācī dhanaṃjayaḥ // MSS_2905

arjunasya ime bāṇā neme bāṇāḥ śikhaṇḍinaḥ /
sīdanti mama gātrāṇi māghamā segavā iva // MSS_2906

arjunasya pratijñe dve na dainyaṃ na palāyanam /
āyū rakṣati marmāṇi āyurannaṃ prayacchati // MSS_2907

arjunānte varārohe bhīmānte ca varānane /
pāṇḍavaiḥ saha yoddhavyaṃ rakṣaṇīyo dhanaṃjayaḥ // MSS_2908

arjunīyati yadarjane jano varjanīyajanatarjanādibhiḥ /
maṅkṣu naśyati cirāya saṃcitā vañcitā jagati ke na saṃpadā // MSS_2909

arthaṃ dhigastu bahuvairikaraṃ narāṇāṃ rājyaṃ dhigastu bhayadaṃ bahu cintanīyam /
svargaṃ dhigastu punarāgamanapravṛttiṃ dhig dhik śarīramapi rogasamāśrayaṃ ca // MSS_2910

arthaṃ mahāntamāsādya vidyāmaiśvaryameva vā /
vicaratyasamunnaddho yaḥ sa paṇḍita ucyate // MSS_2911

arthaṃ sapratibandhaṃ prabhuradhigantuṃ sahāyavāneva /
dṛśyaṃ tamasi na paśyati dīpena vinā sacakṣurapi // MSS_2912

arthaḥ kāmo dharmo mokṣaḥ sarve bhavanti puruṣasya /
tāvadyāvat pīḍāṃ jāṭharavahnirna vidadhāti // MSS_2913

arthaḥ sukhaṃ kīrtirapīha mā bhūd anartha evāstu tathāpi dhīrāḥ /
nijapratijñāmanurudhyamānā mahodyamāḥ karmasamārabhante // MSS_2914

artha eva hi keṣāṃcid anartho bhavitā nṛṇām /
arthaśreyasi cāsakto na śreyo vindate naraḥ // MSS_2915

arthagrahaṇe na tathā dunoti kaṭukūjitairyathā piśunaḥ /
rudhirādānādadhikaṃ dunoti karṇe kvaṇan maśakaḥ // MSS_2916

arthajñāt saṃśayacchettā tataḥ śreyān svakarmakṛt /
muktasaṅgastato bhūyān adogdhā dharmamātmanaḥ // MSS_2917

arthatyāgo hi kāryaḥ syād arthaṃ śreyāṃsamicchatā /
bījaupamyena kaunteya mā te bhūdatra saṃśayaḥ // MSS_2918

arthadharmau parityajya yaḥ kāmamanuvartate /
evamāpadyate kṣipraṃ rājā daśaratho yathā // MSS_2919

arthanāśaṃ manastāpaṃ gṛhe duścaritāni ca /
vañcanaṃ cāpamānaṃ ca matimān na prakāśayet // MSS_2920

arthapatau bhūmipatau bāle vṛddhe tapo'dhike viduṣi /
yoṣiti mūrkhe guruṣu ca viduṣā naivottaraṃ deyam // MSS_2921

arthapraśnakṛtau loke sulabhau tau gṛhe gṛhe /
dātā cottaradaścaiva durlabhau puruṣau bhuvi // MSS_2922

arthaprāṇavināśasaṃśayakarīṃ prāpyāpadaṃ dustarāṃ pratyāsannabhayo na vetti vibhavaṃ svaṃ jīvitaṃ kāṅkṣati /
uttīrṇastu tato dhanārthamaparāṃ bhūyo viśatyāpadaṃ prāṇānāṃ ca dhanasya cādhamadhiyāmanyonyahetuḥ paṇaḥ // MSS_2923

arthapriyatayātmānam apriyāya dadāti yā /
kāmātmanyapi niḥsnehāṃ ko'nurakteti manyate // MSS_2924

arthamanarthaṃ bhāvaya nityaṃ nāsti tataḥ sukhaleśaḥ satyam /
putrādapi dhanabhājāṃ bhītiḥ sarvatraiṣā vihitā rītiḥ // MSS_2925

arthayuktasya karaṇam anarthasya ca varjanam /
nyāyataśca karādānaṃ svayaṃ ca pratimokṣaṇam // MSS_2926

arthayuktimavijñāya yaḥ śubhe kurute matim /
mitre vā yadi vā śatrau tasyāpi calitā matiḥ // MSS_2927

arthayedeva mitrāṇi sati vāsati vā dhane /
nānarthayan vijānāti mitrāṇāṃ sāraphalgutām // MSS_2928

artharakṣāparo bhṛtyaḥ kṛtyākṛtyavivekavit /
sāndhivigrahikaḥ kāryo rājñā nayaviśāradaḥ // MSS_2929

arthavantaḥ praśasyante nindyante tadvinākṛtāḥ /
āgemeṣvapi cedevam adbhutaṃ kiṃ śarīriṣu // MSS_2930

arthavānarthamarthibhyo na dadātyatra ko guṇaḥ /
ekaiva gatirarthasya dānamanyā vipattayaḥ // MSS_2931

arthavāneva loke'smin pūjyate mitrabāndhavaiḥ /
arthahīnastu puruṣo jīvannapi mṛtopamaḥ // MSS_2932

arthavān duṣkulīno'pi loke pūjyatamo naraḥ /
śaśinastulyavaṃśo'pi nirdhanaḥ paribhūyate // MSS_2933

arthaścet sarvathā rakṣya iti kaiścidudāhṛtam /
tatkathaṃ na hariścandro'rakṣat kuśikanandane // MSS_2934

dharmastu rakṣitaḥ sarvair api dehavyayena ca /
śibiprabhṛtibhūpālair dadhīcipramukhairdvijaiḥ // MSS_2935

arthasaṃpadvimohāya bahuśokāya caiva hi /
tasmādarthamanarthakyaṃ śreyo'rthī dūratastyajet // MSS_2936

arthasaṃpādanārthaṃ ca pīḍyamānasya śatrubhiḥ /
sādhuṣu vyapadeśārthaṃ dvividhaḥ saṃśrayaḥ smṛtaḥ // MSS_2937

arthasiddhiṃ parāmicchan dharmamevāditaścaret /
nahi dharmādapaityarthaḥ svargalokādivāmṛtam // MSS_2938

arthasya niścayo dṛṣṭo vicāreṇa hitoktitaḥ /
na snānena na dānena prāṇāyāmaśatena vā // MSS_2939

arthasya puruṣo dāsaḥ sa ca jātu na kasyacit /
yadarjanaparā loke sarve'pi bhuvanatraye // MSS_2940

arthasya puruṣo dāso dāsastvartho na kasyacit /
iti satyaṃ mahārāja baddho'smyarthena kauravaiḥ // MSS_2941

arthasya mūlaṃ prakṛtirnayaśca dharmasya kāruṇyamakaitavaṃ ca /
kāmasya vittaṃ ca vapurvayaśca mokṣasya sarvārthanivṛttireva // MSS_2942

arthasya saṃgrahe caināṃ vyaye caiva niyojayet /
śauce dharme'nnapaktyāṃ ca pāriṇāhyasya cekṣaṇe // MSS_2943

arthasya sadotthānaṃ niyamaparīpālanaṃ kriyājñānam /
sthānatyāgaḥ paṭutā- 'nudvegaḥ strīṣvaviśvāsaḥ // MSS_2944

arthasya sādhane siddha utkarṣe rakṣaṇe vyaye /
nāśopabhoga āyāsas trāsaścintā bhramo nṛṇām // MSS_2945

arthasyānarthapūrṇasya ko'vasīdatu saṃgrahe /
tatsaṃtuṣṭairnnacediṣṭair duṣṭaiḥ syānnayanotsavaḥ // MSS_2946

arthasyopārjanaṃ kaṣṭaṃ kaṣṭamasya gṛhāgamaḥ /
tasyāgatasya bandhubhyo viniyogaḥ sukhāvahaḥ // MSS_2947

arthasyopārjanaṃ kṛtvā naivābhāgyaḥ samaśnute /
araṇyaṃ mahadāsādya mūḍhaḥ somilako yathā // MSS_2948

arthasyopārjane duḥkhaṃ pālane ca kṣaye tathā /
nāśe duḥkhaṃ vyaye duḥkhaṃ ghnanti caivārthakāraṇāt // MSS_2949

arthahīno'pi madhuraḥ śabdo lokapriyaṃkaraḥ /
vīṇāveṇumṛdaṅgādīny atrodāharaṇāni naḥ // MSS_2950

arthāṃśca durlabhāṃlloke kleśāṃśca sulabhāṃstathā /
duḥkhaṃ caiva kuṭumbārthe yaḥ paśyati sa mucyate // MSS_2951

arthāṃstyajata pātrebhyaḥ sutān prāpnuta kāmajān /
priyaṃ priyebhyaścarata rājā hi tvarate jaye // MSS_2952

arthāḥ khalu samṛddhā hi bāḍhaṃ duḥkhaṃ vijānatām /
asamṛddhāstvapi sadā mohayantyavicakṣaṇān // MSS_2953

arthāḥ pādarajopamā girinadīvegopamaṃ yauvanaṃ mānuṣyaṃ jalabindulolacapalaṃ phenopamaṃ jīvanam /
dharmaṃ yo na karoti niścalamatiḥ svargārgalodghāṭanaṃ paścāttāpahato jarāpariṇataḥ śokāgninā dahyate // MSS_2954

arthāḥ sādhāraṇā eva viyujyante svabhāvataḥ /
mamatāṃ tyajatāṃ teṣu mahadutpadyate yaśaḥ // MSS_2955

arthākṛṣṭadhiyaḥ padaṃ racayataḥ śabdāvadhānātmanaḥ saṃdhicchedavidhānanirgamavidhivyāpāramātanvataḥ /
mā māṃ kaścidiha grahīditi muhuḥ sāśaṅkamāpaśyataś caurasyeva kaverbhayaṃ bhavati yattadvidviṣāmastu vaḥ // MSS_2956

arthāgamo nityamarogitā ca priyā ca bhāryā priyavādinī ca /
vaśyaśca putro'rthakarī ca vidyā ṣaḍ jīvalokasya sukhāni rājan // MSS_2957

arthā gṛhe nivartante śmaśāne caiva bāndhavāḥ /
sukṛtaṃ duṣkṛtaṃ cāpi gacchantamanugacchati // MSS_2958

arthāturāṇāṃ na suhṛn na bandhuḥ kāmāturāṇāṃ na bhayaṃ na lajjā /
vidyāturāṇāṃ na sukhaṃ na nidrā kṣudhāturāṇāṃ na vapurna tejaḥ // MSS_2959

arthāt palāyate jñānaṃ mārjārānmūṣiko yathā /
vakavat jñāyatāmarthaḥ siṃhavacca jayedripum // MSS_2960

arthā duḥkhaṃ parityaktuṃ pālitāścāpi te'sukhāḥ /
duḥkhena cādhigamyante teṣāṃ nāśaṃ na cintayet // MSS_2961

arthāddharmaśca kāmaśca svargaścaiva narādhipa /
prāṇayātrā hi lokasya vinārthaṃ na prasidhyati // MSS_2962

arthād bhraṣṭastīrthayātrāṃ tu gacchet satyād mraṣṭo rauravaṃ vai vrajecca /
yogād bhraṣṭaḥ satyadhṛtiṃ ca gacched rājyād bhraṣṭo mṛgayāyāṃ vrajecca // MSS_2963

arthānarthāntare buddhir niścitāpi na śobhate /
ghātayanti hi karyāṇi dūtāḥ paṇḍitamāninaḥ // MSS_2964

arthānarthau viniścitya vyavasāyaṃ bhajeta ha /
guṇataḥ saṃgrahaṃ kuryād doṣatastu visarjayet // MSS_2965

arthā na santi na ca muñcati māṃ durāśā tyāge ratiṃ vahati durlalitaṃ mano me /
yācñā ca lāghavakarī svavadhe ca pāpaṃ prāṇāḥ svayaṃ vrajata kiṃ paridevanena // MSS_2966

arthā na syuryadi vijahimo dharmamarthaikasādhyaṃ kāyakleśaiḥ katikatividhaḥ sādhanīyo na dharmaḥ /
kāyaḥ śrānto yadi bhavati kastāvatā dharmalopaś cittaṃ dattvā sakṛdiva śive cintitaṃ sādhayāmaḥ // MSS_2967

arthānāmadhikānāṃ rājñā caureṇa vā nāśaḥ /
anne khalvatibhukte vamanaṃ vā syādvireko vā // MSS_2968

arthānāmananuṣṭhātā kāmacārī vikatthanaḥ /
api sarvāṃ mahīṃ labdhvā kṣiprameva vinaśyati // MSS_2969

arthānāmarjanaṃ kāryaṃ vardhanaṃ rakṣaṇaṃ tathā /
bhakṣyamāṇo nirādāyaḥ sumerurapi hīyate // MSS_2970

arthānāmarjane duḥkham arjitānāṃ ca rakṣaṇe /
nāśe duḥkhaṃ vyaye duḥkhaṃ dhigarthāḥ kaṣṭasaṃśrayāḥ // MSS_2971

arthānāmārjanaṃ kāryaṃ vardhanaṃ rakṣaṇaṃ tathā /
bhakṣyamāṇo nirādāyaḥ kṣīyate himavānapi // MSS_2972

arthānāmīśiṣe tvaṃ vayamapi ca girāmīśmahe yāvaditthaṃ śūras tvaṃ vāgmidarpajvaraśamanavidhāvakṣayaṃ pāṭavaṃ naḥ /
sevante tvāṃ dhanāndhā matimalahataye māmapi śrotukāmā mayyapyāsthā na te cet tvayi mama sutarāmeṣa rājan gato'smi // MSS_2973

arthānāmīśvaro yaḥ syād indriyāṇāmanīśvaraḥ /
indriyāṇāmanaiśvaryād aiśvaryād bhraśyate hi saḥ // MSS_2974

arthānāharato'narthāḥ samāyānti pramādinaḥ /
apramattastato mārge nityamevāstu vittavān // MSS_2975

arthānulāpān vrajasundarīṇām akṛtrimāṇāṃ ca sarasvatīnām /
ārdrāśayena śravaṇāñcalena saṃbhāvayantaṃ taruṇaṃ gṛṇīmaḥ // MSS_2976

arthān kecidupāsate kṛpaṇavat kecit tvalaṃkurvate veśyāvat khalu dhātuvādina ivodbadhnanti kecid rasān /
arthālaṃkṛtisadrasadravamucāṃ vācāṃ praśastispṛśāṃ kartāraḥ kavayo bhavanti katicit puṇyairagaṇyairiha // MSS_2977

arthān brūyān na cāsatsu guṇān brūyān na cātmanaḥ /
ādadyān na ca sādhubhyo nāsatpuruṣamāśrayet // MSS_2978

arthā bhāgyodaye jantuṃ viśanti śataśaḥ svayam /
digbhyo'bhyupetya sarvābhyaḥ sāyaṃ tarumivāṇḍajāḥ // MSS_2979

arthābhāve tu yajjñānaṃ pratyakṣamiva dṛśyate /
gandharvanagarākāraṃ svapnaṃ tadupalakṣayet // MSS_2980

arthābhāve mṛdutā kāṭhinyaṃ bhavati cārthabāhulye /
naikatrārthamṛdutve prāyaḥ śloke ca loke ca // MSS_2981

arthārthinā priyā eva śrīharṣodīritā giraḥ /
sārasvate tu saubhāgye prasiddhā tadviruddhatā // MSS_2982

arthārthinī devapūjāspapnopaśrutitatparā /
sadā gaṇakagehaṃ sā praṣṭuṃ yāti grahasthitim // MSS_2983

arthārthī jīvaloko'yaṃ jvalantamupasarpati /
kṣīṇakṣīrāṃ nirājīvyāṃ vatsastyajati mātaram // MSS_2984

arthārthī jīvaloko'yaṃ śmaśānamapi sevate /
janitāramapi tyaktvā niḥsvaṃ gacchati dūrataḥ // MSS_2985

arthārthī yāni kaṣṭāni mūḍho'yaṃ sahate janaḥ /
śatāṃśenāpi mokṣārthī tāni cen mokṣamāpnuyāt // MSS_2986

arthārthī yāni kaṣṭāni sahate kṛpaṇo janaḥ /
tānyeva yadi dharmārthī na bhūyaḥ kleśabhājanam // MSS_2987

arthālābhe'pi mahati svādhyāyaṃ na samutsṛjet /
kulānyakulatāṃ yānti svādhyāyasya vivarjanāt // MSS_2988

arthāharaṇakauśalyaṃ kiṃ stumaḥ śāstravādinām /
avyayebhyo'pi ye cārthān niṣkarṣanti sahasraśaḥ // MSS_2989

arthā hasantyucitadānavihīnacittaṃ bhūmirnaraṃ ca mama bhūmiriti bruvāṇam /
jārā hasanti tanayānupalālayantaṃ mṛtyurhasatyavanipaṃ raṇaraṅgabhīrum // MSS_2990

arthiko vyādhito mūrkhaḥ pravāsī parasevakaḥ /
jīvanto'pi mṛtāḥ pañca pañcaite dukhabhāginaḥ // MSS_2991

arthitā vibhavastyāgaḥ svātantryamucitajñatā /
iti pañcaguṇopatem āśrayedāśrayaṃ naraḥ // MSS_2992

arthitve prakaṭīkṛte'pi na phalaprāptiḥ prabhoḥ pratyuta druhyan dāśarathirviruddhacarito yuktastayā kanyayā /
utkarṣaṃ ca parasya mānayaśasorvisraṃsanaṃ cātmanaḥ strīratnaṃ ca jagatpatirdaśamukho dṛptaḥ kathaṃ mṛṣyate // MSS_2993

arthinastvaritadānena tṛptirbhavati yādṛśī /
bahudānaṃ vilambena na tādṛk tṛptikārakam // MSS_2994

arthināṃ kṛpaṇā dṛṣṭis tvanmukhe patitā sakṛt /
tadavasthā punardeva nānyasya mukhamīkṣate // MSS_2995

arthināṃ mitravargasya vidviṣāṃ ca parāṅmukhaḥ /
yo na yāti pitā tena putrī mātā ca vīrasūḥ // MSS_2996

arthināmupapannānāṃ pūrvaṃ cāpyupakāriṇām /
āśāṃ saṃśrutya yo hanti sa loke puruṣādhamaḥ // MSS_2997

arthini kavayati kavayati paṭhati ca paṭhati stavonmukhe stauti /
paścādyāmītyukte maunī dṛṣṭiṃ nimīlayati // MSS_2998

arthine na tṛṇavaddhanamātraṃ kiṃ tu jīvanamapi pratipādyam /
evamāha kuśavajjaladāpī dravyadānavidhiruktividagdhaḥ // MSS_2999

arthino jaṭharajvālādagdhā vāk kaṃcidañcati /
tāṃ cāśamayato vittaṃ kinnimittaṃ na vidmahe // MSS_3000

arthipratyarthilakṣairapy aparāṅmukhacetasam /
tvāṃ parāṅmukhatāṃ ninyuḥ kevalaṃ parayoṣitaḥ // MSS_3001

arthibhuktāvaśiṣṭaṃ yat tadaśnīyān mahāśayaḥ /
śveto'rthirahitaṃ bhuktvā nijamāṃsāśano'bhavat // MSS_3002

arthibhyaḥ kanakasya dīpakapiśā viśrāṇitā rāśayo vāde vādiviṣāṇināṃ pratihatāḥ śāstroktigarvā giraḥ /
utkhātapratiropitairnṛpatibhiḥ śārairiva krīḍitaṃ kartavyaṃ kṛtamarthitā yadi vidhestatrāpi sajjā vayam // MSS_3003

arthibhyaśca dviṣadbhyaśca vaimukhyaṃ yasya nāstyasau /
mahodāraḥ sadā śāntaḥ kṛtajñaḥ ko'pi durlabhaḥ // MSS_3004

arthibhraṃśabahūbhavatphalabharavyājena kubjāyitaḥ satyasminnatidānabhāji kathamapyāstāṃ sa kalpadrumaḥ /
āste nirvyayaratnasaṃpadudayodagraḥ kathaṃ yācaka- śreṇīvarjanaduryaśonibiḍitavrīḍastu ratnācalaḥ // MSS_3005

arthī karoti dainyaṃ labdhārtho garvamaparitoṣaṃ ca /
naṣṭadhanaśca saśokaḥ sukhamāste niḥspṛhaḥ puruṣaḥ // MSS_3006

arthī yenārthakṛtyena saṃvrajatyavicārayan /
tamarthamarthaśāstrajñāḥ prāhurarthyāśca lakṣmaṇa // MSS_3007

arthī lāghavamucchrito nipatanaṃ kāmāturo lāñchanaṃ lubdho'kīrtimasaṃgaraḥ paribhavaṃ duṣṭo'nyadoṣe ratim /
niḥsvo vañcanamunmanā vikalatāṃ śokākulaḥ saṃśayaṃ durvāgapriyatāṃ durodaravaśaḥ prāpnoti kaṣṭaṃ muhuḥ // MSS_3008

arthena kiṃ kṛpaṇahastagatena tena rūpeṇa kiṃ guṇaparākramavarjitena /
mitreṇa kiṃ vyasanakālaparāṅmukhena jñānena kiṃ bahuśaṭhādhikamatsareṇa // MSS_3009

arthena parihīṇaṃ tu naramaspṛśyatāṃ gatam /
tyajanti bāndhavāḥ sarve mṛtaṃ sattvamivāsavaḥ // MSS_3010

arthena rakṣitamidaṃ rājyaṃ punararthamarpayati /
arthaikaparo nṛpatiḥ pariharati punaḥ kṣaṇādubhayam // MSS_3011

arthena hi vihīnasya puruṣasyālpamedhasaḥ /
vyucchidyante kriyāḥ sarvā grīṣme kusarito yathā // MSS_3012

arthena hīnaḥ puruṣas tyajyate mitrabāndhavaiḥ /
tyaktalokakriyāhāraḥ parāsuriva niṣprabhaḥ // MSS_3013

arthenāpi hi kiṃ tena yasyānarthe tu saṃgatiḥ /
ko hi nāma śikhājātaṃ pannagasya maṇiṃ haret // MSS_3014

arthenopārjyate dharmo dharmeṇārtha upārjyate /
anyonyāśrayaṇaṃ hyetad ubhayotpattisādhanam // MSS_3015

arthendriyārthābhidhyānaṃ sarvārthāpahnavo nṛṇām /
bhraṃśito jñānavijñānād yenāviśati mukhyatām // MSS_3016

arthe pratyupalabdhe ca paradoṣe ca kīrtite /
ātmānaṃ sādhu kartavyaṃ śīlavṛttamabhīpsitam // MSS_3017

arthebhyo hi vivṛttebhyaḥ saṃbhṛtebhyastatastataḥ /
kriyāḥ sarvāḥ pravartante parvatebhya ivāpagāḥ // MSS_3018

artheṣu kāmamupalabhya manoratho me strīṇāṃ dhaneṣvanucitaṃ praṇayaṃ karoti /
māne ca kāryakaraṇe ca vilambamāno dhig bhoḥ kulaṃ ca puruṣasya daridratāṃ ca // MSS_3019

artheṣvalabhyeṣvakṛtaprayatnaṃ kṛtādaraṃ nityamupāyavatsu /
jitendriyaṃ nānutapanti rogās tatkālayuktaṃ yadi nāsti daivam // MSS_3020

arthe hyavidyamāne'pi saṃsṛtirna nivartate /
dhyāyato viṣayānasya svapne'narthāgamo yathā // MSS_3021

arthairanekairjananīmamuṣyāś cittaṃ ca dattvā cirakālacintyam /
saṃtoṣayeyaṃ sahasaiva bhadre na cet kathaṃ syād iha naḥ praveśaḥ // MSS_3022

arthairarthā nibaghyante gajairiva mahāgajāḥ /
na hyanarthavatā śakyaṃ vāṇijyaṃ kartumīhayā // MSS_3023

arthairvihīnaḥ puruṣo jīvannapi mṛtopamaḥ /
dharmārthavidyārjanato matiryasya nivartate // MSS_3024

artho girāmapihitaḥ pihitaśca kaścit saubhāgyameti marahaṭṭavadhūkucābhaḥ /
nāndhrīpayodhara ivātitarāṃ prakāśo no gurjarīstana ivātitarāṃ nigūḍhaḥ // MSS_3025

arthotkaṇṭhāvakuṇṭhapramuṣitavinayairluṭhyatāṃ nākiśuṇṭhaiḥ pratno ratnoccayaḥ kiṃ tvativiṣamadaśāṃ tāmanudhyāya khidye /
sindho manthādrimanthāt taralatarabṛhadbhaṅgasaṃghātaghāta- prabhraśyanmūlavelāgirigaṇapatanoddāmadhāmandhamīkā // MSS_3026

artho narāṇāṃ patiraṅganānāṃ varṣā nadīnāmṛturāṭ tarūṇām /
svadharmacārī nṛpatiḥ prajānāṃ gataṃ gataṃ yauvanamānayanti // MSS_3027

artho na saṃbhṛtaḥ kaścin na vidyā kācidarjitā /
na tapaḥ saṃcitaṃ kiṃcid gataṃ ca sakalaṃ vayaḥ // MSS_3028

artho nāma janānāṃ jīvitamakhilakriyākalāpaśca /
tamapi harantyatidhūrtāḥ chagalagalā gāyanā loke // MSS_3029

arthopacayavijñānam asti yasya sa paṇḍitaḥ /
saraḥ salilasaṃpūrṇam āśrayanti vihaṅgamāḥ // MSS_3030

arthopārjanadakṣaśca kṣāntiśīlaḥ sadā bhavet /
na tatra parakāryāṇi vidvānāpi viśeṣayet // MSS_3031

artho'pyarthena cet sādhyaḥ kā vārtā dharmakāmayoḥ /
arthaḥ sarvajaganmūlam anartho'rthaviparyayaḥ // MSS_3032

artho vinaivārthanayopasīdan nālpo'pi dhīrairavadhīraṇīyaḥ /
mānyena manye vidhinā vitīrṇaḥ sa prītidāyo bahu mantumarhaḥ // MSS_3033

arthoṣmā pitṛlālanaṃ viṭaghaṭāmelaḥ priyaṃmanyatā tāruṇyaṃ nagare sthitistaralatā dhīḥ kāmaśāstraṃ prati /
saṃgītaṃ rajanī vidhurmadhumadaḥ spardhā sapatnaistathā veśyānāmanuraktavittaharaṇe kurvanti sāhāyakam // MSS_3034

artho'sti cenna padaśuddhirathāsti sāpi no rītirasti yadi sā ghaṭanā kutastyā /
sāpyasti cenna navavakragatistadetad vyarthaṃ vinā rasamaho gahanaṃ kavitvam // MSS_3035

artho hi kanyā parakīya eva tāmadya saṃpreṣya parigrahītuḥ /
jāto mamāyaṃ viśadaḥ prakāmaṃ pratyarpitanyāsa ivāntarātmā // MSS_3036

artho hi naṣṭakāryārthair ayatnenādhigamyate /
utsāho balavānārya nāstyutsāhāt paraṃ balam // MSS_3037

arthaucityavatā sūktir alaṃkāreṇa śobhate /
pīnastanasthiteneva hāreṇa hariṇekṣaṇā // MSS_3038

ardhaṃ kalaṅkarahitā karuṇaiva śaṃbhor ardhaṃ guṇāstaditare sakalāḥ sametāḥ /
ityamba saṃprati kila sphuritaṃ rahasyaṃ saṃpaśyato mama bhavanmayamaiśamardham // MSS_3039

ardhaṃ jitaṃ tripuramamba tava smitaṃ ced ardhāntareṇa ca tathā bhavitavyameva /
taccintaye janani kāraṇasūkṣmarūpa- sthūlātmakatripuraśāntikṛte smitaṃ te // MSS_3040

ardhaṃ dantacchadasya sphurati japavaśādardhamapyutprakopād ekaḥ pāṇiḥ praṇantuṃ śirasi kṛtapadaḥ kṣeptumanyastameva /
ekaṃ dhyānānnimīlatyaparamavikasadvīkṣate netramitthaṃ tulyānicchāvidhitsā tanuravatu sa vo yasya saṃdhyāvidhāne // MSS_3041

ardhaṃ dānavavairiṇā girijayāpyardhaṃ śivasyāhṛtaṃ devetthaṃ jagatītale puraharābhāve samunmīlati /
gaṅgā sāgaramambaraṃ śaśikalā nāgādhipaḥ kṣmātalaṃ sarvajñatvamadhīśvaratvamagamat tvāṃ māṃ tu bhikṣāṭanam // MSS_3042

ardhaṃ nītvā niśāyāḥ sarabhasasuratāyāsasaṃśleṣayogaiḥ prodbhūtāsahyatṛṣṇo madhumadanirato harmyapṛṣṭhe vivikte /
saṃbhogaklāntakāntāśithilabhujalatāvarjitaṃ karkarīto jyotsnābhinnācchadhāraṃ na pibati salilaṃ śāradaṃ mandabhāgyaḥ // MSS_3043

ardhaṃ premanibaddhamardhamaparaṃ lajjāśritaṃ mānasaṃ evaṃ netrasaroruhaṃ priyamukhe cānyad gavākṣe'rpitam /
paryaṅke padamekameva dharaṇau pṛṣṭhe ca kṛtvāparaṃ sthātuṃ gantumapi prabhātasamaye śaknoti naivābalā // MSS_3044

ardhaṃ bhāryā manuṣyasya bhāryā śreṣṭhatamaḥ sakhā /
bhāryā mūlaṃ trivargasya bhāryā mitraṃ mariṣyataḥ // MSS_3045

ardhaṃ sajjanasaṃparkād avidyāyā vinaśyati /
caturbhāgastu śāstrārthaiś caturbhāgaṃ svayatnataḥ // MSS_3046

ardhaṃ striyastribhuvane sacarācare'sminn ardhaṃ pumāṃsa iti darśayituṃ bhavatyā /
strīpuṃsalakṣaṇamidaṃ vapurādṛtaṃ yat tenāsi devi viditā trijagaccharīrā // MSS_3047

ardhacandraṃ ca cakraṃ ca śakaṭaṃ makaraṃ tathā /
kamalaṃ śreṇikāṃ gulmaṃ vyūhānevaṃ prakalpayet // MSS_3048

ardhacandravadākāraṃ strīnāmārthaṃ ca tryakṣaram /
nakārādi rikārāntaṃ yo jānāti sa paṇḍitaḥ // MSS_3049

ardhacandrasamāyuktaṃ puṃnāma caturakṣaram /
kakārādi lakārāntam iha jānāti paṇḍitaḥ // MSS_3050

ardhacandrākṛtiryasmin khaṅge svābhāvikī bhavet /
api doṣasahasrāṇi hanti candrastamo yathā // MSS_3051

ardhapañcamahastaṃ tu śreṣṭhaṃ cāpaṃ prakīrtitam /
tadvijñeyaṃ dhanurdivyaṃ śaṃkareṇa dhṛtaṃ purā // MSS_3052

ardhapītamadirā maṇipārī śobhatāṃ kathamatīva taruṇyāḥ /
cumbitairadhikapāṭalabhāsā pūritādharamayūkhabhareṇa // MSS_3053

ardhapītastanaṃ mātur āmardākliṣṭakesaram /
prakrīḍituṃ siṃhaśiśuṃ balātkāreṇa karṣati // MSS_3054

ardhapuruṣe ca matsyaḥ pārāvatasaṃnibhaśca pāṣāṇaḥ /
mṛdbhavati tatra nīlā dīrghaṃ kālaṃ ca bahutoyam // MSS_3055

ardhaprothasthitā rekhā dṛśyante yasya vājinaḥ /
tasya mṛtyuḥ samuddiṣṭo daśamaṃ prāpya vatsaram // MSS_3056

ardhapluṣṭaṃ bahubhyaḥ śavapiśitamupāhṛtya hṛṣṭaścitābhyo jātagrāsātirekaḥ sphuṭataradhamanīnaddhaśuṣkārdrakāyaḥ /
pretaḥ saṃtarjya dṛṣṭyā kuṭilaparuṣayā majjaniṣkarṣaśuṣkair āhantyāhāralubdhānmuhurabhipatato jambukānasthikhaṇḍaiḥ // MSS_3057

ardhamīlitavilolatārake sā dṛśau nidhuvanaklamālasā /
yanmuhūrtamavahanna tatpunas tṛptirāsta dayitasya paśyataḥ // MSS_3058

tatklamastamadidīkṣata kṣaṇaṃ tālavṛntacalanāya nāyakam /
tadvidhā hi bhavadaivataṃ priyā vedhaso'pi vidadhāti cāpalam // MSS_3059

ardharātre dinasyārdhe tvardhacandre'rdhabhāskare /
rāvaṇena hṛtā sītā kṛṣṇapakṣe sitāṣṭamī // MSS_3060

ardhasiddheṣu kāryeṣu ātmaguhyaṃ prakāśayet /
sa eva nidhanaṃ yāti bakaḥ karkaṭakādyathā // MSS_3061

ardhasmitena vinimantrya daśārdhabāṇam ardhaṃ vidhūya vasanāñcalamardhamārge /
ardhena netraviśikhena nivṛtya sārdham ardhārdhameva taruṇī taruṇaṃ cakāra // MSS_3062

ardhahastena hīnastu bhavenmadhyasturaṅgamaḥ /
tato hastena hīnaśca hīna eva smṛto hayaḥ // MSS_3063

ardhāṅganāpuṃvapuṣaḥ purārer mūrttiḥ śriyaṃ nauriva vastanotu /
premātibhārādaparaṃ yadardhaṃ mamajja śṛṅgārarasāmburāśau // MSS_3064

ardhāṅgāhitapaurvakīrtivanitādīvyatsitāṃśuprabhaṃ kailāsīkṛtadikkarīndraśirasi nyastasvapādāmbujam /
viśvavyāpyavināśi śaṃkarapadaṃ yāyāttvadīyaṃ yaśo na syādasya yadi kṣitīśa bhavato dānādikebhyo janiḥ // MSS_3065

ardhāṅgulaparīṇāhajihvāgrāyāsabhīravaḥ /
sarvāṅgakleśajananam abudhāḥ karma kurvate // MSS_3066

ardhācitā satvaramutthitāyāḥ pade pade durnimite galantī /
kasyāścidāsīd raśanā tadānīm aṅguṣṭhamūlārpitasūtraśeṣā // MSS_3067

ardhādhītāśca yairvedās tathā śūdrānnabhojanāḥ /
te dvijāḥ kiṃ kariṣyanti nirviṣā iva pannagāḥ // MSS_3068

ardhāsane samadhiropya suradvipasya śakro'pi yadyudhi śacīṃ kavacīkaroti /
dhīrasya tasya sahate daśakandharasya kaḥ sāhasaikarasikaḥ karavāladhārām // MSS_3069

ardhena jaladaśyāmam ardhenātapapiṅgalam /
ardhanārīśvarākāraṃ na ko manyeta vāsaram // MSS_3070

ardhokte bhayamāgato'si kimidaṃ kaṇṭhaśca kiṃ gadgadaś cāṭorasya na ca kṣaṇo'yamanupakṣipteyamāstāṃ kathā /
brūhi prastutamastu saṃprati mahat karṇe sakhīnāṃ mukhais tṛptirnirbharamebhirakṣarapadaiḥ prāgeva me saṃbhṛtā // MSS_3071

ardhodgatena kadalī mṛdutāmratalena garbhakoṣeṇa /
pibati nidāghajvaritā ghanadhārāṃ karapuṭenaiva // MSS_3072

ardhonmīlitalocanasya pibataḥ paryāptamekaṃ stanaṃ sadyaḥ prasnutadugdhadigdhamaparaṃ hastena saṃmārjataḥ /
mātrā cāṅgulilālitasya vadane smerāyamāne muhur viṣṇoḥ kṣīrakaṇorudhāmadhavalā dantadyutiḥ pātu vaḥ // MSS_3073

arpayati pratidivasaṃ priyasya pathi locane bālā /
nikṣipati kamalamālāḥ komalamiva kartumadhvānam // MSS_3074

arpayantyarthine prāṇān na praṇāmamarātaye /
na nāstītyuttaraṃ jātu suhṛde sumanojanāḥ // MSS_3075

arpitaṃ rasitavatyapi nāma- grāhamanyayuvaterdayitena /
ujjhati sma madamapyapibantī vīkṣya madyamitarā tu mamāda // MSS_3076

arpitāḥ prathamatastvayi gāvo gopaśāvaka iti praṇayena /
dīyate punaridaṃ dhanahīnair vetanaṃ garuḍaketana cetaḥ // MSS_3077

arvāgabhyetya garvādiva saridavarā seyamityuddidhīrṣāḥ kālindīṃ kopavegākalitahalahaṭhotkṣepiṇaḥ kṣemahetuḥ /
tālāṅkasyāśu dālārasavivaśahṛdaḥ sraṃsadaṃsottarīyaṃ tiryagvyastāḍghri bhūyaḥ suvalanamatha laghūtthānamādhāvanaṃ tat // MSS_3078

arvācīnavacaḥ prapañcasukhināṃ duḥśikṣitānāṃ puro gambhīraṃ kavipuṅgavasya kimaho sarvasvamuddhāṭyate /
vyarthaṃ kardamagandhagauravahṛtagrāmīṇagoṣṭhīmukhe ko'yaṃ nāma sacetano'sti ya iha prastauti kastūrikām // MSS_3079

arvāñcatpañcaśākhaḥ sphuraduparijaṭāmaṇḍalaḥ saṃśritānāṃ nityāparṇo'pi tāpatritayamapanayan sthāṇuravyādapūrvaḥ /
yaḥ pronmīlatkapardaiḥ śirasi viracitābālabandhe dyusindhoḥ pāthobhirlabdhasekaḥ phalati phalaśataṃ vāñchitaṃ bhaktibhājām // MSS_3080

alaṃkaroti yaḥ ślokaṃ śuka eva na madhyamaḥ /
alaṃ karoti yaḥ ślokaṃ śuka eva namadhyamaḥ // MSS_3081

alaṃkaroti hi jarā rājāmātyabhiṣagyatīn /
viḍambayati paṇyastrīmallagāyanasevakān // MSS_3082

alaṃkartuṃ karṇau bhṛśamanubhavantyā navarujaṃ sasītkāraṃ tiryagvalitavadanāyā mṛgadṛśaḥ /
karābjavyāpārānatisukṛtasārān rasayato januḥ sarvaślāghyaṃ jayati lalitottaṃsa bhavataḥ // MSS_3083

alaṃkāraḥ śaṅkākaranarakapālaṃ parijano viśīrṇāṅgo bhṛṅgī vasu ca vṛṣa eko bahuvayāḥ /
avastheyaṃ sthāṇorapi bhavati sarvāmaraguror vidhau vakre mūrdhni sthitavati vayaṃ ke punaramī // MSS_3084

alaṃkārapriyo viṣṇur jaladhārāpriyaḥ śivaḥ /
namaskārapriyo bhānur brāhmaṇo bhojanapriyaḥ // MSS_3085

alaṃkārabhṛto rītimantaḥ siddhā rasonnatau /
lakṣaṇairlakṣitātmānaḥ kṛtino nanu kecana // MSS_3086

alaṃkāro hi nārīṇāṃ kṣamā tu puruṣasya vā /
duṣkaraṃ tacca vaḥ kṣāntaṃ tridaśeṣu viśeṣataḥ // MSS_3087

yādṛśī vaḥ kṣamā putryaḥ sarvāsāmaviśeṣataḥ /
kṣamā dānaṃ kṣamā yajñaḥ kṣamā satyaṃ ca putrikāḥ // MSS_3088

kṣamā yaśaḥ kṣamā dharmaḥ kṣamāyāṃ viṣṭhitaṃ jagat // MSS_3089

alaṃkṛtaḥ kāñcanakoṭimūlyair mahārharatnairgajavājivāhaiḥ /
nimeṣamātraṃ labhate na jīvaṃ kālena kāle śikhayā gṛhītaḥ // MSS_3090

alaṃkriyante śikhinaḥ kekayā madaraktayā /
vācā vipaścito'tyarthaṃ mādhuryaguṇayuktayā // MSS_3091

alaṃkriyā śaktisamanvitānāṃ tapodhanānāṃ balaśaktiragryā /
vyāpādadāvānalavāridhārā pratyeha ca kṣāntiranarthaśāntiḥ // MSS_3092

alaṃ tridivavārtayā kimiti sārvabhaumaśriyā vidūrataravartinī bhavatu mokṣalakṣmīrapi /
kalindagirinandinītaṭanikuñjapuñjodare mano harati kevalaṃ navatamālanīlaṃ mahaḥ // MSS_3093

alaṃ nalaṃ roddhumamī kilābhavan guṇā vivekapramukhā na cāpalam /
smaraḥ sa ratyāmaniruddhameva yat sṛjatyayaṃ sarganisarga īdṛśaḥ // MSS_3094

alaṃ parigraheṇeha doṣavān hi parigrahaḥ /
kṛmirhi kośakārastu badhyate svaparigrahāt // MSS_3095

alaṃ vā bahu yo brūte hitavākyāvamāninaḥ /
sa tasmāllabhate doṣaṃ kapeḥ sūcīmukho yathā // MSS_3096

alaṃ vā bahuvādena yatra yatrānurajyase /
tatra tatraiva te duḥkhadāvapāvakapaṅktayaḥ // MSS_3097

alaṃ vilaṅghya priyavijña yācñāṃ kṛtvāpi vāmyaṃ vividhaṃ vidheye /
yaśaḥpathādāśravatāpadotthāt khalu skhalitvāstakhaloktikhelāt // MSS_3098

alaṃ vilambya tvarituṃ hi velā kārye kila sthairyasahe vicāraḥ /
gurūpadeśaṃ pratibheva tīkṣṇā pratīkṣate jātu na kālamartiḥ // MSS_3099

alaṃ vivādena yathā śrutaṃ tvayā tathāvidhastāvadaśeṣamastu saḥ /
mamātra bhāvaikarasaṃ manaḥ sthitaṃ na kāmavṛttirvacanīyamīkṣate // MSS_3100

alaṃ sthitvā śmaśāne'smin gṛdhragomāyusaṃkule /
kaṅkālabahule ghore sarvaprāṇibhayaṃkare // MSS_3101

na punarjīvitaḥ kaścit kāladharmamupāgataḥ /
priyo vā yadi vā dveṣyaḥ prāṇināṃ gatirīdṛśī // MSS_3102

alaṃ himānīparidīrṇagātraḥ samāpitaḥ phālgunasaṃgamena /
atyantamākāṅkṣitakṛṣṇavartmā bhīṣmo mahātmājani māghatulyaḥ // MSS_3103

alakatamaḥ paripītaṃ susmitasuṣamāpuraskṛtaṃ madhuram /
ko na sudhānidhisahajaṃ sumukhi mukhaṃ hanta saṃmanutām // MSS_3104

alakāśca khalāścaiva mūrdhni bhīrujanairdhṛtāḥ /
uparyupari satkāre'pyāviṣkurvanti vakratām // MSS_3105

alakeṣu cūrṇabhāsaḥ svedalavābhān kapolaphalakeṣu /
navaghanakautukinīnāṃ vārikaṇān paśyati kṛtārthaḥ // MSS_3106

alaktako yathā rakto naraḥ kāmī tathaiva ca /
hṛtasārastathā so'pi pādamūle nipātyate // MSS_3107

alaktako yathā rakto niṣpīḍya puruṣas tathā /
abalābhirbalād raktaḥ pādamūle nipātyate // MSS_3108

alakṣitakucābhogaṃ bhramantī nṛtyabhūmiṣu /
smareṇāpi sarojākṣī na lakṣyīkriyate śaraiḥ // MSS_3109

alakṣitagatāgataiḥ kulavadhūkaṭākṣairiva kṣaṇānunayaśītalaiḥ praṇayakelikopairiva /
suvṛttamasṛṇonnatairmṛgadṛśāmurojairiva tvadīyaturagairidaṃ dharaṇicakramākramyate // MSS_3110

alakṣmīrāviśatyenaṃ śayānamalasaṃ naram /
niḥsaṃśayaṃ phalaṃ labdhvā dakṣo bhūtimupāśnute // MSS_3111

alaghutā jaṭharasya kucau gatā caraṇacañcalatā nayane gatā /
sakhi vilokaya me tanuceṣṭitaṃ vinimayapragataṃ navayauvanam // MSS_3112

alaghūpalapaṅktiśālinīḥ parito ruddhanirantarāmbarāḥ /
adhirūḍhanitambabhūmayo na vimuñcanti cirāya mekhalāḥ // MSS_3113

alaṅghyaṃ tattadudvīkṣya yadyaduccairmahībhṛtām /
priyatāṃ jyāyasīṃ mā gān mahatāṃ kena tuṅgatā // MSS_3114

alaṅghyaṃ sarveṣāmiha khalu phalaṃ karmajanitaṃ vipat karmapraiṣyā vyathayati na jātāsi hṛdayam /
yadajñāḥ kurvanti prasabhamupahāsaṃ dhanamadād idaṃ tvantargāḍhaṃ paramaparitāpaṃ janayati // MSS_3115

alabdhaṃ caiva lipseta labdhaṃ rakṣet prayatnataḥ /
rakṣitaṃ vardhayeccaiva vṛddhaṃ pātreṣu nikṣipet // MSS_3116

alabdhadugdhādiraso rasāvahaṃ tadudbhavo nimbarasaṃ kṛmiryathā /
adṛṣṭajainendravacorasāyanas tathā kutattvaṃ manute rasāyanam // MSS_3117

alabdhamiccheddaṇḍena labdhaṃ rakṣedavekṣayā /
rakṣitaṃ vardhayed vṛddhyā vṛddhaṃ pātreṣu nikṣipet // MSS_3118

alabdhamīheddharmeṇa labdhaṃ yatnena pālayet /
pālitaṃ vardhayennītyā vṛddhaṃ pātreṣu nikṣipet // MSS_3119

alabdhalipsā nyāyena labdhasya ca vivardhanam /
parivṛddhasya vidhivat pātre saṃpratipādanam // MSS_3120

alabdhavetano lubdho mānī cāpyavamānitaḥ /
kruddhaśca kopito'kasmāt tathā bhītaśca bhīṣitaḥ // MSS_3121

yathābhilaṣitaiḥ kāmair bhindyādetāṃścaturvidhān /
parapakṣe svapakṣe ca yathāvat praśamaṃ nayet // MSS_3122

alabdhāntaḥ praveśasya tāramākrandato bahiḥ /
prabho karuṇayā karṇe kriyantāṃ kṛpaṇoktayaḥ // MSS_3123

alabdhe rāgiṇo lokā aho labdhe virāgiṇaḥ /
hemante tāpamīhante hanta grīṣme himaṃ punaḥ // MSS_3124

alabdhvāpi dhanaṃ rājñaḥ saṃśritā yānti saṃpadam /
mahāhradasamīpasthaṃ paśya nīlaṃ vanaspatim // MSS_3125

alabdhvā yadi vā labdhvā nānuśocanti paṇḍitāḥ /
ānantaryaṃ cārabhate na prāṇānāṃ dhanāyate // MSS_3126

alabhanta nabhaḥkṣetre tārāstaralakāntayaḥ /
tviṣaṃ tuṣārabījānāṃ nūtanāṅkuraśālinām // MSS_3127

alabhyaṃ lapsyamānena tattvaṃ jijñāsunā ciram /
jigīṣuṇā hriyaṃ tyaktvā kāryaṃ kolāhalo mahān // MSS_3128

alabhyaṃ labdhukāmasya janasya gatirīdṛśī /
alabdheṣu manastāpaḥ saṃcitārtho vinaśyati // MSS_3129

alabhyalābhāya ca labdhavṛddhaye yathārhatīrthapratipādanāya ca /
yaśasvinaṃ vedavidaṃ vipaścitaṃ bahuśrutaṃ brāhmaṇameva vāsaya // MSS_3130

alamaticapalatvāt svapnamāyopamatvāt pariṇativirasatvāt saṃgamenāṅganāyāḥ /
iti yadi śatakṛtvas tattvamālocayāmas tadapi na hariṇākṣīṃ vismaratyantarātmā // MSS_3131

alamathavā bahuvādair viracaya lokānurāganirbandham /
tatraikatra samagraṃ tannihitaṃ yanna jātu saṃnihitam // MSS_3132

alamandha bhujāyaṣṭibhrāntyā bhrātarjaḍasya te /
daṃśāya daṃdaśūko'yaṃ daṃśamudrāṃ na muñcati // MSS_3133

alamanyathā gṛhītvā na khalu manasvini mayā prayuktamidam /
prāyaḥ samānavidyāḥ parasparayaśaḥpurobhāgāḥ // MSS_3134

alamanyairupālambhaiḥ kīrtitaiśca vyatikramaiḥ /
peśalaṃ cānurūpaṃ ca kartavyaṃ hitamātmanaḥ // MSS_3135

alamapriyāṇyuditvā rucirārthāḥ kimiha na sthitā vācaḥ /
amṛtamiti vacasi satyapi viṣamiti hi kimucyate vāri // MSS_3136

alamabhimukhairbaddhairbhogairalaṃ bhramibhirdṛśor alamaviralairgarjodgārairalaṃ viṣavṛṣṭibhiḥ /
kimiha bhujagāḥ kopāvegairamībhiramudritair nanu bhagavatastārkṣyasyaite vayaṃ stutipāṭhakāḥ // MSS_3137

alamalamaghṛṇasya tasya nāmnā punarapi saiva kathā gataḥ sa kālaḥ /
kathaya kathaya vā tathāpi dūti prativacanaṃ dviṣato'pi mānanīyam // MSS_3138

alamalamatimātraṃ sāhasenāmunā te tvaritamayi vimuñca tvaṃ latāpāśamenam /
calitamapi niroddhuṃ jīvitaṃ jīviteśe kṣaṇamiha mama kaṇṭhe bāhupāśaṃ nidhehi // MSS_3139

alamalamativṛddhyā sthīyatāṃ tasya paśyasy akaruṇa karabhororbhajyate madhyametat /
iti gurujaghanājñācoditā romarājiḥ stanayugamasitākṣyā vaktumārohatīva // MSS_3140

alamalamanugamya prasthitaṃ prāṇanāthaṃ prathamavirahaśoke na pratīkāra eṣaḥ /
sapadi ramaṇayātrā śreya ityāraṭantyā caraṇapatanapūrvaṃ sā niruddheva kāñcyā // MSS_3141

alamalamiyameva prāṇināṃ pātakānāṃ nirasanaviṣaye yā kṛṣṇa kṛṣṇeti vāṇī /
yadi bhavati mukunde bhaktirānandasāndrā viluṭhati caraṇābje mokṣasāmrājyalakṣmīḥ // MSS_3142

alamātmīyaṃ viditaṃ viditaṃ dhanikasya yācako'vahitaḥ /
candraṃ bravīti caṭakaṃ caṭakaṃ candraṃ ca lobhalolamanā // MSS_3143

alamādivarāheṇa vaṭudāsaṃ paraṃ stumaḥ /
jagaduddharatā yena na vakrīkṛtamānanam // MSS_3144

alamudakena tṛṇairvā manasvinā prāṇadhāraṇā kāryā /
nāsaṃskṛtaśca puruṣaḥ prākṛtasattvaḥ praṇayitavyaḥ // MSS_3145

alalitagatiruccaiḥ sthūlavakrāṅgulīkaṃ vahati caraṇa yugmaṃ kandharāṃ hrasvapīnām /
kapilakacakalāpā krūraceṣṭātipīnā dviradamadavigandhiḥ svāṅkake'naṅkake ca // MSS_3146

dviguṇakaṭukaṣāyaprāyabhug vītalajjā luladativipuloṣṭhī duḥkhasādhyā prayoge /
bahirapi bahuromātyantamantarviśālaṃ vahati jaghanarandhraṃ hastinī gadgadoktiḥ // MSS_3147

alasaṃ mukharaṃ stabdhaṃ krūraṃ vyasaninaṃ śaṭham /
asaṃtuṣṭamabhaktaṃ ca tyajed bhṛtyaṃ narādhipaḥ // MSS_3148

alasaṃ vapuṣi ślathaṃ dukūle capalaṃ cetasi dhūsaraṃ kapole /
cakitaṃ nayane stane vilolaṃ tava nāmaśravaṇaṃ tanūdarīṇām // MSS_3149

alasaṃ vikramaśrāntaṃ vihatopāyaceṣṭitam /
kṣayavyayapravāsaiśca śrameṇa viparidrutam // MSS_3150

bhīruṃ mūrkhaṃ striyaṃ bālaṃ dhārmikaṃ durjanaṃ paśum /
maitrīpradhānaṃ kalyāṇabuddhiṃ sāntvena sādhayet // MSS_3151

alasabhujalatābhirnādṛto nāgarībhir bhavanadamanakānāṃ nātithirvā babhūva /
tvadarinagaramadhye saṃcaraṃścaitrajanmā jaradajagarapītaḥ kṣīyate gandhavāhaḥ // MSS_3152

alasamadhurā snigdhā dṛṣṭirghanatvamupāgatā kisalayarucirnistāmbūlasvabhāvadharodharaḥ /
trivalivalayā lekhonneyā ghaṭanta ivaikataḥ prakṛtisubhagā garbheṇāsau kimapyupapāditā // MSS_3153

alasamukulitākṣaṃ vaktramālokya tasyā mayi vilulitacitte mūkabhāvaṃ prapanne /
śravaṇakuvalayāntaścāriṇā ṣaṭpadena kṣaṇamanugatanādaṃ gītamantaḥ smarāmi // MSS_3154

alasayati gātramadhikaṃ bhramayati cetastanoti saṃtāpam /
mohaṃ ca muhuḥ kurute viṣamaviṣaṃ vīkṣitaṃ tasyāḥ // MSS_3155

alasalulitamugdhānyadhvasaṃpātakhedād aśithilaparirambhairdattasaṃvāhanāni /
parimṛditamṛṇālīdurbalānyaṅgakāni tvamurasi mama kṛtvā yatra nidrāmavāptā // MSS_3156

alasavalitaiḥ premārdrārdrairmuhurmukulīkṛtaiḥ kṣaṇamabhimukhairlajjālolairnimeṣaparāṅmukhaiḥ /
hṛdayanihitaṃ bhāvākūtaṃ vamadbhirivekṣaṇaiḥ kathaya sukṛtī ko'yaṃ mugdhe tvayādya vilokyate // MSS_3157

alasavilasanmugdhasnigdhasmitaṃ vrajasundarīm adanakadanasvinnaṃ dhanyaṃ mahadvadanāmbujam /
taruṇamaruṇajyotsnākārtsnyasmitasnapitādharaṃ jayati vijayaśreṇīmeṇīdṛśāṃ madayanmahaḥ // MSS_3158

alasavilasitānāmullasadbhrūlatānāṃ masṛṇamukulitānāṃ prāntavistāritānām /
pratinayananipāte kiṃcidākuñcitānāṃ vividhamahamabhūvaṃ pātramālokitānām // MSS_3159

alasasya kuto vidyā avidyasya kuto dhanam /
adhanasya kuto mitram amitrasya kutaḥ sukham // MSS_3160

alasasyālpadoṣasya nirvidyasyākṛtātmanaḥ /
pradānakāle bhavati mātāpi hi parāṅmukhī // MSS_3161

alasānapi n n rakṣen na kṛtaghnān kadācana /
dviṣato'pi guṇāḥ kāmyāḥ suhṛdo'pi na durguṇāḥ // MSS_3162

alasāruṇalocanāravindāṃ paribhogocitadhūsaraikacelām /
śithilākulaveṇibandharamyām abalāmantikaśāyinīṃ didṛkṣe // MSS_3163

alasairmadena sudṛśaḥ śarīrakaiḥ svagṛhān prati pratiyayuḥ śanaiḥ śanaiḥ /
alaghuprasāritavilocanāñjali- drutapītamādhavarasaughanirbharaiḥ // MSS_3164

alaso mandabuddhiśca sukhī ca vyādhipīḍitaḥ /
nidrāluḥ kāmukaścaiva ṣaḍete śāstravarjitāḥ // MSS_3165

alābuṃ vartulākāraṃ vārtākaṃ kundasaṃnibham /
prāṇānte'pi na cāśnīyān masūrānnaṃ savalkalam // MSS_3166

alābubījaṃ trapusasya bījaṃ tasyaiva toyena ca tanniṣiktam /
ālepanādyairvidhivat prayuktaṃ hanyādviṣaṃ takṣakasaṃbhavaṃ ca // MSS_3167

alābhāt puruṣāṇāṃ hi bhayāt parijanasya ca /
vadhabandhabhayāccāpi svayaṃ guptā bhavanti tāḥ // MSS_3168

alikulamañjulakeśī parimalabahulā rasāvahā tanvī /
kiśalayapeśalapāṇiḥ kokilakalabhāṣiṇī priyatamā me // MSS_3169

alinīlālakalataṃ kaṃ na hanti ghanastani /
ānanaṃ nalinacchāyanayanaṃ śaśikānti te // MSS_3170

alipaṭalairanuyātāṃ sahṛdayahṛdayajvaraṃ vilumpantīm /
mṛgamadaparimalalaharīṃ samīra pāmarapure kirasi // MSS_3171

alibhirañjanabindumanoharaiḥ kusumapaṅktinipātibhiraṅkitaḥ /
na khalu śobhayati sma vanasthalīṃ na tilakastilakaḥ pramadāmiva // MSS_3172

aliyuvā vilalāsa cirāya yas tridaśaśaivalinīkamalodare /
vidhiviyoganiyogavaśīkṛto gatatarau sa marau ramate katham // MSS_3173

aliranusarati parimalaṃ lakṣmīranusarati nayaguṇasamṛddhim /
nimnamanusarati salilaṃ vidhilikhitaṃ buddhiranusarati // MSS_3174

alirayaṃ nalinīdalamadhyagaḥ kamalinīmakarandamadālasaḥ /
vidhivaśāt paradeśamupāgataḥ kuṭajapuṣparasaṃ bahu manyate // MSS_3175

alirmṛgo vā netraṃ vā yatra kiṃcid vibhāsate /
aravindaṃ mṛgāṅko vā mukhaṃ vedaṃ mṛgīdṛśaḥ // MSS_3176

alivalayairalakairiva kusumastabakaiḥ stanairiva vasante /
bhānti latā lalanā iva pāṇibhiriva kisalayaiḥ sapadi // MSS_3177

alīka eva tvadbhāvo madbhāvo'līka eva ca /
anubhūto'pyasadrūpaḥ svapne svamaraṇaṃ yathā // MSS_3178

alīkarūpo yadi madhyabhāgaḥ payodharākārabhṛtaśca keśāḥ /
utsaṅgaśobhāpi saroruhākṣyāḥ karasya śobhāṃ kalayenna kasmāt // MSS_3179

alīkavyāmuktapracurakabarībandhanamiṣād udañcaddorvallīdvayadhṛtaparīveśanihitaḥ /
ayaṃ jṛmbhārambhasphaṭikaśucidantāṃśunicayo mukhendurgaurāṅgyā galitamṛgajñakṣmā vijayate // MSS_3180

alīnāṃ mālābhirviracitajaṭābhāramahimā parāgaiḥ puṣpāṇāmuparacitabhasmavyatikaraḥ /
vanānāmābhoge kusumavati puṣpoccayaparo marun mandaṃ mandaṃ vicarati parivrājaka iva // MSS_3181

aluptasattvakośānāṃ mahattvaṃ mahatāṃ hi kim /
ākarṇitāṃ parasyārtiṃ na cecchindanti tatkṣaṇam // MSS_3182

alubdhaiḥ saha sauhārdaṃ paṇḍitaiḥ saha saṃkathā /
uttamaiḥ saha saṅgaśca vidheyāḥ sukhamicchatā // MSS_3183

alobhaḥ paramaṃ vittam ahiṃsā paramaṃ tapaḥ /
amāyā paramā vidyā niravadyā manīṣiṇām // MSS_3184

alomaśaṃ pūrṇaśaśāṅkaśobhaṃ mukhaṃ tu yūnāṃ katicid dināni /
jāte tataḥ śmaśruviśālajāle śevālalīnābjatulāṃ bibharti // MSS_3185

alaukikamahālokaprakāśitajagattrayaḥ /
stūyate deva sadvaṃśamuktāratnaṃ na kairbhavān // MSS_3186

alaulyamārogyamaniṣṭhuratvaṃ gandhaḥ śubho mūtrapurīṣamalpam /
kāntiḥ prasādaḥ svarasaumyatā ca yogapravṛtteḥ prathamaṃ hi cihnam // MSS_3187

alpaṃ kiṃcicchriyaṃ prāpya nīco garvāyate laghu /
padmapatratale bheko manyate daṇḍadhāriṇam // MSS_3188

alpaṃ darpabalaṃ daitya sthiramakrodhaja balam /
hatastvaṃ darpajairdoṣair hitvā yo bhāṣase kṣamām // MSS_3189

alpaṃ nirmitamākāśam anālocyaiva vedhasā /
idamevaṃvidhaṃ bhāvi bhavatyāḥ stanajṛmbhanam // MSS_3190

alpato'dhikataḥ sādhyaṃ laghunaiva prasādhayet /
bhūpradakṣiṇato'halyāṃ gautamaḥ kapilāṃ bhraman // MSS_3191

alpatoyaścalatkumbho hyalpadugdhāśca dhenavaḥ /
alpavidyo mahāgarvī kurūpī bahuceṣṭitaḥ // MSS_3192

alpaprabhostu sevāyāṃ bhuktimātraṃ prayojanam /
anugrahamajāmūlyaṃ nigrahaṃ prāṇasaṃkaṭam // MSS_3193

alpamapyavamanyeta na śatrurbaladarpitaḥ /
rāmeṇa rāmaḥ śiśunā brāhmaṇyadayayojjhitaḥ // MSS_3194

alpaśrutalava eva prāyaḥ prakaṭayati vāgvibhavamuccaiḥ /
sarvatra kunaṭa eva hi nāṭakamadhikaṃ viḍambayati // MSS_3195

alpasāro'pi yo mohād vistāraṃ kartumicchati /
paścācchocati durbuddhir nālikerabako yathā // MSS_3196

alpākṣararamaṇīyaṃ yaḥ kathayati niścitaṃ sa khalu vāgmī /
bahuvacanamalpasāraṃ yaḥ kathayati vipralāpī saḥ // MSS_3197

alpānāmapi vastūnāṃ saṃhatiḥ kāryasādhikā /
tṛṇairguṇatvamāpannair badhyante mattadantinaḥ // MSS_3198

alpāpakāramapi pārśvagataṃ nihanti nīco na dūramasamāgasamapyarātim /
śvā nirdaśatyupalamantikamāpatantaṃ tattyāginaṃ na tu vidūragamugraroṣaḥ // MSS_3199

alpāyāṃ vā mahatyāṃ vā senāyāmiti niścayaḥ /
harṣo yodhagaṇasyaiko jayalakṣaṇamucyate // MSS_3200

alpāśca guṇāḥ sphītā bhavanti guṇasamuditeṣu puruṣeṣu /
śvetagiriśikharakeṣviva niśāsu candrāṃśavaḥ patitāḥ // MSS_3201

alpāśrayaṃ samāsādya mahānapyalpako bhavet /
gajendraḥ parvatākāro yathā darpaṇamāśritaḥ // MSS_3202

alpīyaḥskhalanena yatra patanaṃ kṛcchreṇa yatronnatir dvāre vetralatāvitānagahane kaṣṭaḥ praveśakramaḥ /
he sāraṅga manoramā vanabhuvastyaktvā viśeṣārthinā kiṃ bhūbhṛtkaṭakasthitivyasaninā vyarthaṃ khurāḥ śātitāḥ // MSS_3203

alpīyasāmeva nivāsabhūmi- tyāgādvipattirmahatāṃ na jātu /
ratnākarāt sanmaṇayo'bhiyānti rājñāṃ śiraḥ kākamukhāni bhekāḥ // MSS_3204

alpīyasaiva payasā yatkumbhaḥ pūryate prasiddhaṃ tat /
brāhmaṃ tejaḥ paśyata kumbhodbhūtaḥ papau vārdhim // MSS_3205

alpecchurdhṛtimān prājñaś chāyevānugataḥ sadā /
ādiṣṭo na vikalpeta sa rājavasatiṃ vaset // MSS_3206

alpena vibhavenaiva vyayādhikyaṃ na yuktitaḥ /
kṣīṇena vāsasācchanne pādavistāraṇaṃ yathā // MSS_3207

alpenāpi suraktena sādhanena prayojanam /
oṣṭhadvayasahāyena kāntāsyena jagajjitam // MSS_3208

alpenaiva guṇena hi kaścilloke prasiddhimupayāti /
ekena kareṇa gajaḥ karī na sūryaḥ sahasreṇa // MSS_3209

alpe'pi nṛpatidatte pratiśrute vāpi dātumetena /
utthāyāśīrdeyā kvacidupaviśyāpi pariṣadaucityāt // MSS_3210

alpe'pyapakṛte mohān na śāntimupagacchati /
tādṛśaiḥ saṃgataṃ nīcair nṛśaṃsairakṛtātmabhiḥ /
niśāmya nipuṇaṃ buddhyā vidvān dūrād vivarjayet // MSS_3211

alpe vayasi he bāle kucayoḥ patanaḥ kutaḥ /
adhastāt khanane mūḍha girayo na patanti kim // MSS_3212

alpo'pi hyariratyantaṃ vardhamānaparākramaḥ /
valmīko mūlaja iva grasate vṛkṣamantikāt // MSS_3213

avaṃśapatito rājā mūrkhaputraśca paṇḍitaḥ /
adhanī hi dhanaṃ prāpya tṛṇavanmanyate jagat // MSS_3214

avakāśaḥ suvṛttānāṃ hṛdayāntarna yoṣitām /
itīva vihitau dhātrā suvṛttau tadbahiḥ kucau // MSS_3215

avakeśino'sya yuktaṃ jānāmi taroraśoka iti nāma /
phalapākavidhuritātmā yato'nyathāsau saśokaḥ syāt // MSS_3216

avakrastārakādhīśaḥ paripūrṇapriyodayaḥ /
prācīṃ diśamatikramya patanaṃ pratipadyate // MSS_3217

avakre māṃsahīne ca vājijaṅghe suśobhane /
kūrcaṃ samaṃ susaṃdhi syād granthivraṇavivārjitam // MSS_3218

avagacchati mūḍhacetanaḥ priyanāśaṃ hṛdi śalyamarpitam /
sthiradhīstu tadeva manyate kuśaladvāratayā samuddhṛtam // MSS_3219

avagamya kathīkṛtaṃ vapuḥ priyabandhostava niṣphalodayaḥ /
bahule'pi gate niśākaras tanutāṃ duḥkhamanaṅga mokṣyati // MSS_3220

avacanaṃ vacanaṃ priyasaṃnidhāv anavalokanameva vilokanam /
avayavāvaraṇaṃ ca yadañcala- vyatikareṇa tadaṅgasamarpaṇam // MSS_3221

avacayaparibhogavanti hiṃsraiḥ sahacaritānyamṛgāṇi kānanāni /
abhidadhurabhito muniṃ vadhūbhyaḥ samuditasādhvasaviklavaṃ ca cetaḥ // MSS_3222

avacitakusumā vihāya vallīr yuvatiṣu komalamālyamālinīṣu /
padamupadadhire kulānyalīnāṃ naparicayo malinātmanāṃ pradhānam // MSS_3223

avacitabalipuṣpā vedisaṃmārgadakṣā niyamavidhijalānāṃ barhiṣāṃ copanetrī /
giriśamupacacāra pratyahaṃ sā sukeśī niyamitaparikhedā tacchiraścandrapādaiḥ // MSS_3224

avajitamadhunā tavāhamakṣṇo ruciratayetyavanamya lajjayeva /
śravaṇakuvalayaṃ vilāsavatyā bhramararutairupakarṇamācacakṣe // MSS_3225

avajñayā dīyate yat tathaivāśraddhayāpi ca /
tadāhuradhamaṃ dānaṃ munayaḥ satyavādinaḥ // MSS_3226

avajñayā na dātavyaṃ kasya cillīlayāpi vā /
avajñayā kṛtaṃ hanyād dātāraṃ nātra saṃśayaḥ // MSS_3227

avajñayā yadahasaduccakairbalaḥ samullasaddaśanamayūkhamaṇḍalaḥ /
ruṣāruṇīkṛtamapi tena tatkṣaṇaṃ nijaṃ vapuḥ punaranayannijāṃ rucim // MSS_3228

avajñāto'pi duṣṭena guṇo doṣo na manyate /
nahi campakasaugandhyaṃ pūtirbhṛṅgāvahelayā // MSS_3229

avajñānasahasraistu doṣāḥ kaṣṭatarā dhane /
dhane sukhakalā yā ca sāpi duḥkhairvidhīyate // MSS_3230

avajñāsphuṭitaṃ prema samīkartuṃ ka īśvaraḥ /
saṃdhiṃ na yāti sphuṭitaṃ lākṣālepena mauktikam // MSS_3231

avatārā hyasaṃkheyā hareḥ sattvanidherdvijāḥ /
yathā vidāsinaḥ kulyāḥ sarasaḥ syuḥ sahasraśaḥ // MSS_3232

avati nikhilalokaṃ yaḥ pitevādṛtātmā dahati duritarāśiṃ pāvako vendhanaukam /
vitarati śivasaukhyaṃ hanti saṃsāraśatruṃ vidadhatu śubhabuddhyā taṃ budhā dharmamatra // MSS_3233

avatu vaḥ savitusturagāvalī sphurati madhyagatāruṇanāyakā /
samabhilambhitatuṅgapayodharā marakataikalateva nabhaḥśriyaḥ // MSS_3234

avadyajambālagaveṣaṇāya kṛtodyamānāṃ khalasairibhāṇām /
kavīndravāṅnirjaranirjhariṇyāṃ saṃjāyate vyarthamanorathatvam // MSS_3235

avadyamukte pathi yaḥ pravartate pravartayatyanyajanaṃ ca niḥspṛhaḥ /
sa sevitavyaḥ svahitaiṣiṇā guruḥ svayaṃ taraṃstārayituṃ kṣamaḥ param // MSS_3236

avadhānena maunena kāṣāyeṇa jaṭājinaiḥ /
viśvāsayitvā dveṣṭāram avalumped yathā vṛkaḥ // MSS_3237

avadhāraya dharmeṣu pradhānamavadhānataḥ /
nirbharānandakandāya govindāya mano'rpaya // MSS_3238

avadhārya kāryagurutāmabhavan na bhayāya sāndratamasaṃtamasam /
sutanoḥ stanau ca dayitopagame tanuromarājipathavepathave // MSS_3239

avadhidināvadhijīvāḥ prasīda jīvantu pathikajanajāyāḥ /
durlaṅghyavartmaśailau stanau pidhehi prapāpāli // MSS_3240

avadhidivasaḥ prāptaścāyaṃ tanorvirahasya vā ravirayamupaityastaṃ sakhyo mamāpi ca jīvitam /
tadalamaphalairāśābandhaiḥ prasīda namo'stu te hṛdaya sahasā pākotpīḍaṃ viḍambaya dāḍimam // MSS_3241

avadhidivasaḥ so'yaṃ nātrāgataḥ kimiyat kṣaṇaṃ vitara nayane paśyaitanme puraḥ sakhi sāhasam /
iyamiyamahaṃ rūḍhajvālākarālitarodasīṃ malayajarasābhyaktairaṅgaiḥ patāmyabhi kaumudīm // MSS_3242

avadhīraṇāṃ kṛtavatī bhavatī mayi yatkukarmamahimā sa hi me /
yadi cātako na labhate'mbu ghanād vacanīyatā bhavati kāmbumucaḥ // MSS_3243

avadhīraya dhanavikalaṃ kuru gauravamakṛśasaṃpadaḥ puṃsaḥ /
asmādṛśaṃ hi mugdhe dhanasiddhyai rūpanirmāṇam // MSS_3244

avadhūtapraṇipātāḥ paścāt saṃtapyamānamanaso'pi /
nibhṛtairvyapatrapante dayitānunayairmanasvinyaḥ // MSS_3245

avadhūyāribhirnītā hariṇaistulyavṛttitām /
anyonyasyāpi jihrīmaḥ kiṃ punaḥ sahavāsinām // MSS_3246

avadhehi kṣaṇamehi bhrātarbhāvajña bhāvaya giraṃ naḥ /
carame cakāsti cetasi mūkasvapnopamo bhāvaḥ // MSS_3247

avadhau divasāvasānakāle bhavanadvāri vilocane dadhānā /
avalokya samāgataṃ tadā mām atha rāmā vikasanmukhī babhūva // MSS_3248

avadhyaṃ vāthavāgamyam akṛtyaṃ nāsti kiṃcana /
loke buddhimatāmatra tasmāttāṃ yojayāmyaham // MSS_3249

avadhyā brāhmaṇā gāvo striyo bālāśca jñātayaḥ /
yeṣāṃ cānnāni bhuñjīta ye ca syuḥ śaraṇāgatāḥ // MSS_3250

avadhyairindupādānām asādhyaiścandanāmbhasām /
dehoṣmabhiḥ subodhaṃ te sakhi kāmāturaṃ manaḥ // MSS_3251

avadhyo brāhmaṇo bālaḥ strī tapasvī ca rogabhāk /
yeṣāṃ cānnāni bhuktāni ye ca syuḥ śaraṇaṃ gatāḥ // MSS_3252

avadhyo brāhmaṇo bālaḥ strī tapasvī ca rogabhāk /
vihitā vyaṅgitā teṣām aparādhe garīyasi // MSS_3253

avanatavadanenduricchatīva vyavadhimadhīratayā yadasthitāsmai /
aharata sutarāmato'sya cetaḥ sphuṭamabhibhūṣayati striyastrapaiva // MSS_3254

avanataśirasaḥ prayāma śīghraṃ pathi vṛṣabhā iva varṣatāḍitākṣāḥ /
mama hi sadasi gauravapriyasya kulajanadarśanakātaraṃ hi cakṣuḥ // MSS_3255

avanamya vakṣasi nimagnakuca- dvitayena gāḍhamupagūḍhavatā /
dayitena tatkṣaṇacaladraśanā- kalakiṃkiṇīravamudāsi vadhūḥ // MSS_3256

avanau śanaiḥ śanaistvaṃ nidadhāsi padadvayaṃ svasya /
lakṣyaṃ paśyasi na vadasi bhajasi jalaṃ baka tato'si sitaḥ // MSS_3257

avantiḥ kāvyamānarca bharcormaukhariśekharaḥ (?) /
śiṣyo bāṇaśca saṃkrāntakāntavedyavacāḥ kaviḥ // MSS_3258

avantinātho'yamudagrabāhur viśālavakṣāstanuvṛttamadhyaḥ /
āropya cakrabhramamuṣṇatejās tvaṣṭreva yatnollikhito vibhāti // MSS_3259

avanti ye janakasamā munīśvarāś caturvidhaṃ gaṇamanavadyavṛttayaḥ /
svadehavaddalitamadāṣṭakārayo bhavantu te mama guravo bhavāntakāḥ // MSS_3260

avandhyaṃ divasaṃ kuryād dharmataḥ kāmato'rthataḥ /
gate hi divase tasmiṃs tadūnaṃ tasya jīvitam // MSS_3261

avandhyakopasya vihanturāpadāṃ bhavanti vaśyāḥ svayameva dehinaḥ /
amarṣaśūnyena janasya jantunā na jātahārdena na vidviṣādaraḥ // MSS_3262

avamānahataṃ yacca dattamaśraddhayā dhanam /
ūṣare niṣphalaṃ bījaṃ kṣiptamakṣiptameva tat // MSS_3263

avamānāraṇimathitaṃ durvāgindhanavivardhitajvālam /
satpuruṣāḥ kopāgniṃ jñānāmbughaṭaiḥ praśamayanti // MSS_3264

avamānena mahatāṃ praharṣakrodhavismayaiḥ /
tapāṃsi kṣayamāyānti yaśāṃsīva sudurnayaiḥ // MSS_3265

avamuktamapakrāntamukhyaṃ tanna kṣamaṃ yudhi /
pitṛpaitāmahaṃ maulaṃ tat kruddhaṃ sāntvitaṃ kṣamam // MSS_3266

avayaḥ kevalakavayaḥ kīrāḥ syuḥ kevalaṃ dhīrāḥ /
vīrāḥ paṇḍitakavayas tānavamantā tu kevalaṃ gavayaḥ // MSS_3267

avayaveṣu parasparabiṃbiteṣv atulanirmalakāntiṣu tattanoḥ /
ayamayaṃ pravibhāga iti sphuṭaṃ jagati niścinute caturo'pi kaḥ // MSS_3268

avalambitaviṣṇupadaḥ karṣitajanacakṣuratulagatiḥ /
patramayo'pi padārthaḥ pataṅgatāmeti guṇayogāt // MSS_3269

avalipteṣu mūrkheṣu raudrasāhasikeṣu ca /
tathaivāpetadharmeṣu na maitrīmācared budhaḥ // MSS_3270

avalepamanaṅgasya vardhayanti balāhakāḥ /
karśayanti tu dharmasya mārutoddhūtaśīkarāḥ // MSS_3271

avalokanamapi sukhayati kuvalayadalacārucapalanayanāyāḥ /
kiṃ punaralakacaladdyuti- sarabhasamāliṅganaṃ tanvyāḥ // MSS_3272

avalokitamanumodita- māliṅgitamaṅganābhiranurāgaiḥ /
adhivṛndāvanakuñjaṃ marakatapuñjaṃ namasyāmaḥ // MSS_3273

avalokya nartitaśikhaṇḍimaṇḍalair navanīradairniculitaṃ nabhastalam /
divase'pi vañjulanikuñjamitvarī viśati sma vallabhavataṃsitaṃ rasāt // MSS_3274

avalokya stanau vadhvā guñjāphalavibhūṣitau /
niḥśvasya roditi kliṣṭā kuto vyādhakaṭumbinī // MSS_3275

avaśendriyacittānāṃ hastisnānamiva kriyā /
durbhagābharaṇaprāyo jñānaṃ bhāraḥ kriyāṃ vinā // MSS_3276

avaśyaṃ kopāgnistava sutanu nirvāsyati cirāt svaśobhāmārūḍhaṃ mukhamapi ca te hāsyati śucam /
bhavadgoṣṭhīśūnyā mama tu divasā yānti ya ime na teṣāmāvṛttiḥ punarapi mano dūyata iti // MSS_3277

avaśyaṃ nidhanaṃ sarvair gantavyamiha mānavaiḥ /
avaśyabhāvinyarthe vai saṃtāpo neha vidyate // MSS_3278

avaśyaṃ piturācāraṃ putraḥ samanuvartate /
nahi ketakavṛkṣasya bhavatyāmalakīphalam // MSS_3279

... ... ... ... ... ... /
avaśyaṃ prāṇināṃ prāṇā rakṣitavyā yathābalam // MSS_3280

avaśyaṃ bhāvinaṃ nāśaṃ bhāvitvād vidhyupasthitam /
ayameva hi te kālaḥ pūrvamāsīdanāgataḥ // MSS_3281

avaśyaṃ bhāvino bhāvā bhavanti mahātamapi /
nagnatvaṃ nīlakaṇṭhasya mahāhiśayanaṃ hareḥ // MSS_3282

avaśyaṃbhāvibhāvānāṃ pratīkāro bhaved yada /
tadā duḥkhairna bādhyante nalarāmayudhiṣṭhirāḥ // MSS_3283

avaśyaṃ yātāraścirataramuṣitvāpi viṣayā viyoge ko bhedastyajati na jano yat svamamūn /
vrajantaḥ svātantryādatulaparitāpāya manasaḥ svayaṃ tyaktā hyete śamasukhamanantaṃ vidadhati // MSS_3284

avaśyaṃ labhate kartā phalaṃ pāpasya karmaṇaḥ /
ghoraṃ paryāgate kāle drumaḥ puṣpamivārtavam // MSS_3285

avaśyakāraṇaiḥ prāṇān dhārayatyeva cātakaḥ /
prārthanābhaṅgabhīto'pi śakrādapi na yācate // MSS_3286

avaśyagatvaraiḥ prāṇair mṛtyukāle mahātmanām /
paropakāraścet kaścit sidhyet tadamṛtaṃ mṛtam // MSS_3287

avaśyaniṣpattimahāphalāḍhyām adīrghasūtrāṃ pariṇāmakalyām /
kāmaṃ vyayāyāsakarīmupeyān na tveva jātu kṣayadoṣayuktām // MSS_3288

avaśyabhavyeṣvanavagrahagrahā yayā diśā dhāvati vedhasaḥ spṛhā /
tṛṇena vātyeva tayānugamyate janasya cittena bhṛśāvaśātmanā // MSS_3289

avaśyamāyānti vaśaṃ vipaścitām upāyasaṃdaṃśabalena saṃpadaḥ /
bhavatyudāraṃ vidhivat prayojite phalaṃ hi rājñāṃ kvacidarthasiddhaye // MSS_3290

avaśyamindriyaistāta vartitavyaṃ svagocare /
caṇḍarāgastu yastatra taṃ budhaḥ parivarjayet // MSS_3291

avaśyameva bhoktavyaṃ karmaṇāṃ tvakṣayaṃ phalam /
nābhuktaṃ kṣīyate karma kalpakoṭiśatairapi // MSS_3292

avaśyameva bhoktavyaṃ kṛtaṃ karma śubhāśubham /
kṛtakarmakṣayo nāsti kalpakoṭiśatairapi // MSS_3293

avaśyāyakaṇaiḥ prāṇān saṃdhārayati tittiriḥ /
yācñābhaṅgabhayād bhīto na daivamapi yācate // MSS_3294

avasarapaṭhitaṃ sarvaṃ subhāṣitatvaṃ prayāti yat kiṃcit /
cāṣaḥ prayāṇasamaye kharaninado maṅgalo bhavati // MSS_3295

avasarapaṭhitaṃ sarvaṃ subhāṣitatvaṃ prayātyasūktamapi /
kṣudhi kadaśanamapi nitarāṃ bhoktuḥ saṃpadyate svādu // MSS_3296

avasarapaṭhitā vāṇī guṇagaṇarahitāpi śobhate puṃsām /
ratisamaye ramaṇīnāṃ bhūṣaṇahānistu bhūṣaṇaṃ bhavati // MSS_3297

avasaramadhigamya taṃ harantyo hṛdayamayatnakṛtojjvalasvarūpāḥ /
avaniṣu padamaṅganāstadānīṃ nyadadhata vibhramasaṃpado'ṅganāsu // MSS_3298

avasitaṃ hasitaṃ prasitaṃ mudā vilasitaṃ hrasitaṃ smarabhāsitam /
na samadāḥ pramadā hatasaṃmadāḥ purahitaṃ vihitaṃ na samīhitam // MSS_3299

avaskandapradānasya sarve kālāḥ prakīrtitāḥ /
vyasane vartamānasya śatrocchidrānvitasya ca // MSS_3300

avaskandabhayād rājā prajāgarakṛtaśramam /
divāsuptaṃ sadā hanyān nidrāvyākulasainikam // MSS_3301

avasthā pūjyate rājan na śarīraṃ śarīriṇām /
tadā vanacaro rāma idānīṃ nṛpatāṃ gataḥ // MSS_3302

avākiran vayovṛddhās taṃ lājaiḥ paurayoṣitaḥ /
pṛṣatairmandaroddhūtaiḥ kṣīrormaya ivācyutam // MSS_3303

avākṣirāstamasyandhe kilbiṣī narakaṃ patet /
yaḥ praśnaṃ vitathaṃ brūyāt pṛṣṭaḥ san dharmaniścaye // MSS_3304

avācyavādāṃśca bahūn vadiṣyanti tavāhitāḥ /
nindantastava sāmarthyaṃ tato duḥkhataraṃ nu kim // MSS_3305

avāpa sāpatrapatāṃ sa bhūpatir jitendriyāṇāṃ dhuri kīrtitasthitiḥ /
asaṃvare śambaravairivikrame krameṇa tatra sphuṭatāmupeyuṣi // MSS_3306

avāpustāpamatyarthaṃ śapharyaḥ palvalodake /
putrakṣetrādisaktena mamatvena yathā gṛhī // MSS_3307

avāptaḥ prāgalbhyaṃ pariṇatarucaḥ śailatanaye kalaṅko naivāyaṃ vilasati śaśāṅkasya vapuṣi /
amuṣyeyaṃ manye vigaladamṛtasyandaśiśire ratiśrāntā śete rajaniramaṇī gāḍhamurasi // MSS_3308

avāptairdrāghimṇā paricayamudanvattaṭabhuvām asau bhāti śyāmadyutibhirudakairmekhalabhuvaḥ /
agastyasyākārṣīd vacanamiti kopādudadhinā gṛhītaḥ keśeṣu prasabhamiva vindhyakṣitidharaḥ // MSS_3309

avāpyate vā kimiyadbhavatyā cittaikapadyāmapi vidyate yaḥ /
yatrāndhakāraḥ kila cetaso'pi jihmetarairbrahma tadapyavāpyam // MSS_3310

avāpyān kāmayasvārthān nānavāpyān kadācana /
pratyutpannānanubhavan mā śucastvamanāgatān // MSS_3311

avāmabhāgena yadā valitvā śvā pṛṣṭhakaṇḍūtimapākaroti /
tadahni tatraiva kṛtāntagehe rogābhibhūto niyataṃ prayāti // MSS_3312

avālukāślakṣṇamṛdā pūrite gartaśodhanam /
kodaṇḍārdhamite khāte jalasikte vapettarum /
kadalīkṣīriṇau ropyau mūle dattvā tu gomayam // MSS_3313

avāhitā vinaśyanti sarvakarmakṣamā api /
kṛśā vyādhiparītāṅgā jāyante'tyantavāhanāt // MSS_3314

avikāriṇamapi sajjanam aniśamanāryaḥ prabādhate'tyartham /
kamalinyā kimiha kṛtaṃ himasya yattāṃ sadā dahati // MSS_3315

avikṛtakṛtabhaumaravā susthānasthā suceṣṭitā vāme /
yātrāsu dṛṣṭamātrā durgā durgāṇi tārayati // MSS_3316

avikriyāṃ caiva samāśritāḥ samaṃ haranti jālaṃ mama pakṣiṇo hyamī /
vivādameṣyanti parasparaṃ yadā samāgamiṣyanti ca madvaśaṃ tadā // MSS_3317

avikreyaṃ lavaṇaṃ pakvamannaṃ dadhi kṣīraṃ madhu tailaṃ ghṛtaṃ ca /
tilā māṃsaṃ mūlaphalāni śākaṃ raktaṃ vāsaḥ sarvagandhā guḍaśca // MSS_3318

avigrahasyāpyatulena hetunā sametabhinnadvayamūrti tiṣṭhataḥ /
tavaiva nānyasya jagatsu dṛśyate viruddhaveṣābharaṇasya kāntatā // MSS_3319

avicārayato yuktikathanaṃ tuṣakhaṇḍanam /
nīceṣūpakṛtaṃ rājan bālukāsviva mūtritam // MSS_3320

avicāreṇa yat karma kṛtaṃ tanmarmakṛntanam /
prasahya sītāharaṇād atītā rāvaṇaśriyaḥ // MSS_3321

avijitya ya ātmānam amātyān vijigīṣate /
amitrān vājitāmātyaḥ so'vaśaḥ parihīyate // MSS_3322

avijñātaprabandhasya vaco vācaspaterapi /
vrajatyaphalatāmeva nayadruha ivehitam // MSS_3323

avijñātaprayuktena dharṣitā mama vāsasā /
saṃvṛtā śaradabhreṇa candralekheva śobhate // MSS_3324

avijñātaviśeṣasya sarvatejo'pahāriṇaḥ /
svāmino nirvivekasya tamasaśca kimantaram // MSS_3325

avijñātasya vijñānaṃ vijñātasya ca niścayaḥ /
ārambhaḥ karmaṇāṃ śaśvad ārabdhasyāntadarśanam // MSS_3326

avijñātasya vijñānaṃ vijñātasya viniścayaḥ /
arthadvaidhasya saṃdehac chedanaṃ śeṣadarśanam // MSS_3327

avijñātāvasaktena dūṣitā mama vāsasā /
chāditā śaradabhreṇa candralekheva dṛśyate // MSS_3328

avijñāte pare tattve śāstrādhītistu niṣphalā /
vijñāte'pi pare tattve śāstrādhītistu niṣphalā // MSS_3329

avijñāto dhṛtaḥ khaṅgaḥ śubhasaṃpattināśakaḥ /
vijñātaḥ sakalaiśvaryadāyako bhavati prabhoḥ /
tasmāt teṣāṃ guṇān vakṣye yathoktaṃ munipuṃgavaiḥ // MSS_3330

avijñānād rājño bhavati matihīnaḥ parijanas tatastatprādhānyād bhavati na samīpe budhajanaḥ /
budhaistyakte rājye bhavati hi na nītirguṇavatī pranaṣṭāyāṃ nītau sanṛpamavaśaṃ naśyati kulam // MSS_3331

avijñāya phalaṃ yo hi karma tvevānudhāvati /
sa śocet phalavelāyāṃ yathā kiṃśukasecakaḥ // MSS_3332

avijñāyānyasāmarthyaṃ svasāmarthyaṃ pradarśayet /
upahāsamavāpnoti tathaivāyamihācalaḥ // MSS_3333

avitathamanorathapatha- prathaneṣu praguṇagarimagītaśrīḥ /
suratarusadṛśaḥ sa bhavān abhilaṣaṇīyaḥ kṣitīśvara na kasya // MSS_3334

avitṛptatayā tathāpi me hṛdayaṃ nirṇayameva dhāvati /
avasāyayituṃ kṣamāḥ sukhaṃ na vidheyeṣu viśeṣasaṃpadaḥ // MSS_3335

avidagdhaḥ patiḥ strīṇāṃ prauḍhāṇāṃ nāyako guṇī /
guṇināṃ tyāgināṃ stoko vibhavaśceti duḥkhakṛt // MSS_3336

avidagdhaḥ śramakaṭhino durlabhayoṣidyuvā jaḍo vipraḥ /
apamṛtyurupakrāntaḥ kāmivyājena me rātrau // MSS_3337

aviditaguṇāntarāṇāṃ no doṣaḥ prāptadeśavāsānām /
svādhīnakuṅkumā api yadvidadhati bahumatiṃ nīle // MSS_3338

aviditaguṇāpi satkavi- bhaṇitiḥ karṇeṣu vamati madhudhārām /
anadhigataparimalāpi hi harati dṛśaṃ mālatīmālā // MSS_3339

aviditaparamānando vadati jano viṣayameva ramaṇīyam /
tilatailameva miṣṭaṃ yena na dṛṣṭaṃ ghṛtaṃ kvāpi // MSS_3340

aviditaparavedano manobhūr dhruvamayamevamanaṅga eva nityam /
yadi punarabhaviṣyadasya cāṅgaṃ na khalu tadā vyathayiṣyadanyadeham // MSS_3341

aviditaśaṣasaviśeṣā vāṇī niḥsarati vaktrato yeṣām /
gudavadanavivarabhedo radanairanumīyate teṣām // MSS_3342

aviditasukhaduḥkhaṃ nirguṇaṃ vastu kiṃcij jaḍamatiriha kaścin mokṣa ityācacakṣe /
mama tu matamanaṅgasmeratāruṇyaghūrṇan madakalamadirākṣīnīvimokṣo hi mokṣaḥ // MSS_3343

aviditvātmanaḥ śaktiṃ parasya na samutsukaḥ /
gacchannabhimukho vahnau nāśaṃ yāti pataṅgavat // MSS_3344

avidyaṃ jīvanaṃ śūnyaṃ dikśūnyā cedabāndhavā /
putrahīnaṃ gṛhaṃ śūnyaṃ sarvaśūnyā daridratā // MSS_3345

avidyaḥ puruṣaḥ śocyaḥ śocyaṃ mithunamaprajam /
nirāhārāḥ prajāḥ śocyāḥ śocyaṃ rāṣṭramarājakam // MSS_3346

avidyākāmakarmādipāśabandhaṃ vimocitum /
kaḥ śaknuyād vinātmānaṃ kalpakoṭiśatairapi // MSS_3347

avidyānāśinī vidyā bhāvanā bhavanāśinī /
dāridryanāśanaṃ dānaṃ śīlaṃ durgatināśanam // MSS_3348

avidyābījavidhvaṃsād ayamārṣeṇa cakṣuṣā /
kālau bhūtabhaviṣyantau vartamānamavīviśat // MSS_3349

avidvāṃścaiva vidvāṃśca brāhmaṇo daivataṃ mahat /
praṇītaścāpraṇītaśca yathāgnirdaivataṃ mahat // MSS_3350

avidvāṃsamalaṃ loke vidvāṃsamapi vā punaḥ /
pramadā hyutpathaṃ netuṃ kāmakrodhavaśānugam // MSS_3351

avidvānapi bhūpālo vidyāvṛddhopasevayā /
parāṃ śriyamavāpnotijalāsannataruryathā // MSS_3352

avidheye jane puṃsāṃ kopaḥ kimupajāyate /
vidheye'pi ca kaḥ kopas tanniveśitajīvite // MSS_3353

avidheyo bhṛtyajanaḥ śaṭhāni mitrāṇyadāyakaḥ svāmī /
vinayarahitā ca bhāryā mastakaśūlāni catvāri // MSS_3354

avinayabhuvāmajñānānāṃ śamāya bhavannapi prakṛtikuṭilādvidyābhyāsaḥ khalatvavivṛddhaye /
phaṇibhayabhṛtāmastūcchedakṣamastamasāmasau viṣadharaphaṇāratnāloko bhayaṃ tu bhṛśāyate // MSS_3355

avinayaratamādarādṛte vaśamavaśaṃ hi nayanti vidviṣaḥ /
śrutavinayanidhiṃ samāśritas tanurapi naiti parābhavaṃ kvacit // MSS_3356

avināśi tu tadviddhi yena sarvamidaṃ tatam /
vināśamavyayasyāsya na kaścit kartumarhati // MSS_3357

avināśinamagrāmyam akarot sātavāhanaḥ /
viśuddhajātibhiḥ kośaṃ ratnairiva subhāṣitaiḥ // MSS_3358

avinītaḥ suto jātaḥ kathaṃ na dahanātmakaḥ /
vinītastu suto jātaḥ kathaṃ na puruṣottamaḥ // MSS_3359

avinītasya yā vidyā sā ciraṃ naiva tiṣṭhati /
markaṭasya gale baddhā maṇīnāṃ mālikā yathā // MSS_3360

avinīto bhṛtyajano nṛpatiradātā śaṭhāni mitrāṇi /
avinayavatī ca bhāryā mastakaśūlāni catvāri // MSS_3361

avibhāviteṣuviṣayaḥ prathamaṃ madano'pi nūnamabhavat tamasā /
udite diśaḥ prakaṭayatyamunā yadadharmadhāmni dhanurācakṛṣe // MSS_3362

avibhāvyatārakamadṛṣṭahima- dyutibimbamastamitabhānu nabhaḥ /
avasannatāpamatamisramabhād apadoṣataiva viguṇasya guṇaḥ // MSS_3363

avibhramālokanadurbhagāṇi pravyaktavaktrastanamaṇḍalāni /
aṅgāni re pāmarakāminīnām apuṇyatāruṇya kimāśritāni // MSS_3364

avimṛṣyametadabhilaṣyati sa dviṣatāṃ vadhena viṣayābhiratim /
bhavavītaye nahi tathā sa vidhiḥ kva śarāsanaṃ kva ca vimuktipathaḥ // MSS_3365

avirataṃ parakāryakṛtāṃ satāṃ madhurimātiśayena vaco'mṛtam /
api ca mānasamambunidhiryaśo vimalaśāradacandiracandrikā // MSS_3366

aviratakusumāvacāyakhedān nihitabhujālatayaikayopakaṇṭham /
vipulataranirantarāvalagna- stanapihitapriyavakṣasā lalambe // MSS_3367

aviratataruṇīsahasramadhya- sthitivigalatpuruṣavratā ivaite /
pratipadamatikātarāḥ kṣitīśāḥ parikalayanti bhayaṃ samantato'pi // MSS_3368

aviratamaklamamuddhṛta- dharātalaṃ susmitollasadvadanam /
jagadānandavidhāyinam upaimi śaraṇaṃ prabhuṃ śeṣam // MSS_3369

aviratamadhupānāgāramindindirāṇām abhisaraṇanikuñjaṃ rājahaṃsīkulasya /
pravitatabahuśālaṃ sadma padmālayāyā vitarati ratimakṣṇoreṣa līlātaḍāgaḥ // MSS_3370

aviratamidamambhaḥ svecchayoccālayantyā vikacakamalakāntottānapāṇidvayena /
parikalita ivārghyaḥ kāmabāṇātithibhyaḥ salilamiva vitīrṇaṃ bālalīlāsukhānām // MSS_3371

avirataratalīlāyāsajātaśramāṇām upaśamamupayāntaṃ niḥsahe'ṅge'ṅganānām /
punaruṣasi viviktairmātariśvāvacūrṇya jvalayati madanāgniṃ mālatīnāṃ rajobhiḥ // MSS_3372

aviratavirutakapotīm arpitarasamāvṛṇoti ghanavalanaḥ /
navalatikāmatikātara- taralitamadiradvayīṃ mudiraḥ // MSS_3373

aviratāmbujasaṃgatisaṃgalad- bahalakesarasaṃvaliteva yā /
lalitavastuvidhānasukhollasat- tanuruhā tanurātmabhuvo'vatāt // MSS_3374

aviralakamalavikāsaḥ sakalālimadaśca kokilānandaḥ /
ramyo'yameti saṃprati lokotkaṇṭhākaraḥ kālaḥ // MSS_3375

aviralakaravālakampanair bhrukuṭītarjanagarjanairmuhuḥ /
dadṛśe tava vairiṇāṃ madaḥ sa gataḥ kvāpi tavekṣaṇe kṣaṇāt // MSS_3376

aviraladhārānikaraṃ jaladairjalamutsṛjadbhiratimātram /
mānivadhūhṛdayebhyaḥ kāluṣyamaśeṣato mṛṣṭam // MSS_3377

aviralapatadbāṣpotpīḍaprasiktakapolayā vacanaviṣayaḥ saṃdeśo'nyastayā vihito na te /
manasi kimapi dhyāyantyā tu kṣaṇaṃ tava kāntayā pathika nihitā dṛṣṭiḥ kaṣṭaṃ nave karuṇāṅkure // MSS_3378

aviralaparāgasaikata- makarandataraṅgiṇīmanuvanāntam /
pikayuvatijānudaghnīṃ gāhante madhupayoṣitastṛṣitāḥ // MSS_3379

aviralaparivāhairaśruṇaḥ sāraṇīnāṃ smaradahanaśikhoṣṇaśvāsapūraiśca tasyāḥ /
subhaga bata kṛśāṅgyāḥ spardhayānyonyamebhiḥ kriyata iva puro bhūḥ paṅkilā pāṃsulā ca // MSS_3380

aviralapulakaḥ saha vrajantyāḥ pratipadamekataraḥ stanastaruṇyāḥ /
ghaṭitavighaṭitaḥ priyasya vakṣas- taṭamuvi kandukavibhramaṃ babhāra // MSS_3381

aviralaphalinīvanaprasūnaḥ kusumitakundasugandhigandhavāhaḥ /
guṇamasamayajaṃ cirāya lebhe viralatuṣārakaṇastuṣārakālaḥ // MSS_3382

aviralamadajalanivahaṃ bhramarakulānīkasevitakapolam /
abhimataphaladātāraṃ kāmeśaṃ gaṇapatiṃ vande // MSS_3383

aviralamadadhārādhautakumbhaḥ śaraṇyaḥ phaṇivaravṛtagātraḥ siddhasādhyādivandyaḥ /
tribhuvanajanavighnadhvāntavidhvaṃsadakṣo vitaratu gajavaktraḥ saṃtataṃ maṅgalaṃ vaḥ // MSS_3384

aviralamiva dāmnā pauṇḍarīkeṇa naddhaḥ snapita iva ca dugdhasrotasā nirbhareṇa /
kavalita iva kṛtsnaścakṣuṣā sphāritena prasabhamamṛtamegheneva sāndreṇa siktaḥ // MSS_3385

aviralavigalanmadajala- kapolapālīnilīnamadhupakulaḥ /
udbhinnanavaśmaśru- śreṇiriva dvipamukho jayati // MSS_3386

aviralavilolajaladaḥ kuṭajārjunanīpasurabhivanavātaḥ /
ayamāyātaḥ kālo hanta mṛtāḥ pathikagehinyaḥ // MSS_3387

aviruddhaṃ sukhasthaṃ yo duḥkhamārge niyojayet /
janmajanmāntare duḥkhī sa naraḥ syādasaṃśayam // MSS_3388

avilambi suvṛttaṃ ca udaraṃ cātipūjitam /
nātidīrghaṃ samaṃ pṛṣṭhaṃ kiṃcicca vinataṃ śubham // MSS_3389

avilambe kṛtyasiddhau māntrikairāpyate yaśaḥ /
vilambe karmabāhulyaṃ vikhyāpyāvāpyate dhanam // MSS_3390

aviviktāvatistabdhau stanāvāḍhyāvivādṛtau /
viviktāvānatāveva daridrāviva garhitau // MSS_3391

avivekamatirnṛpatir mantrī guṇavatsu vakritagrīvaḥ /
yatra khalāśca prabalās tatra kathaṃ sajjanāvasaraḥ // MSS_3392

avivekavṛthāśramāvivārthaṃ kṣayalobhāviva saṃśritānurāgam /
vijigīṣumivānayapramādāv avasādaṃ viśikhau vininyatustam // MSS_3393

aviveki kucadvaṃdvaṃ hantu nāma jagattrayam /
śrutipraṇayinorakṣṇor ayuktaṃ janamāraṇam // MSS_3394

avivekini bhūpāle naśyanti guṇināṃ guṇāḥ /
pravāsarasike kānte yathā sādhvyāḥ stanonnatiḥ // MSS_3395

avivekini bhūpe yaḥ karotyāśāṃ samṛddhaye /
yāsyāmyahamaneneti karotyāśāṃ sa mṛddhaye // MSS_3396

aviveko hi sarveṣām āpadāṃ paramaṃ padam /
vivekarahito loke paśureva na saṃśayaḥ // MSS_3397

aviśadacalaṃ netraprāntāvalokanamasphuṭaṃ cakitacakitā vācaḥ sparśaḥ kvacijjanasaṃkule /
iti tava mayā premārambhe ya eva nirīkṣitāḥ kaṭhinamanaso dṛṣṭā bhāvāsta eva virajyataḥ // MSS_3398

aviśīrṇakāntapātre navyadaśe sumukhi saṃbhṛtasnehe /
madgehadīpakalike kathamupayātāsi nirvāṇam // MSS_3399

aviśuddhakulotpannā dehārpaṇajīvikā śaṭhācaraṇā /
kvāhaṃ rūpājīvā kva bhavantaḥ ślāghanīyajanmaguṇāḥ // MSS_3400

aviśrānto vāto dahana iva soyaṃ janayati prasaktaṃ sātatyād dalayati kulādrīnapi jalam /
prasūte kṛtyeṣu vyavasitiranirvyūḍhasudṛḍhā phalāvāptiṃ loke pratikalamasaṃbhāvyavibhavām // MSS_3401

aviśrāmaṃ vahed bhāraṃ śītoṣṇaṃ ca na vindati /
sasaṃtoṣastathā nityaṃ trīṇi śikṣeta gardabhāt // MSS_3402

aviśrāmamapātheyam anālambhamadeśakam /
tamaḥkāntāramadhvānaṃ kathameko gamiṣyasi // MSS_3403

aviśvasan dhūrtadhuraṃdharo'pi naraḥ puraṃdhrīpurato'ndha eva /
aśeṣaśikṣākuśalo'pi kākaḥ pratāryate kiṃ na pikāṅganābhiḥ // MSS_3404

aviśvastā striyaḥ sarvā adhamottamamadhyamāḥ /
yaḥ kaścid viśvaset tāsāṃ paścāttāpaiḥ sa dahyate // MSS_3405

aviśvāsaṃ sadā tiṣṭhet saṃdhinā vigraheṇa ca /
dvaidhībhāvaṃ samāśritya pāpe śatrau balīyasi // MSS_3406

aviśvāsavidhānāya mahāpātakahetave /
pitāputravirodhāya hiraṇyāya namo'stu te // MSS_3407

aviṣaṃ viṣamityāhur brahmasvaṃ viṣamucyate /
viṣaṃ hanti kilaikaṃ ca brahmasvaṃ putrapautrakam // MSS_3408

avisaṃvādako dakṣaḥ kṛtajño matimānṛjuḥ /
api saṃkṣīṇakośo'pi labhate parivāraṇam // MSS_3409

avisaṃvādanaṃ dānaṃ samayasyāvyatikramaḥ /
āvartayanti bhūtāni samyakpraṇihitā ca vāk // MSS_3410

avisṛṣṭo'pi san prājñaḥ sarveṇa ca samaṃ vrajet /
praviśedapyanāhūtas tvanyadā bhartturājñayā // MSS_3411

avismṛtopakāraḥ syān na kurvīta kṛtaghnatām /
hatvopakāriṇaṃ vipro nāḍījaṅghamadhaścyutaḥ // MSS_3412

avīro'pi camūvīrasāhāyyena dviṣo jayet /
camūsāhāyyaśūnyānāṃ jayaśrīrvyākulāyate // MSS_3413

avṛttiṃ vinayo hanti hantyanarthaṃ parākramaḥ /
hanti nitayṃ kṣamā krodham ācāro hantyalakṣaṇam // MSS_3414

avṛttikaṃ tyajed deśaṃ vṛttiṃ sopadravāṃ tyajet /
tyajen māyāvinaṃ mitraṃ dhanaṃ prāṇaharaṃ tyajet // MSS_3415

avṛttikaṃ prabhuṃ bhṛtyā apuṣpaṃ bhramarāstarum /
ajalaṃ ca saro haṃsā muñcantyapi ciroṣitam // MSS_3416

avṛttirbhayamantyānāṃ madhyānāṃ maraṇād bhayam /
uttamānāṃ tu martyānām avamānāt paraṃ bhayam // MSS_3417

avṛttivyādhiśokārtān anuvarteta śaktitaḥ /
ātmavatsatataṃ paśyed api kīṭapipīlakāḥ // MSS_3418

avekśya svātmānaṃ viguṇamaparānicchati tathā phalatyetanno ced vilapati na santīha guṇinaḥ /
nimārṣṭuṃ śaptuṃ vā paribhavitumudyacchati tato'py aho nīce ramyā saguṇavijigīṣā vidhikṛtā // MSS_3419

avemavyāpārākalanamaturīsparśamacirād anunmīlattantuprakaraghaṭanāyāsamasakṛt /
viṣīdatpāñcālīvipadapanayaikapraṇayinaḥ paṭānāṃ nirmāṇaṃ patagapatiketoravatu naḥ // MSS_3420

avaiti tattvaṃ sadasattvalakṣaṇaṃ vinā viśeṣaṃ viparītarocanaḥ /
yadṛcchayā mattavadastacetano jano jinānāṃ vacanāt parāṅmukhaḥ // MSS_3421

avaitu śāstrāṇi naro viśeṣataḥ karotu citrāṇi tapāṃsi bhāvataḥ /
atattvasaṃsaktamanāstathāpi no vimuktisaukhyaṃ gatabādhamaśnute // MSS_3422

avaimi caināmanagheti kiṃ tu lokāpavādo balavān mato me /
chāyā hi bhūmeḥ śaśino malatve- nāropitā śuddhimataḥ prajābhiḥ // MSS_3423

avaimi te sāramataḥ khalu tvāṃ kārye guruṇyātmasamaṃ niyokṣye /
vyādiśyate bhūdharatāmavekṣya kṛṣṇena dehodvahanāya śeṣaḥ // MSS_3424

avaimi pūtamātmānaṃ dvayenaiva dvijottamāḥ /
mūrdhni gaṅgāprapātena dhautapādāmbhasā ca vaḥ // MSS_3425

avaimi saubhāgyamadena vañcitaṃ tava priyaṃ yaścaturāvalokinaḥ /
karoti lakṣyaṃ ciramasya cakṣuṣo na vaktramātmīyamarālapakṣmaṇaḥ // MSS_3426

avaimi haṃsāvalayo valakṣās tvatkāntikīrteścapalāḥ pulākāḥ /
uḍḍīya yuktaṃ patitāḥ sravantī- veśantapūraṃ paritaḥ plavante // MSS_3427

avaiṣṇavo hato vipro hataṃ śrāddhamadakṣiṇam /
abrahmaṇyaṃ hataṃ kṣetram anācāraṃ kulaṃ hatam // MSS_3428

avyaktamakṣaramupāsya babhūva kaścit svaṃ labdhavarṇamavagatya kṛtārthamānī /
sadyastribhaṅgalalitasphuraṇādamanda- nandotthayā jaḍatayaiva vayaṃ kṛtārthāḥ // MSS_3429

avyaktādīni bhūtāni vyaktamadhyāni bhārata /
avyaktanidhanānyeva tatra kā paridevanā // MSS_3430

avyayavato'pi dhaninaḥ svajanasahasraṃ bhavet padasthasya /
bhraṣṭadhanasya hi satataṃ bandhurapi mukhaṃ na darśayati // MSS_3431

avyaye vyayamāyāti vyaye yāti suvistaram /
apurvaḥ ko'pi bhāṇḍāras tava bhārati dṛśyate // MSS_3432

avyavasāyinamalasaṃ daivaparaṃ sahasācca parihīṇam /
pramadeva hi vṛddhapatiṃ necchatyavagūhituṃ lakṣmīḥ // MSS_3433

avyavasthitacittasya prasādo'pi bhayaṃkaraḥ /
vyavasthitaprasannātmā kupito'pyabhayaṃkaraḥ // MSS_3434

avyavasthitavṛttānām abhinnaśruticakṣuṣām /
adharmārjitabhogānām āśīrapyahitocitā // MSS_3435

... ... ... ... ... ... /
avyavasthau hi dṛśyete yuddhe jayaparājayau // MSS_3436

avyākaraṇamadhītaṃ bhinnadroṇyā taraṅgiṇītaraṇam /
bheṣajamapathyasahitaṃ trayamidamakṛtaṃ varaṃ na kṛtam // MSS_3437

... ... ... ... ... ... /
anyākṣepo bhaviṣyantyāḥ kāryasiddherhi lakṣaṇam // MSS_3438

avyākhyeyāṃ vitarati parāṃ prītimantarnimagnā kaṇṭhe lagnā harati nitarāṃ yāntaradhvāntajālam /
tāṃ drākṣādyairapi bahumatāṃ mādhurīmudgirantīṃ kṛṣṇetyākhyāṃ kathaya rasane yadyasi tvaṃ rasajñā // MSS_3439

avyājasundaramanuttaramaprameyam aprākṛtaṃ paramamaṅgalamaṅghripadmam /
saṃdarśayedapi sakṛdbhavatī dayārdrā draṣṭāsmi kena tadahaṃ tu vilocanena // MSS_3440

avyājasundarīṃ tāṃ vijñānena lalitena yojayatā /
parikalpito vidhātrā bāṇaḥ kāmasya viṣadigdhaḥ // MSS_3441

avyāt sa vo yasya nisargavakraḥ spṛśatyadhijyasmaracāpalīlām /
jaṭāpinaddhoragarājaratna- marīcilīḍhobhayakoṭirinduḥ // MSS_3442

avyāt svarlokacūḍāmaṇipaṭalaśikhāśreṇiśoṇīkṛtāṅghriḥ kṣoṇībhāraṃ vinetuṃ jaṭharajuṣi jagadbāndhave devakī vaḥ /
rājñāmuddāmadoṣṇāṃ raṇaśirasi raṇatkīkasacchedabhīmāḥ śastrāṇāṃ khaṇṇakārāḥ pratihatiguravo yacchruterdohado'bhūt // MSS_3443

avyād vo vajrasārasphuradurunakharakrūracakrakramāgra- prodbhinnendrārivakṣaḥsthalagaladasṛgāsārakāśmīragauraḥ /
prasphūrjatkeśarāgragrathitajaladharaśreṇinīlābjamālyaḥ sūryācandrāvataṃso naraharirasamābaddhaśṛṅgāralīlaḥ // MSS_3444

avyād vo valitāṅghripātavicaladbhūgolahelonmukha- bhrāmyaddikkarikalpitānukaraṇo nṛtyan gaṇagrāmaṇīḥ /
yasyoddaṇḍitaśuṇḍapuṣkaramarudvyākṛṣṭasṛṣṭaṃ muhus tārācakramudaktaśīkarapṛṣallīlāmivābhyasyati // MSS_3445

avyād vo vāmano yasya kaustubhapratibimbitā /
kautukālokinī jātā jāṭharīva jagattrayī // MSS_3446

avyādhigātramanukūlataraṃ kalatraṃ veśma prasiddhavibhavaṃ niśitā ca vidyā /
ślāghyaṃ kulaṃ caramakālagatiḥ samartho mātuḥ kaṭākṣapariṇāmavibhūtayas te // MSS_3447

avyādhijaṃ kaṭukaṃ śīrṣarogaṃ pāpānubandhaṃ paruṣaṃ tīkṣṇamugram /
satāṃ peyaṃ yanna pibantyasanto manyuṃ mahārāja piba praśāmya // MSS_3448

avyādhinā śarīreṇa manasā ca nirādhinā /
pūrayannarthināmāśāṃ tvaṃ jīva śaradāṃ śatam // MSS_3449

avyāpareṣu vyāpāraṃ yo naraḥ kartumicchati /
sa eva nidhanaṃ yāti kīlotpaṭīva vānaraḥ // MSS_3450

avyāpāraratā vasantasamaye grīṣme vyavāyapriyāḥ saktāḥ pramṛṣi palvalāmbhasi nave kūpodakadveṣiṇaḥ /
kaṭvamloṣṇaratāḥ śaradyadhibhujo hemantanidrālasāḥ svairdoṣairapacīyamānavapuṣo naśyantu te śatravaḥ // MSS_3451

avyāhati na śakyā gaur vinā daṇḍena rakṣitum /
iti pratyeti mugdho'pi vallavaḥ kimu rājakam // MSS_3452

avyāhṛtaṃ vyāhṛtācchreya āhuḥ satyaṃ vaded vyāhṛtaṃ taddvitīyam /
priyaṃ vaded vyāhṛtaṃ tattṛtīyaṃ dharmyaṃ vaded vyāhṛtaṃ taccaturtham // MSS_3453

avyutpannasvabhāvānāṃ nārīṇamiva sāṃpratam /
sītkārācāryakaṃ kartum ayaṃ prāpto himāgamaḥ // MSS_3454

avyutpanne śrotari vaktṛtvamanarthakaṃ puṃsām /
netravihīne bhartari lāvaṇyamanarthakaṃ strīṇām // MSS_3455

avratasyāpi te dharmaḥ kārya evāntarāntarā /
medhībhūto'pi hi bhrāmyan ghāsagrāsaṃ karoti gauḥ // MSS_3456

aśaktaḥ satataṃ sādhuḥ kurūpā ca pativratā /
vyādhito devabhaktaśca nirdhanā brahmacāriṇaḥ // MSS_3457

aśaktastaskaraḥ sādhuḥ kurūpā cet pativratā /
rogī ca devatābhakto vṛddhā veśyā tapasvinī // MSS_3458

aśaktastu bhavet sādhur brahmacārī va nirdhanaḥ /
vyādhito devabhaktaśca vṛddhā nārī pativratā // MSS_3459

aśaktāḥ śaktimātmīyāṃ ślāghante ye ca durjanāḥ /
te bhavantyupahāsāya mahatāmeva saṃnidhau // MSS_3460

aśakte raudratātaikṣṇyaṃ tīvrapāpeṣu dhīratā /
chadmadhīrvāci pāruṣyaṃ nīcānāṃ śauryamīdṛśam // MSS_3461

aśaktairbalinaḥ śatroḥ kartavyaṃ prapalāyanam /
saṃśritavyo'thavā durgo nānyā teṣāṃ gatirbhavet // MSS_3462

aśakto yaḥ kṣāntiṃ satatamapakāriṇyapi jane vidhatte so'vaśyaṃ bhujaga iva daṃṣṭrāvirahitaḥ /
prabhuḥ satyāṃ śaktau kṣamata iha yasmāt sucaritaḥ sa tejasvī lokadvitayavijigīṣurvijayate // MSS_3463

aśaknuvan soḍhumadhīralocanaḥ sahasraraśmeriva yasya darśanam /
praviśya hemādriguhāgṛhāntaraṃ nināya bibhyad divasāni kauśikaḥ // MSS_3464

aśakyaṃ nārabhet prājñaḥ akāryaṃ naiva kārayet /
asatyaṃ naiva vaktavyam ālasyaṃ naiva kārayet // MSS_3465

aśakyaṃ nārabhet prājño akāryaṃ naiva kārayet /
yathādeśagataṃ dharmaṃ yathākālaṃ ca jīvayet // MSS_3466

aśakyaḥ sahasā rājan bhāvo vettuṃ parasya vai /
antaḥsvabhāvairgītaistair naipuṇyaṃ paśyatā bhṛśam // MSS_3467

aśakyārambhavṛttīnāṃ kutaḥ kleśādṛte phalam /
ākāśamāsvādayataḥ kutastu kavalagrahaḥ // MSS_3468

aśaṅkitamatiḥ svastho na śaṭhaḥ parisarpati /
na cāsya duṣṭā vāk cāpi tasmān nāstīha saṃśayaḥ // MSS_3469

aśaṅkitebhyaḥ śaṅketa śaṅkitebhyaśca sarvaśaḥ /
aśaṅkyādbhayamutpannam api mūlaṃ nikṛntati // MSS_3470

aśaṅkyamapi śaṅketa nityaṃ śaṅketa śaṅkitāt /
bhayaṃ hi śaṅkitājjātaṃ samūlamapi kṛntati // MSS_3471

aśaṭhamalolamajihmaṃ tyāginamanurāgiṇaṃ viśeṣajñam /
yadi nāśrayati naraṃ śrīḥ śrīreva hi vañcitā tatra // MSS_3472

aśaṭhahṛdayaḥ kṛtajñaḥ sānukrośaḥ sthitaḥ satāṃ mārge /
aparāpavādakarmā śucikarmarataḥ sa khalvāryaḥ // MSS_3473

aśanaṃ me vasanaṃ me jāyā me bandhuvargo me /
iti me me kurvāṇaṃ kālavṛko hanti puruṣājam // MSS_3474

aśanaṃ vasanaṃ vāso yasya kāśyāmamārgataḥ /
kīkaṭena samā kāśī gaṅgāpyaṅgāravāhinī // MSS_3475

aśanamātrakṛtajñatayā guror na piśuno'pi śuno labhate tulām /
api bahūpakṛte sakhitā khale na khalu khelati khe latikā yathā // MSS_3476

aśanādindriyāṇīva syuḥ kāryāṇyakhilānyapi /
etasmāt kāraṇād vittaṃ sarvasādhanamucyate // MSS_3477

aśanairaśanairbālye yauvane ghasmarāt smarāt /
kalyavaikalyataḥ śeṣe sphuṭaṃ naṣṭaṃ vayo nṛṇām // MSS_3478

aśaraṇaśaraṇapramodabhūtair vanatarubhiḥ kriyamāṇacārukarma /
hṛdayamiva durātmanāmaguptaṃ navamiva rājyamanirjitopabhogyam // MSS_3479

aśarmadahanajvalatkaṭukaṭākṣarūkṣekṣaṇa- kṣaṇakṣapitaśātrave jayati sindhurādhīśvare /
vayaṃ na bahu manmahe nijabhujānamadgāṇḍiva- cyutāstraśikhitāṇḍavajvalitakhāṇḍavaṃ pāṇḍavam // MSS_3480

aśastraṃ puruṣaṃ hatvā naraḥ saṃjāyate kharaḥ /
kṛmiḥ strīvadhakarttā ca bālahantā ca jāyate // MSS_3481

aśastrapūtamavyājaṃ puruṣāṅgopakalpitam /
vikrīyate mahāmāṃsaṃ gṛhyatāṃ gṛhyatāmidam // MSS_3482

aśāntahutabhukśikhākavalitaṃ jaganmandiraṃ sukhaṃ viṣamavātabhugnasanavaccalaṃ kāmajam /
jalasthaśaśicañcalā bhuvi vilokya lokasthitiṃ vimuñcata janāḥ sadā viṣayamūrchanāṃ tattvataḥ // MSS_3483

aśāntāntastṛṣṇā dhanalavaṇavārivyatikarair gatacchāyaḥ kāyaściravirasarūkṣāśanatayā /
anidrā mando'gnirnṛpasalilacaurānalabhayāt kadaryāṇāṃ kaṣṭaṃ sphuṭamadhanakaṣṭādapi param // MSS_3484

aśāśvatamidaṃ sarvaṃ cintyamānaṃ hi bhārata /
kadalīsaṃnibho lokaḥ samo hyasya na vidyate // MSS_3485

aśāsaṃstaskarān yastu baliṃ gṛhṇāti pārthivaḥ /
tasya prakṣubhyate rāṣṭraṃ svargācca parihīyate // MSS_3486

aśāstracakṣunṛpatir andha ityabhidhīyate /
varamandho na cakṣuṣmān madādākṣiptasatpathaḥ // MSS_3487

aśāstraviduṣāṃ teṣāṃ na kāryamahitaṃ vacaḥ /
arthaśāstrānabhijñānāṃ vipulāṃ śriyamicchatām // MSS_3488

aśikṣitānāṃ kāvyeṣu śāstrābhyāso nirarthakaḥ /
kimastyanupanītasya vājapeyādibhirmakhaiḥ // MSS_3489

aśithilaparispandaḥ kunde tathaiva madhuvrato nayanasuhṛdo vṛkṣāścaite na kuḍmalaśālinaḥ /
dalati kalikā cautī nāsmiṃstathā mṛgacakṣuṣām atha ca hṛdaye mānagranthiḥ svayaṃ śithilāyate // MSS_3490

aśithilamaparāvasajya kaṇṭhe dṛḍhaparirabdhabṛhadbahiḥ stanena /
hṛṣitatanuruhā bhujena bhartur mṛdumamṛdu vyatividdhamekabāhum // MSS_3491

aśirāḥ puruṣaḥ kāryo lalāṭe brahmaghātinaḥ /
asambhāṣyaśca kartavyas tan manoranuśāsanam // MSS_3492

rājā stenena gantavyo muktakeśena dhāvatā /
ācakṣāṇena tat steyam evaṃkarmāsmi śādhi mām // MSS_3493

aśiṣyaṃ śāsti yo rājan yaśca śūnyamupāsate /
kadaryaṃ bhajate yaśca tamāhurmūḍhacetasam // MSS_3494

aśītāstaraṇo māghe phālgune paśupakṣiṇau /
caitre jalacarāḥ sarve vaiśākhe naravānarau // MSS_3495

aśītenāmbhasā snānaṃ payaḥpānaṃ varāḥ striyaḥ /
etadvo mānuṣāḥ pathyaṃ snigdhamuṣṇaṃ ca bhojanam // MSS_3496

aśīmahi vayaṃ bhikṣām āśāvāso vasīmahi /
śayīmahi mahīpṛṣṭhe kurvīmahi kimīśvaraiḥ // MSS_3497

aśīlā bhinnamaryādā nityasaṃkīrṇamaithunāḥ /
alpāyuṣo bhavantīha tathā nirayagāminaḥ // MSS_3498

aśucitānilayaṃ pralayaṃ śriyām ayaśasāṃ vibhavaṃ prabhavaṃ rujām /
sukṛtanirdalanaṃ calanaṃ dhṛteḥ pariharet paravallabhayā ratam // MSS_3499

aśucirvacanād yasyaśucirbhavati pūruṣaḥ /
śuciścaivāśuciḥ sadyaḥ kathaṃ rājā na daivatam // MSS_3500

aśucīkṣaṇe'śrupāte kalahe śvāsakāsayoḥ /
rathyāprasarpaṇe'bhyaṅge kṣute narmaṇyupaspṛśet // MSS_3501

aśuddhaprakṛtau rājñi janatā nānurajyate /
yathā gṛdhrasamāsannaḥ kalahaṃsaḥ samācaret // MSS_3502

aśuddhā tu bhaven nārī yāvacchalyaṃ na muñcati /
niḥsṛte tu tataḥ śalye rajasā śudhyate tataḥ // MSS_3503

aśuddhīnāṃ tu sarvāsām ālayāḥ kutsitāḥ striyaḥ /
sadā śaucaṃ na kurvanti bhuñjate'nnaṃ tathāvidhāḥ // MSS_3504

aśubhapuṣi kalāvapyapramattāḥ svadharmād anudinamupakārānācarante budhānām /
bahujanaparipuṣṭā baddhadīkṣāsta ete tanusukhamapi hitvā tanvate rājasevām // MSS_3505

aśubhodaye janānāṃ naśyati buddhirna vidyate rakṣā /
suhṛdo'pi santi ripavo viṣamaviṣaṃ jāyate'pyamṛtam // MSS_3506

aśṛṇvannapi boddhavyo mantribhiḥ pṛthivīpatiḥ /
yathā svadoṣanāśāya vidureṇāmbikāsutaḥ // MSS_3507

aśeṣacakṣuḥśravaṇaṃ pratikūlo bhavannapi /
vinatānandaheturyaḥ sa pumānāptanandanaḥ // MSS_3508

aśeṣadoṣāpagamaprakāśa- mitrāgamotsāhamahotsavārham /
vikāsaśobhāṃ janayatyajasraṃ dhanaṃ janānāṃ dinamambujānām // MSS_3509

aśeṣalaṅkāpatisainyahantā śrīrāmasevācaraṇaikakartā /
anekaduḥkhāhatalokagoptā tvasau hanūmāṃstava saukhyakartā // MSS_3510

aśeṣavighnapratiṣedhadakṣa- mantrākṣatānāmiva diṅmukheṣu /
vikṣepalīlā karaśīkarāṇāṃ karotu vaḥ prītimibhānanasya // MSS_3511

aśokanirbhartsitapadmarāgam ākṛṣṭahemadyutikarṇikāram /
muktākalāpīkṛtasinduvāraṃ vasantapuṣpābharaṇaṃ vahantī // MSS_3512

aśoke śokārtaḥ kimasi bakule'pyākulamanā nirānandaḥ kunde saha ca sahakārairna ramase /
kusumbhe viśrambhaṃ yadiha bhajase kaṇṭakaśatair asaṃdigdhaṃ dagdhabhramara bhavitāsi kṣatavapuḥ // MSS_3513

aśocyaḥ śocate śocyaṃ kiṃ vā śocyo na śocyate /
kaśca kasyeha śocyo'sti dehe'smin budbudopame // MSS_3514

aśocyānanvaśocastvaṃ prajñāvādāṃśca bhāṣase /
gatāsūnagatāsūṃśca nānuśocanti paṇḍitāḥ // MSS_3515

aśocyānīha bhūtāni yo mūḍhastāni śocati /
tadduḥkhāllabhate duḥkhaṃ dvāvanarthau niṣevate // MSS_3516

aśocyo nirdhanaḥ prājño'śocyaḥ paṇḍitabāndhavaḥ /
aśocyā vidhavā nārī putrapautrapratiṣṭhitā // MSS_3517

aśnāti yaḥ saṃskurute nihanti dadāti gṛhṇātyanumanyate ca /
ete ṣaḍapyatra vinindanīyā bhramanti saṃsāravane nirantam // MSS_3518

aśnāti yo māṃsamasau vidhatte vadhānumodaṃ trasadehabhājām /
gṛhṇāti repāṃsi tatastapasvī tebhyo durantaṃ bhavameti jantuḥ // MSS_3519

aśnābhyācchādayāmīti prāpaśyan pāpapūruṣaḥ /
nāmarṣaṃ kurute yastu puruṣaḥ so'dhamaḥ smṛtaḥ // MSS_3520

aśnīta pibata khādata jāgrata saṃviśata tiṣṭhata vā /
sakṛdapi cintayatāhnaḥ sāvadhiko dehabandha iti // MSS_3521

aśmanā sādhayellohaṃ lohenāśmānameva ca /
bilbāniva kare bilvair mlecchān mlecchaiḥ prasādhayet // MSS_3522

aśmātakasya vāme badarī vā dṛśyate'hinilayo vā /
ṣaḍbhirudagvāsya karaiḥ sārdhe puruṣatraye toyam // MSS_3523

aśmānamapyupāyena lohaṃ vā jarayen naraḥ /
na tu kaścid upāyo'sti brahmasvaṃ yena jīryate // MSS_3524

aśmāpyahṛdayo yasya guṇasāraṃ parīkṣate /
ucitaiva suvarṇasya tasyāgnipatane ruciḥ // MSS_3525

aśraddhayā hutaṃ dattaṃ tapastaptaṃ kṛtaṃ ca yat /
asadityucyate pārtha na ca tat pretya no iha // MSS_3526

aśraddhādarśanaṃ bhāntir duḥkhaṃ ca trividhaṃ tataḥ /
daurmanasyamayogyeṣu viṣayeṣu ca yogatā // MSS_3527

aśraddheyaṃ na vaktavyaṃ pratyakṣamapi yad bhavet /
yathā vānarasaṃgītaṃ tathaiva plavate śilā // MSS_3528

aśrāntaṃ dṛḍhayantraṇena kucayoratyaktakāṭhinyayor ābaddhasphuṭamaṇḍalonnatimilaccolaṃ vimucyorasaḥ /
nīvīvicchuritaṃ vidhāya tamamuṃ vāmastanālambinīṃ veṇīṃ pāṇinakhāñcalaiḥ śithilayatyākramya pīṭhaṃ padā // MSS_3529

aśrāntaviśrāṇitayajñayūpa- stambhāvalīrdrāgavalambamānaḥ /
yasya svabhāvād bhuvi saṃcacāra kālakramādekapado'pi dharmaḥ // MSS_3530

aśrāntaśrutipāṭhapūtarasanāvirbhūtabhūristavā- jihmabrahmamukhaughavighnitanavasvargakriyākelinā /
pūrvaṃ gādhisutena sāmighaṭitā muktā nu mandākinī yatprāsādadukūlavalliranilāndolairakheladdivi // MSS_3531

aśrāntirbandhutāṃ dhatte kaṣṭaṃ naṣṭasya naśvaraḥ /
skandhena paṅgunā paṅgur nahi vartmani nīyate // MSS_3532

aśrāvi bhūmipatibhiḥ kṣaṇavītanidrair aśnan puro haritakaṃ mudamādadhānaḥ /
grīvāgralolakalakiṅkiṇikānināda- miśraṃ dadhaddaśanacarcuraśabdamaśvaḥ // MSS_3533

aśrucchalena sudṛśo hutapāvakadhūmakaluṣākṣyāḥ /
aprāpya mānamaṅge vigalati lāvaṇyavāripūra iva // MSS_3534

aśrutamiva khalajalpitam adṛṣṭamiva gurumukhendumālinyam /
agaṇitanijāpamānaṃ bhāmini bhavadarthamacyutaḥ sahate // MSS_3535

aśrutaśca samunnaddho daridraśca mahāmanāḥ /
arthāścākarmaṇā prepsur mūḍha ityucyate budhaiḥ // MSS_3536

aśrubhiḥ pādyamākalpya praṇīya hṛdayāsanam /
upete dayite kāntā pariṣvaṅgamupānayat // MSS_3537

aśvaṃ naiva gajaṃ naiva vyāghraṃ naiva ca naiva ca /
ajāputraṃ baliṃ dadyād devo durbalaghātakaḥ // MSS_3538

aśvaṃ snātaṃ gajaṃ mattaṃ vṛṣabhaṃ kāmamohitam /
śūdramakṣarasaṃyuktaṃ dūrataḥ parivarjayet // MSS_3539

aśvaḥ śastraṃ śāstraṃ vīṇā vāṇī naraśca nārī ca /
puruṣaviśeṣaṃ prāptā bhavantyayogyāśca yogyāśca // MSS_3540

aśvaḥ supto gajo matto gāvaḥ prathamasūtikāḥ /
antaḥpuragato rājā dūrataḥ parivarjayet // MSS_3541

aśvagandhāpalaṃ triṃśac cūrṇayitvā vicakṣaṇaḥ /
vṛddhadārukacūrṇena samabhāgaṃ ca kārayet // MSS_3542

aśvatthacalapatrāgralīnatoyakaṇopame /
sthirāśā jīvite yasya tatsamo nāstyacetanaḥ // MSS_3543

aśvatthamekaṃ picumandamekaṃ nyagrodhamekaṃ daśa ciñciṇīkāḥ /
kapitthabilvāmalakatrayaṃ ca pañcāmravāpī narakaṃ na paśyet // MSS_3544

aśvatthasya mahattvaṃ ko nanu vaktuṃ naraḥ prabhavet /
savitari yatrālakṣmīr mande lakṣmīramandāste // MSS_3545

aśvatthāmā balirvyāso hanūmāṃśca vibhīṣaṇaḥ /
kṛpaḥ paraśurāmaśca saptaite cirajīvinaḥ // MSS_3546

aśvatthāmā hata iti yudhi giramanṛtāṃ yudhiṣṭhiro'vādīt /
punaranutāpamavāpat pāpaṃ kṛtvānutapyeta // MSS_3547

aśvapṛṣṭhaṃ gajaskandho nārīṇāṃ ca payodharaḥ /
dantadhāvanaśastraṃ ca yathā sthūlaṃ tathā sukham // MSS_3548

aśvapraśaṃsā vikhyātā dhanurvedastataḥparam /
gāndharvaśāstramaparaṃ vṛkṣāyurveda eva ca // MSS_3549

aśvaplutaṃ vāsavagarjitaṃ ca strīṇāṃ ca cittaṃ puruṣasya bhāgyam /
avarṣaṇaṃ cāpyativarṣaṇaṃ ca devo na jānāti kṛto manuṣyaḥ // MSS_3550

aśvamadhye kṛtaravā śivā yuddhaprapañcakṛt /
śivā saptasvarā grāhyā bahuśabdāśca niṣphalāḥ // MSS_3551

aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam /
atyaricyata satyaṃ ca iti vedavido viduḥ // MSS_3552

aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam /
aśvamedhasahasrāddhi satyameva viśiṣyate // MSS_3553

aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam /
tulayitvā tu paśyāmi satyamevātiricyate // MSS_3554

aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam /
nābhijānāmi yadyasya satyasyārdhamavāpnuyāt // MSS_3555

aśvamedhasahasrasya phalaṃ satyaṃ tulāntare /
dhṛtvā saṃloḍyate rājan satye bhavati gauravam // MSS_3556

aśvamedhasahasrāṇāṃ sahasraṃ yaḥ samācaret /
nāsau padamavāpnoti madbhaktair yadavāpyate // MSS_3557

aśvayānaṃ gajaṃ mattaṃ gāvaścaiva prasūtikāḥ /
tathā cāntaḥpure dāsīṃ dūrataḥ parivarjayet // MSS_3558

aśvaśālāṃ samāsādya yadāntarmadhumakṣikāḥ /
madhujālaṃ prabadhnanti mriyante'śvāstadā dhruvam // MSS_3559

aśvasya lakṣaṇaṃ vego mado mātaṅgalakṣaṇam /
cāturyaṃ lakṣaṇaṃ nāryā udyogaḥ puruṣalakṣaṇam // MSS_3560

aśvānāṃ ca patākānāṃ bālānāṃ paṇyayoṣitām /
vidūṣakapaṭānāṃ ca cāpalyamatimaṇḍanam // MSS_3561

aśvā nāgāḥ syandanānāṃ ca saṅghā mantrāḥ siddhā daivataṃ cānukūlam /
etānyāhuḥ sādhanāni sma rājñāṃ yebhyaśceyaṃ buddhirutkṛṣyate me // MSS_3562

aśvā yasya jayastasya yasyāśvāstasya medinī /
aśvā yasya yaśas tasya yasyāśvās tasya kāñcanam // MSS_3563

aśvārūḍhaṃ payaḥpānaṃ gajārūḍhaṃ tu maithunam /
śibikīmardanaṃ caiva pādacārī tu bhojanam // MSS_3564

aśvārūḍhaṃ yatiṃ dṛṣṭvā khaṭvārūḍhāṃ rajasvalām /
sakeśāṃ vidhavāṃ dṛṣṭvā sacailaṃ snānamācaret // MSS_3565

aśvāścatuṣkoṭimitā lakṣāṇyekādaśaiva ca /
saptatriṃśatsahasrāṇi tathā śatacatuṣṭayam // MSS_3566

saptatiścaiva saṃkhyātāḥ procyante pattayastataḥ /
ṣaṭkoṭyo'śītilakṣāṇi pañcādhikamitāni ca // MSS_3567

dviṣaṣṭi ca sahasrāṇi tathā śatacatuṣṭayam /
pañcāśaditi saṃkhyātā mahākṣauhinikā budhaiḥ // MSS_3568

aśvinīmaitrarevatyo mṛgo mūlaṃ punarvasuḥ /
puṣyo jyeṣṭhā tathā hastaḥ prasthāne śreṣṭha ucyate // MSS_3569

aśvinī sūyate vatsaṃ kāmadhenusturaṃgamam /
tathaiva sāgaro vahniṃ yathā rājā tathā prajā // MSS_3570

aśvīye yamavāhanasya nakulasyāśīviṣāṇāṃ kule mārjārasya ca mūṣakeṣu ghaṭate yā prītirātyantikī /
kṣīṇe'rthe vidhureṣu bandhuṣu dṛḍhe lokāpavāde śanair jñeyā kāmijaneṣu saiva gaṇikāvargasya naisargikī // MSS_3571

aśve javo vṛṣe dhauryaṃ maṇau kāntiḥ kṣamā nṛpe /
hāvabhāvau ca veśyāyāṃ gāyake madhurasvaraḥ // MSS_3572

dātṛtvaṃ dhanike śauryaṃ sainike bahudugdhatā /
goṣu damastapasviṣu vidvatsu vāvadūkatā // MSS_3573

sabhyeṣvapakṣapātastu tathā sākṣiṣu satyavāk /
ananyabhaktirbhṛtyeṣu suhitoktiśca mantriṣu // MSS_3574

maunaṃ mūrkheṣu ca strīṣu pātivratyaṃ subhūṣaṇam /
mahādurbhūṣaṇaṃ caitad viparītamamīṣu ca // MSS_3575

aśvairyānaṃ yānaṃ strībhir līlaiva procyate līlā /
māṃsāṃ bhuktaṃ bhuktaṃ cānyad ayānamalīlābhuktam // MSS_3576

aṣṭakulācalasaptasamudrā brahmapuraṃdaradinakararudrāḥ /
na tvaṃ nāhaṃ nāyaṃ lokas tadapi kimarthaṃ kriyate śokaḥ // MSS_3577

aṣṭadhā devatāyonis tiryagyoniśca pañcadhā /
ekadhā mānuṣī yonir ime bhūtāścaturdaśa // MSS_3578

aṣṭapādaścatuṣkarṇo dvimukhī dvimukhastathā /
rājadvāre paṭhed ghoro na ca devo na rākṣasaḥ // MSS_3579

aṣṭamaṃ brahmarandhraṃ syāt paraṃ nirvāṇasūcakam / taddhyātvā sūcikāgrābhaṃ dhūmākāraṃ vimucyate /
tacca jālaṃdharaṃ jñeyaṃ mokṣadaṃ līnacetasām // aṣṭamī ca amāvāsyā varjanīyā caturdaśī / MSS_3580

pūrṇimārdhadinaṃ yāvan niṣiddhā sarvakarmasu // MSS_3581

aṣṭamī hantyupādhyāyaṃ śiṣyaṃ hanti caturdaśī /
āmāvāsyo'bhayaṃ hanti pratipat pāṭhanāśinī // MSS_3582

aṣṭame dvādaśe vāpi śākaṃ yaḥ pacate gṛhe /
kumitrāṇyanapāśritya kiṃ vai sukhataraṃ tataḥ // MSS_3583

aṣṭāṅgayogapariśīlanakīlanena duḥsādhasiddhisavidhaṃ vidadhad vidūre /
āsādayannabhimatāmadhunā viveka- khyātiṃ samādhidhanamaulimaṇirvimuktaḥ // MSS_3584

aṣṭāṅgulasya kathito vāyormāno vicakṣaṇaiḥ /
caturaṅgulamānaṃ ca tejastattvaṃ nigadyate // MSS_3585

aṣṭādaśa tathā madhye hīne caiva caturdaśa /
saptāṅgulaḥ khuraḥ prokta uttamāśvasya paṇḍitaiḥ // MSS_3586

aṣṭādaśapurāṇeṣu vyāsasya vacanadvayam /
paropakāraḥ puṇyāya pāpāya parapīḍanam // MSS_3587

aṣṭādaśāpi smṛtayo vadanti yasyāparādhaḥ khalu tasya daṇḍaḥ /
svasyāparādhaḥ khalu nābhimūle śiraḥ kuto muṇḍayate mṛgākṣi // MSS_3588

aṣṭānāṃ lokapālānāṃ saṃbhavatyaṃśato nṛpaḥ /
tasmādabhibhavatyeṣa sarvabhūtāni tejasā // MSS_3589

aṣṭābhiḥ kila daṇḍanītinipuṇaiḥ satprāḍvivākaiḥ samaṃ madhyesaudhamanuttamāsanagataḥ kāryāṇi kurvan nṛṇām /
viṣṇurbhūpavapurvidhāya kimasau dikpālayuk pālayaty evaṃ bhrāntimato manāṅ na kurute kāskānayaṃ mādhavaḥ // MSS_3590

aṣṭāvaṅgāni yogasya yamo niyama āsanam /
prāṇāyāmaḥ pratyāhāro dhāraṇā dhyānatanmayaḥ // MSS_3591

aṣṭāvimāni harṣasya navanītāni bhārata /
vartamānāni dṛśyante tānyeva susukhānyapi // MSS_3592

samāgamaśca sakhibhir mahāṃścaiva dhanāgamaḥ /
putreṇa ca pariṣvaṅgaḥ saṃnipātaśca maithune // MSS_3593

samaye ca priyālāpaḥ svayūtheṣu ca saṃnatiḥ /
abhipretasya lābhaśca pūjā ca janasaṃsadi // MSS_3594

aṣṭottaraśataṃ ślokaṃ cāṇakyena yathoditam /
yasya vijñānamātreṇa n ṇāṃ prajñā pravardhate // MSS_3595

aṣṭau guṇāḥ puruṣaṃ dīpayanti prajñā ca kaulyaṃ ca damaḥ śrutaṃ ca /
parākramaścābahubhāṣitā ca dānaṃ yathāśakti kṛtajñatā ca // MSS_3596

aṣṭau tānyavrataghnāni āpo mūlaṃ phalaṃ payaḥ /
havirbhrāhmaṇakāmyā ca gurorvacanamauṣadham // MSS_3597

aṣṭau nṛpemāni manuṣyaloke svargasya lokasya nidarśanāni /
catvāryeṣāmanvavetāni sadbhiś catvāryeṣāmanvavayanti santaḥ // MSS_3598

yajño dānamadhyayanaṃ tapaśca catvāryetānyanvavetāni sadbhiḥ /
damaḥ satyamārjavamānṛśaṃsyaṃ catvāryetānyanvavayanti santaḥ // MSS_3599

aṣṭau pūrvanimittāni narasya vinaśiṣyataḥ /
brāhmaṇān prathamaṃ dveṣṭi brāhmaṇaiśca virudhyate // MSS_3600

brāhmaṇasvāni cādatte brāhmaṇāṃśca jighāṃsati /
ramate nindayā caiṣāṃ praśaṃsāṃ nābhinandati // MSS_3601

naitān smarati kṛtyeṣu yācitaś cābhyasūyati /
etān doṣān naraḥ prājño buddhyā buddhvā vivarjayet // MSS_3602

aṣṭau māsān yathādityas toyaṃ harati raśmibhiḥ /
tathā haret karaṃ rāṣṭrān nityamarkavrataṃ hi tat // MSS_3603

aṣṭau yadā tu dṛśyante samantād devayonayaḥ /
upasargaṃ tamityāhur daivamunmattavad budhāḥ // MSS_3604

aṣṭau yasya diśo dalāni vipulaḥ kośaḥ suvarṇācalaḥ kāntaṃ kesarajālamarkakiraṇā bhṛṅgāḥ payodāvalī /
nālaṃ śeṣamahoragaḥ pravitataṃ vārāṃnidherlīlayā tadvaḥ pātu samuddharan kuvalayaṃ kroḍākṛtiḥ keśavaḥ // MSS_3605

aṣṭau hāṭakakoṭayastrinavatirmuktāphalānāṃ tulāḥ pañcāśanmadhugandhamattamadhupāḥ krodhoddhatāḥ sindhurāḥ /
aśvānāmayutaṃ prapañcacaturaṃ vārāṅganānāṃ śataṃ dattaṃ pāṇḍyanṛpeṇa yautakamidaṃ vaitālikāyārpyatām // MSS_3606

asaṃkalpājjayet kāmaṃ krodhaṃ kāmavivarjanāt /
arthānarthekṣayā lobhaṃ bhayaṃ tattvāvamarśanāt // MSS_3607

asaṃkalpitameveha yadakasmāt pravartate /
nivartyārambhamārabdhaṃ nanu daivasya karma tat // MSS_3608

asaṃkhyapuṣpo'pi manobhavasya pañcaiva bāṇārthamayaṃ dadāti /
evaṃ kadaryatvamivāvadhārya sarvasvamagrāhi madhorvadhūbhiḥ // MSS_3609

asaṃkhyāḥ paradoṣajñā guṇajñā api kecana /
svayameva svadoṣajñā vidyante yadi pañcaṣāḥ // MSS_3610

asaṃgatenonnatimāgatena calena vakreṇa malīmasena /
sā durjaneneva samastametaṃ prabādhate bhrūyugalena lokam // MSS_3611

asaṃgṛhītasya punar mantrasya śṛṇu yatphalam /
ahīnaṃ dharmakāmābhyām arthaṃ prāpnoti kevalam // MSS_3612

asaṃcayādapūrvasya kṣayāt pūrvārjitasya ca /
karmaṇo bandhamāpnoti śārīraṃ na punaḥ punaḥ // MSS_3613

asaṃtuṣṭasya viprasya tejo vidyā tapo yaśaḥ /
sravantīndriyalaulyena jñānaṃ caivāvakīryate // MSS_3614

asaṃtuṣṭā dvijā naṣṭāḥ saṃtuṣṭāśca mahībhṛtaḥ /
salajjā gaṇikā naṣṭā nirlajjāśca kulāṅganā // MSS_3615

asaṃtuṣṭāścyutāḥ sthānān mānāt pratyavaropitāḥ /
svayaṃ copahṛtā bhṛtyā ye cāpyupahatāḥ paraiḥ // MSS_3616

asaṃtuṣṭo'sakṛllokān āpnotyapi sureśvaraḥ /
akiṃcano'pi saṃtuṣṭaḥ śete sarvāṅgavijvaraḥ // MSS_3617

asaṃtoṣaḥ paraṃ duḥkhaṃ saṃtoṣaḥ paramaṃ sukham /
sukhārthī puruṣas tasmāt saṃtuṣṭaḥ satataḥ bhavet // MSS_3618

asaṃtoṣaḥ paraṃ pāpam ityāha bhagavān hariḥ /
lobhaḥ pāpasya bījo'yaṃ moho mūlaṃ ca tasya vai /
asatyaṃ tasya hi skandho mahāśākhā suvistarā // MSS_3619

asaṃtoṣaparā mūḍhāḥ saṃtoṣaṃ yānti paṇḍitāḥ /
asantoṣasya nāstyantas tuṣṭistu paramaṃ sukham // MSS_3620

asaṃtoṣo'sukhāyaiva lobhādindriyavibhramaḥ /
tato'sya naśyati prajñā vidyevābhyāsavarjitā // MSS_3621

asaṃtyāgāt pāpakṛtāmapāpāṃs tulyo daṇḍaḥ spṛśate miśrabhāvāt /
śuṣkeṇārdraṃ dahyate miśrabhāvāt tasmāt pāpaiḥ saha saṃdhiṃ na kuryāt // MSS_3622

asaṃdadhāno mānāndhaḥ samenāpi hato bhṛśam /
āmakumbhamivābhittvā nāvatiṣṭheta śaktimān // MSS_3623

asaṃdigdhamanā bhūtvā vadedikṣuraso yathā /
vikṣubdho vacasā yo hi vākyaśalyena hanyate // MSS_3624

asaṃpattau paro lābho guhyasya kathanaṃ tathā /
āpadvimokṣaṇaṃ caiva mitrasyaitat phalatrayam // MSS_3625

asaṃpannaḥ kathaṃ bandhur asahiṣṇuḥ kathaṃ prabhuḥ /
anātmavit kathaṃ vidvān asaṃtuṣṭaḥ kathaṃ sukhī // MSS_3626

asaṃpādayataḥ kaṃcidarthaṃ jātikriyāguṇaiḥ /
yadṛcchāśabdavatpuṃsaḥ saṃjñāyai janma kevalam // MSS_3627

asaṃprāptarajā gaurī prāpte rajasi rohiṇī /
avyañjanā bhavet kanyā kucahīnā ca nagnikā // MSS_3628

asaṃbhavaṃ hemamṛgasya janma tathāpi rāmo lulubhe mṛgāya /
prāyaḥ samāpannavipattikāle dhiyo'pi puṃsāṃ malinā bhavanti // MSS_3629

asaṃbhavaguṇastutyā jāyate svātmanastrapā /
karṇikāraṃ sugandhīti vadan ko nopahasyate // MSS_3630

asaṃbhāvyaṃ na vaktavyaṃ pratyakṣamapi dṛśyate /
śilā tarati pānīyaṃ gītaṃ gāyati vānaraḥ // MSS_3631

asaṃbhāṣyaṃ na bhāṣeta bhāṣase yadi tattathā /
pareṣāṃ hi samudvege nātmanaśca śubhaṃ phalam // MSS_3632

asaṃbhṛtaṃ maṇḍanamaṅgayaṣṭer anāsavākhyaṃ karaṇaṃ madasya /
kāmasya puṣpavyatiriktamastraṃ bālyāt paraṃ sātha vayaḥ prapede // MSS_3633

asaṃbhedyaḥ śucirdakṣaḥ kṛtānnasya parīkṣakaḥ /
sūdānāṃ ca viśeṣajñaḥ sūdādhyakṣo vidhīyate // MSS_3634

asaṃbhogena sāmānyaṃ kṛpaṇasya dhanaṃ paraiḥ /
asyedamiti saṃbandho hānau duḥkhena gamyate // MSS_3635

asaṃbhramo vilajjatvam avajñā prativādini /
hāso rājñaḥ stavaśceti pañcaite jayahetavaḥ // MSS_3636

asaṃmataḥ kastava muktimārgaṃ punarbhavakleśabhayāt prapannaḥ /
baddhaściraṃ tiṣṭhatu sundarīṇām ārecitabhrūcaturaiḥ kaṭākṣaiḥ // MSS_3637

asaṃmāne tapovṛddhiḥ saṃmmānācca tapaḥkṣayaḥ /
pūjayā puṇyahāniḥ syān nindayā sadgatirbhavet // MSS_3638

asaṃmukhālokanamābhimukhyaṃ niṣedha evānumatiprakāraḥ /
pratyuttaraṃ mudraṇameva vācāṃ navāṅganānāṃ nava eva panthāḥ // MSS_3639

asaṃvibhāgī duṣṭātmā kṛtaghno nirapatrapaḥ /
tādṛṅnarādhamo loke varjanīyo narādhipa // MSS_3640

asaṃvṛtasya kāryāṇi prāptānyapi viśeṣataḥ /
niḥsaṃśayaṃ vipadyante bhinnaplava ivodadhau // MSS_3641

asaṃvṛtākāratayā bhinnamantrasya bhūpateḥ /
sakṛcchidraghaṭasyeva na tiṣṭhatyudayodakam // MSS_3642

asaṃśayaṃ kṣatraparigrahakṣamā yadāryamasyāmabhilāṣi me manaḥ /
satāṃ hi saṃdehapadeṣu vastuṣu pramāṇamantaḥkaraṇapravṛttayaḥ // MSS_3643

asaṃśayaṃ nyastamupāntaraktatāṃ yadeva roddhuṃ rāmaṇībhirañjanam /
hṛte'pi tasmin salilena śuklatāṃ nirāsa rāgo nayaneṣu na śriyam // MSS_3644

asaṃśayaṃ mahābāho mano durnigrahaṃ calam /
abhyāsena tu kaunteya vairāgyeṇa ca gṛhyate // MSS_3645

asaṃśayaṃ vijānīhi kāle sarvaṃ phaliṣyati /
dhṛtiṃ dhāraya visrabdhaṃ bhavet sarvaṃ samañjasam // MSS_3646

asakalakalikākulīkṛtāli- skhalanavikīrṇavikāsikeśarāṇām /
marudavaniruhāṃ rajo vadhūbhyaḥ samupaharan vicakāra korakāṇi // MSS_3647

asakalanayanāvalokanena smitaparihāsamanoharairvacobhiḥ /
kamalamukhi murārirevamevaṃ kathaya kiyanti dināni vañcanīyaḥ // MSS_3648

asakalanayanekṣitāni lajjā gatamalasaṃ paripāṇḍutā viṣādaḥ /
iti vividhamiyāya tāsu bhūṣāṃ prabhavati maṇḍayituṃ vadhūranaṅgaḥ // MSS_3649

asakṛdasakṛnnaṣṭāṃ naṣṭāṃ mṛgo mṛgatṛṣṇikāṃ śramaparigato'pyutpakṣmākṣaḥ paraiti punaḥ punaḥ /
gaṇayati na tanmāyātoyaṃ hataḥ salilāśayā bhavati hi matistṛṣṇāndhānāṃ vivekaparāṅmukhī // MSS_3650

asakṛn na ne'ti sāvadhi- niṣedhabodhiśrutirmayā kalitā /
gamayati paramanavarataṃ yā tamakhaṇḍārtharūpamānandam // MSS_3651

asakṛdekarathena tarasvinā harihayāgrasareṇa dhanurbhṛtā /
dinakarābhimukhā raṇareṇavo rurudhire rudhireṇa suradviṣām // MSS_3652

asakṛd yudhi vijitādapi bhīto bārhadrathājjale durgam /
kṛtvā harirnyavātsīd vijito'pyāśaṅkanīyo'riḥ // MSS_3653

asakṛn na vadedāśāṃ prārthayed devatāṃ sakṛt /
nālāyanī pañca patīn prāpoccārya punaḥ punaḥ // MSS_3654

asaktamārādhayato yathāyathaṃ vibhajya bhaktyā samapakṣapātayā /
guṇānurāgādiva sakhyamīyivān na bādhate'sya trigaṇaḥ parasparam // MSS_3655

asaṅgasaṃgadoṣeṇa satyāśca mativibhramaḥ /
ekarātraprasaṅgena kāṣṭhaghaṇṭāviḍambanā // MSS_3656

asajjanaḥ sajjanasaṅgisaṅgāt karoti duḥsādhyamapīha sādhyam /
puṣpāśrayācchaṃbhuśiro'dhirūḍhā pipīlikā cumbati candrabimbam // MSS_3657

asajjanāyāśu varaṃ na dadyāt prītito nṛpaḥ /
varaṃ bhasmāsurāyeśaḥ dattvā nīliphalaṃ gataḥ // MSS_3658

asajjanāścen madhurairvacobhiḥ śakyanta eva pratikartumāryaiḥ /
tatketakīreṇubhiramburāśer bandhakriyāyāmapi kaḥ prayāsaḥ // MSS_3659

asajjanena saṃparkād anayaṃ yānti sādhavaḥ /
madhuraṃ śītalaṃ toyaṃ pāvakaṃ prāpya tapyate // MSS_3660

asataḥ śrīmadāndhasya dāridryaṃ paramāñjanam /
ātmaupamyena bhūtāni daridraḥ paramīkṣate // MSS_3661

asatāṃ ca parikṣepaḥ satāṃ ca parigūhanam /
abhūtānāṃ ca hiṃsānām adharmāṇāṃ ca varjanam // MSS_3662

asatāṃ dharmabuddhiścet satāṃ saṃtāpakāraṇam /
upoṣitasya vyāghrasya pāraṇaṃ paśumāraṇam // MSS_3663

asatāṃ pragrahaḥ kāmaḥ kopaścāvagrahaḥ satām /
vyasanaṃ doṣabāhulyād atyantamubhayaṃ matam // MSS_3664

asatāṃ bata sattāpi na nyāyānugatā yadā /
tatastebhyorthapūrttyāśā sudhālipseva bhoginaḥ // MSS_3665

asatāṃ saṅgadoṣeṇa satī yāti matirbhramam /
ekarātripravāsena kāṣṭhaṃ muñje pralambitam // MSS_3666

asatāṃ saṅgadoṣeṇa sādhavo yānti vikriyām /
duryodhanaprasaṅgena bhīṣmo goharaṇe gataḥ // MSS_3667

asatāṃ saṅgamutsṛjya satsu saṅgaṃ samācaret /
asatāṃ saṅgadoṣeṇa māṇḍavyaḥ śūlamāptavān // MSS_3668

asatāṃ sahajo bhāvaś channaḥ kenāpi hetunā /
saṃskāra iva bījānāṃ phalena saha jāyate // MSS_3669

asatāmupabhogāya durjanānāṃ vibhūtayaḥ /
picumandaḥ phalāḍhyo'pi kākairevopabhujyate // MSS_3670

asatā saha saṅgena ko na yātyadhamāṃ gatim /
payo'pi śauṇḍanīhaste madyamityabhidhīyate // MSS_3671

asatīcaritaṃ tadvad vasantādeścavarṇanam /
grīṣmādervarṇanaṃ tadvad varṣāderapi varṇanam // MSS_3672

asatī bhavati salajjā kṣāraṃ nīraṃ ca śītalaṃ bhavati /
dambhī bhavati vivekī priyavaktā bhavati dhūrtajanaḥ // MSS_3673

asato'pi bhavati guṇavān sadbhyo'pi paraṃ bhavantyasadvṛttāḥ /
paṅkādudeti kamalaṃ krimayaḥ kamalādapi bhavanti // MSS_3674

asato vā sato vāpi svayaṃ svān varṇayan guṇān /
hāsyatāṃ yāti śakro'pi kiṃ punaḥ prākṛto janaḥ // MSS_3675

asatkāryarato'dhīra ārambhī viṣayī ca yaḥ /
sa rājaso manuṣyeṣu mṛto janmādhigacchati // MSS_3676

asatpratigrahītā ca narake yātyadhomukhe /
eko miṣṭānnabhug yaḥ sa yāti pūyavahaṃ naraḥ // MSS_3677

asatpralāpaṃ pāruṣyaṃ paiśunyamanṛtaṃ tathā /
catvāri vācā rājendra na jalpen nānucintayet // MSS_3678

asatyaḥ sarvaloke'smin satataṃ satkṛtāḥ priyaiḥ /
bhartāraṃ nānumanyaṃte vinipātagataṃ striyaḥ // MSS_3679

asatyatā niṣṭhuratākṛtajñatā bhayaṃ pramādo'lasatā viṣāditā /
vṛthābhimāno'pi ca dīrghasūtratā tathāṅganākṣādi vināśanaṃ śriyaḥ // MSS_3680

asatyamapratyayamūlakāraṇaṃ kuvāsanāsadmasamṛddhivāraṇam /
vipannidānaṃ paravañcanorjitaṃ kṛtāparādhaṃ kṛtibhirvivarjitam // MSS_3681

asatyametad viditaṃ samastam akāryakārīti mṛṣā prapañcaḥ /
kucāpalāpakramameva kartum ācchādanaṃ te hṛdayasya śaśvat // MSS_3682

asatyaśīlā vikṛtā durgrāhyahṛdayāḥ sadā /
yuvatyaḥ pāpasaṃkalpāḥ kṣaṇamātrād virāgiṇaḥ // MSS_3683

asatyasaṃdhasya sataś calasyāsthiracetasaḥ /
naiva devā na pitaraḥ pratīcchantīti naḥ śrutam // MSS_3684

asatyasya vaṇigmūlaṃ śākhāstasya varāṅganāḥ /
kāyasthāḥ patrapuṣpāṇi phalāni dyūtakāriṇaḥ // MSS_3685

asatyāḥ satyasaṃkāśāḥ satyāścāsatyarūpiṇaḥ /
dṛśyante vividhā bhāvās tasmād yuktaṃ parīkṣaṇam // MSS_3686

asatyā ca hatā vāṇī tathā paiśunyavādinī /
saṃdigdho'pi hato mantro vyagracitto hato japaḥ // MSS_3687

asatyātmaguṇe śastraṃ hastābhyāṃ vinivāryate /
eṣāpi na gatiḥ kṣemyā na cānyā vidyate kvacit // MSS_3688

asatyenaiva jīvanti veśyāḥ satyavivarjitāḥ /
etāḥ satyena naśyanti madyeneva kulāṅganāḥ // MSS_3689

asatsaṃparkadoṣeṇa adhastād yānti sādhavaḥ /
mārgastimiradoṣeṇa samo'pi viṣamāyate // MSS_3690

asatsaṅgād guṇajño'pi viṣayāsaktamānasaḥ /
akasmāt pralayaṃ yāti gītarakto yathā mṛgaḥ // MSS_3691

asadṛśajaneṣu yācñā mahatāṃ nahi lāghavāya suhṛdarthe /
harirapi pāṇḍusutebhyaḥ svayamarthī dhārtarāṣṭreṣu // MSS_3692

asaddharmastvayaṃ strīṇām asmākaṃ bhavati prabho /
pāpīyaso narān yadvai lajjāṃ tyaktvā bhajāmahe // MSS_3693

asadbhiḥ sevito rājā svayaṃ sannapi dūṣyate /
kiṃ sevyo bhogisaṃvīto gandhavānapi candanaḥ // MSS_3694

asadbhirasatāmeva bhujyante dhanasaṃpadaḥ /
phalaṃ kimpākavṛkṣasya dhvāṅkṣā bhakṣanti netare // MSS_3695

asadvṛtto nāyaṃ na ca sakhi guṇaireṣa rahitaḥ priyo muktāhārastava caraṇamūle nipatitaḥ /
gṛhāṇainaṃ mugdhe vrajatu tava kaṇṭhapraṇayitām upāyo nāstyanyo hṛdayaparitāpopaśamane // MSS_3696

asanto'bhyarthitāḥ sadbhiḥ kiṃcitkāryaṃ kadācana /
manyante santamātmānam asantamapi vitaśrum // MSS_3697

asanto ye nivartante vedebhya iva nāstikāḥ /
narakaṃ bhajamānāste pratipadyanti kilbiṣam // MSS_3698

asanthitapadā suvihvalāṅgī madaskhalitaceṣṭitairmanojñā /
kva yāsyasi varoru suratakāle viṣamā kiṃ vānavāsikā tvam // MSS_3699

asabhyaḥ piśunaścaiva kṛtaghno dīrghavairiṇaḥ /
catvāraḥ karmacaṇḍālāḥ jāticaṇḍālapañcamāḥ // MSS_3700

asamagravilokitena kiṃ te dayitaṃ paśya varoru nirviśaṅkam /
nahi jātu kuśāgrapītamambhaḥ sucireṇāpi karotyapetatṛṣṇam // MSS_3701

asamañjasamasamañjasa- masañjasametadāpatitam /
vallavakumārabuddhyā hari hari harirīkṣataḥ kutukāt // MSS_3702

asamarthaṃ parityajya samarthāḥ paribhuñjate /
nṛpāṇāṃ nāsti dāyādyaṃ vīrabhogyā vasundharā // MSS_3703

asamaye matirunmiṣati dhruvaṃ karagataiva gatā yadiyaṃ kuhūḥ /
punarupaiti nirudhya nivāsyate sakhi mukhaṃ na vidhoḥ punarīkṣyate // MSS_3704

asamarthāḥ prakurvanti munayo'pyarthasaṃcayam /
kiṃ na kurvanti bhūpālā yeṣāṃ kośavaśāḥ prajāḥ // MSS_3705

asamartho bhavet sādhur nirdhano brahmacāryapi /
vyādhimān devapūjī ca kurūpā ca pativratā // MSS_3706

asamasamarasampallampaṭānāṃ bhaṭānām avadhiravadhi yuddhe yena hampīravīraḥ /
sa kila sakaladṛptakṣatranakṣatralakṣmī- haraṇakiraṇamālī kasya na syān namasyaḥ // MSS_3707

asamasāhasasuvyavasāyinaḥ sakalalokacamatkṛtikāriṇaḥ /
yadi bhavanti na vāñchitasiddhayo hatavidherayaśo na manasvinaḥ // MSS_3708

asamāne samānatvaṃ bhavitā kalahe mama /
iti matvā dhruvaṃ mānī mṛgāt siṃhaḥ palāyate // MSS_3709

asamāpitakṛtyasaṃpadāṃ hatavegaṃ vinayena tāvatā /
prabhavantyabhimānaśālināṃ madamuttambhayituṃ vibhūtayaḥ // MSS_3710

asamāptajigīṣasya strīcintā kā manasvinaḥ /
anākramya jagat kṛtsnaṃ no saṃdhyāṃ bhajate raviḥ // MSS_3711

asamaiḥ samīyamānaḥ samaiśca parihīyamāṇasatkāraḥ /
adhuri viniyujyamānas tribhirarthapatiṃ tyajati bhṛtyaḥ // MSS_3712

asamyagupayuktaṃ hi jñānaṃ sukuśalairapi /
upalabhyāpyaviditaṃ viditaṃ cāpyanuṣṭhitam // MSS_3713

asahāyaḥ pumānekaḥ kāryāntaṃ nādhigacchati /
tuṣeṇāpi vinirmuktas taṇḍulo na prarohati // MSS_3714

asahāyaḥ samartho'pi tejasvī kiṃ kariṣyati /
rāmaḥ sugrīvasāhāyyāt laṅkāṃ nirdagdhavān purā // MSS_3715

asahāyaḥ samartho'pi tejasvyapi karoti kim /
nivāte patito vahniḥ svayamevopaśāmyati // MSS_3716

asahāyaḥ samartho'pi na kāryaṃ kartumarhati /
tuṣeṇāpi parityaktā na prarohanti taṇḍulāḥ // MSS_3717

asahāyaḥ sahāyārthī māmanudhyātavān dhruvam /
pīḍyamānaḥ śaraistīkṣṇair droṇadrauṇikṛpādibhiḥ // MSS_3718

asahāyasya kāryāṇi siddhiṃ nāyānti kānicit /
tasmāt samastakāryeṣu sahāyo bhūpatergatiḥ // MSS_3719

asahāyo'samartho vā tejasvī kiṃ kariṣyati /
atṛṇe patito vahniḥ svayamevopaśāmyate // MSS_3720

asahāścaiva vijñeyāḥ prabhāvanto videhajāḥ /
aṅgadeśodbhavāstīkṣṇāḥ suhastāḥ sudṛḍhāstathā // MSS_3721

asahyavātoddhatareṇumaṇḍalā pracaṇḍasūryātapatāpitā mahī /
na śakyate draṣṭumapi pravāsibhiḥ priyāviyogānaladagdhamānasaiḥ // MSS_3722

asahyānyapi soḍhāni gaditānyapriyāṇyapi /
sthitaḥ paragṛhadvāri tṛṣṇe nivṛttimāpnuhi // MSS_3723

asādhanā vittahīnā buddhimantaḥ suhṛnmatāḥ /
sādhayantyāśu kāryāṇi kākakūrmamṛgākhuvat // MSS_3724

asādhuḥ sādhurvā bhavati khalu jātyaiva puruṣo na saṅgād daurjanyaṃ na hi sujanatā kasyacidapi /
prarūḍhe saṃsarge maṇibhujagayorjanmajanite maṇirnāherdoṣān spṛśati na tu sarpo maṇiguṇān // MSS_3725

asādhu parigantavyaṃ na ca sādhu ca saṃvalam /
saṃvalaṃ kuru yatnena maraṇaṃ dhruvaniścayam // MSS_3726

asādhyaṃ nārabhet prājñaḥ akāryaṃ naiva kārayet /
anṛtaṃ naiva jalpeta abhakṣyaṃ naiva bhakṣayet // MSS_3727

asādhyaṃ śatrumālokya dāyādaṃ tasya bhedayet /
rājyakāmaṃ samarthaṃ ca yathā rāmo vibhīṣaṇam // MSS_3728

asādhyaṃ sādhumantrāṇāṃ tīvraṃ vāgviṣamutsṛjat /
dvijihvaṃ vadanaṃ dhatte duṣṭo durjanapannagaḥ // MSS_3729

asādhyamanyathā doṣaṃ paricchidya śarīriṇām /
yathā vaidyastathā rājā śastrapāṇirviṣahyati // MSS_3730

asādhyāyāḥ sukhaṃ siddhiḥ siddhāyāścānurañjanam /
raktāyāśca ratiḥ samyak kāmaśāstraprayojanam // MSS_3731

asāmānyollekhaṃ virasahatahevākinamalaṃ vidhiṃ vande nindāmyuta bata na jāne kimucitam /
anarghaṃ nirmāṇaṃ lalitatanu yasyeha bhavatī na yaḥ kṛtvāpi tvāṃ pariharati sargavyasanitām // MSS_3732

asāraṃ saṃsāraṃ parimuṣitaratnaṃ tribhuvanaṃ nirālokaṃ lokaṃ maraṇaśaraṇaṃ bāndhavajanam /
adarpaṃ kandarpaṃ jananayananirmāṇamaphalaṃ jagajjīrṇāraṇyaṃ kathamasi vidhātuṃ vyavasitaḥ // MSS_3733

asāraḥ saṃsāraḥ sarasakadalīsārasadṛśo lasadvidyullekhācakitacapalaṃ jīvitamidam /
yadetat tāruṇyaṃ nagagatanadīvegasadṛśam aho dhārṣṭyaṃ puṃsāṃ tadapi viṣayān dhāvati manaḥ // MSS_3734

asāraḥ sarvataḥ sāro vācā sārasamuccayaḥ /
vācā sā calitā yena sukṛtaṃ tena hāritam // MSS_3735

asārabhūte saṃsāre sāraṃ sāraṅgalocanā /
tadarthaṃ dhanamicchanti tattyāge ca dhanena kim // MSS_3736

asārabhūte saṃsāre sārabhūtā nitambinī /
iti saṃcintya vai śaṃbhur ardhāṅge kāminīṃ dadhau // MSS_3737

asārāḥ santyete virativirasā vātha viṣayā jugupsantāṃ yad vā nanu sakaladoṣāspadamiti /
tathāpyantastattvapraṇihitadhiyāmapyatibalas tadīyo'nākhyeyaḥ sphurati hṛdaye ko'pi mahimā // MSS_3738

asāre khalu saṃsāre sāraṃ śvaśuramandiram /
kṣīrābdhau ca hariḥ śete śivaḥ śete himālaye // MSS_3739

asāre khalu saṃsāre sāraṃ śvaśuramandiram /
haro himālaye śete viṣṇuḥ śete mahodadhau // MSS_3740

asāre khalu saṃsāre sārametaccatuṣṭayam /
kāśyāṃ vāsaḥ satāṃ saṅgo gaṅgāmbhaḥ śaṃbhusevanam // MSS_3741

asāre khalu saṃsāre sukhabhrāntiḥ śarīriṇām /
lālāpānamivāṅguṣṭhe bālānāṃ stanyavibhramaḥ // MSS_3742

asāre bata saṃsāre karmatantraḥ śarīriṇām /
jāyante priyasaṃyogā viyoge hṛdayacchidaḥ // MSS_3743

asāre saṃsāre viṣamaviṣapāke nṛpasukhe kṛtāntenācānte prakṛticapale jīvitabale /
dhruvāpāye kāye viṣayamṛgatṛṣṇāhatahṛdaḥ kṣaraprāṇaiḥ prāṇānahaha parimuṣṇanti kudhiyaḥ // MSS_3744

asāre saṃsāre sumatiśaraṇe kāvyakaraṇe yatheṣṭaṃ ceṣṭante kati na kavayaḥ svasvarucayaḥ /
paraṃ dugdhasnigdhaṃ madhuraracanaṃ yastu vacanaṃ prasūte brūte vā bhavati viralaḥ ko'pi saralaḥ // MSS_3745

asāro nirguṇo vakraś citrarūpatayānvitaḥ /
avāpa na cirād bhraṃśaṃ śakracāpaḥ khalo yathā // MSS_3746

asāvadhāne pāṇḍityaṃ krayakrītaṃ ca maithunam /
bhojanaṃ ca parādhīnaṃ tisraḥ puṃsāṃ viḍambanāḥ // MSS_3747

asāvanāsthāparayāvadhīritaḥ saroruhiṇyā śirasā namannapi /
upaiti śuṣyan kalamaḥ sahāmbhasā manobhuvā tapta ivābhipāṇḍutām // MSS_3748

asāvanupanīto'pi vedānadhijage guroḥ /
svabhāvaśuddhaḥ sphaṭiko na saṃskāramapekṣate // MSS_3749

asāvantaścañcadvikacanavalīlābjayugala- stalasphūrjatkamburvilasadalisaṃghāta upari /
vinā doṣāsaṅgaṃ satataparipūrṇākhilakalaḥ kutaḥ prāptaścandro vigalitakalaṅkaḥ sumukhi te // MSS_3750

asāvahaṃ lohamayī sa yasyāḥ krūraḥ sakhi prastara eṣa kāntaḥ /
ākarṣakadrāvakacumbakeṣu naiko'pyasau bhrāmaka ityavaihi // MSS_3751

asāvudayamārūḍhaḥ kāntimān raktamaṇḍalaḥ /
rājā harati lokasya hṛdayaṃ mṛdubhiḥ karaiḥ // MSS_3752

asāvudvelalāvaṇyaratnākarasamudbhavaḥ /
jagadvijayamāṅgalyaśaṅkhaḥ kusumadhanvanaḥ // MSS_3753

asāvekadvitriprabhṛtiparipāṭyā prakaṭayan kalāḥ svairaṃ svairaṃ navakamalakandāṅkurarucaḥ /
purandhrīṇāṃ preyovirahadahanoddīpitadṛśāṃ kaṭākṣebhyo bibhyannibhṛtamiva candro'bhyudayate // MSS_3754

asiḥ śarā varma dhanuśca noccakair vivicya kiṃ prārthitamīśvareṇa te /
athāsti śaktiḥ kṛtameva yācñayā na dūṣitaḥ śaktimatāṃ svayaṃgrahaḥ // MSS_3755

asijīvī maṣījīvī devalo grāmayājakaḥ /
dhāvakaḥ pācakaścaiva ṣaḍ viprāḥ śūdrajātayaḥ // MSS_3756

asitakhuracatuṣkaḥ śyāmalagranthipādaḥ sravati karasamīpe mūtradhārāṃ savegām /
daśanacalakhalīnaḥ kukkuṭaskandhabandhaḥ kiṭivarakaṭhinorurdūragaḥ syāt turuṅgaḥ // MSS_3757

asitagirisamaṃ syāt kajjalaṃ sindhupātre surataruvaraśākhā lekhanī patramurvī /
likhati yadi gṛhītvā śāradā sarvakālaṃ tadapi tava guṇānāmīśa pāraṃ na yāti // MSS_3758

asitanayanalakṣmīṃ lakṣayitvotpaleṣu kvaṇitakanakakāñcīṃ mattahaṃsasvaneṣu /
adhararuciraśobhāṃ bandhujīve priyāṇāṃ pathikajana idānīṃ roditi bhrāntacittaḥ // MSS_3759

asitabhujagabhīṣaṇāsipatro ruharuhikāhitacittatūrṇacāraḥ /
pulakitatanurutkapolakāntiḥ pratibhaṭavikramadarśane'yamāsīt // MSS_3760

asitabhujagaśiśuveṣṭitam abhinavamābhāti ketakīkusumam /
āyasavalayālaṃkṛta- viṣāṇamiva dantinaḥ patitam // MSS_3761

asitamekasurāśitamapyamūn na punareṣa vidhurviśadaṃ viṣam /
api nipīya surairjanitakṣayaṃ svayamudeti punarnavamārṇavam // MSS_3762

asitavasanasragsaṃvītā ghanāgurusāravan mṛgamadamaṣīsnātā jātāṃ tvameva tamasvinī /
abhisara sukhaṃ dantoddyotaṃ na tanvi vikāsayeḥ śvasitamathavā muñceścañcaddvirephaghanodgamam // MSS_3763

asitātmā susaṃnaddhaḥ samāviṣkṛtacāpalaḥ /
bhujaṃgakuṭilas tasyā bhrūvikṣepaḥ khalāyate // MSS_3764

asiddhasādhanaṃ sadbhiḥ śāsanaṃ daṇḍa ucyate /
taṃ yuktyaiva nayed daṇḍaṃ yuktadaṇḍaḥ praśasyate // MSS_3765

asidhārāṃ viṣaṃ vahniṃ samatve yaḥ prapaśyati /
mālāsudhātuṣārāṇāṃ sa yogī kathyate budhaiḥ // MSS_3766

asidhārākramakrītā varamekāpi kākiṇī /
na parabhrūvinirdiṣṭā sāgarāntāpi medinī // MSS_3767

asidhārāpathe nātha śatruśoṇitapicchile /
ājagāma kathaṃ lakṣmīr nirjagāma kathaṃ yaśaḥ // MSS_3768

asidhenuriyaṃ vibhāti te jitasarvakṣitipālamaṇḍalā /
pralaye jagatīmivāśituṃ sphuratī kālakarālajihvakā // MSS_3769

asindūreṇa sīmanto mā bhūnno yoṣitāmiti /
ataḥ pariharantyājāv asiṃ dūreṇa te'rayaḥ // MSS_3770

asimātrasahāyasya prabhūtāriparābhave /
anyatucchajanasyeva na smayo'sya mahādhṛteḥ // MSS_3771

asīvyad dehe sve paśupatirumāṅkaṃ samaghano vigupto gopībhirduhitaramayāt sā kamalabhūḥ /
yadādeśādetaj jagadapi mṛgīdṛkparavaśaṃ sa vaśyaḥ kasya syādahaha viṣamo manmathabharaḥ // MSS_3772

asukhamatha sukhaṃ vā karmaṇāṃ paktivelāsv ahaha niyatamete bhuñjate dehabhājaḥ /
tadiha purata eva prāha mauhurtikaścet kathaya phalamamīṣāmantataḥ kiṃ tataḥ syāt // MSS_3773

asukhaiśca vinālāpo guhyasya kathanaṃ tathā /
vipadvimokṣaṇaṃ caiva mitratāyāḥ phalatrayam // MSS_3774

asubhiraśubhaṃ tyaktvā dehaṃ nijaṃ kila yogavid viśati viśadaṃ jñānālokāt parasya kalevaram /
nayanavivaraiḥ sūkṣmaiḥ sākṣādaho tava naipuṇaṃ viśasi hṛdayaṃ draṣṭuṃ spaṣṭaṃ bahiśca viceṣṭase // MSS_3775

asubhṛtāṃ vadhamācarati kṣamād vadati vākyamasahyamasūnṛtam /
parakalatradhanānyapi vāñchati na kurute kimu madyamadākulaḥ // MSS_3776

asuraracitaprayatnād vijñātā diviravañcanā yena /
saṃrakṣitā matimatā ratnavatī vasumatī tena // MSS_3777

asurasamaradakṣairvajrasaṃdhṛṣṭacāpair anupamabalavīryaiḥ svaiḥ kulaistulyavīryaḥ /
raghuriva sa narendro yajñaviśrāntakośo bhava jagati guṇānāṃ bhājanaṃ bhrājitānām // MSS_3778

asurasuranareśāṃ yo na bhogeṣu tṛptaḥ kathamiha manujānāṃ tasya bhogeṣu tṛptiḥ /
jalanidhijalapāne yo na jāto vitṛṣṇas tṛṇaśikharagatāmbhambhaḥpānataḥ kiṃ sa tṛpyet // MSS_3779

asurahitamapyādityotthaṃ vipattimupāgataṃ ditisutaguruḥ prāṇairyoktuṃ na kiṃ kacavat tamaḥ /
paṭhati luṭhatīṃ kaṇṭhe vidyāmayaṃ mṛtajīvanīṃ yadi na vahate saṃdhyāmaunavratavyayabhīrutām // MSS_3780

asuro hitamupadiṣṭaḥ prahlādo nāradena garbhasthaḥ /
tattvaviduṣāṃ varo'bhūd- dhitopadeśaṃ sadā śṛṇuyāt // MSS_3781

asulabhā sakalendumukhī ca sā kimapi cedamanaṅgaviceṣṭitam /
abhimukhīṣviva vāñchitasiddhiṣu vrajati nirvṛtimekapade manaḥ // MSS_3782

asuhṛtsasuhṛccāpi saśatrur mitravānapi /
saprajñaḥ prajñayā hīno daivena labhate sukham // MSS_3783

asūcibhedyāmāsādya bālāṃ prauḍhābhilāpiṇīm /
hā kaṣṭaṃ muṣito'smīti prabhāte vakti kāmukaḥ // MSS_3784

asūcīsaṃcāre tamasi nabhasi prauḍhajalada- dhvaniprājñaṃmanye patati pṛṣatānāṃ nicaye /
idaṃ saudāminyāḥ kanakakamanīyaṃ vilasitaṃ mudaṃ ca mlāniṃ ca prathayati pathi svairasudṛśām // MSS_3785

asūta sadyaḥ kusumānyaśokaḥ skandhāt prabhṛtyeva sapallavāni /
pādena nāpaikṣata sundarīṇāṃ saṃparkamāśiñjitanūpureṇa // MSS_3786

asūta sā nāgavadhūpabhogyaṃ mainākamambhonidhibaddhasakhyam /
kruddhe'pi pakṣacchidi vṛtraśatrāv avedanājñaṃ kuliśakṣatānām // MSS_3787

asūyako dandaśūko niṣṭhuro vairakṛnnaraḥ /
sa kṛcchraṃ mahadāpnoti nacirāt pāpamācaran // MSS_3788

asūyayā hatenaiva pūrvopāyodyamairapi /
kart ṇāṃ gṛhyate saṃpat suhṛdbhirmantribhistathā // MSS_3789

asūyāviṣṭe manasi yadi saṃpat pravartate /
tuṣāgniṃ vāyusamyogam iva jānīhi suvrata // MSS_3790

asūyaikapadaṃ mṛtyur ativādaḥ śriyo vadhaḥ /
aśuśrūṣā tvarā ślāghā vidyāyāḥ śatravastrayaḥ // MSS_3791

asekato'tyantaniṣekataśca śākhāviśoṣaṃ phalino nirūpya /
saptāhamātraṃ śṛtameva sarpir viḍaṅgadugdhāmbu niṣecanīyam // MSS_3792

asevake cānuraktir dānaṃ sapriyabhāṣaṇam /
anuraktasya cihnāni doṣe'pi guṇasaṃgrahaḥ // MSS_3793

aseviteśvaradvāram adṛṣṭavirahavyatham /
anuktaklībavacanaṃ dhanyaṃ kasyāpi jīvitam // MSS_3794

asoḍhā tatkālollasadasahabhāvasya tapasaḥ kathānāṃ viśrambheṣvatha ca rasikaḥ śailaduhituḥ /
pramodaṃ vo diśyāt kapaṭabaṭuveṣāpanayane tvarāśathilyābhyāṃ yugapadabhiyuktaḥ smaraharaḥ // MSS_3795

asau gataḥ saugata eva yasmāt kuryān nirālambanatāṃ mamaiva /
sakhi priyaste kṣaṇikaḥ kimanyan nirātmakaḥ śūnyatamaḥ sa vandyaḥ // MSS_3796

asau gireḥ śītalakandarasthaḥ pārāvato manmathacāṭudakṣaḥ /
dharmālasāṅgīṃ madhurāṇi kūjan saṃvījate pakṣapuṭena kāntām // MSS_3797

asaujanyañcetobhavasamucitaṃ bhāvayati tad vṛthā saṃsāre'sminnahaha samayaṃ kiṃ gamayasi /
cirād bhūyo bhūyaḥ kalayasi sakhedo bhavasukhaṃ tato manye tyāgāt prabhavati parā nirvṛtiriti // MSS_3798

asau nāstīvenduḥ kvacidapi raviḥ proṣita iva grahoḍūnāṃ cakraṃ nabhasi likhitaproñchitamiva /
aharvā rātrirvā dvayamapi praluptapravicayaṃ ghanairbaddhavyūhaiḥ kimidamatighoraṃ vyavasitam // MSS_3799

asau bibhrattāmratviṣamudayaśailasya śirasi skhalan prāleyāṃśuryadi bhavati matto haladharaḥ /
tadānīmetat tu pratinavatamāladyutiharaṃ tamo'pi vyālolaṃ vigalati tadīyaṃ nivasanam // MSS_3800

asaubhāgyaṃ dhatte paramasukhabhogāspadamayaṃ vicitraṃ tadgehaṃ bhavati pṛthukārtasvaramayam /
niviṣṭaḥ palyaṅke kalayati sa kāntārataraṇaṃ prasādaṃ kopaṃ vā janani bhavatī yatra tanute // MSS_3801

asau maruccumbitacārukesaraḥ prasannatārādhipamaṇḍalāgraṇīḥ /
viyuktarāmāturadṛṣṭivīkṣito vasantakālo hanumānivāgataḥ // MSS_3802

asau mahākālaniketanasya vasannadūre kila candramauleḥ /
tamisrapakṣe'pi saha priyābhir jotsnāvato nirviśati pradoṣān // MSS_3803

asau mahendradvipadānagandhis trimārgagāvīcivimardaśītaḥ /
ākāśavāyurdinayauvanotthān ācāmati svedalavān mukhe te // MSS_3804

asau mahendrādrisamānasāraḥ patirmahendrasya mahodadheśca /
yasya kṣaratsainyagajacchalena yātrāsu yātīva puro mahendraḥ // MSS_3805

asau rasaucityaguṇojjvalo'pi gumpho na kāvyavyapadeśayogyaḥ /
dhatte khalasyāpi na durviṣahya- dveṣagrahotsāraṇamantratāṃ yaḥ // MSS_3806

asau vidyāśālī śiśurapi vinirgatya bhavanād ihāyātaḥ saṃpratyavikalaśaraccandravadanaḥ /
yadālokasthāne bhavati puramunmādataralaiḥ kaṭākṣairnārīṇāṃ kuvalayitavātāyanamiva // MSS_3807

asau samarasāhasaṃ vitanute'grimaśreyase mukundamamumātmani sthirayituṃ na kiṃ vāñchati /
ataḥ parataraṃ kutaḥ prataraṇāya vārāṃnidher nidānamiha saṃsṛteḥ sukhasṛteśca kiṃ kāraṇam // MSS_3808

asau samālokitakānanāntare vikīrṇavispaṣṭamarīcikesaraḥ /
vinirgataḥ siṃha ivodayācalād gṛhītaniṣpandamṛgo niśākaraḥ // MSS_3809

asau hi dattvā timirāvakāśam astaṃ vrajatyunnatakoṭirinduḥ /
jalāvagāḍhasya vanadvipasya tīkṣṇaṃ viṣāṇāgramivāvaśiṣṭam // MSS_3810

asau hi rāmā rativigrahapriyā rahaḥpragalbhā ramaṇaṃ rahogatam /
ratena śatrau ramayet parena vā no cedudeṣyatyaruṇaḥ puro ripuḥ // MSS_3811

asau hi saṃketasamutsukābhir vilāsinībhirmadanāturābhiḥ /
saroṣadṛṣṭaḥ sphuritādharābhir drutaṃ ravirbhīta ivāstameti // MSS_3812

astaṃgatabhāraviravi kālavaśāt kālidāsavidhuvidhuram /
nirvāṇabāṇadīpaṃ jagadidamadyoti ratnena // MSS_3813

astaṃ gatavati savitari pāyasapiṇḍaṃ sudhākaraṃ prācī /
vyaracayadambarakuśabhuvi carati kalaṅkastadantare kākaḥ // MSS_3814

astaṃ gatavati savitari bhartari madhupaṃ niveśya kośānte /
kamalinyo'pi ramante kimatra citraṃ mṛgākṣīṇām // MSS_3815

astaṃgate divānāthe nalinī madhupacchalāt /
gilanti svavināśāya guṭikāṃ kālakūṭajām // MSS_3816

astaṃgate nijaripāvapi kumbhayonau saṃkocamāpa jaladhirna tu mādyati sma /
gambhīratāguṇacamatkṛtaviṣṭapānāṃ śatrukṣaye'pi mahatāmucitaṃ hyadaḥ syāt // MSS_3817

astaṃgate bhāsvati nāndhakārān śanaiścaro hanti vidhau budhaśca /
piturguṇairna pratibhāti putro guṇānvito yaḥ sa guṇena bhāti // MSS_3818

astaṃgato'yamaravindavanaikabandhur bhāsvānna laṅghayati ko'pi vidhipraṇītam /
he cakra dhairyamavalambya vimuñca śokaṃ dhīrāstaranti vipadaṃ na tu dīnacittāḥ // MSS_3819

astaṃ bhāsvati lokalocanakalāloke gate bhartari strīlokocitamācaranti sukṛtaṃ vahnau vilīya tviṣaḥ /
apyetāstu cikīrṣayeva tapasāṃ tārākṣamālā diśo manye khañjanakaṇṭhakomalatamaḥkṛṣṇājinaṃ bibhrati // MSS_3820

astaṃ muktirupaitu yatra na tanūsādhyā harerbhaktayas tannaḥ saṃsṛtiredhatāṃ niravadhiryasyāḥ prasādodayāt /
mūrdhni śrīpuruṣottamapraṇatayaḥ śrīrāmanāmānane hṛddeśe yadunandanasya jaladaśyāmābhirāmākṛtiḥ // MSS_3821

astaṃ yatāpi kila mastakavartināsāv astācalo'himarucā rucimapyalambhi /
prāyaḥ paropakṛtaye kṛtino'nepekṣya svārthaṃ vipatkavalitā api bhāvayanti // MSS_3822

astaṃ yātastimirapaṭalīdattabhaṅgaḥ pataṃgaḥ prāpto naivodayagiriśiromūlameṇāvacūlaḥ /
tatte kālaṃ katipalamayaṃ bhāti khadyotapota dyotaṃ dyotaṃ punarapi punardyotatāṃ ko vilambaḥ // MSS_3823

astaṃ śaśī yāti śaśāṅkavadane mānaṃ vimuñcādhunā kiṃ mānena mudhā natabhru gaganād bhraśyantyamūstārakāḥ /
itthaṃ tvāmanuśikṣayan kṣititalādunnamya pādaṃ śanaiḥ kṣīṇāṃ vīkṣya niśāṃ nisargasubhagaṃ gāyatyasau kukkuṭaḥ // MSS_3824

astagrastagabhastimatkaratatinyaṅnītacañcūpuṭī pāṭīrādrimatho himācalamadhaḥ prakṣipya pakṣadvayam /
paścādunnatapucchapuñjamudayatprācīprakāśacchalād aṇḍaṃ maṇḍalamaindavaṃ janayati vyaktaṃ bakoṭīviyat // MSS_3825

astapratyupakāragandhamakṛtasvaprārthanāpekṣama- pyambhobhirbhuvamārdrayanti jaladā jīvantyamī jantavaḥ /
daivajñaḥ punarasti vṛṣṭiriti vāgekā mayokteti yad viśvaṃ krītamivādhigacchati tadevāghūrṇate marmaṇi // MSS_3826

astabdhaḥ pūjayen mānyān gurūn sevedamāyayā /
arced devānnadambhena śriyamicchedakutsitām // MSS_3827

astabdhatāmacāpalyaṃ vairāṇāṃ cāpyakartṛtām /
pratyakṣato vijānīyād bhadratāṃ kṣudratāmapi // MSS_3828

astabdhamaklībamadīrghasūtraṃ sānukrośaṃ ślakṣṇamahāryamanyaiḥ /
arogajātīyamudāravākyaṃ dūtaṃ vadantyaṣṭaguṇopapannam // MSS_3829

astamastakaparyastasamastārkāṃśusaṃstarā /
pīnastanasthitātāmrakamravastreva vāruṇī // MSS_3830

astamitaviṣayasaṅgā mukulitanayanotpalā mṛduśvasitā /
dhyāyati kimapyalakṣyaṃ nityaṃ yogābhiyukteva // MSS_3831

astamīyuṣi niśākare satī rāgato'tividhurā kumudvatī /
ṣaṭpadaṃ garalamagrahīn mukhe saṃmukhe'pi khagaśabdavāritā // MSS_3832

astavyastamitastataḥ pathi patan madyaṃ mahādudvaman hastābhyāṃ mukhamakṣikāḥ pariṇudan gālīrgadan gadgadan /
uttālaiḥ śiśubhirbhṛśaṃ valayito bībhatsamūrtirmahān matto dakṣiṇataḥ kṣaṇaṃ kṣipa dṛśaṃ matto'yamāgacchati // MSS_3833

astavyastasamīrakampitatayā dṛṣṭestiraskāriṇīṃ hastenālakavallarīmakuṭilāmānīya karṇāntikam /
udvīkṣya priyamārgamadhvagavadhūrastaṃ gate bhāsvati chinnāśā svaniveśameti śanakaiḥ svapnekṣaṇāśaṃsinī // MSS_3834

astavyastān kramatatagatīn patrimālātaraṅgān veṇīdaṇḍāniva dhṛtavatī muktasaṃdhyāṅgarāgā /
dhvāntamlānāṃśukaparicayacchannalāvaṇyaśocyā dyauḥ pratyagradyumaṇivirahādvāntamakṣṇorna yāti // MSS_3835

astādripārśvamupajagmuṣi tigmabhāsi jānīta śītakiraṇo'bhyudito na veti /
cārā ivātha rajanītimiraprayuktāś ceruściraṃ caraṇabhūmiṣu cañcarīkāḥ // MSS_3836

astādriśirovinihita- ravimaṇḍalasarasayāvaghaṭṭāṅkam /
nayatīva kālakaulaḥ kvāpi nabhaḥsairibhaṃ siddhyai // MSS_3837

astābhimukhe sūrye udite saṃpūrṇamaṇḍale candre /
gamanaṃ budhasya lagne uditāstamite ca ketau // MSS_3838

astāvalambiravibimbatayodayādri- cūḍonmiṣatsakalacandratayā ca sāyam /
saṃdhyāpranṛttaharahastagṛhītakāṃsya- tāladvayeva samalakṣyata nākalakṣmīḥ // MSS_3839

astāvilarūkṣākṣyo mūṣakanayanāśca na śubhadā gāvaḥ /
pracalaccipiṭaviṣāṇā karaṭāḥ kharasadṛśavarṇāśca // MSS_3840

asti kāraṇamavyaktaṃ sarvavyāpi parāparam /
sāṃnidhyādapi durgrāhyaṃ viśvamūrtyopalakṣitam // MSS_3841

asti ko'pi timirastanaṃdhayaḥ kiṃcidañcitapadaṃ sa gāyati /
yanmanāgapi niśamya kā vadhūr nāvadhūtahṛdayopajāyate // MSS_3842

asti grīvā śiro nāsti dvau bhujau karavarjitau /
sītāharaṇasāmarthyo na rāmo na ca rāvaṇaḥ // MSS_3843

asti jalaṃ jalarāśau kṣāraṃ tat kiṃ vidhīyate tena /
laghurapi varaṃ sa kūpo yatrākaṇṭhaṃ janaḥ pibati // MSS_3844

asti putro vaśe yasya bhṛtyo bhāryā tathaiva ca /
abhāve sati saṃtoṣaḥ svargastho'sau mahītale // MSS_3845

asti bhayamasti kautukam asti ca mandākṣamasti cotkaṇṭhā /
bālānāṃ praṇayijane bhāvaḥ ko'pyeṣa naikarasaḥ // MSS_3846

asti yadyapi sarvatra nīraṃ nīrajarājitam /
modate na tu haṃsasya mānasaṃ mānasaṃ vinā // MSS_3847

asti śrīstanapatrabhaṅgamakarīmudrāṅkitoraḥsthalo devaḥ sarvajagatpatirmadhuvadhūvaktrābjacandrodayaḥ /
krīḍākroḍatanornavenduviśade daṃṣṭrāṅkure yasya bhūr bhāti sma pralayābdhipalvalatalotkhātaikamustākṛtiḥ // MSS_3848

asti svarṇamayo'drirasti viṣayaḥ kṣuttṛḍbharāvarjitaḥ santi kṣīraghṛtākarā jaladhayaḥ santi drumāḥ kāmadāḥ /
kiṃ nastaccaritādbhutaśravaṇataḥ sādhyaṃ kṣudhā tāmyatāṃ dṛṣṭaṃ yatsavidhe vidhehi sumate tatraiva sarvaṃ śramam // MSS_3849

asti svāduphalaṃ kimasti kimathāghrātuṃ kṣamaḥ korakas tadviśrāmyatu nāma bhoktumucitaṃ patraṃ kimastyantataḥ /
sevyo hanta yadīdṛśo'pi manujairvṛkṣādhamaḥ pippalo duḥsvātantryamidaṃ vidheḥ kathaya tat kasyāgrato rudyatām // MSS_3850

astītyeva kṛṣiṃ kuryāt asti nāstīti vāṇijam /
nāstītyeva ṛṇaṃ dadyāt nāhamasmīti sāhasam // MSS_3851

astu tāvadagastyena jahnormahimanihnavaḥ /
kā kathā tasya bālasya viśvagrāse'pyatṛpyataḥ // MSS_3852

astu svastyayanāya digdhanapate kailāsaśailāśraya- śrīkaṇṭhābharaṇenduvibhramadivānaktaṃbhramatkaumudī /
yatrālaṃ nalakūbarābhisaraṇārambhāya rambhāsphurat pāṇḍimnaiva tanostanoti virahavyagrāpi veśagraham // MSS_3853

aste śivā paścimāyāṃ paracakrabhayāya sā /
śubhā kuberadiśyaste grāmāntaḥ śūnyakāriṇī // MSS_3854

astokavismayamapasmṛtapūrvavṛttam udbhūtanūtanabhayajvarajarjaraṃ naḥ /
ekakṣaṇatruṭitasaṃghaṭitapramoham ānandaśokaśabalatvamupaiti cetaḥ // MSS_3855

astodayācalavilambiravīndubimba- vyājāt kṣaṇaṃ śravaṇayornihitāravindā /
tārācchalena kusumāni samutkṣipantī saṃdhyeyamāgatavatī pramadeva kācit // MSS_3856

astodayādrigatamarkaśaśāṅkabimbam ahno'tivārdhakadaśāmavalambitasya /
tārākṣarāṇi paṭhituṃ tapanīyaśaila- nāsāvasaktamupanetramivābabhāse // MSS_3857

astopadhānavinihita- ravibimbaśironikuñcitadigaṅgaḥ /
vaste'ndhakārakambalam ambaraśayane dinādhvanyaḥ // MSS_3858

astyatraiva kilārṇave tadamṛtaṃ tatraiva hālāhalaḥ santyasmin malaye paṭīrataravastatraiva vātāśanāḥ /
yadyadvastvabhijātamasti savidhe tattad durāpaṃ nṛṇāṃ prāptavyaṃ rasanāñcale karatale bhāle ca vedhā nyadhāt // MSS_3859

astyadyāpi catuḥsamudraparikhāparyantamurvītalaṃ vartante'pi ca tatra tatra rasikā goṣṭhīṣu saktā nṛpāḥ /
ekastatra nirādaro bhavati cedanyo bhavet sādaro vāgdevī vadanāmbuje vasati cet ko nāma dīno janaḥ // MSS_3860

astyapratisamādheyaṃ stanadvandvasya dūṣaṇam /
sphuṭatāṃ kañcukānāṃ yan nāyātyāvaraṇīyatām // MSS_3861

astyuttarasyāṃ diśi devatātmā himālayo nāma nagādhirājaḥ /
pūrvāparau toyanidhī vagāhya sthitaḥ pṛthivyā iva mānadaṇḍaḥ // MSS_3862

astyekaṃ bhuvanaṃ sūkṣmaṃ kṣamadhve yatra vīkṣitum /
viṣayāṃścitravidyāyāś citrāṇāṃ calatāṃ tathā // MSS_3863

nāṭakākhyāyikānāṃ ca śakyān sarvavidhānapi /
sphuraṇā jāyate prāyas tata eva kalākṛtām // MSS_3864

astyeva bhūbhṛtāṃ mūrdhni divi vā dyotate'mbudaḥ /
marudbhirbhajyamāno'pi sa kimeti rasātalam // MSS_3865

astyevoddāmadāvānalavikalataraṃ kānanaṃ yatra tatra prauḍhottāpābhibhūtaṃ jagadapi sakalaṃ nirjalā eva nadyaḥ /
kiṃ re nirlajja garjaṃ kalayasi bahuśastarjayan pānthabālāḥ parjanya tvāmamī kiṃ kvacidapi gaṇayantyambudatvena lokāḥ // MSS_3866

astraṃ vimucya sakalaṃ prathamaprayoge bhūyo'pi hantumabalāṃ vihitodyamasya /
puṣpāyudhasya vapureva tadīyamekaṃ lakṣyaṃ ca hanta śaradhiśca tadā babhūva // MSS_3867

astraṃ strī vāmano martyaḥ paśurebhyo'thavetaraḥ /
vidhiyogād bhavet kāmaṃ pauruṣaṃ na parityajet // MSS_3868

astrajvālāvalīḍhapratibalajaladherantaraurvāyamāṇe senānāthe sthite'smin mama pitari gurau sarvadhanvīśvarāṇām /
karṇālaṃ saṃbhrameṇa vraja kṛpa samaraṃ muñca hārdikyaśaṅkāṃ tāte cāpadvitīye vahati raṇadhuraṃ ko bhayasyāvakāśaḥ // MSS_3869

astraprayogakhuralīkalahe gaṇānāṃ sainyairvṛto'pi jita eva mayā kumāraḥ /
etāvatāpi parirabhya kṛtaprasādaḥ prādādimaṃ priyaguṇo bhagavān gururme // MSS_3870

astravyastaśirastraśastrakaṣaṇaiḥ kṛttottamāṅge kṣaṇaṃ vyūḍhāsṛksariti svanatpraharaṇe varmodvamadvāhnini /
āhūyājimukhe sa kosalapatirbhagne pradhāne bale ekenaiva rumaṇvatā śaraśatairmattadvipastho hataḥ // MSS_3871

astrāṇi plavagādhipena vihitāḥ paulastyavakṣaḥsthalī- saṃghaṭṭānaladattadāvavipadaḥ sīdanti bhūmīruhāḥ /
utpāṭya prahitaśca śailaśikharo laṅkendrahastāvalī- niṣpiṣṭo nijakuñjanirjharajalairjambālapiṇḍāyate // MSS_3872

astrāmāsa tṛṇaṃ priyādruhi tṛṇāmāsa smarārerdhanur dārāmāsa muneḥ śilāpi nṛvarāmāsa svayaṃ pādukā /
kulyāmāsa mahārṇavo'pi kapayo yodhāṃbabhūvustadā paulastyo maśakībabhūva bhagavaṃstvaṃ mānuṣāmāsithāḥ // MSS_3873

astraughaprasareṇa rāvaṇirasau yaṃ duryaśobhāginaṃ cakre gautamaśāpayantritabhujasthemānamākhaṇḍalam /
kacchāvartakulīratāṃ gamayatā vīra tvayā rāvaṇaṃ tatsaṃmṛṣṭamaho viśalyakaraṇī jāgarti satputratā // MSS_3874

astvakṣaragrahavidhirjanuṣāṃ sahasrair āpātato bhavatu vāpi tato'rthabodhaḥ /
durvādikalpitavikalpataraṅgasāndrān duṣpūrvapakṣajaladhīn kathamuttareyuḥ // MSS_3875

asthānagāmibhiralaṃkaraṇairupetā bhūyaḥ padaskhalananihnutiraprasannā /
vāṇīva kāpi kukaverjanahasyamānā drāṅnirgatā nijagṛhād vanitā madāndhā // MSS_3876

asthānābhiniveśitā ratipateraucityabhaṅgo rater vaiyarthyaṃ navayauvanasya kimapi premṇaḥ kalaṅkāṅkuraḥ /
saubhāgyasya vimānanā viguṇatā saundaryasāraśriyaḥ śṛṅgārasya viḍambanā kimaparaṃ veśyāratāḍambaraḥ // MSS_3877

asthānābhiniveśī prāyo jaḍa eva bhavati no vidvān /
bālādanyaḥ ko'mbhasi jighṛkṣatīndoḥ sphuradbimbam // MSS_3878

asthāne gamitā layaṃ hatadhiyāṃ vāgdevatā kalpate dhikkārāya parābhavāya mahate tāpāya pāpāya vā /
sthāne tu vyayitā satāṃ prabhavati prakhyātaye bhūtaye cetonirvṛtaye paropakṛtaye prānte śivāvāptaye // MSS_3879

asthāne janasaṃkaṭe mayi manāk kāñcīṃ samāskandati vyālole raśanāṃśuke vigalite nīte ca nābheradhaḥ /
dhanyo'yaṃ sa karaḥ kuraṅgakadṛśā tasminnavasthāntare kampātaṅkakaraṃbitāṅgalatayā yasyāvakāśaḥ kṛtaḥ // MSS_3880

asthāne tāḍito vājī bahūn doṣānavāpnuyāt /
tāvadbhavanti te doṣā yāvajjīvatyasau hayaḥ // MSS_3881

asthāne'bhiniviṣṭān mūrkhānasthāna eva saṃtuṣṭān /
anuvartante dhīrāḥ pitara iva krīḍato bālān // MSS_3882

asthāne hyapi ca sthāne satataṃ cānugāmini /
kruddho daṇḍān praṇayati vividhāṃstejasā vṛtaḥ // MSS_3883

asthikṣodavatīva kundamukulaiḥ phullaiḥ palāśadrumaiḥ sāṅgāraprakareva dhūmakaluṣevotpātibhiḥ ṣaṭpadaiḥ /
raktākṣadyutibhiḥ saśeṣadahanālāteva puṃskokilair dṛṣṭā prāṇasamāciteva pathikairārād vanāntasthalī // MSS_3884

asthi nāsti śiro nāsti bāhurasti niraṅguliḥ /
nāsti pādadvayaṃ gāḍham aṅgamāliṅgati svayam // MSS_3885

asthiraṃ jīvitaṃ loke yauvanaṃ dhanamasthiram /
asthiraṃ putradārādi dharmaḥ kīrtirdvayaṃ sthiram // MSS_3886

asthiraḥ kulasaṃbandhaḥ sadā vidyā vivādinī /
mado mohāya mithyaiva muhūrtanidhanaṃ dhanam // MSS_3887

asthiramanekarāgaṃ guṇarahitaṃ nityavakraduṣprāpam /
prāvṛṣi surendracāpaṃ vibhāvyate yuvaticittamiva // MSS_3888

asthireṇa śarīreṇa sthiraṃ karma samācaret /
avaśyameva yāsyanti prāṇāḥ prāghūrṇakā iva // MSS_3889

asthivad dadhivaccaiva śaṅkhavad bakavat tathā /
rājaṃstava yaśo bhāti punaḥ saṃnyāsidantavat // MSS_3890

asthiṣvarthāḥ sukhaṃ māṃse tvaci bhogāḥ striyo'kṣiṣu /
gatau yānaṃ svare cājñā sarvaṃ sattve pratiṣṭhitam // MSS_3891

asthisthūṇaṃ snāyuyutaṃ māṃsaśoṇitalepanam /
carmāvanaddhaṃ durgandhi pūrṇaṃ mūtrapurīṣayoḥ // MSS_3892

jarāśokasamāviṣṭaṃ rogāyatanamāturam /
rajasvalamanityaṃ ca bhūtāvāsamimaṃ tyajet // MSS_3893

nadīkūlaṃ yathā vṛkṣaṃ vṛkṣaṃ vā śakuniryathā /
tathā tyajannimaṃ dehaṃ kṛcchrād grāhād vimucyate // MSS_3894

asthīni majjā śuklaṃ ca pituraṃśāstrayo matāḥ /
raktaṃ romāṇi palalam aṃśā māturamī matā // MSS_3895

asthīnyasthīnyajinamajinaṃ bhasma bhasmendurindur gaṅgā gaṅgoraga uraga ityākulāḥ saṃbhrameṇa /
bhūṣāveṣopakaraṇagaṇaprāpaṇavyāpṛtānāṃ nṛttārambhapraṇayini śive pāntu vāco gaṇānām // MSS_3896

asnātāśī malaṃ bhuṅkte ajapī pūyabhakṣaṇam /
ahutāśī viṣaṃ bhuṅkte adātā viṣamaśnute // MSS_3897

aspṛśyasaṃgatimiha pravidhāya soḍhā daṇḍāhatīḥ paṭaha bandhamapi prapadya /
doṣaṃ prakāśayasi yatpratirathyameva lokasya tadvimukhatāṃ prakaṭīkaroṣi // MSS_3898

aspṛśyo'stu malīmaso'stvaniyatāhāro'stvato'pyudbhaṭair doṣairastu paraḥśataiḥ parivṛtaḥ kākastataḥ kā kṣatiḥ /
bhuṅkte bhojyamupasthitaṃ samupahūyaiva svayaṃ bāndhavān yaḥ sīdan kṣudhayā vicintaya tato dhanyaśca puṇyaśca kaḥ // MSS_3899

aspṛṣṭe rāhubhītyāhani niśi ca same kalmaṣacchāyayone hāsatrāsād vidūre samupacitavibhāvaibhave hṛdyagandhe /
pāthodācchādahīne dharaṇitalagatādurlabhe sarvalokā- hlādaṃ cāpyādadhāne sumukhi tava mukhaupamyaleśaḥ sudhāṃśau // MSS_3900

asmatpūrvaiḥ surapatihṛtaṃ draṣṭukāmaisturaṅgaṃ bhittvā kṣoṇīmagaṇitabalaiḥ sāgaro vardhitātmā /
satkārārthaṃ tava yadi girīnādiśed guptapakṣā na śrānto'pi praṇayamucitaṃ naiva bandhorvihanyāḥ // MSS_3901

asmatprayāṇasamaye kuru maṅgalāni kiṃ rodiṣi priyatame vada kāraṇaṃ me /
bhoḥ prāṇanātha virahānalatīvratāpa- dhūmena vāri galitaṃ mama locanānām // MSS_3902

asmadīśvaraviśvāsapramāṇena prabhoḥ kṛpā /
vidhātuṃ prabhavet kāryaṃ sāhāyyaṃ ca tathaiva naḥ // MSS_3903

asmadripūṇāmanilāśanānāṃ datto nivāsaḥ khalu candanena /
itīva roṣād vyajanasya vāyur vyaśoṣayaccandanamaṅgasaṃstham // MSS_3904

asmadvairī śaśabhṛdamunā jīyate hyandhakāraḥ sāraṅgākṣyā mukhamanugataḥ keśapāśacchalena /
taṃ saṃśrutya pragalitamahāḥ śītaraśmistadaiva prāptaḥ sevāghaṭanavidhaye mālatīdāmabhaṅgyā // MSS_3905

asmākaṃ jalajīvināṃ jalamidaṃ sadvājirājivrajaiḥ pātavyaṃ pararaktaraktamanasāṃ tṛptiḥ patīnāṃ kṣayaḥ /
matvaivaṃ kila rājarāja nṛpate tvajjaitrayātrotsave matsī roditi makṣikā ca hasati dhyāyanti vairistriyaḥ // MSS_3906

asmākaṃ paramandirasya caritaṃ yadyapyavācyaṃ bhavet svāmī tvaṃ kathayāmi tena bhavataḥ kiṃcit priyādūṣaṇam /
śrīmad rāma nṛpa tvayā raṇamukhe pāṇigrahaḥ sādaraṃ yasyāḥ sāsilatā parasya hṛdaye dṛṣṭā luṭhantī mayā // MSS_3907

asmākaṃ bata maṇḍale prathamataḥ patyā karaḥ pātyate kāñcīkuntalamadhyadeśaviṣayān saṃtyajya bhūriśriyaḥ /
ityālokya kucau payoruhadṛśāṃ jātau sunīlānanau no nīco'pi parābhavaṃ viṣahate kiṃ tādṛśāvunnatau // MSS_3908

asmākaṃ vadarīcakraṃ badarī ca tavāṅgaṇe /
vādarāyaṇasambandhād yūyaṃ yūyaṃ vayaṃ vayam // MSS_3909

asmākaṃ vratametadeva yadayaṃ kuñjodare jāgaraḥ śuśrūṣā madanasya vaktramadhubhiḥ saṃtarpaṇīyo'tithiḥ /
nistriṃśāḥ śataśaḥ patantu śirasaśchedo'thavā jāyatām ātmīyaṃ kulavartma putri na manāgullaṅghanīyaṃ tvayā // MSS_3910

asmākaṃ sakhi vāsasī na rucire graiveyakaṃ nojjvalaṃ no vakrā gatiruddhataṃ na hasitaṃ naivāsti kaścinmadaḥ /
kintvanye'pi janā vadanti subhago'pyasyāḥ priyo nānyato dṛṣṭiṃ nikṣipatīti viśvamiyatā manyāmahe duḥsthitam // MSS_3911

asmākamaṅgamaṅgaṃ paṇyopanataṃ mahādhananidhānam /
dāsīsutāḥ kimete svādanti viṭāḥ prasaṅgena // MSS_3912

asmākamadhyāsitametadantas tāvadbhavatyā hṛdayaṃ cirāya /
bahistvayālaṃkriyātamidānī- muro muraṃ vidviṣataḥ śriyeva // MSS_3913

asmākamātmabhūrbhūtvā hantāsmāneva haṃsi yat /
re re kandarpa tannityam anaṅgatvaṃ sadāstu te // MSS_3914

asmākamekapada eva marudvikīrṇa- jīmūtajālarasitānukṛtirninādaḥ /
gambhīramaṅgalamṛdaṅgasahasrajanmā śabdāntaragrahaṇaśaktimapākaroti // MSS_3915

asmāt paraṃ bata yathāśruti saṃbhṛtāni ko naḥ kule nivapanāni niyacchatīti /
nūnaṃ prasūtivikalena mayā prasiktaṃ dhautāśruśeṣamudakaṃ pitaraḥ pibanti // MSS_3916

asmādṛśāṃ nūnamapuṇyabhājāṃ na svopayogī na paropayogī /
sannapyasadrūpatayaiva vedyo dāridryamudro guṇaratnakoṣaḥ // MSS_3917

asmānavehi kalamānalamāhatānāṃ yeṣāṃ pracaṇḍamusalairavadātataiva /
snehaṃ vimucya sahasā khalatāṃ prayānti ye svalpapīḍanavaśānna vayaṃ tilāste // MSS_3918

asmān mā bhaja kālakūṭabhagini svapne'pi padmālaye vyādhībhūya kadarthayanti bahuśo mātarvikārā ime /
yaccakṣurna nirīkṣatecchaviṣayaṃ naivaṃ śṛṇoti śrutiḥ prāṇā eva varaṃ prayānti na punarniryānti vāco bahiḥ // MSS_3919

asmān vicitravapuṣaścirapṛṣṭhalagnān ko vā vimuñcati sakhe yadi vā vimuñca /
hā hanta kekivara hāniriyaṃ tavaiva bhūpālamūrdhani punarbhavitā sthitirnaḥ // MSS_3920

asmān sādhu vicintya saṃyamadhanānuccaiḥ kulaṃ cātmanas tvayyasyāḥ kathamapyabāndhavakṛtāṃ snehapravṛttiṃ ca tām /
sāmānyapratipattipūrvakamiyaṃ dāreṣu dṛśyā tvayā bhāgyāyattamataḥparaṃ na khalu tadvācyaṃ vadhūbandhubhiḥ // MSS_3921

asmābhiḥ kalitaṃ purā na bhavatī bhuktā nṛbhiḥ kairapi prauḍhā mānavaśālinīti calitaṃ cetaḥ sakāmaṃ tvayi /
dhik tvāṃ saṃprati sadbhujaṅgajanatāsaṃśleṣamātanvatī gamyā sarvajanasya vāravanitevotkṣepaṇīyāsi naḥ // MSS_3922

asmābhiḥ smayalolamauliphalakairmuktāvisārādhipaṃ vedoddhāraparaḥ karastava paraṃ dānāmbupūtaḥ stutaḥ /
kintu kṣmātilaka kṣamasva kavibhiḥ kiṃ nāma nālokyate dṛṣṭaḥ spaṣṭataraṃ tavāpi nibhṛtaḥ pāṇau sa vaisāriṇaḥ // MSS_3923

asmābhiścaturamburāśiraśanāvacchedinīṃ medinīṃ bhrāmyadbhirna sa ko'pi nistuṣaguṇo dṛṣṭo viśiṣṭo janaḥ /
yasyāgre cirasaṃcitāni hṛdaye duḥkhāni saukhyāni vā saṃjalpya kṣaṇamekamardhamathavā niḥśvasya viśrāmyate // MSS_3924

asmāllokādūrdhvamamuṣya cādho mahattamastiṣṭhati hyandhakāram /
tadvai mahāmohanamindriyāṇāṃ budhyasva mā tvāṃ pralabheta rājan // MSS_3925

asmiṃścandramasi prasannamahasi vyākoṣakundatviṣi prācīnaṃ khamupeyuṣi tvayi manāgdūraṃ gate preyasi /
śvāsaḥ kairavakorakīyati mukhaṃ tasyāḥ sarojīyati kṣīrodīyati manmatho dṛgapi ca drāk candrakāntīyati // MSS_3926

asmiṃste śirasi tadā kānte vaidūryasphaṭikasuvarṇāḍhye /
śobhāṃ svāṃ na vahati tāṃ baddhā suśliṣṭā kuvalayamāleyam // MSS_3927

asmiñ jagati mahatyapi kimapi na tadvastu vedhasā vihitam /
animittavatsalāyā bhavati yato māturupakāraḥ // MSS_3928

asmiñ jaḍe jagati ko nu bṛhatpramāṇa- karṇaḥ karī nanu bhaved duritasya pātram /
ityāgataṃ tamapi yo'linamunmamātha mātaṅga eva kimataḥparamucyate'sau // MSS_3929

asmiñ jarāmaraṇamṛtyumahātaraṅga- miśrodadhau mahati saṃparivartamānaḥ /
puṇyaplavena sukṛtena narāstarantaḥ saṃprāpya tīramabhayaṃ sukhamāpnuvanti // MSS_3930

asmin kaḥ prabhavedyogo hyasaṃdhārye'mitātmani /
laṅghane kaḥ samarthaḥ syād ṛte devaṃ maheśvaram // MSS_3931

asmin karīndrakaranirgalitāravinda- kandānukāriṇi ciraṃ rucicakravāle /
kasmai phalāya kulaṭākulakoṭihomaṃ haṃho mṛgāṅka kuruṣe karuṇāmapāsya // MSS_3932

asmin kāle tu yadyuktaṃ tadidānīṃ vidhīyatām /
gataṃ tu nānuśocanti gataṃ tu gatameva hi // MSS_3933

asmin kuñje vināpi pracalati pavanaṃ vartate ko'pi nūnaṃ paśyāmaḥ kiṃ na gatvetyanusarati gaṇe bhītabhīte'rbhakāṇām /
tasmin rādhāsakho vaḥ sukhayatu vilasan krīḍayā kaiṭabhārir vyātanvāno mṛgāriprabalavuraghurārāvaraudroccanādān // MSS_3934

asmin kuṭilakalloladolāvikṣobhite'mbhasi /
hāsyahetuḥ kathaṃ setuḥ sikatāmuṣṭibhirbhavet // MSS_3935

asmin kelivane sugandhapavane krīḍatpuraṃdhrījane guñjadbhṛṅgakule viśālabakule kūjatpikīsaṃkule /
unmīlannavapāṭalāparimale mallīprasūnākule yadyekāpi na mālatī vikasitā tatkiṃ na ramyo madhuḥ // MSS_3936

asmin digvijayodyate patirayaṃ me stāditi dhyāyati kampaṃ sāttvikabhāvañcati ripukṣoṇīndradārā dharā /
asyaivābhimukhaṃ nipatya samare yāsyadbhirūrdhvaṃ nijaḥ panthā bhāsvati dṛśyate bilamayaḥ pratyarthibhiḥ pārthivaiḥ // MSS_3937

asmin naktamaharvivekavikale kālādhame nīradaiḥ saṃnaddhairabhito niruddhagaganābhogāsu digbhittiṣu /
bhānorna prasarantu nāma kiraṇāḥ kiṃ tvasya tejasvinaḥ sattāmātraparigraheṇa vikasantyadyāpi padmākarāḥ // MSS_3938

asminnagṛhyata pinākabhṛtā salīlam ābaddhavepathuradhīravilocanāyāḥ /
vinyastamaṅgalamahauṣadhirīśvarāyāḥ srastoragapratisareṇa kareṇa pāṇiḥ // MSS_3939

asminnabhyudite jagattrayadiśāmullāsahetau diśām āsyamlānihare sudhārasanidhau deve niśāsvāmini /
vaktraṃ mudritamambujanma bhavatā cet kiṃ tataḥ śāśvataṃ naitasyeśvaramaulimaṇḍanamaṇergāyanti viśve yaśaḥ // MSS_3940

asmin na nirguṇaṃ gotre apatyamupajāyate /
ākare padmarāgāṇāṃ janma kācamaṇeḥ kutaḥ // MSS_3941

asminnambhodavṛndadhvanijanitaruṣi prekṣamāṇe'ntarikṣaṃ mā kāka vyākulo bhūstaruśirasi śavakravyaleśānaśāna /
dhatte mattebhakumbhavyatikarakarajagrāmavajrāgrajāgrad grāsavyāsaktamuktādhavalitakavalo na spṛhāmatra siṃhaḥ // MSS_3942

asminnīṣadvalitavitatastokavicchinnabhugnaḥ kiṃcillīlopacitavibhavaḥ puñjitaścotthitaśca /
dhūmodgārastaruṇamahiṣaskandhanīlo davāgneḥ svairaṃ sarpan sṛjati gagane gatvarān patrabhaṅgān // MSS_3943

asmin parasparadveṣaparuṣe puruṣāyuṣe /
kevalaṃ madhurā vāṇī dadātyānīya sauhṛdam // MSS_3944

asmin prakīrṇapaṭavāsakṛtāndhakāre dṛṣṭo manāṅmaṇivibhūṣaṇaraśmijālaiḥ /
pātālamudyataphaṇākṛtiśṛṅgako'yaṃ māmadya saṃsmarayatīva bhujaṅgalokaḥ // MSS_3945

asmin prakṛtimanojñe lagnā prāyeṇa mānmathī dṛṣṭiḥ /
sundari yato bhavatyāḥ pratikṣaṇaṃ kṣīyate madhyaḥ // MSS_3946

asmin bhūvalaye janasya mahimā bhāgyena saṃjāyate no tatrāsti hi kāraṇaṃ prayatatā naivātha kaścid guṇaḥ /
kākāyāśucibhojine hi vitaratyuccaistu loko baliṃ muktāhāraparāyaṇāya śucaye no hanta haṃsāya yat // MSS_3947

asmin marau kimaparaṃ vacasāmavācyaṃ mā muñca pāntha muhurāśritavatsalo bhūḥ /
etat tvayā jalalavāmiṣalālasena dṛṣṭaṃ jvalatparikaraṃ sikatāvitānam // MSS_3948

asmin mahatyanavadhau kila kālacakre dhanyāstu ye katipaye śukayogimukhyāḥ /
līnāstvadaṅghriyugale pariśuddhasattvās tānātmanastava nakhānavadhārayāmaḥ // MSS_3949

asmin mahāmohamaye kaṭāhe sūryāgninā rātridinendhanena /
māsartudarvīparighaṭṭanena bhūtāni kālaḥ pacatīti vārtā // MSS_3950

asmin varṣamahe na vartata idaṃ yatkāmadevotsave stheyaṃ putri nirannayā tadadhunā kiṃcin mukhe dīyatām /
ityukte jaratījanena kathamapyadhvanyavadhvā tataḥ paryaste'hani kalpitaśca kavalo dhautaśca dhārāśrubhiḥ // MSS_3951

asmin vasante na narāḥ sahante vadhūviyogaṃ ca balāsarogam /
kuraṅganābhidravalepabhābhir bhajantu dṛptāḥ pramadāḥ praliptāḥ // MSS_3952

asmin sakhe nanu maṇitvamahāsubhikṣe cintāmaṇe tvamupalo bhava mā maṇirbhūḥ /
adyedṛśā hi maṇayaḥ prabhavanti loke yeṣāṃ tṛṇagrahaṇakauśalameva bhūṣā // MSS_3953

asmin sthite vipadabhūd iti saṃcintya varjyate /
mūḍhaiḥ parivṛḍhairāpatsevako maṅgalecchubhiḥ // MSS_3954

asmi vīrajananīti jananyām asmi vīraramaṇīti ramaṇyām /
saṃmadaṃ vyadadhadutsukacetās tāratūryataralaścalito'nyaḥ // MSS_3955

asmi vīratanayā varavīra- preyasī ca kuru vīrasavitrīm /
adya hṛdyasamarairiti mātā kācidāha tilakākṣatapūrvam // MSS_3956

asmai karaṃ pravitarantu nṛpā na kasmād asyaiva tatra yadabhūt pratibhūḥ kṛpāṇaḥ /
daivād yadā pravitaranti na te tadaiva nedaṃkṛpā nijakṛpāṇakaragrahāya // MSS_3957

asya kṣoṇipateḥ parārdhaparayā lakṣīkṛtāḥ saṃkhyayā prajñācakṣuravekṣyamāṇatimiraprakhyāḥ kilākīrttayaḥ /
gīyante svaramaṣṭamaṃ kalayatā jātena vandhyodarān mūkānāṃ prakareṇa kūrmaramaṇīdugdhodadheḥ rodhasi // MSS_3958

asyatyuccaiḥ śakalitavapuścandano nātmagandhaṃ nekṣuryantrairapi madhuratāṃ pīḍyamāno jahāti /
yadvat svarṇaṃ na calati hitaṃ chinnaghṛṣṭopataptaṃ tadvat sādhuḥ kujananihato'pyanyathātvaṃ na yāti // MSS_3959

asya dagdhodarasyārthe kiṃ na kurvanti paṇḍitāḥ /
vānarīmiva vāgdevīṃ nartayanti gṛhe gṛhe // MSS_3960

asya pracaṇḍabhujadaṇḍabhavaḥ kṛśānuś caṇḍāṃśucaṇḍakarajit sumahāpratāpaḥ /
pratyarthibhūpatipalāśavanaṃ vidahya prauḍhāsu dikṣu bahudāhamurīkaroti // MSS_3961

asya prayāṇeṣu samagraśakter agresarairvājibhirutthitāni /
kurvanti sāmantaśikhāmaṇīnāṃ prabhāprarohāstamayaṃ rajāṃsi // MSS_3962

asya śrībhojarājasya dvayameva sudurlabham /
śatrūṇāṃ śṛṅkhalairlohaṃ tāmraṃ śāsanapatrakaiḥ // MSS_3963

asya snigdhasya varṇasya vipattirdāruṇā katham /
idaṃ ca mukhamādhuryaṃ kathaṃ dūṣitamagninā // MSS_3964

asyāṃ netrapathaṃ manye gatāyāṃ lolacakṣuṣi /
bhavanti pañcabāṇasya svabāṇā eva vairiṇaḥ // MSS_3965

asyāṃ prāvṛṣi cātakairjalakaṇā labdhā na cet kiṃ tato bhāviprāvṛṣi dāsyate dviguṇamityabhra tvayā gamyate /
ete'dyaiva layaṃ vrajanti pṛthukairetat kulīno na ced ekaḥ prāṇiti tāvataiva kṛtamastyatraiva naḥ saṃśayaḥ // MSS_3966

asyāṃ munīnāmapi mohamūhe bhṛgurmahān yatkucaśailaśīlī /
nānāradāhlādi mukhaṃ śritorur vyāso mahābhāratasargayogyaḥ // MSS_3967

asyāṃ vapurvyūhavidhānavidyāṃ kiṃ dyotayāmāsa navāṃ sa kāmaḥ /
pratyaṅgasaṅgasphuṭalabdhabhūmā lāvaṇyasīmā yadimāmupāste // MSS_3968

asyāṃ sakhe badhiralokanivāsabhūmau kiṃ kūjitena khalu kokila komalena /
ete hi daivahatakāstadabhinnavarṇaṃ tvāṃ kākameva kalayanti kalānabhijñāḥ // MSS_3969

asyāḥ kacānāṃ śikhinaśca kiṃnu vidhiṃ kalāpau vimateragātām /
tenāyamebhiḥ kimapūji puṣpair abhartsi dattvā sa kimardhacandram // MSS_3970

asyāḥ kararuhakhaṇḍita- kāṇḍapaṭaprakaṭanirgatā dṛṣṭiḥ /
paṭavigalitaniṣkaluṣā svadate pīyūṣadhāreva // MSS_3971

asyāḥ karaspardhanagardhanarddhir bālatvamāpat khalu pallavo yaḥ /
bhūyo'pi nāmādharasāmyagarvaṃ kurvan kathaṃ vāstu na sa pravālaḥ // MSS_3972

asyāḥ karṇāvataṃsena jitaṃ sarvaṃ vibhūṣaṇam /
tathaiva śobhate'tyartham asyāḥ śravaṇakuṇḍalam // MSS_3973

asyāḥ kāntasya rūpasya savaupamyātiśāyinaḥ /
ekaiva gacchet sādṛśyaṃ svacchāyā darpaṇāśritā // MSS_3974

asyāḥ kāmanivāsaramyabhavanaṃ vaktraṃ vilokyādarān niścityeva sudhākaraṃ priyatamaṃ bhūmīgataṃ śobhanam /
nāsāmauktikakaitavena rucirā tārāpi sā rohiṇī manye tadvirahāsahiṣṇuhṛdayā tatsaṃnidhiṃ sevate // MSS_3975

asyāḥ kuśeśayadṛśaḥ śaśiśubhraśubhraṃ nāsāgravarti navamauktikamācakāsti /
kailāsamānasasarovararājahaṃsyā niḥkṣiptamaṇḍamiva jāgrati puṇḍarīke // MSS_3976

asyāḥ khalu granthinibaddhakeśa- mallīkadambapratibimbaveṣāt /
smarapraśastī rajatākṣareyaṃ pṛṣṭhasthalīhāṭakapaṭṭikāyām // MSS_3977

asyāḥ padau cārutayā mahantāv apekṣya saukṣmyāllavabhāvabhājaḥ /
jātā pravālasya mahīruhāṇāṃ jānīmahe pallavaśabdalabdhiḥ // MSS_3978

asyāḥ pāṭalapāṇijāṅkitamuro nidrākaṣāye dṛśau nirdhauto'dharaśoṇimā vilulitasrastasrajo mūrdhajāḥ /
kāñcīdāma daraślathāñcalamiti prātarnikhātairdṛśor ebhiḥ kāmaśaraistadadbhutamabhūd yanme manaḥ kīlitam // MSS_3979

asyāḥ pīṭhopaviṣṭāyā abhyaṅgaṃ vitanotyasau /
lasacchroṇi caladveṇi naṭadgurupayodharam // MSS_3980

asyāḥ pīnastanavyāpte hṛdaye'smāsu nirdaye /
avakāśalavo'pyasti nātra kutra bibhartu naḥ // MSS_3981

asyāḥ saṃyamavān kaco madhukarairabhyarthyamāno muhur bhṛṅgīgopanajābhiśāpamacirādunmārṣṭukāmo nijam /
sīmantena kareṇa komalarucā sindūrabinducchalād ātaptāyasapiṇḍamaṇḍalamasāvādātumākāṅkṣati // MSS_3982

asyāḥ sa cārurmadhureva kāruḥ śvāsaṃ vitene malayānilena /
amūni sūnairvidadhe'ṅgakāni cakāra vācaṃ pikapañcamena // MSS_3983

asyāḥ sapakṣaikavidhoḥ kacaughaḥ sthāne mukhasyopari vāsamāpa /
pakṣasthatāvadbahucandrako'pi kalāpināṃ yena jitaḥ kalāpaḥ // MSS_3984

asyāḥ sargavidhau prajāpatirabhūccandro nu kāntaprabhaḥ śṛṅgāraikarasaḥ svayaṃ nu madano māso nu puṣpākaraḥ /
vedābhyāsajaḍaḥ kathaṃ nu viṣayavyāvṛttakautūhalo nirmātuṃ prabhaven manoharamidaṃ rūpaṃ purāṇo muniḥ // MSS_3985

asyāḥ sargavidhau prajāpatiraho candro na saṃbhāvyate no devaḥ kusumāyudho na ca madhurdūre viriñcaḥ prabhuḥ /
etanme matamutthiteyamamṛtāt kācit svayaṃ sindhunā yā manthācalaloḍitena haraye dattvā śriyaṃ rakṣitā // MSS_3986

asyāḥ sugandhinavakuṅkumapaṅkadatto mugdhaścakāsti tilako madirekṣaṇāyāḥ /
āviṣṭarāgamabhirāmamukhāravinda- niṣyandalagnamiva me hṛdayaṃ dvitīyam // MSS_3987

asyāḥ svedāmbubinducyutatilakatayā vyaktavaktrendukānter vāraṃvāreṇa vegaprahaṇanagaṇanākelivācālitāyāḥ /
tatpātotpātatālakramanamitadṛśastāṇḍavottālatālī- lālityāllobhitāḥ smaḥ pratipadamamunā kandukakrīḍitena // MSS_3988

asyāṅke kaṣapaṭṭabhāsicapalā śrīḥ svarṇarekhāyate dhārāsāraghanaṃ sudarśanamadaścakraṃ jagatpaśyati /
prodañcadvanamālamañjanarucā dehena pītāmbaraṃ dūronnītaśikhaṇḍamaṇḍalamidaṃ rūpaṃ harerambudaḥ // MSS_3989

asyā dhāmasarovare bhujabise vaktrāravinde bhraman netrabhrūbhramare suyauvanajale kastūrikāpaṅkile /
vakṣojapratikumbhikumbhadalanakrodhādupetya drutaṃ magnaścittamataṃgajaḥ kathamasāvutthāya niryāsyati // MSS_3990

asyānanasya bhavataḥ khalu koṭireṣā kaṇṭārikā yadi bhavedaviśīrṇaparṇā /
yogyā kva te karabha kalpatarorlatāyās te pallavā vimalavidrumabhaṅgabhājaḥ // MSS_3991

asyābhyāsād granthavaryasya śiṣyaḥ sarvajñaḥ syād visphuraccārubuddhiḥ /
arthaṃ kāmaṃ vetti dharmaṃ ca mokṣaṃ niḥsaṃdehaṃ śīlituṃ paṇḍito'pi // MSS_3992

asyā manoharākārakabarībhāratarjitāḥ /
lajjayeva vane vāsaṃ cakruścamarabarhiṇaḥ // MSS_3993

asyāmapūrva iva ko'pi kalaṅkariktaś candro'paraḥ kimuta tanmakaradhvajena /
romāvalīguṇamilatkucamandareṇa nirmathya nābhijaladhiṃ dhruvamuddhṛtaḥ syāt // MSS_3994

asyā mukhaṃ himarucirnanu yadvidhātrā saṃpūrya sarvamavaśeṣatayātra muktaḥ /
āśyānatāmupagato'sya rucā cakāsti nāsāgramauktikamiṣādamṛtasya binduḥ // MSS_3995

asyā mukhaśrīpratibimbameva jalācca tātānmukurācca mitrāt /
abhyarthya dhattaḥ khalu padmacandrau vibhūṣaṇaṃ yācitakaṃ kadācit // MSS_3996

asyā mukhasyāstu na pūrṇamāsyaṃ pūrṇasya jitvā mahimā himāṃśum /
bhrūlakṣmakhaṇḍaṃ dadhadardhamindur bhālastṛtīyaḥ khalu yasya bhāgaḥ // MSS_3997

asyā mukhena lokānāṃ hṛtapaṅkajakāntinā /
niśāsu nāśitā nidrā kumudānāmivendunā // MSS_3998

asyā mukhenaiva vijitya nitya- spardhī milatkuṅkumaroṣabhāsā /
prasahya candraḥ khalu nahyamānaḥ syādeva tiṣṭhatpariveṣapāśaḥ // MSS_3999

asyā mukhendāvadharaḥ sudhābhūr bimbasya yuktaḥ pratibimba eṣaḥ /
tasyāthavā śrīrdrumabhāji deśe saṃbhāvyamānāsya tu vidrume sā // MSS_4000

asyāmoṣadhayo jvalantu dadhatu jyotīṃṣi kīṭā api pronmīlantu bhujaṅgamaulimaṇayaḥ krīḍantu dīpāṅkurāḥ /
praṣṭavyāḥ khalu yūyameva yadi ko'pyastaṃ gate bhāsvati prauḍḥadhvāntapayodhimagnajagatīhastāvalambakṣamaḥ // MSS_4001

asyā yadaṣṭādaśa saṃvibhajya vidyāḥ śrutī dadhraturardhamardham /
karṇāntarutkīrṇagabhīrarekhaḥ kiṃ tasya saṃkhyaiva navā navāṅkaḥ // MSS_4002

asyā yadāsyena purastiraśca tiraskṛtaṃ śītarucāndhakāram /
sphuṭasphuradbhaṅgikacacchalena tadeva paścādidamasti baddham // MSS_4003

asyāriprakaraḥ śaraśca nṛpateḥ saṃkhye patantāvubhau sītkāraṃ ca na saṃmukhau racayataḥ kampaṃ ca na prāpnutaḥ /
tadyuktaṃ na punarnivṛttirubhayorjāgarti yanmuktayor ekastatra bhinatti mitramaparaścāmitramityadbhutam // MSS_4004

asyā lalāṭe racitā sakhībhir vibhāvyate candanapatralekhā /
āpāṇḍurakṣāmakapolabhittāv anaṅgabāṇavraṇapaṭṭikeva // MSS_4005

asyā vapuṣi tāruṇyaṃ śaiśavaṃ vā kṛtāspadam /
jātiḥ kāpālikasyeva na kenāpyavadhāryate // MSS_4006

asyā vapuṣi tulāyāṃ śaiśavaguñjāṃ ca yauvanaṃ hema /
tulayati kutukini kāme na namati madhyānmanaḥsūcī // MSS_4007

asyāścedalakāvalī kṛtamaliśreṇībhireṇīdṛśaḥ saundaryaṃ yadi cakṣuṣostaralayoḥ kiṃ manmathasyāyudhaiḥ /
kā prītiḥ kanakāravindamukule pīnau stanau cedato manye kācidiyaṃ manobhavakṛtā māyā jaganmohinī // MSS_4008

asyāśced gatisaukumāryamadhunā haṃsasya garvairalaṃ saṃlāpo yadi dhāryatāṃ parabhṛtairvācaṃyamatvavratam /
aṅgānāmakaṭhoratā yadi dṛṣatprāyaiva sā mālatī kāntiścet kamalā kimatra bahunā kāṣāyamālambatām // MSS_4009

asyāsirbhujagaḥ svakośasuṣirākṛṣṭaḥ sphuratkṛṣṇimā kamponmīladarālalīlavalanasteṣāṃ bhiye bhūbhujām /
saṃgrāmeṣu nijāṅgulīmayamahāsiddhauṣadhīvīrudhaḥ parvāsye viniveśya jāṅgulikatā yairnāma nālambitā // MSS_4010

asyāstanimā madhye prathimā kucayordṛśośca cāñcalyam /
ūrvoḥ krameṇa vṛtto- nnāhaśca tulyatāṃ dadhati // MSS_4011

asyāstanusyandanasaṃsmito vai sa mīnaketurjagatīṃ vijetum /
sakuṅkumālekhamiṣeṇa vīro vyamocayaccārutarāṃ patākām // MSS_4012

asyāstanau virahatāṇḍavaraṅgabhūmau svedodabindukusumāñjalimāvikīrya /
nāndīṃ papāṭha pṛthuvepathuvepamāna- kāñcīlatākalaravaiḥ smarasūtradhāraḥ // MSS_4013

asyāstuṅgamiva stanadvayamidaṃ nimneva nābhiḥ sthitā dṛśyante viṣamonnatāśca valayo bhittau samāyāmapi /
aṅge ca pratibhāti mārdavamidaṃ snigdhasvabhāvaściraṃ premṇā manmukhacandramīkṣata iva smereva vaktīti ca // MSS_4014

asyāstrāṇamaho viyogaduritādasmāsu kṛtvā kṛtī svairaṃ gacchasi tattu kiṃ vimṛśasi trāsāvahaṃ hanta naḥ /
vācāleṣu dineṣu kokilarutairutpañcamaprakramaiḥ sajyotsnāsu ca yāminīṣvaśaraṇāḥ kiṃ nāma kurmo vayam // MSS_4015

asyaikasyāpi kāyasya sahajā asthikhaṇḍakāḥ /
pṛthak pṛthag gamiṣyanti kimutānyaḥ priyo janaḥ // MSS_4016

asyaiva rambhoru tāvananasya dṛśaiva saṃjīvitamanmathasya /
vanaṃ vidhātā nanu nīrajānāṃ nīrājanārthaṃ kimu nirmimīte // MSS_4017

asyaiva sargāya bhavatkarasya sarojasṛṣṭirmama hastalekhaḥ /
ityāha dhātā hariṇekṣaṇāyāṃ kiṃ hastalekhīkṛtayā tayāsyām // MSS_4018

asyodarasya pratitulyaśobhaṃ nāstīti dhātrā bhuvanatraye'pi /
saṃkhyānarekhā iva saṃprayuktās tisro virejurvalayaḥ sudatyāḥ // MSS_4019

asyorvīramaṇasya pārvaṇavidhudvairājyasajjaṃ yaśaḥ sarvāṅgojjvalaśarvaparvatasitaśrīgarvanirvāsi yat /
tatkambupratibimbitaṃ kimu śaratparjanyarājiśriyaḥ paryāyaḥ kimu dugdhasindhupayasāṃ sarvānuvādaḥ kimu // MSS_4020

asraṃ locanakoṇa eva kṛpaṇadravyāyate sarvadā kaṇṭhe kākuvacaḥ prasuptakamalakroḍasthabhṛṅgāyate /
hā rāvo hṛdaye viyogikulajākāmābhilāṣāyate vaidehīvirahajvaro raghupaterāpākatāpāyate // MSS_4021

asramajasraṃ moktuṃ dhiṅ naḥ karṇāyate nayane /
draṣṭavyaṃ paridṛṣṭaṃ tatkaiśoraṃ vrajastrībhiḥ // MSS_4022

asrasrotastaraṅgabhramiṣu taralitā māṃsapaṅke luṭhantaḥ sthūlāsthigranthibhaṅgairdhavalabisalatāgrāsamākalpayantaḥ /
māyāsiṃhasya śaureḥ sphuradaruṇahṛdambhojasaṃśleṣabhājaḥ pāyāsurdaityavakṣaḥsthalakuharasarorājahaṃsā nakhā vaḥ // MSS_4023

asrākṣīnnavanīlanīrajadalopāntātisūkṣmāyata- tvaṅmātrāntaritāmiṣaṃ yadi vapurnaitat prajānāṃ patiḥ /
pratyagrakṣaradasravisrapiśitagrāsagrahaṃ gṛhṇato gṛdhradhvāṅkṣavṛkāṃstanau nipatataḥ ko vā kathaṃ vārayet // MSS_4024

asvatantrāḥ striyaḥ kāryāḥ puruṣaiḥ svairdivāniśam /
viṣayeṣu ca sajjantyaḥ saṃsthāpya hyātmano vaśe // MSS_4025

asvādhyāyaḥ pikānāṃ madanamakhasamārambhaṇasyādhimāso nidrāyā janmalagnaṃ kimapi madhulihāṃ ko'pi durbhikṣakālaḥ /
ṛṣṭiryātrotsukānāṃ malayajamarutāṃ pānthakāntākṛtāntaḥ prāleyonmūlamūlaṃ samajani samayaḥ kaścidautpātiko'yam // MSS_4026

ahaṃkāra kvāpi vraja vṛjina he mā tvamiha bhūr abhūmirdarpāṇāmahamapasara tvaṃ piśuna he /
are krodha sthānāntaramanusarānanyamanasāṃ trilokīnātho naḥ sphurati hṛdi devo harirasau // MSS_4027

ahaṃkāro dhiyaṃ brūte mainaṃ suptaṃ prabodhaya /
utthite paramānande na tvaṃ nāhaṃ na vai jagat // MSS_4028

ahaṃ kimambā kimabhīṣṭatāpade taveti māturdhuri tātapṛcchayā /
pralobhyatulyaṃ pravadantamarbhakaṃ mudā hasañ jighrati mūrdhni puṇyabhāk // MSS_4029

ahaṃkṛteḥ paricchedān avidyāmacitiṃ tathā /
jahi yenopalabdhiste kāpi syānnistulādbhutā // MSS_4030

ahaṃ ca tvaṃ ca rājendra lokanāthāvubhāvapi /
bahuvrīhirahaṃ rājan ṣaṣṭhītatpuruṣo bhavān // MSS_4031

ahaṃ ca devanandī ca kuśāgrīyadhiyāvubhau /
naiva śabdāmbudheḥ pāraṃ kimanye jaḍabuddhayaḥ // MSS_4032

ahaṃ tanīyānatikomalaśca stanadvayaṃ voḍhumalaṃ na tāvat /
itīva tatsaṃvahanārthamasyā valitrayaṃ puṣyati madhyabhāgaḥ // MSS_4033

ahaṃ tāvan mahārāje pitṛtvaṃ nopalakṣaye /
bhrātā bhartā ca bandhuśca pitā ca mama rāghavaḥ // MSS_4034

ahaṃ tenāhūtā kimapi kathayāmīti vijane samīpe cāsīnā saralahṛdayatvādavahitā /
tataḥ karṇopānte kimapi vadatāghrāya vadanaṃ gṛhītvā dhammillaṃ mama sakhi nipīto'dhararasaḥ // MSS_4035

ahaṃ na cet syāṃ mayi duṣṭabhāvanām ime vrajeyurna nirāśrayā janāḥ /
tadenasā yojayataḥ parān svayaṃ mamaiva yuktā khalu nanvapatrapā // MSS_4036

ahaṃ nayanajaṃ vāri niroḍhumapi na kṣamaḥ /
rāmaḥ sītāviyogārto babandha saritāṃ patim // MSS_4037

ahaṃ naśyāmi mānena mānena kalahaṃ kṛthāḥ /
virodhametya kāntena kānte na paritapyate // MSS_4038

ahaṃbhāvātyayo jātu sukaro na kathaṃcana /
cetanāyāmahambhāvo bhautikyāṃ vijitaḥ sakṛt /
ādhyātmikyāṃ punaścaiṣa sphītaḥ sphurati no'grataḥ // MSS_4039

ahaṃ mametyeva bhavasya bījaṃ na me na cāhaṃ bhavabījaśāntiḥ /
bīje pranaṣṭe kuta eva janma nirindhano vahnirupaiti śāntim // MSS_4040

ahaṃ mahānasāyātaḥ kalpito narakastava /
mayā māṃsādikaṃ bhuktaṃ bhīmaṃ jānīhi māṃ baka // MSS_4041

ahaṃyuvaravarṇinījanamadāyatodavrata- sphuraccaturapañcamasvarajitānyapakṣivrajaḥ /
rasālataruṇā kṛtāmasamatulyatāmātmano vihantumiha kokilaḥ phalinamanyamudvīkṣate // MSS_4042

ahaṃ rathāṅganāmeva priyā sahacarīva me /
ananujñātasaṃparkā dhāriṇī rajanīva nau // MSS_4043

ahaṃ vo rakṣitetyuktvā yo na rakṣati bhūmipaḥ /
sa saṃhatya nihantavyaḥ śveva sonmāda āturaḥ // MSS_4044

ahaṃ sadā prāṇasamaṃ mahībhujām ayaṃ tu māṃ vetti nṛpastṛṇopamam /
itīva karṇeṣu suvarṇamarthināṃ svakhedamākhyātumabhūt kṛtāspadam // MSS_4045

ahaṃ hi saṃmato rājño ya evaṃ manyate kudhīḥ /
balīvardaḥ sa vijñeyo viṣāṇaparivarjitaḥ // MSS_4046

ahanyahani boddhavyaṃ kimadya sukṛtaṃ kṛtam /
dattaṃ vā dāpitaṃ vāpi vāksāhyamapi vākkṛtam // MSS_4047

ahanyahani bhūtāni gacchanti caramālayam /
śeṣāḥ sthāvaramicchanti kimāścaryamataḥparam // MSS_4048

ahanyahani bhūtāni sṛjatyeva prajāpatiḥ /
adyāpi na sṛjatyekaṃ yo'rthinaṃ nāvamanyate // MSS_4049

ahanyahani yācantaṃ ko'vamanyed guruṃ yathā /
mārjanaṃ darpaṇasyeva yaḥ karoti dine dine // MSS_4050

ahanyahanyātmana eva tāvaj jñātuṃ pramādaskhalitaṃ na śakyam /
prajāsu kaḥ kena pathā prayātīty aśeṣato veditumasti śaktiḥ // MSS_4051

ahamapi pare'pi kavayas tathāpi mahadantaraṃ parijñeyam /
aikyaṃ ralayoryadyapi tat kiṃ karabhāyate kalabhaḥ // MSS_4052

ahamasmi nīlakaṇṭhas tava khalu tuṣyāmi śabdamātreṇa /
nāhaṃ jaladhara bhavataś cātaka iva jīvanaṃ yāce // MSS_4053

ahamahamikābaddhotsāhaṃ ratotsavaśaṃsini prasarati muhuḥ prauḍhastrīṇāṃ kathāmṛtadurdine /
kalitapulakā sadyaḥ stokodgatastanakorake valayati śanairbālā vakṣaḥsthale taralāṃ dṛśam // MSS_4054

ahamiva dinalakṣmīḥ proṣitaprāṇanāthā tvamiva pathika panthā muktapānthānubandhaḥ /
ayamapi paradeśaḥ so'pi yatrāsi gantā madanamadhuramūrte kiṃ vṛthā satvaro'si // MSS_4055

ahamiva śūnyamaraṇyaṃ vayamiva tanutāṃ gatāni toyāni /
asmākamivocchvāsā divasā dīrghāśca taptāśca // MSS_4056

ahamiha kṛtavidyo veditā satkalānāṃ dhanapatirahameko rūpalāvaṇyayuktaḥ /
iti kṛtagurugarvaḥ khidyate kiṃ jano'yaṃ katipayadinamadhye sarvametanna kiṃcit // MSS_4057

ahamiha sthitavatyapi tāvakī tvamapi tatra vasannapi māmakaḥ /
na tanusaṃgatamārya susaṃgataṃ hṛdayasaṃgatameva susaṃgatam // MSS_4058

ahameko na me kaścin nāhamanyasya kasyacit /
na taṃ paśyāmi yasyāhaṃ na hi so'sti na yo mama // MSS_4059

ahametya pataṅgavartmanā punaraṅkāśrayaṇī bhavāmi te /
caturaiḥ surakāminījanaiḥ priya yāvanna vilobhyase divi // MSS_4060

ahameva guruḥ sudāruṇānām iti hālāhala tāta mā sma dṛpyaḥ /
nanu santi bhavādṛśāni bhūyo bhuvane'smin vacanāni durjanānām // MSS_4061

ahameva balī na cāpara iti buddhiḥ pralayaṃkarī nṛṇām /
nahi santi mahītale kati prabalairye vijitā baloddhatāḥ // MSS_4062

ahameva mato mahīpater iti sarvaḥ prakṛtiṣvacintayat /
udadheriva nimnagāśateṣv abhavannāsya vimānanā kvacit // MSS_4063

aharan kasyacid dravyaṃ yo naraḥ sukhamāvaset /
sarvataḥ śaṅkitaḥ steno mṛgogrāmamivāgataḥ // MSS_4064

aharniśaṃ jāgaraṇodyato janaḥ śramaṃ vidhatte viṣayecchayā yathā /
tapaḥśramaṃ cet kurute tathā kṣaṇaṃ kimaśnute'nantasukhaṃ na pāvanam // MSS_4065

aharniśā veti ratāya pṛcchati kramoṣṇaśītānnakarārpaṇād viṭe /
hriyā vidagdhā kila tanniṣedhinī nyadhatta saṃdhyāmadhure'dhare'ṅgulim // MSS_4066

ahalyākelikāle'bhūt kandarpāṇāṃ śatadvayam /
tatpañcabāṇabhinnākṣaḥ sahasrākṣo'ndhatāṃ gataḥ // MSS_4067

ahastāni sahastānām apadāni catuṣpadām /
phalgūni tatra mahatāṃ jīvo jīvasya jīvanam // MSS_4068

ahaha karmakarīyati bhūpatiṃ narapatīyati karmakaraṃ naraḥ /
jalanidhīyati kūpamapāṃ nidhiṃ gatajalīyati madyamadākulaḥ // MSS_4069

ahaha kimadhunā mudhaiva badhnāsy anucitakāriṇi karṇadantapatram /
nanu tava caṭulabhru karṇapālir bhuvanavilocanakālasārapāśaḥ // MSS_4070

ahaha gṛhī kva nu kuśalī baddhaḥ saṃsārasāgare kṣiptaḥ /
kathamapi labhate potaṃ tenāpi nimajjati nitāntam // MSS_4071

ahaha caṇḍa samīraṇa dāruṇaṃ kimidamācaritaṃ caritaṃ tvayā /
yadiha cātakacañcupuṭodare patati vāri tadeva nivāritam // MSS_4072

ahaha nayane mithyādṛgvat sadīkṣaṇavarjite śravaṇayugalaṃ duṣputro vā śrṇoti na bhāṣitam /
skhalati caraṇadvandvaṃ mārge madākulalokavad vapuṣi jarasā jīrṇe varṇo vyapaiti kalatravat // MSS_4073

ahaha sahajamohā dehagehaprapañce navaratamatimagnā kāminīvigrahāptiḥ /
tadahamiha vihartuṃ saṃtatāmodamugdhā svahitamahitakṛtyaṃ hanta nāntaḥ smarāmi // MSS_4074

ahānyastamayāntāni udayāntā ca śarvarī /
sukhasyāntaḥ sadā duḥkhaṃ duḥkhasyāntaḥ sadā sukham // MSS_4075

ahāpayan nṛpaḥ kālaṃ bhṛtyānāmanuvartinām /
karmaṇāmānurūpyeṇa vṛttiṃ samanukalpayet // MSS_4076

ahāryaḥ sarvamadhyasthaḥ kāñcanadyutimudvahan /
satpradakṣiṇayogyatvam upayāti mahonnataḥ // MSS_4077

ahāryeṇa kadāpyanyair asaṃhāryeṇa kenacit /
titikṣākavacenaiva sarvaṃ jayati saṃvṛtaḥ // MSS_4078

ahiṃ nṛpaṃ ca śārdūlaṃ vṛddhaṃ ca bālakaṃ tathā /
paraśvānaṃ ca mūrkhaṃ ca sapta suptān na bodhayet // MSS_4079

ahiṃsayaiva bhūtānāṃ kāryaṃ śreyo'muśāsanam /
vāk caiva madhurā ślakṣṇā prayojyā dharmamicchatā // MSS_4080

ahiṃsā dhāma dharmasya duḥkhasyāyatanaṃ spṛhā /
saṅgatyāgaḥ padaṃ mukter yogābhyāsaḥ padaṃ śucaḥ // MSS_4081

ahiṃsā paramo dharmaḥ ahiṃsā paramā gatiḥ /
ahiṃsā paramā prītis tvahiṃsā paramaṃ padam // MSS_4082

ahiṃsā paramo dharmas tathāhiṃsā paro damaḥ /
ahiṃsā paramaṃ dānam ahiṃsā paramaṃ tapaḥ // MSS_4083

ahiṃsā paramo yajñas tathāhiṃsā paraṃ balam /
ahiṃsā paramaṃ mitram ahiṃsā paramaṃ sukham /
ahiṃsā paramaṃ satyam ahiṃsā paramaṃ śrutam // MSS_4084

ahiṃsā paramo dharmo hyahiṃsaiva paraṃ tapaḥ /
ahiṃsā paramaṃ dānam ityāhurmunayaḥ sadā // MSS_4085

ahiṃsāpūrvako dharmo yasmāt sarvahite rataḥ /
yūkāmatkuṇadaṃśādīṃs tasmāt tānapi rakṣayet // MSS_4086

ahiṃsā prathamaṃ puṣpaṃ dvitīyendriyanigraham /
tṛtīyaṃ tu dayā puṣpaṃ turīyaṃ dānapuṣpakam // MSS_4087

ahiṃsā satyamasteyaṃ tyāgo maithunavarjanam /
pañcasveteṣu vākyeṣu sarve dharmāḥ pratiṣṭhitāḥ // MSS_4088

ahiṃsā satyamasteyaṃ brahmacaryaparigrahaḥ /
iṣṭāniṣṭaparā cintā yama eṣa prakīrtitaḥ // MSS_4089

ahiṃsā satyamasteyaṃ śaucamindriyanigrahaḥ /
etaṃ sāmāsikaṃ dharmaṃ cāturvarṇye'bravīnmanuḥ // MSS_4090

ahiṃsā satyamasteyaṃ śaucamindriyanigrahaḥ /
dānaṃ damo dayā kṣāntiḥ sarveṣāṃ dharmasādhanam // MSS_4091

ahiṃsā satyavacanaṃ sarvabhūtānukampanam /
śamo dānaṃ yathāśakti gārhasthyo dharma uttamaḥ // MSS_4092

ahiṃsā satyavacanaṃ sarvabhūteṣu cārjavam /
kṣamā caivāpramādaśca yasyaite sa sukhī bhavet // MSS_4093

ahiṃsā satyavacanam ānṛśaṃsyaṃ damo ghṛṇā /
etat tapo vidurdhīrā na śarīrasya śoṣaṇam // MSS_4094

ahiṃsā sūnṛtā vāṇī satyaṃ śaucaṃ dayā kṣamā /
varṇināṃ liṅgināṃ caiva sāmānyo dharma ucyate // MSS_4095

ahiṃsāsūnṛtāsteyabrahmākiṃcanatāratam /
supātraṃ munibhiḥ proktaṃ rājadveṣavivarjitam // MSS_4096

ahiṃsrasya tapo'kṣayyam ahiṃsro yajate sadā /
ahiṃsraḥ sarvabhūtānāṃ yathā mātā yathā pitā // MSS_4097

ahitaṃ ca hitākāraṃ dhārṣṭyājjalpanti ye narāḥ /
avekṣya mantrabāhyāste kartavyāḥ kṛtyadūṣaṇāḥ // MSS_4098

ahitahitavicāraśūnyabuddheḥ śrutisamayairbahubhirbahiṣkṛtasya /
udarabharaṇamātrakevalecchoḥ puruṣapaśośca paśośca ko viśeṣaḥ // MSS_4099

ahitāt pratiṣedhaśca hite cānupravartanam /
vyasane cāparityāgas trividhaṃ mitralakṣaṇam // MSS_4100

ahitādanapatrapastrasann atimātrojjhitabhīranāstikaḥ /
vinayopahitastvayā kutaḥ sadṛśo'nyo guṇavānavismayaḥ // MSS_4101

ahituṇḍikadṛṣṭīnām aśeṣā bhoginaḥ padam /
na saṃvartāgnisārathye sthātā yanmukhamārutaḥ // MSS_4102

ahite pratiṣedhaśca hite cānupravartanam /
vyasane cāparityāgas trividhaṃ mitralakṣaṇam // MSS_4103

ahite hitabuddhiralpadhīr avamanyeta matāni mantriṇām /
capalaḥ sahasaiva saṃpatann arikhaṅgābhihataḥ prabudhyate // MSS_4104

ahite hitamicchanti nisargāt sarasāstu ye /
pīḍito'pīkṣudaṇḍo hi rasameva dadātyaram // MSS_4105

ahibhavanavidhānānyāyudhīkṛtya śailān amarajayini sainye rakṣasāmāttakakṣye /
kathamiva raṇabhūmau vartate vānarāṇām upavanataruvallīpallavonmāthi yūtham // MSS_4106

ahibhūṣaṇo'pyabhayadaḥ sukalitahālāhalo'pi yo nityaḥ /
digvasano'pyakhileśas taṃ śaśadharaśekharaṃ vande // MSS_4107

ahiraṇyamadāsīkaṃ gṛhaṃ gorasavarjitam /
pratikūlakalatraṃ ca narakasyāparo vidhiḥ // MSS_4108

ahirahiriti saṃbhramapadam itarajanaḥ kimapi kātaro bhavatu /
vihagapaterāhāraḥ sa tu saralamṛṇāladalaruciraḥ // MSS_4109

ahirājaḥ puruṣe'smin dhūmrā dhātrī kulatthavarṇo'śmā /
māhendrī vahati śirā bhavati saphenaṃ sadā toyam // MSS_4110

ahiripupatikāntātātasaṃbaddhakāntā- haratanayanihantṛprāṇadātṛdhvajasya /
sakhisutasutakāntātātasampūjyakāntā- pitṛśirasi patantī jāhnavī naḥ punātu // MSS_4111

ahiriva janayogaṃ sarvadā varjayed yaḥ kuṇamiva vasu nārīṃ tyaktakāmo virāgī /
viṣamiva viṣayārthān manyamāno durantāñ jayati paramahaṃso muktibhāvaṃ sameti // MSS_4112

ahirbiḍālo jāmātā eḍakā ca saputriṇī /
ātmabhāgyaṃ na paśyanti bhāgineyastu pañcamaḥ // MSS_4113

ahīnakālaṃ rājārthaṃ svārthaṃ priyahitaiḥ saha /
parārthaṃ deśakāle ca brūyād dharmārthasaṃhitam // MSS_4114

ahīnabhujagādhīśavapurvalayakaṅkaṇam /
śailādinandicaritaṃ kṣatakandarpadarpakam // MSS_4115

vṛṣapuṃgavalakṣmāṇaṃ śikhipāvakalocanam /
sasarvamaṅgalaṃ naumi pārvatīsakhamīśvaram // MSS_4116

ahīndrān pātālād viṣamiva nimajjyoddharati yaḥ ya āruhya svargaṃ kavalayati sendrān suragaṇān /
mahīṃ bhrāntvā bhrāntvā raghunalanṛpā yena vijitāḥ sa mṛtyuḥ kālaṃ na kṣamata iti mā kārṣṭa manasi // MSS_4117

ahṛtahṛdayāḥ santaḥ satyaṃ bravīmi niśamyatāṃ vipinamadhunā gatvā vāso mṛgaiḥ saha kalpyatām /
sujanacaritadhvaṃsinyasmin khalodayaśālini prabhavati kalau nāyaṃ kālo gṛheṣu bhavādṛśām // MSS_4118

ahetuḥ pakṣapāto yas tasya nāsti pratikriyā /
sa hi snehātmakastantur antarbhūtāni sīvyati // MSS_4119

ahetu bhrūkuṭiṃ naiva sadā kurvīta pārthivaḥ /
vinā doṣeṇa yo bhṛtyān rājā dharmeṇa pālayet // MSS_4120

aheriva guṇādbhīto miṣṭānnādyā viṣādiva /
rākṣasībhya iva strībhyaḥ sa vidyāmadhigacchati // MSS_4121

aho anaucitīyaṃ te hṛdi śuddhe'pyaśuddhavat /
aṅkaḥ khalairivākalpi nakhaistīkṣṇamukhairmama // MSS_4122

aho ahaṃ namo mahyaṃ yadahaṃ vīkṣito'nayā /
bālayā trastasāraṅgacapalāyatanetrayā // MSS_4123

aho ahīnāmapi lehanaṃ syād duḥkhāni nūnaṃ nṛpasevanāni /
eko'hinā daṣṭamupaiti mṛtyuṃ kṣmāpena daṣṭastu sagotramitraḥ // MSS_4124

aho ahobhirna kalervidūyate sudhāsudhārāmadhuraṃ pade pade /
dine dine candanacandraśītalaṃ yaśo yaśo dātanayasya gīyate // MSS_4125

aho ahobhirmahimā himāgame- 'pyabhiprapede prati tāṃ smarārditām /
tapartupūrtāvapi medasāṃ bharā vibhāvarībhirvibharāṃbabhūvire // MSS_4126

aho aiśvaryamattānāṃ mattānāmiva māninām /
asaṃbaddhā giro rūkṣāḥ kaḥ sahetānuśāsitā // MSS_4127

aho kathamasīmedaṃ himanāma vijṛmbhate /
caratyeva sahasrāṃśau dhavalaṃ timirāntaram // MSS_4128

aho kanakamāhātmyaṃ vaktuṃ kenāpi śakyate /
nāmasāmyādaho citraṃ dhattūro'pi madapradaḥ // MSS_4129

aho kālasya sūkṣmo'yaṃ ko'pyalakṣyakramaḥ kramaḥ /
yatpākapariṇāmena sarvaṃ yātyanyarūpatām // MSS_4130

aho kimapi te śuddhaṃ yaśaḥkusumamudgatam /
yasyāyamamṛtasyandī bālendurbāhyapallavaḥ // MSS_4131

aho kuṭilabuddhīnāṃ durgrāhyamasatāṃ manaḥ /
anyadvacasi kaṇṭhe'nyad anyadoṣṭhapuṭe sthitam // MSS_4132

aho kenedṛśī buddhir dāruṇā tava nirmitā /
triguṇā śrūyate buddhir na tu dārumayī kvacit // MSS_4133

aho khalabhujaṃgasya vicitro'yaṃ vadhakramaḥ /
anyasya daśati śrotram anyaḥ prāṇairviyujyate // MSS_4134

aho khalabhujaṃgasya viparīto vadhakramaḥ /
karṇe lagati cānyasya prāṇairanyo viyujyate // MSS_4135

aho guṇāḥ saumyatā ca vidvattā janma satkule /
dāridryāmbudhimagnasya sarvametanna śobhate // MSS_4136

aho guṇānāṃ prāptyarthaṃ yatante bahudhā naraḥ /
muktā yadarthaṃ bhagnāsyā itareṣāṃ ca kā kathā // MSS_4137

aho tama ivedaṃ syān na prajñāyeta kiṃcana /
rājā cenna bhavelloke vibhajan sādhvasādhunī // MSS_4138

aho'tinirmohi janasya citraṃ paraṃ caritraṃ gadituṃ na yogyam /
mukhe hi cānyaddhṛdi bhāvamanyat devo na jānāti kuto manuṣyaḥ // MSS_4139

aho'tibalavaddaivaṃ vinā tena mahātmanā /
yadasāmarthyayukte'pi nīcavarge jayapradam // MSS_4140

aho tṛṣṇāveśyā sakalajanatāmohanakarī vidagdhā mugdhānāṃ harati vivaśānāṃ śamadhanam /
vipaddīkṣādakṣāsahataralatāraiḥ praṇayinī- kaṭākṣaiḥ kūṭākṣaiḥ kapaṭakuṭilaiḥ kāmakitavaḥ // MSS_4141

aho dānamaho vīryam aho dhairyamakhaṇḍitam /
udāravīradhīrāṇāṃ hariścandro nidarśanam // MSS_4142

aho divyaṃ cakṣurvahasi tava sāpi praṇayinī parākṣṇāmagrāhyaṃ yuvatiṣu vapuḥ saṃkramayati /
samānābhijñānaṃ kathamitarathā paśyati puro bhavānekastasyāḥ pratikṛtimayīreva ramaṇīḥ // MSS_4143

aho duḥkhamahoduḥkhamaho duḥkhaṃ daridratā /
tatrāpi putrabhāryāṇāṃ bāhulyamatiduḥkhadam // MSS_4144

aho durantā jagato vimūḍhatā vilokyatāṃ saṃsṛtiduḥkhadāyinī /
susādhyamapyannavidhānatastapo yato jano duḥkhakaro'vamanyate // MSS_4145

aho durantā saṃsāre bhogatṛṣṇā yayā hṛtāḥ /
anaucityādakīrteśca devā api na bibhyati // MSS_4146

aho durjasaṃsargān mānahāniḥ pade pade /
pāvako lohasaṅgena mudgarairabhihanyate // MSS_4147

aho durjanasarpasya sarpasya mahadantaram /
karṇamanyasya daśati anyaḥ prāṇairviyujyate // MSS_4148

aho dainyamaho kaṣṭaṃ pārakyaiḥ kṣaṇabhaṅguraiḥ /
yannopakuryādasvārthair martyaḥ svajñātivigrahaiḥ // MSS_4149

aho dhanamadāndhastu paśyannapi na paśyati /
yadi paśyatyātmahitaṃ sa paśyati na saṃśayaḥ // MSS_4150

aho dhanānāṃ mahatī vidagdhatā sukhoṣitānāṃ kṛpaṇasya veśmani /
vrajanti na tyāgadaśāṃ na bhogyatāṃ parāṃ ca kāṃcit prathayanti nirvṛtim // MSS_4151

aho dhanuṣi naipuṇyaṃ manmathasya mahātmanaḥ /
śarīramakṣataṃ kṛtvā bhinattyantargataṃ manaḥ // MSS_4152

aho dhātrā puraḥ sṛṣṭaṃ sāhasaṃ tadanu striyaḥ /
naitāsāṃ duṣkaraṃ kiṃcin nisargādiha vidyate // MSS_4153

aho dhārṣṭyamasādhūnāṃ nindatāmanaghāḥ striyaḥ /
muṣṇatāmiva caurāṇāṃ tiṣṭha caureti jalpatām // MSS_4154

aho nakṣatrarājasya sābhimānaṃ viceṣṭitam /
parikṣīṇasya vakratvaṃ saṃpūrṇasya suvṛttatā // MSS_4155

aho nu kaṣṭaṃ satataṃ pravāsam tato'tikaṣṭaḥ paragehavāsaḥ /
kaṣṭādhikā nīcajanasya sevā tato'tikaṣṭā dhanahīnatā ca // MSS_4156

aho nu citraṃ padmotthair baddhāstantubhiradrayaḥ /
avidyamānā yāvidyā tayā sarve vaśīkṛtāḥ // MSS_4157

aho pūrṇaṃ saraḥ spaṣṭam asi nātra vicāraṇā /
luṭhantastvayi yat sarve snānti jātu kathaṃcana // MSS_4158

aho prakṛtisādṛśyaṃ śleṣmaṇo durjanasya ca /
madhuraiḥ kopamāyāti kaṭukair upaśāmyati // MSS_4159

aho pracchāditākāryanaipuṇyaṃ paramaṃ khale /
yattuṣāgnirivānarcir dahannapi na lakṣyate // MSS_4160

aho prabhāvo vāgdevyā yanmātaṃgadivākaraḥ /
śrīharṣasyābhavat sabhyaḥ samo bāṇamayūrayoḥ // MSS_4161

aho pramādī bhagavān prajāpatiḥ kṛśātimadhyā ghaṭitā mṛgekṣaṇā /
yadi pramādādanilena bhajyate kathaṃ punaḥ śakṣyati kartumīdṛśam // MSS_4162

aho bata khalaḥ puṇyair mūrkho'pyaśrutapaṇḍitaḥ /
svaguṇodīraṇe śeṣaḥ paranindāsu vākpatiḥ // MSS_4163

aho bata mahat kaṣṭaṃ viparītamidaṃ jagat /
yenāpatrapate sādhur asādhustena tuṣyati // MSS_4164

aho bata vicitrāṇi caritāni mahātmanām /
lakṣmīṃ tṛṇāya manyante tadbhāreṇa namanti ca // MSS_4165

aho bata sabhā sabhyair iyaṃ maunādadhaḥ kṛtā /
santo vadanti yatsatyaṃ sabhāṃ na praviśanti vā // MSS_4166

aho bata saritpateridamanāryarūpaṃ paraṃ yadujjvalarucīn maṇīn suciracarcitāsthāguṇān /
jaḍairanupayogibhiḥ parata etya labdhāspadaiḥ kṣapatyaniśamūrjitairjhagiti tanmayatvaṃ gataḥ // MSS_4167

aho bāṇasya saṃdhānaṃ śaradi smarabhūpateḥ /
api so'yaṃ tviṣāmīśaḥ kanyārāśimupāgataḥ // MSS_4168

aho brahmaṇyadevasya dṛṣṭā brahmaṇyatā mayā /
yaddaridratamo lakṣmīm āśliṣṭo bibhratorasi // MSS_4169

aho bhavati sādṛśyaṃ mṛdaṅgasya ca khalasya ca /
yāvanmukhagatau tau hi tāvanmadhurabhāṣiṇau // MSS_4170

aho bhāryā aho putraḥ aho ātmā aho sukham /
aho mātā aho bhrātā paśya māyāvimohitam // MSS_4171

aho bhuvaḥ saptasamudravatyā dvīpeṣu varṣeṣvadhipuṇyametat /
gāyanti yatratyajanā murāreḥ karmāṇi bhadrāṇyavatāravanti // MSS_4172

aho madāvalepo'yam asārāṇāṃ durātmanām /
kauravāṇāṃ mahīpatvam asmākaṃ kila kālajam // MSS_4173

aho mahaccitramidaṃ kālagatyā duratyayā /
ārurukṣatyupānadvai śiro mukuṭasevitam // MSS_4174

aho mahattvaṃ mahatāmapūrvaṃ vipattikāle'pi paropakāraḥ /
yathāsyamadhye patito'pi rāhoḥ kalānidhiḥ puṇyacayaṃ dadāti // MSS_4175

aho mahīyasāṃ puṃsām uparyupari pauruṣam /
rāmeṇājagavaṃ śaṃbhor bhagnamambhojanālavat // MSS_4176

aho māyājālaṃ hṛdayahariṇo yatra patitaḥ samutthātuṃ bhūyaḥ prabhavati na kiṃcit kathamapi /
na cet tasya cchettā paramaguruvākyopanamito nijātmajñānākhurvividhadṛḍhasadyuktidaśanaiḥ // MSS_4177

aho māyābalaṃ viṣṇoḥ snehabaddhamidaṃ jagat // MSS_4178

kva deho bhautiko'nātmā kva cātmā prakṛteḥ paraḥ /
kasya ke patiputrādyā moha eva hi kāraṇam // MSS_4179

aho me saubhāgyaṃ mama ca bhavabhūteśca bhaṇitaṃ ghaṭāyāmāropya pratiphalati tasyāṃ laghimani /
girāṃ devī sadyaḥ śrutikalitakalhārakalikā- madhūlīmādhuryaṃ kṣipati paripūrtyai bhagavatī // MSS_4180

aho mohaḥ puṃsāmiha jagati jātiḥ kila śubhā jarāmṛtyuvyādhīnapi jayati yā niṣprabhatayā /
parasmājjātānāṃ vyasanaśatamete'pi dadhati svayaṃ sutvā tebhyo vidiśati sutān sā viśasitum // MSS_4181

aho moho varākasya kākasya yadasau puraḥ /
sarīsarti narīnarti yadayaṃ śikhihaṃsayoḥ // MSS_4182

aho yeṣāṃ varaṃ janma sarvaprāṇyupajīvanam /
sujanasyeva yeṣāṃ vai vimukhā yānti nārthinaḥ // MSS_4183

aho raghuśiromaṇerabhinavapratāpāvali- pracaṇḍakiraṇaprathāprasarasādhvasādāśvayam /
surādhipatirambudān kamalamindirā sevate himāṃśurapi candramāḥ satatamambhudhau majjati // MSS_4184

ahorātramaye loke jarārūpeṇa saṃcaran /
mṛtyurgrasati bhūtāni pavanaṃ pannago yathā // MSS_4185

ahorātrāṇi gacchanti sarveṣāṃ prāṇināmiha /
āyūṃṣi kṣapayantyāśu grīṣme jalamivāṃśavaḥ // MSS_4186

ahorātre vibhajate sūryo mānuṣadaivike /
rātriḥ svapnāya bhūtānāṃ ceṣṭāyai karmaṇāmahaḥ // MSS_4187

aho rūpamaho rūpam aho mukhamaho mukham /
aho madhyamaho madhyam asyāḥ sāraṅgacakṣuṣaḥ // MSS_4188

aho vidhātastvamatīva bāliśo yastvātmasṛṣṭyapratirūpamīhase /
pare'nujīvatyaparasya yā mṛtir viparyayaścettvamasi dhruvaḥ paraḥ // MSS_4189

na hi kramaścediha mṛtyujanmanoḥ śarīriṇāmastu tadātmakarmabhiḥ /
yaḥ snehapāśo nijasargavṛddhaye svayaṃ kṛtaste tamimaṃ vivṛścasi // MSS_4190

aho vidhātrā hatakena nārthāt kṛto viyogo'pi viyogināṃ naḥ /
rathāṅganāmnāmiva yena sīmā na vidyate nāpi sapakṣavattvam // MSS_4191

aho viśālaṃ bhūpāla bhuvanatritayodaram /
māti mātumaśakyo'pi yaśorāśiryadatra te // MSS_4192

aho viṣādapyadhikāḥ striyo raktavimānitāḥ /
aho asevyāḥ sādhūnāṃ rājāno'tattvadarśinaḥ // MSS_4193

aho vaicitryametasya saṃsārasya kimucyate /
guṇo'pi kleśahetuḥ syād viśrāntaḥ kaṇṭhakandale // MSS_4194

aho saṃsāravairasyaṃ vairasyakāraṇaṃ striyaḥ /
dolālolā ca kamalā rogābhogagehaṃ deham // MSS_4195

aho saṃsṛtiveśyeyaṃ rāgādyuddīpanodyatā /
rasamutpādya sarveṣām ante vairasyakāriṇī // MSS_4196

aho satsaṃgatirloke kiṃ pāpaṃ na vināśayet /
na dadāti sukhaṃ kiṃ vā narāṇāṃ puṇyakarmaṇām // MSS_4197

aho samudragambhīradhīracittamanasvinaḥ /
kṛtvāpyananyasāmānyam ullekhaṃ nodgiranti ye // MSS_4198

aho sāhajikaṃ prema dūrādapi virājate /
cakoranayanadvandvam āhlādayati candramāḥ // MSS_4199

aho susadṛśī vṛttis tulākoṭeḥ khalasya ca /
stokenonnatimāyāti stokenāyātyadhogatim // MSS_4200

aho strīpreraṇā nāma rajasālaṅghitātmanām /
puṃsāṃ vātyeva sarasāmāśayakṣobhakāriṇī // MSS_4201

aho sthiraḥ ko'pi tavepsito yuvā cirāya karṇotpalaśūnyatāṃ gate /
upekṣate yaḥ ślathabandhalambinīr jaṭāḥ kapole kalamāgrapiṅgalāḥ // MSS_4202

aho sthairyaṃ teṣāṃ prakṛtiniyamebhyaḥ sukṛtināṃ pratijñātatyāgo nahi bhavati kṛcchre'pi mahati /
tathā hi tvatsenābharanamitadhātrībharadalat- kaṭāho'pi svāṅgaṃ kimu kamaṭhanāthaścalayati // MSS_4203

aho hi me bahvaparāddhamāyuṣā yadapriyaṃ vācyamidaṃ mayedṛśam /
ta eva dhanyāḥ suhṛdaḥ parābhavaṃ jagatyadṛṣṭvaiva hi ye kṣayaṃ gatāḥ // MSS_4204

ahau vā hāre vā balavati ripau vā suhṛdi vā maṇau vā loṣṭe vā kusumaśayane vā dṛṣadi vā /
tṛṇe vā straiṇe vā mama samadṛśo yāntu divasāḥ kvacit puṇye'raṇye śiva śiva śiveti pralapataḥ // MSS_4205

ahnastriścaturambubhiḥ snapayasi svaṃ puṣkarāvarjitair bhuṅkṣe medhyatarāṇi bhadra taruṇānyaśvatthapatrāṇi ca /
puṇyāraṇyacaro'si na praviśasi grāmaṃ sakṛtkuñjara jñānaṃ cet kiyadapyudeti na samā brahmarṣayo'pi tvayā // MSS_4206

ahni bhāskaramicchanti rātrāvamṛtatejasam /
ahni rātrau ca rājānam icchanti guṇinaṃ prajāḥ // MSS_4207

ahni ravirdahati tvaci vṛddhaḥ puṣpadhanurdahati prabaloḍham /
rātridinaṃ punarantaramantaḥ saṃvṛtirasti raverna tu kantoḥ // MSS_4208

āṃ jñātaṃ nṛpate tvameva nikhilāṃ nityaṃ bibharṣi kṣitiṃ śailendrāḥ svayameva durbharabharāstaiḥ pratyutādho vrajet /
asyāścoddharaṇe kṣamo'pi na parastvatto varāhādikaḥ paśvāderbharaṇakriyānipuṇatā naiva prabhāgocaraḥ // MSS_4209

āḥ kaṣṭaṃ vanavāsisāmyakṛtayā siddhāśramaśraddhayā pallīṃ bālakuraṅga saṃprati kutaḥ prāpto'si mṛtyormukham /
yatrānekakuraṅgakoṭikadanakrīḍollasallohita- srotobhiḥ paripūrayanti parikhāmuḍḍāmarāḥ pāmarāḥ // MSS_4210

āḥ kaṣṭaṃ suvivekaśūnyahṛdayaiḥ saṃsargamāptaṃ ca tair vikrītaṃ badaraiḥ samaṃ kṣititale kugrāmasīmni sphuṭam /
saṃviṣṭaṃśaṭhagāḍhamūḍhavadane dhūtkāradūrīkṛtaṃ kiṃ jānātyaguṇo jano guṇamato muktāphalaṃ roditi // MSS_4211

āḥ kaṣṭamapraḥṛṣṭāḥ śiṣṭā api vittacāpalāviṣṭāḥ /
adhyāpayanti vedān ādāya cirāya māsi māsi bhṛtim // MSS_4212

āḥ kimarthamidaṃ cetaḥ satāmambhodhidurbharam /
iti krudheva durvedhāḥ paraduḥkhairapūrayat // MSS_4213

āḥ pākaṃ na karoṣi pāpini kathaṃ pāpī tvadīyaḥ pitā raṇḍe jalpasi kiṃ tavaiva jananī raṇḍā tvadīyā svasā /
nirgaccha tvaritaṃ gṛhād bahirito nedaṃ tvadīyaṃ gṛhaṃ hā hā nātha mamādya dehi maraṇaṃ jārasya bhāgyodayaḥ // MSS_4214

āḥ pātrī syāmakṛtakaghanapremavisphāritānāṃ savrīḍānāṃ sakalakaraṇānandanāḍiṃdhamānām /
teṣāṃ teṣāṃ hṛdayanihitākūtaniṣyandinetra- vyāpārāṇāṃ punarapi tathā subhruvo vibhramāṇām // MSS_4215

āḥ sarvataḥ sphuratu kairavamāpibantu jyotsnākarambhamudaraṃbharayaścakorāḥ /
yāto yadeṣa caramācalamūlacumbī paṅkeruhaprakarajāgaraṇapradīpaḥ // MSS_4216

āḥ sīte patigarvavibhramabharabhrāntabhramadbāndhava- pradhvaṃsasmitakāntimat tava tadā jātaṃ yadetanmukham /
saṃpratyeva haṭhāt tadeṣa kurute keśoccayākarṣaṇa- trāsottānitalolalocanapatadbāṣpaplutaṃ rāvaṇaḥ // MSS_4217

ākaṇṭhadṛṣṭaśirasāpyavibhāvyapārśva- pṛṣṭhodareṇa ciramṛgbhirupāsyamānaḥ /
nābhīsaroruhajuṣā caturānanena śete kilātra bhagavānaravindanābhaḥ // MSS_4218

ākaṇṭhārpitakañcukāñcalamuro hastāṅgulīmudraṇā- mātrāsūtritahāsyamāsyamalasāḥ pañcālikākelayaḥ /
tiryaglocanaceṣṭitāni vacasāṃ cchekoktisaṃkrāntayas tasyāḥsīdati śaiśave pratikalaṃ ko'pyeṣa kelikramaḥ // MSS_4219

ākampayan phalabharānataśālijālam ānartayaṃs taruvarān kusumāvanamrān /
utphullapaṅkajavanāṃ nalinīṃ vidhunvan yūnāṃ manaścalayati prasabhaṃ nabhasvān // MSS_4220

ākampitakṣitibhṛtā mahatā nikāmaṃ helābhibhūtajaladhitritayena yasya /
vīryeṇa saṃhatibhidā vihatonnatena kalpāntakālavisṛtaḥ pavano'nucakre // MSS_4221

ākampitāni hṛdayāni manasvinīnāṃ vātaiḥ praphullasahakārakṛtādhivāsaiḥ /
saṃbādhitaṃ parabhṛtasya madākulasya śrotrapriyairmadhukarasya ca gītanādaiḥ // MSS_4222

ākaraḥ kāraṇaṃ jantor daurjanyasya na jāyate /
kālakūṭaḥ sudhāsindhoḥ prāṇināṃ prāṇahārakaḥ // MSS_4223

ākaraḥ sarvaśāstrāṇāṃ ratnānāmiva sāgaraḥ /
guṇairna parituṣyāmo yasya matsariṇo vayam // MSS_4224

ākaraprabhavaḥ kośaḥ kośāddaṇḍaḥ prajāyate /
pṛthivī kośadaṇḍābhyāṃ prāpyate kośabhūṣaṇā // MSS_4225

ākarṇapalitaḥ śyāmo vayasāśītipañcakaḥ /
raṇe paryacarad droṇo vṛddhaḥ ṣoḍaśavarṣavat // MSS_4226

ākarṇamullasati mātarapāṅgadeśe kālāñjanena ghaṭitā tava bhāti rekhā /
śaivālapaṅktiriva saṃtatanirjihāna- kāruṇyapūrapadavī kalitānubandhā // MSS_4227

ā karṇamūlamapakṛtya dhanuḥ sabāṇaṃ mayyeva kiṃ praharasi smara baddhakopaḥ /
tasyāṃ muhuḥ kṣipa śarān hariṇekṣaṇāyāṃ tanmanmatho'pi bhava manmatha eva mā bhūḥ // MSS_4228

ākarṇaya tvamimamabhyupagamya vādaṃ jānātu ko'pi yadi vā hṛdayaṃ śrutīnām /
tasyāpyasaṃkhyabhavabandhaśatārjito'yaṃ dvaitabhramo galatu janmaśataiḥ kiyadbhiḥ // MSS_4229

ākarṇaya sarojākṣi vacanīyamidaṃ bhuvi /
śaśāṅkastava vaktreṇa pāmarairupamīyate // MSS_4230

ākarṇāntavisarpiṇaḥ kuvalayacchāyāmuṣaścakṣuṣaḥ kṣepā eva tavāharanti hṛdayaṃ kiṃ saṃbhrameṇāmunā /
mugdhe kevalametadāhitanakhotkhātāṅkamutpāṃśulam bāhvormūlamalīkamuktakabarībandhacchalād darśitam // MSS_4231

ākarṇitāni rasitāni yayā prasarpat pradyumnarājarathaniḥsvanasodarāṇi /
uccai raṇaccaraṇanūpurayā purandhryā kṣipraṃ priyaṃ kupitayāpi tayābhisasre // MSS_4232

ākarṇya garjitaṃ ghoraṃ jaladānāṃ samāgame /
bālā vidhūtalajjeva satrāsaṃ śliṣyati priyam // MSS_4233

ākarṇya garjitaravaṃ ghanagarjitulyaṃ siṃhasya yānti vanamanyadibhā bhayārtāḥ /
tatraiva pauruṣanidhiḥ svakulena sārdhaṃ darpoddhuro vasati vītabhayo varāhaḥ // MSS_4234

ākarṇya jayadevasya govindānandinīrgiraḥ /
bāliśāḥ kālidāsāya spṛhayantu vayaṃ tu na // MSS_4235

ākarṇyante tapanatanayagrāmasaṃlāpaghoṣā mandaṃ mandaṃ grasati niyataḥ kālapāśo'pi kaṇṭhe /
āpṛcchyante kṛtajigamiṣāsaṃbhramāḥ prāṇavātā naivedānīmapi viṣayavaimukhyamabhyeti cetaḥ // MSS_4236

ākarṇya bhūpāla yaśastvadīyaṃ vidhūnayantīha na ke śirāṃsi /
viśvaṃbharābhaṅgabhayena dhātrā nākāri karṇau bhujageśvarasya // MSS_4237

ākarṇya māmavādīd dhanyāstā yuvatayaḥ sakhi kaṭhorāḥ /
yā viṣahante dīrgha- priyatamavirahānalāsāram // MSS_4238

ākarṇya vāṇīḥ paurāṇīr mayaitadavadhāritam /
tiṣṭhantu devā devyo'pi sevyo nārāyaṇaḥ paraḥ // MSS_4239

ākarṇya vāravanitāpaṭhitaṃ sabhāyāṃ saṃpūraṇaṃ sapadi pādamudārabhāvaḥ /
yaḥ kālidāsamaraṇaṃ hṛdi niścikāya bhojaḥ sa eva paramaṃ bhuvi bhāvaboddhā // MSS_4240

ākarṇya saṃgaramahārṇavaceṣṭitāni goṣṭhīrasāhṛtajanasya manovikāraḥ /
aṅge karoti pulakaṃ nayane vikāśaṃ kāntiṃ ca kāmapi mukhe sphuraṇaṃ ca bāhvoḥ // MSS_4241

ākarṇya smarayauvarājyapaṭahaṃ jīmūtanūtnadhvaniṃ nṛtyatkekikuṭumbakasya dadhataṃ mandrāṃ mṛdaṅgakriyām /
unmīlannavanīlakandaladalavyājena romāñcitā harṣeṇeva samucchritān vasumatī dadhre śilīndhradhvajān // MSS_4242

ākarṇyāmraphalastutiṃ jalamabhūt tannārikelāntaraṃ prāyaḥ kaṇṭakitaṃ tathaiva panasaṃ jātaṃ dvidhorvārukam /
āste'dhomukhameva kādalaphalaṃ drākṣāphalaṃ kṣudratāṃ śyāmatvaṃ bata jāmbavaṃ gatamaho mātsaryadoṣādiha // MSS_4243

ākarṣatevordhvamatikraśīyān atyunnatatvāt kucamaṇḍalena /
nanāma madhyo'tigurutvabhājā nitāntamākrānta ivāṅganānām // MSS_4244

ākarṣanti na keṣām antaḥkaraṇaṃ pravālaśālinyaḥ /
lalanā ivātra latikāḥ kusumeṣu śilīmukhairnicitāḥ // MSS_4245

ākarṣanniva gāṃ vamanniva khurān paścārdhamujjhanniva svīkurvanniva khaṃ pibanniva diśaśchāyāmamarṣanniva /
sāṅgāraprakarāṃ spṛśanniva dharāṃ vātaṃ samaśnanniva śrīmannātha sa vājirāṭ tava kathaṃ mādṛggirāṃ gocaraḥ // MSS_4246

ākarṣet kaiśikavyāye na śikhāṃ cālayet tataḥ /
pūrvāparau samau kāryau samāṃsau niścalau karau // MSS_4247

ākalitorukramapada- padmālaṃkṛtyanalpapuṇyabhavam /
nijaguṇagurusvarūpaṃ kāvyañjayati prasannamatimadhuram // MSS_4248

ākalpaṃ murajinmukhendumadhuronmīlanmarunmādhurī- dhīrodāttamanoharaḥ sukhayatu tvāṃ pāñcajanyadhvaniḥ /
līlālaṅghitameghanādavibhavo yaḥ kumbhakarṇavyathā- dāyī dānavadantināṃ daśamukhaṃ dikcakramākrāmati // MSS_4249

ākalpaṃ yadi varṣasi pratidinaṃ dhārāsahasraistathāpy- ambhodhau kalayatyagādhajaṭhare kastāvakīnaṃ śramam /
ambhoda kṣaṇamātramujjhasi payaḥ pṛṣṭhe yadi kṣmābhṛtāṃ tat kiṃ na prasaranti nirjharasaridvyājena te kīrtayaḥ // MSS_4250

ākālpya talpaṃ śaśikāntikalpam udgrathya vīṭīḥ surapuṣpagarbhāḥ /
dvāre dṛgantān parikalpayantī mano manojasya camaccakāra // MSS_4251

ā kalyād ā niśīthācca kukṣyarthaṃ vyāpriyāmahe /
na ca nirvṛṇumo jātu śāntāstu sukhamāsate // MSS_4252

ākasmikasmitamukhīṣu sakhīṣu vijñā vijñāsvapi praṇayanihnavamācarantī /
tatraiva raṅkunayanā nayanāravindam aspandamāhitavatī dayite gate'pi // MSS_4253

ākāṅkṣiṇaṃ kṣmāpatimandirāṇi praviśya pātālasahodarāṇi /
adhogaternānyadupārjayanti phalaṃ bhujaṅgā iva vāyubhakṣyāḥ // MSS_4254

ākāṅkṣoccapade'hamātmakamatiḥ kārye manodhāraṇā ityevaṃvidhabhāvajātamucitaṃ dhartuṃ na cittāntare /
vaiṣamyasya nivāraṇāya mṛgayestatkāraṇaṃ nāpare svātmanyeva gaveṣayetyatitarāṃ śreyaskaraṃ te sadā // MSS_4255

ākāraṃ vinigūhatāṃ ripubalaṃ jetuṃ samuttiṣṭhatāṃ tantraṃ cintayatāṃ kṛtākṛtaśatavyāpāraśākhākulam /
mantriproktaniṣeviṇāṃ kṣitibhujāmāśaṅkināṃ sarvato duḥkhāmbhonidhivartināṃ sukhalavaḥ kāntāsamāliṅganam // MSS_4256

ākāraḥ kamanīyatākulagṛhaṃ līlālasā sā gatiḥ saṃparkaḥ kamalākaraiḥ kalatayā lokottaraṃ kūjitam /
yasyeyaṃ guṇasaṃpadasti mahatī tasyāpi bhavyasya te saṃrabdhatvamasadgumadgukalahe nāhaṃ sahe haṃsa he // MSS_4257

ākāraḥ sa manoharaḥ sa mahimā tadvaibhavaṃ tadvayaḥ sā kāntiḥ sa ca viśvavismayakaraḥ saubhāgyabhāgyodayaḥ /
ekaikasya viśeṣavarṇanavidhau tasyāḥ sa eva kṣamo yasyāsminnuragaprabhoriva bhavejjihvāsahasradvayam // MSS_4258

ākāraṇāya māntrikam āgatadūtasya vacanamādāya /
kṛtvā pramāṇamādāv abhimantrya ca tatra mantraṇa // MSS_4259

ākāradāruṇo'yaṃ bhayamasmādityaniścayo'yamapi /
bhavati mahābhairavamapi śivasya rūpaṃ śivāyaiva // MSS_4260

ākāraparivṛttistu buddheḥ paribhavaḥ punaḥ /
āśāhānirivārthitvaṃ parāsutvamivāparam // MSS_4261

ākāramātravijñānasaṃpāditamanorathāḥ /
dhanyāste ye na śṛṇvanti dīnāḥ kvāpyarthināṃ giraḥ // MSS_4262

ākāraveṣasaubhāgyaiḥ kandarpapratimo'pi san /
yāsāṃ saṃgamamāsādya prāptaḥ ko vā na vañcanām // MSS_4263

ākāraśchādyamāno'pi na śakyo vinigūhitum /
balāddhi vivṛṇotyeva bhāvamantargataṃ nṛṇām // MSS_4264

ākārasaṃvṛtiḥ kāryā suraktenāpi kāminā /
raktaḥ paribhavaṃ yāti paribhūtaḥ kathaṃ priyaḥ // MSS_4265

ākārasadṛśaprajñaḥ prajñayā sadṛśāgamaḥ /
āgamaiḥ sadṛśārambha ārambhasadṛśo'dayaḥ // MSS_4266

ākārālāpasaṃbhogair yadīyairlajjate janaḥ /
aho vakroddhuragrīvas taireva karabho'dhamaḥ // MSS_4267

ākārāhīnakāntirnidhanavirahito yogadollāsabhāgī vikrānto viśvatulyaḥ kamalakalitadṛgvibhramotkṛṣṭamūrtiḥ /
nānāśāpūrṇakīrtiḥ sukharasamayito vāraṇākrāntadeho yādṛgdeva tvamevaṃ bhavatu ripugaṇo'pyādivarṇapralopāt // MSS_4268

ākāreṇa tathā gatyā ceṣṭayā bhāṣitairapi /
netravaktravikārābhyāṃ jñāyate'ntarhitaṃ manaḥ // MSS_4269

ākāreṇa nareṇa vānarayuvā vāhena vāleyako vyāghreṇaivaratho (?) gavāpi gavayaḥ siṃhena kauleyakaḥ /
śyāmāṅgena pikena kāka iti [ca] spardhānubaddhādarā yadyapyatra tathāpi tadguṇagaṇasyāṃśaṃ labhante na te // MSS_4270

ākāreṇa śaśī girā parabhṛtaḥ pārāvataścumbane haṃsaścaṅkramaṇe samaṃ dayitayā ratyā vimarde gajaḥ /
itthaṃ bhartari me samastayuvatiślāghyairguṇaiḥ sevite kṣuṇṇaṃ nāsti vivāhitaḥ patiriti syānnaiṣa doṣo yadi // MSS_4271

ākāreṇaiva caturās tarkayanti pareṅgitam /
garbhasthaṃ ketakīpuṣpam āmodeneva ṣaṭpadāḥ // MSS_4272

ākāre madanaḥ sukāvyaracanācāturyayuktau guruḥ ṣaḍbhāṣāsvapi dṛśyate vyasanitā taṃ dṛṣṭavatyaḥ striyaḥ /
svaprāṇeśvarasaṅgamaṃ sukhakaraṃ hitvā na jīvantyaho tasyānte kriyate'nayā tanayayābhyāsaḥ kalānāṃ katham // MSS_4273

ākārairiṅgitairgatyā ceṣṭayā bhāṣitena ca /
netravaktravikāraiśca gṛhyate'ntargataṃ manaḥ // MSS_4274

ākārairna vidanti vakraphaṇitīrboddhuṃ na medhāvinaḥ śabdākhyeyanijāśayaṃ kulavadhūvargasya naitad vratam /
grāme'smin ṛjuvācyavācakahatātmāno yuvāno jaḍās tattvajñopagatādhvagāvadhirayaṃ kāmajvaraḥ sahyatām // MSS_4275

ākāro na manoharaḥ śravaṇayoḥ śalyopamaṃ kūjitaṃ vaktraṃ viḍvikṛtaṃ kṛtāntasamayālambīdamālokitam /
krīḍāsaṃvanane pṛthagjanacite vāsastarau kutsite tat kenāstu varāka kāka kanakāgāre tavāveśanam // MSS_4276

ākāśakuṇḍe sataḍiddhutāśe karoti homaṃ jhaṣaketudevaḥ /
uccāṭanāyeva viyoginīnāṃ yadgarjitaṃ saiṣa hi mantrapāṭhaḥ // MSS_4277

ākāśataḥ patitametya nadādimadhyaṃ tatrāpi dhāvanasamutthamalāvaliptam /
nānāvidhāvanigatāśucipūrṇamarṇo yattena śuddhimupayāti kathaṃ śarīram // MSS_4278

ākāśadeśāt paripātukāni laṅkeśaśīrṣāṇi sakuntalāni /
kṣaṇaṃ nabhaḥ prāṃśumahīruhasya śikyāśritānīva phalāni rejuḥ // MSS_4279

ākāśadhāraṇāṃ kurvan mṛtyuṃ jayati niścitam /
yatra tatra sthito vāpi sukhamatyantamaśnute // MSS_4280

ākāśa prasara prasarpata diśastvaṃ pṛthvi pṛthvī bhava pratyakṣīkṛtamādirājayaśasāṃ yuṣmābhirujjṛmbhitam /
śrīmuddāpharaśāhapārthivayaśorāśeḥ samujjṛmbhaṇād bījocchvāsavidīrṇadāḍimadaśāṃ brahmāṇḍamārokṣyati // MSS_4281

ākāśamānasavigāhanarājahaṃsaṃ nārījanagrahilatānalinīmahebham /
āghrāyamānaratināyakasaṃpradāya- dīkṣāguruṃ dṛśi niveśaya sundarīndum // MSS_4282

ākāśamutpatatu gacchatu vā digantam ambhonidhiṃ viśatu tiṣṭhatu vā yatheccham /
janmāntarārjitaśubhāśubhakṛnnarāṇām chāyeva na tyajati karmaphalānubandhaḥ // MSS_4283

ākāśayānataṭakoṭikṛtaikapādās taddhemadaṇḍayugalānyavalambya hastaiḥ /
kautūhalāt tava taraṅgavighaṭṭitāni paśyanti devi manujāḥ svakalevarāṇi // MSS_4284

ākāśavāpīsitapuṇḍarīkaṃ śāṇopalaṃ manmathasāyakānām /
paśyoditaṃ śāradamutpalākṣi saṃdhyāṅganākandukamindubiṃbam // MSS_4285

ākāśaśyāmimānaṃ jaladharaghaṭanāṃ vā dadhānaṃ sudhāṃśuṃ nūnaṃ manye priyāsyaṃ śirasi śirasijairāhitāpūrvaśobham /
yaddṛṣṭvā hanta harṣaṃ manasi kalayase jñānaśāntyādibhavyā- rāmorvījacchidāyai niśitataramasiṃ taṃ mahānto bruvanti // MSS_4286

ākāśasaudhamadhiruhya digaṅganānām aṅgeṣu nikṣipati kāmyamivāṅgarāgam /
tārāvarodhavalito lalitātmajaśrīr jyotsnācchalena muditākhilaloka induḥ // MSS_4287

ākāśasaudhe śaśisaṃpaṭasthaṃ tamālanīlaṃ śivaliṅgamuccaiḥ /
siddhāṅganeyaṃ rajanī sakāmā nakṣatraratnaiḥ paripūjatīva // MSS_4288

ākāśāt patitaṃ toyaṃ yathā gacchati sāgaram /
sarvadevanamaskāraḥ keśavaṃ prati gacchati // MSS_4289

ākāśāt patitaṃ punarjalanidhau madhye ciraṃ saṃsthitaṃ paścād duḥsahadeharandhrajanitakleśānvitaṃ mauktikam /
bāle bālakuraṅgalocanayuge ghoraṃ tapaḥ saṃcaran nāsābhūṣaṇatāmupaiti sakhi te bimbādharāpekṣayā // MSS_4290

ākāśe naṭanaṃ saroruhayuge mañjīramañjudhvaniḥ śītāṃśau kalakūjitaṃ kisalaye pīyūṣapānotsavaḥ /
svargakṣoṇidhare nakhāt paribhavo dhvānte karākarṣaṇaṃ rambhāyāṃ rasanāravastaruṇayoḥ puṇyāni manyāmahe // MSS_4291

ākāśe paśya nemā nibiḍaghanaghaṭāḥ saṃbhṛtāgneyacūrṇā mañjūṣā bhānti tāsāmupari suradhanuḥ kaitavāt ketavo'mī /
vidyunno nālayantraśrutimukhanipataddīptavarttiprakāśaḥ sainyaṃ mārasya manye sphurati vimathituṃ māninī mānadurgam // MSS_4292

ākiṃcanyaṃ ca rājyaṃ ca tulayā samatolayam /
atyaricyata dāridryaṃ rājyādapi guṇādhikam // MSS_4293

ākiṃcanyaṃ sukhaṃ loke pathyaṃ śivamanāmayam /
anamitramatho hyetad durlabhaṃ sulabhaṃ satām // MSS_4294

ākiṃcanyaṃ susaṃtoṣo nirāśīṣṭvamacāpalam /
etadāhuḥ paraṃ śreya ātmajñasya jitātmanaḥ // MSS_4295

ākiṃcanyādatiparicayājjāyayopekṣyamāṇo bhūpālānāmananusaraṇād bibhyadevākhilebhyaḥ /
gehe tiṣṭhan kumatiralasaḥ kūpakūrmaiḥ sadharmā kiṃ jānīte bhuvanacaritaṃ kiṃ sukhaṃ copabhuṅkte // MSS_4296

ākiṃcanye ca rājye ca viśeṣaḥ sumahānayam /
nityodvigno hi dhanavān mṛtyorāsyagato yathā // MSS_4297

ākīrṇaḥ śobhate rājā na viviktaḥ kadācana /
ye taṃ viviktamicchanti te tasya ripavaḥ smṛtāḥ // MSS_4298

ākuñcitāgrāṅgulinā tato'nyaḥ kiṃcitsamāvarjitanetraśobhaḥ /
tiryagvisaṃsarpinakhaprabheṇa pādena haimaṃ vililekha pīṭham // MSS_4299

ākuñcitaikajaṅghaṃ darāvṛtordhvoru gopitārdhoru /
sutanoḥ śvasitakramanamadṛ- udarasphuṭanābhi śayanamidam // MSS_4300

ākuñcitorū dvau yatra jānubhyāṃ dharaṇiṃ gatau /
dardurakramamityāhuḥ sthānakaṃ dṛḍhabhedane // MSS_4301

ākuñcya pāṇimaśuciṃ mama mūrdhni veśyā mantrāmbhasāṃ pratipadaṃ pṛṣataiḥ pavitre /
tārasvanaṃ prathitathūtkamadāt prahāraṃ hāhā hato'hamiti roditi viṣṇuśarmā // MSS_4302

ākuñcyāgraṃ nakhavilikhane paśyati bhrūvibhaṅgyā gāḍhāśleṣe vadati ca ha hā muñca muñceti vācam /
keśākṛṣṭāvaruṇanayanā tāḍane sāśrunetrā nānābhāvaṃ śrayati taruṇī nāṭake manmathasya // MSS_4303

ākubjīkṛtapṛṣṭhamunnatavaladvaktrāgrapucchaṃ bhayād antarveśmaniveśitaikanayanaṃ niṣkampakarṇadvayam /
lālākīrṇavidīrṇasṛkkavikacaddaṃṣṭrākarālānanaḥ śvā niḥśvāsanirodhapīvaragalo mārjāramāskandati // MSS_4304

ākumāramupadeṣṭumicchavaḥ saṃnivṛttimapathānmahāpadaḥ /
yogaśaktijitajanmamṛtyavaḥ śīlayanti yatayaḥ suśīlatām // MSS_4305

ākulaścalapatatrikulānām āravairanuditauṣasarāgaḥ /
āyayāvaharidaśvavipāṇḍus tulyatāṃ dinamukhena dināntaḥ // MSS_4306

ākṛtipremasarasā vilāsālasagāminī /
visāre hanta saṃsāre sāraṃ sāraṅgalocanā // MSS_4307

ākṛteḥ kiṃcidullekho vibhāvayati lakṣaṇam /
mahatopaplaveneva pīḍitaṃ candramaṇḍalam // MSS_4308

ākṛṣṭaḥ śikhayā nakhairvilikhitaḥ spṛṣṭaḥ kapolasthale maulau dāmabhirāhataḥ pratidiśaṃ krāman salīlaṃ pathi /
itthaṃ vāravilāsinīkṛtaparīhāsasya daityādhvare viṣṇorvāmanaveṣavibhramabhṛto hāsormayaḥ pāntu vaḥ // MSS_4309

ākṛṣṭakaravālo'sau saṃparāye paribhraman /
pratyarthisenayā dṛṣṭaḥ kṛtāntena samaḥ prabhuḥ // MSS_4310

ākṛṣṭapratanuvapurlataistaradbhis tasyāmbhas tadatha saromahārṇavasya /
akṣobhi prasṛtavilolabāhupakṣair yoṣāṇāmurubhirurojagaṇḍaśailaiḥ // MSS_4311

ākṛṣṭaścakravākairnayanakalanayā bandhakībhirnirasto nāstaṃ drāgeti bhānurnivasati nalinībodhanidrāntarāle /
sandhyādīpaprarohaṃ bahulatilarasavyāptapatrāntarālaṃ vāsāgāre diśantī hasati navavadhūkrodhadṛṣṭā bhujiṣyā // MSS_4312

ākṛṣṭiḥ kṛtacetasāṃ sumahatāmuccāṭanaṃ cāṃhasām ācaṇḍālamamūkalokasulabho vaśyaśca mokṣaśriyaḥ /
no dīkṣāṃ na ca dakṣiṇāṃ na ca puraścaryāṃ manāgīkṣate mantro'yaṃ rasānāspṛgeva phalati śrīkṛṣṇanāmātmakaḥ // MSS_4313

ākṛṣṭibhagnakaṭakaṃ kena tava prakṛtikomalaṃ subhage /
dhanyena bhujamṛṇālaṃ grāhyaṃ madanasya rājyamiva // MSS_4314

ākṛṣṭe kavacādahīndrarasanākalpe kṛpāṇe tvayā śrīmannāyaka rāmacandra bhavataḥ pratyarthināṃ veśmasu /
gāhante sahasā lulāyacamarīśārdūlaśākhācarī- yakṣorakṣaśṛgālakolaśalabhṛdbhallūkabhillādayaḥ // MSS_4315

ākṛṣṭe yudhi kārmuke raghupatervāmo'bravīd dakṣiṇaṃ dānādānasubhojaneṣu purato yuktaṃ kimitthaṃ tava /
kāmānyaḥ punarabravīnmama na bhīḥ praṣṭuṃ jagatsvāminaṃ chettuṃ rāvaṇavaktrapaṃktimiti yo dadyāt sa vo maṃgalam // MSS_4316

ākṛṣṭe yudhi kārmuke samavadad vāmaḥ karo dakṣiṇaṃ re re dakṣiṇahasta bhojanamahādānādi te kurvataḥ /
paścād gaṃntumayuktamityatha punaḥ so'pyabravīdadravaṃ praṣṭuṃ rāghavamāśurāvaṇaśirovṛndāni bhindāni kim // MSS_4317

ākṛṣṭe vasanāñcale kuvalayaśyāmā trapādhaḥkṛtā dṛṣṭiḥ saṃvalitā rucā kucayuge svarṇaprabhe śrīmati /
bālaḥ kaścana cūtapallava iti prāntasmitāsyaśriyaṃ śliṣyaṃstāmatha rukmiṇīṃ natamukhīṃ kṛṣṇaḥ sa puṣṇātu naḥ // MSS_4318

ākṛṣyante kariṇaḥ paṅkanimagnā mahadvipaireva /
prāptāpado mahānta uddharaṇīyā mahāpuṃbhiḥ // MSS_4319

ākṛṣyādāvamandagrahamalakacayaṃ vaktramāsajya vaktre kaṇṭhe lagnaḥ sukaṇṭhaḥ punarapi kucayordattagāḍhāṅgasaṅgaḥ /
baddhāsaktirnitambe patati caraṇayoryaḥ sa tādṛk priyo me bāle lajjā praṇaṣṭā nahi nahi kuṭile colakaḥ kiṃ trapākṛt // MSS_4320

ā keśagrahaṇānmitram akāryāt saṃnivartayan /
avācyaḥ kasyacid bhavati kṛtayatno yathābalam // MSS_4321

ākopito'pi kulajo na vadatyavācyaṃ niṣpīḍito madhurameva vamet kilekṣuḥ /
nīco jano guṇaśatairapi sevyamāno hāsyeṣu yad vadati tat kalaheṣvavācyam // MSS_4322

ākaumāraṃ samarajayinā kurvatorvīmavīrām etenāmī kathamiva diśāmīśitāro vimuktāḥ /
antarjñātaṃ vapuṣi kalayā tasya te'ṣṭau praviṣṭāḥ prahvībhūte prabhavati nahi kṣatriyāṇāṃ kṛpāṇaḥ // MSS_4323

ā kaumārād gurucaraṇaśuśrūṣayā brahmavidyā- svāsthāyāsthāmahaha, mahatīmarjitaṃ kauśalaṃ yat /
nidrāhetorniśi niśi kathāḥ śṛṇvatāṃ pārthivānāṃ kālakṣepaupayikamidamapyāḥ kathaṃ paryaṇaṃsīt // MSS_4324

ākrandāḥ stanitairvilocanajalānyaśrāntadhārāmbubhis tadvicchedabhuvaśca śokaśikhinastulyāstaḍidvibhramaiḥ /
antarme dayitāmukhaṃ tava śaśī vṛttiḥ samaivāvayos tatkiṃ māmaniśaṃ sakhe jaladhara tvaṃ dagdhumevodyataḥ // MSS_4325

ākranditaṃ ruditamāhatamānane vā kasyārdramastu hṛdayaṃ kimataḥ phalaṃ vā /
yasyā mano dravati yā jagatāṃ svatantrā tasyāstavāmba purataḥ kathayāmi khedam // MSS_4326

ākramya yad dvijairbhuktaṃ parikṣīṇaiśca bāndhavaiḥ /
gobhiśca nṛpaśārdūla rājasūyād viśiṣyate // MSS_4327

ākramya yasya dordaṇḍam aricakraṃ prakāśate /
prāpnoti puruṣo loke sa vaikuṇṭha iti prathām // MSS_4328

ākramya sarvaḥ kālena paralokaṃ ca nīyate /
karmapāśavaśo jantus tatra kā paridevanā // MSS_4329

ākramyākramya sādhūnāṃ dārāṃścaiva dhanāni ca /
bhokṣyanti niranukrośā rudatāmapi bhārata // MSS_4330

ākramyājeragrimaskandhamuccair āsthāyātho vītaśaṅkaṃ śiraśca /
helālolā vartma gatvātimartyaṃ dyāmārohan mānabhājaḥ sukhena // MSS_4331

ākramyaikāmagrapādena jaṅghām anyāmuccairādadānaḥ kareṇa /
sāsthisvānaṃ dāruvaddāruṇātmā kaṃcinmadhyāt pāṭayāmāsa dantī // MSS_4332

ākramyoccaiḥ śirasi vasatirbhūbhṛtāmunnatānāṃ toyādānaṃ tadapi jaladherlokasaṃtāpaśāntyai /
dīrghā chāyā prakṛtimahati vyomni cābhogabandho he he megha spṛhayati na te kaḥ kiletthaṃ vratāya // MSS_4333

ākrāntaṃ valibhiḥ prasahya palitairatyantamāskanditaṃ vārdhakyaṃ ślathasaṃdhibandhanatayā niḥsthāma nirdhāma ca /
etanme vapurasthikevalajaratkaṅkālamālokaya - - sthūlaśirākarālaparuṣatvaṅmātrapātrīkṛtam // MSS_4334

ākrāntapūrvā rabhasena sainikair digaṅganāvyomarajo'bhidūṣitā /
bherīravāṇāṃ pratiśabditairghanair jagarja gāḍhaṃ gurumatsarādiva // MSS_4335

ākrāntamantararibhirmadamatsarādyair gātraṃ valīpalitarogaśatānuviddham /
dāraiḥ sutaiśca gṛhamāvṛtamuttamarṇair mātaḥ kathaṃ bhavatu me manasaḥ prasādaḥ // MSS_4336

ākrāntāsu vasundharāsu yavanairāsetuhemācalaṃ vidrāṇe kṣitibhṛdgaṇe vikaruṇe nidrāti nārāyaṇe /
nirvighnaprasare kalāvapi balānniṣkaṇṭakaṃ vaidikaṃ panthānaṃ kila tatra tatra paripātyeko hi lokottaraḥ // MSS_4337

ākrānteva mahopalena muninā śapteva durvāsasā sātatyaṃ bata mudriteva jatunā nīteva mūrcchāṃ viṣaiḥ /
baddhevātanurajjubhiḥ paraguṇān vaktuṃ na śaktā satī jihvā lohaśalākayā khalamukhe viddheva saṃlakṣyate // MSS_4338

ākrānte śaiśave'sminnabhinavavayasā śāsanānmīnaketor bālāyā netrayugmaṃ śrutiyugamaviśad bhrūyugenāpi sārdham /
vakṣojadvandvamuccairbahiriha niragācchroṇabimbena sākaṃ madhyaḥ saṃgṛhya baddhastrivalibhirabhitaḥ kārśyamaṅgīkaroti // MSS_4339

ākrāmantu tameva cūtamapi ca krośantu rephottaraṃ ḍimbho'smākamapīti vābhidadhatāṃ kākā varākāḥ svayam /
gantavyaṃ kva tato'nyataḥ parabhṛta kṣantavyametāvadapy agre kasya nivedyatāmidamatikrānto vasanto'dhunā // MSS_4340

ākruśyamāno nākrośen manyureva titikṣataḥ /
ākroṣṭāraṃ nirdahati sukṛtaṃ cāsya vindati // MSS_4341

ākruṣṭo'pi vrajati na ruṣaṃ bhāṣate nāpabhāṣyaṃ notkṛṣṭo'pi pravahati madaṃ śauryadhairyādidharmaiḥ /
yo yāto'pi vyasanamaniśaṃ kātaratvaṃ na yāti santaḥ prāhustamiha sujanaṃ tattvabuddhyā vivecya // MSS_4342

ākrośakasamo loke suhṛdanyo na vidyate /
yastu duṣkṛtamādāya sukṛtaṃ svaṃ prayacchati // MSS_4343

ākrośannāhvayannanyān ādhāvan maṇḍalaṃ rudan /
gāḥ kālayati daṇḍena ḍimbhaḥ sasyāvatāriṇīḥ // MSS_4344

ākrośaparivādābhyāṃ vihiṃsantyabudhā budhān /
vaktā pāpamupādatte kṣamamāṇo vimucyate // MSS_4345

ākrośena na dūyate na ca paṭuḥ proktaḥ samānandyate durgandhena na bādhyate na ca samaṃ modena saṃjīyate /
strīratnena na rajyate na ca mṛtasnānena vidveṣyate mādhyasthena virājito vijayate ko'pyeṣa yogīśvaraḥ // MSS_4346

ākṣipantyaravindāni mugdhe tava mukhaśriyam /
koṣadaṇḍasamagrāṇāṃ kimeṣāmasti duṣkaram // MSS_4347

ākṣipasi karṇamakṣṇā balirapi baddhastvayā tridhā madhye /
iti jitasakalavadānye tanudāne lajjase sutanu // MSS_4348

ākṣiptasaṃpātamapetaśobham udvahni dhūmākuladigvibhāgam /
vṛtaṃ nabho bhogikulairavasthāṃ paroparuddhasya purasya bheje // MSS_4349

ākṣiptā cāmaraśrīḥ prasabhamapahṛtaḥ pauṇḍarīko vilāsaḥ pracchanno vīrakambuḥ samajani vihitaḥ kaṇṭhabhārāya hāraḥ /
lupto hāsaprakāśaḥ kamapi paribhavaṃ prāpitaḥ puṣparāśiś candrābhairyadyaśobhiḥ pratidharaṇibhujāṃ nihnutā kiṃ ca kīrtiḥ // MSS_4350

ākṣiptaiḥ pratipakṣabhūmipatibhiḥ kruddhena deva tvayā vitrastairna mahāyudhāni vividhānyāviṣkriyante yudhi /
dūrāvarjitamaulayastava purastanvanti te kevalaṃ nānākārakirīṭaratnanikarairindrāyudhāni kṣitau // MSS_4351

ākṣepacaraṇalaṅghana- keśagrahakelikutukataralena /
strīṇāṃ patirapi gururiti dharmaṃ na śrāvitā sutanuḥ // MSS_4352

ākṣepavacanaṃ tasya na vaktavyaṃ kadācana /
anukūlaṃ priyaṃ cāsya vaktavyaṃ janasaṃsadi // MSS_4353

ākhuḥ kailāsaśailaṃ tulayati karaṭastārkṣyamāṃsābhilāṣī babhrurlāṅgūlamūlaṃ calayati capalastakṣakāhiṃ jighāṃsuḥ /
bhekaḥ pāraṃ yiyāsurbhujagamapi mahāghasmarasyāmburāśeḥ prāyeṇāsannapātaḥ smarati samucitaṃ karma na kṣudrakarmā // MSS_4354

ākhunā bhakṣitasyātha nāmoccārya samuddharet /
mārgadhūliṃ kṣiped dūraṃ tasya śīghraṃ sukhaṃ bhavet // MSS_4355

ākhubhyaḥ kiṃ khalairjñātaṃ khalebhyaśca kimākhubhiḥ /
anyat paragṛhotkhātāt karma yeṣāṃ na vidyate // MSS_4356

ākhurvāñchati bhasmasūtraharaṇaṃ vyālastathā mūṣakaṃ vyālaṃ barhirayaṃ hariśca vṛṣabhaṃ gaṅgā tathā candrakam /
itthaṃ duḥkhamaharniśaṃ śṛṇu vibho soḍhavyametat kathaṃ śaṃbhorātmadaśānibodhanaparaṃ tvāṃ pātu dīnaṃ vacaḥ // MSS_4357

ākheṭakaṃ vṛthākleśaṃ mūrkhaṃ vyasanasaṃsthitam /
samālāpena yo yuṅkte sa gacchati parābhavam // MSS_4358

ākheṭakasya dharmeṇa vibhavāḥ syurvaśe nṛṇām /
nṛprajāḥ prerayatyeko hantyanyo'tra mṛgāniva // MSS_4359

ākhyātanāmaracanācaturasrasaṃdhi- saddhātvalaṃkṛtiguṇaṃ sarasaṃ suvṛttam /
āseduṣāmapi divaṃ kavipuṃgavānāṃ tiṣṭhatyakhaṇḍamiha kāvyamayaṃ śarīram // MSS_4360

ākhyāte hasitaṃ pitāmaha iti trastaṃ kapālīti ca vyāvṛttaṃ gururityasau dahana ityāviṣkṛtā bhīrutā /
paulomīpatirityasūyitamatha vrīḍāvanamraṃ śriyā pāyād vaḥ puruṣottamo'yamiti ca nyastaḥ sa puṣpāñjaliḥ // MSS_4361

ākhyāyikānurāgī vrajati sadā puṇyapustakaṃ śrotum /
daṣṭa iva kṛṣṇasarpaiḥ palāyate dānadharmebhyaḥ // MSS_4362

ākhyāstadīyā rucirārthapoṣā gāyanti kośādhikṛtāḥ satoṣāḥ /
paraṃtu puṇyairiha harṣadhāma prāptaṃ tvayā saṃprati cūtanāma // MSS_4363

āgacchatāṃ ca tucchānām atucchānāṃ ca gacchatām /
yadadhvani na saṃghaṭṭo ghaṭānāṃ tad vṛthā saraḥ // MSS_4364

āgacchatānavekṣita- pṛṣṭhenārthī varāṭakeneva /
muṣitāsmi tena jaghanāṃ- śukamapi voḍhuṃ naśaktena // MSS_4365

āgacchadutsavo bhāti yathaiva na tathā gataḥ /
himāṃśorudayaḥ sāyaṃ cakāsti na tathoṣasi // MSS_4366

āgacchadurvīndracamūsamutthair bhūreṇubhiḥ pāṇḍuritā mukhaśrīḥ /
vispaṣṭamācaṣṭa haridvadhūnāṃ rūpaṃ patityāgadaśānurūpam // MSS_4367

āgacchantyavaguṇṭhayantyatha punaḥ paśyanti jighranti ca svārabdhaṃ madhumakṣikāṃ na kaṇamapyasya svayaṃ bhuñjate /
dhanyastvanya upetya nirbhayamamūrutsārayan dūrataḥ svādaṃsvādamidaṃ svasaṃbhṛtamiva svacchandamānandati // MSS_4368

āgacchan sūcito yena yenānīto gṛhaṃ prati /
prathamaṃ sakhi kaḥ pūjyaḥ kiṃ kākaḥ kiṃ kramelakaḥ // MSS_4369

āgacchāgaccha sajjaṃ kuru varaturagaṃ saṃnidhehi drutaṃ me khaṅgaḥ kvāsau kṛpāṇīmupanaya dhanuṣā kiṃ kimaṅga praviṣṭam /
saṃrambhonnidritānāṃ kṣitibhṛti gahane'nyo'nyamevaṃ pratīcchan vādaḥ svapnābhidṛṣṭe tvayi cakitadṛśāṃ vidviṣāmāvirāsīt // MSS_4370

āgacchāmi jhaṭityahaṃ priyatame kāryaṃ vidhāyālpakaṃ gatvetastvamihaiva tiṣṭha vijane tāvadgṛhe sundare /
ityuktvā sakhi vañcakaḥ sa tu gatastatra sthitā yā niśā sarvā sā hi gatā mamātikuṭilo no vai tathāpyāgataḥ // MSS_4371

āgataṃ vigrahaṃ vidvān upāyaiḥ praśamaṃ nayet /
vijayasya hyanityatvād rabhasena na saṃpatet // MSS_4372

āgataḥ patiritīritaṃ janaiḥ śṛṇvatī cakitametya dehalīm /
kaumudīva śiśirīkariṣyate locane mama kadā mṛgekṣaṇā // MSS_4373

āgataḥ pāṇḍavāḥ sarve duryodhanasamīhayā /
tasmai gāṃ ca suvarṇaṃ ca ratnāni vividhāni ca // MSS_4374

āgatavyayaśīlasya kṛśatvamatiśobhate /
dvitīyaścandramā vandyo na vandyaḥ pūrṇacandramāḥ // MSS_4375

āgataśca gataścaiva gatvā yaḥ punarāgataḥ /
akarṇahṛdayo mūrkhas tatraiva nidhanaṃ gataḥ // MSS_4376

āgatānagaṇitapratiyātān vallabhānabhisisārayiṣūṇām /
prāpi cetasi savipratisāre subhruvāmavasaraḥ sarakeṇa // MSS_4377

āgatānāmapūrṇānāṃ pūrṇānāmapi gacchatām /
yadadhvani na saṃghaṭṭo ghaṭānāṃ tat saro'varam // MSS_4378

āgate kusumadhanvini tanvyā mānasād bahirabhūt kucakokaḥ /
tiṣṭhatāsya sarasīruhacakṣuḥ khañjanena cakitaṃ sahasaiva // MSS_4379

āgatya praṇipātasāntvitasakhīdattāntare sāgasi svairaṃ kurvati talpapārśvanibhṛte dhūrte'ṅgasaṃvāhanam /
jñātvā sparśavaśāt tayā kila sakhībhrāntyā svavakṣaḥ śanaiḥ khinnāsītyabhidhāya mīlitadṛśā sānandamāropitaḥ // MSS_4380

āgatya saṃprati viyogavisaṃṣṭhulāṅgīm ambhojinīṃ kvacidapi kṣapitatriyāmaḥ /
etāṃ prasādayati paśya śanaiḥ prabhāte tanvaṅgi pādapatanena sahasraraśmiḥ // MSS_4381

āgatya samprati śaratsamayaḥ prasādād īṣadvihasya vikasatkumudacchalena /
utsārya roṣamiva vāridharoparodham eṣa prasādayati digvanitāmukhāni // MSS_4382

āgatya satvaramasī ravirambarāntam ullāsya pādapatanaiḥ sphuṭasāṃdhyarāgaḥ /
paśya prasādayati rāgavatīṃ pratīcī- dikkāminīṃ prakupitāmiva manyamānaḥ // MSS_4383

āgatyaiva kutaścideva gaganābhogaṃ ca kṛtvātmasāt bhāvābhāvavilokanāspadamamūn nītvendumukhyānapi /
jājvalyaṃ jagato vidhāya kimapi prāptaḥ priyo'hnāṃ patir yātvastaṃ praviśatvathābdhimathavā merau paribhrāmyatu // MSS_4384

āgantau jāṅghike caiva sarve kākāḥ samāḥ smṛtāḥ /
kṣetraje śakune grāhyaḥ kākolasteṣu sarvadā // MSS_4385

āgamaṃ nirgamaṃ sthānaṃ tathā vṛddhikṣayāvubhau /
vicārya sarvapaṇyānāṃ kārayet krayavikrayau // MSS_4386

āgamarūpavicāriṇy adhikaraṇasahasraśikṣitavipakṣe /
svāminijaiminiyoginy uparajyati hṛdayamasmadīyamidam // MSS_4387

āgamādeva narakāḥ śrūyante rauravādayaḥ /
viṣayitvaṃ daridrāṇāṃ pratyakṣaṃ narakaṃ viduḥ // MSS_4388

āgamārthaṃ hi yatate rakṣaṇārthaṃ hi sarvadā /
kuṭumbapoṣaṇe svāmī tadanye taskarā iva // MSS_4389

āgamiṣyanti te bhāvā ye bhāvā mayi bhāvinaḥ /
ahaṃ tairanusartavyo na teṣāmanyato gatiḥ // MSS_4390

āgamena ca yuktyā ca yo'rthaḥ samabhigamyate /
parīkṣya hemavad grāhyaḥ pakṣapātagraheṇa kim // MSS_4391

āgame yasya catvāri nirgame sārdhapañca ca /
ativistāravistīrṇāś ciraṃ tiṣṭhanti no śriyaḥ // MSS_4392

āgamo'bhyadhiko bhogād vinā pūrvakramāgatāt /
āgame'pi balaṃ naiva bhuktiḥ stokāpi yatra no // MSS_4393

āgarjadgirikuñjakuñjaraghaṭānistīrṇakarṇajvaraṃ jyānirghoṣamamandadundubhiravairādhmātamuttambhayan /
velladbhairavaruṇḍamuṇḍanikarairvīro vidhatte bhuvaṃ tṛpyatkālakarālavaktravighasavyākīryamāṇāmiva // MSS_4394

āgarbhamābaddhamamarṣaśīlaḥ pituḥ smaran kṣatrakṛtāparādham /
paraśvadhenaiva bhṛgupravīraḥ prāṇairviyojyāpi ripūṃśchinatti // MSS_4395

ā garbhād ā kulaparivṛḍhād ā caturvaktrato'pi tvatpādābjaprapadanaparān vetsi naścandramaule /
māyāyāśca prapadanapareṣvapravṛttiṃ tvamāttha svāminnevaṃ sati yaducitaṃ tatra devaḥ pramāṇam // MSS_4396

āgaskāriṇi kaiṭabhapramathane tattāḍanārthaṃ ruṣā nābhīpaṅkajamastratāṃ gamayituṃ jāte prayatne śriyaḥ /
svāvāsonmathanopapāditabhayabhrāntātmanastatkṣaṇ āda abrahmaṇyaparāḥ purātanamunervāgvṛttayaḥ pāntu vaḥ // MSS_4397

āgāradāhī mitraghnaḥ śākunirgrāmayājakaḥ /
rudhirāndhe patantyete somaṃ vikrīṇate ca ye // MSS_4398

āgulphamālambitavalguveṇī vibhāti bālā kanakāṅgayaṣṭiḥ /
uttīrṇamaurvīva vaśīkṛtorvī manobhuvaścampakacāpavallī // MSS_4399

āgneyāstrapravīṇaprabalamṛgabhaṭāḥ śatrusaṃkṣobhadakṣā yasya prauḍhapratāpānalabahalaśikhāsvindhanatvaṃ prayānti /
so'yaṃ prācīpayodhiprahitakaratatītūrṇasaṃpūrṇakopo bāṅgālakṣoṇipālastribhuvanajanatāgītakīrti prarohaḥ // MSS_4400

āgneyīmeti śītādiva diśamaruṇo vāsarāḥ saṃkucantī- vāsaṃstarṣe'pi toyād vahati tanuśikhī śītapīḍāṃ pramārṣṭi (?) /
talpe'nalpaprakopapravidalitadṛḍhāliṅganagranthibandhe labdhvā saṃdhānarandhraṃ nibiḍayati jaḍo dampatī mātariśvā // MSS_4401

āgneye yadi koṇe grāmasya purasya vā bhavati kūpaḥ /
nityaṃ sa karoti bhayaṃ dāhaṃ ca samānuṣaṃ prāyaḥ // MSS_4402

āgneyyāmanalājī- vikayuvatipravaradhātulābhaśca /
yāmye māṣakulatthaṃ bhojyaṃ gāndharvikairyogaḥ // MSS_4403

āghaṭṭayati mantrāṇi bruvan hāsyaṃ prapadyate /
saṃbhāvayati doṣeṇa vṛtticchedaṃ karoti ca // MSS_4404

āghātaṃ nīyamānasya vadhyasyeva pade pade /
āsannataratāṃ yāti mṛtyurjantordine dine // MSS_4405

āghūrṇadvapuṣaḥ skhalanmṛdugiraḥ kiñcillasadvāsaso revatyāṃ saniṣaṇṇaniḥsahabhujasyātāmranetradyuteḥ /
śvāsāmodamadāndhaṣaṭpadakulavyādaṣṭak aṇṭhasrajaḥ pāyāsuḥ parimantharāṇi halino mattasya yātāni vaḥ // MSS_4406

āghūrṇitaṃ pakṣmalamakṣipadmaṃ prāntadyutiśvaityajitāmṛtāṃśu /
asyā ivāsyāścaladindranīla- golāmalaśyāmalatāratāram // MSS_4407

āghrāṇaśravaṇāvalokanarasāsvādādayaścumbana- śraddhā vāgviṣavarṣaṇaṃ ca śiraso doṣā ime yairjanaḥ /
mūḍho laṅghitasatpatho'yamiti saṃkruddhaḥ śaṭhānāṃ haṭhād yaḥ śīrṣāṇi kṛpāṇapāṇiralunāt tasmai namaḥ kalkine // MSS_4408

āghrātaṃ kamalaṃ priyeṇa sudṛśā smitvāpanītaṃ mukhaṃ dattaṃ vibhramakanduke nakhapadaṃ sītkṛtya gūḍhau stanau /
dattā campakamālikorasi bhujānirbhinnaromāñcayā mīlallocanayā sthitaṃ praṇayinordūre'pi pūrṇo rasaḥ // MSS_4409

āghrātaṃ parilīḍhamugranakharaiḥ kṣuṇṇaṃ ca yaccarvitaṃ kṣiptaṃ yad bhuvi nīrasatvakupiteneti vyathāṃ mā kṛthāḥ /
he māṇikya tavaitadeva kuśalaṃ yadvānareṇāgrahād antaḥsattvanirūpaṇāya sahasā cūrṇīkṛtaṃ nāśmanā // MSS_4410

āghrātaṃ maraṇena janma jarayā yātyujjvalaṃ yauvanaṃ saṃtoṣo dhanalipsayā śamasukhaṃ prauḍhāṅganāvibhramaiḥ /
lokairmatsaribhirguṇā vanabhuvo vyālairnṛpā durjanair asthairyeṇa vibhūtirapyapahṛtā grastaṃ na kiṃ kena vā // MSS_4411

āghrātakṣoṇipīṭhaḥ khuraśikharasamākṛṣṭareṇusturaṅgaḥ puñjīkṛtyākhilāṅghrīn kramavaśavinamajjānurunmuktakāyaḥ /
pṛṣṭhāntaḥpārśvakaṇḍūvyapanayanara sād dvistrirudvartitāṅgaḥ protthāya drāṅ nirīhaḥ kṣaṇamatha vapurāsyānupūrvyāṃ dhunoti // MSS_4412

āghrāya pustakaṃ dhanyāḥ sarvaṃ vidma iti sthitāḥ /
śatakṛtvo'pi śṛṇvanto hā na vidmo jaḍā vayam // MSS_4413

āghrāya śramajamanindyagandhabandhuṃ niśvāsaśvasanamasaktamaṅganānām /
āraṇyāḥ sumanasa īṣire na bhṛṅgair aucityaṃ gaṇayati ko viśeṣakāmaḥ // MSS_4414

āghrāyāghrāya gandhaṃ vikṛtamukhapuṭo darśayan dantapaṅktiṃ dhāvannunmuktanādo muhurapi rabhasākṛṣṭayā pṛṣṭhalagnaḥ /
gardabhyāḥ pādaghātadviguṇitasurataprītirākṛṣṭaśiśno vegādāruhyamuhyannavatarati kharaḥ khaṇḍitecchaścirāya // MSS_4415

ācakṣmahe bata kimadyatanīmavasthāṃ tasyādya vindhyaśikharasya mahonnatasya /
yatraiva sapta munayastapasā niṣeduḥ so'yaṃ kilādya vasatih piśitāśanānām // MSS_4416

ācamyādharasindhuvāri kabarīsaṃbhārasaṃmārjite svedāmbhaḥsnapite kapolavigalatkāśmīrapaṅkojjvale /
kāñcīmantrarutena nirbharagalanmuktākalāpasrajā dhanyasyorasi ghūrṇamānanayanā pañceṣumabhyarcati // MSS_4417

ācarati durjano yat sahasā manaso'pyagocarānarthān /
tanna na jāne jāne spṛśati manaḥ kiṃ tu naiva niṣṭhuratām // MSS_4418

ācaran bahubhirvairam alpakairapi naśyati /
janaiḥ pratyāyito'mātyaṃ pretamityatyajannṛpaḥ //
ācarecca sakalāṃ raticaryāṃ kāmasūtravihitāmanavadyām /
deśakālabalaśaktyanurodhād vaidyatantrasamayoktyaviruddhām // MSS_4419

ācāntakāntirunnidrair mayūkhairahimatviṣaḥ /
dhūsarāpi kalā cāndrī kiṃ na badhnāti locanam // MSS_4420

ācāraṃ bhajate tyajatyapi madaṃ vairāgyamālambate kartuṃ vāñchati saṅgabhaṅgagalitottuṅgābhimānaṃ tapaḥ /
daivanyastaviparyayaiḥ sukhaśikhābhraṣṭaḥ praṇaṣṭo janaḥ prāyastāpavilīnalohasadṛśīmāyāti karmaṇyatām // MSS_4421

ācāraḥ kulamākhyāti deśamākhyāti bhāṣaṇam /
saṃbhramaḥ snehamākhyāti vapurākhyāti bhojanam // MSS_4422

ācāraḥ kulamākhyāti vapurākhyāti bhojanam /
vacanaṃ śrutamākhyāti snehamākhyāti locanam // MSS_4423

ācāraḥ khalu kartavyaḥ prāṇaiḥ kaṇṭhagatairapi /
ācāraiḥ śudhyate deho vastraṃ kṣārodakairiva // MSS_4424

ācāraḥ paramo dharma ācāraḥ paramaṃ tapaḥ /
ācāraḥ paramaṃ jñānam ācārāt kiṃ na sādhyate // MSS_4425

ācāraḥ paramo dharmaḥ śrutyuktaḥ smārta eva ca /
tasmādasmin sadā yukto nityaṃ syādātmavān dvijaḥ // MSS_4426

ācāraḥ paramo dharmaḥ sarveṣāmiti niścayaḥ /
hīnācāraparītātmā pretya ceha ca naśyati // MSS_4427

ācāraḥ prathamo dharmo nṛṇāṃ śreyaskaro mahān /
ihaloke parā kīrtiḥ paratra paramaṃ sukham // MSS_4428

ācāra ityavahitena mayā gṛhītā yā vetrayaṣṭiravarodhagṛheṣu rājñaḥ /
kāle gate bahutithe mama saiva jātā prasthānaviklavagateravalambanāya // MSS_4429

ācāradhārādhavalīkṛtānāṃ rādhādhavārādhanamānasānām /
vidyāvivekonnatibhūṣitānāṃ bhavādṛśānāmiha kā praśaṃsā // MSS_4430

ācāraprabhavo dharmo nṛṇāṃ śreyaskaro mahān /
ihaloke parā kīrtiḥ paratra paramaṃ sukham // MSS_4431

ācāraprerako rājā hyetat kālasya kāraṇam /
yadi kālah pramāṇaṃ hi kasmād dharmo'sti kartṛṣu // MSS_4432

ācāramācara cirād ālasyamapāsya jātyucitam /
lokānurāgasādhanam ārādhanametadeva hareḥ // MSS_4433

ācārasaṃbhavo dharmo dharmād vedāḥ samutthitāḥ /
vedairyajñāḥ samutpannā yajñairdevāḥ pratiṣṭhitāḥ // MSS_4334

ācārahīnaṃ na punanti vedā yadyapyadhītā saha ṣaḍbhiraṅgaiḥ /
chandāṃsyenaṃ mṛtyukāle tyajanti nīḍaṃ śakuntā iva jātapakṣāḥ // MSS_4435

ācārahīnasya tu brāhmaṇasya vedāḥ ṣaḍaṅgāstvakhilāḥ sayajñāḥ /
kāṃ prītimutpādayituṃ samarthā andhasya dārā iva darśanīyāḥ // MSS_4436

ācārāt phalate dharma ācārāt phalate dhanam /
ācārācchriyamāpnoti ācāro hantyalakṣaṇam // MSS_4437

ācārād vicyuto vipro na vedaphalamaśnute /
ācāreṇa tu saṃyuktaḥ saṃpūrṇaphalabhāk smṛtaḥ // MSS_4438

ācārāllabhate dharmam ācārāllabhate dhanam /
ācārācchriyamāpnoti ācāro hantyalakṣaṇam // MSS_4439

ācārāllabhate hyāyur ācārādīpsitāṃ prajām /
ācārād dhanamakṣayyam ācāro hantyalakṣaṇam // MSS_4440

ācārāllabhate hyāyur ācārāllabhate śriyam /
ācārāt kīrtimāpnoti puruṣaḥ pretya ceha ca // MSS_4441

ācāro grāmavāsānto gṛhāntā prabhutā striyaḥ /
nṛpaśrīrbrahmaśāpāntā phalāntaṃ brahmavarcasam // MSS_4443

ācāryaḥ saptayuddhaḥ syāc caturyuddhastu bhārgavaḥ /
dvābhyāṃ caiva bhaved yodha ekena gaṇako bhavet // MSS_4444

ācāryaḥ sarvaceṣṭāsu loka eva hi dhīmataḥ /
anukuryāt tamevāto laukikārthe parīkṣakaḥ // MSS_4445

ācāryamānīya śubhe'hni kāryaṃ paiṣṭaṃ śvayugmaṃ śucirarcayitvā /
kṣīreṇa bhojyaṃ bhaṣaṇasya tuṣṭyai dadyāt kumārīśiśubāndhavebhyaḥ // MSS_4446

ācāryaśca pitā caiva mātā bhrātā ca pūrvajaḥ /
nārtenāpyavamantavyā brāhmaṇena viśeṣataḥ // MSS_4447

ācāryā narapatayaśca tulyaśīlā na hyeṣāṃ paricitirasti sauhṛdaṃ vā /
śuśrūṣāṃ ciramapi samcitāṃ prayatnāt saṃkruddhā raja iva nāśayanti meghāḥ // MSS_4448

ācāryeṇa dhanurdeyaṃ brāhmaṇe suparīkṣite /
lubdhe dhūrte kṛtaghne ca mandabuddhau na dīyate // MSS_4449

ācāryopāsanaṃ vedaśāstrārtheṣu vivekitā /
tatkarmaṇāmanuṣṭhānaṃ saṅgaḥ sadbhirgiraḥ śubhāḥ // MSS_4450

stryālokālambhavigamaḥ sarvabhūtātmadarśanam /
tyāgaḥ parigrahāṇāṃ ca jīrṇakāṣāyadhāraṇam // MSS_4451

viṣayendriyasaṃrodhas tandrālasyavivarjanam /
śarīraparisaṃkhyānaṃ pravṛttiṣvaghadarśanam // MSS_4452

nīrajastamasā sattvaśuddhirniḥspṛhatā śamaḥ /
etairupāyaiḥ saṃśuddhaḥ sa hi yogyamṛtībhavet // MSS_4453

ācāryo brahmaṇo mūrtiḥ pitā mūrtiḥ prajāpateḥ /
bhrātā marutpatemūrtir mātā sākṣāt kṣitestanuḥ // MSS_4454

dayāyā bhaginī mūrtir dharmasyātmātithiḥ svayam /
agnerabhyāgato mūrtiḥ sarvabhūtāni cātmanaḥ // MSS_4455

ācāryo brahmaṇo mūrtiḥ pitā mūrtiḥ prajāpateḥ /
mātā pṛthivyā mūrtiśca bhrātā svo mūrtirātmanaḥ // MSS_4456

ācāryo brahmalokeśaḥ prājāpatye pitā prabhuḥ /
atithistvindralokeśo devalokasya cartvijaḥ // MSS_4457

ācāryau dvārihetau (?) śarakalaśabharau (?) droṇabhūstatsamāno bhīṣmastātasya tāto dhanuṣi na sadṛśāḥ karṇaduryodhanādyāḥ /
itthaṃ hantavyacintākulahṛdayatalā kauravāṇāṃ purastād dīvyaddoḥstambhaśālī samiti vijayate pāṇḍavah khāṇḍavāriḥ // MSS_4458

ācinvānamahanyahanyahani sākārān vihārakramān ārundhānamarundhatīhṛdayamapyārdrasmitārdraśriyā /
ātanvānamananyajanmanayanaślāghyāmanarghyāṃ daśām ānandaṃ vrajasundarīstanataṭīsāmrājyamujjṛmbhate // MSS_4459

ācīrṇamaśubhaṃ karma dvijā bhogāya kalpate /
aveṣṭitagalo nāgaḥ kimadaṣṭvā hi gacchati // MSS_4460

ācumbitaṃ kāmivareṇa harṣāt sakāmavāmācibukaṃ manojñam /
śṛṅgārasatsaṃpuṭapadmamadhye bhṛṅgābhidhaḥ (?) korakavad vibhāti // MSS_4461

ācumbya bimbādharamaṅgavallīm āliṅgya saṃspṛśya kapolapālim /
śrīkhaṇḍamādāya kareṇa kāntaḥ saṃtrāsayāmāsa saroruhākṣīm // MSS_4462

ācūḍamācaraṇamamba tavānuvāram antaḥsmaran bhuvanamaṅgalamaṅgamaṅgam /
ānandasāgarataraṅgaparamparābhir āndolito na gaṇayāmi gatānyahāni // MSS_4463

ācchanne kṣititejasī manasijavyāpārameyaṃ manaḥ svātmā ca dvayametadasti daśamaṃ dravyaṃ pareṣāṃ tamaḥ /
kālākāśadiśāṃ nirastamadhunā nāmāpi varṣāgame dravyaṃ vāri guṇaśca vāridaravaḥ karmāpi vārikriyā // MSS_4464

ācchādayasi kiṃ mugdhe vastreṇādharapallavam /
khaṇḍitā eva śobhante vīrādharapayodharāḥ // MSS_4465

ācchāditāyatadigambaramuccakairgām ākramya saṃsthitamudagraviśālaśṛṅgam /
mūrdhniskhalattuhinadīdhitikoṭimenam udvīkṣya ko bhuvi na vismayate nageśam // MSS_4466

ācchādya puṣpapaṭameṣa mahāntamanta- rāvartibhirgṛhakapotaśirodharābhaiḥ /
svāṅgāni dhūmarucimāguravīṃ dadhānair dhūpāyatīva paṭalairnavanīradānām // MSS_4467

ācchidya priyataḥ kadambakusumaṃ yasyāridārairnavaṃ yātrābhaṅgavidhāyino jalamucāṃ kālasya cihnaṃ mahat /
hṛṣyadbhiḥ paricumbitaṃ nayanayornyastaṃ hṛdi sthāpitaṃ sīmante nihitaṃ kathaṃcana tataḥ karṇāvataṃsīkṛtam // MSS_4468

ācchidya lakṣmīmita eva pūrvam atraiva visrambhasukhaprasuptaḥ /
ekaḥ paraṃ veda sa kaiṭabhārir mahāśayatvaṃ makarālayasya // MSS_4469

ācchidyoragamaṇḍalīkabalanākāṅkṣārasaṃ patriṇāṃ bharturyena śarīradānavidhinā manye jagadrakṣitam /
no cet tena garutmatā kabalite śeṣe nirālambanā kva kṣoṇī kva payodharāḥ kva girayaḥ kvaite diśāṃ nāyakāḥ // MSS_4470

ājagāma yadā lakṣmīr nārikelaphalāmbuvat /
nirjagāma yadā lakṣmīr gajabhuktakapitthavat // MSS_4471

ājananādāmaraṇā- dabhyasyatu vāyasastapasyatu vā /
ekāmapi kākalikāṃ kokilakānteva nākalayet // MSS_4472

ājananādāmaraṇā- dabhyasyatu vāyasastapasyatu vā /
kekivadekāṃ kekāṃ kokilavat pañcamaṃ ca kiṃ kurute // MSS_4473

ājanmakalpatarukānanakāmacārī yatkautukādupagataḥ kuṭajaṃ milindaḥ /
tatkarmaṇaḥ susadṛśaṃ phalametadeva yatprāpya sāmyamadhunā madhumakṣikābhiḥ // MSS_4474

ā janmanaḥ kuśalamaṇvapi re kujanman pāṃso tvayā yadi kṛtaṃ vada tattvametat /
utthāpito'syanalasārathinā yadarthaṃ duṣṭena tatkuru kalaṅkaya viśvametat // MSS_4475

ā janmanaḥ pratimuhūrtaviśeṣaramyāṇy āceṣṭitāni tava saṃprati tāni tāni /
cāṭūni cārumadhurāṇi ca saṃsmṛtāni dehaṃ dahanti hṛdayaṃ ca vidārayanti // MSS_4476

ā janmanaḥ śāṭhyamaśikṣito yas tasyāpramāṇaṃ vacanaṃ janasya /
parātisamdhānamadhīyate yair vidyeti te santu kilāptavācaḥ // MSS_4477

ā janmanaḥ sahajatulyarvivartamāna- daurgatyato'sti paramo na suhṛnmamānyaḥ /
yenātmano'parigaṇayya vināśamāśu deva tvadāśrayaṇapuṇyadhanaḥ kṛto'smi // MSS_4478

ā janmanaḥ saha nivāsitayā mayaiva mātuḥ payodharapayo'pi samaṃ nipīya /
tvaṃ puṇḍarīkamukha bandhutayā nirastam eko nivāpasalilaṃ pibasītyayuktam // MSS_4479

ā janmano vihitabhaktirananyanāthaḥ sārathyakarmaṇi ca dakṣatayā niyuktaḥ /
nādyāpyavāpa caraṇāvaruṇo'pi sūryāt puṇyairvinā nahi bhavanti manīṣitāni // MSS_4480

ājanmabrahmacārī pṛthulabhujaśilāstambhavibhrājamāna- jyāghātaśreṇisamjñāntaritavasumatī cakrajaitrapraśastiḥ /
vakṣaḥ pīṭhe ghanāstravraṇakiṇakaṭhine saṃkṣṇuvānaḥ pṛṣatkān prāpto rājanyagoṣṭhīvanagajamṛgayā kautukī jāmadagnyaḥ // MSS_4481

ājanmabrahmacārī sakalaripukulānalpakālāgnikalpaḥ kalpāntaḥ kalpakartā kapiśatanuruciḥ kāmagaḥ kāmadātā /
kāntaḥ kāmāribandhuḥ kapikulatilakaḥ kopanaḥ komalāṅgaḥ kauśalyāsūnudūtaḥ kalayatu kuśalaṃ vāyuputraściraṃ vaḥ // MSS_4482

ājanmaviṣasaṃbhogāt kanyā viṣamayī kṛtā /
sparśocchvāsādibhirhanti tasyāstvetat parīkṣaṇam // MSS_4483

ājanmavyavasāyinā kratuśatairārādhya puṣpāyudhaṃ kenākāri purā tanūdari tanutyāgaḥ prayāgabhrame /
yasyārthe sakhi lolanetranalinīnālāyamānaskhalad- baṣpāmbhaḥpatanāntarālavalitagrīvaṃ pathaḥ paśyasi // MSS_4484

ājanmasiddhaṃ kauṭilyaṃ khalasya ca halasya ca /
soḍhuṃ tayormūkhākṣepam alamekaiva sā kṣamā // MSS_4485

ājanmasevitaṃ dānair mānaiśca paripoṣitam /
tīkṣṇavākyānmitramapi tatkālaṃ yāti śatrutām /
vakroktiśalyamuddhartuṃ na śakyaṃ mānasaṃ yataḥ // MSS_4486

ājanmasthitayo mahīruha ime kūle samunmūlitāḥ kallolāḥ kṣaṇabhaṅgurāḥ punaramī nītāḥ parāmunnatim /
antaḥ prastarasaṃgraho bahirapi bhraśyanti gandhadrumā bhrātaḥ śoṇa na so'stiyo na hasati tvatsaṃpadāṃ viplave // MSS_4487

ājanmānugate'pyasmin nāle vimukhamambujam /
prāyeṇa guṇapūrṇeṣu rītirlakṣmīvatāmiyam // MSS_4488

ājanmaiva tamaḥ suhṛtkuṭilatā vaktre girāṃ nirgamo grāmotsādakaraḥ śmaśānaviṭapī prāyeṇa yasyāśrayaḥ /
dhig dhātaḥ sasṛje sa eva malinaḥ krūraḥ kathaṃ kauśikaḥ sṛṣṭo vā kimakalpyatāsya bhavatā kalpāntamāyuḥ sthiram // MSS_4489

ājānulambibāhuḥ kambugrīvo balī caturdaṃṣṭraḥ /
bhāgyanidhiḥ pṛthuvakṣā laghumadhurāśī ca padmākṣaḥ // MSS_4490

ājāvasau coḍanṛpasya senā mahāvanasyāśvamṛgākulasya /
mattebhasāradrumapūrṇitasya dāvānalo'bhūccalamūrticaṇḍaḥ // MSS_4491

ājīvaḥ kapaṭānurāgakalayā doṣo na duḥśīlatā vaidhavyaṃ na ca bādhate sadasatoḥ saṃbhāvanāvyatyayāt /
yatkiṃcitkaraṇe parasvaharaṇa vrīḍā na pīḍākarī no vā rājabhayaṃ ca hī bata sukhaṃ jīvanti vārastriyaḥ // MSS_4492

ā jīvanāstāt praṇayāḥ kopāstatkṣaṇabhaṅgurāḥ /
parityāgāśca niḥsaṅgā bhavanti hi mahātmanām // MSS_4493

ājīvitāntāḥ praṇayāḥ kopāśca kṣaṇabhaṅgurāḥ /
parityāgāśca niḥsaṅgā na bhavanti mahātmanām // MSS_4494

ājīvocchittaye yāsāṃ prītidveṣāvubhau hi tau /
kathaṃ nu khalu tau tāsāṃ syātāmupari kasyacit // MSS_4495

ājīvyaḥ sarvabhūtānāṃ rājā parjanyavad bhavet /
nirājīvyaṃ tyajantyenaṃ śuṣkaṃ sara ivāṇḍajāḥ // MSS_4496

ājīvyaikataraṃ bhāvaṃ yastvanyamupajīvati /
na tasmād vindate kṣemaṃ jārānnāryasatī yathā // MSS_4497

ājau tvadvājirājiprakharakhurataranyāsalīlābhirurvyāṃ dīrṇāyāṃ deva niryannaviralamavanīpāla pātālavahniḥ /
aśnīyād viśvameva pratinṛpativadhūnetradhārāmbudhārā- vārā yadyenamārādarikuladamana drāṅ na nirvāpayeyuḥ // MSS_4498

ājñāṃ manmathacakravartinṛpaterādāya niḥśaṅkadhīr bhrāmyadbhṛṅgamahājanān pikagirā sākūtamākārayan /
kuñjāṭe cyutapatrasaṃstaravati śrīmān vasantābhidho vyāpārī sumanomarandavasubhir vāṇijyamālambate // MSS_4499

ājñākaraśca tāḍana- paribhavasahanaśca satyamahamasyāḥ /
na tu śīlaśītaleyaṃ priyetaradvaktumapi veda // MSS_4500

ājñā kākuryācñā- kṣepo hasitaṃ ca śuṣkaruditaṃ ca /
iti nidhuvanapāṇḍityaṃ dhyāyaṃstasyā na tṛpyāmi // MSS_4501

ājñā kīrtiḥ pālanaṃ brāhmaṇānāṃ dānaṃ bhogo mitrasaṃrakṣaṇaṃ ca /
yeṣāmete ṣaḍguṇā na pravṛttāḥ ko'rthas teṣāṃ pārthivopāśrayeṇa // MSS_4502

ājñā tejaḥ pārthivānāṃ sā ca vāci pratiṣṭhitā /
yatte brūyurasat sadvā sa dharmo vyavahāriṇām // MSS_4503

ājñāpayiṣyasi padaṃ dāsyasi dayitasya śirasi kiṃ tvarase /
asamayamānini mugdhe mā kuru bhagnāṅkuraṃ prema // MSS_4504

ājñābhaṅgakarān rājā na kṣameta sutānapi /
viśeṣaḥ ko nu rājñaśca rājñaścitragatasya ca // MSS_4505

ājñābhaṅgo narendrāṇāṃ brāhmaṇānāmanādaraḥ /
pṛthak śayyā ca nārīṇām aśastravihito vadhaḥ // MSS_4506

ājñāmavāpya mahatīṃ dviṣatāṃ nikhātān- nirvartya tāṃ sapadi labdhamukhaprasādaḥ /
uccaiḥ pramodamanumoditadarśanaḥ san dhanyo namasyati padāmburuhaṃ prabhūṇām // MSS_4507

ājñāmātraphalaṃ rājyaṃ brahmacaryaphalaṃ tapaḥ /
jñānamātraphalā vidyā dattabhuktaphalaṃ dhanam // MSS_4508

ājñāmeva muner nidhāya śirasā vindhyācala sthīyatām atyuccaiḥ padamicchatā punariyaṃ no laṅghanīyā tvayā /
mainākādimahīdhralabdhavasatiṃ yaḥ pītavānambudhiṃ tasya tvāṃ gilataḥ kapolamilanakleśo'pi kiṃ jāyate // MSS_4509

ājñā mauliṣu bhūbhujāṃ bhayarujā citteṣu durmedhasāṃ prītiḥ satsu diśāsu kīrtiratulā yenārpitā sarvataḥ /
sarvaṃ rājyamakaṇṭakaṃ ca vihitaṃ dhvastā dviṣāṃ saṃpadaḥ so'sau saṃmatavaibhavo vijayate śrīrājanārāyaṇaḥ // MSS_4510

ājñārūpeṇa yā śaktiḥ sarveṣāṃ mūrdhani sthitā /
prabhuśaktir hi sā jñeyā prabhāvamahitodayā // MSS_4511

ājñā śakraśikhāmaṇipraṇayinī śāstrāṇi cakṣurnavaṃ bhaktirbhūtapatau pinākini padaṃ laṅketi divyā purī /
utpattirdruhiṇānvaye ca tadaho nedṛg varo labhyate syāccedeṣa na rāvaṇaḥ kva nu punaḥ sarvatra sarve guṇāḥ // MSS_4512

ājñāsaṃpādinīṃ dakṣāṃ vīrasūṃ priyavādinīm /
yo'dṛṣṭadoṣāṃ tyajati so'kṣayaṃ narakaṃ vrajet // MSS_4513

ājñeva śambarariporavalaṅghanīyā vāñcheva vigrahavatī vaśagā dṛśor me /
anyārthameva kimutāpaṇamabhyupaiti saṃdeśamānayati sā kimu sārasākṣyāḥ // MSS_4514

āñjasyaṃ vyavahārāṇām ārjavaṃ paramaṃ dhiyām /
svātantryamapi tantreṣu sūte kāvyapariśramaḥ // MSS_4515

āṭīkase'ṅgakarighoṭīpadātijuṣi vāṭībhuvi kṣitibhujāṃ ceṭī bhavaṃstadapi śāṭīnate vapuṣi vīṭīnavādhivadanaṃ /
koṭīraratnaparipāṭī bhṛśāruṇitajūṭīvidhuntanulasan pāṭīraliptimibhadhāṭījuṣaṃ suravadhūṭīnutāṃ bhaja śivam // MSS_4516

āṭopena paṭīyasā yadapi sā vāṇī kaverāmukhe khelantī prathate tathāpi kurute no sanmanorañjanam /
na syād yāvadamandasundaraguṇālaṃkārajhaṃkāritaḥ saprasyandilasadrasāyanarasāsārānusārī rasaḥ // MSS_4517

āḍhyarājakṛtotsāhair hṛdayasthaiḥ smṛtairapi /
jihvāntaḥkṛṣyamāṇeva na kavitve pravartate // MSS_4518

āḍhyasya kiṃ ca dānena suhitasyāśanena kim /
kiṃ śaśāṅkena śītāloḥ kiṃ ghanena himāgame // MSS_4519

āḍhyānāṃ māṃsaparamaṃ madhyānāṃ gorasottaram /
tailaprāyaṃ daridrāṇāṃ bhojanaṃ bharatarṣabha // MSS_4520

āḍhyānnivāpalambho niketagāmī ca picchilaḥ panthāḥ /
dvayamākulayati cetaḥ skandhāvāradvijātīnām // MSS_4521

āḍhyo vāpi daridro vā duḥkhitaḥ sukhito'pi vā /
nirdoṣo vā sadoṣo vā vayasyaḥ paramā gatiḥ // MSS_4522

ātatāyinamāyāntaṃ hanyādevāvicārayan /
hananādeva nistāro narakāt tasya duṣkṛteḥ // MSS_4523

ātatāyinamāyāntam api vedāntapāragam /
jighāṃsantaṃ jighāṃsīyān na tena brahmahā bhavet // MSS_4524

ātanvadbhirdikṣu patrāgranādaṃ prāptairdūrādāśu tīkṣṇairmukhāgraiḥ /
ādau raktaṃ sainikānāmajīvair jīvaiḥ paścāt patripūgairapāyi // MSS_4525

ātapatyaviduṣāmamṛtāṃśum aṃśumantamapi raśmisahasre /
rāgiṇāṃ bhavati lakṣaṇamindor indranīlaśakalacchavilakṣma // MSS_4526

ātapāsahanaḥ pāṇḍuḥ śākhāhīno muhur yadi /
akālaphalapākī syāc chākhī pittātmakaḥ kṛśaḥ // MSS_4527

ātape dhṛtimatā saha vadhvā yāminīvirahiṇā vihagena /
sehire na kiraṇā himaraśmer duḥkhite manasi sarvamasahyam // MSS_4528

ātaralāghavahetor murahara tariṃ tavāvalambe /
apaṇaṃ paṇamiha kuruṣe nāvikapuruṣe na viśvāsaḥ // MSS_4529

ātāmratāmapanayāmi vivarṇa eṣa lākṣākṛtāṃ caraṇayostava devi mūrdhnā /
kopoparāgajanitāṃ tu mukhendubimbe hartuṃ kṣamo yadi paraṃ karuṇāmayi syāt // MSS_4530

ātāmrāḥ kiraṇā ravernavadalatvakpallavāḥ pādapāḥ vallyastārakatulyakāntisumanaḥsaurabhyasaṃbhāvitāḥ /
vātyasmin madhumattaṣaṭpadapadavyādhūtacūtadruma- prāgbhāraprapatatparāgapaṭalāmodī marud dākṣiṇaḥ // MSS_4531

ātāmrābhā roṣabhājaḥ kaṭāntād āśūtkhāte mārgaṇe dhūrgatena /
niścyotantī nāgarājasya jajñe dānasyāho lohitasyeva dhārā // MSS_4532

ātāmrāyatalocanāṃśulaharīlīlāsudhāp yāyitaiḥ gītāmreḍitadivyakelibharitaiḥ sphītaṃ vrajastrījanaiḥ /
svedāmbhaḥkaṇabhūṣitena kimapi smereṇa vaktrendunā pādāmbhojamṛdupracārasubhagaṃ paśyāmi dṛśyaṃ mahaḥ // MSS_4533

ātāmre nayane sphuran kucabharaḥ śvāso na viśrāmyati svedāmbhaḥkaṇadanturaṃ tava mukhaṃ hetustu no lakṣyate /
dhik ko veda manaḥ striyā iti girā ruṣṭāṃ priyāṃ bhīṣayaṃs tasyāstatkṣaṇakātarekṣaṇaparispṛṣṭo hariḥ pātu vaḥ // MSS_4534

ātāmrau pūjitāvoṣṭhau lelihānau mṛdutvacau /
jihvā raktā ca tanvī ca tālu raktaṃ praśasyate // MSS_4535

ātāruṇyodbhedāt kānte dṛṣṭiryathā nyastā /
sāmājikamadhyasthā kathamanyā samupayāti parabhāgam // MSS_4536

ātithyaṃ brāhmaṇānāṃ tu kuryāt pratidinaṃ gṛhe /
ātithye rantidevasya madhuparkaṃ gavāṃ śatam // MSS_4537

ātithye śrāddhayajñeṣu devayātrotsaveṣu ca /
mahājane ca siddhārtho na gacched yogavit kvacit // MSS_4538

āturasya kuto nidrā trastasyāmarṣitasya ca /
arthaṃ cintayato vāpi kāmayānasya vā punaḥ // MSS_4539

āturād vittaharaṇaṃ mṛtācca prapalāyanam /
etad vaidyasya vaidyatvaṃ na vaidyaḥ prabhurāyuṣaḥ // MSS_4540

āture ca pitā vaidyaḥ svasthībhūte ca bāndhavaḥ /
gate roge kṛte svāsthye vaidyo bhavati pālakaḥ // MSS_4541

āture niyamo nāsti bāle vṛddhe tathaiva ca /
parācārarate caiva eṣa dharmaḥ sanātanaḥ // MSS_4542

āttamāttamadhikāntamukṣituṃ kātarā śapharaśaṅkinī jahau /
añjalau jalamadhīralocanā locanapratiśarīralāñchitam // MSS_4543

ātte vāsasi roddhumakṣamatayā doḥkandalībhyāṃ stanau tasyoraḥsthalamuttarīyaviṣaye sadyo mayā sañjitam /
śroṇīṃ tasya kare'dhirohati punarvrīḍāmbudhau māmatho majjantīmudatārayanmanasijo devaḥ sa mūrcchāguruḥ // MSS_4544

ātte sīmantaratne marakatini hṛte hematāṭaṅkapatre luptāyāṃ mekhalāyāṃ jhaṭiti maṇitulākoṭiyugme gṛhīte /
śoṇaṃ bimboṣṭhakāntyā tvadarimṛgadṛśāmitvarīṇāmaraṇye rājan guñjāphalānāṃ sraja iti śabarā naiva hāraṃ haranti // MSS_4545

ātmakāryaṃ mahākāryaṃ parakāryaṃ na kevalam /
ātmakāryasya doṣeṇa kūpe patati mānavaḥ // MSS_4546

ātmacchandena vartante nāryo manmathacoditāḥ /
na ca dahyanti gacchantyaḥ sutaptairapi pāṃsubhiḥ // MSS_4547

ātmacchidraṃ na jānāti paracchidrāṇi paśyati /
śvacchidraṃ yadi jānāti paracchidraṃ na paśyati // MSS_4548

ātmajanmāspadaṃ vaṃśaṃ kāmaṃ dahana vāryase /
kiṃ tu saṃnihitānetāṇ apyagne kiṃ dahasyaho // MSS_4549

ātmajādiparikleśam ātmanyāropya mūḍhadhīḥ /
pratikartumaśakto'pi vārddhakye śocate param // MSS_4550

ātmajñaḥ śaucavān dāntas tapasvī vijitendriyaḥ /
dharmakṛd vedavidyāvit sāttviko devayonitām // MSS_4551

ātmajñānaṃ samārambhas titikṣā dharmanityatā /
yamarthānnāpakarṣanti sa vai paṇḍita ucyate // MSS_4552

ātmajñānamanāyāsas titikṣā dharmanityatā /
vāk caiva guptā dānaṃ ca naitānyantyeṣu bhārata // MSS_4553

ātmajñānī yato dhanyo madhyaḥ pitṛpitāmahaiḥ /
mātṛpakṣeṇa mātrā ca khyātiṃ yāti narādhamaḥ // MSS_4554

ātmatattvaṃ na jānāti karoti bahuvistaram /
sa eva nidhanaṃ yāti nālikerodakaṃ yathā // MSS_4555

ātmadehasya māṃsāni bhoktuṃ brahmanna śakyate /
dehināṃ vada yadyogyaṃ saṃtuṣṭirjāyate yataḥ // MSS_4556

ātmadoṣairniyacchanti sarve duḥkhamukhe janāḥ /
manye duścaritaṃ te'sti tasyeyaṃ niṣkṛtiḥ kṛtā // MSS_4557

ātmadveṣād bhaven mṛtyuḥ paradveṣād dhanakṣayaḥ /
rājadveṣād bhaven nāśo brahmadveṣāt kulakṣayaḥ // MSS_4558

ātmanaḥ pratikūlāni parebhyo yadi necchasi /
pareṣāṃ pratikūlebhyo nivartaya tato manaḥ // MSS_4559

ātmanaḥ prīyate nātmā parataḥ svata eva vā /
lakṣaye'labdhakāmaṃ tvāṃ cintayā śabalaṃ mukham // MSS_4560

ātmanaḥ śaktimudvīkṣya mānotsāhau tu yo vrajet /
śatrūneko'pi hanyācca kṣatriyān bhārgavo yathā // MSS_4561

ātmanaśca paritrāṇe dakṣiṇānāṃ ca saṃgare /
strīviprābhyupapattau ca ghnan dharmeṇa na duṣyati // MSS_4562

ātmanaśca pareṣāṃ ca pratāpastava kīrtinut /
bhayakṛd bhūpaterbāhur dviṣāṃ ca suhṛdāṃ ca te // MSS_4563

ātmanaśca pareṣāṃ ca yaḥ samīkṣya balābalam /
antaraṃ naiva jānāti sa tiraskriyate'ribhiḥ // MSS_4564

ātmanaścapalo nāsti kuto'nyeṣāṃ bhaviṣyati /
tasmāt sarvāṇi kāryāṇi capalo hantyasaṃśayam // MSS_4565

ātmanaśca prajāyāśca doṣadarśyuttamo nṛpaḥ /
viniyacchati cātmānam ādau bhṛtyāṃstataḥ prajāḥ // MSS_4566

ātmanātmānamanvicchen manobuddhīndriyairyataiḥ /
ātmaiva hyātmano bandhur ātmaiva ripurātmanaḥ // MSS_4567

ātmanānarthayuktena pāpe niviśate manaḥ /
sa karma kaluṣaṃ kṛtvā kleśe mahati dhīyate // MSS_4568

ātmanāma gurornāma nāmātikṛpaṇasya ca /
āyuṣkāmo na gṛhṇīyāt jyeṣṭhāpatyakalatrayoḥ // MSS_4569

ātmanā vihitaṃ duḥkham ātmanā vihitaṃ sukham /
garbhaśayyāmupādāya bhujyate paurvadehikam // MSS_4570

ātmanāśāya nonnatyai chidreṇa paripūrṇatā /
bhūyo bhūyo ghaṭīpātraṃ nimajjat kiṃ na paśyasi // MSS_4571

ātmanā saṃgṛhītena śatruṇā śatrumuddharet /
padalagnaṃ karasthena kaṇṭakenaiva kaṇṭakam // MSS_4572

ātmanindātmapūjā ca paranindā parastavaḥ /
anācaritamāryāṇāṃ vṛttametaccaturvidham // MSS_4573

ātmanīnamupatiṣṭhate guṇāḥ saṃbhavanti viramanti cāpadaḥ /
ityanekaphalabhāji mā sma bhūd arthitā kathamivāryasaṃgame // MSS_4574

ātmanaiva guṇadoṣakovidaḥ kiṃ na vetsi karaṇīyavastuṣu /
yattathāpi na gurūn na pṛcchasi tvaṃ kramo'yamiti tatra kāraṇam // MSS_4575

ātmano gururātmaiva puruṣasya viśeṣataḥ /
yat pratyakṣānumānābhyāṃ śreyo'sāvanuvindate // MSS_4576

ātmano na sahāyārthaṃ pitā mātā ca tiṣṭhati /
na putradārā na jñātir dharmastiṣṭhati kevalam // MSS_4577

ātmano balamajñātvā dharmārthaparivarjitam /
alabhyamicchan naiṣkarmyān mūḍhabuddhirihocyate // MSS_4578

ātmano'bhyudayākāṅkṣī pīḍyamānaḥ pareṇa vā /
deśakālabalopetaḥ prārabhetaiva vigraham // MSS_4579

ātmano mukhadoṣeṇa badhyante śukasārikāḥ /
bakās tatra na badhyante maunaṃ sarvārthasādhanam // MSS_4580

ātmano'rdhamiti śrautaṃ sā rakṣati dhanaṃ prajā /
śarīraṃ lokayātrāṃ vai dharmaṃ svargamṛṣīn pit n // MSS_4581

ātmano vadhamāhartā kvāsau vihagataskaraḥ /
yena tat prathamaṃ steyaṃ goptureva gṛhe kṛtam // MSS_4582

ātmano vikriyamiva kurvan dadyāt samīhitam /
jalavat parvatāñchatrūn bhindyādanupalakṣitaḥ // MSS_4583

ātmannicchasi hanta śāśvatapurīmārge vihartuṃ yadi bhrātaḥ saṃyamavarmaṇā kuru tadā rakṣāvidhiṃ sarvataḥ /
no cedindriyataskaraistava haṭhāt tīkṣṇāgrabhūrisphurac- cintābhallaśatairvibhidya manaso grāhyo viveko maṇiḥ // MSS_4584

ātmanyapi na viśvāsas tāvān bhavati satsu yaḥ /
tasmāt satsu viśeṣeṇa sarvaḥ praṇayamicchati // MSS_4585

ātmanyasya samucchritīkṛtaguṇasyāhotarāmaucitī yadgātrāntaravarjanādajanayad bhūjānireṣa dviṣām /
bhūyo'haṃkriyate sma yena ca hṛdā skandho na yaścānamat tanmarmāṇi dalaṃ dalaṃ samidalaṃkarmīṇabāṇavrajaḥ // MSS_4586

ātmapakṣakṣayāyaiva parapakṣodayāya ca /
mantradvaidhamamātyānāṃ tanna syādiha bhūtaye // MSS_4587

ātmapakṣaparityāgāt parapakṣeṣu yo rataḥ /
sa parairhanyate mūḍho nīlavarṇaśṛgālavat // MSS_4588

ātmapitṛbhrātaraśca tat strīputrāśca śatravaḥ /
snuṣā śvaśrūḥ sapatnī ca nanāndā yātaras tathā // MSS_4589

ātmapitṛmātṛguṇaiḥ prakhyātaścottamottamaḥ /
guṇairātmabhavaiḥ khyātaḥ paitṛkairmātṛkaiḥ pṛthak // MSS_4590

ātmapratītirdṛḍhatā viraktir iti trayaṃ svātmani yo dadhāti /
netā sa evāsti samastaśiṣṭa- guṇāśrayatvānnikhilaprajānām // MSS_4591

ātmapraśaṃsā maraṇaṃ paranindā ca tādṛśī /
tathāpi vakṣye kākutstha nāsti matsadṛśaḥ kapiḥ // MSS_4592

ātmapraśaṃsinaṃ duṣṭaṃ dhṛṣṭaṃ viparidhāvakam /
sarvatrotsṛṣṭadaṇḍaṃ ca lokaḥ satkurute naram // MSS_4593

ātmabuddhiḥ sukhaṃ caiva gurubuddhirviśeṣataḥ /
parabuddhirarvināśāya strībuddhiḥ pralayaṃkarī // MSS_4594

ātmabuddhyā sukhī bhūyāt gurubuddhyā viśeṣataḥ /
bahubuddhyā vināśaḥ syāt strībuddhyā pralayo bhavet // MSS_4595

ātmabhāgyakṣatadravyaḥ strīdravyeṇānukampitaḥ /
arthataḥ puruṣo nārī yā nārī sārthataḥ pumān // MSS_4596

ātmarakṣā hi satataṃ pūrvaṃ kāryā vijānatā /
agnāviva hi saṃproktā vṛttī rājopajīvinām // MSS_4597

ekadeśaṃdahed agniḥ śarīraṃ vā paraṃ gataḥ /
saputradāraṃ rājā tu ghātayed ardhayeta vā // MSS_4598

ātmarakṣitatantrāṇāṃ suparīkṣitakāriṇām /
āpado nopapadyante puruṣāṇāṃ svadoṣajāḥ // MSS_4599

ātmaratiḥ paraśāṭhyaṃ sajjanabandhuvarjanam /
ripau śraddhā striyāṃ bhaktiḥ tasya nindā bhaved dhruvam // MSS_4600

ātmarutādapi virutaṃ kurvāṇāḥ spardhayā saha mayūraiḥ /
kiṃ jānanti varākāḥ kākāḥ kekāravān kartum // MSS_4601

ātmavat satataṃ paśyed api kīṭapipīlikam /
ātmanaḥ pratikūlāni pareṣāṃ na samācaret // MSS_4602

ātmavat sarvabhūtāni paradravyāṇi loṣṭavat /
mātṛvat paradārāṃśca yaḥ paśyati sa paśyati // MSS_4603

ātmavat sarvabhūtāni paśyatāṃ śāntacetasām /
abhinnamātmanaḥ sarvaṃ ko dātā dīyate ca kim // MSS_4604

ātmavargaṃ parityajya paravargaṃ samāśrayet /
svayameva layaṃ yāti yathā rājānyadharmataḥ // MSS_4605

ātmavargaṃ parityajya paravargeṣu ye ratāḥ /
vānavannahaṃ rodimi ātmānaṃ naiva rodyate // MSS_4606

ātmavargaṃ parityajya paravargeṣu ye ratāḥ /
sarve te'pi vinaśyanti yathā rājā kukardamaḥ // MSS_4607

ātmavāṃstvalpadeśo'pi yuktaḥ prakṛtisaṃpadā /
nayajñaḥ pṛthivīṃ kṛtsnāṃ jayatyeva na hīyate // MSS_4608

ātmavikrayiṇi klībe sadā śaṅkitacetasi /
nityamiṣṭaviyogārte kiṃ sevakapaśau sukham // MSS_4609

ātmavit saha tayā divāniśaṃ bhogabhāgapi na pāpamāpa saḥ /
āhṛtā hi viṣayaikatānatā jñānadhautamanasaṃ na limpati // MSS_4610

ātmasaṃpadguṇaiḥ samyak saṃyuktaṃ yuktakāriṇam /
mahendramiva rājānaṃ prāpya loko vivardhate // MSS_4611

ātmasaṃbhāvitāḥ stabdhā dhanamānamadānvitāḥ /
yajante nāmayajñaiste dambhenāvidhipūrvakam // MSS_4612

ātmastrīdhanaguhyānāṃ goptā bandhus tu mitravat /
dhanadas tu kuberaḥ syād yamaḥ syāc ca sudaṇḍakṛt // MSS_4613

ātmastrīdhanaguhyānāṃ śaraṇaṃ samaye suhṛt /
proktottamo'yamanyaśca tridvyekapadamitrakaḥ // MSS_4614

ātmahetoḥ parārthe vā narmahāsyāśrayāt tathā /
ye mṛṣā na vadantīha te narāḥ svargagāminaḥ // MSS_4615

ātmā kāyaśca dvāvetau mitrarūpāvubhāvapi /
kāyaṃ mitraṃ parityajya ātmā yāti suniścitam // MSS_4616

ātmā janmaśatairdhanārjanadhiyā mithyā kimāyāsyate paṅgoḥ śrīrgṛhameti laṅghitabhuvo daivecchayā nirdhanāḥ /
ityetāḥ puruṣārthamūlahatayaḥ kaiścit samutsāritā mugdhānāmalasotkaṭāḥ pratipadaṃ kurvanti cittabhramam // MSS_4617

ātmā jeyaḥ sadā rājñā tato jeyāśca śatravaḥ /
ajitātmā narapatir vijayeta kathaṃ ripūn // MSS_4618

ātmātmanaiva janitaḥ putra ityucyate budhaiḥ /
tasmād bhāryāṃ naraḥ paśyen mātṛvat putramātaram // MSS_4619

ātmādhīnaśarīrāṇāṃ svapatāṃ nidrayā svayā /
kadannamapi martyānām amṛtatvāya kalpate // MSS_4620

ātmānaṃ kupathena nirgamayituṃ yaḥ sūkalāśvāyate kṛtyākṛtyavivekajīvitahatau yaḥ kṛṣṇasarpāyate /
yaḥ puṇyadrumakhaṇḍakhaṇḍanavidhau sphūrjatkuṭhārāyate taṃ luptavratamudramindriyagaṇaṃ jitvā śubhaṃyurbhava // MSS_4621

ātmānaṃ ca jagat sarvaṃ dṛśā nityāvibhinnayā /
cidākāśamayaṃ dhyāyan yogī yāti parāṃ gatim // MSS_4622

ātmānaṃ ca paraṃ caiva trāyate mahato bhayāt /
krudhyantamapratikrudhyan dvayoreṣa cikitsakaḥ // MSS_4623

ātmānaṃ ca paraṃ caiva palāyan hanti saṃyuge /
dravyanāśo vyayo'kīrtir ayaśaśca palāyane // MSS_4624

ātmānaṃ ca paraṃ caiva vīkṣya dhīraḥ samutpatet /
etadeva hi vijñānaṃ yadātmaparavedanam // MSS_4625

ātmānaṃ dharmakṛtyaṃ ca putradārāṃśca pīḍayan /
devatātithibhṛtyāṃśca sa kadarya iti smṛtaḥ // MSS_4626

ātmānaṃ nāvamanyeta pūrvābhirasamṛddhibhiḥ /
āmṛtyoḥ śriyamanvicchen naināṃ manyeta durlabhām // MSS_4627

ātmānaṃ niyamaistaistaiḥ karṣayitvā prayatnataḥ /
prāpyate nipuṇairdharmo na sukhāllabhyate sukham // MSS_4628

ātmānaṃ paramaṃ pramāṇanikarairaprāpyamavyāhataṃ jñeyaṃ yad guruvīkṣaṇādapi janā mūḍhāstu muktvaiva tat /
kośeṣu pramiteṣu pañcasu parijñātuṃ samudyuñjate naṣṭebhāḥ kalaśāntareṣvapi karaṃ kṛtvā vicinvanti hi // MSS_4629

ātmānaṃ prathamaṃ rājā vinayenopapādayet /
tataḥ putrāṃs tato'mātyāṃs tato bhṛtyāṃs tataḥ prajām // MSS_4630

ātmānaṃ prathamaṃ rājā vinayenopapādayet /
tato'mātyāṃs tato bhṛtyāṃs tataḥ putrāṃs tataḥ prajāḥ // MSS_4631

ātmānaṃ bhāvayennityaṃ jñānena vinayena ca /
na punarmriyamāṇasya paścāttāpo bhaviṣyati // MSS_4632

ātmānaṃ mantriṇaṃ dūtam amātyavacanaṃ kramam /
ākāraṃ bruvate ṣaṣṭham etāvān mantraniścayaḥ // MSS_4633

ātmānaṃ mantridūtaṃ ca cchannaṃ triṣavaṇakramam /
ākāraṃ bruvate ṣaṣṭham etāvān mantraniścayaḥ // MSS_4634

ātmānaṃ satataṃ rakṣed dārairapi dhanairapi /
punardārāḥ punarvittaṃ na śarīraṃ punaḥ punaḥ // MSS_4635

ātmānaṃ sarvathā rakṣed rājā rakṣecca medinīm /
ātmamūlamidaṃ sarvam āhurhividuṣo janāḥ // MSS_4636

ātmānaṃ susthiraṃ lakṣyaṃ caiva sthiraṃ budhaḥ /
vedhayet triprakāraṃ tu sthiravedhī sa ucyate // MSS_4637

ātmā nadī bhārata puṇyatīrthā satyodakā dhṛtikūlā damormiḥ /
tasyāṃ snātaḥ pūyate puṇyakarmā puṇyo hyātmā nityamambho'mbha eva // MSS_4638

ātmā nadī saṃyamapuṇyatīrthā satyodakā śīlasamādhiyuktā /
tasyāṃ snātaḥ puṇyakarmā punāti na vāriṇā śuddhyati cāntarātmā // MSS_4639

ātmānandarasajñānām alaṃ śāstrāvalokanam /
bhakṣitavyā hyapūpāḥ kiṃ gaṇyāni suṣirāṇi kim // MSS_4640

ātmānamanuśoca tvaṃ kimanyamanuśocasi /
āyuste hīyate yasya sthitasya ca gatasya ca // MSS_4641

ātmānamanyamatha hanti jahāti dharmaṃ pāpaṃ samācarati yuktamapākaroti /
pūjyaṃ na pūjayati vakti vinindyavākyaṃ kiṃ kiṃ karoti na naraḥ khalu kopayuktaḥ // MSS_4642

ātmānamambhonidhiretu śoṣaṃ brahmāṇḍamāsiñcatu vā taraṅgaiḥ /
nāsti kṣatirnopacitaḥ kadāpi payodavṛtteḥ khalu cātakasya //
ātmānamākhyāti hi karmabhirnaraḥ svaśīlacāritrakṛtaiḥ śubhāśubhaiḥ /
pranaṣṭamapyātmakulaṃ tathā naraḥ punaḥ prakāśaṃ kurute svakarmabhiḥ // MSS_4643

ātmānamātmanā vetsi sṛjasyātmānamātmanā /
ātmanā kṛtinā ca tvam ātmanyeva pralīyase // MSS_4644

ātmānamālokya ca śobhamānam ādarśabimbe stimitāyatākṣī /
haropayāne tvaritā babhūva strīṇāṃ priyālokaphalo hi veṣaḥ // MSS_4645

ātmānameva prathamaṃ deśarūpeṇa yo jayet /
tato'mātyānamitrāṃśca na moghaṃ vijigīṣate // MSS_4646

ātmānameva prathamam icched guṇasamanvitam /
kurvīta guṇasaṃpannas tataḥ śeṣaparīkṣaṇam // MSS_4647

ātmāpi cāyaṃ na mama sarvā vā pṛthivī mama /
yathā mama tathānyeṣām iti buddhyā na me vyathā // MSS_4649

ātmā prayatnādarthebhyo manaḥ samadhitiṣṭhati /
saṃyogādātmamanasoḥ pravṛttirupajāyate // MSS_4650

ātmābhidhaṃ sukhamanantamakhaṇḍamekaṃ yajñādikarmajanitena sukhena tulyam /
mā brūhi karma sukhadaṃ tadapīti buddhyā ratnākarasya sadṛśaṃ nu kulālakuṇḍam // MSS_4651

ātmā manaśca tadvidyair antaḥkaraṇamucyate /
tābhyāṃ tu saprayatnābhyāṃ saṃkalpa upajāyate // MSS_4652

ātmā buddhīndriyāṇyarthā bahiṣkaraṇamucyate /
saṃkalpādhyavasāyābhyāṃ siddhirasya prakīrttitā // MSS_4653

ubhe ete hi karaṇe yatnānantaryake smṛte /
tasmāt prayatnasaṃrodhād bhāvayennirmanaskatām // MSS_4654

ātmāyatte guṇagrāme nairguṇyaṃ vacanīyatā /
daivāyatteṣu vitteṣu puṃsāṃ kā nāma vācyatā // MSS_4655

ātmāyamātmani gato hṛdaye'tisūkṣmo grāhyo'calena manasā satatābhiyogāt /
yo yaṃ vicintayati yāti sa tanmayatvaṃ yasmādataḥ subhagameva gatā yuvatyaḥ // MSS_4656

ātmā yasya vaśe nāsti kutas tasya pare janāḥ /
ātmānaṃ vaśamānīya trailokyaṃ vartate vaśe // MSS_4657

ātmā rakṣyaḥ prayatnena yuddhasiddhirhi cañcalā /
te svāmivacanaṃ sarve pratigṛhya mahaujasaḥ // MSS_4658

ātmārāmā vihitaratayo nirvikalpe samādhau jñānodrekād vighaṭitatamogranthayaḥ sattvaniṣṭhāḥ /
yaṃ vīkṣante kamapi tamasāṃ jyotiṣāṃ vā parastāt taṃ mohāndhaḥ kathamayamamuṃ vettu devaṃ purāṇam // MSS_4659

ātmārthaṃ jīvaloke'smin ko na jīvati mānavaḥ /
paraṃ paropakārārthaṃ yo jīvati sa jīvati // MSS_4660

ātmārthaṃ yaḥ paśūn hanyāt so'vaśyaṃ narakaṃ vrajet /
devān pit n samabhyarcya khādan māṃsaṃ na doṣabhāk // MSS_4661

ātmārthaṃ yuktavittānāṃ mitramaṇḍalabhedinām /
atilaṅghitalokānāṃ na bandhaḥ kenacit kvacit // MSS_4662

ātmārthatvena hi preyān viṣayo na svataḥ priyaḥ /
svata eva hi sarveṣām ātmā priyatamo yataḥ /
tata ātmā sadānando nāsya duḥkhaṃ kadācana // MSS_4663

ātmārthe saṃtatistyājyā rājyaṃ ratnaṃ dhanaṃ tathā /
api sarvasvamutsṛjya rakṣedātmānamātmanā // MSS_4664

... ... ... ... ... ... /
ātmā vai yamito yena sa yamastu viśiṣyate // MSS_4665

ātmā samastajagatāṃ bhavatīti samyag vijñāya yad vitanute tvayi bhāvabandham /
sā bhaktirityabhimataṃ yadi siddhamiṣṭaṃ vyarthaṃ viśeṣyamalamastu viśeṣaṇaṃ naḥ // MSS_4666

ātmā sahaiti manasā mana indriyeṇa svārthena cendriyamiti krama eṣa śīghraḥ /
yogo'yameva manasaḥ kimagamyamasti yasmin mano vrajati tatra gato'yamātmā // MSS_4667

ātmāsti sarvajagatām ādhāraḥ pūrvamiti vicintyaiva /
paścāt tattvavicāraḥ kuḍye satyeva citrakarma syāt // MSS_4668

ātmā hi dārāḥ sarveṣāṃ dārasaṃgrahavartinām /
... ... ... ... ... ... // MSS_4669

ātmīyaṃ caraṇaṃ dadhāti purato nimnonnatāyāṃ bhuvi svīyenaiva kareṇa karṣati taroḥ puṣpaṃ śramāśaṅkayā /
talpe kiṃ ca mṛgatvacā viracite nidrāti bhāgairnijair antaḥpremabharālasāṃ priyatamāmaṅge dadhāno haraḥ // MSS_4670

ātmaiva tātasya caturbhujasya jātaścaturdorucitaḥ smaro'pi /
taccāpayoḥ karṇalate bhruvorjye vaṃśatvagaṃśau cipiṭe kimasyāḥ // MSS_4671

ātmaiva devatāḥ sarvāḥ sarvamātmanyavasthitam /
ātmā hi janayatyeṣāṃ karmayogaṃ śarīriṇām // MSS_4672

ātmaiva bhāra iti taṃ tvayi yo nidhatte so'ṅgāni kāni kalayatvalasaḥ prapatteḥ /
viśvatra sātra savilakṣaṇalakṣaṇāyā visrambhasaṃpadiyameva samastamaṅgi // MSS_4673

ātmaiva yadi nātmānam ahitebhyo nivārayet /
ko'nyo hitakarastasmād ātmānaṃ vārayiṣyati // MSS_4674

ātmaiva hyātmanaḥ sākṣī gatirātmā tathātmanaḥ /
māvamaṃsthāḥ svamātmānaṃ nṛṇāṃ sākṣiṇamuttamam // MSS_4675

ātmaiva hyātmano bandhur ātmaiva ripurātmanaḥ /
ātmaiva cātmanaḥ sākṣī kṛtasyāpyakṛtasya ca // MSS_4676

atmodayaḥ parajyānir dvayaṃ nītiritīyatī /
tadūrīkṛtya kṛtibhir vācaspatyaṃ pratīyate // MSS_4677

ātmopakāracaturā narā na gaṇayanti gurukulakleśam /
vedhavyathaiva kiyatī śravaso hyavataṃsabhūṣaṇīyasya // MSS_4678

ātmopamaśca bhūteṣu yo vai bhavati pūruṣaḥ /
nyastadaṇḍo jitakrodhaḥ sa pretya sukhamedhate // MSS_4679

ātmaupamyena yo vetti durjanaṃ satyavādinam /
sa eva vañcyate tena brāhmaṇāśchāgato yathā // MSS_4680

ātmyaupamyena sarvatra samaṃ paśyati yo'rjuna /
sukhaṃ vā yadi vā duḥkhaṃ sa yogī paramo mataḥ // MSS_4681

ādadānaḥ pratidinaṃ kalāḥ samyaṅ mahīpatiḥ /
śuklapakṣe pravicaran śaśāṅka iva varddhate // MSS_4682

ādaraṃ rājasadasi dhanena labhate naraḥ /
subhaṭaḥ śatrusaṃgrāme vikrameṇa yathā jayam // MSS_4683

ādaraṇīyaguṇā sakhi mahatā nihitāsi tena śirasi tvam /
tava lāghavadoṣo'yaṃ saudhapatākeva yaccalasi // MSS_4684

ādareṇa yathā stauti dhanavantaṃ dhanecchayā /
tathā ced viśvakartāraṃ ko na mucyeta bandhanāt // MSS_4685

ādareṇārjavenaiva śauryād dānena vidyayā /
pratyutthānābhigamanair ānandasmitabhāṣaṇaiḥ /
upakāraiḥ svāśayena vaśīkuryājjagat sadā // MSS_4686

ā darśanāt praviṣṭā sā me suralokasundarī hṛdayam /
bāṇena makaraketoḥ kṛtamārgamavandhyapātena // MSS_4687

ādarśāya śaśāṅkamaṇḍalamidaṃ harmyāya hemācalaṃ dīpāya dyumaṇiṃ mahīmiva kathaṃ no bhikṣave dattavān /
ditsāpallavitapramodasalilavyākīrṇanetrāmbujo jānīmo bhṛgunandanastadakhilaṃ na prāyaśo dṛṣṭavān // MSS_4688

ādātavyaṃ na dātavyaṃ priyaṃ brūyan nirarthakam /
āśāṃ kālavatīṃ kuryāt kālaṃ vighnena yojayet // MSS_4689

ādātuṃ sakṛdīkṣite'pi kusume hastāgramālohitaṃ lākṣārañjanavārtayāpi sahasā raktaṃ talaṃ pādayoḥ /
aṅgānāmanulepanasmaraṇamapyatyantakhedāvahaṃ hantādhīradṛśaḥ kimanyadalakāmodo'pi bhārāyate // MSS_4690

ādānaṃ caiva tūṇīrāt saṃdhānaṃ karṣaṇaṃ tathā /
kṣepaṇaṃ ca tvarāyukto bāṇasya kurute tu yaḥ /
nityābhyāsavaśāt tasya śīghrasaṃdhānatā bhavet // MSS_4691

ādānapānalepaiḥ kāścid garalopatāpahāriṇyaḥ /
sadasi sthitaiva siddhau- ṣadhivallī kāpi jīvayati // MSS_4692

ādānamapriyakaraṃ dānaṃ ca priyakārakam /
abhīpsitānāmarthānāṃ kāle yuktaṃ praśasyate // MSS_4693

ādāya karamāḍhyebhyaḥ kīkaṭeṣvapi varṣasi /
prapīya vāri sindhubhyaḥ sthaleṣviva ghanāghanaḥ // MSS_4694

ādāya cāpamacalaṃ kṛtvāhīnaṃ guṇaṃ viṣamadṛṣṭiḥ /
yaścitramacyutaśaro lakṣyamabhāṅkṣīnnamastasmai // MSS_4695

ādāya daṇḍaṃ sakalāsu dikṣu yo'yaṃ paribhrāmyati bhānubhikṣuḥ /
abdhau nimajjanniva tāpaso'yaṃ saṃdhyābhrakāṣāyamadhatta sāyam // MSS_4696

ādāya dhanamanalpaṃ dadānayā subhaga tāvakaṃ vāsaḥ /
mugdhā rajakagṛhiṇyā kṛtā dinaiḥ katipayairniḥsvā // MSS_4697

ādāya patraṃ tvaritaṃ yadi śvā dūrvāṃ navāṃ vā navagomayaṃ vā /
prayāti yātuḥ paratas tadānīṃ rājaprasādaṃ niyataṃ bravīti // MSS_4698

ādāya pratipakṣakīrtinivahān brahmāṇḍamūṣāntare nirvighnaṃ dhamatā nitāntamuditaiḥ svaireva tejo'gnibhiḥ /
tattādṛkpuṭapākaśodhitamiva prāptaṃ guṇotkarṣiṇāṃ piṇḍasthaṃ ca mahattaraṃ ca bhavatā niḥkṣāratāraṃ yaśaḥ // MSS_4699

ādāya māṃsamakhilaṃ stanavarjamaṅgān māṃ muñca vāgurika yāmi kuru prasādam /
sīdanti śaṣpakavalagrahaṇānabhijñā manmārgavīkṣaṇaparāḥ śiśavo madīyāḥ // MSS_4700

ādāya vakulagandhān andhīkurvan pade pade bhramarān /
ayameti mandamandaṃ kāverīvāripāvanaḥ pavanaḥ // MSS_4701

ādāya vāri paritaḥ saritāṃ mukhebhyaḥ kiṃ tāvadarjitamanena durarṇavena /
kṣārīkṛtaṃ ca vaḍavādahane hutaṃ ca pātālakukṣikuhare viniveśitaṃ ca // MSS_4702

ādāya vāri yata eva jahāti bhūyas tatraiva yaḥ sa jaladaḥ prathamo jaḍānām /
vāntaṃ pratīpsati tadeva tadeva yastu srotaḥpatiḥ sa nirapatrapasārthavāhaḥ // MSS_4703

ādāya viprasvamapi nāśayed rājyaghātinaḥ /
ādāyāsthi dadhīcestu śakro daityān jaghāna hi // MSS_4704

ādāyādāya muktāstadanu śikhidhiyādāya māṇikyavargaṃ dhūmabhrāntiṃ vahantyaḥ svavadanakamalāmodalubdhālivṛnde /
paktuṃ bhillyaḥ pravṛttāḥ sarabhasamasakṛd yaddviṣatpattaneṣu brūmaḥ kiṃ kīrtipūraṃ dhavalitavasudhaṃ mallaśāhasya tasya // MSS_4705

ādāyāmṛtapūrṇamarkacaṣakaṃ śoṇāravindaprabhe pāṇāvindravadhūrvilokya ca punas tasmin nabhaḥśyāmikām /
cikṣepopari kopataḥ parijane'saṃśodhya dattā sudhety enaṃ taṃ śaśinaṃ praśaṃsati janas tatpāṇimuktārjunam // MSS_4706

ādāvaghaṭitaṃ kāryaṃ madhye sughaṭitaṃ mama /
bhūyo vighaṭitaṃ bhūyo bhūyād ghaṭayituṃ prabhuḥ // MSS_4707

ādāvaṅkuritaṃ punaḥ pratipadaṃ patrāvṛtaṃ tvāṃ mudā saurabhyasphuritaprasūnakalitaṃ dṛṣṭvātha hṛṣṭo'smyaham /
kiṃ brūmaḥ phalite tvayi drutataraṃ hā hanta kimpāka he bhūyo vyākulayanti kaṇṭakabharāḥ sarvatra tat kiṃ bruve // MSS_4708

ādāvañjanapuñjaliptavapuṣāṃ śvāsānilollāsita- protsarpadvirahānalena ca tataḥ saṃtāpitānāṃ dṛśām /
saṃpratyeva niṣekamaśrupayasā devasya cetobhuvo bhallīnāmiva pānakarma kurute kāmaṃ kuraṅgekṣaṇā // MSS_4709

ādāvapyupacāracāṭuvinayālaṃkāraśobhānvitaṃ madhye cāpi vicitravākyakusumairabhyarcitaṃ niṣphalaiḥ /
paiśunyāvinayāvamānamalinaṃ bībhatsamante ca yad dūre vo'stvakulīnasaṃgatamasaddharmārthamutpāditam // MSS_4710

ādāvādipitāmahasya niyamavyāpārapātre jalaṃ paścāt pannagaśāyino bhagavataḥ pādodakaṃ pāvanam /
bhūyaḥ śambhujaṭāvibhūṣaṇamaṇir jahnormaharṣeriyaṃ kanyā kalmaṣanāśinī bhagavatī bhāgīrathī dṛśyate // MSS_4711

ādāvāyuḥ parīkṣeta paścāllakṣaṇamuttamam /
āyurhīnanarāṇāṃ ca lakṣaṇaiḥ kiṃ prayojanam // MSS_4712

ādāvutsṛjya kāryāṇi paścācca prārthayanti ye /
te loke hāsyatāṃ yānti palāṇḍuharaṇādiva // MSS_4713

ādāveva gajendramaulivilasaddaṇḍā patākāvalī paścād vāraṇarājadhoraṇiratiproddāmayodhāśritā /
uddaṇḍadhvajalāñchitāpyatha ghanībhūtā rathānāṃ tatis tatpaścāt turagāvalī vijayate yodhaiḥ samaṃ sarvataḥ // MSS_4714

ādāveva manuṣyeṇa vartitavyaṃ yathā kṣamam /
yathā nātītamarthaṃ vai paścāttāpena yujyate // MSS_4715

ādikavī caturāsyau kamalajavalmīkajau vande /
lokaślokavidhātror yayorbhidā leśamātreṇa // MSS_4716

āditāmajananāya dehinām antatāṃ ca dadhate'napāyine /
bibhrate bhuvamadhaḥ sadātha ca brahmaṇo'pyupari tiṣṭhate namaḥ // MSS_4717

āditālo jayantaḥ syāc chṛṅgārarasasaṃyutaḥ /
rudrasaṃkhyākṣarapadair āyurvṛddhikaraḥ paraḥ /
eka eva laghuryasminn āditālaḥ sa kathyate // MSS_4718

ādityacandrahariśaṃkaravāsavādyāḥ śaktā na jetumatiduḥkhakarāṇi yāni /
tānīndriyāṇi balavanti sudurjayāni ye nirjayanti bhuvane balinasta eke // MSS_4719

ādityacandrāvanijajñajīvaḥ śukrārkaputrā api rāhuketū /
kurvantu nityaṃ dhanadhānyasauṣṭhyaṃ dīrghāyurārogyaśubhānyamī vaḥ // MSS_4720

ādityacandrāvanilānalau ca dyaurbhūmirāpo hṛdayaṃ yamaśca /
ahaśca rātriśca ubhe ca sandhye dharmaśca jānāti narasya vṛttam // MSS_4721

ādityasya gatāgatairaharahaḥ saṃkṣīyate jīvitaṃ vyāpārairbahukāryabhāragurubhiḥ kālo na vijñāyate /
dṛṣṭvā janmajarāvipattimaraṇaṃ trāsaś ca notpadyate pītvā mohamayīṃ pramādamadirāmunmattabhūtaṃ jagat // MSS_4722

ādityasya namaskāraṃ ye kurvanti dine dine /
janmāntarasahasreṣu dāridryaṃ nopajāyate // MSS_4723

ādityasyodayo gānaṃ tāmbūlaṃ bhāratīkathā /
iṣṭā bhāryā sumitraṃ ca apūrvāṇi dine dine // MSS_4724

ādityāḥ kiṃ daśaite pralayabhayakṛtaḥ svīkṛtākāśadeśāḥ kiṃ volkāmaṇḍalāni tribhuvanadahanāyodyatānīti bhītaiḥ /
pāyāsurnārasiṃhaṃ vapuramaragaṇairbibhrataḥ śārṅgapāṇer dṛṣṭā dṛptāsurorastaladaraṇagaladraktaraktā nakhā vaḥ // MSS_4725

ādityādapi nityadīptamamṛtaprasyandi candrādapi trailokyābharaṇaṃ maṇerapi tamaḥkāṣaṃ hutāśādapi /
viśvāloki vilocanādapi parabrahmasvarūpādapi svāntānandanamastu dhāma jagatastoṣāya sārasvatam // MSS_4726

ādityādigrahāḥ sarve nakṣatrāṇi ca rāśayaḥ /
āyuḥ kurvantu te nityaṃ yasyaiṣā janmapatrikā // MSS_4727

ādityādyā grahāḥ sarve yathā tuṣyanti dānataḥ /
sarvasve'pi na tuṣyeta jāmātā daśamo grahaḥ //
ādityāya tamaḥ sṛṣṭaṃ meghāya grīṣmaśoṣaṇam /
mārgaśramas tu vṛkṣāya duḥkhinas tūpakāriṇe // MSS_4728

ādityo'yaṃ sthito mūḍhāḥ snehaṃ kuruta mā bhayam /
bahurūpo muhūrtaśca jīvetāpi kadācana // MSS_4729

ādimatsyaḥ sa jayatād yaḥ śvāsocchvāsitairjalaiḥ /
gagane vidadhe'mbhodhiṃ gaganaṃ ca mahodadhau // MSS_4730

ādimadhyanidhaneṣu sauhṛdaṃ sajjane bhavati netare jane /
chedatāpananigharṣatāḍanair nānyabhāvamupayāti kāñcanam // MSS_4731

ādimadhyāntarahitaṃ daśāhīnaṃ purātanam /
advitīyamahaṃ vande madvastrasadṛśaṃ harim // MSS_4732

ādimadhyāvasāne ca naiva gacchati vikriyām /
ata eva kulīnānāṃ nṛpāḥ kurvanti saṃgraham // MSS_4733

ādirājayaśobimbam ādarśaṃ prāpya vāṅmayam /
teṣāmasaṃnidhāne'pi na svayaṃ paśya naśyati // MSS_4734

ādīptavahnisadṛśairmarutāvadhūtaiḥ sarvatra kiṃśukavanaiḥ kusumāvanamraiḥ /
sadyo vasantasamayena samāgateyaṃ raktāṃśukā navavadhūriva bhāti bhūmiḥ // MSS_4735

ādīrgheṇa calena vakragatinā tejasvinā yoginā nīlābjadyutināhinā varamahaṃ dṛśyo na taccakṣuṣā /
daṣṭe santi cikitsakā diśi diśi prāyeṇa dharmārthino mugdhākṣīkṣaṇavīkṣitasya nahi me vaidyo na cāpyauṣadham // MSS_4736

ādūrāt pratipānthamāhitadṛśaḥ pratyāśayonmīlati dhvānte svāntamaharvyaye'pi na parāvṛttaṃ kuraṅgīdṛśaḥ /
tasyā niḥsahabāhuvallivigaladdhammillavad bhaṅgura- grīvaṃ dīrghamajīvavat priyasakhīvargeṇa nītaṃ vapuḥ // MSS_4737

ādṛtakupitabhavānī- kṛtakaramālādibandhanavyasanaḥ /
kelikalākalahādau devo vaḥ śaṃkaraḥ pāyāt // MSS_4738

ādṛtā nakhapadaiḥ parirambhāś cumbitāni ghanadantanipātaiḥ /
saukumāryaguṇasaṃbhṛtakīrtir vāma eva surateṣvapi kāmaḥ // MSS_4739

ā dṛṣṭiprasarāt priyasya padavīmudvīkṣya nirviṇṇayā viśrānteṣu pathiṣvahaḥpariṇatau dhvānte samutsarpati /
gatvaikaṃ saśucā gṛhaṃ prati padaṃ pānthastriyāsmin kṣaṇe mā bhūdāgata ityamandavalitagrīvaṃ punarvīkṣitam // MSS_4740

ādeyasya pradeyasya kartavyasya ca karmaṇaḥ /
kṣipramakriyamāṇasya kālaḥ pibati tadrasam // MSS_4741

ādehadāhaṃ kusumāyudhasya vidhāya saundaryakathādaridram /
tvadaṅgaśilpāt punarīśvareṇa cireṇa jāne jagadanvakampi // MSS_4742

ādau kulaṃ parīkṣeta tato vidyāṃ tato vayaḥ /
śīlaṃ dhanaṃ tato rūpaṃ deśaṃ paścāt vivāhayet // MSS_4743

ādau gṛhītapāṇiḥ paścādārūḍhajaghanakaṭibhāgā /
nakhamukhalālanasukhadā sā kiṃ rāmāsti naiva bhoḥ pāmā // MSS_4744

ādau citte tataḥ kāye satāṃ saṃjāyate jarā /
asatāṃ ca punaḥ kāye naiva citte kadācana // MSS_4745

ādau chāyātidīrghāpi prācyāmalpatarā tataḥ /
tathā maitryasatāmādau dīrghāpyalpatarā bhavet // MSS_4746

ādau taddhitakṛt snehaṃ kāryaṃ snehamanantaram /
kṛtvā sadharmavādaṃ ca madhyasthaḥ sādhayeddhitam // MSS_4747

ādau tanvyo bṛhanmadhyā vistāriṇyaḥ pade pade /
yāyinyo na nivartante satāṃ maitryaḥ saritsamāḥ // MSS_4748

ādau tāto varaṃ paśyet tato vittaṃ tataḥ kulam /
yadi kaścid vare doṣaḥ kiṃ dhanena kulena kim // MSS_4749

ādau tāvad vyāpārasthā yamavaruṇadhanadasadṛśā bhavantyatigarvitā mānonmattā darpotsiktāḥ paribhavaharaṇaniratā bhavantyatidāruṇāḥ /
bhraṣṭāstebhyo vyāpārebhyo hatinigaḍaniyatacaraṇās tathā laguḍārditā lambaiḥ kūrcairdīnairvaktrairmunaya iva śamadamaratā bhavantyatibhadrakāḥ // MSS_4750

ādau tu mandamandāni madhye samarasāni ca /
ante snehāyamānāni saṃgatānyuttamaiḥ saha // MSS_4751

ādau tu ramaṇīyāni madhye tu virasāni ca /
ante vairāyamāṇāni saṃgatāni khalaiḥ saha // MSS_4752

ādau darśayati natiṃ yāntī yāntī samunnatiṃ dhatte /
anukūlāpi varāhī cireṇa tucchaṃ phalaṃ dhatte // MSS_4753

ādau dharme pramāṇaṃ vividhavidhibhidāśeṣatāṃ ca prayuktiṃ paurvāparyādhikārau tadanu bahuvidhaṃ cātideśaṃ tathoham /
bādhaṃ tantraṃ prasaṅgaṃ nayamanayaśataiḥ samyagālocayadbhyo bhinnā mīmāṃsakebhyo vidadhati bhuvi ke sādaraṃ vedarakṣām // MSS_4754

ādau namaskṛtiḥ paścād āśaṃsāvacanāni ca /
subhāṣitapraśaṃsā ca kavikāvyastutis tataḥ // MSS_4755

ādau namras tatah stabdhaḥ kāryakāle ca niṣṭhuraḥ /
kṛte kārye punarnamraḥ śiśnatulyo vaṇigjanaḥ // MSS_4756

ādau namrāḥ punarvakrāḥ svīyakāryeṣu tatparāḥ /
kāryānte ca punarvakrāḥ kāṇvāstu prāṇaghātakāḥ // MSS_4757

ādau na vāpraṇayināṃ praṇayo vidheyo datto'thavā pratidinaṃ paripoṣaṇīyaḥ /
utkṣipya yat kṣipati tat prakaroti lajjāṃ bhūmau sthitasya patanād bhayameva nāsti // MSS_4758

ādau necchati nojjhati smarakathāṃ vrīḍāvimiśrālasā madhye hrīparivarjitābhyuparame lajjāvinamrānanā /
bhāvairnaikavidhaiḥ karotyabhinayaṃ bhūyaśca yā sādarā buddhvā puṃprakṛtiṃ yānucarati glānetaraiśceṣṭitaiḥ // MSS_4759

ādau patravicitritaḥ punarasau mugdhaprasūnāṅkitaḥ paścāt snigdhaphalodgame ghanarasaiḥ sikto mayā sarvataḥ /
dānonmattadurantavāraṇakaṭīsaṃghaṭṭanaiḥ kevalaṃ so'yaṃ ghūrṇita eva daivavaśato mākandabhūmīruhaḥ // MSS_4760

ādau premakaṣāyitā haramukhavyāpāralolā śanair vrīḍābhāravidhūrṇitā mukulitā dhūmodgamavyājataḥ /
patyuḥ saṃmilitā dṛśā sarabhasavyāvartanavyākulā pārvatyāḥ pariṇītimaṅgalavidhau dṛṣṭiḥ śivāyāstu vaḥ // MSS_4761

ādau budhyeta paṇitaḥ paṇamānaśca kāraṇam /
tato vitarkyobhayato mataḥ śreyas tato vrajet // MSS_4762

ādau majjanacīrahāratilakaṃ netrāñjanaṃ kuṇḍalaṃ nāsāmauktikamālatīvikaraṇaṃ jhaṃkārakaṃ nūpuram /
aṅge candanacarcitaṃ maṇigaṇaḥ kṣudrāvalirghaṇṭikā tāmbūlaṃ karakaṅkaṇaṃ caturatā śṛṅgārakāḥ ṣoḍaśa // MSS_4763

ādau mātā guroḥ patnī brahmaṇī rājapatnikā /
dhenurdhātrī tathā pṛthvī saptaitā mātaraḥ smṛtāḥ // MSS_4764

ādau mānaparigraheṇa guruṇā dūraṃ samāropitā paścāttāpabhareṇa tānavakṛtā nītā paraṃ lāghavam /
utsaṅgāntaravartināmanugamāt saṃpīḍitā gāmimāṃ sarvāṅgapraṇayapriyāmiva tarucchāyā samālambate // MSS_4765

ādau yādonivāsoktiḥ pārāvāravaroktayaḥ /
kṣīranīranidheruktir nadyuktirjāhnavyuktayaḥ // MSS_4766

ādau raktaṃ punā raktaṃ madhya ujjvalabhāsvaram /
durnirīkṣyaprabhāvaṃ taṃ dṛśyaṃ draṣṭāramāśraye // MSS_4767

ādau rājetyadhīrākṣi pārthivaḥ ko'pi gīyate /
sanātanaśca naivāsau rājā nāpi sanātanaḥ // MSS_4768

ādau rūpavināśinī kṛśakarī kāmasya vidhvaṃsinī prajñāmāndyakarī tapaḥkṣayakarī dharmasya nirmūlinī /
putrabhrātṛkalatrabhedanakarī lajjāṅkuracchedinī sā māṃ pīḍati sarvadoṣajananī prāṇāpahantrī kṣudhā // MSS_4769

ādau rūpavināśinī kṛśakarī kāmāṅkuracchedinī putrāmitrakalatrabhedanakarī garvāṅkuracchedinī /
kāmaṃ mandakarī tapaḥkṣayakarī dharmasya nirmūlanī sā māṃ saṃprati sarvarogajananī prāṇāpahantrī kṣudhā // MSS_4770

ādau lajjayati kṛtaṃ madhye paribhavati riktamavasāne /
khalasaṃgatasya kathayata yadi susthitamasti kiṃcidapi // MSS_4771

ādau varaṃ nirdhanatvaṃ dhanikatvamanantaram /
tathādau pādagamanaṃ yānagatvamanantaram /
sukhāya kalpate nityaṃ duḥkhāya viparītakam // MSS_4772

ādau vitatya caraṇau vinamayya kaṇṭham utthāpya vaktramabhihatya muhuśca vatsāḥ /
mātrā vivartitamukhaṃ mukhalihyamāna- paścārdhasusthamanasaḥ stanamutpibanti // MSS_4773

ādau vismayanistaraṅgamanu ca preṅkholitaṃ sādhvasair vrīḍānamramatha kṣaṇaṃ pravikasattāraṃ didṛkṣārasaiḥ /
ākṛṣṭaṃ sahajābhijātyakalanāt premṇā purah preritaṃ cakṣurbhūri kathaṃkathaṃcidagamat preyāṃsameṇīdṛśaḥ // MSS_4774

ādau veśyā punardāsī paścād bhavati kuṭṭinī /
sarvopāyaparikṣīṇā vṛddhā nārī pativratā // MSS_4775

ādau hālāhalahutabhujā dattahastāvalambo bālye śaṃbhorniṭilamahasā baddhamaitrīnirūḍhaḥ /
prauḍho rāhorapi mukhaviṣeṇāntaraṅgīkṛto yaḥ so'yaṃ candras tapati kiraṇairmāmiti prāptametam // MSS_4776

ādyaḥ kopastadanu madanastvadviyogas tṛtīyaḥ śāntyai dūtīvacanamaparaḥ pañcamaḥ śītabhānuḥ /
itthaṃ bālā niravadhi paraṃ tvāṃ phalaṃ prārthayantī hā hā pañcajvalanamadhunā sevate yoginīva // MSS_4777

ādyaḥ praveśasamayaḥ sa kaleryugasya prāptastiraskṛtabahūdakahaṃsasārthaḥ /
āhūya sādaratayā tapaso'nti me'hni kāṇo dvijaḥ pratigṛhaṃ bata yatra pūjyaḥ // MSS_4778

ādyakālikayā buddhyā dūre śva iti nirbhayāḥ /
sarvabhakṣā na paśyanti karmabhūmiṃ vicetasaḥ // MSS_4779

ādyantau ca tadādyantau tadādyantau ca madhyamau /
vahnīnduvāyuvaruṇaputrau pitṛsamaprabhau // MSS_4780

ādyādyasya guṇaṃ teṣām avāpnoti paraḥ paraḥ /
yo yo yāvatithaścaiṣāṃ sa sa tāvad guṇaḥ smṛtaḥ // MSS_4781

ādyūnastamasāṃ cakoraramaṇīrāgābdhimanthācalo jīvāturjalajasya vāsavadiśāśailendracūḍāmaṇiḥ /
ādeṣṭā śrutikarmaṇāṃ kumudinīśokāgnipūrṇāhutir devaḥ somarasāyanaṃ vijayate viśvasya bījaṃ raviḥ // MSS_4782

ādye jagmuṣi tāmracūḍaraṭite śrotraṃ prabuddhā javāt kiṃcid vāsavadiṅmukhaṃ pravikasad dṛṣṭvā gavākṣādhvanā /
saṃtrāsena samīritā priyatamapremṇā ca ruddhā śanair utthānopaniveśanāni kurute talpe muhuḥ pāṃsulā // MSS_4783

ādyena hīnā jaladhāvadṛśyaṃ madhyena hīnaṃ bhuvi varṇanīyam /
antena hīnaṃ dhvanate śarīraṃ hemābhidhaḥ sa śriyamātanotu // MSS_4784

ādye baddhā virahadivase yā śikhā dāma hitvā śāpasyānte vigalitaśucā yā mayodveṣṭanīyā /
sparśakliṣṭāmayamitanakhenāsakṛt sārayantīṃ gaṇḍābhogāt kaṭhinaviṣayāmekaveṇīṃ kareṇa // MSS_4785

ādye yāme tu śaṅkhaḥ syān mahāśaṅkho dvitīyake /
padmastṛtīyake yāme mahāpadmaś caturthake // MSS_4786

ādyairmadvihitaiḥ padyaiḥ kiyadbhiraparairapi /
yutā paddhatireṣāstu sajjanānandadāyinī // MSS_4787

ādyo'dhruvas tato maṇṭhaḥ pratimaṇṭho nisārukaḥ /
aḍatālas tato rāga ekatālī ca saṃmatā // MSS_4788

ādyo'ntastho'pyanantaṃ diśati phalamasāvadvitīyaṃ dvitīyas tārtīyīkaḥ pavargaprakṛtirapi balenāpavargaṃ prasūte /
turyaścāturyabhājāṃ visṛjati caturaḥ śrotrapānthaḥ pumarthān rāma tvannāmavarṇā jagati katipayaṃ kautukaṃ tanvate na // MSS_4789

ā dvīpāt parato'pyamī nṛpatayaḥ sarve samabhyāgatāḥ kanyeyaṃ kaladhautakomalaruciḥ kīrteśca lābhaḥ paraḥ /
nākṛṣṭaṃ na ca ṭaṅkitaṃ na namitaṃ notthāpitaṃ sthānataḥ kenāpīdamaho mahad dhanuridaṃ nirvīramurvītalam // MSS_4790

ādhatte danusūnusūdanabhujākeyūravajrāṅkura- vyūhollekhapadāvalīvalimayairaṅgairmudaṃ mandaraḥ /
ādhārīkṛtakūrmapṛṣṭhakaṣaṇaprakṣīṇamūlo'dhunā jānīmaḥ parataḥ payodhimathanāduccaistaro'yaṃ giriḥ // MSS_4791

ādharmikaḥ kadaryo guṇavimukhaḥ paruṣavāganekamatiḥ /
bhuṅkte saṃpadamīdṛg brūta nṛkāraḥ kimasti daivaṃ vā // MSS_4792

ādhātuṃ vinayaṃ nirāgasi nare kupyantu nāmeśvarās tena svāśayaśuddhireva sukarā prāyaḥ prabhūṇāṃ puraḥ /
mithyāmānini manyase yadi tadā nityaṃ manovartinī dhyātā tāmarasākṣi citrapaṭake kā vā tvadanyā mayā // MSS_4793

ādhāturbhuvanaṃ tadetadakhilaṃ cakṣuṣmadākīṭakād divyaṃ cakṣurananyalabhyamubhayatrāste paraṃ duḥsaham /
phāle bhūtapatermanobhavamukhakṣudrakṣayojjāgaraṃ bāṇe ca pratirājadarpadalanaṃ ballālapṛthvīpateḥ // MSS_4794

ādhāya komalakarāmbujakelinālīm ālīsamājamadhikṛtya samālapantī /
mandasmitena mayi sācivilokitena cetaścakoranayanā culukīcakāra // MSS_4795

ādhāya dugdhakalaśe manthānaṃ śrāntadorlatā gopī /
aprāptapārijātā daive doṣaṃ niveśayati // MSS_4796

ādhāya drutamākṛterupaśamād viśvāsanaṃ saṃnidhau ekaikaṃ śapharaṃ bakoṭakapaṭācāryo jighṛkṣan muhuḥ /
audāsīnyanivedanāya nidadhad dikṣu kṣaṇaṃ cakṣuṣī cañcvā kiñca parāmṛśan vapurayaṃ gāmbhīryamabhyasyati // MSS_4797

ādhāya mūrdhani vṛthaiva bharaṃ mahāntaṃ mūrkhā nimajjatha kathaṃ bhavasāgare'smin /
vinyasya bhāramakhilaṃ padayorjananyā visrabdhamuttarata palvalatulyamenam // MSS_4798

ādhāraḥ kandamityuktaṃ svādhiṣṭhānaṃ ca janmabhūḥ /
nābhistu maṇipūrākhyaṃ hṛdayaṃ viddhyanāhatam // MSS_4799

ādhārajanmabhūtāni hṛtkaṇṭhastālunāsike /
bhrūmadhye mastakadvāraṃ daśasthāneṣu dhāraṇā // MSS_4800

ādhārāya dharāvakāśavidhaye'pyākāśamālokane bhāsvānātmamahattvasādhanavidhāvanye guṇāḥ kecana /
ityasminnupakārakāriṇi sadā varge paraṃ dustyaje dainyavrīḍakalaṅkamujjhatu kathaṃ ceto mahācetasām // MSS_4801

ādhāre hṛdaye śikhāparisare saṃdhāya medhāmayi tredhā bījatanūmanūnakaruṇāpīyūṣakallolinīm /
tvāṃ mātarjapato niraṅkuśanijādvaitāmṛtāsvādana- prajñāmbhaśculukaiḥ sphurantu pulakairaṅgāni tuṅgāni me // MSS_4802

ādhikyādadharasudhā skhalediti prāptaśaṅkayā vidhinā /
racitaṃ tadupaṣṭambhe cibukaṃ pāṭīramādadhatā // MSS_4803

ādhikṣāmāṃ virahaśayane saṃnikīrṇaikapārśvāṃ prācīmūle tanumiva kalāmātraśeṣāṃ himāṃśoḥ /
nītā rātriḥ kṣaṇa iva mayā sārdhamicchāratairyā tāmevoṣṇairvirahamahatīmaśrubhiryāpayantīm // MSS_4804

ādhivyādhiparītāya adya śvo vā vināśine /
ko hi nāma śarīrāya dharmāpetaṃ samācaret // MSS_4805

ādhivyādhiśatairvayasyatitarāmārogyamunmūlyate lakṣmīryatra patatrivac ca vivṛtadvārā iva vyāpadaḥ /
jātaṃ jātamavaśyamāśu vivaśaṃ mṛtyuḥ karotyātmasāt tat kiṃ nāma niraṅkuśena vidhinā yan nirmitaṃ susthiram // MSS_4806

ādhūtakesaro hastī tīkṣṇaśṛṅgasturaṅgamaḥ /
gurusāro'yameraṇḍo niḥsāraḥ khadiradrumaḥ // MSS_4807

ādhūtasasvedakarotpalāyāḥ smitāvagūḍhapratikūlavācaḥ /
priyo vihāyādharamāyatākṣyāḥ papau cirāya pratiṣedhameva // MSS_4808

ā dhūmād vinivartante suhṛdo bāndhavaiḥ saha /
yena tat saha gantavyaṃ tat karma sukṛtaṃ kuru // MSS_4809

ādhoraṇāṅkuśabhayāt karikumbhayugmaṃ jātaṃ payodharayugaṃ hṛdaye'ṅganānām /
tatrāpi vallabhanakhakṣatabhedabhinnaṃ naivānyathā bhavati yallikhitaṃ vidhātrā // MSS_4810

ādhoraṇānāṃ gajasaṃnipāte śirāṃsi cakrairniśitaiḥ kṣurāgraiḥ /
hṛtānyapi śyenanakhāgrakoṭi- vyāsaktakeśāni cireṇa petuḥ // MSS_4811

ādhmātoddhatadāvavahnisuhṛdaḥ kīrṇoṣṇareṇūtkarāḥ saṃtaptādhvagamuktakhedaviṣamaśvāsoṣmasaṃvādinaḥ /
tṛṣṇārtājagarāyatāsyakuharakṣiprapraveśotk aṭāḥ bhrūbhaṅgairiva tarjayanti pavanāḥ pluṣṭasthalīkajjalaiḥ // MSS_4812

ānanaṃ mṛgaśāvākṣyā vīkṣya lolālakāvṛtam /
bhramadbhramarasaṃbhāraṃ smarāmi sarasīruham // MSS_4813

ānanarta purā śaṃbhur govindo rāsakṛttathā /
brahmā paśutvamāpannaḥ strībhiḥ ko na viḍambitaḥ // MSS_4814

ānanasya mama cedanaucitī nirdayaṃ daśanadaṃśadāyinaḥ /
śodhyate sudati vairamasya tat kiṃ tvayā vada vidaśya nādharam // MSS_4815

ānanāni hariṇīnayanānām adbhutāni ca samīkṣya jagatyām /
lajjayeva ghanamaṇḍalalīno mandamandamahahendurudeti // MSS_4816

ānanenduśaśalakṣma kapole sādaraṃ viracitaṃ tilakaṃ yat /
tatpriye viracitāvadhibhaṅge dhautamīkṣaṇajalaistaralākṣyāḥ // MSS_4817

ānanairvicakase hṛṣitābhir vallabhānabhi tanūbhirabhāvi /
ārdratāṃ hṛdayamāpa ca roṣo lolati sma vacaneṣu vadhūnām // MSS_4818

ānandaṃ kumudādīnām induḥ kandalayannayam /
laṅghayatyambarābhogaṃ hanūmāniva sāgaram // MSS_4819

ānandaṃ kṛtameva kairavakulaṃ prollāsito vāridhiḥ saṃtāpaṃ tapanopalasya śamitaḥ kāntyā diśo'laṃkṛtāḥ /
etenābhyudayena candra bhavatā trailokyamāpyāyitaṃ kaivalyaṃ kamalasya daivaghaṭitaṃ nātrāpi nindyo bhavān // MSS_4820

ānandaṃ dadhati mukhe karodakena śyāmāyā dayitatamena sicyamāne /
īrṣyantyā vadanamasiktamapyanalpa- svedāmbusnapitamajāyatetarasyāḥ // MSS_4821

ānandaṃ viduṣāṃ tanoti tanute karṇajvaraṃ vidviṣāṃ śrīmānādivarāhapādasarasījanma praṇāmaṃ muhuḥ /
sadbandhurguṇasindhurandhalaguḍo dharmasya vartmāvaneḥ śrīmallakṣmaṇasenadakṣiṇabhujādaṇḍo'pi daṇḍe kaṭuḥ // MSS_4822

ānandaṃ sadanaṃ sutāśca sudhiyaḥ kāntā na durbhāṣiṇī sanmitraṃ sudhanaṃ svayoṣiti ratiścājñāparāḥ sevakāḥ /
ātithyaṃ śivapūjanaṃ pratidinaṃ miṣṭānnapānaṃ gṛhe sādhoḥ saṅgamupāsate ca satataṃ dhanyo gṛhasthāśramaḥ // MSS_4823

ānandakandamakarandakarambitāni paṅkeruhāṇi parihṛtya samāgatas tvam /
saurabhyasāri sahakāri tathā vidheyaṃ yenopahāsaviṣayo na bhaved dvirephaḥ // MSS_4824

ānandakandamakhilaśrutisāramekam adhyātmadīpamatidustaramañjanābham /
ākṛṣya sāndrakucayoḥ parirabhya kāmaṃ saṃprāpya gopavanitā bata puṇyapuñjāḥ // MSS_4825

ānandakāri madanajvaradarpahāri pīyūṣapaṅkaparihāsarasānukāri /
premaprasāri paramābhyudayānukāri vāmabhruvāṃ harati kiṃ na mano vikāri // MSS_4826

ānanda kvacidañca muñca hṛdayaṃ cāturya dhairya tvayā stheyaṃ kveti vicāryatāṃ rasikate niryāhi paryākulā /
raktāmbhojaparītaṣaṭpadanadatpakṣopamānakṣama- kṣubhyatpakṣmacalācalekṣaṇayugaṃ paśyāmi tasyā mukham // MSS_4827

ānandajaḥ śokajamaśru bāṣpas tayoraśītaṃ śiśiro bibheda /
gaṅgāsarayvorjalamuṣṇataptaṃ himādrinisyanda ivāvatīrṇaḥ // MSS_4828

ānandatāṇḍavapure draviḍasya gehe citraṃ vasiṣṭhavanitāsamamājyapātram /
vidyullateva parinṛtyati tatra darvī dhārāṃ vilokayati yogabalena siddhaḥ // MSS_4829

ānandadhāmani cidekarase'dvitīye tasmin pade'stu mama cittamagocare'pi /
yat sadvrajasthitijuṣāṃ suhṛdāṃ kumārā- dīnāmadhīnamiva gocaratāmupaiti // MSS_4830

ānandabāṣparomāñcau yasya svecchāvaśaṃvadau /
kiṃ tasya sādhanairanyaiḥ kiṃkarāḥ sarvapārthivāḥ // MSS_4831

ānandamamandamimaṃ kuvalayadalalocane dadāsi tvam /
virahastvayaiva janitas tāpayatitarāṃ śarīraṃ me // MSS_4832

ānandamātramakarandamanantagandhaṃ yogīndrasusthiramilindamapāstabandham /
vedāntasūryakiraṇaikavikāsaśīlaṃ herambapādaśaradambujamānato'smi // MSS_4833

ānandamādadhatamāyatalocanānām ānīlamāvalitakandharamāttavaṃśam /
āpādamā mukuṭamākalitāmṛtaugham ākāramākalayatāmamumantaraṃ naḥ // MSS_4834

ānandamiśramadanajvaradīpanāni gāḍhānurāgarasavanti tadā tadā ca /
snehāṅkanāni mama mugdhadṛśaśca kaṇṭhe kaṣṭaṃ smarāmi tava tāni gatāgatāni // MSS_4835

ānandamugdhanayanāṃ śriyamaṅkabhittau bibhrat punātu bhavato bhagavān nṛsiṃhaḥ /
yasyāvalokanavilāsavaśādivāsīd utsannalāñchanamṛgaḥ kamalāmukhenduḥ // MSS_4836

ānandamṛgadāvāgniḥ śīlaśākhimadadvipaḥ /
jñānadīpamahāvāyur ayaṃ khalasamāgamaḥ // MSS_4837

ānandayati ko'tyarthaṃ sajjanāneva bhūtale /
prabodhayati padmāni tamāṃsi ca nihanti kaḥ // MSS_4838

ānandayati sattvāni yo hi maṅgalamañjuvāk /
nindāmeṣyati loke saḥ paravākyanigūhakaḥ // MSS_4839

ānandayantamaravindavanāni dhūpair udvejayantamasakṛnnavakairavāṇi /
prakṣālayantamabhito bhuvanāni dhāmnā bhāsvantamantakamahaṃ vipadāṃ bhajāmi // MSS_4840

ānandayanti madayanti viṣādayanti yūnāṃ manāṃsi tava yāni vilokanāni /
kiṃ mantramāvahasi tādṛśamauṣadhaṃ vā kiṃ vā kṛśodari dṛśoriyameva rītiḥ // MSS_4841

ānandayanti yuktyā tāḥ sevitā ghnanti cānyathā /
durvijñeyāḥ prakṛtyaiva tasmād veśyā viṣopamāḥ // MSS_4842

ānandasindhuraticāpalaśālicitta- saṃdānanaikasadanaṃ kṣaṇamapyamuktā /
yā sarvadaiva bhavatā tadudantacintā tāntiṃ tanoti tava saṃprati dhigdhigasmān // MSS_4843

ānandasundarapurandaramuktamālyaṃ maulau haṭhena nihitaṃ mahiṣāsurasya /
pādāmbujaṃ bhavatu me vijayāya mañju- mañjīraśiñjitamanoharamambikāyāḥ // MSS_4844

ānandastimitāḥ samādhiṣu mukhe gauryā vilāsālasāḥ saṃbhrāntāḥ kṣaṇamadbhutāḥ kṣaṇamatha smerā nije vaikṛte /
krūrāḥ kṛṣṭaśarāsane manasije dagdhe ghṛṇākūṇitās tatkāntāruditeśrupūrataralāḥ śaṃbhordṛśaḥ pāntu vaḥ // MSS_4845

ānandasrutirātmano nayanayorantaḥsudhābhyañjanaṃ prastāraḥ praṇayasya manmathataroḥ puṣpaṃ prasādo rateḥ /
ālānaṃ hṛdayadvipasya viṣayāraṇyeṣu saṃcāriṇo daṃpatyoriha labhyate sukṛtataḥ saṃsārasāraḥ sutaḥ // MSS_4846

ānandānatamīlitākṣiyugalaṃ kiṃ tvaṃ mudhā tiṣṭhasi jñāto'si prakaṭaprakampapulakairaṅgaiḥ sthitaṃ mugdhayā /
muñcaināṃ jaḍa kiṃ na paśyasi galadvāṣpāmbudhautānanāṃ sakhyaivaṃ gadite vimucya rabhasāt kaṇṭhe vilagno mayā // MSS_4847

ānandāya ca vismayāya ca mayā dṛṣṭo'si duḥkhāya vā vaitṛṣṇyaṃ tu mamāpi saṃprati kutastvaddarśane cakṣuṣaḥ /
tvatsāṃgatyasukhasya nāsmi viṣayastatkiṃ vṛthā vyāhṛtair asmin viśrutajāmadagnyadamane pāṇau dhanurjṛmbhatām // MSS_4848

ānandāya satāṃ bhūyāt subhāṣitamidaṃ mama /
pṛthakpaddhatisaṃmiśraparicchedairmanoramam // MSS_4849

ānandāśru pravṛttaṃ me kathaṃ dṛṣṭvaiva kanyakām /
akṣi me puṣparajasā vātoddhūtena dūṣitam // MSS_4850

ānandinī roditi vā nikāmaṃ yā duḥkhitā hāsyarasaṃ vidhatte /
raktā viraktā viratā ratā ca durlakṣyacittā khalu vāṇinī yā // MSS_4851

ānandena yaśodayā samadanaṃ gopāṅganābhiściraṃ sāśaṅkaṃ balavidviṣā sakusumaṃ siddhaiḥ pṛthivyākulam /
serṣyaṃ gopakumārakaiḥ sakaruṇaṃ pauraiḥ suraiḥ sasmitaṃ yo dṛṣṭaḥ sa punātu vo madhuripuḥ protkṣiptagovardhanaḥ // MSS_4852

ānandodgatabāṣpapūrapihitaṃ cakṣuḥ kṣamaṃ nekṣituṃ bāhū sveditayaiva kampavidhurau śaktau na kaṇṭhagrahe /
vāṇī sādhvasagadgadākṣarapadā saṃkṣobhalolaṃ manaḥ satyaṃ yat priyasaṃgamo'pi sucirājjāto viyogāyate // MSS_4853

ānandormivyatikaradarasmerasaṃsaktapakṣma premodgārapravaṇamasṛṇārecitasnigdhatāram /
antaścintābharaparicayākuñcitabhrūlatāntaṃ cakṣuśceto harati hariṇīlocanāyāḥ tadetat // MSS_4854

ānamrāḥ stabakabhareṇa pallavinyaḥ śobhante kati na latāḥ parāgapūrṇāḥ /
āmode madhuni ca mārdave ca tāsāṃ yo bhedaḥ sa khalu madhuvrataikavedyaḥ // MSS_4855

ānamrāsyāḥ pihitavadanā cittamadhye nirīkṣye mānārambhaḥ sumukhi saphalo māmakīnaḥ kathaṃ syāt /
yasyāṃ yasyāṃ diśi diśi mukhaṃ mānato'haṃ nayāmi tasyāṃ tasyāṃ sajalajaladaśyāmalo nandasūnuḥ // MSS_4856

ānayati pathikataruṇaṃ hariṇa iha prāpayannivātmānam /
upakalamago'pi komala- kalamāvalikavalanottaralaḥ // MSS_4857

ā nābheḥ sarasi natabhruvāvagāḍhe cāpalyādatha payasas taraṅgahastaiḥ /
ucchrāyi stanayugamadhyarohi labdha- sparśānāṃ bhavati kuto'thavā vyavasthā // MSS_4858

ānāmya phalinīṃ śākhāṃ pakvaṃ pakvaṃ praśātayet /
phalārtho'yaṃ samārambho loke puṃsāṃ vipaścitām // MSS_4859

ānāyamiva matsyānāṃ pañjaraṃ śakuneriva /
samastapāśaṃ mūḍhasya bandhanaṃ vāmalocanā // MSS_4860

ānītā naṭavanmayā tava puraḥ śrīrāma yā bhūmikā vyomākāśakhakhāṃbarābdhivasavas tvatprītaye'dyāvadhi /
prīto yarhi nirīkṣaṇāt tvamadhunā yat prārthitaṃ dehi me no ced brūhi kadāpi mānaya punarmāmīdṛśīṃ bhūmikām // MSS_4861

ānītā śayanāṅgane priyasakhīvṛndaiḥ kathaṃcicchalāc citrākrāntakuraṅgikeva vigalannetrāmbudhārātatiḥ /
bāṣpodvāsamukhī vidhūnitakarā nikṣepitāṅghridvayā viṣvagvellitakuntalā navavadhūrbhāgyena saṃbhujyate // MSS_4862

ānītairiṣukāra kāraṇamiha ślāghyaiḥ kimebhiḥ śaraiḥ prakhyātāmapi kiṃ na pāmarapurīmetāṃ puraḥ paśyasi /
dātraṃ pātramiti bravīti kurute stotrāṇi totre rasaṃ dhatte yatra hale kutūhalamapi grāmīṇakagrāmaṇīḥ // MSS_4863

ānīto malayācalānmalayajo ratnasthale ropitaḥ pīyūṣeṇa pariplutaḥ pratidinaṃ yatnena saṃvarddhitaḥ /
ārabdhaṃ yadi tena saurabhabharairbhūmaṇḍalaṃ vāsituṃ tasminneva dine vidhātṛvaśato vajreṇa cūrṇīkṛtaḥ // MSS_4864

ānīyate śarīreṇa kṣīṇo'pi vibhavaḥ punaḥ /
vibhavaḥ punarānetuṃ śarīraṃ kṣīṇamakṣamaḥ // MSS_4865

ānīlacūcukaśilīmukhamudgataika- romāvalīvipulanālamidaṃ priyāyāḥ /
uttuṅgasaṃgatapayodharapadmayugmaṃ nābheradhaḥ kathayatīva mahānidhānam // MSS_4866

ānīlāṃ karapallavairapanayannacchāṃ tamaḥkañcukīm āśāṃ saṃprati vāsavīmanusarannakṣīṇarāgaḥ śaśī /
asyāśca stanasaṅginīmiva vahannaṅgena kastūrikām āliṅgatyayamādareṇa rajanīmardhonmiṣattārakām // MSS_4867

ānukūlyena daivasya vartitavyaṃ sukhārthinā /
dustaraṃ pratikūlaṃ hi pratisrota ivāmbhasaḥ // MSS_4868

ānṛśaṃsyaṃ kṣamā satyam ahiṃsā dama ārjavam /
prītiḥ prasādo mādhuryaṃ mārdavaṃ ca yamā daśa // MSS_4869

ānṛśaṃsyaṃ paro dharmaḥ kṣamā ca paramaṃ balam /
ātmajñānaṃ paraṃ jñānaṃ na satyād vidyate param // MSS_4870

ānṛśaṃsyaṃ paro dharmaḥ sarvaprāṇabhṛtāṃ mataḥ /
tasmād rājānṛśaṃsyena pālayet kṛpaṇaṃ janam // MSS_4871

ānṛśaṃsyamanukrośaḥ śrutaṃ śīlaṃ damaḥ śamaḥ /
rāghavaṃ śobhayantyete ṣaḍguṇāḥ puruṣottamam // MSS_4872

ānetuṃ na gatā kimu priyasakhī bhīto bhujaṅgāt kimu kruddho vā pratiṣedhavāci kimasau prāṇeśvaro vartate /
itthaṃ karṇasuvarṇaketakarajaḥpātopaghātacchalād akṣṇoḥ kāpi navoḍhanīrajamukhī bāṣpodakaṃ muñcati // MSS_4873

āntaramapi bahiriva hi vyañjayituṃ rasamaśeṣataḥ satatam /
asatī satkavisūktiḥ kācaghaṭīti trayaṃ veda // MSS_4874

āntare caiva bāhye ca rājā yaścaiva sarvadā /
ādiṣṭo naiva kampeta sa rājavasatiṃ vaset // MSS_4875

āntarebhyaḥ parān rakṣet parebhyaḥ punarāntarān /
parān parebhyaḥ svān svebhyaḥ sarvān rakṣeta sarvadā // MSS_4876

āndolanairmadvapuṣā lagantīṃ smarāmi veṇīṃ puruṣāyitāyāḥ /
samācarantyāḥ suratopadeśaṃ tasyāḥ kaśāvallimiva priyāyāḥ // MSS_4877

āndolayan girinikuñjakarañjarājīr nājīgaṇaḥ kalabha kaṃcana pauruṣeṇa /
īṣatsamunmiṣitalocanakoṇa eva kaṇṭhīrave kimiti jīvitamujjahāsi // MSS_4878

āndolayantī vapurāyatākṣī hindolikāyāṃ kanakāṅgayaṣṭiḥ /
atarki lokairgaganāntarasthā svardevatevākhilarūparamyā // MSS_4879

āndolayasyavirataṃ gaganārkamaṅke tārāgaṇaṃ ca śaśinaṃ ca tathetarāṇi /
tejāṃsi bhāsurataḍitprabhṛtīni sādho citraṃ tathāpi na jahāsi yadāndhyamantaḥ // MSS_4880

āndolalolakeśīṃ calakāñcīkiṅkiṇīgaṇakvaṇitām /
smarasi puruṣāyitāṃ tāṃ smaracāmaracihnayaṣṭimiva // MSS_4881

āndhratvamāndhrabhāṣā ca prābhākarapariśramaḥ /
tatrāpi yājuṣī śākhā nālpasya tapasaḥ phalam // MSS_4882

āndhrī prītinibandhanaikanipuṇā lāṭī vidagdhapriyā karṇāṭī suratopacāracaturā nārī śuciścolikā /
ābhīrī puruṣāyitapriyaratā lajjānvitā gūrjarī kāśmīrī ratilālasā nidhuvane dhṛṣṭā mahārāṣṭrakī // MSS_4883

ānvīkṣikīṃ trayīṃ vārtāṃ daṇḍanītiṃ ca pārthivaḥ /
tadvidyaistatkriyopetaiś cintayed vinayānvitaḥ // MSS_4884

ānvīkṣikī trayī vārtā daṇḍanītiśca śāśvatī /
vidyāścatasra evaitā lokasaṃsthitihetavaḥ // ... MSS_4885

ānvīkṣikyātmavijñānaṃ dharmādharmau trayīsthitau /
arthānarthau tu vārtāyāṃ daṇḍanītyāṃ nayetarau // MSS_4886

ānvīkṣikītrayīvārtāḥ satīrvidyāḥ pracakṣate /
satyo'pi hi na satyastā daṇḍanītestu viplave // MSS_4887

daṇḍanītiryadā samyaṅ netāramadhitiṣṭhati /
tadā vidyāvidaḥ śeṣā vidyāḥ samyagupāsate // ... MSS_4888

ānvīkṣikyātmavidyā syād īkṣaṇāt sukhaduḥkhayoḥ /
īkṣamāṇas tayā tattvaṃ harṣaśokau vyudasyati // MSS_4889

ānvīkṣikī trayī vārtā daṇḍanītiśca śāśvatī /
vidyāścatasra evaitā abhyased nṛpatiḥ sadā // MSS_4890

ānvīkṣikyāṃ tarkaśāstraṃ vedāntādyaṃ pratiṣṭhitam /
trayyāṃ dharmo hyadharmaśca kāmo'kāmaḥ pratiṣṭhitaḥ // MSS_4891

ānvīkṣikyātmavijñānād harṣaśokau vyudasyati /
ubhau lokāvavāpnoti trayyāṃ tiṣṭhan yathāvidhi // MSS_4892

āpah pavitraṃ prathamaṃ pṛthivyām apāṃ pavitraṃ paramaṃ ca mantrāḥ /
teṣāṃ ca sāmargyajuṣāṃ pavitraṃ maharṣayo vyākaraṇaṃ nirāhuḥ // MSS_4893

āpajjalanimagnānāṃ hriyatāṃ vyasanormibhiḥ /
vṛddhavākyairvinā nūnaṃ naivottāraṃ kathaṃcana // MSS_4894

āpatkāle tu saṃprāpte yan mitraṃ mitrameva tat /
vṛddhikāle tu saṃprāpte durjano'pi suhṛd bhavet // MSS_4895

āpatkāle nṛṇāṃ nūnaṃ maraṇaṃ naiva labhyate /
... ... ... ... ... ... // MSS_4896

āpatkālopayuktāsu kalāsu syāt kṛtaśramaḥ /
nṛtyavṛttirvirāṭasya kirīṭī bhavane'bhavat // MSS_4897

āpat tulā sahāyānām ātmanaḥ pauruṣasya ca /
anāpadi suhṛt sarvaḥ svayaṃ ca puruṣāyate // MSS_4898

āpattau patitānāṃ yeṣāṃ vṛddhā na santi śāstāraḥ /
te śocyā bandhūnāṃ jīvanto'pīha mṛtatulyāḥ // MSS_4899

āpatsamuddharaṇadhīradhiyaḥ pareṣāṃ jātā mahatyapi kule na bhavanti sarve /
vindhyāṭavīṣu viralāḥ khalu pādapāste ye dantidantamusalollikhanaṃ sahante // MSS_4900

āpatsu kiṃ viṣādena saṃpattau vismayena kim /
bhavitavyaṃ bhavatyeva karmaṇāmeṣa niścayaḥ // MSS_4901

āpatsu ca na muhyanti narāḥ paṇditabuddhayaḥ /
manodehasamutthābhyāṃ duḥkhābhyāmarpitaṃ jagat // MSS_4902

āpatsu mitraṃ jānīyād raṇe śūraṃ rahaḥ śucim /
bhāryāṃ ca vibhave kṣīṇe durbhikṣe ca priyātithim // MSS_4903

āpatsvamūḍho dhṛtimān yah samyak pratipadyate /
karmaṇyavaśyakāryāṇi tamāhuḥ paṇḍitaṃ budhāḥ // MSS_4904

āpatsveva hi mahatāṃ śaktirabhivyajyate na saṃpatsu /
aguros tathā na gandhaḥ prāgasti yathāgnipatitasya // MSS_4905

āpadaṃ pratariṣyāmo yūyaṃ yuktyā vadiṣyatha /
bhavanto mama mitrāṇi bhavatsu nāsti bhṛtyatā // MSS_4906

āpadaṃ prāpnuyāt svāmī yasya bhṛtyasya paśyataḥ /
prāṇeṣu vidyamāneṣu sa bhṛtyo narakaṃ vrajet // MSS_4907

āpadaḥ kṣaṇamāyānti saṃpadaḥ kṣaṇameva ca /
kṣaṇaṃ janmātha maraṇaṃ mune kimiva na kṣaṇam // MSS_4908

āpadaḥ santi mahatāṃ mahatāmeva saṃpadaḥ /
itareṣāṃ manuṣyāṇaṃ nāpado na ca saṃpadaḥ // MSS_4909

āpadarthe dhanaṃ rakṣec śrīmatāṃ kuta āpadaḥ /
kadāciccalate lakṣmīḥ saṃcitaṃ ca vinaśyati // MSS_4910

āpadarthe dhanaṃ rakṣed dārān rakṣed dhanairapi /
ātmānaṃ satataṃ rakṣed dārairapi dhanairapi // MSS_4911

āpadāṃ kathitaḥ panthā indriyāṇāmasaṃyamaḥ /
tajjayaḥ saṃpadāṃ mārgo yeneṣṭaṃ tena gamyatām // MSS_4912

āpadāmatha kāle tu kurvīta na vicālayet /
aśaknuvaṃśca yuddhāya niṣpatet saha mantribhiḥ // MSS_4913

āpadāmapahartāraṃ dātāraṃ sarvasaṃpadām /
lokābhirāmaṃ śrīrāmaṃ bhūyo bhūyo namāmyaham // MSS_4914

āpadāmāgamaṃ dṛṣṭvā na viṣaṇṇo bhaved vaśī /
saṃpadaṃ ca suvistīrṇāṃ prāpya no'dhṛtimān bhavet // MSS_4915

āpadāmāpatantīnāṃ hito'pyāyāti hetutām /
mātṛjaṅghā hi vatsasya stambhībhavati bandhane // MSS_4916

āpadāsthitapanthānām indriyāṇāmasaṃyamāt /
tyajyate saṃpadāṃ mārgo yo neṣṭastena paśyata // MSS_4917

āpadi mitraparīkṣā śūraparīkṣā raṇāṅgaṇe bhavati /
vinaye vaṃśaparīkṣā striyaḥ parīkṣā tu nirdhane puṃsi // MSS_4918

āpadi yenopakṛtaṃ yena ca hasitaṃ daśāsu viṣamāsu /
upakṛtya tayorubhayoḥ punarapi jātaṃ naraṃ manye // MSS_4919

āpado mahatāmeva mahatāmeva saṃpadaḥ /
kṣīyate vardhate candraḥ kadācin naiva tārakāḥ // MSS_4920

āpadgataṃ hasasi kiṃ draviṇāndha mūḍha lakṣmīḥ sthirā na bhavatīti kimatra citram /
kiṃ tvaṃ na paśyasi na ghaṭīrjalayantracakre riktā bhavanti bharitāḥ punareva riktāḥ // MSS_4921

āpadgataḥ khalu mahāśayacakravartī vistārayatyakṛtapūrvamudārabhāvam /
kālāgururdahanamadhyagataḥ samantāl lokottaraṃ parimalaṃ prakaṭīkaroti // MSS_4922

āpadgrāhagṛhītānāṃ vṛddhāḥ santi na paṇḍitāḥ /
yeṣāṃ mokṣayitāro vai teṣāṃ śāntirna vidyate // MSS_4923

āpadbhujaṅgadaṣṭasya mantrahīnasya sarvadā /
vṛddhavākyauṣadhā nūnaṃ kurvanti kila nirviṣam // MSS_4924

āpadyapi durantāyāṃ naiva gantavyamakrame /
rāhurapyakrameṇaiva pibannapyamṛtaṃ mṛtaḥ // MSS_4925

āpadyunmārgagamane kāryakālātyayeṣu ca /
apṛṣṭo'pi hitānveṣī brūyāt kalyāṇabhāṣitam // MSS_4926

āpannamahitaṃ dṛṣṭvā na dūyeta kadācana /
tadunmūlanakālo'yaṃ vidhinā nanu sūcitaḥ // MSS_4927

āpannayā sannagirā vepamānorumūlayā /
jāto me jarayā sārdhaṃ navavadhveva saṃgamaḥ // MSS_4928

āpannavatsala jagajjanataikabandho vidvanmarālakamalākara rāmacandra /
janmādikarmavidhuraiḥ sumanaścakorair ācamyatāṃ tava yaśaḥ śaradāṃ sahasram // MSS_4929

āpannāśāya vibudhaiḥ kartavyāḥ suhṛdo'malāḥ /
na taratyāpadaṃ kaścid yo'tra mitravivarjitaḥ // MSS_4930

āpanno'smi śaraṇyo'smi sarvāvasthāsu sarvadā /
bhagavaṃstvāṃ prapanno'smi rakṣa māṃ śaraṇāgatam // MSS_4931

āpanmūlaṃ khalu yuvatayas tannimitto'vamānas tāsāṃ yāvat salilalaharībhaṅguraḥ pakṣapātaḥ /
apyevaṃ bho pariṇataśaraccandrabimbābhirāmaṃ dūrīkartuṃ vadanakamalaṃ nālamasmatpriyāyāḥ // MSS_4932

ā paritoṣād viduṣāṃ na sādhu manye prayogavijñānam /
balavadapi śikṣitānām ātmanyapratyayaṃ cetaḥ // MSS_4933

āpaskārāllūnagātrasya bhūmiṃ niḥsādhāraṃ gacchato'vāṅmukhasya /
labdhāyāmaṃ dantayoryugmameva svaṃ nāgasya prāpaduttambhanatvam // MSS_4934

āpāṭalādharamadhīravilolanetram āmodanirbharitamadbhutakāntipūram /
āvismitāmṛtamanusmṛtilobhanīyam āmudritānanamaho madhuraṃ murāreḥ // MSS_4935

āpāṭalaiḥ prathamamaṅkuritairmayūkhair ahnāṃ patiḥ prathamaśailavihāriṇīnām /
so'yaṃ karoti surapuṅgavasundarīṇāṃ karṇeṣu kalpatarupallavabhaṅgalakṣmīm // MSS_4936

āpāṇigrahaṇādatipraṇayinī kaṇṭhasthitāhaṃ vibhoḥ sarvaireva haripriyeti kamalā so'pyucyate mādhavaḥ /
no tenāpi dunomi matsutagaṇāḥ padmāsutasyānugā vāṇyetyādhinivāraṇāya satataṃ saṃgīyate vīṇayā // MSS_4937

āpāṇḍu pīnakaṭhinaṃ vartulaṃ sumanoharam /
karairākṛṣyate'tyarthaṃ kiṃ vṛddhairapi saspṛham // MSS_4938

āpāṇḍurāḥ śirasijāstrivalī kapole dantāvalī vigalitā na ca me viṣādaḥ /
eṇīdṛśo yuvatayaḥ pathi māṃ vilokya tāteti bhāṣaṇaparāḥ khalu vajrapātaḥ // MSS_4939

āpāṇḍurā ca mṛtsnā gorasavarṇaśca bhavati pāṣāṇaḥ /
puruṣārdhe kumudanibho dṛṣṭipathaṃ mūṣako yāti // MSS_4940

āpātamātraramaṇīyamatṛptihetuṃ kimpākapākaphalatulyamatho vipāke /
no śāśvataṃ pracuradoṣakaraṃ viditvā pañcendriyārthasukhamarthadhiyastyajanti // MSS_4941

āpātamātrarasike sarasīruhasya kiṃ bījamarpayitumicchasi vāpikāyām /
kālaḥ kalirjagadidaṃ na kṛtajñamajñe sthitvā haniṣyati tavaiva mukhasya śobhām // MSS_4942

āpātamātrasaundaryaṃ kutra nāma na vidyate /
atyantapratipattyā tu durlabho'laṃkṛto janaḥ // MSS_4943

āpātaramaṇīyānāṃ saṃyogānāṃ priyaiḥ saha /
apathyānāmivānnānāṃ pariṇāmo hi dāruṇaḥ // MSS_4944

āpātālagabhīre majjati nīre nidāghasaṃtaptaḥ /
na spṛśati palvalāmbhaḥ pañjaraśeṣo'pi kuñjaraḥ kvāpi // MSS_4945

āpīnapravisāritoruvikaṭaiḥ paścārdhabhāgairgurur vellatpīvarakambalālasarasadgambhīraghaṇṭākulaḥ /
grāmānteṣu navīnasasyahariteṣūddāmacandrātapa- smerāsu kṣaṇadāsu dhenudhavalīvargaḥ parikrāmati // MSS_4946

āpīnabhārodvahanaprayatnād gṛṣṭirgurutvād vapuṣo narendraḥ /
ubhāvalaṃcakraturañcitābhyāṃ tapovanāvṛttipathaṃ gatābhyām // MSS_4947

āpīyamānamasakṛdbhramarāyamāṇair ambhodharaiḥ sphuritavīcisahasrapatram /
kṣīrāmburāśimavalokaya śeṣanālam ekaṃ jagattrayasaraḥ pṛthupuṇḍarīkam // MSS_4948

āpuṅkhāgramamī śarā manasi me magnāḥ samaṃ pañca te nirdagdhaṃ virahāgninā vapuridaṃ taireva sārdhaṃ mama /
kaṣṭaṃ kāma nirāyudho'si bhavatā jetuṃ na śakyo jano duḥkhī syāmahameka eva sakalo lokaḥ sukhaṃ jīvatu // MSS_4949

ā puṣpaprasavān manoharatayā viśvāsya viśvaṃ janaṃ haṃho dāḍima tāvadeva sahase vṛddhiṃ svakīyāmiha /
yāvannaiti paropabhogasahatāmeṣā tatastāṃ tathā jñātvā te hṛdayaṃ dvidhā dalati yattenaiva vandyo bhavān // MSS_4950

āpūjitaivāstu girīndrakanyā kiṃ pakṣapātena manobhavasya /
yadyasti dūtī sarasoktidakṣā nāthaḥ patet pādatale vadhūnām // MSS_4951

āpūpayugmaṃ madanassya dhātrā vinirmitaṃ valyupahārahetoḥ /
galladvayaṃ kāntarasātiramyaṃ tasyā mahāsnehabhṛtaṃ vibhāti // MSS_4952

āpūritamidaṃ śyāmatamasaṃtamasairalam /
brahmāṇḍamaṇḍalaṃ bhāti sakajjalakaraṇḍavat // MSS_4953

āpūrṇaśca kalābhirinduramalo yātaśca rāhormukhaṃ saṃjātaśca ghanāghano jaladharaḥ śīrṇaśca vāyorjavāt /
nirvṛttaśca phalegrahirdrumavaro dagdhaśca dāvāgninā tvaṃ cūḍāmaṇitāṃ gataśca jagataḥ prāptaśca mṛtyorvaśam // MSS_4954

āpūryamāṇapalitaṃ subhagatvakāmaḥ sārdhaṃ prayāti dayitā palitādhikena /
puṣpekṣaṇatvamapi śaśvadapohya pākaṃ yāti priyo nikaṭameva vilocanena (?) // MSS_4955

āpūryamāṇamacalapratiṣṭhaṃ samudramāpaḥ praviśanti yadvat /
tadvat kāmā yaṃ praviśanti sarve sa śāntimāpnoti na kāmakāmī // MSS_4956

āpūryeta punaḥ sphuracchapharikāsārormibhirvāribhir bhūyo'pi pravibhajyamānanalinaṃ paśyema toyāśayam /
ityāśāśatatantubaddhahṛdayo naktaṃdinaṃ dīnadhīḥ śuṣyatyātapaśoṣitasya sarasastīre jaratsārasaḥ // MSS_4957

ā pūrvasmād viḍaujaḥkarivamathupayaḥsiktasānorgirīndrād ā ca pratyakpayodhervaruṇavaravadhūnābhiniṣpītavāraḥ /
ā merorā ca setoravanitalamilanmaulivisraṃsamāna- sragdāmāno yadīyaṃ caraṇamaśaraṇāḥ paryupāsannarendrāḥ // MSS_4958

āpṛcchante malayajatarūnāśvasantyetya vallīr ābhāṣante ciraparicitān mālayān nirjharaughān /
adya sthitvā draviḍamahilāmandire śvaḥ prabhāte prasthātāro malayamarutaḥ kurvate saṃvidhānam // MSS_4959

āpṛcchasva sakhīṃ namaskuru gurūn nandasva bandhustriyaḥ kāverītaṭasaṃniviṣṭanayane mugdhe kimuttāmyasi /
āste subhru samīpa eva bhavanādelālatāliṅgita- nyañcattīratamāladanturadarī tatrāpi godāvarī // MSS_4960

āpṛṣṭāsi vinirgato'dhvagajanastanvaṅgi gacchāmyahaṃ svalpaireva dinaiḥ samāgama iti jñātvā śucaṃ mā kṛthāḥ /
ityākarṇya vacaḥ priyasya sahasā tanmugdhayā ceṣṭitaṃ yenākāṇḍasamāptatīvravirahakleśaḥ kṛto vallabhaḥ // MSS_4961

āpṛṣṭāsi vyathayati mano durbalā vāsaraśrīr ehyāliṅga kṣapaya rajanīmekikā cakravāki /
nānyāsakto na khalu kupito nānurāgacyuto vā daivāyattastadiha bhavatīmasvatantrastyajāmi // MSS_4962

āpedire'mbarapathaṃ paritaḥ pataṅgā bhṛṅgā rasālamukulāni samāśrayanti /
saṃkocamañcati saras tvayi dīnadīno mīno nu hanta katamāṃ gatimabhyupaitu // MSS_4963

āpo vastraṃ tilāstailaṃ gandho vā sayavā tathā /
puṣpāṇāmadhivāsena tathā saṃsargajā guṇāḥ // MSS_4964

āpo vimuktāḥ kvacid āpa eva kvacin na kiṃcid garalaṃ kvacicca /
yasmin vimuktāḥ prabhavanti muktāḥ payoda tasmin vimukhaḥ kutas tvam // MSS_4965

āpośanaṃ cāsanaṃ ca tailābhyaṅgaṃ tathaiva ca /
svayaṃ karakṛtaṃ caiva āyuḥśrīputranāśanam // MSS_4966

āpośanamakṛtvā tu yaścānnaṃ parimardayet /
marditaṃ cāpi taccānnam amedhyaṃ manurabravīt // MSS_4967

āptavākyamanādṛtya darpeṇācaritaṃ yadi /
phalitaṃ viparītaṃ tat kā tatra paridevanā // MSS_4968

āptasya cāptastasyātas tasyāpyāpto'sti kaścana /
suguptamapi mantraṃ hi bhinattyāptaparaṃparā // MSS_4969

āptāptasaṃtatermantraṃ saṃrakṣet tatparastu saḥ /
arakṣyamāṇaṃ mantraṃ hi bhinattyāptaparaṃparā // MSS_4970

āptvāpyātmavināśaṃ gaṇayati na khalaḥ paravyasanakaṣṭam /
prāyaḥ sahasranāśe samaramukhe nṛtyati kabandhaḥ // MSS_4971

ā prapadamā śiraskaṃ cāntaḥ kalimalamalīmase vapuṣi /
viphalaṃ gaṅgājalamapi madyaghaṭe darbhamuṣṭiriva // MSS_4972

ā prātarghanatṛṣṇayā kavalitaṃ proddaṇḍacaṇḍātapair dagdhaṃ jīvanahānitaḥ kaluṣitaṃ cintābharaiḥ kīlitam /
prasnigdhāmṛtadhārayā pratidinaṃ saṃplāvayaṃścātakaṃ tvattaḥ ko'pi na vārivāha bhuvane jāgarti jānīmahe // MSS_4973

ābaddhakṛtrimasaṭājaṭilāṃsabhittir āropito yadi padaṃ mṛgavairiṇaḥ śvā /
mattebhakumbhataṭapāṭanalampaṭasya nādaṃ kariṣyati kathaṃ hariṇādhipasya // MSS_4974

ābaddhapadmamukulāñjali yācito mām utsṛjya saṃprati gataḥ kathamaṃśumālī /
antarniruddhamadhupakvaṇitairitīva svapnāyate sma nalinī niśi labdhanidrā // MSS_4975

ābaddhabhīmabhṛkuṭīsthapuṭaṃ lalāṭaṃ bibhratparāṅmukhariporvidhutādharoṣṭhaḥ /
ātmaiva saṃgaramukhe nijamaṇḍalāgra- cchāyāchalādabhimukhastava deva jātaḥ // MSS_4976

ābaddhātikaṭhorai raśmibharaiḥ pīḍitāśmacayaiḥ /
āmarditāpi caraṇaiḥ paramiha madhuraiva cūrṇitāpi sitā // MSS_4977

ābaddhā mānuṣāḥ sarve nirbandhāḥ karmaṇordvayoḥ /
daive paruṣakāre ca paraṃ tābhyāṃ na vidyate // MSS_4978

ābaddhya bāhuyugalaṃ bhavanāntarālād dūrīkṛto'pi parisuptajane niśīthe /
āgatya mandamanugṛhya padau vyaloki dhṛṣṭo mayāpyatibhayāt surate sahāsaḥ // MSS_4979

ābadhnat pariveṣamaṇḍalamalaṃ vaktrendubimbād bahiḥ kurvaccampakajṛmbhamāṇakalikākarṇāvataṃsakriyām /
tanvaṅgyāḥ parinṛtyatīva hasatīvotsarpatīvolbaṇaṃ lāvaṇyaṃ lalatīva kāñcanaśilākānte kapolasthale // MSS_4980

ābālyaṃ patireṣa me jagadidaṃ jānāti tattvaṃ punar bhūmadhye samupāgatā tadapi te vikhyāyate yaḥ patiḥ /
vṛddhā nāsya gṛhe vasāmi suciraṃ tiṣṭhan sthirātreti tan- mātsaryādiva rāma bhūpa bhavataḥ kīrtirdigantaṃ gatā // MSS_4981

ā bālyaṃ bhavatā samīra katidhā sārdhaṃ mṛṇālīdalaṃ bhuktaṃ kelikathāmṛtairapi tathā nītaṃ rahaḥ sādaram /
cittāndolanalālanairmṛgadṛśāṃ vakṣaḥsthalāsphālanair bhūyaḥ saprati māṃ vinā tava mano rantuṃ kathaṃ modate // MSS_4982

ā bālyādapi yo vidāritamadonmattebhakumbhasthalī- sthālīmadhyakavoṣṇaraktarasavanmuktāpulākapriyaḥ /
hastastasya kathaṃ prasarpatu puraḥ kṛcchre'pyavasthāntare gartāvartavivartamānaśaśakaprāṇāpahāre hareḥ // MSS_4983

ā bālyād devabālāḥ suravarasadane kiṃnarīgīyamānaṃ yannāmākarṇya karṇe'maraguruvacanodgītagāthānibaddham /
dānaudāryāḍhyaśauryādvayavimalaguṇaṃ sarvabhogaikasāraṃ bhartāraṃ kāmayantyo hariharagṛhiṇīpādamārādhayanti // MSS_4984

ābālyādhigamān mayaiva gamitaḥ koṭiṃ parāmunnater asmatsaṃkathayaiva pārthivasutaḥ saṃpratyasau lajjate /
itthaṃ khinna ivātmajena yaśasā dattāvalambo'mbudher yātas tīratapovanāni bhavato vṛddho guṇānāṃ gaṇaḥ // MSS_4985

ābāhūdgatamaṇḍalāgrarucayaḥ saṃnaddhavakṣaḥsthalāḥ soṣmāṇo vraṇino vipakṣahṛdayapronmāthinaḥ karkaśāḥ /
utsṛṣṭāmbaradṛṣṭavigrahabharā yasya smarāgresarā mārā māravadhūstanāśca na dadhuḥ kṣobhaṃ sa vo'vyājjinaḥ // MSS_4986

ābrahmakīṭāntamidaṃ nibaddhaṃ puṃstrīprayogena jagat samastam /
vrīḍātra kā yatra caturmukhatvam īśo'pi lobhād gamito yuvatyāḥ // MSS_4987

ābhaṅgurāgrabahuguṇa- dīrghāsvādapradā priyādṛṣṭiḥ /
karṣati mano madīyaṃ hradamīnaṃ baḍiśarajjuriva // MSS_4988

ābharaṇasyābharaṇaṃ prasādhanavidheḥ prasādhanaviśeṣaḥ /
upamānasyāpi sakhe pratyupamānaṃ vapus tasyāḥ // MSS_4989

ābhāti candrarahitā na kadāpi rātriś candro'pi rātrirahito gatakāntireva /
kiṃ kāraṇaṃ yadanayoḥ pratimāsameko jāto nirantaratayā parirambhayogaḥ // MSS_4990

ābhāti dhūsarataraṃ timiraṃ purastād antaḥsphuradviralatārakabhārametat /
dagdhuṃ viyogivipinaṃ sitaraśmivahner dhūmo jvaliṣyata ivānugatasphuliṅgaḥ // MSS_4991

ābhāti bālikeyaṃ pāṇisparśena pulakitāvayavā /
abhinavavasantasaṅgād āvirmukuleva bālacūtalatā // MSS_4992

ābhāti romarājiś caladalikulakomalā viśālākṣyāḥ /
nābhīvivarāntargata- madanānaladhūmalekheva // MSS_4993

ābhāti śobhātiśayaprapañcād eṇīdṛśo'syā ramaṇīyaśobhā /
veṇī lasatkuntaladhoraṇīnāṃ śreṇīva kiṃ cāruharinmaṇīnām // MSS_4994

ābhātyetad dvicandraṃ viyadapi nikhilaṃ hantinastu tridantā gaṅgāpūraścaturdhā pravilasati lasatpañcadantaḥ karīndraḥ /
ṣaḍvaktraḥ (saptavaktraḥ) pariṇamati tathā ṣaṅguṇāḥ saptasaṃkhyāḥ śaṅke tvatkīrtimūrtyā navamiva jagadālakṣyate kṣoṇipāla // MSS_4995

ābhicārikahomaistu mantraiḥ ṣaṭkarmasādhakaḥ /
yantralekhanakairugrair upāṃśujapanādibhiḥ // MSS_4996

ābhimukhyadaśāmātrād ādarśa iva sajjanaḥ /
śīghraṃ raktamaraktaṃ vā gṛhṇāti svaprasādataḥ // MSS_4997

ābhīradārakamudañcitakiṃkiṇīkam ātāmrapāṇicaraṇaṃ puruṣaṃ purāṇam /
mañjīramañjumaruṇādharamambujākṣam advaitacinmayamanādimanantamīḍe // MSS_4998

ābhīranāryāḥ karamādadhāno na śaṅkase mādhava kiṃ bravīṣi /
pallīpatir ballavavallabhāyāḥ karagrahe kiṃ vidadhīta śaṅkām // MSS_4999

ābhīrādigiraḥ kāvyeṣv aprabhraṃśa iti smṛtāḥ /
śāstreṣu saṃskṛtādanyad apabhraṃśatayoditam // MSS_5000

ābhugnāṅgulipallavau kacabhare vyāpārayantī karau bandhotkarṣanibaddhamānasatayā śūnyāṃ dadhānā dṛśam /
bāhūtkṣepasamunnate stanataṭeparyastacīnāṃśukā hrīsaṅkocitabāhumūlasubhagaṃ badhnāti jūṭiṃ vadhūḥ // MSS_5001

ābhujyendradiśaṃ kuberakakubhaṃ svāśliṣya gāḍhaṃ karair ācumbyāmbujinīṃ samaṃ kumudinīmullāsya tāṃ dakṣiṇām /
eṣo'dyāpi parārucirvijayate rātrīśvaro drāgiti krodhādeva layaṃ jagāma caturastārāgaṇaḥ sarvataḥ // MSS_5002

ābhogaḥ stanayormahatyatimahān muktāsrajaṃ bhāsuro māhātmyāvahitaprabhūtasumanobāṇo'pi te'ntaḥ sthitaḥ /
bhālaṃ svacchavirocanaṃ balirasāvapyāsta evodare romṇāṃ vikriyayā yuvatvabhavayā vindhyāvalī vartate // MSS_5003

ābhogabhūṣaṇavatī kucakumbhasaṃpad antarvikāramadhurāṇi vilokitāni /
aṅgānyanaṅgapiśunāni kulāṅganānāṃ dhīrātmanāmapi manaḥ paritāpayanti // MSS_5004

ābhogaścaikakhaṇḍaḥ syād dvitīyaṃ coccakhaṇḍakam /
tulyanāmāṅkitaṃ caitad iti madhyamalakṣaṇam // MSS_5005

ābhoginaḥ kimapi samprati vāsarānte saṃpannaśālikhalapallavitopaśalyāḥ /
grāmāstuṣārabharabandhuragomayāgni- dhūmāvalīvalayamekhalino haranti // MSS_5006

ābhoginetraparivartanavibhrameṇa mūrtyā nitambavalanākulatāṃ vahantyā /
yasyāśanairaviralotkalikākalāpa- paryākulaṃ hṛdayamambunidhirmamantha // MSS_5007

ābhoginau maṇḍalinau tatkṣaṇonmuktakañcukau /
varamāśīviṣau spṛṣṭau na tu tanvyāḥ payodharau // MSS_5008

ābhoge ca padaikaṃ syāt kiṃciduccaṃ dvitīyakam /
prabhunāmāṅkitaṃ caitat kaniṣṭhasyeti lakṣaṇam // MSS_5009

ābhyantarād bhayaṃ rakṣan surakṣed bāhyato bhayam /
ābhyantarād bhayaṃ jātaṃ sadyo mūlaṃ nikṛntati // MSS_5010

ābhyāṃ kucābhyāmibhakumbhayoḥ śrīr ādīyate'sāvanayorna tābhyām /
bhayena gopāyitamauktikau tau pravyaktamuktābharaṇāvimau yat // MSS_5011

āmaṃ vipacyamānaṃ ca samyak pakvaṃ ca yo bhiṣak /
jānīyāt sa bhaved vaidyaḥ śeṣas taskaravṛttayaḥ // MSS_5012

āmattabhramarakulākulāni dhunvann uddhūtagrathitarajāṃsi paṅkajāni /
kāntānāṃ gagananadītaraṅgaśītaḥ saṃtāpaṃ viramayati sma mātariśvā // MSS_5013

āmattānāṃ śravaṇasubhagaiḥ kūjitaiḥ kokilānāṃ sānukrośaṃ manasijarujaḥ sahyatāṃ pṛcchateva /
aṅge cūtaprasavasurabhirdakṣiṇo māruto me sāndrasparśaḥ karatala iva vyāpṛto mādhavena // MSS_5014

ā madhyāhnaṃ nadīvāsaḥ samāje devatārcanam /
satataṃ śuciveṣaścety etad dambhasya jīvitam // MSS_5015

āmantraṇajayaśabdaiḥ pratipadahuṃkāraghargharārāvaiḥ /
svayamuktasādhuvādair antarayati gāyano gītam // MSS_5016

āmantraṇā surabhiṇā marutā kṛtādau dattaṃ phalaṃ ca purataḥ kaṭukaṇṭakākhyam /
bhagnaṃ mukhaṃ vimukhatā ca tataḥ śukānāṃ rājñāṃ puraḥ panasa kīrtiriyaṃ tavaiva // MSS_5017

āmantraṇotsavā viprā gāvo navatṛṇotsavāḥ /
patyutsāhayutā nāryaḥ ahaṃ kṛṣṇa raṇotsavaḥ // MSS_5018

āmantrya tena deva tvāṃ tadvaiyarthyaṃ samarthaye /
śapathaḥ karkaśodarkaḥ satyaṃ satyo'pi daivataḥ // MSS_5019

āmanthinīkalaśa eṣa sadugdhasindhur vetraṃ ca vāsukirayaṃ girireṣa manthaḥ /
saṃpratyupoḍhamadamantharabāhudaṇḍa- kaṇḍūyanāvasara eva surāsurāṇām // MSS_5020

āmayārtiriputrāsa kṣudādau dṛṣṭavaikṛtān /
labdhodayā hrībhayena kṣmāpā ghnantyanuyāyinaḥ // MSS_5021

ā maraṇādapi virutaṃ kurvāṇāḥ spardhayā saha mayūraiḥ /
kiṃ jānanti varākāḥ kākāḥ kekāravaṃ kartum // MSS_5022

āmardayati pāṇibhyāṃ kānte kamalakorake /
sindūratilake bālā kastūrītilakaṃ vyadhāt // MSS_5023

āmardya vakṣojayugaṃ nipīya bimbādharaṃ me kabarīṃ vyudasya /
nīvīsamāsannakaro niruddhaḥ svapne vayasyo'dya rahasyaceṣṭaḥ // MSS_5024

āmarṣān madanaḥ sadyo dīptaś cetasi jāyate /
sa vṛddhiṃ nīyate kāmaṃ tasmin dveṣye'pi yoṣitām // MSS_5025

āmāśayastho hatvāgniṃ sāmo mārgān pidhāpayan /
vidadhāti jvaraṃ doṣas tasmāl laṅghanamācaret // MSS_5026

āmīlannavanīlanīrajatulāmālambate locanaṃ śaithilyaṃ navamallikāsahacarairaṅgairapi svīkṛtam /
ālāpādadharaḥ sphuratkalayati preṅkhatpravālopamām ānandaprabhavāśca bāṣpakaṇikā muktāśriyaṃ bibhrati // MSS_5027

āmīlitanayanānāṃ yat surataraso'nusaṃvidaṃ kurute /
mithunairmitho'vadhāritam arcitamidameva kāmanirvahaṇam // MSS_5028

āmīlitālasavivartitatārakākṣīm utkaṇṭhabandhanadaraślathabāhuvallīm /
prasvedavārikaṇikācitagaṇḍabimbāṃ saṃsmṛtya tāmaniśameti na śāntimantaḥ // MSS_5029

āmuktaṃ hṛdi mauktikaṃ mṛgadṛśāṃ bhillai radopyādade luṇṭākaiḥ karaṭe'valuṇṭhi piśitaṃ raktaṃ na naktaṃcaraiḥ /
he pārīndra karīndrakumbhadalane bhūto bhavānagraṇīḥ anyatraiva phalopadhānamakhilaṃ haste yaśaste param // MSS_5030

āmuktapuṣpasurabhīkṛtakeśapāśā muktālatāprahasitastanabhārakhinnāḥ /
puṇyena kāntadhavalāyatapakṣmalākṣyo dāsyo nṛṇāmupanamanti balāttaruṇyaḥ // MSS_5031

āmuṣmikaihikasukhecchubhirarcanīyaṃ liṅgadvayaṃ purariporadhinābhitīrtham /
preyaḥkarāgraruhabhāvitacandrarekhaṃ modāya kasya kṛtino na cirāya loke // MSS_5032

āmūlaṃ kvaciduddhṛtā kvacidapi cchinnā sthalī barhiṣām ānamrā kusumoccayācca sadayākṛṣṭāgraśākhā latā /
ete pūrvavilūnavalkalatayā rūḍhavraṇāḥ śākhinaḥ sadyacchedamamī vahanti samidhāṃ prasyandinaḥ pādapāḥ // MSS_5033

āmūlakaṇṭakitakomalabāhunālam ārdrāṅgulīdalamanaṅganidāghataptaḥ /
asyāḥ kareṇa karamākalayāmi kāntam āraktapaṅkajamiva dviradaḥ sarasyāḥ // MSS_5034

ā mūlato valitakuntalacārucūḍa- cūrṇālakaprakaralāñchitabhālabhāgaḥ /
kakṣāniveśaniviḍīkṛtanīvireṣa veṣaściraṃ jayati kuntalakāminīnām // MSS_5035

ā mūlato vidrumarāgatāmraṃ sapallavāḥ puṣpacayaṃ dadhānāḥ /
kurvantyaśokā hṛdayaṃ saśokaṃ nirīkṣyamāṇā navayauvanānām // MSS_5036

āmūlāgraṃ sakalabhuvanaślāghyasaurabhyalīlā- khelaḥ kālāgarutaruvara kvāsti dhanyastvadanyaḥ /
dūye'pyevaṃ tvayi viracitaṃ vīkṣya saṅgaṃ bhujaṅgaiḥ pratyāsīdatpathikajanatāprāṇaghātaikatānaiḥ // MSS_5037

āmūlāgranibaddhakaṇṭakatanurnirgandhapuṣpodgamaś chāyā na śramahāriṇī na ca phalaṃ kṣutkṣāmasaṃtarpaṇam /
burbūradruma sādhusaṅgarahitastattāvadāstāmaho anyeṣāmapi śākhināṃ phalavatāṃ guptyai vṛtirjāyase //
ā mūlād ratnasānormalayavalayitādā ca kūlāt payodher yāvantaḥ santi kāvyapraṇayanapaṭavaste viśaṅkaṃ vadantu /
mṛdvīkāmadhyaniryanmasṛṇarasajharīmādhurībh āgyabhājāṃ vācāmācāryatāyāḥ padamanubhavituṃ ko'sti dhanyo madanyaḥ // MSS_5038

āmūlāntāt sāyakenāyatena syūte bāhau maṇḍukaśliṣṭamuṣṭeḥ /
prāpyāsahyāṃ vedanāmastadhairyād apyabhraśyaccarma nānyasya pāṇeḥ // MSS_5039

ā mṛtyuto naiva manorathānāṃ anto'sti vijñātamidaṃ mayādya /
manorathāsaktiparasya cittaṃ na jāyate vai paramārthasaṅgi // MSS_5040

āmṛdgantastama iva saraḥsīmni saṃbhūya paṅkaṃ tārāsārthairiva patiśucā phenakaiḥ śliṣṭapādāḥ /
bhrāntyādaṣṭasphuṭabisalatācuñcubhiścañcu cakraiś cakrā bandīkṛtavirahakṛccandralekhā ivaite // MSS_5041

āmṛdyante śvasitamaruto yatkucotsedhakampair antardhyānāt truṭati ca dṛśoryadbahirlakṣyalābhaḥ /
pakṣmotkṣepavyatikarahato yacca bāṣpas tadete bhāvāścaṇḍi truṭitahṛdayaṃ manyumāvadeyanti // MSS_5042

āmṛśadbhirabhito valivīcīr lolamānavitatāṅgulihastaiḥ
subhruvāmanubhavāt pratipede muṣṭimeyamiti madhyamabhīṣṭaiḥ // MSS_5043

āmṛśya stanamaṇḍalaṃ pratimuhuḥ saṃcumbya gaṇḍasthalīṃ grīvāṃ pratyavalambya saṃbhramabalairāhanyamānaḥ karaiḥ /
suptasyādrinadīnikuñjagahane mattaḥ payodānilaiḥ karṇānte maśakaḥ kimapyarivadhūsārthasya te jalpati // MSS_5044

āmerumalayamurvī- valayamalaṅkṛtya kīrtikarpūraiḥ /
maṅgalamāpnuhi nityaṃ guṇamaya jaya jīva yāvadādityam //
āmodaṃ kumudākareṣu vipadaṃ padmeṣu kālānalaṃ pañceṣorviśikheṣu sāndraśiśirakṣāraṃ śaśigrāvasu /
mlāniṃ mānavatīmukheṣu vinayaṃ cetaḥsu vāmabhruvāṃ vṛddhiṃ vārdhiṣu nikṣipannudayate devastamīkāmukaḥ // MSS_5045

āmodavāsitacalādharapallaveṣu nidrākaṣāyitavipāṭalalocaneṣu /
vyāmṛṣṭapatratilakeṣu vilāsinīnāṃ śobhāṃ babandha vadaneṣu madāvaśeṣaḥ // MSS_5046

āmodāhṛtabhṛṅgapakṣapavanapreṅkhadrajaḥpiñjare padma śrīrvasatīti nādbhutamidaṃ ramyaṃ prakṛtyaiva tat /
taccitraṃ yadarātikaṇṭharudhirapraklinnatīkṣṇasphurad- dhāre'sau bhavataściraṃ nivasati strītve'pi hṛṣṭā satī // MSS_5047

āmodinā samadhunā paridhūsareṇa savyākulabhramavatā patatā purastāt /
āyāsitāsmi sakhi tena divāvasāne mattena kiṃ praṇayinā na hi kesareṇa // MSS_5048

āmodīni sumedurāṇi ca mṛdusvādūni ca kṣmāruhām udyāneṣu vaneṣu labdhajanuṣāṃ santītareṣāmapi /
kiṃtu śrīphalatā tavaiva jayinī mālūra diṅmaṇḍale yasyaitāni phalāni yauvanavatīvakṣojalakṣmīgṛhāḥ // MSS_5049

āmodena kadambakandalabhuvā limpannaśeṣaṃ nabhaḥ prītisphītamayūravṛndanaṭanaprastāvanāpaṇḍitaḥ /
ambhodaprathamodabinduracanānirmṛṣṭagharmaḥ śanair vāyurvāti bhayaṃkaraḥ pravasatāṃ meghaṃkarāḍambaraḥ // MSS_5050

āmodairmaruto mṛgāḥ kisalayollāsais tvacā tāpasāḥ puṣpaiḥ ṣaṭcaraṇāḥ phalaiḥ śakunayo gharmārditāśchāyayā /
skandhairgandhagajās tvayaiva vihitāḥ sarve kṛtārthās tatas tvaṃ viśvopakṛtikṣamo'si bhavatā bhagnāpado'nye drumāḥ // MSS_5051

āmodais te diśi diśi gatairdūramākṛṣyamāṇāḥ sākṣāl lakṣmīṃ tava malayaja draṣṭumabhyāgatāḥ smaḥ /
kiṃ paśyāmaḥ subhaga bhavataḥ krīḍati kroḍa eva vyālastubhyaṃ bhavatu kuśalaṃ muñca naḥ sādhayāmaḥ // MSS_5052

āmnāyānāmāhāntyā vāg gītīrītīḥ prītīrbhītīḥ /
bhogo rogo modo moho dhyeye dhyecche deśe kṣeme // MSS_5053

āmnāyābhyasanānyaraṇyaruditaṃ kṛcchravratānyanvahaṃ medaśchedapadāni pūrtavidhayaḥ sarve hutaṃ bhasmani /
tīrthānāmavagāhanāni ca gajasnānaṃ vinā yatpada- dvandvāmbhoruhasaṃstutiṃ vijayate devaḥ sa nārāyaṇaḥ // MSS_5054

amnāye smṛtitantre ca lokācāre ca sūribhiḥ /
śarīrārdhaṃ smṛtā jāyā puṇyāpuṇyaphale samā // MSS_5055

āmraṃ chittvā kuṭhāreṇa nimbaṃ paricarettu yaḥ /
yaścainaṃ payasā siñcen naivāsya madhuro bhavet // MSS_5056

āmra yadyapi gatā divasāste puṣpasaurabhaphalapracurā ye /
hanta saṃprati tathāpi janānāṃ chāyayaiva dalayasyatitāpam // MSS_5057

āmrāḥ kiṃ phalabhāranamraśiraso ramyāḥ kimūṣmacchidaḥ sacchāyāḥ kadalīdrumāḥ surabhayaḥ kiṃ puṣpitāścampakāḥ /
etāstā niravagrahograkarabhollīḍhārdharūḍhāḥ punaḥ śamyo bhrāmyasi mūḍha nirmaruti kiṃ mithyaiva martuṃ marau // MSS_5058

āmrāṅkuro'yamaruṇa- śyāmalarucirasthinirgataḥ sutanu /
navakamaṭhakarparapuṭān mūrdhevordhvaṃ gataḥ sphurati // MSS_5059

āmrīmañjulamañjarīvaraśaraḥ satkiṃśukaṃ yaddhanur jyā yasyālikulaṃ kalaṅkarahitaṃ chatraṃ sitāṃśuḥ sitam /
mattebho malayānilaḥ parabhṛto yadvandino lokajit so'yaṃ vo vitarītarītu vitanurbhadraṃ vasantānvitaḥ // MSS_5060

āmre pallavite sthitvā kokilā madhurasvaram /
cukūja kāmināṃ cittam ākarṣantīva dūtikā // MSS_5061

āmraiḥ kṣemaṃ bhallā- takairbhayaṃ pīlubhistathārogyam /
khadiraśamībhyāṃ durbhi- kṣamarjunaiḥ śobhanā vṛṣṭiḥ // MSS_5062

āmlena tāmraśuddhiḥ syāc chuddhiḥ kāṃsyasyabhasmanā /
saṃśuddhī rajasā nāryās taṭinyā vegataḥ śuciḥ // MSS_5063

āyaṃ paśyan vyayaṃ kuryāt āyādalpataraṃ vyayam /
āyābhāve vyayaṃ kurvan kubero'pi vinaśyati // MSS_5064

āyatāgrasitaraśminibaddhaṃ lāñchanacchavimaṣīrasadigdham /
candrakaitavamarutpaṭacakraṃ krīḍayotsṛjati kiṃ smarabālaḥ // MSS_5065

āyatāṅgulirabhūdatiriktaḥ subhruvāṃ kraśimaśālini madhye /
śroṇiṣu priyakaraḥ pṛthulāsu sparśamāpa sakalena talena // MSS_5066

āyatiṃ sarvakāryāṇāṃ tadātvaṃ ca vicārayet /
atītānāṃ ca sarveṣāṃ guṇadoṣau ca tattvataḥ // MSS_5067

āyatīmiva vidhvastām ājñāṃ pratihatāmiva /
dīptāmiva diśaṃ kāle pūjāmapahatāmiva // MSS_5068

āyatyāṃ guṇadoṣajñas tadātve kṣipraniścayaḥ /
atīte kāryaśeṣajñaḥ śatrubhirnābhibhūyate // MSS_5069

āyatyāṃ ca tadātve ca yat syādāsvādapeśalam /
tadeva tasya kurvīta na lokadviṣṭamācaret // MSS_5070

āyatyāṃ pratikārajñas tadātve dṛḍhaniścayaḥ /
atīte kāryaśeṣajño naro'rthairna prahīyate // MSS_5071

āyatyā ca jayedāśām arthaṃ saṅgavivarjanāt /
anityatvena ca snehaṃ kṣudhaṃ yogena paṇḍitaḥ // MSS_5072

āyadvāreṣu sarveṣu kuryādāptān parīkṣitān /
ādadīta dhanaṃ taistu bhāsvānusrairivodakam // MSS_5073

āyavyayaṃ sadānuṣṇaṃ chedanaṃ saṃśayasya ca /
aniśaṃ tasya ca jñānaṃ mantriṇāṃ trividhaṃ phalam // MSS_5074

āyavyaye'nnasaṃskāre gṛhopaskārarakṣaṇe /
śauce'gnikārye saṃyojyāḥ rakṣā strīṇāmiyaṃ smṛtā //
āyavyayau yasya ca saṃvibhaktau channaśca cāro nibhṛtaśca mantraḥ /
na cāpriyaṃ mantriṣu yo bravīti sā sāgarāntāṃ pṛthivīṃ praśāsti // MSS_5075

āyastā kalahaṃ pureva kurute na sraṃsane vāsaso bhugnabhrūratikhaṇḍyamānamadharaṃ dhatte na keśagrahe /
aṅgānyarpayati svayaṃ bhavati no vāmā haṭhāliṅgane tanvyā śikṣita eṣa saṃprati punaḥ kopaprakāro'paraḥ // MSS_5076

āyasya tāvadapi karma karotu kaścit tenāpi mātaradhikaṃ kimihānubhāvyam /
āste sukhaṃ ya iha bhāratavarṣasīmany āste sa kiṃcidita uttarato'pasṛtya // MSS_5077

āyasya turyabhāgena vyayakarma pravartayan /
anyūnatailadīpo'pi ciraṃ bhadrāṇi paśyati // MSS_5078

āyāccaturthabhāgena vyayakarma pravartayet /
prabhūtatailadīpo hi ciraṃ bhadrāṇi paśyati // MSS_5079

āyātaṃ māmaparicitayā velayā mandiraṃ te coro daṇḍyas tvamiti madhuraṃ vyāharantyā bhavatyā /
mande dīpe madhulavamucāṃ mālayā mallikānāṃ baddhaṃ ceto dṛḍhataramidaṃ bāhubandhacchalena // MSS_5080

āyātaṃ sakhi dayitaṃ cirāt pravāsāt kṣāmāṅgaṃ tava virahānalena taptam /
sadyo'muṃ nijamṛdulāṅgasaṅgadānāt saṃtṛptiṃ naya bhava saṃmukhī kimevam // MSS_5081

āyātaḥ kumudeśvaro vijayate sarveśvaro māruto bhṛṅgaḥ sphūrjati bhairavo na nikaṭaṃ prāṇeśvaro muñcati /
ete siddharasāḥ prasūnaviśikho vaidyo'navadyotsavo mānavyādhirayaṃ kṛśodari kathaṃ tvaccetasi sthāsyati // MSS_5082

āyātaste samīpaṃ tava guṇavimalān paṇḍito vādakartā kāvye bhavye hi revābhavavigatarase rugyuge rogahartā /
nāhaṃ jāne cikitsāṃ sakalaguṇanidhe durdaridratvaroge śrīmadrājārjunendraprabalamapi yate kalpitā sā cikitsā // MSS_5083

āyātāḥ sakhi varṣā varṣādapi yāsu vāsaro dīrghaḥ /
diśi diśi nīrataraṅgo nīrataraṅgo mamāpi hṛdayeśaḥ // MSS_5084

āyātā jaladāvalī sarabhasaṃ vidyutsamāliṅgitā śailānāṃ paritaḥ saśabdamahibhukśreṇī narīnṛtyati /
evaṃ satyapi hanta saṃprati patirdeśāntaraṃ prasthitas tad duḥkhaṃ vinivedyatāṃ sakhi kathaṃ kasyādhunāgre mayā // MSS_5085

āyātā madhuyāminī yadi punarnāyāta eva prabhuḥ prāṇā yāntu vibhāvasau yadi punarjanmagrahaṃ prārthaye /
vyādhaḥ kokilabandhane vidhuparidhvaṃse ca rāhugrahaḥ kandarpe haranetradīdhitirahaṃ prāṇeśvare manmathaḥ // MSS_5086

āyātā madhurajanī madhurajanīgītihṛdyeyam /
aṅkuritaḥ smaraviṭapī smara viṭa pīnastanīmabalām // MSS_5087

āyātā rajanī bhaviṣyati mahāviśleṣadāvānalo nodvegaḥ sahasā kṛśāṅgi manasā kāryo rathāṅgāhvayaḥ /
itthaṃ bāṣpaniruddhagadgadatayā saṃbhāṣya kokīṃ ciraṃ cintāpūrṇamanā vinodavimukho haṃho vidhiṃ nindati // MSS_5088

āyātā ratināyakasya vipinaṃ śrīrādhikābhyāgato daivādeva hariśca tatra caturaśceṭo'pi tatrāgamat /
śīghraṃ parvatakandarodaragataṃ lāsyaṃ śikhīnāṃ puraḥ paṃśyāmīti hariṃ nigadya śanakairgehaṃ samabhyāgamat // MSS_5089

āyātāsi vimuñca vepathubharaṃ dṛṣṭāsi kiṃ kenacin nīlaṃ colamamuṃ vimuñca haratu svedaṃ niśīthānilaḥ /
ityantarbhayasannakaṇṭhamasakṛd yāmīti talpātithir trasyantī parirabhyate sukṛtinā svairaṃ navasvairiṇī // MSS_5090

āyāti phullakusumaḥ kusumāgamo'yam eṣā śaśāṅkatilakā śaradāgateti /
bāḍhaṃ prahṛṣyati jano na punarmamaitad āyuḥprahīṇamiti yāti manoviṣādam // MSS_5091

āyāti yāti khedaṃ karoti madhu harati madhukarīvānyā /
adhidevatā tvameva śrīriva kamalasya mama manasaḥ // MSS_5092

āyāti yāti punareva jalaṃ prayāti padmāṅkurāṇi vidhunoti dhunoti pakṣau /
unmattavad bhramati kūjati mandamandaṃ kāntāviyogavidhuro niśi cakravākaḥ // MSS_5093

āyāti śriyamañjasā nayanayorambhoruhapreyasī saṃnāhaḥ stanayorayaṃ kalayate saṃbhogayogyāṃ daśām /
vaidagdhyena sahāsikāṃ vitanute vācāmiyaṃ prakriyā mugdhāyāḥ punaraindavīṃ na sahate mukhyāmabhikhyāṃ mukham // MSS_5094

āyāti skhalitaiḥ pādair mukhavaivarṇyasaṃyutaḥ /
lalāṭasvedabhāg bhūrigadgadaṃ bhāṣate vacaḥ // MSS_5095

kampamānamadho'vekṣī pāpaṃ prāptaḥ sadā naraḥ /
tasmād yatnāt parijñeyaś cihnairetairvicakṣaṇaiḥ // MSS_5096

āyāti hṛṣṭo'bhimukho yadi śvā krīḍāṃ prakurvan viluthaṃstathāgre /
śīghraṃ tadānīṃ dhruvamadhvagānāṃ bhavet prabhūto dhanadhānyalābhaḥ // MSS_5097

āyātu yātu khedaṃ karotu madhu haratu cāpyanyā /
adhidevatā tvameva śrīriva kamalasya mama manasaḥ // MSS_5098

āyāte ca tirohito yadi punardṛṣṭo'nyakārye rato vāci smeramukho viṣaṇṇavadanaḥ svakleśavāde muhuḥ /
antarveśmani vāsamicchati bhṛśaṃ vyādhīti yo bhāṣate bhṛtyānāmaparādhakīrtanaparastanmandiraṃ na vrajet // MSS_5099

āyāte dayite manorathaśatairnītvā kathaṃcid dinaṃ gatvā vāsagṛhaṃ jaḍe parijane dīrghāṃ kathāṃ kurvati /
daṣṭāsmītyabhidhāya satvarapadaṃ vyādhūya cīnāṃśukaṃ tanvaṅgyā ratikātareṇa manasā nītaḥ pradīpaḥ śamam // MSS_5100

āyāte dayite marusthalabhuvāmullaṅghya durlaṅghyatāṃ gehinyā paritoṣabāṣpataralāmāsajya dṛṣṭiṃ mukhe /
datvā pīluśamīkarīrakavalān svenāñcalenādarād āmṛṣṭaṃ karabhasya keśarasaṭābhārābalagnaṃ rajaḥ // MSS_5101

āyāte rabhasādyadi priyatame pratyudgatā no ciraṃ no vā maṇḍalitonnatastanataṭaṃ gāḍhaṃ samāliṅgitaḥ /
āśliṣya svabhujāvalambamathavā premārdrayā no girā saṃbhāvyābhihito hatāsi sarale svaireva duśceṣṭitaiḥ // MSS_5102

āyāte'rthini gotrabhidyabhimate karṇo'mucat kuṇḍalaṃ kāmāstraṃ kila bhūrilocanayugaṃ tasmin samāsajjatām /
nanvetat kurunāyakasya hṛdayaṃ tasmāt samādhīyatāṃ saṃbhūtas tapaso'tra yo ratiraso māpārthato hīyatām // MSS_5103

āyāte śrutigocaraṃ priyatamaprasthānakāle puras talpāntaḥsthitayā tadānanamalaṃ dṛṣṭvā ciraṃ mugdhayā /
socchvāsaṃ dṛḍhamanyunirbharagaladbāṣpāmbudhautaṃ tayā svaṃ vaktraṃ viniveśya bhartṛhṛdaye niḥśabdakaṃ rudyate // MSS_5104

āyātaiva niśā niśāpatikaraiḥ kīrṇaṃ diśāmantaraṃ bhāminyo bhavaneṣu bhūṣaṇagaṇairaṅgānyalaṃkurvate /
mugdhe mānamapākaroṣi na manāgadyāpi roṣeṇa te hā hā bālamṛṇālato'pyatitarāṃ tanvī tanustāmyati // MSS_5105

āyātaiva niśā mano mṛgadṛśāmunnidramātanvatī māno me kathameṣa saṃprati nirātaṅkaṃ hṛdi sthāsyati /
ūhāpohamimaṃ sarojanayanā yāvad vidhattetarāṃ tāvat kāmanṛpātapatrasuṣamaṃ bimbaṃ babhāse vidhoḥ // MSS_5106

āyāto dayitas taveti sahasā na śraddadhe bhāṣitaṃ sadyaḥ saṃmukhatāṃ gate'pi sumukhī bhrāntiṃ nijāṃ manyate /
kaṇṭhāśleṣibhuje'pi śūnyahṛdayā svapnāntaraṃ śaṅkate pratyāvṛttimiyaṃ priyasya kiyatā pratyetu śātodarī // MSS_5107

āyāto bhavataḥ piteti sahasā māturniśamyoditaṃ dhūlīdhūsarito vihāya śiśubhiḥ krīḍārasān prastutān /
dūrāt smeramukhaḥ prasārya lalitaṃ bāhudvayaṃ bālako nādhanyasya puraḥ sameti parayā prītyā raṭadghargharam // MSS_5108

āyāto vanamālī gṛhapatirāli samāyātaḥ /
smara sakhi pāṇinisūtraṃ vipratiṣedhe paraṃ kāryam // MSS_5109

āyāt tribhāgataḥ kuryād vyayaṃ dharmaparo naraḥ /
etadeva hi pāṇḍityaṃ yadāyādalpako vyayaḥ // MSS_5110

āyāntaṃ guṇinaṃ dṛṣṭvā prahṛṣyedādriyeta ca /
guṇino hyādṛtā bhūyaś ceṣṭante tasya saṃpade // MSS_5111

āyāntaṃ svapatiṃ dṛṣṭvā bhakṣayantī sadākhilam /
parityaktā nijaiḥ putrair bāndhavaiḥ svajanais tathā // MSS_5112

āyāntamālokya hariṃ pratolyām ālyāḥ purastādanurāgamekā /
romāñcakampādibhirucyamānaṃ bhāmā jugūha praṇamantyathainam // MSS_5113

āyānti tvaritaṃ gabhīrasaritāṃ kūleṣu bhūmīruhāṃ mūleṣu vyathitā nidāghapathikāḥ kṛtyaṃ tadeṣāṃ param /
yatpuṣpairadhivāsanaṃ nibiḍayā yacchāyayā pālanaṃ yanmandairupavījanaṃ ca pavanaiḥ kṛtyaṃ tadurvīruhām // MSS_5114

āyānti yatra nivasanti cirāya ceṣṭaṃ niryānti caivamamitāḥ sarito yato'mī /
devairhṛteṣu bahuleṣu maṇiṣvapībhyo yaḥ pūrvavat sa jayatādamṛtaikabhūmiḥ // MSS_5115

āyānti yānti satataṃ nīraṃ śiśiraṃ kharaṃ na gaṇayanti /
vidmo na hanta divasāḥ kasya kimete kariṣyanti // MSS_5116

āyāntyagre nanu tanubhavā uttamarṇā iveme śayyālagnāḥ phaṇabhṛta ivābhānti dārā idānīm /
kārāgehapratimamadhunā mandiraṃ dṛśyate me tatra sthātuṃ prasajati mano na kṣaṇaṃ na kṣaṇārdham // MSS_5117

āyāntyāṃ nijayuvatau vanāt saśaṅkaṃ barhāṇāmaparaśikhaṇḍinīṃ bhareṇa /
ālokya vyavadadhataṃ puro mayūraṃ kāminyaḥ śradadhuranārjavaṃ nareṣu // MSS_5118

āyāntyā divasaśriyaḥ padatalasparśānubhāvādiva vyomāśokatarornavīnakalikāgucchaḥ samujjṛmbhate /
ātanvannavataṃsavibhramamasāvāśākuraṅgīdṛśām unmīlattaruṇaprabhākarakarastomaḥ samudbhāsate // MSS_5119

āyāminostadakṣṇor añjanarekhāvidhiṃ vitanvantyāḥ /
pāṇiḥ prasādhikāyāḥ prāpadapāṅgaṃ cireṇa viśramya // MSS_5120

āyāsaḥ parahiṃsā vaitaṃsikasārameya tava sāraḥ /
tvāmapasārya vibhājyaḥ kuraṅga eṣo'dhunaivānyaiḥ // MSS_5121

āyāsaśatalabhyasya prāṇebhyo'pi garīyasaḥ /
gatirekaiva vittasya dānaṃ śeṣā vipattayaḥ // MSS_5122

āyāsaśokabhayaduḥkhamupaiti martyo mānena sarvajananinditaveṣarūpaḥ /
vidyādayādamayamādiguṇāṃśca hanti jñātveti garvavaśameti na śuddhabuddhiḥ // MSS_5123

āyāsaślathabāhuvalliradhikasmerai .- -.- lolāpāṅgakapolapāliralikastomārdhaluptālakā /
nyasyantī madayatyanāvṛta iva pracchādanāyāñcalaṃ mugdhā svedanipītasūkṣmasicayavyaktastanī vakṣasi // MSS_5124

āyāsādalaghutarastanaiḥ svanadbhiḥ śrāntānāmavikacalocanāravindaiḥ /
abhyambhaḥ kathamapi yoṣitāṃ samūhais tairurvīnihitacalatpadaṃ pracele // MSS_5125

āyāsānavicintayannagaṇayallābhaṃ tataḥ kiṃcidapy ambho muñcati kīrtimātraśaraṇo dhārādharaḥ sarvataḥ /
tadyatnādupayujya vardhayatu vā dāturyaśaḥ śāśvataṃ mauḍhyādetadupekṣya nāśayatu vā lokaḥ pramāṇaṃ tataḥ // MSS_5126

āyāsya bahubhirdugdhāṃ pītāṃ vatsena sadgavīm /
suśikṣito'pi gopālaḥ prayatnena duhīta kim // MSS_5127

āyāsyasi kadā kānte madantakamayi prabhe /
iti prṣṭenduvadanācchādayad vāsasā mukham // MSS_5128

āyāsyasyavadhāvaparyavasite gatveti saṃbhāvyate saṃprāpte tvayi yāni tānyapi sukhānyadyāparokṣāṇi naḥ /
kiṃtvajñātaviyogavedanamidaṃ sadyastvayi prasthite cetaḥ kiṃ nu karīṣyatītyaviditaṃ samyaṅ na niścīyate // MSS_5129

āyāsyāmi punastavāntikamahaṃ yāme vyatīte priyety uktvā paṅkajalocanā sarabhasaṃ kāntā samājaṃ yayau /
jāte kvāpi ca sīñjate kimu samāyāteti mārgaṃ muhur darśaṃ darśamatho mayā niśi manāg labdho na nidrārasaḥ // MSS_5130

āyuḥ karma ca vittaṃ ca vidyā nidhanameva ca /
pañcaitāni hi sṛjyante garbhasthasyaiva dehinaḥ // MSS_5131

āyuḥ kallolalolaṃ katipayadivasasthāyinī yauvanaśrīr arthāḥ saṃkalpakalpā ghanasamayataḍidvibhramā bhogapūrāḥ /
kaṇṭhāśleṣopagūḍhaṃ tadapi ca na ciraṃ yat priyābhiḥ praṇītaṃ brahmaṇyāsaktacittā bhavata bhavabhayāmbhodhipāraṃ tarītum // MSS_5132

āyuḥpraśne dīrghamāyur vācyaṃ mauhūrtikairjanaiḥ /
jīvanto bahu manyante mṛtāḥ prakṣyanti kaṃ punaḥ // MSS_5133

āyuḥ śriyaṃ yaśo dharmaṃ lokānāśiṣa eva ca /
hanti śreyāṃsi sarvāṇi puṃso mahadatikramaḥ // MSS_5134

āyuḥ śrīḥ kīrtiraiśvaryam āśiṣaḥ puruṣasya yāḥ /
bhavantyeva hi tatkāle yathānicchorviparyayāḥ // MSS_5135

āyuḥsattvabalārogyasukhaprītivivardhanāḥ /
rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvikapriyāḥ // MSS_5136

āyuḥsāraṃ yuavanam ṛtusāraḥ kusumasāyakavayasyaḥ /
sundari jīvitasāro ratibhogarasāmṛtasvādaḥ // MSS_5137

āyuktakebhyaścorebhyaḥ parebhyo rājavallabhāt /
pṛthivīpatilobhācca prajānāṃ pañcadhā bhayam // MSS_5138

āyudhānāṃ dhanuḥ śreṣṭham āsanānāṃ ca medinī /
phalānāṃ cāmravṛkṣasya devānāṃ ca maheśvaraḥ // MSS_5139

āyurghṛte guḍe rogā nityaṃ mṛtyurvidāhiṣu /
ārogyaṃ kaṭutikteṣu balaṃ māṣe payastu ca // MSS_5140

āyurdānamahotsavasya vinatakṣoṇībhṛtāṃ mūrtimān viśvāso nayanotsavo mṛgadṛśāṃ kīrteḥ prakāśaḥ paraḥ /
ānandaḥ kalitākṛtiḥ sumanasāṃ vīraśriyo jīvitaṃ dharmasyaiva niketanaṃ vijayate vīraḥ kaliṅgeśvaraḥ // MSS_5141

āyurdīrghataraṃ vapurvarataraṃ gotraṃ garīyastaraṃ vittaṃ bhūritaraṃ balaṃ bahutaraṃ svāmitvamuccaistaram /
ārogyaṃ vigatāntaraṃ trijagati ślāghyatvamalpetaraṃ saṃsārāmbunidhiṃ karoti sutaraṃ cetaḥ kṛpārdrāntaram // MSS_5142

āyurnaśyati paśyatāṃ pratidinaṃ yāti kṣayaṃ yauvanaṃ pratyāyānti gatāḥ punarna divasāḥ kālo jagadbhakṣakaḥ /
lakṣmīs toyataraṅgabhaṅgacapalā vidyuccalaṃ jīvitaṃ yasmānmāṃ śaraṇāgataṃ śaraṇada tvaṃ rakṣa rakṣādhunā // MSS_5143

āyurnīrataraṅgabhaṅguramiti jñātvā sukhenāsitaṃ lakṣmīḥ svapnavinaśvarīti satataṃ bhogeṣu baddhā ruciḥ /
abhrastambaviḍambi yauvanamiti premṇāvagūḍhāḥ striyo yairevātra vimucyate bhavarasāt taireva baddho janaḥ // MSS_5144

āyurbalaṃ vipulamastu sukhitvamastu kalyāṇamastu vipulā tava kīrtirastu /
śrīrastu dharmamatirastu ripukṣayo'stu saṃtānavṛddhirabhivāñchitasiddhirastu // MSS_5145

āyuryaśo balaṃ vittam ākāṅkṣadbhiḥ priyāṇi ca /
pitaivārādhanīyo'gre daivataṃ hi pitā mahat // MSS_5146

āyurlekhā pavanacalanāśliṣṭadīpopameyā saṃpaccaiṣā madavaśacalatkāminīdṛṣṭilolā /
tīvraścāntardahati hṛdayaṃ viprayogaḥ priyebhyas tasmādetat satatamamalaṃ brahma śāntaṃ prapannāḥ // MSS_5147

āyurvarṣaśataṃ nṛṇāṃ parimitaṃ rātrau tadardhaṃ gataṃ tasyārdhasya parasya cārdhamaparaṃ bālatvavṛddhatvayoḥ /
śeṣaṃ vyādhiviyogaduḥkhasahitaṃ sevādibhirnīyate jīve vāritaraṅgacañcalatare saukhyaṃ kutaḥ prāṇinām // MSS_5148

āyurvarṣaśataṃ nṛṇāṃ parimitaṃ rātrau tadardhaṃ hṛtaṃ tasyārdhasya ca kiṃcideva jarayā bālyena kiṃcid hṛtam /
kiṃcid vyādhiviyogaduḥkhamaraṇairbhūpālasevārasair naṣṭaṃ śiṣṭamatastaraṅgataralaṃ puṃsāṃ sukhaṃ kva kṣaṇe // MSS_5149

āyurvāyucalaṃ sureśvaradhanurlolaṃ balaṃ yauvanaṃ vidyudvac capalaṃ dhanaṃ girinadīkallolavac cañcalam /
tāruṇyaṃ karikarṇatālataralaṃ dehaṃ ca rogākulaṃ jñātvā sarvamidaṃ kurudhvamamalaṃ dharmaṃ sadā niścalam // MSS_5150

āyurvāyuvyathitanalinīpatramitraṃ kimanyat saṃpacchampādyutisahacarī svairacārī kṛtāntaḥ /
kasmādasmin bhramasi tamasi tvaṃ prayāhi prayāgaṃ paunaḥpunyaṃ bhuvi bhagavatī svardhunī te dhunīte // MSS_5151

āyurvāsaramāsavatsaragaṇe gacchatyadūraṃ pathair ākrāmanti kṛtāntakāsarakhurakṣuṇṇā rajorājayaḥ /
īṣallaṅghitaśaiśavā iti vayaḥsaṃdhiṃ dadhānā iti vyaktā varjitayauvanā iti tathā nandanti tandrālavaḥ // MSS_5152

āyurvittaṃ gṛhacchidraṃ mantramaithunabheṣajam /
apamānaṃ tapo dānaṃ nava gopyāni yatnataḥ // MSS_5153

āyurvittaṃ gṛhacchidraṃ mantramaithunabheṣajam /
dānamānāpamānaṃ ca navaitāni sugopayet // MSS_5154

āyurvṛddhikṣayotkarṣahetuṃ kālavinirgatam /
vāñchatāṃ dhanināmiṣṭaṃ jīvitāt paramaṃ dhanam // MSS_5155

āyurvedakṛtābhyāsaḥ sarveṣāṃ priyadarśanaḥ /
āryaśīlaguṇopeta eṣa vaidyo vidhīyate // MSS_5156

āyurvedamadhīyānāḥ kevalaṃ saparigraham /
dṛśyante bahavo vaidyā vyādhibhiḥ samabhiplutāḥ // MSS_5157

āyuṣaḥ kṣaṇa eko'pi na labhyaḥ svarṇakoṭibhiḥ /
sa cennirarthakaṃ nītaḥ kā nu hānistato'dhikā // MSS_5158

āyuṣaḥ kṣaṇa eko'pi na labhyaḥ svarṇakoṭibhiḥ /
sa vṛthā nīyate yena tasmai nṛpaśave namaḥ // MSS_5159

āyuṣaḥ kṣaṇa eko'pi sarvaratnairna labhyate /
nīyate yad vṛthā so'pi pramādaḥ sumahānayam // MSS_5160

āyuṣmān prāṅmukho bhuñjāt dhanavān dakṣiṇāmukhaḥ /
paścime tu yaśasvī syān na kadācidudaṅmukhaḥ // MSS_5161

āyuṣyaṃ sarvathā rakṣyaṃ prāṇināmiha dhīmatā /
apyalpaguṇasaṃpanno jīvan bhadrāṇi paśyati // MSS_5162

āyustaḍiccalamapāyi śarīrametan mṛtyurgrasiṣyati kadeti na ko'pi veda /
adyaiva tad bhajata muktipathaṃ dvijendrā jyeṣṭhāgamāvadhi hi tiṣṭhati kiṃ na darśaḥ // MSS_5163

āyuste kiyadasti tatra ca kiyat tāruṇyamatrāpi vāpy ardhaṃ nirgilitaṃ niśātmakatayā yatrāsti saṅgo na te /
śeṣāḥ santi kati kṣaṇāḥ praṇayajas tatrāpi kopo yadi vyarthaṃ niścinu cakravāki jananaṃ kaste hitaṃ vakṣyati // MSS_5164

āyuste naravīra vardhatu sadā hemantarātriryathā lokānāṃ priyavardhano bhava sadā hemantasūryo yathā /
lokānāṃ bhayavardhano bhava sadā hemantatoyaṃ yathā nāśaṃ yāntu tavārayo'pi satataṃ hemantapadmaṃ yathā // MSS_5165

āyūṃṣi kṣaṇikāni yauvanamapi prāyo jarādhyāsitaṃ saṃyogā virahāvasānavirasā bhogāḥ kṣaṇadhvaṃsinaḥ /
jānanto'pi yathāvyavasthitamidaṃ lokāḥ samastaṃ jagac citraṃ yad gurugarvabhāvitadhiyaḥ krudhyanti mādyanti ca // MSS_5166

āyūrekhāṃ cakārāsyāḥ kare drāghīyasīṃ vidhiḥ /
śauṇḍīryagarvanirvāhapratyāśāṃ ca manobhuvaḥ // MSS_5167

āye vyaye tathā nityaṃ tyaktalajjas tu vai bhavet /
na kuñcitena gūḍhena nityaṃ prāvaraṇādibhiḥ // MSS_5168

āyodhane kṛṣṇagatiṃ sahāyam avāpya yaḥ kṣatriyakālarātrim /
dhārāṃ śitāṃ rāmaparaśvadhasya saṃbhāvayatyutpalapatrasārām // MSS_5169

āraktatāmeti mukhaṃ jihvā vā śyāmatāṃ yadā /
tadā prājño vijānīyān mṛtyumāsannamātmanaḥ // MSS_5170

āraktadīrghanayano nayanābhirāmaḥ kandarpakoṭilalitaṃ vapurādadhānaḥ /
bhūyāt sa me'dya hṛdayāmburuhādhivartī vṛndāṭavīnagaranāgaracakravartī // MSS_5171

āraktarājibhiriyaṃ kusumairnavakandalī salilagarbhaiḥ /
kopād antarbāṣpe smarayati māṃ locane tasyāḥ // MSS_5172

āraktāṅkuradanturā kamalinī nāyāminī yāminī stokonmuktatuṣāramambaramaṇerīṣat pragalbhaṃ mahaḥ /
apyete sahakārasaurabhamuco vācālitāḥ kokilair āyānti priyaviprayuktayuvatīmarmacchido vāsarāḥ // MSS_5173

āraktānāṃ navamadhu śanairāpiban padminīnāṃ kālonnidre kuvalayavane ghūrṇamānaḥ salīlam /
svinno dānairvipinakariṇāṃ saumya seviṣyate tvām āmodānāmahamahamikāmādiśan gandhavāhaḥ // MSS_5174

āraktāyatapuṣpabāṇanayane snigdhāñjanaśyāmikāṃ kāśmīrāruṇakarṇikārakusumottaṃse mahānīlatām /
unmīlattilakāntare mṛgamadakṣodārdrabindūpamāṃ dhatte mugdhatamālakāntimadhupīvṛndaṃ vasantaśriyaḥ // MSS_5175

āraktairnavapallavairviṭapino netrotsavaṃ tanvate tān dhunvannayamabhyupaiti madhurāmodo maruddakṣiṇaḥ /
tenāliṅgitamātra eva vidhivat prādurbhavannirbhara- krīḍākūtakaṣāyitena manasā loko'yamunmādyate // MSS_5176

āraṇyās tu svakaiḥ kuryuḥ sārthikāḥ sārthikaiḥ saha /
sainikāḥ sainikaireva grāme'pyubhayavāsibhiḥ // MSS_5177

ārabdhamabdhimathanaṃ svahastayitvā dvijihvamamarairyat /
ucitas tatpariṇāmo viṣamaṃ viṣameva yajjātam // MSS_5178

ārabdhā kimu ketakīkisalayairmālā kimāyāminī karpūrasya paraṃparā malayajakṣodasya lekhāthavā /
dhārā vaibudhasaindhavī nu visayatyāho himānīmayī vṛṣṭiḥ pañcaśarasya tāvakadṛśorbhaṅgī kathaṃ gīyate // MSS_5179

ārabdhā makaradhvajasya dhanuṣaitasyāstanurvedhasā tvadviśleṣaviśeṣadurbalatayā jātā na tāvaddhanuḥ /
tat saṃpratyapi re prasīda kimapi premāmṛtasyandinīṃ dṛṣṭiṃ nātha vidhehi sā ratipateḥ śiñjāpi samjāyatām // MSS_5180

ārabdhe dayitāmukhapratisame nirmātumasminnapi vyaktaṃ janmasamānakālamilitāmaṃśucchaṭāṃ varṣati /
ātmadrohiṇi rohiṇīparivṛḍhe paryaṅkapaṅkeruhaḥ saṃkocādatiduḥsthitasya na vidhes tacchilpamunmīlitam // MSS_5181

ārabdhe paṭahe sthite gurujane bhadrāsane laṅghite skandhoccāraṇanamyamānavadanapracyotitoye ghaṭe /
rājñāhūya visarjite mayi jano dhairyeṇa me vismitaḥ svaḥ putraḥ kurute pituryadi vacaḥ kastatra bho vismayaḥ // MSS_5182

ārabhante'lpamevājñāḥ kāmaṃ vyagrā bhavanti ca /
mahārambhāḥ kṛtadhiyas tiṣṭhanti ca nirākulāḥ // MSS_8183

ārabheta naraḥ karma svapauruṣamahāpayan /
niṣpattiḥ karmaṇo daive pauruṣe ca vyavasthitā // MSS_5184

ārabhetaiva karmāṇi śrāntaḥ śrāntaḥ punaḥ punaḥ /
karmāṇyārabhamāṇaṃ hi puruṣaṃ śrīrniṣevate // MSS_5185

ārabhyate mahatkāryaṃ yaiḥ kṣudrairapi pārthivaiḥ /
te cakravartino bhūtvā jāyante bhadrabhājanam // MSS_5186

ārambhagurvī kṣayiṇī krameṇa laghvī purā vṛddhimatī ca paścāt /
dinasya pūrvārdhaparārdhabhinnā chāyeva maitrī khalasajjanānām // MSS_5187

ārambharatitā'dhairyam asatkāryaparigrahaḥ /
viṣayopasevā cājasraṃ rājasaṃ guṇalakṣaṇam // MSS_5188

ārambharamaṇīyāni vimarde virasāni ca /
prāyo vairāvasānāni saṃgatāni khalaiḥ saha // MSS_5189

ārāt kārīṣavahneḥ praviracitatṛṇaprastarāntarniṣaṇṇaiḥ saṃśīrṇagranthikanthāvivaravaśaviśacchītavātābhibhūtaiḥ /
nītāḥ kṛcchreṇa pānthaiḥ śvabhiriva niviḍaṃ jānusaṃkocakubjair antardurvāraduḥkhadviguṇatarakṛtāyāmayāmāstri yāmāḥ // MSS_5190

ārādasau taruvarastava kuntalānām ākalpamātmakusumairabhiyācamānaḥ /
bhūyaḥ samāhvayati yā kalakaṇṭhanādair ārohabhāramṛdugāmini tatra yāmaḥ // MSS_5191

ārāddhaṃ kimu daivataṃ kuvalayaistepe tapaścandramāḥ kiṃ nāmāyamidaṃ ca kāñcanarucāṃ kiṃ bhāgyamujjṛmbhate /
daivaṃ vādya kimānukūlikamabhūd bālapravālaśriyām asyāḥ smeradṛśo dadhatyavayavaupamyaṃ yadetānyapi // MSS_5192

ārāddho mūrddhabhiryat tuhinakarakalālaṃkṛtirviśatiryad doṣṇāmuṣṇāṃśumitraṃ bhuvanaparibhavī yatpratāpaprarohaḥ /
yat tat kailāsaśailoddharaṇamapi mṛṣā tat samastaṃ tavābhūt bibhralluṇṭākalīlāṃ yadapaharasi naḥ paṅkajākṣīṃ parokṣe // MSS_5193

ārādhayati yaṃ devaṃ tamutkṛṣṭataraṃ vadet /
tannyūnatāṃ naiva kuryāj joṣayet tasya sevanam // MSS_5194

ārādhayituḥ prema- pratīkṣaṇārthaṃ spṛhā paraṃ yāsām /
tā nanu saubhagadevyo gaṇikāḥ kṛtināṃ samārādhyāḥ // MSS_5195

ārādhitā hi rājāno devavac copasevitāḥ /
anugrahairyojayanti bhaktān ghnanti viparyaye // MSS_5196

ārādhitā hi śīlena prayatnaiścopasevitāḥ /
rājānaḥ saṃprasīdanti prakupyanti viparyaye // MSS_5197

ārādhito vāpyaparādhito vā khalaḥ karotyeva sadāpakāram /
mūrdhnā dhṛto pādatale sthito vā daśatyavaśyaṃ khalu dandaśūkaḥ // MSS_5198

ārādhyaḥ patireva tasya ca padadvandvānuvṛttirvrataṃ kenaitāḥ sakhi śikṣitāsi vipathaprasthānadurvāsanāḥ /
kiṃ rūpeṇa na yatra majjati mano yūnāṃ kimācāryakair gūḍhānaṅgarahasyayuktiṣu phalaṃ yeṣāṃ na dīrghaṃ yaśaḥ // MSS_5199

ārādhya dugdhajaladhiḥ sudhayaiva devān devāya hanta mahate garalaṃ dideśa /
yeṣāṃ dhruvaṃ prakṛtireva jalāśayānāṃ nīceṣu sanmatirasanmatiruttameṣu // MSS_5200

ārādhya bhūpatimavāpya tato dhanāni bhokṣyāmahe kila vayaṃ satataṃ sukhāni /
ityāśayā kalivimohitamānasānāṃ kālaḥ prayāti maraṇāvadhireva puṃsām // MSS_5201

ārādhyamāno nṛpatiḥ prayatnād ārādhyate nāma kimatra citram /
ayaṃ tvapūrvaḥ pratimāviśeṣo yaḥ sevyamāno riputāmupaiti // MSS_5202

ārāmādhipatirvivekavikalo nūnaṃ rasā nīrasā vātyābhiḥ paruṣīkṛtā daśa diśaścaṇḍātapo duḥsahaḥ /
evaṃ dhanvani campakasya sakale samhārahetāvapi tvaṃ siñcannamṛtena toyada kuto'pyāviṣkṛto vedhasā // MSS_5203

ārāmābharaṇasya pallavacayairāpītatigmatviṣaḥ pāthoda praśamaṃ nayāgurutaroretasya dāvajvaram /
brūmas tvāmupakārakātara gataprāyāḥ payaḥsaṃpado dagdho'pyeṣa tarurdiśaḥ parimalairāpūrya nirvāsyati // MSS_5204

ārāmukhaṃ kṣurapraṃ ca gopucchaṃ cārdhacandrakam /
sūcīmukhaṃ ca bhallaṃ ca vatsadantaṃ dvibhallakam // MSS_5205

karṇikaṃ kākatuṇḍaṃ ca tayānyānyapyanekaśaḥ /
phalāni deśadeśeṣu bhavanti bahurūpataḥ // MSS_5206

ārāmukhena vai carma kṣurapreṇa ca kārmukam /
sūcīmukhena kavacam ardhacandreṇa mastakam // MSS_5207

bhallena hṛdayaṃ vedhyaṃ dvibhallena guṇaḥ śaraḥ /
lohaṃ ca kākatuṇḍena lakṣyaṃ gopucchakena ca // MSS_5208

ārāmaiḥ sadanairhayairgajavarairgānaiḥ parikrīḍanair vādyairyauvanagarvamañjulatarairvṛndaiśca vāmabhruvām /
muktiḥ syād yadi tadvihāya sakalaṃ caitat pravīṇā narāḥ kartuṃ hanta tapastu muktisukhadaṃ kasmādaraṇyaṃ gatāḥ // MSS_5209

ārāmo'yamanargalena balinā bhagnaḥ samagro mayety antaḥsaṃbhṛtaharṣavardhitamadodagraḥ kimunmādyasi /
mātaṅga prativarśameva bhavato bhāvī nidāghajvaras tatrāpi pratikāramarhasi sakhe samyak samālocitum // MSS_5210

āripsunā mantrabalānvitena prāgeva kāryo nipuṇaṃ vicāraḥ /
doṣṇāṃ balān mantrabalaṃ garīyaḥ śakro'surān mantrabalād vijigye // MSS_5211

ārirādhayiṣuḥ samyag anujīvī mahīpatim /
vidyāvinayaśilpādyair ātmānamupapādayet // MSS_5212

ārurukṣormuneryogaṃ karma kāraṇamucyate /
yogārūḍhasya tasyaiva śamaḥ kāraṇamucyate // MSS_5213

āruhya dūramagaṇita- raudrakleśā prakāśayantī svam /
vātapratīcchanapaṭī vahitramiva harasi māṃ sutanu // MSS_5214

āruhya nṛpatiḥ pūrvam indriyāśvān yaśīkṛtān /
kāmakrodhādikāñ jitvā ripūn ābhyantarāṃśca tān / MSS_5215

jayedātmānamevādau vijayāyānyavidviṣām /
ajitātmā hi vivaśo vaśīkuryāt kathaṃ parān // MSS_5216

āruhya śailaśikharaṃ tvadvadanāpahṛtakāntisarvasvaḥ /
pratikartumivordhvakaraḥ sthitaḥ purastān niśānāthaḥ // MSS_5217

āruhyākrīdaśailasya candrakāntasthalīmimām /
nṛtyatyeṣa lasaccārucandrakāntaḥ śikhāvalaḥ // MSS_5218

ārūḍhaḥ patita iti svasaṃbhavo'pi svacchānāṃ pariharaṇīyatāmupaiti /
karṇebhyaścyutamasitotpalaṃ vadhūnāṃ vīcībhistaṭamanu yannirāsurāpaḥ // MSS_5219

ārūḍhakṣitipālabhālavigalatsvedāmbusekoddhatā bherījhāṃkṛticāpaṭaṃkṛticamatkārollasanm ānasā /
kṣubhyatkṣoṇitalaṃsphuratkhurapuṭaṃ cañcaccalatkeśaraṃ mandabhrāntavilocana pratidiśaṃ nṛtyanti vājivrajāḥ // MSS_5220

ārūḍhaveṇutaruṇādharavibhrameṇa mādhuryaśālivadanāmbujamudvahantī /
ālokyatāṃ kimanayā vanadevatā vaḥ kaiśorake vayasi kāpi ca kāntiyaṣṭiḥ // MSS_5221

ārūḍhasya citāṃ kṛtānumaraṇodyogapriyāliṅganaṃ puṇḍrekṣudravapānamulbaṇamahāmohapraluptasmṛte ḥ /
vītāsoravataṃsamālyavalayāmodaśca yādṛg bhaved bhāvānāṃ subhagaḥ svabhāvamahimā niścetasas tādṛśaḥ // MSS_5222

ārūḍhasvāmiko'śvaḥ syād vittacintitasiddhaye /
sarveṣāṃ suratakrīḍā dṛṣṭādau bhogalabdhaye // MSS_5223

ārūḍhāntarayauvanasya parito goṣṭhīranubhrāmyatas tattat tāsu manogataṃ sunibhṛtaṃ saṃvyācikīrṣorhareḥ /
vegāducchalitāsphuṭākṣaradaśāgarbhās trapāgauravāt pratyañco valitā bhavantu bhavatāṃ kṛtyāya vāgūrmayaḥ // MSS_5224

ārūḍho malayāniladvipavaraṃ yukto vilāsānugaiḥ pītaḥ puṣpavilocanairnavalatāpaurāṅganānāṃ gaṇaiḥ /
abhrāmyad vanapattane madhumahīpālaḥ sphuratkokilā- līlālāpamiladbhramadbhramarikājhāṃkārabherīr avaiḥ // MSS_5225

ārūḍho vāsayaṣṭiṃ gṛhavalabhitale duṣṭamārjārakeṇa krūrāsyaṃ grasyamānaḥ sakṛdapi śanakairyad vicukrośa kīraḥ /
gaṅgeti svāminīṃ svāmayamamarapaterlabdhavānāsanārdhaṃ yastu traisrotasāmbhaḥ spṛśati mṛśati vā tatkathāṃ ke vidantu // MSS_5226

ārogyaṃ ciramaśvinī narapate toṣaṃ śivaḥ keśavaḥ kalyāṇaṃ tava sarvadā śaśiravī proddīpanaṃ devatāḥ /
brahmādyāḥ sakalāḥ subhadramavanaṃ gauryādayo mātaraḥ kurvāte kurute karoti kurutaḥ kurvanti kurvantu ca // MSS_5227

ārogyaṃ paramānandaḥ sukhamutsāha eva ca /
aiśvaryaṃ priyasaṃbhogaṃ vinā sarvaṃ nirarthakam // MSS_5228

ārogyaṃ bhāskarādicchec śriyamicched hutāśanāt /
jñānaṃ maheśvarādicchen mokṣamicchej janārdanāt // MSS_5229

ārogyaṃ bhāskarādicched dhanamicched hutāśanāt /
maheśvarāj jñānamicchen muktimicchej janārdanāt // MSS_5230

ārogyaṃ vidvattā sajjanamaitrī mahākule janma /
svādhīnatā ca puṃsāṃ mahadaiśvaryaṃ vināpyarthaiḥ // MSS_5231

ārogyaṃ saubhāgyaṃ dhanāḍhyatā nāyakatvamānandaḥ /
kṛtapuṇyasya syādiha sadā jayo vāñchitāvāptiḥ // MSS_5232

ārogyabuddhivinayodyamaśāstrarāgāḥ pañcāntarāḥ paṭhanasiddhiguṇā bhavanti /
ācāryapustakanivāsasahāyakarṇā bāhyāstu pañca paṭhanaṃ parivardhayanti // MSS_5233

ārogyamānṛṇyamavipravāsaḥ sadbhirmanuṣyaiḥ saha saṃprayogaḥ /
svapratyayā vṛttirabhītavāsaḥ ṣaḍ jīvalokasya sukhāni rājan // MSS_5234

ārogyalakṣmīrupayāti pitta- jvarāturaṃ reṇukaṣāyabhājam /
mā tvaṃ yathā ratnakale smarārtā kṛtaprakopapraśamā sakhībhiḥ // MSS_5235

āroḍhuṃ varamaupavāhyamapahartuṃ sundarī kanyakā bhoktuṃ bhogamupasthitaṃ sukhamalaṃkartuṃ ca ratnaistanum /
samnahyantyamṛtāndhaso hi śamite yenaiva hālāhale sa svāmī mama daivataṃ taditaro nāmnāpi na mnāyate // MSS_5236

āropayasi mudhā kiṃ nāhamabhijñā kila tvadaṅkasya /
divyaṃ varṣasahasraṃ sthitveti na yuktamabhidhātum // MSS_5237

āropitaḥ pṛthunitambataṭe taruṇyā kaṇṭhe ca bāhulatayā niviḍaṃ gṛhītaḥ /
uttuṅgapīnakucanirbharapīḍito'yaṃ kumbhaḥ karīṣadahanasya phalāni bhuṅkte // MSS_5238

āropitā api prājyā guṇā lokeṣu pūjitaiḥ /
pūjayantīha dṛṣṭāntaḥ pratimā dyuḥsadāṃ nanu // MSS_5239

āropitā śilāyām aśmeva tvaṃ bhaveti mantreṇa /
magnāpi pariṇayāpadi jāramukhaṃ vīkṣya hasitaiva // MSS_5240

āropyate'śmā śailāgraṃ yathā yatnena bhūyasā /
nipātyate sukhenādhas tathātmā guṇadoṣayoḥ // MSS_5241

ārohaṇaṃ govṛṣakuñjarāṇāṃ prāsādaśailāgravanaspatīnām /
viṣṭhānulepo rudhiraṃ mṛtaṃ ca svapneṣvagamyāgamanaṃ ca dhanyam // MSS_5242

ārohaṇāya tava sajja ivāsti tatra sopānaśobhivapuraśmavalicchaṭābhiḥ /
bhogīndraveṣṭaśataghṛṣṭikṛtābhirabdhi- kṣubdhācalaḥ kanakaketakagotragātri // MSS_5243

ārohatu giriśikharaṃ samudramullaṅghya yātu pātālam /
vidhilikhitākṣaramālaṃ phalati kapālaṃ na bhūpālaḥ // MSS_5244

ārohatyavanīruhaḥ praviśati śvabhraṃ nagaiḥ spardhate khaṃ vyāledhi viceṣṭate kṣititale kuñjodare līya /
antarbhrāmyati koṭarasya virasatyālambate vīrudhaḥ kiṃ tad yanna karoti mārutavaśaṃ yātah kṛśānurvane // MSS_5245

ārohanti sukhāsanānyapaṭavo nāgān hayāṃs tajjuṣas tāmbūlādyupabhuñjate naṭaviṭāḥ khādanti hastyādayaḥ /
prāsāde caṭakādayo'pi nivasantyete na pātraṃ stuteḥ sa stutyo bhuvane prayacchati kṛtī lokāya yah kāmitām // MSS_5246

ārohavallībhirivāmbudhārā- rājībhirābhūmivilambinībhiḥ /
saṃlakṣyate vyoma vaṭadrumābham ambhodharaśyāmadalaprakāśam // MSS_5247

ārjavaṃ cānṛśaṃsyaṃ ca damaścendriyanigrahaḥ /
eṣa sādhāraṇo dharmaś cāturvarṇye'bravīn manuḥ // MSS_5248

ārjavaṃ pratipadyasva putreṣu satataṃ vibho /
iha kīrtiṃ parāṃ prāpya pretya svargamavāpsyasi // MSS_5249

ārjavatvaṃ caturthaṃ ca pañcamaṃ dharmameva hi /
madhuratvaṃ tataḥ proktaṃ ṣaṣṭhameva varānane // MSS_5250

ārjavamamalakarāṇāṃ vinayo vararatnamukuṭānām /
dyūtaṃ durvyasanānāṃ strījitatā marutaṭīpiśācānām // MSS_5251

ārjavena dhṛtā dīkṣā yā no daivaṃ paraṃ prati /
atyantamānuṣīyābhyaḥ pīḍābhyas tadvimocanam // MSS_5252

ārjavena naraṃ yuktam ārjavāt savypatrapam /
aśaktimantaṃ manyanto dharṣayanti kubuddhayaḥ // MSS_5253

ārtatrāṇaparāyaṇena kariṇā dāhādimūleti yad vākyaṃ cakradhareṇa nakramukhato hākārarorīkṛtam /
yaḥ stambhe karatāḍanadhvanirabhūt karṇe surasyāpyaho hā kṛṣṇeti yadakṣayaṃ sa bhagavān pāyādapāyājjagat // MSS_5254

ārtaduḥkhyaparitrāṇadurgatādi yathākramam /
pātramāhurdayālūnām alābhe guṇavāniti // MSS_5255

ārtadrutasvarajñā vibhinnadīnaprabhinnalaghuraudrāḥ /
nindyāḥ śubhāstu śabdāḥ pramuditaparipūrṇadṛḍhaśāntāḥ // MSS_5256

ārtasya me praṇamato jagadantarātman paśyan na paśyasi vibho na śṛṇoṣi śṛṇvan /
durdaivakumbhajanuṣā nanu sāṃprataṃ me pītastadīyakaruṇāvaruṇālayo'pi // MSS_5257

ārtā devān namasyanti tapaḥ kurvanti rogiṇaḥ /
nirdhanā dānamicchanti vṛddhā nārī pativratā // MSS_5258

ārtānāmārtisaṃbandhaṃ prītiviśrāmakāraṇam /
kena ratnamidaṃ sṛṣṭaṃ mitramityakṣaradvayam // MSS_5259

ārtānāmiha jantūnām ārticchedaṃ karoti yaḥ /
śaṅkhacakragadāhīno dvibhujaḥ parameśvaraḥ // MSS_5260

ārtārte mudite hṛṣṭā proṣite malinā kṛśā /
mṛte mriyeta yā patyau sā strī jñeyā pativratā // MSS_5261

ārteṣu dīyate dānaṃ śūnyaliṅgasya pūjanam /
anāthapretasaṃskāram aśvamedhaphalaṃ labhet // MSS_5262

ārteṣu vipreṣu dayānvitaśca yacchraddhayā svalpamupaiti dānam /
anantapāraṃ samupaiti rājan yaddīyate tanna labhed dvijebhyaḥ // MSS_5263

ārto matsadṛśo nānyas tvatto nānyaḥ kṛpāparaḥ /
tulya evāvayoryogaḥ kathaṃ nātha na pāsi mām // MSS_5264

ārto vā yadi vā trastaḥ pareṣāṃ śaraṇāgataḥ /
ariḥ prāṇān parityajya rakṣitavyaḥ kṛtātmanā // MSS_5265

ārdrakīkasamukhaḥ purataśced dṛśyate bhavati tacchubhadaḥ śvā /
carma śuṣkamathavāsthi viśuṣkaṃ bibhradeṣa maraṇaṃ vidadhāti // MSS_5266

ārdramapi stanajaghanān- nirasya sutanu tvayaitadunmuktam /
khasthamavāptumiva tvāṃ tapanāṃśūnaṃśukaṃ pibati // MSS_5267

ārdrāṃ kaṇṭhe mukhābjasrajamavanamayatyambikā jānulambāṃ sthāne kṛtvendulekhāṃ nibiḍayati jaṭāḥ pannagendreṇa nandī /
kālaḥ kṛttiṃ nibadhnātyupanayati kare kālarātriḥ kapālaṃ śaṃbhornṛtyāvatāre pariṣaditi pṛthagvyāpṛtā vaḥ punātu // MSS_5268

ārdrālaktakamasyāś caraṇaṃ mukhamārutena vījayitum /
pratipannaḥ prathamataraḥ saṃprati sevāvakāśo me // MSS_5269

āryakarmaṇi rajyante bhūtikarmāṇi kurvate /
hitaṃ ca nābhyasūyanti paṇḍitā bharatarṣabha // MSS_5270

āryajananinditānāṃ pāpaikarasaprakāśanārīṇām /
etāvāneva guṇo yadabhīṣṭasamāgamo nirāvaraṇaḥ // MSS_5271

āryajuṣṭamidaṃ vṛttam iti vijñāya śāśvatam /
santaḥ parārthaṃ kurvāṇā nāvekṣante pratikriyām // MSS_5272

āryatā puruṣajñānaṃ śauryaṃ karuṇaveditā /
sthaulalakṣyaṃ ca satatam udāsīnaguṇodayaḥ // MSS_5273

āryatvaṃ ca caturthaṃ ca pañcamaṃ dharmameva hi /
ṣaṣṭhaṃ satītvaṃ dṛḍhatā saptamaṃ sāhaso'ṣṭamam // MSS_5274

āryadeśakularūpabalāyur- buddhibandhuramavāpya naratvam /
dharmakarma na karoti jaḍo yaḥ potamujjhati payodhigataḥ saḥ // MSS_5275

āryaputra pitā mātā bhrātā putras tathā snuṣā /
svāni puṇyāni bhuñjānāḥ svaṃ svaṃ bhāgyamupāsate //
bharturbhāgyaṃ tu bhāryaikā prāpnoti puruṣarṣabha // MSS_5276

āryānaṅga mahāvrataṃ vidadhatā vindhyānilaiḥ pāraṇāṃ kṛtvā sāṅgamakāri kena muralākūle kaṭhoraṃ tapaḥ /
yenāsyā ratikhedameduramṛduśvāsādhivāsaspṛśaḥ pīyante'dharasīdhavo vihasitajyotsnopadaṃśaṃ rahaḥ // MSS_5277

āryā mukhe tu capalā tathāpi caryā na me yataḥ sā tu /
dakṣā gṛhakṛtyeṣu ta- thā duḥkhe bhavati duḥkhārtā // MSS_5278

ārye karmaṇi yuñjānaḥ pāpe vā punarīśvaraḥ /
vyāpya bhūtāni carate na cāyamiti lakṣyate // MSS_5279

āryeṇa sukaraṃ hyāhury āryakarma dhanaṃjaya /
anāryakarma tvāryeṇa suduṣkarataraṃ bhuvi // MSS_5280

ālakṣya dantamukulān animittahāsair avyaktavarṇaramaṇīyavacaḥ pravṛttīn /
aṅkāśrayapraṇayinas tanayān vahanto dhanyās tadaṅgarajasā malinībhavanti // MSS_5281

ā laṅkānāthanārīstanataralapayovīcimudrāt samudrād ā svargaṅgātaraṅgāvaliviralaśilādustarāduttarādreḥ /
ā prākśailāsurastrīsuratagativido magnabhāsvanmṛgāṅkād ā ca prācetasābdherbhavatu mama puraḥ ko'pi yadyasti vīraḥ // MSS_5282

ālapati pikavadhūriva paśyati hariṇīva calati haṃsīva /
sphurati taḍillatikeva svadate tuhināṃśulekheva // MSS_5283

ālapa yathā yathecchasi yuktaṃ tava kitava kimapavārayasi /
strījātilāñchanamasau jīvitaraṅkā sakhī subhaga // MSS_5284

ālambihemaraśanāh stanasaktahārāḥ kandarpadarpaśithilīkṛtagātrayaṣṭyaḥ /
māse madhau madhurakokilabhṛṅganādair nāryo haranti hṛdayaṃ prasabhaṃ narāṇām // MSS_5285

ālambe jagadālambe herambacaraṇāmbuje /
śuṣyanti yadrajaḥ sparśāt sadyaḥ pratyūhavārdhayaḥ // MSS_5286

ālambyāṅgaṇavāṭikāparisare svecchānatāṃ śākhikāṃ keyūrībhavadalpaśeṣavalayā bālā samastaṃ dinam /
sā daivopahṛtasya mūḍhamanaso bhagnāvadheradya me panthānaṃ vivṛtāśruṇā vadanakenālokya kiṃ vakṣyati // MSS_5287

ālambhyāṅgaṇavāpikāparisare cūtadrume mañjarīṃ sarpatsāndraparāgalampaṭaraṇadbhṛṅgāṅganāśobhinīm /
manye svāṃ tanumuttarīyaśakalenācchādya bālā sphurat- kaṇṭhadhvānanirodhakampitakucaśvāsodgamā roditi // MSS_5288

ālavāle sthitaṃ toyaṃ śoṣaṃ na bhajate yadā /
ajīrṇaṃ tad vijānīyān na deyaṃ tādṛśe jalam // MSS_5289

ālasyaṃ kuru pāpakarmaṇi bhava krūraḥ krudhas tāḍane naiṣṭhuryaṃ bhaja lobhamohaviṣaye nidrāṃ samādhau hareḥ /
jāḍyaṃ gaccha parāpavādakathane drohaṃ vidhehi smare doṣā eva guṇatvamevamakhilā yāsyanti cetas tava // MSS_5290

ālasyaṃ prathamaṃ paścād vyādhipīḍā prajāyate /
pramādaḥ saṃśayasthāne cittasyehānavasthitiḥ // MSS_5291

ālasyaṃ madamohau ca cāpalaṃ goṣṭhireva ca /
stabdhatā cābhimānitvaṃ tathātyāgitvameva ca /
ete vai sapta doṣāstu sadā vidyārthināṃ matāḥ // MSS_5292

ālasyaṃ yadi na bhavej jagatyanarthaḥ ko na syād bahudhanako bahuśruto vā /
ālasyādiyamavaniḥ sasāgarāntā saṃpūrṇā narapaśubhiśca nirdhanaiśca // MSS_5293

ālasyaṃ strīsevā sarogatā janmabhūmivātsalyam /
saṃtoṣo bhīrutvaṃ ṣaḍ vyāghātā mahattvasya // MSS_5294

ālasyaṃ sthiratāmupaiti bhajate cāpalyamudyogitāṃ mūkatvaṃ mitabhāṣitāṃ vitanute maugdhyaṃ bhavedārjavam /
pātrāpātravicārabhāvaviraho yacchatyudārātmatāṃ mātarlakṣmi tava prasādavaśato doṣā api syurguṇāḥ // MSS_5295

ālasyaṃ harati prajñāṃ dhanamāyuryaśo balam /
yasminnāste tadālasyaṃ sarvadoṣākarastu saḥ // MSS_5296

ālasyaṃ hi manuṣyāṇāṃ śarīrastho mahān ripuḥ /
nāstyudyamasamo bandhuḥ kṛtvā yaṃ nāvasīdati // MSS_5297

ālasyamapi pārīndraṃ pratipadya vijṛmbhate /
hatabhāgaṃ prayatno'pi pratihanyata eva hā // MSS_5298

ālasyāt susahāyo'pi na gacchatyudayaṃ janaḥ /
hastāgrāsphālito bhūmau toyārdra iva kandukaḥ // MSS_5299

ālasyena hatā vidyā parahastagatāḥ striyaḥ /
alpabījaṃ hataṃ kṣetraṃ hataṃ sainyamanāyakam // MSS_5300

ālānaṃ jayakuñjarasya dṛṣadāṃ seturvipadvāridheḥ pūrvādriḥ karavālacaṇḍamahaso līlopadhānaṃ śriyaḥ /
saṃgrāmāmṛtasāgarapramathanakrīḍāvidhau mandaro rājan rājati vīravairivanitāvaidhavyadaste bhujaḥ // MSS_5301

ālānatvaruṣevaitā dantibhirvṛkṣapaṅktayaḥ /
sphurat kaṭakaṭārāvaṃ pātyante kṛtacitkṛtaiḥ // MSS_5302

ālānamunmūlya sukhābhidhānaṃ tāruṇyanāge gamanodyate'smin /
palāyite kāmigaṇe'ṅganānāṃ vimardabhītyeva kucāḥ patanti // MSS_5303

ālāne gṛhyate hastī vājī valgāsu gṛhyate /
hṛdaye gṛhyate nārī yadīdaṃ nāsti gamyatām // MSS_5304

ālāpaṃ kalakaṇṭhikā na kurute kīrā na dhīradhvaniṃ vyāhāraṃ kalayanti komalagiraḥ kūjanti no barhiṇaḥ /
nīrāḍambaradurdināmbaratale dūre dvirephadhvaniḥ kākāḥ kevalameva keṅkṛtaravaiḥ kurvanti karṇajvaram // MSS_5305

ālāpaḥ smitakaumudīsahacaro dṛṣṭiḥ praharṣojjvalā bhrūrnṛtyādhvaradīkṣitā caraṇayornyāsaḥ same bhaṅguraḥ /
veśeṣu kṣaṇikaspṛhā madavidherbandho na vādāśrayas tanvyā naikavikārabhūrmadhumadaprāyo madaḥ sphūrjati // MSS_5306

ālāpamālinikarasya niśamya bhītā mugdhā vilokya vadanaṃ mukuraṃ jahāti /
mandaṃ na niśvasiti manmathavedanārtā kīrendu māruta bhayāt kimu manna bhūpa // MSS_5307

ālāpayatyakāryāṇi kiṃcidākhyāti vā svayam /
yā na prayāti śayanaṃ sāpyanutpannasaspṛhā // MSS_5308

ālāpād gātrasaṃsparśāt saṃsargāt sahabhojanāt /
āsanāc śayanād yānāt pāpaṃ saṃkramate nṛṇām // MSS_5309

ālāpān bhrūvilāso viralayati lasadbāhuvikṣiptiyātaṃ nīvigranthiṃ prathimnā pratanayati manāṅmadhyanimno nitambaḥ /
utpuṣyatpārśvamūrcchatkucaśikharamuro nūnamantaḥsmareṇa spṛṣṭā kodaṇḍakoṭyā hariṇaśiśudṛśo dṛśyateyauvanaśrīḥ // MSS_5310

ālāpairmadhuraiśca kāścidaparānālokitaiḥ sasmitair anyān vibhramakalpanābhiritarānaṅgairanaṅgojjvalaiḥ /
ācāraiścaturaiḥ parānabhinavairanyān bhruvaḥ kampanair itthaṃ kāścana rañjayanti sudṛśo manye manastvanyathā // MSS_5311

āli kapālini jaṭile patyāvatyāgrahaistavālamiti /
haragatamiti duḥsahamapi muhurapi mukharānnigādayati gaurī // MSS_5312

āli kalpaya puraḥ karadīpaṃ candramaṇḍalamiti prathitena /
nanvanena pihitaṃ mama cakṣur maṅkṣu pāṇduratamogulakena // MSS_5313

āliṅgatyanyamanyaṃ ramayati vacasā līlayā vīkṣate'nyaṃ rodityanyasya hetoḥ kalayati śapathairanyamanyaṃ vṛṇoti /
śete cānyena sārdhaṃ śamanamupagatā cintayatyanyamanyaṃ strīmāyā duścaritrā jagadahitakarī kena kaṣṭena sṛṣṭā // MSS_5314

āliṅgadāpya gopīṃ tadbāhuṃ sahariraṃsayādhāya /
śrutveti niścinomyaham aṅgiṣu durvāratām anaṅgasya // MSS_5315

āliṅganādharasudhārasapānavakṣo- niṣpīḍanādividhirastu vidūrataste /
yattvaṃ vilokayasi cañcaladṛṅnipātair etāvataiva hariṇākṣi vayaṃ kṛtārthāḥ // MSS_5316

āliṅgante malayajatarūnāsvajante vanāntān āpṛcchante ciraparicitān mālayān nirjharaughān /
adya sthitvā draviḍamahilābhyantare śvaḥ prabhāte prasthātāro malayamarutaḥ kurvate saṃnidhānam // MSS_5317

āliṅganto vasudhāṃ nijakhuradalitāmivānunetumamī /
vadanavigatacaraṇā iva saṃlakṣyante javādaśvāḥ // MSS_5318

āliṅgannatisaurabhānavayavān bimbādharaṃ pāṭalaṃ cumbannākalayan payodharataṭīṃ śṛṇvan rutaṃ hāṃsakam /
paśyan vāniśamāyatāṃ dṛśamupaskurvaṃllavaṅgīrasaṃ bālāyāṃ sakalartusaṃgamasukhaṃ dhanyaḥ paraṃ manyate // MSS_5319

āliṅgan bhṛśamaṅgakāni sudṛśāmāsyāni cumbaṃ nayan vakṣojorunitambakaṇṭhanakharaśrīcitrabhāvaṃ nayan /
bimboṣṭhāmṛtamāpibañchithilayan nīvīṃ karakrīḍanā- saṅgenātisahāsakeliparamaḥ svairaṃ vicikrīḍa nā // MSS_5320

āliṅgayatyanunayatyavacumbayatyā- --- lokayatyanumṛjatyavagūhate ca /
pārśvaṃ vilokayati manmathabhāvabhinnā śūnyāntarā smarati kelikṛtaṃ samastam // MSS_5321

āliṅgase cārulatāṃ lavaṅgīm ācumbase cāmbujinīṃ krameṇa /
tāṃ cūtavallīṃ madhupa prakāmaṃ saṃtāḍayasyeva padaiḥ kimetat // MSS_5322

āliṅgitas tatra bhavān sāṃparāye jayaśriyā /
āśīḥparaṃparāṃ vandyāṃ karṇe kṛtvā kṛpāṃ kuru // MSS_5323

āliṅgitāḥ parairyānti praskhalanti same pathi /
avyaktāni ca bhāṣante dhanino madyapā iva // MSS_5324

āliṅgya pūrvāmanugṛhya yāmyāṃ saumyāṃ samālokya sahasrabhānuḥ /
samdhyāśrito'pyāpa nipātamabdhau tad vāruṇīsaṅgaphalaṃ cakāsti // MSS_5325

āliṅgya madhurahuṃkṛtim alasonmiṣadīkṣaṇāṃ rahaḥ kāntām /
yad bodhayanti suptāṃ janmani yūnāṃ tadeva phalam // MSS_5326

āliṅgya mandire ramye sadānandavidhāyini /
kāntā kāntaṃ kuraṅgākṣī kumbhikumbhapayodharā // MSS_5327

āli pālilalitau tava bhātaḥ karṇikārasakhakarṇi kapolau /
padmajena ratipañcabāṇayor darpaṇāviva suvarṇanirmitau // MSS_5328

āli bāliśatayā balirasmai dīyatāṃ balibhuje na kadāpi /
kevalaṃ hi kalakaṇṭhaśiśūnām eṣa eva kuśaleṣu nidānam // MSS_5329

ālirdivyauṣadhī proktā sūkṣmakaṇṭakasaṃvṛtā /
vimucyate viṣaiḥ prāṇī pītvā toyena tajjaṭām // MSS_5330

ālīcālitapadminīdalacalatsarvāṅgamaṅgīkṛt a- svāṅgāliṅganamarmarīkṛtanavāmbhojāliśay yā cirāt /
caitanyaṃ kathamapyupetya śanakairunmīlya netrāñcalaṃ bālā kevalameva śūnyahṛdayā śūnyaṃ jagat paśyati // MSS_5331

ālībhiḥ śapathairanekakapaṭaiḥ kuñjodaraṃ nītayā śūnyaṃ tac ca nirīkṣya vikṣubhitayā na prasthitaṃ na sthitam /
nyastāḥ kiṃtu navoḍhanīrajadṛśā kuñjopakaṇṭhe ruṣā tādṛgbhṛṅgakadambaḍambaracamatkāraspṛśo dṛṣṭayaḥ // MSS_5332

ālībhiḥ saha bhāṣitaṃ kimapi tadvartmāpi saṃvīkṣitaṃ pañceṣuḥ kusumairapūji kathamapyādhāya citte manāk /
tenāpi priya cet tathā mayi kṛpākārpaṇyamālambase prāṇeśa prabalaṃ tadatra nikhilaṃ tatprātikūlyaṃ vidheḥ // MSS_5333

ālīṣu kelīrabhasena bālā muhurmamālāpamupālapantī /
ārādupākarṇya giraṃ madīyāṃ saudāminīyāṃ suṣamāmayāsīt // MSS_5334

ālekhyaṃ gagane likhāmi bisinīsūtrairvayāmyambaraṃ svapnālokitamānayāmi kanakaṃ grathnāmi vapraṃ himaiḥ /
ityādyuktamapi sphuṭaṃ jaḍamatirjānāti satyaṃ nṛpo yastādṛktrapayā na vakti sa gataprauḍhiḥ paraṃ vañcyate // MSS_5335

ālekhyaṃ nijamullilekha vijane sollekhayā rekhayā saṃkalpānakarod vikalpabahulākalpānanalpānapi /
adrākṣīdaparaprajāpatimataṃ cakre ca tīvraṃ vrataṃ tvannirmāṇavidhau kiyanna vidadhe baddhāvadhāno vidhiḥ // MSS_5336

āloka eva vimukhī kvacidapi divase na dakṣiṇā bhavasi /
chāyeva tadapi tāpaṃ tvameva me harasi mānavati // MSS_5337

ālokatrastanārīkṛtasabhayamahānādadhāvajjanaugha- vyāptadvārapradeśapracurakalakalākarṇanastabdhacakṣuḥ /
kāṣṭhaṃ daṇḍaṃ gṛhāṇetyatimukharamukhais tāḍito loṣṭaghātair bhītaḥ sarpo gṛhasyānadhigatavivaraḥ koṇataḥ koṇameti // MSS_5338

ālokadānāc cakṣuṣmān prabhāyukto bhaven naraḥ /
tān dattvā nopahiṃseta na haren nopanāśayet // MSS_5339

dīpahartā bhavedandhas tamogatirasuprabhaḥ /
dīpapradaḥ svargaloke dīpamālī virājate // MSS_5340

ālokamārgaṃ sahasā vrajantyā kayācidudveṣṭanavāntamālyaḥ /
baddhuṃ na saṃbhāvita eva tāvat kareṇa ruddho'pi ca keśapāśaḥ // MSS_5341

ālokayati panthānaṃ dāsyatītyāgataḥ kila /
racayatyādarād veṇīṃ yadi nānyairvaśīkṛtā // MSS_5342

ālokayati payodharam upamandiramabhinavāmbubharanīlam /
dayitāracitacitānala- dhūmodgamaśaṅkayā pathikaḥ // MSS_5343

ālokayed buddhiguṇopapannaiś caraiśca dūtaiśca parapracāram /
etairviyukto bhavati kṣitīndro janairanetraiśca samānadharmā // MSS_5344

alokavantaḥ santyeva bhūyāṃso bhāskarādayaḥ /
kalāvāneva tu grāvadrāvakarmaṇi karmaṭhaḥ // MSS_5345

ālokaviśālā me sahasā timirapraveśavicchinnā /
unmīlitāpi dṛṣṭir nimīlitevāndhakāreṇa // MSS_5346

ā lokāntāt pratihatatamovṛttirāsāṃ prajānāṃ tulyodyogas tava dinakṛtaś cādhikāro mato naḥ /
tiṣṭhatyeṣa kṣaṇamadhipatirjyotiṣāṃ vyomamadhye ṣaṣṭhe bhāge tvamapi divasasyātmanaś chandavartī // MSS_5347

ālokāvadhi yadvaśena sugatiṃ vindanti bhūtānyasau dṛṣṭisnehavaśena sā vitanute vaṃśe bhujaṅgabhramam /
dakṣā bhogiṣu keṣucid viṣamitāṃ dṛṣṭiṃ nihantuṃ kṣaṇāt tānapyāśu vināśayet kṣaṇaruciḥ kācit kṣaṇasphūrjathuḥ // MSS_5348

ālokitaṃ gṛhaśikhaṇḍibhirutkalāpair haṃsairyiyāsubhirapākṛtamunmanaskaiḥ /
ākālikaṃ sapadi durdinamantarikṣam utkaṇṭhitasya hṛdayaṃ ca samaṃ ruṇaddhi // MSS_5349

ālokairatipāṭalairacaramāṃ vistārayadbhirdiśaṃ nakṣatradyutimākṣipadbhiracirādāśaṅkya sūryodayam /
puñjībhūya bhayādivāndhatamasaṃ manye dvirephacchalān mīlannīlasaroruhodarakuṭīkoṇāntare līyate // MSS_5350

ālokya komalakapolatalābhiṣikta- vyaktānurāgasubhagāmabhirāmamūrtim /
paśyaiṣa bālyamativṛtya vivartamānaḥ śṛṅgārasīmani taraṅgitamātanoti // MSS_5351

ālokya candramasamabhyuditaṃ samantād udvelladūrmivicalatkalaśāmburāśeḥ /
viṣvagvisāriparamāṇuparaṃparaiva jyotsnātmanā jagadidaṃ dhavalīkaroti // MSS_5352

ālokya cikuranikaraṃ satataṃ sumano'dhivāsayogyaṃ te /
kāmo nijaṃ niṣaṅgaṃ parivṛtyāmṛśati sāśaṅkaḥ // MSS_5353

ālokya pāṇī suvimṛjya netre talpāt samutthāya vidhāya bhūṣām /
ācumbya kāntaṃ paridhāya vāso yāntī salajjā hṛdayaṃ dunoti // MSS_5354

ālokya priyatamamaṃśuke vinīvau yattasthe namitamukhendu mānavatyā /
tannūnaṃ padamavalokayāṃbabhūve mānasya drutamapayānamāsthitasya // MSS_5355

ālokya sundari mukhaṃ tava mandahāsaṃ nandantymandamaravindadhiyā milindāḥ /
kiṃ cāsitākṣi mṛgalāñchanasaṃbhrameṇa cañcūpuṭaṃ caṭulayanti ciraṃ cakorāḥ // MSS_5356

ālocanaṃ ca vacanaṃ ca nigūhanaṃ ca yāsāṃ smarannamṛtavat sarasaṃ kṛśas tvam /
tāsāṃ kimaṅga piśitāsrapurīṣapātraṃ gātraṃ smaran mṛgadṛśāṃ na nirākulo'si // MSS_5357

ālocya vākyaṃ svayamantarātmā hṛṣṭaḥ parānandamiva praviṣṭaḥ /
prāyeṇa bhāvīni bhavanti vastūny ālocyamānāni manoharāṇi // MSS_5358

āloḍya sarvaśāstrāṇi purāṇānyuttamottamāḥ /
vicintya sarvabhūteṣu dayāṃ kurvanti sādhavaḥ // MSS_5359

āloḍya sarvaśāstrāṇi vicāryaivaṃ punaḥ punaḥ /
idamekaṃ suniṣpannaṃ dhyeyo nārāyaṇaḥ sadā // MSS_5360

ālolāmalakāvalīṃ vilulitāṃ bibhraccalatkuṇḍalaṃ kiṃcinmṛṣṭaviśeṣakaṃ tanutaraiḥ svedāmbhasāṃ jālakaiḥ /
tanvyā yat suratāntatāntanayanaṃ vaktraṃ rativyatyaye tat tvāṃ pātu cirāya kiṃ hariharabrahmādibhirdevataiḥ // MSS_5361

ālolairupagamyate madhukaraiḥ keśeṣu mālyagrahaḥ kāntiḥ kāpi kapolayoḥ prathayate tāmbūlamantargatam /
aṅgānāmanulepanaṃ parimalairālepanaprakriyā veṣaḥ ko'pi sarojasundaradṛśaḥ sūte sukhaṃ cakṣuṣoḥ // MSS_5362

ālohitamākalayan kandalamutkampitaṃ madhukareṇa /
saṃsmarati pathiṣu pathiko dayitāṅgulitarjanālalitam // MSS_5363

āvaktrendu tadaṅgameva sṛjataḥ sraṣṭuḥ samagrastviṣāṃ koṣaḥ śoṣamagādagādhajagatīśilpe'pi nālpāyitaḥ /
niḥśeṣadyutimaṇḍalavyayavaśādīṣallabhaist attanū- śeṣaḥ keśamayaḥ kimandhatamasastomairabhūnnirmitaḥ // MSS_5364

āvatsaramahibhītir na syād asya prabhāveṇa /
śukanāsāṃ ca pibed yo jalapiṣṭāṃ tasya bhīrnāsti // MSS_5365

āvayoryodhamukhyābhyāṃ madarthaḥ sādhyatāmiti /
yasmin paṇaḥ prakriyate sa saṃdhiḥ puruṣāntaraḥ // MSS_5366

āvarjita iva vinayād īṣanmadhurasmitānanasarojaḥ /
aṅkārpitakarayugalaḥ kalayati vijñaptimīkṣito nṛpateḥ // MSS_5367

āvarjitā kiṃcid iva stanābhyāṃ vāso vasānā taruṇārkarāgam /
paryāptapuṣpastabakāvanamrā saṃcāriṇī pallavinī lateva // MSS_5368

āvarjitālakāli śvāsotkampastanārpitaikabhujam /
śayanaṃ rativivaśatanoḥ smarāmi śithilāṃśukaṃ tasyāḥ // MSS_5369

āvartaḥ kakude yasya kakudī sa udāhṛtaḥ /
muṣkeṇaikena yuktastu hayas tvekāṇḍasaṃjñitaḥ // MSS_5370

āvartaḥ saṃśayānām avinayabhavanaṃ pattanaṃ sāhasānāṃ doṣāṇāṃ saṃnidhānaṃ kapaṭaśatamayaṃ kṣetramapratyayānām /
svargadvārasya vighnaṃ narakapuramukhaṃ sarvamāyākaraṇḍaṃ strīyantraṃ kena sṛṣṭaṃ viṣamamṛtamayaṃ prāṇilokasya pāśaḥ // MSS_5371

āvarta iva toyasya jñānāvarto yadākulaḥ /
cittamāsa kṛtāvartam upasargaḥ sa ucyate // MSS_5372

āvarta eva nābhiste netre nīlasaroruhe /
taraṅgā valayastena tvaṃ lāvaṇyāmbuvāpikā // MSS_5373

āvartaśobhā natanābhikānter bhaṅgyo bhruvāṃ dvandvacarāḥ stanānām /
jātāni rūpāvayavopamānāny adūravartīni vilāsinīnām // MSS_5374

āvartinaḥ śubhaphalapradaśuktiyuktāḥ saṃpannadevamaṇayo bhṛtarandhrabhāgāḥ /
aśvāḥ pyadhurvasumatīmatirocamānās tūrṇaṃ payodhaya ivormibhirāpatantaḥ // MSS_5375

āvartairātarpaṇa- śobhāṃ ḍiṇḍīrapāṇḍurairdadhatī /
gāyati mukharitasalilā priyasaṃgamamaṅgalaṃ surasā // MSS_5376

āvartya kaṇṭhaṃ sicayena samyag ābaddhya vakṣoruhakumbhayugmam /
kāsau karālambitatailapātrā mandaṃ samāsīdati sundarīṃ tām // MSS_5377

āvartya yo muhurmantraṃ dhārayecca prayatnataḥ /
aprayatnadhṛto mantraḥ pracalannagnivad dahet // MSS_5378

āvācāṃ vyaktatāyāḥ kavipadaviṣayeṣvācacaṣṭe samanyo muktāsmābhirna ko'pi smarapadamavanau saṃstutaḥ satyametat /
mithyaitad bhoḥ kathaṃ re nanu śatamakṛthāḥ kuntalendrasya tattat kāvyastotrāṇi dhik tvāṃ jaḍamaya na manoreva mūrtiprabhedaḥ // MSS_5379

āvāti sphuṭitapriyaṅgusurabhirnīhāravāricchalāt svacchandaṃ kamalākareṣu vikiran pracchannavahnicchaṭāḥ /
prātaḥ kundasamṛddhidarśanarasaprītiprakarṣollasan mālākāravadhūkapolapulakasthairyakṣamo mārutaḥ // MSS_5380

āvāsaḥ kilakiñcitasya dayitāḥ pārśve vilāsālasāḥ karṇe kokilakāminīkalaravaḥ smero latāmaṇḍapaḥ /
goṣṭhī satkavibhiḥ samaṃ katipayairmugdhāḥ sitāṃśoḥ karāḥ keṣāṃcit sukhayanti cātra hṛdayaṃ caitre vicitrāḥ srajaḥ // MSS_5381

āvāsaḥ kriyatāṃ gāṅge pāpavāriṇi vāriṇi /
stanamadhye taruṇyā vā manohāriṇi hāriṇi // MSS_5382

āvāse'smin vidagdhāḥ kvacidapi na vibho nāpi nidropabhoga- yogyatvaṃ srastarāsthā vilayamupagatā saṃmukhe vidyudeṣā /
prodyaṃścāyaṃ payobhṛt taditi yadi rucirnaiśavāsetadāssvety uktaḥ pānthaḥ sudatyā hatamadanabhayas tatra mugdho'timugdhaḥ // MSS_5383

āvāsotsukapakṣiṇaḥ kalarutaṃ krāmanti vṛkṣālayān kāntābhāviviyogabhīruradhikaṃ krandatyayaṃ kātaraḥ /
cakrāhvo madhupāḥ sarojagahanaṃ dhāvantyulūko mudaṃ dhatte cāruṇatāṃgato ravirasāvastācalaṃ cumbati // MSS_5384

āvāso vipināyate priyasakhīmālāpi jālāyate tāpo'pi śvasitena dāvadahanajvālākalāpāyate /
sāpi tvadviraheṇa hanta hariṇīrūpāyate hā kathaṃ kandarpo'pi yamāyate viracayañ śārdūlavikrīḍitam // MSS_5385

ā vindhyādā himādrarviracitavijayastīrthayātrāprasaṅgād udgrīveṣu prahartā nṛpatiṣu vinamatkandhareṣu prasannaḥ /
āryāvartaṃ yathārthaṃ punarapi kṛtavān mlecchavicchedanābhir devaḥ śākaṃbharīndro jagati vijayate bīsalaḥ kṣoṇipālaḥ // MSS_5386

āvirbhavati nārīṇāṃ vayaḥ paryastaśaiśavam /
sahaiva vividhaiḥ puṃsām aṅgajonmādavibhramaiḥ // MSS_5387

āvirbhavantī prathamaṃ priyāyāḥ socchvāsamantaḥkaraṇaṃ karoti /
saṃtāpadagdhasya śikhaṇḍiyūno vṛṣṭeḥ purastādaciraprabheva // MSS_5388

āvirbhāvadine na yena gaṇito hetustanīyānapi kṣīyetāpi na cāparādhavidhinā natyā na yo vardhate /
pīyūṣaprativedinastrijagatīduḥkhadruhaḥ sāṃprataṃ premṇastasya guroḥ kathaṃ nu karavai vāṅniṣṭhatālāghavam // MSS_5389

āvirbhūtaṃ caturdhā yaḥ kapibhiḥ parivāritaḥ /
hatavān rākṣasānīkaṃ rāmaṃ dāśarathiṃ bhaje // MSS_5390

āvirbhūtajyotiṣāṃ brāhmaṇānāṃ ye vyāhārāsteṣu mā saṃśayo bhūt /
bhadrā hyeṣāṃ vāci lakṣmīrniṣiktā naite vācaṃ viplutārthāṃ vadanti // MSS_5391

āvirbhūtavipāṇḍuracchavi mukhaṃ kṣāmā kapolasthalī savyāpārapariślathe ca nayane'nutsāhamugdhaṃ vapuḥ /
śyāmībhūtamukhaṃ payodharayugaṃ madhyaḥ svabhāvocchrito jātānyaiva manoharākṛtiraho garbhodaye subhruvaḥ // MSS_5392

āvirbhūtānurāgāḥ kṣaṇamudayagirerujjihānasya bhānoḥ parṇacchāyaiḥ purastādupavanataravo dūramāśveva gatvā /
ete tasmin nivṛttāḥ punaraparagiriprāntaparyastabimbe prāyo bhṛtyāstyajanti pracalitavibhavaṃ svāminaṃ sevamānāḥ // MSS_5393

āvirbhūte śaśini tamasā mucyamāneva rātrir naiśasyārcirhutabhuja iva chinnabhūyiṣṭhadhūmā /
mohenāntarvaratanuriyaṃ lakṣyate muktakalpā gaṅgā rodhaḥpatanakaluṣā gṛhṇatīva prasādam // MSS_5394

āvirbhūto jagati suṣamārūpato bhautike'smin jñānātmāsau lasati bhagavān viṣṭape mānasīye /
prāṇānāṃ vā jvalati bhuvane prasphuṭaḥ śaktimūrtyā premadvārā prakaṭitatanurbhāsate caityaloke // MSS_5395

āvilapayodharāgraṃ lavalīdalapāṇḍurānanacchāyam /
tāni dināni vapurabhūt kevalamalasekṣaṇaṃ tasyāḥ // MSS_5396

ā vivāhasamayād gṛhe vane śaiśave tadanu yauvane punaḥ /
svāpaheturanupāśrito'nyayā rāmabāhurupadhānameṣa te // MSS_5397

āviśadbhiruṭajāṅgaṇaṃ mṛgair mūlasekasarasaiśca vṛkṣakaiḥ /
āśramāḥ praviśadagnidhenavo bibhrati śriyamudīritāgnayaḥ // MSS_5398

āviṣkaroti na snehaṃ rāgaṃ badhnāti no rate /
abhiyuktā tu mandecchā sānyakāmā tu kāminī // MSS_5399

āviṣkurvanniva navanavenādareṇānurāgaṃ sarvāṅgīṇaṃ suciravirahonmūrcchitāyāṃ nalinyām /
trailokyāndhīkaraṇatimiradveṣaroṣāruṇatvaṃ vyākurvan vā kimayamudayatyambare tigmarociḥ // MSS_5400

āviṣkṛtān paraguṇān kalayanti tūṣṇīṃ duścetaso bata vidūṣayituṃ na rāgāt /
ākarṇayanti kila kokilakūjitāni saṃdhātumeva kila saptanalīṃ kirātāḥ // MSS_5401

āviṣṭa iva duḥkhena tadgatena garīyasā /
samanvitaḥ karuṇayā parayā dīnamuddharet // MSS_5402

āvṛṇoti yadi sā mṛgīdṛśī svāñcale kucakāñcanācalam /
bhūya eva bahireti gauravād unnato na sahate tiraskriyām // MSS_5403

āvṛṇvato locanamārgamājau rajo'ndhakārasya vijṛmbhitasya /
śastrakṣatāśvadvipavīrajanmā bālāruṇo'bhūd rudhirapravāhaḥ // MSS_5404

āvṛṇvānā jhagiti jaghanaṃ maddukūlāñcalena preṅkhatkrīḍākulitakabarībandhanavyagrapāṇiḥ /
ardhocchvāsasphuṭanakhapadālaṃkṛtābhyāṃ stanābhyāṃ dṛṣṭā dhārṣṭyasmṛtinatamukhī mohanānte mayā sā // MSS_5405

āvṛtaṃ jñānametena jñānino nityavairiṇā /
kāmarūpeṇa kaunteya duṣpūreṇānalena ca // MSS_5406

āvṛtānyapi nirantaramuccair yoṣitāmurasijadvitayena /
rāgiṇāmita ito vimṛśadbhiḥ pāṇibhirjagṛhire hṛdayāni // MSS_5407

āvṛtya śrīmadenāndhān anyonyakṛtasaṃvidaḥ /
svairaṃ hasanti pārśvasthā bālonmattapiśācavat // MSS_5408

āvedayitumasmākaṃ kṛtajñatvaṃ prabhuṃ prati /
panthāḥ śreyaskaro nānyaḥ tūṣṇīṃ toṣeṇa vartanāt // MSS_5409

āvedyatāmaviditaṃ kimathāpyanuktaṃ vaktavyamāntararujopaśamāya nālam /
ityucyate kimapi tacchravaṇe nidhātuṃ mātaḥ prasīda malayadhvajapāṇḍyakanye // MSS_5410

āvepate bhramati sarpati mohameti kāntaṃ vilokayati kūjati dīnadīnam /
astaṃ hi bhānumati gacchati cakravākī hā jīvite'pi maraṇaṃ priyaviprayogaḥ // MSS_5411

āśaṅkya praṇatiṃ paṭāntapihitau pādau karotyādarād vyājenāgatamāvṛṇoti hasitaṃ na spaṣṭamudvīkṣate /
mayyālāpavati pratīpavacanā sakhyā samaṃ bhāṣate tanvyās tiṣṭhatu nirbharapraṇayitā māno'pi ramyodayaḥ // MSS_5412

āśayā kṛtadāso yaḥ sa dāsaḥ sarvadehinām /
āśā dāsīkṛtā yena tasya dāsāyate jagat // MSS_5413

āśāṃ kālavatīṃ kuryāt kālaṃ vighnena yojayet /
vignaṃ nimittato brūyān nimittaṃ cāpi hetutaḥ // MSS_5415

āśāḥ kāñcanapuṣpakuḍmalakulacchannā na kāḥ kṣmātale saujanyāmṛtavarṣibhis tilakitaṃ sevyairna kiṃ maṇḍalam /
panthānaḥ suciropacārarucirairvyāptā na kaiḥ saṃstutais teṣāmatra vasanti nihnutaguṇāḥ kālena ye mohitāḥ // MSS_5416

āśāḥ kharvaya garvayātimukharānunnādino barhiṇaḥ sarvāṃstrāsaya garjitaiḥ kalagiro haṃsān samutsāraya /
drāgāskandaya mitramaṇḍalamalaṃ sadvartma saṃdūṣaya śrīmannabda nayatyayaṃ na pavano yāvad daśāṃ kāmapi // MSS_5417

āśāḥ pūrayati śriyaṃ vitarati trailokyatāpaṃ haraty avyājāmṛtasecanaṃ vidadhati prītiṃ parāṃ tanvati /
etena prasabhaṃ ciraṃ jalamucā kālena dūrīkṛte pūrṇe rājani jātamulbaṇatamastomāvaśeṣaṃ jagat // MSS_5418

āśāḥ prakāśayati yastimirāṇi bhaṅktvā bodhaṃ dṛśāṃ diśati bhūriguṇeṣvabhīṣṭaḥ /
khedāya yasya na paropakṛtiṣvaṭāṭyā dhīmān namasyati na kastaminaṃ praśasyam // MSS_5419

āśāḥ prasādayatu puṣyatu vā cakorān kāmaṃ tanotu kumudeṣu mudaṃ sudhāṃśuḥ /
ekaḥ sa eva paramutkaṭarāhudanta- patrapraveśasamaduḥkhasukhaḥ kuraṅgaḥ // MSS_5420

āśāḥ saṃtamasopalepamalināḥ pīyūṣagauraiḥ karair ālimpannayamudgatairdivamimāṃ karpūrapūraṃ sṛjan /
candraścandraśilaikakuṭṭimamayaṃ kṣoṇītalaṃ kalpayan paśyodgacchati pākapāṇḍuraśaracchāyopameyacchaviḥ // MSS_5421

āśākhaniragādheyaṃ duṣpūrā kena pūryate /
yā mahadbhirapi kṣiptaiḥ pūrakaireva khanyate // MSS_5422

āśākhaniragādheyam adhaḥkṛtajagattrayā /
uddhṛtyoddhṛtya tatrasthān aho sadbhiḥ samīkṛtā // MSS_5423

āśāgartaḥ pratiprāṇi yasmin viśvamaṇūpamam /
kasya kiṃ kiyadāyāti vṛthā yā viṣayaiṣitā // MSS_5424

āśāgṛhītā vikalā bhavanti hatatrapā nyastaguṇābhimānāḥ /
bhrāmyanti mattā iva naṣṭasaṃjñā dehītivācas taralasvabhāvāḥ // MSS_5425

āśāturagamāruhya nityaṃ dhāvati yācakaḥ /
na cārtiḥ na śramo hyasya na gatau nāpi mandatā // MSS_5426

āśā dhṛtiṃ hanti samṛddhimantakaḥ krodhaḥ śriyaṃ hanti yaśaḥ kadaryatā /
apālanaṃ hanti paśūṃśca rājann ekaḥ kruddho brāhmaṇo hanti rāṣṭram // MSS_5427

āśā nāma nadī manorathajalā tṛṣṇātaraṅgākulā rāgagrāhavatī vitarkavihagā dhairyadrumadhvaṃsinī /
mohāvartasudustarātigahanā prottuṅgacintātaṭī tasyāḥ pāragatā viśuddhamanaso nandantu yogīśvarāḥ // MSS_5428

āśā nāma manuṣyāṇāṃ kāścidāścaryaśṛṅkhalā /
yayā baddhāḥpradhāvanti muktās tiṣṭhanti kutracit // MSS_5429

āśā niṣṭhā pratiṣṭhā mama kila mahilāstāsu saukhyaṃ kadā syād yā prāntyā sā vidadhyādiha kimapi tathā madhyamā sā paratra /
ādyā sā nobhayatrāpyahaha tadapi kiṃ saktatāṃ yāmi tasyāṃ yā prauḍhyādapragalbhe pratidivasamubhe te kadarthīkaroti // MSS_5430

āśāpāśanibaddho nṛtyati kiṃ vā naro na dhanikapuraḥ /
hataśailūṣasya vidheḥ kutra vidheyaḥ sukhamupaiti // MSS_5431

āśāpāśavimuktiniścalasukhā svāyattacittasthitiḥ snehadveṣaviṣādalobhaviratiḥ saṃtoṣatṛptaṃ manaḥ /
cintā nityamanityatāparicaye saṅge'pi niḥsaṅgatā saṃvitsekavivekapūtamanasāmityeṣa mokṣakramaḥ // MSS_5432

āśāpāśaśatairbaddhāḥ kāmakrodhaparāyaṇāḥ /
īhante kāmabhogārtham anyāyenārthasaṃcayān // MSS_5433

āśāpāśaśatairbaddhā vāsanābharavāhinaḥ /
kāyāt kāyamupāyānti vṛkṣād vṛkṣamivāṇḍajāḥ // MSS_5434

āśāpāśaiḥ parītāṅgā ye bhavanti naro'rditāḥ /
te rātrau śerate naiva tadaprāptivicintayā // MSS_5435

āśāpiśācikā māṃ bhramayati parito daśasvapi diśāsu /
svīye piśācavarge sevāyai kiṃ na yojayasi // MSS_5436

āśāpiśācikāviṣṭaḥ purato yasya kasyacit /
vandate nindati stauti roditi prahasatyapi // MSS_5437

āśā balavatī kaṣṭā nairāśyaṃ paramaṃ sukham /
āśāṃ nirāśāṃ kṛtvā tu sukhaṃ svapiti piṅgalā // MSS_5438

āśā balavatī rājan viparītā hi śṛṅkhalā /
yayā baddhāḥ pradhāvanti muktāstiṣṭhanti paṅguvat // MSS_5439

āśā bhaṅgakarī puṃsām ajeyārātisaṃnibhā /
tasmādāśāṃ tyajet prājño yadīcchec śāśvataṃ sukham // MSS_5440

āśābhareṇa nikhilāśāsu dhāvanamathāśātakumbhagiri vā kleśāvahaṃ vividhadeśāṭanaṃ draviṇaleśāyanāpi vavṛte /
āśātidāmavitumāśāsva pāṇidhṛtapāśāmanekajagatām īśāmupāsitagirīśāmihāṅgadigadhīśārcitāṅghrinalinām // MSS_5441

āśābhibhūtā ye martyā mahāmohā mahoddhatāḥ /
avamānādikaṃ duḥkhaṃ na jānanti kadāpyaho // MSS_5442

āśāmutpādya cākṛṣya vañcayed ripumantriṇam /
asurebhyo hṛtau datvā śāṇḍāmarkau grahaṃ suraiḥ // MSS_5443

āśāyāḥ khalu ye dāsās te dāsāḥ sarvadehinām /
āśā dāsīkṛtā yena tasya dāsāyate jagat // MSS_5444

āśāyā ye dāsās te dāsāḥ sarvalokasya /
āśā yeṣāṃ dāsī teṣāṃ dāsāyate lokaḥ // MSS_5445

āśāyās tanayā māyā krodho'sūyāsutaḥ smṛtaḥ /
hiṃsāyās tanayaḥ pāpaḥ kṛtaghno nārhati prajām // MSS_5446

āśālatāvalayitaṃ baddhamūlamavidyayā /
ko hi tāpayituṃ śaktaḥ mukhena bhavapādapam // MSS_5447

āśāvalambopacitā na kasya tṛṣṇālatānarthaphalaṃ prasūte /
dine dine labdharucirvivasvān mīnaṃ ca meṣaṃ ca vṛṣaṃ ca bhuṅkte // MSS_5448

āśāviplutacetaso'bhilaṣitāllābhādalābho varas tasyālābhanirākṛtā hi tanutāmāpadyate prārthanā /
iṣṭāvāptisamudbhavastu sutarāṃ harṣaḥ pramāthī dhṛteḥ setorbhaṅga ivāmbhasāṃ vivaśatāṃ vegena vistāryate // MSS_5449

āśāsarasīṃ śoṣaya tapasā tanmadhyasthaḥ poṣaya manasā /
kāyakleśaṃ śodhaya paruṣaṃ śithilaya paramabrahmaṇi kaluṣam // MSS_5450

āśāsāno na vai bhṛtyaḥ svāminyāśiṣa ātmanaḥ /
na svāmī bhṛtyataḥ svāmyam icchan yo rāti cāśiṣaḥ // MSS_5451

āśāsu rāśībhavadaṅgavallī- bhāsaiva dāsīkṛtadugdhasindhum /
mandasmitairninditaśāradenduṃ vande'ravindāsanasundari tvām //
āśāsyamanyat punaruktabhūtaṃ śreyāṃsi sarvāṇyadhijagmuṣas te /
putraṃ labhasvātmaguṇānurūpaṃ bhavantamīḍyaṃ bhavataḥ piteva // MSS_5452

āśā hi paramaṃ duḥkhaṃ nirāśā paramaṃ sukham /
āśāpāśaṃ parityajya sukhaṃ svapiti piṅgalā // MSS_5453

āśā hi paramaṃ duḥkhaṃ nairāśyaṃ paramaṃ sukham /
yathā sañchidya kāntāśāṃ sukhaṃ suṣvāpa piṅgalā // MSS_5454

āśiṣaṃ ca tilakaṃ ca jananyā manyate sma kavacādhikamanyaḥ /
yena saṃyati hi sarvabhaṭānāṃ vikramaikavacatāṃ (?) pratipede // MSS_5455

āśīrvādamukhā strī mantramukho brāhmaṇaḥ priyavāk /
kuśalaṃ pṛcchannatithiḥ priyasuhṛdānandaparipūrṇaḥ // MSS_5456

āśīviṣamiva kruddhaṃ prabhuṃ prāṇadhaneśvaram /
yatnenopacaren nityaṃ nāhamasmīti mānavaḥ // MSS_5457

āśīviṣeṇa radanacchadadaṃśadānam etena te punaranarthatayā na gaṇyam /
bādhāṃ vidhātumadhare hi na tāvakīne pīyūṣasāraghaṭite ghaṭate'sya śaktiḥ // MSS_5458

āśu kāntamabhisāritavatyā yoṣitaḥ pulakaruddhakapolam /
nirjigāya mukhamindumakhaṇḍaṃ khaṇḍapatratilakākṛti kāntyā // MSS_5459

āśu laṅghitavatīṣṭakarāgre nīvimardhamukulīkṛtadṛṣṭyā /
raktavaiṇikahatādharatantrī- maṇḍalakvaṇitacāru cukūje // MSS_5460

āśaikatantumavalambya vilambamānā rakṣāmi jīvamavadhirniyato yadi syāt /
no ced vidhiḥ sakalalokahitaikakārī yat kālakūṭamasṛjat tadidaṃ kimartham // MSS_5461

ā śailendrāc śilāntaḥskhalitasuradhunīśīkarāsāraśīt ād ā tīrānnaikarāgasphuritamaṇiruco dakṣiṇasyārṇavasya /
āgatyāgatya bhītipraṇatanṛpaśataiḥ śaśvadeva kriyante cūḍāratnāṃśugarbhāstava caraṇayugasyāṅgulīrandhrabhāgāḥ // MSS_5462

āśaiva rākṣasī puṃsām āśaiva viṣamañjarī /
āśaiva jīrṇamadirā dhigāśā sarvadoṣabhūḥ // MSS_5463

ā śaiśavān mamatayā kalitas tvayāsau ānṛṇyamamba tava labdhumanā mṛgāṅkaḥ /
svātmānameva niyataṃ bahudhā vibhajya tvatpādayorvinidadhe nakharāpadeśāt // MSS_5464

āścaryaṃ kathayāmi kasya purataḥ kurve kimemi kva vā kācit kāñcanavallarī gṛhaśirorūḍhā samujjṛmbhate /
asyāṃ kiṃ ca sakhe dadhanti suṣamāṃ nāraṅgabimbopamāṃ dṛṣṭvā pakvaphalāni memṛdu mano mohaṃ samutpadyate // MSS_5465

āścaryaṃ pāṇipāśasya girīndratanaye tava /
jagadbandhanahā śaṃbhur yena bandhaṃ samicchati // MSS_5466

āścaryaṃ vaḍavānalaḥ sa bhagavānāścaryamambhonidhir yatkarmātiśayaṃ vicintya hṛdaye kampaḥ samutpadyate /
ekasyāśrayaghasmarasya pibatastṛptirna jātā jalair anyasyāpi mahātmano na vapuṣi svalpo'pi toyavyayaḥ // MSS_5467

āścaryaṃ samarāmbare ripuyaśaścandrapratāpārkayoḥ sarvagrāsamayaṃ sahaiva tanute tvatkhaṅgarāhuḥ katham /
kiṃ cānyat paralokanirbhaya bhavāṃstasmin mahatyutsave gṛhṇāti tyajatāmakampahṛdayo rājñāṃ samastā bhuvaḥ // MSS_5468

āścaryadhāmabhiratīva guṇaiḥ kimetaj jālaṃ tvayā viracitaṃ yadapūrvameva /
cetāṃsi mūrtirahitānyapi cañcalāni badhnāti yacchrutigataṃ tadapūrvameva // MSS_5469

āścaryamutpaladṛśo vadanāmalendu- sāṃnidhyato mama muhurjadimānametya /
jātyena candramaṇineva mahīdharasya saṃdhāryate dravamayo manasā vikāraḥ // MSS_5470

āścaryamūrjitamidaṃ kimu kiṃ madīyaś cittabhramo yadayaminduranambare'pi /
tatrāpi kāpi nanu citraparaṃpareyam ujjṛmbhitaṃ kuvalayadvitayaṃ yadatra // MSS_5471

āścaryastimitāḥ kṣaṇaṃ kṣaṇamatha prītipramīlatpuṭā vātāndolitapaṅkajātasumanaḥpīyūṣadhārāmucaḥ /
etāḥ kasya haranti hanta na manaḥ kiṃcittrapāmañjula- premapreraṇamatra mugdhamuracattārottarā (?) dṛṣṭayaḥ // MSS_5472

āścaryaikanidhiḥ sa dugdhajaladhirmanye kimanyad yato lebhe janma sa lokalocanasudhāsāras tuṣāradyutiḥ /
devīkelikacagraheṇa lalite gaṅgātaraṅgāṅkite niḥśaṅkaṃ niraṭaṅki śaṃkarajaṭājūṭe'pi yena sthitiḥ // MSS_5473

ā śmaśānān nivartante jñātayaḥ saha bāndhavaiḥ /
tvayaikenaiva gantavyaṃ tat karma sukṛtaṃ kuru // MSS_5474

āśyānairgalitaṃ dalairbata kathāśeṣāḥ prasūnaśriyo nodbhedo'pi phalaṃ prati pratidiśaṃ yātā nirāśāḥ khagāḥ /
āpātālaviśuṣkamūlakuharonmīlajjaṭāsaṃtatis tūṣṇīmasti tathāpyakālajaladaṃ dhyāyan marukṣmāruhaḥ // MSS_5475

āśramādāśramaṃ gatvā hutahomo jitendriyaḥ /
bhikṣābalipariśrāntaḥ pravrajan pretya vardhate // MSS_5476

āśramī yadi vā varṇī pūjyo vātha gururmahān /
nādaṇḍyo nāma rājño'sti yaḥ svadharmeṇa tiṣṭhati // MSS_5477

āśrameṣu dvijātīnāṃ kārye vivadatāṃ mithaḥ /
na vibrūyān nṛpo dharmaṃ cikīrṣan hitamātmanaḥ // MSS_5478

āśrayaḥ kiyatāmeṣa taruḥ sanmārgamāśritaḥ /
pāthoda sicyatāṃ kāle nopekṣyo dūrabhāvataḥ // MSS_5479

āśrayaḥ sarvabhūtānāṃ nivāsaḥ sarvapakṣiṇām /
dadāti sadṛśā bhāgaṃ sajalasya payomucaḥ // MSS_5480

āśrayamāśrayalipsus tuṅgaṃ seveta duradhirohamapi /
vinipatati yadi sa tasmāt tathāpyuparyeva nīcānām // MSS_5481

āśrayavaśena satataṃ gurutā laghutā ca jāyate jantoḥ /
vindhye vindhyasamānāḥ kariṇo bata darpaṇe laghavaḥ // MSS_5482

āśrayāśaḥ kṛṣṇavartmā dahanaścaiṣa durjanaḥ /
agnireva tathāpyasmin syād bhasmani hutaṃ hutam // MSS_5483

āśrayitavyo narapatir arjayitavyāni bhūri vittāni /
ārabdhavyaṃ vitaraṇam ānetavyaṃ yaśo'pi daśadigbhyaḥ // MSS_5484

āśrayeṇaiva śobhante paṇḍitā vanitā latāḥ /
bahumūlyaṃ hi māṇikyaṃ jaṭitaṃ hemni rājate // MSS_5485

āśritasyāpradānena dattasya haraṇena ca /
janmaprabhṛti yad dattaṃ sarvaṃ naśyati bhārata // MSS_5486

āśritānāṃ bhṛtau svāmisevāyāṃ dharmasevane /
putrasyotpādane caiva na santi pratihastakāḥ // MSS_5487

āśritāścaiva lokena samṛddhiṃ yānti vidviṣaḥ /
samṛddhāśca vināśāya tasmān nodvejayet prajāḥ // MSS_5488

āśritya nūnamamṛtadyutayaḥ padaṃ te dehakṣayopanatadivyapadābhimukhyāḥ /
lāvaṇyapuṇyanicayaṃ suhṛdi tvadāsye vinyasya yānti mihiraṃ pratimāsabhinnāḥ // MSS_5489

āśliṣṭabhūmiṃ rasitāramuccair loladbhujākārabṛhattaraṅgam /
phenāyamānaṃ patimāpagānām asāvapasmāriṇamāśaśaṅke // MSS_5490

āśliṣṭāpi karoti sā mama tanuṃ kaṇṭhagrahotkaṇṭhitāṃ dṛṣṭāpi priyadarśanā niyamayatyakṣṇordidṛkṣāṃ punaḥ /
antaścetasi saṃsthitāpi hṛdayaṃ bhūyo viśatyeva me rūḍhapremasamāgamāpi navatāṃ dhatte priyā pratyaham // MSS_5491

āśliṣṭā rabhasād vilīyata ivākrāntāpyanaṅgena yā yasyāḥ kṛtrimacaṇḍavastukaraṇākūteṣu khinnaṃ manaḥ /
ko'yaṃ kāhamiti pravṛttasuratā jānāti yā nāntaraṃ rantuḥ sā ramaṇī sa eva ramaṇaḥ śeṣau tu jāyāpatī // MSS_5492

āśliṣya vā pādaratāṃ pinaṣṭu mām adarśanān marmahatāṃ karotu vā /
yathā tathā vā vidadhātu nāgaro matprāṇanāthastu sa eva nāparaḥ // MSS_5493

āśleṣacumbanaratotsavakautukāni krīḍādurodarapaṇaḥ pratibhūranaṅgaḥ /
bhogaḥ sa yadyapi jaye ca parājaye ca yūnormanastadapi vāñchati jetumeva // MSS_5494

āśleṣaśeṣā ratiraṅganānām āmodaśeṣā kucakuṅkumaśrīḥ /
tūṇīraśeṣaḥ kusumāyudho'pi prabhātaśeṣā rajanī babhūva // MSS_5495

āśleṣādanu cumbanādanu nakhollekhādanu svāntaja- prodbodhādanu saṃbhramādanu ratārambhādanu prītayoḥ /
anyārthaṃ gatayorbhramān militayoḥ saṃbhāṣaṇairjānator dampatyoriha ko na ko na tamasi vrīḍāvimiśro rasaḥ // MSS_5496

āśleṣādharabimbacumbanasukhālāpasmitānyāsat āṃ dūre tāvadidaṃ mitho na sulabhaṃ jātaṃ mukhālokanam /
itthaṃ vyarthakṛtaikadehaghaṭanāvinyāsayorāvayoḥ keyaṃ prītividambanetyavatu vaḥ smero'rdhanārīśvaraḥ // MSS_5497

āśleṣeṇa payodharapraṇayinīṃ pratyādiśantyā dṛśaṃ dṛṣṭvā cādharabaddhatṛṣṇamadharaṃ nirbhartsayantyā mukham /
ūrvorgāḍhanipīḍanena jaghane pāṇiṃ ca ruddhvānayā patyuḥ prema na khaṇḍitaṃ nipuṇayā māno'pi naivojjhitaḥ // MSS_5498

āśleṣe prathamaṃ kramādapahṛte hṛdye'dharasyārpaṇe kelidyūtavidhau paṇaṃ priyatame kāntāṃ punaḥ pṛcchati /
antargūḍhavigāḍhasaṃbhramarasasphārībhavadgaṇḍayā tūṣṇīṃ śārivisāraṇāya nihitaḥ svedāmbugarbhaḥ karaḥ // MSS_5499

āśleṣe sarvadā patyuḥ satṛṣṇevāntarātmanā /
ardhanārīśvaratanau gaurīvṛttaṃ samīhate // MSS_5500

saṃbhogāyogyakāleṣu sārdhaṃ kāntena kāminī /
vāpīsaudhe gṛhodyāne yātrāsaṅgena tiṣṭhati // MSS_5501

anyacchāyāvaloke'pi parālāpe manāgapi /
patye kruddhyatyanarthādau svayaṃ cāpi nimajjati // MSS_5502

aparopagamārambham unnāṭayati vallabham /
daridrajaratīvārtā śiśire sāyamātapam // MSS_5503

patyuḥ śayyāparāvṛttiṃ viyogamiva manyate /
devāgāraprayāṇaṃ ca pravāsamiva paśyati // MSS_5504

atisnehasya nisyandād atipremṇaḥ pravṛttibhiḥ /
chāyevānucaret kāntaṃ yāntaṃ tiṣṭhantamaṅganā // MSS_5505

āśleṣe sundarīṇāṃ sthitavati sahasā sarvasaṃtṛptihetau vyarthaḥ pīyūṣamāptuṃ jalanidhimathane yatna ityākalayya /
tasmādete viraktā jagati sumanaso yat samastāstadaddhā svargasthānāmivaiṣāṃ na kathamitarathā lāghavaṃ syāt pratītam // MSS_5506

āśvapehi mama sīdhubhājanād yāvadagradaśanairna dṛśyase /
candra maddaśanamaṇḍalāṅkitaḥ khaṃ na yāsyasi hi rohiṇībhayāt // MSS_5507

āśvasihi mahābāho prāṇināṃ sarvamāpadaḥ /
spṛśantyanilavalloke kṣaṇena pratiyānti ca // MSS_5508

āśvāsayati kāko'pi duḥkhitāṃ pathikāṅganām /
tvaṃ candrāmṛtajanmāpi dahasīti kimucyatām // MSS_5509

āśvāsayeccāpi paraṃ sāntvadharmārthavṛttibhiḥ /
athāsya praharet kāle yadā vicalite pathi // MSS_5510

āśvāsasnehabhaktīnām ekamāyatanaṃ mahat /
prakṛṣṭasyeva dharmasya prasādo mūrtisundaraḥ // MSS_5511

āśvāsitasya mama nāma sutopalabdhyā sadyas tvayā saha kṛśodari viprayogaḥ /
vyāvartitātaparujaḥ prathamābhravṛṣṭyā vṛkṣasya vaidyuta ivāgnirupasthito'yam // MSS_5512

āśvāsya parvatakulaṃ tapanoṣṇataptam uddāmadāvavidhurāṇi ca kānanāni /
nānānadīnadaśatāni ca pūrayitvā rikto'si yajjalada saiva tavottamaśrīḥ // MSS_5513

āśvine kṛṣṇapakṣe ca ṣaṣṭhyāṃ bhaumo'tha rohiṇī /
vyatīpātas tadā ṣaṣṭhī kapilānantapuṇyadā // MSS_5514

āṣāḍhaśuklapakṣe bhānordivase śirīṣavṛkṣasya /
mūlaṃ jalena piṣṭvā piben na bhīstasya sarpotthā // MSS_5515

āṣāḍhī kārttikī māghī vacā śuṇṭhī harītakī /
gayāyāṃ piṇḍadānena puṇyā śleṣmaharānṛṇī // MSS_5516

āṣāḍhe śaśakā dṛṣṭā sthānāsthane subhikṣadāḥ /
catuṣpadādināśāya tallabdhyai śaśadarśanam // MSS_5517

āṣāḍhe śrāvaṇe māsi bījāvapanaropaṇe /
grīṣmādanyatra vallīnāṃ kecidicchanti ropaṇam // MSS_5518

ā saṃpravṛddherapi vṛddhikāmaḥ samena saṃdhānamihopagacchet /
apakvayorvā ghaṭayoravaśyam anyo'nyabhedī samasaṃnipātaḥ // MSS_5519

āsaṃsāraṃ tribhuvanamidaṃ cinvatāṃ tāta tādṛṅ naivāsmākaṃ nayanapadavīṃ śrotravartmāgato vā /
yo'yaṃ dhatte viṣayakariṇīgāḍharūḍhābhibhāna- kṣībasyāntaḥkaraṇakariṇaḥ saṃyamālānalīlām // MSS_5520

āsaktāḥ pratikoṭaraṃ viṣadharā bhānoḥ karā mūrdhani jvālājālakarāladāvadahanaḥ pratyaṅgamāliṅgati /
sarvānandanacārucandanataroretasya jīvātave re jīmūta vimuñca vāri bahuśo yuṣmadyaśo jṛmbhatām // MSS_5521

āsajya svayameva cumbanavidhiṃ yācñā vināliṅganaṃ talpānte jaghanena vepathumatā paryarpitaṃ jānunoḥ /
krodhotkampamamarṣayatyanunayatyasyāḥ smarakrīḍayā prauḍhaikābhiratiḥ priyasya hṛdayaṃ helābalāt karṣati // MSS_5522

āsate śatamadhikṣiti bhūpās toyarāśirasi te khalu kūpāḥ /
kiṃ grahā divi na jāgrati te te bhāskarasya katamas tulayāste // MSS_5523

āsatyalokamakhilaṃ bhuvanaṃ jaleṣu nirmajjayet prakupito jaladhirjavena /
kiṃtu svamantayitumudyatamaurvamagnim antarvasantamapi hantumasau na śaktaḥ // MSS_5524

ā satyalokādā bhūmeḥ svairacārakṛtaśramāḥ /
tenurindukarāḥ svedaṃ drutanīhārabhūmikam // MSS_5525

āsanaṃ caiva yānaṃ ca saṃdhāya ca vigṛhya ca /
kāryaṃ vīkṣya prayuñjīta dvaidhaṃ saṃśrayameva ca // MSS_5526

āsanaṃ prāṇasaṃrodhaḥ pratyāhāraśca dhāraṇā /
dhyānaṃ samādhiretāni yogāṅgāni smṛtāni ṣaṭ // MSS_5527

āsanaṃ prāṇasaṃrodho dhyānaṃ caiva samādhikaḥ /
etac caṭuṣṭayaṃ viddhi sarvayogeṣu saṃmatam // MSS_5528

āsanāc śayanād yānāt saṃgateś cāpi bhojanāt /
kṛte saṃcarate pāpaṃ tailabindurivāmbhasi // MSS_5529

āsanādekaśayyāyāṃ saṃbhāṣāt sahabhojanāt /
puṃsāṃ saṃkramate pāpaṃ ghaṭād ghaṭamivodakam // MSS_5530

āsanāvasathau śayyām anuvrajyāmupāsanam /
uttameṣūttamaṃ kuryād hīne hīnaṃ same samam // MSS_5531

āsanāśanaśayyābhir adbhirmūlaphalena vā /
nāsya kaścid vased gehe śaktito'narcito'tithiḥ // MSS_5532

āsane pādamāropya yo bhuṅkte sa dvijādhamaḥ /
mukhena dhamate cānnaṃ tulyaṃ gomāṃsabhakṣaṇam // MSS_5533

āsane lālayed bālāṃ taruṇīṃ śayane tathā /
utsaṅge patirūḍhāṃ ca lālanaṃ trividhaṃ viduḥ // MSS_5534

āsane śayane yāne pānabhojanavastuṣu /
dṛṣṭvāntaraṃ pramatteṣu praharantyarayo'riṣu // MSS_5535

āsane śayane yāne bhāvā lakṣyā viśeṣataḥ /
puruṣāṇāṃ praduṣṭānāṃ svabhāvo valavattaraḥ // MSS_5536

āsan kṣīṇāni yāvanti cātakāśrūṇi te'mbuda /
tāvanto'pi tvayodāra na muktā jalabindavaḥ // MSS_5537

āsannataratāmeti mṛtyurjantordine dine /
āghātaṃ nīyamānasya vadhyasyeva pade pade // MSS_5538

āsannanāśaṃ salilaṃ taṭāke kūpādikānāmatiyatnalabhyam /
nadi tvamagryāsi jalāśrayāṇāṃ yasyāṃ yugasthāyi sulambhamambhaḥ // MSS_5539

āsannamārgamatilaṅghya natena mūrdhnā paścāt prasaṅgavalitena mukhena yāntyā /
āropitāḥ katipaye mayi paṅkajākṣyā sākūtahāsamanatiprakaṭāḥ kaṭākṣāḥ // MSS_5540

āsannamitrāgamasūcyamāna- samāgame vāsaravallabhasya /
niryānti dīpā iva rātribhogyāḥ paśya prabhāte gaṇikāgṛhebhyaḥ // MSS_5541

āsannameva nṛpatir bhajate manuṣyaṃ vidyāvihīnamakulīnamasaṃstutaṃ vā /
prāyeṇa bhūmipatayaḥ pramadā latāśca yaḥ pārśvato vasati taṃ pariveṣṭayanti // MSS_5542

āsannayauvanas tvaṃ duhiturme yauvanaṃ tvayā prāyaḥ /
kṣapitamalakṣyaṃ strīṇāṃ galati hi sahasaiva tāruṇyam // MSS_5543

āsannasevāṃ nṛpateḥ krīḍāśastrāhipāvakaiḥ /
kauśalenātimahatā vinītaḥ sānurudhyate (?) // MSS_5544

āsannāḥ kaṇṭakino ripubhayadāḥ kṣīriṇo'rthanāśāya /
phalinaḥ prajākṣayakarā dārūṇyapi varjayet teṣām // MSS_5545

āsannān purato bhogān darśayitvā punaḥ punaḥ /
chāgo haritamuṣṭyeva dūraṃ nīto'smi tṛṣṇayā // MSS_5546

āsannābhrajalasya dāvavigame vidyudbhayaṃ śākhino nakrāsyād galataśca majjanamayī śaṅkā bhaved vāridhau /
bhoktavyasya vidhiḥ śubhasya rabhasāt svādutvaniṣpattaye jantoḥ saṃtanute nirākṛtabhiyo bhītyantarotpādanam // MSS_5547

āsannāmavalambya kesaralatāmekena puṣpojjvalāṃ savyaṃ niḥsahayā nitambaphalake kṛtvā karāmbhoruham /
āmīlan nayanāntavāntasalilaṃ ślāghyasya nindyasya vā kasyedaṃ dṛḍhasauhṛdaṃ pratidinaṃ dīnaṃ tvayā smaryate // MSS_5548

āsannāmavalambya kesaralatāmekena puṣpojjvalāṃ savyaṃ niḥsahayā nitambaphalake kṛtvā karāmbhoruham /
udgrīvaṃ vada durdine'dya caraṇāvunnamya mārgas tvayā bālodbhrāntamṛgekṣaṇe sukṛtinaḥ kasyāyamālokyate // MSS_5549

āsannāya sudūrāya suptāya prakaṭātmane /
sulabhāyātidurgāya namaścitrāya śaṃbhave // MSS_5550

āsanne phalamāsannaṃ dūrage dūragaṃ phalam /
miśraṃ tu miśre śakune phalamāhurmanīṣiṇaḥ // MSS_5551

āsanno madhurāgataṃ vanabhuvaḥ sāmrājyamityadbhutāḥ śrūyante gira eṣa tattvamiha na jñātuṃ vidhātuḥ kṣamaḥ /
yat parṇais truṭitaṃ tadapyuparataṃ puṣpodgamaiḥ śākhināṃ yad glānaṃ viṭapairidaṃ punariha pratyakṣamālakṣyate // MSS_5552

āsanno valmīko dakṣiṇapārśve vibhītasya /
adhyardhe bhavati śirā puruṣe jñeyā diśi prācyām // MSS_5553

āsan yāvanti yācñāsu cātakāśrūṇi cāmbuda /
tāvanto'pi tvayā megha na muktā vāribindavaḥ // MSS_5554

ā saptateryasya vivāhapaṅktir vicchidyate nūnamapaṇḍito'sau /
jīvanti tāḥ kartanakuṭṭanābhyāṃ gobhyaḥ kimukṣā yavasaṃ dadāti // MSS_5555

āsaptamaṃ kulaṃ hanti śiro'bhyaṅge caturdaśī /
māṃsāśane pañcadaśī kāmadharme tathāṣṭamī // MSS_5556

ā samantāc caturdikṣu sannikṛṣṭāśca ye nṛpāḥ /
tatparās tatparā ye'nye kramād hīnabalārayaḥ // MSS_5557

āsamastākṣivikṣepasamarpitamanobhuvām /
manmathoddīpanaṃ tāsāṃ viṭavṛttaṃ vidhāsyate // MSS_5558

ā sargāt prativāsaraṃ rasaśatairyā bodhitā poṣitā kalpāntāvasare'tha saiva pṛthivī svaireva dagdhā karaiḥ /
kṛtvetthaṃ kimapi svakarma niyateḥ pūrvāparopaplutaṃ kaṣṭaṃ so'pi dināntavītakiraṇas tigmāṃśurastaṃ gataḥ // MSS_5559

āsavaratiratibahubhuk kaṭvamlāśī ca karmaṭhaḥ piśunaḥ /
sthūlaḥ kṛśo'tidīrghaḥ kharvo vā kṛṣṇapīto vā // MSS_5560

āsasāda munirātmanas tataḥ śiṣyavargaparikalpitārhaṇam /
baddhapallavapuṭāñjalidrumaṃ darśanonmukhamṛgaṃ tapovanam // MSS_5561

āsāṃ jalāsphālanatatparāṇāṃ muktāphalaspardhiṣu śīkareṣu /
payodharotsarpiṣu śīryamāṇaḥ saṃlakṣyate na cchiduro'pi hāraḥ // MSS_5562

āsāṃ vratamatīvākṣṇor yat puraḥ parisarpaṇam /
saha yātaṃ manas tatra tyaktvā bhūyo nivartanam // MSS_5563

āsāditaprakaṭanirmalacandrahāsaḥ prāptaḥ śaratsamaya eṣa viśuddhakāntaḥ /
utkhāya gāḍhatamasaṃ ghanakālamugraṃ rāmo daśāsyamiva saṃbhṛtabandhujīvaḥ // MSS_5564

āsāditavyo'sti karālakeśaḥ sakhedayārhaḥ samayo'pakārī /
taduttamaślokakathānubandhas tāvad yathā syāt prayate tathāham // MSS_5565

āsāditasya tamasā niyaterniyogād ākāṅkṣataḥ punarapakramaṇena kālam /
patyus tviṣāmiha mahauṣadhayaḥ kalatra- sthānaṃ parairanabhibhūtamamūrvahanti // MSS_5566

āsādya kṛṣṇapakṣān atrasataḥ sarvadā'bhīkān /
parayātmani ratacittān vibhāvya tatkarma kurvataḥ kva bhayam // MSS_5567

āsādyate kathaṃ vā śauryāśrayaṇena gauravadhvaṃsaḥ /
tat tatra dattacittaś cittajasaṃtāpabhājanaṃ na janaḥ // MSS_5568

āsādya dakṣiṇāṃ diśam avilambaṃ tyajati cottarāṃ taraṇiḥ /
puruṣaṃ haranti kāntāḥ prāyeṇa hi dakṣiṇā eva // MSS_5569

āsādya bhaṅgamanayā dyūte vihitābhirucitakelipaṇe /
niḥsārayatākṣāniti kapaṭaruṣotsāritāḥ sakhyaḥ // MSS_5570

āsādya mandarāgo'pi bhujaṅgenātisaṃgatim /
tadbhogāttu bhraman kaṣṭaṃ prāpnoti viṣamantataḥ // MSS_5571

āsādya somabhuvamāsvahi yatra nityaṃ maṅktuṃ pralobhayati saikatamaṃśukābham /
tat tatra nirvahati saṃprati nityakṛtyam etasya vismṛtagṛhasya parānubhūtyā // MSS_5572

āsādyāpi mahodadhiṃ na vitṛṣo jāto jalairvāḍavo meghaṃ prāpya na cātako'pi caraṇau bhānuṃ na lebhe'ruṇaḥ /
candraḥ śaṃkaraśekhare'pi nivasan pakṣakṣaye kṣīyate prāyaḥ sajjanasaṃgato'pi labhate daivānurūpaṃ phalam // MSS_5573

āsādyāmravanīmimāṃ prati navāmāsvādya tanmañjarīṃ maivaṃ pañcamamañca nandanavanabhrāntyā tayā kokila /
eṣā vāyasamaṇḍalī ghanaśiraḥśūlāhativyākulā kudhvānairbadhirīkariṣyati vṛthā śrotrāṇi satpatriṇām // MSS_5574

āsāmupari dadyāc ca pānīyasya vicakṣaṇaḥ /
evaṃ yāmadvayaṃ kuryāt tatas tvāsāṃ na dāpayet // MSS_5575

āsāyaṃ salilabhare savitāramupāsya sādaraṃ tapasā /
adhunābjena manāk tava mānini tulanā mukhasyāptā // MSS_5576

āsārāntamṛdupravṛttamaruto meghopaliptāmbarā vidyutpātamuhūrtadṛṣṭakakubhaḥ suptendutārāgrahāḥ /
dhārāklinnakadambasaṃbhṛtasurāmododvahāḥ proṣitair niḥsaṃpātavisāridarduraravā nītāḥ kathaṃ rātrayaḥ // MSS_5577

āsāreṇa na harmyataḥ priyatamairyātuṃ bahiḥ śakyate śītotkampanimittamāyatadṛśā gāḍhaṃ samāliṅgyate /
jālaiḥ śīkaraśītalāśca maruto ratyantakhedacchido dhanyānāṃ bata durdinaṃ sudinatāṃ yāti priyāsaṃgame // MSS_5578

āsāroparame pragāḍhatimirāḥ kirmīrayantyo niśāḥ pānthastrīmanasāṃ smarānalakaṇāsantānaśaṅkāspṛśaḥ /
piṣṭānāṃ prasabhaṃ ghanāghanaghaṭāsaṃghaṭṭato vidyutāṃ cūrṇābhāḥ paritaḥ patanti taralāḥ khadyotakaśreṇayaḥ // MSS_5579

āsitāni hasitāni kṛtāni prekṣitāni gaditāni gatāni /
prāyaśo'nukurute lalitāṅgī nartakīva caturaṃ dayitasya // MSS_5580

āsitvā vijane vimuktaviṣayāsaṅgaṃ mano niścalaṃ kṛtvā hṛjjalajāntare priyatamārūpaṃ paraṃ daivatam /
dhyātvā hāralatāmayākṣavalayaṃ hastena dhṛtvā mayā tatsāyujyaphalāptaye pratidinaṃ tannāma saṃjapyate // MSS_5581

āsiṣye sukhito gṛhīti vihito mohena dāragrahas tatsaṅgāt sutadāsabāndhavasuhṛtsaṃbandhināmudbhavaḥ /
tannirvāhakadarthanāparibhavānaucityacintājuṣaḥ kiṃ saukhyaṃ katamā gṛhasthitirato'nartho mayā svīkṛtaḥ // MSS_5582

āsīj janaḥ kṛtaghnaḥ kriyamāṇaghnaśca sāṃprataṃ jātaḥ /
iti me manasi vitarko bhavitā lokaḥ kathaṃ bhavitā // MSS_5583

āsītā maraṇāt kṣāntā niyatā brahmacāriṇī /
yo dharma ekapatnīnāṃ kāṅkṣantī tamanuttamam // MSS_5584

āsīt kalpamudanvadambuni ciraṃ bheje ca bhālānalaṃ bhargasya pratimāsakarmahutabhukkuṇḍe'pyahauṣīd vapuḥ /
tīvraireva tapobhirindurakaroditthaṃ januryāpanaṃ kiṃ kuryād vidhuro na vāñchati vidhis tallāñchanaproñchanam // MSS_5585

āsīt tāmramayaṃ śarīramadhunā sauvarṇavarṇaṃ gataṃ muktāhāralatāśrubindunivahairniḥsvasya me kalpitā /
svalpaṃ svalpamanalpakalpamadhunā dīrghaṃ vayaḥ kalpitaṃ svāmin duḥkha bhavatprasādavaśataḥ kiṃ kiṃ na labdhaṃ mayā // MSS_5586

āsīt pūrvaṃ vimalajaladhau maṇḍanaṃ bhūpatīnāṃ nārīṇāṃ ca prabalamukuṭe kāñcanena prasaṅgāt /
tantrībaddhaḥ kathamidamaho kācakhaṇḍena sārdhaṃ bhillīkaṇṭhe marakatamaṇe kāmavasthāṃ gato'si // MSS_5587

āsīt satyayuge balistadanu ca tretāyuge bhārgavo rāmaḥ satyaparākramo'tha bhagavān dharmas tathā dvāpare /
dātā ko'pi na cāsti saṃprati kalau jīvanti kenārthinaś cetyevaṃ kṛtaniścayena vidhinā vyāpāriṇo nirmitāḥ // MSS_5588

āsīdañjanamatreti paśyāmi tava locane /
bhāvibhūṣaṇasaṃbhārāṃ sākṣātkurve tavākṛtim // MSS_5589

āsīdadabhraśaradabhramiṣād yaśas te nāke bhraman nṛpa yadabhramukāntaśubhram /
tat puṣpavarṣaṇamivāpsarasāṃ dyuloke vyāpnotyamādiva bhuvaṃ tuhinacchalena // MSS_5590

āsīdāsīmabhūmīvalayamalayajālepanepathyakīrti ḥ saptākūpārapārīsadanajanaghanodgītacāpapratāp aḥ /
vīrādasmāt paraḥ kaḥ padayugayugapatpātibhūpātibhūyaś cūḍāratnoḍupatnīkaraparicaraṇāmandanandannakhend uḥ // MSS_5591

āsīduptaṃ yadetad raṇabhuvi bhavatā vairimātaṅgakumbhān muktābījaṃ tadetat trijagati janayāmāsa kīrtidrumaṃ te /
śeṣo mūlaṃ prakāṇḍaṃ himagirirudadhirdugdhapūrālavālaṃ jyotsnā śākhāpratānaḥ kusumamuḍucayo yasya candraḥ phalaṃ ca // MSS_5592

āsīdeva yadārdraḥ kimapi tadā kimayamāhato'pyāha /
niṣṭhurabhāvādadhunā kaṭūni sakhi raṭati paṭaha iva // MSS_5593

āsīd gaṅgādharas tasya bhrātā gaṅgādharopamaḥ /
ekān babandha yo vyālān mumocaikān yadṛcchayā // MSS_5594

āsīd gaṅgānvayāyakṣitipatitilako rājarājakṣitīśaḥ kṣmāpālaprauḍhamauliprakaramaṇiruciprasphuratpādapīṭhaḥ /
yo'rātikṣatracakrakrathanakarabhujāpālitāśeṣapṛt hvī- cakraścakrāyudhābho'dadhadurasi ramāṃ vāci vācāmadhīśaḥ // MSS_5595

āsīd yastava putrakas tricaturaiḥ patrāṅkurairāvṛto meghonmuktajalaikajīvanavidhiḥ sanmārgalabdhāspadaḥ /
so'yaṃ saṃprati vāsaraiḥ katipayairadhvanyapuṇyoccayaiḥ saṃpannaḥ phalanamrapallavataticchāyopaliptāvaniḥ // MSS_5596

āsīd varaḥ kaṇṭakitaprakoṣṭhaḥ svinnāṅguliḥ saṃvavṛte kumārī /
tasmin dvaye tatkṣaṇamātmavṛttiḥ samaṃ vibhakteva manobhavena // MSS_5597

āsīnaḥ śayitaḥ sthitaḥ pracalitaḥ svapnāyito jāgṛtaḥ paśyan mīlitalocano vyavaharan maunaṃ prapanno'thavā /
tāṃ premākulavīkṣitāṃ smitamukhīṃ savrīḍamandāgamāṃ śliṣyantīṃ praṇayārdramugdhalapitāṃ paśyāmi naktaṃdivam // MSS_5598

āsīnaḥ sukhamāpaṇe yadi vaṇik śraddhālubhiḥ prārthitaḥ kiṃcic śaṃsati pañcakaṃ śatakamityetanna tasyādbhutam /
āpātālavighūrṇitāmbhasi calatyautpātike mārute majjantyāmapi nāvi muñcati na yastāmeva mūlyasthitim // MSS_5599

asīnaḥ svāminaḥ pārśve tanmukhekṣī kṛtāñjaliḥ /
svabhāvaṃ cāsya vijñāya dakṣaḥ kāryāṇi sādhayet // MSS_5600

āsīnā taṭabhuvi sasmitena bhartrā rambhorūravatarituṃ sarasyanicchuḥ /
dhunvānā karayugamīkṣituṃ vilāsāñ śītāluḥ salilagatena sicyate sma // MSS_5601

āsīne pūṣṇi tūṣṇīṃ vyasanini śaśini vyomni kṛṣṇe satṛṣṇe daityendre jātanidre dravati maghavati klāntakāntau kṛtānte /
abrahmaṇyaṃ bruvāṇe kamalapuṭakuṭīśrotriye śāntyupāye pāyād vaḥ kālakūṭaṃ jhaṭiti kavalayaṃllīlayā nīlakaṇṭhaḥ // MSS_5602

āsīne lālayed bālāṃ taruṇīṃ śayane tathā /
utthite'pyadhirūḍhāṃ ca lālanaṃ trividhaṃ viduḥ // MSS_5603

āsīnaiḥ svaṃ vimānaṃ kṛtaparivṛtibhiḥ sundarīsaṃgatais tair devaiḥ siddhaiśca yakṣairanimiṣanayanairdṛśyamānaḥ satṛṣṇam /
madhyemaghye payodairmurajasadṛśatāṃ bodhayadbhiḥ sumanda- mambhaḥ saṃpātya puṣpairiva nanu mahitas tāṇḍavaḥ śreyase stāt // MSS_5604

āsīn nātha pitāmahī tava mahī mātā tato'nantaraṃ saṃpratyeva hi sāmburāśiraśanā jāyā jayodbhūtaye /
pūrṇe varṣaśate bhaviṣyati punaḥ saivānavadyā snuṣā yuktaṃ nāma samastaśāstraviduṣāṃ lokeśvarāṇāmidam // MSS_5605

āsīn me manasi hṛtā na sā mṛtā sā yā dṛṣṭervrajati na gocaraṃ priyā me /
jyotsnā hi sphuṭadhavalāpi kaumudīndor andhānāṃ bahalatamomalīmasaiva // MSS_5606

āsīmā kālikā yasya kṣudrāṅgaṃ kuṇḍalīkṛtam /
kṣudravajrakanāmānaṃ prāha nāgārjuno muniḥ // MSS_5607

āsīmāntān nivartante suhṛdaḥ saha bandhubhiḥ /
sukṛtaṃ duṣkṛtaṃ vāpi gacchantamanugacchati // MSS_5608

āsīstvaṃ niśirājaraktahṛdayetīrṣyālunā vajriṇā prātaḥ śaṅkitayeva divyapadavīṃ gatvātmanaḥ śuddhaye /
aurvottāpitavārdhitāpakatalādādāya mukto bahiḥ prācyāsau divi taptamāṣaka iva pradyotano dyotate // MSS_5609

āsuraṃ kulamanādaraṇīyaṃ cittametadamalīkaraṇīyam /
rāmadhāma śaraṇīkaraṇīyaṃ līlayā bhavajalaṃ taraṇīyam // MSS_5610

āse cet svagṛhe kuṭumbabharaṇaṃ kartuṃ na śakto'smyahaṃ seve cet sukhasādhanaṃ munivanaṃ muṣṇanti māṃ taskarāḥ /
śvabhre cet svatanuṃ tyajāmi narakād bhīrātmahatyāvaśān no jāne karavāṇi daiva kimahaṃ martuṃ na vā jīvitum // MSS_5611

āsevyate mukhaṃ sarvair vidyānāṃ yoṣitāmapi /
hṛdayagrāhiṇas tāsāṃ dvitrāḥ santi na santi vā // MSS_5612

āskandan kathamapi yoṣito na yāvad bhīmatyaḥ priyakaradhāryamāṇahastāḥ /
autsukyāt tvaritamamūstadambu tāvat saṃkrāntapratimatayā dadhāvivāntaḥ // MSS_5613

āskandito bhujalatācalitāgraśākhām āliṅgito yuvatibhiḥ kalikārthinībhiḥ /
dhanyo'si campakataro kusumānurūpair āsāṃ ghanastanaphalaiḥ phalito'si yacca // MSS_5614

āskandhāvadhi kaṇṭhakāṇḍavipine drāk candrahāsāsinā chettuṃ prakramite mayaiva tarasā truṭyacchirāsaṃtatau /
asmeraṃ galitāśrugadgadapadaṃ bhinnabhruvā yadyabhūd vaktreṣvekamapi svayaṃ sa bhagavāṃstanme pramāṇaṃ śivaḥ // MSS_5615

ā stanyapānāj jananī paśūnām ā dāralābhācca narādhamānām /
āgehakarmāvadhi madhyamānām ā jīvitāt tīrthamivottamānām // MSS_5616

āsta bhāvamadhigacchatos tayoḥ saṃmadeṣu karajakṣatārpaṇā /
phāṇiteṣu maricāvacūrṇanā sā sphuṭaṃ kaṭurapi spṛhāvahā // MSS_5617

āstāṃ kiṃ bahubhiḥ paropakṛtayaḥ saṃsārasāraṃ phalaṃ siddhaṃ tat pratikūlavartini vidhau na stokamapyatra naḥ /
ete smaḥ kila mānuṣā vayamapi vyarthaṃ vyapetāyuṣo yeṣāṃ svodarapūrtireva hi kimapyaṣṭau mahāsiddhayaḥ // MSS_5618

āstāṃ klamāpaharaṇaṃ jaladherjalena dūre davāgni paridīpitamānasānām /
etāvadastu yadi toyakaṇairna jihvā dandahyate dviguṇatāṃ ca na yāti tṛṣṇā // MSS_5619

āstāṃ gāḍhatarānuśīlanavidhiḥ saṃsparśanaṃ dūrataḥ saṃśleṣe viṣayīkṛto'si na manāgakṣṇoḥ padaṃ prāpitaḥ /
kiṃ brūmaḥ sahakāra tāvakaguṇānanyādṛśairdurlabhān saurabhyeṇa yadadhvagānapi muhuḥ prīṇāsi dūrādapi // MSS_5620

āstāṃ cakṣuridaṃ tiro'ñcati kiyacceto'pi yadvaibhavair niṣpratyāśamayaṃ mune jalanidhirgaṇḍūṣitaḥ sattapaḥ /
etenaiva virantumarhasi na te gaṇḍūṣapānādhikā kācit khyātirataḥparaṃ paramasau parjanyanīvīvyayaḥ // MSS_5621

āstāṃ tat karakānipātakṛtabhīmaṇḍūkanirmajjana- kṣemaikakṣamavāri palvalaśataṃ sindhuṃ tameva stumaḥ /
kupyacchakrakarasvarupraharaṇakṣuṇṇākhilāṅgakṣarat- kīlālena girivrajena śaraṇaṃ yadgarbhavāsaḥ kṛtaḥ // MSS_5622

āstāṃ tāvat kimanyena daurātmyeneha yoṣitām /
vidhṛtaṃ svodareṇāpi ghnanti putramapi svakam // MSS_5623

āstāṃ tāvadakīrtirme tvayā tathyaṃ tu kathyatām /
cittaṃ kathamivāsīt te harivaṃśīravaśrutau // MSS_5624

āstāṃ tāvadasīmapauruṣajuṣaḥ saṃmānitātyadbhuta- prārambhābhyadhikakriyasya sa khalu prācyaḥ pracāro hareḥ /
jīrṇasyāpi ca vindhyakandaradarīdvārāvatārākṣamair aṅgairaṅgabhṛto dalanti darato gandhena gandhadvipāḥ // MSS_5625

āstāṃ tāvadaho samudramahimā dūre'pi karṇapriyas tīre yasya pipāsayaiva maraṇaṃ prāpnoti śīghraṃ janaḥ /
tasmādambunidhervaraṃ laghusaraḥ kūpo'thavā vāpikā yatra svātmakaradvayena salilaṃ pepīyate svecchayā // MSS_5626

āstāṃ tāvad digantaprathitasuyaśasāṃ saṃgamaḥ sajjanānāṃ taiḥ sākaṃ vairayogo'pyatiśayamahitāmunnatiṃ saṃnidhatte /
loke kasyāgamiṣyacchrutipathamavapurvaktraśeṣo'pi rāhus trailokyakhyātadhāmnoryadi raviśaśinorvairitāṃ nākariṣyat // MSS_5627

āstāṃ tāvad vacanaracanābhājanatvaṃ vidūre dūre cāstāṃ tava tanuparīrambhasaṃbhāvanāpi /
bhūyo bhūyaḥ praṇatibhiridaṃ kiṃ tu yāce vidheyā smāraṃ smāraṃ svajanagaṇane kāpi rekhā mamāpi // MSS_5628

āstāṃ te guṇinastāvad bhūṣitāśeṣabhūtalāḥ /
yeṣāṃ guṇarucirbhūyaḥ sāṃprataṃ te'pi durlabhāḥ // MSS_5629

āstāṃ dūratayā tadīyavadanāmbhojāmṛtāsvādanaṃ nodetyeva manoratho'pi hṛdaye tatsaṃgamāśāṃ prati /
utkaṇṭhāśithilīkṛtāṅgalatikaṃ vīkṣeta māmekadā sasnehaṃ yadi sā sarojavadanā dhanyo'smyahaṃ tāvatā // MSS_5630

āstāṃ dūreṇa viśleṣaḥ priyāmāliṅgato mama /
svedaḥ kiṃ na sarinnātho romāñcaḥ kiṃ na parvataḥ // MSS_5631

āstāṃ bhavāntaravidhau suviparyayo'yam atraiva janmani nṛṇāmadharoccabhāvaḥ /
alpaḥ pṛthuḥ pṛthurapi kṣaṇato'lpa eva svāmī bhavatyanucaraḥ sa ca tatpadārhaḥ // MSS_5632

āstāṃ maṇḍalamaindavaṃ varatanorvaktraśriyaś cet kathā koṇe kutracidāsatāṃ kuvalayānyakṣṇoḥ prasaṅgo yadi /
dūre tiṣṭhatu vallakīkalaravaḥ prastāvanā ced girāṃ vārttā cedavalagnakasya yaśasāṃ vyomnaḥ prathāyai namaḥ // MSS_5633

āstāṃ mahābodhabalena sādhyo mokṣo vibādhāmalasaukhyayuktaḥ /
dharmārthakāmā api no bhavanti jñānaṃ vinā tena tadarcanīyam // MSS_5634

āstāṃ mādya bhave śubhe sakhi latā nyastā tvayā mādhavī kānte tan mama saṃprayaccha kusumaṃ kiṃ vāmunā me phalam /
nālpaṃ nirmalayāmi mauktikamidaṃ nyastaṃ tvayā dahyatām itthaṃ vibhramasaṃbhramo madayati preyāṃsameṇīdṛśaḥ // MSS_5635

āstāṃ mānaḥ kathanaṃ sakhīṣu vā mayi nivedyadurvinaye /
śithilitaratiguṇagarvā mamāpi sā lajjitā sutanuḥ // MSS_5636

āstāṃ varamavakeśī mā dohadamasya racaya pūgataroḥ /
etasmāt phalitādapi kevalamudvegamadhigaccha // MSS_5637

āstāṃ viśvasanaṃ sakhīṣu viditābhiprāyasāre jane tatrāpyarpayituṃ dṛśaṃ salilatāṃ śaknomi na vrīḍayā /
loko hyeṣa paropahāsacaturaḥ sūkṣmeṅgitajño'pyalaṃ mātaḥ kaṃ śaraṇaṃ vrajāmi hṛdaye jīrṇo'nurāgānalaḥ // MSS_5638

āstāṃ sakaṇṭakamidaṃ vasudhādhipatyaṃ trailokyarājyamapi deva tṛṇāya manye /
niḥśaṅkasuptahariṇīkulasaṃkulāsu cetaḥ paraṃ valati śailavanasthalīṣu // MSS_5639

āstāmanaṅgīkaraṇād bhavena dṛśyaḥ smaro neti purāṇavāṇī /
tavaiva dehaṃ śritayā śriyeti navastu vastu pratibhāti vādaḥ // MSS_5640

āstāmanyatsujanāḥ paropakāraikakaraṇadurlalitāḥ /
saṃtāpitapiśuneṣu svaguṇeṣvapi hanta khidyante // MSS_5641

āstāmaparo lokaḥ krīḍāpekṣāparo yadi prītiḥ /
byasanāntare patantī na vāritā parijanenāpi // MSS_5642

āstāmeva sarovareṇya bhavato dugdhodalabdhāmṛta- svādaspardhi sarojavṛndakhacitaṃ haṃsāvataṃsaṃ payaḥ /
sphārollolasuśītaśīkaracayāsāraprasiktānila- sparśaireva manoharairapagatāḥ saṃtāpaśoṣaklamāḥ // MSS_5643

āstikyaṃ ced dhanamakhilamapyarthisātkartumarhaṃ nāstikyaṃ cet tadapi sutarāṃ bhogahetorapāsyam /
aspṛṣṭvāpi svayamatirahaḥsthāpyate yat tadantas tasmin hetuḥ ka iti nibhṛtaṃ tarkayāmo na vidmaḥ // MSS_5644

āstīkavacanaṃ smṛtvā yaḥ sarpo na nivartate /
śatadhā bhidyate mūrdhni śiṃśavṛkṣaphalaṃ yathā // MSS_5645

āstīryantāmupānte vanavṛtinipuṇairjālikairjālabandhā mucyantāṃ śṛṅkhalābhyaḥ śvagaṇabhiraṭavīgahvare sārameyāḥ /
ākīryantāṃ sthalāni śramaśithilahayaiḥ sādibhiḥ pāśahastair vyādhūyantāṃ kṛtāntairiva mahiṣacarairdaṇḍibhiḥ kānanāni // MSS_5646

āstṛte'bhinavapallavapuṣpair apyanārataratābhiratābhyaḥ /
dīyate sma śayituṃ śayanīye na kṣaṇaḥ kṣaṇadayāpi vadhūbhyaḥ // MSS_5647

āste kaścana bhikṣuḥ saṃgṛhṇannavyayāni daśa /
na mametyavyayayugalaṃ yācāmas taṃ kimastyanyat // MSS_5648

āste'traiva sarasyaho bata kiyān saṃtoṣapakṣagraho haṃsasyāsya manāṅ na dhāvati matiḥ śrīdhāmni padme kvacit /
supto'dyāpi vibudhyate na taditastāvat pratīkṣāmahe velāmityuṣasi priyā madhulihaḥ soḍhuṃ ta eva kṣamāḥ // MSS_5649

āste dāmodarīyāmiyamudaradarīṃ yāvalambya trilokī saṃmātuṃ śaknuvanti prathimabharavaśādatra naitadyaśāṃsi /
tāmetāṃ pūrayitvā niraguriva madhudhvaṃsinaḥ pāṇḍupadma- cchadmāpannāni tāni dvipadaśanasanābhīni nābhīpathena // MSS_5650

āste dvāri vadhūrvidhātṛracanāvaiduṣyavikrāntibhūr bhūretasya balādahāri bhavatā bhītā natārātinā /
kiṃ nāmāparamatra kāryamadhunā sādhyaṃ samāśāsyate tatpāṇigrahamaṅgalāya manujādhīśāstu yatno mahān // MSS_5651

āste no suṣamā na cāpi kusumāmodo hi no vā manāk cāturyaṃ makarandadānaviṣaye kiṃ cāturīyaṃ punaḥ /
yattvaṃ citragataṃ kuśeśayadalaṃ puṣṇāsi guñjāravair māhātmyaṃ ka iva bravīmi tadaho he cañcarīkādhunā // MSS_5652

āste rohatkanakakamale kelipātre mṛḍānyāḥ khelan helonmadamadhukarīmānase mānase yaḥ /
bhekodrekapraṇayini valadbālajambālajāle sa syādutkaḥ parimitajale palvale kiṃ marālaḥ // MSS_5653

āste vidhuḥ paramanirvṛta eva maulau śaṃbhoriti trijagatījanacittavṛttiḥ /
antarnigūḍhanayanānaladāhaduḥkhaṃ jānāti kaḥ paramṛte bata śītaraśmeḥ // MSS_5654

āstrīśiśu prathitayaiṣa pipāsitebhyaḥ saṃrakṣyate'mbudhirapeyatayaiva dūrāt /
daṃṣṭrākarālamakarālikarālitābhiḥ kiṃ bhāyayatyaparamūrmiparaṃparābhiḥ // MSS_5655

āsthāmālambya nīteṣu vaśaṃ kṣudreṣvarātiṣu /
vyaktimāyāti mahatāṃ māhātmyamanukampayā // MSS_5656

āsthāya dāruṇataraṃ kamapi svabhāvam atyantaduṣkṛtakṛtāmapi śikṣaṇāya /
gṛhṇāsi sāyakapade kusumānyamūni mātaḥ suteṣu mahatī kila rūkṣateyam // MSS_5657

āsthitaḥ sthagitavāridapaṅktyā saṃdhyayā gaganapaścimabhāgaḥ /
sormividrumavitānavibhāsā rañjitasya jaladheḥ śriyamūhe // MSS_5658

āsphālitaṃ yat pramadākarāgrair mṛdaṅgadhīradhvanimanvagacchat /
vanyairidānīṃ mahiṣais tadambhaḥ śṛṅgāhataṃ krośati dīrghikāṇām // MSS_5659

āsphālitairjaladhirūrmiparaṃparāṇāṃ dūrīkaroti yadi ratnamavastubuddhyā /
ratnākaratvamapi tasya bhaved vinaṣṭaṃ ratnaṃ tu hanta bhavitā mahadaṅgadhāryam // MSS_5660

āsmākī yuvatidṛśāmasau tanoti cchāyaiva śriyamanapāyinīṃ kimebhiḥ /
matvaivaṃ svaguṇapidhānasābhyasūyaiḥ pānīyairiti vidadhāvire'ñjanāni // MSS_5661

āsyaṃ nirasya rasitaiḥ suciraṃ vihasya gātrāntareṣu ghana varṣasi cātakasya /
taccañcukoṭikuṭilāyatakaṃdharasya prāṇātyayo'sya bhavataḥ parihāsamātram // MSS_5662

āsyaṃ pidhāya sakalaṃ viralāṅgulinā kareṇa saghrāṇam /
ayamuccaraddakāraṃ manoharaṃ jyotkaroti śiśuḥ // MSS_5663

āsyaṃ yadyapi hāsyavarjitamidaṃ lāsyena vītaṃ vaco netre śoṇasarojakānti tadapi kvāpi kṣaṇaṃ sthīyate /
mālāyāḥ karaṇodyame makarikārambhaḥ kucāmbhojayor dhūpāḥ kuntaladhoraṇīṣu sudṛśaḥ sāyaṃtano dṛśyate // MSS_5664

āsyaṃ yasyāḥ sudhāṃśuṃ kalayati nayanābhyāṃ jitaḥ puṃsamūhaḥ kāntyā vidyut kucābhyāṃ jalakanakadhare nirjite hanta mohaḥ /
kuṣṭhaṃ durgandhiyuktaṃ laghukṛmivikṛtaṃ pūyamajjāsravāhi- vyāptaṃ tan makṣikābhirgatiriti vapuṣaḥ kutsitā nāsti loke // MSS_5665

āsyaṃ sahāsyaṃ nayanaṃ salāsyaṃ sindūrabindūdayaśobhi bhālam /
navā ca veṇī hariṇīdṛśaśced anyairagaṇyairapi bhūṣaṇaiḥ kim // MSS_5666

āsyaproñchitapārvaṇenduyaśasaṃ netrāvadhūtotpala- śrīgarvāṃ daśanacchadavyavahitāśokapravāladyutim /
etāṃ dṛṣṭisudhāprapāṃ trijagataḥ śilpī vidhāya svayaṃ manye harṣavaśādajāyata nijastotrapracaṇḍaḥ kaviḥ // MSS_5667

āsyaśrījitajarjarendumalinaṃ kṛtvā kare kandukaṃ krīḍākautukamiśrabhāvamanayā tāmraṃ vahantyānanam /
bhṛṅgāgragrahakṛṣṇaketakadalaspardhāvatīnāṃ dṛśā dīrghāpāṅgataraṅgitaikasuhṛdāmeṣo'smi pātrīkṛtaḥ // MSS_5668

āsyaśrīrdvijarājabādhanakarī dṛṣṭiḥ śruterlaṅghinī mūrdhanyāvaligāminī kuṭilatā baddhāśca muktā guṇaiḥ /
yatte sundari durvinītiriyatī dṛṣṭābalāyā mayā tan manye makaradhvajo bhavajayī jātastvadagresaraḥ // MSS_5669

āsyendoḥ pariveṣavadratipateścāmpeyakodaṇḍavad dhammillāmbumucaḥ kṣaṇadyutivadāsajjau kṣipantī bhujau /
viśliṣyadvali lakṣyanābhi vigalannīvyunnamanmadhyamaṃ kiṃcit kiṃcidudañcadañcalamaho kumbhastanī jṛmbhate // MSS_5670

āsye pūrṇasudhānidhiścaraṇayoḥ kālpadrumaṃ vaibhavaṃ dehe kāñcanakāntatā tvaci punarhaiyaṅgavīnaṃ svayam /
yasyā locanayornirūpadhi sadodītānukampātatiḥ sā mātā jagatāṃ prasādapadavī sākṣānmude stādumā // MSS_5671

āsrāvayeccopacitān viparyasyecca karmasu /
yathā na bhakṣayantyarthaṃ bhakṣitaṃ nirvamanti vā // MSS_5672

āsrāvayedupacitān sādhu duṣṭavraṇāniva /
āyuktāste ca varterann agnāviva mahīpatau // MSS_5673

ā svarlokāduraganagaraṃ nūtanālokalakṣmīm ātanvadbhiḥ kimiva sitatāṃ ceṣṭitais te na nītam /
apyetāsāṃ ramaṇavirahe vidviṣatkāminīnāṃ yairānītā nakhapadamayī maṇḍanā pāṇḍimānam // MSS_5674

āsvāditaṃ svādumarandabindu- svacchandamindīvarasundarībhiḥ /
mākandapuṣpaṃ pramadājanasya pramodamāmodabharairakārṣīt // MSS_5675

āsvāditadayitādhara- sudhārasasyeva sūktayo madhurāḥ /
akalitarasālamukulo na kokilaḥ kalamudañcayati // MSS_5676

āsvāditadviradaśoṇitaśoṇaśobhāṃ saṃdhyāruṇāmiva kalāṃ śaśalāñchanasya /
jṛmbhāvidāritamukhasya mukhāt sphurantīṃ ko hartumicchati hareḥ paribhūya daṃṣṭrām // MSS_5677

āsvāditonmuktamivārddhabimbaṃ tamomukhād hanta sudhākarasya /
sīmantasīmāntamudārarūpam idaṃ lalāṭaṃ nanu paṅkajākṣyāḥ // MSS_5678

āsvādito'si mohād bata viditā vadanamādhurī bhavataḥ /
madhuliptakṣura rasanāc chedāya paraṃ vijānāsi // MSS_5679

āsvādyaṃ pramadāradacchada iva śravyaṃ navaṃ jalpitaṃ bālāyā iva dṛśyamuttamavadhūlāvaṇyalakṣmīriva /
prodghoṣyaṃ ciraviprayuktavanitāsandeśavāṇīva me naivedyaṃ caritaṃ ca rūpamaniśaṃ śrīkṛṣṇa nāmāstu te // MSS_5680

āsvādya nirviśeṣaṃ virahivadhūnāṃ mṛdūni māṃsāni /
karakāmiṣeṇa manye niḥṣṭhīvati nīrado'sthīni // MSS_5681

āsvādya svayameva vacmi mahatīrmarmacchido vedanā mā bhūt kasyacidapyayaṃ paribhavo yācñeti saṃsāriṇaḥ /
paśya bhrātariyaṃ hi gauravajarādhikkārakelisthalī mānamlānimasī guṇavyatikaraprāgalbhyagarbhacyutiḥ // MSS_5682

āsvādyātra madhūni ṣaṭpada madaṃ mā gāḥ kaṣāyāṅkurair mākandasya pikān pratāritavato mūrdhānamadhyāsitaḥ /
pratyāsannatame pike'pi bhavate yenārpitā tādṛśī mādhvī tasya vivekavicyutiriyaṃ sādguṇyametan na te // MSS_5683

āsvādyaiṣa kaṣāyamaṅkuramurupremānubaddhāśayo mākandasya yaśāṃsi kokilayuvā nirmāti digbhittiṣu /
mādhvīkāni nipīya tasya madhupās tatraiva guñjantyamī ko brūtāmasatāṃ satāṃ ca vacasāṃ vartmātigaṃ ceṣṭitam // MSS_5684

āhataṃ kucataṭena taruṇyāḥ sādhu soḍhamamuneti papāta /
truṭyataḥ priyatamorasi hārāt puṣpavṛṣṭiriva mauktikavṛṣṭiḥ // MSS_5685

āhate yatra khaḍge syād dhvaniḥ kākasvaropamaḥ /
aṃ ākāradhvanirvā syāt sa varjyo narapuṃgavaiḥ // MSS_5686

āhate yatra madhuro dhvaniḥ samupajāyate /
pūjyaḥ sa khaḍgo nṛpateḥ śatrusaṃcayanāśanaḥ // MSS_5687

āhatya cinumaḥ svargam apavargamanukramāt /
anukūle hi dāmpatye pratikūlaṃ na kiṃcana // MSS_5688

āhatyāhatya mūrdhnā drutamanupibataḥ prasnutaṃ māturūdhaḥ kiṃcit kubjaikajānoranavaratacalaccārupucchasya dhenuḥ /
utkarṇaṃ tarṇakasya priyatanayatayā dattahuṃkāramudrā visraṃsatkṣīradhārālavaśabalamukhasyāṅgamātṛpti leḍhi // MSS_5689

āha nāthavadanasya cumbataḥ sā sma śītakaratāmanakṣaram /
sītkṛtāni sudatī vitanvatī sattvadattapṛthuvepathus tadā // MSS_5690

āharannapi na svastho vinidro na prabudhyati /
vakti na svecchayā kiṃcit sevako'pīha jīvati // MSS_5691

āharej jñānamarthāṃśca pumānamaravat sadā /
gṛhīta iva keśeṣu mṛtyunā dharmamācaret // MSS_5692

āhave jagaduddaṇḍarājamaṇḍalarāhave /
śrīnṛsiṃha mahīpāla svastyastu tava bāhave // MSS_5693

āhaveṣu ca ye śūrāḥ svāmyarthe tyaktajīvitāḥ /
bhartṛbhaktāḥ kṛtajñāśca te narāḥ svargagāminaḥ // MSS_5694

āhaveṣu mitho'nyonyaṃ jighāṃsanto mahīkṣitaḥ /
yudhyamānāḥ paraṃ śaktyā svargaṃ yāntyaparāṅmukhāḥ // MSS_5695

āha smaiṣā nalādanyaṃ na juṣe manaseti yat /
yauvanānumitenāsyās tanmṛṣābhūn manobhuvā // MSS_5696

āhāraṃ prati yat kathāpi śamitā yan maunamudrā mukhe yac cakṣurvinimīlanaṃ tanulatā yat tānave vartate /
ekānte yadavasthitiryadapi ca dhyānaikatānaṃ manas tan manye subhaga tvadarthamanayā tapyeta tīvraṃ tapaḥ // MSS_5697

āhāraḥ phalamūlamātmarucitaṃ śayyā mahī valkalaṃ saṃvītāya paricchadaḥ kuśasamitpuṣpāṇi putrā mṛgāḥ /
vastrānnāśrayadānabhogavibhavā niryantraṇāḥ śākhino mitrāṇītyadhikaṃ gṛheṣu gṛhiṇāṃ kiṃ nāma duḥkhādṛte // MSS_5698

āhāradoṣāya ca kākadīti syādākuṭāni dhvanitaṃ raṇāya /
kekedhvaniṣṭhā kuvatī kikī ca trayaṃ tvidaṃ syāt puradūṣaṇāya // MSS_5699

āhāranidrābhayamaithunāni sāmānyametat paśubhirnarāṇām /
jñānaṃ narāṇāmadhiko viśeṣo jñānena hīnāḥ paśubhiḥ samānāḥ // MSS_5700

āhāranirhāravihārayogāḥ susaṃvṛtā dharmavidā tu kāryāḥ /
vāgbuddhikāryāṇi tapas tathaiva dhanāyuṣī guptatame tu kārye // MSS_5701

āhārapānatāmbūlagandhamālyaphalādayaḥ /
bhujyante yat sa bhogaśca tanmataḥ sādhusattamaiḥ // MSS_5702

āhārabhojī kurute'numodaṃ naro vadhe sthāvarajaṅgamānām /
tasyāpi tasmād duritānuṣaṅgam ityāha yas taṃ prati vacmi kiṃcit // MSS_5703

āhāravarge sulabhe vicitre vimuktapāpe bhuvi vidyamāne /
prārambhaduḥkhaṃ vividhaṃ prapoṣya cedasti gṛddhirna kimatti māṃsam // MSS_5704

āhārāj jāyate vyādhir garbhāt krūraśca jāyate /
alakṣmīkaśca śayyāyāṃ svapāṭhādāyuṣaḥ kṣayaḥ // MSS_5705

āhārārthaṃ karma kuryādanindyaṃ kuryāt taṃ ca prāṇasaṃdhāraṇārtham /
prāṇā dhāryās tattvavijñānahetos tattvaṃ jñeyaṃ yena bhūyo na janma // MSS_5706

āhāre ca bhaved rogī naṣṭo garbhaśca maithune /
nidrāyāṃ hriyate lakṣmīś cintāyāṃ maraṇaṃ dhruvam // MSS_5707

āhāre baḍavānalaśca śayane yaḥ kumbhakarṇāyate saṃdeśe badhiraḥ palāyanavidhau siṃhaḥ śṛgālo raṇe /
andho vastunirīkṣaṇe'tha gamane khañjaḥ paṭuḥ krandane bhāgyenaiva hi labhyate punarasau sarvottamaḥ sevakaḥ // MSS_5708

āhāre viratiḥ samastaviṣayagrāme nivṛttiḥ parā nāsāgre nayanaṃ yadetadaparaṃ yaccaikatānaṃ manaḥ /
maunaṃ cedamidaṃ ca śūnyamakhilaṃ yadviśvamābhāti te tad brūyāḥ sakhi yoginī kimasi bhoḥ kiṃ vā viyoginyasi // MSS_5709

āhāre vyavahāre ca tyaktalajjaḥ sukhī bhavet /
dhanaṃ maitrīkaraṃ dāne cādāne śatrukāraṇam // MSS_5710

āhāre śucitā dhvanau madhuratā nīḍe parādhīnatā bandhau nirmamatā vane rasikatā vācālatā mādhave /
yasaite guṇarāśayaḥ pikavaraṃ tyaktvā kimete janā vandante khalu khañjanaṃ kṛmibhujaṃ citrā gatiḥ karmaṇām // MSS_5711

āhāro garalaṃ tṛtīyamalike cakṣuḥ kapālaṃ kare vāsaḥ kuñjaracarma bhasmani ratirbhūṣā bhujaṅgādhipaḥ /
janmālakṣyamasākṣikaṃ kulamavijñātā ca jātiḥ kathaṃ sevyo'smābhirasau piśācapariṣadbhartā hatāḥ smo vayam // MSS_5712

āhāro garalāyate pratidinaṃ hāro'pi bhārāyate candraścaṇḍakarāyate mṛdugatirvāto'pi vajrāyate /
āvāso vipināyate malayajālepaḥ sphuliṅgāyate hā hanta priyaviprayogasamayaḥ saṃhārakālāyate // MSS_5713

āhāro dviguṇaḥ strīṇāṃ buddhis tāsāṃ caturguṇā /
ṣaḍguṇo vyavasāyaśca kāmāś cāṣṭaguṇaḥ smṛtaḥ // MSS_5174

āhitamuktāhāryaḥ samyak sakalaprayogasampattyā /
bhāvavihīno'pi naṭaḥ sāmājikacittarañjanaṃ kurute // MSS_5715

āhite tava niḥśāne sphuṭitaṃ ripuhṛdghaṭaiḥ /
galite tatpriyānetre rājaṃś citramidaṃ mahat // MSS_5716

āhite nu madhunā madhuratve ceṣṭitasya gamite nu vikāsam /
ābabhau nava ivoddhatarāgaḥ kāminīṣvavasaraḥ kusumeṣoḥ // MSS_5717

āhuḥ satyaṃ hi paramaṃ dharmaṃ dharmavido janāḥ /
... ... ... ... ... ... // MSS_5718

āhuḥ sūkṣmataraṃ kiṃcid amātyaparirakṣaṇam /
sūkṣmāt sūkṣmataraṃ tebhyo yadātmaparirakṣaṇam // MSS_5719

āhutyāpyāyate sūryaḥ sūryād vṛṣṭirathauṣadhiḥ /
tadannaṃ rasarūpeṇa śukratvamadhigacchati // MSS_5720

āhūtaḥ parito digantagatibhiḥ śākhābharāḍambaraiḥ kiṃ re jālma javena śālmaliphalapratyāśayā dhāvasi /
tasminn ekapade bhidelimaphalavyālolatūlotkarair adhvāno'pi nimīlitākṣamaṭatā na prekṣaṇīyāḥ puraḥ // MSS_5721

āhūtasyābhiṣekāya nisṛṣṭasya vanāya ca /
na mayā lakṣitas tasya svalpo'pyākāravibhramaḥ // MSS_5722

āhūtādya mayotsave niśi gṛhaṃ śūnyaṃ vimucyāgatā kṣībaḥ preṣyajanaḥ kathaṃ kulabadhūrekākinī yāsyati /
vatsa tvaṃ tadimāṃ nayālayamiti śrutvā yaśodāgiro rādhāmādhavayorjayanti madhurasmerālasā dṛṣṭayaḥ // MSS_5723

āhūteṣu vihaṃgameṣu maśako nāyān puro vāryate madhyevāridhi vā vasaṃstṛṇamaṇirdhatte maṇīnāṃ rucam /
khadyoto'pi na kampate pracalituṃ madhye'pi tejasvināṃ dhik sāmānyamacetanaṃ prabhumivānāmṛṣṭatattvāntaram // MSS_5724

āhūto'pi sahāyair emītyuktvā vimuktanidro'pi /
āgantuko'pi pathikaḥ śaithilyaṃ naiva vijahāti // MSS_5725

āhūto malayācalāt pracalito mauhurtiko māruto nediṣṭhāḥ pathi santi kokilagaṇā gīte pratiṣṭhābhṛtaḥ /
āptābhiḥ prativeśinībhirabhitaḥ saṃtyajya kundālayaṃ soṣyantī sahakārasaṃtatiraliśreṇībhirāveṣṭyate // MSS_5726

āhūto vāpyanāhūto yo rājñāṃ dvāri tiṣṭhati /
sa vai rājyaśriyaṃ bhuṅkte nāvamānī kadācana // MSS_5727

āhūto hālikenāśrutamiva vacanaṃ tasya kṛtvā kṣaṇaikaṃ tiṣṭhāsustabdharomā kathamapi viṭapaṃ niḥsamīraṃ vihāya /
dorbhyāmāvṛtya vakṣaḥsthalamalasagatirdīnapādapracāraḥ śītkārotkampabhinnasphuṭadadharapuṭaḥ pāmaraḥ kṣetrameti // MSS_5728

āhṛtābhyudyatāṃ bhikṣāṃ purastādapracoditām /
mene prajāpatirgrāhyām api duṣkṛtakarmaṇaḥ // MSS_5729

āhṛtya parityaktā janayantyarthāḥ sukhābhāsam /
atyantaparityaktāḥ paramānandāya kalpante // MSS_5730

āhṛtya rakṣyamāṇāpi yatnenāntarvirāgiṇī /
asanmaitrī ca veśyā ca śrīśca kasya kadā sthirā // MSS_5731

āhnikottāpadagdhānāṃ trayāṇāṃ jagatāṃ bata /
tapanārciṣi śānte tad bhasmedaṃ timiraṃ tu na // MSS_5732

āhlādayatveṣa kharairnakhāgrair daiteyavakṣaḥkhanimutkhanan vaḥ /
prahlādahṛdyaṃ hṛdaye dvitīyam anveṣṭumicchanniva sūnuratnam // MSS_5733

āhlādahetuniravadyaśarīrayaṣṭi- lāvaṇyakāntikaluṣīkaraṇena tāsām /
āsīt kuśeśayadṛśāmayathārthataiva paryastabhāsvararucāmapi bhūṣaṇānām // MSS_5734

āhvānaṃ kiṃ bhavati hi taroḥ kasyacit praśnavijñāḥ prāyaḥ kāryaṃ kimapi na kalau kurvate ke pareṣām /
pūrṇaṃ candraṃ vahati nanu kā pṛcchati mlānacakṣuḥ kenodanyājanitamasamaṃ kaṣṭamāpnoti lokaḥ // MSS_5735

ikṣukṣīraguḍādīnāṃ mādhuryasyāntaraṃ mahat /
tathāpi na tadākhyātuṃ sarasvatyāpi śakyate // MSS_5736

ikṣutvakkṣodasārāḥ śakaṭasaraṇayo dhīradhūlīpatākāḥ pākasvīkāranamre śirasi niviśate śūkaśāleḥ śukālī /
kedārebhyaḥ praṇālaiḥ praviśati śapharīpaṅktirādhāramārād acchaḥ kaccheṣu paṅkaḥ sukhayati saritāmātapādukṣapālam // MSS_5737

ikṣudaṇdāstilāḥ śūdrāḥ kāntā hema ca medinī /
candanaṃ dadhi tāmbūlaṃ mardanaṃ guṇavardhanam // MSS_5738

ikṣurāpaḥ payo mūlaṃ tāmbūlaṃ phalamauṣadham /
bhakṣayitvāpi kartavyāḥ snānadānādikāḥ kriyāḥ // MSS_5739

ikṣurdhanva śarāḥ prasūnavitatirbhṛṅgāvalī siñjinī yasyājñāvaśavartinaḥ pramanaso nirviṣṭarāṣṭrādayaḥ /
yadbāṇābhihatā virañcimurajinmṛtyuṃjayendrādayo vyāptāśeṣamukhā iva tribhuvanaṃ pāyādajeyaḥ smaraḥ // MSS_5740

ikṣurnadīpravāho dyūtaṃ mānagrahaśca he sutanu /
bhrūlatikā ca taveyaṃ bhaṅge rasamadhikamāvahati // MSS_5741

ikṣoragrāt kramaśaḥ parvaṇi parvaṇi yathā rasaviśeṣaḥ /
tadvat sajjanamaitrī viparītānāṃ tu viparītā //
ikṣo rasaṃ yathādāya kūrcakas tyajyate janaiḥ /
dharmasāraṃ tathādāya dehaṃ tyajati paṇḍitaḥ // MSS_5742

ikṣorvikārā matayaḥ kavīnāṃ gavāṃ raso bālakaceṣṭitāni /
tāmbūlamagryaṃ yuvateḥ kaṭākṣā etānyaho śakra na santi nāke // MSS_5743

iṅgālasaptārciriva jvalitvā sarvaṃ dinaṃ caṇḍaruciḥ śaśāma /
tadīyabhasmeva nabhohasantī vibhrājamānaṃ tuhināṃśubimbam // MSS_5744

iṅgitajñās tu magadhāḥ prekṣitajñās tu kosalāḥ /
ardhoktāḥ kurupāñcālāḥ sarvoktā dakṣiṇāpathāḥ // MSS_5745

iṅgitākāraceṣṭābhiḥ paracittapravedinaḥ /
āptāḥ suśīghragā dūtā vāgmino mitabhāṣiṇaḥ // MSS_5746

iṅgitākāratattvajña ūhāpohaviśāradaḥ /
śūraśca kṛtavidyaśca na ca mānī vimatsaraḥ // MSS_5747

iṅgitākāratattvajño balavān priyadarśanaḥ /
apramādī sadā dakṣaḥ pratīhāraḥ sa ucyate // MSS_5748

iṅgitena nijarāganīradhiṃ saṃvibhāvya caṭubhirguṇajñatām /
bhaktatāṃ ca paricaryayāniśaṃ sādhikādhikavaśaṃ vyadhatta tam // MSS_5749

icchatāṃ saha vadhūbhirabhedaṃ yāminīvirahiṇāṃ vihagānām /
āpureva mithunāni viyogaṃ laṅghyate na khalu kālaniyogaḥ // MSS_5750

icchati mānī maraṇaṃ na ca gacchati vairiṇaḥ śaraṇam /
mānakṣaraṇaṃ maraṇaṃ mānaprāṇasya kevalaṃ kṛtinaḥ // MSS_5751

icchati śatī sahasraṃ sasahasraḥ koṭimīhate kartum /
koṭiyuto'pi nṛpatvaṃ nṛpo'pi bata cakravartitvam // MSS_5752

icchati śatī sahasraṃ sahasrī lakṣamīhate /
lakṣādhipas tato rājyaṃ rājyācca svargamīhate // MSS_5753

icchanti kecin narakeṣu vāsaṃ necchanti kecin narakeṣu vāsam /
śreyo hi tasmān narakaṃ viśiṣṭaṃ na garbhavāsāt paramaṃ hi duḥkham // MSS_5754

icchantyabhīkṣṇaṃ kṣayamātmano'pi na jñātayas tulyakulasya lakṣmīm /
namanti śatrūn na ca bandhuvṛddhiṃ saṃtapyamānairhṛdayaiḥ sahante // MSS_5755

icchāṃ sundarapāṇḍya unnatimatiṃ bibhrat svayā saṃjñayā niṣpādyābhyavahāravārayugalaṃ niṣkampasaṃpattikam /
saṃpūrṇaṃ vidadhe gabhīramudaraṃ raṅgeśituḥ śārṅgiṇo yasyābhūd bhuvanaiś caturdaśabhirapyāpūraṇaṃ durlabham // MSS_5756

icchec ced vipulāṃ maitrīṃ trīṇi tatra na kārayet /
vāgvādamarthasaṃbandhaṃ tatpatnīparibhāṣaṇam // MSS_5757

icchet paramanusartuṃ pratimāsaṃdarśanena viśadaruciḥ /
anavāpya yenayogaṃ bhavato hṛdayeparaṃ nidhīyeta // MSS_5758

icched yas tu sukhaṃ nivastumavanau gacchet sa rājñaḥ sabhāṃ kalyāṇīṃ girameva saṃsadi vadet kāryaṃ vidadhyāt kṛtī /
akleśād dhanamarjayedadhipaterāvarjayed vallabhān kurvītopakṛtiṃ janasya janayet kasyāpi nāpakriyām // MSS_5759

ijyācāradamāhiṃsādānasvādhyāyakarmaṇām /
ayaṃ tu paramo dharmo yad yogenātmadarśanam // MSS_5760

ijyādhyayanadānāni tapaḥ satyaṃ dhṛtiḥ kṣamā /
alobha iti mārgo'yaṃ dharmasyāṣṭavidhaḥ smṛtaḥ // MSS_5761

tatra pūrvaś caturvargo dambhārthamapi sevyate /
uttaras tu caturvargo mahātmanyeva tiṣṭhati // MSS_5762

iḍayā saṃcaran vāyuḥ saumye kārye śubhaḥ smṛtaḥ /
piṅgalāyāṃ tathā dīpte dvayoḥ kvāpi na śobhanaḥ // MSS_5763

iḍā ca piṅgalā caiva suṣumṇā ca sarasvatī /
gāndhārī hastijihvā ca pūṣā caiva nigadyate // MSS_5764

alambuṣā kuhūścaiva śaṅkhinī daśamī matā /
etāḥ prāṇavahā jñeyāḥ pradhānā daśa nāḍikāḥ // MSS_5765

iḍā nāsāpuṭe vāme piṅgalā dakṣiṇe bhavet /
suṣumṇā tālu bhittvaiva brahmadvāraṃ pravartitā // MSS_5766

iḍāyāṃ yadi bhūmyambutattve pravahatas tadā /
sthirasaumyādikāryāṇām ārambhaḥ siddhikṛd bhavet // MSS_5767

iḍā somasya nāḍī syāt piṅgalā sūryanāḍikā /
iḍā saumyā bhavet vāmā piṅgalogrā ca dakṣiṇā // MSS_5768

itaḥ kākānīkaṃ pratibhayamitaḥ kauśikarutād ito gṛdhravyūhaḥ kulamidamitaḥ kaṅkavayasām /
śmaśānāvasthe'sminnakhilaguṇavandhye hatamarāv api dvitrāḥ kecin na khalu kalavācaḥ śakunayaḥ // MSS_5769

itaḥ kekī nādais tudati śatakoṭipratibhaṭair itaḥ kāmaḥ kāmaṃ kaṭhinatarabāṇaiḥ praharati /
ito garjatyuccairjaladharagaṇo bhīmaninadair vinā nāthaṃ jāne na sakhi bhavitā kiṃ nanu mama // MSS_5770

itaḥ krodho gṛdhraḥ prakaṭayati pakṣaṃ nijamitaḥ sṛgālī tṛṣṇeyaṃ vivṛtavadanā dhāvati puraḥ /
itaḥ krūraḥ kāmo vicarati piśācaś ciramaho śmaśānaṃ saṃsāraḥ ka iha patitaḥ sthāsyati sukham // MSS_5771

itaḥ parānarbhakahāryaśastrān vaidarbhi paśyānumatā mayāsi /
evaṃvidhenāhavaceṣṭitena tvaṃ prārthyase hastagatā mamaibhiḥ // MSS_5772

itaḥ paurastyāyāṃ kakubhi vivṛṇoti kramadalat- tamisrāmarmāṇaṃ kiraṇakaṇikāmambaramaṇiḥ /
ito niṣkrāmantī navaratiguroḥ proñchati vadhūḥ svakastūrīpatrāṅkuramakarikāmudritamuraḥ // MSS_5773

itaḥ pratyādeśāt svajanamanugantuṃ vyavasitā muhus tiṣṭhetyuccairvadati guruśiṣye gurusame /
punardṛṣṭiṃ bāṣpaprasarakaluṣāmarpitavatī mayi krūre yat tat saviṣamiva śalyaṃ dahati mām // MSS_5774

itaḥ prāleyāṃśuḥ pralayamakarot kairavakula- klamacchedotsekaiḥ kiraṇanikaraireṣa tamasām /
ito'pyājñāvajñāṃ sakhi na sahate duḥsahatara- pratāpaḥ pañceṣus tadiha śaraṇaṃ sāhasarasaḥ // MSS_5775

itaḥ śuklā candradyutibhiriha raktāruṇakarais tamisrairapyantaḥskhalitagatibhirmecakaruciḥ /
prabhātaśrīreṣā vilasati purasthā sukṛtināṃ mimaṅkṣūṇāṃ jahnudyumaṇividhijāsaṃgama iva // MSS_5776

itaḥ śociḥ prācyāṃ diśi diśati bhānoraruṇatām ito bhṛṅgaḥ kūjannabhikamalinīṃ proccalati ca /
ito niryāntyuccairvihitasurataklāntiśithila- skhalatpādanyāsakṣaṇaraṇitamañjīramabalāḥ // MSS_5777

itaḥ sa daityaḥ prāptaśrīr neta evārhati kṣayam /
viṣavṛkṣo'pi saṃvardhya svayaṃ chettumasāṃpratam // MSS_5778

itaḥ svapiti keśavaḥ kulamitas tadīyadviṣām itaś ca śaraṇārthinaḥ śikharipatriṇaḥ śerate /
ito'pi vaḍavānalaḥ saha samastasaṃvartakair aho vitatamūrjitaṃ bharasahaṃ ca sindhorvapuḥ // MSS_5779

itaradeva bahirmukhamucyate hṛdi tu yat sphuratītaradeva tat/
caritametadadhīravitārakaṃ dhuri payaḥpratibimbamivāsatām // MSS_5780

itarapāpaphalāni yathecchayā vitara tāni sahe caturānana /
arasikeṣu kavitvanivedanaṃ śirasi mā likha mā likha mā likha // MSS_5781

itarabhajanaghanarasataḥ phalaniṣpattirnavā bhavediti na /
muktāḥ paraṃ tu loke svātighanarasaṃ vinā na jāyeran // MSS_5782

itarāṇyapi rakṣāṃsi peturvānarakoṭiṣu /
rajāṃsi samarotthāni tacchoṇitanadīṣviva // MSS_5783

itarāścārthamicchanti rūpamicchanti dārikāḥ /
jñātayaḥ kulamicchanti svargamicchanti tāpasāḥ // MSS_5784

itaretarayantritoruyugmaṃ kaṭhinorustanapīḍitābhirāmam /
bhujamūlaśayānugaṇḍamūlaṃ mithunaṃ syūtamivābhavan niśāyām // MSS_5785

itaropāyaduḥsādhye caṇḍadaṇḍo mahīpatiḥ /
aduṣṭāyatyasau nīter aśnāti vipulaṃ phalam // MSS_5786

itaścañcaccūtacyutamadhucayā vānti caturāḥ samīrāḥ saṃtoṣaṃ diśi diśi diśanto madhulihām /
niśānte kāntānāṃ smarasamarakeliśramamuṣo vijṛmbhante jṛmbhākalitakamalāmodasuhṛdaḥ // MSS_5787

itaścandraḥ sāndraḥ smaramayavayaḥsaṃdhimadhuraḥ sphuranmugdhākelismitamiva mayūkhaiḥ sukhayati /
cakorāṇāṃ cakraṃ kumudasamudāyo'pi ca śaran- niśārambhe'muṣmin samasamayamantarvikasati // MSS_5788

itaścetaścādbhirvighaṭitataṭaḥ seturudare dharitrī durlaṅghyā bahulahimapaṅko girirayam /
idānīṃ nirvṛtte karituraganīrājanavidhau na jāne yātāras tava ca ripavaḥ kena ca pathā // MSS_5789

itastataś caṅkramaṇo rajobhiḥ krīḍanmanomattamataṅgajo'yam /
yaḥ sarvadā pippalabhogatuṣṭas tacchāntaye tvaṃ harimāśrayasva // MSS_5790

itastato bhaṣan bhūri na patet piśunaḥ śunaḥ /
avadātatayā kiṃ ca na bhedo haṃsataḥ sataḥ // MSS_5791

itastato vātavidhūticañcalair nīrandhritāśāgaganairdhvajāṃśukaiḥ /
lakṣaiḥ kvaṇatkāñcanakiṅkiṇīkulair amajji dhūlījaladhau nabhogate // MSS_5792

itastato vānti viśiṣya yasyāṃ vātāḥ śakṛdveśmavihāravisrāḥ /
sā varṇyate rauravarājadhānī kena pratolī manasāpyagamyā // MSS_5793

itastato'smin vilasanti meroḥ samānavapre maṇisānurāgāḥ /
striyaśca patyau surasundarībhiḥ samā navapremaṇi sānurāgāḥ // MSS_5794

itastāvan netre valaya malayādre nidhirapām apārastvatpādapraṇayaparatantro nivasati /
athātmānaṃ kiṃ na smarasi kulaśailaṃ kimayaśaḥ- patākā sarpaughaiḥ pratiśikhariśākhāsu vahasi // MSS_5795

itas trasadvidrutabhūbhṛdujjhitā priyātha dṛṣṭā vanamānavījanaiḥ /
śaśaṃsa pṛṣṭādbhutamātmadeśajaṃ śaśitviṣaḥ śītalaśīlatāṃ kila // MSS_5796

iti kṛtavacanāyāḥ kaścidabhyetya bibhyad galitanayanavāreryāti pādāvanāmam /
karuṇamapi samarthaṃ mānināṃ mānabhede ruditamuditamastraṃ yoṣitāṃ vigraheṣu // MSS_5797

iti kṣitīśo navatiṃ navādhikāṃ mahākratūnāṃ mahanīyaśāsanaḥ /
samārurukṣurdivamāyuṣaḥ kṣaye tatāna sopānaparaṃparāmiva // MSS_5798

iti gadantamanantaramaṅganā bhujayugonnamanoccatarastanī /
praṇayinaṃ rabhasādudaraśriyā valibhayālibhayādiva sasvaje // MSS_5799

iti gaditavatī ruṣā jaghāna sphuritamanoramapakṣmakeśareṇa /
śravaṇaniyamitena kāntamanyā samamasitāmburuheṇa cakṣuṣā ca // MSS_5800

iti gantumicchumabhidhāya puraḥ kṣaṇadṛṣṭipātavikasadvadanām /
svakarāvalambanavimuktagalat- kalakāñci kāṃcidaruṇat taruṇaḥ // MSS_5801

iti guhyatamaṃ śāstram idamuktaṃ mayānagha /
etad buddhvā buddhimān syāt kṛtakṛtyaśca bhārata // MSS_5802

iti jagati na rakṣituṃ samarthaḥ kvacidapi kaścidapi prasahya nārīm /
avati tu satataṃ viśuddha ekaḥ kulayuvatīṃ nijasattvapāśabandhaḥ // MSS_5803

evaṃ cerṣyā nāma duḥkhaikahetur moghaḥ puṃsāṃ dveṣadāyī pareṣām /
yo'yaṃ mā bhūd rakṣaṇāyāṅganānām atyautsukyaṃ pratyutāsāṃ tanoti // MSS_5804

iti tattvadhiyaḥ paricintya budhāḥ sakalasya janasya vinaśvaratām /
na manāgapi cetasi saṃdadhate śucamaṅgayaśaḥsukhanāśakarām // MSS_5805

iti deva bhavatyudārasattvo dṛḍhabhaktaśca vilāsinījano'pi /
avarodhasamo mahīpatīnāṃ kimutānyaḥ kulajaḥ purandhrilokaḥ // MSS_5806

iti deva sadaiva hāsyabhāvaṃ paribhāve ca janasya nindyatāṃ ca /
vipadāspadatāṃ ca yānti mūḍhā iha santas tu bhavanti pūjanīyāḥ // MSS_5807

iti dvikṛtvaḥ śucimṛṣṭabhojināṃ dināni teṣāṃ katicin mudā yayuḥ /
dviraṣṭasaṃvatsaravārasundarī- parīṣṭibhis tuṣṭimupeyuṣāṃ niśi // MSS_5808

iti dharmatarormūlam aśuddhaṃ yasya mānasam /
śuddhaṃ yasya ca tadrūpaṃ phalaṃ tasya na saṃśayaḥ // MSS_5809

iti nikhilamudāramarthasārtha- praṇihitamekamiheva khaḍgaśāstre /
giriśamatamidaṃ niṣevya cakre kṣitipatimantrisamūhacakravartī // MSS_5810

iti netrādivikārair vaśamupanītaṃ pralīnadhairyāṅgam /
māragrahābhibhūtaṃ parimṛṣṭaprāṅnirākṛtismaraṇam // MSS_5811

prādurbhūtariraṃsaṃ kṣaṇe kṣaṇe jaghanadeśagatadṛṣṭim /
pakvāmramiva vimokṣyasi pūrvavadācūṣya niḥśeṣam // MSS_5812

iti pathi viniveśitātmano ripurapi gacchati sādhu mitratām /
tadavanipatimatsarādṛte vinayaguṇena jagad vaśaṃ nayet // MSS_5813

iti parigaṇitārthaḥ śāstramārgānusārī niyamayati yatātmā yaḥ prajā daṇḍanītyā /
apunarapagamāya prāptamārgapracārā sarita iva samudraṃ saṃpadastaṃ viśanti // MSS_5814

iti pariṇayamitthaṃ yānamekatra yāne daracakitakaṭākṣaprekṣaṇaṃ cānayos tatat /
divi diviṣadadhīśāḥ kautukenāvalokya praṇidadhuriva gantuṃ nākamānandasāndrāḥ // MSS_5815

iti pūrvakarmaniyataṃ bhavitavyaṃ jagati yasya jantoryat /
tadayatnena sa purataḥ patitaṃ prāpnotyasādhyamapi // MSS_5816

iti prakupitoragapramukhabhaṅgurāṃ sarvadā nidhāya nijacetasi prabaladuḥkhadāṃ saṃsṛtim /
vimuñcata parigrahagrahamanārjavaṃ sajjanā yadīcchata sukhāmṛtaṃ rasitumastasarvāśubham // MSS_5817

iti pravīre subhage ca satyato vivekinīnāmapi deva yoṣitām /
calaṃ mano dhāvati yatra kutracid viśuddhasattvā viralāḥ punaḥ striyaḥ // MSS_5818

iti priye pṛcchati mānavihvalā kathaṃcidantardhṛtabāṣpagadgadam /
na kiṃcidityeva jagāda yad vadhūḥ kiyan na tenaiva tayāsya varṇitam // MSS_5819

iti bahubhirupāyaiḥ kuṭṭanī kāmukānāṃ kṛtasukṛtavihīnā vañcanāṃ sā kṛtaghnā (?) /
vanabhuvi mṛgabandhaṃ hanta paśyanti nityaṃ tadapi hariṇaśāvāḥ kūṭapāśaṃ viśanti // MSS_5820

iti madamadanābhyāṃ rāgiṇaḥ spaṣṭarāgān anavaratarataśrīsaṅginas tānavekṣya /
abhajata parivṛttiṃ sātha paryastahastā rajaniravanatendurlajjayādhomukhīva // MSS_5821

iti muṣitadhiyaḥ śriyā prayāntyā rabhasavaśādavicintya dagdhabhūpāḥ /
balabharabahumānataḥ pataṅga- vratamupayānti parapratāpadīpe // MSS_5822

iti yasmādubhau lokau dhārayatyātmavān nṛpaḥ /
prajānāṃ ca tataḥ samyag daṇḍaṃ daṇḍīva dhārayet // MSS_5823

iti ratisamayopadeśayuktyā ratagurudarśitayā puraṃdhrilokaḥ /
nijaparaparabhāgavṛttimaujjhīt smaraparamādvayabhūmikānilīnaḥ // MSS_5824

iti rājaguṇānetān yathoktān yo'nutiṣṭhati /
anubhūyeha bhadrāṇi pretya svarge mahīyate // MSS_5825

iti rājyakalatramitraputrān gṛhadhāmaṃ ca tṛṇāya manyamānaḥ /
gurusattvarajastamaḥ kalaṅkāṃ prakṛtiṃ hātumagād vanaṃ narendraḥ // MSS_5826

iti vacanaṃ bhūmipateḥ śrutvā mantrī vihasya sāsūyaḥ /
tamuvāca kasya rājan veśyācarite'sti viśvāsaḥ // MSS_5827

iti vadati sakhījane nimīlad- dviguṇitasāndratarākṣipakṣmamālā /
apatadalibhayena bharturaṅkaṃ bhavati hi viklavatā guṇo'ṅganānām // MSS_5828

iti vadati sakhījane'nurāgād dayitatamāmaparaś ciraṃ pratīkṣya /
tadanugamavaśādanāyatāni nyadhita mimāna ivāvanīṃ padāni // MSS_5829

iti viracitabandhā paddhatiryā mayeyaṃ sakalaguṇigaṇānāṃ prītaye sāstu nityam /
vipulavimaladīvyatsatkalānāṃ nidhānaṃ taruṇataraṇiruddhā vidviṣatkauśikānām // MSS_5830

iti vismṛtānyakaraṇīyamātmanaḥ sacivāvalambitadhuraṃ dharādhipam /
parivṛddharāgamanubandhasevayā mṛgayā jahāra catureva kāminī // MSS_5831

iti śāsati senānyāṃ gacchatas tānanekadhā /
niṣidhya hasatā kiṃcit tasthe tatrāndhakāriṇā // MSS_5832

iti saṃsāraduḥkhārkatāpatāpitacetasām /
vimuktipādapacchāyām ṛte kutra sukham nṛṇām // MSS_5833

iti saśarīrayā kṣaṇamiva kṣaṇadāḥ kṣapayan saha viśarīrayā dayitayā virasān divasān /
dinarajanīvihāraviparītamahaṃ caritai rathacaraṇāhvayasya caritāni viḍambitavān // MSS_5834

iti striyo devi mahākulodgatāḥ viśuddhadhīraiś caritairupāsate /
sadaiva bhartāramananyamānasāḥ patiḥ satīnāṃ paramaṃ hi daivatabh // MSS_5835

iti sphuṭaṃ tadvacasastayādarāt suraspṛhāropaviḍambanādapi /
karāṅkasuptaikakapolakarṇayā śrutaṃ ca tadbhāṣitamaśrutaṃ ca tat // MSS_5836

iti smaraḥ śīghramatiś cakāra taṃ vadhūṃ ca romāñcabhareṇa karkaśau /
skhaliṣyati snigdhatanuḥ priyādiyaṃ mradīyasī pīḍanabhīrudoryugāt // MSS_5837

iti sma rājā nayavartmanā vrajan samudyamī maṇḍalaśuddhimācaret /
virājate sādhu viśuddhamaṇḍalaḥ śaracchaśīva pratirañjayan prajāḥ // MSS_5838

iti sma rājā vinayaṃ nayānvito niṣevamāṇo naradevasevitam /
padaṃ samākrāmati bhāsvaraṃ śriyaḥ śiro mahāratnagirerivonnatam // MSS_5839

itihāsapurāṇāni śṛṇuyāt tadanantaram /
bhuktavān viharec caiva strībhirantaḥpure saha //
ītihāsapurāṇābhyāṃ vedaṃ samupabṛṃhayet /
bibhetyalpaśrutād vedo māmayaṃ pracariṣyati // MSS_5840

itihāsottamādasmāj jāyante kavibuddhayaḥ /
pañcabhya iva bhūtebhyo lokasaṃvidhayas trayaḥ // MSS_5841

itīrayitvā viratāṃ sa tāṃ punar girānujagrāhatarāṃ narādhipaḥ /
virutya viśrāntavatīṃ tapātyaye ghanāghanaś cātakamaṇḍalīmiva // MSS_5842

itīṣṭamapyaniṣṭāya jāyate'vidhinā kṛtam /
tasmān na vidhimutsṛjya prājñaḥ kurvīta kiṃcana /
aprekṣāpūrvakārī ca nindyate'vadyakṛt kṣaṇāt // MSS_5843

ito gaṅgābhaṅgā ghaṭitataṭabhaṅgā punarito davajvālā jvālājvalitatarumālā vanabhuvaḥ /
saraṃhaḥ siṃho'gre dhvanati mama haṃho na hi gatir vinā daivaṃ daivaṃ hariṇaśiśurevaṃ pralapati // MSS_5844

ito dāvajvālaḥ sthalabhuva ito jālajaṭilā ito vyādho dhāvatyayamanupadaṃ vakritadhanuḥ /
ito'pyagre tiṣṭhatyayamajagaro vistṛtamukhaḥ kva yāyāt kiṃ kuryān mṛgaśiśurayaṃ daivavaśagaḥ // MSS_5845

ito na kiṃcit parato na kiṃcid yato yato yāmi tato na kiṃcit /
vicāryamāṇaṃ hi jagan na kiṃcit svātmāvabodhādadhikaṃ na kiṃcit // MSS_5846

ito bhraṣṭas tato bhraṣṭaḥ paramekāntiveṣabhāk /
na samsārasukhaṃ tasya naiva muktisukhaṃ bhavet // MSS_5847

ito mṛtyurito vyādhir ito vipadito jarā /
caturaṅgā tulyabalā hanti lokamanityatā // MSS_5848

ito vidyutpuñjasphuritamasakṛd bhāvayatu mām itaḥ kekānekā haratu hṛdayaṃ nirdayamidam /
itaḥ kāmo vāmaḥ praharatu muhuḥ puṅkhitaśaro gatāsi tvaṃ dūre capalanayane preyasi yataḥ // MSS_5849

ito vidyudvallīvilasitamitaḥ ketakataru- sphuradgandhaḥ prodyajjaladaninadasphūrjitamitaḥ /
itaḥ kekikrīḍākalakalaravaḥ pakṣmaladṛśāṃ kathaṃ yāsyantyete virahadivasāḥ saṃbhṛtarasāḥ // MSS_5850

ito vipinapaṅktayas tilakitā rasālāṅkurair marunmalayabhūritaḥ kalamitaḥ pikīnāṃ rutam /
itaśca navacampakaiḥ surabhitāḥ samantād diśas tadadya mayi tāṃ vinā bhajatu ghasmaratvaṃ smaraḥ // MSS_5851

ito hāsyataraṃ loke kiṃcidanyan na vidyate /
yat tu durjana ityāha sajjanaṃ durjanaḥ svayam // MSS_5852

itthaṃ kavikuṭumbasya vacāṃsi vicinoti yaḥ /
aniddhavacanasyāpi tasya vaśyā sarasvatī // MSS_5853

itthaṃ kelitatīrvihṛtya yamunākūle samaṃ rādhayā tadromāvalimauktikāvaliyuge veṇībhramaṃ bibhrati /
tatrāhlādikucaprayāgaphalayorlipsāvatorhastayor vyāpārāḥ puruṣottamasya dadatu sphītaṃ mudāṃ saṃpadam // MSS_5854

itthaṃ kriyāsu nivasantyapi yāsu tāsu puṃsāṃ śriyaḥ prabalasattvabahiṣkṛtāsu /
evaṃ ca sāhasadhaneṣvatha buddhimatsu saṃtuṣya dānaniratāḥ kṣitipā bhavanti // MSS_5855

ityaihikena ca purā vihitena cāpi svenaiva karmavibhavena śubhāśubhena /
śaśvad bhavet tadanurūpavicitrabhogaḥ sarvo hi nāma sasurāsura eṣa sargaḥ // MSS_5856

itthaṃ copārjito yatnād guṇo'pi vidhure vidhau /
saṃpattaye na na paraṃ jāyate tu vipattaye // MSS_5857

mūle hyavikṛte sadā sikte prajñānavāriṇā /
nayālavālaḥ phalati prāyaḥ pauruṣapādapaḥ // MSS_5858

itthaṃ talpatalādhirohaṇamiyaṃ parṇārpaṇaprakriyā śayyāyā vacanakramasya dayitasyaivaṃvidhārādhanā /
evaṃ keligṛhopadehali balādānīyamānā muhuś cāṭūktiprakaraiś ciraṃ navavadhūrālībhiradhyāpyate //
itthaṃ tena nirīkṣitaṃ na ca mayāpyevaṃ samālokitas tenoktaṃ subhagena tatra na mayā dattaṃ vaco mandayā /
tatsatyaṃ kathayāli kiṃ sa subhagaḥ kupyen na mahyaṃ gata ityuktvā sudṛśā kayāpi valitagrīvaṃ dṛśau sphārite // MSS_5859

itthaṃ duravadhāryaiva strīcittasya gatiḥ kila /
anyāsaktiṃ ca kurvanti mriyante ca patiṃ vinā // MSS_5860

itthaṃ dharmārjitā lakṣmīr āsaṃtatyanapāyinī /
itarā tu jalāpātatuṣārakaṇanaśvarī // MSS_5861

ato yateta dharmeṇa dhanamarjayituṃ pumān /
rājā tu sutarāṃ yena mūlaṃ rājyatarordhanam // MSS_5862

itthaṃ vṛḍhataravāmita- manasāṃ puṃsāmasāṃprataṃ purataḥ /
veśavilāsavatīnām aśarīraśaravyathākathanam // MSS_5863

itthaṃ nārīrghaṭayitumalaṃ kāmibhiḥ kāmamāsan prāleyāṃśoḥ sapadi rucayaḥ śāntamānāntarāyāḥ /
ācāryatvaṃ ratiṣu vilasanmanmamathaśrīvilāsā hrīpratyūhapraśamakuśalāḥ śīdhavaś cakrurāsām // MSS_5864

itthaṃ paśupatipeśala- pāśakalīlāprayuktavakrokteḥ /
harṣavaśataralatārakam ānanamavyād bhavānyā vaḥ // MSS_5865

itthaṃ prajñaiva nāmeha pradhānaṃ lokavartanam /
jīvatyarthadaridro'pi dhīdaridro na jīvati // MSS_5866

itthaṃ phalati śuddhena siktaṃ saṃkalpavāriṇā /
puṇyabījamapi svalpaṃ puṃsāṃ kṛṣikṛtāmiva // MSS_5867

tadeva dūṣitaṃ devi duṣṭasaṃkalpapāthasā /
phalatyaniṣṭam ... ... ... ... // MSS_5868

itthaṃ madhūtthaṃ rasamudgirantī tadoṣṭhabandūkadhanurvisṛṣṭā /
karṇāt prasūnāśugapañcabāṇī vāṇīmiṣeṇāsya mano viveśa // MSS_5869

itthaṃ yuktimupāyānāṃ kurvāṇasya catuṣṭayīm /
vrajatīnduprabhāgauraṃ parairakṣayyatāṃ yaśaḥ // MSS_5870

itthaṃ vihṛtya vanitābhirudasyamānaṃ pīnastanorujaghanasthalaśālinībhiḥ /
utsarpitormicayalaṅghitatīradeśam autsukyanunnamiva vāri puraḥ pratasthe // MSS_5871

itthaṃ sabhāpatirbhūtvā yaḥ kāvyāni parīkṣate /
yaśas tasya jagadvyāpi sa sukhī tatra tatra ca // MSS_5872

itthaṃ samutthavirahānalatīvratāpa- saṃtāpitāṅga karipuṅgava muñca śokam /
dhātrā svahastalikhitāni lalāṭapaṭṭe ko vākṣarāṇi parimārjayituṃ samarthaḥ // MSS_5873

itthaṃ subuddhiralpena deva yatnena bodhyate /
na kṛcchreṇāpi mahatā nirvicāramatiḥ punaḥ // MSS_5874

itthaṃ svadurnayavipākavaśena divyāḥ śāpacyutā hyavataranti manuṣyaloke /
bhuktvā phalaṃ taducitaṃ ca nijāṃ gatiṃ te pūrvārjitena sukṛtena punaḥ prayānti // MSS_5875

itthamārādhyamāno'pi kliśnāti bhuvanatrayam /
śāmyet pratyapakāreṇa nopakāreṇa durjanaḥ // MSS_5876

ityaguhyaṃ nigūhante guhyaṃ prakaṭayanti ca /
maurkhyābhimānenādātuṃ mūrkhāḥ pratyayamātmani // MSS_5877

ityaṅgaiḥ saṃyutaḥ sarvair dehino bālakākṛtiḥ /
māturāhārarasato dehe garbho'bhivardhate // MSS_5878

ityajñānatamaśchannāḥ svadoṣonmārgagāminaḥ /
apuraskṛtasacchāstradīpā bhraśyanti niścitam // MSS_5879

ityanarthāya śabdaikaparo tātparyavij jaḍaḥ /
... ... ... ... ... ... // MSS_5880

ityanudvegaśīlā ye bhavyā dhairyāvalambanāḥ /
dūrabhraṣṭāmapi nijāṃ bhūmiṃ saṃprāpnuvanti te // MSS_5881

ityanyadupacāreṇa mitramanyat tu satyataḥ /
tulye'pi snigdhatāyoge tailaṃ tailaṃ ghṛtaṃ ghṛtam // MSS_5882

ityanyaraktacittā strībhujaṅgī hantyasaṃśayam /
... ... ... ... ... ... // MSS_5883

ityabuddhidhanādhānanidhānairvividhodayaiḥ /
kūṭapaṇyairasāmānyais tāruṇyamativāhyate // MSS_5884

ityarthalobhān mithyaiva vijñānakhyāpanecchavaḥ /
mūrkhāḥ putramapi ghnanti na rajyet teṣu buddhimān // MSS_5885

ityākhyāte pavanatanayaṃ maithilīvonmukhī sā tvāmutkaṇṭhocchvasitahṛdayā vīkṣya saṃbhāvya caiva /
śroṣyatyasmāt paramavahitā saumya sīmantinīnāṃ kāntodantaḥ suhṛdupanataḥ saṃgamāt kiṃcidūnaḥ // MSS_5886

ityādiguṇasaṃpanne lokayātrāvidi sthire /
nirvṛtaḥ pitarīvāste yatra lokaḥ sa pārthivaḥ // MSS_5887

ityādi dūṣyān saṃdūṣya prajānāmabhivṛddhaye /
vinayañ śriyamutkarṣaṃ rājā śalyaṃ samuddharet // MSS_5888

ityuktavatyā yadalopi lajjā sānaucitī cetasi naś cakāstu /
smaras tu sākṣī tadadoṣatāyām unmādya yas tattadavīvadat tām // MSS_5889

ityudgate śaśini peśalakāntadūtī- saṃlāpasaṃcalitalocanamānasābhiḥ /
agrāhi maṇḍanavidhirviparītabhūṣā- vinyāsahāsitasakhījanamaṅganābhiḥ // MSS_5890

ityetat tapaso devā mahābhāgyaṃ pracakṣate /
sarvasyāsya prapaśyantas tapasaḥ puṇyamudbhavam // MSS_5891

ityetāḥ kuṭilatarāḥ krūrācārā gatatrapāś capalāḥ /
yo nāma vetti rāmāḥ sa strībhirṇaiva vañcyate matimān // MSS_5892

ityevaṃ bahuhṛdayā bahujihvā bahukarāś ca bahumāyāḥ /
tattvena satyarahitāḥ ko jānāti sphuṭaṃ veśyāḥ // MSS_5893

ityevaṃ yoṣito rājan bhedasya vyasanasya ca /
parābhavasya ca padaṃ sevetāśaṅkito'tha tāḥ // MSS_5894

idaṃ kavivarairnityam ākhyānamupajīvyate /
udayaprepsubhirbhṛtyair abhijāta iveśvaraḥ // MSS_5895

idaṃ kiṃ te nyastaṃ valayini kare vaktrakamalaṃ na yuktaḥ kopo'yaṃ praṇayini nirāgasyapi jane /
bruvāṇe mayyevaṃ śvasanaviṣamotkampitakucaṃ mṛgākṣyās tatkālaṃ nayanajalamevottaramabhūt // MSS_5896

idaṃ kilāvyājamanoharaṃ vapus tapaḥkṣamaṃ sādhayituṃ ya icchati /
dhruvaṃ sa nīlotpalapatradhārayā samillatāṃ chettumṛṣirvyavasyati // MSS_5897

idaṃ kṛtamidaṃ kāryam idamanyat kṛtākṛtam /
evamīhāsukhāsaktaṃ kṛtāntaḥ kurute vaśe // MSS_5898

idaṃ kṛṣṇaṃ kṛṣṇaṃ priyatama nanu śvetamatha kiṃ gamiṣyāmo yāmo bhavatu gamanenātha bhavatu /
purā yenaivaṃ me ciramanusṛtā cittapadavī sa evānyo jātaḥ sakhi paricitāḥ kasya puruṣāḥ // MSS_5899

idaṃ ca tvāṃ sarvaparaṃ bravīmi puṇyaṃ padaṃ tāta mahāviśiṣṭam /
na jātu kāmān na bhayān na lobhād dharmaṃ tyajej jīvitasyāpi hetoḥ // MSS_5900

idaṃ jñeyamidaṃ jñeyam iti yas tṛṣitaś caret /
api kalpasahasreṣu naiva jñeyamavāpnuyāt // MSS_5901

idaṃ tat kālindītaṭamiha hi kaṃsāsurabhido yaśaḥ śṛṇvad vaktraṃ skhalitakavalaṃ gokulamabhūt /
bhramād veṇukvāṇapraṇayamasṛṇottāramadhura- svarābhirgopībhirdiśi diśi samudgīrṇamaniśam // MSS_5902

idaṃ tat snehasarvasvaṃ samamāḍhyadaridrayoḥ /
acandanamanauśīraṃ hṛdayasyānulepanam // MSS_5903

idaṃ tāvac citraṃ yadavanitale pārvaṇaśaśī kalaṅkādunmuktaḥ kimapi ca tadantarvilasati /
pravālaṃ māṇikyaṃ kuvalayadalaṃ manmathadhanur manovīṇāvādadhvaniriti mahaccitramadharam // MSS_5904

idaṃ te kenoktaṃ kathaya kamalātaṅkavadane yadetasmin hemnaḥ kaṭakamiti dhatse khalu dhiyam /
idaṃ tad duḥsādhākramaṇaparamāstraṃ smṛtibhuvā tava prītyā cakraṃ karakamalamūle vinihitam // MSS_5905

idaṃ tvihotpātayugaṃ prthivyāṃ mahābhayaṃ śākunikā vadanti /
yad vāyaso maithunasaṃniviṣṭo dṛśyeta yad vā dhavalaḥ kadācit // MSS_5906

idaṃ dūrvākāṇḍadyutimuṣi kapole katipayaiḥ śramāmbhobhiḥ kīrṇaṃ sahajabakulāmodasubhagam /
samākāṅkṣe tāmrādharamanumanuṣva priyatame manojñaṃ te pātuṃ mukhakamalamāghrātumathavā // MSS_5907

idaṃ nabhasi bhīṣaṇabhramadulūkakolāhale niśācaravilāsinīnivahadattanetrotsave /
parisphurati nirbharapracurapaṅkamagnollasad- varāhakulamāṃsalaṃ prabalabandamandhaṃ tamaḥ // MSS_5908

idaṃ nāsīn na cotpannaṃ na cāsīn na bhaviṣyati /
tat tad brahmaiva sadrūpam idamitthamavasthitam // MSS_5909

idaṃ nṛpaprārthibhirujjhito'rthibhir maṇipraroheṇa vivṛdhya rohaṇaḥ /
kiyaddinairambaramāvariṣyate mudhā munirvindhyamarundha bhūdharam // MSS_5910

idaṃ paramasundaraṃ tanupuraṃ kuraṅgīdṛśāṃ nivārya khalu śaiśavaṃ svayamanena nītaṃ balāt /
tadāgamanaśaṅkayā makaraketunā kiṃ kṛtaṃ payodharadharādharau trivalivāhinīdustarau // MSS_5911

idaṃ prakṛtyā viṣayairvaśīkṛtaṃ parasparastrīdhanalolupaṃ jagat /
sanātane vartmani sādhusevite pratiṣṭhate daṇḍabhayopapīḍitam // MSS_5912

idaṃ prāyo loke na paricitapūrvaṃ nayanayor na yācñā yat puṃsaḥ suguṇaparimāṇaṃ laghayati /
viśadbhirviśvātmā svavapuṣi baliprārthanakṛte trapālīnairaṅgairyadayamabhavad vāmanatanuḥ // MSS_5913

idaṃ maghonaḥ kuliśaṃ dhārāsaṃnihitānalam /
smaraṇaṃ yasya daityastrīgarbhapātāya kalpate // MSS_5914

idaṃ madaṃ candramasaḥ samantād asmatsapatnasya hariṣyatīti /
yasmin purandhrīvadanasyalakṣmīṃ nijāṃ vyadhuḥ prābhṛtamambujāni // MSS_5915

idaṃ yugasahasreṣu bhaviṣyadabhavad dinam /
tadapyadyatvamāpannaṃ kā kathā maraṇāvadheḥ // MSS_5916

idaṃ labdhamidaṃ naṣṭam idaṃ lapsye manoratham /
idaṃ cintayatāmeva jīrṇamāyuḥ śarīriṇām // MSS_5917

idaṃ vaktraṃ sākṣād virahitakalaṅkaḥ śaśadharaḥ sudhādhārādhāraś cirapariṇataṃ bimbamadharaḥ /
ime netre rātriṃdivamadhikaśobhe kuvalaye tanurlāvaṇyānāṃ jaladhiravagāhe sukhataraḥ // MSS_5918

idaṃ viśvaṃ kuṭumbo na iti yeṣāṃ suniścayaḥ /
te śāntāḥ paramodārāḥ keṣāṃ vandyā na sādhavaḥ // MSS_5919

idaṃ viśvaṃ pālyaṃ vidhivadabhiyuktena manasā priyāśoko jīvaṃ kusumamiva gharmo glapayati /
svayaṃ kṛtvā tyāgaṃ vilapanavinodo'pyasulabhas tadadyāpyucchvāso bhavati nanu lābho hi ruditam // MSS_5920

idaṃ vyomasaromadhye bhāti candrasitotpalam /
malino'ntargato yatra kalaṅko bhramarāyate // MSS_5921

idaṃ śarīraṃ puruṣasya mohajaṃ yathā pṛthag bhautikamīyate gṛham /
yathaudakaiḥ pārthivataijasairjanaḥ kālena jāto vikṛto vinaśyati // MSS_5922

yathānalo dāruṣu bhinna īyate yathānilo dehagataḥ pṛthak sthitaḥ /
yathā nabhaḥ sarvagataṃ na sajjate tathā pumān sarvaguṇāśrayaḥ paraḥ // MSS_5923

idaṃ śarīraṃ ślathasaṃdhi jarjaraṃ patatyavaśyaṃ pariṇāmadurvaham /
kimauṣadhaṃ pṛcchasi mūḍha durmate nirāmayaṃ kṛṣṇarasāyanaṃ piba // MSS_5924

idaṃ śītaṃ pāthaḥ pibata pathikā muñcata manāk pathaḥ śrāntiṃ kāntāsmṛtijanitacintādviguṇitām /
iti sphītāpāṅgaṃ mṛdumadhuravāgbhaṅgihasitaṃ prapāpālīmālā harati taruṇānāṃ pathi gatim // MSS_5925

idaṃ svajanadehajātanayamātṛbhāryāmayaṃ vicitramiha kenacid racitamindrajālaṃ nanu /
kva kasya kathamatra ko bhavati tattvato dehinaḥ svakarmavaśavartinas tribhuvane nijo vā paraḥ // MSS_5926

idaṃ svastyayanaṃ śreṣṭham idaṃ buddhivivardhanam /
idaṃ yaśasyaṃ satatam idaṃ niḥśreyasaṃ param // MSS_5927

idaṃ hi puṃsas tapasaḥ śrutasya vā sviṣṭasya sūktasya ca buddhadattayoḥ /
avicyuto'rthaḥ kavibhirnirūpito yaduttamaślokaguṇānuvarṇanam // MSS_5928

idaṃ hi prāṇayaśasaṃ krayavikrayapattanam /
svāmisatkāraśalyānām atraivoddharaṇī kriyā // MSS_5929

idaṃ hi māhātmyaviśeṣasūcakaṃ vadanti cihnaṃ mahatāṃ manīṣiṇaḥ /
mano yadeṣāṃ sukhaduḥkhasaṃbhave prayāti no harṣaviṣādavaśyatām // MSS_5930

idaṃ hi vaidagdhyarahasyamuttamaṃ paṭhen na sūktiṃ kavimāninaḥ puraḥ /
na kevalaṃ tāṃ na vibhāvayatyasau svakāvyabandhena vināśayatyapi // MSS_5931

idamananyaparāyaṇamanyathā hṛdayasaṃnihite hṛdayaṃ mama /
yadi samarthayase madirekṣaṇe madanabāṇahato'smi hataḥ punaḥ // MSS_5932

idamanucitamakramaś ca puṃsāṃ yadiha jarasyapi mānmatho vikāraḥ /
yadapi ca na kṛtaṃ nitambinīnāṃ stanapatanāvadhi jīvitaṃ rataṃ vā // MSS_5933

idamanuditahotuḥ ko'pi homāvasāna- jvaladanalamavādīt kuṇḍamākhaṇḍalasya /
maṇighaṭamabhiṣeke prātarasyocureke kalitakiraṇatoyaṃ maṇḍalaṃ caṇḍabhāsaḥ // MSS_5934

idamantaramupakṛtaye prakṛticalā yāvadarthisaṃpadiyam /
vipadi niyatodayāyāṃ punarupakartuṃ kuto'vasaraḥ // MSS_5935

idamandhaṃ tamaḥ kṛtsnaṃ jāyeta bhuvanatrayam /
yadi śabdāhvayaṃ jyotir ā saṃsārān na dīpyate // MSS_5936

idamanyac ca devarṣe rahasyaṃ sarvayoṣitām /
dṛṣṭvaiva puruṣaṃ hṛdyaṃ yoniḥ praklidyate striyāḥ // MSS_5937

idamapaṭu kapāṭaṃ jarjaraḥ pañjaro'yaṃ viramati na gṛhe'smin krūramārjārayātrā /
śuka mukulitajihvaṃ sthīyatāṃ kiṃ vacobhis tava vacanavinode nādaraḥ pāmarāṇām // MSS_5938

idamaparamadbhutatamaṃ yuvatisahasrairvilupyamānasya /
vṛddhirbhavati na hānir yat tava saubhāgyakoṣasya // MSS_5939

idamapāsya virāgi parāgiṇīr alikadambakamamburuhāṃ tatīḥ /
stanabhareṇa jitastabakānaman- navalate valate'bhimukhaṃ tava // MSS_5940

idamapratimaṃ paśya saraḥ sarasijairvṛtam /
sakhe mā jalpa nārīṇāṃ nayanāni dahanti mām // MSS_5941

idamamṛtamameyaṃ seyamānandasindhur madhumadhuramapīdaṃ kiṃcidantardhunoti /
yadayamudayalīlīlālasānāṃ vadhūnāṃ rativinimayabhājāṃ kelibhiryāti kālaḥ // MSS_5942

idamamlānamānāyā lagnaṃ stanataṭe tava /
chādyatāmuttarīyeṇa navaṃ nakhapadaṃ sakhi // MSS_5943

idamayuktamaho mahadeva yad varatanoḥ smarayatyanilo'nyadā /
smṛtasayauvanasoṣmapayodharān satuhinas tu hinastu viyoginaḥ // MSS_5944

idamaśiśirairantastāpād vivarṇamaṇīkṛtaṃ niśi niśi bhujanyastāpāṅgaprasāribhiraśrubhiḥ /
anabhilulitajyāghātāṅkaṃ muhurmaṇibandhanāt kanakavalayaṃ srastaṃ srastaṃ mayā pratisāryate // MSS_5945

idamasulabhavastuprārthanādurnivāraṃ prathamamapi mano me pañcabāṇaḥ kṣiṇoti /
kimuta malayavātonmūlitāpāṇḍupatrair upavanasahakārairdarśiteṣvaṅkureṣu // MSS_5946

idamaskhalitaṃ dhāraya vāraya paruṣākṣarā vācaḥ /
ekaḥ sakalajanānāṃ jagati ripuḥ paruṣavāk puruṣaḥ // MSS_5947

idamahaṃ karuṇāmṛtasāgaraṃ śaśikiśoraśiromaṇimarthaye /
vrajatu janmani janmani me vapur bhavadupāsanasādhanatāmiti // MSS_5948

idamābhāti gagane bhindānaṃ saṃtataṃ tamaḥ /
amandanayanānandakaraṃ maṇḍalamaindavam // MSS_5949

idamidamiti bhūruhāṃ prasūnair muhuratilobhayatā puraḥpuro'nyā /
anurahasamanāyi nāyakena tvarayati rantumaho janaṃ manobhūḥ // MSS_5950

idamidamiti samyak karmaṇā yojanīyaṃ niyatamiti vicintya prāpayedīhamānaḥ /
sunayapihitarandhraḥ prākṛto yasya vargaḥ kṣitipatirupabhuṅkte sa trivargaṃ cirāya // MSS_5951

idamucchvasitālakaṃ mukhaṃ tava viśrāntakathaṃ dunoti mām /
niśi suptamivaikapaṅkajaṃ viratābhyantaraṣaṭpadasvanam // MSS_5952

idamuddiśya vayasyāḥ svasamīhitadaivataṃ namata /
yamunaiva jānudaghnī bhavatu na vā nāviko'stvaparaḥ // MSS_5953

idamupahitasūkṣmagranthinā skandhadeśe stanayugapariṇāhācchādinā valkalena /
vapurabhinavamasyāḥ puṣyati svāṃ na śobhāṃ kusumamiva pinaddhaṃ pāṇdupatrodareṇa // MSS_5954

idamubhayabhittisaṃtata- hāraguṇāntargataikakucamukulam /
guṭikādhanuriva bālā- vapuḥ smaraḥ śrayati kututena // MSS_5955

idametat kariṣyāmi tata etad bhaviṣyati /
saṃkalpaḥ kriyate yo'yaṃ na taṃ mṛtyuḥ pratīkṣate // MSS_5956

idameva kalerasya madavisphūrjitaṃ mahat /
yan me manorathāvāptiḥ na rāmabhajanādapi // MSS_5957

idameva narendrāṇāṃ svargadvāramanargalam /
yadātmanaḥ pratijñā ca prajā ca paripālyate // MSS_5958

idameva paraṃ maurkhyam upāyaistribhirujjhitam /
parākramante yuddheṣu samamevobhaye bhaṭāḥ // MSS_5959

idameva mahad dhairyaṃ dhīrāṇāṃ sutapasvinām /
vighnavantyapi saṃprāpya yad vighnairna vihanyate // MSS_5960

idameva hi janmaphalaṃ jīvitaphalametadeva yat puṃsām /
laṭahanitambavatījana- saṃbhogasukhena yāti tāruṇyam // MSS_5961

idameva hi nirṇītaṃ paiśunyād duḥkhasaṃgamaḥ /
anyārthaṃ khanato gartaṃ kūpe pātaḥ suniścitaḥ // MSS_5962

idameva hi pāṇḍityaṃ cāturyamidameva hi /
idameva subuddhitvam āyādalpataro vyayaḥ // MSS_5963

idameva hi pāṇḍityam iyameva kulīnatā /
ayameva paro dharma āyādalpataro vyayaḥ // MSS_5964

idānīṃ tīvrābhirdahana iva bhābhiḥ parigato mamāścaryaṃ sūryaḥ kimu sakhi rajanyāmudayate /
ayaṃ mugdhe candraḥ kimiti mayi tāpaṃ prakaṭayaty anāthānāṃ bāle kimiha viparītaṃ na bhavati // MSS_5965

idānīṃ tu mayā jñātaṃ tyāgān nāsti paraṃ sukham /
nāsti vidyāsamaṃ cakṣur nāsti cakṣuḥsamaṃ balam // MSS_5966

idānīṃ plakṣāṇāṃ jaṭharadalaviśleṣacaturaḥ śikhānāmābandhaḥ sphurati śukacañcūpuṭanibhaḥ /
tataḥ strīṇāṃ hanta kṣamamadharakāntiṃ kalayituṃ samantān niryāti sphuṭasubhagarāgaṃ kisalayam // MSS_5967

idānīṃ vaṃśīnāṃ śabaramithunocchṛṅkhalarahaḥ- kriyāsakhyenālaṃ girivanasaridgrāmasuhṛdām /
sphurallomaśyāmacchagalaśiśukarṇapratisama- cchadāgrābhis tvagbhirvalayitakarīrās taṭabhuvaḥ // MSS_5968

idānīṃ santu kāvyāni bahūni jagatītale /
yadādarśamayaṃ kāvyam ādyaṃ tat tu tadeva hā // MSS_5969

idānīmaṅgamakṣāli racitaṃ cānulepanam /
idānīmeva te kṛṣṇa dhūlīdhūsaritaṃ vapuḥ // MSS_5970

idānīmarghanti prathamakalamacchedamuditā navāgrānnasthālīparimalamuco hālikagṛhāḥ /
udañcaddorvallīraṇitavalayābhiryuvatibhir gṛhītaprotkṣiptabhramitamasṛṇodgīrṇamuśalāḥ // MSS_5971

inaḥ sa eva sevyo yaḥ svālokena sudhāmucā /
dvijendramaṇḍalaṃ kṣīṇaṃ samagrayati saṃpadā // MSS_5972

indindirairnirbharagarbhamīṣad- unmeṣavaccampakapuṣpamāsīt /
hiraṇmayaṃ śāsanalekhahetoḥ sajjaṃ maṣībhāṇḍamiva smarasya // MSS_5973

indindiro marande vimukho yadi kiṃ nu madhuni māhātmyam /
rasiko vāñchati no cet rāgādharabimbamasya ko bhūmā (?) // MSS_5974

indīvaraṃ locanayos tulāyai nirmāya yatnena vidhiḥ kadācit /
atulyatāṃ vīkṣya tato rajāṃsi nikṣipya cikṣepa sa paṅkamadhye // MSS_5975

indīvaradalaśyāmam indirānandakandalam /
vandārujanamandāraṃ vande'haṃ yadunandanam // MSS_5976

indīvaraśyāmatanurnṛpo'sau tvaṃ rocanāgauraśarīrayaṣṭiḥ /
anyonyaśobhāparivṛddhaye vāṃ yogas taḍittoyadayorivāstu // MSS_5977

indīvarasyāntarametadasyā netrotpalasyāpi yato himāṃśoḥ /
tviṣo'pi naikaṃ sahate mukhākhyam ākramya tasthāvaparaṃ śaśāṅkam // MSS_5978

indīvarākṣi tava tīvrakaṭākṣabāṇa- pātavraṇe dvitayamauṣadhameva manye /
ekaṃ tavādharasudhārasapānamanyad uttuṅgapīnakucakuṅkumapaṅkalepaḥ // MSS_5979

indīvarākṣyāḥ sphuṭavidrumoṣṭhyāḥ saṃketamuddiśya vane carantyāḥ /
cauraiḥ samastābharaṇāni hṛtvā nāsāmaṇirno'pahṛtaḥ kimetat // MSS_5980

indīvareṇa nayanaṃ mukhamambujena kundena dantamadharaṃ navapallavena /
aṅgāni campakadalaiḥ sa vidhāya vedhāḥ kānte kathaṃ ghaṭitavānupalena cetaḥ // MSS_5981

indīvarodarasahodarameduraśrīr vāso dravatkanakavṛndanibhaṃ dadhānaḥ /
āmuktamauktikamanoharahāravakṣāḥ ko'yaṃ yuvā jagadanaṅgamayaṃ karoti // MSS_5982

induṃ kairaviṇīva kokapaṭalīvāmbhojinīvallabhaṃ meghaṃ cātakamaṇḍalīva madhupaśreṇīva puṣpavrajam /
mākandaṃ pikasundarīva ramaṇīvātmeśvaraṃ proṣitaṃ cetovṛttiriyaṃ sadā nṛpavara tvāṃ draṣṭumutkaṇṭhate // MSS_5983

induṃ taṇḍulakhaṇḍamaṇḍalaruciṃ nityoditaṃ jātucid darśe meghagharaṭṭaghaṭṭanagaladdehaṃ vidhatte vidhiḥ /
nūnaṃ lokahitecchayā kirati yat saṃtarpaṇaṃ sarvataḥ śubhrādabhraviśiṣṭapiṣṭaruciraṃbhūmau tuṣāraṃ divaḥ // MSS_5984

induṃ nindati cakravākayugalaṃ bhāsāṃ nidhiṃ kauśikaḥ svādukṣīramarocakī sukṛtinaṃ pāpī jaḍaḥ paṇḍitam /
tyaktaṃ sarvajanaiḥ khalaḥ kaṭuvacā grāmyaḥ pumān nāgaraṃ kaḥ paitāmahagolake'tra nikhilaiḥ saṃmānito vartate // MSS_5985

induṃ nindati candanaṃ na sahate mallīsrajaṃ nekṣate hāraṃ dveṣṭi sitābjamujjhati bisastomaṃ nigṛhṇāti ca /
śrībhūpāla mahīdhareṣu vipineṣvambhodhitīreṣu ca tvatkīrtis tvadaripriyā ca vilasatyuccaiḥ sphuratpāṇḍimā // MSS_5986

induṃ nindati candanaṃ na sahate vidveṣṭi paṅkeruhaṃ hāraṃ bhāramavaiti naiva kurute karpūrapūre manaḥ /
svargaṅgāmavagāhate himagiriṃ gāḍhaṃ samāliṅgate yatkīrtirvirahātureva na manāgekatra viśrāmyati // MSS_5987

induṃ nindati taskaro gṛhapatiṃ jāro suśīlaṃ khalaḥ sādhvīmapyasatī kulīnamakulo jahyāj jarantaṃ yuvā /
vidyāvantamanakṣaro dhanapatiṃ nīcaś ca rūpojjvalaṃ vairūpyeṇa hataḥ prabuddhamabudhotkṛṣṭaṃ nikṛṣṭo janaḥ // MSS_5988

induṃ nindati padmakhaṇḍakadalītalpaṃ na vā manyate karpūraṃ kirati prayāti na ratiṃ prāleyadhārāgṛhe /
kiṃ vānyat tava viprayogaśikhinā sā dahyamānā muhus tvāmantarhṛdayasthitaṃ davabhayān netrāmbubhiḥ siñcati // MSS_5989

induṃ nindatu nāma vātha nalinīṃ nindantu cakrāhvayā naivānena sudhākarasya suṣamāhānirna vā duryaśaḥ /
etenaiva kṛtārthatāsya janatā yanmodamālambate yajjyotsnāsu ciraṃ cakorapariṣac cañcūpuṭaṃ nyasyati // MSS_5990

induṃ mukhād bahutṛṇaṃ tava yad gṛṇanti nainaṃ mṛgas tyajati tan mṛgatṛṣṇayaiva /
atyeti mohamahimā na himāṃśubimba- lakṣmīviḍambimukhi vittiṣu pāśavīṣu // MSS_5991

induṃ vetti divākaraṃ malayajaṃ dāvānalaṃ manyate jānātyambujamulmukaṃ kalayati prāleyatalpaṃ citām /
hārāṅgārakadarthitena manasā sṛṣṭiṃ samastāmimāṃ saṃpratyagnimayī na vetti subhagā tyaktā varākī tvayā // MSS_5992

induḥ kiṃ kva kalaṅkaḥ sarasijametat kimambu kutra gatam /
lalitasavilāsavacanair mukhamiti hariṇākṣi niścitaṃ parataḥ // MSS_5993

induḥ prayāsyati vinaṅkṣyati tārakaśrīḥ sthāsyanti līḍhatimirā na maṇipradīpāḥ /
andhaṃ samagramapi kīṭamaṇe bhaviṣyaty unmeṣameṣyati bhavānapi durametat // MSS_5994

induprabhārasavidaṃ vihagaṃ vihāya kīrānane sphurasi bhārati kā ratis te /
ādyaṃ yadi śrayasi jalpatu kaumudīnāṃ govindarājavacasāṃ ca viśeṣameṣaḥ // MSS_5995

indubimbādivotkīrṇaṃ padmagarbhādivoddhṛtam /
vadanaṃ tava tanvaṅgi vimṛśadbhirvibhāvyate //
indubhāskarayoryatra nabhaḥsaṃcārakhinnayoḥ /
patākāḥ pavanādhūtāḥ bhajante tālavṛntatām // MSS_5996

indumindumukhi lokaya lokaṃ bhānubhānubhiramuṃ paritaptam /
vījituṃ rajanihastagṛhītaṃ tālavṛntamiva nālavihīnam // MSS_5997

indumindradigasūta sarasvān uttaraṅgabhujarājiranṛtyat /
ujjaharṣa jhaṣaketuravāpuḥ ṣaṭpadāḥ kumudabandhanamokṣam // MSS_5998

indumukhī kumudākṣī rambhorū kamalacārukaracaraṇā /
amṛtadravalāvaṇyā hṛdayagatā devi kiṃ dahasi // MSS_5999

indurinduriti kiṃ durāśayā bindureṣa payaso vilokyate /
nanvidaṃ vijayate mṛgīdṛśaḥ śyāmakomalakapolamānanam // MSS_6000

indurmūrdhni śivasya śailaduhiturvakro nakhāṅkaḥ stane deyād vo'bhyudayaṃ dvayaṃ tadupamāmālambamānaṃ mithaḥ /
samvādaḥ praṇavena yasya dalatā kāyaikatāyāṃ tayor ūrdhvadvāravicintitena ca hṛdi dhyātasvarūpeṇa ca // MSS_6001

induryatra na nindyate na madhuraṃ dūtīvacaḥ śrūyate nālāpā nipatanti bāṣpakaluṣā nopaiti kārśyaṃ tanuḥ /
svādhīnāmanukūlinīṃ svagṛhiṇīmāliṅgya yat supyate tat kiṃ prema gṛhāśramavratamidaṃ kaṣṭaṃ samācaryate // MSS_6002

induryadyudayādrimūrdhni na bhavatyadyāpi tan mā sma bhūn nāsīre'pi tamaḥsamuccayamamūrunmūlayanti tviṣaḥ /
apyakṣṇormudamudgiranti kumudairāmodayante diśaḥ saṃpratyūrdhvamasau tu lāñchanamabhivyaṅktuṃ prakāśiṣyate // MSS_6003

indurlipta ivāñjanena jaḍitā dṛṣṭirmṛgīṇāmiva pramlānāruṇimeva vidrumadalaṃ śyāmeva hemaprabhā /
kārkaśyaṃ kalayā ca kokilavadhūkaṇṭheṣviva prastutaṃ sundaryāḥ purataśca hanta śikhināṃ barhāḥ sagarhā iva // MSS_6004

induvratasahasraṃ tu cared yaḥ kāyaśodhanam /
pibed yaś cāpi gaṅgāmbhaḥ samau syātāṃ na vā samau // MSS_6005

indus tvadyaśasā jito'vanipate bhāsāṃnidhis tejasā kandarpo vapuṣā sudhājalanidhirvāco vilāsena ca /
tathyaṃ te jayaśīlametadadhunā tvaddānamaddainyayor madhye kaṃ nu vijeṣyatīti viṣaye dolāyate me manaḥ // MSS_6006

indūdayaś candanaminduvaktraś caitras tathā yasya mahāya saṃpat /
vapuś ca śṛṅgāramayaṃ sa manye saṃtāpakas tvaṃ haravahniyogāt // MSS_6007

indoḥ kalākalāpena paṅktikramaniveśinā /
sarvaduḥkhāpanodāya bālakānāṃ kṛtā bhujāḥ // MSS_6008

indoḥ kāntiṃ jaḍatarakarān mattanāgād gatiṃ vā trastān netre harasi hariṇāt tatra kiṃ nāma citram /
etac citraṃ punariha jagajjaitrakandarpacāpa- śrīsarvasvaṃ yadapaharasi preyasi bhrūvilāsaiḥ // MSS_6009

indoḥ kiṃ druhiṇasya vā surapateḥ kiṃ vā kṛtāntasya vā kiṃ bhūteśa diśāsthi bhūṣaṇagaṇeśvākṛṣya deyaṃ mayā /
itthaṃ maṇḍanamandirodaracaravyāhārato bhīkarāt bhītā yasya surāḥ prasādhanavidhau pāyāt sa vaḥ śaṃkaraḥ // MSS_6010

indoḥ saṃkṣayarakṣiṇākṣatasudhā kiṃ vedhasā nirmitā kiṃ dhairyāpaharā harasya vihitā kāmena kāntā tanuḥ /
kiṃ tāruṇyavasantakāntilalitā śṛṅgārasiktā latā kiṃ lāvaṇyataraṅgiṇī punariyaṃ janmāntarāptā ratiḥ // MSS_6011

indoragatayaḥ padme sūryasya kumudeṃ'śavaḥ /
guṇās tasya vipakṣe'pi guṇino lebhire'ntaram // MSS_6012

indorasya triyāmāyuvatikucataṭīcandanasthāsakasya vyomaśrīcāmarasya tripuraharajaṭāvallarīkorakasya /
kaṃdarpakṣoṇipālasphaṭikamaṇigṛhasyaitadākha ṇḍalāśā- nāsāmuktāphalasya sthagayati jagatīṃ ko'pi bhāsāṃ vilāsaḥ // MSS_6013

indorivāsya purato yad vimukhī sāpavāraṇā bhramasi /
tat kathaya kiṃ nu duritaṃ sakhi tvayā chāyayeva kṛtam // MSS_6014

indorekakalāyā rudreṇoddhṛtya mūrdhani dhṛtāyāḥ /
sthānamiva tucchametat kalaṅkarūpeṇa pariṇamati // MSS_6015

indorlakṣma tripurajayinaḥ kaṇṭhamūlaṃ murārir diṅnāgānāṃ madajalamasībhāñji gaṇḍasthalāni /
adyāpyurvīvalayatilaka śyāmalimnāvaliptāny ābhāsante vada dhavalitaṃ kiṃ yaśobhis tvadīyaiḥ // MSS_6016

indoś candanabindunaiva daśanacchāyaṃ tadīyaṃ mukhaṃ cakraṃ locanabhallamārjanavidhau śāṇasya tat kuṇḍalam /
bhinnānāṃ kucakandarā smitasudhākulyeva muktāvalī pādābje dhvanadindranīlavalayaṃ rolambamālaiva sā //
indau nindyā cakorairasamayati niśājāgaraḥ puṇḍarīkaiḥ bhṛṅgaiḥ śīdhunyasaṅgaḥ śaradi samadhikā glānirindīvaraiśca /
bhrūbhaṅge yasya vairākarayuvatidṛśāmekamevopamānaṃ paśyāmyaśrāntabāṣpaprakaramayajharīgūḍ hacārāś camaryaḥ // MSS_6017

indraṃ dvyakṣadharaṃ tvamanthamudadhiṃ pañcānanaṃ padmajaṃ sindhuṃ svādujalaṃ śivaṃ sitagalaṃ kāmaṃ ca sadvigraham /
śailān pakṣadharāṃs tathaiva ca hayāṃl lakṣmīpatiṃ piṅgalaṃ dṛṣṭaṃ sarvamidaṃ kvacin na raghurāḍdattaṃ svayaṃ hāritam // MSS_6018

indraṃ vai ṣaṇḍhamāhurmalinamuḍupatiṃ mādhavaṃ gopasūnuṃ vyāsaṃ matsītanūjaṃ gatarasamudadhiṃ pāvakaṃ sarvabhakṣam /
veśyāputraṃ vasiṣṭhaṃ janapadavacanaiḥ pāṇḍavāś cānyajātā itthaṃ saṃcintya mahyaṃ kathaya narapate kasya doṣā na santi // MSS_6019

indraḥ prakṣubdhacitto diśi diśi sakalān dikpatīn sāvadhānān kurvan vajrāstrapāṇiḥ suravaravalitāṃ devasenāṃ nigṛhya /
svargadvāre yadīyoddhatabalinihataprauḍhaḍhakkāninādaṃ śrutvātiṣṭhat prakampatkucakalaśataṭīkinnarīgīyamānaḥ // MSS_6020

indraḥ pradhānaṃ divi daivateṣu vipro manuṣyeṣu nadīṣu gaṅgā /
gāvaḥ paśuṣveṣu dhaneṣu dhānyaṃ sarvatra gātrasya śiraḥ pradhānam //
indragopakaparamparā bhṛśaṃ kānaneṣu śuśubhe visarpiṇī /
prāvṛṣaḥ sarabhasāgamāc cyutā padmarāgaghaṭiteva karṇikā // MSS_6021

indragopairbabhau bhūmir nicitaiva pravāsinām /
anaṅgabāṇairhṛdbhedasrutalohitabindubhiḥ // MSS_6022

indrajic caṇḍavīryo'si nāmnaiva balavānasi /
dhik dhik pracchannarūpeṇa yudhyase'smadbhayākulaḥ // MSS_6023

indranīlaśukapakṣakomalā śaṅkhakundakumudendusaṃnibhā /
taptakāñcanavikāsicampaka- spardhinī vasumatī praśasyate // MSS_6024

indras tvaṃ nṛpa sundarī tava śacī putro jayantopamo gehaṃ bhāti ca vaijayantasadṛśaṃ nāgo'bhramorvallabhaḥ /
itthaṃ bodhakarairasatyavacanaiḥ svairaṃ stutaḥ svaṃ hariṃ vetti prasphuṭavikramaṃ sa mahimā jñeyo harermāyinaḥ // MSS_6025

indrasya vajreṇa hato vṛtrāsuramahāyaśāḥ /
medasā sarvavicchinnaṃ tadarthamupalepanam // MSS_6026

indrasyārkasya vāyoś ca yamasya varuṇasya ca /
candrasya ca pṛthivyāś ca nṛpaḥ saptaguṇo bhavet // MSS_6027

indrāt prabhutvaṃ jvalanāt pratāpaṃ krodho yamād vaiśravaṇāc ca vittam /
parākramaṃ rāmajanārdanābhyām ādāya rājñaḥ kriyate śarīram // MSS_6028

indrādyā lokapālā harividhutapanā nāgavidyādharādyā dveṣyāḥ sarve'pi devāḥ priya tava varadaḥ ko'sti vandyo garīyān /
śrutvā vācaṃ priyāyā iti daśamukhataḥ prāha vākyaṃ daśāsyaḥ śūlī śaṃbhuḥ pinākī śivabhavapaśupaḥ śarva īśaś ca bhargaḥ // MSS_6029

indrādyaiḥ kiṃ pradattaṃ pradiśasi dhavalaṃ dhāma dhanyaṃ yadebhyo mahyaṃ yan nāpi dhatse tṛṇaghaṭitakuṭīṃ kiṃ mayā te'parāddham /
viśvebhyo viśvamātarvitarasi yadi vā śarma karmānusāri prottuṅgāyāḥ kṛpāyās tava tuhinagireḥ putri kutropayogaḥ // MSS_6030

indrānilayamārkāṇām agneś ca varuṇasya ca /
candravitteśayoś cāpi mātrā nirhṛtya śāśvatīḥ // MSS_6031

indrābhyarthanayā pūrvaṃ bharatāya caturmukhaḥ /
pramodāya mahendrasya nāṭyaṃ samupadiṣṭavān // MSS_6032

indrāya vīkṣamāṇas tanmukhamāsvādayannanantāya /
spṛhayāmi cādya dayitām āliṅgan kārtavīryāya // MSS_6033

indriyaṃ vijitaṃ yena tenaiva bhuvanaṃ jitam /
yaś cendriyaiḥ parābhūtaḥ sa sarvatra parājitaḥ // MSS_6034

indriyasyendriyasyārthe rāgadveṣau vyavasthitau /
tayorna vaśamāgacchet tau hyasya paripanthinau // MSS_6035

indriyāṇāṃ jaye yogaṃ samātiṣṭhed divāniśam /
jitendriyo hi śaknoti vaśe sthāpayituṃ prajāḥ // MSS_6036

indriyāṇāṃ jaye śūro dharmaṃ carati paṇḍitaḥ /
satyavādī bhaved vaktā dātā bhavati vā na vā // MSS_6037

indriyāṇāṃ tu sarveṣāṃ yadyekaṃ kṣaratīndriyam /
tato'sya kṣarati prajñā dṛteḥ pādādivodakam // MSS_6038

indriyāṇāṃ nirodhena rāgadveṣakṣayeṇa ca /
ahiṃsayā ca bhūtānām amṛtatvāya kalpate // MSS_6039

indriyāṇāṃ prasaṅgena doṣamṛcchatyasaṃśayam /
saṃniyamya tu tānyeva tataḥ siddhiṃ niyacchati // MSS_6040

indriyāṇāṃ prasaṅgena dharmasyāsevanena ca /
pāpān saṃyānti saṃsārān avidvāṃso narādhamāḥ // MSS_6041

indriyāṇāṃ prasṛṣṭānāṃ hayānāmiva vartmasu /
dhṛtiṃ kurvīta sārathye dhṛtyā tāni jayed dhruvam // MSS_6042

indriyāṇāṃ vicaratāṃ viṣayeṣvapahāriṣu /
saṃyame yatnamātiṣṭhed vidvān yanteva vājinām // MSS_6043

indriyāṇāṃ hi caratāṃ yan mano'nuvidhīyate /
tadasya harati prajñāṃ vāyurnāvamivāmbhasi // MSS_6044

indriyāṇāmadhiṣṭhātrī bhūtānāṃ cākhileṣu yā /
bhūteṣu satataṃ tasyai vyāptyai devyai namo namaḥ // MSS_6045

indriyāṇāmanutsargo mṛtyunā na viśiṣyate /
atyarthaṃ punarutsargaḥ sādayed daivatānyapi // MSS_6046

indriyāṇi ca saṃyamya rāgadveṣavivarjitaḥ /
samaduḥkhasukhaḥ śāntaḥ tattvajñaḥ sādhurucyate // MSS_6047

indriyāṇi parāṇyāhur indriyebhyaḥ paraṃ manaḥ /
manasas tu parā buddhir yo buddheḥ paratas tu saḥ // MSS_6048

indriyāṇi paśūn kṛtvā vedīṃ kṛtvā tapomayīm /
ahiṃsāmāhutiṃ kṛtvā ātmayajñaṃ yajāmyaham // MSS_6049

indriyāṇi purā jitvā jitaṃ tribhuvanaṃ tvayā /
smaradbhariva taidvairam indriyaireva nirjitaḥ // MSS_6050

... ... ... ... ... ... /
indriyāṇi pramāthīni harantyapi yatermanaḥ // MSS_6051

indriyāṇi manaḥ prāṇo jñānamāyuḥ sukhaṃ dhṛtiḥ /
dhāraṇā preraṇaṃ duḥkham icchāhaṅkāra eva ca // MSS_6052

prayatna ākṛtirvarṇaḥ svaradveṣau bhavābhavau /
tasyaitadātmajaṃ sarvam anāderādimicchataḥ // MSS_6053

indriyāṇi mano buddhir asyādhiṣṭhānamucyate /
etairvimohayatyeṣa jñānamāvṛtya dehinam // MSS_6054

indriyāṇi mahat prepsur niyacchedarthadharmayoḥ /
indriyairniyatairbuddhir vardhate'gnirivendhanaiḥ // MSS_6055

indriyāṇīndriyārthebhyaḥ prāṇādīn mana eva ca /
nigṛhya samavāyena pratyāhāramupakramet // MSS_6056

indriyāṇyanupakleśya labhyaṃ śreyo gṛhāśrame /
atasturyāśramaṃ prāhur abādhanyāyabādhitam // MSS_6057

indriyāṇyantaraṅgāṇi pātayanti yathā janān /
abhyantarās tathā rāṣṭre bhṛtyāḥ svārthaparāyaṇāḥ // MSS_6058

indriyāṇyeva tat sarvaṃ yat svarganarakāvubhau /
nigṛhītavisṛṣṭāni svargāya narakāya ca // MSS_6059

indriyārtheṣu sarveṣu na prasajyeta kāmataḥ /
atiprasaktiṃ caiteṣāṃ manasā saṃnivartayet // MSS_6060

indriyairindracandrādyā hrepitā yaiḥ surā api /
aparimlānamānatvaṃ tairmartyasyāthavā katham // MSS_6061

indriyairindriyārtheṣu vartamānairanigrahaiḥ /
tairayaṃ tāpyate loko nakṣatrāṇi grahairiva // MSS_6062

indro nindati vāhamāha dinakṛttvarvvācamevārvataś cañcūrnyañcati kiṃ na pannagariporantastrapodrekataḥ /
vātaḥ khañjati paṅgupuñjati manorājirbbhavadvājiṣu dbeṣādājiṣu vairiṇāmabhimukhaṃ dhāvatsu yāvat sukham // MSS_6063

indro yacchatamanyurasti dahano yat pāvako'pyantakaḥ kīnāśo dhanado vimānanirataḥ pāśī jalānāṃ patiḥ /
īśaḥ kāmaharaś calo yadanilo yannairṛto rākṣasas tan nānyo'vanilokapāla bhavataḥ kaścit samaḥ syād guṇaiḥ // MSS_6064

indro yamo'si varuṇo'si hutāśano'si brahmā haro harirasītyasakṛd yaduktiḥ /
bhūpālamaulimaṇirañjitapādapīṭha tasyānṛtasya phalamindhanamudvahāmi // MSS_6065

ibhakumbhatuṅgakaṭhinetaretara- stanabhāradūravinivāritodarāḥ /
pariphullagaṇḍaphalakāḥ parasparaṃ parirebhire kukurakauravastriyaḥ // MSS_6066

ibhyā yadi nṛpadvāre saṃmanyante kimadbhutam /
idānīṃ vibudhadvāre teṣāmeva puraskriyā // MSS_6067

imaṃ kanakavarṇābhaṃ bhūṣaṇaiḥ samalaṃkṛtam /
gṛdhravākyāt kathaṃ putraṃ tyajadhvaṃ pitṛpiṇḍadam // MSS_6068

imaṃ tilasumāyitaṃ yuvatināsikāsaṃpuṭaṃ vibhāvya sumanojano manasi modamāpadyate /
sakhe bhujagamutphaṇaṃ saviṣaphūtkṛtāhaṃkṛtaṃ vibhāvaya na tatspṛhāṃ kuru jahīhi taddṛśyatām // MSS_6069

imaṃ parityajya paraṃ raṇādariḥ svameva bhagnaḥ śaraṇaṃ budhāviśat /
na vetti yat trātumitaḥ kṛtasmayo na durgayā śailabhuvāpi śakyate // MSS_6070

imaṃ lokaṃ mātṛbhaktyā pitṛbhaktyā tu madhyamam /
guruśuśrūṣayā tveva brahmalokaṃ samaśnute // MSS_6071

imāṃ ca vindyādanuraktaceṣṭāṃ priyāṇi vakti svadhanaṃ dadāti /
vilokya saṃhṛṣyati vītaroṣā pramārṣṭi doṣān guṇakīrtanena // MSS_6072

imāṃ parīpsurdurjāte parābhibhavakātarām /
bhartṛpriyaḥ priyairbhartur ānṛṇyamasubhirgataḥ // MSS_6073

imāṃ vidhātuṃ bhujavallimujjvalāṃ gṛhītasāraṃ vidhinā natabhruvaḥ /
kaṭhorabhāvapriyameva kevalaṃ mṛṇālamantastaralaṃ kuto'nyathā // MSS_6074

imāṃ sāgaraparyantāṃ himavadvindhyakuṇḍalām /
mahīmekātapatrāṅkāṃ rājasiṃhaḥ praśāstu naḥ // MSS_6075

imāni prāyaśas tāni veśyāsvevaṃ pradāpayet /
sā muñcatyacirāt sarvam upabhogaṃ tadātmanaḥ // MSS_6076

imā yadi bhavanti no galitayauvanā nīrucas tadā kamalalocanās taruṇamāninīrmā mucat /
vilāsamadavibhramān bhramati luṇṭhayatrī jarā yato bhuvi vadhus tato bhavati niḥspṛhas tanmukhe // MSS_6077

imā rūpasthānasvajanatanayadravyavanitā- sutālakṣmīkīrtidyutiratimatiprītidhṛtayaḥ /
madāndhastrīnetraprakṛticapalāḥ sarvabhavinām aho kaṣṭaṃ martyas tadapi viṣayān sevitumanāḥ // MSS_6078

imāstāḥ kastūrīprakharakhuraṭaṅkakṣatataṭās taṭinyo'raṇyānīmanu kamalinīcchannasalilāḥ /
jale yāsāṃ haṃsā bisakisalayagrāsarasikāḥ salīlaṃ līyante yuvatigatividyaikaguravaḥ // MSS_6079

imāstā vindhyādreḥ śukaharitavaṃśīvanaghanā bhuvaḥ krīḍāloladviradadaśanābhugnataravaḥ /
latākuñje yāsāmupanadi rataklāntaśabarī- kapolasvedāmbhaḥkaṇacayanudo vānti marutaḥ // MSS_6080

imā hindolāsu bhramitamahasaḥ kuṅkumarucā trapārūpākārās taralatarahārāś caladṛśaḥ /
udañcatkāñcīnāṃ bahalataraghoṣairmanasija- trilokīsamrājo dadhati jayaghaṇṭālininadam // MSS_6081

ime tāruṇyaśrīnavaparimalāḥ prauḍhasurata- pratāpaprārambhāḥ smaravijayadānapratibhuvaḥ /
ciraṃ cetaścaurā abhinavavikāraikaguravo vilāsavyāpārāḥ kimapi vijayante mṛgadṛśām // MSS_6082

ime padme nāmbhaḥ pulinataṭametan na taṭinī khametan na vyāptiḥ stabakayugametan na latikā /
pravālo'yaṃ nābdhiḥ śiśirakiraṇo'yaṃ na rajanī ghano'yaṃ na prāvṛṭ śiva śiva vidheḥ śilparacanā // MSS_6083

ime mama dhanāṅgajasvajanavallabhādehajā- suhṛjjanakamātulaprabhṛtayo bhṛśaṃ vallabhāḥ /
mudheti hatacetano bhavavane ciraṃ khidyate yato bhavati kasya ko jagati vālukāmuṣṭivat // MSS_6084

ime hi dainyena nimīlitekṣaṇā muhuḥ skhalanto vivaśās turaṅgamāḥ /
gajāś ca saptacchadadānagandhino nivedayantīva raṇe nivartanam // MSS_6085

imau rambhāstambhau dviradapatikumbhadvayamidaṃ tadetal līlābjaṃ śaradamṛtaraśmiḥ sphuṭamayam /
kimaṅge tanvaṅgyāḥ kalayati jagat kāntamadhikaṃ yadetasyāṃ śaśvat paravaśamivonmattamiva ca // MSS_6086

iyaṃ kalāvilāsinī kalāvatī samīpagā dhṛtāravindalocanā manojaśokamocanā /
navīnanīradacchaṭāsamānakeśabhūṣitā na kasyacij janasya cittavṛttitāpakhaṇḍitā // MSS_6087

iyaṃ kiyaccārukuceti paśyate payaḥpradāyā hṛdayaṃ samāvṛtam /
dhruvaṃ manojñā vyataradyaduttaraṃ miṣeṇa bhṛṅgāradhṛteḥ karadvayī // MSS_6088

iyaṃ gehe lakṣmīriyamamṛtavartirnayanayor asāvasyāḥ sparśo vapuṣi bahulaś candanarasaḥ /
ayaṃ bāhuḥ kaṇṭhe śiśiramasṛṇo mauktikasaraḥ kimasyā na preyo yadi paramasahyastu virahaḥ // MSS_6089

iyaṃ gauruddāmā tava nibiḍabandhāpi hi kathaṃ na vaidarbhādanyat spṛśati sulabhatve'pi hi katham /
avandhyā ca khyātā bhuvi kathamagamyā kavivṛṣaiḥ kathaṃ vā pīyūṣaṃ sravati bahu dugdhāpi bahubhiḥ // MSS_6090

iyaṃ gaurekā naḥ kvacidapi na saṃyojanavidhāv amuṣyāḥ paśyāmo rasabharamucaṃ kāṃcidaparām /
gale baddhā dadhmo yadi na dhṛtiruddāmavidhṛtau bhayaṃ gocorebhyas tadiha ka upāyaḥ prabhavatu // MSS_6091

iyaṃ ghaṭī mattagajendragāminī- vicitrasiṃhāsanasaṃsthitā sadā /
anekarāmājanalālitā paraṃ vidhervaśāt saiva satī prajārthinī // MSS_6092

iyaṃ cidrūpāpi prakaṭajaḍarūpā bhagavatī yadīyāmbhobindurvitarati hi śaṃbhorapi padam /
punānā dhunvānā nikhilamapi nānāvidhamaghaṃ jagat kṛtsnaṃ pāyādanudinamapāyāt suradhunī // MSS_6093

iyaṃ tāval līlā yadadhiruruhe vṛddhavṛṣabho yadunnehe ruṇḍaṃ yadiha citibhasmāpi lilipe /
ayaṃ ko vyāpāro yadatilaki bhāle hutavaho yadagraivi vyālo yadakavali hālāhalamapi // MSS_6094

iyaṃ te jananī prāptā tvadālokanatatparā /
snehaprasnavanirbhinnam udvahantī stanadvayam // MSS_6095

iyaṃ triyāmā śatayāmadhāriṇī sudhākarādagnirudeti sarvataḥ /
tanoti tāpaṃ mṛducandanānilo vidhau viruddhe hi vipat pade pade // MSS_6096

iyaṃ tvabhinnamaryādaiḥ svanuśiṣṭaiḥ kṛtātmabhiḥ /
sarvaṃsahairupāyajñair amūḍhaireva dhāryate // MSS_6097

iyaṃ dhatte dhīre malayajasamīre na ca mudaṃ na padmānāṃ vṛnde lalitamakarande'pi ramate /
na vā sā sānandā bhavati navakundāvalikule tadetasyā bādhāharamapi samādhānamiha kim // MSS_6098

iyaṃ pallī bhillairanucitasamārambharasikaiḥ samantādākīrṇā viṣaviṣamabāṇapraṇayibhiḥ /
tarorasya skandhe gamaya samayaṃ kīra nibhṛtaṃ na vāṇī kalyāṇī tadiha mukhamudraiva śaraṇam // MSS_6099

iyaṃ prītirvallīhṛdayabhuvi daivāt samuditā tathā yatnād rakṣyā prakṛtimṛdulāpāyabahulā /
yathā naināṃ sphītāṃ piśunajanadurvākyadahano dahatyantaḥ śoṣaṃ vrajati na punaḥ sauhṛdanidheḥ // MSS_6100

iyaṃ bālā navodvāhā satyaṃ śrutvā vyathāṃ vrajet /
kāmaṃ dhīrasvabhāveyaṃ strīsvabhāvas tu kātaraḥ // MSS_6101

iyaṃ bālā māṃ pratyanavaratamindīvaradala- prabhācauraṃ cakṣuḥ kṣipati kimabhipretamanayā /
gato moho'smākaṃ smarasamarabāṇavyatikara- jvarajvālā śāntā tadapi na varākī viramati // MSS_6102

iyaṃ bālā vallī mṛdukisalayaṃ tāpavilayaṃ ghanacchāyaṃ śālaṃ navamativiśālaṃ parigatā /
paraṃtvasyābhyantargaralalavabhasmīkṛtavanaṃ bhujaṃgaṃ prottuṅgaṃ kathamiva varākī kalayatu // MSS_6103

iyaṃ bhujaginīśritā lasadanekapuṣpānvitā dvirephatatisevitā pramadakhañjanālaṃkṛtā /
phaladvayabharānatā vilasitā navaiḥ pallavair vilocanapathaṃ gatā bhavati kāpi haimī latā // MSS_6104

iyaṃ mayi proṣita eva saṃgatā himatviṣābhūt kṛtamaṇḍanā satī /
itīrṣyayeva drutamacchinad ruṣā vicitratārābharaṇāni bhāskaraḥ // MSS_6105

iyaṃ mahendraprabhṛtīnadhiśriyaś caturdigīśānavamatya māninī /
arūpahāryaṃ madanasya nigrahāt pinākapāṇiṃ patimāptumicchati // MSS_6106

iyaṃ mukhāmbhoruhasaṃnidhāne vilambidhammillataticchalena /
samāgatāṃ sādarameva bālā dvirephamālāmuta vā dadhāti // MSS_6107

iyaṃ yaśāṃsi dviṣataḥ sudhārucaḥ kimaṅkametad dviṣataḥ kimānanam /
yaśobhirasyākhilalokadhāvibhir vibhīṣitā dhāvati tāmasī masī // MSS_6108

iyaṃ raṅgapraveśena kalānāṃ copaśikṣayā /
vañcanāpaṇḍitatvena svaranaipuṇyamāśritā // MSS_6109

iyaṃ vilāsadrumadohadaśrīr iyaṃ sudhā yauvanadugdhasindhoḥ /
lāvaṇyamāṇikyarucicchaṭeyam iyaṃ manaḥkārmaṇacūrṇamuṣṭiḥ // MSS_6110

iyaṃ vyādhāyate bālā bhrūrasyāḥ kārmukāyate /
kaṭākṣāś ca śarāyante mano me hariṇāyate // MSS_6111

iyaṃ samdhyā dūrādahamupagato hanta malayāt tadekāṃ tvadgehe karuṇavati neṣyāmi rajanīm /
samīreṇaivoktā navakusumitā cūtalatikā dhunānā murddhānaṃ nahi nahi nahītyeva kurute // MSS_6112

iyaṃ sā kālindī kuvalayadalasnigdhamadhurā madāndhavyākūjattaruṇajalaraṃkupraṇayinī /
purā yasyās tīre sarabhasasatṛṣṇaṃ murabhido gatāḥ prāyo gopīnidhuvanavinodena divasāḥ // MSS_6113

iyaṃ sā lolākṣī tribhuvanalalāmaikavasatiḥ sa cāyaṃ duṣṭātmā svasurapakṛtaṃ yena mama tat /
itas tīvraḥ kāmo gururayamitaḥ krodhadahanaḥ kṛto veṣaś cāyaṃ kathamidamiti bhrāmyati manaḥ // MSS_6114

iyaṃ sunayanā dāsīkṛtatāmarasaśriyā /
ānanenākalaṅkena jayantīnduṃ kalaṅkitam // MSS_6115

iyaṃ surataraṅgiṇī na punaratra nausaṃgamo bhavet taraṇimajjanaṃ pathika naiva pānthāgamaḥ /
nidhāya hṛdaye sadā vipulacārukumbhadvayaṃ sakhe ghanaghanāgame ghanarasasya pāraṃ vraja // MSS_6116

iyaṃ sustanī mastakanyastakumbhā kusumbhāruṇaṃ cāru vāso vasānā /
samastasya lokasya cetaḥpravṛttiṃ gṛhītvā ghaṭe nyasya yātīva bhāti // MSS_6117

iyaṃ sṛṣṭā cañcatkanakalatikā paṅkajabhuvā niṣiktā lāvaṇyāmṛtarasabhareṇānudivasam /
akasmād romālīmadhupapaṭalīha sphurati yat tataḥ śaṅke puṣpodgamasamayamāyātamadhunā // MSS_6118

iyaṃ svargādhināthasya lakṣmīḥ kiṃ yakṣakanyakā /
athavā vipinasyaiva devatā kimu pārvati // MSS_6119

iyaṃ hi nidrā nayanāvalambinī lalāṭadeśādupasarpatīva mām /
adṛśyarūpā capalā jareva yā manuṣyasattvaṃ paribhūya vardhate // MSS_6120

iyaṃ hi yoniḥ prathamā yāṃ prāpya jagatīpate /
ātmā vai śakyate trātuṃ karmabhiḥ śubhalakṣaṇaiḥ // MSS_6121

iyaṃ hi lokavyatirekavartinī svabhāvataḥ pārthivatā samuddhatā /
balāt tadenāṃ vinayena yojayen nayasya siddhau vinayaḥ puraḥsaraḥ // MSS_6122

iyatā vayasā na sādhitaṃ yat parataḥ kiṃ nu kariṣyatīti vedhāḥ /
tilataṇḍulitāsya romarekhā- cchalataḥ kajjalacūrṇamālilimpa //
iyatīṃ subhagāvasthāṃ gato'si yasyāḥ kṛte smarātaṅkāt /
mūrcchāṃ harāmi sā tava gatapuṇyā nayanasalilena // MSS_6123

iyatī jagatī kiyatī bhavitā namitānanatāmiti yāti hayaḥ /
viyadaṅgaṇariṅgaṇaraṅgavidhau parinartitumutkramatīva nabhaḥ // MSS_6124

iyat pṛthvīmātraṃ tadanu ca nabhomaṇḍalamiya- diyān pātālānto jalamapi pṛthivyāmiyaditi /
iti jñātvā kūpe viditaviṣayo nāyamaparaḥ paraṃ mugdho bhekaḥ prabalatararāvaṃ prakurute // MSS_6125

iyatyapyetasmin niravadhimahatyadhvani guṇās ta evāmī dvitrā jaraṭhajaraṭhā yānti gaṇanām /
aho grāmyo lokaḥ sa na paramamībhiḥ kṛtadhṛtiḥ smayastabdho yāvat kalayati samagraṃ tṛṇamidam // MSS_6126

iyatyāṃ saṃpattāvapi ca salilānāṃ tvamadhunā na tṛṣṇāmārtānāṃ harasi yadi kāsāra sahasā /
nidāghe caṇḍāṃśau kirati parito'ṅgāranikarān kṛśībhūtaḥ keṣāmahaha parihartāsi khalu tām // MSS_6127

iyatyāmapi sāmagryāṃ sukṛtaṃ na kṛtaṃ tvayā /
itīva kupito dantān antakaḥ pātayatyalam // MSS_6128

iyatyetasmin vā niravadhicamatkṛtyatiśayo varāho vā rāhuḥ prabhavati camatkāraviṣayaḥ /
mahīmeko magnāṃ yadayamavahad dantaśalalaiḥ śiraḥśeṣaḥ śatruṃ nigilati paraṃ saṃtyajati ca // MSS_6129

iyamatra kayāpi diśā nītidṛśāṃ darśitā padavī /
cāṇakyādyabhidhānāj jñeyanidhānādathānyadunneyam // MSS_6130

iyamatra satāmalaukikī mahatī kāpi kaṭhoracittatā /
upakṛtya bhavanti dūrataḥ parataḥ pratyupakārabhīravaḥ // MSS_3131

iyamapratibodhaśāyinīṃ raśanā tvāṃ prathamā rahaḥsakhī /
gativibhramasādanīravā na śucā nānumṛteva lakṣyate // MSS_6132

iyamavayavaiḥ pāṇḍukṣāmairalaṃkṛtamaṇḍanā kalitakusumā bālevāntarlatā pariśoṣiṇī /
vahati ca varārohā ramyāṃ vivāhamahotsava- śriyamudayinīmudgāḍhāṃ ca vyanakti manorujam // MSS_6133

iyamasau taralāyatalocanā gurusamunnatapīnapayodharā /
pṛthunitambabharālasagāminī priyatamā mama jīvitahāriṇī // MSS_6134

iyamānandalatikā na grīvā hariṇīdṛśaḥ /
yato'syāṃ viluṭhantyete muktāḥ śuddhaguṇāntarāḥ // MSS_6135

iyamiyaṃ mayadānavanandinī tridaśanāthajitaḥ prasavasthalī /
kimaparaṃ daśakaṃdharagehinī tvayi karoti karadvayayojanam // MSS_6136

iyamiṣṭaguṇāya rocatāṃ rucirārthā bhavate'pi bhāratī /
nanu vaktṛviśeṣaniḥspṛhā guṇagṛhyā vacane vipaścitaḥ // MSS_6137

iyamudaradarī durantapūrā yadi na bhavedabhimānabhaṅgabhūmiḥ /
kṣaṇamapi na sahe bhavādṛśānāṃ kuṭilakaṭākṣanirīkṣaṇaṃ nṛpāṇām // MSS_6138

iyamudgatiṃ harantī netranikocaṃ ca vidadhatī purataḥ /
na vijānīmaḥ kiṃ tava vadati sapatnīva dinanidrā // MSS_6139

iyeṣa sā kartumavandhyarūpatāṃ samādhimāsthāya tapobhirātmanaḥ /
avāpyate vā kathamanyathā dvayaṃ tathāvidhaṃ prema patiś ca tādṛśaḥ // MSS_6140

ilātalabharākrāntagrīvaṃ mā śeṣa vakraya /
tvayi duḥkhini caikasmiñ jīvalokaḥ sadā sukhī // MSS_6141

ilikā bhramarīdhyānaṃ dhyāyantī bhramarī bhavet /
vītarāgapadaṃ dhyāyan vītarāgo bhaved dhruvam // MSS_6142

iṣutrayeṇaiva jagattrayasya vinirjayāt puṣpamayāśugena /
śeṣā dvibāṇī saphalīkṛteyaṃ priyādṛgambhojapade'bhiṣicya // MSS_6143

iṣṭaṃ dadāti gṛhṇāti kāryamākhyāti pṛcchati /
bhuṅkte bhojayate caiva ṣaḍvidhaṃ mitralakṣaṇam // MSS_6144

iṣṭakacite samantāt puruṣanikhāte'vaṭe tarurjātaḥ /
vāmana eva hi dhatte phalakusumaṃ sarvakālamiti // MSS_6145

iṣṭāṃ bhāryāṃ priyaṃ mitraṃ putraṃ cāpi kanīyasam /
riktapāṇirna paśyeta tathā naimittikaṃ prabhum // MSS_6146

iṣṭāni cāpyapatyāni dravyāṇi suhṛdaḥ priyāḥ /
āpaddharmavimokṣāya bhāryā cāpi satāṃ matam // MSS_6147

iṣṭān bhogān hi vo devā dāsyante yajñabhāvitāḥ /
tairdattānapradāyaibhyo yo bhuṅkte stena eva saḥ // MSS_6148

iṣṭāpūrtāni kalayet jagatkhyāto vased divi /
akūpāroktavṛtto'gād indradyumno divaṃ punaḥ // MSS_6149

iṣṭā bālakaceṣṭā yauvanadarpo'tha vṛddhavairāgyam /
sāpi gatā so'pi gatas tadapi gataṃ svapnamāyeyam // MSS_6150

iṣṭā makhā dvijavarāś ca mayi prasannāḥ prajñāpitā bhayarasaṃ samadā narendrāḥ /
evaṃvidhasya ca na me'sti manaḥpraharṣaḥ kanyāpiturhi satataṃ bahu cintanīyam // MSS_6151

iṣṭeṣu visṛjatyarthān kubera iva kāmadaḥ /
namasyeyuś ca taṃ bhaktyā śiṣyā iva guruṃ sadā // MSS_6152

iṣṭo vā bahusukṛtopalālito vā śliṣṭo vā vyasanaśatābhirakṣito vā /
dauḥśīlyāj janayati naiva jātvasādhur visrambhaṃ bhujaga ivāṅkamadhyasuptaḥ // MSS_6153

iṣṭvā saṃgrāmayajñena nānāpraharaṇāmbhasā /
asminnavabhṛthe snātaḥ kathaṃ patnyā mayā vinā // MSS_6154

iha kapaṭakutukataralita- dṛśi viśvāsaṃ kuraṅga kiṃ kuruṣe /
tava rabhasataraliteyaṃ vyādhavadhūrvāladhau valate // MSS_6155

iha kiṃ kuraṅgaśāvaka kedāre kalamamañjarīṃ tyajasi /
tṛṇabāṇas tṛṇadhanvā tṛṇaghaṭitaḥ kapaṭapuruṣo'yam // MSS_6156

iha kiṃ pratisphurati me tavāgrato nayaśāstranīranidhipāradṛśvanaḥ /
avalīḍhaviśvatamasaḥ puro raver nahi jātu dīpakaśikhā prakāśate // MSS_6157

iha khalu viṣamaḥ purā kṛtānāṃ vilasati jantuṣu karmaṇāṃ vipākaḥ /
haraśirasi śirāṃsi yāni rejuḥ śiva śiva tāni luṭhanti gṛdhrapādaiḥ // MSS_6158

iha gamiṣyati vaidyamatiḥ śramaṃ prathamameva purastu mahāsukham /
priyatamasya mṛgākṣi samāgame navakaragrahaṇā gṛhiṇī yathā // MSS_6159

iha gurujalabhārapūrṇagarbhāḥ pradaradarībhramabhūribhīmavegāḥ /
taṭakaṭakaniyudhyamānaveṇī- dviguṇamahāravabhairavās taṭinyaḥ // MSS_6160

iha catvāri dānāni proktāni paramarṣibhiḥ /
vicārya nānāśāstrāṇi śarmaṇe'tra paratra ca // MSS_6161

bhītebhyaś cābhayaṃ deyaṃ vyādhitebhyas tathauṣadham /
deyā vidyārthināṃ vidyā deyamannaṃ kṣudhāture // MSS_6162

iha caiva striyo dhanyāḥ śīlasya parirakṣaṇāt /
śīlabhaṅge ca nārīṇāṃ yamalokaḥ sudāruṇaḥ // MSS_6163

śīlaṃ rakṣyaṃ sadā strībhir duṣṭasaṃgavivarjanāt /
śīlena hi paraḥ svargaḥ strīṇāṃ vaiśya na saṃśayaḥ // MSS_6164

iha jagati janasya kasya citte na vasati saukhyavidhānamukhyavārtā /
khalu bhavati tadeva tasya sarvaṃ bhuvanapatis tu yadīśvaraḥ karoti // MSS_6165

iha jagati ratīśaprakriyākauśalinyaḥ kati kati na niśīthe subhruvaḥ saṃcaranti /
mama tu vidhihatāyā jāyamānasmitāyāḥ sahacari paripanthī hanta dantāṃśureva // MSS_6166

iha tava deva nipatatā karakamalakuśodakena jāyante /
tattaddūradaridra- dvāri dvipadānavāribhiḥ saritaḥ // MSS_6167

iha turagaśataiḥ prayāntu mūrkhā dhanarahitā vibudhāḥ prayāntu padbhyām /
giriśikharagatāpi kākapaṅktiḥ pulinagatairna samatvameti haṃsaiḥ // MSS_6168

iha duḥkhaṃ nṛpādibhyaḥ paratra narakāditaḥ /
prāpnoti steyatas tena steyaṃ tyājyaṃ sadā budhaiḥ // MSS_6169

iha duḥkhaṃ layaḥ prokto duḥkhaṃ hartuṃ layaḥ kṣamaḥ /
duḥkhe śubhe layo duḥkhaṃ duḥkhaṃ kiṃ tasya kathyate // MSS_6170

iha dharmārthakāmānām avāptiphalamiṣyate /
tatrārthaḥ saha kāmena nirīkṣyo dharmacakṣuṣā //
parityajya hi yo dharmam arthamarthāya paśyati /
kāmaṃ vā kāmalābhāya na sa buddheṣu buddhimān // MSS_6172

iha nagare pratirathyaṃ bhujaṃgasaṃbādharucirasaṃcāre /
sundari mama matametan nakulapratipālanaṃ śreyaḥ // MSS_6173

iha niculanikuñje madhyamadhye'sya rantur vijanamajani śayyā kasya bālapravālaiḥ /
iti kathayati vṛnde yoṣitāṃ pāntu yuṣmān smitaśabalitarādhāmādhavālokitāni // MSS_6174

iha niculanikuñje vaṃśasaṃbhārabhāji svapimi yadi muhūrtaṃ paśyasi kṣetrametat /
iti pathikamakasmān mārga evopaviṣṭaṃ vadati taruṇakāntaṃ gopikā sāṅgabhaṅgam // MSS_6175

iha nibhṛtanipātamūkapādaṃ valayitakārmukavallayaḥ kirātāḥ /
bhavadalasavilokanānabhijñā mṛgagṛhiṇi praharanti gaccha dūram // MSS_6176

iha nivasati meruḥ śekharo bhūdharāṇām iha hi nihitabhārāḥ sāgarāḥ sapta caiva /
idamatulamanantaṃ bhūtalaṃ bhūribhūtod- bhavadharaṇasamarthaṃ sthānamasmadvidhānām // MSS_6177

iha niśi nibiḍanirantara- kucakumbhadvitayadattahṛdayabharā /
ramaṇaguṇakṛṣyamāṇā saṃtarati tamastaraṅgiṇīṃ kāpi // MSS_6178

iha paricitā jātyandhānāmiyaṃ na tavonnatir guṇaparicaye cakṣuṣmanto tvayātiviḍambitāḥ /
kṛpaṇavaṇijāmalpīkartuṃ guṇāṃs tava kevalaṃ marakata mṛṣā doṣodgāraḥ kariṣyati duryaśaḥ // MSS_6179

iha parimalo yatra vyakto na tatra madhuśriyo madhu samadhikaṃ yasmiṃs tasmin na gandhasamṛddhayaḥ /
iti maruvakaṃ nindan kundādapetakutūhalaḥ kamalamadhikaṃ smāraṃ smāraṃ viṣīdati ṣaṭpadaḥ // MSS_6180

iha puro'nilakampitavigrahā milati kā na vanaspatinā latā /
smarasi kiṃ sakhi kāntaratotsavaṃ na hi ghanāgamarītirudāhṛtā // MSS_6181

iha bahalitamindordīdhitīnāṃ prabhābhir madavikalacakorīcañcumudrāṅkitābhiḥ /
ratibharaparikhedasrastarārthaṃ vadhūnāṃ karakisalayalīlābhañjanavyañjikābhiḥ // MSS_6182

iha bhuvi kalayati laghurapi mahatāṃ saṅgena kamapi mahimānam /
laṅghayati candralīno nabhastalaṃ helayā hariṇaḥ // MSS_6183

iha bhogaṃ yaśaḥ prītiṃ sabhāsu bahumānyatām /
dadyāt paratra sugatiṃ vidyādhanamanuttamam // MSS_6184

iha madhupavadhūnāṃ pītamallīmadhūnāṃ vilasati kamanīyaḥ kākalīsaṃpradāyaḥ /
iha naṭati salīlaṃ mañjarī vañjulasya pratipadamupadiṣṭā dakṣiṇenānilena // MSS_6185

iha mahiṣaviṣāṇavyastapāṣāṇapīṭha- skhalanasulabharohidgarbhiṇībhrūṇahatyāḥ /
kuharaviharamāṇaprauḍhabhallūkahikkā- cayacakitakirātasrastaśastrā vanāntāḥ // MSS_6186

iha muhurmuditaiḥ kalabhai ravaḥ pratidiśaṃ kriyate kalabhairavaḥ /
sphurati cānuvanaṃ camarīcayaḥ kanakaratnabhuvāṃ ca marīcayaḥ // MSS_6187

iha yat kriyate karma tat paratropabhujuyate /
siktamūlasya vṛkṣasya phalaṃ śākhāsu dṛśyate // MSS_6188

iha yat kriyate karma phalaṃ tatraiva bhujyate /
karmabhūmiriyaṃ rājan phalabhūmiś ca sā smṛtā // MSS_6189

iha yādavavaṃśakṛṣṇavartmā- nugatiḥ sāṅgatayā mayānvabhāvi /
adhunā tadavāpticetase me madhurākāmadhurāpi rocate kim // MSS_6190

iha rūpamātrasāre citrakṛte kamalakahlāre /
na raso nāpi ca gandho madhukara bandho mudhā bhramasi // MSS_6191

iha re bahalā lāse bālā rāhumalīmasā /
sālakā rasalīlā sā tuṅgālāli kalārata // MSS_6192

ihaloke ca pitṛbhir yā strī yasya mahāmate /
adbhirdattā svardharmeṇa pretyabhāve'pi tasya sā // MSS_6193

iha loke hi dhaninaḥ paro'pi svajanāyate /
svajanastu daridrāṇāṃ jīvatāmeva naśyati // MSS_6194

iha loke hi dhanināṃ paro'pi svajanāyate /
svajano'pi daridrāṇāṃ tatkṣaṇād durjanāyate // MSS_6195

iha loko hato n ṇāṃ dāridryeṇa yathā nṛpa /
manuṣyāṇāṃ tathā janma māghasnānaṃ vinā hatam // MSS_6196

iha vaṭavṛkṣe yakṣaḥ prativasati divāpi yatra bhayaśaṅkā /
tasminnabhinavavadhvā nītā vītodayāḥ kṣaṇadāḥ // MSS_6197

iha vatsān samacārayad iha naḥ svāmī jagau vaṃśīm /
iti sāsraṃ gadato me yamunātīre dinaṃ yāyāt // MSS_6198

iha vahati bahumahodadhi- vibhūṣaṇā mānagarvamiyamurvī /
devasya kamaṭhamūrter na pṛṣṭhamapi nikhilamāpnoti // MSS_6199

iha vā tārayed durgād uta vā pretya tārayet /
sarvathā tārayet putraḥ putra ityucyate budhaiḥ // MSS_6200

iha vikasadaśokāstokapuṣpopakārair ayamatiśayaraktaḥ saktasusnigdhabhāvaḥ /
tribhuvanajayasajjaḥ prājyasā mrājyabhājaḥ prathayati pṛthumaitrīṃ puṣpacāpasya caitraḥ // MSS_6201

iha vicaranti kirātās tvādṛksvacchandatānihantāraḥ /
tadamīṣāṃ gānādau mā dhāḥ śravaṇe kuraṅgaśāva tvam // MSS_6202

iha vijayini vaṃśe kīrtidhārākalāpa- snapitasakalalokaḥ śrīyaśovigraho'bhūt /
jalaghaṭa iva yuddhottālabhūpāladarpa- jvalanaśamanalīlākovidaḥ ko'pi vīraḥ // MSS_6203

iha vidhiviṣamaḥ purākṛtānāṃ bhavati hi jantuṣu karmaṇāṃ vipākaḥ /
kva janakatanayā kva rāmarāmā kva ca daśakandharamandire nivāsaḥ // MSS_6204

iha viracayan sādhvīṃ śiṣyaḥ kriyāṃ na nivāryate tyajati tu yadā mārgaṃ mohāt tadā gururaṅkuśaḥ /
vinayarucayas tasmāt santaḥ sadaiva niraṅkuśāḥ parataramataḥ svātantryebhyo vayaṃ hi parāṅmukhāḥ // MSS_6205

iha viśvambharāpīḍe candanaṃ kasya na priyam /
anusvāraṃ vilipyāpi okārasya prayojanāt // MSS_6206

iha vaikasya nāmutra amutraikasya no iha /
iha cāmutra vaikasya nāmutraikasya no iha // MSS_6207

iha vyādhavyūhaḥ paṭughaṭitayantrapraharaṇo mṛgendrāṇāṃ valgat prakharanakharāṇāṃ kulamiha /
ihālaṅghyaḥ śailo bahalatarapaṅkā saridiha pradīpto'gnirmadhyevanamahaha kaṣṭaṃ karipateḥ // MSS_6208

iha śayyāgatenāpi bandhumadhyasthitena vā /
mayaivaikena soḍhavyā marmacchedādivedanā // MSS_6209

iha śikharakarālakṣoṇibhidgaṇḍaśaila- skhalanadalanagarjatphenilo budbudaughaḥ /
pavanadhṛtaśirīṣaśreṇireṇupraṇālī- surabhisaliladṛptā dvīpavatyo vahanti // MSS_6210

iha śiṣṭānuśiṣṭānāṃ śiṣṭānāmapi sarvathā /
vācāmeva prasādena lokayātrā pravartate // MSS_6211

iha saṃtamase ghanāgame sukhitaṃ bhānavamaindavaṃ vapuḥ /
taḍidujjvaladīpalekhayā harito'mūḥ parito vicinvati // MSS_6212

iha samadaśakuntākrāntavānīravīrut- prasavasurabhiśītasvacchatoyā vahanti /
phalabharapariṇāmaśyāmajambūnikuñja- skhalanamukharabhūrisrotaso nirjhariṇyaḥ // MSS_6213

iha sarasi salīlaṃ cārupatre vidhunvan darataralitatiryakcañcukaṇḍūyitāṅgaḥ /
anusarati sarāgaḥ preyasīmagrayātām anupadasamudañcatkaṇṭhanālo marālaḥ // MSS_6214

iha sarasi saharṣaṃ mañjuguñjābhirāmaṃ madhukara kuru keliṃ sārdhamambhojinībhiḥ /
anupamamakarandāmodadattapramodā tyajati bata na nidrāṃ mālatī yāvadeṣā // MSS_6215

iha sarvasvaphalinaḥ kulaputramahādrumāḥ /
niṣphalatvamalaṃ yānti veśyāvihagabhakṣitāḥ // MSS_6216

iha sāmānyānugamaṃ samupadiśantaḥ sthaleṣvanekeṣu /
liṅgaparāmarśaparā navīnanaiyāyikā yānti // MSS_6217

iha sphuṭaṃ tiṣṭhati nātha kaṇṭakaḥ śanaiḥ śanaiḥ karṣa nakhāgralīlayā /
iti cchalāt kācidalagnakaṇṭakaṃ padaṃ tadutsaṅgatale nyaveśayat // MSS_6218

iha hi navavasante mañjarīpuñjareṇu- cchuraṇadhavaladehā baddhahelaṃ saranti /
taralamalisamūhā hārihuṃkārakaṇṭhā bahulaparimalālīsundaraṃ sinduvāram // MSS_6219

iha hi madhuragītaṃ rūpametad raso'yaṃ sphurati parimalo'sau sparśa eṣa stanānām /
iti hṛtaparamārthairidriyairbhrāmyamāṇaḥ svahitakaraṇadhūrtaiḥ pañcabhirvañcito'smi // MSS_6220

ihāneke satyaṃ vṛṣamahiṣameṣāḥ suturagā gṛhāṇi kṣudrāṇāṃ katipayatṛṇaireva sukhinaḥ /
gajānāmāsthānaṃ madasalilajambālitabhuvāṃ tadeko vindhyādrervipinamathavā bhūpasadanam // MSS_6221

ihāneke santaḥ satatamupakāriṇyupakṛtiṃ kṛtajñāḥ kurvanto jagati nivasanto'pi sudhiyaḥ /
kiyantas te santaḥ sukṛtaparipākapraṇayino vinā svārthaṃ yeṣāṃ bhavati parakṛtyavyasanitā // MSS_6222

ihāviśadyena pathātivakraḥ śāstraughaniṣyandasudhāpravāhaḥ /
so'syāḥ śravaḥpatrayuge praṇālī- rekheva dhāvatyabhikarṇakūpam // MSS_6223

ihaikaś cūḍālo'bhyajani kalaśād yasya sakalaiḥ pipāsorambhobhiś culukamapi no bhartumaśakaḥ /
svamāhātmyaślāghāgurugahanagarjābhiramitaḥ kuṣitvā kliśnāsi śrutikuharamabdhe kimiti naḥ // MSS_6224

ihaiva narakavyādheś cikitsāṃ na karoti yaḥ /
gatvā nirauṣadhasthānaṃ sa rogī kiṃ kariṣyati // MSS_6225

ihaiva bhuvane jātaṃ sattvasaṃsthāpanaṃ kṣamam /
gṛhyate kimapi svasthair anyat kimapi jihmagaiḥ // MSS_6226

ihodyāne sampratyahaha pariśiṣṭāḥ kramavaśād amī valmīkās te bhujagakulalīlāvasatayaḥ /
gatās te vistīrṇastabakabharasaurabhyalaharī- parītavyomānaḥ prakṛtiguravaḥ ke'pi taravaḥ // MSS_6227

ihopapattirmama kena karmaṇā kva vā prayātavyamito bhavediti /
vicāraṇā yasya na vidyate smṛtau kathaṃ sa dharmapravaṇo bhaviṣyati // MSS_6228

īkṣaṇadhyānasaṃsparśair matsyakūrmavihaṅgamāḥ /
poṣayanti svakān putrān tadvat paṇḍitavṛttayaḥ // MSS_6229

īkṣitopadiśatīva nartituṃ tatkṣaṇoditamudaṃ manobhuvam /
kāntadantaparipīḍitādharā pāṇidhūnanamiyaṃ vitanvatī // MSS_6230

īdṛśaṃ kārayen nyāsaṃ yena śreyo bhaviṣyati /
anye'pi duṣṭamantreṇa na hiṃsanti kadācana // MSS_6231

īdṛśaṃ nigadati priye dṛśaṃ saṃmadāt kiyadiyaṃ nyamīlayat /
prātarālapati kokile kalaṃ jāgarādiva niśaḥ kumudvatī // MSS_6232

īdṛśaṃ vyasanaṃ prāptaṃ bhrātaraṃ yaḥ parityajet /
ko nāma sa bhavet tasya yameṣa na parityajet // MSS_6233

īdṛśasya bhavataḥ kathametal lāghavaṃ muhuratīva rateṣu /
kṣiptamāyatamadarśayadurvyāṃ kāñcidāma jaghanasya mahattvam // MSS_6234

īdṛśe vyavahārāgnau mantribhiḥ paripātitāḥ /
sthāne khalu mahīpālā gacchanti kṛpaṇāṃ daśām // MSS_6235

īdṛśaiḥ śvetakākīyai rājñaḥ śāsanadūṣakaiḥ /
apāpānāṃ sahasrāṇi hanyante ca hatāni ca // MSS_6236

īpsitaṃ manasaḥ sarvaṃ kasya saṃpadyate sukham /
daivāyattaṃ yataḥ sarvaṃ tasmāt saṃtoṣamāśrayet // MSS_6237

īrṣyayā rakṣato nārīr dhik kulasthitidāmbhikān /
smarāndhatvāviśeṣe'pi tathā naramarakṣataḥ // MSS_6238

īrṣyayaiva samudvignāḥ puruṣād duṣṭacetasaḥ /
atisaktāḥ palāyante śrīdhṛtismṛtikīrtayaḥ // MSS_6239

īrṣyā kalahamūlaṃ syāt kṣamā mūlaṃ hi saṃpadām /
īrṣyādoṣād vipraśāpam avāpa janamejayaḥ // MSS_6240

īrṣyā kulastrīṣu na nāyakasya niḥśaṅkakelirna parāṅganāsu /
veśyāsu caitad dvitayaṃ prarūḍhaṃ sarvasvametās tadaho smarasya // MSS_6241

īrṣyād hi kupyate veśyā prasaṅgāc ca virajyate /
stabdhātigamanāc cāpi dānādapi vilupyate // MSS_6242

īrṣyāprasphuritādharoṣṭharuciraṃ vaktraṃ na me darśitaṃ sādhikṣepapadā manāgapi giro na śrāvitā mugdhayā /
maddoṣaiḥ sarasaiḥ pratāpitamanovṛttyāpi kopo'nayā kāñcyā gāḍhatarāvabaddhavasanagranthyā samāveditaḥ // MSS_6243

īrṣyābhayakrodhasamanvitena lubdhena rugdainyanipīḍitena /
vidveṣayuktena ca sevyamānam annaṃ na samyak paripākameti // MSS_6244

... ... ... ... ... ... //
īrṣyāmalaṃ khaleṣvāste viṣamāśīviṣeṣviva // MSS_6245

īrṣyāroṣajvalito nijapatisaṅgaṃ vicintayaṃs tasyāḥ /
cyutavasanajaghanabhāvana- sāndrānandena nirvāmi // MSS_6246

īrṣyā lobho madaḥ prītiḥ krodho bhītiś ca sāhasam /
pravṛtticchidrahetūni kārye sapta budhā jaguḥ // MSS_6247

īrṣyī ghṛṇī tvasaṃtuṣṭaḥ krodhano nityaśaṅkitaḥ /
parabhāgyopajīvī ca ṣaḍete nityaduḥkhitāḥ // MSS_6248

īśaḥ karasthīkṛtakāñcanādriḥ kuberamitraṃ rajatācalasthaḥ /
tathāpi bhikṣāṭanamasya jātaṃ vidhau śiraḥsthe kuṭile kutaḥ śrīḥ // MSS_6249

īśānotthaiḥ śakunaiś corā grāmaṃ praviśya na labhante /
na ca rogārto jīvati svastho'pyasvāsthyamāpnoti // MSS_6250

īśānotthaiḥ śakunair viśeṣataḥ śūramaṇḍalākrāntaiḥ /
ripuveṣṭita iva dūraṃ tyaktvā sthānaṃ palāyeta // MSS_6251

īśe padapraṇayabhāji muhūrtamātraṃ prāṇapriye'pi kuru mānini mā prasādam /
jānātu matpatirasau padayornatānām asmādṛśāmapi manorathabhaṅgaduḥkham // MSS_6252

īśo daṇḍasya varuṇo rājñāṃ daṇḍadharo hi saḥ /
īśaḥ sarvasya jagato brāhmaṇo vedapāragaḥ // MSS_6253

īśo duratyayaḥ kāla iti satyavatī śrutiḥ /
vṛddhānāmapi yad buddhir bālavākyairvibhidyate // MSS_6254

īśvaraḥ sa jagatpūjyaḥ sa vāgmī caturānanaḥ /
yasyāsti draviṇaṃ loke sa eva puruṣottamaḥ // MSS_6255

sa evāhṛdayo rāhur alasaḥ sa śanaiścaraḥ /
vakraḥ kujanmā satataṃ vittaṃ yasya na vidyate // MSS_6256

īśvaraḥ sarvabhūtānāṃ hṛddeśe'rjuna tiṣṭhati /
bhrāmayan sarvabhūtāni yantrārūḍhāni māyayā // MSS_6257

īśvaragṛhamidamatra hi viṣaṃ ca vṛṣabhaś ca bhasma cādriyate /
yas tu na viṣaṃ na vṛṣabho na bhasma tasyātra kā gaṇanā // MSS_6258

īśvaraparigrahocita- moho'syāṃ madhupa kiṃ mudhā patasi /
kanakābhidhānasārā vītarasā kitavakalikeyam // MSS_6259

īśvaramārādhayato vigalitamānasya labdhamaiśvaryam /
sphuṭameva bhavati laghimā garimāpi kathaṃ na jānīmaḥ // MSS_6260

īśvarasevā sulabha- nyakkārā durlabhotkarṣā /
ciraparicaryā viphalā nirmālyā niṣkramo'pi nirayāya // MSS_6261

īśvarasya jagat kṛtsnaṃ sṛṣṭimākulayannimām /
asti yo'strīkṛtastrīkas tasya vairaṃ smaranniva // MSS_6262

īśvarāḥ piśunāñ śaśvad bibhratīti kimadbhutam /
prāyo nidhaya evāhīn dvijihvān dadhatetarām // MSS_6263

īśvarāṇāṃ vacaḥ satyaṃ tathaivācaritaṃ kvacit /
teṣāṃ yat svavacoyuktaṃ buddhimāṃs tat samācaret // MSS_6264

īśvarāṇāmidaṃ tantraṃ prāyeṇautsukyamāvahet /
yatas tiraścāṃ caritair nītimārgaḥ pradarśyate // MSS_6265

īśvarāt samabhūd rudro jyotirmaya umāpatiḥ /
rudrād viṣṇurabhūdādyas trailokyaparipālakaḥ // MSS_6266

īśvarānugṛhīto hi kaścid bālo'pi śāmyati /
vṛddho'pi na śamaṃ yāti kaścit kāpuruṣaḥ punaḥ // MSS_6267

īśvarā bhūridānena yal labhante phalaṃ kila /
daridras tacca kākiṇyā prāpnuyāditi na śrutiḥ // MSS_6268

īśvareṇa samaṃ prītir na me lakṣmaṇa rocate /
gatasya gauravaṃ nāsti āgatasya dhanakṣayaḥ // MSS_6269

īśvaroktād dhanurvedād vyāsasyāpi subhāṣitāt /
padānyākṛṣya racito granthaḥ saṃkṣepato mayā // MSS_6270

īṣatkampapayodharaṃ gurukaṭīprauḍhaprahārādbhutaṃ svidyadbhālamanekahāsyasarasaṃ saṃkathyapādavyatham /
vāraṃvāramuraḥprapātasubhagaṃ saṃdaśyamānādharaṃ kiṃciddattanitambadeśanakharaṃ dhanyo rataṃ sevate // MSS_6271

īṣattuṣāraiḥ kṛtaśītaharmyaḥ suvāsitaṃ cāruśiraḥ sacampakaiḥ /
kurvanti nāryo'pi vasantakāle stanaṃ sahāraṃ kusumairmanoharaiḥ // MSS_6272

īṣatprakaṭito mandas tīkṣṇas tu pulakādibhiḥ /
sa tu tīkṣṇataraḥ śvāsaśoṣitāvayavo'tra yaḥ // MSS_6273

īṣadavaśiṣṭajaḍimā śiśire gatamātra eva ciramaṅgaiḥ /
navayauvaneva tanvī niṣevyate nirbharaṃ vāpī // MSS_6274

īṣadāyacchamāno'pi siṃho mattānapi dvipān /
nihanti balavāṃs tasmāt saṃdheyaḥ śivamicchatā // MSS_6275

īṣadvakritapakṣmapaṅktibhiranākūtasmitairvīkṣit aiḥ etaireva tavādya sundari karakroḍe jagad vartate /
antaḥ pāṃsulahemaketakidaladroṇīdurāpaśriyo dormūlasya nivedanādiha punaḥ krūre kimākāṅkṣasi // MSS_6276

īṣannāsānikocaḥ kharamukharasukhaprekṣaṇaṃ hāsaleśaḥ svābodhādaprasādadhvananamasadavadyoktihelāvahelā /
maunavyāsaṅgavārtāntarapararuciraślokapāṭhāda yas te soḍhavyāḥ ke kiyantaḥ śiva śiva kavite kucchalā matsarāṇām // MSS_6277

īṣanmīlitadṛṣṭi mugdhavilasatsītkāradhārāvaśād avyaktākulakelikākuvikasaddantāṃśudhautādharam /
śāntastabdhapayodharaṃ bhṛśapariṣvaṅgāt kuraṅgīdṛśo harṣotkarṣavimuktaniḥsahatanordhanyo dhayatyānanam // MSS_6278

īṣanmīlitalocanā ślathasamastāṅgā śramodvejitā niśvāsaprathamā viratnarasanā saṃtyaktakaṇṭhasvanā /
prodyatkāmajalā kalāsu kuśalā nirlajjayā kāminī kāntā kālavaśāt priyasya vaśagā jātā ratānte kṣaṇam // MSS_6279

īṣanmīlitalolalocanayugaṃ vyāvartitabhrūyugaṃ saṃdaṣṭādharavedanāpraṇayinaṃ mā meti mandākṣaram /
tanvaṅgyāḥ suratāvasānasamaye dṛṣṭaṃ mayā yanmukhaṃ svedārdrīkṛtapāṇḍugaṇḍayugalaṃ tat kena vismaryate // MSS_6280

īṣallabdhapraveśo'pi snehavicchedakārakaḥ /
kṛtakṣobho narīnarti khalo manthānadaṇḍavat // MSS_6281

īṣallomaśabhāvabhāñji kapiśaśyāmānubandhacchavī- liptatvañci cakorakīraharitonmeṣīṇi māṣīlatāḥ /
etās tarkaya bālavānaravadhūhastāṅgulīlabdhrima- spardhāvanti phalāni bibhrati parīṇāmābhirāmaśriyaḥ // MSS_6282

īhamānaḥ samārambhān yadi nāsādayed dhanam /
ugraṃ tapaḥ samārohen na hyanuptaṃ prarohati // MSS_6283

dānena bhogī bhavati medhāvī vṛddhasevayā /
ahiṃsayā ca dīrghāyur iti prāhurmanīṣiṇaḥ // MSS_6284

īhā dhanasya na sukhā labdhvā cintā ca bhūyasī /
labhdanāśo yathā mṛtyur labhdaṃ bhavati vā na vā // MSS_6285

uktaṃ ca vakṣyamānaṃ ca bhartsanaṃ tiryagīkṣaṇam /
kvacid yathārthakathanaṃ vyākhyā tantrasya ṣaḍvidhāḥ // MSS_6286

uktaṃ durvacanaṃ mayā na subhage hāsye'pi duḥkhapradaṃ tyaktvā tvāmapi bhāṣitairapi mayā nānyā ganā lālitā /
tvāmekāmanavadyabhūṣaṇabharaiḥ saṃbhāvayāmi tvayā he niṣkāraṇakopane vada kṛtaḥ kopaḥ kimarthaṃ mayi // MSS_6287

uktaṃ parasyāmiṣatām anuktaṃ yātyadṛśyatām /
hṛdaye śalyatāṃ dhatte nidhane dhanināṃ dhanam // MSS_6288

uktaṃ yat kṛpaṇaṃ vaco viracito bhūyān vasūnāṃ vyayaḥ soḍhāḥ kiṃ ca viyogavajratatayo dūtī muhuḥ preṣitā /
baddho'yaṃ praṇayāñjalirvinihite bāṣpāmbudhaute dṛśau niṣpīyādharapallavaṃ mṛgadṛśaḥ sarve sakhe vismṛtam // MSS_6289

uktas (uttas) te rudhireṇāhaṃ spṛṣṭaṃ te mastakaṃ mayā /
ityetāñ śapathān kṛtvā sā vai gamyā punaḥ punaḥ // MSS_6290

uktā gacchati lajjitā viramati premṇā manāgikṣate keśāṃlluñcati jṛmbhaṇaṃ racayati prastauti gāthāṃ muhuḥ /
āli gatyaparāṃ virauti paruṣaṃ cumbatyasau bālakaṃ gātraṃ bhañjati jṛmbhate vihasati pratyuttaraṃ yācate // MSS_6291

dormūlaṃ khalu darśayet stanayuge vastraṃ samālambate a guṣṭhena likhenmahīṃ smitamukhī vrīḍāṃ vidhatte mṛṣā /
dantenādharapallavaṃ vidaśati vyaktaṃ tathā bhāṣate bhāvairebhiriha sphuṭaṃ mṛgadṛśāṃ jñeyo'bhilāṣaḥ sadā // MSS_6292

uktā bravīṣi surataṃ na mayā niśāyās tvaṃ dauṣṭavena gajagāmini lajjayā vā /
tāmbūlakajjalakucāmayacihnacitraṃ tat saṃnivedayati māṃ ramaṇottarīyam // MSS_6293

uktirnānyā sphurati niyataṃ dhyānamanyanna cāste paśyatyanyaṃ na khalu nayanaṃ na śravo'pi śṛṇoti /
śyāmaṃ śyāmaṃ pathiṣu cakitaṃ rītiretādṛśī no vṛndāraṇye ciraparicitāḥ ke na jīvanti nāryaḥ // MSS_6294

uktena bahunā kiṃ vā kiṃ kṛtaiḥ śapathairghanaiḥ /
vadāmi satyamevaitat tvameva mama mānase // MSS_6295

uktvānṛtaṃ bhaved yatra prāṇināṃ prāṇrakṣaṇam /
anṛtaṃ tatra satyaṃ syāt satyamapyanṛtaṃ bhavet // MSS_6296

kāminīṣu vivāheṣu gavāṃ muktau tathaiva ca /
brāhmaṇānāṃ vipattau ca śapathairnāsti pātakam // MSS_6297

ugragrāhamudanvato jalamatikrāmatyanālambane vyomni bhrāmyati durgamaṃ kṣitibhṛtām prāgbhāramārohati /
kīrṇaṃ yāti viṣākulairahikulaiḥ pātālamekākinī kīrtiste nayanābhirāma kṛtakaṃ manye bhayaṃ yoṣitām // MSS_6298

ugratvaṃ ca mṛdutvaṃ ca samayaṃ vīkṣya saṃśrayet /
andhakāramasaṃhṛtya nogro bhavati bhāskaraḥ // MSS_6299

ugrarūpaṃ kucadvandvaṃ hāraga gādharaṃ tava /
candracūḍaṃ kariṣyāmi kuru tāvad digambaram // MSS_6300

ugrābhiṣa gamanuṣa gi parasya duḥkhaṃ hantāślathaṃ vyathayati prasabhārdrabhāvam /
baddhaḥ sarojakuhare virahārtanādaiś cakrābhidhasya madhupo'dhikameti dainyam // MSS_6301

ugrāvagrāhamagnā kuśadhuvanadhutādhoraṇāsphālitā gaiḥ pratyagroddaṇḍaśuṇḍoḍḍamaraṇasamaratrastadi nā gacakraiḥ /
ālokyālokya śailānurucaraṇaraṇacchṛ khalāghaṭṭayadbhir yasyāśābhittijeturmadakalakaribhiḥ kvāpi na prāpi ra gaḥ // MSS_6302

ugraiḥ śāpairupahatibhiyā rakṣasā dūramuktāḥ dagdhuṃ yogyā hutavahamapi tvatpriyāvarṇaśuddhāḥ /
utpaśyantyo janakatanayātejasaiva svarakṣāṃ rodhaṃ yasyāmanuvidadhate lokapālāvarodhāḥ // MSS_6303

ucitaṃ gopanamanayoḥ kucayoḥ kanakādrikāntitaskarayoḥ /
avadhīritavidhumaṇḍala- mukhamaṇḍalagopanaṃ kimiti // MSS_6304

ucitaṃ nāma nāra gyāṃ ketakyāmapi kaṇṭakāḥ /
rasagandhojjhite kiṃ te kaṇṭakāḥ kaṇṭakārike // MSS_6305

ucitaṃ bandhanamanayoḥ kucayugayoḥ kevalaṃ tanvi /
yuvajanamānasahāṭaka- cauravidhau paśyatoharayoḥ // MSS_6306

ucitaḥ praṇayo varaṃ vihantaṃ bahavaḥ khaṇḍanahetavo hi dṛṣṭāḥ /
upacāravidhirmanasvinīnāṃ na tu pūrvābhyadhiko'pi bhāvaśūnyaḥ // MSS_6307

ucitakarma tanoti na saṃpadām itaradapyasadeva vivekinām /
iti nirastasamastasukhānvayaḥ kathamato na viṣīdatu paṇḍitaḥ // MSS_6308

ucitaguṇotkṣiptā api purato'pi niveśite suvarṇalave /
jhagiti patanti mukhena prakaṭapramadā yathā ca tulāḥ //
ucitavyayaśīlasya kṛśatvamapi śobhate /
dvitīyaścandramā vandyo na vandyaḥ pūrṇacandramāḥ // MSS_6309

ucitāmupāsya rucitām abhidhehi giraṃ nirantarāvahitaḥ /
apyāyatimati puruṣe prabhuṇā kaluṣeṇa bhūyate kathite // MSS_6310

ucitena vicāreṇa cārutāṃ yānti sūktayaḥ /
vedyatattvāvabodhena vidyā iva manīṣiṇām // MSS_6311

uccaṃ pradeśaṃ bhaṣaṇo'dhiruhya bhaṣatyabhīkṣṇaṃ ravimīkṣamāṇaḥ /
yadā tadānīmacireṇa vṛṣṭir ambhodamuktā bhavati prabhūtā // MSS_6312

uccaḥ satphalado yathāyamahamapyetādṛgetāvatā spardhāṃ manda madoddhataḥ svajanakenārkeṇa mā mā kṛthāḥ /
dūrādeva bhavādṛśo'sya mahasā dhvastāḥ samastāḥ svayaṃ naivecchatyayamatyayaṃ guṇisakhaḥ kasyāpi tejonidhiḥ // MSS_6313

uccakucakumbhanihito hṛdayaṃ cālayati jaghanalagnāgraḥ /
atinimnamadhyasaṃkrama- dārunibhas taruṇi tava hāraḥ // MSS_6314

uccāt pradeśādavatīrya nimnaṃ yo yāti vāmo'tha sukhaprado'sau /
nimnapradeśāt punaruccadeśaṃ yakṣo vrajan dakṣiṇago'pi śastaḥ // MSS_6315

uccāraṇajño'tha girāṃ dadhānam uccā raṇatpakṣigaṇās taṭīs tam /
utkaṃ dharaṃ draṣṭumavekṣya śaurim utkaṃ dharaṃ dāruka ityuvāca //
uccārūḍhairnarairātmā rakṣaṇīyo'tiyatnataḥ /
dūrārohaparibhraṃśavinipātaḥ suduḥsahaḥ // MSS_6316

uccāvacaṃ jagaddauḥsthyam eka eva niṣedhati /
praviṣṭamātro nṛpatiḥ prapañcamiva naḥ śrutiḥ // MSS_6317

uccāvacaṃ na kuruta svanitaṃ pata gās tūrṇaṃ mukhāni paśavo mukulīkurudhvam /
karṇaṃ pradāya rasikāḥ kalayantu harṣaṃ tāraṃ tanoti raṇitaṃ taruṇaḥ piko'yam // MSS_6318

uccāvacakarānyāyyāḥ pūrvarājñāṃ yudhiṣṭhira /
yathā yathā na hīyeraṃs tathā kuryān mahīmatiḥ // MSS_6319

uccāvacāni jananāni bhavanti yāvat karmāṇi tāvadakhilāni layaṃ na yānti /
tat karmamūlahananāya yatadhvamāryā yāvacchiro na viramej jalabandharogaḥ // MSS_6320

uccāsanagato nīcaḥ nīca eva na cottamaḥ /
prasādaśikharastho'pi kākaḥ kiṃ garuḍāyate // MSS_6321

uccityaṃ prathamamadhaḥ sthitaṃ mṛgākṣī puṣpaughaṃ śritaviṭapaṃ grahītukāmā /
āroḍhuṃ caraṇamadādaśokayaṣṭer āmūlaṃ punarapi tena puṣpito'sau // MSS_6322

uccīkṛtagrīvamaho mudhaiva kiṃ yācase cātakapota megham /
atyūrjjitaṃ garjjitamātramasminn ambhodhare bindulavas tu dūre // MSS_6323

uccīyante sma veśmanyaśanavirahite yatnataḥ śrotriyāṇāṃ yatra śyāmākabījānyapi caṭakavadhūcañcukoṭicyutāni /
yasmin dātaryakasmāc caṭulavaṭukarākṛṣṭamuktāvacūla- bhraṣṭās tatraiva dṛṣṭā yuvatibhiralasaṃ ghūrṇitā muktikaughāḥ // MSS_6324

uccaiḥ kalyāṇavāhī karajitavasudhaḥ sarvadā pūrṇakāmo vikhyātaḥ karṇavṛttyā na ca vacasi kaṭuścitrapākānubhāvī /
koṣāpekṣī parasmāducitabahukathas tatparaḥ puṇyaloke citraṃ rājādhirāja tvamiva tava ripus tatra kampaṃ pratīmaḥ // MSS_6325

uccaiḥ kumbhaḥ kapiśadaśano bandhuraskandhasaṃdhiḥ snigdhātāmradyutinakhamaṇirlambavṛttoruhastaḥ /
śūraḥ saptacchadaparimalaspardhidānodako'yaṃ bhadraḥ sāndradrumagirisarittīracārī karīndraḥ // MSS_6326

uccaiḥ padamadhitiṣṭhaṃl lokas tattveṣu muhyati prāyaḥ /
viṣayamapi paśyati samaṃ parvataśikharāgramārūḍhaḥ // MSS_6327

uccaiḥ prakathanaṃ hāsaḥ ṣṭhīvanaṃ kutsanaṃ tathā /
jṛmbhaṇaṃ gātrabha gaṃ ca parvasphoṭaṃ ca varjayet // MSS_6328

uccaiḥ ṣṭhīvanamutkaṭaprahasitaṃ śayyāsanotsarpaṇaṃ gātrāsphoṭanajṛmbhaṇāni sulabhadravyārthasaṃprārthanam /
bālāli ganacumbanānyabhimukhe sakhyāḥ samālokanaṃ dṛkpātaśca parā mukho guṇakathā karṇasya kaṇḍūyanam // MSS_6329

uccaiḥ sthānakṛtodayairbahuvidhairjyotirbhirudyatprabhaiḥ śukrādyaiḥ kimamībhiratra vitathāṃ prauḍhiṃ dadhānairapi /
yāvallokatamopahena bhavatā lakṣmīrna vistāryate tāvaccandra kathaṃ prayāti paramāṃ vṛddhiṃ sa ratnākaraḥ // MSS_6330

uccaiḥsthitīnāṃ viduṣāṃ padamāroḍhumicchavaḥ /
satsubhāṣitasopānasevinaḥ santu sādhavaḥ // MSS_6331

uccairadhyayanaṃ ciraṃtanakathāḥ strībhiḥ sahālāpanaṃ tāsāmarbhakalālane ratiratho tatpākamithyāstutiḥ /
putrabhrātṛjanāśiṣaḥ subhagatāyogyatvasaṃkīrtanaṃ svānuṣṭhānakathābhivādanavidhirbhikṣoguṇā dvādaśa // MSS_6332

uccairadhyayanaṃ purātanakathāḥ strībhiḥ sahālāpanaṃ tāsāmarbhakalālanaṃ patinutis tatpākamithyāstutiḥ /
ādeśasya karāvalambanavidhiḥ pāṇḍityalekhakriyā horāgāruḍamantratantrakavidhirbhikṣoguṇā dvādaśa // MSS_6333

uccairuccaratu ciraṃ cīrī vartmani taruṃ samāruhya /
digvyāpini śabdaguṇe śa khaḥ saṃbhāvanā bhūmiḥ //
uccairuccaritavyaṃ yat kiṃcidajānatāpi puruṣeṇa /
mūrkhā bahu manyante viduṣāmapi saṃśayo bhavati // MSS_6334

uccairuccaiḥśravās tena hayaratnamahāri ca /
dehabaddhamivendrasya cirakālārjitaṃ yaśaḥ // MSS_6335

uccairuccaistarāmicchan padānyāyacchate mahān /
nīco nīcaistarāṃ yāti nipātabhayaśa kayā // MSS_6336

uccairuḍḍīyamānā natimante vahati yā tu gacchantī /
yacciralabhyamathālpaṃ tatsā bahu yacchati tvaritam // MSS_6337

uccairuttālakheladbhujavanapavanoddhūtaśailaughapāta- sphārodañcatpayodhiprakaṭitamakuṭasvardhunīsaṃgamāni /
jīyāsus tāṇḍavāni sphuṭavikaṭajaṭākoṭisaṃghaṭṭabhūri- bhraśyannakṣatracakravyavahitasumanovṛṣṭipātāni śaṃbhoḥ // MSS_6338

uccairuttālagaṇḍasthalabahulagaladdānapānapramatta- sphītālivrātagītiśrutividhṛtikalonmīlitārdhākṣi pakṣmā /
bhaktapratyūhapṛthvīruhanivahasamunmūlanoccairudañcac- chuṇḍādaṇḍāgra ugrārbhaka ibhavadano vaḥ sa pāyādapāyāt // MSS_6339

uccairudghoṣya jetavyaṃ madhyasthaścedapaṇḍitaḥ /
paṇḍito yadi tatraiva pakṣapāto'dhiropyatām // MSS_6340

uccairunmathitasya tena balinā daivena dhikkarmaṇā lakṣmīmasya nirasyato jalanidherjātaṃ kimetāvatā /
gāmbhīryaṃ kimayaṃ jahāti kimayaṃ puṣṇāti nāmbhodharān maryādāṃ kimayaṃ bhinatti kimayaṃ na trāyate vāḍavam // MSS_6341

uccaireṣa taruḥ phalaṃ ca pṛthulaṃ dṛṣṭvaiva hṛṣṭaḥ śukaḥ pakvaṃ śālivanaṃ vihāya jaḍadhīs tāṃ nālikerīṃ gataḥ /
tāmāruhya bubhukṣitena manasā buddhiḥ kṛtā bhedane āśā tasya na kevalaṃ vigalitā cañcūrgatā cūrṇatām // MSS_6342

uccairdaivādiha paśupatau bhūṣaṇībhūya tiṣṭhan kālavyāla prathayasi phaṇāṃ bhīṣaṇāṃ tāvadeva /
deve dūrādavinayabhayād yāvadevaṃ garutmān kopāṭopaṃ kathamapi tirobhāvayan maunamāste // MSS_6343

uccairniṣādagāndhārau nīcairṛṣabhadhaivatau /
śeṣāstu svaritā jñeyāḥ ṣaḍjamadhyamapañcamāḥ // MSS_6344

uccairbrahmāṇḍakhaṇḍadvitayasahacaraṃ kumbhayugmaṃ dadhānaḥ pre khannāgāripakṣapratibhaṭavikaṭaśrotratālābhirā maḥ /
devaḥ śaṃborapatyaṃ bhujagapatitanusparddhivarddhiṣṇuhastas trailokyāścaryamūrtiḥ sa jayati jagatāmīśvaraḥ kuñjarāsyaḥ // MSS_6345

uccairmahārajatarājivirājitāsau durvarṇabhittiriha sāndrasudhāsavarṇā /
abhyeti bhasmaparipāṇḍuritasmarārer udvahnilocanalalāmalalāṭalīlām // MSS_6346

uccairyadyasti manaḥ kiṃ vipadā saṃpadā gantrī /
puruṣasya manasi bhagne magnevāpatsu lakṣyate lakṣmīḥ // MSS_6347

uccairyo madhupānalubdhamanasāṃ bhṛ gā ganānāṃ gaṇair udgīto racitālayaḥ khagakulairdeśāntarādāgataiḥ /
āsīd yaśca niṣevito'dhvagaśatairgrīṣmoṣmatānticchide so'yaṃ saṃprati durmadena dalitaś chāyātarurdantinā // MSS_6348

uccaistanantamabhigamya ghanaṃ tavāham abhyāgato'smyatithireṣa payodharārthī /
vaktuṃ trapā tadapi vacmi vidūrabandhoḥ kāṭhinyamasti ca payodharayormamāpi // MSS_6349

uccaistarāṃ matsariṇo'pi lokāḥ kurvanti saṃsatsu puraḥ praśaṃsām /
na paṇḍitarviśvasitavyamatra tatsauhṛdaṃ yat kriyate parokṣam // MSS_6350

uccaistarādambaraśailamauleś cyuto ravirgairikagaṇḍaśailaḥ /
tasyaiva pātena vicūrṇitasya saṃdhyārajorājirihojjihīte // MSS_6351

uccau kucau kṛśatarā ca kaṭirgabhīro nābhiḥ samunnatataraṃ ca nitambabimbam /
nimnonnateti sudṛśaḥ subhage śarīre magnaṃ mano mama na māṃ punarabhyupaiti // MSS_6352

ucchanneva kalau vṛṣasya caraṇaśreṇī navīnāṃ punas tāṃ nirmāya kṛtas tvayā punarapi nyastaḥ padasyandanaḥ /
bhindānaistaraṇiṃ tvadastraniyatairetatkilodīritaṃ śrutvānūrurasau vihāya mihiraṃ tvāṃ deva seviṣyate // MSS_6353

ucchalan matsyapucchāgradaṇḍapātahatārṇasi /
jagadudyānamambhodhāv unmamajja mamajja ca // MSS_6354

ucchāstrapadavinyāsaḥ sahasaivābhisaṃpataḥ /
śatrukha gamukhagrāsam agatvā na nivartate // MSS_6355

ucchidyate dharmavṛttam adharmo vartate mahān /
bhayamāhurdivārātraṃ yadā pāpo na vāryate // MSS_6356

ucchidrāṇi digambarasya vasanānyardhā ginassvāmino ratnālaṃkṛtibhirviśoṣitavapuḥśobhāśataṃ subhruvaḥ /
paurāḍhyāśca purīḥ śmaśānavasaterbhikṣābhujo'pyakṣamā lakṣmīṃ na vyatanod daridrabharaṇeṣvajño hi senānvayaḥ // MSS_6357

ucchinnāśrayakātareva kulaṭā gotrāntaraṃ śrīrgatā tāmevānugatā gatānugatikāstyaktānurāgāḥ prajāḥ /
āptairapyanavāptapauruṣaphalaiḥ kāryasya dhūrujjhitā kiṃ kurvantvathavottamā garahitaira gairiva sthīyate // MSS_6358

ucchiṣṭaṃ karakharparaṃ pathi gataṃ mūrkhairjaḍairdhikkṛtaṃ viprais tattvavicintakairmanasi taṃ svātmaprabodhe kṛtam /
nṛtyantaṃ ca digambaraṃ ca jaṭilaṃ bālaiśca muktaṃ jaḍaṃ ḍimbhaścopahasanti catvarapathe dattvā muhus tālikāḥ // MSS_6359

ucchiṣṭaṃ śivanirmālyaṃ vamanaṃ śavakarpaṭam /
kākaviṣṭhāsamutpannāḥ pañcaite'tipavitrakāḥ // MSS_6360

ucchiṣṭo na spṛśet kha gaṃ niśikuryānna śīrṣake /
divā ca pūjayedenaṃ gandhamālyādisaṃpadā // MSS_6361

ucchīrṣe padakaṃ kṛtvā yadi śete śunas tadā /
āgacchadvallabhaṃ vakti tadveśmanyacirādapi // MSS_6362

ucchūnāruṇamaśruṇirgamavaśāc cakṣurmanā mantharaṃ soṣmaśvāsakadarthitādhararucirvyastālakā bhrūbhuvaḥ /
āpāṇḍuḥ karapallave ca nibhṛtam śete kapolasthalī mugdhe kasya tapaḥphalaṃ pariṇataṃ yasmai taveyaṃ daśā // MSS_6363

ucchṛ kalena nirapekṣatayonmadena yenākulīkṛtamidaṃ kariṇā babhūva /
dattvā padaṃ śirasi hastipakārbhakeṇa mandaḥ kathaṃ gamita eṣa vaśaṃ prasahya // MSS_6364

ucchedanaṃ cāpacayaḥ pīḍanaṃ karśanaṃ tathā /
iti vidyāvidaḥ prāhuḥ śatrau vṛttaṃ caturvidham // MSS_6365

ucchedyamapi vidvāṃso vardhayantyarimekadā /
guḍena vardhitaḥ śleṣmā yato niḥśeṣatāṃ vrajet // MSS_6366

ucchmaśrurvyāttavaktraḥ pravitatarasanāpallavālīḍhasṛkkā pi gograbhrāntanetraḥ pulakitataralottānalā gūlanālaḥ /
kutrāpyaklāntigāmī kvacidatipihitaḥ kvāpi tu gāgramātraś citravyāghro'yamāptuṃ pramadavanamṛgītarṇakāṃstūrṇameti // MSS_6367

ucchrāyo janabhīti heturadhikaṃ vaikṛtyamudgrīvatā sarvatra pratiparvavikramabhavaḥ krūro marurjanmabhūḥ /
yasyoccaiḥ kaṭukaṇṭakapraṇayitā dhik kaṣṭamuṣṭre paśau tasmin rājaparigrahaḥ sa ca mahāśabdadvayībhājanam // MSS_6368

ucchvasan maṇdalaprāntarekhamābaddhakuḍmalam /
aparyāptamuro vṛddheḥ śaṃsatyasyāḥ stanadvayam // MSS_6369

ucchvāsaḥ khaṇḍakhaṇḍastaralitahṛdaye mūkatāṃ bhūṣaṇānām uktipratyuktibandho'pyabhinayavihitaḥ pāṃsulā bhūḥ suśayyā /
tūṣṇīmeva prasādānunayanakalahāś cumbanaṃ śabdaśūnyaṃ yatraitat svasti tasmai nibhṛtanidhuvanāyeti nāndī namo'stu // MSS_6370

ucchvāsayantyaḥ ślathabandhanāni gātrāṇi kandarpasamākulāni /
samīpavartiṣvadhunā priyeṣu samutsukā eva bhavanti nāryaḥ // MSS_6371

ucchvāsahikkāśayanā gabha ga- viṣṭhāvamiśvāsavijṛmbhaṇāni /
vaktraṃ śuno'rdhonmiṣitāṃ ca dṛṣṭiṃ dyute praśaṃsanti ca vāmaceṣṭam // MSS_6372

ucchvāsāvadhayaḥ prāṇāḥ sa cocchvāsaḥ samīraṇaḥ /
samīraṇāccalaṃ nāsti yat prāṇiti tadadbhutam // MSS_6373

ucchvāso'pi na niryāti bāṇe hṛdayavartini /
kiṃ punarvikaṭāṭopa padabandhā sarasvatī // MSS_6374

ucyatāṃ sa vacanīyamaśeṣaṃ neśvare paruṣatā sakhi sādhvī /
ānayainamanunīya, kathaṃ vā vipriyāṇi janayannanuneyaḥ // MSS_6375

ucyamāno'valambeta paramarmaṇi mūkatām /
svakarmaṇi tu bādhiryasthairyamādhuryasoṣmavān // MSS_6376

ujjāgaritabhrāmita- danturadalaruddhamadhukaraprakare /
kāñcanaketaki mā tava vikasatu saurabhyasaṃbhāraḥ // MSS_6377

ujjāḍite yadā grāme gacchatāṃ dakṣiṇasvarāḥ /
śrgālās taṃ punaḥ sthānaṃ kathayanti karasthitam // MSS_6378

ujjṛmbhate kumudinīsukṛtaṃ mṛgā ko viṣvagvikīrṇaparipāṭalaraśmidaṇḍaḥ /
utsūtavidrumakulo jaladhes tara gād utkṣipyamāṇa iva kaścana rājakambuḥ // MSS_6379

ujjṛmbhānanamullasatkucataṭaṃ loladbhramadbhrūlataṃ svedāmbhaḥsnapitā gayaṣṭi vigaladvrīḍaṃ saromāñcayā /
dhanyaḥ ko'pi yuvā sa yasya vadane vyāpāritāḥ sāṃprataṃ mugdhe dugdhamahābdhiphenapaṭalaprakhyāḥ kaṭākṣacchaṭāḥ // MSS_6380

ujjvalaṃ saralaṃ caiva vakramāraktameva ca /
netraṃ caturvidhaṃ proktaṃ tasya bhāvāḥ pṛthak pṛthak // MSS_6381

ujjvalam mitrasaṃyoge saralaṃ putradarśane /
vakraṃ ca kāminībhoge āraktaṃ śatrudarśane // MSS_6382

ujjvalaguṇamabhyuditaṃ kṣudro draṣṭuṃ na kathamapi kṣamate /
dagdhvā tanumapi śalabho dīpraṃ dīpārciṣaṃ harati // MSS_6383

ujjvalacampakamukulā- śa kitayā yaḥ pradīpakaṃ spṛśati /
kajjalakala kadāhaṃ muktvānyat tasya kiṃ ghaṭatām // MSS_6384

ujjvalālokayā snigdhā tvayā tyaktā na rājate /
malīmasamukhī vartiḥ pradīpaśikhayā yathā // MSS_6385

ujjhatī śucimivāśu tamisrām antikaṃ vrajati tārakarāje /
dikprasādaguṇamaṇḍanamūhe raśmihāsaviśadaṃ mukhamaindrī // MSS_6386

ujjhantyaḥ svarṇakāñcīrjhaṇiti raśanayā campakanyāsamayyā tanvatyastārahārān vicakilakalikāpaṃktimudrāvalībhiḥ /
kiṃ cāśokapravālairaruṇamaṇimayān saṃtyajantyo'vataṃsān utkīrṇāḥ kāmabāṇairiva hṛdi suhṛdo vallabhānāṃ babhūvuḥ // MSS_6387

ujjhitavṛṣayogā api ratisamaye naraviśeṣanirapekṣāḥ /
kṛṣṇaukābhiratā api hiraṇyakaśipupriyāḥ satatam // MSS_6388

ujjhitasaubhāgyamada- sphuṭayācñāna gabhītayoryūnoḥ /
akalitamanasorekā dṛṣṭirdūtī nisṛṣṭārthī // MSS_6389

ujjhitāhamiti vatsa na dūye rāghaveṇa kuladūṣaṇabhītyā /
kā tvamityabhihite bata vanyān śrāvaye kimiti muhyati cetaḥ // MSS_6390

ujjhitvā diśamambaraṃ varataraṃ vāso vasānaściraṃ hitvā vāsarasaṃ punaḥ pitṛvane kailāsaharmyāśrayaḥ /
tyaktvā bhasma kṛtā garāganicayaḥ śrīkhaṇḍasāradravair devaḥ pātu himādrijāpariṇayaṃ kṛtvā gṛhasthaḥ śivaḥ // MSS_6391

uḍugaṇaparivāro nāyako'pyauṣadhīnām ayamamṛtaśarīraḥ kāntiyukto'pi candraḥ /
bhavati vigataraśmirmaṇḍalaṃ prāpya bhānoḥ parasadananiviṣṭaḥ ko laghutvaṃ na yāti // MSS_6392

uḍuparivṛḍhaḥ patyā muktāmayaṃ yadapīḍayad yadapi bisinīṃ bhānorjāyāṃ jahāsa kumudvatī /
tadubhaya mataḥ śa ke sa kocitaṃ nijaśa kayā prasarati navārke karkandhūphalāruṇarocaṣi // MSS_6393

uḍupariṣadaḥ kiṃ nārhatvaṃ niśaḥ kimu naucitī patiriha na yad dṛṣṭas tābhyāṃ gaṇeyarucīgaṇaḥ /
sphuṭamuḍupaterāśmaṃ vakṣaḥ sphuranmalināśmana- cchavi yadanayorvicchede'pi drutaṃ bata na drutam // MSS_6394

uḍurājamukhī mṛgarājakaṭir gajarājavirājitamandagatiḥ /
yadi sā vanitā hṛdaye nihitā kva japaḥ kva tapaḥ kva samādhiratiḥ // MSS_6395

uḍḍāyitaḥ pūrvadiśā krameṇa prakāśara gaḥ pṛthulaḥ pataṇgaḥ /
pāre viyadvicyutaraśmirarvāk patannidānīṃ kṣapito'staśaile // MSS_6396

uḍḍīnaṃ vihagairmṛtaṃ jalacaraiḥ kṣmāntargataṃ kacchapaiḥ pāṭhīnaiḥ pṛthupa kapīṭhaluṭhanādyasmin muhurmūrcchitam /
tasminneva sarasyakālajaladenāgatya tacceṣṭitaṃ yenākumbhanimagnavanyakariṇāṃ yūthaiḥ payaḥ pīyate // MSS_6397

uḍḍīnā guṇapatriṇaḥ sukhaphalānyārād vikīrṇānyadhaḥ paryastāḥ parito yaśastabakitāḥ saṃpallatāpallavāḥ /
prāgevāpasṛtaḥ pramodahariṇaścchāyā kathāntaṃ gatā daivāraṇyamata gajena balinā bhagne'bhimānadrume // MSS_6398

uḍḍīnānāmeṣāṃ prāsādāt taruṇi pakṣiṇāṃ pa ktiḥ /
visphurati vaijayantī pavanacchinnāpaviddheva // MSS_6399

uḍḍīyāgatamindumaṇḍalamidaṃ kiṃ khañjarīṭadvayaṃ hitvā korakatāṃ vikasvaratare yāte kimindīvare /
indorbimbamavāpya jātarabhasau kiṃ vā cakorāvimāv āṃ jñātaṃ śapharīvilāsapaṭunī netre kura gīdṛśaḥ // MSS_6400

uḍḍīyāṇaṃ tu sahajaṃ kathitaṃ guruṇā sadā /
abhyasedastatandras tu vṛddho'pi taruṇo bhavet // MSS_6401

uḍḍīyordhvaṃ gamane nipatyavacanā vadhonmukhī śakuniḥ /
vāme yāturnidhanaṃ diśati vipakṣe vipakṣasya //
uta vā tṛṇavān mārgaḥ samo gamyaḥ praśasyate /
suśodhyas trividho mārgaḥ ṣaḍvidhaṃ ca svakaṃ balam // MSS_6402

utkaṭakaṇṭakakoṭī- gharṣaṇaghṛṣṭāni hṛdi na cintayati /
asadṛśarasavivaśamatir viśatyaliḥ ketakīkusumam // MSS_6403

utkaṇṭhayati meghānāṃ mālā vṛndaṃ kalāpinām /
yūnāṃ cotkaṇṭhayatyeṣa mānasaṃ makaradhvajaḥ // MSS_6404

utkaṇṭhākulacakravākayuvatīniḥśvāsadaṇḍāhataḥ pīyūṣadyutiracchadarpaṇatulāmārohati prasthitaḥ /
kokānāṃ kṛpayeva kukkuṭaravairāhūyamāne ravau dig jātā navadhautavidrumamaṇicchāyā ca sautrāmaṇī // MSS_6405

utkaṇṭhākulamastu kaṇṭakakule saṃjāyatāṃ te manaḥ sānandaṃ picumandakandaladalāsvādeṣu kā vā kṣatiḥ /
etat kiṃ tu tava kramelaka kathaṃkāraṃ sahe duḥsahaṃ tasmin puṇḍrakakandalīkisalaye yenāsi nindāparaḥ // MSS_6406

utkaṇṭhita mano bālā sudūrasthā navaṃ vayaḥ /
vidhirvāmo ripuḥ kāmo hā hā duḥkhaparamparā // MSS_6407

utkaṇṭhitasya hṛdayānuguṇā vayasyā saṃketake cirayati pravaro vinodaḥ /
saṃsthāpanā priyatamā virahāturāṇāṃ raktasya rāgaparivṛddhikaraḥ pramodaḥ // MSS_6408

utkaṇṭhitasya hṛdayānugatā sakhīva saṃkīrṇadoṣarahitā viṣayeṣu goṣṭhī /
krīḍāraseṣu madanavyasaneṣu kāntā strīṇāṃ tu kāntarativighnakarī sapatnī // MSS_6409

utkampagharmapicchila- doḥsādhikahastavicyutaś cauraḥ /
śivamāśāste sutanu stanayostava pañcalāñcalayoḥ // MSS_6410

utkampinī bhayapariskhalitāṃśukāntā te locane pratidiśaṃ vidhure kṣipantī /
krūreṇa dāruṇatayā sahasaiva dagdhā dhūmāndhitena dahanena na vīkṣitāsi // MSS_6411

utkampo'pi sakampa eva hṛdaye cintāpi cintānvitā niḥśvāsā api niḥśvasantyanibhṛtaṃ bāṣpo'pi bāṣpāyate /
kāntāṃ saṃsmarato videśavasaternaktaṃ divaṃ kāminaḥ prārohā iva niṣpatanti manaso duḥkhāni duḥkhānvitāt // MSS_6412

utkampo hṛdaye skhalanti vacanānyāvegalolaṃ mano gātraṃ sīdati cakṣuraśrukaluṣaṃ cintā mukhaṃ śuṣyati /
yasyaiṣā sakhi pūrvara garacanā mānaḥ sa mukto mayā vansyāstā api yoṣitaḥ kṣititale yāsāmayaṃ saṃmataḥ // MSS_6413

utkarṇaṃ kariṇāṃ gaṇena vikasanmodaṃ cirād barhibhiḥ krīḍākeśaribhiśca pañjaragataiḥ kopasphurallocanam /
kuñjotsa gabhuvi prakampataralaṃ sīmantinībhiḥ kṣaṇāt pītaḥ śrotrapuṭena deva paritaḥ prātarmṛda gadhvaniḥ // MSS_6414

utkarṇo'yamakāṇḍacaṇḍimapaṭuḥ sphārasphuratkesaraḥ krūrākārakarālavakravikaṭastabdhordhvalā gūlabhṛt /
citreṇāpi na śakyate'bhilikhituṃ sarvā gasaṃkocanāc cītkurvadgirikuñjakuñjaraśiraḥ kumbhasthalastho hariḥ // MSS_6415

utkartituṃ samartho'pi gantuṃ caiva sapakṣakaḥ /
dvirepho gandhalobhena kamale yāti bandhanam // MSS_6416

utkarṣavān nijaguṇo yathā yathā yāti karṇamanyasya /
dhanuriva suvaṃśajanmā tathā tathā sajjano namati // MSS_6417

utkarṣo naiva nityaḥ syānnāpakarṣas tathaiva ca /
prāk karmavaśato nityaṃ sadhano nirdhano bhavet // MSS_6418

utkalikābāhulyaṃ tat tat svābhāvikaṃ dravatvaṃ ca /
sa ca nirupādhisnehas teneśasya priyā ga gā // MSS_6419

utkallolasya lakṣmīṃ lavaṇajalanidhirlambhitaḥ kṣīrasindhoḥ ko vindhyaḥ kaśca gaurīgururiti marutāmabhyudasto vivekaḥ /
nītāḥ karkatvamarkapravahaṇaharayo hāritotsa galakṣmā rājannuddāmagaurairajani ca rajanīvallabhastvadyaśobhiḥ // MSS_6420

utkāmunmanayantyete bālāṃ tadalakatviṣaḥ /
ambhodharās taḍitvanto gambhīrāḥ stanayitnavaḥ // MSS_6421

utkīrṇā iva vāsayaṣṭiṣu niśānidrālasā barhiṇo dhūpairjālaviniḥsṛtair valabhayaḥ saṃdigdhapārāvatāḥ /
ācāraprayataḥ sapuṣpabaliṣu sthāneṣu cārciṣmatīḥ saṃdhyāma galadīpikā vibhajate śuddhāntavṛddho janaḥ // MSS_6422

utkūjati bhramati roditi rāraṭīti padmāni cotkṣipati cañcupuṭena dūram /
toye nimajjati śaśā kamudīkṣate ca kaṣṭaṃ priyāvirahito niśi cakravākaḥ // MSS_6423

utkūjati śvasiti muhyati yāti tīraṃ tīrāt taruṃ tarutalāt punareti vāpīm /
vāpyāṃ na tiṣṭhati na cāti mṛṇālakhaṇḍaṃ cakraḥ kṣapāsu virahe khalu cakravākyāḥ // MSS_6424

utkūjantu vaṭe vaṭe bata bakāḥ kākā varākā api krāṃkurvantu sadā ninādapaṭavaste pippale pippale /
so'nyaḥ ko'pi rasālapallavalavagrāsollasatpāṭava- krīḍatkokilakaṇṭhakūjanakalālīlāvilāsakramaḥ // MSS_6425

utkṛtya jvalitāt śavāt kathamapi pretāśanaḥ paiśitīṃ peśīmagnimayīṃ nigīrya sahasā dandahyamānodaraḥ /
dhāvatyutplavate muhurnipatati prottiṣṭhati prekṣate viṣvakkrośati saṃpinaṣṭi jaṭharaṃ muṣṭyā hate mastakam // MSS_6426

utkṛtyotkṛtya kṛttiṃ prathamamatha pṛthūcchophabhūyāṃsi māṃsānya aṃsasphikpṛṣṭhapiṇḍādyavayavasulabhānyugrapūt īni jagdhvā /
āttasnāyvantranetraḥ prakaṭitadaśanaḥ pretara kaḥ kara kād a kasthādasthisaṃsthaṃ sthapuṭagatamapi kravyamavyagramatti // MSS_6427

utkṛtyotkṛtya garbhānapi śakalayataḥ kṣatrasaṃtānaroṣād uddāmasyaikaviṃśatyavadhi vidhasataḥ sarvato rājavaṃśyān /
pitryaṃ tadraktapūrṇahradasavanamahānandamandāyamāna- krodhāgneḥ kurvato me na khalu na viditaḥ sarvabhūtaiḥ svabhāvaḥ // MSS_6428

utkṛṣṭabalavīryasya vijigīṣorjayaiṣiṇaḥ /
guṇānuraktaprakṛter yātrā yānamiti smṛtam // MSS_6429

utkṛṣṭamadhyamanikṛṣṭajaneṣu maitrī yadvacchilāsu sikatāsu jaleṣu rekhā /
vairaṃ kramādadhamamadhyamasajjaneṣu yadvacchilāsu sikatāsu jaleṣu rekhā // MSS_6430

utkocaṃ prītidānaṃ ca dyūtadravyaṃ subhāṣitam /
kāminīṃ prathamāvasthāṃ sadyo gṛhṇāti buddhimān // MSS_6431

utkocakāścaupadhikā vañcakāḥ kitavās tathā /
ma galādeśavṛttāśca bhadraprekṣaṇikaiḥ saha // MSS_6432

asamyakkāriṇaścaiva mahāmātrāścikitsakāḥ /
śilpopacārayuktāśca nipuṇāḥ puṇyayoṣitaḥ // MSS_6433

evamādyān vijānīyāt prakāśāṃllokakaṇṭakān /
vigūḍhacāriṇaścānyān anāryānāryali ginaḥ // MSS_6434

utkocapāritoṣaka- bhāṭasubhāṣitatarārthacauryāṃśāḥ /
tatkṣaṇameva grāhyāḥ ṣaḍanyakāle na labhyante // MSS_6435

utkrāntaṃ girikūṭala ghanasahaṃ te vajrasārā nakhās tattejaśca tadūrjitaṃ sa ca nagonmāthī ninādo mahān /
ālasyādavimuñcatā giriguhāṃ siṃhena nidrālunā sarvaṃ viśvajayaikasādhanamidaṃ labdhaṃ na kiṃcit kṛtam // MSS_6436

utkrāntānāmāmiṣāyopariṣṭād adhyākāśaṃ babhrumuḥ patravāhāḥ /
mūrtāḥ prāṇā nūnamadyāpyavekṣā- māsuḥ kāyaṃ tyājitā dāruṇāstraiḥ // MSS_6437

utkrāmadbhiśca yaḥ prāṇaiḥ prayataḥ śiṣṭasaṃmataḥ /
cintayen manasā ga gāṃ sa gatiṃ paramāṃ labhet // MSS_6438

utkṣiptaṃ karaka kaṇadvayamidaṃ baddhā dṛḍhaṃ mekhalā yatnena pratipāditā mukharayormañjīrayormūkatā /
ārabdhe rabhasān mayā priyasakhi krīḍābhisārotsave caṇḍālastimirāvaguṇṭhanapaṭakṣepaṃ vidhatte vidhuḥ // MSS_6439

utkṣiptaṃ sakhi vartipūritamukhaṃ mūkīkṛtaṃ nūpuraṃ kāñcīdāma nivṛttagharghararavaṃ kṣiptaṃ dukūlāntare /
suptāḥ pañjarasārikāḥ parijano'pyāghūrṇito nidrayā śūnyo rājapathastamāṃsi niviḍānyehyehi nirgamyatām // MSS_6440

utkṣiptaṃ saha kauśikasya pulakaiḥ sākaṃ mukhairnāmitaṃ bhūpānāṃ janakasya saṃśayadhiyā sārdhaṃ samāsphālitam /
vaidehīmanasā samaṃ ca sahasā kṛṣṭaṃ tato bhārgava- prauḍhāhaṃkṛtikandalena ca samaṃ bhagnaṃ tadaiśaṃ dhanuḥ // MSS_6441

utkṣiptabāhudarśita- bhujamūlaṃ cūtamukula mama sakhyā /
ākṛṣyamāṇa rājati bhavataḥ paramuccapadalābhaḥ // MSS_6442

utkṣiptamucchritasitāṃśukarāvalambair uttambhitoḍubhiratīvatarāṃ śirobhiḥ /
śraddheyanirjharajalavyapadeśamasya viṣvaktaṭeṣu patati sphuṭamantarīkṣam // MSS_6443

utkṣiptā api dantīdraiḥ kopanaiḥ pattayaḥ param /
tadasūnaharan khaḍgaghātaiḥ svasya puraḥ prabhoḥ // MSS_6444

utkṣipya karibhirdūrān muktānāṃ yodhināṃ divi /
prāpi jīvātmabhirdivyā gatirvā vigrahairmahī // MSS_6445

utkṣipya ṭiṭṭibhaḥ pādāv āste bha gabhayād divaḥ /
svacittakalpito garvaḥ kasya nātrāpi vidyate // MSS_6446

utkṣipyālakamālikāṃ vilulitāmāpāṇḍugaṇḍasthalād viśliṣyadvalayaprapātabhayataḥ prollāsya kiṃcit karau /
dvārastambhaniṣaṇṇagātralatikā kenāpi puṇyātmanā mārgālokanadattadṛṣṭirabalā tatkālamāli gyate // MSS_6447

utkṣipyoccaiḥ prasphurantaṃ radābhyām īṣādantaḥ kuñjaraṃ śātravīyam /
śṛ gaprotaprāvṛṣeṇyāmbudasya spaṣṭaṃ prāpat sāmyamurvīdharasya // MSS_6448

utkhātaṃ nidhiśa kayā kṣititalaṃ dhmātā girerdhātavo nistīrṇaḥ saritāṃpatirnṛpatayo yatnena saṃsevitāḥ /
mantrārādhanatatpareṇa manasā nītāḥ śmaśāne niśāḥ prāptaḥ kāṇavarāṭako'pi na mayā tṛṣṇe'dhunā mā bhava // MSS_6449

utkhātacchinnasaṃdhyāruṇakamalavano vyomakāsāramadhyaṃ manye matto niśīthāhvayavanamahiṣo ma kṣvavikṣanmima kṣuḥ /
tatkālodbhidyamānaḥ saha tanupṛthubhis tārakābudbudaughais tasmādevojjihīte kaluṣitabhuvanaṃ bhīṣaṇo dhvāntapa kaḥ // MSS_6450

utkhātadaivatamivāyatanaṃ purārer astācalāntaritasūryamivāntarikṣam /
hammīrabhūbhuji gate suraveśma viśvaṃ paśyāmi hāramiva nāyakaratnaśūnyam // MSS_6451

utkhātān pratiropayan kusumitāṃścinvaṃllaghūn vardhayan atyuccān namayan pṛthūn vidalayan viśleṣayan saṃhatān /
tīkṣnān kaṇṭakino bahirniyamayan svāropitān pālayan mālākāra iva prayogakuśalo rājye ciraṃ tiṣṭhati // MSS_6452

utkhāya cittopavanāt sumedho- mālā kṛtā pustakaniṣkuṭeṣu /
kāvyadrumāṇāmadhiropitānāṃ phalaṃ parāṃ nirvṛtimunnayāmaḥ // MSS_6453

utkhelattrivalītara gataralā romāvalīśaivala- stragvalliryuvatī dhruvaṃ janamanonirvāṇavārāṇasī /
etasyā yadurastaṭīparisare yadbālyacāpalyayoḥ sthāne yauvanaśilpikalpitacitācaityadvayaṃ dṛśyate // MSS_6454

uttaṃsaḥ kekipicchairmarakatavalayaśyāmale doḥprakāṇḍe hāraḥ sāndrendranīlairmṛgamadaracito vaktrapatraprapañcaḥ /
nīlābjaiḥ śekharaśrīrasitavasanatā cetyabhīkābhisāre saṃpratyeṇekṣaṇānāṃ timirabharasakhī vartate veṣalīlā // MSS_6455

uttaṃsakautukarasena vilāsinīnāṃ lūnāni yasya na nakhairapi pallavāni /
udyānamaṇḍanataro sahakāra sa tvam a gārakārakaragocaratāṃ gato'si // MSS_6456

uttaṃsitaṃ bhāti mukhaprabhābhir na kiṃcidabjaṃ yadaho tadasyāḥ /
yuktaṃ dṛśāveva vidhirvidhijñaḥ karṇadvayālaṃkaraṇaṃ cakāra // MSS_6457

uttaṃsīkṛtacandramāḥ sabhujagān vīcīn parāvartayan jyotsnābhasmavilepane niravadhisphīte mahimni sthitaḥ /
pre kaccha karoṭikoṭihananaiḥ svaḥsindhumudghoṣayann atyantaṃ pathi garjitāṭṭahasito rudraṃ hasatyarṇavaḥ // MSS_6458

uttaṃseṣu nanarta na kṣitibhujāṃ na prekṣakairlakṣitaḥ sākā kṣaṃ luṭhito na ca stanataṭe līlāvatīnāṃ kvacit /
kaṣṭaṃ bhościramantareva jaladherdaivād viśīrṇo'bhavat kheladvyālakulā gagharṣaṇaparikṣīṇapramāṇo maṇiḥ // MSS_6459

uttapto'yamuraṃgamaḥ śikhitalacchāyāṃ samālambate vairaṃ sāhajikaṃ vihāya ca śikhī mūlaṃ tarorgacchati /
yācante ca jalaṃ nikuñjabhavane tṛṣṇāturāḥ sārikās tapte vāriṇi pa kajāni madhupāstyaktvā śrayante latāḥ // MSS_6460

uttamaṃ puṣkarakṣetraṃ tārākṣetraṃ na madhyamam /
adhamaṃ ca kurukṣetraṃ prabhāsaṃ tvadhamādhamam // MSS_6461

uttamaṃ praṇipātena śūraṃ bhedena yojayet / nīcamalpapradānena samaśaktiṃ parākramaiḥ // MSS_6462

uttamaṃ suciraṃ naiva vipado'bhibhavantyalam /
rāhugrasanasaṃbhūtiḥ kṣaṇaṃ vicchāyayed vidhum // MSS_6463

uttamaṃ svārjitaṃ vittaṃ madhyamaṃ piturarjitam /
adhamaṃ bhrātṛvittaṃ ca strīvittamadhamādhamam // MSS_6464

uttamaḥ kleśavikṣobhaṃ kṣamaḥ soḍhuṃ na hītaraḥ /
maṇireva mahāśāṇagharṣaṇaṃ na tu mṛtkaṇaḥ // MSS_6465

uttamaḥ ṣaṭpadaḥ prokto madhyamaḥ pañcabhis tathā /
kaniṣṭhastu caturbhiḥ syād evaṃ syurdhruvakās tridhā // MSS_6466

uttamakule'pi jātaḥ sevāṃ vidadhāti nīcalokasya /
vadati ca vācaṃ nīcām udareśvarapīḍito martyaḥ // MSS_6467

uttamataruṇaprakṛtiḥ pulakādikasūcitānyatanusaktiḥ /
sphuṭasaṃnihitavibhāvo nivāryate kena śṛ gāraḥ // MSS_6468

uttamapadārtharasikāḥ sulabhā loke bhavanti sarve'pi /
dūṣitapadārtharasikas tvamiva matas tvaṃ punaḥ karaṭa // MSS_6469

uttamabhujaṃgasaṃgama- nispandanitambacāpalastasyāḥ /
mandaragiririva vibudhair itastataḥ kṛṣyate kāyaḥ // MSS_6470

uttamarṇadhanadānaśa kayā pāvakotthaśikhayā hṛdisthayā /
deva dagdhavasanā sarasvatī nāsyato bahirupaiti lajjayā // MSS_6471

uttamarṇamukhaṃ paśyann adhamarṇo hriyā naman /
mṛtyujīvitayoryuddhasaṃbhramaṃ parilokate // MSS_6472

uttamavanitaikagatiḥ karīva sarasīpayaḥ sakhīdhairyam /
āskanditoruṇā tvaṃ hastenaiva spṛśan harasi // MSS_6473

uttamaś cintitaṃ kuryāt proktakārī tu madhyamaḥ /
adhamo'śraddhayā kuryād akartoccaritam pituḥ // MSS_6474

uttamastoṣamāyāti tada gaṃ poṣyate yadi /
vṛkṣaḥ prasīdati prāyaḥ pādābhya gena na svayam // MSS_6475

uttamasya kṣaṇaṃ kopo madhyasya praharadvayam /
adhamasya tvahorātraṃ pāpiṣṭho naiva mucyate // MSS_6476

uttamasyāpi varṇasya nīco'pi gṛhamāgataḥ /
pūjanīyo yathāyogyaṃ sarvadevamayo'tithiḥ // MSS_6477

uttamasyāpi varṇasya nīco'pi gṛhamāgataḥ /
bālo vā yadi vā vṛddhaḥ sarvasyābhyāgato guruḥ // MSS_6478

uttamāḥ svaguṇaiḥ khyātā madhyamāśca piturguṇaiḥ /
adhamā mātulasyāpi śvaśurasyādhamādhamāḥ // MSS_6479

uttamāḥ svārjitairdravyaiḥ piturvittena madhyamāḥ /
adhamā mātṛvittena strīvittenādhamādhamāḥ // MSS_6480

uttamā ātmanaḥ khyātāḥ pituḥ khyātāśca madhyamāḥ /
adhamā mātulāt khyātāḥ śvaśurāc cādhamādhamaḥ // MSS_6481

uttamā godbhavāj jyaiṣṭhyād brahmaṇaścaiva dhāraṇāt /
sarvasyaivāsya sargasya dharmato brāhmaṇaḥ prabhuḥ // MSS_6482

uttamādhamamadhyānāṃ śrotavyaṃ vacanaṃ budhaiḥ /
tatra cātmahitaṃ grāhyaṃ vastavākyaṃ yathā nṛpaḥ // MSS_6483

uttamādhamamadhyāni buddhvā kāryāṇi pārthivaḥ /
uttamādhamamadhyeṣu puruṣeṣu niyojayet // MSS_6484

uttamādhamasaṃsaktau jānan sadṛśavṛttitām /
nārīṇāṃ śucibāhyānām a ganākhyāṃ vyadhād vidhiḥ // MSS_6485

uttamānāṃ svabhāvo'yaṃ paraduḥkhāsahiṣṇutā /
svayaṃ duḥkhaṃ ca saṃprāptaṃ manyate'nyasya vāryate // MSS_6486

uttamānāmapi strīṇāṃ viśvāso naiva vidyate /
rājapriyāḥ kairaviṇyo ramante madhupaiḥ saha // MSS_6487

uttamānuttamāneva gacchan hīnāṃśca varjayan /
brāhmaṇaḥ śreṣṭhatāmeti pratyavāyena śūdratām // MSS_6488

uttamāneva seveta prāpte kāle tu madhyamān /
adhamāṃstu na seveta ya icchec śreya ātmanaḥ // MSS_6489

uttamābhijanopetān na nīcaiḥ saha vardhayet /
kṛśo'pi hi vivekajño yāti saṃśrayaṇīyatām // MSS_6490

uttamāścātmanā khyātāḥ pitrā khyātāśca madhyamāḥ /
adhamā mātulaiḥ khyātāḥ śvaśuraiścādhamādhamāḥ // MSS_6491

uttamās tājikāḥ proktāḥ pārasīkāḥ samudrajāḥ /
kokkāṇākhatalāṇāśca tathā saurāṣṭrajā hayāḥ // MSS_6492

uttame tu kṣaṇaṃ kopo madhyame ghaṭikādvayam /
adhame syādahorātraṃ cāṇḍāle maraṇāntikaḥ // MSS_6493

uttamenottamaṃ sarvaṃ manuṣyāṇāṃ prayatnataḥ /
adṛṣṭamīkṣya sarveṣāṃ vaktavyaṃ suvicakṣaṇaiḥ // MSS_6494

uttame vighnavattāsti adhamo duḥkhabhājanam /
tasmāt sarvatra yogyatvāc śreṣṭho vai madhyamaḥ smṛtaḥ // MSS_6495

uttamaiḥ saha sa gena ko na yāti samunnatim /
mūrdhnā tṛṇāni dhāryante grathitaiḥ kusumaiḥ saha // MSS_6496

uttamaiḥ saha sāṃgatyaṃ paṇḍitaiḥ saha saṃkathām /
alubdhaiḥ saha mitratvaṃ kurvāṇo nāvasīdati // MSS_6497

uttamaiḥ saha sāṃgatyaṃ yat prājñaiḥ satyavādibhiḥ /
bandhanastho'pi tiṣṭheta na tu rājye narādhamaiḥ // MSS_6498

uttamaiḥ svīkṛto nīco nīca eva na cottamaḥ /
bhairavādhiṣṭhitaḥ śvā tu kadācin naiva kesarī // MSS_6499

uttamairananujñātaṃ kāryaṃ necchec ca taiḥ saha /
devaiḥ sākaṃ sudhāpānād rāhoś chinnaṃ śiro yataḥ // MSS_6500

uttamairuttamairnityaṃ saṃbandhānācaret saha /
ninīṣuḥ kulamutkarṣam adhamānadhamāṃs tyajet // MSS_6501

uttamo nātivaktā syād adhamo bahubhāṣakaḥ /
na hi svarṇe dhvanis tādṛg yādṛk kāṃsye prajāyate // MSS_6502

uttamo'pi kulajo'pi manuṣyaḥ sarvalokamahito'pi budho'pi /
dāsatāṃ bhajati yāṃ bhajamānas tāṃ bhajanti gaṇikāṃ kimu santaḥ // MSS_6503

uttamo'pyadhamasya syād yācñānamrakaraḥ kvacit /
kaustubhādīni ratnāni yayāce harirambudhim // MSS_6504

uttamo'prārthito datte madhyamaḥ prārthitaḥ punaḥ /
yācakairyācyamāno'pi datte na tvadhamādhamaḥ // MSS_6505

uttamo madhyamo nīco'dhamo bhrātṛguṇairnaraḥ /
kanyāstrībhaginībhāgyo naro'dhamatamo mataḥ // MSS_6506

uttamo rasavādaśca dhātuvādaśca madhyamaḥ /
adhamo mantravādaśca mithyāvādo'dhamādhamaḥ // MSS_6507

uttara gaya kura galocane locane kamalagarvamocane /
astu sundari kalindanandinī- vīciḍambaragabhīramambaram // MSS_6508

uttarataśca madhūkād ahinilayaḥ paścimottare toyam /
parihṛtya pañcahastān ardhāṣṭamapauruṣaṃ vācyam // MSS_6509

uttaranti vinikīrya palvalaṃ gāḍhapa kamativāhitātapāḥ /
daṃṣṭriṇo vanavarāhayūthapā daṣṭabha gurabisā kurā iva // MSS_6510

uttarāduttaraṃ vākyam uttarādeva jāyate /
suvṛṣṭiguṇasaṃpannād bījād bījamivāparam // MSS_6511

uttarāpathakāntānāṃ kiṃ brūmo rāmaṇīyakam /
yāsāṃ tuṣārasaṃbhede na mlāyati mukhāmbujam // MSS_6512

uttarīyavinayāt trapamāṇā rundhatī kila tadīkṣaṇamārgam /
āvariṣṭa vikaṭena vivoḍhur vakṣasaiva kucamaṇḍalamanyā // MSS_6513

uttareṇa kimātmaiva pañcabāṇāgnisākṣikam /
tava sakhyai mayā datto na sevyaḥ sevitā rahaḥ // MSS_6514

uttareṇa sadā kāryaṃ prāṇasya na virodhakam /
saṃgrāmeṇa vinā kāryaṃ na lakṣyaṃ dakṣiṇāmukham // MSS_6515

uttānaphalalubdhānāṃ varaṃ rājopajīvinaḥ /
na tu tatsvāminastīvraparikleśaiḥ phalanti ye // MSS_6516

uttānāḥ kati vellitāḥ kati rayādābhugnamadhyāḥ kati kṣiptotkṣiptavikuñcitāḥ kati bhujāstauryatrikānukramāt /
kalpānteṣu mahānaṭasya jhaṭiti prakrāntacakrabhrami- bhrāntau kevalamagnihāsagaralairlekhātrayaṃ pātu vaḥ // MSS_6517

uttānāmupadhāya bāhulatikāmekāmapā gaśritām anyāmapyalasāṃ nidhāya vipulābhoge nitambasthale /
nīvīṃ kiṃcidavaślathāṃ vidadhatī niśvāsalolālakā talpotpīḍanatiryagunnatakucaṃ nidrāti śātodarī // MSS_6518

uttānocchūnamaṇḍūkapāṭitodarasaṃnibhe /
kledini strīvraṇe saktir akṛmeḥ kasya jāyate // MSS_6519

uttānollapitapratāritanavaśrotraiḥ kathaṃ bhāvyatāṃ vākpratyaṃśaniveśitākhilajagattattvā kavīnāṃ kalā /
rathyāgartavigāhanādbhutakṛtairgāhyaḥ kva ratnākaro yasyāntaḥśapharādhamānanataṭīmajjadgirīndrāḥ śriyaḥ // MSS_6520

uttānau caraṇau kṛtvā ūrusaṃsthau prayatnataḥ /
ūrumadhye tathottānau pāṇī padmāsanaṃ tvidam // MSS_6521

uttārakamatisnigdhaṃ bhrūkṣepavaśavarti ca /
sadā mukhasthaṃ mitraṃ cen netreṇa capalena kim // MSS_6522

uttārayati vipattāv iti dhanavattāmapekṣate kṣitipaḥ /
cenneha tadupayogas taṃ niyataṃ vittasaṃcayo rogaḥ // MSS_6523

uttālatāṭakotpātadarśane'pyaprakampitaḥ /
niyuktastatpramāthāya straiṇena vicikitsati // MSS_6524

uttālatālīvanasaṃpravṛtta- samīrasīmantitaketakīkāḥ /
āsedire lāvaṇasaindhavīnāṃ camūcaraiḥ kacchabhuvāṃ pradeśāḥ // MSS_6525

uttālāpītahālārasavivaśamanovṛttitālā kasīra- protkhātākṛṣṭakālāgururuciraruciḥ strotasonmādaśīlā /
acchaṇḍīdvīpavandībhavadakhilacalatkāndiśīkogranakrā kālindī vo'stu saṃdīpitasukṛtacayodrekamndīkṛtaināḥ // MSS_6526

uttālālakabhañjanāni kabarīpāśeṣu śikṣāraso dantānāṃ parikarma nīvinahanaṃ bhrūlāsyayogyāgrahaḥ /
tiryaglocanaceṣṭitāni vacasāṃ chekoktisaṃkrāntayaḥ strīṇāṃ mlāyati śaiśave pratikalaṃ ko'pyeṣa kelikramaḥ // MSS_6527

uttiṣṭha kṣaṇamekamudvaha sakhe dāridryabhāraṃ guruṃ śrāntas tāvadahaṃ cirān maraṇajaṃ seve tvadīyaṃ sukham /
ityukto dhanavarjitena viduṣā gatvā śmaśānaṃ śavo dāridryān maraṇaṃ varaṃ sukhamiti jñātvā sa tūṣṇīṃ sthitaḥ // MSS_6528

uttiṣṭhati namati vaṇik pṛcchati kuśalaṃ dadāti ca sthānam /
nikṣepapāṇimāptaṃ dṛṣṭvā dharmyāṃ kathāṃ kurute // MSS_6529

uttiṣṭha dūti yāmo yāmo yātas tathāpi nāyātaḥ /
yātaḥ paramapi jīvej jīvitanātho bhavet tasyāḥ // MSS_6530

uttiṣṭhantyā ratānte bharamuragapatau pāṇinaikena kṛtvā dhṛtvā cānyena vāso vigalitakabarībhāramaṃse vahantyāḥ /
bhūyas tatkālakāntidviguṇitasurataprītinā śauriṇā vaḥ śayyāmāli gya nītaṃ vapuralasalasadbāhu lakṣmyāḥ punātu // MSS_6531

uttiṣṭhamānastu paro nopekṣyaḥ pathyamicchatā /
samau hi śiṣṭairāmnātau vartsyantāvāmayaḥ sa ca // MSS_6532

uttiṣṭha yadi jīvantīṃ māmicchasi tamānaya /
ahaṃ netumaśakyāpi sudūramidamantaram // MSS_6533

uttiṣṭha vatsetyamṛtāyamānaṃ vaco niśamyotthitamutthitaḥ san /
dadarśa rājā jananīmiva svāṃ gāmagrataḥ prasraviṇīṃ na siṃham // MSS_6534

uttiṣṭhārāt tarau me taruṇimama taroḥ śaktirārohaṇa kā sākṣādākhyāmi mugdhe taraṇimiha raverākhyayā kā ratirme /
vārteyaṃ nauprasa ge kathamapi bhavitā nāvayoḥ saṃgamārthā vārtāpīti smitāsyaṃ jitagiramajitaṃ rādhayārādhayāmi // MSS_6535

uttiṣṭhottiṣṭha kiṃ śeṣe prāpte paribhave nave /
adya vai nirbhayā la kāṃ praviṣṭāḥ sūryaraśmayaḥ // MSS_6536

uttīrṇabhāralaghunāpyalaghūlapaugha- sauhityaniḥsahatareṇa taroradhastāt /
romanthamantharacaladgurusāsnamāsāṃ cakre nimīladalasekṣaṇamaukṣakeṇa // MSS_6537

uttīrya dakṣiṇe pūrvaṃ paścād vāme'tininditāḥ /
kaiścit kṛṣṇo mṛgaścaikaḥ kaiścit sarve'pi nādṛtāḥ // MSS_6538

uttīrya pṛṣṭhato yāti veṣṭanaṃ vākaroti cet /
svasthasya veṣṭanaprāptiḥ sabhayasya bhayaṃ haret // MSS_6539

uttu gapīvarakucadvayapīḍitā gam āli gitaḥ pulakitena bhujena ratyā /
śrīmañ jaganti madayan nayanābhirāmaḥ kāmo'yameti madaghūrṇitanetrapadmaḥ // MSS_6540

uttu gamattamāta gamastakanyastalocanaḥ /
āsann'epi ca sāra ge na vāñcchāṃ kurute hariḥ // MSS_6541

uttu gavātāyanagopurāṇi gṛhāṇi vittāni durarjitāni /
kṣaṇādadhaḥpātakarāṇi hanta citātitherasya nirarthakāni // MSS_6542

uttu gaśailaśikharasthitapādapasya kākaḥ kṛśo'pi phalamālabhate sapakṣaḥ /
siṃhaḥ pracaṇḍagajakumbhavidārako'pi ucchiṣṭameva labhate khalu pakṣahīnaḥ // MSS_6543

uttu gaśailaśikharāśrayaṇena kecid uddāmavīcivalitāḥ sarito bhavanti /
anye puṇarjalakanās tṛṇaloṣṭapātād ambhomucāṃ payasi na kṣayamāpnuvanti // MSS_6544

uttu gaśailaśikhare nanu pādapasya kāko'pi pakvaphalamālabhate sapakṣaḥ /
siṃho balī gajavidāraṇadāruṇo'pi sīdatyaho tarutale nijapakṣahīnaḥ // MSS_6545

uttu gastanaparvatādavataradga geva hārāvalī romālī navanīlanīrajaruciḥ seyaṃ kalindātmajā /
jātaṃ tīrthamidaṃ supuṇyajanakaṃ yatrānayoḥ saṃgamaś candro majjati lāñchanāpahṛtaye nūnaṃ nakhāṃkacchalāt // MSS_6546

uttu gastanaparvataistanuruhai romāvalībhūruhaiḥ kāñcīka kaṇanūpuradhvaniparairhārāvalīvāguraiḥ /
bhrūcāpena kaṭākṣavistaraśaraiḥ kandarpadāvānalair bālā khelati pāradhaṃ nijaguṇaiḥ kāmīmṛgo badhyate // MSS_6547

uttu gastanabharatāntatāntamadhyaṃ viśliṣyadghanakacavāntavāntasūnam /
vakrābjabhramadalibhītabhītanetraṃ mugdhākṣī mama dhuri mandamandameti // MSS_6548

uttu gastanabhāra eśa tarale netre cale bhrūlate rāgāndheṣu tadoṣṭhapallavamidaṃ kurvantu nāma vyathām /
saubhāgyākṣarapa ktireva likhitā puṣpāyudhena svayaṃ madhyasthāpi karoti tāpamadhikaṃ romāvalī kena sā // MSS_6549

uttu gastanamaṇḍalādavataradga geva hārāvalī romālī navanālanīradaruciḥ seyaṃ kalindātmajā /
jātaṃ tīrthamidaṃ supuṇyajanakaṃ yatrāvayoḥ saṃgamaś candro majjati lāñchanāpahṛdaye nūnaṃ nakhāṃkacchalāt // MSS_6550

uttu gastanamaṇḍaloparilasatprālambamuktāmaṇer antarbimbitamindranīlanikaracchāyānukāridyuti /
lajjāvyājamupetya namravadanā spaṣṭaṃ murārervapuḥ paśyantī muditā mude'stu bhavatāṃ lakṣmīrvivāhotsave // MSS_6551

uttu gastanaśailadustaramuro nimnātinābhisthalī bhīmaṃ dehavanaṃ sphuradbhujalataṃ romālijālākulam /
vyādhaḥ pañcaśaraḥ kiratyatitarāṃstīkṣṇān kaṭākṣāśugāṃs tanme brūhi manaḥkura ga śaraṇaṃ kaṃ sāṃprataṃ yāsyasi // MSS_6552

uttu gādanilacalāṃśukāstaṭāntāc cetobhiḥ saha bhayadarśināṃ priyāṇām /
śroṇībhirgurubhiratūrṇamutpatantyas toyeṣu drutatarama ganā nipetuḥ // MSS_6553

uttu ge kṛtasaṃśrayasya śikhariṇyuccāvacagrāvaṇi nyagrodhasya kima ga tasya vacasā ślāghāsu paryāpyate /
bandurvā sa purākṛtaḥ kimathavā satkarmaṇāṃ saṃcayo mārge rūkṣavipatraśākhini jano yaṃ prāpya viśrāmyati // MSS_6554

uttu ge vibhavadrumasya śikhare bhuktvā phalaṃ svecchayā tasmāt praskhalitaḥ padādvidhivaśād bhraṣṭo nirālambanaḥ /
pātālodarabhīṣaṇe bahuvidhakleśoragādhyāsite daurgatyāvaṭagarbhake nipatitaścitraṃ yadi prāṇiti // MSS_6555

uttu gaistarubhiḥ kimebhiraphalairākāśasaṃsparśibhir dhanyo'sau nitarāmulūpaviṭapo nadyāstaṭe tiṣṭhati /
evaṃ yaḥ kṛtabuddhirutthitajalavyālolavīcīvaśān majjantaṃ janamuddharāmi yadi vā tenaiva majjāmyaham // MSS_6556

utthātavyaṃ jāgṛtavyaṃ yoktavyaṃ bhūtikarmasu /
bhaviṣyatītyeva manaḥ kṛtvā satatamavyathaiḥ // MSS_6558

utthānaṃ tu manuṣyāṇāṃ dakṣāṇāṃ daivavarjitam /
aphalaṃ dṛśyate loke samyagapyupapāditam // MSS_6559

utthānaṃ saṃyamo dākṣyam apramādo dhṛtiḥ smṛtiḥ /
samīkṣya ca samārambho viddhi mūlaṃ bhavasya tat // MSS_6560

utthānaṃ hi narendrāṇāṃ bṛhaspatirabhāṣata /
rājadharmasya yan mūlaṃ ... ... ... // MSS_6561

utthānadhīraḥ puruṣo vāgdhīrānadhitiṣṭhati /
utthānadhīraṃ vāgdhīrā ramayanta upāsate // MSS_6562

utthānamabhijānanti sarvabhūtāni bhārata /
pratyakṣaṃ phalamaśnanti karmaṇāṃ lokasākṣikam // MSS_6563

utthānayuktaḥ satataṃ pareṣāmantaraiṣaṇe /
ānṛṇyamāpnoti naraḥ parasyātmana eva ca // MSS_6564

utthānahīno rājā hi buddhimānapi nityaśaḥ /
dharṣaṇīyo ripūṇāṃ syād bhujaṃga iva nirviṣaḥ // MSS_6565

utthānenāmṛtaṃ labdham utthānenāsurā hatāḥ /
utthānena mahendreṇa śraiṣṭhyaṃ prāptaṃ divīha ca // MSS_6566

utthānenaidhayet sattvam indhaneneva pāvakam /
śriyo hi satatotthāyī durbalo'pi samaśnute // MSS_6567

utthāne sabhyānām uttiṣṭhati yāti teṣu yāteṣu /
matamantarāpi rājño vijñāyāśīḥprado bahirupaiti //
utthāpitaḥ saṃyati reṇuraśvaiḥ sāndrīkṛtaḥ syandanavaṃśacakraiḥ /
vistāritaḥ kuñjarakarṇatālair netrakrameṇoparurodha sūryam // MSS_6568

utthāpya bhujagīṃ śaktiṃ mūlavātairadhaḥsthitām /
suṣumnāntargatāṃ pañcacakrāṇāṃ bhedinīṃ śivām // MSS_6569

utthāya paścime yāme kṛtaśaucaḥ samāhitaḥ /
hutvāgniṃ brāhmaṇāṃścārya praviśecca śubhāṃ sabhām // MSS_6570

utthāyotthāya pāpeṣvabhiramati matirmandabuddheryadā te naivedvego na śāntirna ca bhavati ghṛṇā kurvataḥ karma nindyam /
tat kiṃ naiva prabhāte jvaladanalasamā rauravī nāma raudrī tīkṣṇāyaḥkīlacakrakrakacapaṭuravā rājadhānī yamasya // MSS_6571

utthāyotthāya boddhavyaṃ kimadya sukṛtaṃ kṛtam /
āyuṣaḥ khaṇḍamādāya ravirastaṃ gamiṣyati // MSS_6572

utthāyotthāya boddhavyaṃ kimadya sukṛtaṃ kṛtam /
dattaṃ vā dāpitaṃ vāpi vāk satyā vāpi bhāṣitā // MSS_6573

utthāyotthāya boddhavyaṃ mahadbhayamupasthitam /
maraṇavyādhiśokānāṃ kimadya nipatiṣyati // MSS_6574

utthāyotthāya līyante daridrāṇāṃ manorathāḥ /
bālavaidhavyadagdhānāṃ kulastrīṇāṃ kucā iva // MSS_6575

utthāyonnatavāsayaṣṭiśikhare vistāritākuñcitaṃ bibhratpādamudastakesarasaṭaḥ kiṃcid vinidrekṣaṇaḥ /
dūrādañcitakandharaḥ śamavaśād vyādhūya pakṣadvayaṃ mānamlānikaraḥ kura gakadṛśāṃ kokūyate kukkuṭaḥ // MSS_6576

utthitā eva pūjyante janāḥ kāryārthibhirnaraiḥ /
śatruvat patitaṃ ko nu vandate mānavaṃ punaḥ //
utthitāgracaraṇā pṛthustanī puṣpajālamapacinvatī tarau /
madhyabhañjanabhayāpadeśato nistrapā dayitakaṇṭhamagrahīt // MSS_6577

utthito niśi kalānidhirbhaved etadīyamukhatulyatāptaye /
prāpito malinabhāvametayā lajjayā nabhasi yātyadṛśyatām // MSS_6578

utpakṣmaṇornayanayoruparuddhavṛttiṃ bāṣpaṃ kuru sthiratayā viratānubandham /
asminnalakṣitanatonnatabhūmibhāge mārge padāni khalu te viṣamībhavanti // MSS_6579

utpatato'pyantarikṣaṃ gacchato'pi mahītalam /
dhāvataḥ pṛthivīṃ sarvāṃ nādattamupatiṣṭhati // MSS_6580

utpatanti yadākāśe nipatanti mahītale /
pakṣiṇas tadapi prāptyā nādattamupatiṣṭhate // MSS_6581

utpatantī bhramantī sā namantī nalinekṣanā /
śampāśataṃ vitanvānā bhramarīva bhramaṃ vyadhāt // MSS_6582

utpatantvantarikṣaṃ vā pātālaṃ praviśantu vā /
carantu vā diśaḥ sarvā hyadattaṃ nopalabhyate // MSS_6583

utpatet sarujād deśād vyādhidurbhikṣapīḍitāt /
anyatra vastuṃ gacched vā vased vā nityamānitaḥ // MSS_6585

utpattiḥ payasāṃ nidhervapurapi khyātaṃ sudhāmandiraṃ spardhante viśadā latābhasaralā hārāvalīmaṃśavaḥ /
kāntā kairaviṇī tava priyasakhaḥ śṛ gārasāraḥ smaro haṃ ho candra kimatra tāpajananaṃ tāpāya yan me bhavān // MSS_6586

utpattiparipūritāyāḥ kimasyāḥ pāvanāntaraiḥ /
tīrthodakaṃ ca vahniśca nānyataḥ śuddhimarhataḥ // MSS_6587

utpattireva viprasya mūrtirdharmasya śāśvatī /
sa hi dharmārthamutpanno brahmabhūyāya kalpate //
utpattirjamadagnitaḥ sa bhagavān devaḥ pinākī guruḥ śauryaṃ yattu na tad girāṃ pathi nanu vyaktaṃ hi tatkarmabhiḥ /
tyāgaḥ saptasamudramudritamahīnirvyājadānāvadhiḥ kṣattrabrahmataponidherbhagavataḥ kiṃ vā na lokottaram // MSS_6588

utpattirdevayajanād brahmavādī nṛpaḥ pitā /
suprasannojjvalā mūrtir asyāṃ snehaṃ karoti me // MSS_6589

utpattirmarutāṃ prabhoryugadine prakhyāpya viśvotsave pūṇyāhaśrutiṣu prasiddhiradhikā pūrṇaṃ vayaḥ pauruṣam /
kākutsthena samaṃ sapatnakalaho daivajñatā tādṛśī kākastena guṇena kāñcanamaye vyāpāritaḥ pañjare // MSS_6590

utpattirmalaye samudranilaye panthā vṛto rākṣasais tatratyānapi hanta candanatarūṃśchindanti sāṃyātrikāḥ /
vartante savidhasthitāśca sukhinaḥ śākhoṭamukhyadrumās tanmanye kṛtinastu te tarukule ye nopayogakṣamāḥ // MSS_6591

utpattyutpannaśiṣṭā vividhaguṇagaṇā yatra yānti praṭiṣṭhāṃ bādhena prāktanānāṃ na ca niyamavidhirnāpi saṃkhyārthadāne /
ūhaḥ sarvatra yasya sphurati ca sakalaḥ satya evārthavādo mīmāṃsābhāvamañcatyabhinavamadhunā mūrtireṣā tvadīyā // MSS_6592

utpatreva dṛśo'rciṣā kusumitevendoḥ karairbhogibhiḥ sāroheva jaṭāṭavī phalatu vaḥ śreyo bhavānīpateḥ /
yatparyantavivartinaḥ surasaritpūrasya bhūrisphurat- phenoṇḍūkavilāsamañcati vidherjīrṇā kapālāvalī // MSS_6593

utpathā durnadāḥ kecid bahubha gabhramāvilāḥ /
taṭasthānapi nighnanti tarasā bhinnasetavaḥ // MSS_6594

utpathena kvacid yāti kvacin mārgeṇa gacchati /
muhuruṣṇo muhuḥ śītaś capalaścapalāyate // MSS_6595

utpadyante vipadyante madvidhāḥ kṣudrajantavaḥ /
parārthabaddhakakṣyāṇāṃ tādṛśāmudbhavaḥ kutaḥ // MSS_6596

utpannaṃ sudhiyāṃ kule yadakhilaistyaktaṃ budhairna kṣaṇaṃ yan no vismṛtamekadāpi sujanairyadyanna yuktaṃ khalaiḥ /
daurgatyasya tathāvidhasya mahatastasyāpi kenāpi no yad dānāmbusaritpravāhapatitasyākāri hastārpaṇam // MSS_6597

utpannaparitāpasya buddhirbhavati yādṛśī /
tādṛśī yadi pūrvaṃ syāt kasya na syānmahodayaḥ // MSS_6598

utpannaputramātrasya puṃsaḥ svargo bhaved dhrṛvam /
ṭiṭṭibhotpādanādeva mandapālo divaṃ yayau // MSS_6599

utpannamiha loke vai janmaprabhṛti mānavam /
vividhānyupavartante duḥkhāni ca sukhāni ca // MSS_6600

tayorekatare mārge yadyenamabhisaṃnayet /
na sukhaṃ prāpya saṃhṛṣyet na duḥkhaṃ prāpya saṃjvaret // MSS_6601

utpannasya ruroḥ śṛ gaṃ vardhamānasya vardhate /
prārthanā puruṣasyeva tasya mātrā na vidyate // MSS_6602

utpannāḥ saritāṃ hradeṣu suciraṃ tatraiva puṣṭāstataḥ prāptāḥ prāvṛṣi sāgaraṃ jalacarāstāsāṃ mukhādeva ye /
dvitraireva dinaistimiṃgilakulasyāsādya kūṭasthatāṃ mṛṣyantyadya na te rahasyapi kṛtāṃ nādeyatāsaṃkathām // MSS_6603

utpannā bahavastaleṣu sarasāmambhoruhāṇāṃ cayā ye yāminyadhipānukāriramaṇīvaktropamānaṃ gatāḥ /
nābhau bhaumariporajāyata mahāpadmaḥ sa ko'pyekako yastrailokyasamudbhavaprabhaviturjanmāvanitvaṃ gataḥ // MSS_6604

utpannāmāpadaṃ yastu samādhatte sa buddhimān /
vaṇijo bhāryayā jāraḥ pratyakṣe nihnuto yathā // MSS_6605

utpanneṣu ca kāryeṣu matiryasya na hīyate /
sa nistarati durgāṇi gopī jāradvayaṃ yathā // MSS_6606

utpanno ghaṭa cakravartyasi punarvahniṃ praviśya tvayā prātaḥ snānapariśrameṇa payasāṃ pānena taptaṃ tapaḥ /
ākramyonnatajānu yan mṛgadṛśāṃ tiṣṭhannitambasthale kaṇṭhālambitabāhuvallikucayoḥ sīmānamāskandasi // MSS_6607

utpalasya ca padmasya matsyasya kumudasya ca /
ekajātiprasūtānāṃ rūpaṃ gandhaḥ pṛthak pṛthak // MSS_6608

utpalasya hi raktimā sādhoḥ paropakāritā /
asādhoḥ karuṇābhāvaḥ svabhāvāstrividhā yathā // MSS_6609

utpallava iva kiraṇaiḥ kusumita iva tārakābhirayaminduḥ /
udayatyudayataṭānte surataruriva śītalacchāyaḥ // MSS_6610

utpaśyāmi drutamapi sakhe matpriyārthaṃ yiyāsoḥ kālakṣepaṃ kakubhasurabhau parvate parvate te /
śuklāpāngaiḥ sajalanayanaiḥ svāgatīkṛtya kekāḥ pratyudyātaḥ kathamapi bhavān gantumāśu vyavasyet // MSS_6611

utpātakaṃ tadiha deva vicāraṇīyaṃ nārāyaṇo yadi patedathavā subhadrā /
kādambarīmadavighūrṇitalocanasya yuktaṃ hi lā galadhṛtaḥ patanaṃ pṛthivyām // MSS_6612

utpātaketuriva manmathanāyakasya vajraprahāra iva kelilatāvanasya /
saṃhārakāla iva pānthavadhūjanasya grīṣmasya bhāti divasaḥ sakhi dūritāśaḥ // MSS_6613

utpātajaṃ chidramasau vivasvān vyādāya vaktrākṛti lokabhīṣyam /
attuṃ janān dhūsararaśmirāśiḥ siṃho yathā kīrṇasaṭo'bhyudeti // MSS_6614

utpātāya ca kāvye durupaśrutirabhinaye ca nāṭyānām /
svasthānāmapi yadvad dhvastā dhārā dharitrīti // MSS_6615

utpādakabrahmadātror garīyān brahmadaḥ pitā /
brahmajanma hi viprasya pretya ceha ca śāśvatam // MSS_6616

utpādanamapatyasya jātasya paripālanam /
pratyarthaṃ lokayātrāyāḥ pratyakṣaṃ strīnibandhanam // MSS_6617

utpādayati lokasya prītiṃ malayamārutaḥ /
nanu dākṣiṇyasaṃpannaḥ sarvasya bhavati priyaḥ // MSS_6618

utpādayatyalamidaṃ manaso viṣādaṃ sīdatsaroruhanibhaṃ vadanaṃ tvadīyam /
jñātvā nidānamahamatra samānaduḥkhā prāṇairapi priyatame bhavituṃ samīhe // MSS_6619

utpādayanto suratasya vighnaṃ parasparālāpasukhaṃ harantī /
saṃrāgiṇaḥ kāmijanasya gāḍham akṣṇorlalambe sahasaiva nidrā // MSS_6620

utpāditā svayamiyaṃ yadi tat tanūjā tātena vā yadi tadā bhaginī khalu śrīḥ /
yadyanyasaṃgamavatī ca tadā parastrī tattyāgabaddhamanasaḥ sudhiyo bhavanti // MSS_6621

utpādya kṛtrimān doṣān dhanī sarvatra bādhyate /
kṛtadoṣasahasro'pi nirdhanaḥ parameśvaraḥ // MSS_6622

utpādya putrānanṛṇāṃśca kṛtvā vṛttiṃ ca tebhyo'nuvidhāya kāṃcit /
sthāne kumārīḥ pratipādya sarvā araṇyasaṃstho munivad bubhūṣet // MSS_6623

utpādya yat svayamapi prabalānurāga- bhājas tathānusarato'pi divākarasya /
chāyā prasarpati sudūramanena manye klṛptaṃ tayā sadṛśameva kulīnatāyāḥ // MSS_6624

utpucchaḥ pramadocchvasad vapuradhovisraṃsipakṣadvayaḥ svairotphālagatikrameṇa parito bhrāntvā salīlaṃ muhuḥ /
utkaṇṭhālasakūjitaḥ kalarutāṃ bhūyo riraṃsārasa- nyagbhūtāṃ caṭakaḥ priyāmabhisaratyudvepamānaḥ kṣaṇam // MSS_6625

utpucchānatadhūtapakṣatatayo jhātkāriṇo vibhramair udvācyāstatacañcavo layavaśādutkṣiptapādā muhuḥ /
paśyanto nijakaṇṭhakāṇḍamalināṃ kādambinīmunnata- grīvābhyarṇamilatkalāpaviṭapā nṛtyanti kekābhṛtaḥ // MSS_6626

utpravālānyaraṇyāni vāpyaḥ saṃphullapa kajāḥ /
candraḥ pūrṇaśca kāmena pānthadṛṣṭerviṣaṃ kṛtam // MSS_6627

utplutya dūraṃ paridhūya pakṣā- vadho nirīkṣya kṣaṇabaddhalakṣyaḥ /
madhyejalaṃ buḍḍati dattajhampaḥ samatsyamutsarpati matsyara kaḥ // MSS_6628

utplutya yaḥ śikhariṇaṃ madakumbhikumbham udbhidya sānuśatamāyatamullala ghe /
pañcānano niyatayā jarayābhibhūtaḥ so'yaṃ karau lihati bṛṃhitalohitākṣaḥ // MSS_6629

utplutyā gṛhakoṇataḥ pracalitāḥ stokāgraja ghaṃ tato vakrasvairapadakramairupagatāḥ kiṃcic calanto gale /
bhekāḥ pūtinipātino micimicītyunmīlitārdhekṣaṇā nakrākāravidāritānanapuṭairnirmakṣikaṃ kurvate // MSS_6630

utplutyārādardhacandreṇa lūne vaktre'nyasya krodhadaṣṭoṣṭhadante /
sainyaiḥ kaṇṭhacchedalīne kabandhād bhūyo bibhye valgataḥ sāsipāṇeḥ // MSS_6631

utphālaṃ helayaiva drutamabhipatataḥ pūrvapṛthvīdharāgrād uccairarciścapeṭāhatibhiriva harerdhvāntadantī vidīrṇaḥ /
raktāḥ kumbhairvimuktā iva sakaladṛśāṃ vismayaṃ saṃdadhānāḥ saṃdhyāśoṇatviṣastāḥ sapadi nipatitāstārakāstāḥ samastāḥ // MSS_6632

utphullakamalakesara- parāgagauradyute mama hi gauri /
abhivāñchitaṃ prasiddhyatu bhagavati yuṣmatprasādena // MSS_6633

utphullagallapariphullamukhāravinda- saugandhyalubdhamadhupākulayā ratāṃte /
saṃbhugnapīnakucacūcukayātigāḍha- māli gito girijayā giriśaḥ punātu // MSS_6634

utphullagallairālāpāḥ kriyante durmukhaiḥ sukham /
jānāti hi punaḥ samyak kavireva kaveḥ śramam // MSS_6635

utphullatāpicchamanoramaśrīr mātuḥ stananyastamukhāravindaḥ /
saṃcālayan pādasaroruhāgraṃ kṛṣṇaḥ kadā yāsyati dṛkpathaṃ me // MSS_6636

utphullapa kajaniṣaktalasaddvirephaḥ kiṃcidvinidrakumudotkarasaṃbhṛtaśrīḥ /
āmūlanaddhavividhādbhutamālyamālaś citraṃ na kasya tanute lalitastamālaḥ //
utphullapa kajavanaṃ dadarśa vimalaṃ saraḥ /
sphāṭikaṃ vanadevīnām iva vibhramadarpaṇam // MSS_6637

utphullapadmavadanāṃ dalatkuvalayekṣaṇām /
bandhūkakamanīyauṣṭhāṃ mandārastabakastanīm // MSS_6638

śirīṣasukumārā gīṃ pañcapuṣpamayīmiva /
ekameva jagajjaitrīṃ smareṇa vihitāmiṣum // MSS_6639

utphullamānasarasīruhacārumadhya- niryanmadhuvratabharadyutihāriṇībhiḥ /
rādhāvilocanakaṭākṣaparamparābhir dṛṣṭo haristava sukhāni tanotu kāmam // MSS_6640

utphullaramya sahakāra rasālabandho kūjatpikāvalinivāsa tathā vidhehi /
guñjadbhramadbhramarakastvayi baddhatṛṣṇo nānyān prayāti picumandakarīravṛkṣān // MSS_6641

utphullasthalanalinīvanādamuṣmād uddhūtaḥ sarasijasaṃbhavah parāgaḥ /
vātyābhirviyati vivartitaḥ samantād ādhatte kanakamayātapatralakṣmīm // MSS_6642

utphullā navamālikā madayati ghrāṇendriyāhlādinī jātaṃ dhūsarameva kiṃśukatarorāśyāmalaṃ jālakam /
ācinvanti kadambakāni madhunaḥ pāṇḍūni mattālayaḥ strīṇāṃ pīnaghanastaneṣu kaṇavān svedaḥ karotyāspadam // MSS_6643

utphullāmalakomalotpaladalaśyāmāya rāmāmanaḥ- kāmāya prathamānanirmalaguṇagrāmāya rāmātmane /
yogārūḍhamunīndramānasasarohaṃsāya saṃsāravi- dhvaṃsāya sphuradojase raghukulottaṃsāya puṃse namaḥ // MSS_6644

utphullārjunasarjavāsitavahatpaurastyajhaṃjhāmarut pre kholaskhalitendranīlaśakalasnigdhāmbudaśreṇayaḥ /
dhārāsiktavasuṃdharāsurabhayaḥ prāptāsta evādhunā gharmāmbhovigamāgamavyatikaraśrīvāhino vāsarāḥ // MSS_6645

utphullairbakulairlava gamukulaiḥ śephālikākuḍmalair nīlāmbhojakulais tathā vicikilaiḥ krāntaṃ ca kāntaṃ ca yat /
tasmin saurabhadhāmni dāmni kimidaṃ saugandhavandhyaṃ mudhā madhye mugdha kusumbhamumbhasi bhaven naivaiṣa yuktaḥ kramaḥ // MSS_6646

utsa ge vā malinavasane saumya nikṣipya vīṇāṃ madgotrā kaṃ viracitapadaṃ geyamudgātukāmā /
tantrīrārdrā nayanasalilaiḥ sārayitvā kathaṃcid bhūyobhūyaḥ svayamapi kṛtāṃ mūrcchanāṃ vismarantī // MSS_6647

utsa gaiḥ saikatānāṃ śakuniśatapadanyāsarekhā kitānāṃ jambūṣaṇḍāni nadyo dadhati pariṇamallambilambālakāni /
yattoyāndoladolaḥ pulakayati tanuṃ tīrakastūrikaiṇa- prakrāntagranthiparṇagrasanaparimalotkandharo gandhavāhaḥ // MSS_6648

utsannacchadirucchvasadvṛti galadbhitti skhalanmaṇḍali bhrāmyatkuṇḍali hiṇḍadākhu khuraliprakrīḍibhekāvali /
pañcaccarmacaṭaughapakṣatipuṭaprārabdhabhāṃbhāṃkṛti śrīmatsenakulāvataṃsa bhavataḥ śatrorivāsmadgṛham // MSS_6649

utsannamāpaṇamamuṃ drakṣyāmo nirmalaiḥ kadā nayanaiḥ /
cintāmaṇikācakaṇau viparītaguṇāguṇau yatra // MSS_6650

utsanno madhurasti kokilaravairutsannamastyetadapy utsannaṃ malayānilairidamapi prāgeva jānīmahe /
pānthāstuṣyatha tāvataiva kimiti bhrāntā yadi prāṇiti stokenāpi manobhavo vigalatu prāṇeṣu śuṣko grahaḥ // MSS_6651

utsara gakalitorukaṭārī- bhājirā uta bhayaṃkarabhālāḥ /
santu pāyakagaṇā jaya taistvaṃ gāmagoharamilāpa ilāvī // MSS_6652

utsarpaddhūmalekhātviṣi tamasi manāgvisphuli gāyamānair udbhedaistārakāṇāṃ viyati parigate paścimāśāmupetā /
khedenevānatāsu skhaladalirasanāsvabjinīpreyasīṣu prāyaḥ saṃdhyātapāgniṃ viśati dinapatau dahyate vāsaraśrīḥ // MSS_6653

utsavādapi nīcānāṃ kalaho'pi sukhāyate /
kapardakārdhalābhena kuśalo bahu manyate // MSS_6654

utsavādutsavaṃ yānti svargāt svargaṃ sukhāt sukham /
śraddhadhānāśca dāntāśca dhanāḍhyāḥ śubhakāriṇaḥ // MSS_6655

utsave vyasane prāpte durbhikṣe śatrusaṃkaṭe /
rājadvāre śmaśāne ca yastiṣṭhati sa bāndhavaḥ // MSS_6656

utsāraṇapriyatayā pariruddhasarva- dvāre gṛhe niranurodhatayā vasantaḥ /
saṃpallaghūkṛtadhiyo'pratighapravṛtter dhigjānate na rabhasānniyater nipātam // MSS_6657

utsārito hasitadīdhitibhiḥ kapolād ekāvalībhiravadhūta iva stanebhyaḥ /
a geṣvalabdhaparibhogasukho'ndhakāro gṛhṇāti keśaracanāsu ruṣeva nārīḥ // MSS_6658

utsārya kuntalamapāsya dukūlakūlam unnāmya bāhulatikāmalasāstaruṇyaḥ /
svedāmbusiktatanavaḥ spṛhayanti yasmai tasmai namaḥ sukṛtine malayānilāya // MSS_6659

utsāhaḥ syādrase hāsye tāle kandukasaṃjñake /
vaṃśābhivṛddhikṛtpādas trayodaśamitākṣaraḥ /
laghudvayaṃ virāmāntaṃ tāle kandukasaṃjñake // MSS_6660

utsāhakārakasakhīvacanairvidhāya bhūṣāvidhiṃ kanakagauratarā gakeṣu /
prāṇeśvarasya sadanāya kṛtaprayāṇā mugdhā tathāpi hṛdi kampabharaṃ bibharti // MSS_6661

utsāhaprabhuśaktibhyāṃ mantraśaktyā ca bhārata /
upapanno nṛpo yāyād viparītamato'nyathā // MSS_6662

utsāhavantaḥ puruṣā durbalā balinaṃ ripum /
haniṣyanti hi saṃyātā tathaite pañca kuñjaram // MSS_6663

utsāhavanto hi narā na loke
sīdanti karmasvatiduṣkareṣu //
... ... MSS_6664

utsāhaśaktiyutavikramadhairyarāśir yo vetti goṣpadamivālpataraṃ samudram /
valmīkaśṛ gasadṛśaṃ ca sadā nagendraṃ lakṣmīḥ svayaṃ tamupayāti na dīnasattvam // MSS_6665

utsāhaśaktihīnatvād vṛddho dīrghāmayas tathā /
svaireva paribhūyete dvāvapyetāvasaṃśayam // MSS_6666

utsāhasaṃpannamadīrghasūtraṃ kriyāvidhijñaṃ vyasaneṣvasaktam /
śūraṃ kṛtajñaṃ dṛḍhasauhṛdaṃ ca lakṣmīḥ svayaṃ vāñchati vāsahetoḥ // MSS_6667

utsāhasya prabhormantrasyaivaṃ śaktitrayaṃ jaguḥ /
ātmanaḥ suhṛdaścaiva tanmitrasyodayās trayaḥ // MSS_6668

utsāhātiśayaṃ vatsa tava bālyaṃ ca paśyataḥ /
mama harṣaviṣādābhyām ākrantaṃ yugapanmanaḥ // MSS_6669

utsāhitā sakalaśīdhumadena vaktum ardhodite navavadhūravalambitahrīḥ /
ālījaneṣvanupasaṃhṛtavākyaśeṣā bhartuścakāra saviśeṣakutūhalatvam // MSS_6670

utsāhoñjhitamanasāṃ rājñāṃ parimoṣiṇāṃ jigīṣūṇām /
nirupāyodvignānāṃ sādhuścarake sadā śakunaḥ // MSS_6671

utsāhoddhatavibhramabhramarakavyāvṛttahārāntara- truṭyatsūtravimuktamauktikabharaḥ saktaḥ stanotsa gayoḥ /
vaktrenducyutasaṃtatāmṛtakaṇākāraścakāra kṣaṇaṃ tasyā nṛttarasaśramoditaghanasvedāmbubimbaśriyam // MSS_6672

utsāho balavānārya nāstyutsāhāt paraṃ balam /
utsāhārambhamātreṇa jāyante sarvasaṃpadaḥ // MSS_6673

utsāho balavānārya nāstyutsāhāt paraṃ balam /
sotsāhasya hi lokeṣu na kiṃcidapi durlabham // MSS_6674

utsāho ripuvan mitram ālasyaṃ mitravad ripuḥ /
amṛtaṃ viṣavad vidyā'mṛtavad viṣama ganā // MSS_6675

utsiktaḥ kusumāsavaiḥ kumudinīṃ rājapriyāṃ puṣpiṇīm āli gan niśi nirbhayaṃ paricayaṃ kurvan punaḥ pallavaiḥ /
yāvat pa kajsaurabhasvamakhilaṃ gṛhṇaṃllaghu prasthitas tāvat kalya upasthite marudayaṃ viṣvag bhayād dhāvati // MSS_6676

utsiktasya tapaḥparākramanidherasyāgamādekataḥ satsa gapriyatā ca vīrarabhasonmādaśca māṃ karṣataḥ /
vaidehīparirambha eṣa ca muhuścaitanyamāmīlayann ānandī haricandanenduśiśirasnigdho ruṇaddhyanyataḥ // MSS_6677

utsīderan prajāḥ sarvā na kuryuḥ karma ced yadi /
tathā hyetā na vardheran karma ced aphalaṃ bhaved // MSS_6678

utsṛjya kusumaśayanaṃ nalinīdalakalpitastanāvaraṇam /
kathamātape gamiṣyasi paribādhāpelavaira gaiḥ // MSS_6679

utsṛjya gītamasamāpya vilāsalāsyam a kādapāsya sahasā maṇivallakīṃ ca /
atyunmanās tadavalokanakautukena vātāyanānyadhiruroha purandhrilokaḥ //
utsṛjya jalasarvasvaṃ vimalāḥ sitamūrtayaḥ /
tatyajuścāmbaraṃ meghā vigrahaṃ yogino yathā // MSS_6680

utsṛjya vinivartante jñātayaḥ suhṛdaḥ sutāḥ /
apuṣpānaphalān vṛkṣān yathā tāta patatriṇaḥ // MSS_6681

utsṛjya sādhuvṛttaṃ kuṭiladhiyā vañcitaḥ paro yena /
ātmaiva mūḍhamatinā kṛtasukṛto vañcitastena // MSS_6682

utsṛjyāmbudhijāmukhāmbujasukhālokavrataṃ yaścirād devaḥ sevitavān sarojanayano nidrāṃ samudrāmbhasi /
so'pyuttu gabhuja gabhogaśayanājjāgarti yasyotsave so'yaṃ śāradaśītarociṣi camatkāraḥ kathaṃ kathyatām // MSS_6683

utsṛṣṭamambujadṛśāmiva mānaratnam ādāya ṣaṭpadatilān madhuvāripūrān /
puṃskokilasya kalakūjitakaitavena saṃkalpavākyamayamātanute rasālaḥ // MSS_6684

udakaṃ cāgnisaṃsṛṣṭakumbhasa gādyathaiva hi /
udvegodvartanādauṣṇyaṃ bhajate tadvadeva hi // MSS_6685

a gasa gāt tathā jīvo bhajate prākṛtān guṇān /
aha kārābhibhūtaḥ san bhinnastebhyo'pi so'vyayaḥ // MSS_6686

udakānalacaurebhyo mūṣakebhyo viśeṣataḥ /
kaṣṭena likhitaṃ śāstraṃ yatnena paripālayet // MSS_6687

udake sarvabījāni sarvadevā nijeśvare /
kalatre sarvasaukhyāni sarve dharmā dayāmayāḥ // MSS_6688

udake sarvabījāni sarve devā hutāśane /
kalatre sarvasaukhyāni sarvadānāni brāhmaṇe // MSS_6689

udakyāpatitamlecchacāṇḍālādyabhibhāṣaṇe /
mārjāramūṣakasparśe viṇmūtrotsargadarśane // MSS_6690

udagragotāvatagotragauravo mahārajaḥ pūtabhaṭotkaṭacchaṭaḥ /
svarūpasampattiparāstamanmathaḥ sa lakṣmaṇo lakṣitalakṣaṇojjvalaḥ // MSS_6691

uda mukho vakti bhaṣanniśīthe dvijopapīḍāṃ maraṇaṃ gavāṃ ca /
kumārikādūṣaṇagarbhapāta- vahnīn niśānte śivadi mukhaḥ syāt // MSS_6692

udañcatkāverīlahariṣu pariṣva gara ge luṭhantaḥ kuhūkaṇṭhīkaṇṭhīravaravalavatrāsitaproṣitebhāḥ /
amī caitre maitrāvaruṇi taruṇīkelika kellimallī- caladvallīhallīsakasurabhayaścaṇḍi cañcanti vātāḥ // MSS_6693

udañcatkvaṇaddhuṃkṛtikvāṇacañcan- maṇīmekhalādāmadṛpyannitambā /
kṛpāpā gamā galyapaṭṭābhiṣekair jaganma galaṃ jvālapā naḥ sahāyaḥ // MSS_6694

udañcadgharmāṃśudyutiparicayonnidrabisinī- ghanāmodāhūtabhramarabharajha kāramadhurām /
apaśyatkāsāraśriyamamṛtavartipraṇayinīṃ sukhaṃ jīvatyandhūdaravivaravarti plavakulam // MSS_6695

udañcadvakṣojadvayataṭabharakṣobhitakaṭi sphuraddṛgbhyāṃ mandīkṛtavilasadindīvarayugam /
samudyadbhrūbha gaṃ pravihitadhanurbha gamaniśaṃ vayastat padmākṣyāḥ kathamiva mano na vyathayatu // MSS_6696

udañcantāṃ vāco madhurimadhurīṇāḥ khalu na me na cāpyujjṛmbhantāṃ navabhaṇitayo bha gisubhagāḥ /
kṣaṇaṃ stotravyājādapi yadi bhavantaṃ hṛdi naye tadātmā pāvitryaṃ niyatamiyataivāñcati mama // MSS_6697

udañcanmañjīradhvanimilitakāñcīkalaravaṃ milindālīguñjāravasubhagaśiñjānavalayam /
galanmuktādāmastanavinihitasvedakaṇikaṃ rataṃ dhanyaṃ manye caladalakamindīvaradṛśaḥ // MSS_6698

udañcaya dṛgañcalaṃ calatu cañcarīkoccayaḥ prapañcaya vacaḥsudhā śravaṇapālimāli gatu /
bhruvaṃ naṭaya nāgari tyajatu manmathaḥ kārmukaṃ mukhaṃ ca kuru saṃmukhaṃ vrajatu lāghavaṃ candramāḥ // MSS_6699

udañcaya dṛgañcalaṃ racaya ma galaṃ sarvataś cirāya samupāgataḥ purata eṣa te vallabhaḥ /
iti priyagirā śrutīpulakadanture kurvatī prakaśayati no dṛśau priyasakhī mṛṣāśa kayā // MSS_6700

udadhiravadhirurvyāstaṃ hanūmāṃstatāra niravadhi gaganaṃ cettvāṇḍakośe vilīnam /
iti parimitimanto bhānti sarve'pi bhāvāḥ sa tu niravadhirekaḥ sajjanānāṃ vivekaḥ // MSS_6701

udadheriva ratnāni tejāṃsīva vivasvataḥ /
stutibhyo vyatiricyante dūrāṇi caritāni te // MSS_6702

udanvacchinnā bhūḥ sa ca nidhirapāṃ yojanaśataṃ sadā pānthaḥ pūṣā gaganaparimāṇaṃ kalayati /
iti prāyo bhāvāḥ sphuradavadhimudrāmukulitāḥ satāṃ prajñonmeṣaḥ punarayamasīmā vijayate // MSS_6703

udanvāniva yo'kṣobhyo jñāyate saṃśritaiḥ prabhuḥ /
kā hrīstato'nyā so'nyairyat teṣāmagre'bhibhūyate // MSS_6704

udamajji kaiṭabhajitaḥ śayanād apanidrapāṇḍurasarojarucā /
prathamaprabuddhanadarājasutā- vadanenduneva tuhinadyutinā // MSS_6705

udayaṃ prāpya tīkṣṇatvād duṣprekṣyatvamupeyuṣaḥ /
pādāntike vasumato na hi mānī niṣīdati // MSS_6706

udayaṃ saṃhatā eva saṃhatā eva ca kṣayam /
prayāntaḥ spṛhaṇīyatvaṃ tantriṇaḥ kasya nāgaman // MSS_6707

udayagirigatāyāṃ prākprabhāpāṇḍutāyām anusarati niśīthe śṛ gamastācalasya /
jayati kimapi tejaḥ sāṃprataṃ vyomamadhye salilamiva vibhinnaṃ jāhnavaṃ yāmunaṃ ca // MSS_6708

udayagiritaṭasthaḥ padminīrbodhayitvā mṛdutarakiraṇāgraistāḥ svayaṃ copabhujya /
malinamadhupasa gāt tāsu saṃjātakopaḥ kṛtarudhiravirocirbhānurastaṃ prayātaḥ // MSS_6709

udayagiriśiraḥstho nidrayā mūḍhametaj jagadagadamaśeṣaṃ nirmimīte'niśaṃ yaḥ /
amitatamitamisroddāmadāridryahāri- prasṛmarakiraṇaughaḥ syānmude vaḥ sa devaḥ // MSS_6710

udayagūḍhaśaśā kamarīcibhis tamasi dūramitaḥ pratisārite /
alakasaṃyamanādiva locane harati me harivāhanadi mukham // MSS_6711

udayataṭāntaritamiyaṃ prācī sūcayati di niśānātham /
paripāṇḍunā mukhena priyamiva hṛdayasthitaṃ ramaṇī // MSS_6712

udayati kalamandraiḥ kaṇṭhatālairalīnāṃ kumudamukulakeṣu vyañjayanna gahārān /
madamukharacakorītoyakarmāntiko'yaṃ tuhinaruciradhāmā dakṣiṇaṃ lokacakṣuḥ // MSS_6713

udayati taḍiccitraṃ mitraṃ rateḥ kamaladvayī kusumitanavastambhe rambhe vidhāya tanoradhaḥ /
taḍiti valati vyoma vyomāśrayaṃ ca giridvayaṃ giriparisare kambuḥ kambau kalānidhimaṇḍalam // MSS_6714

udayati tapane'pi cet tamisraṃ vada kuta eva dinakṣapāvivekaḥ /
bhagavati yadi karma durnivāryaṃ tava caraṇasmaraṇena sādhyate kim // MSS_6715

udayati taruṇimataraṇī śaiśavaśaśini praśāntimāyāte /
kucacakravākayugalaṃ taruṇitaṭinyāṃ mitho milati // MSS_6716

udayati navanītapiṇḍapāṇḍuḥ kumudavanānyavaghaṭṭayan karāgraiḥ /
udayagiritaṭasphuṭāṭṭahāso rajanivadhūmukhadarpaṇaḥ śaśā kaḥ // MSS_6717

udayati yadi bhānuḥ paścime digvibhāge pracalati yadi meruḥ śītatām yāti vahniḥ /
vikasati yadi padmaṃ parvatāgre śilāyāṃ na bhavati punaruktaṃ bhāṣitaṃ sajjanānām // MSS_6718

udayati vitatordhvaraśmirajjā- vahimarucau himadhāmni yāti cāstam /
vahati girirayaṃ vilambighaṇṭā- dvayaparivāritavāraṇendralīlām // MSS_6719

udayati hi śaśā kaḥ kāminīgaṇḍapāṇḍur grahagaṇaparivāro rājamārgapradīpaḥ /
timiranikaramadhye raśmayo yasya gaurāḥ srutajala iva pa ke kṣīradhārāḥ patanti // MSS_6720

udayati hṛdi yasya naiva lajjā na ca karuṇā na ca ko'pi bhītileśaḥ /
bakulamukulakośakomalāṃ māṃ punarapi tasya kare na pātayethāḥ // MSS_6721

udayadudayadīkṣaṇāya patyuś capaladṛśastrapayā nirudhyamānam /
mana iva kṛpaṇasya dānakāle kati na tatāna gatāgatāni cakṣuḥ // MSS_6722

udayantu nāma meghā bhavatu niśā varṣamavirataṃ patatu /
gaṇayāmi naiva sarvaṃ dayitābhimukhena hṛdayena // MSS_6723

udayanneṣa savitā padmeṣvarpayati śriyam /
vibhāvayitumṛddhīnāṃ phalaṃ suhṛdanugraham // MSS_6724

udayaprabhasūrīndraḥ prathitaḥ pratibhodayaḥ /
nānādivyaprabandhānāṃ nirmātāyaṃ virājate // MSS_6725

udayaprabhasūrīndre prakāśayati bhūtalam /
apare vibudhāḥ sarve niṣprabhā iva sarvataḥ // MSS_6726

udayamayate di mālinyaṃ nirākurutetarāṃ nayati nidhanaṃ nidrāmudrāṃ pravartayati kriyāḥ /
racayatitarāṃ svairācārapravartanakartanaṃ bata bata lasattejaḥpuñjo vibhāti vibhākaraḥ // MSS_6727

udayamuditadīptiryāti yaḥ saṃgatau me patati na varaminduḥ so'parāmeṣa gatvā /
smitaruciriva sadyaḥ sābhyasūyaṃ prabheti sphurati viśadameṣā pūrvakāṣṭhā ganāyāḥ // MSS_6728

udayaśikhariśṛ gaprā gaṇeṣveṣa ri gan sakamalamukhahāsaṃ vīkṣitaḥ padminībhiḥ /
vitatamṛdukarāgraḥ śabdayantyā vayobhiḥ paripatati divo' ke helayā bālasūryaḥ // MSS_6729

udayasiṃha dharādhipatau tvayi sphurati kiṃ raviṇā vidhunāpi vā /
svamahasā hi vikāśayase jagat svayaśasā ca suśītalayasyapi // MSS_6730

udayasthaḥ sahasrāṃśur dṛṣṭerāyāti gamyatām /
atiriktaṃ kadā kaṃ vā la ghayanti na yoṣitaḥ // MSS_6731

udayādreruḍḍīno dinaṃ bhramitvā pata go'yam /
adya pradoṣasamaye vaḍavājvalane juhoti dehaṃ svam // MSS_6732

udayāstau mūlākhyau uttarayāmyau dhruvanivāsanāmānau /
nairṛtavāyavyau ca prayāṇacarakāhvayau teṣām // MSS_6733

udaye savitārakto raktaścāstamaye tathā /
saṃpattau ca vipattau ca mahatāmekarūpatā // MSS_6734

udaraṃ natamadhyapṛṣṭhatā- sphuṭada guṣṭhapadena muṣṭinā /
catura gulamadhyanirgata- trivalibhrāji kṛtaṃ damasvasuḥ // MSS_6735

udaraṃ parimāti muṣṭinā kutukī ko'pi damasvasuḥ kimu /
dhṛtataccatura gulīva yad valibhirbhāti sahemakāñcibhiḥ // MSS_6736

udara eva dhṛtaḥ kimudanvatā na viṣamo vaḍavānalavad vidhuḥ /
viṣavadujjhitamapyamunā na sa smaraharaḥ kimamuṃ bubhuje vibhuḥ // MSS_6737

udaradarīyaṃ gahanā yadgatamakhilaṃ vilīyate kvacana /
ekā tatra ca bhujagī vilāpayati kaṃ na sā duṣṭā // MSS_6738

udaradvayabharaṇabhayād ardhā gāhitadāraḥ /
yadi naivaṃ tasya sutaḥ kathamadyāpi kumāraḥ // MSS_6739

udarambharitā loke tavaiva nānyasya duḥśakā dṛṣṭā /
utsṛṣṭapurīṣamapi svādūkurvan varāha yad bhu kṣe // MSS_6740

udarasyedamaṇutvaṃ sahajagurutvaṃ yadi nedaṃ hṛdayasya /
svārthe kathamalasatvaṃ kathamanusatvaṃ hitakaraṇe matirasya // MSS_6741

udarārthaṃ na yatkiṃcin niṣeveta kadācana /
na haṃso varṇasāmye'pi bakavan matsyabhug yataḥ // MSS_6742

udarkabhūtimicchadbhiḥ sadbhiḥ khalu na dṛśyate /
caturthīcandralekheva parastrībhālapaṭṭikā // MSS_6743

udasya dhairyaṃ dayitena sādaraṃ prasāditāyāḥ karavārivāritam /
mukhaṃ nimīlannayanaṃ natabhruvaḥ śriyaṃ sapatnīvadanādivādade // MSS_6744

udasyoccaiḥ pucchaṃ śirasi nihitaṃ jīrṇajaṭile yadṛcchāvyāpannadvipapiśitaleśāḥ kavalitāḥ /
guhāgarbhe śūnye suciramuṣitaṃ jambuka sakhe tadetat kim kurmo yadasi na gataḥ siṃhasamatām // MSS_6745

udāyudho yāvadahaṃ tāvadanyaiḥ kimāyudhaiḥ /
yadvā na siddhamastreṇa mama tat kena setsyati // MSS_6746

udāracaritāt tyāgī yācitaḥ kṛpaṇo'dhikaḥ /
eko dhanaṃ tataḥ prāṇān anyaḥ prāṇāṃs tato dhanam // MSS_6747

udārasya tṛṇaṃ vittaṃ śūrasya maraṇaṃ trṇam /
viraktasya tṛṇaṃ bhāryā niḥspṛhasya tṛṇaṃ jagat // MSS_6748

udārāṃs tvadṛte nānyān prapaśyāmyayi pārvati /
śrīrāmabhaktimāṇikyam adeyamapi dehi me // MSS_6749

udārairmandārai racitaśikharaṃ candraśikharaṃ samabhyarcya premṇā vipulapulakālaṃkṛtatanuḥ /
kadā gandhābandhapramadamuditoddāmamadhupa- sphuradguñjāgarbhairvibhumabhibhajeyaṃ nutipadaiḥ // MSS_6750

udāsīnālīnāmapi vacasi līnātanulasat trapādhīnā dīnālapanapadavīnāyakadhṛtā /
kavīnāmāsīnā hṛdi kumudinīnāthavadanā navīnā mīnākṣī vyathayati munīnāmapi manaḥ // MSS_6751

udāsīno devo madanamathanaḥ sajjanakule kalikrīḍāsaktaḥ kṛtaparijanaḥ prākṛtajanaḥ /
iyaṃ mlecchākrāntā tridaśataṭinī cobhayataṭe kathaṃ bhrātaḥ sthātā kathaya sukṛtin kutra vibhayaḥ // MSS_6752

udāharaṇamāśīḥṣu prathame te manasvinām /
śuṣke'śanirivāmarṣo yairarātiṣu pātyate // MSS_6753

uditaṃ priyāṃ prati sahārdamiti śradadhīyata priyatamena vacaḥ /
vidite gite hi pura eva jane sapadīritāḥ khalu laganti giraḥ // MSS_6754

uditaṃ maṇḍalamindo ruditaṃ sadyo viyogivargeṇa /
muditaṃ ca sakalalalanā- cūḍāmaṇiśāsanena madanena // MSS_6755

uditaḥ samayaḥ śrayate'stamayaṃ kṛtakaṃ sakalaṃ labhate vilayam /
sakalāni phalāni patanti taroḥ sakalā jaladhiṃ samupaiti nadī // MSS_6756

uditamudito hanti dhvāntaṃ sahasrakaraḥ karair nihatanihitaṃ bhūyo bhūyastamaḥ parijṛmbhate /
viramati tamo nedaṃ nāyaṃ niṣīdati bhānumān na khalu vikasadvairā dhīrāḥ kathaṃcidudāsate // MSS_6757

uditavati dvijarāje kasya na hṛdaye mudaḥ padaṃ dadhati /
saṃkucasi kamala yadayaṃ hara hara vāmo vidhirbhavataḥ // MSS_6758

uditavati parasmin pratyaye śāstrayonau gatavati vilayaṃ ca prākṛte'tiprapañce /
sapadi padamudītaṃ kevalaḥ pratyayo yas tadiyaditi ca vaktuṃ kaḥ kṣamaḥ paṇḍito'pi // MSS_6759

udite dṛṣṭisukhe tvayi śaśinīva bhavanti candrakāntāni /
vadanānyarinārīṇām aviralajalabinduvarṣīṇi // MSS_6760

udite'pi tavāvanīndra tejas tapane sphāragabhastibhārabhāji /
tava vairinṛpāyaśastamāṃsi sphuradujjṛmbhitamācaranti citram // MSS_6761

udite bhāskare lakṣyaṃ paścimāyāṃ niveśayet /
aparāhṇe ca kartavyaṃ lakṣyaṃ pūrvadigāśritam // MSS_6762

uditairanyapuṣṭānām ārutairme hataṃ manaḥ /
uditairapi te dūti mārutairapi dakṣiṇaiḥ // MSS_6763

udito'pi tuhinagahane gaganaprānte na dīpyate tapanaḥ /
kaṭhinaghṛtapūrapūrṇe śarāvaśirasi pradīpa iva // MSS_6764

uditorusādamativepathumat sudṛśo'bhibhartṛ vidhuraṃ trapayā /
vapurādarātiśayaśaṃsi punaḥ pratipattimūḍhamapi bāḍhamabhūt // MSS_6765

udīcyāṃ sasyaniṣpattir yāmyāṃ niṣpattināśanam /
gṛhānnirgacchatāṃ vame śubhaṃ kṣetre ca dakṣiṇam // MSS_6766

udīrito'rthaḥ paśunāpi gṛhyate hayāśca nāgāśca vahanti coditāḥ /
anuktamapyūhati paṇḍito janaḥ pare gitajñāna phalā hi buddhayaḥ // MSS_6767

udīrṇamanaso yodha vāhanāni ca bhārata /
yasyāṃ bhavanti senāyāṃ dhruvaṃ tasyāṃ jayo bhavet // MSS_6768

udīryamāṇe'pi ca sāntvavāde mānāpanodo nahi rādhikāyāḥ /
māno'stu te yadyaparādhikaḥ syāṃ svapne'pi naivāsmyaparādhiko'ham // MSS_6769

udumbaradrumānaṣṭau ropayet svayameva yaḥ /
prerayed ropaṇāyāpi candraloke sa modate // MSS_6770

udumbaraphalānīva brahmāṇḍānyatti yaḥ sadā /
sarvagarvāpahaḥ kālas tasya ke maśakā vayam // MSS_6771

udeti ghanamaṇḍalī naṭati nīlakaṇṭhāvalī taḍid valati sarvato vahati ketakīmārutaḥ /
tathāpi yadi nāgataḥ sa sakhi tatra manye'dhunā dadhāti makaradhvajas truṭitaśiñjinīkaṃ dhanuḥ // MSS_6772

udeti pūrvaṃ kusumaṃ tataḥ phalaṃ ghanodayaḥ prāk tadanantaraṃ payaḥ /
nimittanaimittikayorayaṃ kramas tava prasādasya purastu saṃpadaḥ // MSS_6773

udeti yasyāṃ na niśākaro ripus tithirnu kā puṇyavatībhirāpyate /
itīva duṣṭyā paridevite muhuḥ kuhūkuhūrityalamāha kokilaḥ // MSS_6774

udeti savitā tāmras tāmra evāstameti ca /
saṃpattau ca vipattau ca mahatāmekarūpatā // MSS_6775

udetumatyajannīhāṃ rājasu dvādaśasvapi /
jigīṣureko dinakṛd ādityeṣviva kalpate // MSS_6776

udeṣyatpīyūṣadyutirucikaṇārdrāḥ śaśimaṇi- sthalīnāṃ panthāno ghanacaraṇalākṣālipibhṛtaḥ /
cakorairuḍḍīnairjhaṭiti kṛtaśa kāḥ pratipadaṃ parāñcaḥ saṃcārānavinayavatīnāṃ vivṛṇute // MSS_6777

udgacchatyalijha kṛtiḥ smaradhanurjyāmañjuguñjāravair niryātā viṣaliptabhalliviṣamāḥ kaṃkelliphullacchaṭāḥ /
re saṃpratyapavitramatra pathikāḥ sārambhamujjṛmbhate cūto dūta ivāntakasya kalikājālasphuratpallavaḥ // MSS_6778

udgatā mathanakṣobhāt phenarājiḥ payodadheḥ /
tārakāvalirityajñair iyaṃ sakhi nivedyate // MSS_6779

udgatendumavibhinnatamisrāṃ paśyati sma rajanīmavitṛptaḥ /
vyaṃśukasphuṭamukhīmatijihmāṃ vrīḍayā navavadhūmiva lokaḥ // MSS_6780

udgamanopaniveśana- śayanaparāvṛttivalanacalaneṣu /
aniśaṃ sa mohayati māṃ hṛllagnaḥ śvāsa iva dayitaḥ // MSS_6781

udgarjajjalakuñjarendrarabhasāsphālānubandhoddhataḥ sarvāḥ parvatakandarodarabhuvaḥ kurvan pratidhvāninīḥ /
uccairuccarati dhvaniḥ śrutipathonmāthī yathāyaṃ tathā prāyaḥ pre khadasaṃkhyaśa khavalayā veleyamāgacchati // MSS_6782

udgarjan kuṭilas taṭāśrayatarupronmūlanoḍḍāmaro mā garvīḥ saritaḥ pravāha jaladhiṃ prakṣobhayāmīti bhoḥ /
svāṃ sattāṃ yadi vāñchasi bhrama maruṣvevāssva tatraiva vā dūre vāḍavavahniratra tu mahāsattvairviśan pīyate // MSS_6783

udgarbhahūṇataruṇīramaṇopamarda- bhugnonnatistananiveśanibhaṃ himāṃśoḥ /
bimbaṃ kaṭhorabisakāṇḍakaḍāragaurair viṣṇoḥ padaṃ prathamamagrakarairvyanakti // MSS_6784

udgṛhya vīṭīgrathanaṃ natabhrūr ācchādya vakṣaḥsthalamañcalena /
uttārayantī niviḍaṃ nicolaṃ manobhavasyāpi mano minoti // MSS_6785

udgrāhaścānyadhātuḥ syād dhruvakaścānyadhātukaḥ /
melāpako'nyadhātuḥ syād ābhogaścānyadhātukaḥ /
caturdhātukametaddhi rūpakaṃ kīrtyate budhaiḥ // MSS_6786

udgrāhasyādyakhaṇḍe ca nyāsaḥ sa dhruvako mataḥ /
evaṃ hi ṣaṭpadaḥ prokta uttamo dhruvako budhaiḥ // MSS_6787

udgrāho dhrupadaśca syād ābhogastadanantaram /
niyamas trividho jñeyo maṇṭhakasya vicakṣaṇaiḥ // MSS_6788

udgrīvaṃ khalu vīkṣitaṃ vapuridaṃ lajjālasaṃ yattadā gacchantyāḥ sakhisaṃnidhau kimapi yannirvarṇakaṃ bhāṣitam /
he prāṇā viraheṇa yāta kimidaṃ nairghṛṇyamālambitaṃ tat smṛtvā yadi yuktamāsitumaho yūyaṃ pramāṇaṃ mama // MSS_6789

udgrīvastimitekṣanastata itaḥ paśyan nilīya sthitaṃ pādodghṛṣṭiparasparapratibhayabhrāntaṃ calatpakṣatiḥ /
drāktroṭīpurakoṭikuṇṭhitarayaṃ prāktiryagūrdhvīkṛtaṃ garbhāntaḥpraṇayīcakāra śapharaṃ kāsāracārī bakaḥ // MSS_6790

udgrīvā vivṛtāruṇāsyakuharāstṛṣṇācalattālavaḥ pakṣāsaṃbhavavepamānatanavaḥ proḍḍīya kiṃcid bhuvaḥ /
anyonyākramiṇaḥ śarāriśiśavaḥ prātarnadīrodhasi prāleyāmbu pibanti vīraṇadaladroṇīpraṇālasrutam // MSS_6791

udghātayed dakṣiṇamakṣi yakṣo hastena mṛdnātyatha dakṣiṇena /
yasyābhiṣeke sa bhavet svaśaktyā kṣitīśalakṣekṣitapādapadmaḥ // MSS_6792

udghāṭitanavadvāre pañjare vihago'nilaḥ /
yat tiṣṭhati tadāścāryaṃ prayāṇe vismayaḥ kutaḥ // MSS_6793

udghāṭya ced dakṣiṇamakṣi līḍhe nābhiṃ svakīyāmathavādhirūḍhaḥ /
śete gṛhasyopari jāgarūkas tadāmbudo'mbu kṣipati prabhūtam // MSS_6794

udghāṭya yogakalayā hṛdayābjakośaṃ dhanyaiścirādapi yathāruci gṛhyamāṇaḥ /
yaḥ prasphuratyavirataṃ paripūrṇarūpaḥ śreyaḥ sa me diśatu śāśvatikaṃ mukundaḥ // MSS_6795

uddaṇḍakokanadakomalakośakāntiḥ kāntākacagrahaṇakaṇṭakitaprakoṣṭhaḥ /
mitradvijātiripuvargavilāsinīnāṃ saṃmānadānabhayabhogakaraḥ karaste // MSS_6796

uddaṇḍe bhujadaṇḍe tava kodaṇḍe parisphurati /
arimaṇḍalaravimaṇḍala- rambhākucamaṇḍalāni vepante // MSS_6797

uddāmajvaladaṃśumālikiraṇavyarthātirekādiva cchāyāḥ saṃprati yānti piṇḍapadavīṃ mūleṣu bhūmīruhām /
kiṃ caitad danujādhirājayuvatīvargāvagāhotsarat- kṣobhoḍḍīnavihaṃgamaṇḍalakṛtālīkātap atraṃ saraḥ // MSS_6798

uddāmadakṣiṇamarudbharacālitābhiḥ śākhābhirākulataraṃ rutavāraṇāya /
mā meti kokilakulaṃ vadatīva vṛkṣaḥ straiṇaṃ viyogavidhuraṃ kṛpayā vilokya // MSS_6799

uddāmadantarucipallavitārdhacandra- jyotsnānipītatimiraprasaroparodhaḥ /
śreyāṃsi vo diśatu tāṇḍavitasya śambhor ambhodharāvalighanadhvaniraṭṭahāsaḥ // MSS_6800

uddāmadānadvipavṛndabṛṃhitair nitāntamuttu gaturaṃgaheṣitaiḥ /
caladghanasyandananeminiḥsvanair abhūn nirucchvāsamivākulaṃ jagat // MSS_6801

uddāmadigdviradacañcalakarṇapūra- gaṇḍasthaloccaladalistabakākṛtīni /
mīlannabhāṃsi mṛganābhisamānabhāṃsi dikkandareṣu vilasantitamāṃ tamāṃsi // MSS_6802

uddāmadyumaṇidyutivyatikaraprakrīḍadarkopala- jvālājālajaṭālajā galataṭīniṣkūjakoyaṣṭayaḥ /
bhaumoṣmaplavamānasūrakiraṇakrūraprakāśā dṛśor āyuḥkarma samāpayanti dhigamūrmadhye'hni śūnyā diśaḥ // MSS_6803

uddāmadrumabha gabhīmadaśano yenābhyaghāni dvipaḥ so'yaṃ vañcakaceṣṭitais tyajati kiṃ pañcānanaḥ kānanam /
tat prītirnna kṛtiḥ samaṃ na samaraṃ kṣāntirmanoglānaye śreyānityayamasya mānanidhino yat kānanopakramaḥ // MSS_6804

uddāmadviradāvalūnabisinīsaurabhyasaṃbhāvita- vyomānaḥ kalahaṃsakampitagarutpālīmarunmāṃsalāḥ /
dūrottānatara gala ghanakalāja ghālagarvaspṛśaḥ karpūradravaśīkarairiva diśo limpanti pampānilāḥ // MSS_6805

uddāmabhramivegavistṛtajaṭāvallīpraṇālīpatat- svarga gājaladaṇḍikāvalayitaṃ nirmāya tat pañjaram /
saṃbhrāmyadbhujadaṇḍapakṣapaṭaladvandvena haṃsāyitas trailokyavyayanāṭikānayanaṭaḥ svāmī jagat trāyatām // MSS_6806

uddāmāmbudagarhitāndhatamasapradhvastadi maṇḍale kāle yāmikajāgradugrasubhaṭavyākīrṇakolāhale /
karṇasyāsuhṛdarṇavāmbuvaḍavāvahneryadantaḥpurād āyātāsi tadambujākṣi kṛtakaṃ manye bhayaṃ yoṣitām // MSS_6807

uddāmāmbudavardha mānaśikhinīkekātirekākule saṃprāpyaṃ salilaṃ sthaleṣvapi sadā nistarṣavarṣāgame /
bhīṣmagrīṣmabhaṭe parasparabhayādālocyamānaṃ muhur dīnaṃ mīnakulaṃ na pālayasi cet kāsāra kā sāratā // MSS_6808

uddāmārkamarīcimūrchitadṛśāṃ yenādhvagānāmayaṃ velālambanajāgarūkamanasāmārambhi karṇajvaraḥ /
kleśocchṛ khalacetasaḥ praviśato gaṇḍūṣagarbhaṃ muner līnaḥ kutra mahārṇavasya sa punaḥ kallolakolāhalaḥ // MSS_6809

uddāmārkāṃśudīpyaddinamaṇimaṇibhirbhasmitānt e samantād vāyuvyādhūyamānajvalanakaṇagaṇākīrṇadhūl iprakīrṇe /
kāntāre'smin nṛpārte pathi pathika bhave kvāpi pāthodasenā- sūcyagre kūpaṣaṭkaṃ tadupari nagarī tatra ga gāpravāhaḥ // MSS_6810

uddāmotkalikāṃ vipāṇḍurarucaṃ prārabdhajṛmbhāṃ kṣaṇād āyāsaṃ śvasanodgamairaviratairātanvatīmātmanaḥ /
adyodyānalatāmimāṃ samadanāṃ nārīmivānyāṃ dhruvaṃ paśyan kopavipāṭaladyuti mukhaṃ devyāḥ kariṣyāmyaham // MSS_6811

uddiśya niḥsarantīṃ sakhīmiyaṃ kapaṭakopakuṭilabhrūḥ /
evamavataṃsamākṣipad āhatadīpo yathā patati // MSS_6812

uddiṣṭaṃ vastu rāgādau kiṃcidādhikyacintitam /
taddhātumātuniṣpannaṃ pratyantaramitīritam // MSS_6813

uddīpito'pi kanakadyutimañjulo'pi snehānvito'pi sudṛśo'pi suvartito'pi /
kāntākarāntarakucacchavimaṇḍito'pi svābhāvikīṃ malinatāṃ na jahāti dīpaḥ // MSS_6814

uddīptāgnirasau munirvijayate yasyodare jīryataḥ pāthodheravaśiṣṭamambu kathamapyudgīrṇamanyārṇavam /
kiṃ cāsmājjaṭharānalādiva navastatkālavāntikramān niryātaḥ sa punaryamāya payasāmantargato vāḍavaḥ // MSS_6815

uddeśo'yaṃ kanakasikatākomalaikāntakāntā- līlāvāsīkṛtatarutalaḥ kāmibhirnarmadāyāḥ /
kiṃcaitasmin suratasacivāstanvi te vānti vātā yeṣāmagre sarati kalitākaṇṭhakopo manobhūḥ // MSS_6816

uddeśo'yaṃ sarasakadalīśreṇiśobhātiśāyī kuñjotkarṣā kuritaramaṇīvibhramo narmadāyāḥ /
kiṃ caitasmin suratasuhṛdastanvi te vānti vātā yeṣāmagre sarati kalitākāṇḍakopo manobhūḥ // MSS_6817

uddhatā alamuddhartum auddhatyaṃ duritātmanām /
kṣārāṇāmeva sāmarthyaṃ malanāśāya vāsasām // MSS_6818

uddhatairiva parasparasa gād īritānyubhayataḥ kucakumbhaiḥ /
yoṣitāmatimadena jughūrṇur vibhramātiśayapuṃṣi vapūṃṣi // MSS_6819

uddhatairnibhṛtamekamanekaiś chedavan mṛgadṛśāmavirāmaiḥ /
śrūyate sma maṇitaṃ kalakāñcī- nūpuradhvanibhirakṣatameva // MSS_6820

uddharedātmanātmānaṃ nātmānamavasādayet /
ātmaiva hyātmano bandhur ātmaiva ripurātmanaḥ // MSS_6821

uddhartuṃ kila śailakelirabhasasrastāni pāthonidher antarbhūṣaṇamauktikāni divijastrībhiḥ samutkaṇṭhayā /
gāḍhaṃ tatra nimajjitena raviṇā baddhvā dṛḍhaṃ raśmibhiḥ protkṣiptāni nipatya tāni gagane tārāpadeśaṃ dadhuḥ // MSS_6822

uddhartuṃ dharaṇīṃ niśākararavī kṣeptuṃ marunmārgato vātaṃ stambhayituṃ payonidhijalaṃ pātuṃ giriṃ cūrṇitum /
śaktā yatra viśanti mṛtyuvadane kānyasya tatra sthitir yasmin yāti girirbile saha vanaiḥ kātra vyavasthā hyaṇoḥ // MSS_6823

uddhava mādhavasavidhe vinivedyaṃ sarvathā bhavatā /
api bahumūlyaṃ bhavanaṃ yamunākuñjopamaṃ na syāt // MSS_6824

uddhūtakāmānalatāpataptā vihāya doṣādhikajāṃ tu cintām /
vanādirāgāvayavaprabhedaṃ nareti matvā vanitā ramante //
uddhūtapāṃsupaṭalānumitaprabandha- dhāvatkhurāgracayacumbitabhūmibhāgāḥ /
nirmathyamānajaladhidhvanighoraghoṣam ete rathaṃ gaganasīmni vahanti vāhāḥ // MSS_6825

uddhūtā dhūmadhārā virahijanamanomāthino manmathāgneḥ kastūrīpatramālā timiratatiraho dikpurandhrīmukhānām /
nirvāṇā gāralekhā divasahutabhujaḥ saṃcaraccañcarīka- śreṇīyaṃ bhāti bhāsvatkaralulitanabhaḥkandarendīvarasya // MSS_6826

uddhūya dhūlīrdhavalā rasātalād vātyā lagantī gagane vyavartata /
phūtkārayantyeva bhuvoddhṛtā bhujā nidāghatāpākulayā tapātyaye // MSS_6827

uddhūyeta tanūlateti nalinīpatreṇa no vījyate sphoṭaḥ syāditi nā gakaṃ malayajakṣodāmbhasā sicyate /
syādasyātibharāt parābhava iti prāyo na vā pallavā- ropo vakṣasi tat kathaṃ kṛśatanorādhiḥ samādhīyatām // MSS_6828

uddhūyeta natabhrūḥ pakṣmanipātodbhavaiḥ pavanaiḥ /
iti nirnimeṣamasyā virahavayasyā vilokate vadanam // MSS_6829

uddhṛteṣvapi śastreṣu dūto vadati nānyathā /
te vai yathoktavaktāro na vadhyāḥ pṛthivībhujā // MSS_6830

uddhṛteṣvapi śastreṣu bandhuvargavadheṣvapi /
paruṣāṇyapi jalpanto vadhyā dūtā na bhūbhujā // MSS_6831

uddhriyamānendukarair unmajjatyandhakāravārinidheḥ /
kvāpi kvāpi vilagna- cchāyājambāladhoraṇī dharaṇī // MSS_6832

udbaddhebhyaḥ sudūraṃ ghanarajanitamaḥpūriteṣu drumeṣu prodgrīvaṃ paśya pādadvitayadhṛtabhuvaḥ śreṇayaḥ pheravāṇām /
ulkālokaiḥ sphuradbhirnijavadanaguhotsarpibhirvīkṣitebhyaś cyotatsāndraṃ vasāmbhaḥ kvathitaśavavapurmaṇḍalebhyaḥ pibanti // MSS_6833

udbandhanaṃ dṛḍhaṃ gāḍhaṃ siṃho'pi sahate yadi /
kathaṃ karaṭinastarhi nṛpacihnāni bibhrati // MSS_6834

udbhartṛgāminī puruṣa- bhāṣiṇī kāmacihnakṛtaveśā /
yā nātimāṃsayuktā surāpriyā sarvataścapalā // MSS_6835

udbhāvyamāno nalinīpalāśaiḥ samīraṇastaddhṛdayāspadasya /
karoti dāhasya nivāraṇaṃ nu saṃdhukṣaṇaṃ vā smarapāvakasya // MSS_6836

udbhāsitākhilakhalasya viśṛ khalasya prāgjātavismṛtanijādhamakarmavṛtteḥ /
daivādavāptavibhavasya guṇadviṣo'sya nīcasya gocaragataiḥ sukhamāsyate kaiḥ // MSS_6837

udbhāsite'ndhatamasavraja eti nāśaṃ sūne prayāntyubhayato'timarandamugdhāḥ /
siṃhā nihatya rudhiraṃ bahu bhakṣitaṃ yad dīpā kure madhukarāḥ kariṇaṃ vamanti // MSS_6838

udbhiduraṃ stanavadanaṃ locanamaligarvamocanaṃ sudṛśaḥ /
dṛṣṭvā vigatavicāraṃ dhātāraṃ nindati sthaviraḥ // MSS_6839

udbhinnaṃ kimidaṃ manobhavanṛpakrīḍāravindadvayaṃ sūte tat kathamekataḥ kila lasadromāvalīnālataḥ /
cakradvandvamidaṃ kṣamaṃ tadapi na sthātuṃ mukhendoḥ puro lāvaṇyāmbunimagnayauvanagajasyāvaimi kumbhadvayam // MSS_6840

udbhinnayauvanamanohararūpaśobhā- saṃbhāvitābhinavabhogamanobhavānām /
eṇīdṛśāṃ tvadupadeśavivarjitānāṃ mātarbhavanti nahi nāma samīhitārthāḥ // MSS_6841

udbhinnasāttvikavikārapariplavāni sadyastiraskṛtamanobhavavedanāni /
tanvi tvada gaparirambhasukhāmṛtāni prādurbhavantu punarāgatajīvitāni // MSS_6842

udbhinnastanakuḍmaladvayamuraḥ kiṃcit kapolasthalīṃ limpatyeva madhūkakāntiradharaḥ saṃmugdhalakṣmīmayaḥ /
pratyāsīdati yauvane mṛgadṛśaḥ kiṃ cānyadāvirbhaval lāvaṇyāmṛtapa kalepalaḍahacchāyaṃ vapurvartate // MSS_6843

udbhinnastabakāvataṃsasubhagāḥ pre khanmarunnartitāḥ puṣpodgīrṇaparāgapāṃśulalasatpatraprakāṇḍa tviṣaḥ /
gambhīrakramapañcamonmadapikadhvānocchaladgītayaḥ pratyujjīvitamanmathotsava iva krīḍantyamū bhūruhaḥ // MSS_6844

udbhinnā kalakaṇṭhakaṇṭhakuharāt karṇāmṛtasyandinī hṛdyā yadyapi mārdavaikavasatiḥ sā kākalīhuṃkṛtiḥ /
anyastanvi tathāpi te triṇayanapluṣṭasya jīvārpaṇaḥ pañceṣorucitaprapañcitarasaḥ pākāñcitaḥ pañcamaḥ // MSS_6845

udbhedaṃ pratipadya pakvabadarībhāvaṃ sametya kramāt puṃnāgākṛtimāpya pūgapadavīmāruhya bilvaśriyam /
labdhvā tālaphalopamāṃ ca lalitāmāsādya bhūyo'dhunā cañcatkāñcanakumbhajṛmbhaṇamibhāvasyāḥ stanau bibhrataḥ // MSS_6847

udbhrāntabhekakulakīrṇajale taḍāge ko'pyasti nāma yadi nānyagatirbakoṭaḥ /
utphullapadmasurabhīṇi sarāṃsi hitvā na sthātumarhati bhavāniha rājahaṃsa // MSS_6848

udyacchatā dhuramakāpuruṣānurūpāṃ gantavyamājinidhanena pituḥ pathā vā /
ācchidya vā svajananījanalocanebhyo neyo mayā ripuvadhūnayanāni bāṣpaḥ // MSS_6849

udyajjvālāvalībhirvaramiha bhuvanaploṣake havyavāhe ra gadvīcau praviṣṭaṃ jalanidhipayasi grāhanakrākule vā /
saṃgrāme vāriraudre vividhaśarahatānekayodhapradhāne no nārīsaukhyamadhye bhavaśatajanitānantaduḥkhapravīṇe // MSS_6850

udyañchaśī taruṇabhāskarakānticauraḥ sparśena śītakaralālitayā pradoṣe /
jñāto'rdhasuptanalinīpriyayā salajjaḥ pāṇḍutvamāpa rabhasādiva manmathārtaḥ // MSS_6851

udyataṃ śastramālokya viṣādaṃ yāti vihvalaḥ /
jīvanaṃ prati saṃtrāsto nāsti mṛtyusamaṃ bhayam // MSS_6852

udyatamekahastacaraṇaṃ dvitīyakararecitaṃ suvinataṃ vaṃśamṛda gavādyamadhuraṃ vicitrakaraṇānvitaṃ bahu vidham /
madrakametadadya subhagair vidagdhagaticeṣṭitaiḥ sulalitair nṛtyasi vibhramākulapadaṃ viviktarasabhāvitaṃ śaśimukhi // MSS_6853

udyatasya paraṃ hantuṃ stabdhasya vivaraiṣiṇaḥ /
patanaṃ jāyate'vaśyam kṛcchreṇa punarunnatiḥ // MSS_6854

udyatasya hi kāmasya prativādo na śasyate /
api nirmuktasa gasya kāmaraktasya kiṃ punaḥ // MSS_6855

udyatāsirnṛpo yatra tatraiva dhanarakṣaṇam /
kaṇṭakākulaśākhyāyāṃ lagnaṃ gṛhṇāti no phalam // MSS_6856

udyateta yathāśakti na prasajyeta jātucit /
sādhyānāṃ siddhyasiddhī yan niyatyā niyate kṛte // MSS_6857

udyateṣvapi śastreṣu dūto vadati nānyathā /
sadaivāvadhyabhāvena yathārthasya hi vācakaḥ // MSS_6858

udyateṣvapi śastreṣu yathoktaṃ śāsanaṃ vadet /
rāgāparāgau jānīyād dṛṣṭivaktraviceṣṭitaiḥ // MSS_6859

udyatkarakaravālaḥ śakatimiradhvaṃsane mahānipuṇaḥ /
kalkiharirvaḥ pāyād apāyataḥ kaliniśāntotthaḥ // MSS_6860

udyattārādhināthadyutihṛtipaṭavaḥ sāndrasindūraśoṇāḥ śrīmadvetaṇḍatuṇḍapratibhaṭabaṭavaḥ padmarāgātirāgāḥ /
dūrādānamrakamracchaviravikiraṇaśreṇikirmīritāntā guñjāpuñjānurāgadviguṇitamahasaḥ pāntu kṛṣṇā ghribhāsaḥ // MSS_6861

udyattāruṇyavāruṇyatiśayitamadocchvāsacāruṇyatī va prodañcatpañcabāṇapracuraruciradṛkcañcarīkaprapañce /
mandaśrīścandramāste sati sutanu mukhe procchvasattandramāste hīnaṃ śobhābhirambhoruhamapi rajanau naiti rambhoru hāsam // MSS_6862

udyatsaurabhagarbhanirbharamiladvālā kuraśrīmṛto mākandānavalokya yaḥ pratidiśaṃ sānandamutkūjitaḥ /
tānevādya phalāśayā pariraṭalluṇṭhākakākāvalī- vācālānupalabhya kokilayuvā jātaḥ sa vācaṃyamaḥ // MSS_6863

udyadgandhaprabandhāṃ paramasukharasāṃ kokilālāpajalpāṃ puṣpasraksaukumāryāṃ kusumaśaravadhūṃ rūpato nirjayantīm /
saukhyaṃ sarvendriyāṇāmabhimatamabhitaḥ kurvatīṃ mānaseṣṭāṃ satsaubhāgyāllabhante kṛtasukṛtavaśāḥ kāminīṃ martyamukhyāḥ // MSS_6864

udyadduḥsahavittatānavatayā baddhāvadhāne manasy unmārgabhramaṇe'vaśasya rabhasācchvabhre paribhrāmyataḥ /
anyo'pāhitakośapṛṣṭhaluṭhanāt saṃdarśitā gakṣater jantorhanta tanoti durgatiśamaṃ ramyānulomyo vidhiḥ // MSS_6865

udyadbarhiṣi dardurāravapuṣi prkṣīṇapānthāyuṣi ścyotadvipruṣi candraru muṣi sakhe haṃsadviṣi prāvṛṣi /
mā muñcoccakucāgrasantatapatadbāṣpākulāṃ bālikāṃ kāle kālakarālanīlajaladavyāluptabhāsvattviṣi // MSS_6866

udyadbālā kuraśrīrdiśi diśi daśanairebhirāśāgajānāṃ rohanmūlā sugaurairuragapatiphaṇairatra pātālakukṣau /
asminnākāśadeśe vikasitakusumā rāśibhistārakāṇāṃ nātha tvatkīrtivallī phalati phalamidaṃ bimbamindoḥ sudhārdram // MSS_6867

udyadvidrumakāntibhiḥ kisalayaistāmrāṃ tviṣaṃ bibhrato bhṛ gālīvirutaiḥ kalairaviśadavyāhāralīlābhṛtaḥ /
ghūrṇanto malayānilāhaticalaiḥ śākhāsamūhairmuhur bhrāntiṃ prāpya madhuprasa gamadhunā mattā ivāmī drumāḥ // MSS_6868

udyadvilocanahutāśataḍidvikāśa- vyāsaṃginī suradhunīpayasā sagarbhā /
bhrājatkalānidhibalākaviśobhamānā pāyājjaṭāghanaghaṭā vṛṣabhadhvajasya // MSS_6869

udyadvivekatapanapraphulle hṛdayāmbuja /
viśate bhagavadbhaktir aravinda ivendirā // MSS_6870

udyantu nāma subahūni mahāmahāṃsi candro'pyalaṃ bhuvanamaṇḍalamaṇḍanāya /
sūryādṛte na tadudeti na cāstameti yenoditena dinamastamitena rātriḥ // MSS_6871

udyantu śatamādityā udyantu śatamindavaḥ /
na vinā viduṣāṃ vākyair naśyatyābhyantaraṃ tamaḥ // MSS_6872

udyannādaṃ dhanvibhirniṣṭhurāṇi sthūlānyuccairmaṇḍalatvaṃ dadhanti /
āsphālyante kārmukāṇi sma kāmaṃ hastyārohaiḥ kuñjarāṇāṃ śirāṃsi // MSS_6873

udyannityaṃ tvaritas tamo'pagamayati karaiḥ samākṛṣya /
mahitas tadasi sthāne mitra pumāṃstvaṃ pare klībāḥ // MSS_6874

udyanneva jagadvisṛtvaraghanadhvāntaughamadhvaṃsayaḥ pādanyāsamaśeṣabhūdharaśiraḥ pīṭhītaṭeṣu nyadhāḥ /
dhikkṛtyendumapi śriyaṃ vyatanuthāḥ padmāptapadmotkare jīved vāsarameva vā tvamiva yastajjīvanaṃ jīvanam // MSS_6875

udyanmahānilavaśotthavicitravīci- vikṣiptanakramakarādinitāntabhītim /
ambhodhimadhyamupayāti vivṛddhavelaṃ lobhākulo maraṇadoṣamamanyamānaḥ // MSS_6876

udyanmahīpālamarīcimālī- śilīmukhaśreṇikarāvalībhiḥ /
udārabhūdāraghanāndhakāra- saṃbhāramucchinnataraṃ cakāra // MSS_6877

udyamaṃ kurute jantur daivaṃ sarvatra kāraṇam /
samudramanthanāllebhe harirlakṣmīṃ haro viṣam // MSS_6878

udyamaṃ kurvatāṃ puṃsāṃ phalaṃ bhāgyānusārataḥ /
samudramanthanāllebhe harirlakṣmīṃ haro viṣam // MSS_6879

udyamaṃ kurvatāṃ puṃsāṃ phalaṃ mārjārakarmavat /
janmaprabhṛti gaurnāsti payaḥ pibati nityaśaḥ // MSS_6880

udyamaḥ kalahaḥ kaṇḍūr dyūtamadyaparastriyaḥ /
nidrā maithunamālasyaṃ sevanāt tu vivardhate // MSS_6881

udyamaḥ sāhasaṃ dhairyaṃ balaṃ budhiḥ parākramaḥ /
ṣaḍete yasya tiṣṭhanti tasya devo'pi śa kitaḥ // MSS_6882

udyamasya prasādena dṛśyante vividhāḥ kalāḥ /
kātarā eva jalpanti yad bhāvyaṃ tad bhaviṣyati // MSS_6883

udyamākhyānamaparaṃ prakīrṇākhyānakaṃ tathā /
samasyākhyānamaparaṃ prahelyādipraśaṃsanam // MSS_6884

udyamī labhate siddhim ayogyo'pi suniścitam /
anūrurgaganasyāntaṃ prayātyeva dine dine //
udyamī siddhimāpnoti sahāyyavikalo'pi cet /
ekacakraratho'nūrusūto'rko vyoma gāhate // MSS_6885

udyamena vinā rājan na sidhyanti manorathāḥ /
kātarā iti jalpanti yad bhāvyaṃ tad bhaviṣyati // MSS_6886

udyamena vinā rājan na sidhyanti manorathāḥ /
nahi suptasya siṃhasya praviśanti mukhe mṛgāḥ // MSS_6887

udyamena hi sidhyanti kāryāṇi na manorathaiḥ /
nahi suptasya siṃhasya praviśanti mukhe mṛgāḥ // MSS_6888

udyame nāsti dāridryaṃ japyato nāsti pātakam /
maunena kalaho nāsti nāsti jāgarato bhayam // MSS_6889

udyamenaiva kāryāṇi sidhyanti na manorathaiḥ /
nahi suptasya siṃhasya viśanti vadane mṛgāḥ // MSS_6890

udyayau dīrghikāgarbhān mukulaṃ mecakotpalam /
nārīlocanacāturyaśa kāsaṃkucitaṃ yathā // MSS_6891

udyallāvaṇyalakṣmīvalayitavapuṣāṃ svargavārā ganānām āśleṣe yaḥ pramodaḥ sphurati ca garimā yo'mṛte mādhurīṇām /
saurabhyaṃ ku kume yat payasi vimalatā yāpyaho tatsamastaṃ mitraikatrekṣituṃ cedabhilaṣasi tadā paśya kṛṣṇasya kāvyam // MSS_6892

udyātyeva suhṛtkulaṃ pratibalaṃ yātyeva nīcaistarām āyāntyeva yaśaḥśriyaḥ pratidiśaṃ yāntyeva satkīrtayaḥ /
yenaikena mukhāgrapāṭitatanūbhūtārdrakoṭiśriyā sarvāścaryamayaḥ sa eva jayati tvatkhaḍgadhārāpathaḥ // MSS_6893

udyānaṃ kaumudī gītaṃ kāntā keliḥ suhṛt kathā /
kṛtināṃ sukṛtakrītaḥ svargabhogo bhuvi sthitaḥ // MSS_6894

udyānaṃ vanabhūmayaḥ kusumitairudgandhayaḥ pādapaiḥ śailā nirjharahāsino jaladharaśyāmā giriḥ kṛtrimaḥ /
nadyaḥ sārasamūrcchitormivalayā gharmābhiṣekāspadaṃ śītāḥ śīkarasaṃgamātsurabhayo mitraṃ sarojānilāḥ // MSS_6895

udyānapāla kalaśāmbuniṣecanānām etasya campakatarorayameva kālaḥ /
tasmin nidāghanihate ghanavāriṇā vā saṃvardhite tava vṛthobhayathopayogaḥ // MSS_6896

udyānamārutoddhūtāś cūtacampakareṇavaḥ /
udaśrayanti pānthānām aspṛśanto'pi locane // MSS_6897

udyānasahakārāṇām anudbhinnā na mañjarī /
deyaḥ pathikanārīṇāṃ satilaḥ salilāñjaliḥ // MSS_6898

udyānāni na sarvadā paribhavatrāsādivādhyāsate bhūmau nopaviśanti ye khalu rajaḥsaṃparkatarkādiva /
teṣāmapyatipūjanīyavapuṣāṃ nūnaṃ pikānāmiyaṃ dhik kaṣṭaṃ parapuṣṭateti kimapi prācāṃ phalaṃ karmaṇām // MSS_6899

udyāneṣu vicitrabhhojanavidhis tīvrātitīvraṃ tapaḥ kaupīnāvaraṇaṃ suvastramabhitaṃ bhikṣāṭanaṃ maṇḍanam /
āsannaṃ maraṇaṃ ca ma galasamaṃ satyaṃ samutpadyate tāṃ kāśīṃ parihṛtya hanta vibudhairanyatra kiṃ sthīyate // MSS_6900

udyāne sahakārakorakarasapratyāśayā kokilaḥ sthātuṃ vāñchati cittajanmanṛpatermitraṃ ca mantrī yataḥ /
kiṃtu dhvā kṣavijṛmbhiteṣu ca pikaprārabdhagāneṣu ca kreṃkāreṣu ca pañcamadhvaniṣu ca śrotā na vettyantaram // MSS_6901

udyogaḥ kṣayameti hanta sahasā jāḍyaṃ samujjṛmbhate mitrasyāpi ca darśanaṃ bhavati no kiṃ vānyadācakṣmahe /
yallokaspṛhaṇīyatāṃ gatamabhūt tajjīvanaṃ vyarthatāṃ prāptaṃ yena dunoti tan mama mano durdaivavad durdinam // MSS_6903

udyogaḥ śatruvan mitram ālasyaṃ mitravad viṣam /
viṣavac cāmṛtaṃ vidyā sudhāvad viṣama ganā // MSS_6904

udyogaḥ sāhasaṃ dhairyaṃ buddhiḥ śaktiḥ parākramaḥ /
utsāhaḥ ṣaḍvidho yasya tasya devo'pi śa kate // MSS_6905

udyogamedhādhṛtisattvasatya- tyāgānurāgasthitigauravāṇi /
jitendriyatvaṃ prasahiṣṇutā hrīḥ prāgalbhyamityātmaguṇapravekaḥ // MSS_6906

udyogādanivṛttasya susahāyasya dhīmataḥ /
chāyevānugatā tasya nityaṃ śrīḥ sahacāriṇī //
udyogānusārī lakṣmīḥ kīrtis tyāgānusāriṇī /
abhyāsānusārī vidyā buddhiḥ karmānusāriṇī // MSS_6907

udyoginaṃ puruṣasiṃhamupaiti lakṣmīr daivena deyamiti kāpuruṣā vadanti /
daivaṃ nihatya kuru pauruṣamātmaśaktyā yatne kṛte yadi na sidhyati ko'tra doṣaḥ // MSS_6908

udyoginaḥ karālambaṃ karoti kamalālayā /
anudyogikarālambaṃ karoti kamalāgrajā // MSS_6909

udyogena kṛte kārye siddhiryasya na vidyate /
daivaṃ tasya pramāṇaṃ hi kartavyaṃ pauruṣaṃ sadā // MSS_6910

udyogena vinā naiva kāryaṃ kimapi sidhyati /
nahi suptasya siṃhasya praviśanti mukhe mṛgāḥ // MSS_6911

udvartayantyā hṛdaye nipatya nṛpasya dṛṣṭirnyavṛtad drutaiva /
viyogivairāt kucayornakhā kair ardhendulīlairgalahastiteva // MSS_6913

udvartitamapi bahudhā- nuliptamapi candanāgururasādyaiḥ /
bhajati tathāpi śarīraṃ daurgandhyaṃ tatra ko hetuḥ // MSS_6914

udvāsayituṃ veśmani saraghāḥ kurvanti yanmadhucchattram /
durgā karoti nīḍaṃ kuryur valmīkamupadīkāḥ // MSS_6915

udvāhāropitārdrakṣatanijapadayoḥ saṃgatāmindumaulā- vānamre yāṃ sudhāṃśorvyadhita kila kalāṃ tūrṇamevānnapūrṇām /
saktānāmakṣatānāmamṛtadṛganalopādhitaḥ pakvabhāvān nānārthairannapūrṇā praṇatajanatateḥ pūrṇatāmātanotu // MSS_6916

udvijante yathā sarpān narādanṛtavādinaḥ /
dharmaḥ satyaṃ paro loke mūlaṃ svargasya cocyate // MSS_6917

udvīkṣya priyakarakuḍmalāpaviddhair vakṣojadvayamabhiṣiktamanyanāryāḥ /
ambhobhirmuhurasicadvadhūramarṣād ātmīyaṃ pṛthutaranetrayugmamuktaiḥ // MSS_6918

udvṛttadaityapṛtanāpatikaṇṭhapīṭha- cchedocchaladbahalaśoṇitaśoṇadhāram /
cakraṃ kriyādabhimatāni harerudāra- digdāhadāruṇanabhaḥ śriyamudvahad vaḥ // MSS_6919

udvṛttastanabhāra eṣa tarale netre cale bhrūlate rāgādhikyatamoṣṭhapallavadalaṃ kurvantu nāma vyathām /
saubhāgyākṣarapa ktikeva likhitā puṣpāyudhena svayaṃ madhyasthā hi karoti tāpamadhikaṃ romāvalī kena sā // MSS_6920

udvṛttastanabhārabha guramuro notkañcukaṃ kāritā saṃyogastu yathā tatheti sakalā nīvī na visraṃsitā /
bhūyaḥ saṃgama āvayoḥ kva nu bhavedevaṃ ca nollāpitā saṃbhrāntatvaritena bhītasuratenaivaṃ vayaṃ vañcitāḥ // MSS_6921

udvegaṃ janayanti saṃcitavṛṣavyāptājiropāntakāḥ prātaḥ śīrṇakuṭīrapuñjatalatāśimbītuṣārāvi lāḥ /
grāmā gomayadhūmasaṃtatiparikliṣṭāruṇaśmaśrubhir vṛddhaiḥ kuḍyanivātalīnanibhṛtairabhyarthyamānātapāḥ //
udvegasya nivāraṇāya duritacchedāya puṇyāptaye pānāya śravaṇāmṛtasya dhṛtaye kasmaicidārticchide /
ucchvāsaṃ puruṣottamācyuta hare govinda nārāyaṇa śrīvatsā ka mukunda kṛṣṇa kamalākānteti vācyaṃ muhuḥ // MSS_6922

udvejanīyo bhūtānāṃ nṛśaṃsaḥ pāpakarmakṛt /
trayāṇāmapi lokānām īśvaro'pi na tiṣṭhati // MSS_6923

udvejayati tīkṣṇena mṛdunā paribhūyate /
tasmād yathārhato daṇḍaṃ nayet pakṣamanāśritaḥ // MSS_6924

udvejayati tīkṣṇena mṛdunā paribhūyate /
daṇḍena nṛpatis tasmād yuktadaṇḍaḥ praśasyate // MSS_6925

udvejayati daridraṃ paramudrāyā jhaṇatkāraḥ /
gṛhapatiratimilitāyāḥ ka kaṇarāvo yathā jāram // MSS_6926

udvejayati bhūtāni daṇḍapāruṣyavān nṛpaḥ /
bhūtānyudvejyamānāni dviṣatāṃ yānti saṃśrayam // MSS_6927

udvejayati bhūtāni yasya rājñaḥ kuśāsanam /
siṃhāsanaviyuktasya tasya kṣipraṃ kuśāsanam // MSS_6928

udvejayatya gulipārṣṇibhāgān mārge śilībhūtahime'pi yatra /
na durvahaśroṇipayodharārtā bhindanti mandāṃ gatimaśvamukhyaḥ // MSS_6929

udveṣṭya svayameva lekhamuditaprasvedakampā gulis tasmin sekaviluptaśeṣaśithilaṃ dṛṣṭvā lipiprakramam /
etat kinnu hatāsmi saṃprati daśā tasyaivamāsīdayaṃ bāṣpo hanta karasya kampitamidaṃ hanteti sā roditi // MSS_6930

udvoḍhuṃ kanakavibhūṣaṇānyaśaktaḥ sadhrīcā valayitapadmanālasūtraḥ /
ārūḍhaprativanitākaṭākṣabhāraḥ sādhīyo gururabhavad bhujastaruṇyāḥ // MSS_6931

unnataṃ padamavāpya yo laghur helayaiva sa patediti bruvan /
śailaśekharagato dṛṣatkaṇaś cārumārutadhutaḥ patatyadhaḥ // MSS_6932

unnataṃ mānasaṃ yasya bhāgyaṃ tasya samunnatam /
nonnataṃ mānasaṃ yasya bhāgyaṃ tasyāsamunnatam // MSS_6933

unnataṃ sadanamuccakairhayo mākṣikaṃ dadhi saśarkaraṃ payaḥ /
yāminī śaśikalā sukomalā labhyate kathamanarcite śive // MSS_6934

unnataḥ prollasaddhāraḥ kālāgurumalīmasaḥ /
payodharabharastanvyāḥ kaṃ na cakre'bhilāṣiṇam // MSS_6935

unnataghanamadhyagataṃ nirguṇamapi suradhanuḥ śobhām /
tena mahadbhiḥ sākaṃ saṃvāsaḥ prārthyate vijñaiḥ // MSS_6936

unnatadakṣiṇapakṣā bhakṣyamukhī vihitapārthivaninādā /
tārā tarumadhigacchati tadyacchati vāñchitādadhikam // MSS_6937

unnatānāṃ suvaṃśānāṃ dvaidhaṃ tāvanna jāyate /
yāvat kuṭhāradhāreva yoṣid viśati nāntaram // MSS_6938

unnatāvanatabhāvavattayā candrikā satimirā gireriyam /
bhaktibhirbahuvidhābhirarpitā bhāti bhūtiriva mattadantinaḥ // MSS_6939

unnateṣu śaśinaḥ prabhā sthitā nimnasaṃśrayaparaṃ niśātamaḥ /
nūnamātmasadṛśī prakalpitā vedhasaiva guṇadoṣayor gatiḥ // MSS_6940

unnato'pi viśado'pi komalo'py adya jāḍyaharaṇakṣamo'pi ca /
antarujjvalaguṇo'pi nirdhanas tūlarāśiriva yāti lāghavam // MSS_6941

unnatyai namati prabhuṃ prabhugṛhān draṣṭuṃ bahistiṣṭhati svadravyavyayamātanoti jaḍadhīrāgāmivittāśayā /
prāṇān prāṇitumeva muñcati raṇe kliśnāti bhogecchayā sarvaṃ tad viparītameva kurute tṛṣṇāndhadṛk sevakaḥ // MSS_6942

unnamayya sakacagrahamāsyaṃ cumbati priyatame haṭhavṛttyā /
huṃ hu muñca mama meti ca mandaṃ jalpitaṃ jayati mānadhanāyāḥ // MSS_6943

unnamitaikabhrūlatam ānanamasyāḥ padāni racayantyāḥ /
kaṇṭakitena prathayati mayyanurāgaṃ kapolena // MSS_6944

unnamya dūraṃ muhurānamantyaḥ kāntāḥ ślathībhūtanitambajāḍyāḥ /
dolāvilāsena jitaśramatvāt prakarṣamāpuḥ puruṣāyiteṣu // MSS_6945

unnamyonnamya tatraiva daridrāṇāṃ manorathāḥ /
patanti hṛdaye vyarthā vidhavāstrīstanā iva // MSS_6946

unnamrasvapayodharāntarapayodhārābhirānandi saḥ cañcadbālakalāpakān kalagiro mugdhān navā ghrikramān /
tvayyādhāya śikhaṇḍinaḥ śiva śiva prāvṛṭ samāptiṃ gatā teṣu tvaṃ tu śaraccharārucalitā jātāsi dhautāsivat // MSS_6947

unnayati nābhinimnān muktāvalipāśi romarājinalam /
smaraśabaraḥ stanabhūdhara- nipatattarunākṣipakṣibandhāya // MSS_6948

unnidrakandaladalāntaralīyamāna- guñjanmadāndhamadhupe navameghakāle /
svapne'pi yaḥ pravasati pravihāya kāntāṃ tasmai viṣāṇarahitāya namo vṛṣāya // MSS_6949

unnidrakokanadareṇupiśa gitā gā gāyanti mañju madhupā gṛhadīrghikāsu /
etaccakāsti ca ravernavabandhujīva- puṣpacchadābhamudayācalacumbi bimbam // MSS_6950

unnidratā matsyasagandhitā ca pravālahāniḥ sapipīlikātvam /
tvagbhraṃśanād vārikṛtādajīrṇāt tarorbhavet tatra cikitsanīyam // MSS_6951

unnidrapriyakamanoramaṃ ramaṇyāḥ saṃreje sarasi vapuḥ prakāśameva /
yuktānāṃ vimalatayā tiraskriyāyai nākrāmannapi hi bhavatyalaṃ jalaughaḥ // MSS_6952

unnidreṇa mayādya cintitamabhūdyatrāvatārā harer ākhyātā daśa kīrtito'si na kathaṃ tatra tvamekādaśaḥ /
tviccāritramagocaraṃ kavigirāṃ jānannapi kṣmāpate na prastaumi bhayena bhāratakaveḥ kastādṛśaṃ vakṣyati // MSS_6953

unnīto bhavabhūtinā pratidinaṃ bāṇe gate yaḥ purā yaścīrṇaḥ kamalāyudhena suciraṃ yenāgamat keśaṭaḥ /
yaḥ śrīvākpatirājapādarajasāṃ saṃparkapūtaściraṃ diṣṭyā ślāghyaguṇasya kasyacidasau mārgaḥ samunmīlati // MSS_6954

unmagnacañcalavanāni vanāpagānām āśyānasaikatatara gaparaṃparāṇi /
nimnāvaśiṣṭasalilāni mano haranti rodhāṃsi haṃsapadamudritakardamāni // MSS_6955

unmajjanmakara ivāmarāpagāyā vegena pratimukhametya bāṇanadyāḥ /
gāṇḍīvī kanakaśilānibhaṃ bhujābhyām ājaghne viṣamavilocanasya vakṣaḥ // MSS_6956

unmatta kaṇṭakiphalapratiyogibuddhyā vairaṃ vṛthaiva kuruṣe panasena sārdham /
santo hasanti na bhajanti bhajanti cet tvāṃ bhrāntā bhavanti sahasā na punarbhajanti // MSS_6957

unmatta dhūrta taruṇendunivāsayogye sthāne piśācapatinā viniveśito'si /
kiṃ kairavāṇi vikasanti tamaḥ prayāti candropalo dravati vārdhirupaiti vṛddhim // MSS_6958

unmattapremasaṃrambhād ārabhante yada ganāḥ /
tatra pratyūhamādhātuṃ brahmāpi khalu kātaraḥ // MSS_6959

unmattamāsādya haraḥ smaraśca dvāvapyasīmāṃ mudamudvahete /
pūrvaṃ paraspardhitayā prasūnaṃ nūnaṃ dvitīyo virahādhidūnam // MSS_6960

unmattānāṃ ca yā gāthāḥ śiśūnāṃ yacca bhāṣitam /
striyo yacca prabhāṣante tasya nāsti vyatikramaḥ // MSS_6961

unmattānāṃ bhuja gānāṃ madyapānāṃ ca dantinām /
strīṇāṃ rājakulānāṃ ca viśvasanti gatāyuṣaḥ // MSS_6962

unmattānāṃ bhuja gānāṃ śṛ giṇāṃ śastrapāṇinām /
viśvāso naiva kartavyaḥ strīṣu rājakuleṣu ca // MSS_6963

unmadatayā kayācit kadācidapathapravṛttamapi puruṣam /
sadyaḥ suhṛdupadeśaḥ sṛṇiriva kariṇaṃ nivarttayati // MSS_6964

unmādagadgadagiro madavihvalākṣā bhraśyannijaprakṛtayaḥ kṛtamasmarantaḥ /
aiśvaryasīdhurasapānavighūrṇamānāḥ ke nāma na pratipadaṃ puruṣāḥ skhalanti // MSS_6965

unmādameke puṣyanti yāntyanye dviṣatāṃ vaśam /
dāsyameke ca gacchanti pareṣāmarthahetunā // MSS_6966

unmīlattrivalītara gavalayā prottu gapīnastana- dvandvenodyatacakravākamithunā vaktrāmbujodbhāsinī /
kāntākāradharā nadīyamabhitaḥ krūrāśayā neṣyate saṃsārārṇavamajjanaṃ yadi tato dūreṇa saṃtyajyatām // MSS_6967

unmīlatpulakaṃ viloladalakaṃ svidyatkapolasthalaṃ bhrāmyatkuṇḍalamākulākulalasatsītkāramudyatkaram /
kiṃcitkuñcadudañcitabhru vilasaccolaṃ galannīvikaṃ syād bhūyo'pi kadā madākuladṛśorbimbādharāsvādanam // MSS_6968

unmīlatpulakā kureṇa niviḍāśleṣe nimeṣeṇa ca krīḍākūtavilokite'dharasudhāpāne mudhā narmabhiḥ /
ānandābhigamena manmathakalāyuddhe'pi yasminnabhūt pratyūho na tayorbabhūva suratārambhaḥ priyaṃbhāvukaḥ // MSS_6969

unmīlatyurasā guṇālinicitā nirdūṣaṇā bhūṣaṇā sollāsoṣasi lolayā sumanasā sūktyā manohāriṇī /
śayyāmetya mṛduṃ madīyakavitevāmbhojinīnāyikā kasyāpyunnatapūrvapuṇyatapasaḥ kaṇṭhaṃ samāli gati // MSS_6970

unmīlatguḍapākatantulatayā rajjvā bhramīrarjayan dānāntaḥśrutaśarkarācalamathaḥ svenāmṛtāndhāḥ smaraḥ /
navyāmikṣurasodadheryadi sudhāmutthāpayet sā bhavaj jihvāyāḥ kṛtimāhvayeta paramāṃ matkarṇayoḥ pāraṇām // MSS_6971

unmīladyauvanāsi priyasakhi viṣamāḥ śreṇayo nāgarāṇāṃ tasmāt ko'pi tvayādyaprabhṛti na sahasā saṃmukhaṃ vīkṣaṇīyaḥ /
yāvac candrārkamekaḥ patiratiśayitaśraddhayā sevitavyaḥ kartavyā rūparakṣā vacasi na hṛdayaṃ deyamasmadvidhānām // MSS_6972

unmīladrasabindugandhakusumāvallyo vasantodaye kāntāḥ komalapallavāḥ kati kati krīḍāvane santi na /
saubhāgyaikanidhe rasāla tadapi śrīmañjarīśālinas tvatto'nyatra ca kutracin madhukaraśreṇī na viśrāmyati // MSS_6973

unmīladvadanendukāntivisarairdūraṃ samutsāritaṃ bhagnaṃ pīnakucasthalasya ca rucā hastaprabhābhirhatam /
etasyāḥ kalaviṃkakaṇṭhakadalīkalpaṃ milatkautukād aprāptābhimukhaṃ ruṣeva sahasā keśeṣu lagnaṃ tamaḥ // MSS_6974

unmīlanti kiyanti vā na kusumānyuṣṇadyuterudgame tattvetāvati bandhurityatisakhītyādityakānteti ca /
kīrtiṃ dattavatāṃ trilokaviditāmevaṃ kavīnāmṛṇaṃ kiṃ kṛtveyamapākarotu januṣāṃ koṭyāpi nālīkinī // MSS_6975

unmīlanti nakhairlunīhi vahati kṣaumāñcalenāvṛṇu krīḍākānanamāviśanti valayakvāṇaiḥ samuttrāsaya /
itthaṃ vañjuladakṣiṇānilakuhūkaṇṭhīṣu saṃketika- vyāhārāḥ subhaga tvadīyavirahe tasyāḥ sakhīnāṃ mithaḥ // MSS_6976

unmīlanti niśāniśācaravadhūtproccāṭanāmāntrikāḥ sāyaṃ sālasasuptapa kajavanaprodbodhavaitālikāḥ /
phullatpa kajakośagarbhakuharaprodbhūtabhṛ gāvalī- jha kārapraṇavopadeśaguravas tīvradyuteraṃśavaḥ // MSS_6977

unmīlanti mṛṇālakomalaruco rājīvasaṃvartikā- saṃvartavratavṛttayaḥ katipaye pīyūṣabhānoḥ karāḥ /
apyusrairdhavalībhavatsu giriṣu kṣubdho'yamunmajjatā viśveneva tamomayo nidhirapāmahnāya phenāyate // MSS_6978

unmīlannayanāntakāntilaharīniṣpītayoḥ kevalād āmodādavadhāraṇīyavapuṣoḥ kāntāsakhena kṣaṇam /
yatkarṇotpalayoḥ sthitena bhavatā kiṃcit samudguñjitaṃ bhrātastiṣṭhati kutra tat kathaya me kāntaṃ priyāyā mukham // MSS_6979

unmīlanmaṇiraśmijālajaṭilacchāyaṃ raṇatka kaṇaṃ bibhrāṇastava deva vairikadanakrīḍākaṭhoraḥ karaḥ /
tyaktvā saṃyati jīvitāni ripavo ye svargamārge gatās tānākraṣṭumivāviveśa rabhasāc caṇḍadyutermaṇḍalam // MSS_6980

unmīlanmadhugandhalubdhamadhupavyādhūtacūtā kura- krīḍatkokilakākalīkalaravairudgīrṇakarṇajvarāḥ /
nīyante pathikaiḥ kathaṃ kathamapi dhyānāvadhānakṣaṇa- prāptaprāṇasamāsamāgamarasollāsairamī vāsarāḥ // MSS_6981

unmīlanmukulakarālakundakośa- praścyotadghanamakarandagandhabandho /
tāmīṣatpracalavilocanāṃ natā gīm ālin gan pavana mama spṛśā gama gam // MSS_6982

unmīlayanti kusumāni manoramāṇi ke nāma nātra taravaḥ samayocitāni /
kasyedṛśaṃ kathaya dohadamasti tasya yādṛkvinirmitamaśokamahīruhasya // MSS_6983

unmīlallīlanīlotpaladaladalanāmodamedasvipūra- kroḍakrīḍadvijālīgarududitamarutsphālavācālavīci ḥ /
etenākhāni śākhānivahanavaharitparṇapūrṇadrumālī- vyālīḍhopāntaśāntavyathapathikadṛśāṃ dattarāgastaḍāgaḥ // MSS_6984

unmīlitaṃ tūlikayeva citraṃ sūryāṃśubhirbhinnamivāravindam /
babhūva tasyāścaturaśraśobhi vapurvibhaktaṃ navayauvanena // MSS_6985

unmīlyākṣi sakhīrna paśyasi na cāpyuktā dadāsyuttaraṃ no vetsīdṛśamatra nedṛśamimāṃ śūnyāmavasthāṃ gatā /
talpādṛśyakara kapañjaramidaṃ jīvena liptaṃ manā muñcantī kimu kartumicchasi kuru premānyadeśāgate // MSS_6986

unmukulitādharapuṭe bhūtikaṇatrāsamīlitārdhākṣi /
dhūmo'pi neha virama bhramaro'yaṃ śvasitamanusarati // MSS_6987

unmuktakañcukatayeyamudārakāntiḥ śastrīva śambarariporapanītakośā /
raktāvakuṇṭhanapaṭīracitāpidhānā saṃdhyāmbuvāhakaliteva śaśā karekhā // MSS_6988

unmuktakramahārimeruśikharāt krāmantamanyo dharaḥ ko'tra tvāṃ śarabhīkiśorapariṣaddhaureya dhartuṃ kṣamaḥ /
tasmād durgamaśṛ gala ghanakalādurlālitātman vraja tvadvāsāya sa eva kīrṇakanakajyotsno girīṇāṃ patiḥ // MSS_6989

unmuktamānakalahā ramadhvaṃ dayitānvitāḥ /
itīva madhurālāpāḥ kokilā jagadur janān // MSS_6990

unmuktābhirdivasamadhunā sarvatastābhireva svacchāyābhirniculitamiva prekṣyate viśvametat /
paryanteṣu jvalati jaladhau ratnasānau ca madhye citrā gīyaṃ ramayati tamaḥstomalīlā dharitrī // MSS_6991

unmucya svajanānupekṣya tṛṇavat prāṇānapi preyasas tīrtvā dustaramarṇavaṃ ca vaṇijaḥ prāptāḥ paṭīrāśayā /
śvāsaiste vinivartitāḥ pratibhayaiḥ svastho bhavātaḥparaṃ tvaṃ vā kevalama gama gamuraga vyālimpa gandhadravaiḥ // MSS_6992

unmudrīkṛtaviśvavismayabharaistattanmahārghairguṇair durgādhe hṛdayāmbudhau tava bhaven naḥ sūktiga gā yadi /
viśvaśvitramata ginīghanarasasyandinyamandadhvanir ga gāsāgarasaṃgamaḥ punarivāpūrvaḥ samunmīlati // MSS_6993

unmūlitālānavilābhanābhiś chinnaskhalacchṛ khalaromarājiḥ /
mattasya seyaṃ madanadvipasya prasvāpavaproccakucāstu vāstu // MSS_6994

unmūlya sitakeśāṃstu mūle mule ca tatkṣipet /
tataḥ keśāḥ prajāyante kṛṣṇāḥ kautukakāriṇaḥ /
yuktyā pūrvoktayā yuñjyān meṣaśṛ gīpayaḥ sudhīḥ // MSS_6995

unmūlyālānabhūmīruhamatitarasotkhaṇḍitāṇḍ ūvitānāny- ākarṣanneṣa pādairmadajalakaluṣaḥ kṣiptanakṣatramālaḥ /
śuṇḍādaṇḍābhighātairnabhasi vidalayan puṣkarāvartakādīn dhāvatyādhūtamūrdhā harimabhirabhasād devaputraḥ karīndraḥ // MSS_6996

unmṛṣṭaṃ kucasīmni patramakaraṃ dṛṣṭvā haṭhāli ganāt kopo māstu punarlikhāmyamumiti smere raghūṇāṃ vare /
kopeṇāruṇito'śrupātadalitaḥ premṇā ca vistārito datto maithilakanyayā diśatu naḥ kṣemaṃ kaṭākṣā kuraḥ // MSS_6997

unmṛṣṭapatrā lulitālakāntāḥ kaṇṭheṣu lagnā jaghanaṃ spṛśantaḥ /
kucasthalīṣvāhatimādadhānā gatā vadhūnāṃ priyatāṃ jalaughāḥ // MSS_6998

unmeṣaṃ yo mama na sahate jātivairī niśāyām indorindīvaradaladṛśā tasya saundaryadarpaḥ /
nītaḥ śāntiṃ prasabhamanayā vaktrakāntyeti harṣāl lagnā manye lalitatanu te pādayoḥ padmalakṣmīḥ // MSS_6999

upakarotyapakṛto hyuttamo'pyanyathādhamaḥ /
madhyamaḥ sāmyamanvicched aparaḥ svārthatatparaḥ // MSS_7000

upakartādhikārāḍhyaḥ svāparādhaṃ na manyate /
upakāraṃ dhvajīkṛtya sarvameva vilumpati // MSS_7001

upakartuṃ priyaṃ vaktuṃ kartuṃ snehamanuttamam /
sajjanānāṃ svabhāvo'yaṃ kenenduḥ śiśirīkṛtaḥ // MSS_7002

upakartuṃ yathā svalpaḥ samartho na tathā mahān /
prāyaḥ kūpastṛṣāṃ hanti satataṃ na tu vāridhiḥ // MSS_7003

upakartuḥ kṛtaghnasyāpy ubhayoriyatī bhidā /
sadyo hi vismaratyādyaḥ kṛtaṃ paścāt tu paścimaḥ // MSS_7004

upakartuḥ sthiraṃ dravyaṃ yatnas tatkālasaṃbhavaḥ /
kimasti tālavṛntasya mandamārutasaṃgrahaḥ // MSS_7005

upakartumanupakartuḥ priyāṇi kartuṃ kṛtānyanusmartum /
vinipatitāṃścoddhartuṃ kulānvitānāmucitametat // MSS_7006

upakartumaprakāśaṃ kṣantuṃ nyūneṣvayācitaṃ dātum /
abhisaṃdhātuṃ ca guṇaiḥ śateṣu kecid vijānanti // MSS_7007

upakartrāriṇā saṃdhir na mitreṇāpakāriṇā /
upakārāpakārau hi lakṣyaṃ lakṣaṇametayoḥ // MSS_7008

upakāraṃ suhṛdvarge yo'pakāraṃ ca śatruṣu /
nṛmegho varṣati prājñas tasyecchanti sadonnatim // MSS_7009

upakāraṃ smarantastu kṛtajñatvavaśaṃvadāḥ /
padavīmupakart ṇāṃ yānti niścetanā api // MSS_7010

nirvāṇamanu nirvāti tapanaṃ tapanopalaḥ /
indumindumaṇiḥ kiṃ ca śuṣyantamanu śuṣyati // MSS_7011

upakāraḥ paro dharmaḥ paro'rthaḥ karmanaipuṇam /
pātre dānaṃ paraḥ kāmaḥ paro mokṣo vitṛṣṇatā // MSS_7012

upakārakamāyaterbhṛśaṃ prasavaḥ karmaphalasya bhūriṇaḥ /
anapāyi nibarhaṇaṃ dviṣāṃ na titikṣāsamamasti sādhanam // MSS_7013

upakāragṛhītena śatruṇā śatrumuddharet /
pādalagnaṃ karasthena kaṇṭakeneva kaṇṭakam // MSS_7014

upakāraparaḥ pravaraḥ pratyupakāraṃ karoti madhyasthaḥ /
nīcastadapi na kurute upakārvaśād bhavati śatruḥ saḥ // MSS_7015

upakāraparaḥ svabhāvata satataṃ sarvajanasya sajjanaḥ /
asatāmaniśaṃ tathāpyaho guruhṛdrogakarī tadunnatiḥ // MSS_7016

upakārapradhānaḥ syād apakārapare'pyarau /
saṃpadvipatsvekamanā hetāvīrṣyet phale na tu // MSS_7017

upakāraphalaṃ mitram apakāro'rilakṣaṇam /
... ... ... ... ... ... ... ... ... ... // MSS_7018

upakārameva tanute vipadgataḥ sadguṇo nitarām /
mūrcchāṃ gato mṛto vā nidarśanaṃ pārado'tra rasaḥ // MSS_7019

upakāraśatenāpi gṛhyate kena durjanaḥ /
sādhuḥ saṃmānamātreṇa bhavatyevātmavikrayī // MSS_7020

upakāraśatenāpi dānaiścāpi suvistaraiḥ /
lālanāt prītipūrvācca na grāhyo bhaginīsutaḥ // MSS_7021

upakāraścāpakāro yasya vrajati vismṛtim /
pāṣāṇahṛdayasyāsya jīvatītyabhidhā mudhā // MSS_7022

upakārācca lokānāṃ nimittānmṛgapakṣiṇām /
bhayāllobhācca mūrkhāṇāṃ maitrī syād darśanāt satām // MSS_7023

upakārādṛte'pyāśu mitraṃ śreyasi tiṣṭhati /
mitravān sādhayatyarthān duḥsādhyānapyanādarāt // MSS_7024

upakārāya na jātaḥ sapadi sujātaḥ kva jātavaire'pi /
grāsayati grasto'pi drohiṇamamṛtāni rohiṇīramaṇaḥ // MSS_7025

upakārāya yā puṃsāṃ na parasya na cātmanaḥ /
patrasaṃcayasaṃbhāraiḥ kiṃ tayā bhāravidyayā // MSS_7026

upakāriṇamapi pūjyaṃ hanti mahāntaṃ khalo'trapo'vasare /
dhṛṣṭadyumno madhye- vīraṃ hatavān guruṃ śāntam // MSS_7027

upakāriṇi vikṣīṇe śanaiḥ kedāravāriṇi /
sānukrośatayā śālir abhūt pāṇḍuravā mukhaḥ // MSS_7028

upakāriṇi viśrabdhe śuddhamatau yaḥ samācarati pāpam /
taṃ janamasatyasaṃdhaṃ bhagavati vasudhe kathaṃ vahasi // MSS_7029

upakāriṇi vītamatsare vā sadayatvaṃ yadi tatra ko'tirekaḥ /
ahite sahasāparāddhalabdhe saghṛṇaṃ yasya manaḥ satāṃ sa dhuryaḥ // MSS_7030

upakāriṣu yaḥ sādhuḥ sādhutve tasya ko guṇaḥ /
apakāriṣu yaḥ sādhuḥ sa sādhuḥ sadbhirucyate // MSS_7031

upakāre kṛtajñatvam apakāre kṛtaghnatā /
viṣayasya guṇāvetau kartuḥ syātāṃ viparyayau // MSS_7032

upakāreṇa dūyante na sahante'nukampitām /
āpatsvapi durārādhyā nityaduḥkhā manasvinaḥ // MSS_7033

upakāreṇa nīcānām apakāro hi jāyate /
payaḥpānaṃ bhujaṃgānāṃ kevalaṃ viṣavardhanam // MSS_7034

upakāreṇa vīrastu pratikāreṇa yujyate /
akṛtajño'pratikṛto hanti sattvavatāṃ manaḥ // MSS_7035

upakāryopakāritvaṃ dūre cet sā hi mitratā /
puṣpavantau kimāsannau paśya kairavapadmayoḥ // MSS_7036

upakṛtaṃ bahu tatra kimucyate sujanatā prathitā bhavatā param /
vidadhadīdṛśameva sadā sakhe sukhitamāssva tataḥ śaradāṃ śatam // MSS_7037

upakṛtamanena sutarām ityasatāmasti na kvacidapekṣā /
hotuḥ svahastamāśrita udvahato'gnir dahatyeva // MSS_7038

upakṛtavatāpyanārye nāśvasitavyaṃ kṛtipriyo'smīti /
payasāpi siktamūlo bhavati hi madhuro na picumandaḥ // MSS_7039

upakṛtavatā śrīratnābhyāṃ hareḥ śaśilekhayā manasijaripoḥ pīyūṣeṇāpyaśeṣadivaukasām /
kathamitarathā tena stheyaṃ yaśobharamantharaṃ yadi na mathanāyāsaṃ dhīraḥ saheta payonidhiḥ // MSS_7040

upakṛtireva khalānāṃ doṣasya garīyaso bhavati hetuḥ /
anukūlācaraṇena hi kupyanti vyādhayo'tyartham // MSS_7041

upakṛtisāhasikatayā kṣatimapi gaṇayanti no guṇinaḥ /
janayanti hi prakāśaṃ dīpaśikhāḥ svā gadāhena // MSS_7042

upakṛtya bhavanti dūrataḥ parataḥ pratyupakāraśa kayā /
iyameva hi sattvaśālināṃ mahatāṃ kāpi kaṭhoracittatā // MSS_7043

upakramaṃ vāñchitamāśu kuryād dūtopayānāt kriyamāṇasaṃdhiḥ /
sa ced visaṃdhiḥ sa tu tatra caikaḥ kṛto bhavatyātmasamucchrayaśca // MSS_7044

upagūḍhavelamalaghūrmibhujaiḥ saritāmacukṣubhadadhīśamapi /
rajanīkaraḥ kimiva citramado yadurāgiṇāṃ gaṇamana galaghum // MSS_7045

upagūhati davadahane tribhuvanadhanyāmaraṇyānīm /
mūrtā ivāndhakārāḥ pratidiśamapayānti kāsarāvalayaḥ // MSS_7046

upacaritāpyatimātraṃ paṇyavadhūḥ kṣīṇasaṃpadaḥ puṃsaḥ /
pātayati dṛśaṃ vrajataḥ spṛhayā paridhānamātre'pi // MSS_7047

upacaritā hariṇadṛśaḥ sajjanagoṣṭhīṣu miśritā vācaḥ /
caritaṃ klamanamadavanaṃ na vidheḥ kuṭilādapi trāsaḥ // MSS_7048

upacāraḥ kartavyo yāvadanutpannasauhṛdāḥ puruṣāḥ /
utpannasauhṛdānām upacāraḥ kaitavaṃ bhavati // MSS_7049

upacāravidhijño'pi nirdhanaḥ kiṃ kariṣyati /
nira kuśa ivārūḍho mattadviradamūrdhani // MSS_7050

upacārānunayāste kitavasyopekṣitāḥ sakhīvacasā /
adhunā niṣṭhuramapi yadi sa vadati kalikaitavād yāmi // MSS_7051

upacitāvayavā śucibhiḥ kaṇair alikadambakayogamupeyuṣī /
sadṛśakāntiralakṣyata mañjarī tilakajālakajālakamauktikaiḥ // MSS_7052

upaciteṣu pareṣvasamarthatāṃ vrajati kālavaśād balavānapi /
tapasi mandagabhastirabhīṣumān nahi mahāhimahānikaro'bhavat // MSS_7053

upacchandyāpi dātavyaṃ baline śāntimicchatā /
samūlameva gāndhārir aprayacchan gataḥ kṣayam // MSS_7054

upajapyānupajaped budhyetaiva ca tatkṛtam /
yukte ca daive yudhyeta jayaprepsurapetabhīḥ // MSS_7055

upajāpaḥ kṛtastena tānākopavatastvayi /
āśu dīpayitālpo'pi sāgnīnedhānivānilaḥ // MSS_7056

upajāpaścirārodho'vaskandas tīvrapauruṣam /
durgasya la ghanopāyāś catvāraḥ kathitā ime // MSS_7057

upajāpasahān vila ghayan sa vidhātā nṛpatīn mahoddhataḥ /
sahate na jano'pyadhaḥkriyāṃ kimu lokādhikadhāma rājakam // MSS_7058

upajāpahṛtasvāmisnehasīmni parāśrayam /
maule vāñchati medinyāḥ patyuḥ pāto na saṃśayaḥ // MSS_7059

upajīvati sma satataṃ dadhataḥ parimugdhatāṃ vaṇigivoḍupateḥ /
ghanavīthivīthimavatīrṇavato nidhirambhasāmupacayāya kalāḥ // MSS_7060

upajīvyā hatā kanyā svārthe pākakriyā hatā /
śūdrabhikṣāhato yāgaḥ kṛpaṇasya hataṃ dhanaṃ // MSS_7061

upatāpyamānamalaghūṣṇimabhiḥ śvasitaiḥ sitetarasarojadṛśaḥ /
dravatāṃ na netumadharaṃ kṣamate navanāgavallidalarāgarasaḥ // MSS_7062

upadiśati lokavṛttaṃ vitarati vittaṃ vinodayati cittam /
uttambhayati mahattvaṃ vidyā hṛdyā surājaseveva // MSS_7063

upadeśaṃ viduḥ śuddhaṃ santas tamupadeśinaḥ /
śyāmāyate na yuṣmāsu yaḥ kāñcanamivāgniṣu // MSS_7064

upadeśapradāt ṇāṃ narāṇāṃ hitamicchatām /
parasminnihaloke ca vyasanaṃ nopapadyate // MSS_7065

upadeśo na dātavyo yādṛśe tādṛśe nare /
paśya vānaramūrkheṇa sugṛhī nirgṛhīkṛtā // MSS_7066

upadeśo hi mūrkhāṇāṃ krodhāyaiva śamāya na /
payaḥpānaṃ bhuja gānāṃ viṣāyaivāmṛtāya na // MSS_7067

upadeśo hi mūrkhāṇāṃ prakopāya na śāntaye /
payaḥpānaṃ bhuja gānāṃ kevalaṃ viṣavardhanaṃ // MSS_7068

upadraṣṭānumantā ca bhartā bhoktā maheśvaraḥ /
paramātmeti cāpyukto dehe'smin puruṣaḥ paraḥ // MSS_7069

upadhāśodhitāḥ samyag īhamānāḥ phalodayam /
te'sya sarvaṃ parīkṣeran sānurāgāḥ kṛtākṛtam // MSS_7070

upetya dhīyate yasmād upadheti tataḥ smṛtā /
upāya upadhā jñeyā tayāmātyān parīkṣayet // MSS_7071

... ... ... /
upadhitrayaśuddhito'sya kiṃ kanakasyeva paraṃ parīkṣaṇam // MSS_7072

upadhivasatipiṇḍān gṛhṇate no viruddhāṃs tanuvacanamanobhiḥ sarvathā ye munīndrāḥ /
vratasamitisametā dhvastamohaprapañcā dadatu mama vimuktiṃ te hatakrodhayodhāḥ // MSS_7073

upanatabhaye yo yo mārgo hitārthakaro bhavet sa sa nipuṇayā buddhyā sevyo mahān kṛpaṇo'pi vā /
karikaranibhau jyāghātā kau mahāstraviśāradau valayaracitau strīvad bāhū kṛtau na kirīṭinā // MSS_7074

upanatamatipuṇyacayaiḥ saṃpūrṇaṃ rakṣitaṃ ca yatnena /
saṃpadi vipadi trāṇaṃ bhavati nidhānaṃ ca mitraṃ ca // MSS_7075

upanadipuline mahāpalāśaḥ pavanasamucchaladekapattrapāṇiḥ /
davadahanavinaṣṭajīvitānāṃ salilamivaiṣa dadāti pādapānām // MSS_7076

upanayati kapole lolakarṇapravāla- kṣaṇamukulaniveśāndolanavyāpṛtānām /
parimalitaharidrān saṃprati dvāviḍīnāṃ navanakhapadatiktānātapaḥ svedabindūn // MSS_7077

upanayanavivāhāvutsavaikapradhānau kalivibhavata eṣāṃ kālabhedānabhijñāḥ /
vijahati na kadācid vedapāṭhaikayogye vayasi ca yavanānīvācanābhyāsamete // MSS_7078

upanayati masiṃ pattraṃ cedaṃ likhāmi kimatra vā tvamiti vinayabhraṃśo yūyaṃ tviti praṇayakṣatiḥ /
suhṛditi mṛṣā nāthetyūnaṃ nṛpeti taṭasthatā kathamiti tataḥ saṃdeṣṭavyo mayā yadunandanaḥ // MSS_7079

upaniṣadaḥ paripītā gītāpi na hanta matipathaṃ nītā /
tadapi na hā vidhuvadanā mānasasadanād bahiryāti // MSS_7080

upanihitahalīṣāsārgaladvāramārāt paricakitapurandhrīsāritābhyarṇabhāṇḍam /
pavanarayatiraścīrvāridhārāḥ pratīcchan viśati valitaśṛ gaḥ pāmarāgāramukṣā // MSS_7081

upanītanītinaukaḥ saṃsāravikāravārivanyāsu /
satpuruṣakarṇadhāras tārayati janān bahūnekaḥ // MSS_7082

upanīya kalamakuḍavaṃ kathayati sabhayaścikitsake halikaḥ /
śoṇaṃ somārdhanibhaṃ vadhūstane vyādhimupajātam // MSS_7083

upanīya priyamasamaya- vidaṃ ca me dagdhamānamapanīya /
narmopakrama eva kṣaṇade dūtīva calitāsi // MSS_7084

upanīya yannitambe bhujaṃgamuccairalambi vibudhaiḥ śrīḥ /
ekaḥ sa mandaragiriḥ sakhi garimāṇaṃ samudvahatu // MSS_7085

upanetumunnatimateva divaṃ kucayoryugena tarasā kalitām /
rabhasotthitāmupagataḥ sahasā parirabhya kaścana vadhūmarudhat // MSS_7086

upapattibhiramlānā nopadeśaiḥ kadarthitāḥ /
svasaṃvedanasaṃvedyasārāḥ sahṛdayoktayaḥ // MSS_7087

upapannaṃ nanu śivaṃ saptasvaṅgeṣuyasya me /
daivīnāṃ mānuṣīṇāṃ ca pratihartā tvamāpadām // MSS_7088

upaparisaraṃ godāvaryāḥ parityajatādhvagāḥ saraṇimaparo mārgas tāvad bhavadbhirihekṣyatām /
iha hi vihito raktāśokaḥ kayāpi hatāśayā caraṇanalinanyāsodañcannavāṅkurakañcukaḥ // MSS_7089

upapradānaṃ sāntvaṃ vā bhedaṃ kāle ca vikramam /
yogaṃ ca rakṣasām śreṣṭha tāvubhau ca nayānayau // MSS_7090

upaprākārāgraṃ prahiṇu nayane tarkaya manāg anākāśe ko'yaṃ galitahariṇaḥ śītakiraṇaḥ /
sudhābaddhagrāsairupavanacakorairanusṛtāṃ kirañ jyotsnāmacchāṃ navalavalapākapraṇayinīm // MSS_7091

upaplavo'sau kimu rājaputrī jyotsnādravo'sāvuta vajrapātaḥ /
alaṃ tayā saiva hi jīvitaṃ me dhiṅ māmahaṃ vā caritārtha ekaḥ // MSS_7092

upaplutaṃ pātumado madoddhatais tvameva viśvaṃbhara viśvamīśiṣe /
ṛte raveḥ kṣālayituṃ kṣameta kaḥ kṣapātamaskāṇḍamalīmasaṃ nabhaḥ // MSS_7093

upabarhamambujadṛśo nijaṃ bhujaṃ viracayya vaktramapi gaṇḍamaṇḍale /
nijasakthi sakthini nidhāya sādaraṃ svapiti stanārpitakarāmbujo yuvā // MSS_7094

upabhuktaṃ yathā vāsaḥ srajo vā mṛditā yathā /
evaṃ rājyāt paribhraṣṭaḥ samartho'pi nirarthakaḥ // MSS_7095

upabhuktakhadiravīṭaka- janitādhararāgabhaṅgabhayāt /
pitari mṛte'pi na veśyā roditi hā tāta tāteti // MSS_7096

upabhuktāśeṣavṛṣaṃ dhāvantaṃ mṛgaśireśabhogāya /
kaḥ khecarakesariṇaṃ paśyatu bhāsvantamantakapratimam // MSS_7097

upabhoktuṃ na jānāti kadāpi kṛpaṇo janaḥ /
ākaṇṭhajalamagno'pi kukkuro leḍhi jihvayā // MSS_7098

upabhogakātarāṇāṃ puruṣāṇāmarthasaṃcayaparāṇām /
kanyāmaṇiriva sadane tiṣṭhatyarthaḥ parasyārthe // MSS_7099

upabhogādṛte tasya nāśa eva na vidyate /
prāktanaṃ bandhanaṃ karma ko'nyathā kartumarhati // MSS_7100

upabhogāya ca dhanaṃ jīvitaṃ yena rakṣitam /
na rakṣitā tu bhūryena kiṃ tasya dhanajīvitaiḥ // MSS_7101

upabhogena puṇyānāṃ prāktanānāṃ tathāṃhasām /
kartavyamiti nityānām akāmakaraṇāt tathā // MSS_7102

upabhogairapi tyaktaṃ nātmānamavasādayet /
caṇḍālatve'pi mānuṣyaṃ sarvathā tāta durlabham // MSS_7103

upamā kālidāsasya bhāraverarthagauravam /
daṇḍinaḥ padalālityaṃ māghe santi trayo guṇāḥ // MSS_7104

upamānamabhūd vilāsināṃ karaṇaṃ yat tava kāntimattayā /
tadidaṃ gatamīdṛśīm daśāṃ na vidīrye kaṭhināḥ khalu striyaḥ // MSS_7105

upayayau tanutāṃ madhukhaṇḍitā himakarodayapāṇḍumukhacchaviḥ /
sadṛśamiṣṭasamāgamanirvṛtiṃ vanitayānitayā rajanīvadhūḥ // MSS_7106

upari kabarībandhagrantheratha grathitāṅgulī nijabhujalate tiryaktanvyā vitatya vivṛttayā /
vivṛtavilasadvāmāpāṅgastanārdhakapolayā kuvalayadalasraksaṃdigdhaśriyaḥ prahitā dṛśaḥ // MSS_7107

upari karavāladhārā- kārāḥ krūrā bhujaṅgamapuṅgavāt /
antaḥ sākṣāddrākṣā- dīkṣāguravo jayanti ke'pi janāḥ // MSS_7108

uparigataṃ hi savarṇaṃ hṛtvā karato dadāsi rantuṃ me /
dhanyaḥ sarojayugalaṃ tvaktvā stanayugamathāspṛśat kṛṣṇaḥ // MSS_7109

upari ghanaṃ ghanapaṭalaṃ tiryaggirayo'pi nartitamayūrāḥ /
kṣitirapi kandaladhavalā dṛṣṭiṃ pathikaḥ kva pātayatu // MSS_7110

upari ghanaṃ ghanaraṭitaṃ dūre dayitā kimetadāpatitam /
himavati divyauṣadhayaḥ śīrṣe sarpaḥ samāviṣṭaḥ // MSS_7111

uparijatarujāni yājamānāṃ kuśalatayā parirambhalolupo'nyaḥ /
prathitapṛthupayodharāṃ gṛhāṇa svayamiti mugdhavadhūmudāsa dorbhyām // MSS_7112

upari tamālataroḥ sakhi pariṇataśaradindumaṇḍalaḥ ko'pi /
tatra ca muralīkhuralī kulamaryādāmadho nayati // MSS_7113

uparitalanipātiteṣṭako'yaṃ śirasi tanurvipulaśca madhyadeśe /
asadṛśajanasaṃprayogabhīror hṛdayamiva sphuṭitaṃ mahāgṛhasya // MSS_7114

upari pariplavate mama bāleyaṃ gṛhiṇi haṃsamāleva /
sarasa iva nalinanālā tvamāśayaṃ prāpya vasasi punaḥ // MSS_7115

upari pīnapayodharapātitā paṭakuṭīva manobhavabhūpateḥ /
vijayinastripurārijigīṣayā tava virājati bhāmini kañcukī // MSS_7116

upari mihiraḥ krūraḥ krūrās tale'calabhūmayo vahati pavanaḥ pāṃśūtkarṣī kṛśaḥ saraso rasaḥ /
ahaha na jahatyete prāṇāṃstadaiva kimadhvagā yadi na bhavataḥ patracchatraṃ viśanti mahīruhaḥ // MSS_7117

upari vidhṛtaśāriprauḍhadhanviprasārād iha payasi nadīnāṃ gāhituṃ naiva śaktāḥ /
taṭanikaṭanirūḍhāḥ prasthitau yasya caṇḍāḥ saralitakaradaṇḍāḥ kumbhino'mbhaḥ pibanti // MSS_7118

upariṣṭhā yadā nārī ramate kāmukaṃ naram /
viparītaṃ rataṃ jñeyaṃ sarvakāmijanapriyam // MSS_7119

uparisthā bhaktirantar nirmūlā tārayet katham /
nahi bhārakṣamā dṛṣṭā vārāṃ sāndrāpi nīlikā // MSS_7120

uparundhanti śvāsān munayo nāśnanti na pibanti /
stūyante sujanaiḥ kiṃ kaṇṭhe kurvanti kanakapāśamime // MSS_7121

uparyaṃśumataḥ siddhāś caranto yasya sānuṣu /
chatrāṇyātapasaṃtrāsād avācīnāni bibhrati // MSS_7122

uparyaṣṭau śatānyāhus tathā bhūyaśca saptatiḥ /
gajānāṃ tu parīmāṇam etadeva vinirdiśet // MSS_7123

uparyupari lokasya sarvo gantuṃ samīhate /
yatate ca yathāśakti na ca tad vartate tathā // MSS_7124

upalakṣya varṇasaṃkara- mapagataguṇayogamujjhitasthairyam /
pathikāḥ samudvijante kudeśamiva vīkṣya śakradhanuḥ // MSS_7125

upalanikaṣaṃ suvarṇaṃ puruṣo vyavahāranikaṣa uddiṣṭaḥ /
dhūrnikaṣo govṛṣabhaḥ strīṇāṃ tu na vidyate nikaṣaḥ // MSS_7126

upalaśakalametad bhedakaṃ gomayānāṃ vaṭubhirupahṛtānāṃ barhiṣāṃ stūpametat /
śaraṇamapi samidbhiḥ śuṣyamāṇābhirābhir vinamitapaṭalāntaṃ dṛśyate jīrṇakuḍyam // MSS_7127

upavanatarunṛtyādhyāpane labdhavarṇo viracitajalakeliḥ padminīkāminībhiḥ /
priyasuhṛdasameṣorāyayau yogiyoga- sthitividalanadakṣo dakṣiṇo gandhavāhaḥ // MSS_7128

upavananavamālikāprasūnaiḥ srajamapi yā parikhidyate sṛjantī /
parijanavanitocitāni karmāṇy aparicitāni kathaṃ vidhāsyasi tvam // MSS_7129

upavanapavanānupātadakṣair alibhiralābhi yadaṅganājanasya /
parimalaviṣayas tadunnatānām anugamane khalu saṃpado'grataḥsthāḥ // MSS_7130

upavanamiva vārimadhyamagnaṃ vimalatayā pratibiṃbitaṃ dadhānā /
śaśikaranikareṇa pūriteva kvacidupaneyapayāḥ sukhāya vāpī // MSS_7131

upavanasalilānāṃ bālapadmair bhramaraparabhṛtānāṃ kaṇṭhanādaiḥ /
samadagativilāsaiḥ kāminīnāṃ kathayati paṭuvṛttaṃ madhumāsaḥ // MSS_7132

upaviśati nṛpaniyuktaḥ kenacidanyena vā janenoktaḥ /
nijaveśajātisamucitam āsanamālokya sevate sumatiḥ // MSS_7133

upaviṣṭaḥ sabhāmadhye yo na vakti sphuṭaṃ vacaḥ /
tasmād dūreṇa sa tyājyo na yo vā kīrtayed ṛtam // MSS_7134

upavīṇayanti paramapsaraso nṛpamānasiṃha tava dānayaśaḥ /
suraśākhimaulikusumaspṛhayā namanāya tasya yatamānatamāḥ // MSS_7135

upaśamaphalād vidyābījāt phalaṃ dhanamicchatāṃ bhavati viphalaḥ prārambho yattadatra kimadbhutam /
niyataviṣayāḥ sarve bhāvā na yānti hi vikriyāṃ janayitumalaṃ śālerbījaṃ na jātu yavāṅkuram // MSS_7136

upaśamitameghanādaṃ prajvalitadaśānanaṃ ramitarāmam /
rāmāyaṇamiva subhagaṃ dīpadinaṃ haratu vo duritam // MSS_7137

upaśobhaiva sahāyāḥ siddhirvīrasya sāhase vasati /
dalayati kulāni kariṇāṃ kila hariṇaparigrahaḥ siṃhaḥ // MSS_7138

upasaṃdhyamāsta tanu sānumataḥ śikhareṣu tatkṣaṇamaśītarucaḥ /
karajālamastasamaye'pi satām ucitaṃ khalūccatarameva padam // MSS_7139

upasargāḥ kriyāyoge pāṇineriti saṃmatam /
niṣkriyo'pi tavārātiḥ sopasargaḥ sadā katham // MSS_7140

upasargāḥ pravartante dṛṣṭe'pyātmani yoginaḥ /
ye tāṃste saṃpravakṣyāmi samāsena nibodha me // MSS_7141

upasarge'nyacakre ca durbhikṣe ca bhayāvahe /
asādhujanasaṃparke yaḥ palāyet sa jīvati // MSS_7142

upasargairjitairebhir upasargās tataḥ punaḥ /
yoginaḥ saṃpravartante sāttvarājasatāmasāḥ // MSS_7143

upasthitaḥ prākṛtapuṇyapākāt puraḥsthito dakṣiṇapāṇinā svam /
śiraḥ spṛśed dakṣiṇaceṣṭito vā yo maṇḍalo maṇḍalalābhado'sau // MSS_7144

upasthitasya kāmasya prativādo na vidyate /
api nirmuktadehasya kāmaraktasya kiṃ punaḥ // MSS_7145

upasthitāyāṃ vipadi ghorāyāṃ svīyarakṣaṇe /
dhīmadbhiḥ puruṣairyuktaṃ vastraṃ tyaktvā palāyanam // MSS_7146

upasthite prāṇahare kṛtānte kimāśu kāryaṃ sudhiyā prayatnāt /
vākkāyacittaiḥ sukhadaṃ yamaghnaṃ murāripādāmbujameva cintyam // MSS_7147

upasthite viplava eva puṃsāṃ samastabhāvaḥ parimīyate'ntaḥ /
avāti vāyau nahi tūlarāśer gireśca kaścit pratibhāti bhedaḥ // MSS_7148

upasthite vivāhe ca dāne yajñe tathā vibho /
samācarati yo vighnaṃ sa mṛtvā jāyate kṛmiḥ // MSS_7149

upaharaṇaṃ vibhavānāṃ saṃharaṇaṃ sakaladuritajālasya /
uddharaṇaṃ saṃsārāc caraṇaṃ vaḥ śreyase'stu viśvapateḥ // MSS_7150

upahāsādikaṃ dūtyā nāyikāyāstataḥ param /
atha saṃbhogaśṛṅgāre parasparavilokanam // MSS_7151

upahitaṃ śiśirāpagamaśriyā mukulajālamaśobhata kiṃśuke /
praṇayinīva nakhakṣatamaṇḍanaṃ pramadayā madayāpitalajjayā // MSS_7152

upaṃśukrīḍito'mātyaḥ svayaṃ rājāyate yataḥ /
avajñā kriyate tena sadā paricayād dhruvam //
upākṛtāyā navayauvanena yāntyā galatsāñjanabāṣpapūram /
bālyaśriyaḥ kiṃ padavī vireje romāvalī khañjanalocanāyāḥ // MSS_7153

upādade tasya sahasraraśmis tvaṣṭrā navaṃ nirmitamātapatram /
sa taddukūlād avidūramaulir babhau patadgaṅga ivottamāṅge // MSS_7154

upādātā yāvanna bhavati bhavādṛgguṇavatām asatkalpāstāvat tribhuvanamahārhā api guṇāḥ /
api prāgdaityārerhṛdayavasateḥ kaustubhamaṇiḥ sa kiṃ nāsīdabdhau śrutirapi kimasya kvacidabhūt // MSS_7155

upādhibhiḥ satatasaṃgato'pi nahi svabhāvaṃ vijahāti bhāvaḥ /
ājanma yo majjati dugdhasindhau tathāpi kākaḥ kila kṛṣṇa eva // MSS_7156

upādhyāyaṃ pitaraṃ mātaraṃ ca ye'bhidruhyanti manasā karmaṇā vā /
teṣāṃ pāpaṃ bhrūṇahatyāviśiṣṭaṃ tasmānnānyaḥ pāpakṛdasti loke // MSS_7157

upādhyāyaśca vaidyaśca pratibhūrbhuktanāyikā /
sūtikā dūtikāścaiva siddhe kārye tṛṇopamāḥ // MSS_7158

upādhyāyān daśācārya ācāryāṇāṃ śataṃ pitā /
sahasraṃ tu pit n mātā gauraveṇātiricyate // MSS_7159

upādhvaṃ tat pānthāḥ punarapi saro mārgatilakaṃ yadāsādya svacchaṃ vilasatha vinītaklamabharāḥ /
itastu kṣārābdherjaraṭhamakarakṣuṇṇapayaso nivṛttiḥ kalyāṇī na punaravatāraḥ kathamapi // MSS_7160

upānahau ca yo dadyāt pātrabhūte dvijottame /
so'pi lokānavāpnoti daivatairabhipūjitān // MSS_7161

upānītaṃ dūrāt parimalamupāghrāya marutā samāyāsīdasmin madhuramadhulobhānmadhukaraḥ /
paro dūre lābhaḥ kupitaphaṇinaś candanataroḥ punarjīvan yāyād yadi tadiha lābho'yamatulaḥ // MSS_7162

upāntapronmīladviṭapijaṭilāṃ kautukavatī kadācid gantāsi priyasakhi na śiprātaṭabhuvam /
yadasyāṃ muktāsragvihitasitabhogibhramatayā vayorūḍhaḥ kekī likhati nakhareṇa stanataṭam // MSS_7163

upāyaṃ cintayet prājño hyapāyamapi cintayet /
paśyato bakamūrkhasya nakulairbhakṣitāḥ sutāḥ // MSS_7164

upāyaṃ yaṃ puraskṛtya sevate sevakaḥ prabhum /
anantarajñas tatraiva yogyaṃ taṃ kila manyate // MSS_7165

upāyakuśalaṃ vaidyaṃ bhṛtyasaṃdūṣaṇe ratam /
śūramaiśvaryakāmaṃ ca yo na hanti sa vadhyate // MSS_7166

upāyajñaśca yogajñas tattvajñaḥ pratibhānavān /
svadharmanirato nityaṃ parastrīṣu parāṅmukhaḥ /
vaktohavāṃścitrakathaḥ syādakuṇṭhitavāk sadā // MSS_7167

upāyanīkṛtaṃ yat tu suhṛtsambandhibandhuṣu /
vivāhādiṣu cācāradattaṃ hrīdattameva tat // MSS_7168

upāyapūrvaṃ lipseta kālaṃ vīkṣya samutpatet /
paścāttāpāya bhavati vikramaikarasajñatā // MSS_7169

upāyamāsthitasyāpi naśyantyarthāḥ pramādyataḥ /
hanti nopaśayastho'pi śayālurmṛgayurmṛgān // MSS_7170

upāyānāṃ ca sarveṣām upāyaḥ paṇyasaṃbhavaḥ /
dhanārthaṃ śasyate hyekas tadanyaḥ saṃśayātmakaḥ // MSS_7171

upāyā yuktayo māyāḥ kālayāpanamucyate /
nirapāyo jayastūrṇam eka eva parākramaḥ // MSS_7172

upāyena jayo yādṛg ripos tādṛṅ na hetibhiḥ /
upāyajño'lpakāyo'pi na śūraiḥ paribhūyate // MSS_7173

upāyena hi yacchakyaṃ na tacchakyaṃ parākramaiḥ /
kākī kanakasūtreṇa kṛṣṇasarpamaghātayat // MSS_7174

upāyena hi yacchakyaṃ na tacchakyaṃ parākramaiḥ /
śṛgālena hato hastī gacchatā paṅkavartmanā // MSS_7175

upāyairapyaśakyāste jāne jetuṃ nareśvarāḥ /
upekṣitā bhaviṣyanti saṃkalpe'pyatha durjayāḥ // MSS_7176

upāyairiva taiḥ kāle caturbhiḥ suprayojitaiḥ /
mailugikṣoṇipālasya rājyaṃ jātaṃ sadonnatam // MSS_7177

upārjitānāmarthānāṃ tyāga eva hi rakṣaṇam /
taḍāgodarasaṃsthānāṃ parīvāha ivāmbhasām // MSS_7178

upālabhyo nāyaṃ sakalabhuvanāścaryamahimā harernābhīpadmaḥ prabhavati hi sarvatra niyatiḥ /
yadatraiva brahmā pibati nijamāyurmadhu punar vilumpanti svedādhikamamṛtahṛdyaṃ madhulihaḥ // MSS_7179

upāsate yathā bālā mātaraṃ kṣudhayārditāḥ /
śreyaskāmās tathā gaṅgām upāsantīha dehinaḥ // MSS_7180

upāsyamānāviva śikṣituṃ tato mṛdutvamaprauḍhamṛṇālanālayā /
rarājatur māṅgalikena saṃgatau bhujau sudatyā valayena kambunaḥ // MSS_7181

upekṣaṇīyaiva parasya vṛddhiḥ pranaṣṭanīterajitendriyasya /
madādiyuktasya virāgahetuḥ samūlaghātaṃ vinihanti cānte // MSS_7182

upekṣitaḥ kṣīṇabalo'pi śatruḥ pramādadoṣāt puruṣairmadāndhaiḥ /
sādhyo'pi bhūtvā prathamaṃ tato'sāv asādhyatāṃ vyādhiriva prayāti // MSS_7183

upekṣitānāṃ mandānāṃ dhīrasattvairavajñayā /
atrāsitānāṃ krodhāndhair bhavatyeṣā vikatthanā // MSS_7184

upekṣeta pranaṣṭaṃ yat prāptaṃ yat tadupāharet /
na bālaṃ na striyaṃ cātilālayet tāḍayen na ca /
vidyābhyāse gṛhyakṛtye tāvubhau yojayet kramāt // MSS_7185

upekṣeta samarthaḥ san dharmasya paripanthinaḥ /
sa eva sarvanāśāya hetubhūto na saṃśayaḥ // MSS_7186

upekṣyapakṣe bhūpānāṃ mānaḥ svārthasya siddhaye /
sa tu prāṇānupekṣyāpi grāhyapakṣe manasvinām //
upekṣya loṣṭakṣeptāraṃ loṣṭaṃ daśati maṇḍalaḥ /
siṃhas tu śaramapekṣya śarakṣeptāramīkṣate // MSS_7187

upetaḥ kośadaṇḍābhyāṃ sāmātyaḥ saha mantribhiḥ /
durgasthaścintayet sādhu maṇḍalaṃ maṇḍalādhipaḥ //
upetya tāṃ dṛḍhaparirambhalālasaś cirādabhūḥ pramuṣitacārucandanaḥ /
dhṛtāñjanaḥ sapadi tadakṣicumbanād ihaiva te priya viditā kṛtārthatā // MSS_7188

upaiti kṣārābdhiṃ sahati bahuvātavyatikaraṃ puro nānābhaṅgānanubhavati paśyaiṣa jaladaḥ /
kathaṃcillabdhāni pravitarati toyāni jagate guṇaṃ vā doṣaṃ vā gaṇayati na dānavyasanitā // MSS_7189

upaiti sasyaṃ pariṇāmaramyatāṃ nadīranauddhatyamapaṅkatāṃ mahī /
navairguṇaiḥ saṃprati saṃstavasthiraṃ tirohitaṃ prema ghanāgamaśriyaḥ // MSS_7190

upoḍharāgāpyabalā madena sā madenasā manyurasena yojitā /
na yojitātmānamanaṅgatāpitāṃ gatāpi tāpāya mamādya neyate // MSS_7191

upoḍharāgeṇa vilolatārakaṃ tathā gṛhītaṃ śaśinā niśāmukham /
yathā samastaṃ timirāṃśukaṃ tayā puro'pi rāgād galitaṃ na lakṣitam // MSS_7192

upodakī samāyāti tintiḍīmantriṇā saha /
palāyadhvaṃ palāyadhvaṃ re re śākaviḍambakāḥ // MSS_7193

upoṣyaikādaśīḥ sarvās tathā kṛṣṇāścaturdaśīḥ /
dhyātvā hariharaṃ devaṃ prāpnoti paramaṃ padam // MSS_7194

uptā kīrtilatā guṇaistava vibho siktā ca dānodakair merustambhamavāpya dikṣu vitatā prāptā nabhomaṇḍalam /
dhūpais tvatpratipakṣalakṣavanitāniḥśvāsajair dhūpitā ṛkṣaiḥ korakitendunā kusumitā śrīrāmacandra prabho // MSS_7195

upyante viṣavallibījaviṣamāḥ kleṣāḥ priyākhyā narais tebhyaḥ snehamayā bhavanti nacirād vajrāgnigarbhāṅkurāḥ /
yebhyo'mī śataśaḥ kukūlahutabhugdāhaṃ dahantaḥ śanair dehaṃ dīpraśikhāsahasraśikharā rohanti śokadrumāḥ // MSS_7196

upyamānaṃ muhuḥ kṣetraṃ svayaṃ nirvīryatāmiyāt /
na kalpate punaḥ sūtyā uptaṃ bījaṃ ca naśyati // MSS_7197

evaṃ kāmāśayaṃ cittaṃ kāmānāmatisevayā /
virajyate yathā rājan nāgnivat kāmabindubhiḥ // MSS_7198

ubhayameva vadanti manīṣiṇaḥ samayavarṣitayā kṛtakarmaṇām /
balaniṣūdanamarthapatiṃ ca taṃ śramanudaṃ manudaṇḍadharānvayam // MSS_7199

ubhayī prakṛtiḥ kāme sajjediti munermatam /
apavarge tṛtīyeti bhaṇataḥ pāṇinerapi // MSS_7200

ubhayorapi nistartuṃ śaktaḥ sādhus tathāpadam /
śatroḥ svasya ca nistīrṇau gajagrāhau yathāpadam // MSS_7201

ubhayorna svabhogecchā parārthaṃ dhanasaṃcayam /
kṛpaṇodārayoḥ paśya tathāpi mahadantaram // MSS_7202

ubhayormelane prītir yadi syān melanaṃ tadā /
ekena na hi hastena jāyate tālavādanam // MSS_7203

ubhābhyāṃ gatirekaiva garbhasthasya ṛṇasya ca /
hasantī dhārayed garbhaṃ rudantī pratimuñcati // MSS_7204

ubhābhyāṃeva pakṣābhyāṃ yathā khe pakṣiṇāṃ gatiḥ /
tathā daivena yuktaṃ tu pauruṣaṃ phalasādhakam // MSS_7205

ubhābhyāṃeva pakṣābhyāṃ yathā khe pakṣiṇaṃ gatiḥ /
tathaiva jñānakarmabhyāṃ jāyate paramaṃ padam // MSS_7206

ubhāveva calau yatra lakṣyaṃ cāpi dhanurdharaḥ /
tad vijñeyaṃ dvayācalaṃ śrameṇaiva hi sādhyate // MSS_7207

ubhau yadi vyomni pṛthakpravāhāv ākāśagaṅgāpayasaḥ patetām /
tenopamīyeta tamālanīlam āmuktamuktālatamasya vakṣaḥ // MSS_7208

ubhau rambhāstambhāvupari viparītau kamalayos tadūrdhvaṃ ratnāśmasthalamatha durūhaṃ kimapi tat /
tataḥ kumbhau paścād bisakisalaye kandalamatho tadanvindāvindīvaramadhukarāḥ kiṃ punaridam // MSS_7209

ubhau lokāvabhiprekṣya rājānamṛṣayaḥ svayam /
asṛjan sumahad bhūtam ayaṃ dharmo bhaviṣyati // MSS_7210

ubhau śvetau pakṣau carati gagane'vāritagatiḥ sadā mīnaṃ bhuṅkte vasati sakalaḥ sthāṇuśirasi /
bake cāndraḥ sarvo guṇasamudayaḥ kiṃcidadhiko guṇāḥ sthāne mānyā naravara na tu sthānarahitāḥ // MSS_7211

umākomalahastābjasambhāvitalalāṭikam /
hiraṇyakuṇḍalaṃ vande kumāraṃ puṣkarasrajam // MSS_7212

umātanūjena gadādhareṇa pratyutsavaṃ sevitaśaṃkareṇa /
gaurīśaputreṇa rasajñahetor viracyate kaścana kāvyabandhaḥ // MSS_7213

umā tilakatāle tu drutau laghugurū smṛtau /
cārākhyastvaḍatālaḥ syād vidvadbhis tena gīyate // MSS_7214

umāmimāṃ samudvīkṣya śītadīdhitiśekharām /
eṣā tu bhāratī bhānuṃ mattaṃ svīkṛtya nṛtyati // MSS_7215

umārūpeṇa yūyaṃ te saṃyamastimitaṃ manaḥ /
śaṃbhoryatadhvamākraṣṭum ayaskāntena lohavat // MSS_7216

ubhe eva kṣame voḍhum ubhayorbījamāhitam /
sā vā śaṃbhos tadīyā vā mūrtirjalamayī mama // MSS_7217

umā vadhūrbhavān dātā yācitāra ime vayam /
varaḥ śaṃbhuralaṃ hyeṣa tvatkulodbhūtaye vidhiḥ // MSS_7218

umāvṛṣāṅkau śarajanmanā yathā yathā jayantena śacīpuraṃdarau /
tathā nṛpaḥ sā ca sutena māgadhī nanandatus tatsadṛśena tatsamau // MSS_7219

uraḥ kṛtvāvedhyaṃ maṇiphalakagāḍhasthitakucaṃ bhujāvālambyaihītyamaravanitā vyomagṛhagāḥ /
apadvāreṇaiva tvaritapadamābhāṣya sahasā hataṃ hastālambairharati suralokaṃ raṇamukhāt // MSS_7220

uraḥ pṛṣṭhaṃ kaṭiścaiva mukhatulyaṃ samādiśet /
karṇau saptāṅgulau proktau tālukaṃ ca ṣaḍaṅgulam // MSS_7221

uraḥsthalaṃ ko'tra vinā payodharaṃ bibharti saṃbodhaya mārutāśanam /
vadanti kaṃ pattanasaṃbhavaṃ janāḥ phalaṃ ca kiṃ gopabadhūkucopamabh // MSS_7222

uragī śiśave bubhukṣave svām adiśat phūtkṛtimānanānilena /
marudāgamavārtayāpi śūnye samaye jāgrati saṃpravṛddha eva // MSS_7223

urasi nipatitānāṃ srastadhammillakānāṃ mukulitanayanānāṃ kiṃcidunmīlitānām /
uparisuratakhedasvinnagaṇḍasthalīnām adharamadhu vadhūnāṃ bhāgyavantaḥ pibanti // MSS_7224

urasi nihitas tāro hāraḥ kṛtā jaghane ghane kalakalavatī kāñcī pādau raṇanmaṇinūpurau /
priyamabhisarasyevaṃ mugdhe tvamāhataḍiṇḍimā yadi kimadhikatrāsotkampā diśaḥ samudīkṣase // MSS_7225

urasi phaṇipatiḥ śikhī lalāṭe śirasi vidhuḥ suravāhinī jaṭāyām /
priyasakhi kathayāmi kiṃ rahasyaṃ puramathanasya raho'pi saṃsadeva // MSS_7226

urasi murabhidaḥ kā gāḍhamāliṅgitāste sarasijamakarandāmoditā nandane kā /
girisamalaghuvarṇairarṇavākhyātisaṃkhyair gurubhirapi kṛtā kā chandasāṃ vṛttirasti // MSS_7227

urastava payodharāṅkitamidaṃ kuto me kṣamā tato mayi vidhīyatāṃ vasu purā yadaṅgīkṛtam /
iti pracalacetasaḥ priyatamasya vārastriyā kvaṇatkanakakaṅkaṇaṃ karatalāt samākṛṣyate // MSS_7228

urasyasya bhraśyat kabarabharaniryat sumanasaḥ patanti svarbālāḥ smaraparavaśā dīnamanasaḥ /
surāstaṃ gāyanti sphuritatanugaṅgādharamukhās tavāyaṃ dṛkpāto yadupari kṛpāto vilasati // MSS_7229

uruguṃ dyuguruṃ yutsu cukuśustuṣṭuvuḥ puru /
lulubhuḥ pupuṣurmutsu mumuhurnu muhurmuhuḥ // MSS_7230

urojavac cakramanojñarūpā keśāvalīva bhramarājitā vā /
saṃgītavat satpuṭabhedahṛdyā vidyeta nābhīsarasī mṛgākṣyāḥ // MSS_7231

urojātāśca kīrāśca turuṣkāraṭṭajāśca ye /
ṭakkajāḥ saindhavā madhyāḥ sthalajātās tathā hayāḥ // MSS_7232

urobhāvotsedaṃ bhavadapi vilāsairabhinavair mṛgākṣyās tāruṇyaṃ tribhuvanamidaṃ vyākulayati /
stanābhogasphītaṃ yadi kila bhavet kā khalu kathā bhavitrī kiṃ cānyad vijitamakhilaṃ puṣpadhanuṣā // MSS_7233

urobhuvā kumbhayugena jṛmbhitaṃ navopahāreṇa vayaskṛtena kim /
trapāsariddurgamapi pratīrya sā nalasya tanvī hṛdayaṃ viveśa yat // MSS_7234

urobhuvi na tuṅgimā na ca gatāgate caṅgimā na vā vacasi vakrimā taralimā na tādṛg bhruvoḥ /
tathāpi hariṇīdṛśo vapuṣi kāpi kānticchaṭā paṭāvṛtamahāmaṇidyutirivāntarā lakṣyate // MSS_7235

uro māsadvaye jāte tribhirmāsais tathodaram /
caturmāsairnitambaṃ ca hastapādāviva sthitaḥ // MSS_7236

uroruhādudgamitaiḥ payobhir āpūrya kelyā nijamāsyagarbham /
phūtkṛtya māturvadane hasantaṃ tanūbhavaṃ paśyati ko'pi dhanyaḥ // MSS_7237

uroruhāmbhoruhadarśanāya vimuñcataḥ kañcukabandhanāni /
ānandanīrākulalocanasya priyasya jāto viphalaḥ prayāsaḥ // MSS_7238

uro viśālaṃ śastaṃ ca kakṣe dīrghonnate śubhe /
ūrū vṛttau samau bāhū gūḍhaṃ jānu praśasyate // MSS_7239

urvaśī yadi rūpeṇa rambhā yadi tilottamā /
gopālī menakā caiva varjanīyāḥ parastriyaḥ // MSS_7240

urvīṃ gurvīṃ vahati satataṃ nṛtyato bhūtabhartur bhūtvā hāro bhavati śayanaṃ kiṃ ca viśvaṃbharasya /
etat karma trijagati paraṃ śeṣanāgaikaśakyaṃ bhekānanye vipulavapuṣo bhogino bhakṣayantu // MSS_7241

urvīṃ maurvīkiṇabhṛti bhavaddoṣṇi bibhratyaśeṣāṃ śāntaklāntiḥ kimapi kurute narmaṇā karma kūrmaḥ /
kṛtvā velāpulinalavalīpallavagrāsagoṣṭhīṃ diṅmātaṅgāḥ samamatha sarinnāthapāthaḥ pibanti // MSS_7242

urvīṅgurvītimurvīdhara laghaya śarairvairighairvīryagurvī svarvīthīrvītadarvīkaranikaramadairvīrakurvīti gurvīḥ /
kharvī kurvīta ko'nyastvamiva ripucamūrvījitairvaijayantyāḥ kurvan durvīkṣyamojo nijamitaradhanurvāraṇairvītihotram // MSS_7243

urvīpateśca sphaṭikāśmanaśca śīlojjhitastrīhṛdasya cāntaḥ /
asaṃnidhānāt satatasthitīnām anyoparāgaḥ kurute praveśam // MSS_7244

urvīmuddāmasasyāṃ janayatu visṛjan vāsavo vṛṣṭimiṣṭām iṣṭais traiviṣṭapānāṃ vidadhatu vidhivat prīṇanaṃ vipramukhyāḥ /
ākalpāntaṃ ca bhūyāt sthirasamupacitā saṃgatiḥ sajjanānāṃ niḥśeṣaṃ yāntu śāntiṃ piśunajanagiro duḥsahā vajralepāḥ // MSS_7245

urvyasāvatra tarvālī marvante cārvavasthitiḥ /
nātrarju yujyate gantuṃ śiro namaya tanmanāk // MSS_7246

urvyāṃ ko'pi mahīdharo laghutaro dorbhyāṃ dhṛto līlayā tena tvaṃ divi bhūtale ca satataṃ govardhano gīyase /
tvāṃ trailokyadharaṃ vahāmi kucayoragre na tad gaṇyate kiṃ vā keśava bhāṣaṇena bahunā puṇyairyaśo labhyate // MSS_7247

ulūkhalaṃ yathā madhye tailayantre dṛḍhaṃ sthitam /
sarvādhāras tathā merur madhye bhūmaṇḍale sthitam // MSS_7248

ulbena saṃvṛtastasminn ārdraiśca bahirāvṛtaḥ /
āste kṛtvā śiraḥ kukṣau bhugnapṛṣṭhaśirodharaḥ // MSS_7249

ullaṅghya jaṅghāmavalambamānā veṇī sphuratyāyatalocanāyāḥ /
jitvā jagaccandanaśākhikāyāṃ nyastāsivallīva manobhavena // MSS_7250

ullaṅghya saridaraṇya- grāmagirīn kāmakātarā yāntu /
abhisāriṇya ivāntas- tṛṣṇāṃ nigadanti na svayaṃ sudhiyaḥ // MSS_7251

ullaṅghyāpi sakhīvacaḥ samucitāmutsṛjya lajjāmalaṃ hitvā bhītibharaṃ nirasya ca nijaṃ saubhāgyagarvaṃ manāk /
ājñāṃ kevalameva manmathagurorādāya nūnaṃ mayā tvaṃ niḥśeṣavilāsivargagaṇanācūḍāmaṇiḥ saṃśritaḥ // MSS_7252

ullasatsaurabhaiḥ puṣpair bibhranmālāṃ sugumphitām /
paryyantasthāyino'pyanyān āmodayati bhūpatiḥ // MSS_7253

ullasitabhrūḥ kimati- krāntaṃ cintayasi nistaraṅgākṣi /
kṣudrāpacāravirasaḥ pākaḥ premṇo guḍasyeva // MSS_7254

ullasitabhrūdhanuṣā tavapṛthunā locanena rucirāṅgi /
acalā api na mahāntaḥ ke cañcalabhāvamānītāḥ // MSS_7255

ullasitalāñchano'yaṃ jyotsnāvarṣī sudhākaraḥ sphurati /
āsaktakṛṣṇacaraṇaḥ śakaṭa iva prakaṭitakṣīraḥ // MSS_7256

ullasitaśītadīdhiti- kalopakaṇṭhe sphuranti tāraughāḥ /
kusumāyudhavidhṛtadhanur- nirgatamakarandabindunibhāḥ // MSS_7257

ullāpayantyā dayitasya dūtīṃ vadhvā vibhūṣāṃ ca niveśayantyāḥ /
prasannatā kāpi mukhasya jajñe veṣaśriyā nu priyavārtayā nu // MSS_7258

ullāso'dharapallavasya tanute paryāptamasyāḥ smite vinyāso nayanāñcalasya gamayatyutsāhavat sāhasam /
ratyāgārapathāmukhīnagamakaṃ vaijātyakakṣāvadhiḥ paryaṅke padaropaṇaṃ punaraparyantā viparyastatā // MSS_7259

ullāso virutena maṅgalabaligrāsena viśvāsanaṃ saṃcāreṇa kṛto vilocanayuge bāṣpodgamāvagrahaḥ /
yāto'stam ravireṣa saṃprati puraḥ svastyastu te gamyatām ete tvāmanuyāntu saṃprati mama prāṇāḥ priyānveṣiṇaḥ // MSS_7260

ullāsya kālakaravālamahāmbuvāhaṃ devena yena jaraṭhorjitagarjitena /
nirvāpitaḥ sakala eva raṇe ripūṇāṃ dhārā jalais trijagati jvalitaḥ pratāpaḥ // MSS_7261

ullāsyatāṃ spṛṣṭanalāṅgamaṅgaṃ tāsāṃ nalacchāyapibāpi dṛṣṭiḥ /
aśmaiva ratyās tadanarti patyā chede'pyabodhaṃ yadaharṣi loma // MSS_7262

ullekhaṃ nijamīkṣate bhaṇitiṣu prauḍhiṃ parāṃ śikṣate saṃdhatte padasaṃpadaḥ paricayaṃ dhatte dhvaneradhvani /
vaicitryaṃ vitanoti vācakavidhau vācaspaterantike deva tvadguṇavarṇanāya kurute kiṃ kiṃ na vāgdevatā // MSS_7263

uvāca dhātryā prathamoditaṃ vaco yayau tadīyāmavalambya cāṅgulim /
abhūcca namraḥ praṇipātaśikṣayā piturmudaṃ tena tatāna so'rbhakaḥ // MSS_7264

uśanā veda yacchāstraṃ yacca veda bṛhaspatiḥ /
strībuddhyā na viśiṣyete tāḥ sma rakṣyāḥ kathaṃ naraiḥ // MSS_7265

uṣaḥkālaśca gargaśca śakunaṃ ca bṛhaspatiḥ /
aṅgirāśca manotsāho vipravākyaṃ janārdanaḥ // MSS_7266

uṣaḥ śaśaṃsa gārgyastu śakunaṃ tu bṛhaspatiḥ /
manojayaṃ tu māṇḍavyo vipravākyaṃ janārdanaḥ // MSS_7267

uṣasi gurusamakṣaṃ lajjamānā mṛgākṣī ratirutamanukartuṃ rājakīre pravṛtte /
tirayati śiśulīlānartanacchadmatāla- pracalavalayamālāsphālakolāhalena // MSS_7268

uṣasi gurusamīpe vāsasā sāvadhānā priyalikhitanakhāṅkaṃ gopayantī samantāt /
kimidamiti sakhībhiḥ sādaraṃ pṛcchyamānā hari hari hariṇākṣī hrīsamudre nimagnā // MSS_7269

uṣasi nibiḍayantyāḥ kuṇḍalaṃ keliparyā- vilavigalitamantaḥ karṇapāli priyāyāḥ /
sarasahasitatiryagbhaṅgurāpāṅgarītiḥ sukṛtibhiravalīḍhā locanābhyāṃ mukhaśrīḥ // MSS_7270

uṣasi parivartayantyā muktādāmopavītatāṃ nītam /
puruṣāyitavaidagdhyaṃ vrīḍāvati kairna kalitaṃ te // MSS_7271

uṣasi bhramarayuvānaḥ svapne dṛṣṭvā sarojasāmrājyam /
gatakalpakundatalpāḥ sarasīsalilāni jighranti // MSS_7272

uṣasi malayavāsī jālamārgapraviṣṭo vikacakamalareṇuṃ vyākiran mohacūrṇam /
sapadi śamitadīpo vāyucoro vadhūnāṃ harati suratakhedasvedamuktāphalāni // MSS_7273

uṣasyeva bhrāntaṃ hatajaṭharahetos tata itaḥ svayaṃ ca svaṃ bibhrad vicarati kuṭumbaṃ diśi diśi /
batāsmābhiḥ kākairiva kavalamātraikamuditair na cāyurdurgatyoravadhiriha labdhaḥ kathamapi // MSS_7274

uṣāpatimukhāmbhoje narīnarti sarasvatī /
ṛturājakavereva gāyantī guṇagauravam // MSS_7275

uṣṭrāṇāṃ ca vivāheṣu gītaṃ gāyanti gardabhāḥ /
parasparaṃ praśaṃsanti aho rūpamaho aho dhvaniḥ // MSS_7276

uṣṇaṃ jalaṃ kṣipet tatra mātrā nāstīha kasyacit /
pakṣaikaṃ sthāpite bhāṇḍe koṣṇasthāne manīṣiṇā /
kuṇapastu bhavedeva tarūṇāṃ puṣṭikārakaḥ // MSS_7277

uṣṇakāle jalaṃ dadyāc śītakāle hutāśanam /
prāvṛṭkāle gṛhaṃ deyaṃ sarvakāle ca bhojanam // MSS_7278

uṣṇamannaṃ ghṛtaṃ madyaṃ taruṇī kṣīrabhojanam /
vāpīkapavaṭacchāyā ṣaḍkaṃ tat balavardhanam // MSS_7279

uṣṇāluḥ śiśire niṣīdati tarormūlālavāle śikhī nirbhidyopari karṇikāramukulānyālīyate ṣaṭpadaḥ /
taptaṃ vāri vihāya tīranalinīṃ kāraṇḍavaḥ sevate krīḍāveśmani caiṣa pañjaraśukaḥ klānto jalaṃ yācate // MSS_7280

uṣṇālu kvacidarkadhāmani manāṅ nidrālu śītānile hālānāṃ gṛhayālu cumbadasakṛllajjālu jāyāmukham /
nityaṃ niṣpatayālu tiryagavanīśayyāśayālu kṣaṇaṃ gītebhyaḥ spṛhayālu dhāma dhavalaṃ dīne dayālu śraye // MSS_7281

uṣṇīṣavān yathā vastrais tribhirbhavati saṃvṛtaḥ /
saṃvṛto'yaṃ tathā dehī sattvarājasatāmasaiḥ // MSS_7282

uṣmāyamāṇastanamaṇḍalībhir vārāṅganābhiḥ sphuṭavibhramābhiḥ /
āliṅgitā rātriṣu śaiśirīṣu te śerate yaiḥ praṇato śaśāṅkaḥ // MSS_7283

ūcivānucitamakṣaramenaṃ pāśapāṇirapi pāṇimudasya /
kīrtireva bhavatāṃ priyadārā dānanīrajharamauktikahārā //
ūḍhā khaḍgalatā śyāmā tvayā mātaṅgadārikā /
ata eva bhavān manye dūraṃ parihṛtaḥ paraiḥ // MSS_7284

ūḍhāpi dyutaraṅgiṇi trijagatīvandyena tenāpyaho maulau bālakuraṅgaketanakalālīlāvataṃsāṅkite /
tārakṣārakaraṃ karālamakaraṃ saśvabhramabhraṃkaṣaṃ mugdhe jāḍyanidhiṃ mudhā jalanidhiṃ yātāsi citrāḥ striyaḥ // MSS_7285

ūḍhāmunātivāhaya pṛṣṭhe lagnāpi kālamacalāpi /
sarvaṃsahe kaṭhora- tvacaḥ kimaṅkena kamaṭhasya // MSS_7286

ūḍhā yena mahādhurāḥ suviṣame mārge sadaikākinā soḍho yena kadācideva na nije goṣṭhe'nyaśauṇḍadhvaniḥ /
āsīd yastu gavāṃ gaṇasya tilakas tasyaida saṃpratyaho dhik kaṣṭaṃ dhavalasya jātajaraso goḥ paṇyamudghoṣyate // MSS_7287

ūdhaśchindyāddhi yo dhenvāḥ kṣīrārthī na labhet payaḥ /
evaṃ rāṣṭramayogena pīḍitaṃ na vivardhate // MSS_7288

ūnaṣoḍaśavarṣāyām aprāptaḥ pañcaviṃśatim /
yadyādhatte pumān garbhaḥ kukṣisthaḥ sa vipadyate // MSS_7289

ūne dadyād gurūneva yāvat sarvalaghurbhavet /
prastāro'yaṃ samākhyātaś chandovicitivedibhiḥ // MSS_7290

ūnenāpi hi tucchena vairiṇāpi kathaṃcana /
maitrī buddhimatā kāryā āpadyapi nivartate // MSS_7291

ūrīkartuṃ tuhinakiraṇaprītidhārāmudārāṃ dūrīkartuṃ dinakarakarakleśabādhāmagādhām /
yasyāḥ puṇye payasi viśati snātukāmā triyāmā prāyastasyāstimiratatibhiḥ śyāmalaṃ nīramasyāḥ // MSS_7292

ūruḥ kuraṅgadṛśaś cañcalacelāñcalo bhāti /
sapatākaḥ kanakamayo vijayastambhaḥ smarasyeva // MSS_7293

ūrudvandvamaninditaṃ prathayatā śroṇīṃ samātanvatā romālīṃ sṛjatā samāgamayatā nābhiṃ gabhīraśriyā /
madhyaṃ kṣāmayatā stanau ghanayatā kāntyā mukhaṃ limpatā tanvaṅgyā navayauvanena kimapi pratyaṅgamunmīlitam // MSS_7294

ūrudvayaṃ kadalakandalayoḥ savaṃśaṃ śroṇiḥ śilāphalakasodarasanniveśā /
vakṣaḥ stanadvitayatāḍitakumbhaśobhaṃ sabrahmacāri śaśinaśca mukhaṃ mṛgākṣyāḥ // MSS_7295

ūrudvayaṃ mṛgadṛśaḥ kadalasya kāṇḍau madhyaṃ ca vediratulaṃ stanayugmamasyāḥ /
lāvaṇyavāriparipūritaśātakumbha- kumbhau manojanṛpaterabhiṣecanāya // MSS_7296

ūruprakāṇḍadvitayena tanvyāḥ karaḥ parājīyata vāraṇīyaḥ /
yuktaṃ hriyā kuṇḍalanacchalena gopāyati svaṃ mukhapuṣkaraṃ saḥ // MSS_7297

ūrumūlagatanetrayugasya preyaso rabhasavellitakeśī /
cumbati sma ratikelividagdhā hāvahāri vadanaṃ dayitasya // MSS_7298

ūrumūlacapalekṣaṇamaghnan yairvataṃsakumumaiḥ priyametāḥ /
cakrire sapadi tāni yathārthaṃ manmathasya kusumāyudhanāma // MSS_7299

ūrū rambhā dṛgapi kamalaṃ śevalaṃ keśapāśo vaktraṃ candro lapitamamṛtaṃ madhyadeśo mṛṇālam /
nābhiḥ kūpo valirapi saritpallavaḥ kiṃ ca pāṇir yasyāḥ sā ced urasi na kathaṃ hanta tāpasya śāntiḥ // MSS_7300

ūrū rambhe bāhū late vidhātrā kucau punaḥ kamale /
yauvanamupavanamasyāṃ madanavilāsāya kiṃ racitam // MSS_7301

ūrau śirastava niveśya dayāvitīrṇa- saṃyānapallavasamīravinītakhedam /
atraiva janmani vibhoḥ paramopadeśam ākarṇayeyamapi kiṃ maṇikarṇikāyām // MSS_7302

ūrjitaṃ sajjanaṃ dṛṣṭvā dveṣṭi nīcaḥ punaḥ punaḥ /
kavalīkurute svasthaṃ vidhuṃ divi vidhuṃtudaḥ // MSS_7303

ūrṇāṃ naiva dadāti naiva viṣayo vāhasya dohasya vā tṛptirnāsti mahodarasya bahubhirghāsaiḥ palāśairapi /
hā kaṣṭaṃ kathamasya pṛṣṭhaśikhare goṇī samāropyate ko gṛhṇāti kapardakairalamiti grāmyairgajo hasyate // MSS_7304

ūrdhvaṃ gacchanti yaṃ tyaktvā yaṃ gṛhītvā patantyadhaḥ /
tasya gauravamarthasya tāvataivānumīyatām // MSS_7305

ūrdhvaṃ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ /
jaghanyaguṇavṛttasthā adho gacchanti tāmasāḥ // MSS_7306

ūrdhvaṃ na kṣīravicchedāt payo dhenoravāpyate /
evaṃ rāṣṭrādayogena pīḍitānnāpyate baliḥ // MSS_7307

ūrdhvaṃ nīradavṛndamaindavamidaṃ bimbaṃ tvadho nirmitaṃ vyomnaḥ palvalacitritasya nihitau śailāvuparyunnatau /
kiṃ cādhaḥ pulinoccayasya kadalīkāṇḍāvavāropitau tanmanye caturasya puṣpadhanuṣaḥ sargo'yamanyādṛśaḥ // MSS_7308

ūrdhvaṃ prāṇā hyutkrāmanti yūnaḥ sthavira āyati /
pratyutthānābhivādābhyāṃ punas tān pratipadyate // MSS_7309

ūrdhvaṃ yāti cāpamuṣṭir guṇamuṣṭiradho bhavet /
sa mukto mārgaṇo lakṣyād dūraṃ yāti na saṃśayaḥ // MSS_7310

ūrdhvaṃvrīhitrayaṃ mānam aṅgulasya nigadyate /
hasto'pi hi samākhyātaś caturviśadbhiraṅgulaiḥ // MSS_7311

ūrdhvaṃ śvasaṃstataḥ prāṇo yātyalabdhasthitis tanoḥ /
taṃ yāntamanuyātyeva jīvaḥ kālapraṇoditaḥ // MSS_7312

ūrdhvagaṃ kapilābhāsam aṅgaṃ yasmin pratīyate /
nakulāṅgaṃ tu taṃ vidyāt sparśas tasyāhināśanaḥ // MSS_7313

ūrdhvabāhur viraumyeṣa na ca kaścic śrṇoti me /
dharmādarthaśca kāmaśca sa kimarthaṃ na sevyate // MSS_7314

ūrdhvavedhī bhavej jyeṣṭho nābhivedī ca madhyamaḥ /
yaḥ pādavedhī lakṣyasya sa kaniṣṭho mato mayā // MSS_7315

ūrdhvaśaktinipātena adhaḥśakternikuñcanāt /
madhyaśaktiprabodhena jāyate paramaṃ sukham // MSS_7316

ūrdhvānanā bhāskarasaṃmukhīnāḥ śvāno ruvanto mahate bhayāya /
evaṃ hi saṃdhyāsamaye'nyadā tu nirvāsakāḥ syurnagarasya tasya // MSS_7317

ūrdhvārohe ya ālambahetur bhūbhṛc chinatti tam /
kuṭhārikas taruskandham ivādhogamanonmukhaḥ // MSS_7318

ūrdhvārdhe lakṣaṇaṃ yasya nādho'rdhe lakṣaṇaṃ bhavet /
taṃ khaḍgaṃ madhyamaṃ prāhuḥ pravīṇamatayo budhāḥ // MSS_7319

ūrdhvīkṛtagrīvamaho mudhaiva kiṃ yācase cātakapota megham /
atyūrjitaṃ garjitamātramasminn ambhodhare bindulavastu dūram // MSS_7320

ūrdhvīkṛtāsyā ravidattadṛṣṭayaḥ sametya sarve suravidviṣaḥ puraḥ /
śvānaḥ svareṇa śravaṇāntaśātinā mitho rudantaḥ karuṇena niryayuḥ // MSS_7321

ūṣaraṃ karmasasyānāṃ kṣetraṃ vārāṇasī purī /
yatra saṃlabhyate mokṣaḥ samaṃ caṇḍālapaṇḍitaiḥ // MSS_7322

ūṣareṣu ca kṣetreṣu yathā bījaṃ hi niṣphalam /
upakāro'pi nīcānāṃ kṛto bhavati tādṛśaḥ // MSS_7323

ūṣareṣu vivareṣu cāmbhasāṃ vīcayo'pi bhavatā vinirmitāḥ /
kṣetrasīmni nihitāstu bindavo vārivāha bhavato navo nayaḥ // MSS_7324

ūṣare sariti śālmalīvane dāvapāvakacite'pi candane /
tulyamarpayati vāri vāride kīrtirastu guṇagauravairgatam // MSS_7325

ūṣmavyapetā rahitāśca vṛddhyā saṃyogahīnā laghavo'pi cāntaḥ /
ślokasya varṇā iva vidviṣaste pādāntamāgamya gurūbhavanti // MSS_7326

ūṣmā yasyāṃ dhātryāṃ dhūmo vā tatra vāri narayugale /
nirdeṣṭavyā ca śirā mahatā vāripravāheṇa // MSS_7327

ūṣmā hi vittajo vṛddhiṃ tejo nayati dehinām /
kiṃ punas tasya saṃbhogas tyāgadharmasamanvitaḥ // MSS_7328

ṛkṣasya kroḍasaṃdhiprahitamukhatayā maṇḍalībhūtamūrter ārāt suptasya vīra tvadarivarapuradvāri nīhārakāle /
prātarnidrāvinodakramajanitasukhonmīlitaṃ cakṣurekaṃ vyādhāḥ pālālabhasmasthitadahanakaṇākāramālokayanti // MSS_7329

ṛkṣāṇāṃ bhūridhāmnāṃ śritamadhipatinā prasphuradbhīmatāraṃ sphāraṃ netrānalena prasabhaniyamitoccāpamīnadhvajena /
rāmāyattaṃ purāreḥ kumudaśuci lasannīlasugrīvamaṅgaṃ plāvaṅgaṃ sainyamanyad daśavadanaśiracchedahetu śriyai vaḥ // MSS_7330

ṛkṣairvṛto haripade nivasan samīra- saṃtānaśaityajanakaḥ kumudapramodī /
nighnan niśācaratamaḥ pṛthunīlalakṣmā tārāpatiḥ sphurati citramanaṅgado'yam // MSS_7331

ṛgyajuḥsāmanāmānas trayo vedās trayī smṛtā /
ubhau lokāvavāpnoti trayyāṃ tiṣṭhan yathāvidhi // MSS_7332

ṛjutāṃ nayataḥ smarāmi te śaramutsaṅganiṣaṇṇadhanvanaḥ /
madhunā saha sasmitāṃ kathāṃ nayanopāntavilokitaṃ ca yat //
ṛjutā dhanvaguṇayor astu vastusvarūpataḥ /
kāryasiddhau praśasyeta vakrataiva tayoḥ punaḥ // MSS_7333

ṛjutvaṃ ca parityajya kalāṃ darśayato'rcanā /
dvijarājo'nṛjutvena maheśenāpi mahyate // MSS_7334

ṛjutvaṃ tyāgitā śauryaṃ sāmānyaṃ sukhaduḥkhayoḥ /
dākṣiṇyaṃ cānuriktaśca satyatā ca suhṛdguṇāḥ // MSS_7335

ṛjutvamaunaśrutipāragāmitā yadīyametat parameva hiṃsitum /
atīva viśvāsavidhāyi ceṣṭitaṃ bahurmahānasya sa dāmbhikaḥ śaraḥ // MSS_7336

ṛjudṛśaḥ kathayanti purāvido madhubhidaṃ kila rāhuśiraśchidam /
virahimūrdhabhidaṃ nigadanti na kva nu śaśī yadi tajjaṭharānalaḥ // MSS_7337

ṛjunayananipātaḥ kāmatantrābhighātas tanurapi taralākṣyāḥ kasya na syāt kaṭākṣaḥ /
iti namitamukhenduṃ paśyati prāṇanāthaṃ janasadasi vidagdhā pakṣmaṇāmantareṇa // MSS_7338

ṛjunā nidhehi caraṇau parihara sakhi nikhilanāgarācāram /
iha ḍākinīti pallī- patiḥ kaṭākṣe'pi daṇḍayati // MSS_7339

ṛju paśyati yaḥ sarvaṃ cakṣuṣānupibanniva /
āsīnamapi tūṣṇīkam anurajyanti taṃ prajāḥ // MSS_7340

ṛjureṣa pakṣavāniti kāṇḍe prītiṃ khale ca mā kārṣīḥ /
prāyeṇa tyaktaguṇaḥ phalena hṛdayaṃ vidārayati // MSS_7341

ṛjvāyatāṃ ca viralāṃ ca natonnatāṃ ca saptarṣivaṃśakuṭilāṃ ca nivartaneṣu /
nirmucyamānabhujagodaranirmalasya sīmāmivāmbaratalasya vibhajyamānām // MSS_7342

ṛjvāyatāṃ hi mukhatoraṇalolamālāṃ bhraṣṭāṃ kṣitau tvamavagacchasi mūrkha sarpam /
mandānilena niśi yā parivartamānā kiṃcit karoti bhujagasya viceṣṭitāni // MSS_7343

ṛjvī dṛṣṭiranulbaṇaṃ vihasitaṃ mandaṃ parispanditaṃ dveṣo narmaṇi dūratīrthagamane yatno ratirliṅgiṣu /
yasyāstyaktasukhaspṛhaṃ kila vapuḥ pīnālpalambastanī sakṣīrā viṭaceṭakaikamahiṣī raṇḍā śivāyāstu vaḥ // MSS_7344

ṛjvī sthirā suvṛttā pāṇigrahaṇojjvalā suvaṃśotthā /
saṃdhārayati patantaṃ saṃprati gṛhaṇīva yaṣṭirmām // MSS_7345

ṛṇaṃ kṛtaṃ tvadattaṃ ced bādhate'tra paratra ca /
na naśyed duṣkṛtaṃ tadvad bhuktiṃ vā niṣkṛtiṃ vinā // MSS_7346

ṛṇaṃ mitrānna kartavyaṃ na deyaṃ cāpi mitrake /
prīticchedakarī jñeyā yasmād vai ṛṇakartarī // MSS_7347

ṛṇaṃ yācñā ca vṛddhatvaṃ jāracoradaridratāḥ /
rogaśca bhuktaśeṣaścāpy aṣṭa kaṣṭāḥ prakīrtitāḥ // MSS_7348

ṛṇakartā pitā śatrur mātā ca vyabhicāriṇī /
bhāryā rūpavatī śatruḥ putraḥ śatrurapaṇḍitaḥ // MSS_7349

ṛṇatrayaṃ dvijātīnāṃ janmanaḥ prabhṛti sthitam /
ṛṇāntarabhṛtāṃ puṃsāṃ jīvanaṃ jīvanaṃ vinā // MSS_7350

ṛṇatrayaṃ nirākāri nūtnaṃ cākāri yena no /
sa ekaḥ sukṛtī lokaḥ sarvatra sukhamedhate // MSS_7351

ṛṇatrayamapākartuṃ śāstrājñābhaṅgabhīḥ puraḥ /
caturtharṇanirākāre pratyakṣaṃ nṛpaterbhayam // MSS_7352

ṛṇadātā ca daivajñaḥ śrotriyaḥ sujalā nadī /
yatra hyete na vidyante na tatra divasaṃ vaset // MSS_7353

ṛṇadaiḥ svajanaiḥ putrair labdhakṣāmapratigrahaḥ /
nityamāyāsyate yena kalidānena tena kim // MSS_7354

ṛṇapāpasamuddhārād ṛṇoddhāro varaḥ smṛtaḥ /
paraloke dahet pāpam ṛṇāgniriha tatra ca // MSS_7355

ṛṇapradātā vaidyastu śrotriyaḥ sajalā nadī /
rājā yatra na vidyante na kuryāt tatra saṃsthitim // MSS_7356

ṛṇamādyaṃ nirākṛtya nirākartumṛṇāntaram /
pratiṣṭhā rājate yasya gṛhasthāśrama eva saḥ // MSS_7357

ṛṇavac cirasaṃśodhyaṃ vacasā pratipāditam /
yan nityayācanadveṣaṃ yācyadānena tena kim // MSS_7358

ṛṇaśeṣaṃ rogaśeṣaṃ śatruśeṣaṃ na rakṣayet /
yācakādyaiḥ prārthitaḥ san na tīkṣṇaṃ cottaraṃ vadet /
tatkāryaṃ tu samarthaścet kuryād vā kārayīta ca // MSS_7359

ṛṇaśeṣo'gniśeṣaśca vyādhiśeṣas tathaiva ca /
punaśca vardhate yasmāt tasmāccheṣaṃ ca kārayet // MSS_7360

ṛṇaśeṣo'gniśeṣaśca śatruśeṣas tathaiva ca /
punaḥ punar vivardheta svalpo'pyanivāritaḥ // MSS_7361

ṛṇasaṃbandhinaḥ sarve putradāraṃ paśustathā /
ṛṇakṣaye kṣayaṃ yānti kā tatra paridevanā // MSS_7362

ṛṇāni trīṇyapākṛtya mano mokṣe niveśayet /
anapākṛtya mokṣaṃ tu sevamāno vrajatyadhaḥ // MSS_7363

ṛṇānubandharūpeṇa paśupatnīsutālayāḥ /
ṛṇakṣaye kṣayaṃ yānti kā tatra paridevanā // MSS_7364

ṛṇikaiḥ kalahairnityam acchinnagaṇanāgateḥ /
dānadviṣo'napatyasya mandāgneśca dhanena kim // MSS_7365

ṛṇīkṛtā kiṃ hariṇībhirāsīd asyāḥ sakāśān nayanadvayaśrīḥ /
bhūyoguṇeyaṃ sakalā balād yat tābhyo'nayālabhyata bibhyatībhyaḥ // MSS_7366

ṛtumatyāṃ tu tiṣṭhantyāṃ svecchādānaṃ vidhīyate /
tasmādudvāhayen nagnāṃ manuḥ svāyaṃbhuvo'bravīt // MSS_7367

ṛturmāsadvayenaiva ṣaṇmāsairayanaṃ smṛtam /
ayanadvitayaṃ varṣo devānāṃ vāsaro niśā // MSS_7368

ṛturvyatītaḥ parivartate punaḥ kṣayaṃ prayātaḥ punareti candramāḥ /
gataṃ gataṃ naiva tu saṃnivartate jalaṃ nadīnāṃ ca nṛṇāṃ ca yauvanam // MSS_7369

ṛtusnātāṃ tu yo bhāryāṃ naiva gacchati mūḍhadhīḥ /
ghorāyāṃ bhrūṇahatyāyāṃ yujyate nātra saṃśayaḥ // MSS_7370

ṛtusnātā piben nārī śvetakaṇṭārikājaṭām /
payasā putrasaṃbhūtis tasyāḥ saṃjāyate dhruvam // MSS_7371

ṛtena jīvedanṛtena jīven mitena jīvet pramitena jīvet /
satyānṛtābhyāmathavāpi jīvet śvavṛttimekāṃ parivarjayet tu // MSS_7372

ṛte niyogāt sāmarthyam avaboddhuṃ na śakyate /
sahasā viniyogo hi doṣavān pratibhāti me // MSS_7373

ṛte yadarthaṃ praṇayād rakṣyate yacca rakṣati /
pūrvopacitasaṃbandhaṃ tan mitraṃ nityamucyate // MSS_7374

ṛte senāpraṇetāraṃ pṛtanā sumahatyapi /
dīryate yuddhamāsādya pipīlikapuṭaṃ yathā // MSS_7375

ṛtvikpurohitācāryāḥ śiṣyāḥ saṃbandhibāndhavāḥ /
sarve pūjyāśca mānyāśca śrutavṛttopasaṃhitāḥ // MSS_7376

ṛddhimān rākṣaso mūḍhaś citram nāsau yaduddhataḥ /
ko vā heturanāryāṇāṃ dharmye vartmani vartitum // MSS_7377

... ... ... ... ... ... /
ṛddhiyuktā hi puruṣā na sahante parastavam // MSS_7378

ṛṣabho'tra gīyata iti śrutvā svarapāragā vayaṃ prāptāḥ /
ko veda goṣṭhametad gośāntau vihitabahumānam // MSS_7379

ṛṣayaścaiva devāśca satyameva hi menire /
satyavādī hi loke'smin paramaṃ gacchati kṣayam // MSS_7380

ṛṣayo'pyugratapaso daivenābhiprapīḍitāḥ /
utsṛjya niyamāṃs tīvrān bhraśyante kāmamanyubhiḥ // MSS_7381

ṛṣayo manavo devā manuputrā mahaujasaḥ /
kalāḥ sarve harereva saprajāpatayas tathā // MSS_7382

ṛṣayo rākṣasīmāhur vācamunmattadṛptayoḥ /
sā yoniḥ sarvavairāṇāṃ sā hi lokasya nirṛtiḥ // MSS_7383

ṛṣirayamatithiśced viṣṭaraḥ pādyamarghyaṃ tadanu ca madhuparkaḥ kalpyatāṃ śrotriyāya /
atha tu ripurakasmād dveṣṭi naḥ putrabhāṇḍaṃ tadiha nayavihīne kārmukasyādhikāraḥ // MSS_7384

ṛṣisenā vinā vedam apriyā sahagāminī /
devasenā vinā dāt n aviṣṇuḥ pṛthivīpatiḥ // MSS_7385

ṛṣīṃśca devāṃśca mahāsurāṃśca traividyavṛddhāṃśca vane munīṃśca /
kānāpado nopanamanti loke parāvarajñāstu na saṃbhramanti // MSS_7386

ṛṣīṇāṃ ca nadīnāṃ ca kulānāṃ ca mahātmanām /
prabhavo nādhigantavyaḥ strīṇāṃ duścaritasya ca // MSS_7387

ṛṣīṇāṃ paramaṃ guhyam idaṃ bharatasattama /
tīrthābhigamanaṃ puṇyaṃ yajñairapi viśiṣyate // MSS_7388

ṛṣerasyāśrame puṇye śāpasaṃtrastamānasaḥ /
mudbodhato'pi prāyo'yaṃ mṛgāt siṃhaḥ palāyate // MSS_7389

ekaṃ kāñcanabhūdharaṃ suvalayaṃ vāsaḥ sudhāvāridhiṃ tāraṃ tārakarājamaṇḍalamidaṃ saṃprāpya satkuṇḍalam /
dūrasthāpi ca tena tena sadṛśaṃ tvāṃ bhūṣaṇaṃ cāparaṃ strī mānagrahileva yācatitarāṃ śrīrāma kīrtistava // MSS_7390

ekaṃ cakṣurviveko hi dvitīyaṃ satsamāgamaḥ /
tau na sto yasya sa kṣipraṃ mohakūpe pated dhruvam // MSS_7391

ekaṃ citramatīva dṛṣṭamiha yannālokitaṃ na śrutaṃ kiṃ kasmai kathayāmi kasya manasi syād vā mama pratyayaḥ /
ekasmin kanakasya dāmni sarasīmailindamattadvipa- jyotsnācandracakoracakracamarīvālāś camatkurvate // MSS_7392

ekaṃ jīvanamūlaṃ cañcalamapi tāpayantamapi satatam /
antarvahati varākī sā tvāṃ nāseva niḥśvāsam // MSS_7393

ekaṃ dantacchadasya sphurati japavaśādardhamanyat prakopād ekaḥ pāṇiḥ praṇantuṃ śirasi kṛtapadaḥ kṣeptumanyas tameva /
ekaṃ dhyānānnimīlatyaparamaviṣahaṃ vīkṣituṃ cakṣuritthaṃ tulyānicchāpi vāmā tanuravatu sa vo yasya saṃdhyāvasāne // MSS_7394

ekaṃ dṛṣṭvā śataṃ dṛṣṭvā dṛṣṭvā pañcaśatānyapi /
atilobho na kartavyaś cakraṃ bhramati mastake //
ekaṃ dvijaṃ ca spṛhaṇīyavācaṃ mattadvirephaṃ ca madhuḥ pupoṣa /
sato guṇānapyasato'pi doṣān jātyā vihīno na vivektumīṣṭe // MSS_7395

ekaṃ dhāma śamīṣu līnamaparaṃ sūryopalajyotiṣāṃ vyājādadriṣu gūḍhamanyadudadhau saṃguptamaurvāyate /
tvattejastapanāṃśumāṃsalasamuttāpena durgaṃ bhayād vārkṣaṃ pārvatamaudakaṃ yadi yayustejāṃsi kiṃ pārthivāḥ // MSS_7396

ekaṃ dhyānanimīlanānmukulitaprāyaṃ dvitīyaṃ punaḥ pārvatyā vadanāmbujastanabhare śṛṅgārabhāvālasam /
anyad dūravikṛṣṭacāpamadanakrodhānaloddīpitaṃ śaṃbhorbhinnarasaṃ samādhisamaye netratrayaṃ pātu vaḥ // MSS_7397

ekaṃ nāma jaḍātmakasya muṣitaṃ lāvaṇyamindos tayā netrābhyāmasitotpalasya ca ruciḥ prāyeṇa tanno mṛṣā /
no jānāti hṛtāmasau padagatiṃ matto varākaḥ karī tanvaṅgyā vidato'pi yanmama hṛtaṃ cetas tadatyadbhutam // MSS_7398

ekaṃ bhūmipatiḥ karoti sacivaṃ rājye pramāṇaṃ yadā taṃ mohāc śrayate madaḥ sa ca madālasyena nirvidyate /
nirviṇṇasya padaṃ karoti hṛdaye tasya svatantraspṛhā svātantryaspṛhayā tataḥ sa nṛpateḥ prāṇānabhidruhyati // MSS_7399

ekaṃ mahiṣaśiraḥsthitam aparaṃ sānandasuragaṇapraṇatam /
giriduhituḥ padayugalaṃ śoṇitamaṇirāgarañjitaṃ jayati // MSS_7400

ekaṃ mitraṃ bhajate māsenenduḥ svayaṃ kṣayaṃ gacchan /
mitraśatāni bhajaṃstvaṃ pratikṣaṇaṃ vṛddhimupayāsi // MSS_7401

ekaṃ mitraṃ bhūpatirvā yatirvā ekā bhāryā sundarī vā darī vā /
ekaṃ śāstraṃ vedamadhyātmakaṃ vā eko devaḥ keśavo vā jino vā // MSS_7402

ekaṃ liṅgaṃ pramadā- hṛdayaṃ vidadhāti jarjaraṃ sahasā /
teṣāṃ ṣaṭkaṃ yeṣāṃ antargūḍhaṃ na te kathaṃ paśavaḥ // MSS_7403

ekaṃ vadati mano mama yāmi na yāmīti hṛdayamaparaṃ me /
hṛdayadvayamucitaṃ tava sundari hṛtakāntacittāyāḥ // MSS_7404

ekaṃ vastu dvidhā kartuṃ bahavaḥ santi dhanvinaḥ /
dhanvī sa māra evaiko dvayoraikyaṃ karoti yaḥ // MSS_7405

ekaṃ vastu yadasti viśvajanatānandapramodātmakaṃ satyaṃ tattvamasīti vākyamakhilaṃ tvayyeva viśrāmyati /
tvāmākarṇya na kiṃcidanyadavanīśṛṅgāra bho manyate tvayyāpte janakādikīrtijanake kiṃ jñānamīmāṃsayā // MSS_7406

ekaṃ vā kupitapriyāpraṇayinīṃ kṛtvā manonirvṛtiṃ tiṣṭhāmo nijacārupīvarakucakrīḍārasāsvādane /
anyad vā surasindhusaikatataṭīdarbhāṣṭakasrastara- sthāne brahmapadaṃ samāhitadhiyo dhyāyanta evāsmahe // MSS_7407

ekaṃ viṣaraso hanti śastreṇaikaśca vadhyate /
sarāṣṭraṃ saprajaṃ hanti rājānaṃ mantravisravaḥ // MSS_7408

ekaṃ vai sevate nityam anyaṃ cetasi rocate /
puruṣāṇāmalābhena nārī caiva pativratā // MSS_7409

ekaṃ saṃdigdhayostāvad bhāvi tatreṣṭajanmani /
hetumāhuḥ svamantrādīn asaṅgānanyathā viṭāḥ // MSS_7410

ekaṃ sāgaratīranīranikarasphārāñjalikṣālitaiḥ puṣpairacyutapūjanaṃ nijakaravyāpārasaṃpāditaiḥ /
no cen mañjulamālatīdalalasatkhaṭvārcite mandire kāntātuṅganitambabimbasuratakrīḍārasaiḥ sthīyate // MSS_7411

ekaṃ sute mṛgāriṇī bahūn sūte vṛkī sutān /
uttāraḥ pralayaṃ yānti nādyamānāḥ kathaṃcana // MSS_7412

ekaṃ hanyān na vā hanyād iṣuḥ kṣipto dhanuṣmatā /
prājñena tu matiḥ kṣiptā hanyād garbhagatānapi // MSS_7413

ekaṃ hanyān na vā hanyād iṣurmukto dhanuṣmatā /
buddhirbuddhimatotsṛṣṭā hanyād rāṣṭraṃ sarājakam // MSS_7414

ekaṃ hanyān na vā hanyād iṣurmukto dhanuṣmatā /
sarāṣṭraṃ saprajaṃ hanti rājānaṃ mantriniścayaḥ // MSS_7415

ekaṃ hi cakṣuramalaṃ sahajo viveko vidvadbhireva saha saṃvasatirdvitīyam /
etad dvayaṃ bhuvi na yasya sa tattvato'ndhas tasyāpamārgacalane vada ko'parādhaḥ // MSS_7416

ekaḥ karṇamahīpatiḥ pratidinaṃ lakṣādhikā yācakāḥ kasmai kiṃ vitariṣyatīti manasā cintāṃ vṛthā mā kṛthāḥ /
āste kiṃ pratiyācakaṃ surataruḥ pratyambujaṃ kiṃ raviś candraḥ kiṃ pratikairavaṃ pratilatāgulmaṃ kimambhodharaḥ // MSS_7417

ekaḥ kāpuruṣo dīrṇo dārayen mahatīṃ camūm /
taṃ dīrṇamanu dīryante yodhāḥ śūratamā api // MSS_7418

ekaḥ ko'pi mahīdharo laghutaro dorbhyāṃ dhṛto līlayā tena tvaṃ divi bhūtale ca vidito govarddhanoddhārakaḥ /
tvāṃ trailokyavahaṃ vahāmi kucayoragre sadā puṣpavat tat kiṃ keśava jalpitena bahunā puṇyairyaśo labhyate // MSS_7419

ekaḥ kṣamāvataṃ doṣo dvitīyo nopalabhyate /
yadenaṃ kṣamayā yuktam aśaktaṃ manyate janaḥ // MSS_7420

so'sya doṣo na mantavyaḥ kṣamā hi paramaṃ balam /
kṣamā guṇo hyaśaktānāṃ śaktānāṃ bhūṣaṇaṃ kṣamā // MSS_7421

ekaḥ khalo'pi yadi nāma bhavet sabhāyāṃ vyarthīkaroti viduṣāmakhilaṃ prayāsam /
ekāpi pūrṇamudaraṃ madhuraiḥ padārthair āloḍya recayati hanta na makṣikā kim // MSS_7422

ekaḥ pañcatvamāsādya jāyate punaraṣṭadhā /
aho vāṇijyasaṃpattiḥ kāśīpuranivāsinām // MSS_7423

ekaḥ pathā na gantavyaṃ na suptiṃ bāhyamandire /
janavākyaṃ na kartavyaṃ strīṇāmālocanaṃ vinā // MSS_7424

ekaḥ pāpāni kurute phalaṃ bhuṅkte mahājanaḥ /
bhoktāro vipramucyante kartā doṣeṇa lipyate // MSS_7425

ekaḥ pālayate lokam ekaḥ pālayate kulam /
majjatyeko hi niraya ekaḥ svarge mahīyate // MSS_7426

ekaḥ putro varaṃ vidvān bahubhirnirguṇaistu kim /
ekastārayate vaṃśam anye saṃtāpakārakāḥ // MSS_7427

ekaḥ prajāyate jantur eka eva pralīyate /
eko'nubhuṅkte sukṛtam eka eva ca duṣkṛtam // MSS_7428

ekaḥ prayātyuparamaṃ draviṇaṃ tadīyaṃ hṛtvāparaḥ prasabhamudvahati pramodam /
no vetti tat svanidhane parakośagāmi dhig vāsanāmasamamohakṛtāndhakārām // MSS_7429

ekaḥ śataṃ yodhayati prākārastho dhanurdharaḥ /
śataṃ daśasahasrāṇi tasmād durgaṃ vidhīyate // MSS_7430

ekaḥ śatrurna dvitīyo'sti śatrur ajñānatulyaḥ puruṣasya rājan /
yenāvṛtaḥ kurute saṃprayukto ghorāṇi karmāṇi sudāruṇāni // MSS_7431

ekaḥ saṃgrāmariṅgatturagakhurarajorājibhirnaṣṭadṛṣṭir digyātrājaitramattadviradabharanamadbhūmibhagnas tathānyaḥ /
vīrāḥ ke nāma tasmāt trijagati na yayuḥ kṣīṇatāṃ kāṇakubja- nyāyādetena muktāvabhayamabhajatāṃ vāsavo vāsukiśca // MSS_7432

ekaḥ saṃpannamaśnāti vaste vāsaśca śobhanam /
yo'saṃvibhajya bhṛtyebhyaḥ ko nṛśaṃsataras tataḥ // MSS_7433

ekaḥ saṃprati pākaśāsanapurīpīyūṣasattrī puraḥ pārakyaṃ tamasāmasau kumudinīcaitanyacintāmaṇiḥ /
mānoccāṭanakārmaṇaṃ mṛgadṛśāṃ devo nabho'mbhonidhau paśyodañcati pañcabāṇavaṇijo yātrāvahitraṃ śaśī // MSS_7434

ekaḥ sa eva jīvati svahṛdayaśūnyo'pi sahṛdayo rāhuḥ /
yaḥ sakalalaghimakāraṇam udaraṃ na bibharti duṣpūram // MSS_7435

ekaḥ sa eva tejasvī saihikeyaḥ suradviṣām /
śiromātrāvaśeṣeṇa jīyante yena śatravaḥ // MSS_7436

ekaḥ sa eva paripālayatājjaganti gaurīgirīśacaritānukṛtiṃ dadhānaḥ /
ābhāti yo daśanaśūnyamukhaikadeśa- dehārdhahāritavadhūka ivaikadantaḥ // MSS_7437

ekaḥ sakalajanānāṃ hṛdayeṣu kṛtāspado madaḥ śatruḥ /
yenāviṣṭaśarīro na śṛṇoti na paśyati stabdhaḥ // MSS_7438

ekaḥ sakhā priyo bhūya upakārī guṇānvitaḥ /
hantavyaḥ strīnimittena kaṣṭamāpatitaṃ mama // MSS_7439

ekaḥ sa vyasanī pumānacaramairniḥśvāsavātaiḥ samaṃ hā me sā dayiteti yasya vadataḥ prāṇāḥ samaṃ nirgatāḥ /
anye tu vyasanaṃ kṣipanti paśavaḥ kāntāviyogodbhavaiś cintāglāniviṣādadainyajanitairbāṣpairanāhāriṇaḥ // MSS_7440

ekaḥ sudhāṃśurna kathaṃcana syāt tṛptikṣamastvannayanadvayasya /
tvallocanāsecanakastadastu nalāsyaśītadyutisadvitīyaḥ // MSS_7441

ekaḥ stanastuṅgataraḥ parasya vārtāmiva praṣṭumagān mukhāgram /
yasyāḥ priyārdhasthitimudvahantyāḥ sā pātu vaḥ parvatarājaputrī // MSS_7442

ekaḥ sthito'ntaḥ prāpto'nyaḥ parasyādyaiva durgrahaḥ /
kiṃ karomīti jananīṃ pṛcchantīṣvaparāsu ca // MSS_7443

ekaḥ svādu na bhuñjīta ekaścārthān na cintayet /
eko na gacchedadhvānaṃ naikaḥ supteṣu jāgṛyāt // MSS_7444

eka eva khago mānī vane vasati cātakaḥ /
pipāsito vā mriyate yācate vā puraṃdaram // MSS_7445

eka eva khago mānī sukhaṃ jīvati cātakaḥ /
arthitvaṃ yāti śakrasya na nīcamupasarpati // MSS_7446

eka eva cared dharmaṃ nāsti dharme sahāyatā /
kevalaṃ vidhimāsādya sahāyaḥ kiṃ kariṣyati // MSS_7447

eka eva dame doṣo dvitīyo nopapadyate /
yadenaṃ kṣamayā yuktam aśaktaṃ manyate janaḥ // MSS_7448

etasya tu mahāprājña doṣasya sumahān guṇaḥ /
kṣamāyāṃ vipulā lokāḥ sulabhā hi sahiṣṇunā // MSS_7449

eka eva na bhuñjīyād yadicchec śubhamātmanaḥ /
dvitribhirbandhubhiḥ sārdhaṃ bhojanaṃ kārayen naraḥ // MSS_7450

eka eva padārthastu tridhā bhavati vīkṣitaḥ /
kuṇapaṃ kaminī māṃsaṃ yogibhiḥ kāmibhiḥ śvabhiḥ // MSS_7451

eka eva paro hyātmā sarveṣāmapi dehinām /
nāneva gṛhyate mūḍhair yathā jyotiryathā nabhaḥ // MSS_7452

eka eva mahān doṣo bhavatāṃ vimale kule /
lumpanti pūrvajāṃ kīrtiṃ jātā jātā guṇādhikāḥ // MSS_7453

eka eva laghuryatra āditālaḥ sa kathyate /
vinode rāsakas tena śrot ṇāṃ ca sukhāvahaḥ // MSS_7454

eka eva suhṛd dharmo nidhane'pyanuyāti yaḥ /
śarīreṇa samaṃ nāśaṃ sarvamanyad hi gacchati // MSS_7455

eka eva hitārthāya tejasvī pārthivo bhuvaḥ /
yugānta iva bhāsvanto bahavo'tra vipattaye // MSS_7456

eka eva hi bhūtātmā bhūte bhūte vyavasthitaḥ /
ekadhā bahudhā caiva dṛśyate jalacandravat // MSS_7457

eka eva hi vandhyāyāḥ śoko bhavati mānasaḥ /
aprajāsmīti saṃtāpo na hyanyaḥ putra vidyate // MSS_7458

eka evopahārastu saṃdhiretanmataṃ hi naḥ /
upahārasya bhedāstu sarve'nye maitravarjitāḥ // MSS_7459

ekakāryaniyoge'pi nānayos tulyaśīlatā /
vivāhe ca citāyāṃ ca yathā hutabhujordvayoḥ // MSS_7460

ekakṣitibhṛdutpannāḥ sacchidrāḥ kaṇṭakolbaṇāḥ /
mithaḥ saṃgharṣaṇād vaṃśā dahyante sādhuśākhibhiḥ // MSS_7461

ekagarbhoṣitāḥ snigdhā mūrdhnā satkṛtya dhāritāḥ /
keśā api virajyante jarayā kimutāṅganāḥ // MSS_7462

ekaguṇā bhavati tithiś caturguṇaṃ bhavati nakṣatram /
catuḥṣaṣṭiguṇaṃ lagnam eṣa jyotiṣatantrasiddhāntaḥ // MSS_7463

ekacakro ratho yantā vikalo viṣamā hayāḥ /
ākrāmatyeva tejasvī tathāpyarko nabhastalam // MSS_7464

ekacakṣurna kāko'yaṃ bilamicchanna pannagaḥ /
kṣīyate vardhate caiva na samudro na candramāḥ // MSS_7465

ekacitto labhet siddhiṃ dvidhācitto vinaśyati /
skandhāvāraṃ hi gacchantam iṣukāro na paśyati // MSS_7466

ekacchattraṃ kṣititalamidaṃ bhuñjate yan narendrāḥ svargāsthāne muditamanaso yad ramante munīndrāḥ /
yan nirvāṇe nirupamasukhaṃ martyamukhyā labhante dānasyāyaṃ sphurati mahimā kevalasyāmalasya // MSS_7467

ekacchāgaṃ dvirāveyaṃ trigavaṃ pañcamāhiṣam /
ṣaḍaśvaṃ saptamātaṅgaṃ śakrasyāpi śriyaṃ haret // MSS_7468

ekataḥ kratavaḥ sarve samagravaradakṣiṇāḥ /
ekato bhayabhītasya prāṇinaḥ prāṇarakṣaṇam // MSS_7469

ekataḥ praṇayapīḍanaṃ mudhā mānadhāraṇarasādaro'nyataḥ /
rakṣatī dvayamidaṃ manasvinī nirvṛṇotu kathamatra janmani // MSS_7470

ekataḥ sakalā vidyā cāturyaṃ punarekataḥ /
cāturyeṇa vinākṛtya sakalā vikalā kalā // MSS_7471

ekataḥ sarvapāpāni madyapānaṃ tathaikataḥ /
ekataḥ sarvadānāni brahmacaryaṃ tathaikataḥ // MSS_7472

ekataścaturo vedāḥ sāṅgopāṅgāḥ savistarāḥ /
svādhīnāste naraśreṣṭha satyamekaṃ kilaikataḥ // MSS_7473

ekataścaturo vedā brahmacaryaṃ tathaikataḥ /
ekataḥ sarvapāpāni madyapānaṃ tathaikataḥ // MSS_7474

ekataśca surasundarījanaḥ śrīḥ pratīcchati yuyutsumanyataḥ /
pāpmanā saha palāyato'yaśaś caikataḥ kulakalaṅkakāraṇam // MSS_7475

ekatāmiva gatasya vivekaḥ kasyacin na mahato'pyupalebhe /
bhāsvatā nidadhire bhuvanānām ātmanīva patitena viśeṣāḥ // MSS_7476

ekato divasān bālā gaṇayatyekato'ntakaḥ /
na vidmaḥ prathamaṃ kasya yāsyāmo vayamantikam // MSS_7477

ekato'paritoṣaśced anyamanyaṃ mahībhujam /
nidāghapānthavacchāyām anyāmanyāmupāśrayet //
ekato'pi bhuvi bhūriśo'bhavan dīpakādahaha paśya dīpakāḥ /
andhakāranidhanāya bhānuman- muktadivyaviśikhādiveṣavaḥ // MSS_7478

ekato'bhyuditamindumaṇḍalaṃ smeramāsyamasitabhruvo'nyataḥ /
cañcukorakapuṭīṃ cakorikā cālayatyubhayato'pi dhāvati // MSS_7479

ekato mātṛvātsalyaṃ parato guṇakoṭayaḥ /
anayoḥ samatāṃ vaktuṃ nālaṃ brahmādayaḥ surāḥ // MSS_7480

ekato vā kulaṃ kṛtsnam ātmā vā kulavardhana /
na samaṃ sarvameveti budhānāmeṣa niścayaḥ // MSS_7481

ekatovyādhidurbhikṣapramukhā vipado'khilāḥ /
prajānāmekatastvekā lubdhatā vasudhāpateḥ // MSS_7482

ekatra kaulavratabhaṅgaśaṅkā vidagdhatābhaṅgabhayaṃ paratra /
ityākulānāṃ kulakāminīnāṃ gatāgataireva gatā triyāmā // MSS_7483

ekatra nāsya ratirityavadhūyamānaḥ kopādiva śvasanakampavighūrṇitāyāḥ /
raktacchadaṃ madhusugandhi saroruhiṇyā bhṛṅgaś cucumba kamalānanamādareṇa // MSS_7484

ekatra prapaṭhanti sāma ca yajuścānyatra vedāntaraṃ hiṃsrāścāpi mṛgāyitāśca parato yāgotthadhūmaḥ śivaḥ /
ātithyādividhiḥ paratra vidhivat pādyādināpādyate nānāśāstravivecanaṃ ca vaṭubhiḥ saṃtanyate saṅgataiḥ // MSS_7485

ekatra prākṛtaiḥ sāmyam anyatra paratantratā /
śukasya paritoṣāya na vanaṃ na ca pattanam // MSS_7486

ekatra madhuno bindau bhakṣate'saṃkhyadehinaḥ /
yo hi na syāt kṛpā tasya tasmān madhu na bhakṣayet // MSS_7487

ekatra vāsādavasānabhājas tāmbūlalakṣmyā iva saṃsmarantī /
vaktreṣu yadvairivilāsinīnāṃ hāsaprabhā tānavamāsasāda // MSS_7488

ekatra sārthe vrajatāṃ bahūnāṃ tulye'pi jāte śakune phalāni /
nānāprakārāṇi bhavanti yena taṃ haṃsacāraṃ pravicārayāmaḥ // MSS_7489

ekatra sphaṭikataṭāṃśubhinnanīrā nīlāśmadyutibhidurāmbhaso'paratra /
kālindījalajanitaśriyaḥ śrayante vaidagdhīmiha saritaḥ surāpagāyāḥ // MSS_7490

ekatrādadate jalaṃ jaladharavyūhāḥ paratrāpyamī dīpyaddikkariṇaḥ paratra vaḍavāvaktrodgatā vahnayaḥ /
etāvat satatavyaye'pi sutarāmāścaryamambhonidhes tā eva sthitayaḥ sa eva mahimā saivāsya gambhīratā // MSS_7491

ekatrāpi hate jantau pāpaṃ bhavati dāruṇam /
na sūkṣmānekajantūnāṃ ghātino madhupasya kim // MSS_7492

ekatrāsanasaṅgatiḥ parihṛtā pratyudgamād dūratas tāmbūlānayanacchalena rabhasāśleṣo'pi saṃvighnitaḥ /
ālāpo'pi na miśritaḥ parijanaṃ vyāpārayantyāntike kāntaṃ pratyupacārataścaturayā kopaḥ kṛtārthīkṛtaḥ // MSS_7493

ekatrāsanasaṅgate priyatame paścādupetyādarād ekasyā nayane pidhāya mahataḥ krīḍānubandhacchalāt /
tiryagvakritakandharaḥ sapulakasvedodgamānandinīm antarhāsalasatkapolaphalakāṃ dhūrto'parāṃ cumbati // MSS_7494

ekatvaṃ na rasaiḥ kayoḥ samajani strīpuṃsayoḥ prāvṛṣi prāptau yadrasanirbharāviha dharākāśau cirādekatām /
yoṣitsaṅgamagūḍhasarvataruṇaḥ kālo'yamālokyate channaḥ kvāpi divā yuvāpi niśayā kroḍīkṛtaḥ krīḍati // MSS_7496

ekadantaṃ trinayanaṃ jvālānalasamaprabham /
gaṇādhyakṣaṃ gajamukhaṃ praṇamāmi vināyakam // MSS_7497

ekadantadyutisitaḥ śaṃbhoḥ sūnuḥ śriye'stu vaḥ /
vidyākanda ivodbhinnanavāṅkuramanoharaḥ // MSS_7498

ekadā na vigṛhṇīyād bahūn rājābhighātinaḥ /
sadarpo'pyuragaḥ kīṭair bahubhirnāśyate dhruvam // MSS_7499

ekadeśamupādhyāya ṛtvig yajñakṛducyate /
ete mānyā yathāpūrvam ebhyo mātā garīyasī // MSS_7500

ekadvikaraṇe hetū mahāpātakapañcake /
na tṛṇe manyate kopakāmau yaḥ pañca kārayan // MSS_7501

ekadvitrikalākrameṇa śaśinaṃ gṛhṇanvimuñcannayaṃ yac caṇḍadyutirātanoti bhagavānadyāpi cāndrāyaṇam /
devaitad bhavadīyabhāsvarabhujastambhapratāpānala- spardhāyai kramabhuktalāñchanapaśornaitat punaḥ setsyati // MSS_7502

ekadviprabhṛtikrameṇa gaṇanāmeṣāmivāstaṃ yatāṃ kurvāṇā samakocayad daśaśatānyambhojasaṃvartikāḥ /
bhūyo'pi kramaśaḥ prasārayati tāḥ saṃpratyamūnudyataḥ saṃkhyātuṃ sakutūhaleva nalinī bhānoḥ sahasraṃ karān // MSS_7503

ekadveṣu rasālaśākhiṣu manāgunmīlitaṃ kuḍmalaiḥ karṇākarṇikayā mithaḥ kathamamī ghūrṇanti viśve'dhvagāḥ /
dvitraiḥ kvāpi kila śrutāśrutamapi spaṣṭānyapuṣṭārutaṃ viṣvaṅmūrchati duḥsaho virahiṇīgeheṣu hāhāravaḥ // MSS_7504

ekadvaiḥ kimabhāvi sūribhiratha dvitrāṇi mitrāṇi kiṃ vyāpannāni gatāśca kiṃ tricaturā ghorā mahāvyādhayaḥ /
saptāṣṭairalamiṣṭametadapi naścetaḥ kṣaṇān pañcaṣān svātmanyeva ramasva tejasi gate kāle'thavā sarvataḥ // MSS_7505

ekadvairdivasairbhaviṣyati manāg dorantaraṃ danturaṃ dvitraireva dinaiśca locanapathaṃ romāvalī yāsyati /
kiṃ cābhūdiva vāsaraistricaturaiścāñcalyamasyā dṛśos tajjetuṃ jagatīmanaṅga kimatīvāyāsamālaṃbase // MSS_7506

ekadvairmadhubindubhirmadhulihaḥ syādeva kukṣimbhariḥ kasmin vā kusume bhavanti sulabhā te'mī punaḥ pañcaṣāḥ /
kālaḥ ko'pi sa tādṛśaḥ pariṇato yenaikatṛṣṇākulo yadyat puṣpamupāgamat kṛpaṇavat tenāsya mā kuñcitam // MSS_7507

ekadhāturdvikhaṇḍaḥ syād yatrodgrāhastataḥ param /
tṛtīyaṃ kiṃciduccaṃ syāt khaṇḍaṃ gamakaśobhanam // MSS_7508

ekanibhā yatra mahī tṛṇataruvalmīkagulmaparihīnā /
tasyāṃ yatra vikāro bhavati dharitryāṃ jalaṃ tatra // MSS_7509

ekantu lokavedebhyaḥ sāramākṛṣya kathyate /
prāṇātyaye'pi na tyājyo nyāyyo dharmaślathaḥ pathaḥ // MSS_7510

ekapaṅktyupaviṣṭānāṃ viprāṇāṃ sahabhojane /
yadyeko'pi tyajedannaṃ sarvairucchiṣṭabhojanam // MSS_7511

ekapatnīsamāsaktair bhavadbhiḥ saṃhatairmithaḥ /
sthātavyamaprasādena bhedamūlaṃ hi yoṣitaḥ // MSS_7512

ekapuṃsā na gantavyaṃ kākasarpasya kāraṇāt /
karkaṭasya prasādena brāhmaṇo jīvito yathā // MSS_7513

ekapucchaś catuṣpādaḥ kakudmān lambakambalaḥ /
gorapatyaṃ balīvardo ghāsamatti sukhena saḥ // MSS_7514

ekapriyācaraṇapadmaparīṣṭijāta- kleśasya me hṛdayamuttaralīcakāra /
udbhinnanirbharamanobhavabhāvamugdha- nānāṅganāvadanacandramasāṃ didṛkṣā // MSS_7515

ekabhave ripupannagaduḥkhaṃ janmaśateṣu manobhavaduḥkham /
cārudhiyeti vicintya mahāntaḥ kāmaripuṃ kṣaṇataḥ kṣapayanti //
ekabhuktaṃ sadārogyaṃ dvibhuktaṃ balavarddhanam /
tribhuktervyādhipīḍā syāc caturbhuktermṛtirdhruvam // MSS_7516

ekamapi kṣaṇaṃ labdhvā samyaktvaṃ yo vimuñcati /
saṃsārārṇavamuttīrya labhate so'pi nirvṛtim // MSS_7517

ekamapi satāṃ sukṛtaṃ vikasati tailaṃ yathā jale nyastam /
asatāmupakāraśataṃ saṃkucati suśītale ghṛtavat // MSS_7518

ekamapyakṣaraṃ yastu guruḥ śiṣyaṃ prabodhayet /
pṛthivyāṃ nāsti tad dravyaṃ yad datvā so'nṛṇī bhavet // MSS_7519

ekamapyatra yo binduṃ bhakṣayen madhuno naraḥ /
so'pi duḥkhavṛṣākīrṇe patate bhavasāgare // MSS_7520

ekamasya paramekamudyamaṃ nistrapatvamaparasya vastunaḥ /
nityamuṣṇamahasā nirasyate nityamandhatamasaṃ pradhāvati // MSS_7521

ekamātro laghuḥ prokto dvimātraśca guruḥ smṛtaḥ /
plutas trimātrako jñeyo drutaḥ syādardhamātrakaḥ // MSS_7522

ekamāśīviṣo hanti śastreṇaikaśca vadhyate /
hanti vipraḥ sarāṣṭrāṇi purāṇyapi hi kopitaḥ // MSS_7523

ekamutkaṇṭhayā vyāptam anyad dayitayā hṛtam /
caitanyamaparaṃ dhatte kiyanti hṛdayāni me // MSS_7524

ekameva guṇaṃ prāpya namratāmagamad dhanuḥ /
tavāśeṣaguṇā rājñaḥ stabdhateti suvismayaḥ // MSS_7525

ekameva tu śūdrasya prabhuḥ karma samādiśat /
eteṣāmeva varṇānāṃ śuśrūṣāmanasūyayā // MSS_7526

ekameva dahatyagnir naraṃ durupasarpiṇam /
kulaṃ dahati rājāgniḥ sapaśudravyasaṃcayam // MSS_7527

ekameva puraskṛtya daśa jīvanti mānavāḥ /
vinā tena na śobhante yathā saṃkhyāṅkabindavaḥ // MSS_7528

ekameva baliṃ baddhvā jagāma harirunnatim /
asyāstribalibandhena saiva madhyasya namratā // MSS_7529

ekameva hi dāridryaṃ kliśnāti sakalaṃ jagat /
tamahaṃ śābdikaṃ vande yaścakāra napuṃsakam // MSS_7530

ekamevākṣi vāmākṣi rañjayāñjanalekhayā /
jāyatāmaindave bimbe khañjanāmbujasaṃgamaḥ // MSS_7531

ekamevādvitīyaṃ tad yad rājan nāvabudhyase /
satyaṃ svargasya sopānaṃ pārāvārasya nauriva // MSS_7532

ekayā dve viniścitya trīṃścaturbhirvaśe kuru /
pañca jitvā viditvā ṣaṭ sapta hitvā sukhī bhava // MSS_7533

ekayāpi kalayā viśuddhayā yo'pi ko'pi bhajate girīśatām /
bhūyasīrapi kalāḥ kalaṅkitāḥ prāpya kaścidapacīyate śanaiḥ // MSS_7534

ekayaiva gurordṛṣṭyā dvābhyāṃ vāpi labheta yat /
na tat tisṛbhiraṣṭābhiḥ sahasreṇāpi kasyacit // MSS_7535

ekarada dvaimātura nistriguṇa caturbhujo'pi pañcakara /
jaya ṣaṇmukhanuta sapta- cchadagandhimadāṣṭatanutanaya // MSS_7536

ekavarṇaṃ yathā dugdhaṃ bahuvarṇāsu dhenuṣu /
tathā dharmasya vaicitrye tattvamekaṃ paraṃ punaḥ // MSS_7537

ekavarṇamidaṃ pūrvaṃ viśvamāsīd yudhiṣṭhira /
karmakriyāvibhedena cāturvarṇyaṃ pratiṣṭhitam // MSS_7538

ekavarṇo bhaved yastu lakṣaṇaikena saṃyutaḥ /
sa khaḍgarājo nṛpater vijñeyaḥ śubhakārakaḥ // MSS_7539

ekavāpījalaṃ paśya ikṣau madhuratāṃ vrajet /
nimbe kaṭukatāṃ yāti pātrāpātrāya bhojanam // MSS_7540

ekavāpībhavaṃ toyaṃ pātrāpātraviśeṣataḥ /
āmre madhuratāmeti nimbe kaṭukatāmapi // MSS_7541

ekaviṃśatirādiṣṭāḥ narakāḥ śāstrapāragaiḥ /
garbhavāsasamīpe te kalāṃ nārhanti ṣoḍaśīm // MSS_7542

ekaviṃśativarṇāṅghrir bhavec śṛṅgārake rase /
kāmado'bhīṣṭadaḥ pusāṃ tāle turagalīlake //
... ... ... ... ... ... // MSS_7543

ekaviṃśativāreṇa kukkuṭasyāsṛjokṣitam /
tatkṣaṇād dāḍimībījaṃ vardhate phalati dhruvam // MSS_7544

ekaviṃśatisaṃjaptaṃ jalaṃ mantreṇa pāyayet /
yadā vāntis tadā mṛtyur na vāntirjīvati dhruvam // MSS_7545

ekavidyāpradhāno'pi bahujñānī bhaven naraḥ /
subhāṣitāni śikṣeta yāni śāstroddhṛtāni vai // MSS_7546

ekavṛkṣasamārūḍhā nānāvarṇā vihaṃgamāḥ /
prātardaśa diśo yānti kā tatra paridevanā // MSS_7547

ekavṛkṣe yathā rātrau nānāpakṣisamāgamaḥ /
prātardaśa diśo yānti tadvad bhūtasamāgamaḥ // MSS_7548

ekaveśāśrayāj jāter varṇasyāpi pragopanam /
yathā hastipade'nyeṣāṃ līyante caraṇā api // MSS_7549

ekaśaktiprahāreṇa mriyate'śvo naro'pi hi /
sahen mahāprahārāṇāṃ śataṃ yuddheṣu vāraṇaḥ // MSS_7550

ekaśīlavayovidyājātivyasanavṛttayaḥ /
sāhacarye bhaven mitram ebhiryadi tu sārjavaiḥ // MSS_7551

ekaścet pūrvapuruṣaḥ kule yaśca bahuśrutaḥ /
aparaḥ pāpakṛnmūrkhaḥ kulaṃ kasyānuvartate // MSS_7552

ekasārthaprayātānāṃ sarveṣāṃ tatra gāminām /
yasya kālaḥ prayātyagre tatra kā paridevanā // MSS_7553

ekasukṛtena duṣkṛta- śatāni ye nāśayanti te sevyāḥ /
na tvekadoṣajanito yeṣāṃ kopaḥ kṛtaśataghnaḥ // MSS_7554

ekastapo dviradhyāyī tribhirgītaṃ catuḥ patham /
sapta pañca kṛṣīṇāṃ ca saṅgrāmo bahubhirjanaiḥ // MSS_7555

ekastridhā hṛdi sadā vasasi sma citraṃ yo vidviṣāṃ ca viduṣāṃ ca mṛgīdṛśāṃ ca /
tāpaṃ ca saṃmadarasaṃ ca ratiṃ ca tanvan śauryoṣmaṇā ca vinayena ca līlayā ca //
ekastredhā nayasunipuṇairyogibhiḥ sevakairvā nirbādhaṃ yaḥ sapadi vidito bhāti sarvasvarūpaḥ /
so'yaṃ nandavrajamupagataḥ sākamābhīravṛndair vṛndāraṇye viharati parānandabhūtirmukundaḥ // MSS_7557

ekastvaṃ gahane'smin kokila na kalaṃ kadācidapi kuryāḥ /
sājātyaśaṅkayāmī na tvāṃ nighnanti nirdayāḥ kākāḥ // MSS_7558

ekastvaṃ marubhūruhendra vitataiḥ śākhāśatairañcitaḥ puṣpyatpuṣpaphalānvitairamṛditair jīvyāḥ sahasraṃ samāḥ /
aśrāntaṃ śramarugṇapānthajanatāsarvārthanirvāhaṇaṃ kastvāṃ sāttvikamantareṇa bhuvanaṃ nirmātu dharmāśayaḥ // MSS_7559

ekastvamāvahasi janmani saṃkṣaye ca bhoktuṃ svayaṃ svakṛtakarmaphalānubandham /
anyo na jātu sukhaduḥkhavidhau sahāyaḥ svājīvanāya militaṃ viṭapeṭakaṃ te // MSS_7560

ekasthaṃ jīviteśe tvayi sakalajagatsāramālokayāmaḥ śyāme cakṣustavāsmin vapuṣi niviśate nālpapuṇyasya puṃsaḥ /
kasyānyatrāmṛte'smin ratirativipulā dṛṣṭirevāmṛtaṃ te daityairityucyamāno munibhirapi hariḥ straiṇarūpo'vatād vaḥ // MSS_7561

ekasmād vṛkṣād yajñapātrāṇi rājan sruk ca droṇī voḍhanī pīḍanī ca /
etad rājan bruvato me nibodha ekasmāt puruṣāj jāyate'sacca sacca // MSS_7562

ekasmiñ janirāvayoḥ samajani svacche sarovāriṇi bhrātaḥ kācidihaiva kānicidahānyatra vyatītāni nau /
labdhaṃ tāmarasa tvayā mṛgadṛśāṃ līlāvataṃsāspadaṃ śaivālaṃ viluṭhāmi pāmaravadhūpādāhate pāthasi // MSS_7563

ekasmiñ śayane parāṅgukhatayā vītottaraṃ tāmyator anyonyasya hṛdi sthite'pyanunaye saṃrakṣatorgauravam /
dampatyoḥ śanakairapāṅgavalanān miśrībhavaccakṣuṣor bhagno mānakaliḥ sahāsarabhasavyāvṛttakaṇṭhagrahaḥ // MSS_7564

ekasmiñ śayane vipakṣaramaṇīnāmagrahe mugdhayā sadyaḥkopaparāṅmukhaglapitayā cāṭūni kurvannapi /
āvegādavadhīritaḥ priyatamas tūṣṇīṃ sthitas tatkṣaṇaṃ mā bhūt supta ivetyamandavalitagrīvaṃ punarvīkṣitaḥ // MSS_7565

ekasmiñ śayane saroruhadṛśorvijñāya nidrāṃ tayor ekāṃ pallavitāvaguṇṭhanapaṭāmutkandharo dṛṣṭavān /
anyasyāḥ savidhaṃ sametya nibhṛtavyālolahastāṅguli- vyāpārairvasanāñcalaṃ capalayan svāpacyutiṃ kliptavān // MSS_7566

ekasmin divase mayā vicaratā prāptaḥ kathaṃcin maṇir mūlyaṃ yasya na vidyate bhavati cet pṛthvī samastā tataḥ /
so'yaṃ daivavaśādabhūdatitarāṃ kācopamaḥ sāmprataṃ kiṃ kurmaḥ kamupāsmahe kva sa suhṛd yasyaitadāvedyate // MSS_7567

ekasminnapyatikrānte dine dharmavivarjite /
dasyubhirmuṣitasyeva hṛdayaṃ dahyate ciram // MSS_7568

ekasmin nayane bhṛśaṃ tapati yaḥ kāle sa dāhakramo yenātanyata yatprakāśasamaye naiśaṃ padaṃ durlabham /
savyomāvayavasya yasya viditā loke prakāśasthitiḥ śrīsūryaḥ kṣaṇasevito'pi hi mahādevaḥ sa nastrāyatām // MSS_7569

ekasminneva jāyete kule klībamahārathau /
phalāphalavatī śākhe yathaikasmin vanaspatau // MSS_7570

ekasmin malayācale bahuvidhaiḥ kiṃ tairakiṃcitkaraiḥ kākolūkakapotakokilakulaireko'pi pārśvasthitaḥ /
kekī kūjati cet tadā vighaṭitavyālāvalībandhanaḥ sevyaḥ syādiha sarvalokamanasāmānandanaś candanaḥ // MSS_7571

ekasmin yatra nidhanaṃ prāpite duṣṭakāriṇi /
bahūnāṃ bhavati kṣemaṃ tasya puṇyaprado vadhaḥ // MSS_7572

ekasmin vijite citte vijitaṃ sakalaṃ jagat /
ajite tu punastasmin na putro'pi vinirjitaḥ // MSS_7573

ekasmin vinipātite'pi śirasi krodhopaśāntiḥ kutaḥ kiṃtu svānunayāya mūrdhanidhanaṃ dṛṣṭaṃ na yatrāriṇā /
tvatto mūrdhabahutvataḥ phalamidaṃ samyaṅ mayā labhyate chinnaṃ chinnamavekṣya rākṣasapate svaṃ durnayaṃ jñāsyasi // MSS_7574

ekasmai pūrṇamanyasmai kṛśaṃ tulyaguṇodaye /
bhedād yadarpitaṃ rāgadveṣadānena tena kim // MSS_7575

ekasya karma saṃvīkṣya karotyanyo'pi garhitam /
gatānugatiko loko na lokaḥ pāramārthikaḥ // MSS_7576

ekasya janmano'rthe mūḍhāḥ kurvanti yāni pāpāni /
janayanti tāni duḥkhaṃ teṣāṃ janmāntarasahasram // MSS_7577

ekasya tasya manye dhanyāmabhyunnatiṃ jaladharasya /
viśvaṃ saśailakānanam ānanamālokate yasya // MSS_7578

ekasya duḥkhasya na yāvadantaṃ gacchāmyahaṃ pāramivārṇavasya /
tāvad dvitīyaṃ samupasthitaṃ me chidreṣvanarthā bahulībhavanti // MSS_7579

ekasya viśvapāpena tāpe'nante nimajjataḥ /
kaḥ śrautasyātmano bhīro bhāraḥ syād duritena te // MSS_7580

ekasya sṛṣṭiḥ parameśvarasya bhinnā caturdhā viniyogakāle /
bhoge bhavānī samareṣu durgā kopeṣu kālī puruṣeṣu viṣṇuḥ // MSS_7581

ekasya hi prasādena kṛtsno lokaḥ prasīdati /
vyākulenākulaḥ sarvo bhavatīti viniścayaḥ // MSS_7582

ekasyāpi na yaḥ śakto manasaḥ sannibarhaṇe /
mahīṃ sāgaraparyantāṃ kathaṃ nu sa vijeṣyate // MSS_7583

ekasyāpi manobhuvastadabalāpāṅgairjagannirjaye kāmaṃ nihnutasarvavismayarasavyaktiprakārā vayam /
yastvenaṃ sabalaṃ ca jetumabhitastatkampamātraṃ bhruvor nārebhe sugatastu tadguṇakathā stambhāya naḥ kevalam // MSS_7584

ekasyāpyatitherannaṃ yaḥ pradātuṃ na śaktimān /
tasyānekaparikleśe gṛhe kiṃ vasataḥ phalam // MSS_7585

ekasyāyamudeti mūrdhani gireranyasya caiva kramād astaṃ yāti kalānidhistadubhayorastaḥ praśasto'calaḥ /
ko nāmodayinaṃ karoti na śiromāṇikyamastaṃ punar yātaṃ yaḥ kurute bhavāniva sa duṣprāpo'yamuccaiḥśirāḥ // MSS_7586

ekasyārthāya yo hanyād ātmano vā parasya vā /
bahūn vai prāṇino'thaikaṃ bhavet tasyeha pātakam // MSS_7587

sukhamedhanti bahavo yasmiṃstu nihate sati /
tasmin hate nāsti bhadre pātakaṃ nopapātakam // MSS_7588

ekasyāstapanakaraiḥ karālitāyā bibhrāṇaḥ sapadi sitoṣṇavāraṇatvam /
sevāyai vadanasarojanirjitaśrīr āgatya priyamiva candramāś cakāra // MSS_7589

ekasyaiva na paryāptam asti yad brahmakośajam /
āśayā varddhitasyāsti tasyālpamapi pūrtikṛt // MSS_7590

ekāṃ kṛtvā tanumanupamāṃ candracūḍena sārdhaṃ yas tyakto'rdhaḥ satatavirahakleśabhāgī bhavānyā /
tenāṅgānāṃ racitamucitaṃ saṃvibhaktena kartuṃ nūnaṃ dūnāṃ tanutanulatāṃ nirmame tāṃ viriñciḥ // MSS_7591

ekākinā tapo dvābhyāṃ paṭhanaṃ gāyanaṃ tribhiḥ /
caturbhirgamanaṃ kṣetraṃ pañcabhirbahubhī raṇaḥ // MSS_7592

ekākinā na gantavyaṃ yadi kāryaśataṃ bhavet /
ekakukkuṭamātreṇa brāhmaṇaḥ parirakṣitaḥ // MSS_7593

ekākinā na gantavyaṃ yadi kāryaśatānyapi /
karkaṭījantumātreṇa kālasarpo nipātitaḥ // MSS_7594

ekākini vanavāsiny arājalakṣmaṇyanītiśāstrajñe /
sattvocchrite mṛgapatau rājeti giraḥ pariṇamanti // MSS_7595

ekākinīṃ rahaḥ kṣībāṃ labdhvā durlabhayoṣitam /
aprauḍho'nupabhujyānyadine dūtyārthayeta yaḥ // MSS_7596

vibhūtiṃ rabhasāvāptāṃ yaśca saṃtyajya tatkṣaṇam /
nītyā kāmayate'nyedyuḥ śocyastābhyāṃ paro'sti kaḥ // MSS_7597

ekākinī yadabalā taruṇī tathāham asmin gṛhe gṛhapatiśca gato videśam /
kiṃ yācase tadiha vāsamiyaṃ varākī śvaśrūrmamāndhabadhirā nanu mūḍha pāntha // MSS_7598

ekākinyā mama gṛhamidaṃ yāmiko māmako'ndhaḥ kā me nodetyahaha manasastaskareṇātra bhītiḥ /
daivenaivaṃ yadi na sukhitaḥ syāḥ śrameṇa prasuptaḥ pāntha brūmaḥ kimiha sadṛśo naiṣa naiśo nivāsaḥ // MSS_7599

ekākī gṛhasaṃtyaktaḥ pāṇipātro digambaraḥ /
so'pi saṃbādhyate loke tṛṣṇayā paśya kautukam // MSS_7600

ekākī cintayen nityaṃ vivikte hitamātmanaḥ /
ekākī cintayāno hi paraṃ śreyo'dhigacchati // MSS_7601

ekākī niḥspṛhaḥ śāntaḥ pāṇipātro digambaraḥ /
kadā śaṃbho bhaviṣyāmi karmanirmūlanakṣamaḥ // MSS_7602

ekākṣarapradātāraṃ yo guruṃ naiva manyate /
śvānayoniśataṃ gatvā cāṇḍāleṣvabhijāyate // MSS_7603

ekā gaṅgā prayāge malayaparisare candanaṃ mauktikālī kāntākaṇṭhe himāṃśurviyati sarasi śvetamabjaṃ tathāsyāḥ /
kālindī kālasarpā marakatataralo lāñchanaṃ bhṛṅgamālety evaṃ te yatra kīrtiḥ pariṇamati yutā yatra śatrorakīrtyā // MSS_7604

ekāgnikarma havanaṃ tretāyāṃ yacca hūyate /
antarvedyāṃ ca yad dānam iṣṭaṃ tadabhidhīyate // MSS_7605

ekāgraḥ syādavivṛto nityaṃ vivaradarśakaḥ /
rājan rājyaṃ sapatneṣu nityodvignaḥ samācaret // MSS_7606

ekāgratātha saṃkalpaḥ snāyuvad varddhanakṣamau /
nityābhyāsaprayogābhyām adhikādhikamṛdhyataḥ // MSS_7607

ekāṅghriṃ vinidhāya kāntacaraṇe tajjānudeśe paraṃ līlodañcitamadhyamā karayugeṇāvarjya tatkandharām /
vakṣas tasya ghanonnatastanabhareṇāpīḍya gāḍhaṃ rasād āsyaṃ dhanyatamasya pūrṇapulakā candrānanā cumbati // MSS_7608

ekātapatraṃ jagataḥ prabhutvaṃ navaṃ vayaḥ kāntamidaṃ vapuśca /
alpasya hetorbahu hātumicchan vicāramūḍhaḥ pratibhāsi me tvam // MSS_7609

ekādaśarudrāṇām ekā gaurītyanaucitīṃ matvā /
rāghava nṛpa tava yaśasā daśāpi gaurīkṛtā haritaḥ // MSS_7610

ekādaśasthe govinde sarve'pyekādaśe sthitāḥ /
kiṃ kurvanti grahāḥ sarve śaniraṅgārako raviḥ // MSS_7611

ekādaśākṣarāt pādād ekaikākṣaravardhitaiḥ /
khaṇḍairdhruvāḥ ṣoḍaśa syuḥ ṣaḍviṃśatyakṣarāvadhi // MSS_7612

ekānapāṅgairaparāṃs taraṅgair bhruvorvilāsairitaraṃ ca hāsaiḥ /
vimohayantyanyamaho rahobhiḥ ko vā kalāṃ veda kalāvatīnām // MSS_7613

ekāntamandiragataṃ madanopameyaṃ talpopaviṣṭamatulaṃ ratirūparamyā /
bālā cakoranayanā nayanātithiṃ taṃ kṛtvā namadvadanapaṅkajamānanāma // MSS_7614

ekāntaśāntamekaṃ manyante mānavā nivāsākhyam /
ugrasya ca śītasya ca nāśakaraṃ kāryayugmasya // MSS_7615

ekāntaśīlasya dṛḍhavratasya sarvendriyaprītinivartakasya /
adhyātmayoge gatamānasasya mokṣo dhruvaṃ nityamahiṃsakasya // MSS_7616

ekāntasundaravidhānajaḍaḥ kva vedhāḥ sarvāṅgakānticaturaṃ kva ca rūpamasyāḥ /
manye maheśvarabhayānmakaradhvajena prāṇārthinā yuvatirūpamidaṃ gṛhītam // MSS_7617

ekāntena hi sarveṣāṃ na śakyaṃ tāta rocitum /
mitrāmitramatho madhyaṃ sarvabhūteṣu bhārata // MSS_7618

ekānte vanato gṛhaṃ śaśimukho'pyanyādṛśo dṛśyate kṣipraṃ sādhaya yātu putri sudine bhuktvānyamāvāsakam /
śvaśrvā saṃbhramitā kileti bahuśaḥ saṃprerayantyā vadhūḥ pānthaṃ vīkṣya babhañja sasmitamukhī saivārdhasiddhaudanam // MSS_7619

ekānte vijane deśe pavitre nirupadrave /
kambalājinavastrāṇām uparyāsanamabhyaset // MSS_7620

ekānte vijane ramye pavitre nirupadrave /
sukhāsane samādhiḥ syād vastrājinakuśottare // MSS_7621

ekānte sukhamāsyatā paratare cetaḥ samādhīyatāṃ prāṇātmā susamīkṣyatāṃ jagadidaṃ tadvyāpitaṃ dṛśyatām /
prākkarma pravilopyatāṃ citibalān nāpyuttare śliṣyatāṃ prārabdhaṃ tviha bhujyatāmatha parabrahmātmanāsthīyatām // MSS_7622

ekāpavargasamaye jagato'pavargaḥ sarvāpavargasamaye punarastaśaṅkaḥ /
īdṛgvidhaṃ kamapi pakṣamihāvalambya sthātuṃ sukhaṃ kṣamamanena pathā pravṛttaiḥ // MSS_7623

ekāpi pañcaśāntā tārā vāñchāptaye śubhāsīnā /
lābha ubhābhyāmadhikas tisro rājyāya yātrāyām // MSS_7624

ekā prasūyate mātā dvitīyā vāk prasūyate /
vāgjātamadhikaṃ procuḥ sodaryādapi bāndhavāt // MSS_7625

ekā bhāryā trayaḥ putrā dvau halau daśa dhenavaḥ /
kalpakālāvasāne'pi na te yāsyanti vikriyām // MSS_7626

ekā bhāryā trayaḥ putrā dvau halau daśa dhenavaḥ /
grāmevāsaḥ purāsatraiḥ svargādapi manoharaḥ // MSS_7627

ekā bhāryā prakṛtimukharā cañcalā ca dvitīyā putrastveko bhuvanavijayī manmatho durnivāraḥ /
śeṣaḥ śayyā śayanamudadhau vāhanaṃ pannagāriḥ smāraṃ smāraṃ svagṛhacaritaṃ dārubhūto murāriḥ // MSS_7628

ekābhūt kusumāyudheṣudhiriva pravyaktapuṅkhāvalī jeturmaṅgalapālikeva pulakairanyā kapolasthalī /
lolākṣīṃ kṣaṇamātrabhāvivirahakleśāsahāṃ paśyato drāgākarṇayataśca vīra bhavataḥ prauḍhāhavāḍambaram // MSS_7629

ekā bhūrubhayoraikyam ubhayordalakāṇḍayoḥ /
śāliśyāmākayorbhedaḥ phalena paricīyate // MSS_7630

ekāmadhītya vidyāṃ bibheti bahuvidyapariṣadaṃ prāptaḥ /
kvāsannaśastranikaraḥ kutraikaśaraḥ punaḥ puruṣaḥ // MSS_7631

ekāmiṣaprabhavameva sahodarāṇām ujjṛmbhate jagati vairamiti prasiddham /
pṛthvīnimittamabhavat kurupāṇḍavānāṃ tīvras tathā hi bhuvanakṣayakṛd virodhaḥ // MSS_7632

ekāmiṣābhilāṣo hi bījaṃ vairamahātaroḥ /
tilottamābhilāṣo hi yathā sundopasundayoḥ // MSS_7633

ekāmbhodhīkṛtāyāṃ bhuvi jagadakhilaṃ nirjanīkṛtya khelan devaḥ kālīsahāyaḥ prasabhaviharaṇonmuktalīlāṭṭahāsaḥ /
sadyo daṃṣṭrāṃśubhinne tamasi nijavapurbimbamālokya kastvaṃ kastvaṃ brūhīti kopādabhidadhadabhayaṃ bhairavaśceṣṭatāṃ vaḥ // MSS_7634

ekārimitrayoścet parasparaṃ bhūpayorbhedaḥ /
tadupari pariṇatanītiḥ sukhamabhiyogaṃ karotu gatabhītiḥ // MSS_7635

ekāraukārayuktā hariharijaharāḥ pañca bāṇāḥ smarasya khyātā lakṣyāṇyamīṣāṃ hṛdayakucadṛśo mūrdhni guhye krameṇa /
marmasveteṣu bhūyo nijanayanadhanuḥpreritaistaiḥ patadbhiḥ syandante sundarīṇāṃ jvaladanalanibhairbindavaḥ kāmavārām // MSS_7636

ekārthāṃ samyaguddiśya yātrāṃ yatra hi gacchataḥ /
ya saṃhataprayāṇastu sandhiḥ saṃyoga ucyate // MSS_7637

ekārthābhiniveśitvam arilakṣaṇamucyate /
dāruṇas tu smṛtaḥ śatrur vijigīṣuguṇānvitaḥ // MSS_7638

ekāvalīkalitamauktikakaitavena kasyāścidunnatapayodharayugmasevām /
cakrurmanāṃsi yamināmatinirmalāni kaṃdarpamuktaśarapātakṛtāntarāṇi // MSS_7639

ekāvasthitirastu vaḥ puramurapradveṣiṇordevayoḥ prāleyāñjanaśailaśṛṅgasubhagacchāyāṅgayoḥ śreyase /
tārkṣyatrāsavihastapannagaphaṭā yasyāṃ jaṭāpālayo bālendudyutikośasuptajalajo yasyāṃ ca nābhīhradaḥ // MSS_7640

ekā vā dugdhikā tumbī śaṅkhapuṣpī jaṭā dhṛtā /
kaṇṭhadantodbhavā bhūtavedanāharaṇakṣamā // MSS_7641

ekāsanasthā jalavāyubhakṣā mumukṣavas tyaktaparigrahāśca /
pṛcchanti te'pyambaracāricāraṃ daivajñamanye kimutārthacittāḥ // MSS_7642

ekāhaṃ japahīnastu sandhyāhīno dinatrayam /
dvādaśāhamanagnistu śūdra eva na saṃśayaḥ // MSS_7643

ekāhaniṣpannamahāprabandhaḥ śrīsiddharājapratipannabandhuḥ /
śrīpālanāmā kavicakravarttī praśastimetāmakarot praśastām // MSS_7644

ekāhamapi kaunteya bhūyiṣṭhamudakaṃ kuru /
kulaṃ tārayate tāta sapta sapta ca sapta ca // MSS_7645

ekāhāreṇa saṃtuṣṭaḥ ṣaṭkarmanirataḥ sadā /
ṛtukālābhigāmī ca sa vipro dvija ucyate // MSS_7646

ekikeva nijavṛndamadhyagāpy uccukūja sabhayaṃ sitacchadī /
dantamūlamasakṛcca saṃśayād āmamarśa kariṇaḥ kareṇukā // MSS_7647

ekīkṛtastvaci niṣikta ivāvapīḍya nirbhugnapīnakucakuḍmalayānayā me /
karpūrahāraharicandanacandrakānta- niṣyandaśaivalamṛṇālahimādivargaḥ // MSS_7648

ekīkṛtya kimoṣadhīpatirasairākāśabhāṇḍodare phullatpaṅkajinījanāmbujamukhadhmātaiḥ samantān muhuḥ /
kāṣṭhotthāruṇadīptivahnipaṭalairātāpya samyag bhṛśaṃ tārāpāradamāraṇaṃ vitanute vaidyo'navadyo raviḥ // MSS_7649

ekībhāvaṃ gatayor jalapayasormitracetasoścaiva /
vyatirekakṛtau śaktir haṃsānāṃ durjanānāṃ ca // MSS_7650

ekībhūya sphuṭamiva kimapyācaradbhiḥ pralīnair ebhirbhūtaiḥ smara kati kṛtāḥ svānta te vipralambhāḥ /
tasmādeṣāṃ tyaja paricayaṃ cintaya svavyavasthām ābhāṣaste kimu na viditaḥ khaṇḍitaḥ paṇḍitaḥ syāt // MSS_7651

eke kuṭīrakoṇe'pi na lakṣyante sthitāḥ kvacit /
anyeṣāṃ vibhavasyaitad brahmāṇḍamapi saṃkaṭam // MSS_7652

eke kecit yatikaragatāḥ pātrasaṃjñāṃ labhante gāyantyanye sarasamadhuraṃ vīṇayā saṃprayuktāḥ /
eke teṣāṃ sahagativaśād dustaraṃ tārayanti kecit teṣāṃ jvalitahṛdayā raktamevāpibanti // MSS_7653

eke tumbā vratikaragatāḥ pātratāmānayanti gāyantyanye sarasamadhuraṃ śuddhavaṃśe vilagnāḥ /
eke tāvad grathitasaguṇā dustaraṃ tārayanti teṣāṃ madhye jvalitahṛdayā raktameke pibanti // MSS_7654

eke'dya prātarapare paścādanye punaḥ pare /
sarve niḥsīmni saṃsāre yānti kaḥ kena śocyate // MSS_7655

ekena kenacidanarghamaṇiprabheṇa kāvyaṃ camatkṛtipadena vinā suvarṇam /
nirdoṣaleśamapi rohati kasya citte lāvaṇyahīnamiva yauvanamaṅganānām // MSS_7656

ekena kenāpi guṇena nīco'py uccaiḥ pratiṣṭhāṃ labhate jagatsu /
dṛṣṭāntamagre mṛdutāprasiddho doṣākaro'pyuccapadaṃ prapannaḥ // MSS_7657

ekena culukenābdhir nipītaḥ kumbhayoninā /
tasyodaye'taḥ kāluṣyaṃ tyajantyāpo bhayādiva // MSS_7658

ekena cūrṇakuntalam apareṇa kareṇa cibukamunnamayan /
paśyāmi bāṣpadhauta- śruti nagaradvāri tadvadanam // MSS_7659

ekena cet parihṛto'si maheśvareṇa kiṃ khedamāvahasi ketaka nirguṇo'sau /
anye na kiṃ jagati santi paraṃ guṇajñā ye tvāṃ vahanti śirasā naradevadevāḥ // MSS_7660

ekena tiṣṭhatādhastād anyenopari tiṣṭhatā /
dātṛyācakayorbhedaḥ karābhyāmeva sūcitaḥ // MSS_7661

ekena priyasākṣiṇā jitavatī vīṇāṃ vacobhirnijair gatyā mandira eva viśvagamanaṃ haṃsaṃ jigāyācirāt /
vaktreṇādvayamodinendumajayat sarvapramodapradaṃ dṛṣṭyā lakṣyapadāgrayeva dalayatyambhoruhāṇāṃ madam // MSS_7662

ekena rājahaṃsena yā śobhā saraso'bhavat /
na sā bakasahasreṇa paritastīravāsinā // MSS_7663

ekena romanālena jātaṃ paṅkeruhadvayam /
jñātvādho dhanamasyāsti khananti niśi rāgiṇaḥ // MSS_7664

ekena śuṣkavṛkṣeṇa dahyamānena vahninā /
dahyate tadvanaṃ sarvaṃ kuputreṇa kulaṃ yathā // MSS_7665

ekena saṃdhiḥ kalaho'pareṇa kāryo'bhito vā prasamīkṣya vṛddhim /
evaṃ prayuñjīta jigīṣuretā nītīr vijānannahitātmasāram // MSS_7666

ekena smitapāṭalādhararuco jalpantyanalpākṣaraṃ vīkṣante'nyamitaḥ sphuṭatkumudinīphullollasallocanāḥ /
dūrodāracaritracitravibhavaṃ dhyāyanti cānyaṃ dhiyā kenetthaṃ paramārthato'rthavadiva premāsti vāmabhruvām // MSS_7667

ekenāṃśena dharmārthaḥ kartavyo bhūtimicchatā /
ekenāṃśena kāmārtha ekamaṃśaṃ vivardhayet // MSS_7668

ekenākṣṇā paritataruṣā vīkṣate vyomasaṃsthaṃ bhānorbimbaṃ sajalalulitenāpareṇātmakāntam /
ahnaśchede dayitavirahā śaṅkinī cakravākī dvau saṃkīrṇau racayati rasau nartakīva pragalbhā // MSS_7669

ekenāpāti lattā pativapuṣi pareṇāpi pītaḥ pitā te bhrātānyenāpi śaptastribhuvanatalato'nyena nirvāsitāsi /
sadyaḥ śrīvīrabhūpastṛṇamiva manute tvāṃ sarojālaye yan mātastajjātimātrapraṇayini mayi tanmā sma kopaṃ vidadhyāḥ // MSS_7670

ekenāpāti lattā pativapuṣi pareṇāpi pīto'sti tāto bhrātā śaptaḥ pareṇa tribhuvanatalato'nyena niṣkāsitāsi /
channaṃ gehaṃ pareṇā'kali ca tadapareṇāsti sāpatnyaśīlā tasmānnityaṃ dvijebhyo madhuripumahile tvaṃ viyuktāsi manye // MSS_7671

ekenāpi guṇavatā jātiviśuddhena cārukṛtyena /
svakulamalaṃkṛtamakhilaṃ mukuṭaṃ muktāphaleneva // MSS_7672

ekenāpi guṇavatā vidyāyuktena sādhunā /
kulaṃ puruṣasiṃhena candreṇeva prakāśyate // MSS_7673

ekenāpi guṇenarddho labhate spṛhaṇīyatām /
kākalyaiva piko lokair modyate malino'pyasau // MSS_7674

ekenāpi guṇenāho spṛhaṇīyo naro bhavet /
kalābhṛttyena ruciraś candro doṣākaro'pi san // MSS_7675

ekenāpi payodhinā jalamucaste pūritāḥ koṭiśo jāto nāsya kuśāgralīnatuhinaślakṣṇo'pi toyavyayaḥ /
āho śuṣyati daivadṛṣṭivalanādambhobhirambhomucaḥ saṃbhūyāpi vidhātumasya rajasi staimityamapyakṣamāḥ // MSS_7676

ekenāpi vinītena sutenoddhriyate kulam /
gaṅgāvatāraṇāpāraprathaṃ paśya bhagīratham // MSS_7677

ekenāpi sudhīreṇa sotsāhena raṇaṃ prati /
sotsāhaṃ jāyate sainyaṃ bhagne bhaṅgamavāpnuyāt // MSS_7678

ata eva hi vāñchanti bhūpā yodhān mahābalān /
śūrān dhīrān kṛtotsāhān varjayanti ca kātarān // MSS_7679

ekenāpi suputreṇa jāyamānena satkulam /
śaśinā caiva gaganaṃ sarvadaivojjvalīkṛtam // MSS_7680

ekenāpi suputreṇa vidyāyuktena sādhunā /
āhlāditaṃ kulaṃ sarvaṃ yathā candreṇa śarvarī // MSS_7681

ekenāpi suputreṇa vidyāyuktena sādhunā /
kulamujjvalatāṃ yāti candreṇa gaganaṃ yathā // MSS_7682

ekenāpi suputreṇa siṃhī svapiti nirbhayam /
sahaiva daśabhiḥ putrair bhāraṃ vahati gardabhī // MSS_7683

ekenāpi suvṛkṣeṇa puṣpitena sugandhinā /
vāsitaṃ tadvanaṃ sarvaṃ suputreṇa kulaṃ yathā // MSS_7684

ekenāpi hi śūreṇa pādākrāntaṃ mahītalam /
kriyate bhāskareṇeva sphārasphuritatejasā // MSS_7685

ekenaiva cirāya kṛṣṇa bhavatā govardhano'yaṃ dhṛtaḥ śrānto'si kṣaṇamāssva sāṃpratamamī sarve vayaṃ dadhmahe /
ityullāsitadoṣṇi gopanivahe kiṃcid bhujākuṇcana- nyañcacchailabharārdite viramati smero hariḥ pātu vaḥ // MSS_7686

ekenaiva hi kaścid guṇena jagati prasiddhimupayāti /
ekena kareṇa gajaḥ karī na sūryaḥ sahasreṇa // MSS_7687

ekenoddhṛtya khaṅgaṃ hṛdi patitamiṣuṃ pāṇinaikena bhañjan bhrūbhedālaṃkṛtāsyaḥ sarabhasanayanaḥ spaṣṭadaṣṭādharoṣṭhaḥ /
bhītaiḥ kravyādavṛndairanupahatatanuḥ kuñjarendropadhānaḥ śete yodhapradhāno yadi maraṇamidaṃ labhyate kiṃ jayena // MSS_7688

ekeyaṃ rasanā na śabdamabhajad bheje'nuvāraṃ parā netraṃ kiṃcidanūrusaṅgamabhavajjātorusaṅgaṃ param /
rāgaḥ kaścana nirjagāma hṛdayāt tasthau tathaivāparo bāhye satpulako'ntare vipulako jāto'ṅkabhūsaṃbhramaḥ // MSS_7689

eke vārinidhau praveśamapare lokāntarālokanaṃ kecit pāvakayogitāṃ nijagaduḥ kṣīṇe'hni caṇḍārciṣaḥ /
mithyā caitadasākṣikaṃ priyasakhi pratyakṣatīvrātapaṃ manye'haṃ punaradhvanīnaramaṇīceto'dhiśete raviḥ // MSS_7690

ekeṣāṃ vāci śukavad anyeṣāṃ hṛdi mūkavat /
hṛdi vāci tathānyeṣāṃ valgu valganti sūktayaḥ // MSS_7691

eke satpuruṣāḥ parārthaghaṭakāḥ svārthaṃ parityajya ye sāmānyāstu parārthamudyamabhṛtaḥ svārthāvirodhena ye /
te'mī mānuṣarākṣasāḥ parahitaṃ svārthāya nighnanti ye ye tu ghnanti nirarthakaṃ parahitaṃ te ke na jāmīmahe // MSS_7692

ekaikamakṣaviṣayaṃ bhajatāmamīṣāṃ saṃpadyate yadi kṛtāntagṛhātithitvam /
pañcākṣagocararatasya kimasti vācyam akṣārthamityamaladhīradhiyas tyajanti // MSS_7693

ekaikaśo'pi nighnanti viṣayā viṣasaṃnibhāḥ /
kṣemī tu sa kathaṃ nu syād yaḥ samaṃ pañca sevate // MSS_7694

ekaikaśo yuvajanaṃ vilaṅghamānākṣanikaramiva taralā /
viśrāmyati subhaga tvām aṅgulirāsādya merumiva // MSS_7695

ekaikaśo vinighnanti viṣayā viṣasaṃnibhāḥ /
kiṃ punaḥ pañca militāḥ na kathaṃ nāśayanti hi // MSS_7696

ekaikasya yadādāya puṣpasya madhu saṃcitam /
kiṃcin madhukarīvargais tadapyaśnanti nirghṛṇāḥ // MSS_7697

ekaikasya śarasyaiva catuṣpakṣāṇi yojayet /
ṣaḍaṅgulapramāṇena pakṣacchedaṃ ca kārayet // MSS_7698

ekaikasyopakārasya prāṇān dāsyāmi te kape /
pratyahaṃ kriyamāṇasya śeṣasya ṛṇino vayam // MSS_7699

ekaikātiśayālavaḥ paraguṇajñānaikavaijñānikāḥ santyete dhanikāḥ kalāsu sakalāsvācāryacaryācaṇāḥ /
apyete sumanogirāṃ niśamanād bibhyatyaho ślāghayā dhūte mūrdhani kuṇḍale kaṣaṇataḥ kṣīṇe bhavetāmiti // MSS_7700

ekaiko'saṃkhyajīvānāṃ ghātato madhunaḥ kaṇaḥ /
niṣpadyate yatastena madhvaśnāti kathaṃ budhaḥ // MSS_7701

ekaiva kavitā puṃsāṃ grāmāyāśvāya hastine /
antato'nnāya vastrāya tāmbūlāya ca kalpate // MSS_7702

ekaiva kācin mahatāmavasthā sūkṣmāṇi vastrāṇyathavā ca kanthā /
karāgralagnābhinavā ca bālā gaṅgātaraṅgeṣvathavākṣamālā // MSS_7703

ekaiva daṇḍanītis tu vidyetyauśanasāḥ sthitāḥ /
tasyāṃ hi sarvavidyānām ārambhāḥ saṃpratiṣṭhitāḥ // MSS_7704

ekaiva saṃgame bālā viyoge tanmayaṃ jagat /
kṛtopakāra evāyaṃ viyogaḥ kena nindyate // MSS_7705

ekaiva sāmṛtamayī sutarāmanarghyā kāpyastyasau himakarasya kalā yayaiva /
āropito guṇavidā parameśvareṇa cūḍāmaṇau na gaṇito'sya kalaṅkadoṣaḥ // MSS_7706

ekaiva sārthakā cintā dharmasyārthe vicintyate /
dvitīyā sārthakā cintā yogināṃ dharmanandinī // MSS_7707

ekaiśvarye sthito'pi praṇatabahuphale yaḥ svayaṃ kṛttivāsāḥ kāntāsaṃmiśradeho'pyaviṣayamanasāṃ yaḥ parastād yatīnām /
aṣṭābhiryasya kṛtsnaṃ jagadapi tanubhirbibhrato nābhimānaḥ sanmārgālokanāya vyapanayatu sa vas tāmasīṃ vṛttimīśaḥ // MSS_7708

eko giriśaḥ svāmī gaṇatā tulyaiva vallabhatvaṃ ca /
kiṃ kurmaḥ karmagatau śuṣyati bhṛṅgī vināyakaḥ pīnaḥ // MSS_7709

eko gotre pumān proktaḥ prāktanaiḥ svakuṭumbabhṛt /
eko'pyanekaḥ puruṣaḥ pareṣāṃ bharaṇakṣamaḥ // MSS_7710

eko jayati sadvṛttaḥ kiṃ punardvau susaṃhatau /
kiṃ citraṃ yadi tanvaṅgyāḥ stanābhyāṃ nirjitaṃ jagat // MSS_7711

eko jīvo bahavo dehā ekaṃ tattvaṃ bahavo mohāḥ /
ekā vidyā bahupāṣaṇḍā vibudhaiḥ kriyate kimiti vitaṇḍā // MSS_7712

ekodarasamudbhūtā ekanakṣatrajātakāḥ /
na bhavanti samāḥ śīle yathā badarakaṇṭakāḥ // MSS_7713

ekodarāḥ pṛthaggrīvā anyānyaphalabhakṣiṇaḥ /
asaṃhatā vinaśyanti bhāruṇḍā iva pakṣiṇaḥ // MSS_7714

eko dāśarathiḥ kāmaṃ yātudhānāḥ sahasraśaḥ /
te tu yāvanta evājau tāvāṃśca dadṛśe sa taiḥ // MSS_7715

eko devaḥ keśavo vā śivo vā ekaṃ mitraṃ bhūpatirvā yatirvā /
eko vāsaḥ pattane vā vane vā ekā bhāryā sundarī vā darī vā // MSS_7716

eko dharmaḥ paraṃ śreyaḥ kṣamaikā śāntiruttamā /
vidyaikā paramā dṛṣṭir ahiṃsaikā sukhāvahā // MSS_7717

eko na ropito yāvad utpanno'yaṃ vraṇo'paraḥ /
satyaḥ pravādo yacchidreṣv anarthā yānti bhūritām // MSS_7718

ekonā viṃśatiḥ strīṇāṃ snānārthaṃ sarayūṃ gatā /
viṃśatiḥ punarāyātā eko vyāghreṇa bhakṣitaḥ // MSS_7719

ekonā viṃśatirnāryaḥ krīḍāṃ kartuṃ vane gatāḥ /
viṃśatirgṛhamāyātāḥ śeṣo vyāghreṇa bhakṣitaḥ // MSS_7720

eko netā kṣatriyo vā dvijo vā caikā vidyānvīkṣikī vā trayī vā /
ekā bhāryā vaṃśajā vā priyā vāpy ekaṃ mitraṃ bhūpatirvā yatirvā // MSS_7721

eko'nte dvisamastrilocana iti khyātaścaturbhiḥ stuto vedaiḥ pañcamukhaḥ ṣaḍānanapitā saptarṣibhirvanditaḥ /
aṣṭāṅgo navatulya āmaragaṇe vāso daśāśā dadhat svaścaikādaśa so'vatānna vijito yo dvādaśātmāṃśubhiḥ // MSS_7722

eko'pi kṛṣṇasya kṛtaḥ praṇāmo daśāśvamedhāvabhṛthena tulyaḥ /
daśāśvamedhī punareti janma kṛṣṇapraṇāmī na punarbhavāya // MSS_7723

eko'pi ko'pi sevyo yaḥ kṣīṇaṃ kṣīṇaṃ punarnavam /
anudvignaṃ karotyeva sūryaścandramasaṃ yathā // MSS_7724

eko'pi guṇavān putro nirguṇena śatena kim /
ekaścandras tamo hanti na ca tārāḥ sahasraśaḥ // MSS_7725

eko'pi guṇavān putro nirguṇaiḥ kiṃ śatairapi /
ekaścandro jagannetraṃ nakṣatraiḥ kiṃ prayojanam // MSS_7726

eko'pi guṇavān putro mā nirguṇaśataṃ bhavet /
ekaścandras tamo hanti na ca tārāḥ sahasraśaḥ // MSS_7727

eko'pi jīyate hanta kālidāso na kenacit /
śṛṅgāre lalitodgāre kālidāsatrayī kimu // MSS_7728

eko'pi traya iva bhāti kanduko'yaṃ kāntāyāḥ karatalarāgaraktaraktaḥ /
bhūmau taccaraṇanakhāṃśugauragauraḥ svaḥsthaḥ san nayanamarīcinīlanīlaḥ // MSS_7729

eko'pi yaḥ sakalakāryavidhau samarthaḥ sattvādhiko bhavatu kiṃ bahubhiḥ prasūtaiḥ /
candraḥ prakāśayati diṅmukhamaṇḍalāni tārāgaṇaḥ samudito'pyasamartha eva // MSS_7730

eko'pi yatra nagare prasiddhaḥ syād dhanurgharaḥ /
tato yāntyarayo dūraṃ mṛgāḥ siṃhagṛhādiva // MSS_7731

eko'pi vāraṇapatirdviṣatāmanīkaṃ yuktaṃ nihanti madasattvaguṇopapannaḥ /
nāgeṣu hi kṣitibhṛtāṃ vijayo nibaddhas tasmād gajādhikabalo nṛpatiḥ sadā syāt // MSS_7732

eko'pi siṃhaḥ sāhasraṃ yūthaṃ mathnāti dantinām /
tasmāt siṃhamivodāram ātmānaṃ vīkṣya saṃpatet // MSS_7733

eko'pyamātyo medhāvī śūro dakṣo vicakṣaṇaḥ /
rājānaṃ rājamātraṃ vā prāpayen mahatīṃ śriyam // MSS_7734

eko baṭurdarbhakuśāgrapāṇir vane vanaiḥ siñcati bālacūtān /
āmrāśca siktāḥ pitaraśca tṛptā ekā kriyā dvyarthakarī prasiddhā // MSS_7735

eko bahūnāṃ mūrkhāṇāṃ madhye nipatito budhaḥ /
padmaḥ pāthastaraṅgāṇāṃ iva viplavate dhruvam // MSS_7736

eko bāṇaḥ sphurati valitālokanaṃ kāminīnāṃ kāmasyānyo malayapavanaḥ kāmināṃ marmabhedī /
vīṇāveṇukvaṇitamaparaścūtapuṣpaṃ turīyaḥ sarvotkaṇṭhaprathamasacivaḥ pañcamaḥ pañcamo'pi // MSS_7737

eko bhavān mama samaṃ daśa vā namanti jyāghoṣapūritaviyanti śarāsanāni /
tallokapālasahitaḥ saha lakṣmaṇena cāpaṃ gṛhāṇa sadṛśaṃ kṣaṇamastu yuddham // MSS_7738

eko bhāvaḥ sadā śasto yatīnāṃ bhāvitātmanām /
śrīlubdhānāṃ na lokānāṃ viśeṣeṇa mahībhujām // MSS_7739

eko'bhūt pulināt tatastu nalināccānyo'pi nākorabhūt prācyāste traya eva divyakavayo dīvyantu devyā girā /
arvāñco yadi gadyapadyaracanācāturyavāguddhatās tān sarvānatiśayya khelatitarāṃ śākallamallaḥ kaviḥ // MSS_7740

eko'bhūnnalināt tataśca pulinād valmīkataścāparas te sarve kavayo bhavanti guravas tebhyo namaskurmahe /
arvāñco yadi gadyapadyaracanaiś cetaś camatkurvate teṣāṃ mūrdhni dadāmi vāmacaraṇaṃ karṇāṭarājapriyā // MSS_7741

eko bhekaḥ paramamuditaḥ prāpya goṣpādanīraṃ ko me ko me raṭati satataṃ sparddhayā vākyamuccaiḥ /
gaṅgādīnāṃ sakalasaritāṃ prāpya toyaṃ samudraḥ kiṃcid garvaṃ na vahati mahān prāyaśo bhūri ratnaiḥ // MSS_7742

eko me śāśvatātmā sukhamasukhabhujo jñānadṛṣṭisvabhāvo nānyat kiṃcinnijaṃ me tanudhanakaraṇabhrātṛbhāryāsukhādi /
karmodbhūtaṃ samastaṃ capalamasukhadaṃ tatra moho mudhā me paryālocyeti jīva svahitamavitathaṃ muktimārgaṃ śraya tvam // MSS_7743

eko'mbudhirjagati jīvati yena tāni tāvanti hanta salilāni samuccitāni /
yebhyaḥ kathaṃcidapi kiṃcidamī payodāḥ pītvā cirāya dharaṇīmapi tarpayanti // MSS_7744

eko raviratitejā atiśūraḥ kesarī vane vāsī /
ativipulaṃ khaṃ śūnyaṃ hyatigambhīro'mbudhiḥ kṣāraḥ // MSS_7745

eko rasaḥ karuṇa eva nimitta bhedād bhinnaḥ pṛthak pṛthagivāśrayate vivartān /
āvartabudbudataraṅgamayān vikārān ambho yathā salilameva hi tat samastam // MSS_7746

eko rāgiṣu rājate priyatamādehārdhahārī haro nīrāgeṣu jino vimuktalalanāsaṅgo na yasmāt paraḥ /
durvārasmarabāṇapannagaviṣavyāsaṅgamugdho janaḥ śeṣaḥ kāmaviḍambito hi viṣayān bhoktuṃ na moktuṃ kṣamaḥ // MSS_7747

eko'rthaṃ vimṛśedeko dharme prakurute manaḥ /
ekaḥ kāryāṇi kurute tamāhur madhyamaṃ naram // MSS_7748

eko lalāṭe dvau mūrdhni dvau dvau pārśvopapārśvayoḥ /
dvau ca vakṣasi vijñeyau prayāṇe caika eva tu // MSS_7749

eko lobho mahāgrāho lobhāt pāpaṃ pravartate /
tataḥ pāpādadharmāptis tato duḥkhaṃ pravartate // MSS_7750

eko vittavataḥ sūnuḥ pitṛhīnaḥ suyauvane /
mugdhe bhūbhuji kāyasthaḥ kāmispardhī vaṇiksutaḥ // MSS_7751

nityāturāmātyavaidyaprasiddhasya guroḥ sutaḥ /
... ... pracchannakāmo jaṭādharaḥ // MSS_7752

napuṃsakapravādasya praśamārthī phalāśanaḥ /
matto dhūrtasahāyaśca rājasūnurniraṅkuśaḥ // MSS_7753

grāmyo dhātṛdvijasutaḥ prāptalābhaśca gāyanaḥ /
sadyaḥ sārthapatiḥ prāptaḥ śrīmān daivaparāyaṇaḥ // MSS_7754

gatānugatiko mūrkhaḥ śāstronmādaśca paṇḍitaḥ /
nityakṣībaśca veśyānāṃ jaṅgamāḥ kalpapādapāḥ // MSS_7755

eko viśvasatāṃ harāmyapaghṛṇaḥ prāṇānahaṃ prāṇinām ityevaṃ paricintya mātmamanasi vyādhānutāpaṃ kṛthāḥ /
bhūpānāṃ bhavaneṣu kiṃ ca vimalakṣetreṣu gūḍhāśayāḥ sādhūnāmarayo vasanti kati na tvattulyakakṣā narāḥ // MSS_7756

eko vaiśyaśca dvau śūdrau brāhmaṇāstraya eva ca /
vidyopajīvinaḥ pañca na gaccheyuḥ samaṃ svayam //
eko vaiśyo dvau ca śūdrau kṣatriyāḥ sapta pañca vā /
nava nāryo na gaccheyuḥ na gacched brāhmaṇatrayam // MSS_7757

eko'hamasahāyo'haṃ kṛśo'hamaparicchadaḥ /
svapne'pyevaṃvidhā cintā mṛgendrasya na jāyate // MSS_7758

eko'hamasmīti ca manyase tvaṃ na hṛcchayaṃ vetsi muniṃ purāṇam /
yo veditā karmaṇaḥ pāpakasya yasyāntike tvaṃ vṛjinaṃ karoṣi // MSS_7759

eko'hamasmītyātmānaṃ yat tvaṃ kalyāṇa manyase /
nityaṃ sthitas te hṛdyeṣa puṇyapāpekṣitā muniḥ // MSS_7760

eko haraḥ priyādhara- guṇavedī diviṣado'pare mūḍhāḥ /
viṣamamṛtaṃ vā samamiti yaḥ paśyan garalameva papau // MSS_7761

eko hi kurute pāpaṃ kālapāśavaśaṃ gataḥ /
nīcenātmāpacāreṇa kulaṃ tena vinaśyati // MSS_7762

eko hi khañjanavaro nalinīdalastho dṛṣṭaḥ karoti caturaṅgabalādhipatyam /
kiṃ me kariṣyati bhavadvadanāravinde jānāmi no nayanakhañjanayugmametat // MSS_7763

eko hi doṣo guṇasaṃnipāte nimajjatītyetadayuktamuktam /
rūpādikān sarvaguṇān nihanti kiṃ maurkhyamekaṃ na śarīrabhājām // MSS_7764

eko hi doṣo guṇasaṃnipāte nimajjatīndoḥ kiraṇeṣvivāṅkaḥ /
kenāpi nūnaṃ kavinā ca dṛṣṭaṃ dāridryamekaṃ guṇarāśināśi // MSS_7765

eko hyamātyo medhāvī śūro dānto vicakṣaṇaḥ /
rājānaṃ rājaputraṃ vā prāpayen mahatīṃ śriyam // MSS_7766

eṇaḥ krīḍati śūkaraśca khanati dvīpī ca garvāyate kroṣṭā krandati valgate ca śaśako vegād rururdhāvati /
niḥśaṅkaḥ karipotakastarulatāmunmoṭate līlayā haṃho siṃha vinā tvayādya vipine kīdṛgdaśā vartate // MSS_7767

eṇaśreṇiḥ śaśakanikaraḥ śallakīnāṃ kadambaṃ kolavyūhaḥ spṛśati sukhitāṃ yatra tatrāpi kuñje /
ko nāmāsmin bata hatavane pādapastādṛguccair yasya cchāyāmayamadhivasatyuṣṇarugṇo gajendraḥ // MSS_7768

eṇākṣīspṛhayālutā na kathamapyāste vivekodayān nityaṃ pracyutiśaṅkayā kṣaṇamapi svarge na modāmahe /
apyanyeṣu vināśivastuviṣayābhogeṣu tṛṣṇā na me svarṇadyāḥ puline paraṃ haripadadhyānaṃ samīhāmahe // MSS_7769

eṇādyāḥ paśavaḥ kirātapariṣannaiṣā guṇagrāhiṇī saṃcāro'pi na nāgarasya viṣayocchinnaṃ munīnāṃ manaḥ /
dhūmenaiva sugandhinā pratipadaṃ dikcakramāmodayan āmūlaṃ paridahyate'gurutaruḥ kasmai kimācakṣmahe // MSS_7770

eṇīgaṇeṣu gurugarvanimīlitākṣaḥ kiṃ kṛṣṇasāra khalu khelasi kānane'smin /
sīmāmimāṃ kalaya bhinnakarīndrakumbha- muktāmayīṃ harivihāravasundharāyāḥ // MSS_7771

eṇīdṛśaḥ pāṇipuṭe niruddhā veṇī vireje śayanotthitāyāḥ /
sarojakośādiva niṣpatantī śreṇī ghanībhūya madhuvratānām // MSS_7772

eṇīdṛśaḥ śravaṇasīmni yadānayanti tenaiva tasya mahimā navacampakasya /
tvaṃ tatra no viharase yadi bhṛṅga tena naitasya kiṃcidapi tat tu tavaiva hāniḥ // MSS_7773

eṇīdṛśo vijayate veṇī pṛṣṭhāvalambinī /
kaśeva pañcabāṇasya yuvatarjanahetave // MSS_7774

eṇī yāti vilokya bālaśalabhān śaṣpāṅkurāditsayā chatrīkuḍmalakāni rakṣati cirādaṇḍabhramād kukkuṭī /
dhūtvā dhāvati kṛṣṇakīṭapaṭalaśreṇīṃ śikhaṇḍī śiro dūrādeva vanāntare viṣadharagrāsābhilāṣāturaḥ // MSS_7775

eṇīśābavilocanābhiralasaśroṇībharaprauḍhi bhir veṇībhūtarasakramābhirabhitaḥ śreṇīkṛtābhirvṛtaḥ /
pāṇī nāma vinodayan ratipatestūṇīśayaiḥ sāyakair vāṇīnāmapadaṃ paraṃ vrajajanakṣoṇīpatiḥ pātu naḥ // MSS_7776

eṇo gajaḥ pataṅgaśca bhṛṅgo mīnas tu pañcamaḥ /
śabdasparśarūpagandharasairete hatāḥ khalu // MSS_7777

etacca tapaso mūlaṃ tapaso mūlameva ca /
sarvadā kāmavijayaḥ saṃkalpavijayas tathā // MSS_7778

etac caturguṇaṃ tailaṃ tasmāc cāpi caturguṇam /
kāṃjikaṃ prakṣiped dhīmāṃs tatas tailaṃ vipācayet // MSS_7779

etacchāntavicitracatvarapathaṃ viśrāntavaitālika- ślāghāślokamaguñjimañjumurajaṃ vidhvastagītadhvani /
vyāvṛttādhyayanaṃ nivṛttasukavikrīḍāsamasyaṃ namad- vidvadvādapathaṃ kathaṃ puramidaṃ maunavrate vartate // MSS_7780

etacchāstrārthatattvaṃ tu mayākhyātaṃ tavānagha /
aviśvāso narendrāṇām aparaṃ guhyamucyate // MSS_7781

etaj jaḍājaḍavivecanametadeva kṣityāditattvapariśodhanakauśalaṃ ca /
jñānaṃ ca śaivamidamāgamakoṭilabhyaṃ māturyadaṅghriyugale nihito mayātmā // MSS_7782

etatkarālakaravālanikṛttakaṇṭha- nāloccaladbahulaphenilabudbudaughaiḥ /
sārdhaṃ ḍamaḍḍamaruḍāṃkṛtihūtabhūta- vargeṇa bhargagṛhiṇīṃ rudhirairdhinomi // MSS_7783

etat kavīndramukhacandramasaḥ kadācit kāvyābhidhānamamṛtaṃ yadi nāgaliṣyat /
saṃsāriṇāṃ vividhaduḥkhasahasrabhājāṃ cetovinodasadanaṃ kimihābhaviṣyat // MSS_7784

etat kāntamidaṃ kāntam ityāvasathatṛṣṇayā /
tasyā bhramati sarvāṅgaṃ manye mūḍha iva smaraḥ // MSS_7785

etat kāmaphalaṃ loke yad dvayorekacittatā /
anyacittakṛte kāme śavayoriva saṃgamaḥ // MSS_7786

etat kāryamamarāḥ saṃśrutaṃ me dhṛtiḥ śamaḥ satyadharmānuvṛttiḥ /
granthiṃ vinīya hṛdayasya sarvaṃ priyāpriye cātmavaśaṃ nayīta //
etat kiṃ nanu karṇabhūṣaṇamayaṃ hāraḥ sukāñcī navā baddhā kācidiyaṃ tvayādya tilakaḥ ślāghyaḥ priye kalpitaḥ /
pratyaṅgaṃ spṛśateti tatkṣaṇabhavadromāñcamālāñcitā tanvī mānamupekṣayaiva śanakairdhūrtena saṃmocitā // MSS_7787

etat kiṃ praṇayinyapi praṇayinī yan māninī jāyate manye mānavidhau bhaviṣyati sukhaṃ kiṃcid viśiṣṭaṃ rasāt /
vāñchā tasya sukhasya me'pi hṛdaye jāgarti nityaṃ paraṃ svapne'pyeṣa na me'parādhyati patiḥ kupyāmi tasmai katham // MSS_7788

etat kiṃ śrutasadṛśaṃ tvadvratayogyaṃ kulānurūpaṃ vā /
kṛtavānasi yat sumate paribhūtaguṇodayaṃ karma // MSS_7789

etatkīrtivivartadhautanikhilatrailokyanirvāsitair viśrāntiḥ kalitā kathāsu jagatāṃ śyāmaiḥ samagrairapi /
jajñe kīrtimayādaho bhayabharairasmādakīrteḥ punaḥ sā yannāsya kathāpathe'pi malinacchāyā babandha sthitim // MSS_7790

etatkucaspardhitayā dhaṭasya khyātasya śāstreṣu nidarśanatvam /
tasmācca śilpān maṇikādikārī prasiddhanāmājani kumbhakāraḥ // MSS_7791

etat kṛtvā priyamanucitaprārthanāvartmano me sauhārdād vā vidhura iti vā mayyanukrośabuddhyā /
iṣṭān deśān vicara jalada prāvṛṣā saṃbhṛtaśrīr mā bhūdevaṃ kṣaṇamapi ca te vidyutā viprayogaḥ // MSS_7792

etat kokakuṭumbinījanamanaḥśalyaṃ cakorāṅganā- cañcūkoṭikapāṭayorghaṭitayorudghāṭinī kuñcikā /
dagdhasyāpi navāṅkuraḥ smaratarorārdrāgasāṃ preyasī- mānoddāmagajāṅkuśo vijayate mugdhaṃ sudhāṃśorvapuḥ // MSS_7793

etat tad durjayaṃ loke putradāramayaṃ viṣam /
jāyante ca mriyante ca yat pītvā mohitāḥ prajāḥ // MSS_7794

etat tad dhṛtarāṣṭravaktrasadṛśaṃ meghāndhakāraṃ nabho hṛṣṭo garjati cātidarpitabalo duryodhano vā śikhī /
akṣadyūtajito yudhiṣṭhira ivādhvānaṃ gataḥ kokilo haṃsāḥ saṃprati pāṇḍavā iva vanādajñātacaryāṃ gatāḥ // MSS_7795

etat tadvaktramatra kva tadadharamadhu kvāyatāste kaṭākṣāḥ kvālāpāḥ komalāste kva sa madanadhanurbhaṅguro bhrūvilāsaḥ /
itthaṃ khaṭvāṅgakoṭau prakaṭitadaśanaṃ mañjuguñjatsamīram rāgāndhānāmivoccairupahasitamaho mohajālaṃ kapālam // MSS_7796

etat tarkaya cakravākasudṛśāmāśvāsanādāyinaḥ prauḍhadhvāntapayodhimagnajagatīdattāvalambotsavāḥ /
dīptāṃśorvikasanti diṅmṛgadṛśāṃ kāśmīrapaṅkodaka- vyātyukṣīcaturāḥ saroruhavanaśrīkelikārāḥ karāḥ // MSS_7797

etat tarkaya cakravākahṛdayāśvāsāya tārāgaṇa- grāsāya sphuradindumaṇḍalaparīhāsāya bhāsāṃ nidhiḥ /
dikkāntākucakumbhakuṅkumarajonyāsāya paṅkeruho- llāsāya sphuṭavairikairavavanatrāsāya vidyotate // MSS_7798

etat tasya mukhāt kiyat kamalinīpatre kaṇaṃ vāriṇo yan muktāmaṇirityamaṃsta sa jaḍaḥ śṛṇvan yadasmādapi /
aṅgulyagralaghukriyāpravilayinyādīyamāne śanais kutroḍḍīya gato mametyanudinaṃ nidrāti nāntaḥśucā // MSS_7799

etat tu māṃ dahati yad gṛhamasmadīyaṃ kṣīṇārthamityatithayaḥ parivarjayanti /
saṃśuṣkasāndramadalekhamiva bhramantaḥ kālātyaye madhukarāḥ kariṇaḥ kapolam // MSS_7800

etat te bhrūlatodbhāsi pāṭalādharapallavam /
mukhaṃ nandanamudyānam ato'nyat kevalaṃ vanam // MSS_7801

etat te mukhamakṣatendulaḍahacchāyaṃ bhavallocanaṃ nīlendīvaranirviśeṣamadharaste bandhujīvāruṇaḥ /
bhrūvallistava kāmakārmukalatā līlāsahādhyāyinī na dhyāyantu kathaṃ nu deva kathaya tvāmekameṇīdṛśaḥ // MSS_7802

etat payodharayugaṃ patitaṃ nirīkṣya khedaṃ vṛthā vahasi kiṃ kamalāyatākṣi /
stabdho vivekarahito janatāpakārī hyatyunnataḥ prapatatīti kimatra citram // MSS_7803

etat puraḥ sphurati padmadṛśāṃ sahasram akṣidvayaṃ kathaya kutra niveśayāmi /
ityākalayya nayanāmburuhe nimīlya romāñcitena vapuṣā sthitamacyutena // MSS_7804

etat pūtanacakramakramakṛtagrāsārdhamuktairvṛkān utpuṣṇatparito nṛmāṃsavighasairādardaraṃ krandataḥ /
kharjūradrumadaghnajaṅghamasitatvaṅnaddhaviṣvaktata- snāyugranthighanāsthipañjarajaratkaṅkālamālokyate // MSS_7805

etat pracaṇḍi samudetyakalaṅkamūrti kalmāṣitāmbaratalaṃ grahacakravālam /
sūryendusaṃpuṭasamudgakavāṭakoṣa- viśleṣakīrṇanavaratnakalāpakānti // MSS_7806

etat sarvaṃ parijñāya vṛkṣāropaṃ samārabhet /
dharmārthakāmamokṣāṇāṃ drumebhyaḥ sādhanaṃ yataḥ // MSS_7807

etat sarvaṃ śṛṇuta vacanaṃ saṃgrahādatra sakhyaḥ prāṇānāṃ naḥ phalamavikalaṃ nūnameṣā sakhī vaḥ /
viśleṣe'smin pracalati bhṛśaṃ dīpikeva pravāte satyāmasyāṃ vayamatamasaḥ sarvathā rakṣatainām // MSS_7808

etat sarvamamātyādi rājā nayapuraḥsaraḥ /
nayatyunnatimudyukto vyasanī kṣayameva ca // MSS_7809

etadatra pathikaikajīvitaṃ paśya śuṣyatitarāṃ mahatsaraḥ /
re mudhāmbudhara ruddhasadgatir vardhitā kimiti ghaṭṭavāhinī // MSS_7810

etadanūpe vācyaṃ jāṅgalabhūmau ca pañcabhiḥ puruṣaiḥ /
etaireva nimittair marubhūmāvaṣṭabhiḥ kathayet // MSS_7811

etadarthaṃ śrute buddhiṃ karoti dveṣadūṣitaḥ /
yad vivādaiḥ kariṣyāmi mānamlāniṃ manīṣiṇām // MSS_7812

etadarthaṃ hi kurvanti rājāno dhanasaṃcayam /
rakṣayitvā tu cātmānaṃ yaddhanaṃ tad dvijātaye // MSS_7813

etadarthaṃ hi rājyāni praśāsati nareśvarāḥ /
yadeṣāṃ sarvakṛtyeṣu mano na pratihanyate // MSS_7814

etadarthe kulīnānāṃ nṛpāḥ kurvanti saṃgraham /
ādimadhyāvasāneṣu na te gacchanti vikriyām // MSS_7815

etaducchvasitapītamaindavaṃ soḍhumakṣamamiva prabhārasam /
muktaṣaṭpadavirāvamañjasā bhidyate kumudamā nibandhanāt // MSS_7816

etadeva kulīnatvam etadeva guṇārjanam /
yat sadaiva satāṃ satsu vinayāvanataṃ śiraḥ // MSS_7817

etadeva tu vijñeyaṃ svārthadharmavighātaje /
viṣayadhvaṃsaje śatror viṣayapratipīḍanam // MSS_7818

etadeva paraṃ śauryaṃ yat paraprāṇarakṣaṇam /
nahi prāṇaharaḥ śūraḥ śūraḥ prāṇaprado'rthinām //
etadeva mama puṇyamagaṇyaṃ yat kṛśodari dṛśoratithis tvam /
dūramastu madaghūrṇitatāraṃ śāradendumukhi vīkṣaṇamakṣṇoḥ // MSS_7819

etadeva mahaccitraṃ prāktanasyeha karmaṇaḥ /
yadanātmavatāmāyur yaccānatimatāṃ śriyaḥ // MSS_7820

etadeva hi pāṇḍityam iyameva bahujñatā /
ayameva paro lābho yat svalpād bhūrirakṣaṇam // MSS_7821

etadeva hi pāṇḍityaṃ eṣā caiva kulīnatā /
eṣa eva paro dharma āyādūnataro vyayaḥ // MSS_7822

etadevāyuṣaḥ sāraṃ nisargakṣaṇabhaṅginaḥ /
snigdharmugdhairvidagdhaiśca yadayantritamāsyate //
etadevārthasāmarthyaṃ pratyakṣeṇopalakṣyate /
putradārādisaṃbandhaḥ puṃsāṃ dhananibandhanaḥ // MSS_7824

etadevārthasāmarthyaṃ pratyakṣeṇopalakṣyate /
yat skandhabandhe jīvadbhiḥ śavaḥ śibikayohyate // MSS_7825

etadgandhagajas tṛṣāmbhasi bhṛśaṃ kaṇṭhāntamajjattanuḥ phenaiḥ pāṇḍuritaḥ svadikkarijayakrīḍāyaśaḥspardhibhiḥ /
dantadvandvajalānubimbanacaturdantaḥ karāmbhovami- vyājādabhramuvallabhena virahaṃ nirvāpayatyambudheḥ // MSS_7826

etaddattāsighātasravadasṛgasuhṛdvaṃśasārdrendhanait ad- doruddāmapratāpajvaladanalamiladbhūmadhūmabhramāya /
etaddigjaitrayātrāsamasamarabharaṃ paśyataḥ kasya nāsīd etannāsīravājivrajakhurajarajorājirājisthalīṣu // MSS_7827

etad dadhāti navayauvananartakasya kaśmīrajacchuritatālakayugmalakṣmīm /
madhye samucchvasitavṛtti manāgupānte labdhātmasīma kucakuḍmalayugmamasyāḥ // MSS_7828

etaddantibalairvilokya nikhilāmāliṅgitāṅgīṃ bhuvaṃ saṃgrāmāṅgaṇasīmni jaṅgamagiristomabhramādhāyibhiḥ /
pṛthvīndraḥ pṛthuretadugrasamaraprekṣopanamrāmara- śreṇīmadhyacaraḥ punaḥ kṣitidharakṣepāya dhatte dhiyam // MSS_7829

etad deva yaśaskaraṃ narapateryat taskare nigraho dīrghaṃ jīva yathāparādhamadhuraṃ daṇḍaṃ jagatyāvahan /
yenāyaṃ paripanthipārthivavadhūsindūracauras tvayā baddhaśca pratidaṇḍabhairavakarī kṣiptaśca kārāgṛhe // MSS_7830

etad dhanañjayo vācyo nityodyukto vṛkodaraḥ /
yadarthaṃ kṣatriyā sūte tasya kālo'yamāgataḥ // MSS_7831

etaddhi paramaṃ nāryāḥ kāryaṃ loke sanātanam /
prāṇānapi parityajya yad bhartṛhitamācaret // MSS_7832

etad babhrukacānukārikiraṇaṃ rājadruho'hnaḥ śiraś- chedābhaṃ viyataḥ pratīci nipatatyabdhau ravermaṇḍalam /
eṣāpi dyuramā priyānugamanaṃ proddāmakāṣṭhotthite saṃdhyāgnau vinidhāya tārakamiṣājjātāsthiśeṣasthitiḥ // MSS_7833

etad buddhimaśeṣāṇāṃ sattvamātanya yogavit /
parityajati samprāpya buddhisaukṣmyamanuttamam // MSS_7834

etadbhītārinārī giribilavigaladvāsarā niḥsarantī svakrīḍāhaṃsamohagrahilaśiśubhṛśaprārthi tonnidracandrā /
ākrandad bhūri yattannayanajalamilaccandrahaṃsānubimba- pratyāsattiprahṛṣyattanayavihasitairāśvasīn nyaśvasīcca // MSS_7835

etad bhīmaparākrameṇa racitaṃ saṃsārasāraṃ saraḥ pāthonāthakathāpahastanakalāvaicakṣaṇe dīkṣitam /
yanmāhātmyavilokanādbhutarasāddhūtāmbaraśrī śiraḥ- srastaṃ kuṇḍalamambubimbitaravivyājena vidyotate // MSS_7836

etadbhūṣaṇakauśalaṃ tava tanau paśyet tadā mādhavo rādhe tatsavidhe hi cetasicale ced dhairyamādhāsyati /
itthaṃ jalpati śilpakāriṇi jane tasyāḥ smarantyā hariṃ sadyaḥ svedasarid vyalampadamalaṃ patrāvalīmaṇḍalam // MSS_7837

etadyaśaḥkṣīradhipūragāhi patatyagādhe vacanaṃ kavīnām /
etadguṇānāṃ gaṇanāṅkapātaḥ pratyarthikīrtīḥ khaṭikāḥ kṣiṇoti // MSS_7838

etad rahasyaṃ paramam etacca paramaṃ padam /
eṣā gatirviraktānām eṣo'sau paramaḥ śivaḥ // MSS_7839

etad vidanto vidvāṃso brāhmaṇā brahmavādinaḥ /
na rājñaḥ pratigṛhṇanti pretya śreyo'bhikāṅkṣiṇaḥ // MSS_7840

etad vidvān maduditaṃ jñānavijñānanaipuṇam /
na nindati na ca stauti loke carati sūryavat // MSS_7841

etad vidhānamātiṣṭhed arogaḥ pṛthivīpatiḥ /
asvasthaḥ sarvametat tu bhṛtyeṣu viniyojayet // MSS_7842

etad vibhāti caramācalacūḍacumbi- hiṇḍīrapiṇḍaruciśītamarīcibimbam /
ujjvālitasya rajanīṃ madanānalasya dhūmaṃ dadhat prakaṭalāñchanakaitavena // MSS_7843

etad vyomavanīvarāhavalayaṃ viśvaikavīrasmara- skandhāvāramadāndhasindhurakulaṃ śyāmāvadhūkaiśikam /
cakṣuṣyāñjanavastu ghūkasadasāṃ viśliṣṭacakrāhvaya- stomāntargatadhūmaketanamahādhūmyā tamas tāryate // MSS_7844

etannarendravṛṣabha kṣapayā vrajantyā saṃropaṇārthamiva gopitamambujeṣu /
udghāṭayatyayamaśītakaraḥ karaughaiḥ padmākarāt timirabījamivālivṛndam // MSS_7845

etanmandavipakvatindukaphalaśyāmodarāpāṇḍara- prāntaṃ hanta pulindasundarakarasparśakṣamaṃ labhyate /
tat pallīpatiputri kuñjarakulaṃ kumbhābhayābhyarthanā- dīnaṃ tvāmanunāthate kucayugaṃ patrāvṛtaṃ mā kṛthāḥ // MSS_7846

etanmayamiva jātaṃ nipatitamasyāṃ mano nūnam /
nāyātyapi yadupāyāt kathamapi kāyāt kuraṅganayanāyāḥ // MSS_7847

etanmānini mānasaṃ surasaro nirlūnahemāmbujaṃ pārvatyā priyapūjanārthamamuto gaṅgāsarinnirgatā /
asmāc citraśikhaṇḍibhiśca parame parvaṇyupādīyate snānottīrṇavṛṣāṅkabhasmarajasāṃ saṅgāt pavitraṃ payaḥ // MSS_7848

etanmālavamaṇḍalaṃ vijayate saujanyaratnāṅkuraiḥ saṃpadvibhramadhāmabhiḥ kimaparaṃ śṛṅgārasārairjanaiḥ /
yatrāruhya vicitracitravalabhīrlīlāśilāsadmanāṃ nīyante jaladodayeṣu divasāḥ kāntāsakhaiḥ kāmibhiḥ // MSS_7849

etanmukhaṃ priyāyāḥ śaśinaṃ jitvā kapolayoḥ kāntyā /
tāpānuraktamadhunā kamalaṃ dhruvamīhate jetum // MSS_7850

etallocanamutpalabhramavaśāt padmabhramādānanaṃ bhrāntyā bimbaphalasya cājani dadhadvāmādharo vedhasā /
tasyāḥ satyamanaṅgavibhramabhuvaḥ pratyaṅgamāsaṅginī bhrāntirviśvasṛjo'pi yatra kiyatī tatrāsmadādermatiḥ // MSS_7851

etasmāj jaladherjalasya kaṇikāḥ kāścid gṛhītvā tataḥ pāthodāḥ paripūrayanti jagatīṃ ruddhāmbarā vāribhiḥ /
asmān mandarakūṭakoṭighaṭanābhītibhramattārakāṃ prāpyaikāṃ jalamānuṣīṃ tribhuvane śrīmānabhūdacyutaḥ // MSS_7852

etasmāt kathamindrajālamaparaṃ strīgarbhavāso'sthiraṃ retaḥ ścyotati mastamastakapadāvirbhūtanānāṅkuram /
paryāyeṇa śiśutvayauvanajarāveṣairaśeṣairvṛtaṃ paśyatyatti śṛṇoti jighrati muhurnidrāti jāgarti ca // MSS_7853

etasmāt paramānandāc śuddhacinmātrarūpiṇaḥ /
jīvaḥ saṃjāyate pūrvaṃ tasmāc cittaṃ tato jagat // MSS_7854

etasmāt sarasaścirāya calitaṃ cakreṇa cetasvatā nīrakṣīraparīkṣakeṇa sudhiyā haṃsena hā nirgatam /
niryātaṃ nibhṛtaṃ kaladhvanikṛtā kāraṇḍavena kvacit sārdhaṃ kena karotu sārasayuvā saṃbhāṣaṇaṃ savyathaḥ // MSS_7855

etasmādamṛtaṃ suraiḥ śatamakhenoccaiḥśravāḥ sadguṇaḥ kṛṣṇenādbhutavikramaikavasatirlakṣmīḥ samāsāditā /
ityādi pracurāḥ purātanakathāḥ sarvebhya eva śrutā asmābhistu na dṛṣṭamatra jaladhau miṣṭaṃ payo'pi kvacit // MSS_7856

etasmād viramendriyārthagahanādāyāsakādāśrayāc śreyomārgamaśeṣaduḥkhaśamanavyāpāradakṣaṃ kṣaṇāt /
śāntaṃ bhāvamupaihi saṃtyaja nijāṃ kallolalolāṃ gatiṃ mā bhūyo bhaja bhaṅgurāṃ bhavaratiṃ cetaḥ prasīdādhunā // MSS_7857

etasmān māṃ kuśalinamabhijñānadānād viditvā mā kaulīnādasitanayane mayyaviśvāsinī bhūḥ /
snehānāhuḥ kimapi virahe hrāsinas te hyabhogād iṣṭe vastunyupacitarasāḥ premarāśībhavanti // MSS_7858

etasmin kusume svabhāvamahati prāyo mahīyaḥ phalaṃ ramyaṃ svādu sugandhi śītalamalaṃ prāptavyamityāśayā /
śālmalyāḥ paripākakālakalanābodhena kīraḥ sthito yāvat tatpuṭasaṃdhinirgatapatattūlaṃ phalāt paśyati // MSS_7859

etasmin ghanacandanārdravapuṣo nidrākaṣāyekṣaṇā līlālolamṛdūllasadbhujalatāvyājṛmbhamāṇ ā muhuḥ /
nirgacchanti śanairahaḥpariṇatau mandā latāmandirāt svedāmbhaḥkaṇadanturastanataṭābhogāḥ kuraṅgīdṛśaḥ // MSS_7860

etasmin ghanabaddhasampadi vanotsaṅge navāptoṣmabhiḥ svacchandaṃ gamitaḥ sukhena katibhiḥ kālo na dantāvalaiḥ /
dhig jāto'si tadātra dagdhasamaye dantinyadā nodakaṃ no vṛkṣā na tṛṇāni kevalamayaṃ dāvānalaḥ krīḍati // MSS_7861

etasmin dākṣiṇāśānilacalitalatālīnamattālimāl ā- pakṣakṣobhāvadhūtacyutabahalarajohlādihṛdye vasante /
premasvedārdrabāhuślathavalayaraṇatprauḍhasīmantinīnāṃ mandaḥ kaṇṭhagraho'pi glapayati hṛdayaṃ kiṃ punarviprayogaḥ // MSS_7862

etasmin divasasya madhyasamaye vāto'pi caṇḍātapa- trāseneva na saṃcaratyahimagorbimbe lalāṭaṃtape /
kiṃ cānyatparitaptadhūliluṭhanaploṣāsahatvādiva cchāyā dūragatāpi bhūruhatale vyāvartya saṃlīyate // MSS_7863

etasminnadhikapayaḥśriyaṃ vahantyaḥ saṃkṣobhaṃ pavanabhuvā javena nītāḥ /
vālmīkerarahitarāmalakṣmaṇānāṃ sādharmyaṃ dadhati girāṃ mahāsarasyaḥ // MSS_7864

etasminnavadātakāntini kucadvandve kuraṅgīdṛśaḥ saṃkrāntapratibimbamaindavamidaṃ dvedhā vibhaktaṃ vapuḥ /
ānandottaralasya puṣpadhanuṣas tatkālanṛtyotsava- prāptiprodyatakāṃsyatālayugalaprāyaṃ samālokyate // MSS_7865

etasmin madakalamallikākṣapakṣa- vyādhūtasphuradurudaṇḍapuṇḍarīkāḥ /
bāṣpāmbhaḥparipatanodgamāntarāle dṛśyantāmavirahitaśriyo vibhāgāḥ // MSS_7866

etasmin madajarjarairupacite kambūravāḍambaraiḥ staimityaṃ manaso diśatyanibhṛtaṃ dhārārave mūrcchati /
utsaṅge kakubho nidhāya rasitairambhomucāṃ ghorayan manye mudritacandrasūryanayanaṃ vyomāpi nidrāyate // MSS_7867

etasmin marumaṇḍale paricalatkallolakolāhala- krīḍatkaṅkamapaṅkamaṅkavilasanniḥśaṅkamatsy avrajam /
kenedaṃ vikasatkuśeśayakuṭīkoṇakvaṇatṣaṭpadaṃ śreṇiprīṇitapānthamujjvalajalaṃ cakre viśālaṃ saraḥ // MSS_7868

etasmin mṛgayāṃ gate'pi dhanuṣā bāṇe samāropite'py ākarṇāntagate'pi muṣṭivigate'pyenāṅgalagne'pi ca /
na trastaṃ na palāyitaṃ na calitaṃ notkaṇṭhitaṃ notplutaṃ mṛgyā yad vaśinaṃ karoti dayitaṃ kāmo'yamityāśayā // MSS_7869

etasmin vanamārgabhūparisare saundaryamudrāṅkitaḥ prodyadbhiḥ phalapatrapuṣpanivahaiś cūtaḥ sa ekaḥ param /
yaṃ vīkṣya smitavaktramudgatamahāsaṃtoṣamullāsita- sphārotkaṇṭhamakuṇṭhitakramamamī dhāvanti pānthavrajāḥ // MSS_7870

etasmin vijane vane'tanutarucchannāvakāśe sukhaṃ tiṣṭhāmīti tava dviṣāmadhipatiryāvad vidhatte matim /
tāvat tatra nipātitaṃ bhuvi bhavannāmāṅkasellāhataṃ dṛṣṭvā kesariṇaḥ karaṅkamasamatrāso muhurmurcchati // MSS_7871

etasmin vipine mayā balavatā nājñāpitāḥ ke mṛgāḥ kasmai vā na phalaṃ vikīrṇamucitaṃ roṣasya toṣasya ca /
so'haṃ mūṣakamadya bandhanaguṇacchedārthamabhyarthaye nāsthāṃ so'pi karoti dagdhahṛdayaṃ dvedhā na kiṃ bhidyate // MSS_7872

etasmin vipule plavaṃgamakule jāto guṇairagraṇīr ekaḥ kvāpi kapiḥ sa ko'pi marutāṃ vandyo marunnandanaḥ /
keliprāṅgaṇavāpikāvadabhavad yasyāmbhasāṃ bhartari drākkallolavikārakalpitajagatkampe'pi jhampārasaḥ // MSS_7873

etasmin sarasi prasannapayasi prāṇatruṭattālunā kiṃkolāhalaḍambareṇa khalu re maṇḍūka mūkībhava /
unmīlannayanāvalīdalacalallakṣmīraṇannūpura- vyāhāraprativādinaḥ pratidinaṃ preṣanti haṃsasvanāḥ // MSS_7874

etasmin sahasā vasantasamaye prāṇeśa deśāntaraṃ gantuṃ tvaṃ yatase tathāpi na bhayaṃ tāpāt prapadye'dhunā /
yasmāt kairavasārasaurabhamuṣā sākaṃ sarovāyunā cāndrī dikṣu vijṛmbhate rajaniṣu svacchā mayūkhacchaṭā // MSS_7875

etasmin sutanu latāgṛhe'tiramyaṃ mālatyāḥ kusumamanācitaṃ pareṇa /
ityuktvā mṛdukarapallavaṃ gṛhītvā mugdhākṣīṃ rahasi nināya ko'pi dhūrtaḥ // MSS_7876

etasya kalāmekām amṛtamayūkhasya pārvatīramaṇaḥ /
varṇāvalimiva vahati pratimāsaṃ ghaṭyamānasya // MSS_7877

etasya jāṅgulika nārpaya mantradarpād āsye nijāṅgulimayaṃ khalu ko'pi sarpaḥ /
atraiva yasya viṣameṇa viṣeṇa dagdhās te tvādṛśā nirasavaḥ patitāḥ sahasram // MSS_7878

etasya rahasi vakṣasi sarasijapattreṇa tāḍitasyāpi /
dayitasya vīkṣya hasitaṃ priyasakhi hasitaṃ mamāpyāsīt // MSS_7879

etasya veśmani kalāvati hālikasya durddaivavaibhavavaśāt patitāsi tanvi /
tadvārikumbhavahanāya karīṣakṛtyai cāturyamarjaya vaśīkaraṇāya bhartuḥ // MSS_7880

etasya sāvanibhujaḥ kularājadhānī kāśī bhavottaraṇadharmatariḥ smarāreḥ /
yāmāgatā duritapūritacetaso'pi pāpaṃ nirasya cirajaṃ virajībhavanti // MSS_7881

etasyāṃ rativallabhakṣitipateḥ krīḍāsarasyāṃ śanaiḥ saṃśoṣaṃ nayatīha śaiśavavadhūs tāruṇyatigmadyutiḥ /
antaḥsthāpi yathā yathā kucataṭī dhatte'ntarāyadvayaṃ laulyaṃ hanti tathā tathāvidhajale dṛkpīnamīnāvaliḥ // MSS_7882

etasyāḥ karikumbhasaṃnibhakucaprāgbhārapṛṣṭhe luṭhad- guñjāgarbhagajendramauktikasaraśreṇīmanohāriṇi /
dūrādetya taraṅga eṣa patito vegād vilīnaḥ kathaṃ ko vānyo'pi vilīyate na sarasaḥ sīmantinīsaṃgame // MSS_7883

etasyāḥ stanapadmakorakayugaṃ yasyānanendoḥ sita- jyotsnābhirna bhajatyado mṛgadṛśaḥ śaṅke vikāsaṃ punaḥ /
tasmiṃl locanapaṅkajaṃ vikasitaṃ bhrūbhṛṅgasaṃsevitaṃ svānte saṃśayamātanoti sutarāmetan mamaivāsakṛt // MSS_7884

etasyāḥ stanabhārabhaṅguramuraḥ kīrṇā nitambasthalī madhyaṃ majjati nābhigartapatitaṃ nābhyañcalaṃ cumbati /
dhairyaṃ dhehi manaḥkuraṅga purato romāvalī vāgurā etad bhrāntigatāgatavyasaninaḥ kiṃ vā vidheyaṃ vidhe // MSS_7885

etasyā virahajvaraḥ karatalasparśaiḥ parīkṣyo na yaḥ snigdhenāpi janena dāhabhayataḥ prasthaṃpacaḥ pāthasām /
niḥśaktīkṛtacandanauṣadhividhāvasmiṃś camatkāriṇo lājasphoṭamamī sphuṭanti maṇayo viśve'pi hārasrajām // MSS_7886

etasyonnatasarvakarmakṛtinas trailokyacūḍāmaṇeḥ śaṃbhubrahmapuraṃdaraprabhṛtayaḥ stutyai na śaktā yadi /
devaḥ pannaganāyako bhagavatī vāṇī svayaṃ cej jaḍā saindaryasya nirūpaṇe vada kathaṃ śakto bhaven mānavaḥ // MSS_7887

etāṃ navāmbudharakāntimudīkṣya veṇīm eṇīdṛśo yadi vadanti vadantu nāma /
brūmo vayaṃ mukhasudhāṃśusudhābhilāṣād abhyāgatāṃ bhujaginīṃ maṇimudvahantīm // MSS_7888

etāṃ paśya puraḥsthalīmiha kila krīḍākirāto haraḥ kodaṇḍena kirīṭinā sarabhasaṃ cūḍāntare tāḍitaḥ /
ityākarṇya kathādbhutaṃ himanidhāvadrau subhadrāpater mandaṃ mandamakāri yena nijayordordaṇḍayormaṇḍanam // MSS_7889

etāṃ vilokaya tanūdari tāmraparṇīm ambhonidhau vivṛtaśuktipuṭoddhṛtāni /
yasyāḥ payāṃsi pariṇāhiṣu hāramūrtyā vāmabhruvāṃ pariṇamanti payodhareṣu // MSS_7890

etāṃś chinadmi yadi tanmama jīvitena śaṇḍhasya kiṃ nu yadi santvatha gopateḥ kim /
āse prasārya yadi tajjanatā hasanti bhārairguṇaiśca vṛṣaṇaiśca halā śramo me // MSS_7891

etāṃs te bhramaraughanīlakuṭilān badhnāmi kiṃ kuntalān kiṃ nyasyāmi madhūkapāṇḍumadhure gaṇḍe'tra patrāvalīm /
kiṃ cāsmin vyapanīya bandhanamidaṃ paṅkeruhāṇāṃ dalat- koṣaśrīmuṣi sarvacittahariṇasyāropayāmi stane // MSS_7892

etāḥ karotpīḍitavāridhārā darpāt sakhībhirvadaneṣu siktāḥ /
vakretarāgrairalakais taruṇyaś cūrṇāruṇān vārilavān vamanti // MSS_7893

udbandhakeśaścyutapattralekho viśleṣimuktāphalapattraveṣṭaḥ /
manojña eva pramadāmukhānām ambhovihārākulito'pi veṣaḥ // MSS_7894

etāḥ kānapi maṇḍayanti puruṣān nānāvidhairbhūṣaṇair etāḥ kānapi vañcayanti ca janān mithyāvacobhiḥ punaḥ /
etā vai ramayanti kānapi varān bhāvairmanojotkaṭaiḥ svānta bhrānta karoṣi kiṃ bata mudhā nārīṣu hārdaṃ hi tat // MSS_7895

etāḥ paṅkilakūlarūḍhanaladastambakvaṇatkambavaḥ krīḍatkarkaṭacakravālavidalajjambālatoyāvilāḥ /
hṛllekhaṃ janayantyanūpasaritāmuttuṇḍagaṇḍūpado- tkīrṇaklinnamṛdo nadasthapuṭitaprāntās taṭībhūmayaḥ // MSS_7896

etāḥ praphullakamalotpalavaktranetrā gopāṅganāḥ kanakacampakapuṣpagaurāḥ /
nānāvirāgavasanā madhurapralāpāḥ krīḍanti vanyakusumākulakeśahastāḥ // MSS_7897

etāḥ śārdūlahelādalitamṛgakulavyaktaraktābhiṣikta- kṣmāpīṭhāsvādalubdhasphuṭatarakalahasphāraph eraṇḍacaṇḍāḥ /
vellannirmokavallīvalayanigaḍitānokahakroḍanīḍa- krīḍanniḥśūkaghūkavyatikaramukharā bhūmayo bhīṣayanti // MSS_7898

etāḥ saṃprati garbhagauravabharād rājño'varodhāṅganāḥ kāntāreṣu palāyituṃ bata kathaṃ padbhyāṃ bhaveyuḥ kṣamāḥ /
itthaṃ cetasi saṃvibhāvya sadayaṃ vaikuṇṭhakaṇṭhīrava tvannādāvalibhiḥ sakhībhiriva kiṃ tadgarbhapātaḥ kṛtaḥ // MSS_7899

etāḥ satyavihīnā dhanalavalīnāḥ sukhakṣaṇādhīnāḥ /
veśyā viśanti hṛdayaṃ mukhamadhurā nirvicārāṇām // MSS_7900

etāḥ sutanu mukhaṃ te sakhyaḥ paśyanti hemakūṭagatāḥ /
pratyāgataprasādaṃ candramivopaplavān muktam // MSS_7901

etāḥsthānaparigraheṇa śivayoratyantakāntaśriyaḥ prāleyācalamekhalāvanabhuvaḥ puṣṇanti netrotsavam /
vyāvalgadbalavairivāraṇavarapratyagradantāhati- śvabhraprasravadabhrasindhusavanaprasnigdhadevadrumāḥ // MSS_7902

etāḥ svārthaparā nāryaḥ kevalaṃ svasukhe ratāḥ /
na tāsāṃ vallabho yasmāt svasuto'pi sukhaṃ vinā // MSS_7903

etā guruśroṇipayodharatvād ātmānamudvoḍhumaśaknuvatyaḥ /
gāḍhāṅgadairbāhubhirapsu bālāḥ kleśottaraṃ rāgavaśāt plavante // MSS_7904

etādṛśe kaliyuge'pi śateṣu kaścij jātādaro jagati yaḥ śrutimārga eva /
yat kiṃcidācaratu pātramasau stutīnāṃ ślāghyaṃ mitāpamapi kiṃ na marau saraścet // MSS_7905

etāni kratupṛṣṭhavediviluṭhadviprāṇi vātapramī- cchannopāntatarūṇi paśya dadhate puṇyāśramāṇi śriyam /
yānyutkṣipya manaḥ parāñcati paraṃ nārāyaṇārādhana- śraddhāmoditamekadaiva dhanikadvāre ca dāreṣu ca // MSS_7906

etāni tāni navayauvanagarhitāni miṣṭānnapānaśayanāsanalālitāni /
hārārdhahāramaṇimaṇḍitabhūṣaṇāni bhūmau patanti viluṭhanti kalevarāṇi // MSS_7907

etāni tāni haranetraśikhiprabandha- dagdhasmaravraṇavināśarasāyanāni /
keṣāṃ na vismayakarāṇi nitambinīnāṃ viśvapriyāṇi nayanārdhavilokitāni // MSS_7908

etāni tānyāpatitāni kāle bhāgyakṣayān niṣphalamudyamāni /
turaṅgamasyeva raṇe nivṛtte nīrājanākautukamaṅgalāni // MSS_7909

etāni niḥsahatanorasamañjasāni śūnyaṃ manaḥ piśunayanti gatāgatāni /
ete ca tīrataravaḥ prathayanti tāpam ālambitojjhitapariglapitaiḥ pravālaiḥ // MSS_7910

etāni bāladhavala pravihāya kāmaṃ goṣṭhāṅgaṇe taralatarṇakaceṣṭitāni /
skandhaṃ nidhehi dhuri pūrvadhurīṇamukto netavyatāmupagato'sti tavaiṣa bhāraḥ // MSS_7911

etāni mama padyāni paṭhitvā yaḥ sabhāṃ gataḥ /
sa sadā pūjyate rājñā saddharmo nṛgaṇairiva // MSS_7912

etāni viṃśatipadāny ācariṣyati yo naraḥ /
sa jeṣyati ripūn sarvān kalyāṇaśca bhaviṣyati // MSS_7913

etā niṣiktarajatadravasaṃnikāśā dhārā javena patitā jaladodarebhyaḥ /
vidyut pradīpaśikhayā kṣaṇanaṣṭadṛṣṭāś chinnā ivāmbarapaṭasya daśāḥ patanti // MSS_7914

etāni sarvadā tasya na jāyante tataḥ param /
strīsaṅgaṃ varjayed yatnād binduṃ rakṣet prayatnataḥ /
āyuḥkṣayo bindunāśād asāmarthyaṃ ca jāyate // MSS_7915

etān guṇāṃs tāta mahānubhāvān eko guṇaḥ saṃśrayate prasahya /
rājā yadā satkurute manuṣyaṃ sarvān guṇāneṣa guṇo'tibhāti // MSS_7916

etānyanigṛhītāni vyāpādayitumapyalam /
avidheyā ivādāntā hayāḥ pathi kusārathim // MSS_7917

etānyavantīśvarapārijāta- jātāni tārāpatipāṇḍurāṇi /
saṃpratyahaṃ paśyata digvadhūnāṃ yaśaḥprasūnānyavataṃsayāmi // MSS_7918

etānyahāni kila cātakaśāvakena nītāni kaṇṭhakuharasthitajīvitena /
tasyārthino jalada pūraya vāñchitāni mā bhūt tvadekaśaraṇasya bata pramādaḥ // MSS_7919

etānyeva tu bandhāya sapta sūkṣmāṇi sarvadā /
bhūrādīnāṃ virāgo'tra saṃbhaved yastu muktaye // MSS_7920

etā yāḥ prekṣase lakṣmīś chattracāmaracañcalāḥ /
svapna eṣa mahābuddhe dināni trīṇi pañca ca // MSS_7921

etā rāvaṇajīmūtād bāṇadhārā viniḥsṛtāḥ /
vibhānti rāmamāsādya vāridhārā vaṣaṃ yathā // MSS_7922

etāvacchakyamasmābhir vaktuṃ tvaṃ guṇavāniti /
ratnākarasya ratnaughaparicchede tu ke vayam // MSS_7923

etāvaj janmasāphalyaṃ dehināmiha dehiṣu /
prāṇairarthairdhiyā vācā śreya evācaret sadā // MSS_7924

etāvaj janmasāphalyaṃ yadanāyattavṛttitā /
ye parādhīnatāṃ yātās te vai jīvanti ke mṛtāḥ // MSS_7925

etāvatā nanvanumeyaśobhi kāñcīguṇasthānamaninditāyāḥ /
āropitaṃ yad giriśena paścād ananyanārīkamanīyamaṅkam // MSS_7926

etāvataiva kāryeṇa manyadhvaṃ no kṛtārthatām /
kartavyānāṃ parā kāṣṭhā nedānīṃ vidyate khalu // MSS_7927

etāvat sarasi saroruhasya kṛtyaṃ bhittvāmbhaḥ sapadi bahirvinirgataṃ yat /
saurabhyaṃ vikasanamindirānivāsas tat sarvaṃ dinakarakṛtyamāmananti // MSS_7928

etāvadeva paryāptaṃ bhikṣorekāntaśāyinaḥ /
na tasya mriyate kaścin mriyate so'sya kasyacit // MSS_7929

etāvadeva hi phalaṃ paryāptaṃ jñānasattvayuktasya /
yadyāpatsu na muhyati nābhyudaye vismito bhavati // MSS_7930

etāvantaṃ samayamanayaḥ kesarotsaṅgaraṅgī hṛdbhṛṅgīnāṃ satatamaharas tvaṃ saraḥsaṃcareṣu /
daivādasmin madhupa nipatan kānane ketakīnām etāṃ dīnāmanubhava daśāṃ kīlitaḥ kaṇṭakeṣu // MSS_7931

etāvānavyayo dharmaḥ puṇyaślokairupāsitaḥ /
yo bhūtaśokaharṣābhyām ātmā śocati hṛṣyati // MSS_7932

etāvāneva puruṣaḥ kṛtaṃ yasmin na naśyati /
yāvacca kuryādanyo'sya kuryād bahuguṇaṃ tataḥ // MSS_7933

etāvāneva puruṣo yajjāyātmā prajeti ha /
viprāḥ prāhus tathā caitad yo bhartā sā smṛtāṅganā // MSS_7934

etāvāneva puruṣo yadamarṣī yadakṣamī /
kṣamavān niramarṣaśca naiva strī na punaḥ punaḥ // MSS_7935

etāś catuṣṭayakalā dvātriṃśat kramadhṛtāḥ samastā vā /
saṃsāravañcakānāṃ vidyā vidyāvatāmeva // MSS_7936

etāś candrodaye'sminnaviralamuśalotkṣepadolāyamāna- snigdhaśyāmāgrapīnastanakalasanamatkaṇṭhanālāgraramyāḥ /
udvelladbāhuvallīpracalitavalayaśreṇayaḥ pāmarāṇāṃ gehinyo dīrghagītidhvanijanitasukhās taṇḍulān kaṇḍayanti // MSS_7937

etāś caladvalayasaṃhatimekhalottha- jhaṃkāranūpuraravāhṛtarājahaṃsyaḥ /
kurvanti kasya na mano vivaśaṃ taruṇyo vitrastamugdhahariṇīsadṛśākṣipātaiḥ // MSS_7938

etāsu ketakilatāsu vikāsinīṣu saubhāgyamadbhutataraṃ bhavatī bibharti /
yatkaṇṭakairvyathitamātmavapurna jānaṃs tvāmeva sevitumupakramate dvirephaḥ // MSS_7939

etās tā divasāntabhāskaradṛśo dhāvanti paurāṅganāḥ skandhapraskhaladaṃśukāñcaladhṛtivyāsaṅgabaddhādarāḥ /
prātaryātakṛṣīvalāgamabhiyā protplutya vartmacchido haṭṭakrītapadārthamūlyakalanavyagrāṅguligranthayaḥ // MSS_7940

etās tā malayopakaṇṭhasaritāmeṇākṣi rodhobhuvaś cāpābhyāsaniketanaṃ bhagavataḥ preyo manojanmanaḥ /
yāsu śyāmaniśāsu pītatamaso muktāmayīś candrikāḥ pīyante vivṛtordhvacañcu vicalatkaṇṭhaṃ cakorāṅganāḥ // MSS_7941

etāstu nirghṛṇatvena nirdayatvena nityaśaḥ /
viśeṣāj jāḍyakṛtyena dūṣayanti kulatrayam // MSS_7942

etā hasanti ca rudanti ca kāryahetor viśvāsayanti ca paraṃ na ca viśvasanti /
tasmān nareṇa kulaśīlasamanvitena nāryaḥ śmaśānaghaṭikā iva varjanīyāḥ // MSS_7943

ete karburitātapās tata itaḥ saṃjāyamānāmbuda- cchedaiḥ saṃprati ketakīdalamiladdarbhātitheyodayāḥ /
grāmāntodgataśālibījayavasāśleṣaprahṛṣyanmano- govāhāyatagītigarbhitadiśo ramyāḥ sakhe vāsarāḥ // MSS_7944

ete kiṃ nanu satyameva taravaś cañcatprasūnotkarāḥ kiṃ vā kānanavāṭikeyamanaghāyasyāmamī kokilāḥ /
citraṃ kutra tirohitā marudharā sā yatra me pattanaṃ nānānirjharavaibhavaṃ kuta idaṃ sadyaḥ samunmīlitam // MSS_7945

ete kūrcakacāḥ sakaṅkaṇaraṇatkarṇāṭasīmantinī- hastākarṣaṇalālitāḥ pratidinaṃ prāptāḥ parāmunnatim /
te'mī saṃprati pāpināpitakarabhrāmyatkṣuraprānana- kṣuṇṇāḥ kṣoṇitale patanti paritaḥ kḷptāparādhā iva // MSS_7946

ete ketakadhūlidhūsararucaḥ śītadyuteraṃśavaḥ prāptāḥ saṃprati paścimasya jaladhestīraṃ jarājarjarāḥ /
apyete vikasatsaroruhavanīdṛkpātasaṃbhāvitāḥ prācīrāgamudīrayanti taraṇes tāruṇyabhājaḥ karāḥ // MSS_7947

ete ketakasūcisaurabhajuṣaḥ paurapragalbhāṅganā- vyālolālakavallarīvilulanavyājopabhuktānanāḥ /
kiṃconnidrakadambakuḍmalakuṭīdhūlīluṭhatṣaṭpada- vyūhavyāhṛtihāriṇo virahiṇaḥ karṣanti varṣānilāḥ // MSS_7948

ete'kṣṇorjanayanti kāmavirujaṃ sītāviyoge ghanā vātāḥ śīkariṇo'pi lakṣmaṇa dṛḍhaṃ saṃtāpayantyeva mām /
itthaṃ vṛddhaparaṃparāpariṇatairyasmin vacobhirmunīn adyāpyunmanayanti kānanaśukāḥ so'yaṃ girirmālyavān // MSS_7949

ete candraśilāsamuccayamayāś candrātapaprasphurat- sarvāṅgīṇapayaḥpravṛttasarito jhātkurvate parvatāḥ /
yeṣāmunmadajāgarūkaśikhini prasthe namerusthitāḥ śyāmā meghagabhīragadgadagiraḥ krandanti koyaṣṭayaḥ // MSS_7950

ete cāṃśakalāḥ puṃsaḥ kṛṣṇastu bhagavān svayam /
indrārivyākulaṃ lokaṃ mṛḍayanti yuge yuge // MSS_7951

ete cānye ca bahavaḥ prayogāḥ pāradārikāḥ /
deśe deśe pravartante rājabhiḥ saṃpravartitāḥ //
na tvevaitān prayuñjīta rājā lokahite rataḥ /
nigṛhītāriṣaḍvargas tathā vijayate mahīm // MSS_7952

ete cānye ca bahavo doṣāḥ prādurbhavantyuta /
nṛpatau mārdavopete harṣule ca yudhiṣṭhira // MSS_7954

ete cāpīndratulyāḥ kṣitipatitanayā bhīmasenārjunādyāḥ śūrāḥ satyapratijñā dinakararucayaḥ keśavenopagūḍhāḥ /
te dṛṣṭā pātrahastā jagati kṛpaṇavad bhaikṣacaryānuyātāḥ kaḥ śakto bhālapaṭṭe vidhikaralikhitāṃ karmarekhāṃ pramārṣṭum // MSS_7955

ete cūtamahīruho'pyaviralairdhūmāyitāḥ ṣaṭpadair ete prajvalitāḥ sphuṭatkisalayodbhedairaśokadrumāḥ /
ete kiṃśukaśākhino'pi malinairaṅgāritāḥ kuḍmalaiḥ kaṣṭaṃ viśramayāmi kutra nayane sarvatra vāmo vidhiḥ // MSS_7956

ete jīrṇakulāyajālajaṭilāḥ pāṃsūtkarākarṣiṇaḥ śākhākampavihastaduḥsthavihagānākampayantas tarūn /
helāndolitanartitojjhitahatavyāghaṭṭitonmūlita- protkṣiptabhramitaiḥ prapāpaṭalakaiḥ krīḍanti jhañjhānilāḥ // MSS_7957

ete te girikūṭasaṃghaṭaśilāsaṃghaṭṭaśīrṇāmbhasaḥ preṅkhaccāmaracārusīkarakaṇasmerā darīnirjharāḥ /
yatpāteṣu nikuñjakuñjaramukhabhraśyanmṛṇālāṅkura- grāsodgranthitaṭaṃ raṭanti paritaḥ kaṇṭhīravā bhairavam // MSS_7958

ete te divasā viyogiguravaḥ pūrollasatsindhavo vindhyaśyāmapayodanīlanabhaso nīpārjunāmodinaḥ /
āsannaprasavālasāṃ sahacarīmālokya nīḍārthinīṃ cañcuprāntakiliñjasaṃcayaparaḥ kāko'pi yeṣvākulaḥ // MSS_7959

ete te divasās ta eva taravas tāśca pragalbhastriyas tac caivāmravanaṃ sakokilarutaṃ seyaṃ sacandrā niśā /
vātaḥ so'pi ca dakṣiṇo dhṛtiharaḥ so'yaṃ vasantānilo hā tāruṇya vinā tvayādya sakalaṃ pālālabhārāyate // MSS_7960

ete te duratikramakramamiladdharmormimarmacchidaḥ kādambena rajobhareṇa kakubho rundhanti jañjhānilāḥ /
gāḍhārambhaniruddhanīradaghaṭāsaṃghaṭṭ anīlībhavad- vyomakroḍakaṭāhapātukapayoveṇīkaṇagrāhiṇaḥ // MSS_7961

ete te purato marusthalabhuvaḥ proccaṇḍadāvānala- jvālālīḍhakaṭhorasūrakiraṇapluṣṭacchadāḥ śākhinaḥ /
tānetānavadhīrya khinnavapuṣo duḥśīlajhañjhānila- krīḍābhirna payoda gantumucitaṃ velābhiṣiktadrumān // MSS_7962

ete te malayādrikandarajuṣastacchākhiśākhāvalī- līlātāṇḍavasaṃpradānaguravaścetobhuvo bāndhavāḥ /
cūtonmattamadhuvratapraṇayinīhuṅkārajhaṅkāriṇo hā kaṣṭaṃ prasaranti pānthayuvatījīvadruho vāyavaḥ // MSS_7963

ete tvadvadanānukārirucayo rākāsudhāṃśvādayo nītvā te smaraṇaṃ dahanti bata māmantaḥsphurantyās tava /
tvaṃ svāminyasi tajjahīhi jahi vā nedaṃ punaḥ sāṃprataṃ yatsvaspardhibhireva mardayasi māmetairjaghanyaiḥ priye // MSS_7964

ete daridraśiśavas tanujīrṇakanthāṃ skandhe nidhāya malināṃ pulakākulāṅgāḥ /
sūryasphuratkarakarambitabhittideśa- lābhāya śītasamaye kalimācaranti // MSS_7965

etena baddhabalinā saṃkocamavāpya vṛddhadehena /
yātaṃ hariṇeva mayā dvitrāṇi padāni kṛcchreṇa // MSS_7966

ete nartitamaulayo guṇagaṇaprastāvanābhirmaṇer jāyantāṃ vaṇijo vayaṃ tu kanaka tvatkīrtivaitālikāḥ /
te cāmlānamukhena hanta bhavatā dāhacchidā vedanām aṅgīkṛtya narendraśekharasukhāsīnāḥ kriyante yataḥ // MSS_7967

ete nīvāravaprāḥ pṛthukusumasamitpārvataḥ kandaro'yaṃ devīyaṃ jahnuputrī sikatilaśayitaḥ śāntaniḥśaṅkaraṅkaḥ /
kāntāre darbhadūrvācayaśucini vacaḥ smārtamāvartayanti brahmāṇo durvipākagrahagahanatayā yāminījāgarūkāḥ // MSS_7968

ete nūtanacūtakorakaghanagrāsātirekībhavat- kaṇṭhadhvānajuṣo haranti hṛdayaṃ madhyevanaṃ kokilāḥ /
yeṣāmakṣinibhena bhānti bhagavadbhūteśanetrānala- jvālājālakarālitāsamaśarāṅgārasphuliṅ gā ime // MSS_7969

etenotkṛttakaṇṭhapratisubhaṭanaṭārabdhanāṭyādbhutānāṃ kaṣṭaṃ draṣṭaiva nābhūd bhuvi samarasamālokilokāspade'pi /
aśvairasvairavegaiḥ kṛtakhurakhuralīmaṅkṣuvikṣudyamāna- kṣmāpṛṣṭhottiṣṭhadandhaṃkaraṇaraṇa dhurāreṇudhārāndhakārāt // MSS_7970

ete pañcadaśānarthā hyarthamūlā matā nṛṇām /
tasmādanarthamarthākhyaṃ śreyo'rthī dūratas tyajet // MSS_7971

bhidyante bhrātaro dārāḥ pitaraḥ suhṛdas tathā /
ekāsnigdhāḥ kākiṇinā sadyaḥ sarve'rayaḥ kṛtāḥ // MSS_7972

arthenālpīyasā hyete saṃrabdhā dīptamanyavaḥ /
tyajantyāśuspṛdho ghnanti sahasotsṛjya sauhṛdam // MSS_7973

ete pallipurandhrinirbharajalakrīḍāhṛtāmbhaḥkaṇa- kṣodakṣālitalagnapānthavanitāniḥśvāsatīvr ātapāḥ /
vānti svairavihārakuñjarakaracchidrodarāghūrṇana- prārabdhoccamṛdaṅganādamukharās tāpīnikuñjānilāḥ // MSS_7974

ete pallīparivṛḍhavadhūprauḍhakandarpakeli- kliśyatpīnastanaparisarasvedasaṃpadvipakṣāḥ /
vānti svairaṃ sarasi sarasi kroḍadaṃṣṭrāvimarda- truṭyadgundrāparimalaguṇagrāhiṇo gandhavāhāḥ // MSS_7975

ete pāṭīravāṭīnavaviṭapanaṭīlāsyaśik ṣātidakṣā dolākhelatpuraṃdhrīśramajalakaṇikājālapātiprat ānāḥ /
saurabhyādāpatadbhirmadhukarapaṭalaiḥ pṛṣṭhato'nuprayātāḥ kāmāgneḥ sphāradhāyyāḥ pathikakulavadhūbaddhavairāḥ samīrāḥ // MSS_7976

ete puraḥ surabhikomalahomadhūma- lekhānipītanavapallavaśoṇimānaḥ /
puṇyāśramāḥ śrutisamohitasāmagīti- sākūtaniścalakuraṅgakulāḥ sphuranti // MSS_7977

ete praśastataravo dantadhāvanakarmaṇi /
kaṇṭakikṣīravṛkṣotthadvādaśāṅgulam avraṇam // MSS_7978

ete bahuvidhāḥ śokā vilāparudite tathā /
varjanīyā hi dhīreṇa sarvāvasthāsu dhīmatā // MSS_7979

ete mekalakanyakāpraṇayinaḥ pātālamūlaspṛśaḥ saṃtrāsaṃ janayanti vindhyabhidurā vārāṃ pravāhāḥ puraḥ /
līlonmūlitanartitapratihatavyāvartitaprerita- tyaktasvīkṛtanihnutapracalitaproddhūtatīradrumāḥ // MSS_7980

ete lakṣmaṇa jānakīvirahiṇaṃ māṃ khedayantyambudā marmāṇīva ca ghaṭṭayantyalamamī krūrāḥ kadambānilāḥ /
itthaṃ vyāhṛtapūrvajanmaviraho yo rādhayā vīkṣitaḥ serṣyaṃ śaṅkitayā sa vaḥ sukhayatu svapnāyamāno hariḥ // MSS_7981

ete vayaṃ tanudhanāḥ kṛpaṇeyamurvī dīnāḥ śataṃ mṛdu ca vistarayanti vācaḥ /
tad bhrātaraḥ śakunipheravasārameyā ḍhaukadhvametadahaha sphuṭatu kṣaṇena // MSS_7982

ete vayamamī dārāḥ kanyeyaṃ kulajīvitam /
brūta yenātra vaḥ kāryam anāsthā bāhyavastuṣu // MSS_7983

ete vaśyakaropāyā durjane niṣphalāḥ smṛtāḥ /
tatsaṃnidhiṃ tyajet prājñaḥ śaktas taṃ daṇḍato jayet /
chalabhūtais tu tadrūpair upāyairebhireva vā // MSS_7984

ete vāmavilocanākucasakhaiḥ soḍhavyaśītārtayaḥ prāptāḥ paścimasaindhavasya marutaḥ premacchido vāsarāḥ /
yatrāpāsya purāṇapaṅkajamayaṃ devaḥ saśṛṅgārabhūr ādatte navakundakuḍmalaśikhānirmāṇamanyad dhanuḥ // MSS_7985

ete vārikaṇān kiranti puruṣān varṣanti nāmbhodharāḥ śailāḥ śādvalamudvamanti na vamantyete punarnāyakān /
trailokye taravaḥ phalāni suvate naivārabhante janān dhātaḥ kātaramālapāmi kulaṭāhetos tvayā kiṃ kṛtam // MSS_7986

ete vaiyākaraṇapaśavaḥ svīyamāyurvṛthaiva prājñaṃmanyāḥ śravaṇakaṭubhiḥ śabdajālaiḥ kṣipanti /
śaśvatkāntādharamadhuratāvarṇanaṃ kurvatāṃ nas tvāśīrvādairiha sahṛdayāḥ pratyahaṃ vardhayante // MSS_7987

ete vyomani śoṣayanti hariṇatrāsāc ciraṃ cīvare saṃdhyākarmavidhau kamaṇḍalumime paśyanti riktaṃ bhṛtam /
bhikṣante ca phalānyamī karapuṭīpātreṇa cānokahān eṣāmarghavidhau ca saṃnidhigatāḥ puṣpyantyakāṇḍe latāḥ // MSS_7988

ete śāradakaumudīkulabhuvaḥ kṣīrodadheḥ sodarāḥ śeṣāheḥ suhṛdo vinidrakumudaśreṇīmahaḥsrāviṇaḥ /
śītāṃśoḥ sahapāṃśukhelanasakhāḥ svaḥsindhusaṃbandhinaḥ prāleyācalabandhavas tava guṇāḥ kairneha karṇārpitāḥ // MSS_7989

eteṣāṃ navacakrāṇām ekaikaṃ dhyāyato muneḥ /
siddhayo muktisahitāḥ karasthāḥ syurdine dine // MSS_7990

eteṣāmanukūlo dakṣiṇadhṛṣṭau śaṭhaśceti /
bhedacatuṣṭayameṣāṃ vadāmyudāharaṇamekaikam // MSS_7991

eteṣu hā taruṇamārutadhūyamāna- dāvānalaiḥ kavaliteṣu mahīruheṣu /
ambho na cej jalada muñcasi mā vimuñca vajraṃ punaḥ kṣipasi nirdaya kasya hetoḥ // MSS_7992

ete saṃtatabhṛjyamānacaṇakāmodapradhānā manaḥ karṣyantyūṣarasaṃniveśajaraṭhacchāyāḥ sthalīgrāmakāḥ /
tāruṇyātiśayāgrapāmaravadhūsollāsahastagraha- bhrāmyatpīvarayantrakaghvanirasadgambhīragehodarāḥ // MSS_7993

ete saṃprati vaimanasyamaniśaṃ niḥśaṅkamātanvate kāntārasthalapadminīparimalairānanditendindirāḥ /
unmīlatsahakārakānanataṭīvācālapuṃskokila- dhvānākarṇanakāṃdiśīkapathikāvaskandino vāsarāḥ // MSS_7994

ete samullasadbhāso rājante kundakorakāḥ /
śītabhītā latākundam āśritā iva tārakāḥ // MSS_7995

ete snigdhatamā iti mā mā kṣudreṣu kuruta viśvāsam /
siddhārthānāmeṣāṃ sneho'pyaśrūṇi pātayati // MSS_7996

ete hi kāmakalitāḥ parimalalīnālivalayahuṃkāraiḥ /
sūcitadānāḥ kariṇo badhyante kṣipramabalābhiḥ // MSS_7997

ete hi guṇāḥ paṅkaja santo'pi na te prakāśamāyānti /
yal lakṣmīvasates tava madhupairupabhujyate kośaḥ // MSS_7998

ete hi jīvāś cidbhāvā bhave bhāvanayā hitāḥ /
brahmaṇaḥ kalitākārāḥ sahasrāyutakoṭiśaḥ // MSS_7999

ete hi dehadāhād virahā iva duḥsahā bhiṣajaḥ /
grīṣmadivasā ivogrā bahutṛṣṇāḥ śoṣayantyeva // MSS_8000

ete hi vidyudguṇabaddhakakṣā gajā ivānyonyamabhidravantaḥ /
śakrājñayā vāridharāḥ sadhārā gāṃ rūpyarajjveva samuddharanti // MSS_8001

ete hi samupāsīnā vihagā jalacāriṇaḥ /
nāvagāhanti salilam apragalbhā ivāhavabh // MSS_8002

etaiḥ piṣṭatamālavarṇakanibhairāliptamambhodharaiḥ saṃsaktairupavījitaṃ surabhibhiḥ śītaiḥ pradoṣānilaiḥ /
eṣāmbhodasamāgamapraṇayinī svacchandamabhyāgatā raktā kāntamivāmbaraṃ priyatamā vidyut samāliṅgati // MSS_8003

etairārdratamālapatramalinairāpītasūryaṃ nabho valmīkāḥ śaratāḍitā iva gajāḥ sīdanti dhārāhatāḥ /
vidyut kāñcanadīpikeva racitā prāsādasaṃcāriṇī jyotsnā durbalabhartṛkeva vanitā protsārya meghairhṛtā // MSS_8004

etaireva yadā gajendramalinairādhmātalambodarair garjadbhiḥ sataḍidbalākaśabalairmeghaiḥ saśalyaṃ manaḥ /
tat kiṃ proṣitabhartṛvadhyapaṭaho hā hā hṛtāśo bakaḥ prāvṛṭ prāvṛḍiti bravīti śaṭhadhīḥ kṣāraṃ kṣate prakṣipan // MSS_8005

etairjahnusutājalairayamunābhinnairalagnāñjanair nārīṇāṃ nayanairakardamalavāliptairmṛṇālāṅkuraiḥ /
hārairasphuradindranīlataralaiḥ kundairalīnālibhir velladbhirbhuvanaṃ vibhūṣitamidaṃ śītadyuteraṃśubhiḥ // MSS_8006

etairjātaiḥ kimiha bahubhirbhogibhiḥ kiṃ tu manye mānyaḥ ko'pi prabhavati jagatyekaśeṣaḥ sa śeṣaḥ /
yasmin gaurīpṛthukucataṭīkuṅkumasthāsakāṅke yena sthāṇorurasi rahito hāravallīvilāsaḥ // MSS_8007

etairdakṣiṇagandhavāhavalanaiḥ śrīkhaṇḍa kiṃ saurabhaṃ brūmas te parito madhuvratayuvā yenāyamānīyate /
mākandādapahṛtya paṅkajavanāduddhūya kundodarād udbhrāmyaddvipagaṇḍamaṇḍalatalādākṛṣya hṛṣyanmanāḥ // MSS_8008

etairyadi susnigdhair valmīkaiḥ parivṛtās tatas toyam /
hastais tribhiruttarataś caturbhirardhena ca narasya // MSS_8009

etairyadyad samādiṣṭaṃ śubhaṃ vā yadi vāśubham /
kartavyaṃ niyataṃ bhītair apramattairbubhūṣubhiḥ // MSS_8010

etau dvau daśakaṇṭhakaṇṭhakadalīkāntārakānticchida u vaidehīkucakumbhakuṅkumarajaḥsāndrāruṇāṅkāṅkitau /
lokatrāṇavidhānasādhusavanaprārambhayūpau bhujau deyāstāmuruvikramau raghupateḥ śreyāṃsi bhūyāṃsi vaḥ // MSS_8011

enaṃ vihāya tulasīvipinopakaṇṭhaṃ gopyaḥ paratra nayanāmbujamīlanāni /
kurvantu kiṃtu tulasīdalanīlabhāsaṃ kā vā mukundamanuvindatu līnamasmin // MSS_8012

enasānena tiryak syād ityādiḥ kā vibhīṣikā /
rājilo'pi hi rājeva svaiḥ sukhī sukhahetubhiḥ // MSS_8013

enāmamandamakarandavinidrabindu- saṃdohadohadapadaṃ nalinīṃ vimucya /
he mugdha ṣaṭpada nirarthakarāgabhāji jātaṃ manas tava japākusume kimatra // MSS_8014

ebhirjitairjitaṃ sarvaṃ sarutena mahātmanā /
smṛtvā vivarjayedetān ṣaḍdoṣāṃśca mahīpatiḥ // MSS_8015

ebhirdinais tu śiṣyāya guruḥ śastrāṇi dāpayet /
saṃtarpya dānahomābhyāṃ surān vedavidhānataḥ // MSS_8016

ebhirnāśitayogāstu sakalā devayonayaḥ /
upasargairmahāghorair āvartante punaḥ punaḥ // MSS_8017

eraṇḍapattraśayanā janayantī svedamalaghujaghanataṭā /
dhūlipuṭīva milantī smarajvaraṃ harati halikavadhūḥ // MSS_8018

eraṇḍabījapratimam aṅgaṃ yasmin pratīyate /
mahiṣākhyaḥ sa vai khaḍgo nīlameghasamacchaviḥ // MSS_8019

eraṇḍabhiṇḍārkanalaiḥ prabhūtairapi saṃbhṛtaiḥ /
dārukṛtyaṃ yathā nāsti tathā nājñaiḥ prayojanam // MSS_8020

elākaraṇaḍhekībhir vartanyā ḍūmaḍena ca /
lambharāsaikatālībhiḥ śuddhasūḍo'ṣṭabhiḥ smṛtaḥ // MSS_8021

evaṃ kadācin narakaṃ svargaṃ yonyantarāṇyapi /
prayānti jīvā mohena mohitā bhavasaṃkaṭe // MSS_8022

evaṃ karaṇasāmarthyāt saṃyamyātmānamātmanā /
nayāpanayavid rājā kurvīta hitamātmanaḥ // MSS_8023

evaṃ kartuṃ va vaktuṃ ca yo jānāti chalapriyaḥ /
sa karotu sa yātvevaṃ kartuṃ bhoktuṃ nijaṃ hitam // MSS_8024

evaṃ kukarma sarvasya phalatyātmani sarvadā /
yo yad vapati bījaṃ hi labhate so'pi tatphalam // MSS_8025

tasmāt paraviruddheṣu notsahante mahāśayāḥ /
etaduttamasattvānāṃ vidhisiddhaṃ hi sadvratam // MSS_8026

evaṃ kuryāt samudayaṃ vṛddhiṃ cāyasya darśayet /
hrāsaṃ vyayasya ca prājñaḥ sādhayec ca viparyayam // MSS_8027

evaṃgatasya mama sāṃpratametadarham atredamaupayikamitthamidaṃ ca sādhyam /
asmin pramāṇamidamityapi boddhumamba śaktirna me bhuvanasākṣiṇi kiṃ karomi // MSS_8028

evaṃ ca bhāṣate lokaś candanaṃ kila śītalam /
putragātrasya saṃsparśaś candanādatiricyate // MSS_8029

evaṃ cet sarasi svabhāvamahimā jāḍyaṃ kimetādṛśaṃ yasmādeva nisargataḥ saralatā kiṃ granthimattedṛśī /
mūlaṃ cec śuci paṅkajaśrutiriyaṃ kasmād guṇā yadyamī kiṃ chidrāṇi sakhe mṛṇāla bhavatas tattvaṃ na manyāmahe // MSS_8030

evaṃ ced vidhinā kṛto'syupakṛtau kasyāṃcidapyakṣamaḥ kāmaṃ mopakṛthās tatas tava maro vācyaṃ na dhīro bhava /
kiṃ tvārān mṛgatṛṣṇayopajanayannambhomucāṃ vañcanāṃ premṇā karṣasi tarṣamūrchitadhiyo'pyanyānataḥ śocyase // MSS_8031

evaṃ corānacorākhyān vaṇikkārukuśīlavān /
bhikṣukān kuhakāṃścānyān vārayed deśapīḍanāt // MSS_8032

evaṃ jaḍeṣu lokeṣu strīṣu mugdhāsu kā kathā /
buddhihīnaprasādena jīvāmaḥ kevalaṃ vayam //
evaṃ jarā hanti ca nirviśeṣaṃ smṛtiṃ ca rūpaṃ ca parākramaṃ ca /
na caiva saṃvegamupaiti lokaḥ pratyakṣato'pīdṛśamīkṣamāṇaḥ // MSS_8033

evaṃjñātvā narendreṇa bhṛtyāḥ kāryā vicakṣaṇāḥ /
kulīnāḥ śauryasaṃpannāḥ śaktā bhaktāḥ kramāgatāḥ // MSS_8034

evaṃjñātvā mahābhāgāḥ puruṣeṇa vijānatā /
divā tat karma kartavyaṃ yena rātrau sukhaṃ svapet // MSS_8035

evaṃ duravadhāryaiva gatiś cittasya yoṣitām /
savairasyāvicārasya nīcaikābhimukhasya ca // MSS_8036

evaṃ cātyaktaśīlānāṃ sasattvānāṃ jitakrudhām /
tuṣṭyaivācintitā eva svayamāyānti saṃpadaḥ // MSS_8037

evaṃ devopahāsyatvaṃ loke gacchantyabuddhayaḥ /
labhante nārthasaṃsiddhiṃ pūjyante tu subuddhayaḥ // MSS_8038

evaṃ dravyaṃ dvipavanaṃ setubandhamathākarān /
rakṣet pūrvakṛtān rājā navāṃścābhipravartayet // MSS_8039

evaṃ nareśa vanitāhṛdaye kadācit kūṭād ṛte vasati satyakathālavo'pi /
tat sārthasādhyagamanāsu sadaiva tāsu śūnyāṭavīṣviva rameta na bhūtikāmaḥ // MSS_8040

evaṃ na śaknuvantīha yat tat kartumaśeṣataḥ /
yathāśakti na tasyāṃśam api kurvantyabuddhayaḥ // MSS_8041

evaṃ niścitamabhyeti śubhameva śubhātmanām /
evaṃ cātikramo nāma kleśāya mahatāmapi // MSS_8042

aviśvāsāspadaṃ caiva strīṇāṃ spṛśati nāśayam /
prāṇadānopakāro'pi kiṃ tāsāmanyaducyate // MSS_8043

evaṃ nisargacapalā lalanā viveka- vairāgyadāyibahuduścaritaprabandhāḥ /
sādhvī tu kācidapi tāsu kulaṃ viśālaṃ yālaṃkarotyabhinavā khamivendulekhā // MSS_8044

evaṃ nihatya saṃgrāme duṣṭaśatruṃ madoddhatam /
jayatūryaninādena harṣayan subhaṭān svakān // MSS_8045

... ... ... ... ... ... /
evaṃ nojjhati mūḍho'rthān yāvadarthaiḥ sa nojjhitaḥ // MSS_8046

... ... ... ... ... ... /
evaṃ paśuśca mūrkaśca nirvivekamatī samau // MSS_8047

evaṃ putrāśca pautrāśca jñātayo bāndhavās tathā /
teṣu sneho na kartavyo viprayogo hi tairdhruvam // MSS_8048

evaṃ prajñaiva paramaṃ balaṃ na tu parākramaḥ /
yatprabhāveṇa nihataḥ śaśakenāpi kesarī // MSS_8049

evaṃ prayatnaṃ kurvīta yānaśayyāsanāśane /
sthāne prasādhane caiva sarvālaṅkārakeṣu ca // MSS_8050

evaṃ phalati sarvasya vidhiḥ sattvānusārataḥ /
tat susattvo bhavet sattvahīnaṃ na vṛṇvate śriyaḥ // MSS_8051

... ... ... ... ... ... /
evaṃ bahu kṣapayati svalpasyārthe dhanāndhadhīḥ // MSS_8052

evaṃ bahūnapi ripūn samarapravṛttān dveṣākulānagaṇitasvaparasvarūpān /
eko'pyananyasamapauruṣabhagnasāra- darpajvarāñ jayati saṃyugamūrdhni dhīraḥ // MSS_8053

evaṃ buddheḥ paraṃ buddhvā saṃstabhyātmānamātmanā /
jahi śatruṃ mahābāho kāmarūpaṃ durāsadam // MSS_8054

evaṃ bruvanti loke'tra dhanināṃ purataḥsthitāḥ /
kulīnā api pāpānāṃ dṛśyante dhanalipsayā /
daridrasya manuṣyasya kṣitau rājyaṃ prakurvataḥ // MSS_8055

evaṃ bhavati loke'smin deva sarvasya sarvadā /
prākkarmopārjitaṃ jantoḥ sarvameva śubhāśubham // MSS_8056

evaṃ bhavanti veśyāḥ svārthaikaratā vyapetasadbhāvāḥ /
abhilaṣitaviṣayasiddheḥ kā hānis tadapi yuṣmākam // MSS_8057

evaṃ manaḥ karmavaśaṃ prayuṅkte avidyayātmanyupadhīyamāne /
prītirna yāvanmayi vāsudeve na mucyate dehayogena tāvat // MSS_8058

... ... ... ... ... ... /
evaṃ mūḍhaprabhurvetti nigrahaṃ nāpyanugraham // MSS_8059

evaṃ mūḍhasya mūḍhatvaṃ svārthāndhasyāticitratā /
... ... ... ... ... ... // MSS_8060

evaṃ mohaprabhavo rāgo na strīṣu kasya duḥkhāya /
tāsveva vivekabhṛtāṃ bhavati virāgas tu mokṣāya // MSS_8061

evaṃ yathāha bhavatī mama sarvadoṣāḥ kaḥ svāminā kuvalayākṣi sahānubandhaḥ /
eṣo'ñjalirviracitaḥ kuru nigrahaṃ me dāse'parādhavati ko'vasaraḥ kṣamāyāḥ // MSS_8062

evaṃ lepatrayaṃ kuryāt saptame saptame'hani /
tato janmāvadhi kacāḥ kṛṣṇāḥ syurbhramaraprabhāḥ // MSS_8063

evaṃ lokaṃ paraṃ vidyān naśvaraṃ karmanirmitam /
satulyātiśayadhvaṃsaṃ yathā maṇḍalavartinām // MSS_8064

evaṃ vaśīkṛtasvātmā nityaṃ smitamukho bhavet /
tyajed bhrakuṭisaṃkocaṃ pūrvābhāṣī jagatsuhṛt // MSS_8065

evaṃvādini devarṣau pārśve pituradhomukhī /
līlākamalapatrāṇi gaṇayāmāsa pārvatī // MSS_8066

evaṃ vicāraś cintā ca sāraṃ rājye'dhikaṃ nu kim /
... ... ... ... ... ... // MSS_8067

evaṃvidhān gajāñ jātyān vanādānīya pārthivaḥ /
vinaye śiṣyavat kuryāt putravat paripālayet // MSS_8068

evaṃvidhe bhāvi na veti citte niveśya kāryaṃ bhaṣaṇaṃ vimuñcet /
saṃbhakṣya piṇḍaṃ sthiratāṃ gatasya ceṣṭādikaṃ tasya nirūpaṇīyam // MSS_8069

evaṃ vilokyāsya guṇānanekān samastapāpārinirāsadakṣān /
viśuddhabodhā na kadācanāpi jñānasya pūjāṃ mahatīṃ tyajanti // MSS_8070

evaṃ viṣaprayogeṇa śatrūṇāṃ kṣudradhātakam /
kṣīṇena kriyate yat tu viṣadaṇḍaḥ sa ucyate // MSS_8071

evaṃ viṣahya vidhurasya vidherniyogam āpatsu rakṣitacaritradhanā hi sādhvyaḥ /
guptāḥ svasattvavibhavena mahattamena kalyāṇamādadhati patyurathātmanaśca // MSS_8072

evaṃvṛttasya rājñas tu śiloñchenāpi jīvataḥ /
vistīryate yaśo loke tailabindurivāmbhasi // MSS_8073

evaṃ vedhatrayaṃ kuryāc śaṅkhadundubhiniḥsvanaiḥ /
tataḥ praṇamya gurave dhanurbāṇān nivedayet // MSS_8074

evaṃ śramavidhiṃ kuryād yāvat siddhiḥ prajāyate /
śrame siddhe ca varṣāsu naiva grāhyaṃ dhanuḥ kare // MSS_8075

evaṃ saṃcintya manasā pretya karmaphalodayam /
manovākkarmabhirnityaṃ śubhaṃ karma samācaret // MSS_8076

evaṃ santyeva deveha bhartṛbhaktāḥ kulāṅganāḥ /
na punaḥ sarvathā sarvā durvṛttā eva yoṣitaḥ // MSS_8077

evaṃ sarvaṃ vidhāyedam itikartavyamātmanaḥ /
yuktaś caivāpramattaś ca parirakṣedimāḥ prajāḥ // MSS_8078

evaṃ sarvajagad vilokya kalitaṃ durvāravīryātmanā nistriṃśena samastasattvasamitipradhvaṃsinā mṛtyunā /
sadratnatrayaśātamārgaṇagaṇaṃ gṛhṇanti tacchittaye santaḥ śāntadhiyo jineśvaratapaḥ sāmrājyalakṣmīśritāḥ // MSS_8079

evaṃ sarvajanānāṃ duḥkhakaraṃ jaṭharaśikhinamativiṣamam /
saṃtoṣajalairamalaiḥ śamayanti yatīśvarā ye te // MSS_8080

evaṃ sarvamidaṃ kṛtvā yan mayāsāditaṃ śubham /
tena syāṃ sarvasattvānāṃ sarvaduḥkhapraśāntikṛt // MSS_8081

evaṃ sarvamidaṃ rājā saṃmantrya saha mantribhiḥ /
vyāyamyāplutya madhyāhne bhoktumantaḥpuraṃ vrajet // MSS_8082

evaṃ sarvātmanā kāryā rakṣā yogavidāniśam /
dharmārthakāmamokṣāṇāṃ śarīraṃ sādhanaṃ yataḥ // MSS_8083

evaṃ sarveṣu bhūteṣu bhaktiravyabhicāriṇī /
kartavyā paṇḍitairjñātvā sarvabhūtamayaṃ harim // MSS_8084

evaṃ sādhāraṇaṃ deham avyaktaprabhavāpyayam /
ko vidvānātmasātkṛtvā hanti jantūnṛte'sataḥ // MSS_8085

evaṃ siddho bhaved yogī vañcayitvā vidhānataḥ /
kālaṃ kalitasaṃsāraṃ pauruṣeṇādbhutena hi // MSS_8086

evaṃ sthāpaya subhru bāhulatikāmevaṃ kuru sthānakaṃ nātyuccairnama kuñcayāgracaraṇau māṃ paśya tāvat kṣaṇam /
evaṃ nartayataḥ svavaktramurajenāmbhodharadhvāninā śaṃbhorvaḥ paripāntu nartitalayacchedāhatās tālikāḥ // MSS_8087

... ... ... ... ... ... /
evaṃ svadoṣaḥ prakaṭo'py ajñairdeva na budhyate // MSS_8088

evaṃ svabhāvaṃ jñātvāsāṃ prajāpatinisargajam /
paramaṃ yatnamātiṣṭhet puruṣo rakṣaṇaṃ prati // MSS_8089

... ... ... ... ... ... /
evaṃ hi kurute deva yoṣidīrṣyāniyantritā // MSS_8090

śikṣayatyanyapuruṣā'saṃgamīrṣyaiva hi striyaḥ /
tadīrṣyāmaprakāśyaiva rakṣyā nārī subuddhinā // MSS_8091

rahasyaṃ ca na vaktavyaṃ vanitāsu yathā tathā /
puruṣeṇecchatā kṣemam ... ... ... // MSS_8092

evamajñātahṛdayā mūrkhāḥ kṛtvā viparyayam /
ghnanti svārthaṃ parārthaṃ ca tādṛg dadati co'ttaram // MSS_8093

evamanekavidhaṃ vidadhāti yo jananārṇavapātanimittam /
ceṣṭitamaṅgajabāṇavibhinno neha sukhī na paratra sukhī saḥ // MSS_8094

evamanyāyyayā buddhyā kṛtaṃ karmāśubhāvaham /
tasmāt tan nyāyyayā kuryād bakenāheḥ kṛtaṃ yathā // MSS_8095

evamanyonyasaṃcāraṃ ṣaḍguṇyaṃ yo'nupaśyati /
sa buddhinigalair baddhair iṣṭaṃ krīḍati pārthivaiḥ // MSS_8096

evamapāstamatiḥ kramato'tra puṣpadhanurdharavegavidhūtaḥ /
kiṃ na jano labhate jananindyo duḥkhamasahyamanantamavācyam // MSS_8097

evamabhyāhate loke kālenābhinipīḍite /
sumahad dhairyamālambya mano mokṣe niveśayet // MSS_8098

evamalpaśruto mantrī kalyāṇābhijano'pyuta /
dharmārthakāmasaṃyuktaṃ nālaṃ mantraṃ parīkṣitum // MSS_8099

evamācārato dṛṣṭvā dharmasya munayo gatim /
sarvasya tapaso mūlam ācāraṃ jagṛhuḥ param // MSS_8100

evamāptavacanāt sa pauruṣaṃ kākapakṣakadhare'pi rāghave /
śraddadhe tridaśagopamātrake dāhaśaktimiva kṛṣṇavartmani // MSS_8101

evamāli nigṛhītasādhvasaṃ śaṃkaro rahasi sevyatāmiti /
sā sakhībhirupadiṣṭamākulā nāsmarat pramukhavartini priye // MSS_8102

evamāśramaviruddhavṛttinā saṃyamaḥ kimiti janmatas tvayā /
sattvasaṃśrayasukho'pi dūṣyate kṛṣṇasarpaśiśuneva candanaḥ // MSS_8103

evamuttamajanmānas tiryañco'pyāpadi priye /
prabhuṃ nojjhanti mitraṃ vā tārayanti tataḥ punaḥ // MSS_8104

hīnajātyudbhavā ye tu teṣāṃ spṛśati nāśayam /
kadācidapi sattvaṃ vā sneho vā cañcalātmanām // MSS_8105

evamupacīyamānaṃ stokaṃ stokaṃ vicinvataḥ puṇyam /
saṃpadyate viśālaṃ śrutimapyevaṃ tapo'pyevam // MSS_8106

evameva kriyāyuktā sarvasaubhāgyadāyinī /
yasyaiṣā ca bhaved bhāryā devendro'sau na mānuṣaḥ // MSS_8107

evameva nahi jīvyate khalāt tatra kā nṛpativallabhe kathā /
pūrvameva hi suduḥsaho'nalaḥ kiṃ punaḥ prabalavāyuneritaḥ // MSS_8108

evameva manuṣyeṣu teṣu pūrvāpakāriṣu /
viśvāso nopagantavyo nadī gatajalā yathā // MSS_8109

evameva hi yo'śvatthaṃ ropayed vidhinā naraḥ /
yatra kutrāpi vā sthāne gacchet sa bhavanaṃ hareḥ // MSS_8110

eṣa eva manastāpaḥ paṅke magnasya dantinaḥ /
patate yat samuddhartuṃ jñātayo nibhṛtasmitāḥ // MSS_8111

eṣa krīḍāntatāmyatkusumapuravadhūvaktrasaurabhyabandhur mugdhaṃ nidrājaḍānāṃ rasitamanusarodrāghayan sārasānām /
āvātyaṅgānukūlaś calitavicakilaśreṇigandhānudhāvad- rolambodghuṣyamāṇasmarajayabirudāḍambaro mātariśvā // MSS_8112

eṣa kṣubhnāti paṅkaṃ dalati kamalinīmatti gundrāprarohān ārān mustāsthalāni sthapuṭayati jalānyutkasetūni yāti /
prāptaḥ prāptaḥ praviṣṭo vanagahanamayaṃ yāti yātīti sainyaiḥ paścādanviṣyamāṇaḥ praviśati viṣamān kānanāntān varāhaḥ // MSS_8113

eṣa gajo'drimastakatale kalabhaparivṛtaḥ krīḍati vṛkṣagulmagahane kusumabharanate /
megharavaṃ niśamya muditaḥ pavanajavasamaḥ sundari vaṃśapatrapatitaṃ punarapi kurute // MSS_8114

eṣa cārumukhi yogatārayā yujyate taralabimbayā śaśī /
sādhvasādupagataprakampayā kanyayeva navadīkṣayā varaḥ // MSS_8115

eṣa tūḍḍamaravīciḍambaraḥ kṣobhamātramagamat payonidhiḥ /
vibhramais tadudayakramocitair ullalāsa lalanāsu manmathaḥ //
eṣa durniyatidaṇḍacaṇḍima- prerito bata ravirgatacchaviḥ /
sthāsyati svayamadhaḥpatan kiyat- kālamambaravilambibhiḥ karaiḥ // MSS_8116

eṣa dharmastu suśroṇi piturmātuśca vaśyatā /
ataścājñāṃ vyatikramya nāhaṃ jīvitumutsahe // MSS_8117

eṣa dharmo mayākhyāto nārīṇāṃ paramā gatiḥ /
yā nārī kurute cānyat sā yāti narakaṃ dhruvam // MSS_8118

eṣa bakaḥ sahasaiva vipannaḥ śāṭhyamaho kva nu tad gatamasya /
sādhu kṛtāntaka kaścidapi tvāṃ vañcayituṃ na kuto'pi samarthaḥ // MSS_8119

eṣa brahmā saroje rajanikarakalāśekharaḥ śaṃkaro'yaṃ dorbhirdaityāntako'sau sadhanurasigadācakracihnaiś caturbhiḥ /
eṣo'pyairāvatasthas tridaśapatiramī devi devās tathānye nṛtyanti vyomni caitāś calacaraṇaraṇannūpurā divyanāryaḥ // MSS_8120

eṣa bho nirmalajyotsno rāhuṇā grasyate śaśī /
jalaṃ kūlāvapātena prasannaṃ kaluṣāyate // MSS_8121

eṣa ravis tejasvī khadyoto'pyeṣa hanta tejasvī /
eṣa rasālaḥ śākhī śākhī śākhoṭako'pyeṣaḥ // MSS_8122

eṣa rājñāṃ paro dharmo hyārtānāmārtinigrahaḥ /
... ... ... ... ... ... // MSS_8123

eṣa vandhyāsuto yāti khapuṣpakṛtaśekharaḥ /
mṛgatṛṣṇāmbhasi snātaḥ śaśaśṛṅgadhanurdharaḥ // MSS_8124

eṣa viśeṣaḥ spaṣṭo vahneśca tvatpratāpavahneśca /
aṅkurati tena dagdhaṃ dagdhasyānena nodbhavo bhūyaḥ // MSS_8125

eṣa vṛkṣaśikhare kṛtāspado jātarūparasagauramaṇḍalaḥ /
hīyamānamaharatyayātapaṃ pīvaroru pibatīva barhiṇaḥ // MSS_8126

eṣa ṣaṭpadayuvā madāyataḥ kunda yāpayati yāminīs tvayi /
durvahā tadapi nāpacīyate padminīvirahavedanā hṛdi // MSS_8127

eṣa sāndratimire gaganānte vāriṇīva maline yamunāyāḥ /
bhāti pakṣapuṭagopitacañcū rājahaṃsa iva śītamayūkhaḥ // MSS_8128

eṣa sūryāṃśusaṃtapto mṛgaḥ kutarumāśritaḥ /
sādhurbhāgyaparikṣīṇo nīcaṃ prāpyeva sīdati // MSS_8129

eṣa svabhāvo nārīṇām anubhūya purā sukham /
alpāmapyāpadaṃ prāpya duṣyanti prajahatyapi // MSS_8130

eṣa svargataraṅgiṇījalamiladdigdantidantadyutir bhraśyadrājatakumbhavibhramadharaḥ śītāṃśurabhyudyataḥ /
haṃsīyatyamalāmbujīyati lasaḍḍiṇḍīrapiṇḍīyati sphārasphāṭikakuṇḍalīyati diśāmānandakandīyati // MSS_8131

eṣa hi prathamo dharmaḥ kṣatriyasyābhiṣecanam /
yena śakyaṃ mahāprājña prajānāṃ paripālanam // MSS_8132

eṣāṃ gopavadhūvilāsasuhṛdāṃ rādhārahaḥsākṣiṇāṃ bhadraṃ bhadra kalindaśailatanayātīre latāśākhinām /
vicchinne smaratalpakalpanavidhicchedāya yoge'dhunā te jāne jaraṭhībhavanti vilasannīlatviṣaḥ pallavaiḥ // MSS_8133

eṣāṃ pallavamaṃśukāni kusumaṃ muktāḥ phalaṃ vidrumaṃ vaiḍūryaṃ dalamaṅkuro maratakaṃ haimaṃ ca śākhāśatam /
ete ke jagatīruho vanajuṣāpyajñātapūrvā mayā prāyaḥ sāramamī divo viṭapinaḥ kiṃ tairmamānyo bharaḥ // MSS_8134

eṣā kā jaghanasthalī sulalitā pronmattakāmādhikā bhrūbhaṅgaṃ kuṭilaṃ tvanaṅgadhanuṣaḥ prakhyaṃ prabhācandravat /
rākācandrakapolapaṅkajamukhī kṣāmodarī sundarī veṇīdaṇḍamidaṃ vibhāti tulitaṃ velladbhujaṃ gacchati // MSS_8135

eṣā kā navayauvanā śaśimukhī kāntā patho gacchati nidrāvyākulitā vighūrṇanayanā saṃpakvabimbādharā /
keśairvyākulitā nakhairvidalitā dantaiśca khaṇḍīkṛtā kenedaṃ ratirākṣasena ramitā śārdūlavikrīḍitā // MSS_8136

eṣā kāntā vrajati lalitaṃ vepamānā gulmacchannaṃ vanamurunagaiḥ saṃpraviddham /
hā hā kaṣṭaṃ kimidamiti no vedmi mūḍho vyaktaṃ krodhaccharabhalalitaṃ kartukāmā // MSS_8137

eṣā kā paripūrṇacandravadanā gaurīmṛgā kṣobhinī līlāmattagajendrahaṃsagamanā - - . - - . - /
niḥśvāsādharagandhaśītalamukhī vācā mṛdūllāsinī sa ślāghyaḥ puruṣas sa jīvati varo yasya priyā hīdṛśī // MSS_8138

eṣā kā prastutāṅgī pracalitanayanā haṃsalīlā vrajantī dvau hastau kuṅkumārdrau kanakaviracitā - . - - . - - /
- ūṃgāṃgegatā sā bahukusumayutā baddhavīṇā hasantī tāmbūlaṃ vāmahaste madanavaśagatā gūhya śālāṃ praviṣṭā // MSS_8139

eṣā kā bhuktamuktā pracalitanayanā svedalagnāṅgavastrā pratyūṣe yāti bālā mṛga iva cakitā sarvataḥ śaṅkayantī /
kenedaṃ vaktrapadmaṃ sphuradadhararasaṃ ṣaṭpadenaiva pītaṃ svargaḥ kenādya bhukto haranayanahato manmathaḥ kasya tuṣṭaḥ // MSS_8140

eṣā kā ratihāvabhāvavilasaccandrānanaṃ bibhratī gātraṃ campakadāmagaurasadṛśaṃ pīnastanālambitā /
padbhyāṃ saṃcarati pragalbhahariṇī saṃlīlayā svecchayā kiṃ caiṣā gaganāṅganā bhuvitale saṃpāditā brahmaṇā // MSS_8141

eṣā kā stanapīnabhārakaṭhinā madhye daridrāvatī vibhrāntā hariṇī vilolanayanā saṃtrastayūthodgatā /
aṃtaḥsvedagajendragaṇḍagalitā saṃlīlayā gacchati dṛṣṭvā rūpamidaṃ priyāṅgagahanaṃ vṛddho'pi kāmāyate // MSS_8142

eṣā kusumaniṣaṇṇā tṛṣitāpi satī bhavantamanuraktā /
pratipālayati madhukarī na khalu madhu vinā tvayā pibati // MSS_8143

eṣāgataiva nibirīsanitambabimba- bhāreṇa pakṣmaladṛśaḥ kriyate tu vighnaḥ /
yāntyā itīva dayitāntikameṇadṛṣṭer agre jagāma gadituṃ laghucittavṛttiḥ // MSS_8144

eṣā jigīṣati pṛthustabakā latā tvāṃ paryāptapīnanibiḍastanabhārakhinnām /
asyāḥ priye vicinumaḥ stabakāṃs tathānyāḥ kartuṃ yathā na hi kadāpi latāḥ smareyuḥ // MSS_8145

eṣā te hara kā sugātri katamā mūrdhni sthitā kiṃ jaṭā haṃsaḥ kiṃ bhajate jaṭāṃ nahi śaśī candro jalaṃ sevate /
mugdhe bhūtiriyaṃ kuto'tra salilaṃ bhūtis taraṅgāyate itthaṃ yo vinigūhate tripathagāṃ pāyāt sa vaḥ śaṃkaraḥ // MSS_8146

eṣā doṣā yathārthā priyatama bhavato hanta jātā viyoge strīhatyāpātakīti prathitimupagate lāñchanīti trilokyām /
naivaṃ bhūyo'parādhaṃ bata dayita kadāpyācariṣyāmi satyaṃ tvattyaktāṃ māṃ sutigmairmanasijaśamanaḥ sāyakairhantumutkaḥ // MSS_8147

eṣā dharmapatākinī taṭasudhāsevāvasannākinī śuṣyatpātakinī bhagīrathatapaḥsāphalyahevākinī /
premārūḍhapinākinī girisutāsyākekarālokinī pāpāḍambaraḍākinī tribhuvanānandāya mandākinī // MSS_8148

eṣā puṣkariṇī marāla malinaiś channā kuvīthījalair yasyāmajñatayā vidherakṛpayā ced vastumākāṅkṣase /
viśrambho bakamaṇḍaleṣu vinayo bhekeṣu saṃbandhitā rātryandheṣu vidhīyatāṃ kṛpaṇatā koyaṣṭikaśreṇiṣu // MSS_8149

eṣā pravāsaṃ kathamapyatītya yātā punaḥ saṃśayamanyathaiva /
ko nāma pākābhimukhasya jantor dvārāṇi daivasya pidhātumīṣṭe // MSS_8150

eṣā phullakadambanīpasurabhau kāle ghanodbhāsite kāntasyālayamāgatā samadanā hṛṣṭā jalārdrālakā /
vidyudvāridagarjitaiḥ sacakitā tvaddarśanākāṅkṣiṇī pādau nūpuralagnakardamadharau prakṣālayantī sthitā // MSS_8151

eṣā bhaviṣyati vinidrasaroruhākṣī kāmasya kāpi dayitā tanujānujā vā /
yaḥ paśyati kṣaṇamimāṃ kathamanyathāsau kāmas tamastakaruṇas taruṇaṃ hinasti // MSS_8152

eṣā mano me prasabhaṃ śarīrāt pituḥ padaṃ madhyamamutpatantī /
surāṅganā karṣati khaṇḍitāgrāt sūtraṃ mṛṇālādiva rājahaṃsī // MSS_8153

eṣā raṅgapraveśena kalānāṃ caiva śikṣayā /
svarāntareṇa dakṣā hi vyāhartuṃ tanna mucyatām // MSS_8154

eṣā latā yadi vilāsavatī kathaṃ syād vidyullatā yadi kathaṃ bhavitā dharaṇyām /
vastuṃ manojanṛpaternagarī garīyo- vakṣojadurgaviṣamā kimakāri dhātrā // MSS_8155

eṣā vrajantī lalitaṃ smayantī sakhījanaiḥ sārdhamatipragalbhā /
surīva nityaṃ suratāsukhāptā vibhāti bhūmīdharapāṭhakastrī // MSS_8156

eṣā sā vindhyamadhyasthalavipulaśilotsaṅgaraṅgattaraṅgā saṃbhogaśrāntatīrāśrayaśabaravadhūśarma dā narmadā ca /
yasyāḥ sāndradrumālīlalitatalamilatsundarīsaṃniruddhaiḥ siddhaiḥ sevyanta ete mṛgamṛditadalatkandalāḥ kūlakacchāḥ // MSS_8157

eṣāsi vayaso darpāt kulaputrānusāriṇī /
keśeṣu kusumāḍhyeṣu sevitavyeṣu karṣitā // MSS_8158

eṣā hi prakṛtiḥ strīṇām āsṛṣṭe raghunandana /
samasthamanurajyante viṣamasthaṃ tyajanti ca // MSS_8159

eṣā hi me raṇagatasya dṛḍhā pratijñā drakṣyanti yanna ripavo jaghanaṃ hayānām /
yuddheṣu bhāgyacapaleṣu na me pratijñā daivaṃ yadicchati jayaṃ ca parājayaṃ ca // MSS_8160

eṣu sparśo varastrīṇāṃ svāntahārī munerapi /
ato'pramattaḥ seveta viṣayāṃs tu yathocitān // MSS_8161

eṣaiva kācana vinidrasaroruhākṣī kāmasya kāpi dayitā tanujānujā vā /
yaḥ paśyati kṣaṇamimāṃ kathamanyathāsau kāmas tamastakaruṇaṃ taruṇaṃ nihanti // MSS_8162

eṣaiva mahatī lajjā sadācārasya bhūpateḥ /
yadakālabhavo mṛtyus tasya saṃspṛśati prajāḥ // MSS_8163

eṣaiva yoṣitāṃ dhanyā śīlaṃ ca labhate sukham /
divā pativratā bhūyo naktaṃ ca kulaṭā yataḥ // MSS_8164

eṣo'gnihotrīti bibharti gāstā vikrīya dugdhaṃ salilaṃ juhoti /
khyāto'sti lokeṣvṛtukālagāmī rajasvalāṃ yāti divāpi veśyām // MSS_8165

eṣojjaṭasya bhavato gṛhiṇī tvaparṇā sthāṇuḥ svayaṃ tava ca sūnurasau viśākhaḥ /
tvattaḥ phalaṃ ka iha vāñchati vāmadeva janmakṣayaḥ paramasau tava darśanena // MSS_8166

eṣottuṅgataraṅgalaṅghitataṭotsaṅgā pataṅgātmajā pūrṇeyaṃ tarirambubhirna hi hareḥ śaṅkā kalaṅkādapi /
kāṭhinyaṃ bhaja nādya sundari vayaṃ rādhe prasādena te jīvāmaḥ sphuṭamātarīkuru giridroṇīvinodotsavam // MSS_8167

eṣo'mbudaniḥsvanatulyaravaḥ kṣībaḥ skhalamānavilambagatiḥ /
śrutvā ghanagarjitamadritaṭe vṛkṣān prati moṭayati dviradaḥ // MSS_8168

eṣo'hamadritanayāmukhapadmajanmā prāptaḥ surāsuramanorathadūravartī /
svapne'niruddhaghaṭanādhigatābhirūpa- lakṣmīphalāmasurarājasutāṃ vidhāya // MSS_8169

eṣṭavyā bahavaḥ putrā guṇavanto bahuśrutāḥ /
teṣāṃ vai samavetānām api kaścid gayāṃ vrajet // MSS_8170

eṣṭavyā bahavaḥ putrā yadyeko'pi gayāṃ vrajet /
yajeta vāśvamedhena nīlaṃ vā vṛṣamutsṛjet // MSS_8171

eṣṭavyā bahavaḥ putrā yadyeko'pi gayāṃ vrajet /
yatrāsau prathito lokeṣv akṣayyakaraṇo vaṭaḥ // MSS_8172

eṣyati mā punarayamiti gamane yadamaṅgalaṃ mayākāri /
adhunā tadeva kāraṇam avasthitau dagdhagehapateḥ // MSS_8173

eṣyanti yāvad gaṇanād digantān nṛpāḥ smarārtāḥ śaraṇe praveṣṭum /
ime padābje vidhināpi sṛṣṭās tāvatya ekāṅgulayo'tra lekhāḥ // MSS_8174

eṣyantyavaśyamadhunā hṛdayādhināthā mugdhā mudhā kuruta mā vividhaṃ vilāpam /
itthaṃ śaśaṃsuriva garjitakaitavena pāthodharāḥ pathikapaṅkajalocanābhyaḥ // MSS_8175

ehi gaccha patottiṣṭha vada maunaṃ samācara /
iti vitrastasāraṅganetrayā ko na vañcitaḥ // MSS_8176

ehi gaccha patottiṣṭha vada maunaṃ samācara /
evamāśāgrahagrastaiḥ krīḍanti dhanino'rthibhiḥ // MSS_8177

ehi tatra cinuvaḥ sukausumaṃ kau sumañjusumanastaruśriyām /
ekikāmiti tatāna māninīm āninīya kapaṭād rahaḥ kṣaṇam // MSS_8178

ehi viśvātmane vatse bhikṣā tvaṃ parikalpitā /
arthino munayaḥ prāptaṃ gṛhamedhiphalaṃ mayā // MSS_8179

ehi he ramaṇi paśya kautukaṃ dhūlidhūsaratanuṃ digambaram /
sāpi tadvadanapaṅkajaṃ papau bhrātaruktamapi kiṃ na bughyate // MSS_8180

ehyāgaccha samāviśāsanamidaṃ kasmāc cirād dṛśyase kā vārtteti sudurbalo'si kuśalaṃ prīto'smi te darśanāt /
evaṃ ye samupāgatān praṇayinaḥ pratyālapantyādarāt teṣāṃ yuktamaśaṅkitena manasā harmyāṇi gantuṃ sadā // MSS_8181

ehyāliṅga tvarayati mano durbalā vāsaraśrīr āśliṣṭāsi kṣapaya rajanīmekikā cakravāki /
nānyāsakto na khalu kupito nānurāgacyuto vā daivādhīnaḥ sapadi bhavatīmasvatantras tyajāmi // MSS_8182

ehyehi kva gatāsi maithili mṛgaḥ prāpto mayā kāñcanīm etasya tvacamuccarāmi kucayorvinyasya varṇāṃśukam /
matsaubhāgyabubhutsayāpi vipineṣvekākinī mā sma bhūr vidviṣṭā mayi saṃcaranti sarale māyāvino rākṣasāḥ // MSS_8183

ehyehi vatsa raghunandana rāmabhadra cumbāmi mūrdhani cirāya pariṣvaje tvām /
āropya vā hṛdi divāniśamudvahāmi vande'thavā caraṇapuṣkarakadvayaṃ te // MSS_8184

ehyehīti śikhaṇḍināṃ paṭutaraṃ kekābhirākranditaḥ proḍḍīyeva balākayā sarabhasaṃ sotkaṇṭhamāliṅgitaḥ /
haṃsairujjhitapaṅkajairatitarāṃ sodvegamudvīkṣitaḥ kurvannañjanamecakā iva diśo meghaḥ samuttiṣṭhati // MSS_8185

aikaguṇyamanīhāyām abhāvaḥ karmaṇāṃ phalam /
atha dvaiguṇyamīhāyāṃ phalaṃ bhavati vā na vā // MSS_8186

aikamatyamupāgamya śāstradṛṣṭena cakṣuṣā /
mantriṇo yatra niratās tamāhurmantramuttamam // MSS_8187

bahvyo'pi matayo gatvā mantriṇāmarthanirṇaye /
punaryatraikatāṃ prāptaḥ sa mantro madhyamaḥ smṛtaḥ // MSS_8188

anyo'nyaṃ matimāsthāya yatra saṃpratibhāṣyate /
na caikamatye śreyo'sti mantraḥ so'dhama ucyate // MSS_8189

aiṇaṃ carma palāśaveśma purato dṛṣṭvaiva kṛṣṇājinaṃ bhikṣārthī kṣudhitas tapovanadhiyā kiṃ dhārmika bhrāmyasi /
enāṃ bhillapurīmavaihi surabhīśṛṅgeṇa yatra sthitaiḥ pīyante vanavahnidagdhamahiṣīmāṃsopadaṃśaṃ surāḥ // MSS_8190

aindavādarciṣaḥ kāmī śiśiraṃ havyavāhanam /
abalāvirahakleśavihvalo gaṇayatyayam // MSS_8191

aindavī vahati nāḍikā yadā svecchayā praviśati prabhañjanaḥ /
potakī vrajati dakṣiṇā yadā syāt tadā sakalamīpsitaṃ phalam // MSS_8192

aindraṃ dhanuḥ pāṇḍupayodhareṇa śarad dadhānārdranakhakṣatābham /
prasādayantī sakalaṅkaminduṃ tāpaṃ raverapyadhikaṃ cakāra // MSS_8193

aindriḥ kila nakhais tasyā vidadāra stanau dvijaḥ /
priyopabhogacihneṣu paurobhāgyamivācaran // MSS_8194

aindryāṃ digavalokita- sūryābhimukho gṛhe gṛhiṇaḥ /
rājabhayaṃ caurabhayaṃ vadhakalahaḥ paśubhayaṃ ca syāt // MSS_8195

airāvaṇanti kariṇaḥ phaṇino'pyaśeṣāḥ śeṣanti hanta vihagā api haṃsitāraḥ /
nīlotpalāni kumudanti ca sarvaśailāḥ kailāsituṃ vyavasitā bhavato yaśobhiḥ // MSS_8196

airāvaṇānanamadāmbukaṇāvapāta- saṃsaktatāmarasareṇupiśaṅgitāṅgaḥ /
caṇḍānilāhatatuṣāraviśīrṇapakṣaḥ kṣīṇaḥ kṣitau madhukaro vivaśo'tra śete // MSS_8197

airāvaṇe suravadhūparigīyamāna- yuṣmadyaśaḥśravaṇaniścalakarṇatāle /
nirvighnamāpibati bhṛṅgakulaṃ madāmbhaḥ kalyāṇamāvahati kasya na ceṣṭitaṃ te // MSS_8198

aiśānyāṃ patanaṃ duṣṭaṃ vidiśo'nyāśca śobhanāḥ /
harṣapuṣṭikarāścaiva siddhidāḥ śastrakarmaṇi // MSS_8199

aiśānyāṃ saṃprāptir ghṛtapūrṇānāṃ bhavedanaḍuhaśca /
evaṃ phalaṃ gṛhapater gṛhapṛṣṭhasamāśrite bhavati // MSS_8200

aiśvaryaṃ nahuṣasya śaṃbhuviṣayaśraddhā daśāsyasya sā śauryaṃ śrīraghunāyakasya sahajaṃ gāmbhīryamambhonidheḥ /
dātṛtvaṃ balikarṇayoriha jagatyekatra cet syāt tadā śrīvīrakṣitipālamaulinṛpateḥ sāmyaṃ kathaṃcid bhavet // MSS_8201

aiśvaryatimiraṃ cakṣuḥ paśyaccāpi na paśyati /
paścād vimalatāṃ yāti dāridryagulikāñjanaiḥ // MSS_8202

aiśvaryadhanaratnānāṃ pratyamitre'pi tiṣṭhatām /
dṛṣṭā hi punarāvṛttir jīvatāmiti naḥ śrutam // MSS_8203

aiśvaryamattaḥ pāpiṣṭho madhupānamadādapi /
aiśvaryamadamattānāṃ gatirūrdhvā na vidyate // MSS_8204

aiśvaryamadapāpiṣṭhā madāḥ pānamadādayaḥ /
eśvaryamadamatto hi nāpatitvā vibudhyate // MSS_8205

aiśvaryamadamattāṃśca mattān madyamadena ca /
apramattāḥ śaṭhāḥ śūrā vikrāntāḥ paryupāsate // MSS_8206

aiśvaryamadamattānāṃ kṣudhitānāṃ ca kāminām /
ahaṃkāravimūḍhānāṃ viveko naiva jāyate // MSS_8207

aiśvaryamadhruvaṃ prāpya dhruvadharme matiṃ kuru /
kṣaṇādeva vināśinyaḥ sampado'pyātmanā saha // MSS_8208

aiśvaryamalpametya prāyeṇa hi durjano bhavati mānī /
sumahatprāpyaiśvaryaṃ praśamaṃ pratipadyate sujanaḥ //
aiśvaryamavyāhatamāvahantu herambapādāmbujapāṃsavo naḥ /
ye nirvahanti śrutisundarīṇāṃ sīmantasindūraparāgalakṣmīm // MSS_8209

aiśvaryamīrṣyā nairghṛṇyaṃ kṣībatvaṃ nirvivekatā /
ekaikaṃ kiṃ na yat kuryāt pañcāṅgitve tu kā kathā // MSS_8210

aiśvaryavanto'pi hi nirdhanās te vyarthaśramā jīvitamātrasārāḥ /
kṛtā na lobhopahṛtātmabhiryaiḥ suhṛtsvayaṃgrāhavibhūṣaṇā śrīḥ // MSS_8211

aiśvaryasya parā kāṣṭhā yatra nityaṃ vibhāvyate /
dhanadaḥ sa na keṣāṃ syāt spṛhaṇīyaguṇodayaḥ // MSS_8212

aiśvaryasya vibhūṣaṇaṃ sujanatā śauryasya vāksaṃyamo jñānasyopaśamaḥ śamasya vinayo vittasya pātre vyayaḥ /
akrodhas tapasaḥ kṣamā prabhaviturdharmasya nirvyājatā sarveṣāmapi sarvakāraṇamidaṃ śīlaṃ paraṃ bhūṣaṇam // MSS_8213

aiśvaryāt saha saṃbandhaṃ na kuryāc ca kadācana /
gate ca gauravaṃ nāsti āgate ca dhanakṣayaḥ // MSS_8214

aiśvaryādanapetamīśvaramayaṃ loko'rthataḥ sevate taṃ gacchantyanu ye vipattiṣu punas te tatpratiṣṭhāśayā /
bharturye pralaye'pi pūrvasukṛtāsaṅgena niḥsaṅgayā bhaktyā kāryadhuraṃ vahanti kṛtinas te durlabhāstvādṛśāḥ // MSS_8215

aiśvarye'pi kṣamā yasya dāridrye'pi hitaiṣitā /
āpattāvapi dhīratvaṃ dadhato martyatā katham // MSS_8216

aiśvarye vā suvistīrṇe vyasane vā sudāruṇe /
rajjveva puruṣaṃ baddhvā kṛtāntaḥ parikarṣati // MSS_8217

aihalaukikapāratryaṃ karma puṃbhirniṣevyate /
karmāṇyapi tu kalyāṇi labhate kāmamāsthitaḥ // MSS_8218

aihalaukikamīhante māṃsaśoṇitavardhanam /
pāralaukikakāryeṣu prasuptābhṛśanāstikāḥ // MSS_8219

aihikāmuṣmikān kāmāṃl lobhamohātmakāṃśca yān /
nirudhyās te sadā yogī prāptiḥ syāt sārvakāmikī // MSS_8220

oṃkāraḥ puruṣaḥ pūrvaḥ vyāhṛtiḥ prakṛtiḥ striyaḥ /
ubhayoḥ karasaṃyoge vastreṇācchādayen naraḥ // MSS_8221

oṃkāraśabdo viprāṇāṃ yasya rāṣṭre pravartate /
sa rājā hi bhaved yogī vyādhibhiśca na pīḍyate // MSS_8222

oṃkārāḥ kusumāyudhopaniṣadāṃ mantrānuvādaḥ smara- svādhyāyasya rateḥ punarbhavavidhau gandhābhirāmaśrutiḥ /
cittākarṣaṇasādhyasiddhirasatīnetrasya karṇajvaraḥ pānthānāṃ sahakārakānanasudhāsekaḥ pikānāṃ dhvaniḥ // MSS_8223

oṃkāre satpradīpe mṛgaya gṛhapatiṃ sūkṣmamekāntarasthaṃ saṃyamya dvāravāhaṃ pavanamavirataṃ nāyakaṃ cendriyāṇām /
vāgjālaṃ kasya hetorvitarasi hi girāṃ dṛśyate naiva kiṃcid dehasthaṃ paśya nāthaṃ bhramasi kimapare śāstramohāndhakāre // MSS_8224

oṃkāro madanadvijasya gaganakroḍaikadaṃṣṭrāṅkuras tārāmauktikaśuktirandhatamasastamberamasyāṅkuśaḥ /
śṛṅgārārgalakuñcikā virahiṇīmānacchidā kartarī saṃdhyāvāravadhūnakhakṣatiriyaṃ cāndrī kalā rājate // MSS_8225

oṃkāro yasya kandaḥ salilamupaniṣan nyāyajālaṃ mṛṇālaṃ brahmāṇḍaṃ yasya kāṇḍaṃ prasarati parito yasya yāgaḥ parāgaḥ /
bhṛṅgadhvānaḥ purāṇaṃ vijanasuradhunītīravāso'dhivāso yasyānando marandaḥ puraharacaraṇāmbhoruhaṃ tad bhajāmaḥ // MSS_8226

oṃ namaḥ paramārthaikarūpāya paramātmane /
svecchāvabhāsitāsatyabhedabhinnāya śaṃbhave // MSS_8227

oṃ hrauṃ śikhāsthāne śaṃkarāya namaḥ /
oṃ hrauṃ bāhvoḥ keśavāya namaḥ /
oṃ hrauṃ nābhimadhye brahmaṇe namaḥ /
oṃ hrauṃ jaṅghayorgaṇapataye namaḥ / MSS_8228

oghavātāhṛtaṃ bījaṃ yasya kṣetre prarohati /
kṣetrikasyaiva tad bījaṃ na bījī labhate phalam // MSS_8229

ojasāpi khalu nūnamanūnaṃ nāsahāyamupayāti jayaśrīḥ /
yad vibhuḥ śaśimayūkhasakhaḥ sann ādade vijayi cāpamanaṅgaḥ // MSS_8230

ojobhājāṃ yad raṇe saṃsthitānām ādat tīvraṃ sārdhamaṅgena nūnam /
jvālāvyājādudvamantī tadantas- tejastāraṃ dīptajihvā vavāśe // MSS_8231

omityetatparaṃ brahma śrutīnāṃ mukhamakṣaram /
prasīdatu satāṃ svānteṣv ekaṃ tripuruṣīmayam // MSS_8232

oṣāmāse matsarotpātavātā- śliṣyaddantakṣmāruhāṃ gharṣaṇotthaiḥ /
yaugāntairvā vahnibhirvāraṇānām uccairmūrdhavyomni nakṣatramālā // MSS_8233

oṣṭhapallavavidaṃśarucīnāṃ hṛdyatāmupayayau ramaṇānām /
phullalocanavinīlasarojair aṅganāsyacaṣakairmadhuvāraḥ // MSS_8234

oṣṭhāgraṃ sphuratīkṣaṇe vicalataḥ kūpodare matsyavad dhammillaḥ kusumāñcito vigalitaḥ prāpnoti bandhaṃ punaḥ /
pracchannau vrajataḥ stanau prakaṭatāṃ śroṇītaṭaṃ dṛśyate nīvī ca skhalati sthitāpi sudṛḍhaṃ kāmeṅgitaṃ yoṣitām // MSS_8235

saubhāgyarūpaparihāsaguṇānurāga- saṃkīrtanena dayitasya ca labdhasaukhyam /
saṃbandhimitramukhadarśanadattadūra- toṣaṃ parokṣamapi kāmaguṇeṅgitaṃ syāt // MSS_8236

oṣṭhe bimbaphalāśayālamalakeṣūtpākajambūdhiyā karṇālaṃkṛtibhāji dāḍimaphalabhrāntyā ca śoṇe maṇau /
niṣpattyā sakṛdutpalacchadadṛśāmāttaklamānāṃ marau rājan gūrjararājapañjaraśukaiḥ sadyastṛṣā mūrcchitam // MSS_8237

aucityaṃ stutyānāṃ guṇarāgaś candanādilepānām /
kanyā śokakarāṇāṃ buddhivihīno'nukampyānām // MSS_8238

aucityapracyutācāro yuktyā svārthaṃ na sādhayet /
vyājabālivadhenaiva rāmakīrtiḥ kalaṅkitā // MSS_8239

aucityamekamekatra guṇānāṃ rāśirekataḥ /
viṣāyate guṇagrāma aucityaparivarjitaḥ // MSS_8240

aujjhi priyāṅgairghṛṇayaiva rūkṣā na vāridurgāt tu varāṭakasya /
na kaṇṭakairāvaraṇāc ca kāntir dhūlībhṛtā kāñcanaketakasya // MSS_8241

autsukyagarbhā bhramatīva dṛṣṭiḥ paryākulaṃ kvāpi manaḥ prayāti /
viyujyamānasya guṇānvitena nirantarapremavatā janena // MSS_8242

autsukyamātramavasādayati pratiṣṭhā kliśnāti labdhaparipālanavṛttireva /
nātiśramāpanayanāya yathā śramāya rājyaṃ svahastadhṛtadaṇḍamivātapatram // MSS_8243

autsukyahetuṃ vivṛṇoṣi na tvaṃ tattvāvabodhaikaraso na tarkaḥ /
tathāpi rambhoru karomi lakṣyam ātmānameṣāṃ paridevitānām // MSS_8244

autsukyāt parimilatāṃ trapayā saṃkocamañcatāṃ ca muhuḥ /
navasaṃgamayoryūnor nayanānāmutsavo jayati // MSS_8245

autsukyena kṛtatvarā sahabhuvā vyāvartamānā hriyā tais tairbandhuvadhūjanasya vacanairnītābhimukhyaṃ punaḥ /
dṛṣṭvāgre varamāttasādhvasarasā gaurī nave saṅgame saṃrohatpulakā hareṇa hasatā śliṣṭā śivāyāstu vaḥ // MSS_8246

audāryaṃ dākṣiṇyaṃ pāpajugupsā ca nirmalo bodhaḥ /
liṅgāni dharmasiddheḥ prāyeṇa janapriyatvaṃ ca // MSS_8247

audāryaṃ bhuvanatraye'pi viditaṃ saṃbhūtirambhonidher vāso nandanakānane parimalo gīrvāṇacetoharaḥ /
evaṃ dātṛgurorguṇāḥ surataroḥ sarve'pi lokottarāḥ syādarthipravarārthitārpaṇavidhāveko viveko yadi // MSS_8248

audāryaṃ sadhane nayo guṇijane lajjā kulastrījane satkāvyaṃ vadane mado dviradane puṃskokilaḥ kānane /
rolambaḥ kamale nakhāṅkaracanā kāntākapolasthale tanvī talpatale bhavānapi vibho bhūmaṇḍale maṇḍanam // MSS_8249

audāsīnyaṃ dayālūnām arthināṃ bhāgyahīnatā /
nahi svamukhavairūpyaṃ darpaṇasyāparādhataḥ // MSS_8250

audumbarāṇi puṣpāṇi śvetavarṇaṃ ca vāyasam /
matsyapādaṃ jale paśyen na nārīhṛdayasthitam // MSS_8251

aunnatyaṃ bhavataḥ sumeruśikharocchrāyopamāṃ gāhate vyāptis te girirājamūlamahimanyāyena nirṇīyate /
ekasyāpi na kiṃtu cātakaśiśoḥ pūrttyai payo vartate vandhyāpīnapayodharopamatayā buddho'si pāthodhara // MSS_8252

aurasaṃ maitrasaṃbaddhaṃ tathā vaṃśakramāgatam /
rakṣitaṃ vyasanebhyaśca mitraṃ jñeyaṃ caturvidham // MSS_8253

aurasānapi putrān hi tyajantyahitakāriṇaḥ /
samarthān saṃpragṛhṇanti janānapi narādhipāḥ // MSS_8254

aurasīṃ bhaginīṃ vāpi bhāryāṃ vāpyanujasya yaḥ /
pracareta naraḥ kāmāt tasya daṇḍo vadhaḥ smṛtaḥ // MSS_8255

aurvā ivātilubdhā bhavanti dhanalavaṇavāribahutṛṣṇāḥ /
tṛṇalavamiva nijadehaṃ tyajanti leśaṃ na vittasya // MSS_8256

auṣadhaṃ mūḍhavaidyānāṃ tyajantu jvarapīḍitāḥ /
parasaṃsargasaṃsaktaṃ kalatramiva sādhavaḥ // MSS_8257

auṣadhānāṃ ca mantrāṇāṃ buddheścaiva mahātmanām /
asādhyaṃ nāsti loke'tra kiṃcid brahmāṇḍamadhyagam // MSS_8258

auṣadhāni ca mantrāṇi nakṣatraṃ śakunaṃ grahāḥ /
bhāgyakāle prasannāḥ syur abhāgye niṣphalāś ca te // MSS_8259

auṣadhānyagado vidyā daivī ca vividhā sthitiḥ /
tapasaiva prasidhyanti tapas teṣāṃ hi sādhanam // MSS_8260

auṣadhāyāpi yo martyo madhvasyati vicetanaḥ /
kuyonau jāyate so'pi kiṃ punas tatra lolupaḥ // MSS_8261

auṣasātapabhayādapalīnaṃ vāsaracchavivirāmapaṭīyaḥ /
saṃnipatya śanakairatha nimnād andhakāramudavāpa samāni // MSS_8262

auṣṇyaṃ tathā vikramaṃ ca saumyaṃ daṇḍaṃ prasannatām /
dhārayanti mahātmāno rājānaḥ prāyaśo bhuvi //
tasmāt sarvāsvavasthāsu mānyāḥ pūjyāś ca pārthivāḥ // MSS_8263

auṣmāyamāṇanavayauvanamugdhabhāvāḥ śṛṅgārasāgaramanojñataraṅgalekhāḥ /
kandarpakelirasalabdhayaśaḥpatākāḥ paṇyāṅganāḥ puramimāmadhivāsayanti // MSS_8264

kaṃcana vañcanacature prapañcaya tvaṃ murāntake mānam /
bahuvallabhe hi puruṣe dākṣiṇyaṃ duḥkhamudvahati // MSS_8265

kaṃcit kālaṃ naya giriguhāgahvare re mudhaiva krīḍan hālāhalarasalasaddarpa mā sarpa ! sarpa /
mādyannudyatsajalajaladavyākule meghakāle yena prāpto vanaviharaṇotkaṇṭhayā nīlakaṇṭhaḥ // MSS_8266

kaṃcit kṣaṇaṃ nanu sahasva vimuñca vāso jāgartyayaṃ parijano dhigapatrapo'si /
eṣo'ñjaliḥ śamaya dīpamiti priyāyā vāco ratādapi parāṃ mudamāvahanti // MSS_8267

kaṃcideva samayaṃ samāgataṃ tvāṃ na vismarati śaśvadambujam /
mānase vihara haṃsa mānase mā vimuñca punarasya sauhṛdam // MSS_8268

kaṃjānanā kamjaparāgapuñja- guñjanmilindāvalikuntalaśrīḥ /
vidvaddvijākrāntamukhāntarālā jyotirvidāryā taṭinīva bhāti // MSS_8269

kaṃ na spṛśanti puruṣaṃ vyasanāni kāle ko vā nirantarasukhī ya ihāsti loke /
duḥkhaṃ sukhaṃ ca pariṇāmavaśādupaiti nakṣatracakramiva khe parivartamānam // MSS_8270

kaṃ pṛcchāmaḥ surāḥ svarge nivasāmo vayaṃ bhuvi /
kiṃ vā kāvyarasaḥ svāduḥ kiṃ vā svādīyasī sudhā // MSS_8271

kaṃ prati kathayitumīśe saṃprati ko vā pratītimāyātu /
gopatitanayākuñje gopavadhūṭīviṭaṃ brahma // MSS_8272

kaṃ yojayan manujo'rthaṃ labheta nipātayan naṣṭadṛśaṃ hi garte /
evaṃ narāṇāṃ viṣayaspṛhā ca nipātayan niraye tvandhakūpe // MSS_8273

kaṃ viśeṣamavalambya yoṣitaḥ preyase bhajasi varcase bhuvam /
tyāgaheturapi tulya eva te sāpi sāpi malamocanasthalī // MSS_8274

kaṃ saṃjaghāna kṛṣṇaḥ kā śītalavāhinī gaṅgā /
ke dārapoṣaṇaratāḥ kaṃ balavantaṃ na bādhate śītam // MSS_8275

kaṃsaṃ dhvaṃsayate muraṃ tirayate haṃsaṃ tathā hiṃsate bāṇaṃ kṣīṇayate bakaṃ laghayate pauṇḍraṃ tathā lumpate /
bhaumaṃ kṣāmayate balād balabhido darpaṃ parākurvate kliṣṭaṃ śiṣṭagaṇaṃ praṇamramavate kṛṣṇāya tubhyaṃ namaḥ // MSS_8276

kaṃsārātervada gamanaṃ kena syāt kasmin dṛṣṭiṃ saṃlabhate svalpecchuḥ /
kaṃ sarveṣāṃ śubhakaramūcurdhīrāḥ kiṃ kuryās tvaṃ sujana saśokaṃ lokam // MSS_8277

kaṃsāricaraṇodbhūtasindhukallolalālitam /
manye haṃsa mano nīre kulyānāṃ ramate katham // MSS_8278

kaṃso rāvaṇo rāmaśca rājā duryodhanas tathā /
catvāro'pi mahāmūrkhāḥ pañcamaḥ śālivāhanaḥ // MSS_8279

kaḥ kaṃ śakto rakṣituṃ mṛtyukāle rajjucchede ke ghaṭaṃ dhārayanti /
evaṃ lokas tulyadharmo vanānāṃ kāle kāle chidyate ruhyate ca // MSS_8280

kaḥ kaḥ kutra na ghurghurāyitaghurīghoro ghuret sūkaraḥ kaḥ kaḥ kaṃ kamalākaraṃ vikamalaṃ kartuṃ karī nodyataḥ /
ke ke kāni vanānyaraṇyamahiṣā nonmūlayeyuryataḥ siṃhīsnehavilāsabaddhavasatiḥ pañcānano vartate // MSS_8281

kaḥ kaṇṭakānāṃ prakaroti taikṣṇyaṃ vicitrabhāvaṃ mṛgapakṣiṇāṃ ca /
mādhuryamikṣau kaṭutāṃ ca nimbe svabhāvataḥ sarvamidaṃ hi siddham // MSS_8282

kaḥ karṇāripitā girīndratanayā kasya priyā kasya tuk ko jānāti pareṅgitaṃ viṣamaguḥ kutrodabhūt kāminām /
bhāryā kasya videhajā tudati kā bhaume'hni nindyaśca kas tatpratyuttaramadhyamākṣarapadaṃ sarvārthasaṃpatkaram // MSS_8283

kaḥ kasya puruṣo bandhuḥ kimāpyaṃ kasya kenacit /
yadeko jāyate jantur eka eva vinaśyati // MSS_8284

tasmān mātā pitā ceti rāma sajjeta yo naraḥ /
unmatta iva sa jñeyo nāsti kaściddhi kasyacit // MSS_8285

kaḥ kāntāramagāt piturvacanataḥ saṃśliṣya kaṇṭhasthalīṃ kāmī kiṃ kurute ca gṛdhrahaṭhataśchinnaṃ prarūḍhaṃ ca kim /
kā rakṣaḥ kulakālarātrirabhavac candrātapaṃ dveṣṭi ko rāmaścumbati rāvaṇasya vadanaṃ sītāviyogāturaḥ // MSS_8286

kaḥ kālaḥ kāni mitrāṇi ko deśaḥ kau vyayāgamau /
kaścāhaṃ kā ca me śaktir iti cintyaṃ muhurmuhuḥ // MSS_8287

kaḥ kuryād bhuvanaṃ sarvaṃ kaḥ samunmūlayed drumān /
kiṃ pratīke bhaven mukhyaṃ kaḥ paratraiti puṇyatām // MSS_8288

kaḥ kopaḥ kaḥ praṇayo naṭaviṭahatamastakāsu veśyāsu /
rajakaśilātalasadṛśaṃ yāsāṃ jaghanaṃ ca vadanaṃ ca // MSS_8289

kaḥ kau ke kaṃ kau kān hasati ca hasato hasanti hariṇākṣyā /
adharaḥ pallavamaṅghrī haṃsau kundasya korakān dantāḥ // MSS_8290

kaḥ khe gacchati kā ramyā kā japyā kiṃ vibhūṣaṇam /
ko vandyaḥ kīdṛśī laṅkā vīramarkaṭakampitā // MSS_8291

kaḥ khe carati kaḥ śabdaṃ coraṃ dṛṣṭvā karoti ca /
kairavāṇāmariḥ ko vā kopānāmālayaśca kaḥ // MSS_8292

kaḥ khe bhāti, hato niśācarapatiḥ kenāmbudhau majjati kaḥ, kīdṛk taruṇīvilāsagamanaṃ, ko nāma rājñāṃ priyaḥ /
patraṃ kiṃ nṛpateḥ, kimapsu lalitaṃ, ko rāmarāmāharo matpraśnottaramadhyamākṣarapadaṃ yat tat tavāśīrvacaḥ // MSS_8293

kaḥ paretanagarīpuraṃdaraḥ ko bhavedatha tadīyakiṃkaraḥ /
kṛṣṇanāma jagadekamaṅgalaṃ kaṇṭhapīṭhamurarīkaroti cet // MSS_8294

kaḥ paśyati khuramahasaḥ saṃmukhamapi tejasāṃ sahasrasya /
kalitaṃ śaśabhṛddhāmno yo maṇḍalakhaṇḍanaṃ sahate // MSS_8295

kaḥ puṣpajātiṃ surabhiṃ vidhatte kaścandanaṃ vai śiśirīkaroti /
kaḥ prārthayed bhānumiha prakāśe sādhus tathā svena paropakārī // MSS_8296

kaḥ pūjyaḥ sadvṛttaḥ kamadhamamācakṣate calitavṛttam /
kena jitaṃ jagadetat satyatitikṣāvatā puṃsā // MSS_8297

kaḥ pūjyaḥ, sujanatvameti katamaḥ, kva sthīyate paṇḍitaiḥ śrīmatyā śivayā ca kena bhuvane yuddhaṃ kṛtaṃ dāruṇam /
kiṃ vāñchanti sadā janā, yuvajanā dhyāyanti kiṃ mānase matpraśnottaramadhyamākṣarapadaṃ bhūyāt tavāśīrvacaḥ //
kaḥ paurave vasumatīṃ śāsati śāsitari durvinītānām /
ayamācaratyavinayaṃ mugdhāsu tapasvikanyāsu // MSS_8298

kaḥ prasūte pūrovātaṃ kaḥ prerayati vāridam /
prāpte tu śrāvaṇe māsi bhavatyekārṇavaṃ jagat // MSS_8299

kaḥ prājño vāñchati snehaṃ veśyāsu sikatāsu ca /
vimucyate vā bhavatā vastudharmo'yamīdṛśaḥ // MSS_8300

kaḥ prārthito'pi dāsyati tṛṇatuṣaparimāṇamātramapyadhikam /
antarlalāṭasaṃpuṭa- vikaṭākṣaramālikāṃ muktvā // MSS_8301

kaḥ prārthyate madanavihvalayā yuvatyā bhāti kva puṇḍrakamupaiti kathaṃ batāyuḥ /
kvānādaro bhavati, kena ca rājate'bjaṃ bāhyāsthi kiṃ phalamudāhara nālikeram // MSS_8302

kaḥ śakraḥ katamaḥ sraṣṭā varākaḥ katamo yamaḥ /
satyavratānāṃ bhūpānāṃ kartuṃ śāsanalaṅghanam // MSS_8303

kaḥ śamaḥ kriyatāṃ prājñāḥ priyāprītau pariśramaḥ /
bhasmībhūtasya bhūtasya punarāgamanaṃ kutaḥ // MSS_8304

kaḥ śraddhāsyati bhūtārthaṃ sarvo māṃ tulayiṣyati /
śaṅkanīyā hi loke'smin niṣpratāpā daridratā // MSS_8305

kaḥ ślāghanīyajanmā māghaniśīthe'pi yasya saubhāgyam /
prāleyāniladīrghaḥ kathayati kāñcīninādo'yam // MSS_8306

kaḥ syādambudayācako, yuvatayaḥ kaṃ kāmayante patiṃ lajjā kena nivāryate, nikaṭake dāse kathaṃ yāvanī /
bhāṣā darśayateti vastuṣu mahārāṣṭre kadā vā bhaved ādyāntākṣarayorhi loparacanācāturyataḥ pūryatām // MSS_8307

kaḥ svabhāvagabhīrāṇāṃ lakṣayed bahirāpadam /
bālāpatyena bhṛtyena yadi sā na prakāśyate // MSS_8308

ka ātmā kaḥ paro vātra svīyaḥ pārakya eva vā /
svaparābhiniveśena vinā jñānena dehinām // MSS_8309

ka āliptaḥ priyaḥ ko'syāḥ kaṃ dhyāyati kamīkṣate /
iti cintā na yasyāsīt sa pūjyaḥ paṇyayoṣitām // MSS_8310

... ...
ka īpsitārthasthiraniścayaṃ manaḥ
payaśca nimnābhimukhaṃ pratīpayet // MSS_8311

ka ekastvaṃ puṣpāyudha mama samādhivyayavidhau suparvāṇaḥ sarve yadi kusumaśastrās tadapi kim /
itīvainān nūnaṃ ya iha sumanostratvamanayat sa vaḥ śāstā śastraṃ diśatu daśadiṅmāravijayī // MSS_8312

kakubhakarīrāveka- tra saṃyutau kakubhabilvau vā /
hastatraye'mbu paścān narairbhavatyekaviṃśatyā // MSS_8313

kakubhasya phalaṃ puṣpaṃ lākṣā śrīvāsaguggulū /
śvetāparājitāmūlaṃ viḍaṅgānvitasarṣapāḥ // MSS_8314

kakubhāṃ mukhāni sahasojjvalayan dadhadākulatvamadhikaṃ rataye /
adidīpadinduraparo dahanaḥ kusumeṣumatrinayanaprabhavaḥ // MSS_8315

kakubhi kakubhi dhvāntakṣubdhaṃ vitatya vidhāya ca śrutipuṭabhido garjāḥ śreyaḥ kṛtaṃ paramambudaiḥ /
kathamitarathā jātodvegaḥ samujjhitapalvalaḥ kanakakamalottaṃse haṃsaḥ sa nandati mānase // MSS_8316

kakubhi kakubhi bhrāntvā bhrāntvā vilokya vilokitaṃ malayajasamo dṛṣṭo'smābhirna ko'pi mahīruhaḥ /
upacitaraso dāhe cchede śilātalagharṣaṇe- 'pyadhikamadhikaṃ yat saurabhyaṃ tanoti manoharam // MSS_8317

kakṣe kiṃ mitapustakaṃ kimudakaṃ (kiṃ) kāvyasārodakaṃ dīrghaṃ kiṃ yadi tāḍapatralikhitaṃ kiṃ cātra gauḍākṣaram /
gandhaḥ kiṃ yadi rāmarāvaṇakathāsaṃgrāmagandho mahat kiṃ vāraṃ bahu jalpase śṛṇu sakhe nāmnā purāṇo jhaṣaḥ // MSS_8318

kaṅkagṛdhrasṛgāleṣu daṃśeṣu maśakeṣu ca /
pannageṣu ca jāyante narāḥ krodhaparāyaṇāḥ // MSS_8319

kaṅkahaṃsaśaśādānāṃ matsyādakrauñcakekinām /
gṛdhrāṇāṃ kukkuṭānāṃ ca pakṣā eteṣu śobhanāḥ // MSS_8320

kaṅkelireṣa kimacetana eva satyaṃ namnaḥ svayaṃ na kusumāni dadāti yas te /
dhūrto'thavā namati nāyamudastabāhu- vyaktonnatastanataṭāntadidṛkṣayeva // MSS_8321

kacakucacubukāgre pāṇiṣu vyāpṛteṣu prathamajaladhiputrīsaṃgame'naṅgadhāmni /
grathitanibiḍanīvībandhanirmocanārthaṃ caturadhikakarāśaḥ pātu vaścakrapāṇiḥ // MSS_8322

kacagrahamanugrahaṃ daśanakhaṇḍanaṃ maṇḍanaṃ dṛgañjanamavañcanaṃ mukharasārpaṇaṃ tarpaṇam /
nakhārdanamatardanaṃ nibiḍapīḍanaṃ krīḍanaṃ karoti ratisaṅgame makaraketanaḥ kāminām // MSS_8323

kacagrahasamullasatkamalakoṣapīḍājaḍa- dvirephakalakūjitānukṛtasītkṛtālaṃkṛtāḥ /
jayanti suratotsavavyatikare kuraṅgīdṛśāṃ pramodamadanirbharapraṇayacumbino vibhramāḥ // MSS_8324

kacagrahottānitamardhakuḍmalaṃ trapācalattārakamandalocanam /
balādgṛhītādharavedanākulaṃ kadā pibeyaṃ nanu tat priyāmukham // MSS_8325

kacabhārāt kucabhāraḥ kucabhārād bhītimeti kacabhāraḥ /
kacakucabhārāj jaghanaṃ ko'yaṃ candrānane camatkāraḥ // MSS_8326

kacamūlabaddhapannaga- niśvāsaviṣāgnidhūmahatamadhyam /
aiśānamiva kapālaṃ sphuṭalakṣmā sphurati śaśibimbam // MSS_8327

kacā yūkāvāsā mukhamajinabaddhāsthinicayam kucau māṃsagranthī jaṭharamapi viṣṭhādidhaṭikā /
malotsarge yantraṃ jaghanamabalāyāḥ kramayugaṃ tadādhārasthūṇe tadiha kimu rāgāya mahatām //
kacairardhacchinnaiḥ karanihitaraktaiḥ kucataṭair nakhotkṛttairgaṇḍairupalahatiśīrṇaiśca niṭilaiḥ /
vidīrṇairākrandād vikalagaditaiḥ kaṇṭhavivarair manastakṣṇotyantaḥpuraparijanānāṃ sthitiriyam //
kaccit kāntārabhājāṃ bhavati paribhavaḥ ko'pi śauvāpado vā pratyūhena kratūnāṃ na khalu makhabhujo bhuñjate vā havīṃṣi /
kartuṃ vā kaccidantarvasati vasumatīdakṣiṇaḥ saptatantur yatsaṃprāpto'si kiṃ vā raghukulatapasāmīdṛśo'yaṃ vivartaḥ // MSS_8328

kaccit paśavyaṃ nirujaṃ bhūryambutṛṇavīrudham /
vṛhadvanaṃ tadadhunā yatrāsse tvaṃ suhṛdvṛtaḥ // MSS_8329

kaccit sahasrān mūrkhāṇām ekamicchasi paṇḍitam /
paṇḍito hyarthakṛcchreṣu kuryān niḥśreyasaṃ mahat // MSS_8330

kaccit saumya priyasahacarī vidyudāliṅgati tvām āvirbhūtapraṇayasumukhāścātakā vā bhajante /
paurastyo vā sukhayati marutsādhusaṃvāhanābhir viṣvagbibhratsurapatidhanurlakṣma lakṣmīṃ tanoti // MSS_8331

kaccit saumya vyavasitamidaṃ bandhukṛtyaṃ tvayā me pratyādeśānna khalu bhavato dhīratāṃ tarkayāmi /
niḥśabdo'pi pradiśasi jalaṃ yācitaś cātakebhyaḥ pratyuktaṃ hi praṇayiṣu satāmīpsitārthakriyaiva // MSS_8332

kaccidarthena vā dharmam arthaṃ dharmeṇa vā punaḥ /
ubhau vā prītilobhena kāmena na vibādhase // MSS_8333

kaccidarthaṃ ca dharmaṃ ca kāmaṃ ca jāyatāṃ vara /
vibhajya kāle kālajña sarvān bharata sevase // MSS_8334

kacchānvavāyajaladheramṛtāṃśuranyaḥ pratyarthivaṃśadahanaḥ sumanā guṇajñaḥ /
vidyāpriyo nayaparo matimān vadānyaḥ mīvārabhūpatirudetu yaśo vitanvan // MSS_8335

kajjalatilakakalaṅkita- mukhacandre galitasalilakaṇakeśi /
navavirahadahanatūlo jīvayitavyastvayā katamaḥ // MSS_8336

kaja bhaja vikāsamabhitas tyaja saṃkocaṃ bhramatyayaṃ bhramaraḥ /
yadyapi na bhavati kāryaṃ tathāpi tuṣṭas tanotyayaṃ kīrtim // MSS_8337

kajjalahimakanakarucaḥ suparṇavṛṣahaṃsavāhanāḥ śaṃ vaḥ /
jalanidhigirikamalasthā hariharakamalāsanā dadatu // MSS_8338

kaṭakatvaṃ pṛthagghemnas taraṃgatvaṃ pṛthag jalāt /
yathā na saṃbhavatyevaṃ na jagat pṛthagīśvarāt // MSS_8339

kaṭakāni bhajanti cārubhir navamuktāphalabhūṣaṇairbhujaiḥ /
niyataṃ dadhate ca citrakair aviyogaṃ pṛthugaṇḍaśailataḥ // MSS_8340

kaṭakinaḥ kaṭukarasān karīrakhadirādiviṭapatarugulmān /
upabhuñjānā karabhī daivādāpnoti madhuramadhujālam // MSS_8341

kaṭākṣeṇāpīṣat kṣaṇamayi nirīkṣeta yadi sā tadānandaḥ sāndraḥ sphurati pihitāśeṣaviṣayaḥ /
saromāñcodañcatkucakalaśanirbhinnavasanaḥ parīrambhārambhaḥ ka iva bhavitāmbhoruhadṛśaḥ // MSS_8342

kaṭākṣairākṣiptaḥ priyasakhi rahaḥ kelibhavane vane puṣpavyājāt kucayugamidaṃ cāpi valitam /
ratāsaktaṃ dṛṣṭvā harinamithunaṃ cālpahasitaṃ tathāpi preyān me na kimapi jānāti kimiti // MSS_8343

kaṭirmuṣṭigrāhyā dvipuruṣabhujagrāhyamudaraṃ stanau ghaṇṭālolau jaghanamiva gantuṃ vyavasitau /
smitaṃ bherīnādo mukhamapi ca patyurbhayakaraṃ tathāpyeṣā raṇḍā paribhavati saṃtāpayati ca // MSS_8344

kaṭirviṭaśatairghūṣṭā pānthapītojjhitaṃ mukham /
stanau sahasramṛditau yasyāḥ kasyās tu sā nijā //
kaṭisthakaravaiśākhasthānakasthanarākṛtim /
dravyaiḥ pūrṇaṃ smarellokaṃ sthityutpattivyayātmakaiḥ // MSS_8345

kaṭītaṭanikuñjeṣu saṃcaran vātakuñjaraḥ /
eraṇḍatailasiṃhasya gandhamāghrāya dhāvati // MSS_8346

kaṭu kvaṇanto maladāyakāḥ khalā- studantyalaṃ bandhanaśṛṅkhalā iva /
manastu sādhudhvanibhiḥ pade pade haranti santo maṇinūpurā iva // MSS_8347

kaṭutiktakaṣāyarasaiḥ pavanaḥ pittaṃ kaṭūṣṇalavaṇāmlaiḥ /
snigdhamadhurāmlalavaṇaiḥ śleṣmā kopaṃ prayāti taroḥ // MSS_8348

kaṭutīkṣṇoṣṇalavaṇakṣārāmlādib hirulbaṇaiḥ /
mātṛbhuktairupaspṛṣṭaḥ sarvāṅgotthitavedanaḥ // MSS_8349

kaṭubhirapi kaṭhoracakravākot- karavirahajvaraśāntiśītavīyaiḥ /
timirahatamayaṃ mahobhirañjañ jayati jagannayanaughamuṣṇabhānuḥ // MSS_8350

kaṭumadhurāṇyāmodaiḥ parṇairutkīrṇapatrabhaṅgāni /
damanakavanāni saṃprati kāṇḍairekāntapāṇḍūni // MSS_8351

kaṭu raṭasi kimevaṃ karṇayoḥ kuñjarārer aviditanijabuddhe kiṃ na vijñātamasti /
śilatarakaradaṃṣṭrāṭaṅkanirbhinnakumbhaṃ maśaka galakarandhre hastiyūthaṃ mamajja // MSS_8352

kaṭuviśikhaśikhiprapañca pañcā- nana dhanadapriyamitra mitranetra /
dhṛtasakalavikalpa kalpaśeṣa- prakaṭamahānaṭa nāṭaya prasādam // MSS_8353

kaṭūnāmiha sārthatvāt kāmaṃ bhavati saṃgrahaḥ /
tathāpi vṛttirna tathā rasajñānumatikṣamā // MSS_8354

kaṭau na kalamekhalā na kucamaṇḍale mālikā dṛśorapi na cāñjanaṃ na punarasti rāgo'dhare /
priyeṇa sahacāriṇā madanataskarasyoccakais tatas tvamasi luṇṭhitā nidhuvane vane śobhane //
kaṭusvarastvaṃ pikabhūt tathāpi ślāghyo'si samyak pikaputrapālāt /
āhlādanāccandra ivāttalakṣmā kastūrikā gandhabhṛteva kṛṣṇā // MSS_8355

kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavid āhinaḥ /
āhārā rājasasyeṣṭā duḥkhaśokāmayapradāḥ // MSS_8356

kaṭvervārau yathā pakve madhuraḥ san raso'pi na /
prāpyate hyātmani tathā nāpakvakaraṇe jñatā // MSS_8357

kaṭhinaṃ vā madhuraṃ vā prastutavacanaṃ manohāri /
vāme gardabhanādaś cittaprītyai prayāṇeṣu // MSS_8358

kaṭhinaḥ kṛśamūlaśca durlabho dakṣiṇetaraḥ /
kaścit kalyāṇagotro'pi manuṣyairnopajīvyate // MSS_8359

kaṭhinakucau tava bāle taralasarojākṣi tāvakaṃ cakṣuḥ /
kuṭilasukeśi kacās te mithyā bhaṇitaṃ kṛśāṅgi tava madhyam // MSS_8360

kaṭhinataradāmaveṣṭana- lekhāsaṃdehadāyino yasya /
rājanti valivibhaṅgāḥ sa pātu dāmodaro bhavataḥ // MSS_8361

kaṭhinasyāpi hṛdayaṃ guṇavānārdrayed dṛśā /
candrakāntopalaṃ candraḥ svāṃśubhirdrāvayatyasau // MSS_8362

kaṭhinahṛdaye muñca krodhaṃ sukhapratighātakaṃ likhati divasaṃ yātaṃ yātaṃ yamaḥ kila mānini /
vayasi taruṇe naitad yuktaṃ cale ca samāgame bhavati kalaho yāvat tāvad varaṃ subhage ratam // MSS_8363

kaṭhinahṛdaye muñca bhrāntiṃ vyalīkakathāśrayāṃ piśunavacanairduḥkhaṃ netuṃ na yuktamimaṃ janam /
kimidamatha vā satyaṃ mugdhe tvayādya viniścitaṃ yadabhirucitaṃ tan me kṛtvā priye sukhamāsyatām // MSS_8364

kaṭhināstīkṣṇavaktrāśca tīkṣṇodarkās tathaiva ca /
gaṇakaiḥ kiṃ nu lekhanyas tā vā kiṃ te vinirmitāḥ // MSS_8365

kaṭhine durgame vāso guptaśaktiprakāśanam /
raṇe putraḥ yathā śocyaḥ kalahaṃ veśyayā saha // MSS_8366

kaṭhoranakharāhatadviradakumbhapīṭhasthalī- luṭhadrudhirarañjitollalitakesaraḥ kesarī /
gabhīraravakātarāturatarāturavyāhṛtaiḥ patan hariṇakaiḥ samaṃ samarabhūmikāṃ lajjate // MSS_8367

kaṭhorapārāvatakaṇṭhamecakaṃ vapurvūṣaskandhasubandhurāṃsakam /
prasannarsihastimitaṃ ca vīkṣitaṃ dhvaniśca maṅgalyamṛdaṅgamāṃsalaḥ // MSS_8368

kaṭhorāsthigranthivyatikararaṇatkāramukharaḥ kharasnāyucchedakṣaṇavihitavegavyupaśamaḥ /
nirātaṅkaḥ paṅkeṣviva piśitapiṇḍeṣu vilasa- nnasirgātraṃ gātraṃ sapadi lavaśas te vikiratu // MSS_8369

kaṇa iva purāṃ vahnerbhasmāvadhūlanasaṅgato jayati bahalālokasphārāvadhūtaniśodayaḥ /
smaraharajaṭābandhagranthirbhujaṅgaphaṇāmaṇi- stridaśataṭinīpūrānītaḥ sphuranniva tārakaḥ // MSS_8370

kaṇācāmatuṣāṅgārān yatnena parirakṣasi /
mūṣakāpahṛtaṃ koṣe ratnarāśiṃ na paśyasi // MSS_8371

kaṇṭakasya tu bhagnasya dantasya calitasya ca /
amātyasya ca duṣṭasya mūlāduddharaṇaṃ sukham // MSS_8372

kaṇṭakān kūpamagniṃ ca varjayanti yathā narāḥ /
tathā nṛśaṃsakarmāṇaṃ varjayanti narā naram // MSS_8373

kaṇṭakāvaraṇaṃ yādṛk phalitasya phalāptaye /
tādṛg durjanasaṅgo'pi sādhusaṅgāya bādhanam // MSS_8374

kaṇṭakitatanuśarīrā lajjāmukulāyamānanayaneyam /
tava kumudinīva vāñchati nṛcandra bālā karasparśam // MSS_8375

kaṇṭakenāpi ye spṛṣṭā yānti kāmapi vikriyām /
te'pi śastranikṛntasya paśormāṃsāni bhuñjate // MSS_8376

kaṇṭakenāpi viddhasya mahatī vedanā bhavet /
cakrabhīṣaṇakhaḍgādyair māryamāṇasya kiṃ punaḥ // MSS_8377

kaṇṭakairiva vidāritapādaḥ padminīparicitairaparādreḥ /
āruroha sarasīruhabandhuḥ skandhamambudhitaṭīgamanāya //
kaṇṭako dārukhaṇḍaṃ ca vitanoti galavyathām /
vyañjanāntarnipatitas tālu vidhyati vṛścikaḥ // MSS_8378

kaṇṭakyakaṇṭakānāṃ vyatyāse'mbhastribhiḥ karaiḥ paścāt /
khātvā puruṣatritayaṃ tribhāgayuktaṃ dhanaṃ vā syāt // MSS_8379

kaṇṭārikāyā anyoktiḥ saṇānyoktirudāhṛtā /
dhattūrapādapānyoktir avadheyā tṛṇoktayaḥ // MSS_8380

kaṇṭhakoṇaviniviṣṭamīśa te kālakūṭamapi me mahāmṛtam /
apyupāttamamṛtaṃ bhavadvapur- bhedavṛtti yadi me na rocate // MSS_8381

kaṇṭhagatairapyasubhiḥ kasyātmā nopasarpate jātu /
mūrkhasya viṣādasya ca garvasya tathā kṛtaghnasya // MSS_8382

kaṇṭhagrahaṃ na vātyeva bhartuḥ kruddhāpi yatnataḥ /
kaṅkaṇaśreṇikevāsau doṣamevāvalambate // MSS_8383

unmatteva pramatteva prahṛṣṭevātureva ca /
na śakyopāsituṃ rāmā prauḍhaṃ yauvanamāśritā // MSS_8384

sukhaduḥkhapradāyinyas tṛtīye yauvane sthitāḥ /
jāyante gahanā rāmāḥ saṃsārasyeva rītayaḥ // MSS_8385

kaṇṭhagrahe śithilatāṃ gamite kathaṃcid yo manyate maraṇameva sukhābhyupāyam /
gacchan sa eṣa na balād vidhṛto yuvābhyām ityujjhite bhujalate valayairivāsyāḥ // MSS_8386

kaṇṭhacchāyamiṣeṇa kalparajanīmuttaṃsamandākinī- rūpeṇa pralayābdhimūrdhvanayanavyājena kalpānalam /
bhūṣāpannagakelipānakapaṭādekonapañcāśa taṃ vātānapyupasaṃharannavatu vaḥ kalpāntaśāntau śivaḥ // MSS_8387

kaṇṭhacchedaviśīryamāṇarudhiraprāgbhārabhagn adyuter yena smeramukhena homaśikhinaḥ saṃdhukṣaṇākāṅkṣiṇā /
bhrūbhaṅgaḥ śitikaṇṭhakaṇṭhaphaṇine phūtkārahetoḥ kṛtaḥ śauṭīryavratatuṣṭadhūrjaṭirasau kiṃ varṇyate rāvaṇaḥ // MSS_8388

kaṇṭhacchede suvarṇaṃ cet kṣuraṃ yadvaddhitaṃ na hi /
bandhurapyapakārī cet sarvaistyājyas tathaiva saḥ // MSS_8389

kaṇṭhamākuñcya hṛdaye sthāpayed dṛḍhamicchayā /
jālaṃdharo bandha eṣa sudhāvyayanivāraṇaḥ // MSS_8390

kaṇṭhaśriyaṃ kuvalayastabakābhirāma- dāmānukārivikaṭacchavikālakūṭām /
bibhrat sukhāni diśatādupahārapīta- dhūpotthadhūmamalināmiva dhūrjaṭirvaḥ // MSS_8391

kaṇṭhaśleṣaṃ samāsādya tasyāḥ prabhraṣṭayānayā /
tulyāvasthā sakhīveyaṃ tanurāśvāsyate mama // MSS_8392

kaṇṭhasaktamṛdubāhubandhanaṃ nyastapādatalamagrapādayoḥ /
prārthayanta śayanotthitaṃ priyās taṃ niśātyayavisargacumbanam // MSS_8393

kaṇṭhas tasyāḥ kuvalaydṛśaḥ kāñcanaḥ ko'pi kambur lāvaṇyāmbusmaranarapaterarghyamāviḥ karoti /
tisro rekhāstribhuvanajayavyañjikās tatra tat kiṃ na syānmadhye trivaliracanā paunaruktyāya dhātuḥ // MSS_8394

kaṇṭhasthā yā bhaved vidyā sā prakāśyā sadā budhaiḥ /
yā gurau pustake vidyā tayā mūḍhaḥ pratāryate // MSS_8395

kaṇṭhasya tasyāḥ stanabandhurasya muktākalāpasya ca nistalasya /
anyonyaśobhājananād babhūva sādhāraṇo bhūṣaṇabhūṣyabhāvaḥ // MSS_8396

kaṇṭhasya vidadhe kāntiṃ muktābharaṇatā yathā /
tasyāḥ svabhāvaramyasya muktābharaṇatā tathā // MSS_8397

kaṇṭhādūrdhvaṃ viniryāti prāṇā yāñcākṣaraiḥ saha /
dadāmītyakṣarairdātuḥ punaḥ śrotrād viśanti te // MSS_8398

kaṇṭhādraktaṃ pibati guṇināṃ madyamāṃsaṃ na bhuṅkte viṣṇudravyaṃ harati kurute dvādaśīṣūpavāsam /
sāṃkhyaṃ śrutvāpaharati gavāṃ brāhmaṇānāṃ ca vṛttiṃ pāpo dambhaḥ kaliyugasakhaḥ kasya mitraṃ niyogī // MSS_8399

kaṇṭhāntaḥ kvaṇitaṃ divākarakaraklāntyā rajoviplavais tannetrāñcalakuñcanaṃ śitakuśaprāntakṣataiḥ sītkṛtiḥ /
śvāsormiprabhavo vanecarabhiyā tvadvairivāmabhruvām evaṃ deva marostaṭe'pi suratakrīḍānurūpaḥ kramaḥ // MSS_8400

kaṇṭhālaṃkāraghaṇṭāghaṇaghaṇaraṇitādhmātarodaḥkaṭāhaḥ kaṇṭhekālādhirohocitaghanasubhagaṃ bhāvukasnindhapṛṣṭhaḥ /
sākṣād dharmo vapuṣmān dhavalakakudanirdhūtakailāsakūṭaḥ kūṭastho vaḥ kakudmān nibiḍataratamaḥstomatṛṇyāṃ vitṛṇyāt // MSS_8401

kaṇṭhāliṅganamaṅgalaṃ ghanakucābhogopabhogotsavaṃ śroṇīsaṃgamasaubhagaṃ ca satataṃ matpreyasīnāṃ puraḥ /
prāptuṃ ko'yamitīrṣyayeva yamunākūle balādyaḥ svayaṃ gopīnāmaharad dukūlanicayaṃ kṛṣṇaḥ sa puṣṇātu naḥ // MSS_8402

kaṇṭhāvasaktamṛdubāhulatās turaṅgād rājāvarodhanavadhūravatārayantaḥ /
āliṅganānyadhikṛtāḥ sphuṭamāpureva gaṇḍasthalīḥ śucitayā na cucumburāsām // MSS_8403

kaṇṭhāśleṣiṇamunnatastanabharaśroṇītaṭagrāhiṇaṃ saṃsaktoruyugaṃ gṛhītajaghanaprākāramapyantataḥ /
drāgeva ślathabandhaminduvadanā gāḍhāvamardāsahaṃ vijñāyātyajadāśu kāñcanapaṭaṃ vrīḍākulāpi kṣaṇam // MSS_8404

kaṇṭhe ka eṣa tava vallabha nūpuro'yaṃ tat pādabhūṣaṇamayaṃ valayas tadānīm /
ityādivācyamavibhāvya vaco mṛgākṣyā jñāne'pi tadvihṛtamutsukatāṃ tanoti //
kaṇṭhe kṛttāvaśeṣaṃ kanakamayamadhaḥ śṛṅkhalādāma karṣan krāntvā dvārāṇi helācalacaraṇaraṇatkiṅkaṇīcakravālaḥ /
dattātaṅko'ṅganānāmanusṛtasaraṇiḥ saṃbhramādaśvapālaiḥ prabhraṣṭo'yaṃ plavaṅgaḥ praviśati nṛpatermandiraṃ mandurāyāḥ // MSS_8405

kaṇṭhe gadgadatā svedo mukhe vaivarṇyavepathū /
mriyamāṇasya cihnāni yāni tānyeva yācataḥ // MSS_8406

kaṇṭhe cintāmaṇirjñeyaś cintitārthapradaḥ sadā /
āvartaḥ pṛṣṭhavaṃśe yaḥ sa sūryākhyaḥ śubhaḥ smṛtaḥ // MSS_8407

kaṇṭhe jīvitamānane tava guṇāḥ pāṇau kapolastanau saṃtāpastvayi mānasaṃ nayanayoracchinnadhāraṃ payaḥ /
sarvaṃ niṣkaruṇa tvadīyavirahe sālambanaṃ kiṃ punas tasyāḥ saṃprati jīvite bata sakhīvargo nirālambanaḥ // MSS_8408

kaṇṭhe madaḥ kodravajo hṛdi tāmbūlajo madaḥ /
lakṣmīmadas tu sarvāṅge putradāramukheṣvapi // MSS_8409

kaṇṭhe mauktikamālikāḥ stanataṭe kārpūramacchaṃ rajaḥ sāndraṃ candanamaṅgake valayitāḥ pāṇau mṛṇālīlatāḥ /
tanvī naktamiyaṃ cakāsti śucinī cīnāṃśuke bibhratī śītāṃśoradhidevateva galitā vyomāgramārohataḥ // MSS_8410

kaṇṭhe rajjuṃ baddhvā mṛtasya puṃsas tu rajjumādāya /
tasyāḥ khaṇḍaṃ kaṇṭhe baddhaṃ gaṇḍasrajaṃ harati // MSS_8411

kaṇṭhe vasantī caturā yadasyāḥ sarasvatī vādayate vipañcīm /
tadeva vāgbhūya mukhe mṛgākṣyāḥ śrotuḥ śrutau yāti sudhārasatvam // MSS_8412

kaṇṭhocito'pi huṃkṛti- mātranirastaḥ padāntike patitaḥ /
yasyāś candraśikhaḥ smara- bhallanibho jayati sā caṇḍī // MSS_8413

kaṇḍūyate dakṣiṇapāṇinā cet sa sārameyo vadanaṃ tadānīm /
bhaktaiḥ prabhūtaiḥ saha bhūmipālair bhojyāni bhakṣyāṇi ciraṃ bhavanti // MSS_8414

kaṇḍūladvipagaṇḍapiṇḍakaṣaṇākamp ena sampātibhir dharmasraṃsitabandhanaiḥ svakusumairarcanti godāvarīm /
chāyāpaskiramāṇaviṣkiramukhavyākṛṣṭakīṭatvacaḥ kūjatklāntakapītakukkuṭakulāḥ kūle kulāyadrumāḥ // MSS_8415

kaṇḍūyamānaḥ khalu dakṣiṇena hastena bhālaṃ bhaṣaṇo dadāti /
prabhāvinamrīkṛtarājacakraṃ rājyābhiṣeke varapaṭṭabandham // MSS_8416

katarat purahara paruṣaṃ hālāhalakavalayācanāvacasoḥ /
ekaiva tava rasajñā tadubhayarasatāratamyajñā // MSS_8417

kati kati na punaścaranti hanti pratiśikharaṃ pratikānanaṃ kuraṅgāḥ /
tadapi janamanovinodahetur vilasati keṣvapi ko'pi nābhigandhaḥ // MSS_8418

kati kati na madoddhatāścaranti pratiśikhari pratikānanaṃ kuraṅgāḥ /
kvacidapi punaruttamā mṛgās te madayati yan mada eva medinīśān // MSS_8419

kati kati na latāḥ kalitāḥ saṃcaratā cañcarīkarasikena /
nalini bhavanmadhu madhuraṃ yat pītaṃ tat tadeva paripītam // MSS_8420

kati kati na vasante vallayaḥ śākhino vā surabhitasumanobhirbhūṣitāṅgā babhūvuḥ /
tadapi yuvajanānāṃ prītaye kevalo'bhūd abhinavakalikālībhāraśālī rasālaḥ // MSS_8421

katiciduddhatanirbharamatsarāḥ katicidātmavacaḥstutiśālinaḥ /
ahaha ke'pi nirakṣarakukṣayas tadiha saṃprati kaṃ prati me śramaḥ //
katicid divasāni kāṇḍaśeṣāḥ patitāśeṣapurāṇajīrṇaparṇāḥ /
taravastvaci garhitapravālāḥ samavāpyanta na nāmato vivektum // MSS_8422

katicid divasāni tayā gamitā- ni gṛhe tava saṅgamarocanayā /
katicid vipine nalinīśayane vacanena pikīmadamocanayā // MSS_8423

na vane'pi ratirbhavane'pi na yaṃ pratirūpavinirjjitarocanayā /
karuṇāvaruṇālaya kiṃ kriyatām aruṇāyatapaṅkajalocanayā // MSS_8424

kati te kabarībhāraḥ sumanaḥsaṅgāt priye'tinīlatvāt /
bhavati ca kalāpavattvān nijairasevyaḥ kathaṃ na syāt // MSS_8425

kati na santi janā jagatītale tadapi tadvirahākulitaṃ manaḥ /
kati na santi niśākaratārakāḥ kamalinī malinī raviṇā vinā // MSS_8426

kati na santi mahīṣu mahīruhaḥ surabhipuṣparasālaphalālayaḥ /
surabhayanti na ke'pi ca bhūruhān iti yaśo'sti paraṃ tava candana // MSS_8427

kati no viṣayā nibhālitāḥ kati vā bhūmibhujo na śīlitāḥ /
dharaṇīdhara tāvakān guṇān avadhāryājagaṇaṃ guruṃ laghum // MSS_8428

katipayadivasasthāyini madakāriṇi yauvane durātmānaḥ /
vidadhati tathāparādhaṃ janmaiva yathā vṛthā bhavati // MSS_8429

kattipayadivasasthāyī pūro dūronnato'pi bhavitā te /
taṭini taṭadrumapātana- pātakamekaṃ cirasthāyi // MSS_8430

katipayadivasaiḥ kṣayaṃ prayāyāt kanakagiriḥ kṛtavāsarāvasānaḥ /
iti mudamupayāti cakravākī vitaraṇaśālini vīrarudradeve // MSS_8431

katipayanimeṣavartini janmajarāmaraṇavihvale jagati /
kalpāntakoṭibandhuḥ sphurati kavīnāṃ yaśaḥprasaraḥ // MSS_8432

katipayapurasvāmī kāyavyayairapi durgraho mitavitaritā mohenāho mayānusṛtaḥ purā /
tribhuvanapatirbuddhyārādhyo'dhunā svapadapradaḥ punaradhigatas tat prācīno dunoti dinavyayaḥ // MSS_8433

katipayasahakārapuṣparamyas tanutuhino'lpavinidrasinduvāraḥ /
surabhimukhahimāgamāntaśaṃsī samupayayau śiśiraḥ smaraikabandhuḥ // MSS_8434

kati pallavitā na puṣpitā vā taravaḥ santi samantato vasante /
jagato vijaye tu puṣpaketoḥ sahakārī sahakāra eka eva // MSS_8435

katiṣu na kṛtā sevā ke vā na vāgvibhavaiḥ stutās tṛṇamapi guṇaprītaḥ prādānna ko'pi vipaścitām /
ayamiha paraṃ duḥkhajvālākalāpamakhaṇḍayat kanakapayasāṃ dhārādaṇḍairakāṇḍaghanāghanaḥ // MSS_8436

kati santi nonnatibhṛtas taravas tadapi tvameva gurukīrtivaraḥ /
nibiḍādaraṃ navamarandaharaḥ sahakāra kāraṇamiha bhramaraḥ // MSS_8437

kati santi latā vipine kusuma- stavakānamitāḥ khalu pallavitāḥ /
praticampakacandananīpavanī- navapaṅkajinīmadhusaṃvalitāḥ // MSS_8438

suciraṃ kusumeṣu paribhramatā na ca mālati kāpi tathā militā /
madhupena punarmadhupānavidhau hṛdaye na yathā bhavatī kalitā // MSS_8439

kati santi lavaṅgalatā lalitā navakorakitā dharaṇīsutale /
kati bandhuragandhabhṛtas taravo guravo nivasanti girau malaye // MSS_8440

katyakṣīṇi karoṭayaḥ kati kati dvīpidvipānāṃ tvacaḥ kākolāḥ kati pannagāḥ kati sudhādhāmnaśca khaṇḍāḥ kati /
kiṃ ca tvaṃ ca kati trilokajanani tvadvāripūrodare majjajjantukadambakaṃ samudayatyekaikamādāya yat // MSS_8441

katyaśvāḥ kati dhenavaḥ kati gajāḥ katyadbhutāḥ pādapāḥ sundaryaḥ kati susruvaḥ kati mahāratnānyanardhyāṇyapi /
jātaikā kila kanyakā jalanidherdātuṃ prasaktā yadā sarvaṃ tad vyayitaṃ tadā pariṇatau nāmaikamuccheṣitam // MSS_8442

kathaṃcit kālidāsasya kālena bahunā mayā /
avagāḍheva gambhīramasṛṇaudhā sarasvatī // MSS_8443

kathaṃcidahni hṛdaye kuśalairviniveśitā /
śikṣā gaurakhareṇeva rājñā vismāryate niśi // MSS_8444

kathaṃcin naidāghe divasa iva kope vigalite prasattau prāptāyāṃ tadanu ca niśāyāmiva śanaiḥ /
smitajyotsnārambhakṣapitavirahadhvāntanivaho mukhendurmāninyāḥ sphurati kṛtapuṇyasya surate // MSS_8445

kathaṃ te tyaktasadvṛttāḥ sukhaṃ rātriṣu śerate /
maraṇāntaritā yeṣāṃ narakeṣūpapattayaḥ // MSS_8446

kathaṃ tvadupalambhāśāvihatāviha tādṛśī /
avasthā nālamāroḍhum aṅganāmaṅganāśinī //
kathaṃ na ramate cittaṃ dharme'nekasukhaprade /
jīvānāṃ duḥkhabhīrūṇāṃ prāyo mithyādṛśo yataḥ // MSS_8447

kathaṃ na lajjitastādṛk savitā tejasāṃ nidhiḥ /
brahmāṇḍakhaṇḍikāṃ prāpya kurvan pādaprasārikām // MSS_8448

kathaṃ nāma na sevyante yatnataḥ parameśvarāḥ /
acireṇaiva ye tuṣṭāḥ pūrayanti manorathān // MSS_8449

kathaṃ nu taṃ bandhurakomalāṅguliṃ karaṃ vihāyāsi nimagnamambhasi /
acetanaṃ nāma guṇaṃ na lakṣayen mayaiva kasmādavadhīritā priyā // MSS_8450

kathaṃ nu putrāḥ pitaraṃ hanyuḥ kasyāṃcidāpadi /
bhrātā vā bhrātaraṃ hanyāt saumitre prāṇamātmānaḥ // MSS_8451

kathaṃ nyāyyamanuṣṭhānaṃ mādṛśaḥ pratiṣedhatu /
kathaṃ vābhyanujānātu sāhasaikarasāṃ kriyām // MSS_8452

kathaṃ nvidaṃ kamalaviśālalocane gṛhaṃ ghanaiḥ pihitakare niśākare /
acintayantyabhinavavarṣavidyutas tvamāgatā sutanu yathā prabhāvatī // MSS_8453

kathaṃ caiṣā tanvī prakṛtisukumārāṅgalatikā pragalbhavyāpāraṃ ratikalahakhedaṃ viṣahate /
nalinyāstigmo'pi prabhavati sukhāyaiva savitā prakṛṣṭe premṇyevaṃ kimiva na sahante yuvatayaḥ // MSS_8454

kathaṃ priyāyā anukampitāyāḥ saṅgaṃ rahasyaṃ rucirāṃśca mantrān /
suhṛtsu ca snehasitaḥ śiśūnāṃ kalākṣarāṇāmanuraktacittaḥ // MSS_8455

putrān smaraṃstā duhit rhṛdasyā bhrāt n svas rvā pitarau ca dīnau /
gṛhān manojñoruparicchadāṃśca vṛttīśca kulyāḥ paśubhṛtyavargān // MSS_8456

kathaṃ bhāryāmṛte dharmam arthaṃ vā puruṣaḥ prabho /
prāpnoti kāmamatha vā tasyāṃ tritayamāhitam // MSS_8457

tathaiva bhartāramṛte bhāryā dharmādisādhane /
na samarthā trivargo'yaṃ dāmpatyaṃ samupāśritaḥ // MSS_8458

kathaṃ mamorasi kṛtapakṣaniḥsvanaḥ śilīmukho'pahitaditi (?) jalpati priye /
nivṛtya kiṃ kimiti bruvāṇayānayā sasādhvasaṃ kupitamamoci kāntayā // MSS_8459

kathaṃ mugdhe kathaṃ vakre kāntāyās te vilocane /
kathaṃ janānurāgāya kathaṃ janavipattaye // MSS_8460

kathaṃ yateta manujau bhinnaiva prakṛtiryataḥ /
ekasthānasamutpanna sudhākṣveḍabhidā smṛtā // MSS_8461

kathaṃ rājā sthito dharme paradārān parāmṛśet /
rakṣaṇīyā viśeṣeṇa rājadārā mahābala // MSS_8462

kathaṃ vilokeyamamuṃ yuvānaṃ kumudvatībandhumivojjihānam /
bhartuḥ svasā bhādracaturthikeva kalaṅkayatyardhavilokane'pi // MSS_8463

kathaṃ vīthīmasmānupadiśasi dharmapraṇayinīṃ prasīda svāṃ śiṣyāmatikhalamukhīṃ śādhi muralīm /
harantī maryādāṃ śiva śiva pare puṃsi hṛdayaṃ nayantī dhṛṣṭeyaṃ yaduvara yathā nāhvayati naḥ // MSS_8464

kathaṃ saṃbodhyate rājā sugrīvasya ca kā priyā /
nirdhanāḥ kiṃ ca vāñchanti kiṃ kurvanti manīṣiṇaḥ // MSS_8465

kathaṃ sa dantarahitaḥ sūryaḥ sūribhirucyate /
yo mīnarāśiṃ muktaiva meṣaṃ bhoktuṃ samudyataḥ // MSS_8466

kathanena vināpyāśāṃ pūrayanti hi sādhavaḥ /
pratigehaṃ bhāsate hi vivasvān kathanaṃ vinā // MSS_8467

kathamagaṇitapūrvaṃ drakṣyate taṃ narendraḥ kathamapuruṣavākyaṃ śroṣyate siddhavākyaḥ /
kathamaviṣayavanghyaṃ dhārayiṣyatyamarṣaṃ praṇipatati niruddhaḥ satkṛto dharṣito vā // MSS_8468

kathamadya kathaṃ ca śva iti jīvanacintayā /
yā kṛthā hā vṛthā dainyam āyurantaṃ prayacchati // MSS_8469

kathamapi kṛtapratyāpattau priye skhalitottare virahakṛśayā kṛtvā vyājaṃ prakalpitamaśrutam /
asahanasakhīśrotraprāptiṃ viśaṅkya sasaṃbhramaṃ vivalitadṛśā śūnye gehe samucchvasitaṃ punaḥ // MSS_8470

kathamapi tava vṛndāraṇyamāhātmyavṛndaṃ na hi kathayitumuccairīśvaro'pyīśvaraḥ syāt /
api ca tṛṇaphalānāṃ yasya lubdho rasāya prabhuramṛtabhujāmapyāśrayad vatsabhāvam // MSS_8471

kathamapi na niṣiddho duḥkhinā bhīruṇā vā drupadatanayapāṇis tena pitrā mamādya /
tava bhujabaladarpādhyāyamānasya vāmaḥ śirasi caraṇa eṣa nyasyate vārayainam // MSS_8472

kathamapi paricitamudrā bhujabhudrāsaṅgataṃ svapne /
uṣasi nimīlatanayanā śayanāntaḥ kāntamāmṛṣati // MSS_8473

kathamapi sakhi krīḍākopād vrajeti mayodite kaṭhinahṛdayastyaktvā śayyāṃ balād gata eva saḥ /
iti sarabhasadhvastapremṇi vyapetaghṛṇe spṛhāṃ punarapi hatavrīḍaṃ cetaḥ karoti karomi kim // MSS_8474

kathamapi hi bhavanti kṣetrasadbījayogāj jagadupakṛtihetornātmavṛttyai phalanti /
dadhati phalasamṛddhyā dūramānamrabhāvaṃ nanu jagati suśūkāḥ sādhavaḥ śālayaśca // MSS_8475

kathamapyadhigatarandhrair adhyuṣitā yadi guhākhubhiḥ kṣudraiḥ /
iyataiva kiṃ mṛgādhipa nijavikramanirvidaṃ vahasi // MSS_8476

kathamarthaṃ niṣedhantu śrutayaḥ smṛtayo'pi vā /
yāsāmekaṃ padamapi na calatyarthato vinā // MSS_8477

kathamavanipa darpo yanniśātāsidhārā- dalanagalitamūrdhnā vidviṣāṃ svīkṛtā śrīḥ /
nanu tava nihatārerapyasau kiṃ na nītā tridivamapagatāṅgairvallabhā kīrtirebhiḥ // MSS_8478

kathamasau na bhajatyaśarīratāṃ hatavivekapado hatamanmathaḥ /
praharataḥ kadalīdalakomale bhavati yasya dayā na vadhūjane // MSS_8479

kathamasau madano na namasyatāṃ sthitavivekapado makaradhvajaḥ /
mṛgadṛśaṃ kadalīlalitaṃ vapur yadabhi hanti śaraiḥ kusumodbhavaiḥ // MSS_8480

kathamiyati vanānte kaścideko na tādṛg varavanataruruccaiḥ puṣpavallīphalāḍhyaḥ /
jagadasukhavidhāturdagdhadhāturniyogā- ddhavakhadirapalāśāḥ kevalaṃ vṛddhibhājaḥ // MSS_8481

kathamiva tava saṃmatirbhavitrī samamṛtubhirmunināvadhīritasya /
iti viracitamallikāvikāsaḥ smayata iva sma madhuṃ nidāghakālaḥ // MSS_8482

kathamiha manuṣyajanmā saṃpraviśati sadasi vibudhagamitāyām /
yena na subhāṣitāmṛtam āhlādi nipītamā tṛpteḥ // MSS_8483

kathamutpadyate dharmaḥ kathaṃ dharmaḥ pravardhate /
kathaṃ ca sthāpyate dharmaḥ kathaṃ dharmo vinaśyati // MSS_8484

satyenotpadyate dharmo dayādānairvivardhate /
kṣamayā sthāpyate dharmaḥ krodhalobhairvinaśyati // MSS_8485

kathamupari kalāpinaḥ kalāpo vilasati tasya tale'ṣṭamīndukhaṇḍam /
kuvalayayugalaṃ tato vilolaṃ tilakusumaṃ tadadhaḥ pravālamasmāt // MSS_8486

kathametat kucadvandvaṃ patitaṃ tava sundari /
paśyādhaḥ khanane mūḍha patanti girayo'pi ca // MSS_8487

kathaya kathamivāśā jāyatāṃ jīvite me malayabhujagavāntā vānti vātāḥ kṛtāntāḥ /
ayamapi khalu guñjan mañju mākandamaulau culukayati madīyāṃ cetanāṃ cañcarīkaḥ //
kathaya kathamurojadāmahetor yadupatireṣa cinoti campakāni /
bhavati karatale yadasya kampaḥ priyasakhi matsmṛtireva matsapatnī // MSS_8488

kathaya kimapi dṛṣṭaṃ sthānamasti śrutaṃ vā vrajati dinakaro'yaṃ yatra nāstaṃ kadācit /
iti vihagasamūhān nityamevāsti pṛcchan rajanivirahabhītaścakravākī varākaḥ // MSS_8489

kathaya kimidaṃ jātyā khyātaṃ kimasya varāṭakaiḥ katibhirathavā labhyaṃ caitat prayojanamasya kim /
pratipadamiti grāmīṇānāṃ gaṇena laghūkṛtaṃ bata karatale ratnaṃ kṛtvā viṣīdati vāṇijaḥ // MSS_8490

kathayata iva netre karṇamūlaṃ prayāte sumukhi tava kucābhyāṃ vartya paśyāvanīṃ vā /
skhalati yadi kathaṃcit te padāmbhojayugmaṃ tava tanutaramadhyaṃ bhajyate nau na doṣaḥ // MSS_8491

kathayata kathameṣā menayā vipradattā śiva śiva giriputro vṛddhakāpālikāya /
iti vadati puraṃdhrīmaṇḍale siddhileśa- vyayakṛtavaraveṣaḥ pātu vaḥ śrīmaheśaḥ // MSS_8492

kathaya nipuṇe kasmin dṛṣṭaḥ kathaṃ nu kiyacciraṃ kimabhilikhitaṃ kiṃ tenoktaṃ kadā sa ihaiṣyati /
iti bahuvidhapremollāsaprakalpitavistarāḥ priyatamakathāḥ svalpe'pyarthe prayānti na naṣṭatām // MSS_8493

kathayānimiṣo'smyahaṃ kathaṃ te vapurālokanamātra eva jātaḥ /
adharāmṛtapāyināṃ bhavatyā suratāvāptirarālakeśi yuktā //
kathābhirdeśānāṃ kathamapi ca kālena bahunā samāyāte kānte sakhi rajanirardhaṃ gatavatī /
tato yāvallīlāpraṇayakupitāsmi prakupitā sapatnīva prācī digiyamabhavat tāvadaruṇā // MSS_8494

kathāsu ye labdharasāḥ kavīnāṃ ye nānurajyanti kathāntareṣu /
na granthiparṇapraṇayāścaranti kastūrikāgandhamṛgās tṛṇeṣu //
kathitāvadhijīvitāvadhir gaṇayantī divasānanukṣaṇam /
dayitāśrubhareṇa jīvyate bata rekhā katicidvilumpatā // MSS_8495

kadapatyaṃ varaṃ manye sadapatyācchucāṃ padāt /
nirvidyeta gṛhānmartyo yat kleśanivahā gṛhāḥ // MSS_8496

kadambavṛkṣasāras tu vidyutpātanivāraṇaḥ /
vidyutpātasya no bhītir devarāje'ti kīrtanāt // MSS_8497

kadarthitasyāpi hi dhairyavṛtter na śakyate dhairyaguṇaḥ pramārṣṭum /
adhomukhasyāpi kṛtasya vahner nādhaḥ śikhā yānti kadācideva // MSS_8498

kadaryamākrośakamaśrutaṃ ca varākasambhūtamamānyamāninam /
niṣṭhūriṇaṃ kṛtavairaṃ kṛtaghnam etān bhṛśārto'pi na jātu yācet // MSS_8499

kadaryopārjitaṃ vittaṃ bhogyaṃ bhāgyavatāṃ bhavet /
dantā adanti kaṣṭena jihvā grasati līlayā // MSS_8500

kadalī kadalī karabhaḥ karabhaḥ karirājakaraḥ karirājakaraḥ /
bhuvanatritaye'pi bibharti tulām idamūruyugaṃ na camūrudṛśaḥ // MSS_8501

kadalīkandavaddharmo na rohati bahirgataḥ /
chāditastu phalaṃ cāru sūte panasamūlavat // MSS_8502

kadalīkarabhasamānāṃ kalayati yo rūpakḷptim atirucirām /
sopāyād dṛḍhayogaṃ gamitorasikopakaraṇaviṣayatayā // MSS_8503

kadalīprakāṇḍarucirorutarau jaghanasthalīparisare mahati /
raśanākalāpakaguṇena vadhūr makaradhvajadviradamākalayat //
kadalī bata jaṅghāyāḥ sādṛśyaṃ labhate katham /
śaityaṃ hi sahajaṃ tatra tatra kālānurūpatā // MSS_8504

kadalīvanamadhyastho vahnirmandaparākramaḥ /
avivekijanasthāne guṇavān kiṃ kariṣyati // MSS_8505

kadalīsāraniḥsāre mṛgatṛṣṇeva cañcale /
sthāvare jaṃgame sarve bhūtagrāme caturvidhe // MSS_8506

kadā kāntāgāre parimalamilatpuṣpaśayane śayānaḥ kāntāyāḥ kucayugamahaṃ vakṣasi vahan /
aye kānte mugdhe kuṭilanayane candravadane prasīdetyāti krośan nimiṣamiva neṣyāmi divasān // MSS_8507

kadā kāryodyogaṃ sakalamapi saṃnyasya sahasā smaran nityaṃ śāntaṃ hṛdayavacanāgocaramahaḥ /
vibho māyātīta prathama paramānandanibiḍa prasīdetyākrośan nimiṣamiva neṣyāmi divasān // MSS_8508

kadā gaṇḍādañcanmadalulitasindūrasubhagaṃ namaskurvan padmāmalamadhuramūrtiṃ gaṇapatim /
gajāsya śrīśambhoḥsuta sumukha lambodara vibho prasīdetyākrośan nimiṣamiva neṣyāmi divasān // MSS_8509

kadācana mahākārye laghurevopayujyate /
kiṃ dūrīkṛtya dīrghādi dūrvāṃ kṣemāya nādṛtaḥ // MSS_8510

kadācit kavacaṃ bhedyaṃ nārācena śareṇa vā /
api varṣaśatāghāte brāhmaṇāśīrna bhidyate // MSS_8511

kadācit kaṣṭena draviṇamadhamārādhanavaśān mayā labdhaṃ stokaṃ nihitamavanau taskarabhayāt /
tato nitye kaścit kvacidapi tadākhurbilagṛhe- 'nayallabdho'pyarthona bhavati yadā karma viṣamam // MSS_8512

kadācit kālindītaṭavipinasaṅgītakaravo mudābhīrīnārīvadanakamalāsvādamadhupaḥ /
ramāśambhubrahmāmarapatigaṇeśarcitapado jagannāthaḥ svāmī nayanapathagāmī bhavatu me // MSS_8513

kadācit pāñcālī vipinabhuvi bhīmena bahuśaḥ kṛśāṅgi śrāntāsi kṣaṇamiha niṣīdeti gaditā /
śanaiḥ śītacchāyaṃ taṭaviṭapinaṃ prāpya muditā puraḥ patyuḥ kāmācchvaśuramiyamāliṅgati satī // MSS_8514

kadācit sādhutāmeti puraḥ śiśurasanmatiḥ /
prāk pāṇḍupatrāḥ kutrāpi coyante cārubhūruhāḥ // MSS_8515

kadācidapi saṃjātam akāryādiṣṭasādhanam /
yadaniṣṭaṃ tu satkāryān nākāryaprerakaṃ hi tat // MSS_8516

kadācidārohati saudhamunnataṃ kadācidāyāti dharātalaṃ punaḥ /
kadācidāsyaṃ viniveśya jālake priyaṃ navoḍhā tu salajjamīkṣate // MSS_8517

kadā te sānandaṃ vitatanavadūrvāñcitataṭī- kuṭīre tīre vā savanamanu manvādikathitaiḥ /
kathābandhairandhaṅkaraṇakaraṇagrāmaniyamād yamādujjhan bhītiṃ bhagavati bhaveyaṃ pramuditaḥ // MSS_8518

kadā drakṣyāmi nandasya bālakaṃ nīpamālakam /
pālakaṃ sarvasattvānāṃ lasattilakabhālakam // MSS_8519

kadādharadale bāle dantakesaraśobhite /
bhavāmi tvanmukhāmbhoje rasiko madhupo yathā // MSS_8520

kadā nu kanyāgamanapravādaṃ prakṣālayeyaṃ jagati prarūḍham /
itīva bhāsvān parivṛddhatāpas tulāṃ viśuddhyarthamivāruroha // MSS_8521

kadā nu cārubimboṣṭhaṃ tasyāḥ padmamivānanam /
īṣadunnamya pāsyāmi rasāyanamivāturaḥ // MSS_8522

kadā nau saṃgamo bhāvītyākīrṇe vaktumakṣamam /
avetya kāntamabalā līlāpadmaṃ nyamīlayat // MSS_8523

kadāpi nāśrayet prājño'karuṇaṃ miṣṭabhāṣiṇam /
pracchannamasahiṣṇuṃ vā guḍamiśraṃ viṣaṃ yathā // MSS_8524

kadāpi nogradaṇḍaḥ syāt kaṭubhāṣaṇatatparaḥ /
bhāryā putro'pyudvijate kaṭuvākyāt pradaṇḍataḥ //
paśavo'pi vaśaṃ yānti dānaiśca mṛdubhāṣaṇaiḥ //
kadāpi veśyā na guṇārthinī syād rūpārthinī naiva hitārthinī ca /
vidyārthinī nāpi na manyase ced vārtāṃ śṛṇu tvaṃ kayavannakasya // MSS_8525

kadā puṇyakṣetre karakalitarudrākṣavalayo dadhat svānte śānte'khilaśivapadaṃ śrīśivapadam /
maheśa śrīkaṇṭha smarahara hara tryambaka śiva prasīdetyākrośān nimiṣamiva neṣyāmi divasān // MSS_8526

kadā brahmeśānatridaśapatimukhyaiḥ suragaṇaiḥ stutaṃ viṣvaksenaṃ jitadanujasenaṃ hṛdi bhajan /
aye viṣṇo jiṣṇo garuḍaratha viśvambhara hare prasīdetyākrośan nimiṣamiva neṣyāmi divasān // MSS_8527

kadā bhāgīrathyā bhavajaladhisaṃtārataraṇeḥ skhaladvīcīmālācapalatalavistāritamudaḥ /
tamaḥsthāne kuñje kvacidapi niviśyāhṛtamanā bhaviṣyāmyekākī narakamathane dhyānarasikaḥ // MSS_8528

kadā bhikṣābhaktaiḥ karakalitagaṅgāmbutaralaiḥ śarīraṃ me sthāsyatyuparatasamastendriyasukham /
kadā brahmābhyāsasthiratanutayāraṇyavihagāḥ patiṣyanti sthāṇubhramahatadhiyaḥ skandhaśirasi // MSS_8529

kadā mukhaṃ varatanu kāraṇādṛte tavāgataṃ kṣaṇamayi kopapātratām /
aparvaṇi grahakaluṣendumaṇḍalā vibhāvarī kathaya kathaṃ bhaviṣyati // MSS_8530

kadā vārāṇasyāmamarataṭinīrodhasi vasan vasānaḥ kaupīnaṃ śirasi nidadhāno'ñjalipuṭam /
aye gaurīnātha tripurahara śambho trinayana prasīdeti krośan nimiṣamiva neṣyāmi divasān // MSS_8531

kadā vā sākete vimalasarayūtīrapuline carantaṃ śrīrāmaṃ janakatanayālakṣmaṇayutam /
aye rāma svāmin janakatanayāvallabha vibho prasīdetyākrośan nimiṣamiva neṣyāmi divasān // MSS_8532

kadā vṛndāraṇye navaghananibhaṃ nandatanayaṃ parītaṃ gopībhiḥ kṣaṇarucimanojñābhirabhitaḥ /
gamiṣyāmas toṣaṃ nayanaviṣayīkṛtya kṛtino vayaṃ premodrekaskhalitagatayo vepathubhṛtaḥ // MSS_8533

kadā vṛndāraṇye mihiraduhituḥ saṅgamahite muhurbhrāmaṃ bhrāmaṃ caritalaharīṃ gokulapateḥ /
lapannuccairuccairnayanapayasāṃ veṇibhirahaṃ kariṣye sotkaṇṭho niviḍamavasekaṃ viṭapinām // MSS_8534

kadā vṛndāraṇye vimalayamunātīrapuline carantaṃ govindaṃ haladharasudāmādisahitam /
aye kṛṣṇa svāmin madhuramuralīvādana vibho prasīdetyākrośan nimiṣamiva neṣyāmi divasān // MSS_8535

kadā śayāno maṇikarṇikāyāṃ karṇe japāmyakṣaramindumauleḥ /
avāpya mudrāṃ gatamohamudrāṃ nālokayiṣyāmi punaḥ prapañcam // MSS_8536

kadā śrīmatpaṅkeruhavanavikāśiprasṛmara- prathāpuñjaṃ tejaḥ kimapi kalayannaupaniṣadam /
graheśa śrībhāno mihira taraṇe sūrya savitaḥ prasīdetyākrośan nimiṣamiva neṣyāmi divasān // MSS_8537

kadā saṃsārajālāntar baddhaṃ triguṇarajjubhiḥ /
ātmānaṃ mocayiṣyāmi śivabhaktiśalākayā // MSS_8538

kadā samyag dhyāyannanupamacaritraṃ maṇigaṇa- sphuradbhūṣācitraṃ puraripukalatraṃ kimapi tat /
śive durge kātyāyani janani bhaktapraṇayini prasīdetyākrośan nimiṣamiva neṣyāmi divasān // MSS_8539

kadā hi mūrkho vacaneṣu bhītaḥ khalo na kutrāpi chaleṣvadakṣaḥ /
andhena kācid yuvatī hi dṛṣṭā kasyātra kāmeṣu bhavecca lajjā // MSS_8540

kadā hyahaṃ sameṣyāmi bharatena mahātmanā /
śatrughnena ca vīreṇa tvayā ca raghunandana // MSS_8541

kanakaṃ sugandhi tava tanvi vapur madhuro maṇiśca sakhi te'pyadharam /
nigaḍaṃ sukhasya karaṇaṃ bhavatīṃ sṛjato vidherniravadhirmahimā // MSS_8542

kanakakamalakāntaiḥ sadya evāmbudhautaiḥ śravaṇataṭaniṣaktaiḥ pāṭalopāntanetraiḥ /
uṣasi vadanabimbairaṃsasaṃsaktakeśaiḥ śriya iva gṛhamadhye saṃsthitā yoṣito'dya // MSS_8543

kanakakamalakāntairānanaiḥ pāṇḍugaṇḍair uparinihitahāraiścandanārdraiḥ stanāntaiḥ /
madajanitavilāsairdūṣṭipātairmunīndrān stanabharanatanāryaḥ kāmayanti praśāntān // MSS_8544

kanakakalaśaśreṇī yatra prabhākaracumbanair atikharakarāghātairmadhyandine śithilīkṛtā /
dravati bhajate dārḍhyaṃ siktā samīraṇakampita- dhvajapaṭasamānītasvargāpagājalabindubhiḥ // MSS_8545

kanakakunḍalamaṇḍitabhāṣiṇe śakaripurviṣayān daśa vidviṣaḥ /
magadhakekayakeralakośalān kariśataṃ ca madālasalocanam // MSS_8546

kanakakramukāyitaṃ purastād atha paṅgeruhakorakāyamāṇam /
kramaśaḥ kalaśāyamānamāste sudṛśo vakṣasi kasya bhāgadheyam // MSS_8547

kanakacchatramambāyāḥ kurute kutukaṃ mahat /
viśadeva dṛśorantar yannirgacchati mūdhaini // MSS_8548

kanakadravakāntikāntayā militaṃ rāmamudīkṣya kāntayā /
capalāyutavāridabhramān nanṛte cātakapotakairvane //
kanakadravagauramambaraṃ dadhatorudvitayena sundaram /
udayanmaṇinūpuraprabhā- saraṇiśreṇijaṭālajānukam // MSS_8549

kanakanikaṣabhāsā sītayāliṅgitāṅgo navakuvalayadāmaśyāmavarṇābhirāmaḥ /
abhinava iva vidyunmaṇḍito medhakhaṇḍaḥ śamayatu mama tāpaṃ sarvato rāmacandraḥ // MSS_8550

kanakanikaṣasvacche rādhāpayodharamaṇḍale navajaladharaśyāmāmātmadyutiṃ pratibimbitām /
asitasicayaprāntabhrāntyā muhurmuhurutkṣipañ jayati janitavrīḍānamrapriyāhasito hariḥ // MSS_8551

kanakabhaṅgapiśaṅgadalairdadhe sarajasāruṇakeśaracārubhiḥ /
priyavimānitamānavatīruṣāṃ nirasanairasanairavṛthārthatā // MSS_8552

kanakabhūṣaṇasaṃgrahaṇocito yadi maṇis trapuṇi pratibadhyate /
na sa virauti na cāpi na śobhate bhavati yojayiturvacanīyatā // MSS_8553

kanakamṛgamudasya svāṃ kuṭīṃ saṃpraviṣṭaḥ kvacidapi na vadhūṭīṃ nodadarśāṅganādau /
tadapi sa raghuvīraḥ parṇaśālāgṛhāntar na viśati hṛdayāśātantunāśātibhīruḥ // MSS_8554

kanakarasamasṛṇavartita- hayagandhāmūlamiśraparyuṣitam /
māhiṣamiha navanītaṃ gatabīje kanakaphalamadhye MSS_8555

gomayagāḍhodvartita- pūrvaṃ paścādanena saṃliptam /
bhavati hayaliṅgasadṛśaṃ liṅgaṃ kaṭhināṅganādayitam // MSS_8556

kanakasya tu pañcāṅgaṃ karpūraṃ ketakīrajaḥ /
ātmaśukreṇa saṃyuktaṃ vaśyakṛd bhakṣitaṃ striyāḥ // MSS_8557

kanakahariṇaṃ hatvā rāmo yayau nijamāśramaṃ janakatanayāṃ prāṇebhyo'pi priyāmavilokayan /
dṛḍhamupagatairbāṣpāpūrairnimīlitalocano na viśati kuṭīmāśātantupraṇāśabhayādasau // MSS_8558

kanakācalakānticauryabhājoḥ kucayoḥ kuṅkumapaṅkapūjanāni /
anibandhanameva bandhanaṃ te kṛśatābhāgini kiṃ nu madhyabhāge // MSS_8559

kanakācalajitvarastanīnāṃ ramaṇīnāṃ khalu yatra sanniveśaḥ /
manasaḥ paramāṇutāṃ vadantaḥ kathamadyāpi na tārkikās trapante // MSS_8560

kaniṣṭhāṅgulivat sthūlaṃ pūrvārdhakṛtakuñcitam /
abhāve dantakāṣṭhasya pratiṣiddhadine'pi ca /
apāṃ dvādaśagaṇḍūṣair mukhaśuddhirbhaviṣyati // MSS_8561

kaniṣṭheṣu ca sarveṣu samatvenānuvartate /
samopabhogajīveṣu yathaiva tanayeṣu ca //
kanīnikākāntibhirañjanaṃ dṛśoḥ smitatviṣā candanacarccanaṃ hṛdaḥ /
kaṭākṣabhābhirnavamutpalaṃ śrutes tadā vadhūnāmiti bhūṣaṇānyabhān //
kanīnikeva netrasya kusumasyeva saurabham /
samyaktvamucyate sāraṃ sarveṣāṃ dharmakarmaṇām // MSS_8562

kanthāṃ vahasi durbuddhe gardabhairapi durvahām /
śikhāyajñopavītābhyāṃ bhāraḥ kaste bhaviṣyati //
kandamūlāni ye mūḍhāḥ sūryadeve jarnādane /
bhakṣayanti narāḥ pārtha te vai naraka gāminaḥ // MSS_8563

kandarpakaṇḍūlakaṭākṣabandīr indīvarākṣorabhilaṣyamāṇān /
mandasmitādhāramukhāravindān vandāmahe vallavadhūrtapādān // MSS_8564

kandarpakandali salīladṛśā lunīhi kopāṅkuraṃ caraṇayoḥ śaraṇātithiḥ syām /
paśya prasīda caramācalacūlacumbi bimbaṃ vidhorlavalapāṇḍuramastameti // MSS_8565

kandarpajvarasaṃjvarākulatanorāścaryamasyāściraṃ cetaścandanacandramaḥkamalinīcintāsu saṃtāmyati /
kiṃ tu klāntivaśena śītalataraṃ tvāmekameva kṣaṇaṃ dhyāyantī rahasi sthitā kathamapi kṣīṇā kṣaṇaṃ prāṇiti // MSS_8566

kandarpadarpakalitāṅgamanoharāṇāṃ premṇā svayaṃ suratamandiramāgatānām /
aṅgāni komalatarāṇi manoramāṇāṃ dhanyā narāḥ sarabhasaṃ hi pariṣvajante // MSS_8567

kandarpadevasya vimānasṛṣṭiḥ prāsādamālā rasapārthivasya /
caitrasya sarvartuviśeṣacihnaṃ dolāvilāsaḥ sudṛśāṃ rarāja // MSS_8568

kandarpapratibhūniveśitavalīrekhāvalīśobhite līlodañcitabāhupāśayugalāpātaiśca bhoḥ kāmukāḥ /
veśyānāṃ vipule nitambaphalake śāraiḥ kaṭākṣairito yadvaḥ krīḍitamatra dāsyati puro dāridryamevottaram // MSS_8569

kandarpapratimallakāntivibhavaṃ kādambinībāndhavaṃ vṛndāraṇyavilāsinīvyasaninaṃ veṣeṇa bhūṣāmayam /
mandasmeramukhāmbujaṃ madhurimavyāmṛṣṭabimbādharaṃ vande kandalitārdrayauvanavanaṃ kaiśorakaṃ śārṅgiṇaḥ // MSS_8570

kandarpaśca ratiśca kuṅkumamṛdālepena mūṣādvayaṃ kurvāte rasasādhanāya vidhivat kastūrikāmudvayā /
antardarpakabāṇatāpitayuvapremoṣmabhūyastayā niryātā rasabindavo bahirito hārasya muktācchalāt // MSS_8571

kandarpasya jagattrayīvijayinaḥ sāmrājyadīkṣāguruḥ kāntāmānaśiloñchavṛttirakhiladhvāntābhicā re kṛtī /
devastryambakamaulimaṇḍanasarittīrasthalītāpasaḥ śṛṅgārādhvaradīkṣito vijayate rājā dvijānāmayam // MSS_8572

kandarpādapi sundarākṛtiriti prauḍhotsaladrāgayā vṛddhatvaṃ varayoṣito'nayaditi trāsākulasvāntayā /
mārasyāpi śarairabhedyahṛditi śraddhābharaprahvayā pāyād vaḥ sphuṭabāṣpakampapulakaṃ ratyā jino vanditaḥ // MSS_8573

kandarpādapi sundaro ravimahāḥ pratyarthisīmantinī- vaktrāmbhojasudhākaro'tivibhavo yuddheṣu pārthopamaḥ /
rakṣākṛjjagataḥ svakīrtividito rāmo'stu yukto mudā dānīṃ śaṅkarasevako varaguṇo nītyuttamaḥ sarvadā // MSS_8574

kandarpe nalakūvare kumudinīkānte'pyavajñāvatāṃ tvatsaundaryakathāsu tāsu marutāṃ vṛttāsu kautūhalāt /
prāptā tānavamurvaśī ratiratiklāntā hatā rohiṇī jātā kiṃca kharasmarajvarabharā rambhāpi rambhātanuḥ // MSS_8575

kandarpaikakṛpāṇavallari vane kasmād akasyādiyaṃ he kālāgurubālamañjari hahā mohādiha prāruhaḥ /
sahyantāmupajātasaurabhapariṣvaṅgais tadaṅgairimāḥ kāntaiḥ kāntapuraṃdhrikuntalabharacchāyaiḥ kuṭhāracchidaḥ // MSS_8576

kandalayatyānandaṃ nindati mandānilenducandanakam /
mandayati mandabhāvaṃ saṃdhatte saṃpado'pi satsaṅgaḥ //
kandalīṣu kuṭajeṣu mālatī- jālakeṣu navaketakīṣu ca /
kantharāsu madhunā sukekināṃ saṃvibhakta iva vāridodayaḥ // MSS_8577

kandāgrāt protthitaḥ prāṇaḥ sadā vahati dehinām /
hṛdgataṃ jīvamāśvāsya bahirgatvā nivartate // MSS_8578

kanduko bhittiniḥkṣipta iva pratiphalan muhuḥ /
āpatatyātmanaḥ prāyo doṣo'nyasya cikīrṣitaḥ // MSS_8579

kande sundaratā dale saralatā varṇasya saṃpūrṇatā skandhe bandhuratā phale sarasatā kasyāparasyedṛśī /
dhanyastvaṃ sahakāra khinnapathikādhāra sthitaḥ satpathe dīrghāyurbhava sādhu sādhu vidhinā medhāvinā nirmitaḥ // MSS_8580

kandaiḥ kandalitaṃ vanaiḥ kiśalitaṃ vallībhirujjṛmbhitaṃ vṛkṣaiḥ pallavitaṃ janaiḥ pramuditaṃ dhārādhare varṣati /
bhrātaścātaka pātakaṃ kimapi te samyag na jānīmahe yenāsmin na patanti cañcupuṭake dvitrāḥ payobindavaḥ // MSS_8581

kandharāṃ samapahāya kaṃ dharāṃ prāpya saṃyati jahāsa kasyacit /
māṃ kilānamayataḥ svapūrtaye durbharāt kimudarādviyogataḥ // MSS_8582

kandharāvanatasyorvī gatasyādhomukhasya te /
lajjā na nāma nirlajjā garvo na galitaḥ katham // MSS_8583

kanyāṃ kāmapyudūhya pravijahadudayadyauvanāmajña enāṃ dravyāśāpāśakṛṣṭo bhramati cirataraṃ hanta deśāntareṣu /
anyonyāśleṣavāñchāvigalitavayasorāttamālinyam atyor daṃpatyorvyākṛtaivaṃ hatavidhirubhayorlokayoḥ śokayogam //
kanyāṃ chatraṃ phalaṃ pakvaṃ dīpamannaṃ mahādhvajam /
mantraṃ vā labhate yo hi tasya cintitasiddhayaḥ // MSS_8584

kanyāṃ bhuṅkte rajaḥkāle'gniḥ śaśī lomadarśane /
stanodbhaveṣu gandharvās tat prāgeva pradīyate // MSS_8585

kanyāṃ rūpavatīṃ dṛṣṭvā mohaṃ gacchen mahānapi /
caṇḍālyāmapyarundhatyāṃ vasiṣṭho mohito'bhavat // MSS_8586

kanyākartitasūtreṇa baddhāpāmārgamūlikā /
aihāhikajvaraṃ hanti śikhāyāmativegataḥ // MSS_8587

kanyā kācidihāpi karmaṇi paṇaḥ syādityasūyācalat- sītāpāṅgamayūkhamāṃsalamukhajyotsnāviluptīṃ divam /
kurvāṇena raghūdvahena cakṛṣe nārāyaṇīyaṃ dhanuḥ saṃdhāyātha śaraśca bhārgavagaticchedādamoghīkṛtaḥ // MSS_8588

kanyā kautukamātrakeṇa vidhavā saṃmardamātrārthinī veśyā vittalavecchayā svagṛhiṇī gatyantarāsaṃbhavāt /
vāñchantītthamanekakāraṇavaśāt puṃbhiḥ striyaḥ saṃgamaṃ śuddhasnehanibandhanā paravadhūḥ puṇyaiḥ paraiḥ prāpyate // MSS_8589

kanyāgate savitari tiṣṭhanti pitaro gṛhe /
śūnyaṃ pretapuraṃ tatra yāvad vṛścikadarśanam //
kanyā-go-bhūmyalīkāni nyāsāpaharaṇaṃ tathā /
kūṭasākṣyaṃ ca pañceti sthūlāsatyāni saṃtyajet //
kanyāgośaṅkhabherīdadhiphalakusumaṃ pāvako dīpyamāno nāgendro'śvo ratho vā nṛpatirabhimukhaḥ pūrṇakumbho dhvajo vā /
utkṣiptā naiva bhūmirkhalacarayugalaṃ siddhamannaṃ śatāyur veśyāstrī madyamāṃso hitamapi gaditaṃ maṅgalaṃ prasthitānām // MSS_8590

kanyādātre tu hyadhanaṃ dasyave sadhanaṃ naram /
guptaṃ jighāṃsave naiva vijñātamapi darśayet // MSS_8591

kanyā niṣkāsitā śreṣṭhā vadhūḥ śreṣṭhā praveśitā /
annaṃ saṃkalitaṃ śreṣṭhaṃ dharmaḥ śreṣṭho dine dine // MSS_8592

kanyāprasūtasya dhanuḥprasaṅgād aṅgādhikāsāditavikramasya /
dhanaṃjayādhīnaparākramasya himasya karṇasya ca ko viśeṣaḥ // MSS_8593

kanyāyāḥ kila pūjayanti pitaro jāmāturāptaṃ janaṃ sambandhe viparītameva tadabhūdārādhanaṃ te mayi /
tvaṃ kāmena tathāvidho'syapahṛtaḥ sambandhabījaṃ ca tad ghore'smin mama jīvalokanarake pāpasya dhiga jīvitam // MSS_8594

kanyā varayate rūpaṃ mātā vittaṃ pitā śrutam /
bāndhavāḥ kulamicchanti miṣṭānnamitare janāḥ //
kanyāvikrayiṇaścaiva rasavikrayiṇastathā /
viṣavikrayiṇaścaiva narā nirayagāminaḥ // MSS_8595

kanye samālokaya kānyakubjam akubjakīrtiṃ naranāthamenam /
kakubjaye yasya dharāparāgair bhavanti vārāṃnidhayaḥ sthalāni // MSS_8596

kapaṭaṃ ca bahutaraṃ na jānāti hi kaścana /
kauliko viṣṇurūpeṇa bhuñjati rājakanyakām // MSS_8597

kapaṭakalitanidraṃ mandamālokayantī priyamadharamadhūni svecchayā pātumaicchat /
madanamadamanojñā lajjayākṛṣṭacittā mukulitamukhapadmā citrasaṃstheva tasthau // MSS_8598

kapaṭanaṭanakoṭerdhūrjaṭeḥ sannaṭasyod- bhaṭavikaṭajaṭābhistāḍitāḥ śailakūṭāt /
kharatarakaraghātairutthitā diksthitāste nabhasi niravalambaṃ dantinaḥ saṃcaranti // MSS_8599

kapaṭapaṭutā drohe cittaṃ satāṃ ca vimānane matirapanaye śāṭhyaṃ mitre suteṣvapi vañcanā /
kṛtakamadhurā vāk pratyakṣaṃ parokṣavighātinī kaliyugamahārājasyaitāḥ svarājyavibhūtayaḥ // MSS_8600

kapaṭavacanabhājā kenacid vārayoṣā sakalarasikagoṣṭhīvañcikā vañcitāsau /
iti vihasati riṅgad bhṛṅgavikṣiptacakṣur vikacakusumakānticchadmanā kelikuñjaḥ // MSS_8601

kapaṭaśatanadīṣṇairvairibhirvañcito'pi nikṛtikaraṇadakṣo'pyatra saṃsārabhīruḥ /
tanuvacanamanobhirvakratāṃ yo na yāti gatamalamṛjumānaṃ tasya sādhorvadanti // MSS_8602

kapaṭādapi ripuhananaṃ kuryāditi nītirauśanasī /
hananamṛte ca gurumate bandhādi vidhīyate ripoḥ kapaṭaiḥ // MSS_8603

kapaṭena punarnaiva vyāpāro yadi yā kṛtaḥ /
punarna paripākārhā haṇḍikā kāṣṭhanirmitā // MSS_8604

kapardī bhūtisaṃpanno jagatīpatiradvayaḥ /
dhigdaivamavyayaḥ so'pi bhṛṅgī śuṣyatyato bhṛśam // MSS_8605

kapāṭamuddhāṭaya cārunetre kāmo'sti śatrurmama pṛṣṭhalagnaḥ /
āpūritaṃ tasya śaraiḥ śarīraṃ candrānane tvāṃ śaraṇaṃ prapannaḥ // MSS_8606

kapāṭamuddhāṭaya lolalocane kandarpaśatrurmama pṛṣṭhalagnaḥ /
ākṛṣya bāṇaṃ śithilīkaroti candrānane tvāṃ śaraṇāgato'smi // MSS_8607

kapāṭavistīrṇamanoramoraḥ- sthalasthitiśrīlalanasya tasya /
ānanditāśeṣajanā babhūva sarvāṅgasaṅginyaparaiva lakṣmīḥ // MSS_8608

kapālaṃ vṛkṣamūlāni kucelasasahāyatā /
samatā caiva sarvasminn etan muktasya lakṣaṇam // MSS_8609

kapāla upahāraśca saṃtānaḥ saṃgatas tathā /
upanyāsaḥ pratīkāraḥ saṃyogaḥ puruṣāntaraḥ // MSS_8610

adṛṣṭanara ādiṣṭa ātmāmiṣa upagrahaḥ /
parikrayas tathocchinnas tathā ca paradūṣaṇaḥ // MSS_8611

skandhopaneyaḥ saṃdhiśca ṣoḍaśaḥ parakīrtitaḥ /
iti ṣoḍaśakaṃ prāhuḥ saṃdhiṃ sandhivicakṣaṇāḥ // MSS_8612

kapālasaṃdhirvijñepaḥ kevalaṃ samasaṃdhikaḥ /
saṃpradānād bhavati ya upahāraḥ sa ucyate // MSS_8613

kapāle gambhīraḥ kuhariṇi jaṭāsaṃdhiṣu kṛśaḥ samuttālaścūḍābhujagaphaṇaratnavyatikare /
mṛdurlekhākoṇe rayavaśavilolasya śaśinaḥ punīyād dīrghaṃ vo haraśirasi gaṅgākalakalaḥ // MSS_8614

kapāle mārjāraḥ paya iti karān leḍhi śaśinaḥ tarucchidraprotān bisamiti karī saṃkalayati /
ratānte talpasthān harati vanitāpyaṃśukamiti prabhāmattaś candro jagadidamaho viplavayati // MSS_8615

kapāle yadvadāpaḥ syuḥ śvadṛtau vā yathā payaḥ /
āśrayasthānadoṣeṇa vṛttahīne tathā śrutam // MSS_8616

kapālairyo baddhaḥ kathamakhilaviśvaprabhurasāv anāryairasmābhiḥ paramiyamapūrvaiva racanā /
yadindoḥ pīyūṣadravamayamayūkhotkarakiraḥ kalaṅkoratnaṃ tu pratiphaṇamanarghaṃ viṣabhṛtām // MSS_8617

kapikacchūmūlena ca nijacaraṇavilepanād bhavati /
bījastambhaḥ puṃso bahuśo dṛṣṭaḥ prayogo'yam // MSS_8618

kapikacchūmūlena ca madavihralachāgamūtrapiṣṭena /
milanaṃ stabdhīkaraṇaṃ mūlena durālabhāyāśca // MSS_8619

kapikulanakhamukhakhaṇḍita- tarutalaphalabhojano varaṃ puruṣaḥ /
na punardhanamadagarvita- mukhabhaṅgakadarthitā vṛttiḥ // MSS_8620

kapirapi ca kāpiśāyana- madamatto vṛścikena saṃdaṣṭaḥ /
api ca piśācagrastaḥ kiṃ brūmo vaikṛtaṃ tasya // MSS_8621

kapilākṣīrapānena brāhmaṇīgamanena ca /
vedākṣaravicāreṇa sa śūdro narakaṃ vrajet //
kapilānāṃ sahasrāṇi yo viprebhyaḥ prayacchati /
ekasya jīvitaṃ dadyān na ca tulyaṃ yudhiṣṭhira // MSS_8622

kapīnāṃ vasayāśvānāṃ vahnidāhasamudbhavā /
vyathā vināśamabhyeti tamaḥ sūryodaye yathā // MSS_8623

kapermadhyaṃ śiśurbaddhvā yathonnatapadaṃ vrajet /
tadvadrakṣakamāśritya padamunnatamāśrayet // MSS_8624

kapolaṃ pakṣmabhyaḥ kalayati kapolāt kucataṭaṃ kucānmadhyaṃ madhyānnavamuditanābhīsarasijam /
na jānīmaḥ kiṃ nu kva nu kiyadanena vyavasitaṃ yadasyāḥ pratyaṅgaṃ nayanajalabindurviharati // MSS_8625

kapolakaṇḍūḥ karibhir vinetuṃ vighaṭṭitānāṃ saraladrumāṇām /
yatra srutakṣīratayā prasūtaḥ sānūni gandhaḥ surabhīkaroti // MSS_8626

kapolapatrān makarāt saketur bhrūbhyāṃ jigīṣurdhanuṣāṃ jaganti /
ihāvalabhbyāsti ratiṃ manobhū rajyadvayasyo madhunādhareṇa // MSS_8627

kapolapālīṃ tava tanvi manye lāvaṇyadhanye diśamuttarākhyām /
vibhāti yasyāṃ lalitālakāyāṃ manoharā vai śravaṇasya lakṣmīḥ // MSS_8628

kapolaphalakāvasyāḥ kaṣṭaṃ bhūtvā tathāvidhau /
apaśyantāvivānyonyamīdṛkṣāṃ kṣamatāṃ gatau // MSS_8629

kapolayorinduñjitoramuṣyāḥ prasarpatoreva mitho jayāya /
svayaṃ svayaṃbhūḥ kṛtarodhamantar vyadhatta nāsāmiha sāmyadaṇḍam // MSS_8630

kapolavyālolaśravaṇanavamākandakalikā- marandavyāmiśrāstava varatanu svedapṛṣataḥ /
rativyatyāsasya śramamapalapeyuryadi bhaved abhedopakrāntakvaṇitaraśanādāma jaghanam // MSS_8631

kapolāduḍḍīnairbhayavaśavilolairmadhukarair madāmbhaḥsaṃlobhādupari patituṃ baddhapaṭalaiḥ /
caladbarhacchatraśriyamiva dadhāno'tirucirām avighnaṃ herambo bhavadaghavighātaṃ ghaṭayatu //
kapolāvunmīlatpulakanikurambau mayi manāṅ mṛśatyantaḥsmerastabakitamukhāmbhoruharucaḥ /
kathaṃkāraṃ śakyāḥ parigaditumindīvaradṛśo daladdrākṣāniryadrasabharasapakṣā bhaṇitayaḥ // MSS_8632

kapole jānakyāḥ karikalabhadantadyutimuṣi smarasmeraṃ gaṇḍoḍḍamarapulakaṃ vaktrakamalam /
muhuḥ paśyañ śṛṇvan rajanicarasenākalakalaṃ jaṭājūṭagranthiṃ draḍhayati raghūṇāṃ parivṛḍhaḥ // MSS_8633

kapole patrālīṃ pulakini vidhātuṃ vyavasitaḥ svayaṃ śrīrādhāyāḥ karakalitavartirmadhuripuḥ /
abhūd vaktrendau yan nihitanayanaḥ kampitabhujas tadetat sāmarthyaṃ tadabhinavarūpasya jayati // MSS_8634

kapole patrālī karatalanirodhena mṛditā nipīto niḥśvāsairayamamṛtahṛdyo'dhararasaḥ /
muhuḥ kaṇṭhe lagnas taralayati bāṣpaḥ stanataṭaṃ priyo manyurjātas tava niranurodhe na tu vayam // MSS_8635

kapole pāṇḍutvaṃ kimapi jaladhārāṃ nayanayos tanau kārśyaṃ dainyaṃ vacasi hṛdi dāvānalaśikhām /
avajñāṃ prāṇeṣu prakṛtiṣu viparyāsamadhunā kimanyad vairāgyaṃ sakalaviṣayeṣvākalayate // MSS_8636

kapole'mbhojākṣyāḥ priyadaśanacihnaṃ priyadṛśoḥ sarojākṣī vaktracyutabhujagavallīrasalavam /
sapatnī dṛṣṭvārādurutaraviniśvāsataralo- nnatorojadvandvaṃ rahasi śanakai roditi muhuḥ // MSS_8637

kapolau lolākṣyā madhumukulalīlāvijayinā- vurojau rejāte kanakakalaśābhogasubhagau /
dṛśau vātotkhelattaralataranīlotpalarucau vaco no jānīmaḥ kimamṛtamayaṃ kiṃ viṣamayam //
kaphamūtramalaprāyaṃ nirjanturjagatītale /
yatnādyadutsṛjetsādhuḥ sotsargasamitirbhavet // MSS_8638

kabandhaḥ parighābhāso dṛśyate bhāskarāntike /
jagrāsa sūryaṃ svarbhānur aparvaṇi mahāgrahaḥ // MSS_8639

kamaṭhapṛṣṭhakaṭhoramidaṃ dhanur madhuramūrtirasau raghunandanaḥ /
kathamadhijyamanena vidhīyatām ahaha tāta paṇas tava dāruṇaḥ // MSS_8640

kamaṇḍalūpamo'mātyas tanutyāgī bahugrahaḥ /
nṛpate kiṅkṣaṇo mūrkho daridraḥ kiṃvarāṭakaḥ // MSS_8641

kamanīyatānivāsaḥ karṇas tasyā vicitramaṇibhūṣaḥ /
savidhaprasūtaratnaṃ śaṅkhanidhiṃ dūrataramakarot //
kamanīyatārahārā candanaparihasitacārunīhārā /
paricitapāṇḍyavihārā kamalamukhīyaṃ karāñcadupahārā // MSS_8642

kamanekatamādānaṃ suratanarajatucchalaṃ tadāsīnam /
apyatimānaṃ khamate so'ganikānaṃ naraṃ jetum // MSS_8643

kamalaṃ kavalīkṛtaṃ na vā salilaṃ vā na salīlamāhutam /
kariṇā pariṇāmadāruṇo dadṛśe vindhyavane mṛgādhipaḥ // MSS_8644

kamalaṃ tava padakamale vimale mama dehi cañcarīkatvam /
nānyat kimapi ca kāṅkṣe paścād gānaṃ kimasti bhikṣāyāḥ // MSS_8645

kamalaṃ bhavanaṃ rajo'ṅgarāgo madhu pānaṃ madhurāḥ priyāpralāpāḥ /
śayanaṃ mṛdu kesaropadhānaṃ bhramarasyāmbhasi kā na rājalīlā //
kamaladṛśo'dhikapolaṃ daśanakṣatapaṅktirābhāti /
yūno vaśayitumicchor japamālevātanoḥ pravālamayī // MSS_8646

kamalanayana yuṣmadviprayogāturā sā sarasi sarasijāntaḥ snātukāmā mamajja /
drutataramanuyāyād yāvadūrdhvaṃ kṛśāṅgī hari hari hariṇākṣī paṅkamagnā babhūva // MSS_8647

kamalanayanākarṇābhūṣe sphuranmaṇimañjule tribhuvanatale dṛṣṭvāmodaṃ prayāti na ko yuvā /
śamabhaṭaśiraśchettuṃ sajjīkṛte bata vedhasā na kimu kumate rajjūtkṣipte vibodhasi cakrake // MSS_8648

kamalapallavavārikaṇopamaṃ kimiva pāsi sadā nidhanaṃ dhanam /
kalabhakarṇacalāñcalacañcalaṃ sthiratarāṇi yaśāṃsi na jīvitam // MSS_8649

kamalabhūtanayā vadanāmbuje vasatu te kamalā karapallave /
vapuṣi te ramatāṃ kamalāṅgajaḥ pratidinaṃ hṛdaye kamalāpatiḥ // MSS_8650

kamalamadhunas tyaktvā pānaṃ vihāya navotpalaṃ prakṛtisubhagāṃ gandhoddāmāmapāsya ca mālatīm /
śaṭhamadhukarāḥ kliśyantīme kaṭāmbuṣu dantināṃ sulabhamapahāyai'vaṃ lokaḥ kaṭeṣu hi rajyate // MSS_8651

kamalamanambhasi kamale ca kuvalaye tāni kanakalatikāyām /
sā ca sukumārasubhagety utpātaparamparā keyam // MSS_8652

kamalamiva cāru vadanaṃ mṛṇālamiva komalaṃ bhujāyugalam /
alimāleva ca nīlā tavaiva madirekṣaṇe kabarī // MSS_8653

kamalamukulamṛdvī phullarājīvagandhaḥ suratapayasi yasyāḥ saurabhaṃ divyamaṅge /
cakitamṛgadṛśābhe prāntarakte ca netre stanayugalamanarghyaṃ śrīphalaśrīviḍambi // MSS_8654

tilakusumasamānāṃ bibhratī nāsikāṃ ca dvijagurusurapūjāṃ śraddadhānā sadaiva /
kuvalayadalakāntiḥ kāpi cāmpeyagaurī vikacakamalakośākārakāmātapatrā // MSS_8655

vrajati mṛdu salīlaṃ rājahaṃsīva tanvī trivalivalitamaghyā haṃsavāṇī suveṣā /
mṛdu śuci laghu bhuṅkte māninī gāḍhalajjā dhavalakusumavāsovallabhā padminī syāt // MSS_8656

kamalamukhi sarvatomukha- nivāraṇaṃ vidadhadeva bhūṣayati /
rodhoruddhasvarasās taraṅgiṇīs taralanayanāśca // MSS_8657

kamalavadanā pīnottuṅgaṃ ghaṭākṛti vibhratī stanayugamiyaṃ tanvī śyāmā viśāladṛgañcalā /
viśadadaśanā madhyakṣāmā vṛtheti janāḥ śramaṃ vidadhati mudhā rāgāduccairanīdṛśavarṇane // MSS_8658

kamalavanacitāmbuḥ pāṭalāmodaramyaḥ sukhasalilaniṣekaḥ sevyacandrāṃśuhāraḥ /
vrajatu tava nidāghaḥ kāminībhiḥ sameto niśi sulalitagīte harmyapṛṣṭhe sukhena // MSS_8659

kamalaśaradhirambhāsaikatānukramāḍhyaṃ kanakakalaśabhārākrāntasaudāminīkam /
kisalayitamṛṇālaṃ hāragarbhapravālaṃ kuvalayitaśaśāṅkaṃ kauśalaṃ sā vidhātuḥ // MSS_8660

kamalāḥ pākavinamrā mūlatalāghrātasurabhikahlārāḥ /
pavanākampitaśirasaḥ prāyaḥ kurvanti parimalaślāghām //
kamalākucakanakācala- jaladharamābhīrasundarīmadanam /
adhitataśeṣaphaṇāvali- kamalavanībhṛṅgamacyutaṃ vande // MSS_8661

kamalākṣi vilambyatāṃ kṣaṇaṃ kamanīye kacabhārabandhane /
dṛḍhalagnamidaṃ dṛśoryugaṃ śanakairadya samuddharāmyaham // MSS_8662

kamalācibukonnāyī kṛṣṇasya karaḥ karotu kalyāṇam /
mukura iva nīlavṛnto bhāti nitāntaṃ tadānanaṃ yena // MSS_8663

kamalāni pānamadhubhājanāni naḥ pidadhāti yaḥ sa vidhureṣa gocaraḥ /
iti roṣaṇairiva madhuvratairdhutaṃ dadhatī mukhaṃ surabhicārumārutam // MSS_8664

kamalābhyāṃ sudhāsindhuvadanekṣaṇayos tulām /
kalayantu pare kiṃ tu kveme paṅkeruhe kva te // MSS_8665

kamalāsanakamalekṣaṇa- kamalārikirīṭakamalabhṛdvāhaiḥ /
nutapadakamalā kamalā karadhṛtakamalā karotu me kuśalam // MSS_8666

kamalini malinīkaroṣi cetaḥ kimiti bakairavahelitānabhijñaiḥ /
pariṇatamakarandamārmikāste jagati bhavantu cirāyuṣo milindāḥ // MSS_8667

kamalini vimale jale janis te taducitamācaraṇaṃ na saṃtanoṣi /
malinamalikulaṃ yatastvamantaḥ śaśikiraṇān vimalān bahiṣkaroṣi // MSS_8668

kamalinīmalinī dayitaṃ vinā na sahate saha tena niṣevitām /
tamadhunā madhunā nihitaṃ hṛdi smarati sā ratisāramaharniśam // MSS_8669

kamalinīvanakelikalārasī guṇavaśīkṛtakairaviṇīguṇaḥ /
alirasau tava saurabhalobhataḥ patati ketakikaṇṭakasaṃkaṭe // MSS_8670

kamaleḥ samakeśaṃ te kamalerṣyākaraṃ mukham /
kamalekhyaṃ karoṣi tvaṃ kamalevonmadiṣṇuṣu // MSS_8671

kamale kamalā śete haraḥ śete himālaye /
kṣīrābdhau ca hariḥ śete manye matkuṇaśaṅkayā // MSS_8672

kamale kamale nityaṃ madhūni pibatas tava /
bhaviṣyanti na sandehaḥ kaṣṭaṃ doṣākarodaye // MSS_8673

kamale kamalotpattiḥ śrūyate na ca dṛśyate /
bāle tava mukhāmbhoje dṛṣṭamindīvaradvayam // MSS_8674

kamale nidhāya kamalaṃ kalayantī kamalavāsinaṃ kamale /
kamalayugādudbhūtaṃ kamalaṃ kamalena vārayati // MSS_8675

kamaleva matirmatiriva kamalā tanuriva vibhā vibheva tanuḥ /
dharaṇīva dhṛtirdhūtiriva dharaṇī satataṃ vibhāti bata yasya //
kamalodarakomalapādatalaṃ gaṇanāparivarjitabāhubalam /
praṇamāmi jagattrayabodhikaraṃ giranāravibhūṣaṇanemijinam // MSS_8676

kamiturabhisṛtvarīṇāṃ gaurāṅgīṇāmihendudhavalāsu /
uḍḍayamānānāmiva rajaniṣu paramīkṣyate chāyā //
kampaḥ svedaḥ śramo mūrcchā bhramirglānirbalakṣayaḥ /
rājayakṣmādirogāśca bhaveyurmaithunotthitāḥ //
kampakṣitīśamaniśaṃ kathayanti santaḥ saṅgītadugdhajaladheruditaṃ sudhāṃśum /
sāhityamānasasarovararājahaṃsaṃ saṅgrāmaraṅganaṭanasthitisūtradhāram // MSS_8677

kampate guṇamuṣṭis tu mārgaṇasya hi pṛṣṭhataḥ /
saṃmukhī syād dhanurmuṣṭis tadā vāme gatirbhavet // MSS_8678

kampante kapayo bhṛśaṃ jaḍakṛśaṃ go'jāvikaṃ glāyati śvā cullīkuharodaraṃ kṣaṇamapi kṣipto'pi naivojjñati /
śītārtivyasanāturaḥ punarayaṃ dīno janaḥ kūrmavat svānyaṅgāni śarīra eva hi nije nihnotumākāṅkṣati // MSS_8679

kampante girayaḥ puraṃdarabhiyā mainākamukhyāḥ punaḥ krandantyambudharāḥ sphuranti baḍavāvaktrodgatā vahnayaḥ /
bhoḥ kumbhodbhava mucyatāṃ jalanidhiḥ svastyastu te sāṃprataṃ nidrāluḥ ślathabāhuvallikamalāśleṣo hariḥ sīdati // MSS_8680

kampaprado'sau śiśirartucauro muṣṇāti vṛkṣān harate kimasmān /
itīva bhītvā paripāṇḍurāṇi jātāni śuṣkāṇi tṛṇāni bhūmau // MSS_8681

kampitaṃ bhītamudghṛṣṭam avyaktamanunāsikam /
kākasvaraṃ śiraḥsthaṃ ca tathā sthānavivarjitam // MSS_8682

kampitaḥ patasi pādakayugme netrakoṇanihato'pi bhayārtaḥ /
yudhyase kimiṣubhiḥ priya bhīruṃ bhāṣukāmiti hasaṃścalito'nyaḥ // MSS_8683

kampī ko'bhividhau kimavyayamiha kvāste dravatvaṃ punaḥ syād rūpaṃ prathamādvitīyavacane kiṃ veḥ khamadyāhvaya /
ko dhāturgatigandhayordraviṇināṃ kiṃ yācate bhikṣukaḥ praśnānāṃ drutamuttarāṇi vada re bhayyā jalebī khavā // MSS_8684

kampoparuddhasarvāṅgair galatsvedodabindubhiḥ /
tvadārabdhairmahīnātha vairibhirvanitāyitam // MSS_8685

kambāghātairvapuṣi nihatairucchalacchoṇitaughaiḥ kārāgārairnibiḍanigaḍairlaṅghanaṃ cumbanaṃ ca /
evaṃ jñātvā virama sumate mā kuru tvaṃ niyogaṃ karṇopānte malinavadanā lekhinī phūtkaroti // MSS_8686

kambukaṇṭhi caraṇaḥ śanaiścaro rāhureṣa tava keśakalāpaḥ /
na cyutaṃ tadapi yauvanametat sā payodharaguroranukampā // MSS_8687

kayāpi krīḍatu brahmā divyāḥ strīrdīvyata svayam /
kalistu caratu brahma praita vātipriyāya vaḥ // MSS_8688

kayāsi kāmin suratāparādhāt pādānataḥ kopanayāvadhūtaḥ /
tasyāḥ kariṣyāmi dṛḍhānutāpaṃ pravālaśayyāśaraṇaṃ śarīram // MSS_8689

karaṃ gṛhītvā parimṛdya mandaṃ kaṭiṃ nipīḍyānuvimṛjya corum /
nīvīmapākṛtya vilakṣaṇāyāḥ śaṭho manojopaniṣat papāṭha // MSS_8690

karaṃ prasārya sūryeṇa dakṣiṇāśāvalambinā /
na kevalamanenātmā divaso'pi laghūkṛtaḥ // MSS_8691

karakaṅkaṭakuṭyaṅkakhaṅgasaṃghaṭṭaṭāṅkṛtaiḥ /
kālarātryā pranṛtyantyā raṇavīṇeva vādyate // MSS_8692

karakajalapūtabhūtala- nihitapado vihitavikṛtahuṃkāraḥ /
api vitathamantragaṇanā- vyagrasamagrāṅgulīparvā // MSS_8693

karakampitakhaṅgayaṣṭibhīme raṇasaṃnāhitarāmanāthavīre /
aribhūbhṛdamartyasundarīṇām acalan dakṣiṇavāmalocanāni // MSS_8694

karakalitadāranarake śerata iha ye sajanti bhavasindhau /
rasikās ta eva mānyā manyantāṃ dhanyamātmānam // MSS_8695

karakalitapināka nākanātha dbiṣadurumānasaśūla śūlapāṇe /
bhava vṛṣabhavimāna mānaśauṇḍa trijagadakāraṇatāraka prasīda // MSS_8696

karakākṛtabhīkabhekaloka- pratipālyāḥ kimu sāgareṇa kulyāḥ /
valabhitkuliśaprahārabhīru- kṣitibhṛdrakṣaṇadakṣiṇena tulyāḥ //
karakiśalayacālyamānasūrpa- kramanamadunnamadakṣipakṣmapāli /
karanihitakanīnikaṃ smitākṣyāḥ kṣaṇamapi notpavanaṃ jahāti cetaḥ // MSS_8697

karakisalayaṃ dhūtvā dhūtvā vilambitamekhalā kṣipati sumanomālāśeṣaṃ pradīpaśikhāṃ prati /
sthagayati muhuḥ patyurnetre vihasya samākulā surataviratau ramyaṃ tanvī punaḥ punarīkṣyate //
karakisalayamūlaṃ dhunvatīnāṃ sa dhanyaḥ śravaṇapathamanalpaṃ yasya puṃsaḥ praviṣṭāḥ /
navarataparirambhe bālasīmantinīnāṃ ahaha na na na mā mā muñca muñceti vācaḥ // MSS_8698

karacaraṇakāñcihāra- prahāramavacintya balagṛhītakacaḥ /
praṇayī cumbati dayitā- vadanaṃ sphuradadharamaruṇākṣam // MSS_8699

karacaraṇakṛtaṃ vā kāyajaṃ karmajaṃ vā śravaṇanayanajaṃ vā mānasaṃ vāparādham /
vihitamavihitaṃ vā sarvametat kṣamasva jaya jaya karuṇābdhe śrīmahādeva śaṃbho // MSS_8700

karacaraṇanāsamādau karṇau gṛhṇāti raktatāṃ gamayan /
śītaṃ gurukṛtapīḍaṃ paścādaṅgāni kūrma iva // MSS_8701

karacaraṇena praharati yathā yathāṅgeṣu kopataralākṣī /
roṣayati paruṣavacanais tathā tathā preyasīṃ rasikaḥ // MSS_8702

karaculukajalo mahodadhiś caraṇanibaddhamaho nijāṅgaṇam /
nijasadanasamaṃ rasātalaṃ bhavati nṛṇāṃ vyavasāyaśālinām // MSS_8703

karajadaśanacihnaṃ naiśamaṅge'nyanārī- janitamiti saroṣāmīrṣyayā śaṅkamānām /
smarasi na khalu dattaṃ mattayaitattvayaiva striyamanunayatītthaṃ vrīḍamānāṃ vilāsī // MSS_8704

karajapadavibhūṣitā yathā tvaṃ sudati daśanavikṣatādharā ca /
gatirapi caraṇāvalagnamandā tvamasi mṛgasamākṣi kāmadattā // MSS_8705

karajālamapūrvaceṣṭitaṃ vas tadabhīṣṭapradamastu tigmabhāsaḥ /
kriyate bhavabandhanād vimuktiḥ praṇatānāmupasevitena yena // MSS_8706

karañjāragvadhāriṣṭasaptaparṇatvacākṛtaḥ /
upacāraḥ krimiharo mūtramustaviḍaṅgavān // MSS_8707

karaṭikaraṭe bhrasyaddānapravāhapipāsayā parisarasaradbhṛṅgaśreṇī karoti yadā ravam /
vadati śirasaḥ kampairnāsmānnivāraya vāraṇa vitara vitarāmānaṃ dānaṃ calāḥ kila saṃpadaḥ // MSS_8708

karaṇabhagaṇadoṣaṃ vārasaṃkrāntidoṣaṃ kutithikulikadoṣaṃ yāmayāmārdhadoṣam /
kujaśaniravidoṣaṃ rāhuketvādidoṣaṃ harati sakaladoṣaṃ candramāḥ saṃmukhasthaḥ // MSS_8709

karataralitabandhaṃ kañcukaṃ kurvatīnāṃ pratiphalitamidānīṃ daipamātāmramarciḥ /
stanataṭapariṇāhe bhāminīnāṃ bhaviṣyan nakhapadalipilīlāsūtrapātaṃ karoti // MSS_8710

karatalayugapariṇaddhe kucakalaśe kuṅkumāruṇe tasyāḥ /
sindūrite karipateḥ kumbhe nakṣatramāleva // MSS_8711

karadīkaraṇaṃ rājñāṃ ripūṇāṃ parimardanam /
bhūmerupārjanaṃ bhūyo rājavṛttaṃ tu cāṣṭadhā // MSS_8712

karanakharavidīrṇadhvāntakumbhīndrakumbhāt tuhinakaṇamiṣeṇa kṣiptamuktāprarohaḥ /
ayamudayadharitrīdhārimūrdhāviruḍho nayanapathamupeto bhānumatkesarīndraḥ // MSS_8713

karapadānanalocananāmabhiḥ śatadalaiḥ sutanorvirahajvare /
ravimaho bahupītacaraṃ cirād aniśatāpamiṣādudasṛjyata // MSS_8714

karapātairdurālokais tīkṣṇaḥ saṃtāpayan prajāḥ /
bhānurna bhavatā tulyaḥ kṣaṇasaṃraktamaṇḍalaḥ // MSS_8715

karapraceyāmuttuṅgaprabhuśaktiṃ prathīyasīm /
prajñābalabṛhanmūlaḥ phalatyutsāhapādapaḥ // MSS_8716

karabadarasadṛśamakhilaṃ bhuvanatalaṃ yatprasādataḥ kavayaḥ /
paśyanti sūkṣmamatayaḥ sā jayati sarasvatī devī // MSS_8717

karabha kimidaṃ dīrghocchvāsaiḥ kṣiṇoṣi śarīrakaṃ virama śaṭha he kasyātyantaṃ sakhe sukhamāgatam /
cara kisalayaṃ svasthaḥ pīlorvimuñca madhuspṛhāṃ punarapi bhavān kalyāṇānāṃ bhaviṣyati bhājanam // MSS_8718

karabhadayite yattat pītaṃ sudurlabhamekadā madhu vanagataṃ tasyālābhe virauṣi kimutsukā /
kuru paricitaiḥ pīloḥ patrairdhūtiṃ marugocarair jagati sakale kasyāvāptiḥ sukhasya nirantarā // MSS_8719

karabhadayite yo'sau pīlus tvayā madhulubdhayā vyapagataghanacchāyas tyakto na sādaramīkṣitaḥ /
calakisalayaḥ so'pīdānīṃ prarūḍhanavāṅkuraḥ karabhadayitāvṛndairanyaiḥ sukhaṃ paribhujyate // MSS_8720

karabha yadi kadācit prabhraman daivayogān madhukarakulatastvaṃ prāpayethā madhūni /
virama virama tebhyaḥ santi śaṣpāṇyaraṇye prathamamukharasāste śoṣayantyeva paścāt // MSS_8721

karabha rabhasāt kroṣṭuṃ vāñchasyaho śravaṇajvaraṃ śaraṇamathavānṛjvī dīrghā tavaiva śirodharā /
bahugalabilāvṛttiśrāntoccaliṣyati vāṅ mukhāt kiyati samaye ko jānīte bhaviṣyati kasya kim // MSS_8722

karamudayamahīdharastanāgre galitatamaḥpaṭalāṃśuke niveśya /
vikasitakumudekṣaṇaṃ vicumba- tyayamamareśadiśo mukhaṃ sudhāṃśuḥ // MSS_8723

karayugmapadmamukulāpavarjitaiḥ prativeśma lājakusumairavākiran /
avadīrṇaśuktipuṭamuktamauktaka- prakarairiva priyarathāṅgamaṅganāḥ // MSS_8724

karayoḥ kalahāyamānayor ubhayoreva payodharopari /
valayāvalayo balābalaṃ bahuvelaṃ patayālavo jaguḥ // MSS_8725

kararuddhanīvi dayitopagatau galitaṃ tvarāvirahitāsanayā /
kṣaṇadṛṣṭahāṭakaśilāsadṛśa- sphuradūrubhitti vasanaṃ vavase // MSS_8726

kararuhaśikhānikhāta bhrāntvā viśrānta rajaniduravāpa /
raviriva yantrollikhitaḥ kṛśo'pi lokasya harasi dṛśam // MSS_8727

karalālito'pi dahati jvalati vyajanena vījyamāno'pi /
dahana ivānirvāṇaṃ na vimuñcatyuṣṇatāṃ piśunaḥ // MSS_8728

karavāriruheṇa saṃdhunāne taravārri nṛpatau mukundadeve /
racayantyamarāvatītaruṇyaḥ prathamaṃ kāñcanapārijātamālāḥ // MSS_8729

karavālakarālavāridhārā yamunā divyataraṅgiṇī ca kīrtiḥ /
tava kāmada tīrtharāja dūrād anubadhnāti sarasvatī kavīnām // MSS_8730

karaśīkaraśītalaṃ vitanvan vanabhūbhāgamudagradāvadagdham /
purato'ñcati cen na yūthanāthaḥ kalabhānāṃ sulabhas tadā na panthāḥ // MSS_8731

karasādo'mbaratyāgas tejohāniḥ sarāgatā /
vāruṇīsaṅgajāvasthā bhānunāpyanubhūyate //
karasthamapyevamamī kṛṣīvalāḥ kṣipanti baujaṃ pṛthupaṅkasaṅkaṭe /
vayasya kenāpi kathaṃ vilokitaḥ samasti nāstītyathavā phalodayaḥ // MSS_8732

karasthamudakaṃ tyaktvā ghanasthamabhivāñchati /
siddhamannaṃ parityajya bhikṣāmaṭati durmatiḥ // MSS_8733

karasparśārambhāt pulakitapṛthūrojakalaśo śramāmbho vāmārdhe vamati madanākūtisulabham /
vibhorvāraṃ vāraṃ kṛtasamadhikoddhūlanavidhes tanau bhasmasnānaṃ kathamapi samāptaṃ vijayate // MSS_8734

karāgrajāgracchatakoṭirarthī yayorimau tau tulayet kucau cet /
sarvaṃ tadā śrīphalamunmadiṣṇu jātaṃ vaṭīmapyadhunā na labdhum // MSS_8735

karādgalitakhādyasya kā hāniḥ kariṇo bhavet /
pipīlikā tu tenaiva bibharti svakuṭumbakam // MSS_8736

karānītaṃ paṭānītaṃ striyānītaṃ tathaiva ca /
eraṇḍapatrairānītaṃ devatānāṃ ca nārhati //
karān tirodhāya tarūnnipīḍya śilā avaskandya mahīyaso'pi /
ujjṛmbhitaḥ kālavaśāt tadanyas teṣāmadhastātpunareva jātaḥ // MSS_8737

karāmbujasajatsamākṣavalayā tanus tava śubhe jitendusuṣamā /
chinattu duritacchaṭāṃ mama nadī taṭīmiva calajjaloddhatagatiḥ // MSS_8738

karāmbhoje kañjī madanamadabhañjī padajuṣāṃ manaḥpuñjārañjī madhuramaṇimañjīracaraṇaḥ /
kalākūtavyañjī vrajayuvatisañjī jalamucāṃ gabhīrābhāgañjī mama sa paramañjīvanadhanam // MSS_8739

karāravindena padāravindaṃ mukhāravinde viniveśayantam /
vaṭasya patrasya puṭe śayānaṃ bālaṃ mukundaṃ satataṃ smarāmi // MSS_8740

karālakālarupeṇa janatāduritāpahā /
tāraṇī tariṇī bhūyād amunā yamunāmbunā // MSS_8741

karālavācālamukhāścamūkhanair dhvastāmbarā vīkṣya diśo rajasvalāḥ /
tirobabhūve gahanairdineśvaro rajondhakāraiḥ varitaḥ kuto'pyasau // MSS_8742

karālairvikaṭaiḥ kṛṣṇaiḥ puruṣairudyatāyudhaiḥ /
pāṣāṇais tāḍitaḥ svapne sadyo mṛtyuṃ labhen naraḥ // MSS_8743

karāviva śarīrasya netrayoriva pakṣmaṇī /
avicārya priyaṃ kuryāt tan mitraṃ mitramucyate // MSS_8744

karā himāṃśorapi tāpayantīty etat priye cetasi naiva śaṅkyam /
viyogataptaṃ hṛdayaṃ madīyaṃ tatra sthitāṃ tvāṃ samupaiti tāpaḥ // MSS_8745

karikapolamadoddhatabuddhito malinapaṅkajavṛndamihāśrayan /
kanakagauramamaṃ navacampakaṃ madhupa cañcala muñcasi kiṃ mudhā // MSS_8746

karikalabha vimuñca lolatāṃ cara vinayavratamānatānanaḥ /
mṛgapatinakhakoṭibhaṅguro gururupari kṣamate na te'ṅkuśaḥ // MSS_8747

karikavalitamṛṣṭaiḥ śākhiśākhāgrapatrair aruṇasaraṇayo'mī sarvato bhīṣayante /
calitaśabarasenādattagośṛṅgacaṇḍa- dhvanicakitavarāhavyākulā vindhyapādāḥ //
karikumbhatulāmurojayoḥ kriyamāṇāṃ kavibhirviśṛṅkhalaiḥ /
kathamāli śṛṇoṣi sādaraṃ viparītārthavido hi yoṣitaḥ // MSS_8748

karikṛṣṇāśvagandhā ca navanītaṃ ca māhiṣam /
eteṣāṃ mardanālliṅgavṛddhiḥ saṃjāyate parā // MSS_8749

kariṇaśca hastikarṇair nirdeśyā vājino'śvakarṇena /
gāvaśca pāṭalābhiḥ kadalībhirajāvikaṃ bhavati // MSS_8750

karin mā garjoccairmūgapatirihāste'tinikaṭe na dṛṣṭastvaṃ daivādapasara sudūraṃ drutamitaḥ /
na kiṃ paśyasyagre kharanakharanirdāritakari- prakīrṇāsthiśreṇīdhavalitamimaṃ śailakaṭakam // MSS_8751

karimadaparimalavāhī vahati bahirgirisaritsamīra iti /
mṛdugarbhāntarmāvaṃ na jahāti guhāgṛhasya harigṛhiṇī // MSS_8752

karivaramṛditavalīmukha- nalakairmūleṣu kīlitasya taroḥ /
saṃvatsaraṃ ca yāvat phalinasya phalāni jāyante // MSS_8753

kariṣyati kalānāthaḥ kutukī karamambare /
iti nirvāpayāmāsa ravidīpaṃ niśāṅganā // MSS_8754

kariṣyan na prabhāṣeta kṛtānyeva ca daśaiyet /
dharmakāmārthakāryāṇi tathā mantro na bhidyate // MSS_8755

kariṣyate yatra suduścarāṇi prasattaye gotrabhidas tapāṃsi /
śiloccayaṃ cāruśiloccayaṃ tam eṣa kṣaṇānneṣyati guhyakas tvām // MSS_8756

kariṣyāmi kariṣyāmi kariṣyāmīti cintayā /
mariṣyāmi mariṣyāmi mariṣyāmīti vismṛtam // MSS_8757

kariṣye'vaśyamityuktiḥ kariṣyannapi duṣyasi /
dṛṣṭādṛṣṭā hi nāyattāḥ kāryīyā hetavastava //
karī barībharīti ced diśaṃ sarīsarīti kāṃ sthirīcarīkarīti cet na cañcarīkarītikām /
darīdharīti ketakaṃ varīvarīti sārasaṃ jarījarīti mañjarī nirītirītirīdṛśī // MSS_8758

karīṣamadhye nihitaṃ tat sarvaṃ pañcamāsakam /
dravībhūtaṃ tataḥ sarvam uddharet tena lepayet // MSS_8759

karuṇamabhihitaṃ trapā nirastā tadabhimukhaṃ ca vimuktamaśru tābhiḥ /
prakupitamabhisāraṇe'nunetuṃ priyamiyatī hyabalājanasya bhūmiḥ / MSS_8760

karuṇādravameva durjanaḥ sutarāṃ satpuruṣaṃ prabādhate /
mṛdukaṃ hi bhinatti kaṇṭakaḥ kaṭhine kuṇṭhaka eva jāyate //
kare kṛtvā tūlaṃ kucakalaśamūlaṃ vidadhatī sphuṭaṃ vāraṃ vāraṃ taralayati hāraṃ suvadanā /
samīcīnā mīnāyatanayananīlotpaladalā vitanvānā tantūn vikalayati jantūnavikalam // MSS_8761

kare ca dakṣiṇe vyādhiṃ hṛdi rājyādilābhadā /
pṛṣṭhe copadravaṃ hantyudare miṣṭānnabhojanam // MSS_8762

kareṇa kaṇḍūyati dakṣiṇena yakṣo yadā vāmakaraṃ tadānīm /
prabhūtamātaṅgaghaṭāsamṛddhaṃ brūte samantāt pṛthivīpatitvam // MSS_8763

kareṇa kariṇā vīraḥ sugṛhīto'pi kopinā /
asināsūn jahārāśu tasyaiva svaymakṣataḥ // MSS_8764

kareṇa te raṇeṣvantakareṇa dviṣatāṃ hatāḥ /
kareṇavaḥ kṣaradraktā bhānti saṃdhyāghanā iva // MSS_8765

kareṇa dānaṃ munirādadāno bhaktasya saṃketamiti bravīti /
lokadvayecchāphalasaṃpradāne datto mayā dakṣiṇahasta eṣaḥ // MSS_8766

kareṇa vāñcheva vidhuṃ vidhartuṃ yamitthamātthādariṇī tamartham /
pātuṃ śrutibhyāmapi nādhikurve varṇaṃ śrutervarṇa ivāntimaḥ kim // MSS_8767

kareṇa vātāyanalambitena spṛṣṭas tvayā caṇḍi kutūhalinyā /
āmuñcatīvābharaṇaṃ dvitīyam udbhinnavidyudvalayo ghanas te //
kareṇa salilārdreṇa na gaṇḍau nāparaṃ karam /
nekṣaṇe ca spṛśet kiṃ tu spraṣṭavye jānunī śriye // MSS_8768

kareṇurnāhūtā nijakavalabhāgapraṇayinī na cāmṛṣṭaḥ snehāt karakisalayenāpi kalabhaḥ /
sa yenāsau darpāt pratigajajigīṣārabhasataḥ krudhā dhāvan magno hradapayasi kaṣṭaṃ karipatiḥ //
kare dānaṃ hṛdi dhyānaṃ mukhe maunaṃ gṛhe dhanam /
tīrthe yānaṃ giri jñānaṃ maṇḍanaṃ mahatāmidam //
kare vāme vāsastadaparakare hāralatikāṃ vahantyā bimboṣṭhe patidaśanadattavraṇapadam /
parimlānāṃ mālāṃ śirasi śaśikhaṇḍaṃ stanataṭe ratāntottiṣṭhantyā jagadapi na mūlyaṃ mṛgadaśaḥ // MSS_8769

kare vidhṛtyeśvarayā girāṃ sā pānthā pathīndrasya kṛtā vihasya /
vāmeti nāmaiva babhāja sārdhaṃ purandhrisādhāraṇasaṃvibhāgam // MSS_8770

kare vibhāti tanvaṅgyā raṇadvalayasaṃhatiḥ /
manaḥkuraṅgabandhāya pāśālīva manobhuvaḥ // MSS_8771

kare veṇīmeṇīsadṛśanayanā snānaviratau dadhānā harmyāgre haranayanatejohutamapi /
iyaṃ mugdhā dugdhāmbudhibahalakallolasadṛśā dṛśā vāraṃ vāraṃ manasijataruṃ pallavayati // MSS_8772

kare ślāghyas tyāgaḥ śirasi gurupādapraṇamatā mukhe satyā vāṇī vijayi bhujayorvīryamatulam /
hṛdi svacchā vṛttiḥ śrutamadhigataṃ ca śravaṇayor vināpyaiśvaryeṇa prakṛtimahatāṃ maṇḍanamidam //
karairupāttān kamalotkarebhyo nijairvivasvān vikacodarebhyaḥ /
tasyā nicikṣepa mukhāravinde svedāpadeśānmakarandabindūn // MSS_8773

karairvā pramitairgrāmair vatsare prabalaṃ ripum /
toṣayet taddhi dānaṃ syād yathāyogeṣu śatruṣu // MSS_8774

karoti kālaḥ sakalaṃ saṃharet kāla eva hi /
kālaḥ sthāpayate viśvaṃ kālādhīnamidaṃ jagat // MSS_8775

karo'titāmro rāmāṇāṃ tantrītāḍanavibhramam /
karoti serṣyaṃ kānte ca śravaṇotpalatāḍanam // MSS_8776

karoti doṣaṃ na tamatra kesarī na dandaśūko na karī na bhūmipaḥ /
atīva ruṣṭo na ca śatruruddhato yamugramithyātvaripuḥ śarīriṇām // MSS_8777

karoti nirmalādhāras tucchasyāpi mahārghatām /
ambuno binduralpo'pi śuktau muktāphalaṃ bhavet // MSS_8778

karoti nīḍaṃ bhuvi ced varāhī samānyapatyāni vijāyate vā /
samudbhavadbhānumayūkhavahnau jājvalyate tajjagatī samastā // MSS_8779

karoti pāpaṃ yo'jñānān nātmano vetti ca kṣamam /
pradveṣṭi sādhuvṛttāṃśca sa lokasyaiti vācyatām //
karoti puṣpairjinanāyakasya pūjaṃ trikālaṃ tanumān sadā yaḥ /
tasyāmareśāvanināthacakra- varttyādilakṣmīrvaśagā bhaved drāk // MSS_8780

karoti pūjyamāno'pi lokavyasanadīkṣitaḥ /
darśane darśane trāsaṃ gṛhāhiriva durjanaḥ // MSS_8781

karoti māṃsaṃ balamindriyāṇāṃ tato'bhivṛddhiṃ madanasya tasmāt /
karotyayuktiṃ pravicintya buddhyā tyajanti māṃsaṃ trividhena santaḥ // MSS_8782

karoti yaḥ paradrohaṃ janasyānaparādhinaḥ /
tasya rājñaḥ sthirāpi śrīḥ samūlaṃ nāśamṛcchati // MSS_8783

karoti yo'śeṣajanātiriktāṃ saṃbhāvanāmarthavatīṃ kriyābhiḥ /
saṃsatsu jāte puruṣādhikāre na pūraṇī taṃ samupaiti saṃkhyā // MSS_8784

karoti lābhahīnena gauraveṇa kimāśritaḥ /
kṣāmasyendorguṇaṃ dhatte kamīśvaraśirodhṛtiḥ //
karoti viratiṃ dhanyo yaḥ sadā niśibhojanāt /
so'rdhaṃ puruṣāyuṣasya syādavaśyamupoṣitaḥ // MSS_8785

karoti vairaṃ sphuṭamucyamānaḥ pratuṣyati śrotrasukhairapathyaiḥ /
vivekaśūnyaḥ prabhurātmamānī mahānanarthaḥ suhṛdāṃ batāyam // MSS_8786

karoti śobhāmalake striyāḥ ko dṛśyā na kāntā vidhinā ca koktā /
aṅge tu kasmin dahanaḥ purāreḥ sindūrabindurvidhavālalāṭe // MSS_8787

karoti saṃsāraśarīrabhoga- virāgabhāvaṃ vidadhāti rāgam /
śīlavratadhyānatapaḥkṛpāsu jñānī vimokṣāya kṛtaprayāsaḥ // MSS_8788

... ... ... ... ... ... /
karoti saphalaṃ jantoḥ karma yacca karoti saḥ // MSS_8789

karoti sahakārasya kalikotkalikottaram /
manmano manmano'pyeṣa mattakokilanisvanaḥ // MSS_8790

karoti suhṛdāṃ dainyam ahitānāṃ tathā mudam /
akāle ca jarāṃ pitroḥ kusutaḥ kurute dhruvam // MSS_8791

karoti svamukhenaiva bahudhānyasya khaṇḍanam /
namaḥ patanaśīlāya musalāya khalāya ca // MSS_8792

karoti huṃhuṃ śṛgiti dhvaniṃ yo neṣṭo na duṣṭaḥ sa yato ratārthī /
calaścalaḥ syāt kalahāya śabdaḥ kikīti dīpto gururugluśāntaḥ //
karoti he daityasuta yāvanmātraṃ parigraham /
tāvanmātraṃ sa evāsya duḥkhaṃ cetasi yacchati //
karotu karaṭaḥ śabdaṃ sarvadā prāṅgaṇe vasan /
na śṛṇoti budhaḥ prītyā śṛṇoti pikabhāṣitam // MSS_8793

karotu tādṛśīṃ prītiṃ yādṛśī nīrapaṅkayoḥ /
raviṇā śoṣite nīre paṅgadeho viśīryate // MSS_8794

karotu nāma nītijño vyavasāyamitastataḥ /
phalaṃ punas tadeva syād yad vidhermanasi sthitam // MSS_8795

karomīśo'pi nākrāntiṃ paritāpena khedavān /
daridro'pi na vāñchāmi tena jīvāmyanāmayaḥ // MSS_8796

karomyahamidaṃ tadā kṛtamidaṃ kariṣyāmyadaḥ pumāniti sadā kriyākaraṇakāraṇavyāpṛtaḥ /
vivekarahitāśayo vigatasarvadharmakṣamo na vetti gatamapyaho jagati kālamatyākulaḥ // MSS_8797

karoṣi tāstvamutkhātamohasthāne sthirā matīḥ /
padaṃ yatiḥ sutapasā labhate'taḥ saśuklima //
karoṣi yat pretyahitāya kiṃcit kadācidalpaṃ sukṛtaṃ kathaṃcit /
mā jīharastanmadamatsarādyair vinā ca tanmā narakātithirbhūḥ // MSS_8798

karau dhunānā navapallavākṛtī payasyagādhe kila jātasaṃbhramā /
sakhīṣu nirvācyamadhārṣṭyadūṣitaṃ priyāṅgasaṃśleṣamavāpa māninī // MSS_8799

karau dhunānā navapallavākṛtī vṛthā kṛthā mānini mā pariśramam /
upeyuṣī kalpalatābhiśaṅkayā kathaṃ nvitastrasyati ṣaṭpadāvaliḥ // MSS_8800

karau śaradijāmbujakramavilāsaśikṣāgurū padau vibudhapādapaprathamapallavollaṅghinau /
dṛśau dalitadurmadatribhuvanopamānaśriyau vilokaya vilocanāmṛtamaho mahaḥ śaiśavam // MSS_8801

karkandhūphalamuccinoti śabarī muktāphalākāṅkṣayā gṛdhrolūkakadambakasya purataḥ kāko'pi haṃsāyate /
kīrtyā te dhavalīṛkte tribhuvane kṣmāpāla lakṣmīḥ punaḥ kṛṣṇaṃ vīkṣya balo'yamityupahitavrīḍaṃ śanairjalpati // MSS_8802

karkaśaṃ duḥsahavākyaṃ jalpanti vañcitāḥ paraiḥ /
kurvanti dyūtakārasya karṇanāsādichedanam // MSS_8803

karkaśatarkavicāra- vyagraḥ kiṃ vetti kāvyahṛdayāni /
grāmya iva kṛṣivilagnaś cañcalanayanāvacorahasyāni // MSS_8804

karkaśena tu cāpena yaḥ kṛṣṭau hīnamuṣṭinā /
matsyapucchā gatis tasya sāyakasya prakīrtitā // MSS_8805

karkoṭikārkayormūlaṃ cūrṇayitvā ca sarṣapān /
sarpiṣā pāyayen mantrī sthāvarakṣveḍaśāntaye // MSS_8806

karṇaṃ cakṣurajīgaṇattava pitus tātaḥ pitā te punaḥ śaktyādhārakumāramapyajagaṇattaṃ kātaratvena saḥ /
devogānmahiṣīti paśyati jagattvevaṃ vivektuṃ punaḥ prāgalbhyaṃ prathayanti vastadapi ca prajñādhanāḥ sādhavaḥ // MSS_8807

karṇaḥ sarvaśirogatastribhuvane karṇena kiṃ na śrūtaṃ viśrāmyanti mṛgīdṛśāmapi dṛśaḥ karṇe na citraṃ kvacit /
āścaryaṃ punaretadeva yadayaṃ niśchidrasanmaṇḍalaḥ saptāmbhonidhimekhalāṃ vasumatīṃ dhatte jaganmaṇḍalaḥ // MSS_8808

karṇakalpitarasālamañjarī- piñjarīkṛtakapolamaṇḍalaḥ /
niṣpatannayanavāridhārayā rādhayā madhuripurnirīkṣyate // MSS_8809

karṇagateyamamoghā dṛṣṭis tava śaktirindradattā ca /
sā nāsāditavijayā kvacidapi nāpārthapatiteyam //
karṇadvayāvanatakāñcanatālapatrā veṇyantalambimaṇimauktikahemagucchā /
kūrpāsakotkavacitastanabāhumūlā lāṭī nitambaparivṛttadaśāntanīvī // MSS_8810

karṇalaṅghiguṇotkarṣā vadānyā dhanvino yathā /
niṣphalān na vimuñcanti mārgaṇān samitau sthitā // MSS_8811

karṇaviṣeṇa ca bhagnaḥ kiṃ kiṃ na karoti bāliśo lokaḥ /
kṣapaṇakatāmapi dhatte pibati surāṃ narakapālena // MSS_8812

karṇas tvacaṃ śibirmāṃsaṃ jīvaṃ jīmūtavāhanaḥ /
dadau dadhīcirasthīni nāstyadeyaṃ mahātmanām //
karṇasphuratkanakakuṇḍalakāntiramyam ādṛṣṭigocarakucadvayalobhanīyam /
kāleyabindukalikāyitakuṅkumāṅkaṃ karṇāṭayauvatamidaṃ kamanīyarūpam // MSS_8813

karṇasya bhūṣaṇamidaṃ mamāyativirodhinaḥ /
iti karṇotpalaṃ prāyas tava dṛṣṭyā vilaṅghyate // MSS_8814

karṇākṣidantacchadabāhupāṇi- pādādinaḥ svākhilatulyajetuḥ /
udvegabhāgadvayatābhimānād ihaiva vedhā vyadhita dvitīyam // MSS_8815

karṇāgranthitakiṃtanurnataśirā bibhrajjarājarjara- sphiksaṃdhipraviveśitapravicalallāṅgūlanālaḥ kṣaṇam /
ārād vīkṣya vipakṣamākramakṛtakrodhasphuratkandharaṃ śvā mallīkalikāvikāśidaśanaḥ kiṃcit kvaṇan gacchati // MSS_8816

karṇāgre pīḍite yeṣāṃ sindūrābhasya darśanam /
śoṇitasya bhavet kṣipraṃ te vāhyāścirajīvinaḥ // MSS_8817

karṇāṭaṃ dehi karṇādhikavidhivihitatyāga lāṭaṃ lalāṭa- prottuṅga drāviḍaṃ vā pracalabhujabalaprauḍhimāgāḍharāḍham /
prasphūrjadgurjaraṃ vā dalitaripuvadhūgarbha vaidarbhakaṃ vā gājī rājīvadṛṣṭe kuśaśatamathavā śāhajallāludīna // MSS_8818

karṇāṭīdaśanāṅkitaḥ śitamahārāṣṭrīkaṭākṣāhatataḥ prauḍhāndhrīstanapīḍitaḥ praṇayinībhrūbhaṅgavitrāsitaḥ /
lāṭībāhuviveṣṭitaśca malayastrītarjanītarjitaḥ so'yaṃ saṃprati rājaśekharakavirvārāṇasīṃ vāñchati // MSS_8819

karṇābhyarṇavidīrṇasṛkkavikaṭavyādānadīptāgnibhir daṃṣṭrākoṭiviśaṅkaṭairita ito dhāvadbhirākīryate /
vidyutpuñjanikāśakeśanayanabhrūśmaśrujālairna bho lakṣyālakṣyaviśuṣkadīrghavapuṣāmulkāmu khānāṃ mukhaiḥ // MSS_8820

karṇābhyarṇāriśṛṅgakṣatirudhirarasāsvādanābaddhagardha- dhvāṅkṣacchāyāttabhītipratihatadhavalīvargasaṃ vardhanecchaḥ /
śīlavyākruddhagopīlaguḍahatinamatpṛṣṭhavaṃśaḥ kathaṃcit prātaḥ kedāranīraṃ kalamadalabhiyā kūṇitākṣo mahokṣaḥ // MSS_8821

karṇāmṛtaṃ sūkrisaṃ vimucya doṣe prayatnaḥ sumahān khalānām /
nirīkṣate kelivanaṃ praviśya kramelakaḥ kaṇṭakajālameva // MSS_8822

karṇāruntudamantareṇa raṇitaṃ gāhasva kāka svayam mākandaṃ makarandasundaramidaṃ tvāṃ kokilaṃ manmahe /
bhavyāni sthalasauṣṭhavena katicid vastūni kastūrikāṃ nepālakṣitipālabhālatilake paṅkaṃ na śaṅketa kaḥ // MSS_8823

karṇāruntudameva kokilarutaṃ tasyāḥ śrute bhāṣite candre lokarucis tadānanaruceḥ prāgeva saṃdarśanāt /
cakṣurmīlanameva tannayanayoragre mṛgīṇāṃ varaṃ haimo vallyapi tāvadeva lalitā yāvanna sā lakṣyate // MSS_8824

karṇārpito lodhrakaṣāyarūkṣe gorocanākṣepanitāntagaure /
tasyāḥ kapole parabhāgalābhād babandha cakṣūṃṣi yavaprarohaḥ //
karṇālaṅkaraṇaṃ kadā kṛtamiti sparśaḥ kapole kṛtaḥ kīdṛk kāntamaho nu kañcukamiti nyastaḥ karo vakṣasi /
rāgaḥ sāhajikaḥ kimeṣa vadane'pyasparśi bimbādharo mogdhyenaiva mṛgīdṛśi vyavasitaṃ nirvighnamāsīnmama // MSS_8825

karṇāhativyatikaraṃ kariṇāmupekṣya dānaṃ vyavasyati madhruvrata eṣa tiktam /
smartavyatāmupagateṣu saroruheṣu dhig jīvitavyasanamasya malīmasasya // MSS_8826

karṇikādiṣviva svarṇam arṇavādiṣvivodakam /
bhediṣvabhedi yat tasmai parasmai mahase namaḥ // MSS_8827

karṇikāralatāḥ phullakusumākulaṣaṭpadāḥ /
sakajjalaśikhā rejur dīpamālā ivojjvalāḥ // MSS_8828

karṇikārasasauvīraguptāṃ trikaṭumādhavīm /
yaṣṭīdhānyaguḍakṣīraṃ daṣṭo mattaśunā pibet // MSS_8829

karṇinālīkanārācā nirharanti śarīrataḥ /
vākśalyas tu na nirhartuṃ śakyo hṛdiśayo hi saḥ // MSS_8830

karṇe kāntāgamanavacanaśrāviṇi svarṇabhūṣāṃ tasyādarśinyakṛta nayane śyāmikāmañjanena /
sthāpyaḥ kutra priya iti parāmṛśya hārāvṛtāṅke hṛtparyaṅke pulakapaṭalītūlikāmāstṛṇoti // MSS_8831

karṇeṃ cāmaracārukambukalikā kaṇṭhe maṇīnāṃ gaṇaḥ sindūraprakaraḥ śiraḥparisare pārśvāntike kiṅkiṇī /
labdhaścen nṛpavāhanena kariṇā baddhena bhūṣāvidhis tat kiṃ bhūdharadhūlidhūsaratanurmānyo na vanyaḥ karī // MSS_8832

karṇejapaḥ kuṭilamūrtirasavyapāṇir agresaras taditaras tava baddhamuṣṭiḥ /
tanmārgaṇās tadapi lakṣamamī labhante dhānuṣka tat kimapi kauśalamadbhutaṃ te // MSS_8833

karṇejapā api sadā kuṭilasvabhāvā duṣṭāśayā nirabhisaṃdhitavairibhūtāḥ /
sohārdahṛṣṭahṛdayā mayi santu yeṣāṃ jihvāpaṭurvinimayeṣu guṇā guṇānām // MSS_8834

karṇejapānāṃ vacanaprapañcān- mahātmanaḥ kvāpi na dūṣayanti /
bhujaṅgamānāṃ garalaprasaṅgān- nāpeyatāṃ yānti mahāsarāṃsi // MSS_8835

karṇe tat kathayanti dundubhiravai rāṣṭre yadudghoṣitaṃ tannamrāṅgatayā vadanti karuṇaṃ yasmāt trapāvān bhavet /
ślāghante tadudīryate yadariṇāpyugraṃ na marmāntakṛd ye kecin nanu śāṭhyamaugdhyanidhayas te bhūbhṛtāṃ rañjakāḥ // MSS_8836

karṇe tāṭaṅkalakṣmīmurasi makarikāpatramūrau dukūlaṃ savye'rdhe dakṣiṇe ca dvirasanabhasitavyālakṛttīrdadhānaḥ /
kaṇṭhe niḥsīmaśīrṣasrajamatha vidadhadvīkṣitaḥ śailaputryā sabhrūvikṣepamantaḥsmitalalitamukho bhūtabhartāvatād vaḥ // MSS_8837

karṇe tāladalaṃ tanau malayajaṃ karpūravāsoṃ'śuke cūle gumphitaketakīdalabharaḥ kaṇṭhe navaikāvalī /
vāsaḥ śrīvanavāsasīmani vacaśrīḥ satkaveruktayo vaktre nāgarakhaṇḍamastu purataḥ premākulāḥ kuntalāḥ // MSS_8838

karṇena ghātayitvā ghaṭotkacaṃ śakraśaktinirmokṣāt /
jīvitamarakṣi pārthaiḥ svātmānaṃ sarvato rakṣet // MSS_8839

karṇena nirjito'smīti cintāṃ cintāmaṇe tyaja /
jitā devadrumāḥ pañca na duḥkhaṃ pañcabhiḥ saha // MSS_8840

karṇe baddhā ravau śvetaturaṃgaripumūlikā /
sarvajvaraharā śvetamandārasya ca mūlikā // MSS_8841

karṇe yanna kṛtaṃ sakhījanavaco yannādṛtā bandhuvāk yat pāde nipatannapi priyatamaḥ karṇotpalenāhataḥ /
tenendurdahanāyate malayajālepaḥ sphuliṅgāyate rātriḥ kalpaśatāyate bisalatāhāro'pi bhārāyate // MSS_8842

karṇe'vataṃsayitumarpayituṃ śikhāsu māṣṭuṃ ratiśramajalaṃ caṣake nidhātum /
kaṇṭhe guṇaṃ racayituṃ valayān rvidhātuṃ strīṇāṃ mano'tilulubhe śaśinaḥ kareṣu // MSS_8843

karṇottaṃsaḥ śiśuśukavadhūpicchalīlaṃ śirīṣaṃ sāntaḥsūtrāḥ parimalamuco mallikānāṃ ca hārāḥ /
muktāgaurairvalayaracanākandalāgrairbisānāṃ grīṣmārambhe ramayati navaṃ maṇḍanaṃ kāminīnām // MSS_8844

karṇottālitakuntalāntanipatattoyakṣaṇāsaṅginā hāreṇeva vṛtastanī pulakitā śītena sītkāriṇī /
nirdhautāñjanaśoṇakoṇanayanā snānāvasāne'ṅganā prasyandatkabarībharā na kurute kasya spṛhārdraṃ manaḥ //
karṇotpalaṃ kaṭākṣāḥ kāntiste kanakakañcukaviśeṣaḥ /
hasitāni sindhukanye hārāsstanaśailanirjhaṃravihārāḥ // MSS_8845

karṇotpalānnayanamapi gaticyutātte tanmīlane mukhamayaṃ na jahāti bhṛṅgaḥ /
yenaivamadya vinivārayasi pramatte tasmin kare'pi na kimambujasāmyadoṣaḥ // MSS_8846

karṇotpalenāpi mukhaṃ sanāthaṃ labheta netradyutinirjitena /
yadyetadīyena tataḥ kṛtārthā svacakṣuṣī kiṃ kurute kuraṅgī // MSS_8847

karṇotsaṅgavisarpiṇī nayanayoḥ kāntirvataṃsotpalaṃ lākṣāsaṃbhramanirvyapekṣamadharaṃ lāvaṇyamevāñcati /
hāro'syāḥ smitacandrikaiva kucayoraṅgaprabhā kañcukī tanvyāḥ kevalamaṅgabhāramadhunā manye paraṃ bhūṣaṇam // MSS_8848

karṇau tāvat kuvalayadṛśāṃ locanāmbhoruhābhyām abhyākrāntau kanakaruciro bhāladeśo'pi neyaḥ /
ityāśaṅkākulitamanasā vedhasā kajjalaughaiḥ sīmārekhā vyaraci nibiḍabhrūlatākaitavena // MSS_8849

karṇau sapatnyaḥ praviśālayeyur viśālayeyurna kadāpi netre /
vidyā sadabhyāsavaśena labhyā saujanyamabhyāsavaśādalabhyam //
kartavyaṃ jinavandanaṃ vidhiparairharṣollasanmānasaiḥ saccāritravibhūṣitāḥ pratidinaṃ sevyāḥ sadā sādhavaḥ /
śrotavyaṃ ca dine dine jinavaco mithyātvanirnāśanaṃ dānādau vratapālane ca satataṃ kāryā ratiḥ śrāvakaiḥ // MSS_8850

kartavyaṃ tveva karmeti manoreṣa viniścayaḥ /
ekāntena hyanīho'yaṃ parābhavati pūruṣaḥ // MSS_8851

kartavyaṃ na karoti bandhubhirapi snehātmabhirbodhitaḥ kāmitvādavamanyate hitamataṃ dhīro'pyabhīṣṭaṃ naraḥ /
niṣkāmasya na vikriyā tanubhṛto loke kvacid dṛśyate yattasmādidameva mūlamakhilānarthasya nirdhāritam // MSS_8852

kartavyaṃ bhūmipālena śaraṇāgatarakṣaṇam /
kapotarakṣaṇaṃ śyenāt kṛtvā kīrtiṃ śibirgataḥ // MSS_8853

kartavyaṃ vacanaṃ sarvaiḥ samūhahitavādinām /
... ... ... ... ... ... // MSS_8854

kartavyaḥ pratidivasaṃ prasannacittaiḥ svalpo'pi vrataniyamopavāsadharmaḥ /
prāṇeṣu praharati nityameva mṛtyur bhūtānāṃ mahati kṛte'pi hi prayatne // MSS_8855

kartavyaḥ saṃcayo nityaṃ na tu kāryo'tisaṃcayaḥ /
atisaṃcayaśīlo'yaṃ dhanuṣā jambuko hataḥ // MSS_8856

kartavyameva kartavyaṃ prāṇaiḥ kaṇṭhagatairapi /
akartavyaṃ na kartavyaṃ prāṇaiḥ kaṇṭhagatairapi // MSS_8857

kartavyā cārthasāre'pi kāvye śabdavicitratā /
vinā ghaṇṭāṭaṇatkāraṃ gajo gacchanna śobhate // MSS_8858

kartavyāni ca mitrāṇi durbalāni balāni ca /
paśya kūrmapatirbaddho mūṣikeṇa vimocitaḥ // MSS_8859

kartavyānyeva mitrāṇi sabalānyabalāni ca /
hastiyūthaṃ vane baddhaṃ mūṣakairyad vimocitam // MSS_8860

kartavye sāhasaṃ nityam utkaṭaṃ hi vigarhitam /
atisāhasadoṣeṇa bhīmaḥ sarpavaśaṃ gataḥ //
kartavyo guṇasaṃgrahaḥ parihate deyaṃ nijaṃ mānasaṃ śrotavyaṃ vacanāmṛtaṃ jinavacaḥ kāryaṃ yathāsthānavat /
dātavyaṃ yatipuṅgaveṣu nijakaṃ nyāyaprakalpyaṃ dhanaṃ śraddheyaṃ satataṃ satāṃ sucaritaśreyaskaro'yaṃ vidhiḥ // MSS_8861

kartavyo'pyāśrayaḥ śreyān phalaṃ bhāgyānusārataḥ /
nīlakaṇṭhasya kaṇṭhe'pi vāsukirvāyubhakṣakaḥ // MSS_8862

kartavyo bhrātṛṣu sneho vismartavyā guṇetarāḥ /
saṃbandho bandhubhiḥ śreyān lokayorubhayorapi // MSS_8863

kartavyo hṛdi vartate yadi tarorasyopakāras tadā mā kālaṃ gamayāmbuvāha samaye siñcainamambhobharaiḥ /
śīrṇe puṣpaphale dale vigalite mūle gate śuṣkatāṃ kasmai kiṃ hitamācariṣyasi parītāpas tu te sthāsyati // MSS_8864

kartā kārayitā caiva preṣako hyanumodakaḥ /
sakṛtaṃ duṣkṛtaṃ caiva catvāraḥ samabhāginaḥ // MSS_8865

kartā kārayitā caiva yaścaivamanumanyate /
śubhaṃ vā yadi vā pāpaṃ teṣāmapi samaṃ phalam / MSS_8866

kartā dyūtacchalānāṃ jatumayaśaraṇoddīpanaḥ so'timānī kṛṣṇākeśottarīyavyapanayanamarut pāṇḍavā yasya dāsāḥ /
rājā duḥśāsanādergururanujaśatasyāṅgarājasya mitraṃ kvāste duryodhano'sau kathayata na ruṣā druṣṭumabhyāgatau svaḥ // MSS_8867

kartuṃ trilocanādanyo na pārthavijayaṃ kṣamaḥ /
tadarthaḥ śakyate draṣṭuṃ locanadvayibhiḥ katham // MSS_8868

kartumakartuṃ śaktaḥ sakalaṃ jagadetadanyathākartum /
yastaṃ vihāya rāmaṃ kāmaṃ mā dhehi mānasānyasmin // MSS_8869

kartumiṣṭamaniṣṭaṃ vā kaḥ prabhurvidhinā vinā /
kartāramanyamāropya lokas tuṣyati kupyati // MSS_8870

kardamavadātmavaibhavam ullāsya ca mānavīṃ prajāṃ suciram /
tapanottāpapluṣṭaṃ svavapuḥ kṛtvā gataṃ sarasā // MSS_8871

karpāsabījamajjānāṃ cūrṇaṃ tailena pācayet /
tena saṃjāyate puṣpaṃ yuvatīnāṃ cirād gatam //
karpāsabhasmatakrāsthivarjaṃ sarvaṃ sitaṃ śubham /
govājigajadevarṣivarjaṃ kṛṣṇaṃ tu ninditam // MSS_8872

karpāsāsthipracayanicitā nirdhanaśrotriyāṇāṃ yeṣāṃ vātyāpravitatakuṭīprāṅgaṇāntā babhūvuḥ /
tatsaudhānāṃ parisarabhuvi tvatprasādādidānīṃ krīḍāyuddhacchidurayuvatīhāramuktāḥ patanti // MSS_8873

karpūraṃ candanaṃ kuṣṭhaṃ tulasī sarjasaṃbhavam /
mustaṃ śilārasaṃ caiva dhattūramagurus tathā // MSS_8874

śephālī śatapuṣpā ca sarṣapāstagaraṃ guḍaḥ /
tathā rudrajaṭā sarvam etadekatra kārayet // MSS_8875

(anena yogarājena dhūpitāmbarabhūṣaṇaḥ /
dhūpitāṅgastribhuvanaṃ manujaḥ kurute vaśam //) MSS_1564

karpūra iva dagdhopi śaktimān yo jane jane /
namo'stvavāryavīryāya tasmai makaraketave // MSS_8876

karpūragauraṃ karuṇāvatāraṃ saṃsārasāraṃ bhujagendrahāram /
sadā vasantaṃ hṛdayāravinde bhavaṃ bhavānīsahitaṃ namāmi // MSS_8877

karpūracandanarajo dhavalaṃ vahantīm āśyānacandanavilepanamaṅgamaṅgam /
antargatasya dahatī mahataḥ smarāgner dagdhasya saṃkṣayavaśādiva bhasmaśeṣam // MSS_8878

karpūradravaśīkarotkaramahānīhāramagnāmiva pratyagrāmṛtaphenapaṅkapaṭalīlepopadigdhāmiva /
svacchaikasphaṭikāśmaveśmajaṭharakṣiptāmiva kṣmāmimāṃ kurvan pārvaṇaśarvarīpatirasāvuddāmamuddyotate // MSS_8879

karpūradhūlidhavaladyutipūradhauta- diṅmaṇḍale śiśirarociṣi tasya yūnaḥ /
līlāśiroṃ'śukaniveśaviśeṣakḷpti- vyaktastanonnatirabhūnnayanāvanau sā //
karpūradhūlīracitālavālaḥ kastūrikākalpitadohadaśrīḥ /
himāmbupūrairabhiṣicyamānaḥ prāñcaṃ guṇaṃ muñcati kiṃ palāṇḍuḥ // MSS_8880

karpūradhūlīracitālavālaḥ kastūrikākuṅkumaliptadehaḥ /
suvarṇakumbhaiḥ pariṣicyamāno nijaṃ guṇaṃ muñcati kiṃ palāṇḍuḥ // MSS_8881

karpūrantaki ketakantaki śaradrākāśaśāṅkantaki śrīcandrantaki candanantaki sudhāsārācchapūrantaki /
kailāsantaki dugdhasāgaralasatsvacchācchadundhantaki śrīśambhuntaki kīrtayas tava vibho darvīkarendrantaki // MSS_8882

karpūranti sudhādravanti kamalāhāsanti haṃsanti ca prāleyanti himālayanti karakāsāranti hāranti ca /
trailokyāṅganaraṅgalaṅghimagatiprāgalbhyasaṃbhāvit āḥ śītāṃśoḥ kiraṇacchaṭā iva jayantyetarhi tatkīrtayaḥ // MSS_8883

karpūrapūracchavivādavidyā- saṃvāvadūkadyutiśuktitāmre /
indau nṛpadveṣi tamovitānaṃ sūryodaye roditi cakravākī // MSS_8884

karpūrapūratulanāṃ kalayanti kīrteḥ śrīrāmacandra tava yat kavayaḥ kathaṃ tat /
tvadvairiṇāmatitarāmapakīrtito'syāḥ syād dhūsaratvamiti tatra vayaṃ pratīmaḥ // MSS_8885

karpūrapratipanthino himagirigrāvāgrasaṃgharṣiṇaḥ kṣīrāmbhonidhimadhyagarbhajayino gaṅgaughasarvaṃkaṣāḥ /
svacchandaṃ haricandanadyutitudaḥ kundendusaṃvādinas tasyāsannaravindakandarucayo'neke guṇāḥ kecana // MSS_8886

karpūrabhallātakaśaṅkhacūrṇaṃ kṣāro yavānāṃ samanaḥśilaśca /
tailaṃ vipakvaṃ haritālamiśraṃ nirmūlalomāni karoti sadyaḥ // MSS_8887

karpūramiśrasehuṇḍadugdhalepena jāyate /
śephaso mahatī vṛddhiḥ kaṭhinastrīsukhāvahā // MSS_8888

karpūramiśreṇa ca kaṇṭakārī- bījodbhavenaiva rasena liptam /
liṅgaṃ rate drāvakaraṃ vadhūnāṃ saṃjāyate'tyantasukhāvahaṃ ca // MSS_8889

karpūra re parimalas tava marditasya śrīkhaṇḍa re parimalas tava gharṣitasya /
re kākatuṇḍa tava vahnigatasya gandhaḥ kastūrikā svayamathādhitagandhadṛṣṭā // MSS_8890

karpūravartiriva locanatāpahantrī phullāmbujasragiva kaṇṭhasukhaikahetuḥ /
cetaścamatkṛtipadaṃ kaviteva ramyā namyā narībhiramarīva hi sā vireje // MSS_8891

karpūrādapi kairavādapi dalatkundādapi svarṇadī- kallolādapi ketakādapi lalatkāntādṛgantādapi /
dūronmuktakalaṅkaśaṃkaraśiraḥśītāṃśukhaṇḍādapi śvetābhis tava kīrtibhirdhavalitā saptārṇavā medinī // MSS_8892

karpūrāmbuniṣekabhāji sarasairambhojinīnāṃ dalair āstīrṇe'pi vivartamānavapuṣoḥ srastasraji srastare /
mandonmeṣadṛśeḥ kimanyadabhavatsā kāpyavasthā tayor yasyāṃ candanacandracampakadalaśreṇyādi vahnīyate // MSS_8893

karpūrāyitasaikatāya śiśirakṣodāyamānātapa- vyūhāya vyajanānilāyitamahājhañjhāmarudraṃhase /
asmai tanvi nidāghavāsaravayomadhyābhisārakramo- tsāhātyutsavasāhasāya mahate sauhārdamīhāmahe // MSS_8894

karpūrīyanti bhūmau sarasi sarabhasaṃ kairavīyanti gaṅgā- kallolīyanti nāke diśi diśi paritaḥ ketakīyanti kiṃ ca /
haṃsīyantyantarikṣe kamaladaladṛśāṃ mauktikīyanti kaṇṭhe śuktīyanyamburāśau viśadavisaruco raśmayaḥ śītaraśmeḥ // MSS_8895

karpūreṇa sthalaviracanā kuṅkumenālavālaṃ mādhvīkāni pratidinapayaḥ pañcabāṇaḥ kṛṣāṇaḥ /
tatrotpannā yadi kila bhavet kāñcanī kāpi vallī sā cedasyāḥ kimapi labhate subhruvaḥ saukumāryam // MSS_8896

karpūraiḥ kimapūri kiṃ malayajairālepi kiṃ pāradair akṣāli sphaṭikopalaiḥ kimaghaṭi dyāvāpṛthivyorvapuḥ /
etat tarkaya kairavaklamahare śṛṅgāradīkṣāgurau dikkāntāmukure cakorasuhṛdi prauḍhe tuṣāratviṣi // MSS_8897

karpūrairiva pāradairiva sudhāsyandairivāplāvite jāte hanta divāpi deva kakubhāṃ garbhe bhavatkīrtibhiḥ /
dhṛtvāṅge kavacaṃ nibadhya śaradhiṃ kṛtvā puro mādhavaṃ kāmaḥ kairavabāndhavodayadhiyā dhunvan dhanurdhāvati // MSS_8898

karma khalviha kartavyaṃ jātenāmitrakarśana /
akarmāṇo hi jīvanti sthāvarā netare janāḥ // MSS_8899

karma cātmahitaṃ kāryaṃ tīkṣṇaṃ vā yadi vā mṛdu /
grasyate'karmaśīlas tu sadānarthairakiṃcanaḥ // MSS_8900

karma caiva hi sarveṣāṃ kāraṇānāṃ prayojakam /
śreyaḥpāpīyasāṃ cātra phalaṃ bhavati karmaṇām // MSS_8901

karmajanyaśarīreṣu romāḥ śārīramānasāḥ /
śarā iva patantīha vimuktā dṛḍhadhanvibhiḥ // MSS_8902

karmajāḥ prabhavantyeva yathākālamupadravāḥ /
etattu kaṣṭaṃ yacchatruḥ kartāhamiti manyate //
karma jīvaṃ ca saṃśliṣṭaṃ parijñātātmaniścayaḥ /
vibhinnīkurute sādhuḥ sāmāyikaśalākayā // MSS_8903

karmajñānaṃ ca mokṣāya karmaṇyartho'dhikāritā /
ato'rthenaiva kaivalyaṃ na kaivalyena labhyate // MSS_8904

karmaṇaḥ phalanirvṛttiṃ svayamaśnāti kārakaḥ /
pratyakṣaṃ dṛśyate loke kṛtasyāpyakṛtasya ca // MSS_8905

karmaṇaḥ saṃcayāt svarganarakau mokṣabandhane /
karmaṇo jñāyate jantur bījādiva navāṅkuraḥ // MSS_8906

karmaṇaḥ sukṛtasyāhuḥ sāttvikaṃ nirmalaṃ phalam /
rajasas tu phalaṃ duḥkham ajñānaṃ tamasaḥ phalam // MSS_8907

sattvāt saṃjāyate jñānaṃ rajaso lobha eva ca /
pramādamohau tamaso bhavato'jñānameva ca // MSS_8908

karmaṇāṃ tu praśastānām anuṣṭhānaṃ sukhāvaham /
teṣāmevānanuṣṭhānaṃ paścāt tāpakaraṃ mahat // MSS_8909

karmaṇācaritaṃ pūrvaṃ sadbhirācaritaṃ ca yat /
tadevāsthāya modante dāntāḥ śamaparāyaṇāḥ // MSS_8910

karmaṇā jāyate jantuḥ karmaṇaiva vilīyate /
sukhaṃ duḥkhaṃ bhayaṃ kṣemaṃ karmaṇaivābhipadyate // MSS_8911

asti cedīśvaraḥ kaścit phalarūpyanyakarmaṇām /
kartāraṃ bhajate so'pi na hyakartuḥ prabhurhi saḥ // MSS_8912

karmaṇā takṣakāreṇa manuṣyo yattu putrikā /
vāsanārajjumākṛṣya savaṃkarmasu coditaḥ //
karmaṇā badhyate jantur vidyayā tu pramucyate /
tasmāt karma na kurvanti yatayaḥ pāradarśinaḥ // MSS_8913

karmaṇā bādhyate buddhir buddhyā karma na bādhyate /
subuddhirapi yad rāmo haimaṃ hariṇamanvagāt // MSS_8914

karmaṇā manasā vācā yatnāddharmaṃ samācaret /
asvargyaṃ lokavidviṣṭaṃ dharmyamapyācaren na tu // MSS_8915

karmaṇā manasā vācā yadabhīkṣṇaṃ niṣevate /
tadevāpaharatyenaṃ tasmāt kalyāṇamācaret //
karmaṇā manasā vācā sarvabhūteṣu sarvadā /
akleśajananaṃ proktaṃ tvahiṃsā paramarṣibhiḥ // MSS_8916

karmaṇāmiṣṭaduṣṭānāṃ jāyate phalasaṃkṣayaḥ /
cetaso'rthakaṣāyatvād yatra sā ghvastirucyate //
karmaṇā mohanīyena mohitaṃ sakalaṃ jagat /
dhanyā mohaṃ samutsārya tapasyanti mahādhiyaḥ // MSS_8917

karmaṇā yena teneha mṛdunā dāruṇena vā /
uddhared dīnamātmānaṃ samartho dharmamācaret // MSS_8918

karmaṇā rahitaṃ jñānaṃ paṅgunā sadṛśaṃ bhavet /
na tena prāpyate kiṃcit na ca kiṃcit prasādhyate // MSS_8919

evaṃ jñānena hīnaṃ yat karmāndhena samaṃ smṛtam /
mārgo vā mārgalakṣyaṃ vā naiva tasya pratīyate // MSS_8920

karmaṇā manasā vācā kartavyaṃ karma kurvataḥ /
tasmādeveṣṭasaṃsiddhiś caturasrā prajāyate // MSS_8921

karmaṇaiva hi saṃsiddhim āsthitā janakādayaḥ /
lokasaṃgrahamevāpi saṃpaśyan kartumarhasi // MSS_8922

karmaṇo'pi pradhānatvaṃ kiṃ kurvanti śubhā grahāḥ /
vasiṣṭhadattalagne'pi jānakī duḥkhabhāginī // MSS_8923

karmaṇo yasya yaḥ kālaḥ tatkālavyāpinī tithiḥ /
tayā karmāṇi kurvīta hrāsavṛddhiṃ na kārayet // MSS_8924

karmaṇo hi pradhānena buddhinā kiṃ prayojanam /
pāṣāṇasya kuto buddhis tato devo bhaviṣyati // MSS_8925

karmaṇo hyapi boddhavyaṃ boddhavyaṃ ca vikarmaṇaḥ /
akarmaṇaśca boddhavyaṃ gahanā karmaṇo gatiḥ // MSS_8926

karmaṇyakarma yaḥ paśyed akarmaṇi ca karma yaḥ /
sa buddhimān manuṣyeṣu sa yuktaḥ kṛtsnakarmakṛt // MSS_8927

karmaṇyakarmavidhireṣa yadācaranti karmāṇi tattadanubandhajihāsayeti /
satyaṃ tathāpyabhinavo bhavitā na bandhaḥ prācīnabandhaharaṇe ka ivābhyupāyaḥ // MSS_8928

karmaṇyakovidāḥ stabdhā mūrkhāḥ paṇḍitamāninaḥ /
vadanti cāṭukān mūḍhā yayā mādhvyā girotsukāḥ // MSS_8929

karmaṇyevādhikāras te mā phaleṣu kadācana /
mā karmaphalaheturbhūr mā te saṅgo'stvakarmaṇi // MSS_8930

karma tyajema yadi nūnamadhaḥ patema yadyācarema na kadāpi bhavaṃ tarema /
karma tyajediti carediti ca pravṛttā bhāvena kena nigamā iti na pratīmaḥ // MSS_8931

karmadāyādaval lokaḥ karmasaṃbandhalakṣaṇaḥ /
karmāṇi codayantīha yathānyonyaṃ tathā vayam // MSS_8932

karmabrahmavicāraṇāṃ vijahato bhogāpavargapradāṃ ghoṣaṃ kaṃcana kaṇṭhaśoṣaphalakaṃ kurvantyamī tārkikāḥ /
pratyakṣaṃ na punāti nāpaharate pāpāni pīlucchaṭā vyaptirnāvati naiva pātyanumitirno pakṣatā rakṣati // MSS_8933

karmabhiḥ svairavāptasya janmanaḥ pitarau yathā /
rājñaṃ tathānye rājyasya pravṛttāveva kāraṇam // MSS_8934

karmabhūmimimāṃ prāpya kartavyaṃ karma yacchubham /
agnirvāyuśca somaśca karmaṇāṃ phalabhāginaḥ // MSS_8935

karmabhūmiriyaṃ brahman phalabhūmirasau matā /
iha yat kriyate karma tat paratropabhujyate // MSS_8936

karma lokaviruddhaṃ tu kurvāṇaṃ kṣaṇadācara /
tīkṣṇaṃ sarvajano hanti sarpaṃ duṣṭamivāgatam // MSS_8937

karma sarvottamaṃ kiṃ me karaṇīyaṃ bhavediti /
mānavaḥ prabhaved vettuṃ labdhvā sthairyaṃ śamaṃ tathā // MSS_8938

karmāṇi janmāntarasaṃcitāni mahānti vijñānamahāhutāśe /
sarvāṇi dagdhāni bhavanti sadyo mahānalasyāsti kimārdrabhāvaḥ // MSS_8939

karmāṇi badhnanti śubhāśubhāni kartātramaupādhikameva jīvam /
paraṃ na tatsākṣiṇamastadoṣam ābhīramadyāt kimaje śayāne // MSS_8940

karmāṇi yāni loke duḥkhanimittāni lajjanīyāni /
sarvāṇi tāni kurute jaṭharanarendrasya vaśamito jantuḥ //
karmāṇi sarvāṇi ca mohanīye duḥkhāni sarvāṇi daridratāyām /
pāpāni sarvāṇi ca cauryabhāve doṣā aśeṣā anṛte bhavanti // MSS_8941

karmāṇyārabhamāṇānāṃ duḥkhahatyai sukhāya ca /
paśyet pākaviparyāsaṃ mithunīcāriṇāṃ nṛṇām // MSS_8942

karmāniṣṭaṃ vidhatte bhavati paravaśo lajjate no janānāṃ dharmādharmau na vetti tyajati gurukulaṃ sevate nīcalokam /
bhūtvā prājñaḥ kulīnaḥ prathitapṛthuguṇo mānanīyo budho'pi grasto yenātra dehī nuda madanaripuṃ jīva taṃ buḥkhadakṣam //
karmānubhāvaduḥkhita evaṃ mohāndhakāragahanavati /
andha iva durgamārge bhramati hi saṃsārakāntāre // MSS_8943

karmānumeyāḥ sarvatra parokṣaguṇavṛttayaḥ /
tasmāt parokṣavṛttīnāṃ phalaiḥ karma vibhāvayet // MSS_8944

karmānyajanmani kṛtaṃ sadasacca daivaṃ tat kevalaṃ bhavati janmani satkulādye /
bālyāt paraṃ vinayasauṣṭhavapātratāpi puṃdaivajā kṛṣivadityata udyameta // MSS_8945

karmāparādhāt sattvānāṃ vināśe samupasthite /
anayo nayarūpeṇa buddhimākramya tiṣṭhati // MSS_8946

karmāyattaṃ phalaṃ puṃsāṃ buddhiḥ karmānusāriṇī /
tathāpi sudhiyā bhāvyaṃ suvicāryaiva kurvatā // MSS_8947

karmāraṇyaṃ dahati śikhivanmātṛvatpāti duḥkhāt samyagrītiṃ vadati guruvat svāmivad yad bibharti /
tattvātattvaprakaṭanapaṭuḥ spaṣṭamāpnoti pūtaṃ tat saṃjñānaṃ vigalitamalaṃ jñānadānena martyaḥ // MSS_8948

karmendriyāṇi saṃyamya ya āste manasā smaran /
indriyārthān rvimūḍhātmā mithyācāraḥ sa ucyate // MSS_8949

yas tv indriyāṇi manasā niyamyārabhate'rjuna /
karmendriyaiḥ karmayogam asaktaḥ sa viśiṣyate //
karmendhanaṃ yadajñānāt saṃcitaṃ janmakānane /
upavāsaśikhī sarvaṃ tadbhasmīkurute kṣaṇāt //
karmendhanaṃ samāśritya dṛḍhā sadbhāvanāhutiḥ /
dharmadhyānāgninā kāryā dīkṣitenāgnikārikā // MSS_8950

karmaiva kāraṇaṃ cātra sugatiṃ durgatiṃ prati /
karmaiva prāktanamapi kṣaṇaṃ kiṃ ko'sti cākriyaḥ // MSS_8951

karmoktinarmanirmāṇaiḥ prātaḥ prātaḥ pradhāvatām /
dhanaṃ dhanaṃ pralapatāṃ nidhanaṃ vismṛtaṃ nṛṇām //
karmodayād bhavagatir bhavagatimūlā śarīranirvṛttiḥ /
dehādindriyaviṣayā viṣayanimitte ca sukhaduḥkhe // MSS_8952

kāryasya niḥsaṃśayamātmahetoḥ sarūpatāṃ hetubhirabhyupetya /
duḥkhasya kāryaṃ sukhamāmanantaḥ svenaiva vākyena hatā varākāḥ // MSS_8953

karṣaṇānveṣaṇe yātuḥ kṣutaṃ jaladavṛṣṭaye /
hemādibhūṣaṇe navye vidhṛte bhūṣaṇāptaye // MSS_8954

karṣati vapati lunīte dīvyati sīvyati punāti vayate ca /
vidadhāti kiṃ na kṛtyaṃ jaṭharānalaśāntaye tanumān // MSS_8955

karṣadbhiḥ sicayāñcalānatirasāt kurvadbhirāliṅganaṃ gṛhṇānaiḥ kacamālikhadbhiradharaṃ vidrāvayadbhiḥ kucau /
pratyakṣe'pi kaliṅgamaṇḍalapaterantaḥpurāṇāmaho dhikkaṣṭaṃ viṭapairviṭairiva vane kiṃ nāma nāceṣṭitam // MSS_8956

kalaṃ kamuktaṃ tanumadhyanāmikā stanadvayī ca tvadṛte na hantyataḥ /
na yāti bhūtaṃ gaṇane bhavanmukhe kalaṅkamuktaṃ tanumadhyanāmikā // MSS_8957

kalakaṇṭha gaṇāsvādye kāmasyāstre nijāṅkure /
nimbavṛttibhirudgadīrṇe na cūtaḥ paritapyate // MSS_8958

kalakalamaparā mudhā vidhāya kṣititilakān nayanāntamāsasāda /
avatarati mṛgīdṛśāṃ tṛtīyaṃ manasijacakṣurupāyadarśaneṣu // MSS_8959

kalakokilanādavivādabalad- bhramarāvalilolarasāladruma- /
kramamālatikādikadambalasat- kusumāgamamodamanojaśaraiḥ // MSS_8960

paripīḍitayā vidhusāndrakalā- kamalākaracampakasaṃgadadhat- /
pavanairanucintitayā priya sā sakhi samprati kiṃ kriyate'balayā // MSS_8961

kalakvaṇitagarbheṇa kaṇṭhenāghūrṇitekṣaṇaḥ /
pārāvataḥ paribhramya riraṃsuścumbati priyām // MSS_8962

kalakvāṇe vīṇe virama raṇitāt kokila sakhe sakhedo mābhūstvaṃ druhiṇavihitaste paribhavaḥ /
sudhe muñca spardhāmadharamadhusaṃsargasarasāḥ sphuṭantyetā vācaḥ kimapi kamanīyā mṛgadṛśaḥ // MSS_8963

kalaṅkadāśo gaganāmburāśau prasārya candrātapatantujālam /
lagnoḍumīnāṃllaghu saṃjighṛkṣuś candraplavasthaścaramāvdhimeti // MSS_8964

kalaṅkayanti sanmārgajuṣaḥ paribhavantyalam /
vātyā ivāticapalāḥ striyo bhūrirajovṛtāḥ // MSS_8965

tat tāsu na prasaktavyaṃ dhīrasattvaiḥ subuddhibhiḥ /
śīlamabhyasanīyaṃ tu vītarāgapadāptaye // MSS_8966

kalaṅkahīnaḥ kṣayadoṣaśūnyaḥ sadā nivṛttas tamaso bhayācca /
batābhaviṣyad dvijanāyako'pi tadāpi manye na tavānanābham // MSS_8967

kalaṅkinaḥ priye doṣākarasya ca jaḍasya ca /
na jātu śaktirindos te mukhena pratigarjitum // MSS_8968

kalaṅkini jale kvāpi sauraṃ pratiphalan mahaḥ /
tamo'pahatvaṃ tanute samṛddhiṃ ca dine dine // MSS_8969

kalaṅkī niḥśaṅkaṃ paritapatu śītadyutirasau bhujaṅgavyāsaṅgīvamatu garalaṃ candanarasaḥ /
svayaṃ dagdho dāhaṃ vitaratu manobhūrapi bhṛśaṃ jagatprāṇa prāṇānapaharasi kiṃ te samucitam //
kalaṅkena yathā candraḥ kṣāreṇa lavaṇāmbudhiḥ /
kalahena tathā bhāti jñānavānāpi mānavaḥ // MSS_8970

kalatraṃ pṛṣṭhataḥ kṛtvā ramate yaḥ parastriyaḥ /
adharmaścāpadastasya sadyaḥ phalati nityaśaḥ // MSS_8971

kalatracintākucitasya puṃsaḥ śrutaṃ ca śīlaṃ ca guṇāśca sarve /
apakvakumbhe nihitā ivāpaḥ prayānti dehena samaṃ vināśam // MSS_8972

kalatranindāguruṇā kilaivam abhyāhataṃ kīrtiviparyayeṇa /
ayoghanenāya ivābhitaptaṃ vaidehibandhor hṛdayaṃ vidadre // MSS_8973

kalatraputrādinimittataḥ kdacid vinindyarūpe vihite'pi karmaṇi /
idaṃ kṛtaṃ karma vininditaṃ satāṃ mayeti bhavyaścakito vinindati // MSS_8974

kalatrabhāreṇa vilolanīvinā galaddukūlastanaśālinorasā /
valivyapāyasphuṭaromarājinā nirāyatattvādudareṇa tāmyatā // MSS_8975

vilambamānākulakeśapāśayā kayācidāviṣkṛtabāhumūlayā /
taruprasūnānyapadiśya sādaraṃ manodhināthasya manaḥ samādade // MSS_8976

kalatramātmā suhṛdo dhanāni vṛthā bhavantīha nimeṣamātrāt /
muhurmuhuś cākulitāni tāni tasmān na vidvānativigrahī syāt //
kalatraharaṇalkeśāt khinnānāmātmanastanau /
dhartumutsukatā naṣṭeḥ sudṛśāṃ sudhiyāmiva // MSS_8977

kalabha tavāntikamāgatam alimetaṃ mā kadāpyavajñāsīḥ /
api dānasundarāṇāṃ dvipadhuryāṇāmayaṃ śirodhāryaḥ // MSS_8978

kalamākrāntaviśvasya maṣīkṛṣṇasya bhoginaḥ /
āsannabandhanasyānte divirasya dhanena kim // MSS_8979

kalamaṃ phalabhārātigurumūrdhatayā śanaiḥ /
vināmāntikodbhūtaṃ samāghrātumivotpalam //
kalamadhuraraktakaṇṭhī śayane madirālasā samadanā ca /
vaktrāparavaktrābhyām upatiṣṭhatu vāramukhyā tvām // MSS_8980

kalamāḥ pākavinamrā mūlatalāghrātasurabhikalhārāḥ /
pavanākampitaśirasaḥ prāyaḥ kurvanti parimalaślāghām // MSS_8981

kalamāntanirgatamaṣī- binduvyājena sāñjanāśrukaṇā /
kāyasthaluṇṭhyamānā roditi khinneva rājaśrīḥ // MSS_8982

kalaya kamalamasmirnnityudīrya sthitānāṃ pratiphalitamukheṣu nyastahastāravindāḥ /
sphaṭikavipinamadhye māṇikapreyasīnāṃ nibhṛtahasitapātraṃ yatra yātā yuvānaḥ // MSS_8983

kalayati kamalopamānamakṣṇoḥ prathayati vāci sudhārasasya sāmyam /
sakhi kathaya kimācarāmi kānte samajani tatra sahiṣṇutaiva doṣaḥ // MSS_8984

kalayati kiṃ na sadā phalatāṃ bahuphalatāṃ ca sa vṛkṣaḥ /
yasya paropakṛtau kaścin na sapakṣo'pi vipakṣaḥ // MSS_8985

kalayati kuvalayamālā- lalitaṃ kuṭilaḥ kaṭākṣavikṣepaḥ /
adharaḥ kisalayalīlā- mānanamasyāḥ kalānidhivilāsam // MSS_8986

kalayati mama cetastalpamaṅgārakalpaṃ jvalayati mama gātraṃ candanaṃ candrakaśca /
tirayati mama netre mohajanmāndhakāro vikṛtabahuvikāraṃ manmatho māṃ dunoti // MSS_8987

kalayatu haṃsavilāsagatiṃ sa bakaḥ sarasi varākaḥ /
nīrakṣīravivekavidhau tasya kutaḥ paripākaḥ // MSS_8988

kalaya valayaṃ dhammille'sminniveśaya mallikāṃ racaya sicayaṃ muktāhāraṃ vibhūṣaya satvaram /
mṛgamadamaṣīpatrālepaṃ kuruṣva kapolayoḥ sahacari samāyātaḥ prātaḥ sa te hṛdayapriyaḥ // MSS_8989

kalayasi vayasya kasmāt tvaṃ ruciraṃ bhāratīśāstram /
atro'ktipratyuktau kalaya mitho bhūriśastrapātaraṇam // MSS_8990

kalayā tuṣārakiraṇasya puraḥ parimandabhinnatimiraughajaṭam /
kṣaṇamabhyapadyata janairna mṛṣā gaganaṃ gaṇādhipatimūrtiriti // MSS_8991

kalayātra prakāśyaṃ cet kiṃcidvā divyajīvane /
tasyāmapi prakāśā syād viśālā śāntirujjvalā //
kalaye kisalayamadharaṃ śaṅke paṅkeruhaṃ karadvandvam /
manye manasijavetraṃ gātraṃ netraikamohanaṃ tanvyāḥ //
kalaravakaṇṭhakarambita- kalaravakalakaṇṭhakūjite surate /
tava manumīlitalocana- mānanamavalokituṃ priye kalaye // MSS_8992

kalaśe nijahetudaṇḍajaḥ kimu cakrabhramakāritāguṇaḥ /
sa taduccakucau bhavan prabhā- jharacakrabhramamātanoti yat // MSS_8993

kalahaḥ kadāpi māstviti kalitaśarīraikyayoḥ śivayoḥ /
ahamasmyahamasmīti prāptaḥ kalaho mama trāṇe // MSS_8994

kalahakalabhavindhyaḥ kopagṛdhraśmaśānaṃ vyasanabhujagarandhraṃ dveṣadasyupradoṣaḥ /
sukṛtavanadavāgnirmārdavāmbhodavāyur nayanalinatuṣāro'tyarthamarthānurāgaḥ // MSS_8995

kalahakalayā yat saṃvṛtyai trapāvanatānanā pihitapulakodbhedaṃ subhrūścakarṣa na kañcukam /
dayitamabhitastāmutkaṇṭhāṃ vivavruranantaraṃ jhaṭiti taṭiti truṭyanto'ntaḥ stanāṃśukasandhayaḥ // MSS_8996

kalahapriyātidīrghā kharvā vā śyāmapītaharitā vā /
lamboṣṭhī laghunāsā laghuśithilastanavibhāgā ca // MSS_8997

kalahamātanute madirāvaśas tamiha yena nirasyati jīvitam /
vṛṣamapāsyati saṃcinute malaṃ dhanamapaiti janaiḥ paribhūyate // MSS_8998

kalahāntaritāpralapanam ataḥ paraṃ nāyakasya śikṣā ca /
saṃbhogāviṣkaraṇaṃ kulaṭā saṃkīrṇamiti ca śṛṅgāraḥ // MSS_8999

kalahāntāni harmyāṇi kuvākyāntaṃ ca sauhṛdam /
kurājāntāni rāṣṭrāṇi kukarmāntaṃ yaśo nṛṇām // MSS_9000

kalahāyante mūḍhāḥ kaḥ pratibhūḥ śvaḥ prabhāta iti /
tasyāmeva rajanyāṃ kaḥ pratibhūḥ svasya sattāyām // MSS_9001

kalāṃ tāmaindavīṃ vande yayā yādaṣpatiḥ pitā /
āruhya haramūrdhānaṃ kṛtas trailokyamūrdhani // MSS_9002

kalāḥ sarve harereva saprajāpatays tathā /
ete tvaṃśakalāḥ puṃsaḥ kṛṣṇas tu bhagavān svayam //
kalākalāpasampannā upakartuḥ parañmukhāḥ /
na bhavanti mahātmānaḥ sarasaḥ śikhino yathā // MSS_9003

kalākāṣṭhāmuhūrtānāṃ kālasya vrajatāṃ javāt /
na lakṣyate vibhāgena dīpasyevārciṣāṃ gatiḥ // MSS_9004

kalāttamāyālavakāntamūrtiḥ kalakvaṇadveṇuninādaramyaḥ /
śrito hṛdi vyākulayaṃstrilokīṃ śriye'stu gopījanavallabho vaḥ // MSS_9005

kalādhāro vakraḥ sphuradadhararāgo navatanur galanmānāveśāstaruṇaramaṇīrnāgara iva /
ghanaśroṇībimbe nayanamukule cādharadale kapole grīvāyāṃ kucakalaśayoścumbati śaśī // MSS_9006

kalādhināthādhigamād dvitīye kimadvitīyeti tanoṣi garvam /
ayi tvamasmadvacasi pratīyā ayaṃ tṛtīyāmupagantukāmaḥ // MSS_9007

kalādhināthānayanāya sāyaṃ kumudvatīpreṣita eva bhṛṅgaḥ /
kimindunāliṅgya sarāgamaṅke kṛtaḥ kalaṅkabhramamātanoti // MSS_9008

kalānāṃ grahaṇādeva saubhāgyamupajāyate /
deśakālau tvapekṣyāsāṃ prayogaḥ saṃbhavenna vā // MSS_9009

kalānāthaḥ kāmaṃ bhajati bahudoṣāṅkitatanuṃ kumudvatyāstasminnapi bhavati kiṃ nāma na ruciḥ /
na padminyā modaḥ kimudayatyuṣṇamahasi priye prāyo doṣān na gaṇayati cittaṃ mṛgadṛśaḥ //
kalānidhikarasparśāt prasannollāsitārakā /
bimraṇāmbaramānīlaṃ kāminī yāminīyate // MSS_9010

kalānidhirayaṃ raveḥ samupalabhya rūpaṃ svayaṃ dināntasamaye'spṛśat sapadi padminīṃ rāgavān /
dhavānyakarasaṃgamānmukuliteti pūrvākṛtiṃ samīkṣya jahasuḥ priyā dhruvamabhūdataḥ pāṇḍuraḥ // MSS_9011

kalāpināṃ cārutayopayānti vṛndāni lāpoḍhaghanāgamānām /
vṛndānilāpoḍhaghanāgamānāṃ kalāpināṃ cārutayo'payānti // MSS_9012

kalābhirucchritā veśyā rūpaśīlaguṇānvitā /
labhate gaṇikāśabdaṃ sthānaṃ ca janasaṃsadi // MSS_9013

kalāminduḥ karaṃ dātā dhārāṃ dhārādharo yadi /
saṃkocayiṣyate tarhi jīviṣyati kathaṃ jagat // MSS_9014

kalāratnaṃ gītaṃ gaganatalaratnaṃ dinamaṇiḥ sabhāratnaṃ vidvān śravaṇapuṭaratnaṃ harikathā /
niśāratnaṃ candraḥ śayanatalaratnaṃ śaśimukhī mahīratnaṃ śrīmāñjayati raghunātho nṛpavaraḥ // MSS_9015

kalāvataḥ saiva kalā yayādhaḥkriyate bhavaḥ /
bahvībhiśca kalābhiḥ kiṃ yābhiraṅkaḥ pradarśyate // MSS_9016

kalāvati kṣatatamasi prabhāvati sphuṭodaye jananayanābhinandini /
dadurdūśaṃ śaśini ruṣābhisārikāḥ kvacid bhavatyatisubhago'pi durbhagaḥ // MSS_9017

kalāvati calāṃ dṛṣṭiṃ na kuryās tvaṃ muhurmuhuḥ /
lagno'pi na tathā bāṇo bādhate cālito yathā // MSS_9018

kalāsīmā kāvyaṃ sakalaguṇasīmā vitaraṇaṃ bhaye sīmā mṛtyuḥ sakalasukhasīmā suvadanā /
tapaḥsīmā muktiḥ sakalakṛtisīmāśritabhṛtiḥ priye sīmāhlādaḥ śravaṇasukhasīmā harikathā // MSS_9019

kalā sevātha dharmārthau tṛṣṇādāridryapaddhatī /
santoṣakṣāntikaruṇā vairāgyaṃ tadanu stutiḥ // MSS_9020

kalāstāstāḥ samyagvahasi yadasi tvaṃ dvijapatir dyutis tādṛgnūtnā janirapi ca ratnākarakule /
bahu brūmaḥ kiṃ vā puraharaśiromaṇḍanamasi tvadīyaṃ tat sarvaṃ śaśadhara kalaṅkād viphalitam // MSS_9021

kalikaluṣasaṅkaṭākula- kuṭumbasaṃvalanakhedavikalasya
pratinidhiriva pravāsaḥ saṃsāravirāgasukhasamudrasya // MSS_9022

kalikaluṣe manasi sve kathamiva jagadārjavaṃ labhate /
cakṣurdoṣe jāgrati candradvitvaṃ kuto yātu // MSS_9023

kalikālamiyaṃ yāvad agastyasya munarepi /
mānasaṃ khaṇḍayatyatra śaśikhaṇḍānukāriṇī // MSS_9024

kalitagarimā śroṇirmadhyaṃ vivṛddhavalitrayaṃ hṛdayamudayallajjaṃ majjaccirantanacāpalam /
mukulitakucaṃ vakṣaścakṣurmanāgdhṛtavakrima kramaparigaladbālyaṃ tasyā vapus tanute śriyam // MSS_9025

kalitamambaramākalayan karair mṛditapaṅkajakośapayodharaḥ /
vikasadutpalanetravilokitaḥ sakhi niśāṃ sarasīkurute vidhuḥ // MSS_9026

kalito ruciraṃ na karma cet kriyate'naṅgakṛteḥ kutaḥ phalam /
smarato hṛdi puṇḍarīkadṛg bhajate'sau saphalas tataḥ śramaḥ // MSS_9027

kalindagirinandinītaṭavanāntaraṃ bhāsayan sadā pathi gatāgataśramabharaṃ haran prāṇinām /
latāvaliśatāvṛto madhurayā rucā saṃbhṛto mamāśu haratu śramānatitamāṃ tamāladrumaḥ //
kalindajānīrabhare'rdhamagnā bakāḥ prakāmaṃ kṛtabhūriśabdāḥ /
dhvāntena vairād vinigīryaṃmāṇāḥ krośanti manye śaśinaḥ kiśorāḥ // MSS_9028

kalibhūpe samāyāte dharmo'dharmāyate bhuvi /
adharmaḥ sarvaṃtaḥ puṃsāṃ hanta dharmavadarthyate // MSS_9029

kalimāyāntamutprekṣya vilīyante surā api /
tadāśritasya dharmādeḥ kā kathā jīvane punaḥ // MSS_9030

kalilaṃ caikarātreṇa pañcarātreṇa budbudam /
pakṣaikenāṇḍakaḥ so'tha māsapūrṇe śiro kuru // MSS_9031

kalisāmrājyamāsādya na bhetavyaṃ bhavāntarāt /
dharmānuṣṭhānamūḍhāvāṃ bhītirekāvaśiṣyate // MSS_9032

kaluṣaṃ kaṭukaṃ lavaṇaṃ virasaṃ salilaṃ yadi vāśubhagandhi bhavet /
tadanena bhavatyamalaṃ surasaṃ sasugandhi guṇairaparaiśca yutam // MSS_9033

kaluṣaṃ ca tavāhiteṣvakasmāt sitapaṅkeruhasodaraśri cakṣuḥ /
patitaṃ ca mahīpatīndra teṣāṃ vapuṣi prasphuṭamāpadāṃ kaṭākṣaiḥ // MSS_9034

kaluṣaṃ madhuraṃ cāmbhaḥ sarvaṃ sarvatra sāṃpratam /
anārjavajanasyeva kṛtakavyāhṛtaṃ vacaḥ // MSS_9035

kalerante bhaviṣyanti nararūpeṇa rākṣasāḥ /
manuṣyān bhakṣayiṣyanti vittato na śarīrataḥ // MSS_9036

kalerdoṣanidhe rājann asti hyeko mahān guṇaḥ /
kīrtinādeva kṛṣṇasya muktabandhaḥ paraṃ vrajet //
kalau karāle na sukhaṃ labheta pakṣadvayādeva virodhakāle /
madhyasthatā pratyuta nindyate'pi samantato hā sa kale prabhāvaḥ // MSS_9037

kalau kale khale mitre putre durvyasanānvite /
taskareṣu pravṛddheṣu lubdhe rājñi dhanena kim // MSS_9038

kalau gaṅgā kāśyāṃ tripuraharapuryāṃ bhagavatī praśastā devānāmapi bhavati sevyānudivasam /
iti vyāso brūte munijanadhurīṇo harikathā- sudhāpānasvastho galitabhavabandho'tulamatiḥ // MSS_9039

kalau jagapatpatiṃ viṣṇuṃ sarvasraṣṭāramīśvaram /
nārcayiṣyanti maitreya pākhaṇḍopahatā janāḥ // MSS_9040

kalau daśasahasreṣu haristyajati medinīm /
tadardhaṃ jāhlavītoyaṃ tadardhaṃ grāmadevatāḥ //
kalau yuge kalmaṣamānasānām anyatra dharme khalu nādhikāraḥ /
rāmeti varṇadvayamādareṇa sadā japanmuktimupeti jantuḥ // MSS_9041

kalkī kalkaṃ haratu jagataḥ sphūrjadūjaisvitejā vedocchedasphuritaduritadhvaṃsane dhūmaketuḥ /
yenotkṣipya kṣaṇamasilatāṃ dhūmavat kalmaṣecchān mlecchān hatvā dalitakalinākāri satyāvatāraḥ // MSS_9042

kalpakṣoṇiruho'yamityanudinaṃ bhūmīsurairbhāvyase kāmo'sāviti kāminībhirabhitaścitte ciraṃ cintyase /
śrīnārāyaṇa eva kevalamiti premṇā śriyā dhyāyase tvaṃ kālo'yamiti pratikṣitidharaireko'pyanekātmabhṛt // MSS_9043

kalpatarukāmadogdhrī- cintāmaṇidhanadaśaṅkhānām /
racito rajobharapayas tejaḥścāsāntarāmbaraireṣaḥ // MSS_9044

kalpadrumaḥ kalpitameva sūte sā kāmadhuk kāmitameva dogdhi /
cintāmaṇiścintitameva datte satāṃ hi saṅgaḥ sakalaṃ prasūte // MSS_9045

kalpadrumān vigatavāñchajane sumerau ratnānyagādhasalile saritāmadhīśe /
dhātrā śriyaṃ nidadhatā prakhaleṣu nityam atyujjvalaḥ khalu ghaṭe nihitaḥ pradīpaḥ // MSS_9046

kalpadrumāśca santaśca nārhanti samaśīrṣikām /
arthināṃ prārthitāḥ pūrve phalantyanye svayaṃ yataḥ // MSS_9047

kalpadrumaiḥ kiṃ kanakācalasthaiḥ paropakārapratilambhaduḥsthaiḥ /
varaṃ karīro marumārgavartī yaḥ pānthasārthaṃ kurute kṛtārtham // MSS_9048

kalpadrumo na jānāti na dadāti bṛhaspatiḥ /
ayaṃ tu jagatījānir jānāti ca dadāti ca // MSS_9049

kalpadrumo'pi kāle na bhaved yadi phalapradaḥ /
ko viśeṣas tadā tasya vanyairanyamahīruhaiḥ //
kalpadrorapi kalpadrur mahato'pi maṇermaṇiḥ /
devānāmapi pūjyo'si kiyat te mama pūraṇam // MSS_9050

kalpayati yena vṛttiṃ sadasi ca sadbhiḥ praśasyate yena /
sa guṇas tena guṇavatā vivardhanīyaśca rakṣyaśca //
kalpayedekaśaḥ pakṣa romaśmaśrukacānnakhān /
na cātmadaśanāgreṇa svapāṇibhyāṃ ca nottamaḥ // MSS_9051

kalpavṛkṣaśikhareṣu saṃprati prasphuradbhiravikalpasundari /
hārayaṣṭigaṇanāmivāṃśubhiḥ kartumudyatakutūhalaḥ śaśī // MSS_9052

kalpasthāyi na jīvitam aiśvaryaṃ nāpyate ca yadabhimatam /
lokas tathāpyakāryaṃ kurute kāryaṃ kimuddiśya // MSS_9053

kalpāntakrūrakeliḥ kratukadanakaraḥ kundakarpūrakāntiḥ krīḍan kailāsakūṭe kalitakumudinīkāmukaḥ kāntakāyaḥ /
kaṅkālakrīḍanotkaḥ kalitakalakalaḥ kālakālīkalatraḥ kālindīkālakaṇṭhaḥ kalayatu kuśalaṃ ko'pi kāpāliko naḥ // MSS_9054

kalpāntapavanā vāntu yāntu caikatvamarṇavāḥ /
tapantu dvādaśādityā nāsti nirmanasaḥ kṣatiḥ // MSS_9055

kalpāntavāsasaṃkṣobhalaṅghitāśeśabhūbh ṛtaḥ
sthairyaprasādamaryādās tā eva hi mahodadheḥ // MSS_9056

kalpānte krodhanasya tripuravijayinaḥ krīḍayā saṃcariṣṇoḥ kṛtvāpi prāṇijātairnijamukhakuharātithyamaprāptatṛpteḥ /
digbhittīḥ prekṣya śūnyāḥ pralayajalanidhiprekṣitātmīyamūrti- grāsavyāsaktamoghaśramajanitaruṣaḥ pāntu vo garjitāni // MSS_9057

kalpānte śamitatrivikramamahākaṅkālabaddhasphurac- cheṣasyūtanṛsiṃhapāṇinakharaprotādikolāmiṣaḥ /
viśvaikārṇavatāviśeṣamuditau tau matsyakūrmāvubhau karṣan dhīvaratāṃ gato'syatu satāṃ mohaṃ mahābhairavaḥ //
kalpyate kimiti karmaṇacintā- svedameduramidaṃ nijacetaḥ /
paśyatāṃ nayati pūrvabhavāttaṃ puṇyameva bhuvanāni kimanyat // MSS_9058

kalyāṇaṃ kathayāmi kiṃ sahacari svaireṣu śaśvat purā yasyā nāma samīritaṃ muraripoḥ prāṇeśvarīti tvayā /
sāhaṃ premabhidābhayāt priyatamaṃ dṛṣṭvāpi dūtaṃ prabhoḥ sandiṣṭāsmi na veti saṃśayavatī pṛcchāmi no kiṃcana // MSS_9059

kalyāṇaṃ naḥ kimadhikamito jīvanārthaṃ yadasmāl lūtvā vṛkṣānahaha dahasi mrātaraṅgārakāra /
kiṃ tvetasminnaśanipiśunairātapairākulānām adhvanyānāmaśaraṇamaruprāntare ko'bhyupāyaḥ // MSS_9060

kalyāṇaṃ parikalpyatāṃ pikakule rohantu vāñchāptayo haṃsānāmudayo'stu pūrṇaśaśinaḥ stādbhadramindīvare /
ityudbāṣyavadhūgiraḥ pratipadaṃ saṃpūrayantyāntike kāntaḥ prasthitikalpitopakaraṇaḥ sakhyā bhṛśaṃ vāritaḥ // MSS_9061

kalyāṇaṃ bhagavatkathākathanataḥ kāvyaṃ vidhātuḥ kaves tasyaivāṅkatayā kvacid racayataḥ śṛṅgāravīrādikam /
ko doṣo bhavitā yadatra kavitāśīlaiḥ samāśrīyate panthā vyāsavasuṃdharāśrutibhavagranthādiṣu prekṣitaḥ // MSS_9062

kalyāṇaṃ bhavatāṃ yaśaḥ prasaratāṃ dharmaḥ sadā vardhatāṃ saṃpattiḥ prathatāṃ prajā praṇamatāṃ śatrukṣayo jāyatām /
vākyaṃ saṃvadatāṃ vapuḥ prabhavatāṃ lakṣmīpatiḥ prīyatām āyus te śaradāṃ śataṃ vijayatāṃ dānāya dīrghāyuṣe // MSS_9063

kalyāṇaṃ bhavate'stu kokilakulākalpāya yena śruti- krūrakroṣṭurutārditaṃ kalaravairviśvaṃ samāśvāsitam /
atyantābhyasanābhyuditvarabṛhannādāvabodhollasa- cchabdabrahmarasānubhūtijanitānandaughaniṣyandibhiḥ // MSS_9064

kalyāṇaṃ vaḥ kriyāsurmiladaṭaniyugasthāsnugīrvāṇabhogi- straiṇavyatyastakalpadrumanavasumanonāgahārāvalīni /
nālīkāśliṣṭalakṣmīkaratalakamalodvāntamādhvīkadhārā- timyatphālekṣaṇāni tripuraharadhanurjyālatākarṣaṇāni// MSS_9065

kalyāṇaṃ vo vidhattāṃ karaṭamadadhunīlolakallolamālā- kheladrolambakolāhalamukharitadikcakravālāntarālam /
pratnaṃ vetaṇḍaratnaṃ satataparicalatkarṇatālapraroha- dvātaṅkūrājihīrṣādaravivṛtaphaṇāśṛṅgabhūṣābhujaṃgam // MSS_9066

kalyāṇado bhaved vīre dhruvakaścandraśekharaḥ /
dvidigvarṇapadaṃ yatra tripuṭe ca vidhīyate //
drutadvandvaṃ laghudvandvaṃ tāle tripuṭasaṃjñake //
kalyāṇapādapārāmaṃ śrutagaṅgāhimācalam /
jñānāmbhojaraviṃ devaṃ vande śrījñānanandanam // MSS_9067

kalyāṇabhāk sadā kārye sarvasaubhāgyavardhinī /
yā khalvetādṛśī bhāryā sā devī na tu mānuṣī //
kalyāṇamāvahatu naḥ kuhanāvarāho yasyāsthisīmni nikhilaṃ pratiromakūpam /
ābhāti sapraṇayamudvahato dharitrīṃ svedābhidhāna iva sāttvikahāvabhedaḥ // MSS_9068

kalyāṇāmāvahatu vaḥ śivayoḥ śarīram ekaṃ yadīyamasitacchavikaṇṭhamūlam /
vāmetare'pi kurute sitabhāsi bhāge prārabdhaśailatanayāpariṇāmaśaṅkām // MSS_9069

kalyāṇavāktvamiva kiṃ padamatra kāntaṃ sadbhūpates tvamiva kaḥ paritoṣakārī /
kaḥ sarvadā vṛṣagatis tvamivātimātraṃ bhūtyāśritaḥ kathaya pālitasarvabhūtaḥ // MSS_9070

kalyāṇastu yathāśakti karoti saphalaṃ vacaḥ /
śaṭhaḥ pakṣau calayati dvāvapyarthopalipsayā // MSS_9071

kalyāṇahitavān bhūpo gurūṇāṃ doṣaguptakaḥ /
samamatiḥ sukhe duḥkhe samare cāpalāyitaḥ // MSS_9072

kulaśīleṣu sampanno nītidharmeṣu paṇḍitaḥ /
tathaiva pūjyate rājā caturasraḥ prakīrtitaḥ // MSS_9073

kalyāṇāṅgarucānuraktamanasā tvaṃ yena saṃprārthyate yasyārthe sumukhi tvayā punarasutyāge'pi saṃnahyate /
so'yaṃ sundari pañcabāṇaviśikhavyālīḍhadorantara- svairotpīḍitapīvarastanataṭas tvaddorlatāpañjare // MSS_9074

kalyāṇānāṃ tvamasi mahasāṃ bhājanaṃ viśvasūrte dhuryāṃ lakṣmīmatha mayi bhṛśaṃ dhehi deva prasīda /
yad yat pāpaṃ pratijahi jagannātha namnasya tan me bhadraṃ bhadraṃ vitara bhagavan bhūyase maṅgalāya // MSS_9075

kalyāṇānāṃ nidhānaṃ kalimalamathanaṃ pāvanaṃ pāvanānāṃ pātheyaṃ yan mumukṣoḥ sapadi parapadaprāptaye prasthitasya /
viśrāmasthānamekaṃ kavivaravacasāṃ jīvanaṃ sajjanānāṃ bījaṃ dharmadrumasya prabhavatu bhavatāṃ bhūtaye rāmanāma // MSS_9076

kalyāṇāni dadātu vo gaṇapatiryasmin nu tuṣṭe sati kṣodīyasyapi karmaṇi prabhavituṃ brahmāpi jihmāyate /
jāte yaccaraṇapraṇāmasulabhe saubhāgyabhāgyodaye raṅkasyāṅkamanaṅkuśā niviśate devendralakṣmīrapi //
kalyāṇāyabhavantu khaṇḍaparaśoḥ koṭīravāṭīruhāṃ vallīnāṃ valayāni velladuragaśreṇīni śoṇatviṣām /
unmīlatkanakāravindakalikākiñjalkapuñjakṣarad- dhūlīdhūsarasiddhasindhulaharīsindūritendūni vaḥ // MSS_9077

kalyāṇi candanarasaiḥ pariṣicya gātraṃ dvitrāṇyahāni kathamapyativāhayethāḥ /
aṅke nidhāya bhavatīṃ parirabhya dorbhyāṃ neṣyāmi sūryakiraṇānapi śītalatvam // MSS_9078

kalyāṇi pāṇipatitāni vinā vicāram etāni moktumucitāni na mauktikāni /
guñjeti saṃjanayate yadiha bhramante hastāravindanayanotpalayoḥ prabhaiva // MSS_9079

kalyāṇī bata gātheyaṃ laukikī pratibhāti me /
eti jīvantamānando naraṃ varṣaśatādapi // MSS_9080

kalyāṇollāsasīmā kalayatu kuśalaṃ kālameghābhirāmā kācit sāketadhāmā bhavagahanagatiklāntihāripraṇāmā /
saundaryahrīṇakāmā dhṛtajanakasutāsādarāpāṅgadhāmā dikṣu prakhyātabhūmā diviṣadabhinutā devatā rāmanāmā // MSS_9081

kalyotthānaparā nityaṃ guruśuśrūṣaṇe ratā /
susaṃmṛṣṭagṛhā caiva gośakṛtkṛtalepanā // MSS_9082

kallolakṣiptapaṅkatripuraharaśiraḥsvaḥsravantīmṛṇālaṃ karpūrakṣodajālaṃ kusumaśaravadhūsīdhubhṛṅgāranālam /
etad dugdhābdhibandhorgaganakamalinīpatrapānīyabindor antas toṣaṃ na keṣāṃ kisalayati jaganmaṇḍanaṃ khaṇḍamindoḥ //
kallolacapalā lakṣmīḥ saṃgamāḥ svapnasannibhāḥ /
vātyāvyatikarotkṣiptatūlatulyaṃ ca yauvanam // MSS_9083

kallolavellitadṛṣatparuṣaprahārai ratnānyamūni makarālaya māvamaṃsthāḥ /
kiṃ kaustubhena vihito bhavato na nāma yācñāprasāritakaraḥ puruṣottamo'pi // MSS_9084

kallolasaṃcaladagādhajalairalolaiḥ kallolinīparivṛḍhaiḥ kimapeyatoyaiḥ /
jīyāt sa jarjaratanurgirinirjharo'yaṃ yadvipruṣāpi tṛṣitā vitṛṣībhavanti // MSS_9085

kallolaiḥ sthagayan mukhāni kakubhāmabhraṃlihairambhasā kṣāreṇāpi divāniśaṃ jalanidhe garjan na viśrāmyasi /
etatte yadi ghoranakranilayaṃ svādu vyadhāsyād vidhiḥ kiṃ kartāsi tadā na vedmi taralaiḥ svaireva duśceṣṭitaiḥ // MSS_9086

kallolairvikiratvasau girivarān velāvilāsotthitaiḥ śabdairvā badhirīkarotu kakubho dhattāṃ ca vistīrṇatām /
pānthānāṃ ravitāpataptavapuṣāṃ tṛṣṇātirekacchidaḥ kiṃ sāmyaṃ pratanoḥ karotu saraso'pyabdhiḥ kṛtāḍambaraḥ // MSS_9087

kavayaḥ kavayantu tailabhuktāḥ sarasā eva parantu dākṣiṇātyāḥ /
api locanacañcalā hariṇyo madirākṣyā na samāḥ kaṭākṣapātaiḥ // MSS_9088

kavayaḥ kālidāsādyāḥ kavayo vayamapyamī /
parvate paramāṇau ca vastutvamubhayorapi / MSS_9089

kavayaḥ kiṃ na paśyanti kiṃ na bhakṣanti vāyasāḥ /
pramadāḥ kiṃ na kurvanti kiṃ na jalpanti madyapāḥ // MSS_9090

kavayaḥ kiṃ na paśyanti kiṃ na bhakṣanti vāyasāḥ /
madyapāḥ kiṃ na jalpanti kiṃ na kurvanti yoṣitaḥ // MSS_9091

kavayaḥ parituṣyanti netare kavisūktibhiḥ /
nahyakūpāravat kūpā vardhante vidhukāntibhiḥ // MSS_9092

kavalayati na cetas tasya dāridryaduḥkhaṃ na ca piśunajanoktiḥ karṇakaṇḍūṃ karoti /
varakavikṛtagoṣṭhībandhagandhopabhoge ya iha madhu vamantīṃ kāvyacintāṃ karoti // MSS_9093

kavayati paṇḍitarāje kavayantyanye'pi vidvāṃsaḥ /
nṛtyati pinākapāṇau nṛtyantyanye'pi bhūtavetālāḥ // MSS_9094

kavayo vada kutra kīdṛśāḥ kaṭhinaṃ kiṃ viditaṃ samantataḥ /
adhunā tava vairiyoṣitāṃ hṛdi tāpaḥ prabalo vihāya kāḥ //
kavalayasi candradīdhitī- rnaviralamaśnāsi nūnamaṅgārān /
adhikataramuṣṇamanayoḥ kimiha cakorāvadhārayasi // MSS_9095

kavalitamiha nālaṃ kandalaṃ ceha dṛṣṭam iha hi kumudakośe pītamambhaḥ suśītam /
iti viraṭati rātrau paryaṭantī taṭānte sahacaraparimuktā cakravākī varākī // MSS_9096

kaviḥ karoti kāvyāni paṇḍito vetti tadrasam /
kāminīkucakāṭhinyaṃ patirjānāti no pitā // MSS_9097

kaviḥ karoti kāvyāni svādu jānāti paṇḍitaḥ /
sundaryā api lāvaṇyaṃ patirjānāti no pitā // MSS_9098

kaviḥ karoti padyāni lālayatyuttamo janaḥ /
taruḥ prasūte puṣpāṇi marud vahati saurabham // MSS_9099

kaviḥ pitā poṣayati pālako rasikaḥ patiḥ /
kavitāyuvaternūnaṃ sodarās tu vivekinaḥ // MSS_9100

kaviḥ sūyati kāvyāni hṛdā dadhati sajjanāḥ /
sūte muktāḥ payorāśir vahanti taruṇīstanāḥ // MSS_9101

kavitākalanena kiṃ nṛpāṇāṃ yadi kavayo na labhanti pūrṇakāmāḥ /
nayanena kimeṇalocanānāṃ yadi vakraṃ na vilokitā yuvānaḥ // MSS_9102

kavitākundavikāsana- kṛtine vijitajanatānidāghāya /
dalitoddāmāghāya praṇatiṃ kalayāmi māghāya // MSS_9103

kavitā vanitā kasya na modāya sacetasaḥ /
rasa eva sadā tasyā narīnartīva sarvataḥ // MSS_9104

kavitvaṃ na śṛṇotyeva kṛpaṇaḥ kīrtivarjitaḥ /
napuṃsakaḥ kiṃ kurute puraḥsthitamṛgīdṛśā // MSS_9105

kavitvagānapriyavādasatyā- nyasyā vidhātā vyadhitādhikaṇṭham /
rekhātrayanyāsamiṣādamīṣāṃ vāsāya so'yaṃ vibabhāja sīmāḥ // MSS_9106

kavitvaprodgumphaśravaṇakṛtajhampavyatikaraṃ ciraṃ yeṣāṃ svāntaṃ samajani nitāntaṃ rasavaśam /
amīṣāṃ pīyūṣāpacitasurayoṣādharapuṭo- llasanmādhurye vā samudayati kiṃ vā ratirapi // MSS_9107

kavitvamārogyamatīva medhā strīṇāṃ priyatvaṃ kanakasya lābhaḥ /
sarveṣu tathyaṃ svajaneṣu pūjā svargasthitānāṃ kila cihnametat //
kavitvaśaktirhi divo'vatīrṇā bhūmau sudhāsāra ivāryapuṇyāt /
punargrahītuṃ nijavastu devāḥ samāgatāstat kavayaḥ samutkāḥ // MSS_9108

kavitve vāditvaṃ kanakakusume saurabhaguṇo dhanitve dātṛtvaṃ viṣamataruphale svādurasatā /
kulīne saujanyaṃ mṛgamadarase rāgaracanā prabhutve vidvattvaṃ parabhṛtamukhe mānuṣavacaḥ //
kavibhāvakṛtaṃ cihnam anyatrāpi na duṣyati /
mukhamiṣṭārthasaṃsiddhaṃ kiṃ hi na syāt kṛtātmanām // MSS_9109

kavibhirnūpasevāsu citrālaṃkārahāriṇī /
vāṇī veśyeva lobhena paropakaraṇīkṛtā // MSS_9110

kavimatiriva bahulohā sughaṭitacakrā prabhātaveleva /
haramūrtiriva hasantī bhāti vidhūmānalopetā // MSS_9111

kaviranuharati cchāyāṃ padamekaṃ pādamekamardhaṃ vā /
sakalaprabandhahartre sāhasakartre namas tasmai // MSS_9112

kaviramaraḥ kaviracalaḥ kavirabhinandaśca kālidāsaśca /
anye kavayaḥ kapayaś cāpalamātraṃ padaṃ dadhati // MSS_9113

kaviravimahotkarṣān harṣan prapañcaya pañcaṣān skhalasi rasane kiṃ vā sarvān pravaktumanīśvare /
gaṇayati yadapyetān dhātā dināvalimālayā tadapi bhagavāneṣāmantaṃ kadāpi na vindati // MSS_9114

kavirahitāḥ kavilāpā jāyante kaṇṭhaśoṣaṇāyaiva /
saṃmukhagataḥ kaviścet bhavati kulapitāpi kavikulapitaiva // MSS_9115

kavireva kavervetti kāvyakarmaṇi kauśalam /
śeṣāhireva jānāti bhuvo bhārasya niścayam //
kavirbhāradvājo jagadavadhijāgrannijayaśā rasaśreṇīmarmavyavaharaṇahevākarasikaḥ /
yadīyānāṃ vācāṃ rasikahṛdayollāsanavidhā- vamandānandātmā pariṇayati sandarbhamahimā // MSS_9116

kavivākyāmṛtatīrtha- snānaiḥ pūtā bhṛśaṃ yaśodehāḥ /
yeṣāṃ ta eva bhūpā jīvanti mṛtā vṛthaivānye // MSS_9117

kavividyādurādharṣo yo rākṣasa ivāparaḥ /
dakṣiṇastho labdhavarṇo vikhyātaḥ kavirākṣasaḥ // MSS_9118

kaviṣu dadhatamutkarṣaṃ visphuradanavadyahṛdyavāgvarṣam /
iha khalu khalapradharṣaṃ śrīharṣaṃ naumi harṣasaṃgharṣam // MSS_9119

kavihṛdayeṣvanasūyā kastūrīkardameṣvamālinyam /
akṣāratā payodhā- vavanīpāleṣu pāṇḍityam // MSS_9120

kavīnāṃ ca budhānāṃ ca vadānyānāṃ ca yo guruḥ /
nānāśāstracaṇaprajñaḥ śivanāthaḥ sa namyate // MSS_9121

kavīnāṃ mahatāṃ sūktair gūḍhārthāntarasūcibhiḥ /
vidhyamānaśrutermābhūd durjanasya kathaṃ vyathā // MSS_9122

kavīnāṃ mānasaṃ naumi taranti pratibhāmbhasi /
yatra haṃsavayāṃsīva bhuvanāni caturdaśa // MSS_9123

kavīnāṃ saṃtāpo bhramaṇamabhito durgatiriti trayāṇāṃpañcatvaṃ racayasi na tac citramadhikam /
caturṇāṃ vedānāṃ vyaraci navatā vīra bhavatā dviṣatsenālīnābhayutamapi lakṣaṃ tvamakṛthāḥ // MSS_9124

kavīnāmagalad darpo nūnaṃ vāsavadattayā /
śaktyeva pāṇḍuputrāṇāṃ gatayā karṇagocaram // MSS_9125

kavīnduṃ naumi vālmīkiṃ yasya rāmāyaṇīṃ kathām /
candrikāmiva cinvanti cakorā iva sādhavaḥ // MSS_9126

kavīndrāṇāmāsan prathamataramevāṅgaṇabhuvaś caladbhṛṅgāsaṅgākulakarimadāmodamadhurāḥ /
amī paścāt teṣāmupari patitā rudranṛpateḥ kaṭākṣāḥ kṣīrodaprasaraduruvīcīsahacarāḥ // MSS_9127

kavīśvarāṇāṃ vacasāṃ vinodair nandanti vidyānidhayo na cānye /
candropalā eva karaiḥ sudhāṃśor dravanti nānyā dṛṣadaḥ kadācit // MSS_9128

kaverabhiprāyamaśabdagocaraṃ sphurantamārdreṣu padeṣu kevalam /
vadadbhiraṅgaiḥ kṛtaromavikriyair janasya tūṣṇīṃ bhavato'yamañjaliḥ // MSS_9129

kaśābhiriva haimībhir vidyudbhirabhitāḍitam /
antaḥstanitanirghoṣaṃ savedanamivāmbaram // MSS_9130

kaśca pratyakṣamutsṛjya saṃśayasthamalakṣaṇam /
āyatisthaṃ cared dharma kṣatrabandhuraniścitam // MSS_9131

kaścic chastrāpātamūḍho'pavoḍhur labdhvā bhūyaścetanāmāhavāya /
vyāvartiṣṭa krośataḥ sakhyuruccais tyaktaścātmā kā ca lokānuvṛttiḥ // MSS_9132

kaścit karābhyāmupagūḍhanālam ālolapatrābhihatadvirepham /
rajobhirantaḥpariveṣabandhi līlāravindaṃ bhramayāṃcakāra // MSS_9133

kaścit kaṣṭaṃ kirati karakājālameko'timātraṃ garjatyeva kṣipati viṣayaṃ vaidyutaṃ vahnimanyaḥ /
sūte vātaṃ javanamaparastena jānīhi tāvat kiṃ vyādatse vihaga vadanaṃ tatra tatrāmbuvāhe // MSS_9134

kaścit kasyacideva syāt suhṛd viśrambhabhājanam /
padmaṃ vikāsayatyarkaḥ saṃkocayati kairavam // MSS_9135

kaścit kāntāvirahaguruṇā svādhikārāt pramattaḥ śāpenāstaṃgamitamahimā varṣabhogyeṇa bhartuḥ /
yakṣaścakre janakatanayāsnānapuṇyodakeṣu snigdhacchāyātaruṣu vasatiṃ rāmagiryāśrameṣu // MSS_9136

kaścit krandati kālakarkaśakarākṛṣṭaṃ vinaṣṭaṃ haṭhād utkṛṣṭaṃ tanayaṃ vilokya purataḥ putreti hā hā kvacit /
kaścinnartakanartakīparivṛto nṛtyatyaho kutracic citraṃ saṃsṛtipaddhatiḥ prathayati prītiṃ ca kaṣṭaṃ ca naḥ // MSS_9137

kaścit tarati kāṣṭhena sugambhīrāṃ mahānadīm /
sa tārayati tat kāṣṭhaṃ sa ca kāṣṭhena tāryate // MSS_9138

kaścit tāvat tvayā dṛṣṭaḥ śruto vā śaṅkito'pi vā /
kṣitau vā yadi vā svarge yasya mṛtyur na vidyate // MSS_9139

kaścit paṇyastrīṇāṃ vibhavopacitānyapuruṣayojanayā /
vidadhāti smārādhana- madhanatvamupāgataḥ kāmī // MSS_9140

kaścit pānthas tṛṣārtaḥ pathi tapaṛtau gamyamāno'nyapānthaṃ papracchānandalīno vada pathika kuto jahnukanyāpravāhaḥ /
tenāsau śīghravācā pracalitamanasā vipravaryeṇa coce sūcyagre kūpaṣaṭkaṃ tadupari nagarī tatra gaṅgāpravāhaḥ // MSS_9141

kaścit pumān kṣipati māṃ prati rūkṣavākyaiḥ so'haṃ kṣamābharaṇametya mudaṃ prayāmi /
śokaṃ vrajāmi punarevamayaṃ tapasvī cāritrataḥ skhalitavāniti mannimittam // MSS_9142

kaścidāmravaṇaṃ chittvā palāśāṃśca nipiñcati /
puṣpaṃ dṛṣṭvā phale gṛdhnuḥ sa śocati phalāgame // MSS_9143

kaścidāśrayasaundaryād dhatte śobhāmasajjanaḥ /
pramadālocananyastaṃ malīmasamivāñjanam // MSS_9144

kaścid daivena saumitre yoddhumutsahate pumān /
yasya na grahaṇaṃ kiṃcit karmaṇo'nyatra dṛśyate // MSS_9145

kaścid daivena saumitrai yoddhumutsahate saha /
yasyeha vigrahopāyo na kathaṃcana vidyate // MSS_9146

kaścid dviṣatkhaḍgahṛtottamāṅgaḥ sadyo vimānaprabhutāmupetya /
vāmāṅgasaṃsaktasurāṅganaḥ svaṃ nṛtyatkabandhaṃ samare dadarśa // MSS_9147

kaścid yathābhāgamavasthite'pi svasaṃniveśād vyatilaṅghinīva /
vajrāṃśugarbāṅgulirandhramekaṃ vyāpārayāmāsa karaṃ kirīṭe // MSS_9148

kaścid vācaṃ racayitumalaṃ śrotumevāparas tām kalyāṇī te matirubhayato vismayaṃ nas tanoti /
na hyekasminnatiśayavatāṃ saṃnipāto guṇānām ekaḥ sūte kanakamupalas tatparīkṣākṣamo'nyaḥ // MSS_9149

kaścin navaṃ pallavamādadāti kaścit prasūnāni phalāni kaścit /
paraṃ karāle'sya nidāghakāle mūle na dātā salilasya kaścit // MSS_9150

kaścin mālāsamaṃ mitraṃ kaścin mitraṃ tulāsamam /
kaścin merusamaṃ mitraṃ kaścin mitraṃ mahīsamam // MSS_9151

kaścinmūrcchāmetya gāḍhaprahāraḥ siktaḥ śītaiḥ śīkarairvāraṇasya /
ucchaśvāsa prasthitā taṃ jighṛkṣur vyarthākūtā nākanārī mumūrccha // MSS_9152

kaś cumbati kulapuruṣo veśyādharapallavaṃ manojñamapi /
cārabhaṭacauraceṭaka- naṭaviṭaniṣṭhīvanaśarāvam // MSS_9153

kaśmīrān gantukāmasya mīraśāhākhyabhūpateḥ /
śāhābuddīnabhūmīndraḥ prāhiṇoditi lekhakam // MSS_9154

kimevamaviśaṅkitaḥ śiśukuraṅga lolakramaṃ parikramitumīhase virama naiva śūnyaṃ vanam /
sthito'tra gajayūthanāthamathanocchalacchoṇitac- chaṭāpaṭalabhāsurotkaṭasaṭābharaḥ kesarī //
kaṣāyakaluṣo jīvo rāgarañjitamānasaḥ /
caturgatibhavāmbhodhau bhinnanauriva sīdati //
kaṣāyapaśubhirduṣṭairdharmakāmārthanāśa kaiḥ /
śamamantrahatairyajñaṃ vidhehi vihitaṃ budhaiḥ // MSS_9155

kaṣāyamuktaṃ kathitaṃ caritraṃ kaṣāyavṛddhāvupaghātameti /
yadā kaṣāyaḥ śamameti puṃsas tadā caritraṃ punareti pūtam //
kaṣāyarāgavacanaṃ vītarāgo'dharastava /
vihāraḥ kaṇṭhadeśaśca dūti pravrajitāsi kim //
kaṣāyavijaye saukhyam indriyāṇāṃ ca nigrahe /
jāyate paramotkṛṣṭam ātmano bhavabhedi yat //
kaṣāyaviṣayārtānāṃ dehināṃ nāsti nirvūtiḥ /
teṣāṃ ca virame saukhyaṃ jāyate paramādbhutam //
kaṣāyaviṣayāhāratyāgo yatra vidhīyate /
upavāsaḥ sa vijñeyaḥ śeṣaṃ laṅghanakaṃ viduḥ // MSS_9156

kaṣāyasaṅgau sahate na vṛttaṃ samārdracakṣurna dinaṃ ca reṇum /
kaṣāyasaṅgau vidhunanti tena cāritravanto munayaḥ sadāpi //
kaṣāyān śatruvat paśyed viṣayān viṣavat tathā /
mohaṃ ca paramaṃ vyādhim evamūcurvicakṣaṇāḥ //
kaṣāyā viṣayā yogāḥ pramādāviratī tathā /
mithyātvamārtaraudre cety aśubhaṃ prati hetavaḥ //
kaṣāyāstannihantavyās tathā tatsahacāriṇaḥ /
nokaṣāyāḥ śivaddhārā galībhūtā mumukṣubhiḥ // MSS_9157

kaṣāyairupavāsaiśca kṛtāmullāghatāṃ nṛṇām /
nijauṣadhakṛtāṃ vaidyo nivedya harate dhanam // MSS_9158

kaṣṭaṃ karmeti durmedhāḥ kartavyād vinivartate /
na sāhasamanārabhya śreyaḥ samupalabhyate // MSS_9159

kaṣṭaṃ khalu mūrkhatvaṃ kaṣṭaṃ khalu yauvane ca dāridryam /
kaṣṭādapi kaṣṭataraṃ paragṛhavāsaḥ pravāsaśca // MSS_9160

kaṣṭaṃ ca khalu mūrkhatvaṃ kaṣṭaṃ ca khalu yauvanam /
kaṣṭāt kaṣṭataraṃ caiva paragehanivāsanam // MSS_9161

kaṣṭaṃ jīvati gaṇako gaṇikā kathakaśca sevako vaidyaḥ /
divase divase maraṇaṃ parajanamanarañjanī vṛttiḥ // MSS_9162

kaṣṭaṃ naiva paristhite samudiyāt kāryeṣu no jātucit saṃjāyeta na cāpi tadvyatikarād bāhyādakiṃcitkarāt /
kasmāccit khalu bhāvato'ntarabhavāt tvasmākamutpadyate prāṇasyaiva viśeṣato'ntaraśayād bhāvāt samujjṛmbhate // MSS_9163

kaṣṭaṃ vane nivasato'tra sadā narasya no kevalaṃ nijatanuprabhavaṃ bhavec ca /
daivaṃ ca pitryamakhilaṃ na vibhāti kṛtyaṃ tasmād gṛhe nivasatātmahitaṃ pracintyam // MSS_9164

kaṣṭaṃ sāhasakāriṇi tava nayanārdhena so'dhvani spṛṣṭaḥ /
upavītādapi vidito na dvijadehas tapasvī te // MSS_9165

kaṣṭaṃ hṛdi jvalati śokamayo mamāgnis te cakṣuṣī ca virahajvarajāgaruke /
etanmano bhramati viṣvagasūṃs tathāpi tvaṃ paśyatohara iva smara hartukāmaḥ // MSS_9166

kaṣṭā vṛttiḥ parādhīnā kaṣṭo vāso nirāśrayaḥ /
nirdhano vyavasāyaśca sarvakaṣṭā daridratā // MSS_9167

kaṣṭā vedhavyathā kaṣṭo nityaṃ ca vahanaklamaḥ /
śravaṇānāmalaṃkāraḥ kapolasya tu kuṇḍalam // MSS_9168

kaṣṭe nopārjitaṃ vittaṃ helayā kvāpi nirgatam /
kiṃ karomi kva gacchāmi nirbhāgyo'haṃ bhuvastale // MSS_9169

kaṣṭo janaḥ kuladhanairanurañjanīyas tanno yaduktamaśivaṃ na hi tat kṣamaṃ te /
naisargikī surabhiṇaḥ kusumasya siddhā mūrdhni sthitirna caraṇairavatāḍanāni //
kaṣṭopārjitamatra vittamkhilaṃ dyūte mayā yojitaṃ vidyā kaṣṭataraṃ guroradhigatā vyāpāritā kustutau /
pāramparyasamāgatā ca vinayo vāmekṣaṇāyāṃ kṛtaḥ satpātre kimahaṃ karomi vivaśaḥ kāle'dya nedīyasi // MSS_9170

kastasya jīvitārthaḥ sati vibhave kaśca tasya puruṣārthaḥ /
yo'rthinamabhimukhamāgatam anabhimukhaḥ san visarjayati // MSS_9171

kastāṃ nindati lumpati kaḥ smaraphalakasya barṇakaṃ mugdhaḥ /
ko bhavati ratnakaṇṭakam amṛte kasyārucirudeti // MSS_9172

kastāvad balikarṇabhārgavamahādānapramāṇastavaḥ kaścāsau kurupāṇḍapāṇḍurayaśaḥ prastāvanāvistaraḥ /
yāvad varṣati vīrasiṃhatanayo vṛṣṭīrimāḥ kāñcanīr dhārāḥ prāvṛṣi tāvadañjanarucirdhārā na dhārādharaḥ // MSS_9173

kastūrikāṃ tṛṇabhujāmaṭavīmṛgāṇāṃ nikṣipya nābhiṣu cakāra ca tān vadhārhān /
mūḍho vidhiḥ sakaladurjanalolajihvā- mūle sma nikṣipati cet sakalopakāraḥ // MSS_9174

kastūrikāṃ hariṇa muñca vanopakaṇṭhaṃ mā saurabheṇa kakubhaḥ surabhīkuruṣva /
āstāṃ yaśo nanu kirātaśarābhighātāt trātāpi hanta bhavitā bhavato durāpaḥ // MSS_9175

kastūrikācandanakuṅkumāni saubhāgyacihnāni vilāsinīnām /
prayāgamṛtsnātilakakriyaiva saubhāgyacihnaṃ vidhavālalāṭe // MSS_9176

kastūrikātilakamāli vidhāya sāyaṃ smerānanā sapadi śīlaya saudhamaulim /
prauḍhiṃ bhajantu kumudāni mudāmudārām ullāsayantu parito harito mukhāni //
kastūrikādikrayavikrayāṅgāṃ yadṛcchayā yadvipaṇiṃ gatānām /
saurabhyamaṅgeṣu samagralagnam na hīyate pañcaṣamapyahāni // MSS_9177

kastūrikāmṛgāṇām aṇḍād gandhaguṇamakhilamādāya /
yadi punarahaṃ vidhiḥ syāṃ khalajihvāyāṃ niveśayiṣyāmi // MSS_9178

kastūrī jāyate kasmāt ko hanti kariṇāṃ śatam /
kiṃ kuryāt kātaro yuddhe mṛgāt siṃhaḥ palāyanam // MSS_9179

kastūrīti, kimaṅga, sāṃparimaladravyaṃ kimapyāmaraṃ peyā kiṃ, na hi, kīdṛśī, mṛgadṛśāṃ śṛṅgāralīlāspadam /
dhāryā kutra, kucasthalīṣu, kucayoḥ sthaulyaṃ tato hīyate kliṣṭaḥ kliśyati pakvaṇaiśca bahuśaḥ kastūrikāvikrayī // MSS_9180

kastūrītilakaṃ tasyā janayati śobhāṃ bhruvorantaḥ /
kodaṇḍamadhyalagnaṃ phalamiva pañceṣubāṇasya // MSS_9181

kastūrītilakaṃ bāle bhāle mā kuru mā kuru /
adya sāmyaṃ bhajāmīti jṛmbhate śaśalāñchanaḥ // MSS_9182

kastūrītilakaṃ bāle bhāle mā kuru mā kuru /
kalaṅkaśaṅkayā rāhur grasiṣyati tavānanam // MSS_9183

kastūrītilakaṃ lalāṭaphalake vakṣaḥsthale kaustubhaṃ nāsāgre navamauktikaṃ karatale veṇuṃ kare kaṅkaṇam /
sarvāṅge haricandanaṃ ca kalayan kaṇṭhe ca muktāvaliṃ gopastrīpariveṣṭato vijayate gopālacūḍāmaṇiḥ // MSS_9184

kastūrītilakaṃ lalāṭaracitaṃ nāsāmaṇiṃ nistalaṃ vaktraṃ kuñcitakeśapāśamaniśaṃ dṛṣṭiṃ nisṛṣṭāṃ puraḥ /
puṃsāṃ mānasamatsyabandhanavidhau dhatse'tra vatse svayaṃ jambūvajjalabinduvajjalajavajjambālavajjālavat // MSS_9185

kastūrītilakanti bhālaphalake devyā mukhāmbhoruhe rolambanti tamālabālamukulottaṃsanti mauliṃ prati /
yāḥ karṇe vikacotpalanti kucayoraṅke ca kālāguru- sthāsanti prathayantu tās tava śivaṃ śrīkaṇṭhakaṇṭhatviṣaḥ // MSS_9186

kastūrīyanti bhāle tadanu nayanayoḥ kajjalīyanti karṇa- prānte nīlotpalīyantyurasi marakatālaṃkṛtīyanti devyāḥ /
romālīyanti nābherupari harimaṇīmekhalīyanti madhye kalyāṇaṃ kuryurete trijagati purajitkaṇṭhabhāsāṃ vilāsāḥ // MSS_9187

kastūrīvarapatrabhaṅganikaro bhraṣṭo na gaṇḍasthale no luptaṃ sakhi candanaṃ stanataṭe dhautaṃ na netrāñjanam /
rāgo na skhalitas tavādharapuṭe tāmbūlasaṃvardhitaḥ kiṃ ruṣṭāsi gajendramattagamane kiṃ vā śiśus te patiḥ // MSS_9188

kastūrī sitimānamāgatavatī śauklyaṃ gatāḥ kuntalā nīlaṃ colamabhūt sitaṃ dhavalimā jāto maṇīnāṃ gaṇe /
dhvāntaṃ śāntamabhūt samaṃ narapate tvatkīrticandrodaye trailokyeṅpyabhisārasāhasarasaḥ śāntaḥ kuraṅgīdṛśām //
kastūryā tatkapoladvayabhuvi makarīnirmitau prastutāyāṃ nirmitsūnāṃ svavakṣasyatiparicayanāt tvatpraśastīrupāṃśu /
vīra śrīsiṃhabhūpa tvadahitakubhujāṃ rājyalakṣmīsapatnī- mānavyājena lajjāṃ sapadi vidadhate svāvarodhe pragalbhāḥ // MSS_9189

kas te śaśāṅka mohaḥ sudhākaro'haṃ na ko'pi madbhinnaḥ /
kiṃ nanu paśyasi nijabhā- jayi vanitāyā mukhaṃ mūḍha // MSS_9190

kas te śauryamado yoddhuṃ tvayyekaṃ saptimāsthite /
saptasaptisamāruḍhā bhavanti paripanthinaḥ // MSS_9191

kas tvaṃ, kṛṣṇamavehi māṃ kimiha te, manmandirāśaṅkayā yuktaṃ tannavanītabhājanapuṭe nyastaḥ kimarthaṃ karaḥ /
kartuṃ tatra pipīlikāpanayanaṃ, suptāḥ kimudbodhitā bālā, vatsagatiṃ vivektumiti saṃjalpan hariḥ pātu vaḥ // MSS_9192

kas tvaṃ, ko'pi, kuto'si, ratnavasatestīrādahaṃ nīradher, labdhaṃ kiṃcana, garjitairbadhiratā dṛgvyāhatiḥ saikataiḥ /
mā khedaṃ kuru tādṛgaurvadahanajvālāvalīduḥsahaṃ kṣārodaṃ yadupāsya jīvasi sakhe ślāghyaṃ na tan manyase // MSS_9193

kas tvaṃ ko'haṃ kuta āyātaḥ kā me jananī ko me tātaḥ /
iti paribhāvaya sarvamasāraṃ sarvaṃ tyakvā svapnavicāram // MSS_9194

kas tvaṃ, tāsu yadṛcchayā, kitava yāstiṣṭhanti gopāṅganāḥ premāṇaṃ na vidanti yās, tava hare kiṃ tāsu te kaitavam /
eṣā hanta hatāśayā yadabhavaṃ tvayyekatānā paraṃ tenāsyāḥ praṇayo'dhunā khalu mama prāṇaiḥ samaṃ yāsyati // MSS_9195

kas tvaṃ, pītāṃbaro'haṃ, kimu vadasi mṛṣā cāṃbaraṃ kena pītaṃ mugdhe kaṃsasya śatruḥ, śiva śiva sālilaṃ sasyavairi kva dṛṣṭam/
mallāsyadhvaṃsano'haṃ kimiti nijamaho lāsyamadhvaṃsi ceti vyāhārairvallavīnāṃ niśi bhavatu mude'nuttaraḥ śrīpatirvaḥ // MSS_9196

kas tvaṃ brahma, nnapūrvaḥ, kva ca tava vasati, ryākhilā brahmasṛṣṭiḥ kas te nātho, hyanāthaḥ, kva ca tava janako, naiva tātaṃ smarāmi
kiṃ te'bhīṣṭaṃ dadāmi, tripadaparimitā bhūmi, ralpaṃ kimetat trailokyaṃ, bhāvagarbhaṃ balimidamavadad vāmano vaḥ sa pāyāt // MSS_9197

kas tvaṃ brahmann, apūrvas, tvadanucarajano, nāstyanātho'hamekaḥ, kiṃ dadyāmīpsitaṃ te, tripadaviharaṇasthānametat, kiyatte /
trailokyaṃ tad dvijātermama śamaniratasyeti sammūḍhabhāvā viṣṇorvācaḥ surārau kṛtakapaṭapadanyāsamugdhāḥ punantu // MSS_9198

kastvaṃ bhadra, khaleśvaro'ham, iha kiṃ ghore vane sthīyate, śārdūlādibhireva hiṃsrapaśubhiḥ bhojyo'hamityāśayā /
kasmāt kaṣṭamidaṃ tvayā vyavasitaṃ, maddehamāmsāśinaḥ pratyutpannanṛmāṃsabhakṣaṇadhiyaste ghnantu sarvānnarān // MSS_9199

kas tvaṃ bhoḥ, kathayāmi daivahatakaṃ māṃ viddhi śākhoṭakaṃ vairāgyādiva vakṣi, sādhu viditaṃ, kasmādidaṃ, kathyate /
vāmenātra vaṭastamadhvagajanaḥ sarvātmanā sevate na cchāyāpi paropakārakaraṇe mārgasthitasyāpi me // MSS_9200

kas tvaṃ bhoḥ, kavirasmi, tat kimu sakhe kṣīṇo'sya, nāhārato dhig deśaṃ guṇino'pi, durmatiriyaṃ deśaṃ na māmeva dhik /
pākārthī kṣudhito yadaiva vidadhe pākāya duddhiṃ tadā vindhye nendhanamambudhau na salilaṃ nānnaṃ dharitrītale // MSS_9201

kas tvaṃ bho niśi, keśavaḥ, śirasijaiḥ kiṃ nāma garvāyase bhadre śaurirahaṃ, guṇaiḥ rpitṛgataiḥ putrasya kiṃ syādiha /
cakrī candramukhi, prayacchasi na me kuṇḍīṃ ghaṭīṃ dehinīm itthaṃ gopavadhūhṛtottaratayā duḥstho hariḥ pātu vaḥ // MSS_9202

kas tvaṃ lohitalocanāsyacaraṇo, haṃsaḥ, kuto mānasāt kiṃ tatrāsti, suvarṇapaṅkajavanānyambhaḥ sudhāsannibham /
ratnānāṃ nicayāḥ pravālamaṇayo vaiḍūryarohāḥ kvacic, ambūkā api santi, neti ca bakairākarṇya hīhīkṛtam // MSS_9203

kas tvaṃ vānara, rāmarājabhavane lekhārthasaṃvāhako, yātaḥ kutra purāgataḥ sa hanumān nirdagdhalaṅkāpuraḥ /
vaddho rākṣasasūnuneti kapibhiḥ saṃtāḍitas tarjitaḥ sa vrīḍāttaparābhavo vanamṛgaḥ kutreti na jñāyate //
kas tvaṃ, śūlī, praviśa bhiṣajāṃ veśma, vaidyaṃ na jāne, sthāṇurbāle, na vadati taru-rnīlakaṇṭhaḥ pramugdhe /
kekāmekāṃ vada tvaṃ, paśupatirabale, naiva dṛṣṭe viṣāṇe ityevaṃ śailakanyāprativacanajaḍaḥ pātu vaḥ pārvatīśaḥ // MSS_9204

kas tvaṃ śūlī, mṛgaya bhiṣajaṃ nīlakaṇṭhaḥ priye'haṃ kekāmekāṃ vada, paśupati,-rnaivadṛśye viṣāṇe /
mugdheṃ sthāṇuḥ, sa carati kathaṃ, jīviteśaḥ śivāyā gacchāṭavyāmiti hatavacāḥ pātu vaścandracūḍaḥ // MSS_9205

kasmāt kasmin samutpanne sarāgaṃ bhuvanatrayam /
atrādau kathitaṃ śloke yo jānāti sa paṇḍitaḥ // MSS_9206

kasmāt ko'haṃ kimapi ca bhavān ko'yamatra prapañcaḥ svaṃ svaṃ vedyaṃ gaganasadṛśaṃ pūrṇatattvaprakāśam /
ānandākhyaṃ samarasaghane bāhyamantarvihīne nistraiguṇye pathi vicarataḥ ko vidhiḥ ko niṣedhaḥ // MSS_9207

kasmāt tanvi tanūni samprati samānyaṅgāni jātāni te kasmāt kokanadaprabhaṃ mukhamidaṃ jātaṃ hi candropamam /
evaṃ pṛcchati vallabhe'mbujamukhi proṣyasvabhāvāditi vyāvṛtyātha tayā sagadgadaravaṃ muktaśca bāṣpotkaraḥ // MSS_9208

kasmāt tvaṃ kva nu dṛśyate sukhamukhaṃ kvāste'ndhakāraḥ paraṃ kva strīṣu smaradhūmaketuruditeo dṛṣṭā yuvānaḥ kva te /
gantā kva kva ca pañcamaḥ kva ṇasakṛt kvātsaṃkuro nidgataḥ kvānandaikarasodayaḥ kva nu satī kaivādhvagas tatkathā // MSS_9209

kasmāt tvaṃ, tātagehād, aparamabhinavā brūhi kā tatra vārtā, devyā devo jitaḥ, kiṃ vṛṣaḍamarucitābhasmabhogīndracandrān /
ityevaṃ barhināthe kathayati sahasā bhartūbhikṣāvibhūṣā- vaiguṇyodvegajanmā jagadavatu ciraṃ hāravo bhṛṅgarīṭeḥ // MSS_9210

kasmāt tvaṃ durbalāsīti sakhyas tāṃ paripṛcchati /
tvayi saṃnihite tāsu dadyāt kathaya sottaram // MSS_9211

kasmāt tvaṃ, bhavadālayād, vada sakhe kṣemaṃ, tavānugrahād, dṛṣṭā me subhagā, na te'sti subhagā dṛṣṭā bhavadgehinī /
svarbhānuṃ viṣamekṣaṇaṃ viṣadharaṃ kākaṃ varākī gṛhe candrānaṅgasamīrakokilabhayād vyagrā likhantī muhuḥ // MSS_9212

kasmāt tvaṃ hi vikhidyase katipayaireva priye vāsarair āyātā vayamehi dhehi purataḥ prāsthānikaṃ maṅgalam /
evaṃ vādini vallabhe dayitayā niḥśvasya pāṇau kṛtī maṅgalyaḥ kalaśo vilocanapayodhārābhirāpūritaḥ // MSS_9213

kasmāt pārvati niṣṭhurāsi, sahajaḥ śailodbhavānāmayaṃ niḥsnehāsi kathaṃ, na bhasmapuruṣaḥ snehaṃ vibharti kvacit /
kopas te mayi niṣphalaḥ priyatame, sthāṇau phalaṃ kiṃ bhaved itthaṃ nirvacanīkṛto girijayā śaṃbhuściraṃ pātu vaḥ // MSS_9214

kasmāt saṃlkiśyate vidvān vyarthayārthehayāsakṛt /
kasyacin māyayā nūnaṃ loko'yaṃ suvimohitaḥ // MSS_9215

kasmāt satyavatīsutena muninā noktaṃ bhaviṣyatkathā- madhye rūpamanādimadhyanidhanasyehaṃ harermānuṣam /
itthaṃ vyutthitaviśvakaṇṭakacamūnirmūlanavyāpṛtaṃ saṃgrāmāmbarasūryamambaracarāstvāṃ vīkṣya saṃśerate // MSS_9216

kasmādadya na bhūṣitaṃ vapuridaṃ sadbhūṣaṇaiḥ kāñcanaiḥ kasmādacchatarāṇi nādya vasanānyaṅgīkṛtāni tvayā /
uktā seti mayā manojña vijane bālā viśālākṣa mā kṣipraṃ rodanamekameva vidadhe pratyuttaraṃ no dadau // MSS_9217

kasmādidaṃ nayanamastamitāñjanaśri viśrāntapatraracanau ca kutaḥ kapolau /
śṛṅgāravāriruhakānanarājahaṃsi kasmāt kṛśāsi virasāsi malīmasāsi // MSS_9218

kasmādindurasau dhinoti jagatīṃ pīyūṣagarbhaiḥ karaiḥ kasmād vā jaladhārayaiva dharaṇiṃ dhārādharaḥ siñcati /
bhrāmaṃ bhrāmamayaṃ ca nandayati vā kasmāt trilokīṃ raviḥ sādhūnāṃ hi paropakārakaraṇe nopādhyapekṣaṃ manaḥ // MSS_9219

kasmād dūti śvasiṣi nibhṛtaṃ, satvarāvartanena bhraṣṭo rāgaḥ kimadharadale, prārthanābhistvadartham /
srastā ceyaṃ kimalakatatis, tatpadāluṇṭhanena vāsas tasya tvayi vada kathaṃ, pratyayārthaṃ tavaiva // MSS_9220

kasmād bhagnāḥ sumukhi valayā, mārgapātānniśāyāṃ kiṃ te vaktraṃ vigataracanaṃ, kṣālitaṃ dhūlipūrṇam /
oṣṭhe rāgaḥ kimapi galita, stvadvyathocchvāsavātais tadvāsaḥ kiṃ, hṛtamiti mayā vastralobhāt kileti // MSS_9221

kasmād bhayamiha maraṇād andhādapi ko viśiṣyate rāgī /
kaḥ śūro yo lalanā- locanabāṇairna vivyathitaḥ // MSS_9222

kasmiñchete murāriḥ kva na khalu vasatirvāyasī ko niṣedhaḥ strīṇāṃ rāgas tu kasmin kva nu khalu sitimā śairisaṃbodhanaṃ kim /
saṃbuddhiḥ kā'himāṃśorvidhiharavayasāṃ cāpi saṃbuddhayaḥ kā brūte lubdhaḥ kathaṃ vā kurukulahananaṃ kena tat keśavena // MSS_9223

kasmān mlāyasi mālatīva mṛditetyālījane pṛcchati vyaktaṃ noditamārtayāpi virahe śālīnayā bālayā /
akṣṇorbāṣpacayaṃ nigṛhya kathamapyālokitaḥ kevalaṃ kiṃcitkuḍmalakoṭibhinnaśikharaścūtadrumaḥ prāṅgaṇe // MSS_9224

kasmin karmaṇi sāmarthyam asya nottapatetarām /
ayaṃ sādhucaras tasmād añjalirbadhyatāmiha // MSS_9225

kasminnapi mate satye hatāḥ sarvamatatyajaḥ /
taddṛṣṭyā vyarthatāmātram anarthastu na dharmajaḥ // MSS_9226

kasmin vasanti vada mīnagaṇā vikalpaṃ kiṃ vāpadaṃ vadati kiṃ kurute vivasvān /
vidyullatāvalayavān pathikāṅganānām udvejako bhavati kaḥ khalu vārivāhaḥ // MSS_9227

kasmin svapiti kaṃsāriḥ kāvṛttiradhamā nṛṇām /
kiṃ brūte pitaraṃ bālaḥ kiṃ dṛṣṭvā ramate manaḥ // MSS_9228

kasmai kiṃ kathanīyaṃ kasya manaḥpratyayo bhavati /
ramayati gopavadhūṭī kuñjakuṭīre paraṃ brahma // MSS_9229

kasmaicit kapaṭāya kaiṭabharipūraḥpīṭhadīrghālayāṃ devi tvāmabhivādya kupyasi na cet tat kiṃcidācakṣmahe /
yat te mandiramambujanma kimidaṃ vidyāgṛhaṃ yac ca te nīcānnīcataropasarpaṇamapāmetat kimācāryakam //
kasmaicit pratipādya vikramajitāṃ viprāya viśvaṃbharām abdhau vaibhavalabdhavāsarasikaḥ kṣemāya rāmo'stu vaḥ /
ślāghante raṇasīmni yasya caritaṃ kālāgnikūlaṃkaṣa- jvālodgārikuṭhārakukṣinihitakṣmāpālacakrā n janān // MSS_9230

kasmaicid dvijabandhave kiyadapi kṣīraṃ purā nāthate datto yena dayārasaikavapuṣā dugdhoda evārṇavaḥ /
śrīśrīvallabhakalpapādapasudhācintāmaṇīb hiḥ samaṃ sa svāmī mama daivataṃ taditaro nāmnāpi nāmnāyate // MSS_9231

kasmai namaḥ surairapi sutarāṃ kriyate dayāpradhānāya /
kasmādudvijitavyaṃ saṃsārāraṇyataḥ sudhiyā // MSS_9232

kasmai yacchati sajjano bahudhanaṃ sṛṣṭaṃ kṣagat kena vā śambhorbhāni ca ko gale yuvatibhirveṇyāṃ ca kā dhāryate /
gaurīśaḥ kamatāḍayaccaraṇataḥ kā rakṣitā rākṣasair ārohādavarohataḥ kalayatāmekaṃ dvayoruttaram // MSS_9233

kasmai hanta phalāya sajjana guṇagrāmārjane sajjasi svātmopaskaraṇāya cen mama vacaḥ pathyaṃ samākarṇaya /
ye bhāvā hṛdayaṃ haranti nitarāṃ śobhābharaiḥ saṃbhṛtās tairevāsya kaleḥ kalevarapuṣo dainaṃdinaṃ vartanam // MSS_9234

kasya karānna skhalitā nīranidhikledapicchilā lakṣmīḥ /
bhṛgucaraṇadhūliparuṣe hṛdi paribaddhā hareḥ sthireyamabhūt // MSS_9235

kasyacij jāyate jantoḥ pādāghātas tavādhvani /
padabhaṅgavyathā śambho jṛmbhate jambhavairiṇaḥ // MSS_9236

kasyacit kimapi no haraṇīyaṃ marmavākyamapi noccaraṇīyam /
śrīpateḥ padayugaṃ smaraṇīyaṃ līlayā bhavajalaṃ taraṇīyam // MSS_9237

kasyacit samadanaṃ madanīya- preyasīvadanapānaparasya /
svāditaḥ sakṛdivāsava eva pratyuta kṣaṇavidaṃśapade'bhūt // MSS_9238

kasyacinna hi durbuddheś chandato jāyate matiḥ /
yādṛśaṃ kurute karma tādṛśaṃ phalamaśnute // MSS_9239

kasya tṛṣaṃ na kṣapayasi pibati na kastava payaḥ praviśyāntaḥ /
yadi sanmārgasarovara nakrī na kroḍamadhivasati // MSS_9240

kasya doṣaḥ kule nāsti vyādhinā ko na pīḍitaḥ /
vyasanaṃ kena na prāptaṃ kasya saukhyaṃ nirantaram // MSS_9241

kasya na dayitaṃ vittaṃ cittaṃ hriyate na kasya vittena /
kiṃ tu yaśodhanalubdhā vāñchanti na duṣkṛtairarthān // MSS_9242

kasya na pratihataṃ bata cakṣur dhvāntasantatibhiraḍḍamarābhiḥ /
kevalaṃ manasijapratihatānāṃ nāvadhūtamabhisāravadhūnām // MSS_9243

kasya na vāhanayogyā mugdhadhiyas tucchasādhane lagnāḥ /
prītatayā praśamarucaś capalāsu strīṣu ye'dāntāḥ // MSS_9244

kasya no kurute mugdhe pipāsākulitaṃ manaḥ /
ayaṃ te vidrumacchāyo marumārga ivādharaḥ // MSS_9245

kasya marau duradhigamaḥ kamale kaḥ kathaya viracitāvāsaḥ /
kaistuṣyati cāmuṇḍā ripavaste vada kuto bhraṣṭāḥ // MSS_9246

kasya mātā kasya pitā kasya bandhurmahāmune /
vibhramaś ca smṛtibhraṃśāt tena muhyanti jantavaḥ // MSS_9247

kasya mātā pitā kasya kasya bhāryā suto'pi vā /
jātau jātau hi jīvānāṃ bhaviṣyantyapare'pare //
kasya vaktavyatā nāsti sopāyaṃ ko na jīvati /
vyasanaṃ kena na prāptaṃ kasya saukhyaṃ nirantaram // MSS_9248

kasya vaśe prāṇigaṇaḥ satyapriyabhāṣiṇo vinītasya /
kva sthātavyaṃ nyāyye pathi dṛṣṭādṛṣṭalābhāya //
kasya syānna skhalitaṃ pūrṇāḥ sarve manorathāḥ kasya /
kasyeha sukhaṃ nityaṃ daivena na khaṇḍitaḥ ko vā // MSS_9249

kasya svargaśriyo vaśyāḥ kasya caindraṃ padaṃ bhuvi /
kaṃ devā bahu manyante saṅgrāme maraṇādṛte // MSS_9250

saṅgrāme maraṇaṃ puṇyaṃ gayāyāṃ maraṇe tathā /
gaṅgāyāṃ maraṇe mokṣaḥ saṅgrāme maraṇaṃ sukham // MSS_9251

yadi vastuṃ manaḥ puṃsāṃ svargastrībhiḥ samaṃ cirāt /
aparāṃ sukhitāṃ kṛtvā saṅgrāme mriyatāṃ tadā // MSS_9252

kasyāṃcid vāci kaiścinnanu yadi vihitaṃ dūṣaṇaṃ durdurūḍhaiś chinnaṃ kiṃ nastadā syāt prathitaguṇavatāṃ kāvyakoṭīśvarāṇām /
vāhāśced gandhavāhādhikavihitajavāḥ pañcaṣāścāndhakhaṃjāḥ kā hāniḥ śeraśāhakṣitipakulamaṇeraśvakoṭīśvarasya // MSS_9253

kasyākhyāya vyatikaramimaṃ muktaduḥkho bhaveyaṃ ko jānīte nibhṛtamubhayorāvayoḥ snehasāram /
jānātyekaṃ śaśadharamukhi prematattvaṃ mano me tvāmevaitacciramanugataṃ tat priye kiṃ karomi // MSS_9254

... ... ... ...
kasyātyantaṃ sukhamupanataṃ duḥkhamekāntato vā /
nīcair gacchatyupari ca daśā cakranemikrameṇa // MSS_9255

kasyādeśāt kṣapayati tamaḥ saptasaptiḥ prajānāṃ chāyāhetoḥ pathi viṭapināmañjaliḥ kena baddhaḥ /
abhyarthyante navajalamucaḥ kena vā vṛṣṭihetor jātyaivaite parahitavidhī sādhavo baddhakāṅkṣāḥ // MSS_9256

kasyā nāma kimatra nāsti viditaṃ yad vīkṣyamāṇo'pyayaṃ loko mūka ivāsti māṃ prati punaḥ sarvo janas tapyate /
śakyaṃ darśayituṃ na pūgaphalavat kṛtvā dvidhedaṃ vapur yat satyaṃ sakhi vīkṣitaḥ khalu mayā nūnaṃ caturthyāḥ śaśī // MSS_9257

kasyānityeṣvanityasya sneho bhavitumarhati /
yena janmasahasrāṇi draṣṭavyo na punaḥ priyaḥ // MSS_9258

kasyānimeṣavitate nayane divauko- lokādṛte jagati te api vai gṛhītvā /
piṇḍe prasāritamukhena time kimetad dṛṣṭaṃ na bāliśa viśadbaḍiśaṃ tvayāntaḥ // MSS_9259

kasyāpi ko'pi kurute na sukhaṃ duḥkhaṃ na daivamapahāya /
vidadhāti vṛthā garvaṃ khalo'hamahitasya hanteti // MSS_9260

kasyāpi ko'pyatiśayo'sti sa tena loke khyātiṃ prayāti na hi sarvavidas tu sarve /
kiṃ ketakī phalati kiṃ panasaḥ supuṣpaḥ kiṃ nāgavallyapi ca puṣpaphalairupetā //
kasyāpi cāgrato naiva prakāśyaḥ svaguṇaḥ svayam /
atucchatvena tuccho'pi vācyaḥ paraguṇaḥ punaḥ // MSS_9261

kasyāmodaṃ kamalaṃ vadanamidaṃ te priye na saṃtanuyāt /
avalambya mitramekaṃ vikasati na yadanyathā jātu // MSS_9262

kasyāścit subhaga iti śrutaściraṃ yas taṃ dṛṣṭvādhigataraternimīlitākṣyāḥ /
nispandaṃ vapuravalokya sauvidallāḥ santepurvidhuradhiyo niśāntavadhvāḥ // MSS_9263

kasyāścin mukhamanu dhautapatralekhaṃ vyātene salilabharāvalambinībhiḥ /
kiñjalkavyatikarapiñjarāntarābhiś citraśrīralamalakāgravallarībhiḥ // MSS_9264

kasyāsti nāśo manaso vitatyā kva sarvathā nāsti bhayaṃ vimuktau /
śalyaṃ paraṃ kiṃ nijamūrkhataiva ke ke hyupāsyā guravaśca santaḥ // MSS_9265

kasyedaṃ bhavanaṃ, mamaiva, bhavatī kā subhru, lāṭāṅganā kerya, mugdhatarā sakhī mama, patirgehe'sti kiṃ, tena vā /
itthaṃ pānthavaco dināntasamaye gūḍhārthamākarṇya vai mandāndolitakuṇḍalastabakayā tanvyāvadhūtaṃ śiraḥ // MSS_9266

kasyemau pitarau manobhavavatā tāpena saṃyaujitāv anyonyaṃ tanayādikaṃ janayato bhūmyādibhūtātmabhiḥ /
itthaṃ duḥsthamatirmanobhavaratiryo manyate nāstikaḥ śāntis tasya kathaṃ bhaved dhanavato duṣkarmaṃdharmāśrayāt // MSS_9267

kasyeyaṃ taruṇi prapā, pathika naḥ, kiṃ pīyate'syāṃ, payo dhenūnāmatha māhiṣaṃ badhira re vāraḥ, kathaṃ maṅgalaḥ /
somo vātha śanaiścaro, 'mṛtamidaṃ, tatte'dhare dṛśyate śrīmatpāntha vilāsasundara sakhe yad rocate tat piba // MSS_9268

kasyodapatsyata rucirvirasāvasāne stokasthitāvanucitaprabhave bhave'smin /
nārāyaṇasmṛtikathāmṛtapānagoṣṭhī cetovinodanamiyaṃ yadi nāma na syāt // MSS_9269

kasyopayogamātreṇa dhanena ramate bhanaḥ /
padapramāṇamādhāram ārūḍhaḥ ko na kampate // MSS_9270

kasrāghātaiḥ surabhirabhitaḥ satvaraṃ tāḍanīyo gāḍhāmreḍaṃ malayamarutaḥ śṛṅkhalādāma datta /
kārāgāre kṣipata tarasā pañcamaṃ rāgarājaṃ candraṃ cūrṇīkuruta ca śilāpaṭṭake piṣṭapeṣam // MSS_9271

kahlārasparśagarbhaiḥ śiśiraparigamāt kāntimadbhiḥ karāgraiś candreṇāliṅgitāyāstimiranivasane sraṃsamāne rajanyāḥ /
anyonyālokinībhiḥ paricayajanitapremaniṣyandinībhir dūrārūḍhe pramode hasitamiva parispaṣṭamāśāvadhūbhiḥ // MSS_9272

kāṃcid dinārdhasamaye raviraśmitaptāṃ nīlāṃśukāñcalanilīnamukhendumbimbām /
tāṃ tādṛśīṃ samanuvīkṣya kavirjagāda rāhurdivā grasati parva vinā kilendum // MSS_9273

kāṃ tapasvī gato'vasthām iti smerāviva stanau /
vande gaurīghanāśleṣabhavabhūtisitānanau // MSS_9274

kāṃściccāṭuvacaḥśatairnijasutāpremātirekai ḥ parān anyān vakraravākramairdhanavataḥ prāpayya gehaṃ nijam /
prāgdattagrahaṇapragalbhakitavavyājādavaṣṭabhya tān kuṭṭinyaḥ sphuṭamapragalbhacaritānetān nihantuṃ kṣamāḥ // MSS_9275

kāṃścit kalpaśataṃ kṛtasthiticayān kāṃścid yugānāṃ śataṃ kāṃścid varṣaśataṃ tathā katipayān jantūn dinānāṃ śatam /
tāṃstān karmabhirātmanaḥ pratidinaṃ saṃkṣīyamāṇāyuṣaḥ kālo'yaṃ kavalīkaroti sakalān bhrātaḥ kutaḥ kauśalam // MSS_9276

kāṃścit tucchayati prapūrayati vā kāṃścinnayatyunnatiṃ kāṃścit pātavidhau karoti ca punaḥ kāṃścinnayatyākulān /
anyonyaṃ pratipakṣasaṃhatimimāṃ lokasthitiṃ bodhayann eṣa krīḍati kūpayantraghaṭikānyāyaprasakto vidhiḥ // MSS_9277

kāṃścidarthān naraḥ prājño laghumūlān mahāphalān /
kṣipramārabhate kartuṃ na vighnayati tādṛśān // MSS_9278

kāṃsīkṛtāsīt khalu maṇḍalīndoḥ saṃsaktaraśmiprakarā smareṇa /
tulā ca nārācalatā nijaiva mithonurāgasya samīkṛtau vām // MSS_9279

kāṃsyasvana ivābhāti yasmin khaḍgahate dhvaniḥ /
khaṅgottamaṃ taṃ vadati giriśaḥ śubhavardhanam // MSS_9280

kāṃ harirabharat sūkararūpaḥ kāmarirahitāmicchati bhūpaḥ /
kenākāri ca manmathajananaṃ kena virājati taruṇīvadanam // MSS_9281

kākaḥ kāñcanapañjare vinihitaḥ padmākare kauśikaḥ śrāddhe śvā viniyojito hutavahe havyaḥ palāṇḍuḥ kṛtaḥ /
sarvaṃ tena kṛtaṃ kimatra bahunā madyaṃ mahāśāntaye yenājñānavatā mahīyasi pade nīcaḥ samāropitaḥ // MSS_9282

kākaḥ kṛṣṇaḥ pikaḥ kṛṣṇaḥ ko bhedaḥ pikakākayoḥ /
vasantasamaye prāpte kākaḥ kākaḥ pikaḥ pikaḥ // MSS_9283

kākaḥ kokilamunnamayya kurute cūte phalāsvādanaṃ bhuṅkte rājaśukaṃ nivārya kuraraḥ krīḍāparo dāḍimam /
ghūko barhiṇamāsya śākhiśikhare śete sajāniḥ sukhaṃ hā jātaṃ viparītamadya vipine śyene parokṣaṃ gate // MSS_9284

kākaḥ pakṣabalena bhūpatigṛhe grāsaṃ yadi prāptavān kiṃ vā tasya mahattvamasya laghutā pañcānanasyāgatā /
yenākramya karīndragaṇḍayugalaṃ nirbhidya helālavāl labdhvā grāsavaraṃ varāṭakadhiyā muktāgaṇastyajyate // MSS_9285

kākaḥ pakṣiṣu cāṇḍālaḥ smṛtaḥ paśuṣu gardabhaḥ /
narāṇāṃ ko'pi cāṇḍālaḥ smṛtaḥ sarveṣu nindakaḥ // MSS_9286

kākaḥ padmavane dhṛtiṃ na labhate haṃsaśca kūpodake kroṣṭā siṃhaguhāntare suvipule nīcastu bhadrāsane /
kustrī satpuruṣaṃ na jātu bhajate sā sevyate durjanaiḥ yā yasya prakṛtirvidhātṛvihitā sā tasya kiṃ vāryate // MSS_9287

kākaḥ śvāno'kulīnaśca biḍālaḥ sarpa eva ca /
akulīnā ca yā nārī tulyāste parikīrtitāḥ // MSS_9288

kākaḥ svabhāvacapalaḥ pariśuddhavṛttir labdhvā baliṃ svajanamāhvayate parāṃśca /
carmāsthimāṃsavati hastikalevare'pi śvā dveṣṭi hanti ca parān kṛpaṇasvabhāvaḥ // MSS_9289

kāka āhvayate kākān yācako na tu yācakān /
kākayācakayormadhye varaṃ kāko na yācakaḥ // MSS_9290

kākakurkuṭakāyasthāḥ sajātiparipoṣakāḥ /
sajātiparihantāraḥ siṃhāḥ śvāno dvijā gajāḥ // MSS_9291

kākacañcupuṭīkṛtya oṣṭhau proktānilaṃ pibet /
oṃkāradhvaninākṛṣya pūrayed yāvadantaram // MSS_9292

kākajaṅghājaṭā nidrāṃ kurute mastake sthitā /
puṣyoddhṛtaṃ śunaḥ pittam apasmāraghnamañjanāt // MSS_9293

kākajaṅghārasaḥ karṇe kṣipto bādhiryanāśanaḥ /
hanti karṇe jaṭā baddhā tasyā netrāmayaṃ dhruvam // MSS_9294

kākatālīyayogena yadanātmavati kṣaṇam /
karoti praṇayaṃ lakṣmīs tat tasyāḥ strītvacāpalam // MSS_9295

kākatālīyavat prāptaṃ dṛṣṭvāpi nidhimagrataḥ /
na svayaṃ daivamādatte puruṣārthamapekṣate // MSS_9296

kākatuṇḍoktiraparā mallikoktiranopamā (?) /
pāṭaloktiśca padmoktiḥ padminyuktiḥ sphuṭāḥ smṛtāḥ // MSS_9297

kāka tvaṃ phalanamravipinaṃ daivātsamāsādayan kiṃ karṇau badhirīkaroṣi paruṣaiḥ kreṃkārakolāhalaiḥ /
maunaṃ cedavalambase ratabharaprakrāntapuṃskokila- bhrāntyāpi tvayi sañcaranti na kathaṃ mugdhākaṭākṣacchaṭāḥ // MSS_9298

kā kathā bāṇasaṃdhāne jyāśabdenaiva dūrataḥ /
huṃkāreṇeva dhanuṣaḥ sa hi vighnān vyapohati // MSS_9299

kākamāṃsaṃ tathocchiṣṭaṃ stokaṃ tadapi durbalam /
bhakṣitenāpi kiṃ tena yena tṛptirna jāyate // MSS_9300

kākamācī tathā kuṣṭhaṃ gotakreṇa ca pācayet /
nāśayen maṇḍalikṣveḍam agado'yaṃ suniścitam // MSS_9301

kākamācīśiphā karṇe baddhā rātrijvarāpahā /
pāṇisthaṃ vṛṣavṛndākaṃ dyūte vitanute jayam // MSS_9302

kākavarākamarālamavaiṣi na jarjaritā'rjunatārya kutaḥ /
vikramavairivadhūjanalocana- kajjalavajjalamajjanataḥ // MSS_9303

kākaśca drumakuṭṭaśca maṇḍūko nīlamakṣikaḥ /
laṭvayā saha pañcaite gajaṃ jaghnurupāyataḥ // MSS_9304

kākasya kati vā dantā meṣasyāṇḍe kiyat palam /
gardabhe kati romāṇi vyarthaiṣātu vicāraṇā // MSS_9305

kākasya cañcuryadi hemayuktā māṇikyayuktau caraṇau ca tasya /
ekaikapakṣe gajarājamuktā tathāpi kāko na ca rājahaṃsaḥ // MSS_9306

kākasya vṛṣṭihetor nīḍaṃ dikṣu praśasyate tisṛṣu /
durbhikṣamaraṇahetur bhavati sayāmyeṣu koṇeṣu // MSS_9307

kākāḥ kiṃ kiṃ na kurvanti kroṅkāraṃ yatra tatra vā /
śuka eva paraṃ vakti nṛpahastopalālitaḥ // MSS_9308

kākāḥ prabhupraṇihitaiḥ pikapaṭṭabaddher mākandabṛndamakarandarasaṃ labhantām /
prāpte vasantasamaye kathamācaranti karṇāmṛtāni kalapañcamakūjitāni // MSS_9309

kākānāṃ kokilānāṃ ca sīmābhedaḥ kathaṃ bhavet /
yadi viśvasṛjā sākṣaṃ na kṛtā karṇaśaṣkulī // MSS_9310

kākānāṃ prītiyogaṃ cirasahavasatiṃ kokilāpekṣase cet tarhi tvaṃ tadvadeva śravaṇapuṭapaṭūn kutsitān kūja śabdān /
abhyāsas tatra no cet tava galadamṛtā gīriyaṃ gupyatāṃ vā tāmākarṇya svajāterananuguṇaguṇaṃ tvāmamī santyajeyuḥ // MSS_9311

kā kāntā kāliyārāteḥ punararthe kimavyayam /
kiṃ vandyaṃ sarvadevānāṃ phaleṣu kimu sundaram // MSS_9312

kā kā priyā priyatamaṃ parirabhya dorbhyām abhyāgate'pi mihire na jahāti nidrām /
jāgartu sajjayatu colamitīva kākāḥ kākālirāliriva gūḍhagiraścakāra // MSS_9313

kā kābalā nidhuvanaśramapīḍitāṅgī nidrāṃ gatā dayitabāhulatānubaddhā /
sā sā tu yātu bhavanaṃ mihirodgamo'yaṃ samketavākyamiti kākacayā vadanti //
kā kāmadhenuriha kaś cintāmaṇirapi ca kalpaśākhī kaḥ /
sarvāṇyamūni bhuvane paryāyavacāṃsi puṇyasya // MSS_9314

kākā mūrdhni sukhaṃ vasanti śataśaḥ śākhāsu śākhāmṛgā ghūkāḥ koṭaragahvareṣu maśalairdaṃśaiśca sāndraṃ dalam /
ādhāraḥ kiyatāmasi sthirataraṃ śuddhaṃ ca labdhaṃ yaśaḥ pānthā nopasaranti cet kṣatamitaḥ kiṃ vṛkṣarājasya te // MSS_9315

kā kālī kā madhurā kā śītalavāhinī gaṅgā /
kaṃ saṃjaghāna kṛṣṇaḥ kaṃ balavantaṃ na bādhate śītam // MSS_9316

kākāllaulyaṃ yamāt krauryaṃ sthapaterdṛḍhaghātitām /
ekaikākṣaramādāya kāyasthaḥ kena nirmitaḥ //
kākā vṛkā ghukabakāśca bhekāḥ praṇamya yuṣmānidameva yāce /
kolāhalaṃ mā kuruta kṣamadhvaṃ puṃskokilaḥ kūjati mañjurāvam // MSS_9317

kākinyāḥ patramūlaṃ sahacarasahitaṃ ketakīnāṃ ca kandaṃ chāyāśuṣkaṃ ca bhṛṅgaṃ triphalarasayutaṃ tailamadhye nidhāya /
lauhe pātre praṇītaṃ dharaṇitalagataṃ māsamātrasthitaṃ tat keśāḥ kāśaprakāśā alikulasadṛśāḥ sambhavantyasya lepāt // MSS_9318

kākuṃ karoṣi gṛhakoṇakarīṣapuñja- gūḍhāṅga kiṃ nanu vṛthā kitava prayāhi /
kutrādya jīrṇataraṇibhramanātibhīta- gopāṅganāgaṇaviḍambanacāturī te // MSS_9319

kākutsthasya daśānano na kṛtavān dārāpahāraṃ yadi kvāmbhodhiḥ kva ca setubandhaghaṭanā kvottīrya laṅkājayaḥ /
pārthasyāpi parābhavaṃ yadi ripurnādāt kva tādṛk tapo nīyante ripubhiḥ samunnatipadaṃ prāyaḥ paraṃ māninaḥ // MSS_9320

kākutsthasya pratāpāgnir dīptapiṅgairvalīmukhaiḥ /
nirvāṇo rākṣasendrasya manye nīlairniśācaraiḥ // MSS_9321

kākutsthena śirāṃsi yāni śataśaśchinnāni māyānidheḥ paulastyasya vimānasīmani tathā bhrāntāni nākaukasām /
tānyevāsya dhanuḥśramapraśamanaṃ kurvanti sītāpateḥ krīḍācāmaraḍambarānukṛtibhirlolāyamānai ḥ kacaiḥ // MSS_9322

kā kṛtā viṣṇunā kīdṛg yoṣitāṃ kaḥ praśasyate /
asevyaḥ kīdṛśaḥ svāmī ko nihantā niśātamaḥ // MSS_9323

kāke karṇapuṭīkaṭhoraninade pīyūṣadhārārasa- syandodañcitacārupañcamarute sādhāraṇe mayyapi /
vanyāṃ vṛttimayaṃ vyadhāditi mudhā vatsa vyathāṃ mā kṛthāḥ kva kaivaṃ na kṛtaṃ janeṣu nikṛtaṃ durmedhasā vedhasā // MSS_9324

kāke kārṣṇyamalaukikaṃ dhavalimā haṃse nisargasthito gāṃbhīrye mahadantaraṃ vacasi yo bhedaḥ sa kiṃ kathyate /
etāvatsu viśeṣaṇeṣvapi sakhe yatredamālokyate ke kākāḥ khalu ke ca haṃsaśiśavo deśāya tasmai namaḥ // MSS_9325

kāke śaucaṃ dyūtakāreṣu satyaṃ sarpe kṣāntiḥ strīṣu kāmopaśāntiḥ /
klībe dhairyaṃ madyape tattvacintā rājā mitraṃ kena dṛṣṭaṃ śrutaṃ vā // MSS_9326

kākaiḥ saha vivṛddhasya kokilasya kalā giraḥ /
khalasaṅge'pi naiṣṭhuryaṃ kalyāṇaprakṛteḥ kutaḥ //
kākaiḥ sārddhaṃ vasan haṃsaḥ kṣobhate cāvasīdati /
gataḥ komala evā'so jihmo duṣṭo na kākavat // MSS_9327

kākairimāṃścitrabarhān mayūrān parājaiṣṭhāḥ pāṇḍavān dhārtarāṣṭraiḥ /
hitvā siṃhān kroṣṭukān gūhamānaḥ prāpte kāle śocitā tvaṃ narendra // MSS_9328

kākairniṣkuṣitaṃ śvabhiḥ kabalitaṃ vīcībhirāndolitaṃ srotobhiścalitaṃ taṭāntamalinaṃ gomāyubhirloḍitam /
divyastrīkaracārucāmaramarutsaṃvījyamānaḥ kadā drakṣye'haṃ parameśvari tripathage bhāgīrathi svaṃ vapuḥ // MSS_9329

kākodumbarikāyāṃ valmīko dṛśyate śirā tasmin /
puruṣatraye sapāde paścimadiksthā na sā vahati // MSS_9330

kākolaḥ kalakaṇṭhikā kuvalayaṃ kādambinī kardamaḥ kaṃsāriḥ kabarī kṛpāṇalatikā kastūrikā kajjalam /
kālindī kaṣapaṭṭikā karighaṭā kāmārikaṇṭhasthalī yasyaite karadā bhavanti sakhi tadvande vinidraṃ tamaḥ // MSS_9331

kā khalena saha spardhā sajjanasyābhimāninaḥ /
bhāṣaṇaṃ bhīṣaṇaṃ sādhu dūṣaṇaṃ yasya bhūṣaṇam // MSS_9332

kā gaṇanā viṣayavaśe puṃsi varāke varāṅganā spṛhayā /
vyājena vīkṣamāṇā dhyānadhiyāṃ spṛśati sajjñānam // MSS_9333

kāṅkṣitenāpyalabdhena bhogārhe navayauvane /
jarājīrṇaśarīrasya bhāreṇeva dhanena kim // MSS_9334

kācaṃ maṇiṃ kāñcanamekasūtre mugdhā nibadhnanti kimatra citram /
vicāravān paṇinirekasūtre śvānaṃ yuvānaṃ maghavānamāha // MSS_9335

kācaḥ kāñcanasaṃsargād dhatte mārakatīṃ dyutim /
aśmāpi yāti devatvaṃ mahadbhiḥ supratiṣṭhitaḥ // MSS_9336

kācaḥ kāñcanasaṃsargād dhatte mārakatīṃ dyutim /
tathā satsaṃnidhānena mūrkho yāti pravīṇatām //
kācakāmaladoṣeṇa paśyen netre viparyayam /
abhyākhyānaṃ vadejjihvā tatra rāgaka ucyate // MSS_9337

kā cakre hariṇā, dhane kṛpaṇadhīḥ kīdṛg, bhujaṃge'sti kiṃ, kīdṛk, kumbhasamudbhavasya jaṭharaṃ, kīdṛgyiyāsurvadhūḥ /
ślokaḥ kīdṛgabhīpsitaḥ sukṛtināṃ, kīdṛṅnabho nirmalaṃ, kṣoṇīmāhvaya sarvagaṃ kimuditaṃ rātrau saraḥ kīdṛśam // MSS_9338

kācāḥ kāñcanabhūṣitāḥ kati na vā puṣṇanti ratnaśriyaṃ maulau vā kati nodvahantyapadhiyastāneva ratnabhramāt /
akṣṇāṃ ye punarunmṛjanti timiraṃ yairnāma ratnākaraḥ sindhuste pṛthageva hanta maṇayasteṣvapyabhijñāḥ pṛthak // MSS_9339

kācit karābhyāṃ kusumāni nītvā dadhāra śaṃbhoḥ padayoḥ samīpe /
vivakṣayā manmathaduṣpravṛtteḥ samutsṛjantī viśikhānivāgre // MSS_9340

kācit kīrṇā rajobhirdivamanuvidadhe bhinnavakrendulakṣmīr aśrīkāḥ kāścidantardiśa iva dadhire dāhamudbhrāntasattvāḥ /
mremurvātyā ivānyāḥ pratipadamaparā bhūmivat kampamāpuḥ prasthāne pārthivānāmaśivamiti purobhāvi nāryaḥ śaśaṃsuḥ // MSS_9341

kācit kṛtā kṛtiriti tvayi sārpiteti kāpi pramodakaṇikā mama nāntaraṅge /
mauḍhyaṃ madīyamiha yadviditaṃ mamaiva kiṃ tvamba viśvasimi dīnaśaraṇyatāṃ te // MSS_9342

kācit tṛṣārtā vanitā nidāghe gaṅgāṃ samabhyetya sudhāsavarṇām /
ādāya tadvāri karadvayena vilokayantī na papau kimetat //
(karakisalayakāntikāntyā śoṇitaśaṅkayeti /) MSS_9343

kācit padairaskhalitaiḥ sakhelaṃ vāntīṣu śuddhāntakareṇukāsu /
rājāṅganānāmakarodavajñāṃ śroṇībhare ca stanagaurave ca // MSS_9344

kācit purā virahiṇī parivṛddhihetor yasyai dideśa salilaṃ navamālikāyai /
sā puṣpitaiva jalamaśruvaśād viyoge tasyai pradāya kathamapyanṛṇī babhūva // MSS_9345

kācit svarṇalatā tadūrdhvamamalaścandras tadabhyantare padme tannikaṭaṃ tilasya kusumaṃ tatsannidhau pallave /
hemnaḥ kiṃcidadhastayośca kalaśau kāntau jaganmohanau svastyetat prakarotu vastrijagatāṃ kiṃ brahmakṛṣṇādibhiḥ // MSS_9346

kācid balinā krāntā kācin na jahāti kāminaṃ ruciram /
anyā pānakagoṣṭhyāṃ nayati dinaṃ prītakaiḥ sārdham // MSS_9347

kācid bālakavanmahītalagatā mūlacchidākāraṇaṃ dravyeṇārjanapuṣpitāpi viphalī kācic ca jātiprabhā /
kācic chrīḥ kadalīva bhogasubhagā satpuṇyabījacyutā sarvāṅge subhagā rasālalatikāvat puṇyabījāṅkitā // MSS_9348

kācid bālā ramaṇavasatiṃ preṣayantī karaṇḍaṃ dāsīhastāt sabhayamalikhad vyālamasyopariṣṭāt /
gaurīkāntaṃ pavanatanayaṃ campakaṃ cātra bhāvaṃ pṛcchatyāryo nipuṇatilako mallināthaḥ kavīndraḥ // MSS_9349

kācid vibhūṣayati darpaṇasaktahastā bālātapeṣu vanitā vadanāravindam /
dantacchadaṃ priyatamena nipītasāraṃ dantāgrabhinnam avakṛṣya nirīkṣate ca // MSS_9350

kācid viyogānalataptagātrī prāṇān samādhārayituṃ lilekha /
bāhvorbhujaṅgaṃ hṛdi rāhubimbaṃ nābhau ca karpūramayaṃ maheśam // MSS_9351

kācid vilolanayanā ramaṇe svakīye dūraṃ gate sati manobhavabāṇakhinnā /
tyaktaṃ śarīramacirān malayādrivāyuṃ saurabhyaśālinamaho pibati sma citram // MSS_9352

kācid vihṛtya kila kantukakeliraṅgād bhūreṇurūṣitatanurniragānmṛgākṣī /
utphullapaṅkajavane suciraṃ caritvā kiñjalkareṇuparidhūsariteva lakṣmīḥ // MSS_9353

kā cintā mama jīvane yadi harirviśvaṃbharo gīyate no cedarbhakajīvanāya jananīstanyaṃ kathaṃ nirmame /
ityālocya muhurmuhuryadupate lakṣmīpate kevalaṃ tvatpādāmbujasevanena satataṃ kālo mayā nīyate // MSS_9354

kācinnitambārpitavāmahastā dorlekhayā kuñcitayā natāṅgī /
kṣamāpatau mārgaṇamokṣadakṣam akalpayaccāpamiva smarasya // MSS_9355

kācinnideśājjaratījanānāṃ kulocitaṃ kiṃcidihālapantī /
kuñjadrumālekhanamācarantī saṃjñāpitālībhirabhūt salajjā // MSS_9356

kācinnivāritabahirgamanā jananyā draṣṭuṃ haraṃ bhavanajālakamāsasāda /
tasyā vilocanamadṛśyata dāśayantra- yatroparuddhaśapharopamitaṃ kṣaṇena // MSS_9357

kācinmṛgākṣī priyaviprayoge gantuṃ niśāpāramapārayantī /
udgātumādāya kareṇa vīṇām eṇāṅkamālokya śanairahāsīt // MSS_9358

kāce maṇirmaṇau kāco yeṣāṃ buddhiḥ pravartate /
na teṣāṃ saṃnidhau bhṛtyo nāmamātro'pi tiṣṭhati // MSS_9359

kāco maṇirmaṇiḥ kāco yeṣāṃ te'nye hi dehinaḥ /
santi te sudhiyo yeṣāṃ kācaḥ kāco maṇirmaṇiḥ //
kāñcanāṅgi kamanīyakalāpau kañculīkavacitau likucau te /
pāṇinā nanu vahāmi muhūrtaṃ dehi me'dharamaṇiṃ tava dāsyam // MSS_9360

kāñcikena samāloḍya bhakṣayet prātaranvaham /
ṣaṇmāsayogato hanti palitaṃ valibhiḥ saha /
dugdhānnabhojanāsaktaś ciraṃjīvī bhaven naraḥ // MSS_9361

kāñcīṃ kāñcī na dhatte kalayati na dṛśā keralī kelitalpaṃ sindūraṃ dūra eva kṣipati karatalanyastamāndhrī purandhrī /
saurāṣṭrī mārṣṭi bhūyaḥ sapadi nayanayo raktayo raktimānaṃ kārṇāṭī karṇikāyāṃ malinayati mano mānasiṃhaprayāṇe //
kāñcīkalakvaṇitakomalanābhikānti pārāvatadhvanitacitritakaṇṭhapālim /
udbhrāntalocanacakoramanaṅgaraṅgam āśāsmahe kamapi vāravilāsavatyāḥ // MSS_9362

kāñcī kāṃcidiyaṃ cakāra jaghananyastā gatermandatāṃ gāḍhaṃ baddhamidaṃ ca kañcukamadāducchrūnatāṃ vakṣasaḥ /
netraprāntamathākulaṃ kalayati śrotrāvataṃsadvayaṃ tatko'yaṃ bata matprasādhanavidhau sakhyaiṣamas tvatkramaḥ // MSS_9363

kāncīguṇagrathitakāñcanaceladṛśya- caṇḍātapāṃśukavibhāparabhāgaśobhi /
paryaṅkamaṇḍalapariṣkaraṇaṃ purārer dhyāyāmi te nikhilamamba nitambabibhbam // MSS_9364

kāñcīguṇaiḥ kāñcanaratnacitrair no bhūṣayanti pramadā nitambam /
na nūpuraihaṃsarutaṃ bhajadbhiḥ pādāmbujānyambujakāntibhāñji // MSS_9365

kāñcīguṇairviracitā jaghaneṣu lakṣmīr labdhā sthitiḥ stanataṭeṣu ca ratnahāraiḥ /
no bhūṣitā vayamitīva nitambinīnāṃ kārśya nirargalamadhāryata madhyabhāgaiḥ // MSS_9366

kāñcīdāmakabandhanaṃ salalitā karṇotpalais tāḍanā helāliṅnavighnamāhitaruṣā maunena nirbhartsanam /
kiṃ pūrvocitametadatra sahasā vismṛtya manyorbharān- mayyutkaṇṭhamanasyadarśanapathaṃ yātāsyaho kopane // MSS_9367

kāñcīdāma dṛḍhaṃ vidhāya kavarīmābadhya gāḍhaṃ guṇair vakṣojādapasārya hāramasakṛd vyādhūya karṇotpalam /
dūrotsāritakaṅkaṇā vidhumukhī sotprāsahāsaṃ haṭhāt kaṇṭhe kasya karoti hanta dayitāśleṣāya dorbandhanam // MSS_9368

kāñcīdāma niveśayan vitanute vāsaḥ ślathaṃ subhruvo hāraṃ vakṣasi yojayan karatalaṃ dhatte kucāmbhoruhe /
jalpaṃścāṭuvaco'dharaṃ dhayati yat preyān kuto vismayaḥ pāṃsuṃ cakṣuṣi vikṣipan yadi dhanaṃ gṛhṇāsi pāṭaccaraḥ //
kāñcīsīmani kāpi kāñcanamayī niśreṇikā rājate tāmāsādya raṇotsavena mahatā kenāpi dhīra tvayā /
sadyaḥ kaṇṭakaśālinā karayugenākramya śailadvayaṃ tasyopāntanivāsinaśca śaśinaḥ sphītā sudhā lapsyate // MSS_9369

kāñcyā gāḍhatarāvabaddhavasanaprāntā kimarthaṃ punar mugdhākṣī svapitīti tatparijanaṃ svairaṃ priye pṛcchati /
mātaḥ suptim apīha lumpati mamety āropitakrodhayā paryasya svapanacchalena śayane datto'vakāśas tayā // MSS_9370

kāṭhinyaṃ kucayoḥ sraṣṭuṃ vāñchantyaḥ pādapadmayoḥ /
nindanti ca vidhātāraṃ tvadghāṭīṣvariyoṣitaḥ // MSS_9371

kāṭhinyaṃ kucakumbhayornayanayoścāñcalyametad dvayaṃ bho brahman bhavatā kathaṃ na padayorasmākamāsāditam /
itthaṃ śrīnarasiṃha te tribhuvanādhīśasya ghāṭībhiyā kāntāreṣu mithaḥ palāyanaparā jalpanti vairistriyaḥ // MSS_9372

kāṭhinyaṃ giriṣu sadā mṛdutā salile dhruvā prabhā sūrye /
vairamasajjanahṛdaye sajjanahṛdaye punaḥ kṣāntiḥ // MSS_9373

kāṭhinyamaṅgairnikhilairnirastaṃ stanau kṛśāṅgyāḥ śaraṇaṃ jagāma /
adhaḥ patiṣyāva itīva bhītyā na śaknutastāvapi hātumetat // MSS_9374

kāṇaḥ kubjo'tha khañjaḥ śrutibalavikalo vāmanaḥ paṅgurandhaḥ ṣaṇḍo'pi cchinnanāsaḥ parijanarahito durbhago rogadehī /
duṣputro duṣkalatraḥ svajanaparijanairnindino hīnamānaḥ satyaṃ yajjāyate tat svakṛtamidamaho ceṣṭate jīvaloke // MSS_9375

kāṇāḥ kamalapatrākṣāḥ kadaryāḥ kalpaśākhinaḥ /
kātarā vikramādityāḥ kavidṛggocaraṃ gatāḥ // MSS_9376

kāṇāḥ kubjāśca ṣaṇḍāśca tathā vṛddhāśca paṅgavaḥ /
ete cāntaḥpure nityaṃ niyoktavyāḥ kṣamābhṛtā // MSS_9377

kāṇāḥ khañjāśca kubjāśca atividdhāśca paṅgulāḥ /
eteṣvantaḥ purarakṣāyāṃ niyojyāḥ pārthivena tu //
kāṇāśchaṭāśca raṃḍāśca tathā vṛddhāśca paṅgavaḥ /
ete cāntaḥpure nityaṃ niyoktavyāḥ kṣamābhṛtā //
kāṇo nimagnaviṣamonnatadṛṣṭirekaḥ śakto virāgajanane jananāturāṇām /
yo naiva kasyacidupaiti manaḥpriyatvam ālekhyakarma likhito'pi kimu svarūpaḥ // MSS_9378

kātaratākekarita- smaralajjāroṣamasṛṇamadhurākṣī /
yoktuṃ na moktumathavā valate'sāvarthalabdharatiḥ // MSS_9379

kātaryaṃ kevalā nītiḥ śauryaṃ śvāpadaceṣṭitam /
ataḥ siddhiṃ sametābhyām ubhābhyāmanviyeṣa saḥ // MSS_9380

kātaryaṃ tu na kārmaṇaṃ na na paraṃ dambho na kiṃ yoṣitāṃ yaccittā tanucāpalaṃ madhuvidhudbeṣas tanutvaṃ tanoḥ /
asmākaṃ sakhi paśya saṃprati tanū romāpi vakrāyate sadyaḥ proṣita nāthayābhinavayā pānthastriyo hāsitāḥ // MSS_9381

kātaryaṃ durvinītatvaṃ kārpaṇyamavivekatā /
sarvaṃ mārjanti kavayaḥ śālīnāṃ muṣṭikiṃkarāḥ // MSS_9382

kā tava kāgtā kaste putraḥ saṃsāro'yamatīva vicitraḥ /
kasya tvaṃ vā kuta āyātas tat tvaṃ cintaya tadidaṃ bhrātaḥ // MSS_9383

kā tārairmama garjitairuparatā dhārāmbubhiḥ kā hatā kā mohaṃ gamitā viyogavidhurā kā vā kadambānilaiḥ /
nītā kā ca vilolatāṃ madakalaiḥ kekārabairbarhiṇām itthaṃ pānthagṛheṣu paśyati ghano vidyutpradīpairiva // MSS_9384

kātyāyanīkusumakāmanayā kimarthaṃ kāntārakukṣikuharaṃ kutukād gatāsi /
paśya stanastabakayos tava kaṇṭakāṅkaṃ gopaḥ sukaṇṭhi bata paśyati jātakopaḥ // MSS_9385

kātra śrīḥ śroṇibimbe sravadudarapurāvastikhadvāravācye lakṣmīḥ kā kāminīnāṃ kucakalaśayuge māṃsapiṇḍasvarūpe /
kā kāntirnetrayugme jalakaluṣajuṣi śleṣmaraktādipūrṇe kā śobhāvartagarte nigadata yadaho mohinastāḥ stuvanti //
kā tvaṃ kāmini jāhnavī, kimiha te, bhartā haro nanvasāv ambhastvaṃ kila vetsi manmathakalāṃ, jānātyayaṃ te patiḥ /
svāmin satyamidaṃ, nahi priyatame satyaḥ kutaḥ kāmināṃ ityevaṃ harajāhnavīgirisutāsaṃjalpitaṃ pātu vaḥ // MSS_9386

kā tvaṃ, kuntalamallakīrtir, ahaha kvāsi sthitā, na kvacit sakhyastāstava kutra kutra vada vāg lakṣmīs tathā kāntayaḥ /
vāg yātā caturānanasya vadanaṃ lakṣmīrmurāreruraḥ kāntirmaṇḍalamaindavaṃ mama punarnādyāpi viśrāmabhūḥ // MSS_9387

kā tvaṃ padmapalāśākṣi pītakauśeyavāsini /
drumasya śākhāmālambya tiṣṭhasi tvamanindate // MSS_9388

kā tvaṃ putri, narendra lubdhakavadhūr, haste kimetat, palaṃ kṣāmaṃ kiṃ, sahajaṃ bravīmi nṛpate yadyādarācchrūyate /
gāyanti tvadaripriyāśrutaṭinītīreṣu siddhāṅganā gītāndhā na tṛṇaṃ caranti hariṇāstenāmiṣaṃ durbalam // MSS_9389

kā tvaṃ, mādhavadūtikā, vadasi kiṃ, mānaṃ jahīhi priye dhūrtaḥ so'nyamanā, manāgapi sakhi tvayyādaraṃ nojjhati /
ityanyonyakathārasaiḥ pramuditāṃ rādhāṃ sakhīveṣavān nītvā kuñjagṛhaṃ prakāśitatanuḥ smero hariḥ pātu vaḥ // MSS_9390

kā tvaṃ, mukti, rupāgatāsmi bhavatī kasmādakasmādiha śrīkṛṣṇasmaraṇena deva bhavato dāsīpadaṃ prāpitā /
dūre tiṣṭha manāganāgasi kathaṃ kuryādanāryaṃ mayi tvadgandhānnijanāmacandanarasālepasya lopo bhavet // MSS_9391

kā tvaṃ śubhe kasya parigraho vā kiṃ vā madabhyāgamakāraṇaṃ te /
ācakṣva matvā vaśināṃ raghūṇāṃ manaḥ parastrīvimukhapravṛtti // MSS_9392

kādambinī kambalikā kadamba- kedārakāntākucakuṭṭimaṃ ca /
kastūrikā ketakapuṣpagamdhaḥ kekāravaḥ prāvṛṣi harṣamūlam // MSS_9393

kādambinī kimiyamāli kadambamūle kiṃ vā tamālatarureva kimandhakāraḥ /
jānāsi naiva sakhi gopakulāṅganānāṃ kaulavratavratatibhaṅgakaraḥ karīndraḥ //
kā dīyatāṃ tava raghūdvaha samyagāśīr niṣkaṇṭakāni vihitāni jaganti yena /
āśāsmahe nanu tathāpi saha svavīrair bhūkāśyapopamasutadvitayā vadhūḥ syāt // MSS_9394

kā durdaśā kupitanirdayacitragupta- vitrāsitasya jagato yadi devi na syāḥ /
tvaṃ karmabandhanavimocanadharmarāja- lekhādhikārapariśodhanajātapatrī // MSS_9395

kā dyauḥ, kiṃ balasadma, kā vasumatī, syāt sarvametad yadi pratyakṣaṃ na bhavet kadācidapi kiṃ te sarvasandarśinaḥ /
bhrāmyantaḥ pralapantu nāma viditaṃ maṇḍūka samyak tvayā muktvemaṃ paramaṃ kukūpamitarat kiṃ nāma saṃbhāvyate // MSS_9396

kānane sariduddeśe girīṇāmapi kandare /
paśyantyantakasaṃkāśaṃ tvāmekaṃ ripavaḥ puraḥ // MSS_9397

kā nāma buddhihīnasya vidheravidagdhatā /
kūṣmāṇḍānāṃ na yaścakre tailamūrṇāṃ ca dantinām MSS_9398

kāni sthānāni dagdhānyatiśayagahanāḥ santi ke vā pradeśāḥ kiṃ vā śeṣaṃ vanasya sthitamiti pavanāsaṅgavispaṣṭatejāḥ /
caṇḍajvālāvalīḍhasphuṭitatarulatāgranthimuktāṭṭahāso dāvāgniḥ śuṣkavṛkṣe śikhariṇi gahane'dhiṣṭhitaḥ paśyatīva // MSS_9399

kānīnas tu pitāmahaḥ samabhavat pitrādayo golakās tatputrāśca yudhiṣṭhiraprabhṛtayaḥ kuṇḍā hyamī pāṇḍavāḥ /
pañcānāṃ drupadātmajā sahacarī yuddhe hatā bāndhavā śrīkṛṣṇena kulaṃ kalaṅkanicitaṃ nītaṃ jagadvanditam // MSS_9400

kānīnasya muneḥ svabāndhavavadhūvaidhavyavidhvaṃsino naptāraḥ khalu golakasya tanayāḥ kuṇḍāḥ svayaṃ pāṇḍavāḥ /
te'mī pañca samānayoniratayas teṣāṃ guṇotkīrtanād akṣayyaṃ sukṛtaṃ bhavedavikalaṃ, dharmasya sūkṣmā gatiḥ //
kāntaṃ kandarpapuṣpaṃ stanataṭaśaśinaṃ rāgavṛkṣapravālaṃ śayyāyuddhābhighātaṃ surataratharaṇaśrāntadhuryapratomad /
unmeṣaṃ vimramāṇāṃ karajapadamayaṃ guhyasambhogacihnaṃ rāgākrāntā vahantāṃ jaghananipatitaṃ karkaśāḥ strīkiśoryaḥ // MSS_9401

kāntaṃ khalagirā kāvyaṃ labhate bhūyasīṃ rucam /
spṛṣṭaṃ ca daṃṣṭtrayā hṛdyaṃ yathā hemavibhūṣaṇam // MSS_9402

kāntaṃ nirīkṣya valayāṅkitakaṇṭhadeśaṃ muktāstayā parabhiyā paruṣā na vācaḥ /
dūtīmukhe mṛgadṛśā skhaladambupūrā dūrātparaṃ nidadhire nayanāntapātāḥ //
kāntaṃ rūpaṃ yauvanaṃ cārulīlaṃ dānaṃ dākṣipyaṃ vāk ca sāmopapannā /
yaṃ prāpyaite sadguṇāḥ bhānti sarve loke kāminyaḥ kā na tasya prasādyāḥ // MSS_9403

kāntaṃ vakti kapotikākulatayā nāthāntakālo'dhunā vyādho'dho dhṛtacāpasajjitaśaraḥ śvenaḥ paribhrāmati /
itthaṃ satyahinā sa daṣṭa iṣuṇā śyeno'pi tenāhatas tūrṇaṃ tau tu yamālayaṃ prati gatau daivī vicitrā gatiḥ // MSS_9404

kāntaṃ vicintya sulabhetarasaṃprayogāṃ śrutvā vidarbhapatimānamitaṃ balaiśca /
dhārābhirātapa ivābhihataṃ sarojaṃ duḥkhāyate ca hṛdayaṃ sukhamaśnute ca // MSS_9405

kāntaṃ vinā nadītīraṃ madamālokya kekinī /
atra kriyāpadaṃ guptaṃ yo jānāti sa paṇḍitaḥ // MSS_9406

kāntaṃ vīkṣya vipakṣapakṣmaladṛśaḥ pādāmbujālaktakair āliptānanamānatīkṛtamukhī citrārpitevābhavat /
rūkṣaṃ noktavatī na vā kṛtavatī niḥśvāsakoṣṇe dṛśau prātarmaṅgalamaṅganā karatalādādarśamādarśayat // MSS_9407

kāntaḥ kaṭākṣapātena bhrāmayannayanadvayam /
sugandhimāruto tāta śṛṅgārarasasevitaḥ // MSS_9408

kāntaḥ karaṃ spṛśati jalpati cāṭuvācam ālokate mukhamapākurute dukūlam /
ityeva kevalamanaṅga vilāsabhītā svapne'pi paśyati navoḍhasaroruhākṣī // MSS_9409

kāntaḥ kucādekakareṇa veṇīm eṇīdṛśaḥ karṣati kautukena /
anyāṅganāsaṅgamaśuddhihetoḥ śyāmāṃ bhujaṅgīmiva hemakumbhāt // MSS_9410

kāntaḥ kṛtāntacaritaḥ kuṭilā tadambā vajropamāni vacanāni ca durjanānām /
pratyaṅgamantaratanoḥ praharanti bāṇāḥ prāṇāḥ punaḥ sakhi bahirna khalu prayānti // MSS_9411

kāntaḥ padena hata iti saralāmaparādhya kiṃ prasādayatha /
so'pyevameva sulabhaḥ padaprahāraḥ prasādaḥ kim // MSS_9412

kāntaḥ putri haṭhād gataścaraṇayorna tvaṃ nipatya sthitā baddho mekhalayānayā ratirahaḥ sakhyā na vā phūtkṛtam /
kā lajjā muṣitāsi kiṃ prakaṭitairebhirvilakṣasmitair āḥ pāpe virahānalasya na śikhā jānāsi marmacchidaḥ // MSS_9413

kāntadūtya iva kuṅkumatāmrāḥ sāyamaṇḍalamabhitvarayantyaḥ /
sādaraṃ dadṛśire vanitābhiḥ saudhajālapatitā ravibhāsaḥ // MSS_9414

kāntaprakarṣaṃ daśanacchadena sandhyāghane baddhapadaṃ harantyāḥ /
tasyā gṛhodyānasarogatasya hastasya evāmburuhasya rāgaḥ // MSS_9415

kāntarmūrdhni dadhatī vidhitsayā tanmaṇeḥ śravaṇapūramutpalam /
rantumarcanamivācarat puraḥ sā svavallabhatano manobhuvaḥ // MSS_9416

kāntayā kāntasaṃyoge kimakāri navoḍhayā /
atrāpi cottaraṃ vaktum avadhirbrahmaṇo vayaḥ // MSS_9417

kāntayānugataḥ ko'yaṃ pīnaskandho madoddhataḥ /
mṛgāṇāṃ pṛṣṭhato yāti śambaro rūḍhayauvanaḥ // MSS_9418

kāntayā sapadi ko'pyupagūḍhaḥ prauḍhapāṇirapanetumiyeṣa /
saṃhatastanatiraskṛtadṛṣṭir bhraṣṭameva na dukūlamapaśyat // MSS_9419

kāntaveśma bahu saṃdiśatībhir yātameva rataye ramaṇībhiḥ /
manmathena pariluptamatīnāṃ prāyaśaḥ skhalitamapyupakāri // MSS_9420

kāntasaṃgamaparājitamanyau vāruṇīrasanaśāntavivāde /
māninījana upāhitasaṃdhau saṃdadhe dhanuṣi neṣumanaṅgaḥ // MSS_9421

kāntaste kamalābhirāmanayane kalpe hi deśāntaraṃ ganteti śrutamadya lokavacanāt tathyaṃ kimetad vacaḥ /
pṛṣṭā seti mayā dayādhananidhe provāca dīnānanā yat tad vaktumapi kṣamā na rasanā me jāyate sāmpratam // MSS_9422

kāntāṃ kāmapi kāmayatyanudinaṃ dhyānāpadeśādayaṃ yenāmuṃ munayo'pyanādinidhanaṃ dhyāyanti dhautaspṛhāḥ /
ityaṅkāt svakare hṛte girijayā pāde ca padmāsanād viśvaṃ pātu purandhrinaddhavapuṣaḥ śambhoḥ samādhivyayaḥ // MSS_9423

kāntāṃ kvāpi vilambinīṃ kalarutairāhūya bhūyas tato digbhāgānavalokya raṅgavasudhāmutsṛjya padbhyāṃ tataḥ /
eṣa sphāramṛdaṅganādamadhurairambhomucāmāravair barhaśreṇikṛtātapatraracano hṛṣṭaḥ śikhī nṛtyati // MSS_9424

kāntāṃ dṛṣṭvā caraṇayugalakṣālanāya pravṛttām asmin rāṣṭre śriyamiti vacaḥ pāpaṭhīti prayatnāt /
devasya tveti ca punarasau vīṭikāyāḥ pradāne jāmātā te jaḍamatirayaṃ chāndasaḥ kiṃ karomi // MSS_9425

kāntāṃ hitvā virahavidhurārambhakhedālasāṅgīṃ māmullaṅghya vrajatu pathikaḥ ko'pi yadyasti śaktiḥ /
ityāśokī jagati sakale vallarī corikeva prāptāramme kusumasamaye kāmadevena dattā // MSS_9426

kāntāḥ kiṃ na śaśāṅkakāntidhavalāḥ saudhālayāḥ kasyacit kāñcīdāmavirājitorujaghanā sevyā na kiṃ kāminī /
kiṃ vā śrotrarasāyanaṃ sukhakaraṃ śravyaṃ na gītādikaṃ viśvaṃ kintu vilokya mārutacalaṃ santastapaḥ kurvate //
kāntākaṭākṣavapuṣe namaḥ kusumadhanvane /
jāyate yena sacchāyo viraso'pi bhavadrumaḥ // MSS_9427

kāntākaṭākṣaviśikhā na khananti yasya cittaṃ na nirdahati kopakṛśānutāpaḥ /
karṣanti bhūriviṣayāśca na lobhapāśā lokatrayaṃ jayati kṛtsnamidaṃ sa dhīraḥ // MSS_9428

kāntā karṣaṇalolakeralavadhūdhammillamallīrajaś- caurāścoḍanitambinīstanataṭe niṣpandatāmāgatāḥ /
revāśīkaradhāriṇo'ndhramuralastrīmānamudrābhi do vātā vānti navīnakokilavaghūhūṃkāravācālitāḥ // MSS_9429

kāntākeliṃ kalayatu taruḥ ko'pi kaścit prabhūṇām atyānandaṃ janayatu phalaiḥ ko'pi lokān dhinotu /
dhanyaṃ manye malayajamaho yaḥ prabhūtopatāpaṃ saṃsārasya drutamapanayatyātmadehavyayena // MSS_9430

kāntākelimayopi bhūtakaruṇāśānto'pyasau saṃyamī krīḍārūḍhasamādhibhaṅgavikaṭabhrūbhaṅgabhīmānanaḥ /
dṛṣṭvākṛṣṭaśarāsanaṃ yadakarot kruddhaḥ pinākī smaraṃ tvāmapyadya dṛśā tadeva kurute krodhādayaṃ kauśikaḥ // MSS_9431

kāntā candrodayo vīṇāpañcamadhvanirityamī /
ye nandayanti sukhitān duḥkhitān vyathayanti te // MSS_9432

kāntājanaṃ suratakhedanimīlitākṣaṃ saṃvāhituṃ samupayāniva mandamandam /
harmyeṣu mālyamadirāparibhogagandhān āviścakāra rajanīparivṛttivāyuḥ // MSS_9433

kāntājanena rahasi prasabhaṃ gṛhīta- keśe rate smarasahāsavatoṣitena /
premṇā manassu rajanīṣvapi haimanīṣu ke śerate sma rasahāsavatoṣitena // MSS_9434

kāntā dadāti madanaṃ madanaḥ saṃtāpamasamamanupaśayam /
saṃtāpo maraṇamaho tathāpi śaraṇaṃ nṛṇāṃ saiva //
kāntādharasudhāsvādādyūnaṃ yajjāyate sukham /
binduḥ pārśve tadadhyātmaśāstrāsvādasukhodadheḥ // MSS_9435

kāntādharāsavanipānamupāsya dhīmān pīyūṣapānakṛtaye na ruciṃ prayāti /
tatrāsti cenmadhurimā bata ko'pi satyaṃ kiṃ nāma tāta tṛṣiṭāḥ kṣudhitāḥ punaḥ syuḥ // MSS_9436

kāntānavādhararasāmṛtatṛṣṇayeva bimbaṃ papāta śaśino madhubhājane yat /
niḥśeṣite madhuni lajjitacittavṛtti tat tanmukhābjajitakāntitayā vinaṣṭam // MSS_9437

kāntānāṃ kuvalayamapyapāstamakṣṇoḥ śobhābhirna mukharucāhamekameva /
saṃharṣādalivirutairitīva gāyaṃl lolormau payasi mahotpalaṃ nanarta // MSS_9438

kāntānāṃ kṛtapulakaḥ stanāṅgarāge vaktreṣu cyutatilakeṣu mauktikāmbhaḥ /
saṃpede śramasalilodgamo vibhūṣāṃ ramyāṇāṃ vikṛtirapi śriyaṃ tanoti // MSS_9439

kāntānāṃ vadanendukāntimadhunā dhatte sudhādīdhitiḥ khelatkhañjanapaṅktayo mṛgadṛśāṃ tanvanti netraśriyam /
padmāni śvasitasya saurabhamabhidruhyanti vāmabhruvām abhyasyanti ca rājahaṃsavanitāḥ pīnastanīnāṃ gatim // MSS_9440

kāntānurāgacaturo'si manoharo'si nātho'si kiṃ ca navayauvanabhūṣito'si /
itthaṃ nigadya sudṛśā vadane priyasya niśvasya bāṣpalulitā nihitā dṛgantāḥ //
kāntānetrārdhapātā vadanarucikarāḥ sasmitā bhrūvilāsāḥ sākārā vākyaleśāḥ sahatalaninadā dṛṣṭanaṣṭāśca hāsāḥ /
nābhīkakṣastanānāṃ vivaraṇamasakṛtsparśanaṃ mekhalānāṃ śvāsāyāsāśca dīrghāṃ madanaśarahatāṃ kāminīṃ sūcayanti //
kāntānyardhanirīkṣitāni madhurā hāsopadaṃśāḥ kathāḥ pīnaśroṇiniruddhaśeṣamatulasparśaṃ tadardhāṃsanam /
snehavyaktikarān karavyatikarāṃstāṃstāṃśca ramyān guṇān veśyābhyaḥ praṇayādṛte'pi labhate jñātopacāro janaḥ //
kāntāprītiparānujo vinayavān hṛnnandano nandano bhāgyaṃ svarlalanopabhogyamamalā lakṣmīḥ sukhaṃ nistuṣam /
pūjā rājakule yaśo'tiviśadaṃ goṣṭhī samaṃ kovidair dāne'tivyasanaṃ ratirjinamate syāt kasyacit puṇyataḥ // MSS_9441

kāntāmukhaṃ suratakelivimardakheda- saṃjātagharmakaṇavicchuritaṃ ratānte /
āpāṇḍuraṃ taralatāranimīlitākṣaṃ saṃsmṛtya he hṛdaya kiṃ śatadhā na yāsi // MSS_9442

kāntāmukhadyutijuṣāmapi codgatānāṃ śobhāṃ parāṃ kuravakadrumamañjarīṇām /
dṛṣṭvā priye sahṛdayasya bhavenna kasya kandarpabāṇapatanavyathitaṃ hi cetaḥ // MSS_9443

kāntāmukhāsvādaparāṅmukhā yat pānthāḥ śaśāṅkasya karairvimṛṣṭāḥ /
suduḥsahaṃ tāpamime prayānti manye tatau naiva sudhetaratra // MSS_9444

kāntāyāḥ karajaiḥ kapolaphalake patrāvalī kalpitā kelidyūtapaṇīkṛto viharatā pītaḥ sa bimbādharaḥ /
svedārdrīkṛtacandanastanataṭī sānandamāliṅgitā nirviṣṭā viṣayāḥ śivātmamahasi nyastaṃ manaḥ saṃprati // MSS_9445

kāntāyā vikasadvilāsahasitasvacchāṃśavaścāmaraṃ saṃsaktāvabhiṣekahemakalaśau yaccandanāṅkau stanau /
yatkārtasvarakānti cāru jaghanaṃ siṃhāsanaṃ bhūbhujāṃ sāmrājyaṃ tadidaṃ jayājayamayaḥ śeṣastu cintāmayḥ // MSS_9446

kāntāraṃ na yathetaro jvalayituṃ dakṣo davāgniṃ vinā dāvāgniṃ na yathā paraḥ śamayituṃ śakto vināmbhodharam /
niṣṇātaḥ pavanaṃ vinā nirasituṃ nānyo yathāmbhodharaṃ karmaughaṃ sukṛtaṃ vinā kimaparaṃ hantuṃ samarthaṃ tathā // MSS_9447

kāntāraṃ parito jvalatyatibale dāvānale daivato gomāyorgahanāṃ guhāṃ paripatan darpoddhuraḥ kesarī /
yadvyāpādayati sma taṃ na kṛpayā tenaiṣa tasmin vane siṃhānāmabhayaprado'hamadhunetyutpucchamuddhāvati // MSS_9448

kāntāraḥ samarākhyaśca vaikuṇṭho vāñchitas tathā /
viśālaśca tathā nandaḥ ṣoḍhāḥ niḥsāruko bhavet // MSS_9449

kāntārapādapānāṃ yathā phalaṃ mānuṣairananubhogyam /
evamanāryeṣvarthāḥ manasā'pyāryairananubhogyāḥ // MSS_9450

kāntārabhūmiruhamaulinivāsaśīlāḥ prāyaḥ palāyanaparā janavīkṣaṇena /
kūjanti te'pi hi śukāḥ khalu rāmanāma saṅgaḥ svabhāvaparivartavidhau nidānam // MSS_9451

kāntāravanadurgeṣu kṛcchrāsvāpatsu saṃbhrame /
udyateṣu ca śastreṣu nāsti sattvavatāṃ bhayam // MSS_9452

kāntā ruciṃ munijanastaruṇo'viyogī kāmaśca ratnamaṇirujjvalakaṅkaṇena /
dhatte payodharayuge kucabhūṣaṇena hāre hare himakare makare kare ca // MSS_9453

kāntāre ghanatimire bhujaṃgamebhyo no bhītā na ca gaṇitā mahāpagāpi /
kiṃ bāle vahasi bhayaṃ madaṅgasaṃgāt vikrīte kariṇi kimaṅkuśe vivādaḥ // MSS_9454

kāntāre jalavṛkṣavairiṇi muhustvadvairivāmabhruvo bālairākulalocanaiḥ pratipadaṃ ruddhakramāścaṅkrame /
pṛthvīcaṇḍaruce paṭaccaradaśāsaṃghaṭṭadīptaprabhaṃ siñcantyañjalisañcitāśrubhiralaṃ yuṣmatpratāpānalam // MSS_9455

kāntāre daivagatyā kathamapi galitānyantarālokya bhakṣyāṇy uḍḍīyoḍḍīya bhūyas taruśikharaśikhāmeva tebhyaḥ śrayante /
itthaṃ tvadvairinārī giriṣu narapate jambulambīkadamba- bhrāntyā bharturbubhukṣoḥ kathayati purataśceṣṭitaṃ ṣaṭpadānām // MSS_9456

kāntāreṣu karāvalambiśiśavaḥ pādaiḥ sravallohitair arcantyaḥ padavīṃ vilocanajalairāvedayantyaḥ śucam /
dṛṣṭāḥ pānthajanairvivṛtya sakṛpaṃ hāśabdagarbhairmukhair yantyahnā sakalena yojanaturīyāṃśaṃ tavāristriyaḥ // MSS_9457

kāntāreṣu ca kānaneṣu ca sarittīreṣu ca kṣmābhṛtām utsaṅgeṣu ca pattaneṣu ca saridbhartustaṭānteṣu ca /
bhrāntāḥ ketakagarbhapallavarucaḥ śrāntā iva kṣmāpate kānte nandanakandalīparisare rohanti te kīrtayaḥ // MSS_9458

kāntāreṣvapi viśrāmo narasyādhvanikasya vai /
yaḥ sadāraḥ sa viśvāsyas tasmād dārāḥ parā gatiḥ // MSS_9459

kāntāviyogaḥ svajanāpamānaṃ ṛṇasya śeṣaṃ kunṛpasya sevā /
dāridryabhāvād vimukhaṃ ca mitraṃ vināgninā pañca dahanti kāyam // MSS_9460

kāntāśleṣaparāṅmukhaṃ yadi dahed doṣākaraḥ kaṃcana sthāne tarhi yataḥ sa hanta vidhinā hantuṃ vyadhāyīdṛśān /
kaṣṭaṃ yatpunareṣa candanabhuvo labdhaprabhāvo'bhitaḥ svarṇadyādyavagāhako marudayaṃ dagdhaṃ pracaṇḍojvalam // MSS_9461

kāntāsuhṛdguṇakathāśravaṇotsukasya ramyā vinidranayanasya gatā mamāsau /
sarvendriyārthajanitāni hi sevyamānā dīrghā svavṛttiriva hanti sukhāni nidrā // MSS_9462

kāntiṃ kuṅkumakeśarānmadhuratāṃ drākṣārasasyāsavād vaidarbhīparipākapūtavacasaḥ kāvyāt kavermārdavam /
pārśvādeva jarātureṇa vidhinā taṃ taṃ gṛhītvā guṇaṃ sṛṣṭā hanta haranti kasya na manaḥ kaśmīravāmabhruvaḥ // MSS_9463

kāntiṃ ketakakorakadyutisakhīṃ rākāmṛgāṅkasya yac cañcaccañcu culumpati pratidinaṃ premṇā cakorārbhakaḥ /
tan manye nayanāmṛtaṃ ratipatermṛtyuñjayenārthinā tenedaṃ ramaṇīkapolaphalake lāvaṇyamālokitam // MSS_9464

kāntikallolavalitāṃ nayanāmṛtavāhinīm /
bhajamānaṃ svayaṃ subhru kastvāṃ na bahu manyate //
kāntiprakarṣaṃ daśanacchadena sandhyāghane baddhapadaṃ harantyāḥ /
tasyā gṛhodyānasarogatasya hastasya evāmburuhasya rāgaḥ // MSS_9465

kāntimayādativimalād avirataviśvopakāragatakālāt /
sudaśān mahatotimahān prasarati dīpān pradīpa iva // MSS_9466

kāntiryasya vinidranīlanalinacchāyāsakhī subhruvāṃ yatpaṅke'pi mudo'sti yasya surabhiḥ kāsāṃ raso'gocaraḥ /
aṅgārārthitayā janeratijaḍairuḍḍāmaraiḥ pāmaraiḥ paśyaiṣa praguṇairguṇairapi gururdagdhaḥ sa kālāguruḥ // MSS_9467

kāntiryasya śaranniśākarakalālāvaṇyasaṃvādinī taṃ vikretumihāsi yāsi kimaho hāraṃ vihāraṃ śriyaḥ /
etāṃ paśya puraḥ pulindanagarīṃ bhūpāḥ kuraṅgīdṛśāṃ yatraitā galakandale ca kucayoraṅke ca guñjāsrajaḥ // MSS_9468

kāntirlocanavartiradbhutamayī mūrtirmahat saurabhaṃ niḥṣyando'tha sudhākarādapi sudhāsyandādapi hlādakaḥ /
sarvo'yaṃ viralo jagatyapi guṇagrāmo'bhirāmo hahā paśyottaṃsabhujaṃgasaṃgamajuṣaḥ śrīkhaṇḍa te khaṇḍitaḥ //
kāntiścandramaso mṛgasya nayane bāhū mṛṇālasya te haṃsānāṃ gamanaṃ sarojavadane hemno ghaṭau te kucau /
etatte parakīyavastu sakalaṃ namaikamātraṃ tava mānaṃ mā kuru mānini priyatame rūpābhimānaṃ prati // MSS_9469

kāntiśriyā nirjitapadmarāgaṃ manojñagandhaṃ dvayameva śastam /
navaprabuddhaṃ jalajaṃ jaleṣu sthaleṣu tasyā vadanāravindam //
kāntiste kanakācalapratinidhiḥ kāntākucaspardhi te saubhāgyaṃ kṣitipāladarśanavidhau tvatpūrvakaṃ darśanam /
saurabhyaṃ sakalātiśāyi bhavato jambira kiṃ brūmahe karpūrapratikūlatā yadi na te tvayyeva sarve guṇāḥ // MSS_9470

kāntiste yadi nirmalā yadi guṇā lakṣmīryadi sthāyinī mā gāḥ padma madaṃ tathāpi galitā hyete śaradvāsarāḥ /
saṃsparśena tuṣāravāripṛṣatāmālūnamūrteḥ saro- madhye'traiva varāṭakena bhavataḥ stheyaṃ punaḥ kevalam // MSS_9471

kānte katyapi vāsarāṇi gamaya tvaṃ mīlayitvā dṛśau svasti svasti nimīlayāmi nayane yāvan na śūnyā diśaḥ /
āyātā vayam āgamiṣyati suhṛdvargasya bhāgyodayaiḥ sandeśo vada kas tavābhilaṣitas tīrtheṣu toyāñjaliḥ // MSS_9472

kānte kathaṃcit kathitaprayāṇe kṣaṇaṃ vinamrā virahārditāṅgī /
tatas tamālokya kadāgato'sīty āliṅgya mugdhā mudamāsasāda // MSS_9473

kānte kanakajambīraṃ kare kimapi kurvati /
āgāralikhite bhānau bindumindumukhī dadau // MSS_9474

kānte kalitacolānte dīpe vairiṇi dīpyati /
āsīdasitapadmākṣyāḥ pakṣo nayanamudraṇam // MSS_9475

kānte kāñculikāvalokini kalāvatyā namantyā sthitaṃ tasmin komalakākubhāṣiṇi tayā spandī niruddho'dharaḥ /
utthāyātha karaspṛśi priyatame yūnornave saṃgame kāñcīkūjitakaitavena madano dyauḥśāntimabhyasyati //
kānte kathaya kathaṃ vā gacchasi pānīyaśālikāmekā /
aṅgamanaṅgaṃ nitarām aṅkurayati paṅkajākṣi vayo'pi tava // MSS_9476

kānte kiṃ kupitāsi, kaḥ parajane prāṇeśa kopo bhavet ko'yaṃ subhru para, stvameva, dayite dāso'smi kiṃ te paraḥ /
ityuktvā praṇataḥ priyaḥ kṣititalādutthāpya sānandayā netrāmbhaḥkaṇikāṅkite stanataṭe tanvyā samāropitaḥ // MSS_9477

kānte kuṭilamālokya karṇakaṇḍūyanena kim /
kāmaṃ kathaya kalyāṇi kiṅkaraḥ karavāṇi yat // MSS_9478

kānte gṛhāṇa tvamimāṃ svamālām akāraṇaṃ kiṃ kalahaṃ karoṣi /
yatpūrvapādaṃ manuṣe'tra śuddhaṃ tat tathyamevāsti na cedidaṃ syāt // MSS_9479

kānte ghorakṛtāntavakrakuharāt tvaṃ puṇyapuñjena me muktā kṛnta tadarjanaśramabharaṃ pratyaṅgamāliṅgya mām /
ityākarṇya nimīlitārdhanayanaṃ smeraṃ śanairānataṃ sollāsaṃ vadanāmbujaṃ mṛgadṛśaḥ svairaṃ cucumba priyaḥ // MSS_9480

kānte jagmuṣi tāmracūḍaraṭitaṃ śrutvā prabuddhā javāt kiṃcid vāsavadiṅmukhaṃ pravikasad dṛṣṭvā gavākṣādhvanā /
saṃtrāsena samīritā priyatamapremṇāvaruddhā śanair utthānopaniveśanāni kurute talpe muhuḥ pāṃsulā // MSS_9481

kānte tathā kathamapi prathitaṃ mṛgākṣyā cāturyamuddhatamanobhavayā rateṣu /
tatkūjitānyanuvadadbhiranekavāraṃ śiṣyāyitaṃ gṛhakapotaśatairyathā syāt // MSS_9482

kānte talpamupāgate vigalitā nīvī svayaṃ tatkṣaṇāt tadvāsaḥ ślathamekhalāguṇadhṛtaṃ kiṃcinnitambe sthitam /
etāvat sakhi vedmi kevalamahaṃ tasyāṅgasaṅge punaḥ ko'sau kāsmi rataṃ tu kiṃ kathamiti svalpāpi me na smṛtiḥ // MSS_9483

kāntetyutpalalocaneti vipulaśroṇībharetyunnamat- pīnottuṅgapayodhareti sumukhāmbhojeti subhrūriti /
dṛṣṭvā mādyati modate'bhiramate prastauti vidvānapi pratyakṣāśuciputrikāṃ striyamaho mohasya duśceṣṭitam //
kānte tvatkucacūcukau tadupari smerā ca hārāvalī tadvaktraṃ taruṇāṅgi bimbitamanucchāyālatāśyāmatām /
tvaṃ sarvāṅgamanorame trijagatāṃ badhnāsi dṛṣṭyā mano jambūvajjalabinduvajjalajavajjambālavajjālavat // MSS_9484

kānte tvannetrakāntaṃ puru kamalavanaṃ tvanmukhasyopameyaś candraḥ pratyakṣasiddhaḥ pikakulamapi ca tvatsvarasyānukāri /
rambhākāṇḍas tvadūrucchavirapi sulabhaḥ kambavaśca tvadīyāḥ kaṇṭhākārā śikhaṇḍās tava kacasadṛśāstat kathaṃ te'samatvam // MSS_9485

kānte dhāvaya me pādāv iti bhartrā niveditā /
na tayā dhāvitau pādau bharturājñā na laṅghitā // MSS_9486

kāntena prahito navaḥ priyasakhīvargeṇa baddhaspṛhaś cittenopahṛtaḥ smarāya na samutsraṣṭuṃ gataḥ pāṇinā /
āmṛṣṭo muhurīkṣito muharabhighrāto muhurloṭhitaḥ pratyaṅgaṃ ca muhuḥ kṛto mṛgadṛśā kiṃ kiṃ na cūtāṅkuraḥ // MSS_9487

kānte nitāntaṃ dayitākucānta- colāñcalaṃ karṣati harṣamugdhe /
babhāra bālā namitāsyahāsya- leśāpadeśādaparaṃ nicolam // MSS_9488

kānte nitāntametair vacanai ruṣiteva lakṣyate bhavatī /
ka ivoṣyate na vacanair uktairāgāṃsyapahnotum //
kānte kṛtāgasi puraḥ parivartamāne sakhyaṃ sarojaśaśinoḥ sahasā babhūva /
roṣākṣaraṃ sudṛśi vaktumapārayantyām indīvaradvayamavāpa tuṣāradhārām //
kānte paśyati sānurāgamabalā sācīkarotyānanaṃ tasmin kāmakalākalāpakuśale vyāvṛttavaktre kila /
paśyantī muhurantaraṅgamadanā dolāyamānekṣaṇā lajjāmanmathamadhyagāpi nitarāṃ tasyābhavat prītaye // MSS_9489

kānte yāmi, kva, deśāntara, mapi śayanā, nneti, kiṃ sadmano'pi kvaitāvanmātra, māḥ kiṃ kathayasi nagarā, nna priye nirvṛto'pi /
ityākarṇyoktavastukramaghanaghanahṛdvedanā veda nāhaṃ kāhaṃ kutrāsmi ko'yaṃ bata hatasamayo'pyasmi vā nāsmi veti // MSS_9490

kānte vicitrasuratakramabaddharāge saṅketake'pi mṛgaśābadṛśā rasena /
tatkūjitaṃ kimapi yena tadīyatalpaṃ nālpaiḥ parītamanukūjitalāvakaughaiḥ // MSS_9491

kānte vilāsini kalāvati padmanetre nityaṃ tvayi priyatame ramate mano me /
itthaṃ bhavantamurubhāvanayā vadantaṃ śrīkṛṣṇa māṃ budhajanā api hā hasanti // MSS_9492

kānte sāgasi kañcukaspṛśi tayā sācīkṛtagrīvayā muktāḥ kopakaṣāyamanmathaśaratkrūrāḥ kaṭākṣāṅkurāḥ /
sākūtaṃ darahāsakesaravacomādhvīkadhārālasā prītiḥ kalpalateva kācana mahādānīkṛtā subhruvā //
kānte sāgasi kācidantikagate nirbhartsya roṣāruṇair bhrūbhaṅgīkṛṭilairapāṅgavalanairālokamān ā muhuḥ /
badhvā mekhalayā sapatnaramaṇīpādābjalākṣāṅkitaṃ līlānīlasaroruheṇa niṭilaṃ hanti sma roṣākulā // MSS_9493

kānte sāgasi yāpite priyasakhīveṣaṃ vidhāyāgate bhrāntyāliṅgya mayā rahasyamuditaṃ tatsaṃgamākāṅkṣayā /
mugdhe duṣkarametadityatitarāmuktvā sahāsaṃ balād āliṅgya cchalitāsmi tena kitavenādya pradoṣāgame // MSS_9494

kānte snehanidhau samīyuṣi madhau jitvā śriyaṃ śaiśirīṃ viśleṣādiva tasya pāṇḍimabhṛtāmālīlatānāmiyam /
kartuṃ nūtanacitrapatraracanāṃ kiṃ kānanaśrīrimāṃ prācīnāṃ pavanāñcalena paritaḥ patrāvalīṃ lumpati // MSS_9495

kānte hanta sukomalā bata matā prāg vyarthameva bhramāt kiṃtu tvaṃ bhuvi niṣṭhurā nirupamā paśyasyapīmaṃ na mām /
tasmād vakṣasi te payodharamiṣād dhātrā nikhāyārpitau śailendrāviti sāṃprataṃ na hi ciraṃ saukhyaṃ parakleśituḥ // MSS_9496

kānto narmaṇi naipuṇena viditastvaṃ śaiśavadveṣiṇī krīḍāśailaśiromaṇirgṛhamidaṃ ramyo vasantotsavaḥ /
sakhyaḥ kāmakathopacāracaturāḥ saṃbhogakāle'dhunā māno vā kalaho'thavā yadi kadā taccetaso nirvṛtiḥ // MSS_9497

kānto yāsyati dūradeśamiti me cintā paraṃ jāyate lokānandakaro hi candravadane vairāyate candramāḥ /
kiṃ cāyaṃ vitanoti kokilakalālāpo vilāpodayaṃ prāṇāneva haranti hanta nitarāmārāmamandānilāḥ // MSS_9498

kānto'si nityamadhuro'si rasākulo'si kiṃ cāsi pañcaśarakārmukamadvitīyam /
ikṣo tavāsti sakalaṃ paramekamūnaṃ yat sevito bhajasi nīrasatāṃ krameṇa // MSS_9499

kāntyā kāñcanakāntayā parimalairbhāgyaikabhogyais tathā saundaryeṇa ca sādhunaiva kusumaṃ hā hanta na tvatsamam /
akrodhaṃ śṛṇu kintu dūṣaṇamiva tvayyasti kiñcit punas tattvajñairyadacumbitaṃ tvamasi re cāmpeya puṣpandhayaiḥ // MSS_9500

kāntyā daridratvamupaiti candraḥ kimasti tattvaṃ vikacotpaleṣu /
na vedyi viśvāsya kathaṃ mṛgākṣyā saundaryasṛṣṭirmuṣitā vidhātuḥ // MSS_9501

kāntyā viluptāni vilocanānām āpāṭalānāmatirodanena /
sakuṅkumānīva punarbhaṃvanti yasyārinārīkucamaṇḍalāni // MSS_9502

kāntyā suvarṇavarayā parayā ca śuddhyā nityaṃ svikāḥ khalu śikhāḥ paritaḥ kṣipantīm /
cetoharāmapi kṛśeśayalocane tvāṃ jānāmi kopakaluṣo dahano dadāha // MSS_9503

kānyakubjā dvijāḥ sarve māgadhaṃ mādhuraṃ vinā /
gauḍadrāviḍavikhyātāḥ kānyakubjāḥ mahodbhavāḥ // MSS_9504

kā pāṇḍupatnī gṛhabhūṣaṇaṃ kiṃ ko rāmaśatruḥ kimagastyajanma /
kaḥ sūryaputro viparītapṛcchā kuntīsuto rāvaṇakumbhakarṇāḥ // MSS_9505

kāpi kāntamidamāha mahelā sādhu sādhaya tathā yudhi kāryam /
vartate tava yathā ca jayaśrīr lokanāthalalanā ca sapatnī // MSS_9506

kāpi kuḍyalikhitāvadhirekhāḥ proṣitapriyatamā gaṇayantī /
veśmani prabalavahniparīte sāsrayā bahiranīyata sakhyā // MSS_9507

kāpi mukhyapadavīmadhiropya svāṃ sakhīṃ svakaradhāritadīpā /
prāṇanātharatigehamayāsīd adbhuto ratipaterupadeśaḥ // MSS_9508

kāpiśāyanasugandhi vighūrṇann unmado'dhiśayituṃ samaśeta /
phulladṛṣṭivadanaṃ pramadānām abjacāru caṣakaṃ ca śaḍaṅghriḥ // MSS_9509

kāpi śīghramavadhīritamānā mānino vicalitā priyadhāmni /
āgatena marutāpi purastāl lāghavasya parihāramamaṃsta // MSS_9510

kāpuruṣaḥ kukkuraśca bhojanaikaparāyaṇaḥ /
lālitaḥ pārśvamāyāti vārito naiva gacchati // MSS_9511

kāpyaṅghrī raṅgapatryāruṇayati ramaṇī bhūṣaṇairbhāti kācid gāyatyanyā parāpi pralasati laharīlakṣma vāso vasānā /
yatrānyā snehapūrān vitarati ca mudaṃ yāti dolābhiranyā sā śṛṅgāradvitīyā racayati na manaḥ kasya śṛṅgāramagnam // MSS_9512

kāpyanyā mukulādhikāramilitā lakṣmīraśokadrume mākandaḥ samayocitena vidhinā dhatte'bhijātaṃ vapuḥ /
kiṃ cāṣāḍhagireranaṅgavijayaprastāvanāpaṇḍita ḥ svairaṃ sarpati bālacandanalatālīlāsakho mārutaḥ // MSS_9513

kāpyabhikhyā tayorāsīd vrajato śuddhaveṣayoḥ /
himanirmuktayoryoge citrācandramasoriva // MSS_9514

kāpyāgataṃ vīkṣya manodhināthaṃ samutthitā sādaramāsanāya /
kareṇa śiñjadvalayena talpam āsphālayantī kalamājuhāva // MSS_9515

kā prastutābhiṣekād āryaṃ pracyāvayed guṇajyeṣṭham /
manye mamaiva puṇyaiḥ sevāvasaraḥ kṛto vidhinā // MSS_9516

kā priyeṇa rahitā varāṅganā dhāmni kena tanayena nanditā /
kīdṛśena puruṣeṇa pakṣiṇāṃ bandhanaṃ samabhilaṣyate sadā // MSS_9517

kā prītiḥ saha mārjāraiḥ kā prītiravanīpatau /
gaṇikābhiśca kā prītiḥ kā prītirbhikṣukaiḥ saha // MSS_9518

kābhirna tatrābhinavasmarājñā viśvāsanikṣepavaṇik kriye'ham /
jihneti yannaiva kuto'pi tiryak kaścit tiraścastrapate na tena // MSS_9519

kā bhūṣā balināṃ, kṣamā, paribhavaḥ, kopaḥ svakulyaiḥ kṛtaḥ kiṃ duḥkhaṃ, parasaṃśrayo, jagati kaḥ ślāghyo, ya āśrīyate /
ko mṛtyu, rvyasanaṃ, śucaṃ jahati ke, yairnirjitā śatravaḥ kairvijñātamidaṃ virāṭanagaracchannasthitaiḥ pāṇḍavaiḥ // MSS_9520

kāmaṃ karīṣāgnimadho nidhāyā- bhrameṇa tāpātiśayaṃ bhajadhvam /
yuṣmākamadyāvadhi nādhikāro dugdhātimugdhādharamādhurīṣu // MSS_9521

kāmaṃ karṇakaṭuḥ kṛto'timadhuraḥ kekāravaḥ kekināṃ meghāścāmṛtadhāriṇo'pi vihitāḥ prāyo viṣasyandinaḥ /
unmīlannavakandalāvalirasau śayyāpi sarpāyate tat kiṃ yad viparītamatra na kṛtaṃ tasyā viyogena me // MSS_9522

kāmaṃ kāmadughaṃ dhuṅkṣva mitrāya varuṇāya ca /
vayaṃ dhīreṇa dānena sarvān kāmānaśīmahi // MSS_9523

kāmaṃ kāmayate na kelinalinīṃ nāmodate kaumudī- nisyandairna samīhate mṛgadṛśāmālāpalīlāmapi /
sīdanneṣa niśāsu duḥsahatanurbhogābhilāṣālasair aṅgaistāmyati cetasi vrajavadhūmādhāya mugdho hariḥ // MSS_9524

kāmaṃ kāmayamānasya yadā kāmaḥ samṛddhyate /
athainamaparaḥ kāmas tṛṣṇā vidhyati bāṇavat // MSS_9525

kāmaṃ kāmasamas tvamatra jagati khyāto'si yat sarvadā rūpeṇaiva mahīpate tava dhanuḥpāṇḍityamanyādṛśam /
tvaṃ yasmin viśikhaṃ vimuñcasi tamevoddiśya muktatrapaṃ truṭyatkaṃcukamudgataspṛhamaho dhāvanti devāṅganāḥ // MSS_9526

kāmaṃ kumīnasadṛśaṃ rājyamapi prājyakaṇṭakaṃ kuśalaḥ /
pākānvitamatisurasaṃ bhuṅkte bahudhāvadhānena // MSS_9527

kāmaṃ kūle nadīnāmanugiri mahiṣīyūthanīḍopakaṇṭhe gāhante śaṣparājīrabhinavaśalabhagrāsalolā balākāḥ /
antarvinyastavīruttṛṇamayapuruṣatrāsavighnaṃ kathaṃcit kāpotaṃ kodravāṇāṃ kavalayati kaṇān kṣetrakoṇaikadeśe // MSS_9528

kāmaṃ kopakaṣāyitākṣiyugalaṃ kṛtvā karotphālanaiḥ kṣudrān vanyamṛgāt karīndra sahasā vidrāvaya tvaṃ mudā /
helākhaṇḍitakumbhikumbhavigaladraktāruṇāṅge harau jāte locanagocare yadi bhavān sthātā tadā manmahe // MSS_9529

kāmaṃ krodhaṃ ca lobhaṃ ca dambhaṃ darpaṃ ca bhūmipaḥ /
samyagvijetuṃ yo veda sa mahīmabhijāyate //
kāmaṃ krodhaṃ bhayaṃ lobhaṃ dambhaṃ mohaṃ madaṃ tathā /
nidrāṃ matsaramālasyaṃ nāstikyaṃ ca parityaja // MSS_9530

kāmaṃ krodhaṃ lobhaṃ mohaṃ tyaktvātmānaṃ paśya hi ko'ham
ātmajñānavihīnā mūḍhās te pacyante narake mūḍhāḥ // MSS_9531

kāmaṃ guṇairmahāneṣa prakṛtyā punarāsuraḥ /
utkarṣāt sarvato vṛtteḥ sarvākāraṃ hi dṛpyati // MSS_9532

kāmaṃ janāḥ smayante kailāsavilāsavarṇanāvasare /
sādhanakathanāvasare sācīkurvanti vaktrāṇi // MSS_9533

kāmaṃ tu kṣapayed dehaṃ puṣpamūlaphalaiḥ śubhaiḥ /
na tu nāmāpi gṛhṇīyāt patyau prete parasya tu // MSS_9534

kāmaṃ dahantu maruto malayācalasya candro'pi pātayatu vā nitarāṃ sphuliṅgān /
dūre priyo vimalavaṃśamaṇiḥ patirme tatsāmprataṃ tvaritamānaya taṃ kathaṃcit // MSS_9535

kāmaṃ dīrghā bhaved yātrā kāmaṃ panthā mahān bhavet /
so'pi prabhoḥ kṛpāmeva nityamāśrayate'ntataḥ // MSS_9536

kāmaṃ dugdhe viprakarṣatyalakṣmīṃ kīrtiṃ sūte duṣkṛtaṃ yā hinasti /
tāṃ cāpyetāṃ mātaraṃ maṅgalānāṃ dhenuṃ dhīrāḥ sūnṛtāṃ vācamāhuḥ // MSS_9537

kāmaṃ durviṣahajvaraṃ janayati vyāghūrṇayatpakṣiṇī gātrāṇyūrunitambagaṇḍahṛdayānyucchūnay atyulbaṇam /
tāṃ tāṃ durvikṛtaṃ karoti suhṛdo gāḍhaṃ vyathante yayā vyādhiyauvanamātmanāśaniyataḥ ke te grahaṇyādayaḥ // MSS_9538

kāmaṃ dṛṣṭā mayā sarvā vivastrā rāvaṇastriyaḥ /
na tu me manasaḥ kiṃcid vaikṛtyamupapadyate // MSS_9539

mano hi hetuḥ sarveṣām indriyāṇāṃ pravartane /
śubhāśubhāsvavasthāsu tacca me suvyavasthitam // MSS_9540

kāmaṃ na paśyati didṛkṣata eva bhūmnā noktāpi jalpati vivakṣati cādareṇa /
lajjāsmaravyatikareṇa mano'dhināthe bālā rasāntaramidaṃ lalitaṃ bibharti // MSS_9541

kāmaṃ niṣkaruṇaṃ vetsi vetsi taṃ bahuvallabham /
dūti cūtāṅkurakharā diśo vetsi na vetsi kim // MSS_9542

kāmaṃ nṛpāḥ santu sahasraśo'nye rājanvatīmāhuranena bhūmim /
nakṣatratārāgrahasaṃkulāpi jyotiṣmatī cāndramasaiva rātriḥ //
kāmaṃ paramiti jñātvā devo'pi hi purandaraḥ /
gautamasya muneḥ patnīm ahalyāṃ cakame purā // MSS_9543

kāmaṃ pratyādiṣṭāṃ smarāmi na parigrahaṃ munes tanayān /
balavat tu dūyamānaṃ pratyāyayatīva me hṛdayam // MSS_9544

kāmaṃ pradīpayati rūpamabhivyanakti saubhāgyamāvahati vaktrasugandhitāṃ ca /
ūrjaṃ karoti kaphajāśca nihanti rogāṃs tāmbūlamevamaparāṃśca guṇān karoti // MSS_9545

yuktena cūrṇena karoti rāgaṃ rāgakṣayaṃ pūgaphalātiriktam /
cūrṇādhikaṃ vaktravigandhakāri patrādhikaṃ sādhu karoti gandham // MSS_9546

patrādhikam niśi hitaṃ saphalaṃ divā ca proktānyathākaraṇamasya viḍambanaiva /
kakkolapūgalavalīphalapārijātair āmoditaṃ madamudā muditaṃ karoti // MSS_9547

kāmaṃ pradoṣatimireṇa na dṛśyase tvaṃ saudāminīva jaladodarasaṃdhilīnā /
tvāṃ sūcayiṣyati tu mālyasamudbhavo'yaṃ gandhaśca bhīru mukharāṇi ca nūpurāṇi // MSS_9548

kāmaṃ priyānapi prāṇān vimuñcanti manasvinaḥ /
icchanti na tvamitrebhyo mahatīmapi satkriyām // MSS_9549

kāmaṃ priyā na sulabhā manas tu tadbhāvadarśanāśvāsi /
akṛtārthe'pi manasije ratimubhayaprārthanā kurute // MSS_9550

kāmaṃ bhavantu madhulampaṭaṣaṭpadaugha- saṃghaṭṭadhundhumaghanadhvanayo'bjakhaṇḍāḥ /
gāyatyatiśrutisukhaṃ vidhireva yatra bhṛṅgaḥ sa ko'pi dharaṇīdharanābhipadmaḥ // MSS_9551

kāmaṃ bhavantu sarito bhuvi supratiṣṭhāḥ svādūni santu salilāni ca śuktayaśca /
etāṃ vihāya varavarṇini tāmraparṇīṃ nānyatra sambhavati mauktikakāmadhenuḥ // MSS_9552

kāmaṃ mā kāmayadhvaṃ vṛṣamapi ca bhṛśaṃ mādriyadhvaṃ na vitte cittaṃ datta śrayadhvaṃ paramamṛtaphalā yā kalā tāmihaikām /
itthaṃ devaḥ smarārirvūṣamadharacarīkṛtya mūrtyaiva ditsan niḥsvo viśvopadeśānamṛtakarakalāśekharastrāyatāṃ vaḥ // MSS_9553

kāmaṃ likhatu saṃsthānaṃ kaścid rūpaṃ ca bhāsvataḥ /
abhittivihatālambam ālokaṃ vilikhet katham // MSS_9554

kāmaṃ vaneṣu hariṇās tṛṇena jīvantyayatnasulabhena /
vidadhati dhaniṣu na dainyaṃ te kila paśavo vayaṃ sudhiyaḥ // MSS_9555

kāmaṃ vapuḥ pulakitaṃ nayane dhṛtāsre vācaḥ sagadgadapadāḥ sakhi kampi vakṣaḥ /
jñātaṃ mukundamuralīravamādhurī te cetaḥ sudhāṃśuvadane taralīkaroti // MSS_9556

kāmaṃ vācaḥ katicidaphalāḥ santu loke kavīnāṃ santyevānyā madhuripukathāsaṃstavāt kāmadogdhryaḥ /
vittaṃ kāmaṃ bhavatu viphalaṃ dattamaśrotriyebhyaḥ pātre dattairbhavati hi dhanairdhanyatā bhūridātuḥ // MSS_9557

kāmaṃ viṣaṃ ca viṣayāśca nirīkṣyamāṇāḥ śreyo viṣaṃ na viṣayāḥ parisevyamānāḥ /
ekatra janmani viṣaṃ vinihanti pītaṃ janmāntareṣu viṣayāḥ paritāpayanti // MSS_9558

kāmaṃ śivena śamitaṃ punarujjagāra dṛṣṭis taveti kimiyaṃ janani stutiste /
līlāprasūtapuruṣārthacatuṣṭayāyās tasyāḥ paraṃ tu sa bhavatyavayuktyavādaḥ // MSS_9559

kāmaṃ śīrṇapalāśapatraracitāṃ kanthāṃ vasāno vane kuryāmambubhirapyayācitasukhaiḥ prāṇānubandhasthitim /
sāṅgaglāni savepitaṃ sacakitaṃ sāntarnidāghajvaraṃ vaktuṃ na tvahamutsahe sakṛpaṇaṃ dehīti dīnaṃ vacaḥ // MSS_9560

kāmaṃ śunako nṛpati- prasādataḥ syād gajendramaulisthaḥ /
bhavateva tena saha re nārdayituṃ śakyate jātu // MSS_9561

kāmaṃ śyāmatanus tathā malinayatyāvāsavastrādikaṃ lokaṃ rodayate bhanakti janatāgoṣṭhīṃ kṣaṇenāpi yaḥ /
mārge'pyaṅgulilagna eva bhavataḥ svābhāvinaḥ śreyase hā svāhāpriya dhūmamaṅgajamimaṃ sūtvā na kiṃ lajjitaḥ // MSS_9562

kāmaṃ santu sahasraśaḥ katipaye sārasyadhaureyakāḥ kāmaṃ vā kamanīyatāparimalasvārājyabaddhavratāḥ /
naivaivaṃ vivadāmahe na ca vayaṃ deva priyaṃ brūmahe yatsatyaṃ ramaṇīyatāpariṇatistvayyeva pāraṃ gatā // MSS_9563

kāmaṃ sarvo'pyalaṃkāro rasamarthe niṣiñcati /
tathāpyagrāmyataivainaṃ bhāraṃ vahati bhūyasā //
kāmaṃ sudhākarakarāmṛtadivyarūpa- saudhāgrapīṭhavasatiḥ sukhamastu kākaḥ /
śrīsundarīramaṇasaṅgamakaṇṭhalagna- pūryatsudhāmaṇitajit kimasau kapotaḥ // MSS_9564

kāmaṃ striyo niṣeveta pānaṃ vā sādhu mātrayā /
na dyūtamṛgaye vidvān atyantavyasane hi te // MSS_9565

kāmaṃ harirbhava vimūḍha bhavātha candraś candrārdhamauliratha vā hara eva bhūyāḥ /
vidyāpraṇāśaparivardhitaghoradīpteḥ krodhānalasya mama nendhanatāṃ prayāsi // MSS_9566

kāmaḥ kamanīyatayā kimapi nikāmaṃ karoti saṃmoham /
viṣamiva viṣamaṃ sahasā madhuratayā jīvanaṃ harati // MSS_9567

kāmaḥ kāmaṃ kamalavadanānetraparyantavāsī dāsībhūtatribhuvanajanaḥ prītaye jāyatāṃ vaḥ /
dagdhasyāpi tripuraripuṇā sarvalokaspṛhārhā yasyādhikyaṃ ruciratitarāmañjanasyeva yātā // MSS_9568

kāmaḥ kupyati candramā api balānmāṃ dagdhumabhyudyato vātā vāpi samāgatā yamadiśaḥ prāṇān niharntu tathā /
raktākṣāstvarayanti tān parabhṛtāḥ svaiḥ kūjanairdūti tat preyāṃsaṃ tamupānayāśvitarathā trāṇaṃ na me kutracit //
kāmaḥ krodhaśca lobhaśca dehe tiṣṭhanti taskarāḥ /
jñātaratnamapāhāri tasmāj jāgrata jāgrata // MSS_9569

kāmaḥ krodhaśca lobhaśca māno harṣo madas tathā /
ete hi ṣaḍ vijetavyā nityaṃ svaṃ dehamāśritāḥ // MSS_9570

kāmaḥ krodhaśca lobhaśca mado mānas tathaiva ca /
harṣaśca śatravo hyete nāśāya kumahībhṛtām //
kāmaḥ krodhaśca lobhaśca moho harṣo madastathā /
ṣaḍvargamutsṛjedenaṃ yasmiṃstyakte sukhī nṛpaḥ //
kāmaḥ krodhas tathā mohas trayo'pyete mahādviṣaḥ /
ete na nirjitā yāvat tāvat saukhyaṃ kuto nṛṇām // MSS_9571

kāmaḥ krodhas tathā lobho dehe tiṣṭhanti taskarāḥ /
te muṣṇanti jagat sarvaṃ tasmājjāgrata jāgrata //
kāmaḥ krodhas tathā lobho rāgo dveṣaśca matsaraḥ /
mado māyā tathā mohaḥ kandarpo darpa eva ca //
ete hi ripavo ghorā dharmasarvasvahāriṇaḥ /
etairbambhramyate jīvaḥ saṃsāre bahuduḥkhade // MSS_9572

kāmaḥ krodhas tathā lobho harṣo māno madas tathā /
ṣaḍvargamutsṛjedenaṃ tasmiṃs tyakte sukhī nṛpaḥ // MSS_9573

kāmaḥ krodho mado māno lobho harṣas tathaiva ca /
ete varjyāḥ prayatnena sādaraṃ pṛthivīkṣitā // MSS_9574

eteṣāṃ vijayaṃ kṛtvā kāryo bhṛtyajayas tataḥ /
kṛtvā bhṛtyajayaṃ rājā paurāñjanapadāñjayet // MSS_9575

kāmaḥ sarvātmanā heyaḥ sa ceddhātuṃ na śakyate /
svabhāryāṃ prati kartavyaḥ saiva tasya hi bheṣajam // MSS_9576

... ... ... ... /
kāma evārthadharmābhyāṃ garīyāniti me matiḥ // MSS_9577

kāma eṣa mahāśatrus tamekaṃ nirjayed dṛḍham /
jitakāmā mahātmānas tairjitaṃ nikhilaṃ jagat // MSS_9578

kāmakāro mahāprājña gurūṇāṃ sarvadānagha /
upapanneṣu dāreṣu putreṣu ca vidhīyate // MSS_9579

kāmakārmukatayā kathayanti bhrūlatāṃ mama punarmatamanyat /
locanāmburuhayoruparisthaṃ bhṛṅgaśāvakatatidvayametat // MSS_9580

kāmakrodhaṃ tathā lobhaṃ svādu śṛṅgārakautuke /
atinidrātiseve ca vidyārthī hyaṣṭa varjayet // MSS_9581

kāmakrodhagrāhavatīṃ pañcendriyajalāṃ nadīm /
kṛtvā dhṛtimayīṃ nāvaṃ janmadurgāṇi saṃtara //
kāmakrodhabhayādanyair lobhyamāno na lubhyati /
yayā śaktyā yutaḥ kārye mantraśaktistu sā smṛtā // MSS_9582

kāmakrodhamadonmattāḥ strīṇāṃ ye vaśavartinaḥ /
na te jalena śudhyanti snānatīrthaśatairapi // MSS_9583

kāmakrodhaviyuktānāṃ yatīnāṃ yatacetasām /
abhito brahmanirvāṇaṃ vataite viditātmanām // MSS_9584

kāmakrodhas tathā moho lobho māno madas tathā /
ṣaḍvargamutsṛjedenam asmiṃstyakte sukhī nṛpaḥ // MSS_9585

kāmakrodhādayaḥ sarve matirakṣāṇyahaṃkṛtiḥ /
guṇā vividhakarmāṇi vilīyante manaḥkṣayāt //
kāmakrodhādibhistāpais tāpyamāno divāniśam /
ātmā śarīrāntasthosau pacyate puṭapākavat // MSS_9586

kāmakrodhānṛtadrohalobhamohamadādayaḥ /
namanti yatra rājendra tameva brāhmaṇaṃ viduḥ // MSS_9587

kāmakrodhāvanādṛtya dharmamevānupālayet /
dharmaḥ śreyaskaratamo rājñāṃ bharatasattama //
kāmakrodhāvanirjitya kimaraṇye kariṣyati /
athavā nirjitāvetau kimaraṇye kariṣyati // MSS_9588

kāmakrodhau tu saṃyamya yo'rthān dharmeṇa paśyati /
prajāstamanuvartante samudramiva sindhavaḥ // MSS_9589

kāmakrodhau dvayamapi padaṃ pratyanīkaṃ vaśitve hatvānaṅgaṃ kimiva hi ruṣā sādhitaṃ tryambakeṇa /
yas tu kṣāntyā śamayati śataṃ manmathādyānarātīn kalyāṇaṃ vo diśatu sa munigrāmaṇīrarkabandhuḥ // MSS_9590

kāmakrodhau puraskṛtya yo'rthaṃ rājānutiṣṭhati /
na sa dharmaṃ na cāpyarthaṃ parigṛhṇāti bāliśaḥ // MSS_9591

kāmakrodhau madyatamau niyoktavyau yathocitam /
kāmaḥ prajāpālane ca krodhaḥ śatrunibarhaṇe // MSS_9592

kāmakrodhau vinirjitya kimaraṇyaiḥ kariṣyati /
annena dhāryaṃte dehaḥ kulaṃ śīlena dhāryate // MSS_9593

kāmakrodhau hi puruṣam arthebhyo vyapakarṣataḥ /
tau tu śatrū vinirjitya rājā vijayate mahīm // MSS_9594

kāmaghnād viṣamadṛśo bhūtyavaliptād bhujaṅgasaṅgaruceḥ /
ko bhṛṅgīva na śuṣyati vāñcha na phalamīśvarādaguṇāt // MSS_9595

kāmajaṃ mṛgayā dyūtaṃ striyaḥ pānaṃ tathaiva ca /
vyasanaṃ vyasanārthajñaiś caturvidhamudāhṛtam // MSS_9596

kāma jānāmi te mūlaṃ saṃkalpāt kila jāyase /
na tvāṃ saṃkalpayiṣyāmi samūlo na bhaviṣyasi // MSS_9597

kāmajeṣu prasakto hi vyasaneṣu mahīpatiḥ /
viyujyate'rthadharmābhyāṃ krodhajeṣvātmanaiva tu //
kāmatantreṣu nipuṇaḥ kruddhānunayakovidaḥ /
sphurite'nādare kiṃcid dayitāyā virajyati // MSS_9598

kāmato rūpadhāritvaṃ śastrāstrāśmāmbuvarṣaṇam /
tamo'nilo'calo medhā iti māyā hyamānuṣī // MSS_9599

jaghāna kīcakaṃ bhīma āśritaḥ strīsarūpatām /
ciraṃ pracchannarūpo'bhūd divyayā māyayā nalaḥ // MSS_9600

kāmadarpādiśīlānām avicāritakāriṇām /
āyuṣā saha naśyanti sampado mūḍhacetasām // MSS_9601

kāmadhenuguṇā vidyā hyakāle phaladāyinī /
pravāse mātṛsadṛśī vidyā guptaṃ dhanaṃ smṛtam //
kāmadhenudharādīnāṃ dātāraḥ sulabhā bhuvi /
durlabhaḥ puruṣo loke sarvabhūtadayāparaḥ // MSS_9602

kāmanāmnā kirātena vitatā mūḍhacetasām /
nāryo naravihaṃgānām aṅgabandhanavāgurāḥ // MSS_9603

kāmapi dhatte sūkararūpī kāmapi rahitāmicchati bhūpaḥ /
kenākāri ca manmathajananaṃ kena virājati taruṇīvadanam // MSS_9604

kāmapi śriyamāsādya yas tadvṛddhau na ceṣṭate /
tasyāyatiṣu na śreyo bījabhojikuṭumbavat // MSS_9605

kāmaprasaktamātmānaṃ smṛtvā pāṇḍuṃ nipātitam /
nivartayet tathā krodhād anuhādaṃ hatātmajam // MSS_9606

kāmabandhanamevaikaṃ nānyadastīha bandhanam /
kāmabandhanamukto hi brahmabhūyāya kalpate // MSS_9607

kāmabāṇaprahāreṇa mūrcchitāni pade pade /
jīvanti yuvacetāṃsi yuvatīnāṃ smitāmṛtaiḥ // MSS_9608

kāmamastu jagat sarvaṃ kālasyāsya vaśaṃvadam /
kālakālaprapannānāṃ kālaḥ kiṃ naḥ kariṣyati // MSS_9609

kāmamā maraṇāt tiṣṭhed gṛhe kanyartumatyapi /
na caivaināṃ prayaccheta guṇahīnāya karhicit // MSS_9610

kāmamāśritya duṣpūraṃ dambhamānamadānvitāḥ /
mohād gṛhītvāsadgrāhān pravartante'śucivratāḥ // MSS_9611

kāmayante virajyante rañjayanti tyajanti ca /
karṣayantyo'pi sarvārthāñ jñāyante naiva yoṣitaḥ // MSS_9612

kāmayeta na hi kṣudram arthaṃ jātu mahāmanāḥ /
vardhayeta svamaudāryaṃ prabhāvaṃ ca yaśo bhuvi // MSS_9613

kāmavarṣī ca parjanyo nityaṃ sasyavatī mahī /
gāvaśca ghaṭadohinyaḥ pādapāśca sadāphalāḥ // MSS_9614

kāmavṛttas tvayaṃ lokaḥ kṛtsnaḥ samupavartate /
yadvṛttāḥ santi rājānas tadvṛttāḥ santi hi prajāḥ // MSS_9615

kāmavyāghre kumatiphaṇini svāntadurvāranīḍe māyāsiṃhīviharaṇamahīlobhabhallūkabhīme /
janmāraṇye na bhavati ratiḥ sajjanānāṃ kadācit tattvajñānāṃ viṣayatuṣitākaṇṭakākīrṇapārśve // MSS_9616

kāmavyādhaśarāhatirna gaṇitā saṃjīvanī tvaṃ smṛtā no dagdho virahānalena jhaṭiti tvatsaṃgamāśābhṛtaiḥ /
nīto'yaṃ divaso vicitralikhitaiḥ samkalparūpairmayā kiṃ vānyad hṛdaye sthitāsi nanu me tatra svayaṃ sākṣiṇī // MSS_9617

kāmasaṅgaravidhau mṛgīdṛśaḥ prauḍhapeṣaṇadhare payodhare /
svedarājirudiyāya sarvataḥ puṣpavṛṣṭiriva puṣpadhanvanaḥ //
kāyas tapasviṣu jayatyadhikārakāmo viśvasya cittavibhurindriyavājyadhīśaḥ /
bhūtāni bibhrati mahāntyapi yasya śiṣṭiṃ vyāvṛttamaulimaṇiraśmibhiruttamāṅgaiḥ // MSS_9618

kāmastu tasya naivāsti pratyakṣeṇopalakṣyate /
dampatyoḥ sahadharmeṇa trayīdharmamavāpnuyāt // MSS_9619

kāmas tu bāṇāvasaraṃ pratīkṣya pataṅgavad vahnimukhaṃ vivikṣuḥ /
umāsamakṣaṃ harabaddhalakṣyaḥ śarāsanajyāṃ muhurāmamarśa // MSS_9620

kāmasya kaścic caturaḥ śarāṃśced vilaṅghayāmāsa kathaṃcidanyān /
unmajjatā kokilakaṇṭhayantrāt na pañcamāstreṇa vaśīvabhūva // MSS_9621

kāmasya jetukāmasya milanāya mahīpateḥ /
divo mīnaṃ tviṣāmīśo dvārīkartumivāyayau // MSS_9622

kāmasya veṣaśobhā peśalatā cārutā guṇotkarṣaḥ /
nānāvidhāśca līlāś cittajñānaṃ ca kāntānām // MSS_9623

kāmasyāpi nidānamāhurapare māyāṃ mahāśāsanāṃ niścitkāṃ sakalaprapañcaracanācāturyalīlāvatīm /
yatsaṅgād bhagavānapi prabhavati pratyaṅmahāmohahā śrīraṅgo bhuvanodayāvanalayavyāpāracakre'kriyaḥ // MSS_9624

kāmasvabhāvo yo yasya na sa śakyaḥ pramārjitum /
na hi duṣṭātmanāmārya mā vasatyālaye ciram // MSS_9625

kāmāgniḥ parivardhito virahiṇīśvāsānilairnirbharaṃ tūrṇaṃ tena kṛśānunā kṛśatanurmugdhā na dagdhā katham /
bālā lolavilocanāmbujagalatsadvāridhārābharaiḥ siktā samprati tena jīvasi hare tāṃ tvaṃ samullāsaya // MSS_9626

kāmaturo nādhigacchen mahāpuruṣakāminīm /
sahasrayonideho'bhūd indro'halyāparigrahāt // MSS_9627

kāmāt krodhād bhayādanyair lobhymāno na lumpati /
yayā śaktyā yutaḥ kārye mantraśaktistu sā smṛtā // MSS_9628

kāmāt klāmyasi kā rītir nārīti narakābhidhā /
malamajjāmayī māṃsasthagī kiṃ na vigīyate // MSS_9629

kāmātmatā na praśastā na caivāstyakāmatā /
kāmyo hi vedādhigamaḥ karmayogaśca vaidikaḥ // MSS_9630

kāmāditrikameva mūlamakhilakleśasya māyodbhavaṃ martyānāmiti devamaulivilasadbhrājiṣṇucūḍāmaṇiḥ /
śrīkṛṣṇo bhagavānavocadakhilaprāṇipriyo matprabhur yasmāt tat trikamudyatena manasā heyaṃ pumarthārthinā // MSS_9631

kāmādhikaraṇagrāhyakulādibalaśālinaḥ /
ahīne'pi narendrasya śaktayaḥ siddhihetavaḥ // MSS_9632

kāmānāmapi dātāraṃ kartāraṃ mānasāntvayoḥ /
rakṣitāraṃ na mṛṣyanti bhartāraṃ paramaṃ striyaḥ // MSS_9633

kāmānuśāsanaśate sutarāmadhītī so'yaṃ raho nakhapadairmahatu stanau te /
ruṣṭādrijācaraṇakuṅkumapaṅkarāga saṃkīrṇaśaṅkaraśaśāṅkakalāṅka kāraiḥ // MSS_9634

kāmānusārī puruṣaḥ kāmānanu vinaśyati /
kāmān vyudasya dhunute yatkiñcit puruṣo rajaḥ // MSS_9365

kāmān vyudasya dhunute yatkiṃcit puruṣo rajaḥ /
kāmakrodhodbhavaṃ duḥkham ahrīraratireva ca // MSS_9636

kāmābhibhūtaḥ krodhādvā yo mithyā pratipadyate /
sveṣu cānyeṣu vā tasya na sahāyā bhavantyuta // MSS_9637

kāmā manuṣyaṃ prasajanta eva dharmasya ye vighnamūlaṃ narendra /
pūrvaṃ narastān dhṛtimān vinighnan loke praśaṃsāṃ labhate'navadyām // MSS_9638

kāmāya spṛhayatyātmā saṃyato'pi manīṣiṇaḥ /
vīthīniyamito'pyukṣā śaṣpamāsādya dhāvati // MSS_9639

kāmārtāṃ svayamāyātāṃ yo na bhuṅkte nitambinīm /
so'vaśyaṃ narakaṃ yāti tanniḥśvāsahato naraḥ // MSS_9640

kāmārtāṃ svastriyaṃ dīnāṃ prārthayantīṃ punaḥ punaḥ /
na bhajed bhajamānāṃ yaḥ sa vai cāṇḍāladarśanaḥ //
kāmārtā gharmataptā vety aniścayakaraṃ vacaḥ /
yuvānamākulīkartum iti dūtyāha narmaṇā //
kāmārthamajñaḥ kṛpaṇaṃ karoti prāpnoti duḥkhaṃ vadhabandhanādi /
kāmārthamāśākṛpaṇas tapasvī mṛrtyu śramaṃ cācchati jīvalokaḥ // MSS_9641

kāmārthau lipsamānastu dharmamevāditaścaret /
na hi dharmādapaityarthaḥ kāmo vāpi kadācana //
kāmāllobhād bhayāt krodhāt sākṣivādāttathaiva ca /
mithyā vadati yatpāpaṃ tadasatyaṃ prakīrtitam //
kāmāveśaḥ kaitavasyopadeśaḥ māyākośo vañcanāsanniveśaḥ /
nirdravyāṇāmaprasiddhapraveśo ramyakleśaḥ supraveśo'stu veśaḥ // MSS_9642

kāmijanaparamabhogye kāmasukhe dhārayanti bībhatsam /
santaḥ śamasukharasikāḥ sudhāśanāḥ sūkarānna iva // MSS_9643

kāminaḥ kṛtaratotsavakāla- kṣepamākṛlavadhūkarasaṅgi /
mekhalāguṇavilagnamasūyāṃ dīrghasūtramakarot paridhānam // MSS_9644

kāminaś caritairebhiḥ kurvanto niśi jāgaram /
kurvantyapriyamātmānaṃ kecinmūḍhāḥ priyā api //
kāmināṃ kāminīnāṃ ca saṅgāt kāmī bhavet pumān /
dehāntare tataḥ krodhī lobhī mohī ca jāyate // MSS_9645

kāmināmasakalāni vibhugnaiḥ svedavārimṛdubhiḥ karajāgraiḥ /
akriyanta kaṭhineṣu kathaṃcit kāminīkucataṭeṣu padāni // MSS_9646

kāminīṃ prathamayauvanānvitāṃ mandavalgumṛdupīḍitasvanām /
utstanīṃ samavalambya yā ratiḥ sā na dhātṛbhavane'sti me matiḥ // MSS_9647

kāminīkāyakāntāre kucaparvatadurgame /
mā saṃcara manaḥpāntha tatrāste smarataskaraḥ //
kāminījanavilocanapātā- nunmiṣatkaluṣān pratigṛhṇan /
mandamandamuditaḥ prayayau khaṃ bhītabhīta iva śītamayūkhaḥ // MSS_9648

kāminīnayanakajjalapaṅkād utthito madanamattavarāhaḥ /
kāmimānasavanāntaracārī mūlamutkhanati mānalatāyāḥ // MSS_9649

kāminīvadananirjitakāntiḥ śobhituṃ na hi śaśāka śaśāṅkaḥ /
lajjayeva vimalaṃ vapurāptuṃ śīdhupūrṇacaṣakeṣu mamajja // MSS_9650

kāminīvargasaṃsargair na kaḥ saṃkrāntapātakaḥ /
nāśnāti snāti hā mohāt kāmakṣāmavrataṃ jagat // MSS_9651

kāminīsahacarasya kāminas tasya veśmasu mṛdaṅganādiṣu /
ṛddhimantamadhikarddhiruttaraḥ pūrvamutsavamapohadutsavaḥ // MSS_9652

kāmino hanta hemantaniśi śītajvarāturāḥ /
jīvanti hariṇākṣīṇāṃ vakṣojāśleṣarakṣitāḥ // MSS_9653

kāminyāḥ kucadurgaparvatabhuvi tvaṃ mā manaḥpānthaka saṃcāraṃ kuru romarājigahane tatrāsti nābhyāṃ guhā /
tallīno madhusūdanamya tanayas tenātra caureṇa bho nirvastrīkriyate divāpi hi naro rātrau tu kiṃ kathyate // MSS_9654

kāminyāḥ kucayoḥ kāntiḥ pīnatvena puraskṛtā /
suvarṇācalaśṛṅgābhāṃ vinirjetuṃ samudyatā // MSS_9655

kāminyāḥ stanabhāramantharagaterlīlācalaccakṣuṣaḥ kandarpaikavilāsanityavasateḥ kīdṛk pumān vallabhaḥ /
helākṛṣṭakṛpāṇapāritagajānīkāt kutas te'rayaḥ śvrāsāyāsaviśuṣkakaṇṭhakuharā niryānti jīvārthinaḥ // MSS_9656

kāminyo nīcagāminyas taṭinya iva niścitam /
dārā rājño'pi yattārāḥ praṇayaṃ yānti gopateḥ // MSS_9657

kāmī kāmavraṇaparigataḥ kāminīreva hitvā bhuṅkte paścādapagatabhayaṃ kāminīnāṃ sahasram /
itthaṃkāraṃ viṣayasukhabhogaikatānairnarairapy asmin dehe katipayadinānyeṣa bhogo vivarjyaḥ // MSS_9658

kāmukāḥ syuḥ kathā nīcāḥ sarvaḥ kasmin pramodate /
arthinaḥ prāpya puṇyāhaṃ kariṣyadhve vasūni kim // MSS_9659

kāmuke nūtanāsaṅgagāḍhāliṅganakātare /
gaṇikā gehagaṇanāṃ karoti dhyānamāsthitā // MSS_9660

kāmuke bhramaraḥ proktaḥ kāminyāṃ cūtamañjarī /
tathāhvānāṅkurāścāpi prākāro vāraṇe smṛtaḥ // MSS_9661

kāmujjahāra harirambudhimadhyalagnāṃ kīdṛk śrutaṃ bhavati nirmalamāgamānām /
āmantrayasva vanamagniśikhāvalīḍhaṃ yac cāpi ko dahati ke madayanti bhṛṅgān // MSS_9662

kāmekapatnīvrataduḥkhaśīlāṃ lolaṃ manaś cārutayā praviṣṭām /
nitambinīmicchasi muktalajjāṃ kaṇṭhe svayaṃgrāhaniṣaktabāhum // MSS_9663

kā me gatiriti pṛcchati caramaśvāse'pi yaḥ svārtham /
tasya janasyāpi kṛte pāpāḥ pāpāni kurvanti // MSS_9664

kā meghādupayāti, kṛṣṇadayitā kā vā, sabhā kīdṛśī, kāṃ rakṣatyahihā, śarad vikacayet kaṃ, dhairyahantrī ca kā /
kaṃ dhatte gaṇanāyakaḥ karatale, kā cañcalā kathyatām, ārohādavarohataśca nipuṇairekaṃ dvayoruttaram // MSS_9665

kāmena kāmaṃ prahitā javena prāvṛṭ cacāla trijagad vijetum /
kiṃ candrabimbaṃ dadhi bhakṣayatnī saṃdhārayantī haritaḥ śubhāya // MSS_9666

kāmenākṛṣya cāpaṃ hatapaṭupaṭahaṃ valgubhirmāravīrair bhrūbhaṅgotkṣepajṛmbhāsmitalalitadṛśā divyanārījanena /
siddhaiḥ prahvottamāṅgaiḥ pulakitavapuṣā vismayād vāsavena dhyāyanyo yogapīṭhādacalita iti vaḥ pātu dṛṣṭo munīdraḥ // MSS_9667

kāmenāpi na bhettuṃ kimu hṛdayamapāri bālavanitānām /
mūḍhaviśikhaprahāro- cchūnamivābhāti yadvakṣaḥ // MSS_9668

kāmeṣuṇā kāmaripormano'pi kallolitaṃ kā manujeṣu vārtā /
āṣāḍhavāte calati dvipendre cūlīvato vāridhireva kāṣṭhā // MSS_9669

kāmais taistair hṛtajñānāḥ prapadyante'nyadevatāḥ /
taṃ taṃ niyamamāsthāya prakṛtyā niyatāḥ svayā // MSS_9670

kāmo'kṣamā dakṣiṇatānukampā hrīḥ sādhvasaṃ krauryamanāyaitā ca /
dambho'bhimāno'tha ca dhārmikatvaṃ dainyaṃ svayūthasyavimānanaṃ ca // MSS_9671

droho bhayaṃ śaśvadupekṣaṇaṃ ca śītoṣṇavarṣāsvasahiṣṇutā ca /
etāni kāle samupāhitāni kurvantyavaśyaṃ khalu siddhivighnam // MSS_9672

kāmottaptaṃ marakatamahāgrāvahāro gabhīre magnaṃ nābhīsarasi hṛdayaṃ jagrase'nekapaṃ me /
lilāveśapracalitakaraḥ ko'pyahīnāriketus tadbhaṅgena pratividhimihaivānurūpaṃ vyatānīt // MSS_9673

kāmodvegagṛhītaṃ dhūrtairupahasyamānaśṛṅgāram /
dāridryahataṃ yauvanam abudhānāṃ kevalaṃ vipade // MSS_9674

kāmo nāsti napuṃsakasya kulaṭāvargasya nāsti trapā toyaṃ nāsti marīcakāsu satataṃ nāsti sthiratvaṃ striyaḥ /
dharmo nāsti ca nāsti kasya vibhavo nāsti pramattātmanaḥ snehānāṃ kaṇikāpi nāsti gaṇikālokasya ca prāyaśaḥ // MSS_9675

kāmopabhogasāphalyaphalo rājñāṃ mahījayaḥ /
ahaṅkāreṇa jīyante dviṣantaḥ kiṃ nayaśriyā // MSS_9676

kāmo vāmadṛśāṃ nidhirnayajuṣāṃ kālānalo vidviṣāṃ svaḥśākhī viduṣāṃ gururguṇavatāṃ pārtho dhanurdhāriṇām /
līlāvāsagṛhaṃ kulākulajuṣāṃ karṇaḥ suvarṇārthināṃ śrīmān vīravaraḥ kṣitīśvaravaro varvarti sarvopari // MSS_9677

kāmbojāḥ kambujanmākaraśaraṇakṛtaḥ sahyakāntārakacchā- nvicchāyāḥ kacchavāhā vidadhati katame kāmarūpāḥ kurūpāḥ /
kurvāṇe tvayyakasmāt karakamalahṛtaṃ kārmukaṃ kūrmapṛṣṭho- tkṛṣṭaṃ karṇāntakṛṣṭaṃ narapakulamaṇe karṇamākarṇayanti // MSS_9678

kāmyāḥ kriyās tathā kāmān mānuṣānabhivāñchati /
striyo dānaphalaṃ vidyāṃ māyāṃ kupyaṃ dhanaṃ divam // MSS_9679

devatvamamareśatvaṃ rasāyanacayaḥ kriyāḥ /
marutprapatanaṃ yajñaṃ jalādyāveśanaṃ tathā // MSS_9680

śrāddhānāṃ sarvadānānāṃ phalāni niyamāṃs tathā /
tathopavāsāt pūrttāc ca devatābhyarccanādapi // MSS_9681

tebhyas tebhyaśca karmabhya upasṛṣṭo'bhivāñchati /
cittamitthaṃ varttamānaṃ yatnādyogī nivarttayet // MSS_9682

kāmyānāṃ katicit samāparimitasvargaikasaṃdāyināṃ sadyaḥ svāntanitāntamohanakṛtāṃ kartā janaḥ karmaṇām /
ātmānandamananyavedyamaparicchinnaṃ na jānāti taṃ vikretā lavaṇasya vetti kimu tatkarpūramūlyaṃ param // MSS_9683

kāmyānāṃ karmaṇāṃ nyāsaṃ saṃnyāsaṃ kavayo viduḥ /
sarvakarmaphalatyāgaṃ prāhus tyāgaṃ vicakṣaṇāḥ // MSS_9684

kāyaṃ matvā naśvaraṃ cañcalābhaṃ cāyurbuddhvā bhaṅgurān sarvabhogān /
pāraṃ gantuṃ viśvasindhorvidagdhā yogābhyāse sādhubuddhiṃ vidadhvam // MSS_9685

kāyaḥ kaṇṭakadūṣito na ca ghanacchāyā kutaḥ pallavāḥ puṣpāṇi cyutasaurabhāṇi na dalaśreṇī manohāriṇī /
kiṃ brūmaḥ phalapākamasya yadupanyāse'pi lajjāmahe tad bhoḥ kena guṇena śālmalitaro jāto'si somadrumaḥ // MSS_9686

kāyaḥ saṃnihitāpāyaḥ saṃpadaḥ padamāpadām /
samāgamāḥ sāpagamāḥ sarvamutpādi bhaṅguram //
kālaklamair yaś ca tapo'bhidhānaiḥ pravṛttimākāṅkṣati kāmahetoḥ /
saṃsāradoṣānaparīkṣamāṇo duḥkhena so'nvicchati duḥkhameva // MSS_9687

kāyakleśena mahatā puruṣaḥ prāpnuyāt phalam /
tat sarvaṃ labhate nārī sukhena patipūjayā // MSS_9688

kāyacchinnāstu ṛṣikā marmaghnā guravas tathā /
tīkṣṇāśchedasahā vāṅgā dṛḍhā śūrpārakodbhavāḥ //
kāyavāṅmanasāṃ duṣṭapraṇidhānamanādaraḥ /
smṛtyanupasthāpanaṃ ca smṛtāḥ sāmāyikavrate // MSS_9689

kāyasthasya ca śalyasya kāyasthasya ca sā gatiḥ /
yābhyāmanupraviṣṭābhyāṃ dūṣyante sarvadhātavaḥ // MSS_9690

kāyasthenodarasthena māturāmiṣaśaṅkayā /
antrāṇi yanna bhuktāni tasya heturadantatā // MSS_9691

kāyasthairyaṃ karaṇapaṭutāṃ bandhusampattimarthaṃ cāturyaṃ vā kimiva hi balaṃ bibhrato nirbharāḥ smaḥ /
antyaḥ śvāsaḥ kimayamathavopāntya ityāmṛśanto vismṛtyeśaṃ nimiṣamapi kiṃ vartituṃ pārayāmaḥ // MSS_9692

kāyena kurute pāpaṃ manasā sampradhārya ca /
anṛtaṃ jihvayā cāha trividhaṃ karma pātakam // MSS_9693

kāyena trividhaṃ caiva vācā caiva caturvidham /
manasā trividhaṃ nityaṃ daśādharmapathāṃs tyajet // MSS_9694

kāyena manasā buddhyā kevalairindriyairapi /
yoginaḥ karma kurvanti saṅgaṃ tyaktvātmaśuddhaye //
kāye sīdati kaṇṭharodhini kaphe kuṇṭhe ca vāṇīpathe jihmāyāṃ dṛśi jīvite jigamiṣau śvāse śanaiḥ śāmyati /
āgatya svayameva naḥ karuṇayā kātyāyanīvallabhaḥ karṇe varṇayatād bhavārṇavabhayāduttārakaṃ tārakam // MSS_9695

kārañjīḥ kūjayanto nijajaṭhararavavyañjitā baujakośir utpākān kṛṣṇalānāṃ pṛthusuṣiragatāñ śimbikān pārayantaḥ /
jhillīkājhallarīṇāṃ badhiritabhuvanaṃ jhaṃkṛtaṃ khe kṣipantaḥ śiñjānāśvatthapatraprakarajhaṇajhaṇārāviṇo vānti vātāḥ // MSS_9696

kāraṇākāraṇadhvastaṃ kāraṇākāraṇāgatam /
yo mitraṃ samupekṣeta sa mṛtyumupagūhati //
kāraṇāt priyatāmeti dveṣyo bhavati kāraṇāt /
arthārthī jīvaloko'yaṃ na kaścit kasyacit priyaḥ // MSS_9697

kāraṇānmitratām eti kāraṇād yāti śatrutām /
tasmānmitratvam evātra yojyaṃ vairaṃ na dhīmatā // MSS_9698

kāraṇena vinā bhṛtye yastu kupyati pārthivaḥ /
sa gṛhṇāti viṣonmādaṃ kṛṣṇasarpapradaṃśitaḥ // MSS_9699

kāraṇenaiva jāyante mitrāṇi ripavas tathā /
ripavo yena jāyante kāraṇaṃ tat parityajet // MSS_9700

kāraṇaiḥ sadṛśaṃ kāryam iti mithyā prasiddhayaḥ /
mānino bhavato jātaṃ yadamānaṃ yaśo bhuvi // MSS_9701

kāraṇotpannakopo'pi sāmprataṃ pramadājanaḥ /
niśi śītāpadeśena gāḍhamāliṅgati priyam // MSS_9702

kāraṇḍavānanavighaṭṭitavīcimālāḥ kādambasārasacayākulatīradeśāḥ /
kurvanti haṃsavirutaiḥ parito janasya prītiṃ saroruharajo'ruṇitās taṭinyaḥ // MSS_9703

kāraya nāmba vilambaṃ muñca karaṃ me hariṃ yāmi /
na sahe sthātuṃ yadasau garjati muralī pragalbhadūtīva // MSS_9704

kāraṇāt priyatāmeti dveṣyo bhavati kāraṇāt /
arthārthī jīvaloko'yaṃ na kaścit kasyacit priyaḥ // MSS_9705

kārāsaṃtānakūṭasya saṃsāravanavāgurā /
svargamārgamahāgartā puṃsāṃ strī vedhasā kṛtā // MSS_9706

kāruṇyaṃ puṇyānāṃ kṛtajñatā puruṣacihnānām /
māyā mohamatīnāṃ kṛtaghnatā narakapātahetūnām // MSS_9707

kāruṇyaṃ saṃvibhāgaśca yathā bhṛtyeṣu lakṣyate /
cittenānena te śaṅkyā trailokyasyāpi nāthatā // MSS_9708

kāruṇyapuṇyasatsadma kuru tvaṃ janabāndhava /
mama śrīpārśvatīrtheśa suprasādaṃ sukhāspadam // MSS_9709

kāruṇyāmṛtakandalīsumanasaḥ prajñāvadhūmauktika- grīvālaṃkaraṇaśriyaḥ śamasaritpūrotsalacchīkarāḥ /
te maulau bhavatāṃ milantu jagatīrājyābhiṣekocita- sragbhedā abhayapradānacaraṇapreṅkhannakhāgrāṃśavaḥ // MSS_9710

kāruṇyāmṛtanīramāśritajanaśrīcātakānandadaṃ śārṅgākhaṇḍalacāpamambujabhavāgnīndrādibarhīṣṭadam /
cārusmeramukhollasajjanakajāsaudāminīśobhitaṃ śrīrāmāmbudamāśraye'khilajagatsaṃsāratā pāpaham //
kāruṇyena hatā vadhavyasanitā satyena durvācyatā santoṣeṇa parārthacauryapaṭutā śīlena rāgāndhatā /
nairgranthyena parigrahagrahilatā yaiyauvane'pi sphuṭaṃ pṛthvīyaṃ sakalāpi taiḥ sukṛtibhirmanye pavitrīkṛtā // MSS_9711

kāruṇyenātmano mānaṃ tṛṣṇāṃ ca paritoṣataḥ /
utthānena jayet tandrīṃ vitarkaṃ niścayājjayet // MSS_9712

kārkaśyaṃ stanayordṛśos taralatālīkaṃ mukhe ślāghyate kauṭilyaṃ kacasaṃcaye ca vacane māndyaṃ trike sthūlatā /
bhīrutvaṃ hṛdaye sadaiva kathitaṃ māyāprayogaḥ priye yāsāṃ doṣagaṇo guṇo mṛgadṛśāṃ tāḥ syuḥ paśūnāṃ priyāḥ // MSS_9713

kārkaśyalaulyanaivarṇyaṃ hiṃsācāpalyamūrkhatāḥ /
krodhāvamānaduḥkhaṃ ca strīṇāṃ svābhāvikā guṇāḥ // MSS_9714

kārṇāṭīkelivāṭīviṭapinavadalāndolanāścolabālā- cañcaccāmpeyamālānivilaparimalākarṣaṇotkarṣab hājaḥ /
vātā dātāra ete malayajamadhurāmodapūraiḥ pramodān godāvīcīvinodārjitajaḍimaguṇānudvahanto vahanti // MSS_9715

kārṇāṭī svarṇakarṇābharaṇaparimilanmauktikeṣvambuleśair yasyāḥ saṃpṛktamātreṣvidamajani mahaccitramuccaṇḍameva /
saṅkīrṇe tāmraparṇījalalaharibharairarṇave śuktayo yat sārdhaṃ krīḍanti śacyā śamayatu vipado'hnāya sā jāhnavī naḥ // MSS_9716

kārttike vātha caitre vā vijigīṣoḥ praśasyate /
yānamutkṛṣṭavīryasya śatrudeśe na cānyadā // MSS_9717

kārttikyāṃ kṛttikāyoge yaḥ kuryāt svāmidarśanam /
saptajanma bhaved vipro dhanāḍhyo vedapāragaḥ // MSS_9718

kārtsnyena nirvarṇayituṃ ca rūpam icchanti tatpūrvasamāgamānām /
na ca priyeṣvāyatalocanānāṃ samagrapātīni vilocanāni // MSS_9719

kārpaṇyaṃ darpamānau ca bhayamudvega eva ca /
arthajāni viduḥ prājñā duḥkhānyetāni dehinām // MSS_9720

kārpaṇyavṛttiḥ svajaneṣu nindā kucelatā nīcajaneṣu bhaktiḥ /
atīva roṣaḥ kaṭukā ca vāṇī narasya cihnaṃ narakāgatasya // MSS_9721

kārpaṇyena yaśaḥ, krudhā guṇacayo, dambhena satyaṃ, kṣudhā maryādā, vyasanairdhanaṃ ca, vipadā sthairyaṃ, pramādairdvijaḥ /
paiśunyena kulaṃ, madena vinayo, duśceṣṭayā pauruṣaṃ dāridryeṇa janādaro, mamatayā cātmaprakāśo hataḥ // MSS_9722

kārpāsaṃ kaṭinirmuktaṃ kauśeyaṃ bhojanāvadhi /
ūrṇavastraṃ sadā śuddham ūrṇā vātena śudhyati // MSS_9723

kārpāsakṛtakūrpāsaśatairapi na śāmyati /
śītaṃ śātodarīpīnavakṣojāliṅganaṃ vinā // MSS_9724

kārpāsakośojjvalakeśasaṃcayā payodharāliṅgitamanmathālayā /
gallau jaradgallakasaṃnibhāvubhau tathāpi raṇḍā surataṃ na muñcati // MSS_9725

kārpāsauṣadhakṛṣṇadhānyalavaṇaklībāsthitailaṃ vasā- paṅkāṅgāraguḍāhivarmaśakṛtakleśāya savyādhitāḥ /
vāntonmattajaṭīndhanāni ca tṛṇakṣutkṣāmatakrādayo muṇḍyabhyaktavimuktakeśapalitāḥ kāṣāyiṇaścāśubhāḥ //
kāryaṃ ca kiṃ te paradoṣadṛṣṭyā kāryaṃ ca kiṃ te paracintayā ca /
vṛṣā kathaṃ khidyasi bālabuddhe kuru svakāryaṃ tyaja sarvamanyān // MSS_9726

kāryaṃ ca śāntadīptaṃ jātvā vidvān vicārayet sarvam /
śānte śāntaṃ grāhyaṃ dīpte dīptaṃ ca gṛhṇīyāt // MSS_9727

kāryaṃ cāvekṣya śaktiṃ ca deśakālau ca tattvataḥ /
kurute dharmasiddhyarthaṃ viśvarūpaṃ punaḥ punaḥ // MSS_9728

kāryaṃ tatsādhakādīṃśca tadvyayaṃ suvirnirgamam /
vicintya kurute jñānī natnyathā laghvapi kvacit // MSS_9729

kāryaṃ yāvadivaṃ karomi vidhivat tāvat kariṣyāmyadas tat kṛtvā punaretadadya kṛtavānetat purā kāritam /
ityātmīyakuṭumbapoṣaṇaparaḥ prāṇī kriyāvyākulo mṛtyoreti karagrahaṃ hatamatiḥ saṃtyaktadharmakriyaḥ // MSS_9730

kāryaṃ śaktāvapi prāṇes trāṇaṃ śaraṇamāgate /
nijatṛṣṭhānugaṃ dhātuṃ pradīpaḥ kiṃ na rakṣati //
kāryaḥ kaścidvaro dūtaḥ sakulaścaturo'pi ca /
kulaśīlavihīnastu sirddhi nāśayati dhruvam // MSS_9731

kāryakāraṇakartṛtve hetuḥ prakṛtirucyate /
puruṣaḥ sukhaduḥkhānāṃ bhoktṛtve heturucyate // MSS_9732

kāryakāle tu saṃprāpte nāvajñeyaṃ trayaṃ sadā /
bījamauṣadhamāhāro yathā lābhas tathā krayaḥ // MSS_9733

kāryakāle vipattau yo bhṛtyo hi yācate dhanam /
sotsāraṇīyaḥ sapadi nītijñāvanipālakaiḥ // MSS_9734

kāryakālocitā pāpair matibuddhirvihīyate /
sānukūlā tu vaidaivāt puṃsaḥ sarvatra jāyate // MSS_9735

kāryagatervaicitryā- nnīco'pi kvacidalaṃ na jātu mahān /
kāṃsyenaivādarśaḥ kriyate rājñāmapi na hemnā // MSS_9736

kāryajñaḥ praṣṭavyo na punarmānyo mama priyo veti /
gururapyāsanasevyaḥ priyānitambaḥ kadā mantrī // MSS_9737

kāryate yacca kriyate saccāsacca kṛtaṃ tataḥ /
tatrāśvasīta satkṛtvā asatkṛtvā na viśvaset // MSS_9738

kāryamālocitāpāyaṃ matimadbhirviceṣṭitam /
na kevalaṃ hi sampattau vipattāvapi śobhate // MSS_9739

kāryamityeva yat karma niyataṃ kriyate'rjuna /
saṅgaṃ tyaktvā phalaṃ caiva sat tyāgaḥ sāttviko mataḥ // MSS_9740

kāryasya hi garīyastvān nīcānāmapi kālavit /
sato'pi doṣān pracchādya guṇānapyasato vadet // MSS_9741

kāryasyāpekṣayā bhuktaṃ viṣamapyamṛtāyate /
sarveṣāṃ prāṇināṃ yatra nātra kāryā vicāraṇā // MSS_9742

kāryākāryamanāryair unmārganirargalairgalanmatibhiḥ /
nākarṇyate vikarṇair nayoktibhiryuktamuktamapi // MSS_9743

kāryākārye kimapi satataṃ naiva kartṛtvamasti jīvanmuktasthitiravagato dagdhavastrāvabhāsaḥ /
evaṃ dehe pravilayagate tiṣṭhamāno vimukto nistraiguṇye pathi vicarataḥ ko vidhiḥ ko niṣedhaḥ // MSS_9744

kāryākārye tulayati sarvas tṛpto na jātu tṛṣṇārtaḥ /
svādu śuci vā ca toyaṃ marupathikaḥ ko vicārayati // MSS_9745

kāryākāryeṣu kākolaḥ praśastaḥ syād yathā kila /
na tathā vāyasā jñeyā grāhyāstu tadabhāvataḥ // MSS_9746

kāryāṇāṃ karmaṇā pāraṃ yo gacchati sa buddhimān /
... ... ... ... ... ... // MSS_9747

kāryāṇāṃ gatayo bhujaṃgakuṭilāḥ strīṇāṃ manaścañcalaṃ naiśvaryaṃ sthitimattaraṃgacapalaṃ n ṇāṃ vayo dhāvati /
saṃkalpāḥ samadāṅganākṣitaralā mṛtyuḥ paraṃ niścito matyaivaṃ matisattamā vidadhatāṃ dharme matiṃ tattvataḥ // MSS_9748

kāryāṇyarthopamardena svānurakto'pi sādhayan /
nopekṣyaḥ sacivo rājñā sa taṃ mathnātyupekṣitaḥ // MSS_9749

kāryāṇyuttamadaṇḍasāhasaphalānyāyāsasādhyāni ye prītyā saṃśamayanti nītikuśalāḥ sāmnai'va te mantriṇaḥ /
niḥsārālpaphalāni ye tvavidhinā vāñchanti daṇḍodyamais teṣāṃ durnayaceṣṭitairnarapaterāropyate śrīs tulām // MSS_9750

kāryā na pratikūlatā na ca bahirgantavyamasmād gṛhāt kopaśca kṣaṇamātramāhitaruṣā kāryaḥ praṇāmāvadhiḥ /
ityevaṃ pramadāvrataṃ yadi bhavān gṛhṇāti nātyantikaṃ tatrāhaṃ dayitībhavāmi śaṭha he kopānubandhena kim // MSS_9751

kāryāntaritotkaṇṭhaṃ dinaṃ mayā nītamanatikṛcchreṇa /
avinodadīrghayāmā kathaṃ nu rātrirgamayitavyā // MSS_9752

kāryāntareṣvapyanugamyamānā śreyaḥpradā śāntadiśi pradiṣṭā /
śivā pradīpte tu diśaḥpradeśe samāraṭantī mahate bhayāya // MSS_9753

kāryāpekṣī janaḥ prāyaḥ prītimāviṣkarotyalam /
lomārthī śauṇḍikaḥ śaṣpair meṣaṃ puṣṇāti peśalaiḥ // MSS_9754

kāryārambhaḥ phalollāsam ālokya prāyaśo janaiḥ /
anānuguṇyagaṇanāṃ kurvāṇairna vigarhyate // MSS_9755

kāryārthinaḥ kṣīṇatarasya naiva niḥśeṣakāryaṃ kuṭilasya kuryāt /
doṣākaraḥ prāptavivṛddhadarpaḥ palāyate dūrataraṃ hi mitrāt // MSS_9756

kāryārthino dīrghamivādhvakhedaṃ vikrītadāsā iva karmabhāram /
kaṣṭaṃ kaṭudravyamivāmayārtāḥ svabhartṛgehaṃ vanitā sahante // MSS_9757

kāryārthī bandhujanaḥ kāryairbahubhirbhavanti mitrāṇi /
dārāḥ sutāśca sulabhā dhanamekaṃ durlabhaṃ loke // MSS_9758

kāryārthī bhajate loke yāvat kāryaṃ na sidhyati /
uttīrṇe ca pare pāre naukāyāḥ kiṃ prayojanam // MSS_9759

kāryārthī bhajate loko na priyaḥ pāramārthikaḥ /
vatsaḥ kṣīrakṣayaṃ dṛṣṭvā parityajati mātaram // MSS_9760

kāryārthī saṃgatiṃ yāti kṛtārthe nāsti saṃgatiḥ /
tasmātsarvāṇi kāryāṇi sāvaśeṣāṇi kārayet // MSS_9761

kāryāvetau hi kālena dharmo hi vijayāvahaḥ /
trayāṇāmapi lokānām ālokakaraṇo bhavet // MSS_9762

kāryāsamarthe mahati na kuryāt parihāsakam /
lambodaraṃ natyaśaktam apreṣyo'bhūcchaśī hasan // MSS_9763

kāryā saikatalīnahaṃsamithunā srotovahā mālinī pādās tāmabhito niṣaṇṇahariṇā gaurīguroḥ pāvanāḥ /
śākhālambitavalkalasya ca tarornirmātumicchāmyadhaḥ śṛṅge kṛṣṇamṛgasya vāmanayanaṃ kaṇḍūyamānāṃ mṛgīm // MSS_9764

kāryaṃ karmaṇi nirdiṣṭo yo bahūnyapi sādhayet /
pūrvakāryāvirodhena sa kāryaṃ kartumarhati // MSS_9765

na hyekaḥ sādhako hetuḥ svalpasyāpīha karmaṇaḥ /
yo hyarthaṃ bahudhā veda sa samartho'rthasādhane // MSS_9766

kāryeṇa loke nijadharmagarhaṇā vicāracarcācaraṇaistu yairbhuvi /
syāt tanna kāryaṃ suhitāvahaṃ bhavad apīha bhavyaṃ svavicāradṛṣṭitaḥ //
kāryeṇāpi vilambanaṃ paragṛhe śvaśrūrna saṃmanyate śaṅkāmāracayanti yūni bhavanaṃ prāpte mitho yātaraḥ /
vīthīnirgamane'pi tarjayati ca kruddhā nanāndā punaḥ kaṣṭaṃ hanta mṛgīdṛśāṃ patigṛhaṃ prāyeṇa kārāgṛham // MSS_9767

kārye tu duḥkhasādhye tu kāryo nātiśramo janaiḥ /
kārye siddhe śramo na syād asiddhe śrama eva hi // MSS_9768

kārye dāsī ratau veśyā bhojane jananīsamā /
vipattau buddhidātrī ca sā bhāryā sarvadurlabhā //
kārye mahati yuñjāno hīyate'rthapatiḥ śriyā /
strīpradhānāni rājyāni vidvadbhirvarjitāni ca /
mūrkhāmātyaprataptāni śuṣyanti jalabinduvat // MSS_9769

kāryeṣu mantrī karaṇeṣu dāsī bhojyeṣu mātā śayaneṣu rambhā /
dharme'nukūlā kṣamayā dharitrī bhāryā ca ṣāḍguṇyavatīha dhanyā // MSS_9770

kāryeṣu mantrī karaṇeṣu dāsī sneheṣu mātā kṣamayā dharitrī /
dharmasya patnī śayane ca veśyā ṣaṭkarmabhiḥ strī kulamuddharanti // MSS_9771

kārye satyapi jātu yāti na bahirnāpyanyamālokate sādhvīrapyanukurvatī gurujanaṃ śvaśrūṃ ca śuśrūṣate /
visrambhaṃ kurute ca patyuradhikaṃ prāpte niśīthe punar nidrāṇe sakale jane śaśimukhī niryāti rantuṃ viṭaiḥ // MSS_9772

kāryehānusaraṇato vāraṃvāraṃ paraṃ pumāṃsamanu /
yatamānasyānudinaṃ bhavati yataḥ premalakṣaṇaṃ bhajanam // MSS_9773

kāryopakṣepamādau tanumapi racayaṃs tasya vistāramicchan bījānāṃ garbhitānāṃ phalamatigahanaṃ gūḍhamudbhedayaṃśca /
kurvan buddhyā vimarśaṃ prasṛtamapi punaḥ saṃharan kāryajātaṃ kartā vā nāṭakānāmiyamanubhavati kleśamasmadvidho vā // MSS_9774

kārśyaṃ kṣutprabhavaṃ kadannamaśanaṃ śītoṣṇayoḥ pātratā pāruṣyaṃ ca śiroruheṣu śayanaṃ mahyāstale kevale /
etānyeva gṛhe vahantyavanatiṃ yāntyunnatiṃ kānane doṣā eva guṇībhavanti munibhiryogye pade yojitāḥ // MSS_9775

kārśyaṃ cet pratipatkalā himanidheḥ sthūlātha cet pāṇḍimā līlā eva mṛṇālikā yadi ghanā bāṣpāḥ kiyān vāridhiḥ /
santāpo yadi śītalo hutavahas tasyāḥ kiyad varṇyate rāma tvatsmṛtimātrameva hṛdaye lāvaṇyaśeṣaṃ vapuḥ // MSS_9776

kārśyajāgarasantāpān yaḥ karoti śruto'pyalam /
tameva durlabhaṃ kāntaṃ cetaḥ kasmād didṛkṣate // MSS_9777

kārṣakaḥ sarvabījāni samāloḍya pravāpayet /
utpannabījasadbhāvaṃ tvaṅkureṇa vibhāvayet // MSS_9778

kālaṃ kapālamālāṅkam ekamandhakasūdanam /
vande varadamīśānaṃ śāsanaṃ puṣpadhanvanaḥ // MSS_9779

kālaṃ niyamya karmāṇi hyācaren nānyathā kvacit /
gavādiṣvātmavajjñānam ātmānaṃ cārthadharmayoḥ /
niyuñjītānnasaṃsiddhyai mātaraṃ śikṣaṇe gurum // MSS_9780

kālaṃ nirīkṣya kurute kāryaṃ tasyāśu sidhyati /
grahaṃ vicārya krīḍāyāṃ dīvyato na parājayaḥ // MSS_9781

kālaṃ purā garalamambunidherudasthād adyendunāma dhavalaṃ viṣamabhyudeti /
adyādidaṃ sa giriśo yadi hanta hanyāt kārṣṇyaṃ svakaṇṭhanihitaṃ sakhi madbhayaṃ ca // MSS_9782

kālaṃ muhūrtāṅgulimaṇḍalena dinatriyāmāñjalinā pibantam /
rūpaṃ vilokyaiva vapuśca keṣāṃ bhaṅgena nāṅgānyalasībhavanti // MSS_9783

kālaḥ karoti kāryāṇi kāla eva nihanti ca /
karomīti vihanmīti mūrkho muhyati kevalam // MSS_9784

kālaḥ kirātaḥ sphuṭapadmakasya vadhaṃ vyadhādyasya dinadbipasya /
tasyeva sandhyā rucirāsradhārā tārāśca kumbhasthalamauktikāni // MSS_9785

kālaḥ pacati bhūtāni kālaḥ saṃharate prajāḥ /
kālaḥ supteṣu jāgarti kālo hi duratikramaḥ // MSS_9786

kālaḥ pacati bhūtāni kālaḥ saṃharati prajāḥ /
nirdahantaṃ prajāḥ kālaṃ kālaḥ śamayate punaḥ // MSS_9787

kālaḥ saṃprati vartate kaliyugaṃ satyā narā durlabhāḥ deśāśca pralayaṃ gatāḥ karabharairlobhaṃ gatāḥ pārthivāḥ /
nānācauragaṇā muṣanti pṛthivīmāryo janaḥ kṣīyate putrasyāpi na viśvasanti pitaraḥ kaṣṭaṃ yuge vartate // MSS_9788

kālaḥ sadāgatirapi sthāyīva pariceṣṭate /
caṇḍamārutavad viśvam adharottarayan kṣaṇāt // MSS_9789

kālaḥ samaviṣamakaraḥ paribhavasanmānakārakaḥ kālaḥ /
kālaḥ karoti puruṣaṃ dātāraṃ yācitāraṃ ca // MSS_9790

kālaḥ supteṣu jāgarti kālo hi duratikramaḥ /
kālaḥ sarveṣu bhūteṣu caratyavidhṛtaḥ samaḥ // MSS_9791

kālaḥ sūkṣmagatirnityaṃ dvividhaśceha bhāvyate /
sthūlasaṃgrahacāreṇa sūkṣmācārāntareṇa ca // MSS_9792

kālaḥ mṛjati bhūtāni kālaḥ saṃharate prajāḥ /
sarve kālasya vaśagā na kālaḥ kasyacid vaśe // MSS_9793

kāla evātra kālena nigrahānugrahau dadat /
buddhimāviśya bhūtānāṃ dharmārtheṣu pravartate // MSS_9794

kālakālagalakālakālamukhakālakāla! kālakāla ghanakālakāla panakālakāla ! /
kālakālasitakālakā lalanikālakāla- kālakālagatu kālakāla! kalikālakāla! // MSS_9795

kālakūṭamadhunāpi nihantuṃ hanta no vahasi lāñchanabhaṅgyā /
yadbhayādiva nigīrṇamapi tvām āśu muñcati sudhākara rāhuḥ // MSS_9796

kālakūṭamiha nindati loko yena śambhurajarāmara eva /
antakaṃ virahiṇīśu sudhāṃśuṃ stautyamuṃ tu viralo hi vivekaḥ // MSS_9797

kālakūṭādayo bhedā viṣasya nava santi ye /
cikitsā kathyate teṣāṃ mantrapūrvamavistarāt // MSS_9798

kālakramaṃ pratyakathaiva tāvat kṣaṇaṃ viyogo maraṇena tulyaḥ /
priyāmukhodvīkṣaṇalālasānām akṣṇornimeṣo'pi hi vighnabhūtaḥ // MSS_9799

kālakramakamanīya- kroḍeyaṃ ketakīti kāśaṃsā /
vṛddhiryathā yathā syās tathā tathā kaṇṭakotkarṣaḥ // MSS_9800

kālakramatruṭitasaṃśrayabhūḥ svamūla- mātrāśrayī taṭataruḥ sarito'mbupūraiḥ /
yaiḥ śaṅkyate nipatatīti vitīrṇamṛddhis taireva tasya hi bhavet sthitibhumidārḍhyam // MSS_9801

kālakrameṇa pariṇāmavaśādanavyā bhāvā bhavanti khalu pūrvamatīva tucchāḥ /
muktāmaṇirjaladatoyakaṇo'pyaṇīyān sampadyate ca cirakīcakarandhramadhye // MSS_9802

kālakṣepo na kartavya āyuryāti dine dine /
nirīkṣate yamo rājā dharmasya vividhāṃ gatim // MSS_9803

kā lakṣmīḥ padamunnataṃ, kimu padaṃ yad gauravaṃ svāminaḥ kiṃ tad gaurava, mantarāyarahitāpūrvaiva gurvī sthitiḥ /
kā cāsau sthiti, rātmabhūṣaṇaparavyāpārasambhāvanā kasyaitat sakalaṃ samasti, śaśinaḥ śrīkaṇṭhacuḍāmaṇeḥ // MSS_9804

kālañjarapatiścakre bhīmaṭaḥ pañcanāṭakīm /
prāpa prabandharājatvaṃ teṣu svapnadaśānanam //
kālatraye'pi yat kiṃcid ātmapratyayavarjitam /
evametaditi spaṣṭaṃ na vācyaṃ catureṇa tat // MSS_9805

kālatrayopapannāni janmakarmāṇi me nṛpa /
anukramanto naivāntaṃ gacchanti paramarṣayaḥ // MSS_9806

kālaprāptaṃ mahāratnaṃ yo na gṛhṇātyabuddhimān /
anyahastagataṃ dṛṣṭvā paścāt sa paritapyate // MSS_9807

kālaprāptamupādadyānnārthaṃ rājā prasūcayet /
ahanyahani sanduhyānmahīṃ gāmiva buddhimān // MSS_9808

kālayāpanamāśānāṃ vardhanaṃ phalakhaṇḍanam /
virakteśvaracihnāni jānīyānmatimān naraḥ // MSS_9809

kālarātrikarāleyaṃ strīti kiṃ vicikitsase /
tajjagattritayaṃ trātuṃ tāta tāḍaya tāṭakām // MSS_9810

kālarātrirmahārātrir moharātriśca dāruṇā /
tvaṃ śrīs tvamīśvarī tvaṃ hrīs tvaṃ buddhirbodhalakṣaṇā // MSS_9811

kālavarṣī ca parjanyo dharmacārī ca pārthivaḥ /
sampad yadaiṣā bhavati sā bibharti sukhaṃ prajāḥ // MSS_9812

kālavidbhirvinirṇītaṃ pāṇḍityaṃ yasya rāghava /
anadhyārpita evāsau tajjñaśced daivamuttamam // MSS_9813

kālavidbhivirnirṇītā yasyāticirajīvitā /
sa cej jīvati saṃcchinnaśirāstad daivamuttamam // MSS_9814

kālavyālahataṃ vīkṣya patantaṃ bhānumambarāt /
oṣadhīśaṃ samādāya dhāvatīva pitṛprasūḥ // MSS_9815

kālavicchrotriyo rājā nadī sādhuśca pañcamaḥ /
ete yatra na vidyante tatra vāsaṃ na kārayet // MSS_9816

kālaścālayati prāyaḥ paṇḍitān pāmarānapi /
taṃ cec cikīrṣasi vaśe titikṣaiva mahauṣadham // MSS_9817

kālaścet karuṇāparaḥ kaliyugaṃ yadyadya dharmapriyaṃ nistriṃśo yadi peśalo viṣadharaḥ santoṣadāyī yadi /
agniścedatiśītalaṃ khalajanaḥ sarvopakārī sa ced āyuṣyaṃ yadi vā bhaviṣyati viṣaṃ veśyāpi tad rāgiṇī // MSS_9818

kālasya kāraṇaṃ rājā sadasatkarmaṇastvataḥ /
sukāryodyatadaṇḍābhyāṃ svadharme sthāpayet prajāḥ // MSS_9819

... ... ... ... ... ... /
kālasya sumahadbīryaṃ sarvabhūteṣu lakṣmaṇa // MSS_9820

kālasyaiva vaśo sarvaṃ durgaṃ durgataraṃ ca yat /
kāle kruddhe kathaṃ kālāt trāṇaṃ no'dya bhaviṣyati //
kālāgarūdgārasugandhigandha- dhūpādhivāsāśrayabhūgṛheṣu /
na tatra surmāghasamīraṇebhyaḥ śyāmākucoṣmāśrayiṇaḥ pumāṃsaḥ // MSS_9821

kālāgurupracuracandanacarcitāṅgyaḥ puṣpāvataṃsasurabhīkṛtakeśapāśāḥ /
śrutvā dhvaniṃ jalamucāṃ tvaritaṃ pradoṣe śayyāgṛhaṃ gurugṛhāt praviśanti nāryaḥ // MSS_9822

kālāgurau surabhitātiśaye'pi saṅgād ārabhyate surabhitāparapādape'pi /
pāṭīrapāṭavamidaṃ tava saṅgivātais tādātmyameti kataro na taroḥ samūhaḥ // MSS_9823

kālāgnirudra ādhāre śaktiḥ kuṇḍalinī tathā /
ānandākhyā svadhiṣṭhāne śaktyā kāmākhyayā saha // MSS_9824

kālātikramaṇaṃ kuruṣva taḍitāṃ visphūrjitaistrāsaya sphārairbhīṣaya garjitairatitarāṃ kārṣṇyaṃ mukhe darśaya /
yasyānanyagateḥ payoda manaso jiṃjñāsayā cātaka- syādhehi tvamihākhilaṃ tadapi na tvattaḥ paraṃ yācate // MSS_9825

kālātikramaṇaṃ vṛtter yo na kurvīta bhūpatiḥ /
kadācit taṃ na muñcanti bhartsitā api sevakāḥ // MSS_9826

kālātikramaṇe hyeva bhaktavetanayorbhṛtāḥ /
bhartuḥ kupyanti duṣyanti so'narthaḥ sumahān smṛtaḥ // MSS_9827

kālātipātaḥ kāryāṇāṃ dharmārthaparipīḍanam /
nityābhyantaravartitvāt sādhuprakṛtikopanam // MSS_9828

rahasyabhedas tat pakṣād akāryeṣu pravartanam /
īrṣyāmarṣas tathā krodho nirodhaḥ sāhasāni ca // MSS_9829

ityādi ca strīvyasane yac ca pūrvaṃ prakīrtitam /
tasmāt strīvyasanaṃ rājā rājyakāmaḥ parityajet // MSS_9830

kālāt prarohati viśvaṃ punaḥ kālaḥ pravartate /
sthūlasūkṣmagatiḥ kālo vividhaṃ tasya cocyate // MSS_9831

kālāt pravartate bījaṃ kālād garbhaṃ pramuñcati /
kālo janayate putraṃ punaḥ kālo'pi saṃharet // MSS_9832

kālād prarohate bījaṃ phalaṃ kālāt pravartate /
kālo hi vartayet sṛṣṭiṃ punaḥ kālo hi saṃharet // MSS_9833

kālānapāsya viṣuvāyanasaṃkramādīn astaṃgate himakare ca divākare ca /
amba smareyamapi te caraṇāravindam ānandalakṣaṇamapāstasamastabhedam // MSS_9834

kālānukūlyaṃ vispaṣṭaṃ rāghavasyārjunasya ca /
anukūle yadā daive kriyālpā suphalā bhavet // MSS_9835

kālāntare hmanarthāya gṛdhro gehopari sthitaḥ /
khalo gṛhasamīpasthaḥ sadyo'narthāya dehinām // MSS_9836

kālañjarāḥ bhārasahās teṣāṃ vakṣyāmi lakṣaṇam /
śatārdhamaṅgulānāṃ tu śreṣṭhaṃ khaḍgaṃ prakīrtitam // MSS_9837

kālidāsa kalāvāsa dāsavac cālito yadi /
rājamārge vrajannatra pareṣāṃ tatra kā trapā // MSS_9838

kālidāsakavitā navaṃ vayo māhiṣaṃ dadhi saśarkaraṃ payaḥ /
eṇamāṃsamabalā ca komalā sambhavantu mama janmajanmani // MSS_9839

kālidāsakavervāṇī kadācin madgirā saha /
kalayatyarthasāmyaṃ ced bhītā bhītā pade pade // MSS_9840

kālindi, brūhi kumbhodbhava, jaladhirahaṃ nāma gṛhṇāsi kasmāc chatrorme, narmadāhaṃ tvamapi vadasi me nāma kasmāt sapatnyāḥ /
mālinyaṃ tarhi kasmādanubhavasi, milatkajjalairmālavīnāṃ netrāmbhobhiḥ, kimāsāṃ samajani, kupitaḥ kuntalakṣoṇipālaḥ // MSS_9841

kālindīṃ vīkṣya yātāṃ sulalitavadano mātaraṃ gehagopīḥ kāryāsaktāḥ samantādanugatanayano gorasāgāramantaḥ /
gatvā bhāṇḍāni bhittvā madhumadhu śanakairgorasaṃ bhakṣamāṇaḥ śīghrapratyāptanandākalitasitamukho nandasūnuḥ śivāya // MSS_9842

kālindīkalakūlakānanakṛtakrīḍākalāpollasa d- gogopālakabālakaiḥ pratidiśaṃ sānandamāviṣṭitam /
vaṃśīnādavaśīkṛtavrajavadhūsvāntaṃ sadāhnādakaṃ sadbhaktyā samupāsmahe vayamaghadhvaṃsaikadhīraṃ mahaḥ // MSS_9843

kālindīkeśapāśaḥ parilasati mahīnāyikāyās tanūjā jahnīḥ satpuṇyasaṃgho guṇa iha salilaṃ yacca sārasvasaṃ tu /
veṇī tveṣā viśeṣādamaravaralasatsnehayuktā viyuktā bandhenetyatra citraṃ vilasati nitarāṃ yattamovarṇahīnā // MSS_9844

kālindīcāruvīcīnicaya iti mudā gāhitā naicikībhir bālā kādambinīti pramuditahṛdayaṃ vīkṣitā nīlakaṇṭhaiḥ /
uttaṃsārthaṃ tamālastabaka iti hṛtā mugdhagopāṅganābhiḥ śreyo naḥ kalpayantāṃ madhumathanatanusvacchakāntipravāhāḥ // MSS_9845

kālindījalakuñjavañjulavanacchāyāniṣaṇṇātmano rādhābaddhanavānurāgarasikasyotkaṇṭhitaṃ gāyataḥ /
tatpāyādapariskhalajjalaruhāpīḍaṃ kalaspṛṅnata- grīvottānitakarṇatarṇakakulairākarṇyamānaṃ hareḥ // MSS_9846

kālindījalakelilolataruṇīrāvītacīnāṃśu kā nirgatyāṅgajalāni sāritavatīrālokya sarvā diśaḥ /
tīropāntamilannikuñjabhavane gūḍhaṃ cirāt paśyataḥ śaureḥ saṃbhramayannimā vijayate sākūtaveṇudhvaniḥ //
kālindītaṭabhedi hāstinapurīdausthyādibhiḥ khyāpita- sthemā yasya jayatyakhaṇḍajagadānandaikakando bhūjaḥ /
muṣṭyā niṣṭhurayaiṣa muṣṭikaśironiṣṭyūtaraktakchaṭāc- chadmodvāntaruṣā bhinattu bhavatāṃ bhadretaraṃ lāṅgalam // MSS_9847

kālindīnarmadāmbhaḥsrutamadasalilotsaṅginau puṣpavantau vibhrāṇaḥ kumbhayugmaṃ gaganatalatataḥ svardhunīpūraśuṇḍaḥ /
ghaṇṭālaḥ sādhuvādairanabhimatayaśo deva mṛdnan mṛṇālaṃ kīrtistomābhrakumbhī jagadudarasaraḥsaṃbhramī bambhramīti // MSS_9848

kālindīpulināntavañjulalatākuñje kutaścit kramāt suptasyaiva mithaḥ kathājuṣi śanaiḥ samvāhikāmaṇḍale /
vaidehīṃ daśakandharo'paharatītyākarṇya kaṃsadviṣo huṃ huṃ vatsa dhanurdhanurdhanuriti vyagrā giraḥ pāntu vaḥ // MSS_9849

kālindīpuline mayā, na na mayā śailopaśalye, na na nyagrodhasya tale mayā, na na mayā rādhāpituḥ prāṅgaṇe /
dṛṣṭaḥ kṛṣṇa itīritasya sabhayaṃ gopairyaśodāpater vismerasya puro hasan nijagṛhānniryan hariḥ pātu vaḥ // MSS_9850

kālindīpulinodareṣu musalī yāvad gataḥ krīḍituṃ tāvat karburikāpayaḥ piba hare vārdhiṣyate te śikhā /
itthaṃ bālatayā pratāraṇaparā śrutvā yaśodāgiraḥ pāyādvaḥ svaśikhāṃ spṛśan pramuditaḥ kṣīre'rdhapīte hariḥ // MSS_9851

kālindīmanukūlakomalarayāmindīvaraśyāmalāḥ śailopāntabhuvaḥ kadambakusumairāmodinaḥ kandarān /
rādhāṃ ca prathamābhisāramadhurāṃ jātānutāpaḥ smaran astu dvāravatīpatistribhuvanāmodāya dāmodaraḥ // MSS_9852

kālindīyaṃ dviradadaliṃtāmbhojinīreṇuramyā yasyāḥ kṛṣṇaḥ śiśirapayasastīrakedāracārī /
gāyantīnāṃ kimapi madhuraṃ bālagopālikānāṃ līlālolaḥ kamalakalikāḥ karṇapūrīcakāra // MSS_9853

kālindīyati kajjalīyati kalānāthāṅkamālīyati vyālīyatyahimaṇḍalīyati muhuḥ śrīkaṇṭhakaṇṭhīyati /
śaivālīyati kokilīyati mahānīlābhrajālīyati bhrahmāṇḍe ripuduryaśastava nṛpālaṃkāracūḍāmaṇe // MSS_9854

kālindīrāśirūrdhvaṃ nanu madhupakulaṃ mālatīpuñjagaṃ vā sandohaṃ vaiṇanābherjayati śaśimukhīkeśajālaṃ manojñam /
bhrāntiṃ prāpnoṣi kiṃ tvaṃ bata garaladharābhoga eṣa pracaṇḍo lokaṃ pratyakṣabhūtaṃ grasati bata balād yanna bhūyaḥsukhitvam // MSS_9855

kālindīvīcipuñjaiḥ kuvalayavipinairindranīlacchaṭābhiḥ śaivālaiḥ kajjalaughairalitimirabharairbālajīmūtajālaiḥ /
kastūrīkokilānāṃ tatibhiriva sahācākacikyaprapañcais trailokyaṃ pūrayantī śamayatu vipadaḥ śāṃbhavī kaṇṭhanālā // MSS_9856

kālindyāḥ pulinaṃ pradoṣamaruto ramyāḥ śaśāṅkāṃśavaḥ santāpaṃ na harantu nāma nitarāṃ kurvanti kasmāt punaḥ /
sandaṣṭaṃ vrajayoṣitāmiha hareḥ saṃśṛṇvato'ntaḥpure niḥśvāsā prasṛtā cayanti ramaṇīsaubhāgyagarvacchidaḥ // MSS_9857

kālindyāḥ pulinendranīlaśakalaśyāmāmbhaso'ntarjale magnasyāñjanapuñjamecakanibhasyāheḥ kuto'nveṣaṇam /
tārābhāḥ phaṇacakravālamaṇayo na syur yadi dyotino yairevonnatimāpnuvanti guṇinas taireva yāntyāpadam // MSS_9858

kālindyāḥ pulineṣu kelikupitāmutsṛjya rāse rasaṃ gacchantīmanugacchato'śrukaluṣāṃ kaṃsadviṣo rādhikām /
tatpādapratimāniveśitapadasyodbhūtaromodgater akṣuṇṇo'nunayaḥ prasannadayitādṛpṭasya puṣṇātu vaḥ //
kālī kalakalarūpā mahiṣāsuravināśinī vīrā /
śumbhādānaniśumbhā- svādanatoṣāvatu tvāṃ n pate // MSS_9859

kālīkelīkalāpakramakalitakalākautukī kundakāntiḥ kalpānte kālakalpaḥ kratukadanakathākandalīkūṭakandaḥ /
kākolakrūrakaṇṭhaḥ kalitakalakalatklāntakandarpakāntā- kāruṇyākrāntakāntaḥ kalayatu kuśalaṃ kiṅkarāṇāṃ kapardī // MSS_9860

kālīnāgagrahavyagre śrīkṛṣṇe yamunātaṭe /
jhaṃpayādhomukhe jāte viparītaṃ jagattrayam // MSS_9861

kālīyakakṣodavilepanaśriyaṃ diśad diśāmullasadaṃśumaddyuti /
khātaṃ khurairmudgabhujāṃ vipaprathe gireradhaḥ kāñcanabhūmijaṃ rajaḥ // MSS_9862

kālīyaiḥ kucakāñcanācalacamatkāraḥ kimutsāryate kīdṛk kuṅkamakesaratviṣi mukhe kastūrikālepanam /
sphīte'smit jaghane sarojavadane kiṃ nīlacolārpaṇaṃ kasmai sāhasini tvamicchasi vidhervinyāsamanyādṛśam // MSS_9863

kāluṣyaṃ janayañjaḍasya racayan dharmadrumonsūlanaṃ kliśyannītikṛpākṣamākamalinīṃ lobhāmbudhiṃ vadhaiyan /
maryādātaṭamudrujañchubhamanohaṃsapravāsaṃ diśan kiṃ na kleśakaraḥ parigrahanadīpūraḥ pravṛddhiṃ gataḥ // MSS_9864

kāluṣyaṃ payasāṃ vilokya śanakairuḍḍīya haṃsā gatā dhārājarjarakesarāsphuṭarucaḥ padmā nimagnā jale /
sā sarvartusukhāvatārapadavī channā tṛṇairnūtanaiḥ kaṣṭaṃ tādṛgapi svabhāvavimalaṃ vṛddhyaiva naṣṭaṃ saraḥ // MSS_9865

kāluṣyamudvīkṣya vidhuṃ kalaṅkinaṃ budhā yadāhurmama saṅgataṃ na tat /
jāne nijāṅke dayitāsya vartate niśīthinīnāthakalaṅkitā nahi // MSS_9866

kāle kāle na kimupanataṃ bhuñjate bhojyajātaṃ gṛhṇantyambho na kimatha na kiṃ saṃviśanti kṣapāsu /
puṣṇanti svān na kimu pṛthukān strīṣu kiṃ no ramante kṛtyākṛtyavyapagatadhiyāṃ kastiraścāṃ ca bhedaḥ // MSS_9867

kāle kāle virecyaṃ syāt pātraṃ pūrayituṃ punaḥ /
sajjīkurmo yadāvāptuṃ gurvīṃ grahaṇaśīlatām /
svātmano'ntas tadasmābhī riktataivānubhūyate //
kāle kathaṃcic caratāṃ dhavānāṃ kāntyā svayā kardamite'ntarikṣe /
ambhodharāḥ śrāntijuṣāmabhūvan ālambadaṇḍā iva vāridhārāḥ // MSS_9868

kāle khalvāgatā devyaḥ putre mohamupāgate /
hastasparśo hi māt ṇām ajalasya jalāñjaliḥ //
kāle taroranupakāri phalaṃ phalitvā lajjāvaśāducita eva vināśayogaḥ /
etat tu citramupakṛtya phalaiḥ parebhyaḥ prāṇān nijān jhaṭiti yat kadalī jahāti // MSS_9869

kāle'dātā pitā vācyo vācyaścānupayan patiḥ /
mṛte bhartari putras tu vācyo māturarakṣitā // MSS_9870

kāle deśe yathāyuktaṃ naraḥ kurvannupaiti kām /
bhuktavantāvalapsyetāṃ kimannamakariṣyatām // MSS_9871

kāle dharmārthakāmān yaḥ saṃmantrya sacivaiḥ saha /
niṣevetātmavāṃlloke na sa vyasanamāpnuyāt // MSS_9872

kālena kṛṣṇāśca sitāśca rātryaḥ kālena candraḥ paripūrṇabimbaḥ /
nākālataḥ puṣpaphalaṃ nagānāṃ nākālavegāḥ sarito vahanti // MSS_9873

kālena kṣitivārivahnipavanavyomādiyuktaṃ jagad brahmādyāśca surāḥ prayānti vilayaṃ vidmo vivārāditi /
paśyāmo'pi vinaśyate'navarataṃ lokānanekān mudhā māyāmohamayīṃ bhavapraṇayinīṃ nāsthāṃ jahīmo vayam // MSS_9874

kālena yāti krimitāṃ mahendro mahendrabhāvaṃ krimirapyupaiti /
ayaṃ prathīyānayamapratiṣṭha ityeṣa niṣṭhānucito'bhimānaḥ // MSS_9875

kālena ripuṇā saṃdhiḥ kāle mitreṇa vigrahaḥ /
kāryakāraṇamāśritya kālaṃ kṣipati paṇḍitaḥ // MSS_9876

kālena śīghrāḥ pravivānti vātāḥ kālena vṛṣṭirjaladānupaiti /
kālena padmotpalavajjalaṃ ca kālena puṣpanti nagā vaneṣu // MSS_9877

kāle nīlabalāhake sataḍiti prītiprade barhiṇā āścaryaṃ kathayāmi vaḥ śṛṇuta bho yad vṛttamasmin gṛhe /
saubhāgyavyayaśaṅkayaikaśayane kāntāpriyābhyāmaho mānibhyāṃ bata rātrimeva sakalāṃ cīrṇaṃ pravāsivratam // MSS_9878

kāle'nnasya kṣudhamavahito ditsamāno vidhṛtya no bhoktavyaṃ prathamamatitheryaḥ sadā tiṣṭhatīti /
tasyāprāptāvapi gatamalaṃ puṇyarāśiṃ śrayantaṃ taṃ dātāraṃ jinapatimate mukhyamāhurjinedrāḥ // MSS_9879

kāle mahatyanavadhāvapatan kadāpi kvāpyantime januṣi ko'pi gatiṃ labheta /
itthaṃ samarthanavidhiḥ paramāgamānāṃ paryāyasūktividhayā nayanaṃ nañarthe // MSS_9880

kāle mṛduryo bhavati kāle bhavati dāruṇaḥ /
rājā lokadvayāpekṣī tasya lokadvayaṃ bhavet // MSS_9881

kāle mṛduryo bhavati kāle bhavati dāruṇaḥ /
sa vai sukhamavāpnoti loke'muṣminnihaiva ca // MSS_9882

kāle mṛduryo bhavati kāle bhavati dāruṇaḥ /
sa sādhayati kṛtyāni śatrūṃścaivādhitiṣṭhati // MSS_9883

kāle bhṛduśca tīkṣṇaśca nṛpaḥ syād yadi sūryavat /
udayaḥ kriyate tasya maṇḍalenānurāgiṇā // MSS_9884

kāle yathāvadhigata- narapatikopādyaśeṣavṛttāntaḥ /
nṛpabhavane natamūrtiḥ saṃyatavastraḥ śanaiḥ praviśet // MSS_9885

kāle vāpyathavākāle saṃdhyāvandanatatparaḥ /
avidyo vā savidyo vā brāhmaṇo māmakī tanuḥ // MSS_9886

kāle vāridharāṇām apatitayā naiva śakyate sthātum /
utkaṇṭhitāsi tarale na hi na hi sakhi picchilaḥ panthāḥ // MSS_9887

kāle vidyutprabhājāle śikhitāṇḍavamaṇḍite /
kāntaḥ sarvajanābhīṣṭo bālenduḥ khe na labhyate // MSS_9888

kāle saṃtatavarṣiṇo jalamucaḥ sasyaiḥ samṛddhā dharā bhūpālā nijadharmapālanaparā viprāstrayīnirbharāḥ /
svādukṣīranatodhasaḥ pratidinaṃ gāvo nirastāpadaḥ santaḥ śāntiparā bhavantu kṛtinaḥ saujanyabhājo janāḥ // MSS_9889

kāle sahiṣṇurgirivad asahiṣṇuśca vahnivat /
skandhenāpi vahecchatrūn priyāṇi samudāharan // MSS_9890

kāle hitaṃ mitaṃ brūyād avisaṃvādi peśalam /
pūrvābhibhāṣī sumukhaḥ suśīlaḥ karuṇo mṛduḥ // MSS_9891

kāle hitamitāhāravihārī vidhasāśanaḥ /
adīnātmā ca susvapnaḥ śuciḥ syāt sarvadā naraḥ // MSS_9892

kā lokamātā kimu dehamukhyaṃ rate kimādau kurute manuṣyaḥ /
ko daityahantā vada vai krameṇa gaurīmukhaṃ cumbati vāsudevaḥ // MSS_9893

kālo deśaḥ kriyā kartā karaṇaṃ kāryamāgamaḥ /
dravyaṃ phalamiti brahman navadhokto'jayā hariḥ // MSS_9894

kālo daivaṃ karma jīvaḥ svabhāvo dravyaṃ kṣetraṃ prāṇa ātmā vikāraḥ /
tatsaṃghāto bījarohapravāhas tvanmāyaiṣā tanniṣedhaṃ prapadye // MSS_9895

kālopabhoginaḥ sarve nityamānanditā narāḥ /
sarve satyaratā nityaṃ sarve dharmaparāyaṇāḥ //
kālopalabdhaṃ kalahaṃsanāda- mākarṇya karṇāmṛtamantarikṣe /
salīlamuddhāṭitavāripūrā sarojinī sādaramujjagāma // MSS_9896

kālo'bhyupaiti sakṛdeva naraṃ kathaṃcit prāpnoti taṃ na sa punaḥ khalu kālakāṅkṣī /
kālena gocaragatānanapekṣya bhakṣyān mandakramo'pyajagaraḥ samupaiti siddhim // MSS_9897

kālo madhuḥ kupita eṣa ca puṣpadhanvā dhīrā vahanti ratikhedaharāḥ samīrāḥ /
kelīvanīyamapi vañjulakuñjamañjur dūre patiḥ kathaya kiṃ karaṇīyamadya // MSS_9898

kālo'yaṃ bhūtamaśakaghuṃdhumānāṃ prapātinām /
brahmāṇḍodumbarotthānāṃ bṛhatpādapatāṃ gataḥ // MSS_9899

kālo yāti galatyāyuḥ kṣīyante ca manorathāḥ /
sukṛtaṃ ca kṛtaṃ kiṃcit satāṃ saṃsmaraṇocitam // MSS_9900

kālo vā kāraṇaṃ rājño rājā vā kālakāraṇam /
iti te saṃśayo mā bhūd rājā kālasya kāraṇam // MSS_9901

kālo vikurute bhāvān sarvāṃlloke śubhāśubhān /
kālaḥ saṃkṣipate sarvāḥ prajā visṛjate punaḥ // MSS_9902

kālo hetuṃ vikurute svārthas tamanuvartate /
svārthaṃ prājño'bhijānāti prājñaṃ loko'nuvartate // MSS_9903

kā vidyā kavitāṃ vinārthini jane tyāgaṃ vinā śrīśca kā ko dharmaśca kṛpāṃ vinā narapatiḥ ko nāma nītiṃ vinā /
kaḥ sūnurvinayaṃ vinā kulavadhūḥ kā svāmibhaktiṃ vinā bhogyaṃ kiṃ ramaṇīṃ vinā kṣititale kiṃ janma kīrtiṃ vinā // MSS_9904

kā viṣamā daivagatiḥ kiṃ laṣṭaṃ yajjano guṇagrāhī /
kiṃ saukhyaṃ sukalatraṃ kiṃ durgrāhyaṃ khalo lokaḥ // MSS_9905

kāverīṃ tāṃ samāsādya vihṛtāmapsarogaṇaiḥ /
tatra snātvā naro rājan gosahasraphalaṃ labhet // MSS_9906

kāverī kabarīva bhāmini bhuvo devyāḥ puro dṛśyatāṃ pūgairnāgalatāśritairupadiśatyāśleṣavidyām iva /
karṇāṭījanamajjaneṣu jaghanairyasyāḥ payaḥ plāvitaṃ pītvā nābhiguhābhirāttarucibhiḥ prācīṃ diśaṃ nīyate // MSS_9907

kāverītīrakarpūraparāgāmodasodarāḥ /
ratisvedalavānete purandhrīṇāṃ samīraṇāḥ // MSS_9908

kāverītīrabhūmīruhabhujagavadhūbhuktamuktāvaśiṣṭaḥ karṇāṭīcīnapīnastanavasanadaśāndolanāspa ndamandaḥ /
lolallāṭīlalāṭālakatilakalatālāsyalīlāvil olaḥ kaṣṭaṃ bho dākṣiṇātya pracalati pavanaḥ pāntha kāntākṛtāntaḥ //
kāverīramyarājīvavilasadgandhabandhunā /
madhumāsasamīreṇa vardhate kutra kasya kā // MSS_9909

kāverīvārivellallahariparikarakrīḍanakrāntaśītāḥ sphītaśrīkhaṇḍaṣaṇḍabhramaṇabharabhava dbhūrisaurabhyagarbhāḥ /
colastrīlolacelāñcalacalanakalākrāntakāntāstanānt ā vānti preyoviyogāturatararamaṇīvairiṇo'mī samīrāḥ //
kāverīhṛdayābhirāmapuline puṇye jaganmaṅgale candrāmbhojavatītaṭe parisare dhātrā samārādhite /
śrīraṅge bhujagendrabhogaśayane lakṣmīmahīsevite śete yaḥ puruṣottamaḥ sa bhagavān nārāyaṇaḥ pātu naḥ //
kā veśyā ko virodho'yaṃ kā praśastiśca saṅgare /
vṛthā prāṇajihīrṣūṇāṃ mūrkhānāmīdṛśī matiḥ // MSS_9910

kāvyaṃ karoti sukaviḥ sahṛdaya eva vyanakti tattattvam /
ratnaṃ khaniḥ prasūte racayati śilpī tu tatsuṣamān //
kāvyaṃ karotu parijalpatu saṃskṛtaṃ vā sarvāḥ kalāḥ samadhigacchatu vācyamānāḥ /
lokasthitiṃ yadi na vetti yathānurūpāṃ sarvasya mūrkhanikarasya sa cakravartī // MSS_9911

kāvyaṃ karomi na hi cārutaraṃ karomi yatnāt karomi yadi cārutaraṃ karomi /
bhūpālamaulimaṇimaṇḍitapādapīṭha he sāhasāṅka kavayāmi vayāmi yāmi // MSS_9912

kāvyaṃ karoṣi kimu te suhṛdo na santi ye tvāmudīrṇapavanaṃ vinivārayanti /
gavyaṃ ghṛtaṃ piba nivātagṛhaṃ praviśya vātādhikā hi puruṣāḥ kavayo bhavanti // MSS_9913

kāvyaṃ cārvapi rasika- prītikaraṃ bhavati naikarasabaddham /
suratamanāhitakalahaṃ hariṇadṛśo nābhinandayati //
kāvyaṃ cet sarasaṃ kimarthamamṛtaṃ vaktraṃ kuraṅgīdṛśāṃ cet kandarpavipāṇḍugaṇḍaphalakaṃ rākāśaśāṅkena kim /
svātantryaṃ yadi jīvitāvadhi mudhā svarbhūrbhuvo vaibhavaṃ vaidarbhī yadi baddhayauvanabharā prītyā saratyāpi kim // MSS_9914

kāvyaṃ yadīyaṃ gṛhamambaraṃ vā suvarṇacitrojjvalamāvibhāti /
sa nandano nandati kundanasya śrīkṛṣṇarāmaḥ kavirāptakāmaḥ // MSS_9915

kāvyaṃ yadyapi rasikaṃ prītikaraṃ bhavati naikarasabaddham /
suratamanāhitakalahaṃ hariṇadṛśo nābhinandayati // MSS_9916

kāvyaṃ yaśase'rthakṛte vyavahāravide śivetarakṣataye /
sadyaḥ paranirvṛtaye kāntāsammitatayopadeśayuje // MSS_9917

kāvyaṃ sudhā rasajñānāṃ kāmināṃ kāminī sudhā /
dhanaṃ sudhā salobhānāṃ śāntiḥ sanyasināṃ sudhā // MSS_9918

kāvyaprapañcacuñcū racayati kāvyaṃ na sāravid bhavati /
taravaḥ phalāni suvate vindati sāraṃ pataṅgasamudāyaḥ // MSS_9919

kāvyamayyo giro yāvac caranti viśadā bhuvi /
tāvat sārasvataṃ sthānaṃ kavirāsādya modate // MSS_9920

kāvyaśāstravinodena kālo gacchati dhīmatām /
vyasanena tu mūrkhāṇāṃ nidrayā kalahena vā // MSS_9921

kāvyasyākṣaramaitrī- bhājo na ca karkaśā na ca grāmyāḥ /
śabdā api puruṣā api sādhava evārthabodhāya // MSS_9922

kāvyasyāmraphalasyāpi komalasyetarasya ca /
bandhacchāyāviśeṣeṇa raso'pyanyādṛśo bhavet // MSS_9923

kā'vyākulitā mādyati kāñcanamudrāṃ manoramāmāhuḥ /
iha kālikāvataṃsita- candrakalā kāmitā yogyā // MSS_9924

kāvyātmanā manasi paryaṇaman purā me pīyūṣasārasarasās tava ye vilāsāḥ /
tānantareṇa ramaṇī ramaṇīyaśīle cetoharā sukavitā bhavitā kathaṃ naḥ // MSS_9925

kāvyāmṛtaṃ durjanarāhunītaṃ prāpyaṃ bhaven no sumanojanasya /
saccakramavyājavirājamāna- taikṣṇyaprakarṣaṃ yadi nāma na syāt //
kāvye gāndharve nṛttaśāstre vidhijñaṃ dakṣaṃ dātāraṃ dakṣiṇaṃ dākṣiṇātyam /
veśyā kā necchet svāminaṃ koṅkaṇānāṃ syāccedasya strīṣvārjavāt saṃnipātaḥ // MSS_9926

kāvyena mūrkhadhaninaṃ praṇayena nīcaṃ veśyāṃ śrutena śaṭhaśātravamārjavena /
icchanti ye jagati rañjayituṃ vimūḍhās teṣāmaraṇyaruditena samaḥ prayāsaḥ // MSS_9927

kāvye bhāvyaṃ guṇais tatra durjanā dūṣayanti yat /
na durgatagṛhe saṃdhir dīyate jātu dasyubhiḥ // MSS_9928

kāvye bhavyatame'pi vijñanivahairāsvādyamāne muhur doṣānveṣaṇameva matsarajuṣāṃ naisargiko durgrahaḥ /
kāsāre'pi vikāsipaṅkajacaye khelanmarāle punaḥ krauñcaścañcupuṭena kuñcitavapuḥ śambūkamanveṣate // MSS_9929

kāvye śubhe viracite khalu no khalebhyaḥ kaścid guṇo bhavati yadyapi sampratīha /
kuryāṃ tathāpi sujanārthamidaṃ yataḥ kiṃ yūkābhayena paridhānavimokṣaṇaṃ syāt // MSS_9930

kāvyeṣu nāṭakaṃ ramyaṃ tatrāpi ca śakuntalā /
tatrāpi ca caturtho'ṅkas tatra ślokacatuṣṭayam // MSS_9931

kāvyaikapātravilasadguṇadoṣadugdha- pāthaḥsamūhapṛthaguddharaṇe vidagdhāḥ /
jānanti kartumabhiyuktatayā vibhāgaṃ candrāvadātamatayaḥ kavirājahaṃsāḥ // MSS_9932

kāvyairupahatā vedāḥ putrā jāmātṛbhirhatāḥ /
aśvairupahatā gāvaḥ paṇyastrībhiḥ kulāṅganāḥ // MSS_9933

kā śambhukāntā kimu candrakāntaṃ kāntāmukhaṃ kiṃ kurute bhujaṃgaḥ /
kaḥ śrīpatiḥ kā viṣamā samasyā gaurīmukhaṃ cumbati vāsudevaḥ // MSS_9934

kāśāṃśukā vikacapadmamanojñavaktrā sonmādahaṃsaravanūpuranādaramyā /
āpakvaśālirucirā tanugātrayaṣṭiḥ prātpā śaran navavadhūriva rūparamyā // MSS_9935

kāśāḥ kāśā ivābhānti sarāṃsīva sarāṃsi ca /
cetāṃsyācikṣipuryūnāṃ nimnagā iva nimnagāḥ // MSS_9936

kāśāḥ kṣīranikāśā dadhiśaravarṇāni saptaparṇāni /
navanītanibhaścandraḥ śaradi ca takraprabhā jyotsnā // MSS_9937

kāśīyaṃ samalaṃkṛtā nirupamasvargāpagāsaṃbhava- sthūlottārataraṅgabinduvilasanmuktāphalaśreṇibhiḥ /
cañcaccañcalacañcarīkanikaraśyāmāmbarā rājate kāsārasthavinidrapadmanayanā viśveśvarapreyasī // MSS_9938

kā śṛṅgārakathā kutūhalakathā gītādividyākayā madyatkumbhikathā turaṅgamakathā kodaṇḍadīkṣākathā /
ekaivāsti mithaḥ palāyanakathā tvadbhītarakṣaḥpater deva śrīraghunātha tasya nagare svapne'pi nānyā kathā // MSS_9939

kāśairmahī śiśiradīdhitinā rajanyo haṃsairjalāni saritāṃ kumudaiḥ sarāṃsi /
saptacchadaiḥ kusumabhāranatairvanāntāḥ śuklīkṛtānyupavanāni ca mālatībhiḥ // MSS_9940

kā śailaputrī kimu netraramyaṃ śukārbhakaḥ kiṃ kurute phalāni /
mokṣasya dātā smaraṇena ko vā gaurīmukhaṃ cumbati vāsudevaḥ // MSS_9941

kāśmaryāḥ kṛtamālamudgatadalaṃ koyaṣṭikaṣṭīkate tīrāśmantakaśimbicumbitamukhā dhāvantyapaḥ pūrṇikāḥ /
dātyūhaistiniśasya koṭaravati skandhe nilīya sthitaṃ vīrunnīḍakapotakūjitamanukrandantyadhaḥ kukkuṭāḥ //
kāśmīrakardamakaṣāyakapolapālī kahlāradāmakalikākamanīyacūlī /
kācid vihāraviśikhāmupayāti colī pālīlasatkaratalāmalakastanālī // MSS_9942

kāśmīragauravapuṣāmabhisārikāṇām ābaddharekhamabhito rucimañjarībhiḥ /
etat tamāladalanīlatamaṃ tamisraṃ tatpremahemanikaṣopalatāṃ tanoti // MSS_9943

kāśmīradravagauri hanta kimayaṃ bhūyo'ṅgarāge grahaḥ ko vā nīlasaroruhākṣi nitarāṃ netrāñjane saṃbhramaḥ /
raktāśokadalopameyacaraṇe kiṃ lākṣayā dattayā no rāgāntaramīhate nijarucā vibhrājamāno maṇiḥ //
kāśmīradhūlīkalikāvirājad- bālendurekhātilakābhirāmā /
kṛkāṭikākīlitakeśapāśā sā vaiṣṇavī sārasapatranetrā // MSS_9944

kāśmīrapaṅkakhacitastanapṛṣṭhatāmra- paṭṭāvakīrṇadayitārdranakhākṣarālī /
eṇīdṛśaḥ kusumacāpanarendradatta- tāruṇyaśāsanamiva prakaṭīkaroti // MSS_9945

kāśmīrīgātralekhāsu lolallāvaṇyavīciṣu /
drāvayitveva vinyastaṃ svarṇaṃ ṣoḍaśavarṇakam // MSS_9946

kāśmīreṇa dihānamambaratalaṃ vāmabhruvāmānana- dvairājyaṃ vidadhānamindudṛṣadāṃ bhindānamambhaḥśirāḥ /
pratyudyatpuruhūtapattanavadhūdattārghadūrvāṅkura- kṣīvotsaṅgakuraṅgamaindavamidaṃ tadvimbamujjṛmbhate // MSS_9947

kāśyāṃ tiṣṭha sakhe suparvanivahairnityaṃ nutāyāṃ bhaja śrīkaṇṭhaṃ nijabhaktarakṣaṇavidhau dakṣaṃ dayāvāridhim /
gāṅge vāriṇi pāpahāriṇi kuru snānaṃ smara śrīpatiṃ tvaṃ kaṣṭena vinaiva mokṣapadavīṃ prāṇātyaye prāpsyasi // MSS_9948

kāśyāṃ tu maraṇānmuktir jananāt kamalālaye /
darśanādabhrasarasaḥ smaraṇādaruṇācale // MSS_9949

kāśyāṃ nipātaya vapuḥ śvapacālaye vā svargaṃ naya tvamapavargamadhogatiṃ vā /
adyaiva vā kuru dayāṃ punarāyatau vā kaḥ saṃbhramo mama, dhane dhaninaḥ pramāṇam // MSS_9950

kāśyāmākṛtimīśiturna labhate hṛdyāhitātattvadhīr yasya śrīriva sā''bhavat priyatamā yā sarvadārādhikā /
śaśvat tadratacetasas tava purāpuṇyānyagaṇyāni yad brahmādvaitasukhe'pi tadbhajanato mandādaraṃ te manaḥ // MSS_9951

kā ślāghyā guṇināṃ, kṣamā, paribhavaḥ ko, yaḥ svakulyaiḥ kṛtaḥ kiṃ duḥkhaṃ, parasaṃśrayo, jagati kaḥ ślāghyo, ya āśrīyate /
ko mṛtyurvyasanaṃ, śucaṃ jahati ke, yairnirjitāḥ śatravaḥ kairvijñātamidaṃ, virāṭanagare channasthitaiḥ pāṇḍavaiḥ // MSS_9952

kāṣāyānna ca bhojanādiniyamānno vā vane vāsato vyākhyānādatha vā munivratabharāccittodbhavaḥ kṣīyate /
kiṃ tu sphītakalindaśailatanayātīreṣu vikrīḍato govindasya padāravindabhajanārambhasya leśādapi // MSS_9953

kāṣṭhaṃ kalpataruḥ sumeruracalaścintāmaṇiḥ prastaraḥ sūryastīvrakaraḥ śaśī ca vikalaḥ kṣāro hi vārāṃ nidhiḥ /
kāmo naṣṭatanurbalirditisuto nandī paśuḥ kāmago naitāṃste tulayāmi bho raghupate kasyopamā dīyate // MSS_9954

kāṣṭhaṃ vahnyujjhitamapi bhavec chītaśāntyai kapīnāṃ lomno śuddhyai salilamanalaścāgniśaucaiṇakānām /
jantorbhāvā vidadhati yathābhāvinaḥ kāryasiddhiṃ tattvaṃ teṣāṃ kvacana sahajaṃ vastuto nāsti kiṃcit // MSS_9955

kāṣṭhaṃ śirasi saṃsthāpya tathā kāṣṭhena tāḍayet /
luptasmṛteḥ smṛtiḥ sadyo yoginas tena jāyate // MSS_9956

kāṣṭhagolayugaṃ kṣiptaṃ dūramūrdhvapuraḥsthitaiḥ /
aprāptadhāraṃ pṛṣṭhena gacchet pucchamukhena hi // MSS_9957

kāṣṭhapāṣāṇadhātūnāṃ kṛtvā bhāvena sevanam /
śraddhayā ca tathā siddhis tasya viṣṇuprasādataḥ //
kāṣṭhamaṅgāratāṃ yāti bhasmatāṃ gomayādikam /
vahnau kīrṇaṃ suvarṇaṃ tu suvarṇotkarṣatāṃ vrajet // MSS_9958

kāṣṭhāgniṃ nirharec caiva tathā kūpāṃśca khātayet /
saṃśodhayet tathā kupān kṛtān pūrvaṃ payo'rthibhiḥ // MSS_9959

kāṣṭhādagnirjāyate mathyamānād bhūmistoyaṃ khanyamānā dadāti /
sotsāhānāṃ nāstyasādhyaṃ narāṇāṃ mārgārabdhāḥ sarvayatnāḥ phalanti //
kāṣṭhādyathāgnirutpannaḥ svāśrayaṃ dahati kṣaṇāt /
krodhāgnirdehajastadvat tameva dahati dhruvam // MSS_9960

kāṣṭhānuṣaṅgāt parivardhamāne jāgratpratāpajvalane tvadīye /
śrīkārtavīryaṃ prasabhaṃ patanti pratyarthipṛthvīpatayaḥ pataṅgāḥ // MSS_9961

kāṣṭhe'śvakeśaṃ saṃyamya tatra baddhvā varāṭikām /
hastena bhrāmyamāṇāṃ ca yo hanti sa dhanurdharaḥ // MSS_9962

kā saṃbuddhiḥ subhaṭa bhavato brūhi pṛcchāmi samyak prātaḥ kīdṛg bhavati vipinaṃ saṃprabuddhairvihaṃgaiḥ /
lokaḥ kasmin prathayati mudaṃ, kā tvadīyā ca jaitrī prāyo loke sthitamiha sukhaṃ jantunā kīdṛśena // MSS_9963

kā saṃsṛtiḥ kimapacāranibandhaneyaṃ kīdṛgvidhasya tava kiṃ kṣatametayeti /
praśne tu nāsmi kuśalaḥ prativaktumeva khedastu me janani ko'pyayamevamāste //
kāsaśvāsajvarājīrṇaśokatṛṣṇāsya pākayuk /
na ca kuryācchironetrahṛtkarṇāmayavānapi // MSS_9964

kāsāṃcid dhavalaściraṃ nivasatāṃ vitteparāsāṃ punar nīlo vā kapilo'thavā varavṛṣo rakto'thavā mecakaḥ /
grāmīṇairavadhīrito'pi śithilaskandho'pyanūrdhvaśravāḥ svānte me paratantratundilatanurjāgartyayaṃ karburaḥ // MSS_9965

... ... ... ... ... ... //
kāsāṃ hi nāpadāṃ hetur atilobhāndhabuddhitā // MSS_9966

kāsāraśoṣiṇi navodayamānamugdha- sadvartikānivahadāhini dāruṇe'pi /
madhyandinoṣṇakiraṇe pratipannasakhya- smeraṃ sukhaṃ jayati citracaritramabjam // MSS_9967

kāsāre padminī'yaṃ mukulayugamanatyantaraṃ yatra hṛdyam yasmin sadyaḥsamudyadgrahapatikarajavyāpṛtiḥ ślāghanīyā /
tasmādetad viśeṣasmṛtikalitamiha prekṣya sākṣādupekṣyaṃ varyaṃ śauryaṃcanādau na gamaya samayaṃ tvaṃ vrajastrīhitajñaḥ // MSS_9968

kāsāre'pi payaḥ pibanti pathikā na kvāpi vāri tvayi kṣāratvādudadheḥ samudra iti te nāmaitadevocitam /
na tvetāni nirarthakāni bhavato nāmānyanarthāntarāṇy ambhodhirjaladhiḥ payonidhirudadhirvārāṃnidhirvāridhiḥ // MSS_9969

kāsāre madamattavāraṇagaṇairākumbhamagnaṃ payaḥ pītaṃ yatprabhavoruvīcivalanairvyāptaṃ samastaṃ jagat /
tasminneva raveḥ pracaṇḍakiraṇaśreṇīnipītāmbhasi prāptāḥ pānthanakhaṃpacāḥ pratipadaṃ madhyasthalībhūmayaḥ // MSS_9970

kāsāreṣu saritsu sindhuṣu tathā nīceṣu nīragrahaṃ dhik tatrāpi śironatiḥ kimaparaṃ heyaṃ bhaven māninām /
ityālocya vimucya cātakayuvā teṣu spṛhāmādarād udgrīvas tava vārivāha kurute dhārādharālokanam //
kāsāryavarya kalitāmburuhāvataṃsa muktāsamānajalabindutaraṅgaraṅga /
kiṃ bhūṣaṇaṃ tava bakairbahubhiḥ kurārvair haṃsairvinā kalaravairnaradevapūjyaiḥ // MSS_9971

kāsi tvaṃ vada cauryakāriṇi kutaḥ, kastvaṃ, puroyāmikaḥ kiṃ brūṣe, muṣitau suvarṇakalaśau bhūpasya, kena, tvayā /
kutra staḥ, prakaṭau tavāñcalataṭe, kutreti, taptaśyatām ityukte dhṛtavallavīkucayugastvaṃ pātu pītāmbaraḥ // MSS_9972

kāsī vivarjayec cauryaṃ nidrāluś carmaṃcaurikām /
jihvālaulyaṃ ca rogāḍhyo jīvituṃ yo'tra vāñchati // MSS_9973

kāse śvāse tathā śoṣe mandāgnau viṣamajvare /
pramehe mūtrakṛcchre ca sevayenmadhupippalīm // MSS_9974

kā strī na praṇayivaśā kā vilasitayo manobhavavihīnāḥ /
ko dharmo nirupaśamaḥ kiṃ saukhyaṃ vallabhena rahitānām // MSS_9975

kāsvid avaguṇṭhanavatī nātiparisphuṭaśarīralāvaṇyā /
madhye tapodhanānāṃ kisalayamiva pāṇḍupatrāṇām // MSS_9976

kāhamasmi guhā vakti praśne'muṣmin kimuttaram /
kathamuktaṃ na jānāsi kadarthayasi yat sakhe // MSS_9977

kāharniśamanucintyā samsārāsāratā na tu pramadā /
kā preyasī vidheyā karuṇā dākṣiṇyamatha maitrī // MSS_9978

kā hi tulāmadhirohati bhujagalatāyāḥ pratāninīṣvanyā /
yā khaṇḍitāpi radanair janayati vadane vicakṣaṇāṃ suṣamām // MSS_9979