Mahāpratisarāmahāvidyārājñī

Header

This file is an html transformation of sa_mahApratisarAmahAvidyArAjJI.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Gergely Hidas

Contribution: Gergely Hidas

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from mahpratu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Mahapratisaramahavidyarajni
Based on the ed. by Gergely Hidas: Mahāpratisarā-Mahāvidyārājñī, The Great Amulet, Great Queen of Spells. Introduction, Critical Editions and Annotated Translation,
New Delhi : International Academy of Indian Culture and Aditya Prakashan 2012
(Śata-Piṭaka Series : Indo-Asian Literatures, 636).

Input by Gergely Hidas
[GRETIL-Version vom 9.3.2015]

Revisions:


Text

namo bhagavatyai āryamahāpratisarāyai |

lokārthasiddhiparamaṃ bahuratnacitraṃ
saddharmakośam asamaṃ śravaṇāya dhīrāḥ |
āyāntu rākṣasamahoragadaityasaṃghāḥ
pūjāvidhānaniratā garuḍā narendrāḥ || 1 ||

āryām imāṃ pratisarāṃ smṛtimātranāthāṃ
rakṣāvidhānacaturāṃ jagataḥ samantāt |
saṃvarṇitāṃ stutiśataiś ca tathāgatais taiḥ
sarvārthasiddhinicayāṃ praṇamāmi bhūyaḥ || 2 ||

[1] evaṃ mayā śrutam | ekasmin samaye bhagavān mahāvajrameruśikharakūṭāgāre viharati sma | mahāvajrasamādhibhūmipratiṣṭhāne mahāvajrakalpavṛkṣasamalaṃkṛte mahāvajrapuṣkiriṇīratnapadmaprabhodbhāsite mahāvajravālikāsaṃstṛtabhūmibhāge | mahāvajrādhiṣṭhāne mahāvajramaṇḍalamātre | śakrasya devānām indrasya bhavane | mahāvajrasiṃhāsanakoṭīniyutaśatasahasravirājite dharmadeśanāprātihāryasarvabuddhādhiṣṭhānādhiṣṭhite sarvadharmasamatāpraveśe sarvajñatāniryāte |

[2] caturaśītibhir bodhisattvakoṭīniyutaśatasahasraiḥ sarvair ekajātipratibaddhair avaivartikair anuttarāyāṃ samyaksambodhau mahāsthāmaprāptair mahāvajravimokṣasamādhibuddhakṣetravikurvaṇaprātihāryasaṃdarśakaiḥ | ekakṣaṇalavamuhūrtasarvasattvacittacaritānupraveśavicitramadhurodāragambhīradharmadeśanāpratibhānaprātihāryasamanvāgatair anekabuddhakṣetratathāgatamahāpūjāmeghārcanāvimokṣamukhadhāraṇīsamādhivaśitābhijñāveṇikabodhyaṅgamārgabhūmipāramitopāyakauśalyasaṃgrahavastumaitrīkaruṇāmuditopekṣābalaviviktaparyavadātacittasaṃtānaiḥ |

[3] tadyathā | vajragarbheṇa ca bodhisattvena mahāsattvena | vajragātreṇa ca | vajramatinā ca | vajrahastena ca | vajrasaṃhatena ca | vajranārāyaṇena ca | vajravikurvitena ca | vajrakūṭena ca | vajrarāśinā ca | suvajreṇa ca | vajraketunā ca bodhisattvena mahāsattvena | evampramukhaiś caturaśītibhir bodhisattvakoṭīniyutaśatasahasraiḥ |

[4] sambahulaiś ca mahāśrāvakaiḥ sarvair arhadbhiḥ kṣīṇāsravair ucchinnabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ suvimuktaprajñair acintyaṛddhibalaprātihāryavikurvaṇamahāsthāmaprāptair asaṅgajñānadarśibhiḥ sarvair vigatamalair nirdagdhasarvakleśavāsanābījaiḥ |

[5] yad utāyuṣmatā ca śāradvatīputreṇa | āyuṣmatā ca pūrṇena maitrāyaṇīputreṇa | āyuṣmatā ca kaphiṇena | āyuṣmatā ca subhūtinā | āyuṣmatā ca mahāmaudgalyāyanena | āyuṣmatā ca cundena | āyuṣmatā ca nandena | āyuṣmatā ca mahākāśyapena | āyuṣmatā coruvilvākāśyapena | evampramukhaiḥ sambahulaiś ca mahāśrāvakaiḥ |

[6] maheśvaradevaputrapramukhaiś cāsaṃkhyeyair aparimāṇānabhilāpyānabhilāpyaiḥ śuddhāvāsakāyikair devaputraiḥ | brahmaṇā ca sahāpatinā | brahmakāyikadevaputrapramukhaiḥ | suyāmena ca devaputreṇa | suyāmakāyikadevaputraparivāreṇa | saṃtuṣitena ca | nirmāṇaratinā ca | paranirmitavaśavartinā ca | śakreṇa ca devānām indreṇa sarvadevaputraparivāreṇa |

[7] vemacitriṇā cāsurendreṇa | balinā ca | prahlādena ca | rāhuṇā ca | vairocanena ca | evampramukhair aparimitāprameyāsaṃkhyeyair asurendraiḥ |

[8] sāgareṇa ca nāgarājena | takṣakena ca | vāsukinā ca | śaṅkhapālena ca | karkoṭakena ca | padmena ca | mahāpadmena ca | evampramukhair aparimitāprameyāsaṃkhyeyair nāgarājaiḥ |

[9] drumeṇa ca kiṃnararājena | anekakiṃnararājaparivāreṇa | pañcaśikhena ca gandharvarājena | anekagandharvarājaparivāreṇa | sarvārthasiddhena ca vidyādhararājena | anekavidyādhararājaparivāreṇa | suparṇākṣena ca garuḍarājena | anekagaruḍarājaparivāreṇa | vaiśravaṇena ca | māṇibhadreṇa ca | pūrṇabhadreṇa ca | pāñcikena ca mahāyakṣarājena | anekayakṣarājaparivāreṇa |

[10] hārītyā ca pañcaputraśataparivārayā | saptabhiś ca lokamātṛbhiḥ | saptabhiś ca mahārākṣasībhiḥ | saptabhiś ca maharṣibhiḥ | antarīkṣacaraiś ca | sarvanakṣatragrahadevataiḥ | digbhiś ca vidigbhiś ca | pṛthivyā ca sarasvatyā ca | bhūtaiś ca | vighnaiś ca | vināyakaiś ca | pretabhūtamahardhikaiḥ | sarvaiś ca parvatarājaiḥ | varuṇena ca lokapālena sarvasamudraparivāreṇa | virūḍhakena ca | virūpākṣeṇa ca | daṇḍapāṇinā ca | nairṛtena ca | jātavedasā ca | saptabhiś ca mahāvāyubhiḥ | īśānena ca sapatnīkena anekagaṇakoṭīniyutaśatasahasraparivāreṇa | nārāyaṇena ca saparivāreṇa | dattakena ca | dāmakena ca | lohakena ca | mahāgaṇapatinā ca | megholkena ca | vināyakendreṇa | anekavighnavināyakaparivāreṇa | ṣaṣṭyā ca koṭarayā | catasṛbhiś ca bhaginībhiḥ sabhrātṛkābhiḥ | vajrasaṃkalayā ca | catuḥṣaṣṭibhiś ca vajradūtībhiḥ | vajrasenena ca | subāhunā ca | mūrdhaṭakena ca | anekavajrakulaparivāreṇa | tadanyaiś ca buddhadharmasaṃghābhiprasannair aparimitāprameyāsaṃkhyeyair devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragabhūtapretapiśāconmādāpasmārasādhyamahallakaustārakaiḥ | sūryeṇa ca devaputreṇa | candreṇa ca devaputreṇa | saṃdhyayā ca devatayā | uṣayā ca devatayā | sarvaiś ca ṛtubhiḥ | rodasinyā ca sārdham |

[11] ity api bhagavān supravartitadharmacakraḥ supariniṣṭhitabuddhakāryaḥ suparipūrṇapuṇyajñānasaṃbhāraḥ suparigṛhītasarvajñatāmahābodhipāramitābhūmilābho jvalitadvātriṃśanmahāpuruṣalakṣaṇālaṃkṛtaśarīraś caturaśītyanuvyañjanavirājitasarvāṅgāvayavaśobhaḥ sarvasattvānavalokitamūrdhānirjitaḥ sarvamārakarmakovidaḥ sarvasattvajñānapañcavidhacakṣuḥ sarvākāravaropetasarvajñajñānasamanvāgataḥ sarvabuddhadharmasamanvāgataḥ sarvamāraparapravādipramathana udgatakīrtiśabdaśloka ārṣabhasiṃhanādanādī samucchinnāvidyāndhakāro 'saṃkhyeyāparimāṇakalpakoṭīniyutaśatasahasradānaśīlakṣāntivīryadhyānaprajñopāyabalapraṇidhānajñānapāramitāprāpto duṣkaracaryāvinivartito dvātriṃśanmahāpuruṣalakṣaṇacaturaśītyanuvyañjanālaṃkṛtagātraśobhaḥ mahāvajraratnapadmagarbhasiṃhāsane anekavajraratnamuktākiṅkiṇījālakalakalonnādite anekavajraratnavedikāpādapīṭhasupratiṣṭhite anekavajraratnamakaramukhodgīrṇalohitamuktāvalīnibaddhagaṇḍūṣake anekavajraratnapadmakarṇikāvilagnakarketanendranīlamahānīlapuṣparāgaraśmijvālāvabhāsite samantaprāsādike anekavajraratnaśalākāvibhūṣitoddaṇḍātapatrakoṭīniyutaśatasahasrakṛtachāyāparikare anekakalpadrumopaśobhitavistāre sumerumātre vajraratnapadmāsane niṣaṇṇaḥ | kāñcanaparvatarāja iva śriyā jvalan sūryasahasrātirekaprabhāmaṇḍalavirājitabhūmibhāgaḥ suparipūrṇacandra iva sarvalokapriyadarśano mahākalpavṛkṣa iva buddhadharmasaṃkusumito dharmaṃ deśayati sma ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇaṃ svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśayati sma |

[12] atha khalu bhagavān mūrdhnaḥ saṃdher ūrṇākośāt sarvabuddhasaṃdarśanaṃ nāma raśmijālaṃ pramuñcati sma | tena ca raśmijālenāyaṃ trisāhasramahāsāhasro lokadhātur avabhāsitaḥ sphuṭīkṛto 'bhūt | yāvanti ca gaṅgānadīvālikopamāni buddhakṣetrāṇi tāni sarvāṇi tenāvabhāsena sphuṭāny abhūvan | ye ca teṣu buddhakṣetreṣu buddhā bhagavanto 'nekasiṃhāsanavyūhakūṭāgāravimāneṣu dharmaṃ deśayanti sma sārdhaṃ mahāśrāvakair bodhisattvair mahāsattvair bhikṣubhikṣuṇyupāsakopāsikābhir devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragaiḥ | atha khalu bhagavān vistīrṇāṃ parṣadam āmantrayate sma |

[13] pratisarāṃ pravakṣyāmi sarvasattvānukampayā | dhāraṇī duṣkṛtasyaiṣā sarvaduṣṭapramardanī || 1 ||

yasyāḥ śravaṇamātreṇa pāpā gacchanti saṃkṣayam |
sarvasattvasukhadā hy eṣā sarvavyādhipramocanī || 2 ||

kāruṇyāt sarvasattvānāṃ lokanāthena bhāṣitā |
paritrāṇāya sarveṣāṃ dehināṃ durgatigāmiṇām || 3 ||

anayā kṛtarakṣas tu praviśed asurālayam |
aḍakavatīṃ tathā gacched rākṣasāṇām ālayaṃ bhuvi || 4 ||

bhūtanāgapiśācānāṃ yuddhe bhairavadāruṇe |
adhṛṣyaḥ sarvaśatrūṇāṃ sarvabhūtagaṇair api || 5 ||

grahāḥ sarve vinaśyanti nāmagrahaṇakīrtanaiḥ |
skandonmādā apasmārāḥ piśācā ḍākinīs tathā || 6 ||

ojobhakṣā mahātejā hiṃsante mānuṣīṃ prajām |
te sarve stambhitā bhonti pratisarasyaiva tejasā || 7 ||

paracakrā vinaśyanti kākhordā ye ca dāruṇāḥ |
mantrakarmā na bādhante mūlakarmāc ca mucyate || 8 ||

na viṣaṃ na garaṃ nāgni na śastraṃ naiva codakam |
aśanir vidyutaś caiva kālavāyur na bādhate || 9 ||

sarvaśatrūn pramathnāti vidyārājñyā hi tejasā |
sarve 'rthās tasya sidhyanti jayaṃ prāpnoti nityaśaḥ || 10 ||

yaḥ kaścid dhārayed vidyāṃ kaṇṭhe bāhau baddhāpi vā |
tasya sarvāṇi kāryāṇi sidhyante nātra saṃśayaḥ || 11 ||

nityaṃ rakṣanti devendrā nāgarājās tathaiva ca |
bodhisattvā mahāvīryā buddhāḥ pratyekanāyakāḥ || 12 ||

śrāvakāḥ sarvabuddhānāṃ vidyādevyo maharddhikāḥ |
rakṣāṃ kurvanti satataṃ pratisarādhārakasya vai || 13 ||

vajrapāṇiś ca yakṣendro rājānaś caturas tathā |
tasya rakṣāṃ kariṣyanti divārātrau na saṃśayaḥ || 14 ||

śakraś ca tridaśaiḥ sārdhaṃ brahmaviṣṇumaheśvarāḥ |
nandikeśo mahākālaḥ kārttikeyo gaṇeśvaraḥ || 15 ||

sarve mātṛgaṇās tasya tathānye mārakāyikāḥ |
ṛṣayaś ca mahātejā devāś caiva maharddhikāḥ || 16 ||

nityaṃ rakṣāṃ kariṣyanti pratisarādhārakasya vai |
buddhāś caiva mahātmāno vidyādevyo mahābalāḥ || 17 ||

māmakī bhṛkuṭī caiva tārādevī tathāṅkuśī |
vajrasaṃkalayā śvetā mahāśvetā tathaiva ca || 18 ||

mahākālī ca dūtyaś ca vajradūtyas tathā parāḥ |
supāśī vajrapāśī ca vajrapāṇir mahābalā || 19 ||

vajramālā mahāvidyā tathaivāmṛtakuṇḍalī |
aparājitā mahādevī kālakarṇī mahābalā || 20 ||

tathā dhanyā mahābhāgā padmakuṇḍalir eva ca |
puṣpadantī maṇicūḍā svarṇakeśī ca piṅgalā || 21 ||

mahātejā tathā devī dhanyā ca vidyunmālinī |
rākṣasy ekajaṭā caiva buddhā kṣitikanāyakā || 22 ||

kāpālinī mahābhāgā dhanyā laṅkeśvarī tathā |
anyāś ca bahavo vidyāḥ sattvānugrahakārikāḥ || 23 ||

tasya rakṣāṃ kariṣyanti yasya vidyā kare sthitā |
hārītī pāñcikaś caiva śaṅkhinī kūṭadantinī || 24 ||

śrīdevī sarasvatī caiva taṃ rakṣanti sadānugāḥ |
mahāpratisarām etāṃ yā strī dhārayate sadā || 25 ||

sarvasiddhir bhavet tasyāḥ putragarbhā ca nityaśaḥ |
sukhaṃ garbhāṇi vardhante sukhaṃ prasūyati gurviṇī || 26 ||

vyādhayaś cāpi naśyanti sarvapāpā na saṃśayaḥ |
puṇyavān balavān nityaṃ dhanadhānyaiḥ pravardhate || 27 ||

ādeyavacanaś cāpi pūjanīyo bhaviṣyati |
śucir dhārayate yas tu striyo vā puruṣo 'pi vā || 28 ||

sa bhavet sarvasattvānāṃ mokṣaṇārthaṃ samudyataḥ |
sukhitaś ca bhaven nityaṃ sarvavyādhivivarjitaḥ || 29 ||

rājāno vaśagās tasya sāntaḥpuramahājanāḥ |
nityaṃ ca jvalate lakṣmyā puṇyarāśir vivardhate || 30 ||

sidhyante sarvakalpāś ca praviṣṭaḥ sarvamaṇḍale |
sarvatra samayajño 'sau jinasya vacanaṃ yathā || 31 ||

duḥsvapnā na prabādhante sarvapāpaharaṃ param |
kilbiṣāś caiva naśyanti pratyamitrās tathaiva ca || 32 ||

sarvagrahavināśārthaṃ bhāṣitā jñānamaheśvaraiḥ |
sarvakāmaṃdadā hy eṣā bhāvayed yas tu nityaśaḥ || 33 ||

tad idānīṃ saṃpravakṣyāmi bhūtasaṃghāḥ śṛṇotha me |

[14] namaḥ sarvatathāgatānām | namo namaḥ sarvabuddhabodhisattvasaṃghebhyaḥ |

oṃ vipulagarbhe | vipulavimale | jayagarbhe | vajrajvālāgarbhe | gatigahane | gaganaviśodhane | sarvapāpaviśodhane | oṃ guṇavati | gaganavicāriṇi | gagariṇi | giri 2 | gamari 2 | gaha 2 | gargāri 2 | gagari 2 | gambhari 2 | gabhi 2 | gahi 2 | gamani | gare | guha 2 | guhani 2 | cale | mucile | jaye | vijaye | sarvabhayavigate | garbhasaṃbharaṇi | siri 2 miri 2 ghiri 2 | samantākarṣaṇi | sarvaśatrupramathani | rakṣa 2 māṃ sarvasattvānāṃ ca | ciri 2 | vigatāvaraṇe | āvaraṇavināśani | suri 2 muri 2 cili 2 | kamale | vimale | jaye | jayāvahe | jayavati | bhagavati | ratnamakuṭamālādhari | bahuvividhavicitraveṣadhāriṇi | bhagavati | mahāvidyādevi | rakṣa 2 māṃ sarvasattvānāṃ ca samantāt sarvatra | sarvapāpaviśodhani | huru 2 | rakṣa 2 māṃ sarvasattvānāṃ cānāthān atrāṇān aparāyaṇān | parimocaya māṃ sarvaduḥkhebhyaḥ | caṇḍi 2 | caṇḍini | vegavati | sarvaduṣṭanivāraṇi | vijayavāhini | huru 2 muru 2 curu 2 | āyuḥpālani | suravaramathani | sarvadevagaṇapūjite | dhiri 2 | samantāvalokite | prabhe 2 | suprabhaviśuddhe | sarvapāpaviśodhani | dhara 2 | dharaṇidhare | sumu 2 | musu 2 | ruru cale | cālaya duṣṭān | pūraya āśām | śrīvapurdhare | jayakamale | kṣiṇi 2 | varadāṅkuśe | oṃ padmaviśuddhe | śodhaya 2 | śuddhe | bhara 2 bhiri 2 bhuru 2 | maṅgalaviśuddhe | pavitramukhi | khaḍgini 2 | khara 2 | jvalitaśikhare | samantaprasāritāvabhāsitaśuddhe | jvala 2 | sarvadevagaṇasamākarṣaṇi | satyavrate | tara 2 | tāraya 2 māṃ sarvasattvāṃś ca | nāgavilokite | lahu 2 hulu 2 hutu 2 turu 2 kiṇi 2 kṣiṇi 2 | sarvagrahabhakṣaṇi | piṅgali 2 | mucu 2 cumu 2 sumu 2 | suvicare | tara 2 | nāgavilokini | tāraya māṃ sarvasattvāṃś ca bhagavati aṣṭamahābhayebhyaḥ sarvatra samantena diśābandhena vajraprākāravajrapāśabandhena | vajrajvālāviśuddhe | bhuri 2 | bhagavati | garbhavati | garbhaviśodhani | kukṣisaṃpūraṇi | jvala 2 | cala 2 | jvālini | varṣatu devaḥ samantena divyodakena | amṛtavarṣaṇi | devatāvatāriṇi | abhiṣiñcatu māṃ sarvasattvāṃś ca | sugatavaravacanāmṛtavaravapuṣe | rakṣa 2 mama sarvasattvāṃś ca sarvatra sarvadā sarvabhayebhyaḥ sarvopadravebhyaḥ sarvopasargebhyaḥ sarvavyādhibhyaḥ sarvaduṣṭabhayabhītasya |sarvakalikalahavigrahavivādaduḥsvapnadurnimittāmaṅgalyapāpaviśodhani | sarvayakṣarākṣasanāgavidāriṇi | bala 2 | balavati | jaya 2 | jayatu māṃ sarvatra sarvakālaṃ | sidhyatu me iyaṃ mahāvidyā | sādhaya maṇḍalaṃ ghātaya vighnān | jaya 2 | siddhe | sidhya 2 | budhya 2 | pūraya 2 | pūraṇi 2 | pūraya āśāṃ | sarvavidyodgatamūrte | jayottari | jayavati | tiṣṭha 2 | samayam anupālaya | tathāgatahṛdayaśuddhe | vyavalokaya māṃ sarvasattvānāṃ cāṣṭamahādāruṇabhayeṣu | sara 2 | prasara 2 | sarvāvaraṇaviśodhani| samantākāramaṇḍalaviśuddhe | vigate 2 | vigatamale | viśodhani | kṣiṇi 2 | sarvapāpaviśuddhe | malavigate | tejovati | vajravati | trailokyādhiṣṭhite svāhā | sarvatathāgatamūrdhābhiṣikte svāhā | sarvabodhisattvābhiṣikte svāhā | sarvadevatābhiṣikte svāhā | sarvatathāgatahṛdayādhiṣṭhitahṛdaye svāhā | sarvatathāgatasamayasiddhe svāhā | indre indravati indravyavalokite svāhā | brahme brahmādhyuṣite svāhā | viṣṇunamaskṛte svāhā | maheśvaravanditapūjitāyai svāhā | vajradharavajrapāṇibalavīryādhiṣṭhite svāhā | dhṛtarāṣṭrāya svāhā | virūḍhakāya svāhā | virūpākṣāya svāhā | vaiśravaṇāya svāhā | caturmahārājanamaskṛtāya svāhā | yamāya svāhā | yamapūjitanamaskṛtāya svāhā | varuṇāya svāhā | mārutāya svāhā | mahāmārutāya svāhā | agnaye svāhā | nāgavilokitāya svāhā | devagaṇebhyaḥ svāhā | nāgagaṇebhyaḥ svāhā | yakṣagaṇebhyaḥ svāhā | rākṣasagaṇebhyaḥ svāhā | gandharvagaṇebhyaḥ svāhā | asuragaṇebhyaḥ svāhā | garuḍagaṇebhyaḥ svāhā | kiṃnaragaṇebhyaḥ svāhā | mahoragagaṇebhyaḥ svāhā | manuṣyagaṇebhyaḥ svāhā | amanuṣyagaṇebhyaḥ svāhā | sarvagrahebhyaḥ svāhā | sarvabhūtebhyaḥ svāhā | sarvapretebhyaḥ svāhā | piśācebhyaḥ svāhā | apasmārebhyaḥ svāhā | kumbhāṇḍebhyaḥ svāhā | oṃ dhuru 2 svāhā | turu 2 svāhā | muru 2 svāhā | hana 2 sarvaśatrūṇāṃ svāhā | daha 2 sarvaduṣṭāṇāṃ svāhā | paca 2 sarvapratyarthikapratyamitrāṇāṃ svāhā | ye mama ahitaiṣiṇas teṣāṃ sarveṣāṃ śarīraṃ jvālaya sarvaduṣṭacittānāṃ svāhā | jvalitāya svāhā | prajvalitāya svāhā | dīptajvālāya svāhā | samantajvālāya svāhā | māṇibhadrāya svāhā | pūrṇabhadrāya svāhā | mahākālāya svāhā | mātṛgaṇāya svāhā | yakṣiṇīnāṃ svāhā | rākṣasīnāṃ svāhā | ākāśamātṛrṇāṃ svāhā | samudravāsinīnāṃ svāhā | rātricarāṇāṃ svāhā | divasacarāṇāṃ svāhā | trisaṃdhyācarāṇāṃ svāhā | velācarāṇāṃ svāhā | avelācarāṇāṃ svāhā | garbhaharebhyaḥ svāhā | garbhasaṃdhāraṇi svāhā | hulu 2 svāhā | oṃ svāhā | svaḥ svāhā | bhūḥ svāhā | bhuvaḥ svāhā | bhūr bhuvaḥ svāhā | ciṭi 2 svāhā | viṭi 2 svāhā | dharaṇi svāhā | dhāraṇi svāhā | agni svāhā | tejovapu svāhā | cili 2 svāhā | sili 2 svāhā | mili 2 svāhā | budhya 2 svāhā | sidhya 2 svāhā | maṇḍalabandhe svāhā | sīmābandhani svāhā | sarvaśatrūṇāṃ bhañjaya 2 svāhā | jambhaya 2 svāhā | stambhaya 2 svāhā | chinda 2 svāhā | bhinda 2 svāhā | bhañja 2 svāhā | bandha 2 svāhā | mohaya 2 svāhā | maṇiviśuddhe svāhā | sūrye sūryaviśuddhe svāhā | viśodhani svāhā | candre 2 pūrṇacandre svāhā | grahebhyaḥ svāhā | nakṣatrebhyaḥ svāhā | śive svāhā | śānti svāhā | svastyayane svāhā | śivaṃkari svāhā | śāntikari svāhā | puṣṭikari svāhā | balavardhani svāhā | śrīkari svāhā | śrīvardhani svāhā| śrījvālini svāhā | namuci svāhā | maruci svāhā | vegavati svāhā | oṃ sarvatathāgatamūrte | pravaravigatabhaye | śamayasva me bhagavati sarvapāpān | svastir bhavatu mama sarvasattvānāṃ ca | muni 2 | vimuni | cari | calane | bhayavigate | bhayaharaṇi | bodhi 2 | bodhaya 2 | buddhili 2 | sarvatathāgatahṛdayajuṣṭe svāhā | oṃ muni 2 | munivare | abhiṣiñcantu māṃ sarvasattvāṃś ca sarvatathāgatāḥ sarvavidyābhiṣekair mahāvajrakavacamudrāmudritaiḥ | sarvatathāgatahṛdayādhiṣṭhitavajre svāhā |

samantajvālāmālāviśuddhisphuritacintāmaṇimudrāhṛdayāparājitā dhāraṇī asyā mahāpratisarāmahāvidyārājñyāḥ |

[15] sahaśravaṇamātreṇāyaṃ mahābrāhmaṇa tasya kulaputrasya vā kuladuhitur vā sarvapāpavinirmuktir bhavati | yasya punar iyaṃ hṛdayagatā bhavati sa mahābrāhmaṇa vajrakāya iti veditavyaḥ | nāgnis tasya kāye kramiṣyati | kim iti saṃjñātam |

[16] yadā kapilavastuni mahānagaravare rāhulabhadraḥ kumāro mātuḥ kukṣigato 'bhūt tadā gopayā śākyakanyayā ātmānam agnikhadāyāṃ prakṣiptaḥ | tatra padminī prādurbhūtā | tadā rāhulabhadraḥ kumāraḥ kukṣigata imāṃ vidyāṃ manasy akārṣīt | asyā vidyāyā anusmaraṇamātreṇa so 'gnis tasmin kṣaṇe śītībhāvam upagataḥ | tato gopāyāḥ śākyakanyāyāḥ śarīram agninā na spṛṣṭam iti |

[17] tat kasya hetoḥ | eṣā vidyā sarvatathāgatādhiṣṭhānādhiṣṭhitā | tena hetunā mahābrāhmaṇāgnir na dahati | na ca viṣeṇa śakyaṃ jīvitād vyaparopayitum | tat katham iti |

[18] yadā mahābrāhmaṇa śūrpārake mahānagaravare kośabalikasya śreṣṭhinaḥ putro vidyāvādiko babhūva tena tadvidyābalena takṣako nāgarājā ākarṣitaḥ | ākarṣayitvā ca pramādavaśād baddho na dāntaḥ | yāvat tenāsau krodhād daṣṭaḥ sa tīvrāṃ vedanāṃ vedayati | jānāti ca yathā me jīvitaṃ niruddham iti | tatra bahavo vādikā āhūtā na ca kaścic chaknoti viṣaṃ ceṣṭayitum | atha tatraiva śūrpārake mahānagare vimalaśuddhir nāmopāsikā prativasati mahākaruṇāsamanvāgatā | tasyā iyaṃ mahāvidyārājñī mukhāgre 'bhūt | sā tasyāntikam upasaṃkrāntā upasaṃkramyemāṃ mahāvidyāṃ pravartayām āsa | ekavelāyām anusmṛtamātreṇa nirviṣaṃ smṛtiṃ pratilabdhaṃ kṛtvā tato mahāvyasanāt parimocayitvā imām eva mahāvidyāṃ hṛdayagatāṃ kārayati sma yathā vidhivad anujñātam iti |

[19] api ca mahābrāhmaṇa kiṃ parijñātam iti |

vārāṇasyāṃ mahānagaryām anupūrveṇānuvicaramāṇo rājā brahmadatta iti saṃkhyāṃ gacchati | tasya prātisīmiko balacakrarājā caturaṅgaṃ balakāyaṃ saṃnāhya vārāṇasīṃ mahānagarīṃ parivārya vināśayitum ārabdhaḥ | tato rājño brahmadattasyāmātyair niveditam | deva paracakreṇa nagaram apahṛtam | kiṃ nu khalu vayam upāyaṃ kuryāmo yenaitat paracakraṃ vinaśyet | ājñāṃ prayaccha | rājā kathayati | alpotsukā bhavanto bhavatha | asti mama mahāpratisarā nāma mahāvidyārājñī yenāham imaṃ caturaṅgaṃ balakāyaṃ parājayiṣyāmi bhasmīkariṣyāmi ca | amātyāḥ śirasā praṇipatyocuḥ | kim idaṃ mahārāja | nāsmābhiḥ kadācid api śrutam iti | rājā prāha | aham idānīṃ pratyakṣadarśanaṃ kariṣyāmi | atha sa rājā brahmadatto nānāgandhodakena snātaśiraḥ śucivastraṃ prāvṛtya imaṃ mahāvidyārājaṃ yathāvidhinālikhya śiraḥkośe sthāpya imām eva vidyārājñīkavacaṃ kṛtvā saṃgrāmamadhye 'vatīrya ekākinaiva sarvo 'sau caturaṅgabalakāyaḥ parājitaḥ | āmardya ca tāvad anayā śaraṇaṃ gata iti kṛtvāsau balacakrarājā mukta

[20] iti mahābrāhmaṇa pratyakṣamahānubhāveyaṃ mahāvidyārājñī sarvatathāgatahṛdayamudrādhiṣṭhitā pratyakṣa eveti dhārayitavyā | sarvatathāgatasamaiṣā draṣṭavyā | paścime kāle paścime samaye alpāyuṣkāṇāṃ mandapuṇyānāṃ parīttabhāgyānāṃ sattvānāṃ hitāya draṣṭavyā | yaḥ kaścin mahābrāhmaṇa imāṃ mahāpratisarāṃ mahāvidyārājñīṃ yathāvidhinā likhitvā bāhau kaṇṭhe vā dhārayiṣyati sa sarvatathāgatādhiṣṭhito veditavyaḥ | sarvatathāgatakāya iti veditavyaḥ | vajrakāya iti veditavyaḥ | sarvatathāgatadhātugarbha iti veditavyaḥ | sarvatathāgatanetra iti veditavyaḥ | jvalitārciḥśarīra iti veditavyaḥ | abhedyakavaca iti veditavyaḥ | sarvaśatrūṇāṃ pramathana iti veditavyaḥ | sarvapāpāvaraṇanirdahana iti veditavyaḥ | narakagativiśodhaka iti veditavyaḥ | kim iti pūrvaparijñātaṃ mahābrāhmaṇa |

[21] anyatamasmin pradeśe bhikṣur aśrāddhas tathāgatakulaśikṣākhaṇḍakaḥ adattādāyī | sukhāyadvārahārikaḥ sāṃghikaṃ cāturdiśikaṃ gaṇaprāptaṃ ca yad dravyaṃ tat paudgalikaṃ sarvam adhiṣṭhāya bhakṣayati | yāvad apareṇa samayena mahatā vyādhinā spṛṣṭaḥ mahatīṃ duḥkhāṃ vedanām anubhavati | sa tapasvī atrāṇo 'pratisaraṇo mahāntam utkrośanaśabdaṃ karoti | atha tasminn eva pradeśe upāsako brāhmaṇaḥ prativasati | tena tacchabdaṃ śrutam | śrutvā ca punar yena sa bhikṣus tenopasaṃkrānta upasaṃkramya tasya bhikṣor imāṃ mahāpratisarāṃ mahāvidyārājñīṃ likhitvā kaṇṭhe badhnāti sma | samanantarabaddhe ca mahāpratisare tasya bhikṣoḥ sarvā vedanāḥ praśāntāḥ sarvavyādhibhiḥ parimuktaḥ svasthaḥ saṃvṛtta iti | sa tasyā eva rātryā atyayāt sūpasthitasmṛtiḥ kālagataḥ | sa tasmin kaḍevare utsṛṣṭe 'vīcau mahānarake upapannaḥ | tac ca tasya mṛtaśarīraṃ bhikṣubhiḥ kūṭe sthāpitam | sā tasya mahāpratisarā mahāvidyārājñī kaṇṭhe baddhaivāvasthitā | samanantaropapannasya tasya bhikṣos tasminn avīcau teṣāṃ nārakāṇāṃ sattvānāṃ sarvaduḥkhavedanāḥ praśāntāḥ | te ca nārakāḥ sattvāḥ sarvasukhasamarpitā abhūvan | ye ca te mahāntā āvīcikā agniskandhās te 'pi sarveṇa sarvam upaśāntā iti | atha te yamapuruṣā vispandamānā yamasya dharmarājasyemaṃ niścayaṃ vistareṇārocayanti sma |

ativismayam idaṃ deva dṛśyate narakasaṃkaṭe |
praśāntā dāruṇā duḥkhāḥ sattvānāṃ karmajāś ca ye || 1 ||

praśāntās te 'pi aṅgārā dehasthā dehināṃ sadā |
karapattrā na bādhante kṣuradhārā na sajjate || 2 ||

astrāś ca bhagnāḥ sarve praśāntā lohakumbhayaḥ |
asipattravane pattrā na bādhante karmajāḥ punaḥ || 3 ||

yamas tvaṃ dharmarājo 'si dharmeṇa śāsayase nṛṇām |
idaṃ tu kāraṇaṃ nālpaṃ tvam asmākaṃ vaktum arhasi || 4 ||

tato 'sau dharmarājā dharmātmā dharmaniścayaḥ |
karuṇāśayanaṣṭānāṃ vacanaṃ śrutvedam īdṛśam || 5 ||

kim etat kathyatāṃ śīghraṃ katham etat punar bruvan |
tatas te duṣṭasattvānāṃ yamapuruṣāḥ sudāruṇāḥ || 6 ||

yamasya dharmarājasya idaṃ vacanam abruvan |
ayaṃ deva mahāsattva utpanno narakasaṃkaṭe || 7 ||

avīcir yasya nāmedaṃ tenāsau saṃkaṭa ucyate |
karmaṇāṃ yasya vaicitryaṃ sattvā yena sukhīkṛtāḥ || 8 ||

sukhito hy eṣa sarvatra punar yāsyati surālayam |
yamo 'pi dharmarājā vai dṛṣṭvā kathayati vismitaḥ || 9 ||

maharddhiko 'yaṃ mahac cāsya śarīraṃ paurvajanmikam |
yathā dhātuśatair vṛndaiḥ stūpaṃ śobhati śāstunaḥ || 10 ||

tathāsya śobhate kāyaḥ pratisarābaddhakaṇṭhakaḥ |

[22] atha te narakapālakā yakṣā yamasya dharmarājasyedaṃ vacanam abruvan | katham idaṃ deva pratisarety ucyate | dharmarāja uvāca |

pratipat smārayed yas tu sa na gacchati durgatim |
sugatiṃ gacchate hy asau pratisarābhāvabhāvitaḥ || 11 ||

athavā narakapālā vai gacchatha puṣkalāvatīm |
tad drakṣyatha mahākūṭaṃ devataiḥ parivāritam || 12 ||

tad dṛṣṭvā sarvasattveṣu maitracittā bhaviṣyatha |

[23] atha te yamapuruṣā tasyām eva rātryāṃ puṣkalāvatīṃ gatāḥ |

te paśyanti tadā tatra rājadhānīsamīpataḥ |
tac ca kūṭaṃ samantena ekajvālāsamākulam || 13 ||

mṛtaśarīraṃ ca paśyanti pratisarābaddhakaṇṭhakam |
devā nāgāś ca gandharvā yakṣarākṣasakiṃnaraiḥ || 14 ||

parivāritaṃ samantena pūjāṃ kurvanty anuttarām |

[24] yāvat tasya tair yakṣaiḥ pratisarakūṭo nāma sthāpitaḥ | atha te yakṣāḥ punar āgatya yamasya dharmarājasya niścayaṃ vistareṇārocayanti sma | evam etad deva yathā tvayābhihitam | samanantarārocite 'smin vacanaparyavasāne sa mahāsattvas taṃ nārakaṃ śarīraṃ vijahya trayastriṃśeṣu deveṣūpapannaḥ | tena hetunā pratisarapūrvī devaputra ity ucyate |

[25] tena hi mahābrāhmaṇa parijñātapūrvam | tasmād avaśyam eveyaṃ mahāpratisareti dhārayitavyā vācayitavyā likhitavyā yathāvidhinā nityaṃ śarīragatāṃ kṛtvā dhārayitavyā | sa nityaṃ sarvavyasanaduḥkhebhyaḥ parimucyate | sarvadurgatibhayabhairavebhya uttarati | na ca vidyutā śakyaṃ pātayitum | kim iti vidyutā parijñātapūrvam |

[26] mahābrāhmaṇa hiṅgumardane mahānagaravare vimalaśaṅkho nāma śreṣṭhī mahādhanakanakasamṛddhaḥ paripūrṇakośakoṣṭhāgārasaṃpanno babhūva | sārthavāha iti khyātavān | atha sa mahāsārthavāho yānapātram āsādya mahāsamudre 'vatīrṇaḥ | yāvat timiṅgilaiḥ so 'sya poto 'vaṣṭabdhaḥ | vināśayitukāmā nāgāś ca saṃkṣubdhā mahāntaṃ garjanāsphoṭaṃ kurvanti vidyudulkām utsṛjanti vajrāśaniṃ pravarṣitum ārabdhāḥ | tatas te vaṇijo mahatā duḥkhenābhyāhatacittās taṃ mahāntaṃ nāgasaṃkṣobhaṃ vidyudulkāṃ vajrāśaniṃ cotsṛjantaṃ taiś ca timiṅgilaiḥ potam avaṣṭabdhaṃ dṛṣṭvā mahāntam utkrośanāśabdaṃ kartum ārabdhāḥ | te devatāviśeṣān āyācayanti | na ca kaścit teṣāṃ paritrāṇaṃ bhavati | tatas te sārthavāhasyopagamya karuṇakaruṇam idaṃ vacanam abruvan |

paritrāyasva mahāsattva mocayāsmān mahābhayāt |
atha khalu mahāsārthavāho dṛḍhacitto mahāmatiḥ || 1 ||

vaṇijo viklavībhūtān idaṃ vacanam abravīt |
mā bhair mā bhair vaṇijo bhavanto dhīratāṃ vrajata || 2 ||

ahaṃ vo mocayiṣyāmi ato duḥkhamahārṇavāt |
tato dhīramanaso bhūtvā vaṇija idaṃ vacanam abruvan || 3 ||

kim etan mahāsattva brūhi śīghram avighnataḥ |
yāvaj jīvitam asmākaṃ tvatprabhāvān mahāmate || 4 ||

kathyatāṃ jñānamāhātmyaṃ paścāt tvaṃ kiṃ kariṣyasi |
tataḥ sārthapatis teṣām imāṃ vidyām udāharat || 5 ||

asti me mahāvidyā pratisarānāmaviśrutā |
damanī sarvaduṣṭānāṃ mahābalaparākramā || 6 ||

tenāhaṃ mocayiṣyāmi atiduḥkhamahābhayāt |

[27] tataḥ sa mahāsārthavāhas tasyāṃ velāyām imāṃ mahāpratisarāṃ mahāvidyārājñīṃ likhitvā dhvajāgrāvaropitāṃ kārayati sma | samanantaradhvajāgrāvaropite 'smin mahāpratisare sarva eva te timiṅgilās tat potam ekajvālībhūtaṃ paśyanti | tatas te nāgā maitramanasas teṣām antike 'vatīrya pūjāṃ kartum ārabdhāḥ | te ca timiṅgilā asyā eva mahāpratisarāvidyārājñyā anubhāvena dahyamānā niṣpalāyitā vilayaṃ gatās te ca sārthikās tair mahānāgair mahati mahāratnadvīpe prāpitā iti |

[28] jñānavatī mahāvidyā mahāpratisarā sarvatathāgatādhiṣṭhitā | tena hetuneyaṃ mahābrāhmaṇa mahāvidyeti khyātā | avaśyam eveyaṃ dhvajāgrāvaropitāṃ kṛtvā dhārayitavyā | sarvavātaśītākālameghavidyudaśaniṃ praśamayati | sarvadevamanuṣyāmanuṣyavigrahavivādeṣu parimocayati | sarvadaṃśamaśakaśalabhaprāṇakajātā vividharūpāḥ sasyavināśakā na prabhavanti | praśamaṃ gacchanti | sarve ca duṣṭacittā mṛgapakṣiṇo daṃṣṭriṇo vinaśyanti | sarvāṇi ca puṣpaphalapattravanaspatyoṣadhisasyādīny abhivardhante | surasāni svādūni mṛdūni ca bhaviṣyanti | samyag eva paripācitāni bhaviṣyanti | ativṛṣṭyanāvṛṣṭidoṣāḥ sarveṇa sarvaṃ na bhaviṣyanti | kālavṛṣṭir bhaviṣyati nākālavṛṣṭiḥ | ye ca tasmin viṣaye mahānāgās te ca samyag eva kālena kālaṃ varṣadhārā utsṛjanti | yasmin viṣaye iyaṃ mahāvidyārājñī mahāpratisarā nāma pracariṣyati tatra taiḥ sattvair jñātvā pūjāsatkāraṃ kṛtvā nānāgandhair nānādhūpair nānāpuṣpair nānāvastraiḥ pariveṣṭayitvā caityasyopari dhvajāgrāvaropitāṃ kṛtvā nānāvādyatūryasaṃgītibhir vādyamānābhiḥ pradakṣiṇīkartavyā | teṣāṃ mahāsattvānāṃ yathācintitam āśāṃ paripūrayiṣyanti devatāḥ śakrabrahmaprabhṛtayaḥ | athavā yathā yathā vidhinā likhyate tathā tathā samṛdhyate |

putrārthī labhate putraṃ garbhasaṃdhāriṇī parā |
sukhena vardhate garbhaḥ sukhena ca prasūyate || 1 ||

kālena vardhate garbhaḥ kālena parimucyate |

[29] kim iti mahābrāhmaṇa pūrvavac chrūyatām |

ihaiva magadhaviṣaye rājā prasāritapāṇir nāmnā | sa cāputrako babhūva | kim iti prasāritapāṇir iti khyātavān | tena rājñā jātamātreṇa pāṇiṃ prasārya mātuḥ stanaṃ gṛhītvā yāvad āptaṃ kṣīraṃ pītam | tau ca stanau sahasparśamātreṇa suvarṇavarṇau saṃvṛttau | nityakālaṃ ca mahākṣīreṇa pravardhate | tena kāraṇena rājñaḥ prasāritapāṇir iti nāma sthāpitam abhūt | anyac ca tasya rājño yadā yācanakajanā āgacchanti tadā sa rājā dakṣiṇaṃ pāṇiṃ prasārayaty antarīkṣe | bodhisattvaḥ sa rājā tena hetunā tasya buddhābhiprasannā devatā divyai ratnaviśeṣaiḥ suvarṇamaṇibhiś ca pāṇiṃ paripūrayanti | sa rājā tebhyo yācanakajanapadebhyo 'nuprayacchati | yathācintitamātreṇa sarvayācanakānāṃ sarvasukhasaṃpattikāmān dadāti | devānāṃ ca mahānti mahāpūjāsatkārāṇi karoti putrahetor na ca putraṃ pratilabhate | sa paurāṇāṃ tathāgatacaityānāṃ punaḥ punaḥ satkāraṃ kartum ārabdhaḥ | mahānti pūjāsatkārāṇi karoti | dānāni dadāti | upavāsam upavasati | mahānti puṇyāni karoti | akṣīṇāny eva dānāni dadāti | tat kasya hetoḥ |

[30] bhūtapūrvaṃ mahābrāhmaṇa asminn eva magadhaviṣaye mallā nāma janapade kuśinagare mahāpattanavare bhagavataḥ prabhūtaratnasya śāsane samutpanno dharmacittakaḥ kaścin mahāsattvo dharmamatir nāma śreṣṭhī prativasati | sa sarvasattvānām antike mahākaruṇācittam upasthāpyemām eva mahāvidyāṃ mahāpratisarām ārabhya dharmaṃ deśayati | atha kaścid eva daridrapuruṣas taṃ dharmaṃ śrutvā tasya mahāśreṣṭhina idaṃ vacanam abravīt | aham āryasya niveśane bhṛtikarma kariṣyāmi dharmaṃ ca śroṣyāmi | yadā mama kiṃcid bhaviṣyati tadāhaṃ dharmaṃ pūjayiṣyāmi | tasya gṛhavyāpāraṃ kurvato dharmaṃ ca śṛṇvato apareṇa samayena tena śreṣṭhinā tasyaikaṃ dīnāraṃ dattam | tena sarvasattvaparitrāṇārthaṃ bodhicittam utpādya sarvasattvasādhāraṇaṃ kṛtvā mahāpratisararatneti niryātitam | evaṃ ca praṇidhānaṃ kṛtam | anena dānamahāphalena mama sarvasattvānāṃ ca dāridryasamucchedaḥ syāt | tena kāraṇena tad dānaṃ parikṣayaṃ na gacchati |

[31] evaṃ bahuvidhānekavidhaḥ puṇyābhisaṃskāraḥ kṛto devatāś ca pūjitā yāvanto buddhā bhagavantaḥ pūjitās tadā śuddhāvāsakāyikābhir devatābhiḥ svapne darśanaṃ dattam evaṃ cābhihitam | bho mahārāja samantajvālāmālāviśuddhisphuritacintāmaṇimudrāhṛdayāparājitā mahādhāraṇī vidyārājñī mahāpratisarā nāma | yathāvidhinālikhya yathāvidhinā kalpo 'bhihita upavāsoṣitāyā yathāvidhinā agramahiṣyā devyāḥ śarīre baddhvā tatas te putrapratilābho bhaviṣyati | atha sa rājā prativibuddhas tasyā rātryā atyayena saṃkhyālipinakṣatragrahavipañcakān kulabrāhmaṇān saṃnipātya yathāvidhinā kalpopadiṣṭe puṣyanakṣatrarāje pratipanne susnātagātrāyā upavāsoṣitāyā agramahiṣyā devyā yathāvidhinālikhyemāṃ mahāpratisarāṃ vidyārājñīṃ kaṇṭhe baddhavān | mahatīṃ mahābuddhacaityeṣu pūjām akārṣīt | anekāni ca ratnaviśeṣāni sattvānāṃ dānāni dattāni | tato navānāṃ māsānām atyayāt putro jātaḥ | abhirūpaḥ prāsādiko darśanīyaḥ paramayā śubhavarṇapuṣkalatayā samanvāgataḥ |

[32] iti jñātvā mahābrāhmaṇa sarvakāmaṃgamāparājitā mahāpratisararatneti viśrutā mahāvidyārājñī sarvatathāgatapūjitā | śakrasyāpīyaṃ cūḍāmaṇiḥ sarvathā |

[33] yadā śakro devendro mahāsaṃgrāmam asuraiḥ sārdhaṃ kartukāmas tadā imām eva kavacaṃ kṛtvā cūḍāyām avasthāpya sarvāsurān nirjitya parājitya sukhaṃ svastinā kṣemena devapuraṃ praviśati | sarvāsurair adhṛṣyo bhavati |

[34] evaṃ hi mahābrāhmaṇa prathamacittotpādam upādāya bodhisattvasyemāṃ mahāpratisarāṃ mahāvidyārājñīṃ dhārayataḥ sarvamārair anavamṛdyatā bhavati | yasyaiṣā kāyakaṇṭhagatā bhaviṣyati sa sarvatathāgatādhiṣṭhito bhaviṣyati | sarvabodhisattvasaṃrakṣito bhaviṣyati | sarvadevamanuṣyarājarājāmātyabrāhmaṇagṛhapatibhiś ca satatasamitaṃ vanditaḥ pūjitaḥ saṃmānito bhaviṣyati | sarvadevāsuragaruḍakiṃnaramahoragābhyarcitaḥ pūjito bhaviṣyati | sa mahāsattva ity uvāca bhagavān mārabalapramardakaḥ | sarvavyādhivigato bhaviṣyati | sarvetyupadravopasargāś cāsya praśāmyanti | tasya mahāsattvasya sarvaśokavigamo bhaviṣyati | sarvadevatāś cāsya satatasamitaṃ rakṣāvaraṇaguptiṃ saṃvidhāsyanti |

[35] imāni cānena catvāry aparājitāmahāmantrahṛdayāni satatasamitaṃ likhitvā kāyagatāni kṛtvā dhārayitavyāni satatasamitaṃ manasikartavyāni svādhyāyitavyāni bhāvayitavyāni cādhyāśayena | sarvaduḥsvapnadurnimittāmaṅgalyabhāvā vinaśyanti sarvasukhasaṃpattayaś ca prādurbhaviṣyanti |

atra mantrapadāḥ siddhāḥ sarvakarmakarāḥ śubhāḥ |

oṃ amṛtavare vara 2 pravaraviśuddhe hūṃ 2 phaṭ 2 svāhā |

oṃ amṛtavilokini garbhasaṃrakṣaṇi ākarṣaṇi hūṃ 2 phaṭ 2 svāhā |

aparājitāhṛdayam |

oṃ vimale jayavare amṛte hūṃ 2 phaṭ 2 svāhā |

oṃ bhara 2 saṃbhara indriyabalaviśodhani hūṃ 2 phaṭ 2 ruru cale svāhā |

upahṛdayavidyā |

[36] aśeṣaiḥ sarvabuddhabodhisattvaiś ca ekasaṃnipāte ekasvaranirghoṣeṇa imāni dhāraṇīmantrapadāni bhāṣitāni | mahāpratisarāmahāvidyārājñīhṛdayakavacāny etāni mantrapadāni sarvatathāgatamudrayā mudritāni | atidurlabham apy eṣāṃ śravaṇaṃ kiṃ punar likhanapaṭhanavācanadhāraṇaparadeśanā | buddhakṛtyam etad iti jñātavyam | iyaṃ hy atīva sarvatathāgataiḥ praśaṃsitānumoditā vyākṛtā | paramadurlabheyaṃ mahādhāraṇī | aparājitā mahāpratisarā | nāmadheyam api paramadurlabhaṃ sarvapāpakṣayaṃkarī mahābalaparākramā mahātejā mahāprabhāvā mahāguṇodbhāvanī sarvamārakāyikadevatāvidhvaṃsanakarī sarvavāsanānusaṃdhimārapāśacchedanakarī | paramantramudrāviṣakākhordacūrṇakiraṇaprayogavidveṣaṇābhicārukāṇāṃ ca duṣṭacittānāṃ vidhvaṃsanakarī | buddhabodhisattvāryagaṇavarapūjābhiratānāṃ paripālanakarī | mahāyānodgrahaṇalikhanavācanapaṭhanasvādhyāyanaśravaṇadhāraṇābhiyuktānāṃ paripālikeyaṃ mahādhāraṇī | yāvadbuddhabodhiparipūrayitrīyaṃ mahābrāhmaṇa mahāpratisarā vidyārājñī na kvacit pratihanyate | sarvatra ca mahāpūjāṃ prāpnoti yathāhaṃ śāstā jitavidviṣaḥ |

[37] kim iti | pūrvaṃ parijñātavatīyaṃ mahāvidyā sarvavighnavināyakānāṃ vidhvaṃsayitrī |

yadā ca bhagavān vipulaprahasitavadanamaṇikanakaratnojjvalaraśmiprabhāsābhyudgatarājas tathāgato 'rhan samyaksaṃbuddhaḥ prathamābhisaṃbuddho yena bodhimaṇḍas tenopasaṃkrāntaḥ sarvabuddhapraśastaṃ dharmacakraṃ pravartayitukāmas tadā tasya bhagavataḥ sarvamāraiḥ saparivārair anekamārakoṭīniyutaśatasahasraparivṛtair nānārūpavirūpabhayabhairavaśabdākulair bahuvividhamāraviṣayavikurvaṇādhiṣṭhānair nānāpraharaṇavṛṣṭim abhinirmāyāgatya caturdiśaṃ parivāryānantāparyantamārakoṭīniyutaśatasahasrātirekāḥ pāpīyāṃso antarāyaṃ kartum ārabdhāḥ | tataḥ sa bhagavān vipulaprahasitavadanamaṇikanakaratnojjvalaraśmiprabhāsābhyudgatarājo muhūrtaṃ tūṣṇīm āsthāya imāṃ mahāpratisarāṃ mahāvidyāṃ manasā saptakṛtvaḥ pravartayām āsa | samanantarapravartite 'smin mahāpratisare vidyārāje tatkṣaṇād eva sarve te mārāḥ pāpīyāṃso dadṛśur bhagavata ekaikasmād romavivarād anekakoṭīniyutaśatasahasrāṇi saṃnaddhabaddhakavacānāṃ jvalitakhaḍgaparaśupāśamudgarāsitriśūlahastānām evaṃ vācaṃ pravyāharamāṇāni nirgacchanti | gṛhnata 2 bandhata 2 duṣṭamārāṃ vidhvaṃsayata duṣṭacittānāṃ vicūrṇayata jīvitaṃ sarvaduṣṭagrahavighnavināyakānāṃ ye bhagavato viheṭhāṃ kurvanti | tatas te sarvaduṣṭamārān maitrīkhaḍgenābhinirjitān kṛtvā kecic chikṣāpadāni grāhitāḥ kecid yāvad anuttarāyāṃ samyaksaṃbodhau vyākṛtās tatra mahānubhāvāḥ | anye punas tāṃs tathāgataromavivaravinirgatān mahāpuruṣān dṛṣṭvā tasmin nagare vihvalībhūtā ṛddhiparihīnā pratibhānabalaparākramapranaṣṭā vidhvastāḥ samastāḥ prapalīnā iti | tato bhagavatā dharmacakraṃ pravartitaṃ yathānyair buddhair iti | sarvavighnavināyakān mārāṃś ca pāpīyāṃso vidhvaṃsayitvā uttīrṇaḥ pāraṃgataḥ |

[38] evaṃ hi mahābrāhmaṇa mahābalavegaṛddhipāramitāprāpteyaṃ mahāpratisarā mahāvidyārājñī smaraṇamātreṇa sarvavyasanabhayabhairavebhyaḥ parimocayati āśayapariśuddhānāṃ sattvānāṃ nānyeṣāṃ duṣṭacetasām | tasmāt tarhi mahābrāhmaṇa nityam evānusmaraṇena manasikāreṇa manasikartavyā | sarvakālaṃ ca likhitvā kāyagatāṃ kṛtvā dhārayitavyā | [39] kim iti pūrvoktavatī vāk |

ujjayanyāṃ mahānagaryāṃ rājño brahmadattasya vijite kenacit puruṣeṇāparādhaḥ kṛtaḥ | sa rājñā brahmadattena vadhakapuruṣebhya ājñaptaḥ | bhavanto gacchatainaṃ puruṣaṃ jīvitād vyaparopayatha | atha te vadhakapuruṣās taṃ rājñājñaptaṃ puruṣaṃ gṛhītvā parvatavivaraṃ gatvāsiṃ kośān niṣkāsya taṃ puruṣaṃ jīvitād vyavaropayitum ārabdhāḥ | tadā sa puruṣa imāṃ mahāpratisarāṃ mahāvidyārājñīṃ manasā smṛtavān | likhitāṃ ca dakṣine bāhau dhārayati sma | tasya mahāsattvasyāsyā mahāvidyāyāḥ prabhāvenāsir ekajvālībhūtā khaṇḍakhaṇḍaṃ yathā pāṃsumayo vikīrṇa iti | tatas te vadhakapuruṣā imam eva niścayaṃ rājño vistareṇārocayām āsuḥ | tato rājā prakupitaḥ kathayati | gacchatha bhoḥ puruṣā anyatamasmin pradeśe yakṣaguhāsti | tatra bahūni yakṣaśatasahasrāṇi prativasanti piśitāśinaḥ | tatra nītvā chorayata | tataḥ sa puruṣas tair vadhakapuruṣais tasyāṃ yakṣaguhāyāṃ choritaḥ | samanantarachorite tasmin yakṣaguhāyāṃ tatas te yakṣāḥ sarve tuṣṭamanasaḥ pradhāvitā mānuṣaṃ bhakṣayiṣyāma iti te paśyanti asyā mahāpratisarāyā anubhāvena taṃ puruṣam ekajvālāmālārciṣaṃ dedīpyamānaṃ dṛṣṭvā ca sarva eva saṃtrastā dahyamānaṃ śarīraṃ paśyanti | atha te yakṣā vismayam āpannās taṃ puruṣaṃ gṛhītvā bahirdvāre 'vasthāpya pradakṣiṇaṃ kartum ārabdhāḥ | yāvat tair vadhakapuruṣai rājño 'yaṃ niścayo vistareṇārocitaḥ | tato bhūyo rājā kupitaś caṇḍībhūtaḥ kathayati | yady evaṃ bhavanto gacchathainaṃ puruṣaṃ baddhvā nadyāṃ prakṣipatha | sa taiḥ puruṣair baddhvā nadyāṃ prakṣiptaḥ | samanantaraprakṣipte ca tasmin mahāpuruṣe sā nadī nirudakībhūtā yathā sa puruṣaḥ sthalagata eva tiṣṭhati | te ca bandhanāḥ khaṇḍakhaṇḍaṃ vicūrṇitāḥ | rājñā śrutam | tato rājā vismayotphullitavadanaḥ kathayati | aho vismayam idaṃ puruṣasya | kim atra kāraṇaṃ syād iti me vitarkaḥ | atha sa rājā taṃ puruṣaṃ āhūyaivam āha | kiṃ tvaṃ bhoḥ puruṣa jānāsi | puruṣa uvāca | nāhaṃ mahārāja kiṃcid api jānāmi anyatra mahāpratisarāṃ mahāvidyāṃ dhārayāmi | tasyā eva deva prabhāvaḥ | rājā āha | aho āścaryaṃ mahat | mahāvidyā subhāṣitā |

mohanī mṛtyudaṇḍasya sarvabuddhair adhiṣṭhitā |
tāraṇī sarvasattvānāṃ rujāduḥkhapramocanī || 1 ||

mahāvidyā mahātejākālamṛtyupramocanī |
bhāṣitā kāruṇikair nāthair mahāroganivāraṇī || 2 ||

[40] tato rājñā prahṛṣṭamānasena mahāpratisarā mahāvidyārājñī pūjitābhinanditā | tasya puruṣasya paṭṭabandhaṃ kṛtvā svakasya janapadasya purastān nagarajyeṣṭhatāyām abhiṣeko dattaḥ |

[41] evaṃ mahābrāhmaṇeyaṃ mahāpratisarā vidyārājñī sarvatra mahatīṃ pūjāṃ labhate | anatikramaṇīyā sarvaduṣṭacittaiḥ sattvaiḥ | pūrvam iyaṃ parijñātā mahāvidyārājñī na kvacit pratihanyate | tasmād avaśyaṃ kāyagatāṃ kṛtvā dhārayitavyā | api tu mahābrāhmaṇa sunakṣatreṇeyaṃ supraśastavidhānena likhitavyā | atha sa mahābrāhmaṇo 'tīvaprahṛṣṭamanā bhagavantaṃ pañcamaṇḍalakenābhipraṇamya praṣṭum ārabdhaḥ | kīdṛśena bhagavan vidhāneneyaṃ mahāvidyārājñī likhitavyā | bhagavān āha | śṛṇu mahābrāhmaṇa tvām ahaṃ vakṣye sarvasattvānukampayā |

[42] yena sattvāḥ sukhino bhonti mucyante karmasaṃkaṭāt | vyādhitānāṃ ca mokṣārthaṃ strīnāṃ garbhasamudbhavam || 1 ||

bhaviṣyati ca sattvānāṃ dāridryavraṇarohaṇam |
upavāsoṣito bhūtvā nakṣatre puṣyasaṃmate || 2 ||

buddhapūjāparo bhūtvā cittam utpādya bodhaye |
karuṇāmreḍitacittena maitryā cāpi samanvitaḥ || 3 ||

hitādhānaparaś cāpi sarvasattveṣu nityaśaḥ |
snātvā candanakarpūraiḥ sakastūryodakena ca || 4 ||

śucivastrāṇi prāvṛtya dhūpitāni ca dhūpanaiḥ |
tato maṇḍalakaṃ kṛtvā mṛdgomayasamanvitam || 5 ||

pūrṇakumbhāṃś ca catvāraḥ pañcamaṃ madhyamaṇḍale |
puṣpadhūpāś ca gandhāś ca dātavyātra mahārhāḥ || 6 ||

dhūpanaṃ candanaṃ caiva spṛkkāgaru tathaiva ca |
pañcaśarkarās turuṣkāś ca dātavyāni vidhānataḥ || 7 ||

nānāvidhāni puṣpāni yathākālaṃ yathāvidhi |
sarvapuṣpaphalair bījair gandhaiś cāpi sumaṇḍitān || 8 ||

ghṛtamākṣikadugdhaiś ca pāvakaiḥ pāyasādibhiḥ |
pūrayed balikumbhāṃś ca lakṣaṇāḍhyān sumaṅgalān || 9 ||

sthāpayec caturo dikṣu pañcamaṃ madhyamaṇḍale |
sthāpanīyāḥ śarāvāś ca koṇeṣu gandhapūritāḥ || 10 ||

catvāraḥ kīlakāś cāpi khādirā dṛḍhaveṣṭitāḥ |
pañcaraṅgena sūtreṇa veṣṭayitvā vicakṣaṇaḥ || 11 ||

samabhāgena māpyaitān nikhanyān maṇḍalād bahiḥ |
evaṃ kṛte likhed vipra yad icchet siddhim ātmanaḥ || 12 ||

śuklabhojanabhuktena likhitavyaṃ sukhaiṣiṇā |
paṭe vā vastrabhūrje vānyatra vā yatra kutracit || 13 ||

likhet strīṣu putrārthī samyag gorocanena vai |
madhye ca dārakaṃ kuryāt sarvālaṃkāravibhūṣitam || 14 ||

ratnapūrṇaṃ tathā pātraṃ vāmahastena dhārayet |
kāryaḥ padme niṣaṇṇo 'sau praphullitavibhūṣite || 15 ||

maṇihārasuvarṇaṃ ca nānāratnaṃ viśeṣataḥ |
durdharṣāś cāpi kartavyāś catuḥkoṇeṣu parvatāḥ || 16 ||

evaṃ likhet prayatnena yad icchej jīvituṃ sukham |
kuṅkumena likhet vāpi puruṣānāṃ tu viśeṣataḥ || 17 ||

tasyepsitāni kāryāṇi sidhyante nātra saṃśayaḥ |
nānārūpāś ca kartavyā mudrācihnāś ca padminī || 18 ||

dve padme athavā trīṇi catvāri pañca vā likhet |
padmānāṃ ca tathā kuryāt kesarāṇi samantataḥ || 19 ||

supuṣpitaṃ padmaṃ kurvīta sadaṇḍaṃ paṭṭabaddhakam |
triśūlaṃ padmaṃ kurvītāṣṭakoṇaṃ paṭṭabaddhakam || 20 ||

saparaśuṃ tathā padmam aṣṭapattraṃ samantataḥ |
sakhaḍgaṃ padmaṃ kurvīta sa padmaṃ sitam eva ca || 21 ||

śaṅkhaṃ padme tathā kuryāt sarvatra vidhivistaram iti |
sarvatra vidhicihnāni kārayed vicakṣaṇaḥ || 22 ||

varjayed bālarūpāṇi yatra cittaṃ praduṣyati |
devarūpaṃ ca kartavyaṃ nānālaṃkārabhūṣitam || 23 ||

bhikṣuṃ vajradharaṃ kuryād duṣṭatarjanatatparam |
caturaś ca mahārājñaś catuḥpārśveṣu saṃlikhet || 24 ||

brāhmaṇe īśvaro lekhyaḥ kṣatriyeṣu maheśvaraḥ |
śūdreṣu sadā saumyaṃ cakrasvāminam ālikhet || 25 ||

vaiśyeṣu vaiśravaṇam indraṃ caiva sureśvaram |
dārake sadā lekhyaḥ prajāpatir mahāmatiḥ || 26 ||

śyāmavarṇā bhaved yā tu raudraṃ tasyāḥ samālikhet |
gaurāyā rūpasaṃpannaṃ likhen nityaṃ yaśasvinam || 27 ||

sthūlāyāṃ māṇibhadraś ca likhitavyaḥ prayatnataḥ |
kṛṣāyāṃ pūrṇabhadras tu mayā hy uktaṃ svayambhuvā || 28 ||

gurviṇyāś ca mahākālaṃ likhec ca brahmadevatām |
anyāṃś cāpi yathāpūrvaṃ vidhinoktān samālikhet || 29 ||

likhitvaivaṃ prayatnena vidhidṛṣṭena karmaṇā |
dhārayet satataṃ kaṇṭhe bhadrakaṃ tasya bhaviṣyati || 30 ||

jvālāgraṃ cintāmaṇiṃ kuryād vajrāgre padmasaṃsthitam |
padmasya kesare pāśaṃ cakraṃ cāpi tathā param || 31 ||

vajraṃ padme samālikhya mudgaraṃ padmasaṃsthitam |
śaktiṃ likhet tathā padme yathā vidhiṣu dṛśyate || 32 ||

jvālāgrā maṇayaḥ sarve visphuliṅgasamākulāḥ |
paṭṭabaddhāś ca kartavyā yathā vidhiṣu kīrtitāḥ || 33 ||

nāgāś ca phaṇinaḥ kāryā maṇijvālā navaśīrṣāḥ |
te 'pi sarve prayatnena hṛdi vajrapratiṣṭhitāḥ || 34 ||

pārthivānāṃ balaṃ nityaṃ sārthavāhaṃ likhed budhaḥ |
vidyādharāṇāṃ ca sarveṣāṃ vidyādevīṃ samālikhet || 35 ||

candrasūryau sanakṣatrau rāhuketugrahāṣṭakam |
likhec ca ṣaṇḍapaṇḍānāṃ putralābho bhaviṣyati || 36 ||

niścayād vidhinālikhya sarvasiddhir bhaviṣyati |
tasmāt sarvaprayatnena dhārayen matimān naraḥ || 37 ||

[43] sarvasiddhikaraṃ hy etan maṅgalyaṃ pāpanāśanam | prāpnoti paramaṃ sthānaṃ svayambhūvacanaṃ yathā || 38 ||

loke 'smin paramaṃ saukhyaṃ paraloke sukhaṃ param |
trayastriṃśabhavanādau sthānaṃ tasya surālayam || 39 ||

jambudvīpe śubhe ramye viśiṣṭe kulasaṃmate |
kṣatriyeṣu viśiṣṭeṣu brāhmaṇeṣu viśeṣataḥ || 40 ||

janma tasya mahātmasya vidyā sukhaṃ ca nityaśaḥ |
sarvabuddhair na śakyaṃ hi puṇyaskandhaṃ prakīrtitum || 41 ||

yat puṇyaṃ samavāpnoti pratisarādhārako naraḥ |
narakadvārāḥ pithitāḥ sarvasvargadvārā apāvṛtāḥ || 42 ||

sukhasaṃpattisaṃpanno bhaviṣyati mahāmatiḥ |
buddhāś ca bodhisattvāś ca āśvāsayanti ca nityaśaḥ || 43 ||

kāyena sukhasaṃpanno balena mahatā bhavet |
yathāpi tad vai jinendroktaṃ cakravartī bhaviṣyati || 44 ||

āśvāsanaṃ nṛdevānāṃ trāsanaṃ duṣṭacetasām |
bhaviṣyaty acireṇāsau yasya vidyā subhāṣitā || 45 ||

nāsau hanyati śastreṇa na viṣeṇa na cāgninā |
nākālamaraṇaṃ cāsya dūre gacchanti pāpakāḥ || 46 ||

darśanāt sparśanāc caiva śravaṇād eva sarvataḥ |
bhūtagrahavivādāś ca udakāgnibhayaṃ tathā || 47 ||

mṛgā vyāḍāhayo nāgā vyādhayaś ca sudāruṇāḥ |
te sarve na bhaviṣyanti yeṣāṃ vidyā subhāṣitā || 48 ||

sarvathā sarvamārais tu śṛṇu vakṣyāmi tattvataḥ |
pūjanīyā bhaviṣyanti sarvasattvottamā hi te || 49 ||

mahāvidyārājasyāyaṃ mahāpratisarasya kalpaḥ samāptaḥ |

[44] athāto vidyādharasya rakṣāvidhānakalpaṃ vyākhyāsyāmi sarvasattvānukampayā |

yena rakṣāvidhānena mahāsiddhir bhaviṣyati |
yatra tatra kṛtā rakṣā bhavaty avadhyo na saṃśayaḥ || 1 ||

nirbhayaṃ nirjvaraṃ caiva sarvagrahanivāraṇam |
nakṣatrānukūlaṃ ca karmasaṃkalachedanam || 2 ||

durbhuktaṃ durlaṅghitaṃ caiva sarvaśatrugaṇaiḥ kṛtam |
duḥprekṣitaṃ durlikhitaṃ kākhordā ye ca dāruṇāḥ || 3 ||

cūrṇamantrakṛtaṃ caiva viṣabhuktaṃ tathā garam |
sarve tasya praśāmyanti rakṣāṃ dhārayate 'tra yaḥ || 4 ||

pratyaṅgirā vipacyante yo vidyāṃ samatikramet |
paracakrā dāruṇā ye 'pi pratyamitrā mahābhayāḥ || 5 ||

sarve te pralayaṃ yānti pratisarāśāpatarjitāḥ |
buddhā rakṣanti sarvajñā bodhisattvāś ca sūratāḥ || 6 ||

rakṣanti pratyekabuddhāḥ śrāvakāś ca mahātapāḥ |
anye ca bahuvidhā bhūyo devā nāgā maharddhikāḥ || 7 ||

rakṣāṃ kurvanti tasyeme asmin yuktasya nityaśaḥ |
asyāḥ śravaṇamātreṇa vidyārakṣā anuttarā || 8 ||

nirbhayaṃ bhavati sarvatra ity evaṃ munir abravīt |
duḥsvapnā duṣkṛtā ye ca upasargā ye ca dāruṇāḥ || 9 ||

vyādhispṛṣṭā mahārogair ye grastā rājayakṣmaṇā |
anye ca bahuvidhā rogā gaṇḍalūtā vicarcikāḥ || 10 ||

ītayo dāruṇā ye ca grasante mānuṣīṃ prajām |
manuṣyāṇāṃ vināśārthaṃ hiṃsakāḥ paramadāruṇāḥ || 11 ||

sarve te vinaśyanti rakṣā yatra mahābalā |
anena kṛtarakṣas tu vadhyaprāpto 'pi mucyate || 12 ||

yadi grastaḥ kālapāśena nītaś cāpi yamālayam |
tasya āyur vivardheta pratisarālikhanād api || 13 ||

parikṣīṇāyuṣo yas tu saptāhamṛta eva ca |
yāval likhitamātreṇa rakṣā eṣā anuttarā || 14 ||

athavā śravaṇamātreṇa kṛtarakṣāvidhānataḥ |
sarvasvastiṃ avāpnoti sukhaṃ jīvati īpsayā || 15 ||

aṣṭaṣaṣṭisahasrāṇi koṭīniyutaśatāni ca |
trāyastriṃśāś ca ye devāḥ sarve śakrapurogamāḥ || 16 ||

rakṣārthaṃ tasya sattvasya pṛṣṭhataḥ samupasthitāḥ |
catvāro lokapālāś ca vajrapāṇir mahābalaḥ || 17 ||

vidyākulaśataiḥ sārdhaṃ rakṣāṃ kurvanti nityaśaḥ |
somaḥ sumanāḥ sūryabrahmaviṣṇumaheśvarāḥ || 18 ||

yamaś ca māṇibhadraś ca baladevo mahābalaḥ |
pūrṇabhadro mahāvīro hārītī ca saputrikā || 19 ||

pañcālaḥ pāñcikaś caiva kārttikeyo gaṇeśvaraḥ |
śrīr api ca mahādevī vaiśravaṇaś ca sarasvatī || 20 ||

śaṅkhinī puṣpadantī ca tathaivaikajaṭāpi ca |
dhanyā etā mahāyakṣā rakṣāṃ kurvanti nityaśaḥ || 21 ||

ṣaṇḍānāṃ putrajananaṃ garbhasthānavivardhanam |
rakṣeyaṃ mahatī tasya yāvaj jīvaṃ bhaviṣyati || 22 ||

puruṣāṇāṃ jayadā nityaṃ yuddhe saṃgrāmabhairave |
anena varadā bhonti devatā dharmaniścitāḥ || 23 ||

athavā pāpavināśe tu likhanād eva mucyate |
tathāgatā vilokayanti bodhisattvās tathaiva ca || 24 ||

yaśaś ca vardhate tasya puṇyam āyuś ca vardhate |
dhanadhānyasamṛddhiś ca bhaviṣyati na saṃśayaḥ || 25 ||

sukhaṃ svapiti medhāvī sukhaṃ ca prativibudhyate |
adhṛṣyaḥ sarvaśtrūṇāṃ sarvabhūtagaṇair api || 26 ||

saṃgrāme vartamānasya jayo bhavati nityaśaḥ |
vidyāyāṃ sādhyamānāyām iyaṃ rakṣā anuttarā || 27 ||

sukhaṃ ca sādhayed vidyāṃ vighno 'sya na bhaviṣyati |
sidhyanti sarvakalpāś ca praviṣṭaḥ sarvamaṇḍale || 28 ||

kṣipraṃ ca samayajño 'sau bhavet sarvatra jātiṣu |
vaiśvāsiko bhavet tatra jinānāṃ guhyadhāraṇe || 29 ||

sarvamaṅgalasaṃpūrṇaḥ sarvasiddhimanorathaḥ |
anayā likhitamātreṇa sarvasaukhyaṃ samṛdhyati || 30 ||

sukhaṃ kālakriyāṃ kṛtvā bhavet svargaparāyaṇaḥ |
vivāde kalahe caiva vigrahe paramadāruṇe || 31 ||

sarvabhayavinirmukto jinoktaṃ vacanaṃ yathā |
sa nityaṃ jātismaro bhoti jātau jātau na saṃśayaḥ || 32 ||

rājāno vaśagās tasya sāntaḥpuramahājanāḥ |
sa mānyaś ca bhaven nityaṃ sādhubhir lokasaṃmataiḥ || 33 ||

sarveṣāṃ ca priyo bhavati ye devā ye ca mānuṣāḥ |
rakṣāṃ tasya kariṣyanti divārātrau na saṃśayaḥ || 34 ||

[45] atra mantrapadāḥ siddhāḥ samyaksaṃbuddhabhāṣitāḥ |

namo buddhāya | namo dharmāya | namaḥ saṃghāya | namo bhagavate śākyamunaye mahākāruṇikāya tathāgatāyārhate samyaksaṃbuddhāya | namas tebhyaḥ samyaksaṃbuddhebhyaḥ |

bhāvenaitān namaskṛtya buddhaśāsanavṛddhaye |
aham idānīṃ saṃpravakṣyāmi sarvasattvānukampayā || 1 ||

imāṃ vidyāṃ mahātejāṃ mahābalaparākramām |
yasyāṃ bhāṣitamātrāyāṃ munīnāṃ vajrāsane || 2 ||

mārāś ca mārakāyāś ca grahāḥ sarvavināyakāḥ |
vighnāś ca santi ye kecit tatkṣaṇād vilayaṃ gatāḥ || 3 ||

[46] tadyathā |

oṃ giri 2 | giriṇi | girivati | guṇavati | ākāśavati | ākāśaśuddhe | pāpavigate | ākāśe | gaganatale | ākāśavicāriṇi | jvalitaśikhare | maṇimauktikakhacitamaulidhare | sukeśe | suvaktre | sunetre | suvarṇe | suvarṇagaure | atīte | anutpanne | anāgate | pratyutpanne | namaḥ sarveṣāṃ buddhānāṃ jvalitatejasām | buddhe | subuddhe | bhagavati | surakṣaṇi | sukṣame | suprabhe | sudame | sudānte | vare | bhagavati | bhadravati | bhadre | subhadre | vimale | jayabhadre | pracaṇḍe | caṇḍe | vajracaṇḍe | mahācaṇḍe | ghori | gandhāri | gauri | caṇḍāli | mātaṅgi | varcasi | sumati | pukkasi | śavari | śāvari | śaṅkari | dramiḍi | drāmiḍi | raudriṇi | sarvārthasādhani | hana 2 sarvaśatrūṇām | daha 2 sarvaduṣṭānāṃ pretapiśācaḍākinīnāṃ manuṣyāmanuṣyāṇām | paca 2 hṛdayaṃ vidhvaṃsaya jīvitaṃ sarvaduṣṭagrahāṇām | nāśaya 2 sarvapāpāni me bhagavati | rakṣa 2 māṃ sarvasattvānāṃ ca sarvatra sarvabhayopadravebhyaḥ | sarvaduṣṭānāṃ bandhanaṃ kuru | sarvakilbiṣanāśani | mārtaṇḍe | mṛtyudaṇḍanivāraṇi | mānadaṇḍe | mānini | mahāmānini | cale | ciṭi 2 | viṭi 2 | niṭi 2 | niṭini | tuṭe | ghoriṇi | vīriṇi | pravarasamare | caṇḍāli | mātaṅgi | rundhasi | sarasi | varcasi | sumati | pukkasi | śavari | śāvari | śaṅkari | dramiḍi | drāmiḍi | dahani | pacani | mardani | sarale 2 | saralambhe | hīnamadhyotkṛṣṭavidāriṇi | vidhāriṇi | mahile 2 | mahāmahile | nigaḍe | nigaḍabhañje | matte | mattini | dānte | cakre | cakravākini | jvale 2 | jvāle 2 | jvalini | śavari | śāvari | sarvavyādhiharaṇi | cūḍi 2 | cūḍini 2 | nimi 2 | nimindhari | trilokajanani | trilokālokakari | traidhātukavyavalokani | vajraparaśupāśamudgarakhaḍgaśaṅkhacakratriśūlacintāmaṇimahāvidyādhāriṇi | rakṣa 2 māṃ sarvasattvānāṃ ca sarvatra sarvasthānagataṃ sarvaduṣṭabhayebhyaḥ sarvamanuṣyāmanuṣyabhayebhyaḥ sarvavyādhibhyaḥ | vajre | vajravati | vajrapāṇidhare | hili 2 | mili 2 | kili 2 | cili 2 | sili 2 | vara 2 | varade | sarvatra jayalabdhe svāhā | pāpavidāriṇi svāhā | sarvavyādhiharaṇi svāhā | sarvatra bhayaharaṇi svāhā | svastir bhavatu mama sarvasattvānāṃ ca svāhā | śānti svāhā | puṣṭi svāhā | jayatu jaye | jayavati | jaya | vimale | vipule svāhā | sarvatathāgatamūrte svāhā | oṃ bhūri 2 | vajravati | tathāgatahṛdayapūraṇi | saṃdhāraṇi | bala 2 | jayavidye hūṃ 2 phaṭ 2 svāhā |

[47] yasya kasyacin mahābrāhmaṇa anayā tathāgatamūrtyā vidyāmantrapadadhāraṇyā rakṣā kṛtā paritrāṇaṃ parigrahaḥ paripālanaṃ śāntiḥ svastyayanaṃ kṛtaṃ bhavet tasya parikṣīṇam āyuḥ punar eva vivardhate | suciraṃ sukhaṃ ca jīvati | smṛtisaṃpannaś ca bhavati | uccāraṇamātreṇa vā vajrāvamārjanena vākālamaraṇān mahāvyādhibhyaś ca parimucyate | sarvarogāś cāsya praśāmyanti | dairghyaglānyam avamārjanamātreṇa praśamaṃ gacchati | dine dine svādhyāyaṃ kuryān mahāprājño bhavati | tejobalavīryapratibhānasaṃpanno bhavati | sarvapāpakarmāvaraṇāni cāsya niyatavedanīyāni niravaśeṣaṃ parikṣayaṃ yāsyanti | sarvabuddhabodhisattvadevanāgayakṣādīni cāsya ojobalavīryaṃ kāye prakṣepsyanti | mahāprītibahulo bhaviṣyati | antaśo mahābrāhmaṇa iyaṃ mahāvidyāmantrapadarakṣā tiryagyonigatānām api mṛgapakṣiṇāṃ karṇapuṭe nipatiṣyati te sarve 'vaivartikā bhaviṣyanty anuttarāyāṃ samyaksaṃbodhau | kaḥ punar vādo ya imāṃ mahāpratisarāṃ dhāraṇīṃ śrāddhaḥ kulaputro vā kuladuhitā vā bhikṣur vā bhikṣuṇī vā upāsako vā upāsikā vā rājā vā rājaputro vā brāhmaṇo vā kṣatriyo vā tadanyo vā yaḥ kaścit sakṛc chroṣyati śrutvā ca mahatyā śraddhayā gauraveṇādhyāśayena likhiṣyati likhāpayiṣyati dhārayiṣyati vācayiṣyati tīvreṇa manasā bhāvayiṣyati parebhyaś ca vistareṇa saṃprakāśayiṣyati tasya mahābrāhmaṇa aṣṭāv akālamaraṇāni sarvathā na pratikāṅkṣitavyāni | na cāsya kāye mahāvyādhayo bhaviṣyanti | na cāsya śarīre 'gnir na viṣaṃ na śastraṃ na garaṃ na kākhordakiraṇaṃ na mantrakarma na cūrṇayogo na cāṅgaśūlaṃ na jvaro na śiro 'rtir vā | ekāhikadvaitīyakatraitīyakacāturthakasaptāhikā vā jvarāḥ kāye na kramiṣyanti | sa smṛta eva sukhaṃ svapiti | smṛta eva vibudhyate | mahāparinirvāṇalābhī bhaviṣyati | sakṛt sahadharmeṇa mahati mahaiśvaryaṃ cādhigacchati | yatra yatropapadyate tatra tatra jātau jātau jātismaro bhaviṣyati | sarvasattvānāṃ ca priyo bhaviṣyati | vandanīyaś ca bhaviṣyati | sarvanarakatiryagyonigatigahanapretopapattibhyaś ca parimukto bhaviṣyati | yathā cārkamaṇḍalaṃ sarvasattvānāṃ tathā raśmyeva bhāsakaro bhaviṣyati | yathā candramaṇḍalam amṛtena prabhavatāṃ sarvasattvānāṃ kāyaṃ prahlādayati tathā dharmāmṛtena sarvasattvānāṃ cittasaṃtānāni prahlādayiṣyati | sarvaduṣṭayakṣarākṣasabhūtapretapiśācāpasmāraḍākinīgrahavighnavināyakādayaḥ sarve 'sya mahāpratisaravidyārājaprabhāvena na śaktā viheṭhanāṃ kartum | upasaṃkramatāṃ ca teṣām ayaṃ mahāvidyārājā smartavyā | tatas te sarvaduṣṭacittā vidyādharasya vaśyā ājñāśravaṇavidheyā bhavanti | asyā evānubhāvena yad uta mahāpratisarāvidyārājñyā na cāsya śatrubhayaṃ bhaviṣyati | anatikramaṇīyaś ca bhaviṣyati sarvaśatrugaṇai rājarājamahāmātyair brāhmaṇagṛhapatibhiś ca | antaśo 'pi ca vadhyārho vadhakapuruṣair ucchritāny api śastrāṇi khaṇḍakhaṇḍaṃ gacchanti pāṃsumayānīva viśīryante | tasmiṃś ca samaye sarvadharmā asyāmukhībhaviṣyanti | mahac cāsya smṛtibalaṃ bhaviṣyati |

[48] rakṣoghnaṃ paramaṃ hy etat pavitraṃ pāpanāśanam | śrīkaraṃ dhīkaraṃ cāpi sarvaguṇavivardhanam || 1 ||

sarvamaṅgalakarī hy eṣā sarvāmaṅgalanāśanī |
susvapnadarśanī cāpi duḥsvapnasya vināśanī || 2 ||

strīpuṃsayoḥ parā rakṣā vidyeyaṃ hi mahābalā |
aṭavīkāntāradurgeṣu nityaṃ muñcati tatkṣaṇāt || 3 ||

sarvakāmāṃś ca labhate saṃbuddhavacanaṃ yathā |
patha utpatham āpanna etāṃ vidyām anusmaret || 4 ||

panthānaṃ labhate śīghraṃ bhojanaṃ pānam uttamam |
kāyena manasā vācā yat kṛtaṃ pūrvajanmasu || 5 ||

aśubhaṃ bahuvidhaṃ kiṃcit tat sarvaṃ kṣapayiṣyati |
smaraṇād dhāraṇāc caiva udgrahāl lekhanād api || 6 ||

paṭhanād vācanāc caiva japanāt paradeśanāt |
bhaviṣyaty acireṇāsau sarvadharmagatiṃgataḥ || 7 ||

evaṃ hi dharmarase prāpte pāpā gacchanti saṃkṣayam |
sidhyante sarvakāryāṇi manasā yad yad īpsitam || 8 ||

sarvamṛtyubhayeṣv eṣā trāṇaṃ tasya bhaviṣyati |
rājāgnir udakaṃ caiva vidyud vā taskaro 'pi vā || 9 ||

yuddhasaṃgrāmakalahā daṃṣṭriṇo ye ca dāruṇāḥ |
te sarve pralayaṃ yānti vidyāyā lakṣajāpataḥ || 10 ||

vidyemāṃ paramāṃ siddhāṃ sarvabuddhehi deśitām |
kīrtamānā na sīdanti bodhisaṃbhārapūraye || 11 ||

sarveṣu caiva sthāneṣu imāṃ vidyāṃ prayojayet |
yāni cecchanti kāryāṇi svaparārthaprasiddhaye || 12 ||

sidhyanty ayatnatas tāni vidyāto nātra saṃśayaḥ |

[49] idānīṃ sampravakṣyāmi āturāṇāṃ cikitsanam | caturaśraṃ maṇḍalaṃ kuryān mṛdgomayasamanvitam || 1 ||

pañcaraṅgikacūrṇena citrayen maṇḍalaṃ śubham |
caturaḥ pūrṇakumbhāṃś ca sthāpayed vidhinā budhaḥ || 2 ||

puṣpāṇy avakiret tatra dhūpayed dhūpam uttamam |
balikarma ca kurvīta mahāsāhasrapramardanam || 3 ||

pūrvavad gandhapuṣpāṃś ca dadyāc cātra vidhānavit |
catasras tīrikāḥ sthāpyāḥ sarvāś ca paṭṭabaddhikāḥ || 4 ||

snāpayitvāturaṃ paścāc chucivastrasamāvṛtam |
śubhagandhānuliptāṅgaṃ praveśayen madhyamaṇḍalam || 5 ||

pūrvāmukhaṃ niṣādyainaṃ vidyām etām udāharet |
saptaśo japtayā cāsya rakṣāṃ kuryād vicakṣaṇaḥ || 6 ||

āturasya tato 'rthāya vārāṃś cāpy ekaviṃśati |
udāhared imāṃ vidyāṃ sarvarogopaśāntaye || 7 ||

bhūyaś ca sapta vārān vai balikumbhasumantritam |
paścān nivedayen mantrī balipuṣpān yathāvidhi || 8 ||

ity evaṃ dakṣiṇe pārśve kṣipeta sapta eva tu |
paścimāyāṃ ca saptaiva uttarāyāṃ tathā diśi || 9 ||

adha ūrdhvaṃ tu saptaiva kṛtā rakṣā bhaviṣyati |
evaṃ kṛte dvijaśreṣṭha sarvaduḥkhāt pramucyate || 10 ||

eṣā rakṣā samākhyātā śākyasiṃhena tāyinā |
nāsty asyāḥ parā kācid rakṣāvidyā tridhātuke || 11 ||

[50] na tasya mṛtyur na jarā na rogo

na cāpriyaṃ nāpi ca viprayogaḥ |
yasyeyaṃ vidyā subhāṣitātmā
bhaviṣyati mṛtyugaṇena pūjitaḥ || 1 ||

yamo 'pi tasya varadharmarājā
kariṣyate pūjāṃ sagauraveṇa |
kathayiṣyate devapuraṃ hi gaccha
kṣaṇikaṃ mamedaṃ narakaṃ kariṣyasi || 2 ||

tato vimānaiś ca bahuprakārair
maharddhiko yāti surālayaṃ śubham |
evaṃ hy asau kiṃnarayakṣarākṣasaiḥ
saṃpūjitas tatra sadā bhaviṣyati || 3 ||

[51] vajrapāṇiś ca yakṣendra indraś caiva śacīpatiḥ | hārītī pāñcikaś caiva lokapālā maharddhikāḥ || 1 ||

candrasūryau sanakṣatrau ye grahāḥ paramadāruṇāḥ |
te ca sarve mahānāgā devatā ṛṣayas tathā || 2 ||

asurā garuḍā gandharvāḥ kiṃnarāś ca mahoragāḥ |
nityānubaddhā rakṣārthaṃ yasya vidyā mahābalā || 3 ||

likhitāṃ dhārayet prājño bāhau baddhvā maharddhikām |
mahatīṃ labhate pūjāṃ saṃpadaṃ cāpi nityaśaḥ || 4 ||

[52] idam avocad bhagavān āttamanās te ca bhikṣavas te ca bodhisattvāḥ sā ca sarvāvatī parṣat sadevamānuṣāsuragandharvaś ca loko bhagavato bhāṣitam abhyanandann iti |

mahāpratisarāyā mahāvidyārājñyā rakṣāvidhānakalpo vidyādharasyāyaṃ samāptaḥ |