Mīnanātha: Smaradīpikā

Header

This file is an html transformation of sa_mInanAtha-smaradIpikA.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Oliver Hellwig

Contribution: Oliver Hellwig

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from minsmaru.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Minanatha: Smaradipika

Based on the edition included in: Kamakunjalata,
Benares : The Chowkhamba Sanskrit Series Office, 1967.

Input by Oliver Hellwig (hellwig7@gmx.de), Berlin, 2001/02

Der digitalisierte Text kann in jedem Rahmen ohne
Einschraenkungen genutzt werden. Allerdings sollte ein
Hinweis auf den Einleser enthalten sein.

Revisions:


Text

harakopānalenaiva bhasmībhūyākarot smaraḥ /
arddhaṃ nārīśarīraṃ hi yaś ca tasmai namo 'stu te // MinSd_1 //

samyag ārādhitaḥ kāmaḥ sugandhikusumādibhiḥ /
vidadhāti varastrīṇāṃ mānagranthivimocanam // MinSd_2 //

smaran nirjitya rudreṇa paścād uddīpitaḥ smaraḥ /
tena tannāmadheyena nirmitā smaradīpikā // MinSd_3 //

anekakāmaśāstrāṇāṃ sāram ākṛṣya yatnataḥ /
bālavyutpattaye strīṇāṃ cittasantoṣaṇāya ca /
prabodhāya varastrīṇāṃ tuṣṭyai ratisukhāya ca // MinSd_4 //

gargeṇābhāṣitāṃ samyag vakṣyāmi smaradīpikām /
yasya vijñānamātreṇa mūrkho 'pi ratiraṅgadhīḥ // MinSd_5 //

bālikā taruṇī prauḍhā vṛddhā ceti viśeṣataḥ /
jñātavyo hy anvitaḥ kāmo dhruvaṃ śṛṅgāram icchatā // MinSd_6 //

kāmaśāstrasya tattvajñā jāyante sundarīpriyāḥ /
kāmaśāstram ajānanto ramante paśuvat striyam // MinSd_7 //

nānānibandhaiḥ suratopacāraiḥ krīḍāsukhaṃ janmaphalaṃ narāṇām /
kiṃ saurabheyīśatamadhyavartī vṛṣo 'pi saṃbhogasukhaṃ na bhuṅkte // MinSd_8 //

svanārīrakṣaṇaṃ puṃsāṃ paranāryanurañjanam /
bandhabhedeṅgitajñānam etat phalam udāhṛtam // MinSd_9 //

yena saṃvatsaro dṛṣṭaḥ sakṛt kāmaḥ susevitaḥ /
tena sarvam idaṃ dṛṣṭaṃ punar āvartitaṃ jagat // MinSd_10 //

prathamaṃ lakṣaṇaṃ puṃsāṃ strīṇāṃ ca tadanantaram /
dhvajasya lakṣaṇaṃ proktaṃ bhagalakṣaṇasaṃyutam // MinSd_11 //

kāmasthānāni saṃlakṣya punaḥ samyakpracālanam /
punaḥ ṣoḍaśa bandhāś ca tathaivādhomukhāś ca ṣaṭ // MinSd_12 //

dvau bandhau sundarīṇāṃ ca paścān mukharataṃ tathā /
bāhyaṃ rataṃ tataḥ kuryād rataṃ deśaviśeṣajam // MinSd_13 //

iṅgitasya parijñānaṃ dūtyāś ca tadanantaram /
tathāṣṭanāyikāyāś ca mantrauṣadhisutodayaḥ // MinSd_14 //

śaśo mṛgo vṛṣaś caiva caturthas tu hayas tathā /
kathayāmi kramāt puṃsām etaj jāticatuṣṭayam // MinSd_15 //

mṛducapalasuśīlaḥ komalāṅgaḥ suveṣaḥ sakalaguṇanidhānaṃ satyavādī śaśo 'sau // MinSd_16 //

vadati madhuravāṇīṃ nṛtyagītānuraktaḥ /
dvijasuragurubhakto bandhuyukto dhanāḍhyaḥ // MinSd_17 //

strījito gāyanaś caiva nārīsattvaparaḥ sukhī /
ṣaḍaṅgulo bhaven meḍhraḥ śrīmāṃś ca śaśako mataḥ // MinSd_18 //

vadati madhuravāṇīṃ raktanetraḥ suśīlaḥ calamatiratibhīruḥ śīghragāmī mṛgo 'sau // MinSd_19 //

udarakaṭikṛśaḥ syād dīrghabimbādharauṣṭho daśanavadanadīrgho dīrghabāhuḥ pratāpī // MinSd_20 //

alpabhug dhārmikaś caiva satyavādī priyaṃvadaḥ /
aṣṭāṅgulo bhaven meḍhro rūpayukto mṛgo mataḥ // MinSd_21 //

vṛṣo yathā udarakaṭikṛśāsyaḥ śīghragāmī natāṃsaḥ kanakaruciradehaḥ kaṣṭavādī vṛṣo 'sau // MinSd_22 //

vyasanakṛpaṇabuddhiḥ strīvaśaḥ strīvilāso bahuguṇabahutejāḥ dīrghanetro 'bhimānī // MinSd_23 //

upakāraparo nityaṃ strīvaśī śleṣmalas tathā /
lubdhaś ca kṛpaṇaś caiva mithyāvādī ca nirbhayaḥ /
daśāṅgulaśarīras tu medasvī vṛṣabho mataḥ // MinSd_24 //

hayo yathā udarakaṭikṛśāsyo dīrghakaṇṭhādharoṣṭhaḥ /
daśanavadananetraṃ tasya dīrgho 'pi nābhiḥ // MinSd_25 //

lubdhaś ca kṛpaṇaś caiva mithyāvādī ca nirbhayaḥ // MinSd_26 //

dvādaśāṅgulameḍhras tu kuśalo 'pi hayo mataḥ // MinSd_27 //

iti puruṣalakṣaṇāni catvāri // MinSd_28 //

atha strīṇāṃ jāticatuṣṭayaprakaraṇam /
padminī citriṇī caiva śaṅkhinī hastinī tathā /
pratyekaṃ ca varastrīṇāṃ khyātaṃ jāticatuṣṭayam // MinSd_29 //

padminī yathā bhavati kamalanetrā nāsikād ūrdhvarandhrā aviralakucayugmā dīrghakeśā kṛśāṅgī // MinSd_30 //

mṛdugamanasuśīlā nṛtyagītānuraktā sakalaguṇasuveṣā padminī padmagandhā // MinSd_31 //

śaśivadanā bimbauṣṭhī tanvī tāmranakhī tathā /
mandagā lajjitā śyāmā raktaprāntavilocanā // MinSd_32 //

gāyanī suratāḍhyā ca pārāvatakalasvanā /
svalpāhārā sukeśī ca padmagandhā ca padminī // MinSd_33 //

citriṇī yathā bhavati vipulakeśā nātidīrghā na kharvā tilakusumasunāsā snigdhadehotpalākṣī // MinSd_34 //

kaṭhinaghanakucāḍhyā sundarī bandhaśīlā nikhilaguṇavicitrā citriṇī citraveṣā // MinSd_35 //

gaurāṅgī tyaktalajjā ca bāhyasaṃbhogasaṃratā /
uttānaśāyinī coṣṇā pārāvatakalasvanā // MinSd_36 //

snigdhāṅgī māṃsagandhā ca svalpakāmā kṛśodarī /
dhūrtā gurunitambā ca citriṇī śrīphalastanī // MinSd_37 //

dīrghākṛtidīrghasuvarṇanetrā dīrghādharā dīrghanitambabimbā /
leṣātapālaṅkṛtakaṇṭhadeśā puṃsaikacittā khalu śaṅkhinī syāt // MinSd_38 //

śobhanā komalā coṣṇā dīrghā dīrghaśiroruhā /
mṛdvaṅgī kṣāragandhā ca nātisthūlā na durbalā // MinSd_39 //

gaurāṅgī tīkṣṇanāsā ca pīnastanī vicakṣaṇā /
viśālajaghanā krūrā suratāḍhyā ca śaṅkhinī // MinSd_40 //

hastinī yathā sthūlākṛtiḥ sthūlapayodharā ca sthūlādharā sthūlanitambabimbā /
kāmotsukā gāḍharatipriyā ca madhye ca puṣṭā kariṇī matā ca // MinSd_41 //

sthūlā kaṭhinakucā krūrā nātyuṣṇā nātiśītalā /
gaurāṅgī kṣīṇanāsā ca pīnastanavilakṣaṇā // MinSd_42 //

viśālajaghanā krūrā phullanāsātiśītalā /
kharvā ca kharvanāsā ca bahulomā ca kāmukī // MinSd_43 //

madagandhatanur nityaṃ mattamātaṅgagāminī /
lubdhā pīnastanī kruddhā hastinī sā prakīrtitā // MinSd_44 //

padminī pikavāṇī ca snigdhavāṇī ca citriṇī /
śaṅkhinī krūravāṇī ca meghavāṇī ca hastinī // MinSd_45 //

padminī pādaśobhā ca keśaśobhā ca citriṇī /
śaṅkhinī mukhaśobhā ca kaṭiśobhā ca hastinī // MinSd_46 //

padminī padmagandhā ca kṣīragandhā ca citriṇī /
śaṅkhinī mīnagandhā ca madagandhā ca hastinī // MinSd_47 //

padminī padmanidrā ca dīrghanidrā ca citriṇī /
śaṅkhinī ghoranidrā ca gajanidrā ca hastinī // MinSd_48 //

padminī padmabandhena nāgabandhena citriṇī /
śaṅkhinī mīnabandhena gajabandhena hastinī // MinSd_49 //

padminī svalpabhogā ca laghubhogā ca citriṇī /
śaṅkhinī bahubhogā ca gajabhogā ca hastinī // MinSd_50 //

śaśakaḥ padminīṃ caiva citriṇīṃ ca mṛgas tathā // MinSd_51 //

śaṅkhinīṃ vṛṣabhaś caiva hastinīṃ tu hayas tathā /
ramate tulyabhāvena tadā samarataṃ bhavet // MinSd_52 //

uccanīcātinīcaṃ ca tathātyuccaṃ ca varjitam // MinSd_53 //

khyātaṃ samarataṃ caiva tad virahaty anyathā striyaḥ // MinSd_54 //

iti strīṇāṃ jāticatuṣṭayam /
atha dhvajalakṣaṇaprakaraṇam /
musalaṃ raṅgavīraṃ ca dvividhaṃ dhvajalakṣaṇam /
sthūlaṃ musalam ity āhur dīrghaṃ tad raṅgavīrakam // MinSd_55 //

nātihrasvaṃ nātidīrghaṃ sthūlaṃ sthūlāntikaṃ varam /
kṣatraśīrṣe prasannaṃ ca liṅgāni syuḥ śubhāni ṣaṭ // MinSd_56 //

atha bhagalakṣaṇaprakaraṇam /
kūrmapṛṣṭhā gajaskandhā padmanābhisamā tathā /
alomā mṛduvistīrṇā ṣaḍ ete subhagā bhagāḥ // MinSd_57 //

śītalaṃ coṣṇam atyuṣṇaṃ gojihvāsadṛśaṃ kharam /
ity uktaṃ kāmaśāstrajñair bhagacihnacatuṣṭayam // MinSd_58 //

śītalaṃ sukhadaṃ proktam uṣṇaṃ ca madhyamaṃ smṛtam /
atyuṣṇam asukhaṃ caiva kharaṃ prāṇaharaṃ smṛtam // MinSd_59 //

atha kāmacālanaprakaraṇam /
aṅguṣṭhe caraṇe gulphe bhage nābhau kuce hṛdi /
kakṣe kaṇṭhe 'dhare netre kapole ca śrutāv api /
śīrṣe sarvaśarīre tu vaset kāmas tithikramāt // MinSd_60 //

savye puṃsaḥ striyo vāme kṛṣṇe śukle viparyayaḥ /
ūrddhvaṃ pratipadādau ca kṛṣṇe cādhaḥ pracakṣate // MinSd_61 //

evaṃ caiva vaset kāmaḥ sthāne caiva viśeṣataḥ /
pāde jaṅghe ūrudeśe stane kakṣe gale śrutau // MinSd_62 //

nakhakṣataṃ pradātavyaṃ bhage nābhau ca mardanam /
gaṇḍe netre lalāṭe ca cumbanaṃ kāmukair iha /
hṛdaye tāḍanaṃ hastād dantenādharapīḍanam // MinSd_63 //

ātmāsyenduśaradvisaptatithayaḥ khyātaṃ nalinyā rate paulastyābdhirasāṣṭabhāskaratithau prītā bhavec citriṇī /
rudrānaṅgagaṇeśaśambhutithayaḥ syuḥ śaṅkhinībhuktaye śeṣāḥ syuḥ suratotsaveṣu kariṇāṃ jātāṃ striyaḥ prītaye // MinSd_64 //

aṅguṣṭhe caraṇe ca gulphanicaye jānudvaye bāstike nābhau vakṣasi kakṣayor nigaditā kaṇṭhe kapole 'dhare /
netre karṇayuge lalāṭaphalake dhautaṃ ca vāmabhruvām ūrdhvādhaścalanakrameṇa tithayaś cāndrīkalāpakṣaye // MinSd_65 //

sīmante nayane 'dhare ca galake kakṣātaṭe cūcuke nābhau śroṇitaṭe manobhavagṛhe jaṅghātaṭe piṇḍake /
gulphe pādatale tadaṅgulitale 'ṅguṣṭhe ca tiṣṭhaty asau vṛddhakṣīṇasamaṃ tadā śaśikalāpakṣadvaye yoṣitām // MinSd_66 //

maulau kuntalakarṣaṇaṃ nayanayor ācumbanaṃ gaṇḍayoḥ dantenādharapīḍanaṃ hṛdi hatim muṣṭyā ca nābhau śanaiḥ /
kakṣākaṇṭhakapolamaṇḍalakucaśroṇīṣu deyā nakhāḥ sīmante śikharaṃ nakhair urasijau gṛhṇīta gāḍhaṃ tataḥ // MinSd_67 //

kurvāṇo viratiṃ manobhavagṛhe mātaṅgalīlāyitaṃ jānvaṅguṣṭhapadorugulphahananaṃ cānyonyataḥ kāminām /
ity evaṃ gaditaṃ pradeśakalanād indoḥ kalāropaṇaṃ kartavyaṃ ca narais tu strīṣu rabhasād uktaḥ prabodhādhikaḥ // MinSd_68 //

iti kāmukasaṃghātaiḥ kartavyaṃ kāmacālanam /
dravaty anena kāmo hi ghṛtabhāṇḍam ivāgninā // MinSd_69 //

āliṅganaṃ cumbanaṃ ca dantakṣatanakhakṣate /
mardanaṃ nakhacāṭuś cādharapānaṃ kucagrahaḥ // MinSd_70 //

cumbanaṃ saṃpraharaṇaṃ nārīkṣobhaṇam eva ca /
etad bāhyarataṃ kuryāt kāmaprakaṭahetave // MinSd_71 //

adhare gaṇḍayor bhāle kapole galake hṛdi /
stane ca kakṣayor haste nābhimūle bhagasthale // MinSd_72 //

kukṣau jaghanayor mūle hṛdayor netrayor mukhe /
kaṭyāṃ ca cumbanaṃ dantakṣataṃ netre tu varjitam // MinSd_73 //

bhage mardanam āpūrya tato maithunam ācaret /
kṛtvā vivastrāṃ kāntāṃ tu meḍhraṃ tatra praveśayet // MinSd_74 //

vakṣasā stanayugmaṃ tu sampīḍya bāhubandhanam /
anyonyaṃ dṛḍham ākramya kuryād āliṅganaṃ striyaḥ // MinSd_75 //

rasikena rasajñena satataṃ ratim icchatā /
gāḍham āliṅganaṃ deyaṃ tatsakhyā hy anurāgataḥ // MinSd_76 //

gale vakṣaḥsthale kukṣau kaṇṭhapārśve bhage tathā /
jaghanorunitambeṣu pṛṣṭhe haste śiraḥsu ca // MinSd_77 //

kaṇṭhamūle kapole ca nakhakṣatam athācaret // MinSd_78 //

kakṣākaṇṭhakapoleṣu nābhiśroṇikucau tathā /
bhagaskandhau karṇamūlau trayodaśa nakhālayaḥ // MinSd_79 //

sthāneṣv eteṣu kukṣau ca nakhacāṭuṃ samācaret /
romāñcahetusukhadaṃ madanoddīpanaṃ matam // MinSd_80 //

itthaṃ ca manmathotpanne keliṃ kuryāt tathaiva ca /
stanayor yugayoś caiva sanābhikabhagasthale // MinSd_81 //

jaghanorunitambeṣu kāmuko muhur arpayet // MinSd_82 //

bhujayoḥ stanayoś caiva bhage nābhau tathaiva ca /
ṣaṭsu sthāneṣu vidhinā mardanaṃ parikīrtitam // MinSd_83 //

kakṣākaṇṭhakapoleṣu nābhau śroṇyāṃ payodhare /
karṇamūle tathā skandhe cumbanaṃ dvādaśasthale // MinSd_84 //

gaṇḍauṣṭhaṃ ca tathā vaktraṃ kakṣā nābhir bhagas tathā /
kucau ca bāhumūlaṃ ca dvādaśaitāni cumbanam // MinSd_85 //

gaṇḍau netre tathā vaktraṃ kakṣā nābhir bhagas tathā /
kucau ca bāhumūlaṃ ca sthānāny etāni cumbane // MinSd_86 //

adharauṣṭhe ca sampīḍya nāyako nāyikādharam /
pūrṇacandranibhaṃ peyān nāryāś ca sarasaṃ mukham // MinSd_87 //

payodharauṣṭhajihvāyā dvayor eva kucāgrayoḥ /
pañcasthānasya vai pānaṃ kuryāt kṛśavicakṣaṇaḥ // MinSd_88 //

oṣṭhena cauṣṭhagrahaṇapūrvakaṃ keśakarṣaṇam /
śiraḥpradeśe kṛtvā tām upaviṣṭāṃ ca kārayet // MinSd_89 //

yathā kokilaśabdaḥ syād yathā pārāvatadhvaniḥ /
yathā haṃsamayūrādeḥ kalarāvaṃ tathā caret // MinSd_90 //

muṣṭāmuṣṭinitambe ca kuryāc caiva parasparam /
upahastenābalāyās tāḍayej jaghanadvaye // MinSd_91 //

bhagagarbhasya madhye tu nāḍikā dhvajarūpiṇī /
pūrṇā kāmajalair nityaṃ vāmasthā mṛdupīvarā /
marditā cāṅgulībhyāṃ tu janayet kāmajaṃ jalam // MinSd_92 //

tatra ekaviṃśatiprakāraḥ /

teṣāṃ nāmāni kākapadaḥ viparītakaḥ nāgarikaḥ ratipāśaḥ keyūraḥ priyatoṣaṇaṃ samapadaḥ ekapadaḥ ūrdhvasaṃpuṭaḥ saṃpuṭakaḥ manmathapriyaḥ ratisundaraḥ urupīḍanaḥ smaracakraṃ nāgapāśakaḥ gaganakaḥ vaṃśadārakaḥ kanakakṣayaḥ nāgaraḥ kuliśanāmakaḥ kāmasundara iti /
yathākramaṃ teṣāṃ lakṣaṇāny apy āha /
strīpādau skandhayugmasthau kṣiptvā dhvajaṃ bhagaṃ laghu /
kāmayet kāmuko nārīṃ bandhaḥ kākapado hi saḥ // MinSd_93 //

pādam ekaṃ kare dhṛtvā dvitīyaṃ skandhasaṃsthitam /
nārīṃ kāmayate kāmī bandhaḥ syād viparītakaḥ // MinSd_94 //

ūrumūlopari nyasya yoṣidūruṃ naro yadi /
grīvāṃ dhṛtvā karābhyāṃ tu bandho nāgariko mataḥ // MinSd_95 //

pīḍayed ūruyugmena kāmukaṃ yadi kāminī /
ratipāśas tadā khyātaḥ kāminīnāṃ manoharaḥ // MinSd_96 //

strīṇāṃ jaṅghāntarāviṣṭo gāḍhāliṅgya ca sundarīm /
ramate vihvalaḥ kāmī bandhaḥ keyūrasaṃjñakaḥ // MinSd_97 //

narīpādau svahastena hṛdaye dhārayed yadi /
stanārpitakaraḥ kāmī kāmayet priyatoṣaṇam // MinSd_98 //

yoṣitpādau hṛdi nyasya karābhyāṃ dhārayet kucau /
yatheṣṭaṃ tāḍayed yonau bandhaḥ samapadaḥ smṛtaḥ // MinSd_99 //

pādam ekaṃ kare dhṛtvā dvitīyaṃ skandhasaṃsthitam /
stanārpitakaraḥ kāmī bandhas tv ekapado hi saḥ // MinSd_100 //

samprasārya striyāḥ pādau śayyārpitakaphoṇikaḥ /
bhage liṅgasya saṃyogād ramate sampuṭo hi saḥ // MinSd_101 //

strīpādau saralīkṛtya bhūmau kuñcitajānukaḥ /
stanalagno ramet kāmī bandhaḥ sampuṭako mataḥ // MinSd_102 //

svajaṅghādvayabāhye ca vā yoṣitpadadvayam /
stanau dhṛtvā ramet kāmī bandhaḥ syān manmathapriyaḥ // MinSd_103 //

nārīpādadvayaṃ kāmī dhārayet kucamaṇḍale /
dhṛtvā kaṇṭhaṃ ramen nārīṃ bandho 'yaṃ ratisundaraḥ // MinSd_104 //

striyā ūruyugaṃ dhṛtvā karābhyāṃ pīḍayet punaḥ /
kuryāc ca nirbhayāṃ kāmī bandhaḥ syād ūrupīḍanaḥ // MinSd_105 //

dhṛtvā vāmakareṇoruṃ pādaṃ cāpi śiraḥsthitam /
ramate sudṛḍhaḥ kāmī smaracakraṃ prakīrtitam // MinSd_106 //

svajānudvayamadhyābhyāṃ hastābhyāṃ dhārayet striyam /
ramen niḥśaṅkitaḥ kāmī bandhaḥ syān nāgapāśakaḥ // MinSd_107 //

samāśliṣya yadā kāntaḥ kāminyā jaghanadvayam /
ūrdhvagaṃ ramate dorbhyāṃ bandho gaganakaḥ smṛtaḥ // MinSd_108 //

nārīpādadvayaṃ caiva skandhe yaḥ parivartanam /
kṛtvā kānto ramed āśu bandho 'yaṃ vaṃśadārakaḥ // MinSd_109 //

mukhaṃ mukhe yadā bāhyaṃ bāhye jaṅghe 'pi jaṅghayoḥ /
vakṣo vakṣaḥsthale dattvā bhavet sa kanakakṣayaḥ // MinSd_110 //

sundarīṃ ca ramet kāntaḥ kaṭyāsaktabhujadvayām /
hṛdi tatkāntahastāṃ ca bandho 'yaṃ nāgaro mataḥ // MinSd_111 //

strīpādadvayam āliṅgya vimukhākṣiptaliṅgakaḥ /
yonim āpīḍayet kāmī bandhaḥ kuliśanāmakaḥ // MinSd_112 //

svajaṅghādvayabāhyena dhārayet kucamaṇḍalam /
dhṛtvā kaṇṭhaṃ ramet kāmī bandhaḥ syāt kāmasundaraḥ // MinSd_113 //

ityādikaṇṭhavinyāsād gāḍhaṃ sampādayet sukham /
tasmād vidagdhasaṃghātaiḥ kāryā bandhāḥ prayatnataḥ // MinSd_114 //

striyam ānatapūrvāṅgīṃ pādāhitakaradvayām /
dhṛtodaro ramet kāmī bandho 'yaṃ paśunāmakaḥ // MinSd_115 //

pādālīḍhastanīṃ nārīm utkṣiptajaghanāṃ yadi /
kāntaḥ kāmayate paścāt kathitas tv ekabandhakaḥ // MinSd_116 //

uddhṛtya pādam ekaṃ tu bhuvi saṃsthāpya cāparam /
kuḍyāśritāṃ ramet kāntāṃ bandhas traivikramo mataḥ // MinSd_117 //

hṛdi saṃsthāpya pādaikaṃ bāhubhyāṃ veṣṭayed yadi /
kāntaḥ kuḍyāśritāṃ nārīṃ bandho veṣṭanako mataḥ // MinSd_118 //

nārījānudvayaṃ dhṛtvā ātmajānudvayopari /
kuḍyāśritāṃ ramet kāntāṃ bandho dolādināmakaḥ // MinSd_119 //

nārībāhudvayaṃ nyasya svīyabāhudvaye tathā /
grīvāṃ dhṛtvā ramet kāmī bandho dolāyitaḥ smṛtaḥ // MinSd_120 //

kuḍyāśritāṃ ramet kāntāṃ kaṇṭhāsaktakaradvayām /
pādābhyāṃ madhyam āveṣṭya bandhaḥ prālambako mataḥ // MinSd_121 //

striyāḥ pādadvayaṃ kāntaḥ kāntasyorudvayopari /
kaṭim ālolayed āśu bandho 'yaṃ haṃsalīlakaḥ // MinSd_122 //

liṅgoparisthitā nārī bhūmau dattvā karadvayam /
hṛdaye dattahastā ca bandho līlāsano mataḥ // MinSd_123 //

viparītarate nārīm ṛtusnātāṃ na gurviṇīm /
yojayet kāmaśāstrajñaḥ sadyo bhuktavatīṃ tathā // MinSd_124 //

bhage niḥkṣiptajihvāgro vilolaṃ cumbati priyaḥ /
tathaiva ramaṇasyāpi nārī liṅgaṃ prakarṣati // MinSd_125 //

madhyadeśabhavā nāryo nakhadantapade ratāḥ /
cumbāghātaratā nāryas tathā madhyamadeśajāḥ // MinSd_126 //

adhomukharatāś caiva keśagrāheṣu sindhujāḥ /
nānārataratā nāryas tathā siṃhaladeśajāḥ // MinSd_127 //

cumbanāliṅgane raktās tathā kṛtrimaliṅgakaiḥ /
mahārāṣṭre ratā rāmāḥ strīrājye kośaleṣu ca // MinSd_128 //

kṣatāghātāṃśukākṣepais tathā kṛtrimaliṅgakaiḥ /
dhvajavṛṣaṇalubdhāś ca rāmāḥ kārṇāṭadeśajāḥ // MinSd_129 //

cumbakeśagrahaiś caiva jihvāvakṣojamardanaiḥ /
vṛṣaṇais tāḍanenāṅge ratā drāviḍadeśajāḥ // MinSd_130 //

nitāntarasikā bandhe cumbanāliṅganādiṣu /
lubdhāś cādharapāneṣu na tu lāvaṇyavigrahāḥ // MinSd_131 //

tīrthayātrābhilubdhāś ca gauḍavaṅgāṅganāḥ kila /
niḥsahā mardanāghāte nepālāḥ kāmarūpajāḥ // MinSd_132 //

strīṇāṃ viṣayasātmyaṃ ca jñātvā maithunam ācaret /
samāne sukhasampattir anyathā vai dviṣanti tāḥ // MinSd_133 //

mṛduhrasvadhvajo yatra priyo 'śakto drutacyutiḥ /
yatra strīṇāṃ ca kāṭhinyaṃ tatra nīcarato bhavet // MinSd_134 //

nāryo nīcaratodvignā dviṣanti puruṣaṃ kṣaṇāt /
śrūyate caiva karṇāṭe kāntayā nihataḥ patiḥ // MinSd_135 //

aṅgulīnāṃ praveśais tu tathā kṛtrimaliṅgakaiḥ /
mṛduhrasvadhvajaiḥ kāmī ramet strītoṣahetave // MinSd_136 //

atha prāsaṅgikaṃ kanyāparīkṣaṇaprakaraṇam /
idānīṃ yad ahaṃ vakṣye kanyāyāḥ lakṣaṇaṃ tataḥ /
nirūpya lakṣaṇādīṃs tāṃ paritaḥ svīyasampadam // MinSd_138 //

na kṛṣṇā nātigaurāṅgī tanvī mṛduvacās tathā /
na kharvā nātidīrghā ca suvaktrā cārulocanā // MinSd_139 //

kambugrīvā ca mṛdvaṅgī śyāmarukthodarī tu yā /
alpanidrālpabhoktrī ca samāṅgī nimnanāsikā // MinSd_140 //

āraktā sutarāṃ netre nakhe dantacchade 'pi ca /
padmaraktādicihnaṃ ca pāṇau pāde viśeṣataḥ // MinSd_141 //

samadantā guruśroṇī bimbauṣṭhī ca sugāyanī /
bhavet kanyā praśaṃsyā sā dharmakāmārthasiddhaye // MinSd_142 //

bhūmau pādakaniṣṭhā vānāmikā vārpayed yugam /
kanyā sā varjanīyā ca saivopapatikā matā // MinSd_143 //

kanyā sā puṃścalī kharvā yā syāc chabalamadhyamā /
pīvarā karkaśāṅgī ca piṅganetrā kace jaṭā // MinSd_144 //

dīrghanetrā dīrghavaktrā kharvā paruṣavādinī /
jaṅghāyām uttaroṣṭhe ca bibhratī lomasaṃcayam // MinSd_145 //

karoti yadi vā nityaṃ bhojanaṃ vipulaṃ bahu /
nimnagrīvā nimnakaṇṭhā bahukeśī sulocanā // MinSd_146 //

gaṇḍakūpe hasantī ca dantapaṅktyā tu danturā /
sā vijñair varjanīyā ca sukhaiśvaryasamīhayā // MinSd_147 //

tad yathā kuladvayaṃ cāpi vininditā strī yaśovibhūtiṃ ca tiraskaroti /
nimagnacandreva niśāsamānā prayāti naivādaratāṃ pṛthivyām // MinSd_148 //

sevanaṃ yoṣitāṃ kuryān matvā doṣabalābalam /
bālāyogyātirūḍhānām ṛtuyogavibhāgataḥ // MinSd_149 //

bālā ca taruṇī prauḍhā vṛddhā bhavati nāyikā /
ebhiḥ prakārair vikhyātā yuvatī nāgarī sadā // MinSd_150 //

bāleti gīyate nārī yāvat ṣoḍaśavatsaram /
tasmāt paraṃ ca yogyā sā yāvad viṃśativatsaram // MinSd_151 //

vidvadbhiḥ sarvajagati taruṇīty abhidhīyate /
tadūrdhvam atirūḍhā syād yāvat pañcāśataṃ punaḥ // MinSd_152 //

vṛddhā tataḥ paraṃ jñeyā suratotsavavarjitā /
prīṇāti bālā mālādyais taruṇī vastradānataḥ // MinSd_153 //

premavākyādibhiḥ prauḍhā vṛddhā ca dṛḍhatāḍanāt /
phalatāmbūlavāsobhir bālā vaśyā bhaven nṛṇām // MinSd_154 //

vividhābharaṇaiḥ snehais taruṇī vaśavartinī /
gāḍhāliṅganacumbanaiś ca atirūḍhās tu yoṣitaḥ // MinSd_155 //

gauravair madhurālāpair bhaved vṛddhā priyaṃvadā /
tathā kusumadharmiṇyaḥ striyo vṛddhaparigrahāḥ // MinSd_156 //

upakrāmanti viśvāsād dviṣanti puruṣaṃ kṣaṇāt /
nidāghaśarador bālā sevyā viṣayiṇāṃ bhavet // MinSd_157 //

hemante śiśire yogyā prauḍhā varṣāvasantayoḥ /
satataṃ sevyamānāpi bālā vardhayate balam // MinSd_158 //

kṣemaṃ nayati yogyā strī vṛddhā prakurute jarām /
utsāhahāniṃ vṛddhā strī diśed rogakṣayādikam // MinSd_159 //

bālā ca prāṇadā proktā taruṇī prāṇahāriṇī /
prauḍhā karoti vṛddhatvaṃ vṛddhā maraṇam ādiśet // MinSd_160 //

āsīne lālayed bālāṃ taruṇīṃ śayane tathā /
utthāne tv atirūḍhāṃ ca lālanaṃ trividhaṃ matam // MinSd_161 //

adhvaklāntā ṛtusnātā prathamajvaritā tathā /
madhupānaprasannā ca nartitā virahī tathā // MinSd_162 //

ṣaṇmāsagarbhiṇī māsaprasūtā navaraṅgiṇī /
etā vahanti sutarāṃ striyo na suratotsavam // MinSd_163 //

āliṅganavihīnaṃ tu yo vetti suratotsavam /
paśor iva bhavet tasya siddhiḥ svārthaikasiddhaye // MinSd_164 //

āliṅgacumbane daṃśo bhagastanavimardanam /
nakhadānaṃ ca ghātaś ca grahaṇaṃ kucakeśayoḥ // MinSd_165 //

karoti cinmayaṃ hāsyaṃ jihvākaṇṭhādharagrahaḥ /
etad daśaprabhedaṃ hi kṣaraṇasya prakīrtitam // MinSd_166 //

nārīṇāṃ mohanaṃ tāvad yāvan notkaṇṭhitā priyā /
anyathā tatsukhocchitir aśītārkakarād iva // MinSd_167 //

śītkāraṃ cātha huṃkāraṃ hasitaṃ ca trapākṣayaḥ /
prasvinnavadanaṃ caiva vikāro 'tha bhagasya ca // MinSd_168 //

buddhvā caitāni liṅgāni yoṣitāṃ surate budhaḥ /
tayā tulyasukhaṃ vāñchann anurāgaṃ samācaret // MinSd_169 //

puṣpaṃ mālyaṃ suvarṇaṃ ca rājataṃ taruṇīsukham /
taruṇīrahite kānte vyarthaṃ deśaviceṣṭitam // MinSd_170 //

daivād yadi kadācid dhi vicchedaḥ kramaśas tadā /
daśamīṃ manmathāvasthāṃ prāpnoty eva na saṃśayaḥ // MinSd_171 //

abhilāṣaś cintanaṃ cānusmṛtir guṇakīrtanam /
unmādo vipralāpaś ca udvego vyādhir aṣṭamaḥ // MinSd_172 //

jaratā maraṇaṃ ceti daśāvasthā manobhuvaḥ /
pramadānāṃ narāṇāṃ ca smaronmathitacetasām // MinSd_173 //

lakṣayitveṅgitaṃ strīṇāṃ hṛdi vijñaḥ pravartate /
satyaṃ vallabhatāṃ yāti sumadhyānāṃ ca yoṣitām // MinSd_174 //

vijñaḥ sādhyāṃ yatnasādhyāṃ vacasā caiva sādhayet /
sādhanaṃ kaṭhinaṃ strīṇāṃ durnirūpyā bhavanti tāḥ // MinSd_175 //

prākāśīṃ bāhumūlasya kakṣodarakucasya ca /
bālāliṅganamokṣaṃ ca kavarīmocanaṃ tathā // MinSd_176 //

svīyāṅgāvayavasyaiva nirantaravilokanam /
aśrupāto 'ṅgulīmardaśleṣmotsargaṃ muhurmuhuḥ // MinSd_177 //

kāntasya rūpasaubhāgyasaṃkrīḍāguṇasampadām /
saṃkīrtanaṃ mahollāsaḥ svāṅgabhadrāvamardanam // MinSd_178 //

śrutivartmāṅgulikṣepaḥ sasmite vadanekṣaṇe /
etāny aphalasādhyāni liṅgāni ca samunnayet // MinSd_179 //

vrīḍayālaṃkṛtā kāntā ūṣmārtā lobhavarjitā /
sādhyā liṅgarthavīryas tā asādhyā sā prakīrtitā // MinSd_180 //

yatnasādhyā sādhuvaktrī dhanahīnā pravāsinī /
sādhyeṅgitaviparyastā yatnasādhyā kuṭumbinī // MinSd_181 //

udyānotsavatīrtheṣu adhvavāṭīvaneṣu ca /
aniṣṭayuvatīsaṅge kṣetre pitṛgṛhe tathā // MinSd_182 //

devāgāre kuṭau caiva tathā vāpyādisevane /
naṭane gogṛhe caiva tathā bandhugṛhotsave /
rakṣitavyā sadā nāryaḥ sadbhir ātmaprayatnataḥ // MinSd_183 //

satyapradānair madhurair vacobhiḥ saṃrakṣitavyā taruṇī sadaiva /
arakṣitā cāpi kulasya nāśaṃ kuryāddhi vai bāhyajanānurāgāt // MinSd_184 //

agrāmyamaṇḍanaḥ prājñaḥ śuciḥ śrīmāṃś ca gāyanaḥ /
narmagoṣṭhīpraviṣṭaś ca ṣaḍguṇo nāgaro mataḥ // MinSd_185 //

tyāgī vivekī kuśalaḥ kulīnaḥ kalābhivijñaḥ sumatir dhanāḍhyaḥ /
bhavakṣamaḥ sarvasahaḥ sukhī ca śrīmān suśīlaḥ sa hi nāyakaḥ syāt // MinSd_186 //

rajakī mālinī dhātrī yoginī prativeśinī /
sakhī gopālikā ceṭī nāpitā vidhavā naṭī // MinSd_187 //

sairandhrī kanyakā caiva daivajñā dūtikā matā /
vicitrābharaṇā dakṣā parijñātapareṅgitā // MinSd_188 //

pravīṇā sthirabhāvā ca pragalbhā dūtikā matā /
dūtī niyujyate kārye bahubhāṣāvibhūṣitā // MinSd_189 //

roṣānurūpakopā yā anunītā ca tuṣyati /
lakṣyate sā bhṛśaṃ nāthaguṇahāryamanojñayā // MinSd_190 //

aharahar anurāgā dūtikāṃ preṣya pūrvaṃ sarabhasam upayāti kvāpi saṃketadeśe /
na mīlati khalu yasyā vallabho daivayogān nigadati bharatas tāṃ nāyikāṃ vipralabdhām // MinSd_191 //

yasyā ratiguṇākṛṣṭaḥ patiḥ pārśve na muñcati /
vicitravibhramāsaktā sā syāt svādhīnabhartṛkā // MinSd_192 //

yā nityaṃ priyavicchede kāntasaundaryaceṣṭite /
dhyāyed ekamanā bhūtvā syāt sā virahiṇī matā // MinSd_193 //

uddāmamanmathaśarajvaravepamānā romāñcakarṇakusumaṃ kuśalaṃ vahantī /
niḥśaṅkinī vrajati yā priyasaṃgamāya sā nāyikā khalu bhaved abhisāriketi // MinSd_194 //

yā nirlajjā kṛtā gāḍhaṃ madena madanena ca /
abhiyāti priyaṃ sābhisārikā kathitā budhaiḥ // MinSd_195 //

ajñānān na gato yasyāḥ saṃketam ucitapriyaḥ /
tadanāgamasaṃtaptā khaṇḍitā sā prakīrtitā // MinSd_196 //

nirasto manyunā kāntaḥ samartho hi yayā punaḥ /
avasthitā vinā tena kupitā kathitā budhaiḥ // MinSd_197 //

bhaved vāsakasajjā sā dūtīdvāreṇa nirjane /
niścityāgamanaṃ bhartur dvārekṣaṇaparāyaṇā // MinSd_198 //

durvāradāruṇamanobhavayogam āpya paryākulākalitamānasamudvahantīm /
durvāramanmathaśarajvaravepamānām utkaṇṭhitāṃ vadati tāṃ bharataḥ kavīndraḥ // MinSd_199 //

priyaikavartinī coṣṇā dhāvatyunmādinī tathā /
tatraivāvasthite kānte virahotkaṇṭhitā matā // MinSd_200 //

asādhyāyāḥ sukhaṃ siddhiḥ sādhyāyāś cānurañjanam /
svecchayā vardhate samyakkāmaśāstraprayojanam // MinSd_201 //

atha śuddhaṃ tathāśuddhaṃ samāsāditatatkriyaḥ /
mantro gurumukhāl labdhaḥ sidhyaty atra na saṃśayaḥ // MinSd_202 //

tricāmuṇḍe iti padaṃ tataḥ kvanu kvanu smṛtam /
tataḥ padaṃ chanu chanu svakīyaṃ vaśam ānayet // MinSd_203 //

sādhyānāma dvitīyāntaṃ dattvā svāheti yojayet /
sāmānyenāmukīnāmajapaṃ kṛtvā vaśaṃ nayet // MinSd_204 //

hrīṃ svāheti mantreṇa sādhyānāmānvitena ca /
saptābhimantritaṃ puṣpaṃ yaiva gṛhṇāti sā vaśā // MinSd_205 //

kākajihvālipakṣau ca suvarṇamalam aśru ca /
raktaṃ rateś ca lepena vaśīkuryur manīṣiṇaḥ // MinSd_206 //

sambhogajaṃ vacābījaṃ jihvā cārkadalaṃ sitam /
saṃcūrṇyāñjitanetrāṇāṃ bhāryāpi vaśatāṃ nayet // MinSd_207 //

haritālaṃ manaḥśilā raktacandanam etat sarvaṃ cūrṇīkṛtya /
puṣpeṇa saha yasyāḥ śirasi dīyate sā paśuvad vaśyā bhavati /
pecakasya hṛdayaṃ kuṅkumena saha sampiṣya tilakaṃ kuryāt tena loko vaśyo bhavati // MinSd_208 //

aśvagandhā vacā kuṣṭhaṃ balā nāgabalā tathā /
māhiṣaṃ navanītaṃ ca gajapippalīsaṃyutam // MinSd_209 //

piṣṭvā teṣāṃ vilepena gāḍhīkaraṇam uttamam /
sampiṣṭaṃ chāgamūtreṇa śūkaśimbīsamudbhavam // MinSd_210 //

nūnaṃ tasya pralepena liṅgaṃ lauhopamaṃ bhavet /
nīlotpalasitāmbhojakesaraṃ madhu śarkarā // MinSd_211 //

amīṣāṃ nābhilepena ramate kāmukaś ciram /
kṣīreṇa kamalaṃ piṣṭvā salilaṃ guṭikākṛtam // MinSd_212 //

upasthe nihitaṃ kuryāt prakīrṇam api ca kvacit /
asthi kṛṣṇabiḍālasya dakṣiṇapārśvasambhavam // MinSd_213 //

baddhaṃ kaṭitaṭe bījaṃ vibandhaṃ kurute dhruvam /
saptaparṇasya bījaṃ hi stambhayec chukram ātmagam // MinSd_214 //

sitaśarapuṃṣāmūlaṃ pāradasahitaṃ kare dhṛtvā /
karañjabījaṃ madhyasthaṃ samūlaṃ bandhayed bījam // MinSd_215 //

ketakībhūmilatāsanamūlībandhavipakvaṃ kusumbhatailam /
pādatale lepenāvaśyaṃ bījastambhaṃ nayati puṃsām // MinSd_216 //

māhiṣadadhisahadevītilamadhusitapadmakesaraṃ militam /
cūrṇaṃ nābhivilepād vīryastambhaṃ karoty avaśyam // MinSd_217 //

bṛhatkarañjabījasthaṃ pāradaṃ padmaveṣṭitam /
mukhe kṣiptam idaṃ bījaṃ stambhayaty eva niścitam // MinSd_218 //

kuryād ādau paricchedaṃ mardanaṃ ca viśeṣataḥ /
saptāhaṃ bhāvayen māṣaṃ nistuṣaṃ vidalaṃ tataḥ // MinSd_219 //

nālikerodakenātha punas teṣāṃ ca bhāvanā /
tatpaścād ghanabhraṣṭaṃ ca bhakṣayet kṣīrasādhitam // MinSd_220 //

vadhūśatasahasrāṇi kāmī kāmayate tataḥ // MinSd_221 //

yas tūpānaham ākuñcya samānena niyojayet /
pādāṅguṣṭhena bhūmau tāṃ pīḍayet tu samāhitaḥ // MinSd_222 //

bhakṣayed athavā dagdhaiś campakīkadalīyutam /
atyagrabhāgasaṃyuktaḥ punā ṛddhiṃ prayacchati // MinSd_223 //

kallolinīkānanakandarādau duḥkhāśraye cārpitacittavṛttiḥ /
samṛddham ābaddham abhinnadhairyaḥ ślatho 'pi dīrghaṃ ramate rate // MinSd_224 //

pāradaṃ ṭaṅkanaṃ vyoṣā kākamācī tathā madhu /
kṣiptaliṅgaś ciraṃ nārīṃ drāvayed ramaṇaḥ sadā // MinSd_225 //

tumbīpatraṃ ca lodhraṃ ca samabhāgena lepayet /
bhagalepapradatte 'smin prasūtāpy akṣatā bhavet // MinSd_226 //

palāśodumbaraṃ cāpi tailaṃ kusumasambhavam /
madhunā yonisaṃlepād gāḍhīkaraṇam uttamam // MinSd_227 //

svīyeṣṭadevatāmantro japtaḥ svārtham ahiṃsakaḥ /
yathāvibhūtidānaṃ hi brahmacarye ca tiṣṭhati // MinSd_228 //

kṛtvādau tatra śuddhiṃ tu punaḥ kṣetre śubhekṣaṇe /
sūryodayapradoṣābhyāṃ viśeṣāc ca svayaṃ balī // MinSd_229 //

kṛtvā caikamanā vijño yadi bījaṃ vimuñcati /
sūte māsodaye nūnaṃ guṇavantaṃ yaśasvinam // MinSd_230 //