Lolimbarāja: Vaidyajīvana

Contents of VaiJiv

Header

This file is an html transformation of sa_lolimbarAja-vaidyajIvana.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Jürgen Hanneder and Thomas Schäfer

Contribution: Jürgen Hanneder

Date of this version: 2019-05-23

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none


Text

prathamo vilāsaḥ

prakṛtisubhagagātraṃ prītipātraṃ ramāyā
diśatu kim api dhāma śyāmalaṃ maṅgalaṃ vaḥ /
aruṇakamalalīlāṃ yasya pādau dadhāte
praṇataharajaṭālīgāṅgariṅgattaraṅge // VaiJiv_1.1

ratnaṃ vāmadṛśāṃ dṛśāṃ sukhakaraṃ śrīsaptaśṛṅgāspadaṃ
spaṣṭāṣṭādaśabāhu tad bhagavato bhargasya bhājyaṃ bhaje /
yadbhaktena mayā ghaṭastani ghaṭīmadhye samutpādyate
padyānāṃ śatam aṅganādharasudhāspardhāvidhānoddhuram // VaiJiv_1.2

divākaraprasādena rogyārogyasamīhayā /
samāsena vayaṃ kurmaḥ kāvyaṃ sad vaidyajīvanam // VaiJiv_1.3

tathāpi kriyate granthaḥ santi yady api durjanāḥ /
na hi dasyubhayāl loko dainyavān iva vartate // VaiJiv_1.4

yeṣāṃ na ceto lalanāsu lagnaṃ
magnaṃ na sāhityasudhāsamudre /
jñāsyanti te kiṃ mama ha prayāsān
andhā yathā vāravadhūvilāsān // VaiJiv_1.5

gadagañjanāya caturaiś carakādyair
munibhir nṛṇāṃ karuṇayā kathitaṃ yat /
akhilaṃ likhāmi khalu tasya rahasyaṃ
svakapolakalpitam ihāsti na kiñcit // VaiJiv_1.6

guror adhītākhilavaidyavidyaḥ
pīyūṣapāṇiḥ kuśalaḥ kriyāsu /
gataspṛho dhairyadharaḥ kṛpāluḥ
śuddho 'dhikārī bhiṣag īdṛśaḥ syāt // VaiJiv_1.7

ādau nidānavidhinā vidadhyād vyādhiniścayam /
tataḥ sādhyaṃ samīkṣeta paścād bhiṣag upācaret // VaiJiv_1.8

auṣadhaṃ mūḍhavaidyānāṃ tyajantu jvarapīḍitāḥ /
parasaṃsargasaṃsaktakalatram iva sādhavaḥ // VaiJiv_1.9

pathye sati gadārtasya kim auṣadhaniṣevaṇam /
pathye 'sati gadārtasya kim auṣadhaniṣevaṇam // VaiJiv_1.10

mahīndramahilātrapāpradapadāravinde tathā
payonidhipayastatī jaladharair upāttā yathā /
api prakṛtinīrasā nṛpabhiṣagbhir aṅgīkṛtā
bhaviṣyati sarasvatī rasavatī murāsāpateḥ // VaiJiv_1.11

iha gamiṣyati vaidyamatiḥ śramaṃ
prathamam eva punas tu mahāsukham /
priyatamasya mṛgākṣi samāgame
navakaragrahaṇā gṛhiṇī yathā // VaiJiv_1.12

yataḥ sarveṣu rogeṣu prāyaśo balavān jvaraḥ /
atas tasya pratīkāraṃ prathamaṃ kurmahe vayam // VaiJiv_1.13

devadārudhanāviśvabṛhatīdvayapācanam /
jvare pūrvaṃ pibec cāru payodharadharādhare // VaiJiv_1.14

chinnauṣadhāmbhodharadhanvayāsaiḥ
kirātatiktāmbudareṇuyāsaiḥ /
viśvāvṛṣāmbhodharadhanvayāsaiḥ
kvātho marutpittakaphajvareṣu // VaiJiv_1.15

uśīrakalaśīmahauṣadhakirātakāmbhodhara-
sthirābṛhatikādvayāmṛtalatātrikaṇṭaiḥ kṛtam /
kaṣāyakam amuṃ pibet pavanajajvaravyākulaḥ
pumān daśaśatacchadacchadamadagrasallocane // VaiJiv_1.16

pīyūṣalokapāñcālīcaraṇānāṃ kaṣāyakam /
pīyamānaḥ priye hanti hanumajjanakajvaram // VaiJiv_1.17

chinnodbhavāparpaṭavārivāha-
bhūnimbaśuṇṭhījanitaḥ kaṣāyaḥ /
samīrapittajvarajarjarāṇāṃ
karoti bhadraṃ khalu pañcabhadraḥ // VaiJiv_1.18

eka eva khalu pittakajvaraṃ
hanti parpaṭakṛtaḥ kaṣāyakaḥ /
candanodakamahauṣadhānvitaś
cet tadā kim u punar vicāraṇā // VaiJiv_1.19

drākṣāparpaṭarājavṛkṣakaṭukāmustābhayānāṃ jalaṃ
mūrcchāśoṣanidāghatṛṭpralapanabhrāntyādipittajvare /
duḥsparśapramadākirātakaṭukāsiṃhāsyareṇūdbhavaḥ
kvāthaḥ śarkarayānvito harati tṛḍdāhāsrapittajvarān // VaiJiv_1.20

aho kimarthaṃ bahavaḥ kaṣāyāḥ
parāśarādyair munibhir pradiṣṭāḥ /
chinnāśivāparpaṭatoyapānāt
pittajvaraḥ kiṃ na sarīsarīti // VaiJiv_1.21

jalajalajapayodareṇuviśvau-
ṣadhaśiśiraiḥ sahitaṃ ṣaḍaṅgam etat /
sapadi sukhakaraṃ sadā sadāha-
jvaratṛṣi yojyam idaṃ navajvare 'pi // VaiJiv_1.22

lohitacandanapadmakadhānya-
chinnaruhāpicumandakaṣāyaḥ /
pittakaphajvaradāhapipāsā-
vāntivināśahutāśaharaḥ syāt // VaiJiv_1.23

sahasradhautena ghṛtena kartur
abhyaṅgam oṣaḥ kṛśatāṃ bibharti /
anyāṅganāsaṃgamalālasasya
svīyeṣu dāreṣu yathābhilāṣaḥ // VaiJiv_1.24

tṛḍdāhamohāḥ praśamaṃ prayānti
nimbapravālotthitaphenalepāt /
yathā narāṇāṃ dhanināṃ dhanāni
samāgamād vāravilāsinīnām // VaiJiv_1.25

amalaiḥ kamalair athānilair
alasaiḥ puṣparasaiḥ samanvitaiḥ /
jalakelikathākutūhalair
api pittajvarajā rujo jayet // VaiJiv_1.26

śrīkhaṇḍamaṇḍitakalevaravallarīṇāṃ
muktāphalākulaviśālakucasthalīnām /
vaidagdhyamugdhavacasāṃ suvilāsinīnām
āliṅganaṃ sakaladāham apākaroti // VaiJiv_1.27

śayyā pallavapadmapattraracitā vāso vayasyaiḥ samaṃ
kāntāre kusumasphurattaruvare gānaṃ vipañcīyutam /
ālāpāś ca śukālikokilakṛtāḥ kāntāś ca kāntāḥ kathāḥ
vātāś cāmalavālakavyajanajā dāhaṃ nirākurvate // VaiJiv_1.28

ayi nitambini gāyanalālase
madhuravāṇi nikāmamadālase /
vapuṣi dāhayute vihitaṃ himaṃ
himahimāṃśujalair anulepanam // VaiJiv_1.29

śubhrābhravibhramadhare śaśāṅkakarasundare /
candanaiś carcite harmye svāpas tāpam apohati // VaiJiv_1.30

prāṇapreyasi mā pibantu puruṣāḥ pittajvaravyākulāḥ
nānāvallijalaṃ vilambitaphalaṃ pāne viṣādapradam /
tat taiḥ kiṃ kriyatāṃ cikitsakapate mugdhe sukhaṃ sevyatāṃ
sadyas tāpaharaḥ sudhādhikataraḥ kāntādharaḥ kevalam // VaiJiv_1.31

kāntākaṭākṣadagdhānāṃ vada vaidya kim auṣadham /
dṛḍham āliṅganaṃ pathyaṃ kvathaś cādharacumbanam // VaiJiv_1.32

pittajvare kiṃ rasaphāṇṭalepaiḥ
kiṃ vā kaṣāyair amṛtena vā kim /
peyaṃ priyāyā mukham ekam eva
lolimbarājena sadānubhūtam // VaiJiv_1.33

prātaḥ paryuṣitaṃ dhānyasalilaṃ sitayā yutam /
antardāhaṃ haret pītaṃ duḥkhaṃ durgārcanaṃ yathā // VaiJiv_1.34

pañcamūlyamṛtāmustāviśvabhūnimbasādhitaḥ /
kaṣāyaḥ śamayaty āśu vāyumāyubhavaṃ jvaram // VaiJiv_1.35

śṛṅgīkaṇākaṭphalapuṣkarāṇāṃ
kṣaudrānvitānāṃ vihito 'valehaḥ /
śvāsena kāsena yutaṃ balāsa-
jvaraṃ jayed atra na kāpi śaṅkā // VaiJiv_1.36

bhārṅgīguḍūcīghanadārusiṃhī-
śuṇṭhīkaṇāpuṣkarajaḥ kaṣāyaḥ /
jvaraṃ nihanti śvasanaṃ kṣiṇoti
kṣudhāṃ karoti praruciṃ tanoti // VaiJiv_1.37

mama dvayaṃ vismayam ātanoti
tiktākaṣāyo mukhatiktatāghnaḥ /
nipīḍitorojasarojakośā
yoṣā pramodaṃ pracuraṃ prayāti // VaiJiv_1.38

kvāthaḥ kaṭphalakaṭtṛṇābdadhanikāśṛṅgyugragandhābhayā-
bhārṅgīparpaṭaviśvadevatarujo bāhlīkamadhvanvitaḥ /
kāsaśvāsamukhāmayajvarabalaśleṣmaprakopāpahaḥ
tadvat komalakaṇṭhi kaṇṭhajanitāṃ pīḍāṃ ca jahrīyate // VaiJiv_1.39

aruciṃ dyati luṅgakesaraṃ
saghṛtaṃ saindhavacūrṇacarcitam /
rucim amburuhasya tanvi te
nayanaṃ khañjanagañjanaṃ yathā // VaiJiv_1.40

granthīndrajāmarapurākṛmiśatrubhārṅgī-
bhṛṅgītrikaṭvanalakaṭphalapauṣkarāṇām /
rāsnābhayābṛhatikādvayadīpyabhūta-
keśīkirātakavacācavikāvṛkīnām // VaiJiv_1.41

kvātho hanyāt saṃnipātān samagrān
buddhibhraṃśaṃ svedaśaityapralāpān /
śūlādhmānān vidradhiśleṣmavātān
vātavyādhīn sūtikānāṃ ca tadvat // VaiJiv_1.42

saṃnipātasya kālasya kaścid bhedo na vidyate /
cikitsako jayed yas tu tasmāt ko 'sti pratāpavān // VaiJiv_1.43

saṃnipātodadhau magnān uddhared yaḥ kṛpākaraḥ /
tasmai kiṃ kiṃ na deyaṃ syād vada kovidanandini // VaiJiv_1.44

tridoṣājagaragrastaṃ mocayed yaḥ sa vaidyarāṭ /
ātmāpi tasmai dātavyaḥ kiṃ punaḥ kanakādikam // VaiJiv_1.45

yaḥ śophaḥ śrutimūlajaḥ sa kaṭhinaḥ śānte tridoṣajvare
raktaṃ tatra jalaukayā pariharet sarpiḥ pibec cāturaḥ /
rāsnānāgaraluṅgamūlahutabhugdārvyagnimanthaiḥ samair
lepaḥ syād aravindavandyanayane śophavyathādhvaṃsanaḥ // VaiJiv_1.46

arkānantākirātāmaratarurasanāsindhuvārogragandhā-
tarkārīśigrupañcoṣaṇaghuṇadayitāmārkavāṇāṃ kaṣāyaḥ /
sadyas tīvrān tridoṣān apaharati dhanurmārutaṃ dantabandhaṃ
śaityaṃ gātreṣu gāḍhaṃ śvasanakasanakaṃ sūtikāvātarogān // VaiJiv_1.47

tiktātiktakaparpaṭāmṛtaśaṭīrāsnākaṇāpauṣkara-
trāyantībṛhatīsurauṣadhiśivāduḥsparśabhārṅgīkṛtaḥ /
kvātho nāśayati tridoṣanikaraṃ svāpaṃ divā jāgaraṃ
naktaṃ tṛṇmukhaśoṣadāhakasanaśvāsān aśeṣān api // VaiJiv_1.48

śūlāt pārśvaśiraḥsthitāt kasanataḥ śvāsāc ca jīrṇajvarān
muktaḥ syāt puruṣaḥ payaḥ paripiban pañcāṅghriṇā pācitam /
ekāsau guḍapippalī vijayate jīrṇajvarājīrṇaruk-
kṣunmāndyārucipāṇḍujantukasanaśvāsān kim anyauṣadhaiḥ // VaiJiv_1.49

jīrṇajvaraṃ kaphayutaṃ kaṇayā sametaś
chinnodbhavodbhavakaṣāyaka eva hanti /
rāmo daśāsyam iva rāma iva pralambaṃ
rāmo yathā samaramūrdhani kārtavīryam // VaiJiv_1.50

pañcamūlīkaṣāyasya sakṛṣṇasya niṣevaṇāt /
jīrṇajvaro kaphodbhūto vidadhāti palāyanam // VaiJiv_1.51

śaṭī śuṇṭhī reṇuḥ suratarur anantā bṛhatikā
ghanas tiktā tiktaṃ khalu navabhir ebhir viracitaḥ /
kaṣāyaḥ pīto 'yaṃ madhukaṇavimiśraḥ śamayati
tridoṣaṃ niḥśeṣaṃ viṣamam api jīrṇajvaram api // VaiJiv_1.52

vāsāpaṭolatriphalādrākṣāśamyākanimbajaḥ /
samadhuḥ sasitaḥ kvātho hanyād ekāhikajvaram // VaiJiv_1.53

tanvaṅgi gaṅgottaratīrabhūmau
mamāra hā ko 'py asutas tapasvī /
jalāñjaliṃ tasya kṛte dadātu
saikāhikaḥ syād yadi te 'nujanmā // VaiJiv_1.54

saśiśiraḥ sadhanaḥ samahauṣadhaḥ
sanaladaḥ sakaṇaḥ sapayodharaḥ /
samadhuśarkara eṣa kaṣāyako
jayati bālamṛgākṣi tṛtīyakam // VaiJiv_1.55

cāturthiko gacchati rāmaṭhasya
ghṛtena jīrṇena yutasya nasyāt /
līlāvatīnāṃ navayauvanānāṃ
mukhāvalokād iva sādhubhāvaḥ // VaiJiv_1.56

akhaṇḍitaśaratkālakalānidhisamānane /
cāturthikaharaṃ nasyaṃ munidrumadalāmbunā // VaiJiv_1.57

suradāruśivāśivāsthirā-
vṛṣaviśvaiḥ kvathitaḥ kaṣāyakaḥ /
madhunā sitayā ca saṃyutaḥ
paripītaḥ śamayec caturthikam // VaiJiv_1.58

takraṃ tryūṣaṇacūrṇayuktam atha vā madyaṃ hasantīṃ satīṃ
tadvat kambalarallakān atha kuthāṃ śītāturaḥ śīlayet /
āliṅgeyur amuṃ himāvadhi dṛḍhaṃ tāruṇyadarpālasāḥ
kāśmīrāgaruliptapīvarakucāḥ kāmaṃ kuraṅgīdṛśāḥ // VaiJiv_1.59

śakrāhvadadrughnavṛṣāmṛtānāṃ
nirguṇḍikābhṛṅgamahauṣadhānām /
kṣudrāyavānīsahitaḥ kaṣāyaḥ
śītajvarāraṇyahiraṇyaretāḥ // VaiJiv_1.60

vāṅmādhuryajitāmṛte 'mṛtalatā lakṣmīśivābhe śivā
viśvaṃ viśvavare ghano ghanakuce siṃhī ca siṃhodari /
ebhiḥ pañcabhir oṣadhair madhukaṇāyuktaḥ kaṣāyaḥ kṛtaḥ
pītaś ced viṣamajvaraḥ kim u tadā tanvaṅgi na kṣīyate // VaiJiv_1.61

sanāgarāyāḥ sapayodharāyāḥ
sasiṃhikāyāḥ saguḍūcikāyāḥ /
dhātryāḥ kaṣāyo madhunā vimiśraḥ
kaṇāvimiśro viṣamajvaraghnaḥ // VaiJiv_1.62

nānyāni mānyāni kim auṣadhāni
paraṃ tu kānte na rasonakalkāt /
tailena yuktād aparaḥ prayogo
mahāsamīre viṣamajvare 'pi // VaiJiv_1.63

bhavati viṣamahantrī cetakī kṣaudrayuktā
bhavati viṣamahantrī pippalī vardhamānā /
viṣamarujam ajājī hanti yuktā guḍena
praśamayati tathogrā sevyamānā guḍena // VaiJiv_1.64

kim u bhramayasi priye kuvalayaṃ karābhyām idaṃ
madīyavacanaṃ sudhārasasamaṃ samākarṇaya /
purāṇaviṣamajvare kulakanimbasiṃhīndrajā-
mṛtāghanakaṣāyako madhuyuto varīvartate // VaiJiv_1.65

svakāntijitarocane capalalocane mālatī-
prasūnanikarasphuratkabari pañcavaktrodari /
paṭolakaṭurohiṇīmadhukacetakīmustaka-
prakalpitakaṣāyako viṣamam āśu jejīyate // VaiJiv_1.66

yo bhajet samadhuśyāmāṃ he hemakalaśastani /
viṣameṣu vyathās tasya na bhavanti kadācana // VaiJiv_1.67

kṣaṇam api calatāṃ jahīhi mugdhe
śṛṇu vacanaṃ mama tanvi sāvadhānā /
vasati śirasi meghanādamūle
vrajatitarāṃ viṣamo viśāladṛṣṭe // VaiJiv_1.68

viṣamam apaharaty asau kaṣāyo
madhumadhuro 'madhurāmṛtāśivānām /
aham iva tava mānini prakopaṃ
caraṇasaroruhayor luṭhan haṭhena // VaiJiv_1.69

abale kamalātanuratnakale
caladṛkkamale dhṛtakāmakale /
amṛtābdaśivaṃ madhumad viṣame
viṣame viṣameṣuvilāsarate // VaiJiv_1.70

ayi kuśāgrasamānamate mate
matimatām atimanmathamanthare /
jvaraharaṃ rugariṣṭaśivāvacā-
yavahavirjatusarṣapadhūpanam // VaiJiv_1.71

tiktośīrabalādhānyaparpaṭāmbhodharaiḥ kṛtaḥ /
kvāthaḥ punaḥ samāyātaṃ jvaraṃ śīghraṃ nivārayet // VaiJiv_1.72

gopīdvyāmalakīsthirāmagadhajātiktāpayaḥpālinī-
drākṣāśrīphaladhāvanīhimaviṣāmustendrajaiḥ sādhitam /
syād ājyaṃ viṣamajvarakṣayaśiraḥpārśvavyathārocaka-
chardiḥśoṣahalīmakapraśamanaṃ līlālatāmañjari // VaiJiv_1.73

caladalatarusevā homamantras trinetra-
dvijajanagurupūjā viṣṇunāmnāṃ sahasram /
maṇidhṛtir api dānāny āśiṣas tāpasānāṃ
sakalam idam ariṣṭaṃ spaṣṭam aṣṭajvarāṇām // VaiJiv_1.74

ayi ratnakale kalānidhe
kuśale kokilakomalasvare /
jvaravān jvaravarjito 'tha vā
laghu kuryād aśanaṃ dinātyaye // VaiJiv_1.75

iti śrīdivākarasūnulolimbarājaviracite vaidyajīvane jvarapratīkāro nāma prathamo vilāsaḥ

dvitīyo vilāsaḥ

amṛtātiviṣāsurarājayava-
stanayitnukirātakaviśvapayaḥ /
atisāraharaṃ jvaranāśakaraṃ
śṛṇu nirjitakuñjarakumbhakuce // VaiJiv_2.1

śītośīrakayugmavatsakavṛkīpadmāhvadhānyāmṛtā-
bhūnimbāmbudabālabilvakaviṣāviśvauṣadhaiḥ sādhitaḥ /
kvātho mākṣikasādhito vijayate hṛllāsatṛṣṇāvamī-
dāhārocakasaṅgabhaṅgacaturaḥ sarvātisārajvarān // VaiJiv_2.2

pañcāṅghrivṛkyabdabalendrabīja-
tvaksevyatiktāmṛtaviśvabilvaiḥ /
jvarātisārān savamīn sakāsān
saśvāsaśūlāñ chamayet kaṣāyaḥ // VaiJiv_2.3

kaphādhike vā pavanādhike vā
dvayādhike vā gurupañcamūlam /
pittādhike syāl laghupañcamūlaṃ
punaḥ punaḥ pṛcchasi kiṃ mṛgākṣi // VaiJiv_2.4

sadevadāruḥ saviṣaḥ sapāṭhaḥ
sajantuśatruḥ saghanaḥ satīkṣṇaḥ /
savatsakaḥ kvātha udāhṛto 'yaṃ
śophātisārāmbudhikumbhajanmā // VaiJiv_2.5

ayi priye prītibhṛtāṃ murārau
kiṃ bālakaśrīghanadhānyaviśvaiḥ /
yasyāpy atīsārarujo na tasya
kiṃ bālakaśrīghanadhānyaviśvaiḥ // VaiJiv_2.6

pittātisāro dhānyāmbubilvābdānāṃ nirudhyate /
kenātra jñāyate kartā paṇḍitena tvayā vinā // VaiJiv_2.7

indrajameghamadākusumaśrī-
lodhramahauṣadhamocarasānām /
cūrṇam idaṃ guḍatakrasametaṃ
hanty acirād atisāram udāram // VaiJiv_2.8

kalyāṇi kāñcanalatālalitāṅgayaṣṭe
tāmbūlaśālivadane lalane śṛṇu tvam /
śuṇṭhīmadākusumamocarasājamodās
takrānvitāḥ praśamayanty atisāram ugram // VaiJiv_2.9

atisārapraśamanī citrapatrakaśobhitā /
vṛddhidā tanuvahneś ca śyāmā śyāmeva rājate // VaiJiv_2.10

bāle bālalatāpravālalatikākārāṅghrihastādhare
mallīmālyalasatkucakṣitidhare ratnajvalanmekhale /
cañcatkuṇḍalamaṇḍale vijayate raktāmaśūlānvitā-
tīsāraṃ kuṭajābdabilvakaviṣādīpyaiḥ kaṣāyaḥ kṛtaḥ // VaiJiv_2.11

dhātakyāmalakīpayodharavṛkīkaṭvaṅgayaṣṭīmadhu-
śrījambvāmraphalāsthināgaraviṣāhrīberalodhrendrajaiḥ /
tulyāṃśaṃ vihitaṃ sataṇḍulajalaṃ gaṅgādharākhyaṃ mahā-
cūrṇaṃ tūrṇam apākaroti sakalaṃ jīrṇātisāraṃ param // VaiJiv_2.12

ayi kandukanindakastani
pramadārūpamadāpahāriṇi /
rudhirātisṛtau kaṣāyakaḥ
samadhur dāḍimavatsakatvacaḥ // VaiJiv_2.13

candanaṃ vimalataṇḍulāmbunā
saṃyutaṃ madhuyutaṃ sitāyutam /
tṛḍvikhaṇḍanam asṛgvikhaṇḍanaṃ
khaṇḍanaṃ pracuradāhamehayoḥ // VaiJiv_2.14

kukṣiśūlāmaśūlaghnaṃ vividhāsrātisārajit /
seveta saguḍaṃ bilvaṃ bilvatulyapayodhare // VaiJiv_2.15

tṛṭśvāsakāsajvaraśophamūrchā-
hikkānnavidveṣaṇavāntiśūlaiḥ /
yukto 'tisārī smaratu prasahya
govinda gopāla gadādhareti // VaiJiv_2.16

jātīphalaṃ nāgarasarpaphenau
kharjūphalaṃ bhinnam idaṃ ca nityaṃ /
yojyaṃ dviniṣkaṃ ca karīṣajātād
araṇyajād bhasmasamaṃ ca sarvam // VaiJiv_2.17

niṣkārdhamātraṃ bhiṣajā prayojyaṃ
dvivāram etac chubhataṇḍulodaiḥ /
jīrṇātisāre rudhirāmayukte
hitaṃ saśūle bahuvegayukte // VaiJiv_2.18

yavānī nāgarośīradhanikātiviṣāghanaiḥ /
bālabilvadviparṇībhir dīpanaṃ pācanaṃ bhavet // VaiJiv_2.19

punarnavāvallijabāṇapuṅkha-
viśvāgnipathyācirabilvabilvaiḥ /
kṛtaḥ kaṣāyaḥ śamayed aśeṣān
durnāmagulmagrahaṇīvikārān // VaiJiv_2.20

śuṇṭhīchinnaruhāviṣājaladharais tulyaiḥ kaṣāyaḥ kṛto
mandāgnau grahaṇīgade 'pi satataṃ sāmānubandhe hitaḥ /
śuṇṭhīkalkaśṛtaṃ ghṛtaṃ prapibataḥ pāṇḍvāmakāsāpahaṃ
syād vāyor anulomanaṃ grahaṇikā vegena jaṅgamyate // VaiJiv_2.21

pāṭhāviṣākuṭajavṛkṣaphalatvagabda-
tiktāmadārasajanāgarabilvacūrṇam /
sakṣaudrataṇḍulajalaṃ grahaṇīpravāha-
raktapravāhagudaruggudajeṣu dadyāt // VaiJiv_2.22

tulyāṃśaṃ sakalaṃ kirātakaṭukāmustendrajatryūṣaṇaṃ
bhāgaś candrakalāmitaḥ kuṭajato bhāgadvayaṃ citrakāt /
cūrṇaṃ ratnakalābhidhaṃ guḍapayoyuktaṃ ca pāṇḍujvarā-
tīsārārucikāmilāgrahaṇikāgulmapramehāpaham // VaiJiv_2.23

kṣāradvandvapaṭutrikatrikaṭukaiś cavyājamodānalaiḥ
kṛṣṇāmūlakahiṅgujīramiśibhis tulyair vidheyaṃ rajaḥ /
pītaṃ koṣṇajalena kolapayasā takreṇa vānyauṣadhād
dhṛtkṣudgulmagudāṅkuragrahaṇiṣu prāyaḥ priyaṃ preyasi // VaiJiv_2.24

dvikṣāraṣaṭkaṭupaṭuvrajahiṅgudīpyaiḥ
syāt sāraluṅgabadaraikarasena yuktaḥ /
śleṣmānilagrahaṇikāsu guḍaḥ praśastaḥ
nakṣatramukhyamukhi dīpanapācane 'lam // VaiJiv_2.25

cūrṇaṃ cavyakacitraśrīviśvabheṣajanirmitam /
takreṇa sahitaṃ hanti grahaṇīṃ duḥkhakāriṇīm // VaiJiv_2.26

rucakāgnimarīcānāṃ cūrṇaṃ takreṇa sevitam /
grahaṇyudaragulmārśaḥkṣunmāndyaplīhanāśanam // VaiJiv_2.27

ājyaṃ payodharajalendrajabālabilva-
hrīberamocarasakalkayutaṃ supakvam /
āmānubandhasahitaṃ rudhirānvitaṃ ca
sadyo nihanti gṛhiṇi grahaṇīvikāram // VaiJiv_2.28

iti śrīdivākarasūnulolimbarājaviracite vaidyajīvane grahaṇīpratīkāro nāma dvitīyo vilāsaḥ

tṛtīyo vilāsaḥ

ataḥ paraṃ komalavāṇi kāsa-
śvāsapratīkāram udīrayāmaḥ /
nihanti kāsaṃ gurupañcamūlī-
kṛtaḥ kaṣāyaś capalāsahāyaḥ // VaiJiv_3.1

ghanaviśvaśivāguḍajā guṭikā
tridinaṃ vadanāmbujamadhyadhṛtā /
harati śvasanaṃ kasanaṃ lalane
lalaneva himaṃ hṛdaye nihitā // VaiJiv_3.2

ajasya mūtrasya śataṃ palānāṃ
śataṃ palānāṃ ca kalidrumasya /
pakvaṃ samadhv āśu nihanti kāsaṃ
śvāsaṃ ca tadvat sabalaṃ balāsam // VaiJiv_3.3

ārdrād ardhatulā guḍād api tathārdhāṃśaṃ ca kustumbarī-
dīpyāyojaraṇatrijātajaladād etat paced yuktitaḥ /
leho ratnakale tavaiva kathitaḥ prāṇapriyāyā mayā
kāsārśojvarapīnasaśvayathurukgulmakṣayadhvaṃsanaḥ // VaiJiv_3.4

rāsnābalāpadmakadevadāru-
phalatrikatryūṣaṇavellacūrṇam /
cintāmaṇi kṣaudraghṛtopapannaṃ
śvāsāṃś ca kāsāṃś ca nirākaroti // VaiJiv_3.5

vāsāharidrādhanikāguḍūcī-
bhārṅgīkaṇānāgaradhāvanīnām /
kvāthena mārīcarajonvitena
śvāsāḥ kṣayaṃ yānti na kasya puṃsaḥ // VaiJiv_3.6

tulyā lavaṅgamaricākṣaphalatvacaḥ syuḥ
sarvaiḥ samo nigaditaḥ khadirasya sāraḥ /
babbūlavṛkṣajakaṣāyayutaṃ ca cūrṇaṃ
kāsān nihanti vaṭikā ghaṭikāṣṭakānte // VaiJiv_3.7

vātaṃ nirdalayan kaphaṃ kavalayann unmūlayan pīnasaṃ
dṛṣṭiṃ nirmalayan prabhāṃ prabalayan hṛdrogam utsārayan /
niḥśeṣaṃ jaṭharāmayaṃ praśamayann uddīpayan pāvakaṃ
kāsaśvāsanirāsasādhanam asau viśvākaṣāyaḥ smṛtaḥ // VaiJiv_3.8

rūpaṃ kīdṛk kamalavadane nuḥ pare sau gireḥ syāt
saṃbuddhiḥ kā madhuravacane kāgnibījasya ṣaṣṭhiḥ /
kasya kvāthaḥ śvasanaśamano vallabheneti pṛṣṭā
vidvadvandyā drutam idam adāt sottaraṃ nāgarasya // VaiJiv_3.9

kaṭutailena saṃyukto guḍo yāvan na sevitaḥ /
tāvan naśyati kiṃ śvāsaḥ pīyūṣamadhurādhare // VaiJiv_3.10

sevitaṃ madhukhaṇḍābhyāṃ cūrṇaṃ marīcajaṃ yadi /
kimarthaṃ kriyate cintā kāsaśvāsau parājitau // VaiJiv_3.11

ayi ratnakale nīlanalinacchadanekṣaṇe /
siṃhīkaṣāyaḥ sakaṇaḥ kāsagrāsakaraḥ kṣaṇāt // VaiJiv_3.12

pippalīpippalīmūlavibhītakamahauṣadhaiḥ /
madhunā sevitaiḥ kāsaḥ praśāmyati kutūhalāt // VaiJiv_3.13

rāvaṇasya suto hanyān mukhavārijadhāritaḥ /
śvasanaṃ kasanaṃ vāpi tam ivānilanandanaḥ // VaiJiv_3.14

ayi prāṇapriye jātīphalalohitalocane /
śuṇṭhībhārṅgīkṛtaḥ kvāthaḥ śvāsahrāsāya pāyayet // VaiJiv_3.15

asti prāṇapate mama priyatamā kandarpalīlā sakhī
kāsakleśavaśād atīva kṛśatāṃ prāptāsti sā sāmprataṃ /
tasyās tvaṃ kathayopacāram adhunā kṣaudrānvitaṃ dīyatāṃ
viśvagranthikaṇākalidrumabhavaṃ cūrṇaṃ cakorekṣaṇe // VaiJiv_3.16

saṃyutaṃ guḍasarpibhyāṃ cūrṇaṃ trikaṭusaṃbhavam /
nihanti tarasā kāsāṃs trāsān iva satāṃ hariḥ // VaiJiv_3.17

śṛṅgiberaraso yena madhunā saha sevitaḥ /
śvāsakāsabhayaṃ tasya na kadācid bhaviṣyati // VaiJiv_3.18

pulomajāvallabhasūnupatnī-
tātātmabhūśekharavāhanasya /
saundaryadūrīkṛtarāmarāme
kaṣāyakaḥ kāsasamīrasarpaḥ // VaiJiv_3.19

phalatrayacchinnaruhāhutāśa-
rāsnākṛmidhvaṃsikaṭutrayāṇām /
cūrṇaṃ samāṃśaṃ sitayā sametaṃ
kāsaṃ jayen nātra vicāraṇīyam // VaiJiv_3.20

daśamūlakaṣāyamiśritaṃ vā lalane viśvakaṣāyamiśritaṃ vā /
prapibet kaṭikukṣivastiśūle dhruvam eraṇḍajatailam ekam eva // VaiJiv_3.21

rāsnāmṛtānāgaradevadāru-
pañcāṅghriyugmendrayavaiḥ kaṣāyaḥ /
ruvūkatailena samanvito 'yaṃ
bhettā bhaved āmasamīraṇasya // VaiJiv_3.22

vilāsinī vilāsena vilāsihṛdayaṃ yathā /
tathā guḍūcī viśvena hared āmasamīraṇam // VaiJiv_3.23

samyaksvinnāś chagalajarase kānanotthāḥ kulatthāś
caile baddhāḥ parihṛtatuṣāḥ prauḍhasīmantinībhiḥ /
sūkṣmaṃ piṣṭāḥ paṭurasaniśācūrṇapūrṇāḥ kṣapāyāṃ
cakṣuḥkṣiptāḥ rudhiravikṛtiṃ saṃharanti tryaheṇa // VaiJiv_3.24

lolimbarājakavinā vanitāvataṃse
śigror amuṣya kathito 'sti kim u prayogaḥ /
etasya pallavarasāt samadhoḥ kim anyat
dṛgvyādhimātraharaṇe mahilāgragaṇye // VaiJiv_3.25

kuvalayanayane 'rjunaṃ kapho 'bdheḥ
saha sitayāśu nirācarīkaroti /
priyakaram iva kāminī navoḍhā
laghukucaśālini vakṣasi prayuktam // VaiJiv_3.26

iti nigaditam āryaiḥ netrarogāturāṇāṃ
niśi samadhughṛtāgryā sevitavyā sukhāya /
ayi navaśiśulīlāloladṛṣṭe tvam agryā
janayasi bata kasmād vaiparītyaṃ paraṃ tu // VaiJiv_3.27

nirākaroti naktāndhyaṃ sagomayarasā kaṇā /
yathā ratena ramaṇī ramaṇasya mahābalam // VaiJiv_3.28

śyāme 'śyāme priyaśyāme śyāmabodhitamānase /
śuklaṃ śamayati kṣipraṃ mākṣikaṃ mākṣikānvitam // VaiJiv_3.29

triphalāvṛṣabhūnimbanimbatiktāmṛtākṛtaḥ /
kvātho madhusitāyukto kāmalāpāṇḍurogajit // VaiJiv_3.30

devadālīphalaraso nasyāto hanti kāmalām /
saṃdeho nāsti samphullanīlotpalavilocane // VaiJiv_3.31

girimṛddhātrirātrīṇām añjanaṃ kāmalāpaham /
idaṃ na hi bhaven mithyā śapathas tu tavāṅgane // VaiJiv_3.32

aye manojñakuṇḍale sphuranmukhendumaṇḍale /
gavāṃ payaḥ sanāgaraṃ nihanti tanvi kāmalām // VaiJiv_3.33

picumandarasena miśritaiḥ
picumandānilaśatrubījakaiḥ /
ghaṭitāṃ vaṭikāṃ bhagāntare
bhagaśūlapraśamāya dhārayet // VaiJiv_3.34

taruṇy uttaraṇīmūlaṃ chāgīsarpiḥsamanvitam /
śivaśastrābhidhāṃ bādhāṃ yonisthāṃ hanti satvaram // VaiJiv_3.35

gopīvṛkīdārukirātamūrvā-
tiktāmṛtāviśvaghanendrajānām /
kvātho 'yam ukto mṛgalocanānāṃ
duṣṭasya dugdhasya viśodhanāya // VaiJiv_3.36

kaṭaṅkaṭerīrasajābdavāsā-
bhūnimbabhallītilajaḥ kaṣāyaḥ /
kṣaudrānvitaś cañcalalocanānāṃ
nānāvidhāni pradarāṇi hanyāt // VaiJiv_3.37

kuvalayadalanetre taṇḍulīyasya mūlaṃ
rasajam api samāṃśaṃ bheṣajadvandvam etat /
himakaramukhi yuktaṃ taṇḍulāmbhomadhubhyāṃ
pradaradaram udīrṇaṃ sundarīṇāṃ nihanti // VaiJiv_3.38

mūlaṃ gavākṣyāḥ smaramandirasthaṃ
puṣpāvarodhasya vadhaṃ karoti /
abhartṛkāṇāṃ vyabhicāriṇīnāṃ
yogo 'yam eva drutagarbhapāte // VaiJiv_3.39

madhvājyayaṣṭīmadhuluṅgamūlaṃ
nipīya sūte sumukhī sukhena /
sataṇḍulāmbhaḥsitadhānyakalka-
pānād vamir gacchati garbhiṇīnām // VaiJiv_3.40

dhānyābdāmbudvayāralvamṛtaviṣabalāreṇuduḥsparśaśītaṃ
garbhiṇyāḥ sūtikāyā api rudhirarugāmātisārajvaraghnam /
mustāśṛṅgīviṣāṇāṃ praśamayati rajaḥ sevitaṃ kṣaudrayuktaṃ
bālānāṃ vāntikāsajvaram ativiṣajaṃ kṣaudrayuktaṃ rajo vā // VaiJiv_3.41

kumārātisāre kaṣāyaḥ samaṅgā-
madāśārivārodhrajaḥ kṣaudrayuktaḥ /
madārodhrabilvābdamañjiṣṭhavālā-
kaṣāyo 'valeho 'tha vā kṣaudrayuktaḥ // VaiJiv_3.42

kṛṣṇāruṇāmustakaśṛṅgikāṇāṃ
tulyena cūrṇena samākṣikena /
jvarātisāraḥ praśamaṃ prayāti
saśvāsakāsaḥ savamiḥ śiśūnām // VaiJiv_3.43

iti śrīdivākarasūnulolimbarājaviracite vaidyajīvane vilāsinīrogapratīkāro nāma tṛtīyo vilāsaḥ

caturtho vilāsaḥ

vidvallalāmalolimbanṛpater vāgvilāsataḥ /
tṛptir na jāyate svāmin punaḥ kiñcin nirūpaya // VaiJiv_4.1

kṣayotpattivināśāya siṃhāsyaḥ sevyatāṃ sadā /
bahūnām asya viśvāso jātaḥ kamalalocane // VaiJiv_4.2

ayi sundari sundarānane
rucirāpāṅgataraṅgalocane /
navanītamadhūpalāśanād
uḍurājasya bhavet kṣayakṣayaḥ // VaiJiv_4.3

ayi komalakuntalāvalī-
vilasanmālatikāmanohare /
triphalājanitaḥ kaṣāyakaḥ
sahito guggulunā vraṇaṃ jayet // VaiJiv_4.4

madanajvarakārināmadheye
rasike ratnakale prabhātakāle /
śiśirāmbu piban madhuprayuktaṃ
gaṇanātho 'pi bhavet kilāsthiśeṣaḥ // VaiJiv_4.5

trikaṭutriphalākaliṅganimba-
trivṛdugrākhadirodbhavaḥ kaṣāyaḥ /
paśumūtrasamanvito nipītaḥ
kṛmikoṭīr api hanti hanta vegāt // VaiJiv_4.6

jātīpravālatriphalāyavāsa-
dārvītriyāmāmṛtagostanīnām /
kaṣāyakaḥ kṣaudrayuto nihanti
mukhasya pākaṃ mukhapaṅkajasthaḥ // VaiJiv_4.7

sphuratsundarodāramandāradāma-
prakāmābhirāmastanadvandvamadhye /
haridrārajomākṣikābhyāṃ vimiśraḥ
śivāyāḥ kaṣāyaḥ pramehāpahārī // VaiJiv_4.8

chinnāraso 'pi madhunā nānāmehanivāraṇaḥ /
vadanti bhiṣajaḥ sarve śaradindunibhānane // VaiJiv_4.9

ratikelikalākuśale vilasad-
valaye malayena samānakuce /
amṛtāvratatī ruvutailayutā
dalayed anilāsram udārataram // VaiJiv_4.10

madhūtthāruṇāgopikādevadhūpaiḥ
śṛtaṃ vātaraktāpahaṃ piṇḍatailam /
kaṣāyaḥ sahairaṇḍatailena pītas
tathairaṇḍasiṃhāsyavatsādanīnām // VaiJiv_4.11

laśunajīrakagandhakasaindhava-
trikaṭurāmaṭhacūrṇam idaṃ samam /
sapadi nimburasena viṣūcikāṃ
harati bho ratibhogavicakṣaṇe // VaiJiv_4.12

ruglājābdavaṭaprarohamadhukair madhvanvitaiḥ kalpitā-
py ugrām āśu tṛṣaṃ bhṛśaṃ praśamayed āsyāntarasthā vaṭī /
elālājalavaṅganāgacapalāśrīkolamajjāmbuda-
śrīkhaṇḍaṃ madhukhaṇḍayuk praśamayed vāntiṃ tridoṣodbhavām // VaiJiv_4.13

ramāramyākāre caturavacane cārucikure
vimūlyālaṃkāre karatalalasannīlanaline /
nidāghaḥ saṃjātas tava kim u sarojanmakadalī-
dalaiḥ kḷpte talpe svapihi laghu sāhityanipuṇe // VaiJiv_4.14

rasadvijīradviniśāmarīca-
sindūradaityendramanaḥśilānām /
cūrṇīkṛtānāṃ ghṛtamiśritānāṃ
tribhiḥ pralepair apayāti pāmā // VaiJiv_4.15

pathyātilāruṣkarakaiḥ samāṃśair
guḍena yuktaiḥ saha modakaḥ syāt /
durnāmapāṇḍujvarakuṣṭhakāsa-
śvāsaṃ jayet plīharujaṃ ca tadvat // VaiJiv_4.16

madanasaindhavaguggulugairikā-
jyamadhuvālakapaṅkavilepanāt /
sphuṭitam apy akhilaṃ caraṇadvayaṃ
vikacatāmarasapratimaṃ bhavet // VaiJiv_4.17

bhallātakāsīsahutāśadanti-
mūlair guḍasnugravidugdhadigdhaiḥ /
lepocitair gacchati gaṇḍamālā
samīravegād iva meghamālā // VaiJiv_4.18

bhūnimbanimbatriphalāpaṭola-
vāsāmṛtāparpaṭabhṛṅgarājaiḥ /
kvātho haret kṣaudrayuto 'mlapittaṃ
cittaṃ yathā vāravadhūkaṭākṣaḥ // VaiJiv_4.19

hiṅgukṣāradvayasaindhavasauvarcalaviḍapippalīgranthika-
citrakacavyamarīcakarcūrakustumbarībarbarītittiḍīka-
ṣaḍgranthājamodāmlavetasapuṣkaramūlanāgarakarañja-
jīrakaharītakīvṛkīhapuṣābhiḥ viracitaṃ cūrṇam idam /
aśmarīhṛdayagalarogavibandhādhmānahikkāvardhma-
gudajagulmasakalaśūlaplīhapāṇḍuśvasanakasanadahana-
sadanavadanavirasatāvirataye samarthataram // VaiJiv_4.20

gomūtreṇa kṛtaḥ kaliṅgakaṭukāpāṭhāvṛṣābdāmara-
kvāthaḥ kṣaudrayuto nihanti sakalān kaṇṭhāmayān utkaṭān /
pāṭhātejavatīrasāñjanayavakṣāropakulyāniśā-
devānāṃ madhunā kṛtā mukhadhṛtā tadvad vaṭī vartate // VaiJiv_4.21

prāṇeśvara priyatame vada kiṃ vadāmi
tat kānta yat kim u mṛgākṣi yad agnikāri /
samyak śṛṇu praṇayini praṇayiñ śṛṇomi
khādet sa nimburasasaindhavaśṛṅgiberam // VaiJiv_4.22

hiṅguvyoṣājamodādvijaraṇalavaṇaṃ prāg bhajet sājyabhuktaṃ
kuryāj jājvalyamānaṃ jvalanam anilajaṃ gulmam etan nihanti /
vṛkṣāmlāmlāgnipathyātrikaṭupaṭuviḍaṃ jantujij jīrayugmaṃ
dīpyau sauvarcalaṃ cācalam api sakalaṃ bhasmasāccarkarīti // VaiJiv_4.23

śuṇṭhī bāṇamitā kaṇārṇavamitā dīpyād yavānyāḥ kramād
bhāgānāṃ tritayaṃ dvayaṃ ca lavaṇād bhāgaḥ śivaitatsamā /
koṣṭhāṭoparugāmagulmamalahṛl lolimbarājoditaś
cūrṇo 'drīn api bhasmasāt prakurute kiṃ bhojanaṃ bho janāḥ // VaiJiv_4.24

śigrudīpyavaruṇādviyāminī-
kuñjarāśanakṛtaḥ kaṣāyakaḥ /
bolacūrṇasahito 'ntar utthitaṃ
vidradhiṃ vidalayed asaṃśayam // VaiJiv_4.25

kamalakuḍmalakalpapayodhara-
dvayasamāhitahāramanohare /
hṛdayarukṣu hitaṃ ghṛtam arjuna-
svarasakalkasusādhitam aṅgane // VaiJiv_4.26

so 'yaṃ sugandhimukulo bakulo vibhāti
vṛkṣāgraṇīḥ priyatame madanaikabandhuḥ /
yasya tvacaiva ciracarvitayā nitāntaṃ
dantā bhavanti capalā api vajratulyāḥ // VaiJiv_4.27

bhindanti ke kuñjarakumbhapāliṃ
kim avyayaṃ vakti rate navoḍhā /
sambodhanaṃ nuḥ kim u raktapittaṃ
nihanti vāmoru vada tvam eva // VaiJiv_4.28

viśvāśivākaṇācūrṇaḥ sasitaḥ samadhuḥ smṛtaḥ /
nasyavad viśvaguḍayor hikkādhikkārakārakaḥ // VaiJiv_4.29

durālabhākaṣāyasya ghṛtayuktasya sevanāt /
bhramaḥ śāmyati govindasmaraṇād iva pātakam // VaiJiv_4.30

ayi ratnakale kuru mā kalahaṃ
kalahaṃsakalatrasamānagate /
śṛṇu madvacanaṃ vada vaidyamaṇe
madirā madirākṣi śucaṃ śamayet // VaiJiv_4.31

punarnavānāgaradārupathyā-
bhallātakacchinnaruhākaṣāyaḥ /
daśāṅghriyuktaḥ paripeya ūru-
stambhe 'tha vā mūtrapuraprayogaḥ // VaiJiv_4.32

sakṣaudraṃ kuśakāśagokṣuraśivāśamyākapāṣāṇabhid-
duḥsparśaṃ parisevitaṃ pariharet sadyo 'śmarīṃ dustarām /
elāparvatabhicchilājatukaṇācūrṇaṃ guḍenānvitaṃ
pītaṃ taṇḍuladhāvanodakayutaṃ syān mūtrakṛcchrāpaham // VaiJiv_4.33

vāsailāmadhukāśmabhedacapalākauntīkṣurairaṇḍajaḥ
kvāthaḥ sāśmajatur jayaty atitarāṃ kṛcchrāśmarīṃ śarkarām /
kṛcchre dāharujāṃ vibandhasahite kvātho 'śmabhidgokṣurā-
nantāragvadhacetakīviracito madhvanvitaḥ śasyate // VaiJiv_4.34

nyagrodhāṅkurakuṣṭhalodhravikasāśyāmāmasūrāruṇā-
śrīkhaṇḍaiḥ payasānvitair viracitaṃ vyaṅgaghnam udvartanam /
liptaṃ saptadinaṃ masūrarajasā sarpiḥpayaḥśālinā
vaktraṃ śāradacandrasundarataraṃ vyaṅgasya bhaṅgād bhavet // VaiJiv_4.35

iṅgudyāḥ phalamajjako jalayuto lepān mukhe kāntido
rodhrogrādhanikā nihanti piṭakāṃs tāruṇyajāṃl lepanāt /
hāryaṃ raktam aruṃṣikāruji hito mūtreṇa lepo 'tha vā
piṇyākasya purātanasya śakṛtaḥ pādāyudhasya dhruvam // VaiJiv_4.36

tailaṃ śopham apāram apy apahared vṛścīrarāsnāmahā-
bhaiṣajyāmaraśuṣkamūlakayutaṃ bimbīrase sādhitam /
tadvad viśvakirātatiktam atha vā pāṭhāniśādhāvanī-
mustājīrakapañcakolakarajaḥ saṃmiśram uṣṇāmbunā // VaiJiv_4.37

ugrāpāṭhāpaṭolauṣadharuvukajaṭāśigrudadrughnakuṣṭhair
dhānyāmlena prapiṣṭaiḥ praśamayati mahāmūrdharogān aśeṣān /
patraṃ pakvaṃ ghṛtāktaṃ ravibhavam anale tāpitaṃ pīḍayet tat
toyaṃ karṇe niṣiktaṃ dalayati sakalaṃ karṇaśūlaṃ samūlam // VaiJiv_4.38

ghṛtatīkṣṇayutaḥ surasāsvaraso
laghurājamṛgāṅka iti prathitaḥ /
apahanty anilān sabalān bahulān
nijabhaktaripūn iva cakradharaḥ // VaiJiv_4.39

cūrṇāḥ kaṣāyā guṭikā ghṛtāni
tailāni bhāgena ca yojitāni /
vilāsināṃ vātavināśanāya
vilāsinīnāṃ parirambhaṇāni // VaiJiv_4.40

amṛtam amṛtajaṃ sitāsametaṃ
guṇavati pittam apākaroti sadyaḥ /
taruṇa iva nitambinīnitambā-
mbaram atanujvarajarjarīkṛtāṅgaḥ // VaiJiv_4.41

kaphād bhavati bho bhīru chinnākvātho madhūdaraḥ /
asyārtho labhyate naiva tanvaṅgi tava madhyavat // VaiJiv_4.42

iti lolimbarājaviracite vaidyajīvane rājayakṣmādirogapratīkāro nāma caturtho vilāsaḥ

pañcamo vilāsaḥ

tāmbūlaṃ madhu kusumasrajo vicitrāḥ
kāntāraṃ sutaruvanaṃ vilāsavatyaḥ /
gītāni śravaṇaharāṇi miṣṭam annaṃ
klībānām api janayanti pañcabāṇam // VaiJiv_5.1

sahitaṃ ghṛtena madhunā madhukaṃ
pariṣecitaṃ pibati yo 'nu payaḥ /
navasubhruvāṃ sukhakaraḥ sa pumān
bahuvīryapūraparipūrṇatanuḥ // VaiJiv_5.2

amṛtāmalakatrikaṇṭakānāṃ
haviṣā śarkarayā niṣevaṇena /
ajarā amarā apāravīryā
alakeśā aditeḥ sutā abhūvan // VaiJiv_5.3

uccaṭāmarkaṭīgokṣuraiś cūrṇitaiḥ
śarkarādugdhasaṃmiśritaiḥ pācitaiḥ /
sevitair vārddhake mānavo māninī-
mānam ucchedayet kiṃ punar yauvane // VaiJiv_5.4

bhuktvoccaṭāṃ kṣīrayutāṃ vilāsī
bhuṅkte śataṃ sundari sundarīṇām /
tvaṃ tāvad ekāsi mayā tu sādya
bhuktā ratau paśya kutūhalaṃ me // VaiJiv_5.5

cūrṇaṃ ghṛtakṣaudrayutaṃ rasaiḥ svair
vibhāvitāyā bahudhā vidāryāḥ /
niṣevyamāno 'nudinaṃ vilāsī
daśāṅganābhiḥ saha raṃramīti // VaiJiv_5.6

sahitaṃ ghṛtadugdhābhyāṃ vidāriprabhavaṃ rajaḥ /
udumbaramitaṃ bhuktvā vṛddho 'pi taruṇāyate // VaiJiv_5.7

saubhāgyapuṣṭibalaśukravivardhanāni
kiṃ santi no bhuvi bahūni rasāyanāni /
kandarpavardhini paraṃ tu sitājyayuktād
dugdhād ṛte mama na ko 'pi mataḥ prayogaḥ // VaiJiv_5.8

adhunā brūmahe sadyaś camatkārakarān rasān /
yato na nīrasā bhāti kavitākulakāminī // VaiJiv_5.9

pathyākaṇārkaviṣatindukadantibīja-
tiktātrivṛdrasabalīn sadṛśān vimardya /
dhūrtāmbunā sakalavāsaram eṣa sūtaḥ
syād viśvatāpaharaṇo 'bhinavajvaraghnaḥ // VaiJiv_5.10

śulbaṃ gandhakaṭaṅkaṇau ca garalaṃ tutthaṃ rasaṃ kharparaṃ
tālaṃ tulyam idaṃ vimardya ghaṭikāmātraṃ suṣevyārasaiḥ /
sūtaḥ syāt tripurāriṇā viracitaḥ śītārir itthaṃ smṛto
guñjājājisitāyutaḥ praśamayed ekāhikādīn jvarān // VaiJiv_5.11

marīcabalihiṅgulair garalapippalīṭaṅkaṇaiḥ
suvarṇabhavabījakaiḥ samalavair dinārdhāvadhi /
jayāsvarasamarditaiḥ kanakasundaraḥ sundari
smṛto grahaṇikājvarātisṛtivahnimāndyāpahaḥ // VaiJiv_5.12

lohābhrārkarasaṃ samaṃ dviguṇitaṃ gandhaṃ pacet kolikā-
kāṣṭhāgnau mṛdule nidhāya sakalaṃ lohasya pātre bhiṣak /
sarvaṃ gomayamaṇḍale vinihitaṃ rambhādale vinyaset
tasyordhvaṃ kadalīdalaṃ drutataraṃ vaidyeśvaro nikṣipet // VaiJiv_5.13

syāt pañcāmṛtaparpaṭī grahaṇikāyakṣmātisārajvara-
strīrukpāṇḍugarāmlapittagudajakṣunmāndyavidhvaṃsinī /
grahaṇyām anupānaṃ ca hiṅgusaindhavajīrakam
jīrakaṃ pāṇḍugarayor itareṣu svayuktitaḥ // VaiJiv_5.14

vacāviśvājīroṣaṇagaralabāhlīkadahana-
tvacāṃ kāryā vaṭyaś caṇakatulitā mārkavarasaiḥ /
yathā bhānor bhāsas timiranikaraṃ bhāmini tathā
haranty etāḥ śūlāny anilam analaglānim api ca // VaiJiv_5.15

sāmānabhāge baliśūlibīje
tayoḥ samānaṃ kanakasya bījaṃ /
dhattūratailena vimardya samyag
vilāsinīvallabhanāmadheyaḥ // VaiJiv_5.16

sūto bhaved vallayugapramāṇaḥ
sitāyuto mehasamūhahārī /
vīryasya bandhaṃ kurute narāṇāṃ
nihanti darpaṃ ca sulocanānām // VaiJiv_5.17

śūle hiṅgu ghṛtānvitaṃ madhuyutā kṛṣṇā purāṇajvare
vāte sājyarasonakaḥ śvasanake kṣaudrānvitaṃ tryūṣaṇam /
śīte vyālalatādalaṃ samaricaṃ mehe varā sopalā
doṣāṇāṃ tritaye 'nupānam ucitaṃ sakṣaudram ārdrodakam // VaiJiv_5.18

ghanaparpaṭakaṃ jvare grahaṇyāṃ
mathitaṃ hema gare vamīṣu lājāḥ /
kuṭajo 'tisṛtau vṛṣo 'srapitte
gudakīleṣv analaḥ kṛmau kṛmighnaḥ // VaiJiv_5.19

nārāyaṇaṃ bhajata re jaṭhareṇa yuktā
nārāyaṇaṃ bhajata re pavanena yuktāḥ /
nārāyaṇaṃ bhajata re bhavabhītiyuktā
nārāyaṇāt parataraṃ na hi kiñcid asti // VaiJiv_5.20

āyurvedavidāṃ vicārasamaye dhanvantariḥ kevalaṃ
sīmā gānavidāṃ divākarasudhāmbhodhitriyāmāpatiḥ /
uttaṃsaḥ kavitākṛtāṃ matimatāṃ bhūbhṛtsabhābhūṣaṇaṃ
kāntoktyākṛta vaidyajīvanam idaṃ lolimbarājaḥ kaviḥ // VaiJiv_5.21

iti divākarasūnulolimbarājaviracite vaidyajīvane sakalarogapratīkāro nāma pañcamo vilāsaḥ