Yoginī Lakṣmīṅkarā: Advayasiddhi

Header

This file is an html transformation of sa_lakSmINkarA-advayasiddhi.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Peter Gäng

Contribution: Peter Gäng

Date of this version: 2019-10-17

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:


Text

advayasiddhi
yoginī lakṣmīṅkarā viracitā

oṃ namaḥ śrīvajrasattvāya

prakṛtiprabhāsvaraṃ nāthaṃ sarvajñaṃ tribhavodbhavam /
praṇamya śirasā vajram īpsitārthaphalapradam // ADvS_1

deśakālatithivāranakṣatrair maṇḍalair vinā /
vakṣye haṃ vajrasattvasya saṃkṣepāt sādhanaṃ param // ADvS_2

niyamavratopavāsair akṣaroccāraṇabhāvanaiḥ /
atattvayogo na siddhyet kalpakoṭiśatair api // ADvS_3

atattvayogo ] atattvayogī (Rinpoche1987)

viḍvajrodakabījādyair nāsikābhyantarodbhavaiḥ /
pūjayed satataṃ mantrī ātmānaṃ tattvabhāvanaiḥ // ADvS_4

jananīṃ bhaginīś caiva duhitṛbhāgineyikān /
prajñnopāyavidhānena pūjayed yogavit sadā // ADvS_5

ekāṅgavikalāṃ hīnāṃ śilpanīṃ śvapacīṃ tathā /
yoṣitāṃ pūjayen nityaṃ jñānavajraprabhāvanaiḥ // ADvS_6

tatremāni bījapadāni – oṁ āḥ hūṁ

yena yena hi baddhyante jantavo raudrakarmaṇā /
sopāyena tu tenaiva mucyante bhavabandhanāt // ADvS_7

samayān aharahaḥ kuryād divyān pañcakulodbhavān /
pūjayec ca pradīpādyaiḥ sakṣīrair viśvasambhavaiḥ // ADvS_8

protphullanayano mantrī nityaṃ prahasitānanaḥ /
cittam āropya saṃbodhau bhāvayej jñānasāgaram // ADvS_9

yāvat sthiracalā bhāvā santy atra tribhavālaye /
sarve te tattvayogena draṣṭavyā vajradhṛg yathā // ADvS_10

paravādinaś ca kecil lingabhedair vyavastitāḥ /
te 'py atra nāvamantavyā vajrasattvavikurvitaiḥ // ADvS_11

sarvān samarasīkrtya bhāvān nairātmyaniḥsṛtān /
bhāvayet satataṃ mantrī dehaṃ prakṛtinirmalam // ADvS_12

gandhamālyādibhir vastrair dhūpanaivedyakais tathā /
gītavādyais tathā nṛtyaiḥ sopāyair bhajate vibhuḥ // ADvS_13

na kaṣṭakalpanāṃ kuryān nopavāsaṃ na ca kriyām /
snānaṃ śaucaṃ na caivātra grāmadharmavivarjanaṃ // ADvS_14

na cāpi vandayed devān kāṣṭhapāṣāṇamṛṇmayān /
pūjām asyaiva kāyasya kurvān nityaṃ smāhitaḥ // ADvS_15

makṣikācchardisaṃmiśrair viṇmūtrādyaiś ca bhāvitaiḥ /
pañcapradīpasaṃyuktaiḥ pūjayed vajradhāriṇam // ADvS_16

abalā svayambhukusumaiḥ sakṣīrair viśvasambhavaiḥ /
pūjayed devatāṃ tena dehasthāṃ tattvabhāvanaiḥ // ADvS_17

parasvaharaṇaṃ kuryāt paradāraniṣevanam /
vaktavyaṃ ca mṛṣāvākyaṃ sarvabuddhāṃś ca ghātayet // ADvS_18

śailamṛṇmayacaityādīn na kuryāt pustake ratim /
na maṇḍalāni svapne 'pi kāyavākcittakarmaṇā // ADvS_19

jugupsāṃ naiva kurvīta sarvavastuṣu mantravit /
vajrasattvaḥ svayaṃ tatra sākṣād rūpeṇa saṃsthitaḥ // ADvS_20

gamyāgamyavikalpaṃ tu bhakṣyābhakṣyaṃ tathaiva ca /
peyāpeyaṃ tathā mantrī kuryān naiva samāhitaḥ // ADvS_21

vairocanasamudbhūtān sarvaprāṇyaṅgasambhavān /
prāṇakān guhyatattvajño bhakṣayet siddhihetunā // ADvS_22

sarvavarṇasamudbhūtā jugupsyā naiva yoṣitaḥ /
saiva bhagavatī prajñā saṃvṛtyā rūpam āśrityā // ADvS_23

na tithir na ca nakṣatraṃ nopavāso vidhīyate /
advayajñānayuktasya siddhir bhavati saugatī // ADvS_24

bahunātra kim uktena yad bhaved upalabdhikam /
tat sarvaṃ tattvayogena draṣṭavyaṃ tattvavedinā // ADvS_25

hastyaśvakharagāvoṣṭrapradīpaṃ śvānasambhavam /
mahāpradīpasaṃmiśraṃ bhakṣayed yogavit sadā // ADvS_26

na cādhyāsaktiṃ kurvīta ekasminn api yogavit /
samatācittayogena bhāvanīyo bhavārṇavaḥ // ADvS_27

utpattisthitinirodhaṃ cāsampṛktaṃ pṛthagjanaiḥ /
tasya bhāve tu saṃsāro nānyatra pralayodbhavaḥ // ADvS_28

dinaṃ tu bhagavān vajrī naktaṃ prajñā vidhīyate /
evaṃ tu bhāvayed yogī laghu siddhim avāpnuyāt // ADvS_29

yat tad avyaktarūpaṃ tu sarvasattveṣu saṃsthitam /
guruvaktrāt paraṃ tattvaṃ prāpyate nātra samśayaḥ // ADvS_30

apratiṣṭhitanirvāṇaṃ nirnimittaṃ nirālayam /
vyāpakaṃ sarvasattveṣu saṃbodhiḥ paramaṃ padam // ADvS_31

evaṃ matvā tu vai yogī yo 'bhyased buddhimān sadā /
sa siddhyati na sandeho mandapuṇyo 'pi mānavaḥ // ADvS_32

ācāryāt parataraṃ nāsti trailokye sacarācare /
yasya prasādāt prāpyante siddhayo 'nekadhā budhaiḥ // ADvS_33

vajrasattvaḥ sa vai jñeyaḥ sarvabuddhair namaskṛtaḥ /
ācāryaḥ paramo devaḥ pūjanīyaḥ prayatnataḥ // ADvS_34

sa eva tathatārūpī lokānugrahahetunā /
rūpam āśritya saṃvṛtyā saṃsthito yogapīṭhake // ADvS_35

mṛtyur eṣa vikalpo yaṃ na bhāvaḥ sarvavastuṣu /
hanyate svavikalpena pṛthagjanavijṛmbhitaiḥ // ADvS_36

śrīmadoḍīyānavinirgatā mahāyogapīṭhāgatā 'khilayogatantratattvagarbhā śrīlakṣmīmukhakamalād viniḥsṛtā svādhiṣṭhānakramodayā advayasiddhir nāma sādhanopāyikā samāpteti