Keśava: Kauśikapaddhati

Header

This file is an html transformation of sa_kezava-kauzikapaddhati.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Ketaki Gokhale

Contribution: Ketaki Gokhale

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from keskaupu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Kesava: Kausikapaddhati
Based on the ed.: Keśava's Kauśikapaddhati on the Kauśikasūtra of the Atharvaveda.
Critically edited by V.P. Limaye, R.N. Dandekar, C.G. Kashikar, V.V. Bhide, S.S. Bahulkar,
Pune: Tilak Maharashtra Vidyapeeth 1982.

Input in LEAP by Ketaki Gokhale
under supervision of Arlo Griffiths,
converted to ASCII by Masato Kobayashi.
Please send corrections to Arlo Griffiths.

REFERENCE SYSTEM:
KauśS_n,n{n}.n = _adhyāya,kaṇḍikā{running kaṇḍikā-numbering}.sūtra
KKp_n = Keśava's Kauśikapaddhati_kaṇḍikā

SEQUENCE OF SUTRAS IN ADHYAYA 8:
8,8{67}.1-19
8,1{60}.17-24
8,1{60}.1-16
8,1{60}.25
8,8{67}.20-25
8,1{60}.30-35
8,2{61}.1-11
8,8{67}.26-27
8,9{68}.1-3
8,2{61}.12-35
8,9{68}.4-10
8,2{61}.36-46
8,3{62}.1-23
8,9{68}.11-27
8,4{63}.1-2
8,9{68}.30-33
8,6{65}.11-16
8,7{66}.1-2
8,4{63}.3-5
8,7{66}.3
8,9{68}.34
8,4{63}.26-28
8,9{68}.28-29
8,4{63}.29-31
8,4{63}.6-9
8,9{68}.35-41
8,4{63}.10-25
8,5{64}.1-28
8,6{65}.1-10
8,7{66}.4-23

Revisions:


Text

keśavakṛtā kauśikapaddhatiḥ

OM namo'tharvavedāya | atharvavedasya saṃhitāvidhervivaraṇaṃ kriyate | tatrātharvavedasya nava bhedā bhavanti | tatra catasṛṣu śākhāsu śaunakādiṣu kauśiko'yaṃ saṃhitāvidhiḥ | sa ca gopathabrāhmaṇādarthavādādi parityajya vidhimātraṃ kalpayitvā vidhiḥ kṛtaḥ | tatra yathopayogaṃ ṭīkā kriyate saṃhitāvidheḥ | tatrāha sūtraṃ kauśikaḥ -

[darśapūrṇamāsavidhiḥ] atha vidhiṃ vakṣyāmaḥ || KauśS_1,1.1 ||

athaśabda ānantaryārthaḥ | saṃhitādhyayanānantaraṃ vidheradhikāraḥ | saṃhitāvidhiṃ vakṣyāmaḥ | śāntikapauṣṭikābhicārikādbhutādīni karmāṇi saṃhitāvidhāvuktāni | trividhāni karmāṇi | vidhikarmāṇyavidhikarmāṇyucchrayakarmāṇi | tripramāṇako vidhiḥ | pratyakṣamanumānaṃ śabdaṃ ceti ||

sa punarāmnāyapratyayaḥ || KauśS_1,1.2 ||

sa vidhirvedapratyayaḥ | gopathabrāhmaṇapramāṇakaḥ ||

āmnāyaḥ punarmantrāśca brāhmaṇāni ca || KauśS_1,1.3 ||

āmnāyaśabdena kimucyate | tatrāha mantrabrāhmaṇamāmnāyaśabdenocyate ||

tadyathā brāhmaṇavidhirevaṃ karmaliṅgā mantrāḥ || KauśS_1,1.4 ||

yathā saṃhitāvidheḥ karmoktaṃ tathaivaṃliṅgā mantrā api bhavanti | yathā vātājjāta (4.10) iti śaṅkhaṃ badhnāti ||

tathānyārthāḥ || KauśS_1,1.5 ||

anyārthā api mantrā bhavanti | yathā 'agniṃ brūmo (11.6) utāmṛtāsuḥ (5.1.7) śivāsta (7.43) ityabhyākhyātāya prayacchati' (KauśS 46.1) ||

tathā brāhmaṇaliṅgā mantrāḥ || KauśS_1,1.6 ||

'brahma ha vā idamagra āsīt' (gobrā 1.1.1) ityādi pūrvabrāhmaṇam | evaṃrūpā api mantrā bhavanti | yathā 'virāḍ vā idamagra āsīt' (8.10.1) ityādyarthavādārthā api mantrā bhavanti ||

tadabhāve sampradāyaḥ || KauśS_1,1.7 ||

saṃhitāvidhau yannāmnāyate tat sarvaṃ svaśākhānyāyena paramparayā sampradāyena kartavyam | tathā coktaṃ bhaṭṭapādaiḥ - nyāyena sampradāyena yānti karmāṇi mīmāṃsakā iti | tathā nadīvālukayā vedikaraṇaṃ śāntikakarmasu śāntavṛkṣakāṣṭhena vedimānaṃ ca | tathā mīmāṃsāyāṃ smṛtipāde smṛtyācārāṇāṃ pramāṇamuktam ||

pramuktattvād brāhmaṇānām || KauśS_1,1.8 ||

ācārasampradāyaviṣaye vismṛtāni brāhmaṇāni | śiṣyaiḥ sampradāyo rakṣitaḥ | upavarṣācāryeṇoktaṃ mīmāṃsāyāṃ smṛtipāde kalpasūtrādhikaraṇe. nakṣatrakalpo vaitānastṛtīyaḥ saṃhitāvidhiḥ. caturtho'ṅgirasāṃ kalpaḥ śāntikalpastu pañcamaḥ ||

iti | 'ete kalpā vedatulyā hi' iti bhagavatopavarṣācāryeṇa pratipāditam | anye kalpāḥ smṛtitulyāḥ ||

yajñaṃ vyākhyāsyāmo devānāṃ pitṝṇāṃ ca || KauśS_1,1.9 ||

pākatantramājyatantraṃ ca yajñaśabdenocyate | taṃ vyākhyāsyāmaḥ | devānāṃ yajñaḥ śāntikapauṣṭikādi | pitṝṇāṃ pitṛmedhapiṇḍapitṛyajñādi ||

prāṅmukha upāṃśu karoti || KauśS_1,1.10 ||

prāṅmukhaḥ sarvakarmāṇi karoti | nityanaimittikakāmyāni karmāṇi | upāṃśu ca | ekapuruṣāntaraṃ dvitīyaḥ puruṣaḥ śṛṇoti śabdaṃ tadupāṃśvityucyate ||

yajñopavītī devānām || KauśS_1,1.11 ||

prācīnāvītī pitṝṇām || KauśS_1,1.12 ||

yajñopavītī bhūtvā nityaṃ naimittikaṃ kāmyaṃ ca karma kuryāt | apasavyaṃ kṛtvā pitṛkarma kuryāt piṇḍapitṛyajñādi ||

prāgudagvā devānām || KauśS_1,1.13 ||

dakṣiṇā pitṝṇām || KauśS_1,1.14 ||

prāṅmukho vodaṅmukho vā devakarmāṇi sarvāṇi kuryāt | dakṣiṇāmukhaḥ pitṛkarmāṇi kuryāt | kecit dakṣiṇapūrvamantardeśamabhimukhaḥ pitṛkarma kuryāt ||

prāgudagapavargaṃ devānām || KauśS_1,1.15 ||

dakṣiṇapratyagapavargaṃ pitṝṇām || KauśS_1,1.16 ||

prāgudagvā karmasamāptirdaivakarmasu | dakṣiṇā pratyagvā samāptiḥ pitṛkarmasu | kecit-prāgudagantarāle samāptiḥ ||

sakṛt karma pitṝṇāṃ tryavarārdhaṃ devānām || KauśS_1,1.17 ||

ācamanaprokṣaṇādiṣu pitṝṇāṃ sakṛt karma kuryāt | devānāṃ caturvā trirvā sarvaṃ karma kuryāt | nirvapaṇaparistaraṇājyagrahaṇādi karma ||

yathādiṣṭaṃ vā || KauśS_1,1.18 ||

yathāpaṭhitaṃ vā karma kuryāt | yathā 'pari tvāgne puraṃ vayam (7.71.1) iti triḥ paryagni karoti' (KauśS 2.10) ||

abhidakṣiṇamācāro devānāṃ prasavyaṃ pitṝṇām || KauśS_1,1.19 ||

pradakṣiṇaṃ devānāṃ karma kuryāt | apradakṣiṇaṃ pitṛkarma ||

svāhākāravaṣaṭkārapradānā devāḥ || KauśS_1,1.20 ||

svadhākāranamaskārapradānāḥ pitaraḥ || KauśS_1,1.21 ||

devānāṃ havirdīyate svāhākāreṇa vaṣaṭkāreṇa vā | 'svāhāntābhiḥ pratyṛcaṃ homāḥ' (KauśS 4.11) sarvatra | svadhākāreṇa namaskāreṇa pitṝṇāṃ dīyate ||

upamūlalūnaṃ barhiḥ pitṝṇām || KauśS_1,1.22 ||

parvasu devānām || KauśS_1,1.23 ||

samūlaṃ barhiḥ pitṝṇām | lūnaṃ devānāṃ barhiḥ | sakṛdācchinnaṃ pitṝṇāṃ barhiḥ | upaharaṇam | 'uttarato'gnerupasādayatīdhmamuttaraṃ barhiḥ' (KauśS 2.13-14)

[pra yaccha parśum (12.3.31) iti darbhāhārāya dātraṃ prayacchati || KauśS_1,1.24 ||] 'pra yaccha parśum' ityādi 'ahiṃsantaḥ' (12.3.31) ityantena ||

[oṣadhīrdāntu parvan (12.3.31) ityupari parvaṇāṃ lūtvā tūṣṇīmāhṛtyottarato'gnerupasādayati || KauśS_1,1.25 ||] 'oṣadhīrdāntu parvan' ityādiśeṣeṇa barhirlūtvā tūṣṇīmāhṛtyottarato'gnerupasādayati | āvasathyāgneruttarato barhirupasādayati | kecid vratopāyanāntaṃ kṛtvā barhirlavanaṃ kurvanti | karmaṇāṃ dvyahakālatvāt ||

nāgniṃ viparyāvarteta || KauśS_1,1.26 ||

agniṃ pṛṣṭhato na vaseta | nāpradakṣiṇaṃ kuryāt.

nāntarā yajñāṅgāni vyaveyāt || KauśS_1,1.27 ||

antarā madhye na gacchet | agnau yajñapātreṣu brāhmaṇeṣu vyavāyaṃ na kuryāt ||

dakṣiṇaṃ jānu prabhujya juhoti || KauśS_1,1.28 ||

homakarmakāle dakṣiṇaṃ jānu prapātya tato homaḥ kāryaḥ ||

yā pūrvā paurṇamāsī sānumatiryottarā sā rākā || KauśS_1,1.29 ||

yā pūrvāmāvāsyā sā sinīvālī yottarā sā kuhūḥ || KauśS_1,1.30 ||

sāṅkhyāyanīye brāhmaṇe uktaṃ 'dve paurṇamāsyau dve amāvāsye' (śāmbrā 4.4) iti | paurṇamāsī pratipaditi | amāvāsyā pratipaditi | pūrvopoṣyottarā yājyā | kecit pūrvā caturdaśī manyante | keciccaturdaśīmiśrā paurṇamāsyamāvāsyeti | tithibhede caturdaśīmiśropoṣyā pratipanmiśrā yājyā ||

adyopavasatha ityupavatsyadbhaktamaśnāti || KauśS_1,1.31 ||

tithibhede mukhyā paurṇamāsī | bhede yā pūrvā sopoṣyā | upavāsaṃ karoti | upavāso vede bhaktamaśanam | yena yāgaṃ karoti tannāśnāti yajamānaḥ ||

madhulavaṇamāṃsamāṣavarjam || KauśS_1,1.32 ||

etānyupavasathe nāśnīyāt | etāni dravyāṇi prasiddhāni | vratopāyanāntaṃ kṛtvā tato vratagrahaṇaṃ karoti | brahmacaryādi karoti | trividhāni karmāṇi | vidhikarmāṇyavidhikarmāṇyucchrayakarmāṇi | medhājananādi piṇḍapitṛyajñāntaṃ (KauśS 10-89) vidhikarmatvam | anadhyāyakaṇḍikā (KauśS 141) ca | madhuparkādīndramahāntam (KauśS 90-140) avidhikarmatvam | yatra sūktaviniyogaṃ kṛtvā punarṛcāṃ viniyogastatrocchrayakarmatvaṃ yathā 'uduttamam' (7.88.3) iti | paribhāṣā prathame'dhyāye sarvārthā vidhikarmārthā'vidhikarmārthā ca | pariśiṣṭānāṃ paribhāṣātvam | pañcakalpānāṃ vidhikarmatvam | adbhuteṣu dvitīyā paribhāṣā | kulaṃ vā grāmo vā janapado vā tatra rājā bhūmipatirvidvāṃsaṃ bhūgvaṅgirasaṃ vṛṇīyāt ityādi tatroktam | kauśikoktānāṃ karmaṇāṃ viduṣāṃ hitārthāyānuṣṭhānapaddhatiḥ kriyate ||

'avyasaśca' (19.68.1) barhirlavanavedyuttaravedyagnipratiṣṭhāpanāntaṃ kṛtvā -

[mamāgne varcaḥ (5.3.1) iti samidha ādhāya vratamupaiti || KauśS_1,1.33 ||

vratena tvaṃ vratapate (7.74.4) iti vā || KauśS_1,1.34 ||

brahmacārī vratyadhaḥ śayīta || KauśS_1,1.35 ||] 'mamāgne varcaḥ' iti samidha ādhāya 'vratena tvaṃ vratapate' ityṛcā bhaktaṃ juhoti | etat kṛtvā tato dvitīye'hanīdaṃ karoti ||

[prātarhute'gnau karmaṇe vāṃ veṣāya vāṃ sukṛtāya vām iti pāṇī prakṣālyāpareṇāgnerdarbhānāstīrya teṣūttaramānaḍuhaṃ rohitaṃ carma prāggrīvamuttaraloma prastīrya pavitre kurute || KauśS_1,1.36 ||

darbhāvapracchinnaprāntau prakṣālyānulomamanumārṣṭi viṣṇormanasā pūte sthaḥ iti || KauśS_1,1.37 ||] 'karmaṇe vām' iti mantreṇa hastaprakṣālanam | apareṇāgnerdarbhānāstīrya teṣūttaramānaḍuhaṃ rohitaṃ carma stṛṇāti | pavitre kurute darbhāvapracchinnaprāntau | prakṣālyānulomamanumārṣṭi 'viṣṇormanasā pūte sthaḥ' iti mantreṇa || prathamā kaṇḍikā || KKp_1 ||

[tvaṃ bhūmimatyeṣyojasā tvaṃ vedyāṃ sīdasi cāruradhvare | tvāṃ pavitramṛṣayo bharantastvaṃ punīhi duritānyasmat (19.33.3) iti pavitre antardhāya havirnirvapati devasya tvā savituḥ prasave'śvinorbāhubhyāṃ pūṣṇo hastābhyāmagnaye juṣṭaṃ nirvapāmi iti || KauśS_1,2.1 ||] sāyamprātarhomavaiśvadevapiṇḍapitṛyajñādi uddhṛte'gnau kāryāṇi | 'tvaṃ bhūmim' ityṛcā carmaṇi pavitre nidhāya caturo muṣṭīn nirvapati 'devasya tvā' iti | tūṣṇīṃ caturtham | 'agnaye juṣṭaṃ nirvapāmi' ||

[evam agnīṣomābhyām iti || KauśS_1,2.2 ||] 'agnīṣomābhyāṃ juṣṭaṃ nirvapāmi' iti vikāraḥ ||

[indrāgnibhyām ityamāvāsyāyām || KauśS_1,2.3 ||

nityaṃ pūrvamāgneyam || KauśS_1,2.4 ||

niruptaṃ pavitrābhyāṃ prokṣati amuṣmai tvā juṣṭam iti yathādevatam || KauśS_1,2.5 ||] 'agnaye tvā juṣṭaṃ prokṣāmi' iti | agnīṣomābhyāṃ ca | prokṣaṇaṃ dvayorapi ||

[ulūkhalamusalaṃ śūrpaṃ prakṣālitaṃ carmaṇyādhāya vrīhīnulūkhala opyāvaghnaṃstrirhaviṣkṛtā vācaṃ visṛjati haviṣkṛdā dravehi iti || KauśS_1,2.6 ||] 'arātīyoḥ' (10.6.1) ityṛcolūkhalamusalaṃ takṣati 'yattvā śikvaḥ' (10.6.3) ityṛcā prakṣālayati 'yadyatkṛṣṇaḥ' (12.3.13) ityṛcā mārjapati | tataḥ ulūkhale vrīhīnopya 'haviṣkṛdā dravehi' ityanenāvahanti triḥ | tataḥ śūrpaniṣpavanam | tatastriḥ prakṣālanaṃ taṇḍulānām ||

[apahatya suphalīkṛtān kṛtvā triḥ prakṣālya taṇḍulān agne caruryajñiyastvādhyarukṣat (11.1.16) iti carumadhidadhāti || KauśS_1,2.7 ||] 'agne caruḥ ityṛcā carumadhidadhāti' ||

[śuddhāḥ pūtāḥ (11.1.17) ityudakamāsiñcati || KauśS_1,2.8 ||] 'śuddhāḥ pūtāḥ' ityṛcodakamāsiñcati ||

[brahmaṇā śuddhāḥ (11.1.18) iti taṇḍulān || KauśS_1,2.9 ||] 'brahmaṇā śuddhāḥ' ityṛcā taṇḍulānāvapati pavitre antardhānaṃ kṛtvā ||

[pari tvāgne puraṃ vayam (7.71.1) iti triḥ paryagni karoti || KauśS_1,2.10 ||] 'pari tvāgne puraṃ vayam' ityṛcā triḥ paryagnikaraṇam ||

nekṣaṇena triḥ pradakṣiṇamudāyauti || KauśS_1,2.11 ||

[ata ūrdhvaṃ yathākāmam || KauśS_1,2.12 ||

uttarato'gnerupasādayatīdhmam || KauśS_1,2.13 ||

uttaraṃ barhiḥ || KauśS_1,2.14 ||] agneruttarata idhmamupasādayati | tato barhiḥ ||

[agnaye tvā juṣṭaṃ prokṣāmi itīdhmam || KauśS_1,2.15 ||] 'agnaye tvā juṣṭaṃ prokṣāmi' itīdhmaprokṣaṇam ||

[pṛthivyai iti barhiḥ || KauśS_1,2.16 ||] 'pṛthivyai tvā juṣṭaṃ prokṣāmi' iti barhiḥprokṣaṇam ||

[darbhamuṣṭimabhyukṣya paścādagneḥ prāgagraṃ nidadhāti ūrṇamradaṃ prathasva svāsasthaṃ devebhyaḥ iti || KauśS_1,2.17 ||] darbhamuṣṭimabhyukṣya paścādagneḥ stṛṇāti 'ūrṇamradam' iti mantreṇa ||

[darbhāṇāmapādāya ṛṣīṇāṃ prastaro'si (16.2.6) iti dakṣiṇato'gnerbrahmāsanaṃ nidadhati || KauśS_1,2.18 ||] 'ṛṣīṇāṃ prastaro'si' iti dakṣiṇato'gnerbrahmāsanaṃ nidadhati | 'bhūpate' iti brahmavaraṇam | tathā ca gobhilabrāhmaṇam | pratyakṣaṃ vā darbhamayaṃ vāsanamudakakamaṇḍaluṃ vā brahmasthāne kuryāt | tato brahmāsanasaṃskāraḥ ||

[purastādagnerāstīrya teṣāṃ mūlānyapareṣāṃ prāntairavacchādayan parisarpati dakṣiṇenāgnimā paścārdhāt || KauśS_1,2.19 ||] tataḥ staraṇaṃ purastādagneriti | kartā bravīti -

pari stṛṇīhi (7.99.1) iti sampreṣyati || KauśS_1,2.20 ||

[devasya tvā savituḥ prasave'śvinorbāhubhyāṃ pūṣṇo hastābhyāṃ prasūtaḥ praśiṣā paristṛṇāmi iti || KauśS_1,2.21 ||] tato 'devasya tvā' iti stṛṇāti ||

[evamuttarato'yujo dhātūn kurvan || KauśS_1,2.22 ||

yatra samāgacchanti taddakṣiṇottaraṃ karoti || KauśS_1,2.23 ||] paribhojanīyān stṛṇāti ||

stīrṇaṃ prokṣati haviṣāṃ tvā juṣṭaṃ prokṣāmi iti || KauśS_1,2.24 ||

nānabhyukṣitaṃ saṃstīrṇamupayogaṃ labheta || KauśS_1,2.25 ||

naidho'bhyādhānam || KauśS_1,2.26 ||

nānutpūtaṃ haviḥ || KauśS_1,2.27 ||

nāprokṣitaṃ yajñāṅgam || KauśS_1,2.28 ||

tasmin prakṣālitopavātāni nidadhāti || KauśS_1,2.29 ||

sarvatra eṣā paribhāṣā ||

[sruvamājyadhānīṃ ca || KauśS_1,2.30 ||] sruvamājyadhānīṃ nidadhati ||

vilīnapūtamājyaṃ gṛhītvādhiśṛtya paryagni kṛtvodagudvāsya paścādagnerupasādyodagagrābhyāṃ pavitrābhyāmutpunāti || KauśS_1,2.31 ||

[viṣṇormanasā pūtamasi || KauśS_1,2.32 ||

devastvā savitotpunātu || KauśS_1,2.33 ||

acchidreṇa tvā pavitreṇa śatadhāreṇa sahasradhāreṇa supvotpunāmi iti tṛtīyam || KauśS_1,2.34 ||

tūṣṇīṃ caturtham || KauśS_1,2.35 ||] 'viṣṇormanasā pūtamasi' iti ||

śṛtaṃ havirabhighārayati madhvā samañjan ghṛtavat karātha iti || KauśS_1,2.36 ||

śṛtaṃ havirabhighārayati 'madhvā samañjan' iti ||

[abhighāryodañcamudvāsayati udvāsayāgneḥ śṛtamakarma havyamā sīda pṛṣṭhamamṛtasya dhāma (PaippS 5.16.3) iti || KauśS_1,2.37 ||] 'udvāsayāgneḥ' ityṛcodvāsayati ||

[paścādājyasya nidhāyālaṅkṛtya samānenotpunāti || KauśS_1,2.38 ||] tataḥ paścādājyasya nidhāyālaṅkṛtyājyena carumabhighārya samānenotpunāti ||

adārasṛt (1.22.1) ityavekṣate || KauśS_1,2.39 ||

uttiṣṭhata (7.72.1-3) ityaindram || KauśS_1,2.40 ||

carumavekṣate ||

[agnirbhūmyām (12.1.19-21) iti tisṛbhirupasamādadhāti asmai kṣatrāṇi (7.78.2) etamidhmam (10.6.35) iti vā || KauśS_1,2.41 ||

|| KKp_2 ||

yunajmi tvā brahmaṇā daivyena havyāyāsmai voḍhave jātavedaḥ | indhānāstvā suprajasaḥ suvīrā jyog jīvema balihṛto vayaṃ te iti || KauśS_1,3.1 ||] 'agnirbhūmyāmoṣadhīṣu', 'agnirdiva ā tapati', 'agnivāsāḥ pṛthivyasitajñūḥ', 'asmai kṣatrāṇi dhārayantamagne', 'etamidhmam' iti vā, 'yunajmi tvā' ityebhiḥ pañcabhiridhmamupasamādadhāti || dvitīyā kaṇḍikā ||

[dakṣiṇato jāṅmāyanamudapātramupasādyābhimantrayate tathodapātraṃ dhāraya yathāgre brahmaṇaspatiḥ | satyadharmāṃ adīdharaddevasya savituḥ save iti || KauśS_1,3.2 ||] dakṣiṇato'gnerjāṅmāyanamudapātraṃ kāṃsyapātramupasādyābhimantrayate 'tathodapātraṃ dhāraya' ityṛcā ||

[athodakamāsiñcati iheta devīramṛtaṃ vasānā hiraṇyavarṇā anavadyarūpāḥ | āpaḥ samudro varuṇaśca rājā sampātabhāgān haviṣo juṣantām || indrapraśiṣṭā varuṇaprasūtā apaḥ samudrāddivamudvahantu | indrapraśiṣṭā varuṇaprasūtā divaspṛthivyāḥ śriyamā vahantu iti || KauśS_1,3.3 ||] 'iheta devīḥ' iti dvābhyāmṛgbhyāṃ santatadhārayodapātramavasiñcati ||

[ṛtaṃ tvā satyena pariṣiñcāmi jātavedaḥ iti saha havirbhiḥ paryukṣya jīvābhirācamyopotthāya vedaprapadbhiḥ prapadyate oṃ prapadye bhūḥ prapadye bhuvaḥ prapadye svaḥ prapadye janat prapadye iti || KauśS_1,3.4 ||] 'ṛtaṃ tvā satyena' iti saha havirbhiḥ paryukṣya sarvatra sthaṇḍilakarmaṇi hoṣyan 'ṛtaṃ tvā satyena' hutvā 'satyaṃ tvartena' (KauśS 6.20) iti sampradāyagrantha uktam | 'jīvā stha' (19.69-70) iti sūktena trirācāmati | 'satyaṃ bṛhat' (12.1.1-9) iti navabhiḥ 'śāntivā' (12.1.59) ityṛcā 'udāyuṣā' (3.31.10-11) iti dvābhyāmuttiṣṭhati | vedaprapadbhiḥ prapadyate 'oṃ prapadye bhūḥ' ityṛcā '...prapadye' iti ||

[prapadya paścātstīrṇasya darbhānāstīrya ahe daidhiṣavyodatastiṣṭhānyasya sadane sīda yo'smat pākataraḥ iti brahmāsanamanvīkṣate || KauśS_1,3.5 ||

nirastaḥ parāgvasuḥ saha pāpmanā nirastaḥ so'stu yo'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ iti dakṣiṇā tṛṇaṃ nirasyati || KauśS_1,3.6 ||

tadanvālabhya japati idamahamarvāgvasoḥ sadane sīdāmi satyasya sadane sīdāmīṣṭasya sadane sīdāmi pūrtasya sadane sīdāmi māmṛṣa deva barhiḥ svāsasthaṃ tvādhyāsadeyamūrṇamradamanabhiśokam || KauśS_1,3.7 ||

vimṛgvarīm (12.1.29) ityupaviśyāsanīyaṃ brahmajapaṃ japati bṛhaspatirbrahmā brahmasadana āsiṣyate bṛhaspate yajñaṃ gopāya yadududvata unnivataḥ śakeyam iti || KauśS_1,3.8 ||] āsane darbhānāstīrya 'ahe daidhiṣavyodatastiṣṭha' ityāsanasaṃskāraṃ karoti ||

[darbhaiḥ sruvaṃ nirmṛjya niṣṭaptaṃ rakṣo niṣṭaptā arātayaḥ pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayaḥ iti pratapya || KauśS_1,3.9 ||] darbhaiḥ sruvaṃ nirmṛjya 'niṣṭaptaṃ rakṣaḥ' iti sruvaṃ pratapati ||

mūle sruvaṃ gṛhītvā japati viṣṇorhasto'si [dakṣiṇaḥ pūṣṇā datto bṛhaspateḥ | taṃ tvāhaṃ sruvamādade devānāṃ havyavāhanam | ayaṃ sruvo vi dadhāti homāñchatākṣaracchandasā jāgatena | sarvā yajñasya samanakti viṣṭhā bārhaspatyeṣṭiḥ śarmaṇā daivyena] iti || KauśS_1,3.10 ||

oṃ bhūḥ śaṃ bhūtyai tvā gṛhṇe bhūtaye iti prathamaṃ grahaṃ gṛhṇāti || KauśS_1,3.11 ||

oṃ bhuvaḥ śaṃ puṣṭyai tvā gṛhṇe puṣṭaye iti dvitīyam || KauśS_1,3.12 ||

oṃ svaḥ śaṃ tvā gṛhṇe sahasrapoṣāya iti tṛtīyam || KauśS_1,3.13 ||

oṃ janacchaṃ tvā gṛhṇe'parimitapoṣāya iti caturtham || KauśS_1,3.14 ||

rājakarmābhicārikeṣu amuṣya tvā prāṇāya gṛhṇe'pānāya vyānāya samānāyodānāya iti pañcamam || KauśS_1,3.15 ||

sruveṇājyadhānyāṃ grahagrahaṇaṃ karoti 'oṃ bhūḥ śaṃ bhūtyai tvā' iti caturbhiḥ ||

agnāvagniḥ, hṛdā pūtam (4.39.9-10) purastādyuktaḥ (5.29.1) yajñasya cakṣuḥ (2.35.5) iti juhoti || KauśS_1,3.16 ||

[paścādagnermadhyadeśe samānatra purastāddhomān || KauśS_1,3.17 ||

dakṣiṇenāgnimudapātra ājyāhutīnāṃ sampātānānayati || KauśS_1,3.18 ||

purastāddhoma ājyabhāgaḥ saṃsthitahomaḥ samṛddhiḥ śāntānāmiti || KauśS_1,3.19 ||

etāvājyabhāgau || KauśS_1,3.20 ||] purastāddhomān paścādagnerjuhoti | ājyabhāgau pārśvata uttarato dakṣiṇataśca juhoti | madhye anye sarve homāḥ | udapātre sampātaḥ || tṛtīyā kaṇḍikā || KKp_3 ||

vṛṣṇe bṛhate svarvinde agnaye śalkaṃ harāmi tviṣīmate | sa na sthirān balavataḥ kṛṇotu jyok ca no jīvātave dadhātvagnaye svāhā (PaippS 19.52.6) ityuttarārdhapūrvārdha āgneyamājyabhāgaṃ juhoti || KauśS_1,4.1 ||

dakṣiṇapūrvārdhe somāya tvaṃ soma divyo nṛcakṣāḥ sugā;m asmabhyaṃ patho anu khyaḥ | abhi no gotraṃ viduṣa iva neṣo'cchā no vācamuśatīṃ jigāsi somāya svāhā (PaippS 1.51.3) iti || KauśS_1,4.2 ||

'vṛṣṇe bṛhate' 'tvaṃ soma divyaḥ' ityājyabhāgāntaṃ kṛtvā tata āgneyaṃ caruṃ juhoti 'udenamuttaraṃ naya' (6.5.1-3) iti tribhirṛgbhiḥ 'prajāpate na tvat' (7.80.3) iti ca catasra āhutīrjuhoti ||

madhye haviḥ || KauśS_1,4.3 ||

upastīryājyaṃ saṃhatābhyāmaṅgulibhyāṃ dvirhaviṣo'vadyati madhyāt pūrvārdhācca || KauśS_1,4.4 ||

avattamabhighārya dvirhaviḥ pratyabhighārayati || KauśS_1,4.5 ||

yatoyato'vadyati tadanupūrvam || KauśS_1,4.6 ||

evaṃ sarvāṇyavadānāni || KauśS_1,4.7 ||

anyatra sauviṣṭakṛtāt || KauśS_1,4.8 ||

udenamuttaraṃ naya (6.5.1-3) iti purastāddhomasaṃhatāṃ pūrvām || KauśS_1,4.9 ||

[evaṃ pūrvāmpūrvāṃ saṃhatāṃ juhoti || KauśS_1,4.10 ||] ityādi pratyāhuti yojayitavyam ||

svāhāntābhiḥ pratyṛcaṃ homāḥ || KauśS_1,4.11 ||

[yāmuttarāmagnerājyabhāgasya juhoti rakṣodevatyā sā yāṃ dakṣiṇataḥ somasya pitṛdevatyā sā || KauśS_1,4.12 ||

tasmādantarā hotavyā devaloka eva hūyante || KauśS_1,4.13 ||

yāṃ hutvā pūrvāmaparāṃ juhoti sāpakrāmantī sa pāpīyān yajamāno bhavati || KauśS_1,4.14 ||

yāṃ parāmparāṃ saṃhatāṃ juhoti sābhikrāmantī sa vasīyān yajamāno bhavati || KauśS_1,4.15 ||

yāmanagnau juhoti sāndhā tayā cakṣuryajamānasya mīyate so'ndhambhāvuko yajamāno bhavati || KauśS_1,4.16 ||

yāṃ dhūme juhoti sā tamasi hūyate so'rocako yajamāno bhavati || KauśS_1,4.17 ||

yāṃ jyotiṣmati juhoti tayā brahmavarcasī bhavati tasmājjyotiṣmati hotavyam || KauśS_1,4.18 ||] sarvatra havirājyaṃ ca caturgahītam | uktaṃ ca 'sarvatra caturgṛhītena homaḥ' ||

[evam asmai kṣatramagnīṣomau (6.54.2) ityagnīṣomīyasya || KauśS_1,4.19 ||

agnīṣomā savedasā sahūtī vanataṃ giraḥ | saṃ devatrā babhūvathuḥ || yuvametāni divi rocanānyagniśca soma sakratū adhattam | yuvaṃ sindhū;mrabhiśasteravadyādagnīṣomāvamuñcataṃ gṛbhītān || agnīṣomā ya āhutiṃ yo vāṃ dāśāddhaviṣkṛtim | sa prajayā suvīryaṃ viśvamāyurvyaśnavat || KauśS_1,5.1 ||] agnīṣomīyaṃ caruṃ juhoti 'asmai kṣatram' ityekā, 'agnīṣomā savedasā' iti tribhiḥ || caturthī kaṇḍikā || KKp_4 ||

[indrāgnī rocanā divaḥ pari vājeṣu bhūṣayaḥ | tadvāṃ ceti pra vīryam || śnathadvṛtramuta sanoti vājamindrā yo agnī sahurī saparyāt | irajyantā vasavyasya bhūreḥ sahastamā sahasā vājayantā || indrāgnī asmān rakṣatāṃ yau prajānāṃ prajāvatī | sa prajayā suvīryaṃ viśvamāyurvyaśnavat (PaippS 16.37.1) || gomaddhiraṇyavadvasu yadvāmaśvāvadīmahe | indrāgnī tadvanemahi (PaippS 1.96.3) svāhā iti || KauśS_1,5.2 ||

aindrāgnasya haviṣo'māvāsyāyām || KauśS_1,5.3 ||] āmāvāsyāyāmaindrāgnau dvitīyo bhavati 'indrāgnī rocanā' iti catasraḥ ||

[prāk sviṣṭakṛtaḥ pārvaṇau homau samṛddhihomāḥ kāmyahomāśca || KauśS_1,5.4 ||

pūrṇā paścāt (7.80.1) iti paurṇamāsyām || KauśS_1,5.5 ||] 'pūrṇā paścāt' iti paurṇamāsyāṃ pārvaṇahomaḥ ||

[yatte devā akṛṇvan bhāgadheyam (7.79.1) ityamāvāsyāyām || KauśS_1,5.6 ||] 'yatte devāḥ' ityamāvāsyāyāṃ pārvaṇahomaḥ ||

[ākūtyai tvā svāhā | kāmāya tvā svāhā | samṛdhe tvā svāhā | ākūtyai tvā kāmāya tvā samṛdhe tvā svāhā | ṛcā stomaṃ samardhaya gāyatreṇa rathantaram | bṛhadgāyatravartani svāhā || KauśS_1,5.7 ||] 'ākūtyai tvā' iti caturbhiḥ 'ṛcā stomam' iti ca samṛddhihomāñjuhoti | udapātre sampātānānayati ||

[pṛthivyāmagnaye samanaman (4.39.1-8) iti sannatibhiśca || KauśS_1,5.8 ||

prajāpate na tvadetānyanyaḥ (7.80.3) iti ca || KauśS_1,5.9 ||] 'pṛthivyāmagnaye' ityaṣṭabhiḥ sannatihomāñjuhoti 'prajāpate na tvadetāni' iti ca ||

upastīryājyaṃ sarveṣāmuttarataḥ sakṛtsakṛdavadāya dviravattamabhighārayati || KauśS_1,5.10 ||

na havīṃṣi || KauśS_1,5.11 ||

[ā devānāmapi panthāmaganma yacchaknavāma tadanupravoḍhum | agnirvidvān sa yajāt sa iddhotā so'dhvarān sa ṛtūn kalpayāti (PaippS 19.47.6) agnaye sviṣṭakṛte svāhā ityuttarapūrvārdhe'vayutaṃ hutvā sarvaprāyaścittīyān homāñjuhoti || KauśS_1,5.12 ||] 'ā devānām' iti sviṣṭakṛtaṃ juhoti ||

[svāheṣṭebhyaḥ svāhā | vaṣaḍaniṣṭebhyaḥ svāhā | bheṣajaṃ sviṣṭyai svāhā | niṣkṛtirduriṣṭyai svāhā | daivībhyastanūbhyaḥ svāhā | ayāścāgne'syanabhiśastiśca satyamit tvamayā asi | ayāsā manasā kṛto'yāsyaṃ havyamūhiṣe | ayā no dhehi bheṣajaṃ svāhā iti oṃ svāhā bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhoṃ bhūrbhuvaḥ svaḥ svāhā iti || KauśS_1,5.13 ||] 'svāheṣṭebhyaḥ' ityevamādibhirekādaśabhiḥ sarvaprāyaścittīyāñjuhoti | 'punarmaitvindriyam' (7.67.1) iti ca || pañcamī kaṇḍikā || KKp_5 ||

[yanme skannaṃ manaso jātavedo yadvāskandaddhaviṣo yatrayatra | utpruṣo vipruṣaḥ saṃ juhomi satyāḥ santu yajamānasya kāmāḥ svāhā iti || KauśS_1,6.1 ||

yanme skannaṃ, yadasmṛti (7.106) iti ca skannāsmṛtihomau || KauśS_1,6.2 ||] 'yanme skannaṃ', 'yadasmṛti' iti ca dvābhyāṃ juhoti | ājyahome sarvatra sruveṇa homaḥ ||

[yadadya tvā prayati (7.97) iti saṃsthitahomāḥ || KauśS_1,6.3 ||] 'yadadya tvā prayati' iti saṃsthitahomāñjuhoti | udapātre sampātānānayati ||

[manasaspate (7.97.8) ityuttamaṃ caturgṛhītena || KauśS_1,6.4 ||] 'manasaspate' ityṛcā caturgṛhītena juhoti ||

[barhirājyaśeṣe'nakti pṛthivyai tvā iti mūlam antarikṣāya tvā iti madhyaṃ dive tvā ityagram || KauśS_1,6.5 ||] barhiḥ sthālyāmājyenānakti 'pṛthivyai tvā' iti mūlam 'antarikṣāya tvā' iti madhyaṃ 'dive tvā' ityagram ||

evaṃ triḥ || KauśS_1,6.6 ||

trirmantrāvṛttiḥ ||

saṃ barhiraktam (7.98) ityanupraharati yathādevatam || KauśS_1,6.7 ||

[sruvamagnau dhārayati || KauśS_1,6.8 ||

yadājyadhānyāṃ tat saṃsrāvayati saṃsrāvabhāgāstaviṣā bṛhantaḥ prastareṣṭhā barhiṣadaśca devāḥ | imaṃ yajñamabhi viśve gṛṇantaḥ svāhā devā amṛtā mādayantām iti || KauśS_1,6.9 ||] 'saṃsrāvabhāgāḥ' ityājyadhānyā ājyaṃ juhoti ||

[sruvo'si ghṛtādaniṣitaḥ | sapatnakṣayaṇo divi ṣīda | antarikṣe sīda pṛthivyāṃ sīdottaro'haṃ bhūyāsamadhare matsapatnāḥ iti sruvaṃ prāgdaṇḍaṃ nidadhāti || KauśS_1,6.10 ||] 'sruvo'si ghṛtādaniṣitaḥ' ityṛcā sruvaṃ prāgdaṇḍaṃ nidadhāti ||

[vi muñcāmi brahmaṇā jātavedasamagniṃ hotāramajaraṃ rathaspṛtam | sarvā devānāṃ janimāni vidvān yathābhāgaṃ vahatu havyamagniragnaye svāhā iti samidhamādadhāti || KauśS_1,6.11 ||] 'vi muñcāmi' ityṛcā samidhamādadhāti ||

edho'si (7.89.4a) iti dvitīyāṃ samidasi (7.89.4b) iti tṛtīyām || KauśS_1,6.12 ||

tejo'si (7.89.4c) iti mukhaṃ vimārṣṭiṃ || KauśS_1,6.13 ||

[dakṣiṇenāgniṃ trīn viṣṇukramān kramate viṣṇoḥ kramo'si (10.5.25-27) iti dakṣiṇena pādenānusaṃharati savyam || KauśS_1,6.14 ||] 'viṣṇoḥ kramo'si' iti tisṛbhirviṣṇukramān kramate | agnerdakṣiṇataḥ | agnibrahmaṇormadhye kramate ||

sūryasyāvṛtam (10.5.37) ityabhidakṣiṇamāvartate || KauśS_1,6.15 ||

[aganma svaḥ (16.9.3,4) ityādityamīkṣate || KauśS_1,6.16 ||] 'aganma svaḥ' iti paryāyadvayenādityamīkṣate ||

[indrasya vacasā vayaṃ mitrasya varuṇasya ca | brahmaṇā sthāpitaṃ pātraṃ punarutthāpayāmasi ityapareṇāgnimudapātraṃ parihṛtyottareṇāgnim āpo hi ṣṭhā mayobhuvaḥ (1.5) iti mārjayitvā barhiṣi patnyā añjalau ninayati samudraṃ vaḥ pra hiṇomi (10.5.23-24) iti idaṃ janāsaḥ (1.32) iti vā || KauśS_1,6.17 ||] 'indrasya vacasā' ityṛcodapātramutthāpayati | uttarato'gnerudapātreṇa 'āpo hi ṣṭhā' iti mārjayitvā barhiṣi sruvaṃ ca pavitre ca patnyā añjalau kṛtvodapātraṃ ninayati 'samudraṃ vaḥ pra hiṇomi' iti ||

vīrapatnyahaṃ bhūyāsam iti mukhaṃ vimārṣṭi || KauśS_1,6.18 ||

vratāni vratapataye (KauśS 42.17) iti samidhamādadhāti || KauśS_1,6.19 ||

[satyaṃ tvartena iti pariṣicyodañci havirucchiṣṭānyudvāsayati || KauśS_1,6.20 ||] 'satyaṃ tvartena' iti paryukṣya udañci havirucchiṣṭānyudvāsayati ||

pūrṇapātraṃ dakṣiṇā || KauśS_1,6.21 ||

tato brahmakartṛvācanam | 'uttiṣṭha brahmaṇaspate' (19.63.1) ityṛcā brahmāṇamutthāpayet ||

'nādakṣiṇaṃ haviḥ kurvīta yaḥ kurute kṛtyāmātmanaḥ kurute' iti brāhmaṇam || KauśS_1,6.22 ||

tasmānnādakṣiṇam | haviḥśabdenājyatantraṃ pākatantraṃ cocyate | karmamātramabhimantraṇādyadakṣiṇaṃ kuryāt | pākatantre pūrṇapātramānaṃ prasṛtiprasthadroṇāḍhakādi | pūrṇapātraṃ yajamānaśaktyapekṣam | 'śaktyā vā dakṣiṇāṃ dadyānnātiśaktirvidhīyate' (KauśS 74.22-23) ityuktaṃ navame | ājyatantre dhenuḥ sarvatra ||

anvāhāryaṃ brāhmaṇān bhojayati || KauśS_1,6.23 ||

yadvai yajñasyānanvitaṃ bhavati tadanvāhāryeṇānvāhriyate || KauśS_1,6.24 ||

etadanvāhāryasyānvāhāryatvam || KauśS_1,6.25 ||

karmasamāptau sarvatra brāhmaṇān trīn pañca sapta viṃśatiṃ śataṃ sahasramayutaṃ vā bhojayet | yajamānaśaktapekṣaṃ brāhmaṇabhojanam | tathā ca brāhmaṇam -

'īḍyā vā anye devāḥ saparyeṇyā anye devā īḍyā devā brāhmaṇāḥ saparyeṇyāḥ || KauśS_1,6.26 ||

yajñenaiveḍyān prīṇātyanvāhāryeṇa saparyeṇyān || KauśS_1,6.27 ||

te'syobhaye prītā yajñe bhavanti' iti || KauśS_1,6.28 ||

devabrāhmaṇānāṃ tuṣṭe sati yajñaphalaṃ bhavati | tathā ca manuḥ- 'askannamavyathaṃ caiva' ityevamādi brāhmaṇastutiḥ | tasmāt karmaṇi brāhmaṇā bhojayitavyāḥ svaśaktyā caturvedapāragāḥ ||

imau darśapūrṇamāsau vyākhyātau || KauśS_1,6.29 ||

darśapūrṇamāsābhyāṃ pākayajñāḥ || KauśS_1,6.30 ||

vyākhyātāḥ | ājyatantre pākatantre darśapūrṇamāsadharmā bhavanti | pūrvatantraṃ cottaratantraṃ ca sarveṣu pākatantreṣu | sarvamātharvaṇaṃ karma pākayajñaśabdenocyate ||

athāpyaparo havanayogo bhavati || KauśS_1,6.31 ||

kumbhīpākādeva vyuddhāraṃ juhuyāt || KauśS_1,6.32 ||

ājyabhāgāntaṃ kṛtvā ||

adhiśrayaṇaparyagnikaraṇābhighāraṇodvāsanālaṅkaraṇotpavanaiḥ saṃskṛtya || KauśS_1,6.33 ||

mantreṇa saṃskāraḥ ||

[athāpi ślokau bhavataḥ -] athāpi gopathabrāhmaṇapaṭhitau ślokau bhavataḥ ||

'ājyabhāgāntaṃ prāktantramūrdhvaṃ sviṣṭakṛtā saha | havīṃṣi yajña āvāpo yathā tantrasya tantavaḥ || pākayajñān samāsādyaikājyānekabarhiṣaḥ | ekasviṣṭakṛtaḥ kuryānnānāpi sati daivate' iti || KauśS_1,6.34 ||

sarvatrājyabhāgāntaṃ pūrvatantram | uttaratantraṃ pārvaṇādi sviṣṭakṛtā saha | haviṣāṃ madhya āvāpo yathā tantrasya tantavaḥ | yathā kolikaḥ svatantraṃ badhnāti tathaiva vastrāditantavo'nye'nye ||

etenaivāmāvāsyo vyākhyātaḥ || KauśS_1,6.35 ||

aidrāgno'tra dvitīyo bhavati || KauśS_1,6.36 ||

[tayorvyatikrame tvamagne vratapā asi (19.59) kāmastadagre (19.52) iti śāntāḥ || KauśS_1,6.37 ||] tayorvyatikrame 'tvamagne vratapā asi' tṛcaṃ sūktam | 'kāmastadagre' iti pañcarcaṃ sūktam | ete cāraṇavaidyānāṃ paṭhyete | tasminneva tantra ājyaṃ juhoti śāntasamidho vādadhāti | sūktayorvikalpaḥ | darśapūrṇamāsavyatikrame prāyaścittam | sarvatra karmavyatikrame prāyaścittaṃ sarvaprāyaścittaṃ vā | sarvatra patite sarvaprāyaścittīyāñjuhoti | tasminneva tantra anyasmin tantre vā | 'tantramadhye sarve homāḥ' iti bhadramatam | tantraṃ samāptam ||

darśapūrṇamāsābhyāṃ pākayajñā vyākhyātāḥ | ājyatantre havirutsṛjyājyabhāgānta abhyātānāni bhavanti | 'karmaṇi karmaṇi' iti vacanāt | ājyatantrapākatantrayorabhyātānānāṃ kṛto viśeṣaḥ | śeṣaṃ samānamājyatantrapākatantrayoriti | atharvavedasya śaunakīyo maṇḍapaḥ sambhāralakṣaṇa uktaḥ | sambhārāśca tatraivoktāḥ.

'avyasaśca' (19.69.1) iti mantrāṇāṃ karmaṇyādau prayujyate. 'yasmātkośāt' (19.72) ityante ca etadācāryaśāsanam ||

lokapālebhyaḥ kartavyamaṣṭānāṃ digbaliṃ tataḥ. vaṣaṭkāreṇa kartavyaṃ namaskāreṇa vā punaḥ ||

caturasro maṇiḥ prokto aṅguṣṭhaparvamātrataḥ. sūtre protyaśca sampātya bandhyaḥ puṇyāhavācane ||

śāntavṛkṣamayī kāryā araṇiḥ śāntikarmasu. mantreṇaiva pṛthak kuryāt kravyādaṃ ca vidhānataḥ ||

manthanaṃ ca śāntikalpa uktam | pūrṇāhutiḥ tathaiva ca | nābhicāre na sarvānāṃ na sāṅgrāmikeṣu ca | maṇḍapaṃ ca śāntyudakaṃ ca tatraiva na vidyate | punarvrataṃ sarvatra | ekarātrādayaḥ | prārambhaḥ sarvatra pūrṇamāsyamāvāsyayoḥ puṇye nakṣatre vā | ete trayaḥ kālāḥ sarveṣāṃ karmaṇāṃ smṛtāḥ | adbhutānāṃ sadākālamārambhaḥ sarvakarmaṇām ||

[sarvārthāḥ paribhāṣā] atha sarvārthāḥ paribhāṣāḥ | vidhikarmārthā avidhikarmārthā ucchrayakarmārthā ucyante | medhājananādi piṇḍapitṛyajñāntaṃ (KauśS 10.89) yāvadvidhikarmāṇi | madhuparkādīndramahāntaṃ (KauśS 90-140) yāvadavidhikarmāṇi | pākayajñā vidhikarma | sūktena viniyogaṃ kṛtvā paścādṛcāṃ viniyogastānyucchrayakarmāṇi | trividhāni karmāṇi | upadadhītetyanādeśe - ājyaṃ, samit, puroḍāśaḥ, payaḥ, udaudanaḥ, pāyasaḥ, paśuḥ, vrīhiḥ, yavaḥ, tilaḥ, dhānāḥ, karambhaḥ, śaṣkulyaḥ, etāni trayodaśa havīṃṣi jānīyāt | sarvatra iyaṃ paiṭhīnasiparibhāṣā | sarvatra haviṣāṃ vikalpaḥ | yatra gaṇastatra sarvatra sūktānāṃ vikalpaḥ | yatrauṣadhigaṇastatrauṣadhīnāṃ vikalpaḥ | 'haviṣāṃ tvā juṣṭaṃ prokṣāmi' iti sarvadravyeṣu prokṣaṇam | 'sarvatrotpavanaṃ haviṣām' iti yuvākauśika ācāryo manyate avaśiṣṭāḥ paribhāṣāḥ purata ucyante sarvakarmārthāḥ | ājyatantrādi vaidikeṣu karmasu | sarvatra vṛddhiśrāddham | yatrodakena prayojanaṃ tatra sarvatra śāntyudakaṃ kuryāt caturbhirgaṇairekena vā gaṇena | sūktādigrahaṇe sūktaṃ jānīyāt | sarvatra sruvahome nityaṃ tantram | hastahome vikalpena tantram | ājyatantre sarvatra dhenurdakṣiṇā havirucchiṣṭaṃ cādhikaraṇaṃ ca.

ājyatantramucyate | 'avyasaśca' (19.69.1), barhirlavanaṃ, vediḥ, uttaravediḥ, agnipraṇayanam, agnipratiṣṭhāpanaṃ, vratagrahaṇaṃ, pavitrakaraṇaṃ, pavitreṇedhmaprokṣaṇam, idhmopasamādhānaṃ, barhiḥprokṣaṇaṃ, brahmāsanaṃ, brahmasthāpanaṃ, staraṇaṃ, stīrṇaprokṣaṇam, ātmāsanam, udapātrasthāpanam, ājyasaṃskāraḥ, sruvagrahaṇaṃ, grahagrahaṇaṃ, purastāddhomaḥ, ājyabhāgau, abhyātānāntaṃ pūrvatantram | atha uttaratantramucyate | abhyātānāni, pārvaṇahomaḥ, samṛddhihomāḥ, sannatihomāḥ, prajāpatihomaḥ, sviṣṭakṛddhomaḥ, sarvaprāyaścittīyahomāḥ, skannahomaḥ, punarmaitvindriyahomaḥ, skannāsmṛtihomau, saṃsthitahomāḥ, caturgṛhītahomaḥ, barhirhomaḥ, saṃsrāvahomaḥ, sruvasthāpanaṃ, samidādhānaṃ, viṣṇukramān, udapātrotthāpanaṃ, vratavisarjanaṃ, dakṣiṇādānaṃ, brahmotthāpanaṃ, 'yasmāt kośāt' (19.72) ityetaduttaratantram | uttaratantraṃ samāptam | ṣaṣṭhī kaṇḍikā || KKp_6 ||

[paribhāṣāḥ] paribhāṣāvyākhyānaṃ kriyate- aśnātyanādeśe sthālīpākaḥ || KauśS_1,7.1 ||

sarvatra pratyetavyaḥ | yathā 'doṣo gāya (6.1) ityatharvāṇaṃ samāvṛtyāśnāti' (KauśS 59.25) | sarvatrājyabhāgānte śrapaṇam ||

[puṣṭikarmasu sārūpavatse || KauśS_1,7.2 ||] puṣṭikarmasu sārūpavatsaḥ sthālīpākaḥ | aśnātyanādeśe jānīyāt | yathā 'haritabarhiṣamaśnāti' (KauśS 18.20) | tṛtīye'dhyāye (KauśS 18.24) pauṣṭikāni karmāṇyuktāni ||

ājyaṃ juhoti || KauśS_1,7.3 ||

juhotyanādeśa ājyaṃ dravyaṃ jānīyāt | yathā 'pṛthivyai śrotrāya (6.10.1) iti juhoti' (KauśS 12.3) ||

samidhamādadhāti || KauśS_1,7.4 ||

anādeśe jānīyāt | yathā 'anvaktāḥ prādeśamātrīrādadhāti' (KauśS 18.21) | sarvatra prādeśamātryaḥ samidhaḥ | sarvatra ghṛtāktāḥ | sarvatra pālāśādayo vṛkṣāḥ | vikalpaḥ ||

āvapati vrīhiyavatilān || KauśS_1,7.5 ||

sarvatrānādeśe jānīyāt | yathā 'sapta maryādā (5.1.6) iti tisṛṇāṃ prātarāvapate' (KauśS 79.1) | dravyādivikalpaḥ sarvatra ||

bhakṣayati kṣīraudanapuroḍāśarasān || KauśS_1,7.6 ||

anādeśe jānīyāt | yathā 'tvaṃ no meghe (6.108) dyauśca ma (12.1.53) iti bhakṣayati' (KauśS 10.20) | dravyavikalpaḥ ||

manthaudanau prayacchati || KauśS_1,7.7 ||

anādeśe jānīyāt | yathā 'utāmṛtāsuḥ (5.1.7) śivāsta (7.43) ityabhyākhyātāya prayacchati' (KauśS 46.1) | saktūdakaṃ dviśalākayā samidhā mathitaṃ mantha ityucyate | dravyavikalpaḥ ||

pūrvaṃ triṣaptīyam || KauśS_1,7.8 ||

anādeśe jānīyāt | yathā 'pūrvasya medhājananāni' (KauśS 10.1) | 'pūrvasya brahmacārisāmpadāni' (KauśS 11.1). pūrvasya 'mamāgne varcaḥ' (5.3.1) iti (KauśS 12.10) | 'pūrvasya hastitrasanāni' (KauśS 14.1) | 'pūrvasya pūrvasyāṃ paurṇamāsyām' (KauśS 18.1) | 'pūrvasya citrākarma' (KauśS 18.19) | 'pūrvasyodapātreṇa' (KauśS 25.4) | 'pūrvasya putrakāmāvatokayoḥ' (KauśS 32.28) | 'triṣaptīyaṃ ca paccho vācayet' (KauśS 139.10) | sarvatra 'ye triṣaptāḥ' (1.1) iti ||

udakacodanāyāmudapātraṃ pratīyāt || KauśS_1,7.9 ||

yathā 'piñjūlībhirāplāvayati' (KauśS 27.7) | ghaṭaṃ vā kāṃsyapātraṃ vā ||

purastāduttarataḥ sambhāramāharati || KauśS_1,7.10 ||

anādeśe jānīyāt | darbhasamitpātrādisambhārāḥ ||

goranabhiprāpādvanaspatīnām || KauśS_1,7.11 ||

sūryodayanataḥ || KauśS_1,7.12 ||

dūradeśād vṛkṣasambhārā āhartavyāḥ | sūryodayakāle ||

purastāduttarato'raṇye karmaṇāṃ prayogaḥ || KauśS_1,7.13 ||

nityanaimittikakāmyānāṃ karmaṇāṃ prayogaḥ | araṇyaṃ śāntikalpe uktam | yatra grāmaśabdo na śrūyate tatrāraṇyam ||

uttarata udakānte prayujya karmāṇi. sarvāṇi karmāṇi nityanaimittikakāmyāni | uttarata udakasamīpe kāryāṇi japahomasnānādīni prayujya karmāṇi ||

apāṃ sūktairāplutya pradakṣiṇamāvṛtyāpa upaspṛśyānavekṣamāṇā grāmamudāvrajanti || KauśS_1,7.14 ||

sarvaṃ homakarma samāpyate | tato'vabhṛthaṃ kuryāt | sarvatra puṃsavanādiṣu saṃskāreṣu gṛhe prayogaḥ | 'nāvabhṛthaḥ' iti rudrabhāṣyamatam ||

āśyabandhyāplavanayānabhakṣyāṇi sampātavanti || KauśS_1,7.15 ||

eteṣu nityamabhyātānāntaṃ tantraṃ bhavati | āśyādiṣu yathā 'mādānakaśrṛtaṃ kṣīraudanamaśnāti' (KauśS 12.1) | 'ehi jīvam (4.9) ityāñjanamaṇiṃ badhnāti' (KauśS 58.8) | 'sarvairāplāvayati' (KauśS 13.9) | 'yānenābhiyāti' (KauśS 14.3) | 'āgrahāyaṇyāṃ bhakṣayati' (KauśS 10.22) | āśyādiṣu sarvatra sampātābhimantraṇaṃ bhavatyājyatantre ||

sarvāṇyabhimantryāṇi || KauśS_1,7.16 ||

sarve padārthā abhimantrya kartavyāḥ | yathā 'sīrā yuñjanti (3.17) iti yugalāṅgalaṃ pratanoti' (KauśS 20.1) | abhimantrya kartavyam ||

strīvyādhitāvāplutāvasiktau śirastaḥ prakamyā prapadāt pramārṣṭi || KauśS_1,7.17 ||

strī ca vyādhitaḥ puruṣaḥ vyādhitā strī ca | etāvāplutāvasiktau vastreṇa mārjayati ||

pūrvaṃ prapādya prayacchati || KauśS_1,7.18 ||

taṃ puruṣamagre kṛtvā gṛhe praveśya tato manthaudanau prayacchati | yathā 'utāmṛtāsuḥ (5.1.7) śivāsta (7.43) ityabhyākhyātāya prayacchati' (KauśS 46.1) mantreṇa ||

trayodaśyādayastisro dadhimadhuni vāsayitvā badhnāti || KauśS_1,7.19 ||

yatra vāsitaṃ badhnāti tatra sarvatra trayodaśyādi bhavati | yathā 'yugmakṛṣṇalaṃ vāsitaṃ badhnāti' (KauśS 11.19) ||

āśayati || KauśS_1,7.20 ||

maṇiṃ baddhvā taddadhimadhvāśayati ||

anvārabdhāyābhimantraṇahomāḥ || KauśS_1,7.21 ||

anvārabdhe yajamāne kartavyāḥ | abhimantraṇam | yajamāna uttarato bhūtvā darbhairanvārabhate ||

paścādagneścarmaṇi haviṣāṃ saṃskāraḥ || KauśS_1,7.22 ||

yathā 'āvapati brīhiyavatilān' (KauśS 7.5) ityādi | tathā 'aṣṭakāyām' (KauśS 138.1) ||

ānaḍuhaḥ śakṛtpiṇḍaḥ || KauśS_1,7.23 ||

raktavṛṣabhagomayapiṇḍa ityarthaḥ | yathā 'syonam (14.1.47) iti... śakṛtpiṇḍe'śmānaṃ nidadhāti' (KauśS 77.17) ||

jīvaghātyaṃ carma || KauśS_1,7.24 ||

samarthavṛṣabhacarma | yathā 'paścādagneścarmaṇi haviṣāṃ saṃskāraḥ' (KauśS 7.22) ||

akarṇo'śmā || KauśS_1,7.25 ||

jānīyāt | yathā 'aśmānaṃ nidadhāti' (KauśS 77.17) ||

āplavanāvasecanānāmācāmayati ca || KauśS_1,7.26 ||

yatrāplavanamavasecanaṃ ca tatrācamanaṃ bhavati mārjanaṃ ca ||

sampātavatāmaśnāti nyaṅkte vā || KauśS_1,7.27 ||

bandhyaṃ maṇim | sampātavantam | vāsanaṃ kṛtvā tato badhnāti | āplāvayati | yānenābhiyāti akṣiṇī āṅkte | yathā yat sampātyate tat sarvaṃ prāśya tato bandhanādi karoti ||

abhyādheyānāṃ dhūmaṃ niyacchati || KauśS_1,7.28 ||

samitpuroḍāśacaruvrīhiyavatilādīnyabhyādheyāni | yajamāno dhūmaṃ bhakṣayati karmasamāptau ||

śucinā karmaprayogaḥ || KauśS_1,7.29 ||

nityanaimittikakāmyāni karmāṇi snānaṃ kṛtvā prayuñjīt | śaciḥ snātvetyarthaḥ || saptamī kaṇḍikā samāptā || KKp_7 ||

sarvakarmārthāḥ paribhāṣāḥ | atha niśākarmaparibhāṣā ucyante ||

purastāddhomavatsu niśākarmasu pūrvāhṇe yajñopavītī śālāniveśanaṃ samūhayatyupavatsyadbhaktamaśitvā snāto'hatavasanaḥ prayuṅkte || KauśS_1,8.1 ||

yeṣu niśākarmasu tantraṃ teṣvayaṃ dharmaḥ | kecit 'snāto'hatavasanaḥ prayuṅkte' iti sarvārthāḥ paribhāṣā manyante | yathā 'citrākarmaniśāyāṃ sambhārān sampātavataḥ karoti' (KauśS 23.12) | samāptā niśākarmaparibhāṣāḥ ||

atha svastyayanaparibhāṣā ucyante - svastyayaneṣu ca || KauśS_1,8.2 ||

ijyānāṃ diśyān balīn harati || KauśS_1,8.3 ||

pratidiśamupatiṣṭhate || KauśS_1,8.4 ||

'ye'syāṃ stha' (3.26) iti sūktena pratidiśaṃ pratyṛcaṃ baliharaṇaṃ karoti | 'prācī dig' (3.27) iti pratidiśamupatiṣṭhate | yathā 'uttamena (4.28) sārūpavatsasya rudrāya trirjuhoti' (KauśS 50.14) | tatra havirucchiṣṭena baliharaṇaṃ kuryāt | samāptāḥ svastyayanaparibhāṣāḥ ||

punaḥ sarvārthāḥ paribhāṣā ucyante - sarvatrādhikaraṇaṃ karturdakṣiṇā || KauśS_1,8.5 ||

havirucchiṣṭamājyadhānyudapātraṃ carma maṇḍapadarbhasamidhaḥ śāntyudakabhājanasruksruvādīni deyāni kartre | sarvatra dhenurdakṣiṇājyatantre | pākatantre pūrṇapātraṃ brahmaṇo dakṣiṇā | yat kiñcit tantre praviśati tat sarvamadhikaraṇamityucyate || nityeṣu nādhikaraṇamasti | paradravyeṣu nādhikaraṇamasti | yathā nāpitasya kṣaraḥ ||

trirudakakriyā || KauśS_1,8.6 ||

prokṣaṇācamanaparyukṣaṇādi triḥ kartavyam | yathā 'ṛtaṃ tvā satyena pariṣiñcāmi iti saha havirbhiḥ paryukṣya' (KauśS 3.4) ||

anantarāṇi samānāni yuktāni || KauśS_1,8.7 ||

sūktānāmanantarapaṭhitānāṃ samānānāṃ samuccayaḥ | yathā 'mā no vidan (1.19) adārasṛt (1.20) svastidā (1.21)' (KauśS | 14.7) iti samuccayaḥ | evamanyatrāpi.

śāntaṃ sambhāram || KauśS_1,8.8 ||

sarvatra śāntikeṣu śāntaṃ sambhāraṃ darbhasamidādi | abhicāre raudramāṅgirasaṃ sambhāram ||

adhikṛtasya sarvam || KauśS_1,8.9 ||

sruksruvasamitkāṣṭhādimaṇidravyakāṣṭhāni kartavyāni | yat kiṃ ca dravyaṃ ca | yathā 'kathaṃ mahe (5.11) iti mādānakaśṛtaṃ kṣīraudanamaśnāti' (KauśS 12.1) | 'phālacamase sarūpavatsāyāḥ dugdhe' (KauśS | 12.2) | camaso'pi mādānaka eva | 'kathaṃ mahe' ityuttaramapyanena sūktena karma kuryāt ||

viśaye yathāntaram || KauśS_1,8.10 ||

mantradravyasaṃśaye sannidhānaṃ gṛhītavyam | yathā lomāni hastiromāṇi yathā 'vidmā śarasya (1.3) iti pramehaṇaṃ badhnāti' (KauśS 25.10) ||

[pra yaccha parśum (12.3.31) iti darbhalavanaṃ prayacchati || KauśS_1,8.11 ||] 'pra yaccha parśum' iti mantreṇa darbhāhārāya dātraṃ prayacchati | 'oṣadhīrdāntu parvan' (12.3.31) ityupari parvaṇāṃ lūtvā tūṣṇīmāhṛtyottarato'gnerupasādayati ||

[arātīyoḥ (10.6.1) iti takṣati || KauśS_1,8.12 ||] 'arātīyoḥ' (10.6.1) ityṛcolūkhalamusalakāṣṭham | anyārthamindhanārtham | kāṣṭhatakṣaṇaṃ karoti ||

[yat tvā śikvaḥ (10.6.3) iti prakṣālayati || KauśS_1,8.13 ||] 'yat tvā śikvaḥ' ityṛcā kāṣṭhāni prakṣālayati ||

[yadyatkṛṣṇaḥ (12.3.13) iti mantroktam || KauśS_1,8.14 ||] 'yadyatkṛṣṇaḥ' ityṛcā vastreṇa vā hastena volūkhalādīni vimārṣṭi mārjanaṃ karoti pātrāṇām.

[palāśodumbarajambukāmpīlasragvaṅghaśirīṣasraktyavaraṇabilvajaṅgiḍakuṭakagarhyagalāvalavetasaśimba- lasipunasyandanāraṇikāśmayoktatunyupūtudāravaḥ śāntāḥ || KauśS_1,8.15 ||] atha śāntavṛkṣā ucyate | palāśaḥ prasiddhaḥ | udumbaraḥ prasiddhaḥ | jambuḥ prasiddhaḥ | kāmpīlo mālavake prasiddhaḥ | srak mālavake prasiddhaḥ | vaṅghaḥ kanyakubje prasiddhaḥ | śirīṣo bhojapure vāgāri (di?)tyavāṭikāyāṃ prasiddhaḥ | sraktyastilakaḥ prasiddhaḥ | varaṇo varaṇaka ityānandapure prasiddhaḥ | bilvaḥ prasiddhaḥ | jaṅgiḍo vārāṇasyāṃ prasiddhaḥ | kuṭako mālavake prasiddhaḥ | garhyo himavati prasiddhaḥ | galāvalastatraiva prasiddhaḥ | vetasaḥ prasiddhaḥ | śimbalaḥ prasiddhaḥ | sipunaḥ kevanikā | syandano himavati narmadāyāmātharvaṇikasthāne prasiddhaḥ | araṇikā narmadātaṭe prasiddhā | aśmayokto'śmantako bhṛgukacche prasiddhaḥ | tunyustaindukī | pūtudārurdevadāruḥ | devadāruśca vaidyake prasiddhaḥ | samāptāḥ śāntavṛkṣāḥ | śāntikavṛkṣā ete | sruk sruvaḥ samidho nekṣaṇaṃ darviḥ sāmidhenīḥ prādeśamātrīḥ samidho'gnihotrāvasathyāgniṣṭomādiyajñeṣveteṣāṃ vṛkṣāṇāṃ pātrāṇi śāntikapauṣṭikādiṣu kartavyāni ||

[citiprāyaścittiśamīśamakāsavaṃśāśāmyavākātalāśāpalāśavāśāśiṃśapāśimbalasipunadarbhāpāmārgā- kṛtiloṣṭavalmīkavapādūrvāprāntavrīhiyavāḥ śāntāḥ || KauśS_1,8.16 ||] atha śāntauṣadhaya ucyante | citiḥ prasiddhā | prāyaścittiḥ parvaṇi parvaṇi tasyāstrīṇi patrāṇi bhavanti | śamī vāpīprasiddhā | śamakānandapure viśvāmitrīvāpyāḥ samīpe'sti | savaṃśā śṛgālavaṃśakā gharmolikā | śāmyavākā kākajaṅghāsadṛśā | talāśāvallī | palāśaḥ prasiddhaḥ | vāśā vṛṣaka āṭarūṣakaḥ | śiṃśapā prasiddhā | śimbalaḥ prasiddhaḥ | sipunaḥ karī | darbhaḥ prasiddhaḥ | apāmārgaḥ prasiddhaḥ | ākṛtiloṣṭaḥ kṣetramṛttikā | valmīkavapā prasiddhā | dūrvā prasiddhā | sā ca prāntayā grāhyā | vrīhiyavau prasiddhau | etāḥ sarvāḥ śāntā oṣadhayaḥ śāntyudakādau prayoktavyā | etāsāṃ samuccayaḥ | etāsāmalābhe yavaḥ pratinidhiḥ kārya iti paiṭhīnasiḥ | śāntauṣadhikalpaḥ samāptaḥ ||

pramandośīraśalalyupadhānaśakadhūmā jarantaḥ || KauśS_1,8.17 ||

pramando gendukaḥ | uśīraḥ prasiddhaḥ | śalalī prasiddhā | upadhānaṃ vidyāgandhukam | śakadhūmo brāhmaṇaḥ | ete jaranto jīrṇā grāhyāḥ | yathā 'pramandālaṅkārān sampātavataḥ prayacchati' (KauśS 32.29) | 'uśīrāṇi bhinadmi (5.23.13) iti mantroktam' (KauśS 29.24) | 'triḥ śalalyā māsaṃ prāśayati' (KauśS 29.12) | 'sopadhānamāstaraṇam' (KauśS 64.26) | 'śakadhūmaṃ kimadyāhariti pṛcchati' (KauśS 50.15) | etānyudāharaṇāni ||

sīsanadīsīse ayorajāṃsi kṛkalāsaśiraḥ sīsāni || KauśS_1,8.18 ||

yatra sīsāni tatraitāni sarvāṇi pratyetavyāni | sīsaṃ prasiddham | nadīsīsaṃ nadīphenam | ayorajo lohasaṅghātikā | kṛkalāsaśiraḥ prasiddham | sīsānāṃ samuccayaḥ | yathā 'ye'māvāsyām (1.16) iti sannahya sīsacūrṇāni bhakte'laṅkāre' (KauśS 47.23) udāharaṇam ||

dadhi ghṛtaṃ madhūdakamiti rasāḥ || KauśS_1,8.19 ||

rasakarmaṇyete rasāḥ pratyetavyāḥ samuccayena | yathā 'rasakarmāṇi kurute' (KauśS 21.22) ||

vrīhiyavagodhūmopavākatilapriyaṅguśyāmākā iti miśradhānyāni || KauśS_1,8.20 ||

vrīhiyavagodhūmāḥ prasiddhāḥ | upavāka indrayavaḥ | tilaḥ prasiddhaḥ | priyaṅgu kaṅguṇikā | śyāmākaḥ prasiddhaḥ | eteṣāṃ samuccayaḥ | yatra maiśradhānyaśabdastatraite pratyetavyāḥ | etāni sarvāṇi miśradhānyāni | yathā 'maiśradhānyaṃ puroḍāśamanyāśāyāṃ vā nidadhāti' (KauśS 46.10) udāharaṇam ||

grahaṇamā grahaṇāt || KauśS_1,8.21 ||

grahaṇaṃ pratīkagrahaṇam | grahaṇamanugrahaṇaṃ tāvadanuvartate yāvat pratīkagrahaṇaṃ dvitīyam | yathā 'pūrvasya medhājananāni' (KauśS 10.1) ityādyanuvartate tāvadyāvad 'ahaṃ rudrebhiḥ' (4.30; KauśS 10.16) iti dvitīyamudāharaṇam | 'brāhmaṇo jajñe (4.6; KauśS 28.1) vāridam (4.7)' iti grahaṇaṃ bhavati | agre 'bhūto bhūteṣu (4.8; KauśS 17.1)' iti grahaṇāt 'vāridam' ityagrahaṇe'pi grahaṇaṃ bhavati ||

yathārthamudarkān yojayet || KauśS_1,8.22 ||

anuṣaṅgo yathārthaṃ sarvatra kartavyaḥ | yathā 'vidmā śarasya pitaraṃ parjanyaṃ śatavṛṣṇyam' (1.3.1) iti vaidikam | laukikamiti bhavati 'kṛtayāmaṃ kaṅkatamavasṛjāmi' iti | tathā mīmāṃsāyāmapyanuṣaṅgo 'vākyaparisamāptiḥ sarveṣu tulyayogitvāt' (jaisū 2.1.46) | anuṣaṅgaḥ punaruktamityarthaḥ ||

atha caturgaṇīmahāśāntigaṇāḥ paṭhyante - ihaiva dhruvām (3.12) eha yātu (6.73) yamo mṛtyuḥ (6.93) satyaṃ bṛhat (12.1) ityanuvāko vāstoṣpatīyāni || KauśS_1,8.23 ||

iti vāstoṣpatīyo gaṇaḥ | sarvatra sūktena prayogo'tharvavede | 'sūktādi sūktaṃ pratīyāt' iti vacanāt | yathā 'vāstoṣpatīyaiḥ kulijakṛṣṭe' (KauśS 43.4) ||

divyo gandharvaḥ (2.2) imaṃ me agne (6.111) yau te mātā (8.6) iti mātṛnāmāni || KauśS_1,8.24 ||

yatra mātṛnāmāni tatraitāni pratyetavyāni | sarvatra sūktaprayogaḥ yathā 'divyo gandharva iti mātṛnāmabhirjuhuyāt' (KauśS 94.15) ||

stuvānam (1.7) idaṃ haviḥ (1.8) nissālām (2.14) arāyakṣayaṇam (2.18.3) śaṃ no devī pṛśniparṇī (2.25) ā paśyatiṃ (4.20) tāntsatyaujāḥ (4.36) tvayā pūrvam (4.37) purastādyuktaḥ (5.29) rakṣohaṇam (8.3-4) ityanuvākaścātanāni || KauśS_1,8.25 ||

etāni cātanāni pratyetavyāni | sarvāṇi sūktāni | 'arāyakṣayaṇam' (2.18.3-5) iti tisraḥ | aṣṭamī kaṇḍikā || KKp_8 ||

[śāntyudakavidhānam] ambayo yanti (1.4) śambhumayobhū hiraṇyavarṇāḥ (1.33) nissālām (2.14) ye agnathaḥ (3.21.1-7) brahma jajñānam (4.1.1) ityekā uta devāḥ (4.13) mṛgārasūktāni || KauśS_1,9.1 ||

uttamaṃ varjayitvā apa naḥ śośucadagham (4.33) punantu mā (6.19) sasruṣīḥ (6.23) himavataḥ pra sravanti (6.24) vāyoḥ pūtaḥ pavitreṇa (6.51) śaṃ ca no mayaśca naḥ (6.57.3) anaḍudbhyastvaṃ prathamam (6.59) mahyamāpaḥ (6.61) vaiśvānaro raśmibhiḥ (6.62) yamo mṛtyuḥ (6.93) viśvajit (6.107) sañjñānaṃ naḥ (7.52) yadyantarikṣe (7.66) punarmaitvindriyam (7.67) śivā naḥ (7.68.3) śaṃ no vāto vātu (7.69) agniṃ brūmo vanaspatīn (11.6) iti || KauśS_1,9.2 ||

sarvāṇi sūktāni pratyetavyāni | yatra śāntigaṇastatrāyaṃ gaṇaḥ pratyetavyaḥ | śambhumayobhū 'āpo hi ṣṭhā' 'śaṃ no devī' (1.5-6) krameṇa prayogaḥ | tathā vyākaraṇe 'alpāctaram' (pā | 2.2.34) iti pūrvanipātaḥ kṛtaḥ samāse | 'hiraṇyavarṇāḥ' 'nissālām' iti ṣaḍarcam | 'ye agnayaḥ' iti saptaḥ | 'brahma jajñānam' ityekā | 'uta devāḥ' iti saptarcaṃ sūktam | 'agnermanvaḥ' (4.23-29) iti sapta mṛgārasūktāni gṛhītavyāni | prathame dve (4.21-22) uttamaṃ (4.30) ca varjayitvā | 'śaṃ ca no mayaśca naḥ' ityekā | 'punarmaitvindriyam' ityekā | 'śivā naḥ' ityekā | 'śaṃ no vāto vātu' ityekā | śeṣāṇi sūktāni | anena śāntigaṇena śāntyudakaṃ kuryāt | yatra śāntistatraitāni sarvāṇi pratyetavyāni ||

pṛthivyai śrotrāya (6.10) iti triḥ pratyāsiñcati || KauśS_1,9.3 ||

yatra śāntyudakaṃ kriyate tatra 'pṛthivyai śrotrāya' iti tribhirṛgbhiḥ śāntyudakaṃ śāntyudakamadhye prakṣipet | anenaiva kārayitā prokṣaṇācamanādīni pratyṛcaṃ karoti ||

ambayo yanti (1.4) śambhumayobhū hiraṇyavarṇāḥ (1.33) śantātīyaṃ śivā naḥ (7.68.3) śaṃ no vāto vātu (7.69) agniṃ brūmo vanaspatīn (11.6) iti || KauśS_1,9.4 ||

athavā'nena gaṇena śāntyudakaṃ karoti | bṛhadgaṇena vā caturgaṇena vā śāntyudakaṃ karoti | śantātīyam 'utaḥ devāḥ' (4.13) iti | śeṣāṇi pratīkāni kathitāni | eṣa śantātīyo gaṇaḥ | yatra śantātīyena prayojanaṃ tatrāyaṃ sarvatra prayoktavyaḥ | yathā śantātīyena tilān juhoti ||

[pṛthivyai śrotrāya (6.10) iti triḥ pratyāsiñcati || KauśS_1,9.5 ||] yatra śāntyudakaṃ tatra sarvatra pratyāsekaḥ | kārayitā prokṣaṇamāsecanamācamanaṃ karoti ||

iti śāntiyuktāni || KauśS_1,9.6 ||

iha śāntyudake sarveṣāṃ sūktānāṃ samuccayaḥ | anyatra sarvatra yathoktena nyāyena vikalpaḥ | iha punargaṇavikalpo na sūktavikalpaḥ ||

ubhayataḥ sāvitryubhayataḥ śannodevī || KauśS_1,9.7 ||

ubhayataḥ śāntigaṇasya prārambhe samāptau ca | śannodevī sāvitrī ca prayoktavyā | samāptau sāvitrī paścācchannodevī karoti | tathā ca bhāṣyaṃ sasāvitrīkasya gaṇasya ubhayataḥ śannodevī bhavati ||

atha śāntyudakavidhānamucyate - ahatavāsāḥ kaṃse śāntyudakaṃ karoti || KauśS_1,9.8 ||

kartā ahatavasano bhūtvā kāṃsyapātre śāntyudakaṃ karoti ||

[atisṛṣṭo apāṃ vṛṣabhaḥ (16.1) ityapo'tisṛjya sarvā imā āpa oṣadhayaḥ iti pṛṣṭvā sarvāḥ ityākhyāta oṃ bṛhaspatiprasūtaḥ karavāṇi ityanujñāpya oṃ savitṛprasūtaḥ bhavān ityanujñātaḥ kurvīta || KauśS_1,9.9 ||] 'atisṛṣṭo apāṃ vṛṣabhaḥ' iti sūktenāpo'tisṛjyāvakaraṃ visarjayati | 'sarvā imā āpa oṣadhayaḥ' iti pṛṣṭvā | kartā brahmāṇaṃ pṛcchati | brahmā bravīti 'sarvāḥ' iti | cityādibhiḥ sarvābhirauṣadhībhiḥ sarvābhiradbhirgaṅgādinadīsamudrādihradaprabhāsāditīrthebhya āhṛtābhiradbhi śāntyudakaṃ karoti | kartā bravīti 'bṛhaspatiprasūtaḥ karavāṇi' iti | tato brahmā bravīti 'savitṛprasūtaḥ kurutāṃ bhavān' | anujñātaḥ śāntyudakaṃ karoti | 'śaṃ no devī' ityṛcā sāvitryā cāmbayoyantigaṇena ca śāntyudakaṃ karoti | laghugaṇena bṛhadgaṇena caturgaṇena vā | tataḥ sāvitrīśannodevyau | tataḥ 'pṛthivyai śrotrāya' iti triḥ pratyāsiñcati | śāntyudake śāntyudakaṃ prakṣipati ||

[pūrvayā kurvīteti gārgyapārthaśravasabhāgalikāṅkāyanoparibabhravakauśikajāṭikāyanakaurupathayaḥ || KauśS_1,9.10 ||] etacchāntyudakaṃ pūrvayā śāntigaṇena kurvīteti gārgyapārthaśravasabhāgalikāṅkāyanoparibabhravakauśikajāṭikāyanakaurupathayaḥ | ete śāntyudakaṃ kurvanti ||

[anyatarayā kurvīteti yuvā kauśiko yuvā kauśikaḥ || KauśS_1,9.11 ||] ācāryo manyate | sarve te kartāro'vikalpaṃ manyante | yatrodakena karma tatra sarvatra śāntyudakaṃ kuryāt | ācamanaprokṣaṇāvasecanāplavanādīni sarvāṇi prayojanāni śāntyudakena kāryāṇi | yatra paṭhitaṃ tatra kuryāt. śāntyudakasya prayojanatritayaṃ kalpapañcake. paṭhitaṃ sūtrakāraiśca śrautasmārteṣu karmasu ||

kārayituḥ prokṣaṇācamanadvitayaṃ sarvadaiva hi. agnīnāṃ tu tathā kuryāt śraute smārte dvitīyakam ||

prokṣaṇaṃ vāstuśālāyāstṛtīyaṃ parikīrtitam. āplavanāvasecanāni sarvāṇi paṭhitāni ca ||

śāntyudakena kurvīta prayojanairvinā sadā. kalpasūtrairna dṛṣṭaṃ yat tadayuktaṃ kadācana ||

yatra punaḥ paṭhitamudakena prayojanaṃ tatra sarvatra karmamadhye kevalaṃ vā kuryāt śāntyartham | yatra śāntyudakaṃ tatra kārayiturnityamācamanaṃ prokṣaṇaṃ ca bhavati | vāstuprokṣaṇaṃ ca | samāptaṃ śāntyudakaṃ karma | paribhāṣā samāptā || navamī kaṇḍikā || KKp_9 ||

tatra bhadraślokaḥ -
pramāṇaṃ pārvaṇe caiva prakṛtitvāt parīkṣite.
paribhāṣā ca sarvārthā prathame saṃhitāvidhau ||

iti prathamo'dhyāyaḥ ||

atha dvitīyo'dhyāyaḥ [medhājananakarmāṇi]

[pūrvasya medhājananāni || KauśS_2,1{10}.1 ||] medhājananavidhiṃ vakṣyāmaḥ ||

[śukasārikṛśānāṃ jihvā badhnāti || KauśS_2,1{10}.2 ||] ājyatantramabhyātānāntaṃ kṛtvā 'ye triṣaptāḥ' (1.1) iti sūktena śukajihvāṃ sampātyābhimantrya puṇyāhānte badhnāti medhākāmaḥ | abhyātānādyuttaratantram | athavā'bhyātānāntaṃ kṛtvā 'ye triṣaptāḥ' iti sūktena sārijihvāṃ sampātyābhimantrya puṇyāhānte badhnāti medhākāmaḥ | abhyātānādyuttaratantram | abhyātānāntaṃ kṛtvā 'ye triṣaptāḥ' iti sūktena kṛśajihvāṃ sampātyābhimantrya badhnāti | abhyātānādyuttaratantram | pratikarma medhākāmo'nuvartate brahmacārisāmpadebhyaḥ karmabhyo yāvat | sarvatra karmaṇāṃ vikalpaḥ ||

[āśayati || KauśS_2,1{10}.3 ||] abhyātānāntaṃ kṛtvā 'ye triṣaptāḥ' iti sūktena śukajihvāṃ sampātyābhimantrya prāśayati | tata uttaratantram | medhākāmaḥ | punastantraṃ kṛtvā 'ye triṣaptāḥ' iti sūktena sārijihvāṃ sampātyābhimantrya prāśayati | abhyātānādyuttaratantram | medhākāmaḥ | abhyātānāntaṃ kṛtvā 'ye triṣaptāḥ' iti sūktena kṛśajihvāṃ sampātyābhimantrya prāśayati | śukaḥ prasiddhaḥ | sāri saraṇṭikā prasiddhā | kṛśo bhāradvājaḥ | tata uttaratantram ||

[audumbarapalāśakarkandhūnāmādadhāti || KauśS_2,1{10}.4 ||] 'ye triṣaptāḥ' iti sūktena audumbarasamidha ādadhāti | hastahomatvāt tantravikalpaḥ | 'ye triṣaptāḥ' iti sūktena palāśasamidha ādadhāti | tantravikalpaḥ | 'ye triṣaptāḥ' iti sūktena karkandhūsamidha ādadhāti | karkandhū bṛhadbadarī | tantravikalpaḥ ||

[āvapati || KauśS_2,1{10}.5 ||] 'ye triṣaptāḥ' iti sūktena vrīhīnāvapati | 'ye triṣaptāḥ' iti sūktena yavānāvapati | 'ye triṣaptāḥ' iti sūktena tilānāvapati ||

[bhakṣayati || KauśS_2,1{10}.6 ||] abhyātānāntaṃ kṛtvā 'ye triṣaptāḥ' iti sūktena kṣīraudanaṃ sampātyābhimantrya bhakṣayati | uttaratantram | tantraṃ kṛtvā 'ye triṣaptāḥ' iti sūktena puroḍāśaṃ sampātyābhimantrya bhakṣayati | uttaratantram | abhyātānānte 'ye triṣaptāḥ' iti sūktena rasān sampātyābhimantrya bhakṣayati | uttaratantram | rasaprāśanaṃ sarvatra 'tve kratum' (5.2.3) ityṛcā kartavyam ||

[upādhyāyāya bhaikṣaṃ prayacchati || KauśS_2,1{10}.7 ||] 'ye triṣaptāḥ' iti sūktenopanayanānantaraṃ dvādaśarātramapakvaṃ pakvaṃ vā pratyahaṃ bahubhaikṣyamekatra kṛtvābhimantryopādhyāyāya dadāti ||

[suptasya karṇamanumantrayate || KauśS_2,1{10}.8 ||] 'ye triṣaptāḥ' iti sūktena suptasyopādhyāyasya karṇamanumantrayate brahmacārī | brahmacāriṇaḥ karṇaṃ vā bālasya karṇaṃ vā pitā vābhimantraṇaṃ kuryāt ||

[upasīdañjapati || KauśS_2,1{10}.9 ||] 'ye triṣaptāḥ' iti sūktaṃ yadā yadopādhyāyagṛhaṃ yāti tadā tadā japati brahmacārī ||

[dhānāḥ sarpirmiśrāḥ sarvahutāḥ || KauśS_2,1{10}.10 ||] abhyātānāntaṃ kṛtvā 'ye triṣaptāḥ' iti sūktena dhānāḥ sarpirmiśrāḥ sarvā juhoti pratyṛcam | uttaratantram ||

[tilamiśrā hutvā prāśnāti || KauśS_2,1{10}.11 ||] abhyātānāntaṃ kṛtvā 'ye triṣaptāḥ' iti sūktena tilamiśrā hutvā tataḥ prāśnāti | abhyātānādyuttaratantram ||

[purastādagneḥ kalmāṣaṃ daṇḍaṃ nihatya paścādagneḥ kṛṣṇājine dhānā anumantrayate || KauśS_2,1{10}.12 ||

sūktasya pāraṃ gatvā prayacchati || KauśS_2,1{10}.13 ||

sukṛjjuhoti || KauśS_2,1{10}.14 ||

daṇḍadhānājinaṃ dadāti || KauśS_2,1{10}.15 ||] sthaṇḍile'gniṃ kṛtvā purastādagneḥ kalmāṣaṃ daṇḍaṃ nihatya paścādagneḥ kṛṣṇājine dhānāḥ kṛtvā 'ye triṣaptāḥ' iti sūktenānumantrya daṇḍadhānājinaṃ dadātyupādhyāyāya | abhyātānāntaṃ kṛtvā purastādagneḥ kalmāṣaṃ daṇḍaṃ nihatya paścādagneḥ kṛṣṇājine dhānāḥ kṛtvā 'ye triṣaptāḥ' iti sūktena sakṛjjuhoti daṇḍadhānājinaṃ dadāti | tata uttaratantram ||

jātakarmocyate - [ahaṃ rudrebhiḥ (4.2) iti śuklapuṣpaharitapuṣpe kiṃstyanābhipippalyau jātarūpaśakalena prākstanagrahāt prāśayati || KauśS_2,1{10}.16 ||] karmavikalpaḥ | 'ahaṃ rudrebhiḥ' iti sūktena śuklapuṣpaharitapuṣpe piṣṭvābhimantrya hiraṇyaśakalena prāśayati prāk stanagrahaṇāt | iti jātakarma | śuklapuṣpaharitapuṣpe iti | śaṅkhapuṣpikāndhapuṣpiketi prasiddhe | 'ahaṃ rudrebhiḥ' iti sūktena śaṅkhanābhiṃ pippalīṃ ca piṣṭvābhimantrya prāśayati jātarūpaśakalena prāk stanagrahaṇāt | iti jātakarma ||

[prathamapravadasya māturupasthe tāluni sampātānānayati || KauśS_2,1{10}.17 ||] abhyātānāntaṃ kṛtvā 'ahaṃ rudrebhiḥ' iti sūktena māṇavakaṃ māturutsaṅge kṛtvā tāluni sampātānānayati | samyagvacanakāmo medhākāmaśca | prathamapravadasya | abhyātānādyuttaratantram ||

[dadhimadhvāśayati || KauśS_2,1{10}.18 ||] abhyātānāntaṃ kṛtvā 'ahaṃ rudrebhiḥ' iti sūktena dadhimadhunī ekatrāsādya sampātyābhimantryāśayati | abhyātānādyuttaratantram ||

[upanītaṃ vācayati vārṣaśatikaṃ karma || KauśS_2,1{10}.19 ||] abhyātānāntaṃ kṛtvā 'ahaṃ rudrebhiḥ' iti sūktaṃ brahmacāriṇaṃ vācayati | daṇḍapradānaṃ kṛtvopanayane nityaṃ vācanam | 'ahaṃ rudrebhiḥ' iti śuklapuṣpetyādi pañca karmāṇyāyuṣkāmo'pi karoti | 'vārṣaśatikaṃ karma' iti vācanāt ||

[tvaṃ no medhe (6.108) dyauśca me (12.1.53) iti bhakṣayati || KauśS_2,1{10}.20 ||] ājyatantramabhyātānāntaṃ kṛtvā 'tvaṃ no medhe' iti pañcarcena sūktena kṣīraudanaṃ sampātyābhimantrya bhakṣayati | abhyātānādyuttaratantram | abhyātānāntaṃ kṛtvā 'tvaṃ no medhe' iti sūktena puroḍāśaṃ sampātyābhimantrya bhakṣayati | abhyātānādyuttaratantram | pūrvatantraṃ kṛtvā 'tvaṃ no medhe' iti sūktena rasān sampātyābhimantrya bhakṣayati | 'tve kratum' (5.2.3) iti | tata uttaratantram | abhyātānāntaṃ kṛtvā 'dyauśca ma idaṃ pṛthivī ca' (12.1.53) ityekayā kṣīraudanaṃ sampātyābhimantrya bhakṣayati | abhyātānādyuttaratantram | tantraṃ kṛtvā 'dyauśca me' ityṛcā puroḍāśa sampātyābhimantrya bhakṣayati | abhyātānādyuttaratantram | abhyātānāntaṃ kṛtvā 'dyauśca me' ityṛcā rasān sampātyābhimantrya bhakṣayati | abhyātānādyuttaratantram ||

[dityamupatiṣṭhate || KauśS_2,1{10}.21 ||] 'tvaṃ no medhe' iti sūktenādityamupatiṣṭhate | 'dyauśca me' ityṛcādityamupatiṣṭhate | sarvatra medhākāmaḥ ||

[yadagne tapasā (7.61) ityāgrahāyaṇyāṃ bhakṣayati || KauśS_2,1{10}.22 ||] āgrahāyaṇyāṃ paurṇamāsyāṃ tantraṃ kṛtvā 'yadagne tapasā' iti dvābhyāmṛgbhyāṃ raudanaṃ sampātyābhimantrya bhakṣayet | abhyātānādyuttaratantram | mārgaśīrṣapaurṇamāsyāṃ tantraṃ kṛtvā 'yadagne tapasā' iti dvābhyāṃ puroḍāśaṃ sampātyābhimantrya bhakṣayet | abhyātānādyuttaratantram | mārgaśīrṣapaurṇamāsyāṃ tantraṃ kṛtvā 'yadagne tapasā' ityṛgbhyāṃ rasān sampātyābhimantrya bhakṣayati | uttaratantram ||

[agnimupatiṣṭhate || KauśS_2,1{10}.23 ||] 'yadagne tapasā' iti dvābhyāmagnimupatiṣṭhate mārgaśīrṣapaurṇamāsyāmeva ||

[prātaragniṃ (3.16) girāvaragarāṭeṣu (6.69) divaspṛthivyāḥ (9.1) iti saṃhāya mukhaṃ vimārṣṭi || KauśS_2,1{10}.24 ||] 'prātaragnim' iti sūktena nidrāṃ tyaktvā mukhaṃ prakṣālayati | 'girāvaragarāṭeṣu' iti sūktena suptotthāya mukhaṃ vimārṣṭi | udakena prakṣālanam | 'divaspṛthivyāḥ' (9.1.1-10) 'yathā somaḥ prātaḥsavane' (9.1.11-24) iti sūktābhyāṃ suptotthāya mukhaṃ vimārṣṭi | hastena prakṣālayati | mukhaprakṣālanaṃ varcaskāmo'pi karoti | udakābhimantraṇaṃ svayaṃ vā'nyo'pi vā karoti | medhāvyekaṃ karma kuryād dve vā sarvāṇi vā | sarvatra karmaṇāṃ vikalpaḥ | karmabāhulyāt phalabāhulyam | abhyāse ca punaḥ karmasiddhiḥ | medhākarmāṇi samāptāni || prathamā kaṇḍikā || KKp_10 ||

[brahmacārisāmpadakarmāṇi] brahmacārisāmpadānāṃ vidhiṃ vakṣyāmaḥ - [pūrvasya brahmacārisāmpadāni || KauśS_2,1{11}.1 ||] paurṇamāsyāṃ nirṛtikarma kṛtvā sakṛt śvo bhūte sāmpadaṃ kurute ||

[audumbaryādayaḥ || KauśS_2,1{11}.2 ||] 'ye triṣaptāḥ' (1.1) iti sūktenaudumbarasamidha ādadhāti | hastahomatvāt tantravikalpaḥ | ato brahmacārī sampatkāmo'nuvartate | 'ye triṣaptāḥ' iti sūktena palāśasamidha ādadhāti | 'ye triṣaptāḥ' iti sūktena bṛhadbadarīsamidha ādadhāti ||

[brahmacāryāvasathādupastaraṇānyādadhāti || KauśS_2,1{11}.3 ||] 'ye triṣaptāḥ' iti sūktena brahmacārī gṛhādupastaraṇāni tṛṇānyādadhāti ||

[pipīlikodvāpe medomadhuśyāmākeṣīkatūlānyājyaṃ juhoti || KauśS_2,1{11}.4 ||] 'ye triṣaptāḥ' iti sūktenāraṇyapipīlikācchidre medomāṃsamadhuśyāmākaśaratūlānyājyaṃ caitāni dravyāṇi juhoti | pañcakṛtvaḥ sūktāvṛttiḥ ||

[ājyaśeṣe pipīlikodvāpānopya grāmametya sarvahutān || KauśS_2,1{11}.5 ||] pañca dravyāṇi chidre hutvā tataḥ saṅgṛhyājyasthālyāṃ kṛtvā grāma āgatyābhyātānāntaṃ kṛtvā 'ye triṣaptāḥ' iti sūktena sthālyāḥ sakṛjjuhoti | abhyātānādyuttaratantram ||

[brahmacāribhyo'nnaṃ dhānāstilamiśrāḥ prayacchati || KauśS_2,1{11}.6 ||] 'ye triṣaptāḥ' iti sūktenānnamabhimantrya brahmacāriṇo bhojayet | bhukte sati 'ye triṣaptāḥ' iti sūktena dhānāḥ tilamiśrā abhimantrya dadāti | samāptāni brahmacārisāmpadāni | brahmacārisāmpadāni śiṣyasampattirbhavatītyarthaḥ | sarvatra karmaṇāṃ vikalpaḥ ||

[grāmasāmpadakarmāṇi] atha grāmasāmpadakarmocyate - [etāni grāmasāmpadāni || KauśS_2,1{11}.7 ||] pūrvedyurnirṛtikarma kṛtvā grāmasāmpadānāmadhikāraḥ ||

[vikāraḥ sthūṇāmūlāvatakṣaṇāni sabhānāmupastaraṇāni || KauśS_2,1{11}.8 ||] 'ye triṣaptāḥ' iti sūktenaudumbaratakṣaṇānyādadhāti | grāmasampatkāmo'nuvartate | ā sarvasampatkāmebhyo yāvat | 'ye triṣaptāḥ' iti sūktena pālāśatakṣaṇānyādadhāti | 'ye triṣaptāḥ' iti sūktena karkandhūtakṣaṇānyādadhāti | sthūṇāmūlatakṣaṇāni | 'ye triṣaptāḥ' iti sūktena sabhānāmupastaraṇānyādadhāti ||

[grāmīṇebhyo'nnam || KauśS_2,1{11}.9 ||] 'ye triṣaptāḥ' iti sūktenānnamabhimantrya grāmīṇebhyo dadāti ||

[surāṃ surāpebhyaḥ || KauśS_2,1{11}.10 ||] 'ye triṣaptāḥ' iti sūktena surāmabhimantrya surāpebhyo dadāti | samāptāni grāmasāmpadāni | karmaṇāṃ vikalpaḥ | sarvatra grāmo nāsti | sarvatra hastahome vā tantram | grāmaśabdaḥ samūhavacanaḥ | grāmo vā pattanaṃ vā nagaraṃ vā durgāṅgaṃ sarvaṃ grāmaśabdenocyate | grāmakāmo yadā bhavati tadā grāmasāmpadaṃ kuruta ityarthaḥ ||

[sarvasāmpadakarmāṇi] atha sarvasāmpadānāṃ vidhiṃ vakṣyāmaḥ - [audumbaryādīni bhakṣaṇāntāni sarvasāmpadāni || KauśS_2,1{11}.11 ||] paurṇamāsyāṃ rātrau nirṛtikarma kṛtvā śvo bhūte karmaprayogaḥ | 'ye triṣaptāḥ' iti sūktenaudumbarasamidha ādadhāti | sarvasampatkāmo'nuvartate | ā sāmmanasebhyaḥ karmabhyo yāvat | 'ye triṣaptāḥ' iti sūktena pālāśasamidha ādadhāti | 'ye triṣaptāḥ' iti sūktena bṛhadbadarīsamidha ādadhāti | 'ye triṣaptāḥ' iti sūktena vrīhināvapati | 'ye triṣaptāḥ' iti sūktena yavānāvapati | 'ye triṣaptāḥ' iti sūktena tilānāvapati | sarvaphalakāmaḥ | abhyātānāntaṃ kṛtvā 'ye triṣaptāḥ' iti sūktena kṣīraudanaṃ sampātyābhimantrya bhakṣayati | tata uttaratantram | abhyātānāntaṃ kṛtvā 'ye triṣaptāḥ' iti sūktena puroḍāśaṃ sampātyābhimantrya bhakṣayati | tata uttaratantram | abhyātānāntaṃ kṛtvā 'ye triṣaptāḥ' iti sūktena rasān sampātyābhimantrya bhakṣayati | 'tve kratum (5.2.3) iti rasaprāśanī' (KauśS 21.21) | tata uttaratantram ||

[trirjyotiḥ kurute || KauśS_2,1{11}.12 ||] 'ye triṣaptāḥ' iti sūktena trirahani madhya agniṃ prajvālayati sarvakāmaḥ ||

[upatiṣṭhate || KauśS_2,1{11}.13 ||] 'ye triṣaptāḥ' iti sūktenāgnimupatiṣṭhate trikālam ||

[savyāt pāṇihṛdayāllohitaṃ rasamiśramaśnāti || KauśS_2,1{11}.14 ||] abhyātānāntaṃ kṛtvā 'ye triṣaptāḥ' iti sūktena savyāt pāṇimadhyād rudhiraṃ rasamiśritaṃ kṛtvā sampātyābhimantryāśnāti | tata uttaram ||

[pṛśnimanthaḥ || KauśS_2,1{11}.15 ||] ājyatantramabhyātānāntaṃ kṛtvā 'ye triṣaptāḥ' iti sūktena pṛśnimanthaḥ ||

jihvāyā utsādyamakṣyoḥ paristaraṇamastṛhaṇaṃ hṛdayaṃ dūrśa upanahya tisro rātrīḥ palpūlane vāsayati || KauśS_2,1{11}.16 ||

cūrṇāni karoti || KauśS_2,1{11}.17 ||

[maiśradhānye mantha opya dadhimadhumiśramaśnāti || KauśS_2,1{11}.18 ||] maiśradhānye mantha opyaivaṃ pṛśnimanthaḥ | pṛśnimanthaṃ maiśradhānyaṃ ca dadhimadhumiśraṃ kṛtvā sampātyābhimantryāśnāti | abhyātānādyuttaratantram | samāptaḥ pṛśnimanthaḥ ||

[asmin vasu (1.9) yadābadhnan (1.35) nava prāṇān (5.28) iti yugmakṛṣṇalaṃ vāsitaṃ badhnāti || KauśS_2,1{11}.19 ||] ājyatantraṃ kṛtvā 'asmin vasu' iti sūktena yugmakṛṣṇalaṃ hiraṇyamaṇiṃ kṛtvā trayodaśyādayastisro dadhimadhuni vāsayitvā sampātyābhimantrya badhnāti | taddadhimadhu prāśayati | tata uttaratantram | tantraṃ kṛtvā 'yadābadhnan' iti sūktena yugmakṛṣṇalaṃ suvarṇamaṇiṃ vāsitaṃ sampātyābhimantrya puṇyāhānte badhnāti | dadhimadhuprāśanam | tata uttaratantram | tantraṃ kṛtvā 'nava prāṇān' iti sūktena yugmakṛṣṇalaṃ suvarṇamaṇiṃ vāsitaṃ sampātyābhimantrya badhnāti | prāśanam | abhyātānādyuttaratantram ||

[sārūpavatsaṃ puruṣagātraṃ dvādaśarātraṃ sampātavantaṃ kṛtvānabhimukhamaśnāti || KauśS_2,1{11}.20 ||] ājyatantraṃ kṛtvā sārūpavatsa odane puruṣākṛtimālikhya dvādaśarātraṃ 'asmin vasu' iti sūktena pratyahaṃ sampātya dvādaśe'hanyabhimantryānabhimukhamaśnāti | abhyātānādyuttaratantram | prathame'hani tantraṃ kṛtvā 'yadā badhnan' iti sūktena sārūpavatsaṃ puruṣagātraṃ dvādaśarātraṃ sampātavantaṃ kṛtvābhimantryānabhimukhamaśnāti | tata uttaratantram | prathame divase tantraṃ kṛtvā 'nava prāṇān' iti sūktena sārūpavatsaṃ puruṣagātraṃ dvādaśarātraṃ sampātavantaṃ kṛtvābhimantryānabhimukhamaśnāti | tata uttaratantram | dvitīyā kaṇḍikā || KKp_11 ||

[kathaṃ mahe (5.11) iti mādānakaśṛtaṃ kṣīraudanamaśnāti || KauśS_2,2{12}.1 ||] abhyātānāntaṃ kṛtvā 'kathaṃ mahe' iti sūktena mādānakakāṣṭhaśṛtaṃ kṣīraudanaṃ sampātyābhimantryāśnāti | tata uttaratantram ||

[camase sarūpavatsāyā dugdhe vrīhiyavāvavadhāya mūrcchayitvā madhvāsicyāśayati || KauśS_2,2{12}.2 ||] abhyātānāntaṃ kṛtvā 'kathaṃ mahe' iti sūktena camase sarūpavatsāyā dugdhe vrīhiyavāvavadhāya mūrcchayitvā madhvāsicya sampātyābhimantryāśayati | tata uttaratantram ||

[pṛthivyai śrotrāya (6.10) iti juhoti || KauśS_2,2{12}.3 ||] tantraṃ kṛtvā 'pṛthivyai śrotrāya' iti sūktenājyaṃ juhoti | abhyātānādyuttaratantram ||

[vatso virājaḥ (13.1.33) iti manthāntāni || KauśS_2,2{12}.4 ||] 'vatso virājaḥ' ityṛcaudumbarasamidha ādadhāti | 'vatso virājaḥ' ityṛcā pālāśasamidha ādadhāti | 'vatso virājaḥ' ityṛcā bṛhadbadarīsamidha ādadhāti | abhyātānādyuttaratantram | 'vatso virājaḥ' ityṛcā vrīhīnāvapati | abhyātānāntaṃ kṛtvā 'vatso virājaḥ' ityṛcā yavānāvapati | 'vatso virājaḥ' ityṛcā tilānāvapati | abhyātānāntaṃ kṛtvā 'vatso virājaḥ' ityṛcā kṣīraudanaṃ sampātyābhimantryāśnāti | tata uttaratantram | abhyātānāntaṃ kṛtvā 'vatso virājaḥ' ityṛcā puroḍāśaṃ sampātyābhimantryāśnāti | abhyātānādyuttaratantram | abhyātānāntaṃ kṛtvā 'vatso virājaḥ' ityṛcā rasān sampātyābhimantryāśnāti | uttaratantram | 'vatso virājaḥ' ityṛcā trikālamahanyagniṃ prajvālayati | 'vatso virājaḥ' ityṛcā trikālamagnimupatiṣṭhate | abhyātānāntaṃ kṛtvā 'vatso virājaḥ' ityṛcā savyāt pāṇihṛdayāllohitaṃ rasamiśritaṃ sampātyābhimantryāśnāti | abhyātānādyuttaratantram | abhyātānāntaṃ kṛtvā 'vatso virājaḥ' ityṛcā pṛśnimantho jihvāyā ādi maiśradhānye mantha opya dadhimadhumiśritaṃ kṛtvā sampātyābhimantryāśnāti | abhyātānādyuttaratantram | sarvasāmpadāni karmāṇi samāptāni | sarvatra karmaṇāṃ vikalpaḥ | sarvakāma ityarthaḥ | sarvasāmpadāni putrapaśudhanadhānyaprajāpatnījayavijayalābhalakṣmīaśvahastinarayānāarāmagrāmagṛhakpataḍāgavāpīvedapāṭhakalpapāṭhavedārthajñānamīmāṃsājñānavyākaraṇajñānasūtrajñāna āvasathyāgnitretāgnikāmajyotiṣṭhomakāmasatrakāma dharmārthakāmaviśeṣeṣu | pareṣu śatruṣu uccāṭanavaśīkaraṇagṛhakalahotpattividveṣaṇastambhanādijaturasāyanadhātuvādādirasastrībhogādikāmamedhyavastuvṛṣabhābhicārasvastyayanāyuṣyacaturaṅgabalapuṣṭidevatājñānādisampada iti | anekakāmasampada ucyante | sampado'pūrvalābha iti | sarvatra karmaṇāṃ kramo nāsti | sarvatra vikalpaḥ | phalārthinaḥ abhyāsena punaḥpunaḥ kriyābhyāsena karmasiddhiḥ | kāmānantyāt kāmānāṃ parigaṇanaṃ kṛtam | sarvasāmpadānīti loka anekakāmasampadityucyate | dhanaviśeṣakāmāḥ | putraviśeṣakāmāḥ | kapilavarṇagauravarṇaputrā evaṃvidhaṃ bhavatīti | karmaṇāṃ kramo'pi nāsti tantreṇa karma paṭhitam | sāmpadasya karmapaddhatiḥ samāptā ||

[sāmmanasyakarmāṇi] sāmmanasyānāṃ karmaṇāṃ vidhiṃ vakṣyāmaḥ - [sahṛdayaṃ (3.30) tadū ṣu (5.1.5) saṃ jānīdhvam (6.64) eha yātu (6.73) saṃ vaḥ pṛcyantāṃ (6.74) saṃ vo manāṃsi (6.94) sañjñānaṃ naḥ (7.52) iti sāmmanasyāni || KauśS_2,2{12}.5 ||

udakulijaṃ sampātavantaṃ grāmaṃ parihṛtya madhye ninayati || KauśS_2,2{12}.6 ||] ājyatantramabhyātānāntaṃ kṛtvā 'sahṛdayaṃ sāmmanasyam' iti sūktenodakulijamudakumbhaṃ sampātya grāmapārśve bhrāmayitvā madhye ninayati | tata uttaratantram | sāmmanasyādhikāra ā varcasyebhyaḥ karmabhyo yāvat | tantraṃ kṛtvā 'tadū ṣu te' ityṛcā kumbhaṃ sampātya grāmapārśve bhrāmayitvā madhye ninayati | tata uttaratantram | abhyātānāntaṃ kṛtvā 'saṃ jānīdhvam' iti sūktena kumbhaṃ sampātya taṃ ghaṭaṃ gṛhītvā grāmapārśve bhrāmayitvā madhye ninayati | abhyātānādyuttaratantram | abhyātānāntaṃ kṛtvā 'eha yātu' 'saṃ vaḥ pṛcyantām' iti sūktābhyāmudakumbhaṃ sampātya grāmaṃ parihṛtya madhye ninayati | tata uttaratantram | anena sūktena jñātiputrasya sāmmanasyaṃ kriyate | yāvajjīvaṃ sajātānāṃ sagotrāṇāṃ sāmmanasyaṃ bhavati | tantraṃ kṛtvā 'saṃ vo manāṃsi' iti tisṛbhirṛgbhirudakumbhaṃ sampātya grāmaṃ parihṛtya madhye ninayati | abhyātānādyuttaratantram | ājyatantraṃ kṛtvā 'sañjñānaṃ naḥ' iti dvābhyāmṛgbhyāmudakulijaṃ sampātya grāmaṃ parihṛtya madhye ninayati | tata uttaratantram ||

[evaṃ surākulijam || KauśS_2,2{12}.7 ||] abhyātānāntaṃ kṛtvā 'sahṛdayam' iti sūktena surākulijaṃ sampātitaṃ kṛtvā grāmaṃ parihṛtya madhye ninayati | tata uttaratantram | abhyātānāntaṃ kṛtvā 'tadū ṣu te' ityṛcā surākulijaṃ sampātitaṃ kṛtvā grāmaṃ parihṛtya madhye ninayati | tata uttaratantram | abhyātānāntaṃ kṛtvā 'saṃ jānīdhvam' iti sūktena surākulijaṃ sampātitaṃ kṛtvā grāmaṃ parihṛtya madhye ninayati | tata uttaratantram | abhyātānāntaṃ kṛtvā 'eha yātu' 'saṃ vaḥ pṛcyantām' iti sūktābhyāṃ surākulijaṃ sampātavantaṃ kṛtvā grāmaṃ parihṛtya madhye ninayati | tata uttaratantram | abhyātānāntaṃ kṛtvā 'saṃ vo manāṃsi' iti tisṛbhirṛgbhiḥ surākulijaṃ sampātavantaṃ kṛtvā grāmaṃ parihṛtya madhye ninayati | tata uttaratantram | ājyatantraṃ kṛtvā 'sañjñānaṃ naḥ' iti dvābhyāmṛgbhyāṃ surākulijaṃ sampātavantaṃ kṛtvā grāmaṃ parihṛtya madhye ninayati | tata uttaratantram ||

[trihāyaṇyā vatsataryāḥ śuktāni piśitānyāśayati || KauśS_2,2{12}.8 ||] abhyātānāntaṃ kṛtvā 'sahṛdayam' iti sūktena trivarṣavatsikāyāḥ śuktāni piśitāni māṃsāni sampātyābhimantryāśayati | abhyātānādyuttaratantram | ājyatantramabhyātānāntaṃ kṛtvā 'tadū ṣu te' ityṛcāmlena rasena siktāni māṃsāni sampātyābhimantryāśayati | abhyātānādyuttaratantram | abhyātānāntaṃ kṛtvā 'saṃ jānīdhvam' iti sūktena śuktāni māṃsāni sampātyābhimantryāśayati | tata uttaratantram | ājyatantraṃ kṛtvā 'eha yātu' 'saṃ vaḥ pṛcyantām' iti sūktābhyāṃ traihāyaṇyā vatsataryāḥ śuktāni māṃsāni sampātyābhimantryāśayati | tata uttaratantram | ājyatantraṃ kṛtvā 'saṃ vo manāṃsi' iti sūktena śuktāni māṃsāni sampātyābhimantryāśayati | uttaratantram | ājyatantraṃ kṛtvā 'sañjñānaṃ naḥ' iti dvābhyāmṛgbhyāṃ traihāyaṇyā vatsataryā śuktāni māṃsāni sampātyābhimantryāśayati | tata uttaratantram ||

[bhaktaṃ surāṃ prapāṃ sampātavat karoti || KauśS_2,2{12}.9 ||] ājyatantraṃ kṛtvā 'sahṛdayam' iti sūktena bhaktaṃ sampātyābhimantryāśayati | tata uttaratantram | tantraṃ kṛtvā 'tadū ṣu te' ityekayā bhaktaṃ sampātyābhimantryāśayati | tata uttaratantram | ājyatantraṃ kṛtvā 'saṃ jānīdhvam' iti sūktena bhaktaṃ sampātyābhimantryāśayati | abhyātānādyuttaratantram | tantraṃ kṛtvā 'eha yātu' 'saṃ vaḥ pṛcyantām' iti sūktābhyāṃ bhaktaṃ sampātyābhimantryāśayati | abhyātānādyuttaratantram | abhyātānāntaṃ kṛtvā 'saṃ vo manāṃsi' iti tisṛbhirṛgbhibhaktaṃ sampātyābhimantryāśayati | tata uttaratantram | vedyāditantraṃ kṛtvā 'sañjñānaṃ naḥ' iti dvābhyāṃ bhaktaṃ sampātyābhimantryāśayati | tata uttaratantram | brāhmaṇatarpaṇam | abhyātānāntaṃ kṛtvā 'sahṛdayam' iti sūktena surāṃ sampātyābhimantrya prayacchati | sāmmanasyebhyaḥ puruṣebhyastraivarṇikebhyaḥ | abhyātānādyuttaratantram | ājyatantraṃ kṛtvā 'tadū ṣu te' ityekayā surāṃ sampātyābhimantrya prayacchati | tata uttaratantram. tantraṃ kṛtvā 'saṃ jānīdhvam' iti sūktena surāṃ sampātyābhimantrya prayacchati | tata uttaratantram | abhyātānāntaṃ kṛtvā 'eha yātu' 'saṃ vaḥ pṛcyantām' iti sūktābhyāṃ surāṃ sampātyābhimantrya prayacchati | tata uttaratantram | ājyatantraṃ kṛtvā 'saṃ vo manāṃsi' iti tṛcena sūktena surāṃ sampātyābhimantrya prayacchati | tata uttaratantram | ājyatantraṃ kṛtvā 'sañjñānaṃ naḥ' iti dvābhyāmṛgbhyāṃ surāṃ sampātyābhimantrya prayacchati | tata uttaratantram | ājyatantraṃ kṛtvā 'sahṛdayam' iti sūktena prapodakaṃ sampātyābhimantrya pāyayet | tata uttaratantram | ājyatantraṃ kṛtvā 'tadū ṣu te' ityekayā prapodakaṃ sampātyābhimantrya pāyayet | tata uttaratantram. ājyatantraṃ kṛtvā 'saṃ jānīdhvam' iti sūktena prapodakaṃ sampātyābhimantrya pāyayet | tata uttaratantram | abhyātānāntaṃ kṛtvā 'eha yātu' 'saṃ vaḥ pṛcyantām' iti sūktābhyāṃ prapodakaṃ sampātyābhimantrya pāyayet | tata uttaratantram | tantraṃ kṛtvā 'saṃ vo manāṃsi' iti tṛcena prapodakaṃ sampātyābhimantrya pāyayet | tata uttaratantram | tantraṃ kṛtvā 'sañjñānaṃ naḥ' iti dvābhyāṃ prapodakaṃ sampātyābhimantrya pāyayet | abhyātānādyuttaratantram | sāmmanasyāni samāptāni | yena saha sāmmanasyaṃ karoti tasya bhaktādīni dadāti | karmaṇāṃ vikalpaḥ | yena saha sāmmanasyaṃ kartumicchati tasya karma karoti | surādi śūdrāya dadāti | māṃsāni cāṇḍālebhyaḥ | kiñca yena sahaikacittakaraṇaṃ sāmmanasyamityucyate | vaśīkaraṇamityarthaḥ | brāhmaṇastrīśūdracāṇḍālādīnāṃ nāsti jātiniyamaḥ | nāpi saṅkhyāniyamaḥ | bahūnāmapi bhavati | vaśīkaraṇaṃ sāmmanasyamityucyate | iti vaśīkaraṇamiti sāmmanasyam | sāmmanasyakarmapaddhatiḥ samāptā ||

[varcasyakarmāṇi] atha varcasyavidhiṃ vakṣyāmaḥ - [pūrvasya mamāgne varcaḥ (5.3) iti varcasyāni || KauśS_2,2{12}.10 ||

audumbaryādīni trīṇi || KauśS_2,2{12}.11 ||] 'ye triṣaptāḥ' (1.1) iti sūktenaudumbarasamidha ādadhāti | sarvatra varcaskāmo'nuvartate ā rājakarmabhyo yāvat | 'ye triṣaptāḥ' iti sūktena pālāśasamidha ādadhāti | tejaskāmaḥ | 'ye triṣaptāḥ' iti sūktena bṛhadbadarīsamidha ādadhāti | 'ye triṣaptāḥ' iti sūktena vrīhīnāvapati | 'ye triṣaptāḥ' iti sūktena yavānāvapati | 'ye triṣaptāḥ' iti sūktena tilānāvapati | tejaskāmaḥ | abhyātānāntaṃ kṛtvā 'ye triṣaptāḥ' iti sūktena kṣīraudanaṃ sampātyābhimantryāśnāti | tata uttaratantram | varcaskāmaḥ | abhyātānāntaṃ kṛtvā 'ye triṣaptāḥ' iti sūktena puroḍāśaṃ sampātyābhimantryāśnāti | abhyātānādyuttarataram | tantraṃ kṛtvā 'ye triṣaptāḥ' iti sūktena rasān sampātyābhimantryāśnāti | abhyātānādyuttaratantram | 'mamāgne varcaḥ' iti sūktenaudumbarasamidha ādadhāti | 'mamāgne varcaḥ' iti sūktena pālāśasamidha ādadhāti | 'mamāgne varcaḥ' iti sūktena bṛhadbadarīsamidha ādadhāti | 'mamāgne varcaḥ' iti sūktena vrīhīnāvapati | 'mamāgne varcaḥ' iti sūktena yavānāvapati | 'mamāgne varcaḥ' iti sūktena tilānāvapati | abhyātānāntaṃ kṛtvā 'mamāgne varcaḥ' iti sūktena kṣīraudanaṃ sampātyābhimantryāśnāti | abhyātānādyuttaratantram | tantraṃ kṛtvā 'mamāgne varcaḥ' iti sūktena puroḍāśaṃ sampātyābhimantryāśnāti | abhyātānādyuttaratantram | tantraṃ kṛtvā 'mamāgne varcaḥ' iti sūktena rasān sampātyābhimantryāśnāti | uttaratantram ||

atha kumārīvarcasyamucyate - [kumāryā dakṣiṇamūrumabhimantrayate || KauśS_2,2{12}.12 ||] 'ye triṣaptāḥ' iti sūktena kumāryā dakṣiṇamūrumabhimantrayate | 'mamāgne varcaḥ' iti sūktena kumāryā dakṣiṇamūrumabhimantrayate | kumārī rūpavatī varcasvinī bhartṛgṛhe pradhānā bhavati | tasyā idaṃ karma kriyate ||

[vapāṃ juhoti || KauśS_2,2{12}.13 ||] abhyātānāntaṃ kṛtvā 'ye triṣaptāḥ' iti sūktena vapāṃ kṛttvānīya juhoti | abhyātānādyuttaratantram | tantraṃ kṛtvā 'mamāgne varcaḥ' iti sūktena vapāṃ kṛttvānīya juhoti | uttaratantram ||

[agnimupatiṣṭhate || KauśS_2,2{12}.14 ||] 'ye triṣaptāḥ' iti sūktenāgnimupatiṣṭhate | 'mamāgne varcaḥ' iti sūktenāgnimupatiṣṭhate | varcaskāmaḥ ||

[prātaragniṃ (3.16) girāvaragarāṭeṣu (6.69) divaspṛthivyāḥ (9.1) iti dadhimadhvāśayati || KauśS_2,2{12}.15 ||] abhyātānāntaṃ kṛtvā 'prātaragnim' iti sūktena dadhimadhunī sampātyābhimantryāśayati | tata uttaratantram | ājyatantraṃ kṛtvā 'girāvaragarāṭeṣu' iti sūktena dadhimadhunī ekatra kṛtvā sampātyābhimantryāśayati | abhyātānādyuttaratantram | tantraṃ kṛtvā 'divaspṛthivyāḥ' ityarthasūktena dadhimadhunī ekatra kṛtvā sampātyābhimantryāśayati | abhyātānādyuttaratantram ||

atha kṣatriyavarcasyamucyate - [kīlālamiśraṃ kṣatriyaṃ kīlālamitarān || KauśS_2,2{12}.16 ||] abhyātānāntaṃ kṛtvā 'prātaragnim' iti sūktena dadhimadhu bhaktamiśritaṃ kṛtvā sampātyābhimantryāśayati kṣatriyam | tata uttaratantram | tejaskāmaḥ | tantraṃ kṛtvā 'girāvaragarāṭeṣu' iti sūktena dadhimadhu bhaktamiśritaṃ kṛtvā sampātyābhimantryāśayati kṣatriyam | tata uttaratantram | tejaskāmaḥ | tantraṃ kṛtvā 'divaspṛthivyāḥ' ityarthasūktena dadhimadhu bhaktamiśritaṃ kṛtvā sampātyābhimantryāśayati kṣatriyam | vacaskāmaḥ | tata uttaratantram ||

atha vaiśyaśūdrādivarcasyamucyate | abhyātānāntaṃ kṛtvā 'prātaragnim' iti sūktena bhaktaṃ sampātyābhimantryāśayati vaiśyaśūdram | tata uttaratantram | abhyātānāntaṃ kṛtvā 'girāvaragarāṭeṣu' iti sūktena bhaktaṃ sampātyābhimantryāśayati vaiśyān śūdrān anulomajāṃśca | tata uttaratantram | tantraṃ kṛtvā 'divaspṛthivyāḥ' ityarthasūktena bhaktaṃ sampātyābhimantryāśayati | vaiśyaśūdrādīn | tata uttaratantram | tejaskāmaḥ | tṛtīyā kaṇḍikā || KKp_12 ||

[hastivarcasam (3.22) iti hastinam || KauśS_2,3{13}.1 ||] 'hastivarcasam' iti sūktena hastinaṃ dṛṣṭvā upatiṣṭhate | tejaskāmaḥ ||

[hāstidantaṃ badhnāti || KauśS_2,3{13}.2 ||] abhyātānāntaṃ kṛtvā 'hastivarcasam' iti sūktena hastidantamaṇiṃ sampātyābhimantrya badhnāti | abhyātānādyuttaram | sarvatra varcasyādhikāro'nuvartate ||

[lomāni jatunā sandihya jātarūpeṇāpidhāpya || KauśS_2,3{13}.3 ||] abhyātānāntaṃ kṛtvā 'hastivarcasam' iti sūktena hastilomāni jatunā lākṣārasena sandihya hiraṇyena veṣṭayitvā sampātyābhimantrya badhnāti | tata uttaratantram ||

[siṃhe vyāghre (6.38) yaśo haviḥ (6.39) iti snātakasiṃhavyāghrabastakṛṣṇavṛṣabharājñāṃ nābhilomāni || KauśS_2,3{13}.4 ||] abhyātānāntaṃ kṛtvā 'siṃhe vyāghre' 'yaśo haviḥ' iti sūktābhyāṃ snātakanābhilomāni lākṣāhiraṇyena veṣṭayitvā sampātyābhimantrya puṇyāhānte badhnāti | tata uttaratantram | tantraṃ kṛtvā 'siṃhe vyāghre' 'yaśo haviḥ' iti sūktābhyāṃ siṃhanābhilomāni lākṣāhiraṇyena veṣṭayitvā sampātyābhimantrya badhnāti | tata uttaratantram | tantraṃ kṛtvā 'siṃhe vyāghre' 'yaśo haviḥ' iti sūktābhyāṃ vyāghranābhilomāni lākṣāhiraṇyena veṣṭayitvā sampātyābhimantrya badhnāti | tata uttaratantram | tantraṃ kṛtvā 'siṃhe vyāghre' 'yaśo haviḥ' iti sūktābhyāṃ ajanābhilomāni lākṣāhiraṇyena veṣṭayitvā sampātyābhimantrya badhnāti | tata uttaratantram | abhyātānāntaṃ kṛtvā 'siṃhe vyāghre' 'yaśo haviḥ' iti sūktābhyāṃ kṛṣṇanābhilomāni gṛhītvā jatunā sandihya jātarūpeṇāpidhāpya sampātyābhimantrya badhnāti | tata uttaratantram | abhyātānāntaṃ kṛtvā 'siṃhe vyāghre' 'yaśo haviḥ' iti sūktābhyāṃ vṛṣabhanābhiromāṇi lākṣāhiraṇyena veṣṭayitvā sampātyābhimantrya badhnāti | abhyātānādyuttaratantram | abhyātānāntaṃ kṛtvā 'siṃhe vyāghre' 'yaśo haviḥ' iti sūktābhyāṃ rājñānnābhiromāṇi lākṣāhiraṇyena veṣṭayitvā sampātyābhimantrya badhnāti | tata uttaratantram ||

[daśānāṃ śāntavṛkṣāṇāṃ śakalāni || KauśS_2,3{13}.5 ||] ājyatantraṃ kṛtvā 'siṃhe vyāghre' 'yaśo haviḥ' iti sūktābhyāṃ pālāśādidaśavṛkṣaśakalāni lākṣāhiraṇyena veṣṭayitvā sampātyābhimantrya badhnāti | tata uttaratantram | kecit vṛkṣavikalpaṃ manyante ||

[etayoḥ prātaragniṃ (3.16) girāvaragarāṭeṣu (6.69) divaspṛthivyāḥ (9.1) iti sapta marmāṇi sthālīpāke pṛktānyaśnāti || KauśS_2,3{13}.6 ||] etayoḥ sūktayoḥ sthāne sūktena vikalpaḥ | 'prātaragnim' 'girāvaragarāṭeṣu' 'divaspṛthivyāḥ' iti tribhiḥ pratīkaiḥ snātakādisaptamarmāṇi sthālīpāke dattvā tantre sampātyābhimantryāśnāti | uttaratantram | sthālīpāke ca idaṃ karma kṣatriyādīnām | na brāhmaṇasya | sthālīpākaṃ kevalaṃ kuryāt ||

akuśalaṃ yo brāhmaṇo lohitamaśnīyāditi gārgyaḥ || KauśS_2,3{13}.7 ||

ukto lomamaṇiḥ || KauśS_2,3{13}.8 ||

varcaskāmaḥ | abhyātānāntaṃ kṛtvā 'prātaragnim' iti sūktena snātakanābhimaṇiṃ lākṣāhiraṇyena veṣṭitaṃ sampātyābhimantrya badhnāti | udañci havirucchiṣṭāntaṃ samānam | tantre 'prātaragnim' iti sūktena siṃharomamaṇiṃ saṃskṛtya badhnāti | barhirlavanādi tantraṃ kṛtvā 'prātaragnim' iti sūktena vyāghranābhiromamaṇiṃ lākṣāhiraṇyena veṣṭitaṃ kṛtvā sampātyābhimantrya puṇyāhānte badhnāti | uttaratantram | pūrvatantraṃ kṛtvā 'prātaragnim' iti sūktenājanābhiromamaṇiṃ lākṣāhiraṇyena veṣṭitaṃ sampātyābhimantrya badhnāti | abhyātānādyuttaratantram | tantraṃ kṛtvā 'prātaragnim' iti sūktena kṛṣṇanābhiromamaṇiṃ lākṣāhiraṇyena veṣṭitaṃ sampātyābhimantrya badhnāti | abhyātānādyuttaratantram | tantraṃ kṛtvā 'prātaragnim' iti sūktena vṛṣabhanābhiromamaṇiṃ lākṣāhiraṇyena veṣṭitaṃ sampātyābhimantrya badhnāti | uttaratantram | abhyātānāntaṃ kṛtvā 'prātaragnim' iti sūktena rājñāṃ nābhiromamaṇiṃ sampātya lākṣāhiraṇyena veṣṭitaṃ kṛtvābhimantrya badhnāti | abhyātānādyuttaratantram | ājyatantraṃ kṛtvā 'girāvaragarāṭeṣu' iti sūktena snātakaromamaṇiṃ lākṣāhiraṇyena veṣṭitaṃ kṛtvā sampātyābhimantrya badhnāti | tata uttaratantram | tantraṃ kṛtvā 'girāvaragarāṭeṣu' iti sūktena siṃharomamaṇiṃ sampātyābhimantrya badhnāti | tata uttaratantram | pūrvatantraṃ kṛtvā 'girāvara' iti vyāghraromamaṇiṃ sampātyābhimantrya badhnāti | tata uttaratantram | tantraṃ kṛtvā 'girāvara' ityajaromamaṇiṃ sampātyābhimantrya badhnāti | tata uttaratantram | tantraṃ kṛtvā 'girāvara' iti sūktena meṣaromamaṇiṃ sampātyābhimantrya badhnāti | tata uttaratantram | tantraṃ kṛtvā 'girāvara' iti sūktena vṛṣabharomamaṇiṃ sampātyābhimantrya badhnāti | tata uttaratantram | tantraṃ kṛtvā 'girāvara' iti rājñāṃ romamaṇiṃ lākṣāhiraṇyena veṣṭitaṃ kṛtvā sampātyābhimantrya badhnāti | tata uttaratantram | abhyātānānte 'divaspṛthivyāḥ' ityarthasūktena snātakaromamaṇiṃ sampātya lākṣāhiraṇyena veṣṭitamabhimantrya badhnāti | tata uttaratantram | abhyātānāntaṃ kṛtvā 'divaspṛthivyāḥ' iti siṃharomamaṇiṃ sampātyābhimantrya badhnāti | tata uttaratantram | abhyānātāntaṃ kṛtvā 'divaspṛthivyāḥ' iti vyāghraromamaṇiṃ sampātya lākṣāsuvarṇena veṣṭitaṃ kṛtvābhimantrya badhnāti | uttaratantram | abhyātānāntaṃ kṛtvā 'divaspṛthivyāḥ' iti sūktenājaromamaṇiṃ sampātyābhimantrya badhnāti | tata uttaratantram | ājyatantraṃ kṛtvā 'divaspṛthivyāḥ' iti sūktena meṣaromamaṇiṃ sampātyābhimantrya badhnāti | uttaratantram | tantraṃ kṛtvā 'divaspṛthivyāḥ' iti vṛṣabharomamaṇiṃ sampātyābhimantrya badhnāti | abhyātānāntaṃ kṛtvā 'divaspṛthivyāḥ' iti sūktena rājñāṃ romamaṇiṃ sampātyābhimantrya badhnāti | uttaratantram | sarvatra karmaṇāṃ vikalpaḥ | karmabāhulyāt phalabāhulyam ||

[sarvairāplāvayati || KauśS_2,3{13}.9 ||] abhyātānāntaṃ kṛtvā 'siṃhe vyāghre' 'yaśo haviḥ' 'prātaragnim' 'girāvaragarāṭeṣu' 'divaspṛthivyāḥ' ityetaiḥ sarvaiḥ sūktairudakumbhaṃ sampātyābhimantryāplāvayati | tata uttaratantram | varcaskāmaḥ | etadeva nitye snāne naimittike kāmye vā vidhānaṃ bhavati | yathā vasanta ṛtau snānaṃ kriyate ||

[avasiñcati || KauśS_2,3{13}.10 ||] 'siṃhe vyāghre' 'yaśo haviḥ' 'prātaragnim' 'girāvaragarāṭeṣu' 'divaspṛthivyāḥ' ityetaiḥ sūktairudakamabhimantryāvasiñcati.

[caturaṅgulaṃ tṛṇaṃ rajoharaṇaṃ bindunābhiścotyopamathya || KauśS_2,3{13}.11 ||] candanādigandhānāsādya tasmin madhya ākāśodakaṃ prakṣipya caturaṅgulena darbhatṛṇenāloḍya tat tṛṇaṃ gṛhītvā ||

[śuni kilāsamaje palitaṃ tṛṇe jvaro yo'smān dveṣṭiṃ yaṃ ca vayaṃ dviṣmastasmin rājayakṣmaḥ iti dakṣiṇā tṛṇaṃ nirasyati gandhapravādādibhiralaṅkurute || KauśS_2,3{13}.12 ||] 'śuni kilāsamaje' iti mantreṇa dakṣiṇā diśaṃ nirasyati | candanādi 'yaste gandhaḥ' (12.1.23-25) iti tribhirṛgbhirabhimantrya rājñāṃ samālabhate | sarvatra karmaṇāṃ vikalpaḥ | karmabāhulyāt phalabāhulyam | nārita jātiniyamaḥ sarvasyādhikāraḥ | aśvādīnāmapi varcasyaṃ bhavati | varcaḥ śabdena teja ucyate | dīptistejo varco bhavyatāpaśyābādhya iti eko'rthaḥ | lābhapūjādiprasaṅge bhavati | etaiḥ kṛtaiḥ | samāptāni varcasyāni || caturthī kaṇḍikā || KKp_13 ||

[rājakarmāṇi] atha rājakarmāṇyucyante | sāṅgrāmikāṇāṃ karmaṇāṃ vidhiṃ vakṣyāmaḥ aśvatthasya badhakasya vāraṇyoragniṃ manthati | 'indro manthatu' (8.8.1) iti ṛcā mathyamānamanumantrayate | 'pūtirajjuḥ' (8.8.2) ityardharcenāgnipatanasthāne kāśarajjuṃ nidadhāti | 'dhūmamagniṃ parādṛśya' (8.8.2) ityardharcena dhūmamanumantrayate | 'agniṃ parādṛśya' (8.8.2) ityardharcena jātamagnimanumantrayate | eṣa senāgniḥ ||

sāṅgrāmikatantramucyate | 'avyasaśca' (19.68.1) barhirlavanādi samānam | senāgnipraṇayanaṃ, grahagrahaṇaṃ, pañcagṛhītamājyaṃ abhyātānāntaṃ kṛtvā lohitāśvatthasya śākhāṃ ropayati | nīlalohitābhyāṃ sūtrābhyāṃ paritatyottarataḥ | tataḥ pradhānakarma kuryāt | tata uttaratantre viśeṣaḥ | sannatihomāntaṃ kṛtvā 'ime jayantu svāhebhyaḥ' (8.8.24) ityanena mantreṇājyaṃ juhoti | tato badhakakāṣṭhaprajvalite'gnau vāmena hasteneṅgiḍaṃ juhoti 'parāmī jayantāṃ durāhāmībhyaḥ' (8.8.24) iti mantreṇa | tataḥ śākhāṃ dakṣiṇataḥ prakṣipati 'nīlalohitenāmūn' (8.8.24) iti mantreṇa | sviṣṭakṛdādyuttaratantram | etatsāṅgrāmikaṃ tantram | sāṅgrāmikeṣu sarvatra uccairmantrāṇāṃ prayogaḥ | tantramadhye ye pradhānamantrāsta uccairbhavanti ||

śatruhastitrāsanānāṃ karmaṇāṃ vidhiṃ vakṣyāmaḥ - [pūrvasya hastitrasanāni || KauśS_2,4{14}.1 ||

rathacakreṇa sampātavatā pratipravartayati || KauśS_2,4{14}.2 ||] sāṅgrāmikaṃ tantraṃ kṛtvā 'ye triṣaptāḥ' (1.1) iti sūktena rathacakraṃ sampātavat kṛtvā hastyabhimukhaṃ rathaṃ pravartayati | abhyātānādyuttaratantram | hastitrāsanakāmaḥ | rājakarmāṇyanuvartante ā nirṛtikarmabhyo yāvat ||

[yānenābhiyāti || KauśS_2,4{14}.3 ||] tantraṃ kṛtvā 'ye triṣaptāḥ' iti sūktena hastyādi yānaṃ sampātyābhimantrya hastyabhimukhaṃ prerayati | aśvādayaḥ | abhyātānādyuttaratantram ||

[vāditraiḥ || KauśS_2,4{14}.4 ||] 'ye triṣaptāḥ' iti sūktena vāditrāṇi bherīmṛdaṅgetyādi abhimantrya hastino'bhi purato gacchanti ||

[dṛtivastyoropya śarkarāḥ || KauśS_2,4{14}.5 ||] 'ye triṣaptāḥ' iti sūktena carmakhalvāyāṃ śarkarāḥ prakṣipyābhimantrya hastyabhimukhāḥ puruṣāḥ yānti | 'ye triṣaptāḥ' iti carmapuṭe śarkarāḥ prakṣipyābhimantrya hastino'bhimukhān preṣayati ||

[tottreṇa nagnapracchannaḥ || KauśS_2,4{14}.6 ||] 'ye triṣaptāḥ' iti sūktena velukamabhimantrya yatra hastinastatrābhimukho yāti | samāptāni hastitrāsanāni | anena karmaṇā hastinaḥ palāyante paracakrahastinasteṣāṃ trāsanakarma ||

punaḥ sāṅgrāmikāṇāṃ karmaṇāṃ vidhiṃ vakṣyāmaḥ- [vidmā śarasya (1.2) mā no vidan, adārasṛt, svastidā (1.19-21) ava manyuḥ, nirhastaḥ, pari vartmāni (6.65-67) abhibhūḥ, indro jayāti, abhi tvendra (6.97-99) iti sāṅgrāmikāṇi || KauśS_2,4{14}.7 ||

ājyasaktūñjuhoti || KauśS_2,4{14}.8 ||] sāṅgrāmikaṃ tantramabhyātānāntaṃ kṛtvā 'vidmā śarasya pitaraṃ parjanyaṃ bhūridhāyasam' iti sūktenājyaṃ juhoti | abhyātānādyuttaratantram | jayakarmāṇyanuvartante ā rāṣṭrapraveśakarmabhyo yāvat | abhyātānāntaṃ kṛtvā 'mā no vidan' iti tribhiḥ (1.19-21) sūktairājyaṃ juhoti | tata uttaratantram | ājyatantraṃ kṛtvā 'ava manyuḥ' iti tribhiḥ (6.65-67) sūktairājyaṃ juhoti | uttaratantram | sāṅgrāmikaṃ tantraṃ kṛtvā 'abhibhūryajñaḥ' iti tribhiḥ (6.97-99) sūktairājyaṃ juhoti | tata uttaratantram | ājyatantraṃ kṛtvā 'vidmā śarasya' iti sūktena saktūñjuhoti | abhyātānādyuttaratantram | jayakāmaḥ | sāṅgrāmikaṃ tantraṃ kṛtvā 'mā no vidan' iti tribhiḥ sūktaiḥ saktūñjuhoti | abhyātānādyuttaratantram | tantraṃ kṛtvā 'ava manyuḥ' iti tribhiḥ sūktaiḥ saktūñjuhoti | uttaratantram | tantraṃ kṛtvā 'abhibhūryajñaḥ' iti tribhiḥ sūktaiḥ saktūñjuhoti | tata uttaratantram ||

[dhanuridhme dhanuḥsamidhamādadhāti || KauśS_2,4{14}.9 ||] ājyatantram | idhmasamādhānasthāne dhanuridhmamādadhāti | abhyātānāntaṃ kṛtvā 'vidmā śarasya' iti sūktena dhanuḥsamidha ādadhāti | tataḥ sāṅgrāmikamuttaratantram | sāṅgrāmikaṃ pūrvatantraṃ dhanuridhmaviśiṣṭaṃ kṛtvā 'mā no vidan' iti tribhiḥ sūktaiḥ dhanuḥsamidha ādadhāti | abhyātānādyuttaratantram | dhanuridhmaviśiṣṭaṃ abhyātānāntaṃ kṛtvā 'ava manyuḥ' iti tribhiḥ sūktairdhanuḥsamidha ādadhāti | uttaratantram | jayakāmaḥ | dhanuridhmaviśiṣṭamabhyātānāntaṃ kṛtvā 'abhibhūryajñaḥ' ityetaistribhiḥ sūktaḥ dhanuḥsamidhaḥ prādeśamātrīrādadhāti | tata uttaratantram ||

[evamiṣvidhme || KauśS_2,4{14}.10 ||] barhirlavanādi idhmaprokṣaṇaṃ śarairidhmopasamādhānaṃ 'agnirbhūmyām' ityādi abhyātānāntaṃ kṛtvā 'vidmā śarasya' iti sūktena śarasamidhaḥ prādeśamātrīḥ ādadhāti | tata uttaratantram | śaredhmaviśiṣṭaṃ tantraṃ kṛtvā 'mā no vidan' iti tribhiḥ sūktaiḥ śarasamidha ādadhāti | tata uttaratantram | śaredhmaviśiṣṭaṃ tantraṃ kṛtvā 'ava manyuḥ' iti tribhiḥ sūktaiḥ śarasamidha ādadhāti | tata uttaratantram | śaredhmopasamādhānādi tantraṃ kṛtvā 'abhibhūryajñaḥ' ityetaiḥ tribhiḥ sūktaiḥ śarasamidha ādadhāti | tata uttaratantram ||

[dhanuḥ sampātavadvimṛjya prayacchati || KauśS_2,4{14}.11 ||] sāṅgrāmikaṃ tantraṃ kṛtvā 'vidmā śarasya' iti sūktena dhanuḥ sampātyābhimantrya vimṛjya rājñe prayacchati | abhyātānādyuttaratantram | abhyātānāntaṃ kṛtvā 'mā no vidan' iti tribhiḥ sūktaiḥ dhanuḥ sampātyābhimantrya hastena vimṛjya prayacchati | tata uttaratantram. sāṅgrāmikaṃ tantraṃ kṛtvā 'ava manyuḥ' iti tribhiḥ sūktaiḥ dhanuḥ sampātyābhimantrya hastena vimṛjya rājñe samarpayati | abhyātānādyuttaratantram | sāṅgrāmikaṃ tantramabhyātānāntaṃ kṛtvā 'abhibhūryajñaḥ' ityetaistribhiḥ sūktaiḥ dhanuḥ sampātyābhimantrya hastena vimṛjya rājñe prayacchati | abhyātānādyuttaratantram | vijayakarmāṇi sāṅgrāmikāṇi samāptāni | kṣetradāraharaṇe śastraharaṇe ca brāhmaṇakṣatriyavaiśyaśūdrādigrāmanagarādisarvasyādhikāraḥ | sarvaviṣayametat | sarvatra karmaṇāṃ vikalpaḥ | saṅgrāme'yuddhamāne jayo bhavati | ebhiḥ karmabhiḥ dṛṣṭamātreṇa śatravaḥ palāyante | saṅgrāmakarmapaddhatiḥ samāptāḥ ||

iṣunivāraṇāni karmāṇyucyante - [prathamasyeṣuparyayaṇāni || KauśS_2,4{14}.12 ||

drughnyārtnījyāpāśatṛṇamūlāni badhnāti || KauśS_2,4{14}.13 ||] abhyatānāntaṃ sāṅgrāmikaṃ tantraṃ kṛtvā 'vidmā śarasya' iti sūktena drughnyārtnījyāpāśaṃ dvyaṅgulamātraṃ chittvā sampātyābhimantrya badhnāti | tataḥ sāṅgrāmikamuttaratantram | tantraṃ kṛtvā 'vidmā śarasya' iti sūktena dūrvādi tṛṇamūlaṃ sampātyābhimantrya badhnāti | tata uttaratantram | yo yuddhe praviśati tasya maṇibandhanaṃ kriyate | athavā rājñe kṛtaṃ sarveṣāṃ kṛtaṃ bhavati | sarvatra puṇyāhānte bandhanaṃ bhavati | anena karmaṇā puruṣaśarīre iṣavo na patanti pārśvato gacchanti | samāptāni iṣunivāraṇāni | yuddhakāle śaranivāraṇānītyarthaḥ ||

sarvaśastranivāraṇakarmaṇāṃ vidhiṃ vakṣyāmaḥ - [āre'sau (1.26) ityapanodanāni || KauśS_2,4{14}.14 ||

phalīkaraṇatuṣabusāvatakṣaṇānyāvapati || KauśS_2,4{14}.15 ||] 'āre'sau' ityetena sūktena kukūlān juhoti senāgnau | 'āre'sau' iti sūktena tuṣān juhoti | 'āre'sau' iti sūktena basāna juhoti | 'āre'sau' iti sūktena kāṣṭhaśakalāni juhoti ||

[anvāha || KauśS_2,4{14}.16 ||] 'āra'sau' iti sūktaṃ śatruṃ dṛṣṭvā japati | hastahomatvāt tantravikalpaḥ | evaṃ kriyamāṇe sarvaśastranivāraṇasiddhiḥ | khaḍgādisarvaśastranivāraṇaṃ samāptam ||

mohanakarmaṇāṃ vidhiṃ vakṣyāmaḥ - [agnirnaḥ śatrūn (3.1) agnirno dūtaḥ (3.2) iti mohanāni || KauśS_2,4{14}.17 ||

odanenopayamya phalīkaraṇānulūkhalena juhoti || KauśS_2,4{14}.18 ||] sāṅgrāmikaṃ tantraṃ kṛtvā 'agnirnaḥ śatrūn' 'agnirno dūtaḥ' iti sūktābhyāmodanena phalīkaraṇān piṇḍīkṛtyolūkhalena juhoti | abhyātānādyuttaratantram ||

[evamaṇūn || KauśS_2,4{14}.19 ||] abhyātānāntaṃ tantraṃ kṛtvā 'agnirnaḥ' iti sūktābhyāmodanena saha kaṇikāḥ piṇḍīkṛtyolūkhalena juhoti | tata uttaratantram ||

[ekaviṃśatyā śarkarābhiḥ pratiniṣpunāti || KauśS_2,4{14}.20 ||] 'agnirnaḥ śatrūn' iti sūktābhyāmekaviṃśatiśarkarāḥ śūrpe kṛtvā śatrūn prati niṣpunāti ||

[apvāṃ yajate || KauśS_2,4{14}.21 ||] apvā devatā | carutantramājyabhāgāntaṃ kṛtvā 'agnirnaḥ śatrūn' iti sūktābhyāṃ caruṃ juhuyāt | nirvāpe prokṣaṇe barhirhome viśeṣaḥ | 'apvāyai juṣṭaṃ nirvapāmi' 'apvāyai tvā juṣṭaṃ prokṣāmi' 'apvāṃ gacchatu svāhā' iti | pārvaṇādyuttaratantram | parasenāmohanāni samāptāni ||

udvegakaraṇamucyate - [saṃśitam (3.19) iti śitipadīṃ sampātavatīmavasṛjati || KauśS_2,4{14}.22 ||

udvṛdhatsu yojayet || KauśS_2,4{14}.23 ||] abhyātānāntaṃ sāṅgrāmikaṃ tantraṃ kṛtvā 'saṃśitaṃ me' iti sūktenājāṃ sitapadīṃ sampātyābhimantrya śatrusenāṃ prati visarjayati | tata uttaratantram | śvetena pādena ajā vāvirvaiṇo vā | etāni śitipadīśabdenocyante | udvegakaraṇaṃ samāptam | mohanaṃ stambhanamityarthaḥ | mūrchayācetanāḥ sukhaṃ hanyante | hastyaśvapadātīnāṃ sarveṣāṃ mohanamacetanatvaṃ bhavatītyarthaḥ | senāgnau mohanādīni sarvāṇi karmāṇi kāryāṇi | parasainyasya mohanaṃ sthāpanamityarthaḥ ||

punaḥ sāṅgrāmikaṃ homavidhiṃ vakṣyāmaḥ - [imamindra (4.22) iti yuktayoḥ pradānāntāni || KauśS_2,4{14}.24 ||] sāṅgrāmikaṃ tantramabhyātānāntaṃ kṛtvā 'saṃśitaṃ me' iti sūktaṃ 'imamindra' iti dvitīyam | dvābhyāmājyaṃ juhoti | abhyātānādyuttaratantram | jayakāmaḥ | abhyātānāntaṃ kṛtvā 'saṃśitaṃ me', 'imamindra vardhaya' iti sūktābhyāṃ pratyṛcaṃ saktūñjuhoti | tata uttaratantram | ājyatantre dhanuridhmā bhavati | abhyātānāntaṃ kṛtvā 'saṃśitaṃ me' 'imamindra vardhaya kṣatriyaṃ me' iti sūktābhyāṃ dhanuḥsamidha ādadhāti | tata uttaratantram | iṣvidhma ājyatantramabhyātānāntaṃ kṛtvā 'saṃśitaṃ me' 'imamindra' iti sūktābhyāmiṣusamidha ādadhāti | tata uttaratantram | abhyātānāntaṃ kṛtvā 'saṃśitaṃ me' 'imamindra' iti sūktābhyāṃ dhanuḥ sampātyābhimantrya hastena vimṛjya rājñe prayacchati | tata uttaratantram | jayakāmaḥ | punaḥ samāptāni jayakarmāṇi ||

svasenārakṣaṇārthaṃ karma ucyate - [digyuktābhyāṃ namo devavadhebhyaḥ (6.13) ityupatiṣṭhate || KauśS_2,4{14}.25 ||] 'ye'syām' (3.26) 'prācī dik' (3.27) iti sūktābhyāṃ pratyṛcaṃ mantroktaṃ pratidiśamupatiṣṭhate | jayārtham | 'namo devavadhebhyaḥ' iti tṛcena svasenāṃ pratidiśamupatiṣṭhate | ṣaṭ sūktāvṛttiḥ | jayakāmaḥ pratidiśaṃ rakṣaṇārthaṃ ca | samāptaṃ svasenārakṣaṇaṃ karma ||

svasenāyā utsāhakaraṇamucyate - [tvayā manyo (4.31) yaste manyo (4.32) iti saṃrambhaṇāni || KauśS_2,4{14}.26 ||

sene samīkṣamāṇo japati || KauśS_2,4{14}.27 ||] abhiyoga utsāhaḥ | yuddhe utsāhavardhanaṃ bhavati | 'tvayā manyo', 'yaste manyo' iti sūktadvayam | senayormadhye sthito japati nirīkṣamāṇaḥ ||

[bhāṅgamauñjān pāśāniṅgiḍālaṅkṛtān sampātavato'nūktān senākrameṣu vapati || KauśS_2,4{14}.28 ||] sāṅgrāmikaṃ tantraṃ kṛtvā 'tvayā manyo', 'yaste manyo' iti sūktābhyāṃ bhāṅgamauñjān pāśāniṅgiḍālaṅkṛtān sampātyābhimantrya parasenāyāṃ prakṣipati | abhyātānādyuttaratantram | tantraṃ kṛtvā mauñjapāśāniṅgiḍālaṅkṛtān sampātyābhimantrya ucchvasan anūktagrahaṇāt kruddhenābhimantraṇamityucyate | parasenākrameṣu vapati | abhyātānādyuttaratantram ||

[evamāmapātrāṇi || KauśS_2,4{14}.29 ||]

abhyātānāntaṃ kṛtvā 'tvayā manyo' iti sūktābhyām āmapātrāṇi sampātyābhimantrya kruddhaḥ senākrameṣu vapati |
abhyātānādyuttaratantram ||

atha jayaparājayavijñānamucyate - [iṅgiḍena samprokṣya tṛṇānyāṅgirasenāgninā dīpayati || KauśS_2,4{14}.30 ||] yāṃ dhūmo'vatanoti tāṃ jayanti || KauśS_2,4{14}.31 ||

'tvayā manyo' 'yaste manyo' iti sūktābhyāṃ śaratṛṇānīṅgiḍena prokṣitānyabhimantrya tata āṅgirasenāgninā dīpayati senayormadhye kṛtvā | yatra dhūmo gacchati tatra na jayaḥ | iti svasenāyā utsāhakaraṇaṃ samāptam | āṅgiro'gniścāṇḍālāgniḥ sūtīkāgniḥ | svaramālatṛṇāni || pañcamī kaṇḍikā || KKp_14 ||

atha sāṅgrāmikavidhiṃ vakṣyāmaḥ | jayakarmāṇyucyante - [ṛdhaṅmantraḥ (5.1) tadidāsa (5.2) ityāśvatthyāṃ pātryāṃ trivṛti gomayaparicaye hastipṛṣṭhe puruṣaśirasi vāmitrāñjuhvadabhiprakramya nivapati || KauśS_2,5{15}.1 ||] 'ṛdhaṅmantraḥ', 'tadidāsa' iti sūktābhyāmāśvatthyāṃ pātryāṃ trivṛti gomayaparicaye'gniṃ prajvālya hastipṛṣṭhe śatrūnabhimukho gacchan ājyaṃ juhoti | na tantram | puruṣaśirasi vāśvatthyāṃ pātryāṃ trivṛti gomayaparicaye'gniṃ prajvālya śatrūnabhimukho gacchan 'ṛdhaṅmantra', 'tadidāsa' iti sūktābhyāmājyaṃ juhoti | tat pātramabhiprakramya bhūmyāṃ prakṣipati ||

[varāhavihatādrājāno vediṃ kurvanti || KauśS_2,5{15}.2 ||] varāhavihitamṛttikāyā rājāno vediṃ kurvanti ||

[tasyāṃ pradānāntāni || KauśS_2,5{15}.3 ||] tataḥ kartābhyātānāntaṃ kṛtvā 'ṛdhaṅmantraḥ' 'tadidāsa' iti sūktābhyāmājyaṃ juhoti | abhyātānādyuttaratantram | jayakāmaḥ | varāhavihitādi pūrvatantraṃ kṛtvā 'ṛdhaṅmantraḥ' 'tadidāsa' iti sūktābhyāṃ saktūñjuhoti | tata uttaratantram | pūrvoktena tantraṃ kṛtvā 'ṛdhaṅmantraḥ' iti sūktābhyāṃ dhanuridhme dhanuḥsamidha ādadhāti | tata uttaratantram | varāhavihitādīṣvidhme 'ṛdhaṅmantraḥ' 'tadidāsa' itīṣusamidha ādadhāti | tata uttaratantram | varāhavihitādyabhyātānāntaṃ kṛtvā 'ṛdhaṅmantraḥ' 'tadidāsa' iti sūktābhyāṃ dhanuḥ sampātyābhimantrya vimṛjya rājñe prayacchati | tata uttaratantram ||

[ekeṣvāhatasyādahana upasamādhāya dīrghadaṇḍena sruveṇa rathacakrasya khena samayā juhoti || KauśS_2,5{15}.4 ||] yuddhe mṛtasya puruṣasyādahana idhmamupasamādhāyopari rathacakraṃ dhārayitvā dīrghadaṇḍena sruveṇa 'ṛdhaṅmantraḥ' 'tadidāsa' iti sūktābhyāṃ cakracchidreṇājyamagnau juhoti | na tantram ||

[yojanīyāṃ śrutvā yojayet || KauśS_2,5{15}.5 ||] 'uttiṣṭha' 'sannahya' 'prahara' 'yudhyasva' 'yojayasva' (iti) vacanaṃ śrutvā yuddhaṃ yojayet svasenāyāḥ ||

[yadi cinnu tvā (5.2.4) namo devavadhebhyaḥ (6.13) ityanvāha || KauśS_2,5{15}.6 ||] 'yadi cinnu tvā' ityṛcaṃ japitvā dveṣyamanvāha | 'namo devavadhebhyaḥ' iti sūktaṃ japitvā dveṣyamanvāha | jayakarmāṇi sāṅgrāmikāṇi samāptāni | karmaṇāṃ vikalpaḥ | etaiḥ kṛtairavaśyaṃ jayo bhavati ||

[vaiśyakarmāṇi] vaiśyāya saṅgrāmavidhiṃ vakṣyāmaḥ - [vaiśyāya pradānāntāni || KauśS_2,5{15}.7 ||] agnimanthanādi sāṅgrāmikaṃ tantraṃ kṛtvā 'yadi cinnu tvā' ityekayājyaṃ juhoti | abhyātānādyuttaratantram | abhyātānāntaṃ kṛtvā 'yadi cinnu tvā dhanā' ityekayā saktūñjuhoti | tata uttaratantram | tantraṃ kṛtvā 'yadi cinnu tvā' ityṛcā dhanuridhme dhanuḥsamidha ādadhāti | tata uttaratantram | tantraṃ kṛtvā 'yadi cinnu tvā' ityṛcā śaredhme śarasamidha ādadhāti | tata uttaratantram | tantraṃ kṛtvā 'yadi cinnu tvā' ityekayarcā dhanuḥ sampātyābhimantrya vimṛjya vaiśyāya prayacchati | tata uttaratantram | tantraṃ kṛtvā 'namo devavadhebhyaḥ' iti sūktenājyaṃ juhoti | tata uttaratantram | tantraṃ kṛtvā 'namo devavadhebhyaḥ' iti sūktena saktūñjuhoti | tata uttaratantram | abhyātānāntaṃ kṛtvā 'namo devavadhebhyaḥ' iti sūktena dhanuridhme dhanuḥsamidha ādadhāti | tata uttaratantram | abhyātānāntaṃ kṛtvā 'namo devavadhebhyaḥ' iti sūkteneṣvidhma iṣusamidha ādadhāti | tata uttaratantram | tantraṃ kṛtvā 'namo devavadhebhyaḥ' iti sūktena dhanuḥ sampātyābhimantrya vimṛjya vaiśyāya prayacchati | tata uttaratantram | vijayakāmaḥ | samāptāni vaiśyayuddhakarmāṇi ||

[āyudhigrāmaṇīkarmāṇi] āyudhine grāmaṇye saṅgrāmavidhiṃ vakṣyāmaḥ- [tvayā vayam (5.2.5) ityāyudhigrāmaṇye || KauśS_2,5{15}.8 ||] sāṅgrāmikaṃ tantramabhyātānāntaṃ kṛtvā 'tvayā vayam' ityekayājyaṃ juhoti | tata uttaratantram | tantraṃ kṛtvā 'tvayā vayam' ityekayā saktūñjuhoti | tata uttaratantram | tantraṃ kṛtvā 'tvayā vayam' ityṛcā dhanuridhme dhanuḥsamidha ādadhāti | tata uttaratantram | tantraṃ kṛtvā 'tvayā vayam' ityṛceṣvidhma iṣusamidha ādadhāti | tata uttaratantram | abhyātānāntaṃ kṛtvā 'tvayā vayam' ityṛcā dhanuḥ sampātyābhimantrya vimṛjya balādhikṛtāya prayacchati | tata uttaratantram | samāptānyāyudhigrāmaṇīkarmāṇi | karmaṇāṃ vikalpaḥ | jayo bhavatītyarthaḥ | samāptaṃ senāpatijayakarma | daṇḍanāyakajayakarma | koṭapālajayakarma | svasenājayaparājayakarma | balādhikṛtajayakarma | anyeṣāṃ variṣṭhādīnāṃ jayakarma | samāptameṣāṃ vijayakarma ||

[vijñānakarmāṇi] svasenājayaparājayapuruṣavadhaśaṅkāyāṃ ca vijñānamucyate - [ni taddadhiṣe (5.2.6) iti rājñodapātraṃ dvaudvāvavekṣayet || KauśS_2,5{15}.9 ||] ni taddadhiṣe ityṛcodapātramabhimantrya tato dvau dvau yoddhārāvavekṣayet ||

[yanna paśyenna yudhyeta || KauśS_2,5{15}.10 ||] rājā yaṃ na paśyet na yudhyeta na yodhayet | purohito mantraṃ brūyāt | punaḥpunarudapātra abhimantraṇam | samāptaṃ svasenāyā yoddhṛpuruṣāṇāṃ ca vijñānam ||

atha nave rathe ghaṭite saṃskāra ucyate jayakāmasya - [ni taddadhiṣe (5.2.6) vanaspate (6.125) ayā viṣṭhā (7.3-4) agna indraḥ (7.110.1-2) diśaścatasraḥ (8.8.22-23) iti navaṃ rathaṃ rājānaṃ sasārathimāsthāpayati || KauśS_2,5{15}.11 ||] 'ni taddadhiṣe' ityṛcā rathamabhimantrya sasārathiṃ rājānamāsthāpayati | 'vanaspate vīḍvaṅgaḥ' iti tṛcena sūktena navarathamabhimantrya sasārathiṃ rājānamāsthāpayati | 'ayā viṣṭhā janayan' iti dvābhyāmṛgbhyāṃ navaṃ rathamabhimantrya sasārathiṃ rājānamāsthāpayati | 'agna indraśca dāśuṣe' iti dvābhyāmṛgbhyāṃ navaṃ rathamabhimantrya sasārathiṃ rājānamāsthāpayati | 'diśaścatasraḥ' iti dvābhyāmṛgbhyāṃ navaṃ rathamabhimantrya rājānaṃ sasārathimāsthāpayati | jayakāmaḥ | nave ratha ārohaṇavidhānaṃ samāptam ||

athārogyavidhānamucyate - [brahma jajñānam (5.6) iti jīvitavijñānam || KauśS_2,5{15}.12 ||

tisraḥ snāvarajjūraṅgāreṣvavadhāya || KauśS_2,5{15}.13 ||] 'brahma jajñānam' (5.6.1) 'anāptāḥ' (6.6.2) iti sūktena tisraḥ snāvarajjūrabhimantrya tato'ṅgāreṣu nidadhāti ||

[utkucatīṣu kalyāṇam || KauśS_2,5{15}.14 ||] yadi tā utkṣaranti tata ārogyatā bhavati | samāptamārogyavijñānam ||

atha sāṅgrāmikavijñānamucyate - [sāṅgrāmikametā vyādiśati madhye mṛtyuritare sene || KauśS_2,5{15}.15 ||] 'brahma jajñānam' (5.6.1) 'anāptā ye' (5.6.2) 'sahasradhāre' (5.6.3) iti sūktena tisraḥ snāvarajjūrabhimantrya tataḥ saṅkalpaḥ | ekā rajjurātmasenā | madhye dvitīyā (rajjuḥ) mṛtyuḥ | tṛtīyā rajjuḥ parasenā | evaṃ saṅkalpaḥ | tataḥ aṅgāreṣu nidhāyeṣyate ||

[parājeṣyamāṇān mṛtyurativartate jeṣyanto mṛtyum || KauśS_2,5{15}.16 ||] yasyā upari mṛtyurgacchati tasyāḥ senāyā jayo na bhavati | yā mṛtyorupari patati tasyā jayo bhavati | parasenāsammukhā yā yāti tasyā api jayo bhavati ||

[agreṣūtkucatsu mukhyā hanyante madhyeṣu madhyā anteṣvavare || KauśS_2,5{15}.17 ||] 'brahma jajñānam' (5.6) iti dvitīyena sūktena snāvarajjumekāmabhimantrya tato'ṅgāreṣu nidadhāti | tato nirīkṣate | agreṣu agreḥ paścimadigbhāgeṣūtkucatsu mukhyā hanyante | madhyeṣu madhyāḥ | anteṣu pūrvadiśānteṣvavarapadātivināśaḥ ||

[evamiṣīkāḥ || KauśS_2,5{15}.18 ||] evamiṣīkāḥ karoti | baddhvā rajjūḥ kṛtāḥ 'brahma jajñānam' iti sūktenābhimantrya karoti | ārogyavijñānakarma | jayaparājayavijñānakarma | snāvarajjumukhyamadhyamāvaravijñānakarma | etāni trīṇi karmāṇi bhavanti | abhimantrya kartavyāni | iṣīkāḥ śaramayā vā vīriṇamayā vā kartavyāḥ | samāptaṃ sāṅgrāmikaṃ vijñānam | ṣaṣṭhī kaṇḍikā || KKp_15 ||

[rājakarmāṇi] atha parasenātrāsanavidveṣaṇamucyate - [uccairghoṣaḥ (5.20) upa śvāsaya (6.126) iti sarvavāditrāṇi prakṣālya tagarośīreṇa sandhāvya sampātavanti trirāhatya prayacchati || KauśS_2,6{16}.1 ||] abhyātānāntaṃ kṛtvā 'uccairghoṣaḥ' iti sūktena bheryādivāditrāṇi prakṣālya tagarośīreṇa lepayitvā sampātya tataḥ svayaṃ purodhā (vādayitṛbhyaḥ) trirāhatya prayacchati | tata uttaratantram | abhyātānāntaṃ kṛtvā vāditrāṇi prakṣālya tagarośīreṇa sandhāvya 'upa śvāsaya' iti sūktena vāditrāṇi sampātavanti kṛtvā trirāhatya prayacchati | tata uttaratantram ||

[vihṛdayam (5.21) ityuccaistarāṃ hutvā sruvamudvartayan || KauśS_2,6{16}.2 ||] abhyātānāntaṃ kṛtvā 'vihṛdayam' iti sūktena sarvavāditrāṇi prakṣālya tagarośīreṇa lepayitvoccaistarāṃ hutvā sampātavanti trirāhatya prayacchati | tata uttaratantram ||

[somāṃśuṃ hariṇacarmaṇyutsīvya kṣatriyāya badhnāti || KauśS_2,6{16}.3 ||] abhyātānāntaṃ kṛtvā 'vihṛdayam' iti sūktena somāṅkuramaṇiṃ hariṇacarmaṇāveṣṭitaṃ kṛtvā sampātyābhimantrya badhnāti | tata uttaratantram | 'vihṛdayam' iti sūktasya sarvatra uccaistareṇa svareṇa prayogaḥ | sūcanaṃ paratra | samāptaṃ dviṣo vidveṣaṇaṃ trāsanaṃ ca ||

[pari vartmāni (6.67) indro jayāti (6.98) iti rājā triḥ senāṃ pariyāti || KauśS_2,6{16}.4 ||] 'pari vartmāni sarvataḥ' iti sūktena rājā triḥ senāṃ paribhrāmyati | 'indro jayāti' iti sūktena rājā triḥ kaṭakaṃ bhrāmyet | jayakāmaḥ | triḥ sūktāvṛttiḥ ||

[uktaḥ pūrvasya somāṃśuḥ || KauśS_2,6{16}.5 ||] abhyātānāntaṃ kṛtvā 'pari vartmāni' iti sūktena somamaṇiṃ carmaveṣṭitaṃ kṛtvā sampātyābhimantrya rājñe badhnāti | tata uttaratantram | jayakāmaḥ ||

[sandānaṃ vaḥ (6.103) ādānena (6.104) iti pāśairādānasandānāni || KauśS_2,6{16}.6 ||] abhyātānāntaṃ kṛtvā 'sandānaṃ vaḥ', 'ādānena' iti sūktābhyāṃ bhāṅgapāśān sampātyābhimantrya senākrameṣu vapati | tata uttaratantram | jayakāma idaṃ karma kuryāt | jayakarmāṇyanuvartante 'asmin vasu' iti rāṣṭrāvagamanaṃ yāvat | abhyātānāntaṃ kṛtvā 'sandānaṃ vaḥ' 'ādānena' iti sūktābhyāṃ mauñjān pāśāniṅgiḍālaṅkṛtān sampātavato'nūktān abhimantrya senākrameṣu vapati | tata uttaratantram ||

svasenāyā abhayakarma ucyate - [marmāṇi te (7.118.1) iti kṣatriyaṃ sannāhayati || KauśS_2,6{16}.7 ||] 'marmāṇi te' ityṛcā sannāhamabhimantrya rājānaṃ sannāhaṃ paridhāpayati | abhayakāmaḥ ||

[abhayānāmapyayaḥ || KauśS_2,6{16}.8 ||] 'abhayaṃ dyāvāpṛthivī' (6.40) iti sūktena saptarṣīn yajate pratidiśaṃ senāyāḥ | 'abhayaṃ dyāvāpṛthivī' iti sūktena pratidiśaṃ senāyā upatiṣṭhate vā | 'śyeno'si gāyatram' (6.48) iti sūktena saptarṣīn yajata upatiṣṭhate vā senāyāḥ pratidiśam | caturṣu dikṣu kuryāt | saṅgrāme vartamāne | 'abhayaṃ dyāvāpṛthivī śyeno'sīti pratidiśaṃ saptarṣīnabhayakāmaḥ' (KauśS | 59.26) | yajate | upatiṣṭhate vā | ekasmin sthāne karmaprayogaṃ vā kuryāt | diśi diśyabhimukhāni tantrāṇi kṛtvā yajate | sūktavikalpaḥ | upatiṣṭhate | svasthāne urdhvasthito diśyabhimukhaścaturṣu dikṣu kuryāt | samāptaṃ senāyā abhayakarma ||

[indro manthatu (8.8.1) iti || KauśS_2,6{16}.9 ||

pūtirajjuḥ (8.8.2) iti pūtirajjumavadhāya || KauśS_2,6{16}.10 ||

aśvatthabadhakayoragniṃ manthati || KauśS_2,6{16}.11 ||

dhūmam (8.8.2) iti mamanumantrayate || KauśS_2,6{16}.12 ||

agnim (8.8.2) ityagnim || KauśS_2,6{16}.13 ||] uktamagnimanthanamādau 'indro manthatu' iti ||

atha sapatnakṣayaṇīkarma ucyate - [tasminnaraṇye sapatnakṣayaṇīrādadhātyaśvatthabadhakatājadabhaṅgāhvakhadiraśarāṇām || KauśS_2,6{16}.14 ||] araṇye sapatnakṣayaṇīkarma kuryāt | na grāmamadhye kuryāt | tantravikalpaḥ hastahomatvāt | 'indro manthatu' iti sūktena aśvatthasamidha ādadhāti | śatrukṣayo bhavati | 'indro manthatu' iti sūktena karimālakasamidha ādadhāti | senāgnau sarvatra | 'indro manthatu' iti sūktena eraṇḍasamidha ādadhāti | 'indro manthatu' iti sūktena tirṇisamidha ādadhāti | 'indro manthatu' iti sūktena khadirasamidha ādadhāti | 'indro manthatu' iti sūktena śarasamidha ādadhāti senāgnau | sapatnakṣayaṇī samāptā | śatrukṣayo bhavati | karmavikalpaḥ ||

[uktāḥ pāśāḥ || KauśS_2,6{16}.15 ||] abhyātānāntaṃ kṛtvā 'indro manthatu' iti sūktena bhāṅgapāśān sampātyābhimantrya senākrameṣu vapati | sarvatra kruddhenābhimantraṇaṃ pāśādiṣu | tata uttaratantram | tantraṃ kṛtvā 'indro manthatu' iti sūktena mauñjān pāśān sampātyābhimantrya senākrameṣu vapati | tantraṃ ca ||

[āśvatthāni kūṭāni bhāṅgāni jālāni || KauśS_2,6{16}.16 ||] abhyātānāntaṃ kṛtvā 'indro manthatu' iti sūktena āśvatthāni kūṭāni sampātyābhimantrya senākrameṣu vapati tantraṃ ca | tantraṃ kṛtvā 'indro manthatu' iti sūktena bhāṅgāni jālāni sampātyābhimantrya senākrameṣu vapati | tata uttaratantram ||

[bādhakadaṇḍāni || KauśS_2,6{16}.17 ||] tantraṃ kṛtvā 'indro manthatu' iti sūktena bādhakadaṇḍāni sampātyābhimantrya senākrameṣu vapati | tata uttaratantram | samāptāni jayakarmāṇi ||

[svāhaibhyaḥ (8.8.24) iti mitrebhyo juhoti || KauśS_2,6{16}.18 ||

durāhāmībhyaḥ (8.8.24) iti savyeneṅgiḍamamitrebhyo bādhake || KauśS_2,6{16}.19 ||

uttarato'gnerlohitāśvatthasya śākhāṃ nihatya nīlalohitābhyāṃ sūtrābhyāṃ paritatya nīlalohitenāmūn (8.8.24) iti dakṣiṇā prahāpayati || KauśS_2,6{16}.20 ||] 'svāhaibhyaḥ' iti mitrebhya ityādi nīlalohitaśākhāntaṃ sarvakarmasu bhavati | ādau uktam ||

āvaśyāni jayakarmāṇyucyante - [ye bāhavaḥ (11.9) uttiṣṭhata (11.10) iti yathāliṅgaṃ sampreṣyati || KauśS_2,6{16}.21 ||] 'ye bāhavaḥ' ityanuvākaṃ yuddhakāle japati kartā ||

[homārthe pṛṣadājyam || KauśS_2,6{16}.22 ||] ājyatantraṃ kṛtvā 'ye bāhavaḥ' ityanuvākena pṛṣadājyaṃ juhoti | tata ājyenottaratantram.

[pradānāntāni vāpyāni || KauśS_2,6{16}.23 ||] abhyātānāntaṃ kṛtvā 'ye bāhavaḥ' ityanuvākena saktūñjuhoti | tataḥ sāṅgrāmikamuttaratantram | sāṅgrāmikaṃ tantraṃ kṛtvā 'ye bāhavaḥ' ityanuvākena dhanuridhme'gnau pṛṣadājyenāktā dhanuḥsamidha ādadhāti | tata uttaratantram | pūrvatantraṃ kṛtvā 'ye bāhavaḥ' ityanuvākeneṣvidhme'gnau pṛṣadājyenāktā iṣusamidha ādadhāti | tata uttaratantram | ājyena pūrvatantraṃ kṛtvā 'ye bāhavaḥ' ityanuvākena pṛṣadājyena dhanuḥ sampātyābhimantrya vimṛjya yoddhre prayacchati | tata ājyenottaratantram | ājyena pūrvatantraṃ kṛtvā 'ye bāhavaḥ' ityanuvākena bhāṅgapāśān pṛṣadājyena sampātya kruddho'bhimantrya senākrameṣu vapati | tata ājyenottaratantram | sarvatra pāśeṣu āśvattheṣu kūṭeṣu bhāṅgeṣu jāleṣu bādhakadaṇḍeṣu vajrarūpeṣu pātreṣu ca iṅgiḍālaṅkaraṇaṃ kruddhābhimantraṇaṃ kuryāt | ājyena tantraṃ kṛtvā 'ye bāhavaḥ' ityanuvākena mauñjapāśān pṛṣadājyena sampātyābhimantrya senākrameṣu vapati | ājyena uttaratantram | ājyena tantraṃ kṛtvā 'ye bāhavaḥ' ityanuvākena āmapātrāṇi pṛṣadājyena sampātyābhimantrya senāyuddhasthāne vapati | ājyenottaratantram ||

[vāpyaistriṣandhīni vajrarūpāṇyarbudirūpāṇi || KauśS_2,6{16}.24 ||] tantraṃ kṛtvā 'ye bāhavaḥ' ityanuvākena triṣandhīni lohamayāni sampātyābhimantrya senākrameṣu vapati | uttaratantram | tantraṃ kṛtvā 'ye bāhavaḥ' ityanuvākena vajrarūpāṇi sampātyābhimantrya senākrameṣu vapati | tata uttaratantram | tantraṃ kṛtvā 'ye bāhavaḥ' ityanuvākena vajrarūpāṇi lohamayāni arbudirūpāṇi sampātyābhimantrya senākrameṣu vapati | tata uttaratantram ||

[śitipadīṃ sampātavatīṃ darbharajjvā kṣatriyāyopāsaṅgadaṇḍe badhnāti || KauśS_2,6{16}.25 ||] abhyātānāntaṃ kṛtvā 'ye bāhavaḥ' ityanuvākena śitipadīm ajāṃ pṛṣadājyena sampātyābhimantrya rājñe darbharajjvā upāsaṅgadaṇḍe badhnāti | ājyenottaratantram ||

[dvitīyāmasyati || KauśS_2,6{16}.26 ||] sāṅgrāmikaṃ tantraṃ kṛtvā 'ye bāhavaḥ' ityanuvākena dvitīyāṃ śitipadīṃ sampātyābhimantrya śatrusenāṃ prakṣipati | ājyena uttaratantram | tataḥ senāgnyutsargaḥ | avabhṛthaśca | śatruṃ jitvā karmasamāptiṃ karoti | sarvatra karmaṇāṃ vikalpaḥ | samāptāni sāṅgrāmikāṇi karmāṇi | śitipadyoḥ dvayorapyekaṃ karma | anyatra vikalpaḥ | anena karmaṇā avaśyaṃ jayo bhavati ||

atha rāṣṭrapraveśābhigamanakarmavidhiṃ vakṣyāmaḥ - [asmin vasu (1.9) iti rāṣṭrāvagamanam || KauśS_2,6{16}.27 ||] svarāṣṭre yo niṣkrāntaḥ śatruṇā punaḥ praveśamicchati tasyedaṃ karma ||

[ānuśūkānāṃ vrīhīṇāmāvraskajaiḥ kāmpīlaiḥ śṛtaṃ sārūpavatsamāśayati || KauśS_2,6{16}.28 ||] ājyatantramabhyātānāntaṃ kṛtvā 'asmin vasu' iti sūktenānuśūkānāṃ vrīhīṇāmāvraskajaiḥ kāmpīlaiḥ śṛtaṃ sārūpavatsamodanaṃ sampātyābhimantrya rājānamāśayati | abhyātānādyuttaratantram | rāṣṭre ya udvāsitastasyedaṃ karma praveśārtham | anena karmaṇā svarāṣṭrapraveśo bhavati | sarvasyāṃ marditāyāṃ bhūmau yadā niṣkrānto rājā tadedaṃ karma karoti | rāṣṭrapraveśanakāmaḥ | ānuśūkālanā vrīhayaḥ punarutthitāḥ | chinnāni yāni punarutthitānyāvraskāni ||

[abhīvartena (1.29) iti rathanemimaṇimayaḥsīsaloharajatatāmraveṣṭitaṃ hemanābhiṃ vāsitaṃ baddhvā sūtrotaṃ barhiṣi kṛtvā sampātavantaṃ pratyṛcaṃ bhṛṣṭīrabhīvartottamābhyāmācṛtati || KauśS_2,6{16}.29 ||] abhyātānāntaṃ kṛtvā 'abhīvartena' iti caturbhirṛgbhī rathacakranemimaṇimayaḥsīsaloharajatatāmraveṣṭitaṃ hemanābhiṃ trirvāsitaṃ kṛtvā sūtrotaṃ barhiṣi kṛtvā pratyṛcaṃ sampātyābhimantrya 'udasau sūryaḥ' (1.29.5-6) iti dvābhyāmṛgbhyāṃ badhnāti | tata uttaratantram | atikrānta ardhamardite rāṣṭra idaṃ karma | anena karmaṇā rāṣṭravṛddhiśca bhavati ||

[acikradad (3.3) ā tvā gan (3.4) iti yasmādrāṣṭrādavaruddhastasyāśāyāṃ śayanavidhaṃ puroḍāśaṃ darbheṣūdake ninayati || KauśS_2,6{16}.30 ||

tato loṣṭena jyotirāyatanaṃ saṃstīrya kṣīraudanamaśnāti || KauśS_2,6{16}.31 ||] 'acikradad', 'ā tvā gan' iti sūktābhyāṃ śayanākāraṃ puroḍāśamabhimantrya darbheṣūdake ninayati | tato loṣṭena pūrayet | darbhasthāne mṛttikābhistaraṇam | abhyātānāntaṃ tantraṃ kṛtvā 'acikradad', 'ā tvā gan' iti sūktābhyāṃ kṣīraudanaṃ sthālīpākaṃ sampātyābhimantrya rājānamāśayati | tata uttaratantram ||

[yato loṣṭastataḥ sambhārāḥ || KauśS_2,6{16}.32 ||] tasmāt sthānāt sambhārāharaṇaṃ yasmānniṣkrānto rājā ||

[tisṛṇāṃ prātaraśite puroḍāśe hvayante || KauśS_2,6{16}.33 ||] tisṛṇāṃ prātaraśite puroḍāśe bhakṣite punaratra rāṣṭre rājā praveśaṃ labhate | etasya puroḍāśakarma vijñānārtham | samāptāni rāṣṭrapraveśakāni karmāṇi | avaśyaṃ praveśo bhavati | bhayaṃ vā mṛtyurvā vighnaṃ daivopaghāto vā śatrorbhavati | avaśyaṃ praveśo bhavatītyarthaḥ | rājakarmāṇyeva vartante | samāptaṃ svarāṣṭrapraveśanakarma || saptamī kaṇḍikā || KKp_16 ||

atha laghvabhiṣekakarmocyate - [bhūto bhūteṣu (4.8) iti rājānamabhiṣekṣyan mahānade śāntyudakaṃ karotyādiṣṭānām || KauśS_2,7{17}.1 ||] abhyātānāntaṃ kṛtvā śāntyudakavidhānena śāntyudakaṃ karoti | mahānadyā udakaṃ vanapuṣkariṇīnāmudakaṃ devavṛṣṭyudakaṃ divyamudakaṃ ca | udakānāṃ vikalpaḥ samuccayo vā śāntyudakamādiṣṭānām ||

[sthālīpākaṃ śrapayitvā dakṣiṇataḥ parigṛhyāyā darbheṣu tiṣṭhantamabhiṣiñcati || KauśS_2,7{17}.2 ||] tataścaruṃ śrapayati nadyodakena samudrodakena vā | vedyā dakṣiṇataḥ darbhānāstīrya tatroparyūrdhvaṃ sthitaṃ rājānaṃ 'bhūto bhūteṣu' iti sūktena śāntyudakakalaśamabhimantrya purodhā rājānamabhiṣiñcati ||

[talpārṣabhaṃ carmārohayati || KauśS_2,7{17}.3 ||] abhiṣiktaḥ snātaḥ | khaṭvāyāmārṣabhaṃ carmāstīrya tatra rājānamārohayati 'bhūto bhūteṣu' iti sūktena ||

[udapātraṃ samāsiñcete || KauśS_2,7{17}.4 ||

viparidadhāne || KauśS_2,7{17}.5 ||] udapātramubhāvapyāsiñcato dhārāyā udakena ||

[sahaiva nau sukṛtaṃ saha duṣkṛtam iti brahmā brūyāt || KauśS_2,7{17}.6 ||

yo duṣkṛtaṃ karavattasya duṣkṛtaṃ sukṛtaṃ nau saha iti || KauśS_2,7{17}.7 ||] 'sahaiva no' iti rājā brūte | brahmā brūyāt 'yo duṣkṛtam' iti ||

[āśayati || KauśS_2,7{17}.8 ||] tataḥ sthālīpākaṃ 'bhūto bhūteṣu' iti sūktena sampātyābhimantryāśayati ||

[aśvamārohyāparājitāṃ pratipādayati || KauśS_2,7{17}.9 ||] tato'śvamārohayati 'bhūto bhūteṣu' iti sūktena | aparājitāṃ pratipādayati | vāhenopaniṣkramya punargṛha āgatyābhyātānādyuttaratantram.

[sahasraṃ grāmavaro dakṣiṇā || KauśS_2,7{17}.10 ||] sahasraṃ gavāṃ dakṣiṇā grāmavaraśca | abhiṣekaḥ samāptaḥ ||

[viparidhānāntamekarājena vyākhyātam || KauśS_2,7{17}.11 ||] māṇḍalikasya sāmantasya yuvarājasya senāpateranyasya kasyacidabhiṣekaḥ anena vidhānena kāryaḥ | tasyāpi purohitavaraṇe kṛte satyabhiṣekaḥ kāryaḥ | abhiṣekādanantaraṃ ghṛtāvekṣaṇamārātrikaṃ rājakarmāṇi piṣṭarātryādīni pratyahaṃ kartavyāni | vidhānena sarvāṇi dānāni dadāti | puṣpābhiṣeka-mahānavamī-indrotsava-vṛṣotsarga-janmadinādi prativarṣaṃ kāryāṇi ||

sārvabhaumābhiṣeka ucyate | mahābhiṣekavidhiṃ vakṣyāmaḥ - [talpe darbheṣvabhiṣiñcati || KauśS_2,7{17}.12 ||] sārvabhaumasya bhavati | abhyātānāntaṃ kṛtvā tataḥ śāntyudakaṃ karoti | caturṇāṃ sāgarāṇāṃ tu mahānadīnāṃ śatasya ca | tenodakena śāntyudakaṃ karoti vadhānena | mantroktena udakena caruṃ śrapayati | tato dakṣiṇato vedeḥ khaṭvāṃ stṛṇāti | mañcikā | yathā loke abhiṣekaḥ | tasyā upari darbhān stṛṇāti | tatra rājani upaviṣṭe 'bhūto bhūteṣu' iti sūktena tena śāntyudakena rājānamabhiṣiñcati ||

[varṣīyasi vaiyāghraṃ carmārohayati || KauśS_2,7{17}.13 ||] tataḥ khaṭvāyāṃ varṣīyasyāṃ vaiyāghraṃ carma stṛṇāti mañcake | tatra rājānamārohayati 'bhūto bhūteṣu' iti sūktena | udapātraṃ samāsiñcete | rājā brūte 'sahaiva no' iti | purohito brūyāt 'yo duṣkṛtam' iti | tataḥ purohitaḥ sūktaṃ japati ||

[catvāro rājaputrāstālpāḥ pṛthakpādeṣu śayanaṃ parāmṛśya sabhāṃ prāpayanti || KauśS_2,7{17}.14 ||] catvāro rājaputrāstālpāḥ pṛthakpādeṣu gṛhītvā sabhāmadhye nidadhati ||

[dāsaḥ pādau prakṣālayati || KauśS_2,7{17}.15 ||

mahāśūdra upasiñcati || KauśS_2,7{17}.16 ||] dāsaḥ pādau prakṣālayati rājakīyo mahāśūdraḥ prakṣālanaṃ dadāti | purohito 'bhūto bhūteṣu' iti sūktaṃ japati ||

[kṛtasampannānakṣānātṛtīyaṃ vicinoti || KauśS_2,7{17}.17 ||] rājā dyūtakrīḍāṃ karoti | punaḥ purohitaḥ 'bhūto bhūteṣu' iti sūktaṃ japati | eko dāyaścaturṇāṃ varṇānām | trayaḥ dāyāḥ rājñaḥ | sarvavarṇān sarvatra pālayate rājā ||

[vaiśyaḥ sarvasvajainamupatiṣṭhate utsṛjāyuṣman iti || KauśS_2,7{17}.18 ||] vaiśyaḥ rājānamupatiṣṭhate 'utsṛjāyuṣman' iti mantreṇa ||

[utsṛjāmi brāhmaṇāyotsṛjāmi kṣatriyāyotsṛjāmi vaiśyāya dharmo me janapade caryatām iti || KauśS_2,7{17}.19 ||] tato rājā brūte 'brāhmaṇāya' | anujñāmāhaitairmantraiḥ ||

pratipadyate || KauśS_2,7{17}.20 ||

[āśayati || KauśS_2,7{17}.21 ||] tataḥ sthālīpākaṃ 'bhūto bhūteṣu' iti sūktena sampātyābhimantrya rājānamāśayati ||

[aśvamārohyāparājitāṃ pratipādayati || KauśS_2,7{17}.22 ||] 'bhūto bhūteṣu' ityanenāśvamabhimantryārohyāparājitāṃ pādayati ||

[sabhāmudāyati || KauśS_2,7{17}.23 ||] punaḥ sabhāṃ pragacchati ||

[madhumiśraṃ brāhmaṇān bhojayati || KauśS_2,7{17}.24 ||] tato madhumiśraṃ miṣṭamannaṃ brāhmaṇān bhojayati ||

[rasānāśayati || KauśS_2,7{17}.25 ||] tantraṃ kṛtvā tato 'bhūto bhūteṣu' iti sūktena rasān sampātyābhimantrya rājānamāśayati | abhyātānādyuttaratantram | sahasraṃ gavāṃ grāmavaraśca dakṣiṇā ||

[māhiṣāṇyupayāti || KauśS_2,7{17}.26 ||] tataḥ strīṇāṃ gṛhe yāti ||

[kuryurgāmiti gārgyapārthaśravasau neti bhāgaliḥ || KauśS_2,7{17}.27 ||] tatra madhuparko deyaḥ | mahābhiṣekaḥ samāptaḥ | ataḥprabhṛti rājakarmādhikāraḥ | ghṛtāvekṣaṇaṃ purohitakarmārātrikaṃ nakṣatrapūjāgrahapūjādikaṃ kartavyam ||

imamindra vardhaya kṣatriyaṃ me (4.22) iti kṣatriyaṃ prātaḥprātarabhimantrayate || KauśS_2,7{17}.28 ||

[uktaṃ samāsecanaṃ viparidhānam || KauśS_2,7{17}.29 ||] 'imamindra' ityudapātraṃ samāsiñcete udakadhārayā | tato rājā brūyāt 'sahaiva nau' iti | tataḥ purohito brūyāt 'yo duṣkṛtam' iti | tataḥ purohitaḥ sūktaṃ japati ||

[savitā prasavānām (5.24) iti paurohitye vatsyan vaiśvalopīḥ samidha ādhāya || KauśS_2,7{17}.30 ||] tataḥ 'savitā prasavānām' iti sūktena paurohitye vatsyan śūdreṇa āhṛtāḥ samidha ādadhāti | 'atharvāṅgirasaḥ purohito bhavati' iti gopathabrāhmaṇe uktam | rājakarmasu pañcagṛhītamājyaṃ sarvatra | hastitrasanādīni abhiṣekāntāni rājakarmāṇi ||

[indra kṣatram (7.84.2-3) iti kṣatriyamupanayīta || KauśS_2,7{17}.31 ||] 'indra kṣatram' iti dvābhyāmṛgbhyāmupanayanam | tantra 'asmin vasu' (1.9) iti gaṇasthāne kṣatriyamabhimantrayate | kṣatriyarayopanayanaṃ kuryāt | kṣatriyasyopanayane viśeṣaḥ | samānamanyat ||

tadāhurna kṣatriyaṃ sāvitrīṃ vācayediti || KauśS_2,7{17}.32 ||

[kathaṃ nu tamupanayīta yanna vācayet || KauśS_2,7{17}.33 ||

vācayedeva vācayedeva || KauśS_2,7{17}.34 ||] atha vācayediti vikalpaṃ manyante ācāryāḥ | samāptaṃ kṣatriyasyopanayanakarma | tatra ślokaḥ -

medhāsāmpadakarmāṇi sāmmanasyaṃ ca varcasam. kramācca rājakarmāṇi dvitīye'smin maharṣiṇā ||

aṣṭamī kaṇḍikā || KKp_17 ||

|| dvitīyo'dhyāyaḥ samāptaḥ ||

atha tṛtīyo'dhyāyaḥ [nirṛtikarmāṇi]

nirṛtikarmaṇāṃ vidhiṃ vakṣyāmaḥ | ā puṣṭikarmabhyo yāvat. [pūrvasya pūrvasyāṃ paurṇamāsyāmastamita udakānte kṛṣṇacailaparihito nirṛtikarmāṇi prayuṅkte || KauśS_3,1{18}.1 ||] paurṇamāsyāṃ rātrau nirṛtikarma kuryāt | kṛṣṇavasanaparihito'gniṃ gṛhītvodakānte gatvā nāvyopari caṭitvāgniṃ prajvālya 'ye triṣaptāḥ' (1.1) iti sūktena bhaktaṃ sampātyābhimantryāśnāti | na tantram ||

[nāvyāyā dakṣiṇāvarte śāpeṭaṃ nikhanet || KauśS_3,1{18}.2 ||] śāpeṭaṃ gartaṃ nikhanet ||

[apāṃ sūktairavasiñcati || KauśS_3,1{18}.3 ||] tatroparyapāṃ sūktaiḥ snātvā ||

apsu kṛṣṇaṃ jahāti || KauśS_3,1{18}.4 ||

[ahatavasana upamucyopānahau jīvaghātyāyā udāvrajati || KauśS_3,1{18}.5 ||] ahatavasano bhūtvopamucyopānahau tato gṛha āgacchati ||

[proṣya tāmuttarasyāṃ sāmpadaṃ kurute || KauśS_3,1{18}.6 ||] tataḥ sāmpadaṃ vā pauṣṭikaṃ vā kurute | kevalaṃ vā kurute ||

[śāpeṭamālipyāpsu nibadhya tasminnupasamādhāya sampātavantaṃ karoti || KauśS_3,1{18}.7 ||

aśnāti || KauśS_3,1{18}.8 ||

ādhāya kṛṣṇaṃ pravāhayati || KauśS_3,1{18}.9 ||

upamucya jaradupānahau savyena jaracchattraṃ dakṣiṇena śālātṛṇānyādīpya jīrṇaṃ vīriṇamabhinyasyati || KauśS_3,1{18}.10 ||

anāvṛtamāvṛtya sakṛjjuhoti || KauśS_3,1{18}.11 ||] kṛṣṇavastraparihito vimucya jaradupānahau vāmena hastena jaracchatraṃ gṛhītvā dakṣiṇena hastena śālātṛṇapūlake'gniṃ kṛtvā jīrṇe vīriṇe'gniṃ prajvālyāpradakṣiṇaṃ bhūtvā nirṛtidiśamabhimukho bhūtvā 'ye triṣaptāḥ' iti sūktenājyaṃ sakṛjjuhoti ||

[savyaṃ praharatyupānahau ca || KauśS_3,1{18}.12 ||] agnau chatropānahau praharati | tata uttaratantram | udakānte nāvyāyā dakṣiṇāvata śāpeṭaṃ nikhanet | apāṃ sūktairavasiñcati | apsu kṛṣṇaṃ jahāti | ahatavasana upamucyopānahau tato gṛha āgacchati ||

[jīrṇe vīriṇa upasamādhāya ayaṃ te yoniḥ(3.20) iti jaratkoṣṭhādvrīhīñcharkarāmiśrānāvapati || KauśS_3,1{18}.13 ||] pūrvasyāṃ paurṇamāsyāmastamite kṛṣṇacailaparihito'gniṃ gṛhītvā bahirgatvā vīriṇastambe'gniṃ prajvālya 'ayaṃ te yoniḥ' iti sūktena vrīhiñcharkarāmiśrān sakṛjjuhoti ||

[ā no bhara (5.7) iti dhānāḥ || KauśS_3,1{18}.14 ||] 'ā no bhara mā pari ṣṭhā' iti sūktena dhānāḥ śarkarāmiśrāḥ sakṛjjuhoti ||

[yuktābhyāṃ saha koṣṭhābhyāṃ tṛtīyām || KauśS_3,1{18}.15 ||] 'ayaṃ te yoniḥ', 'ā no bhara' iti dvābhyāṃ sūktābhyāṃ saha piṭakena tṛtīyāmāhutiṃ juhoti | tata udakānte śāpeṭaṃ nikhanet | apāṃ sūktairavasiñcati | apsu kṛṣṇaṃ jahāti | ahatavasana upamucyopānahau jīvaghātyāyā udāvrajati ||

[kṛṣṇaśakuneḥ savyajaṅghāyāmaṅkamanubadhyāṅke puroḍāśaṃ pra pateta (7.115.1) ityanāvṛtaṃ prapādayati || KauśS_3,1{18}.16 ||] pūrvasyāṃ paurṇamāsyāmastamita udakānte kṛṣṇacailaparihito nirṛtikarmāṇi prayuṅkte | kākajaṅghāyāṃ lohakaṇṭakaṃ baddhvā kaṇṭake puroḍāśaṃ kṛtvā nirṛtyabhimukho bhūtvā 'pra pateta' ityṛcā kākaṃ visarjayati | nāvyāyā dakṣiṇāvarte śāpeṭaṃ nikhanet | apāṃ sūktairavasiñcati | apsu kṛṣṇaṃ jahāti | ahatavasana upamucyopānahau tato gṛha āgacchati ||

[nīlaṃ sandhāya lohitamācchādya śuklaṃ pariṇahya dvitīyayoṣṇīṣamaṅkenopasādya savyena sahāṅkenāvāṅapsvapavidhyati || KauśS_3,1{18}.17 ||] pūrvasyāṃ paurṇamāsyāmastamita udakānte kṛṣṇacailaparihito nirṛtikarmāṇi prayuṅkte | kārayitā nīlaṃ vastramadhaḥ paridhatte | raktaṃ vastramuparyācchādya śuklaṃ vastramuṣṇīṣaṃ kṛtvā 'yā mā lakṣmīḥ' (7.115.2) ityṛcā lohakhaṇḍena sahoṣṇīṣamudake prakṣipati vāmena hastena ||

[tṛtīyayā channaṃ caturthyā saṃvītam || KauśS_3,1{18}.18 ||] 'ekaśataṃ lakṣmyaḥ' (7.115.3) ityṛcā raktaṃ vastraṃ lohakhaṇḍena sahāpsu kṣipati vāmena hastena | 'etā enā vyākaram' (7.115.4) ityṛcā nīlaṃ vastraṃ lohakhaṇḍena sahāpsu kṣipati vāmena hastena | śāpeṭaṃ nikhanet | apāṃ sūktairavasiñcati | apsu kṛṣṇaṃ jahāti | ahatavasano bhūtvopānahau paridhāya gṛha āgacchati | tataḥ karmāṇi kuryāt pauṣṭikāni sāmpadāni ca | samāptāni nirṛtikarmāṇi | pañca pradhānāni karmāṇi | evaṃ nirṛtikarma kṛtvā tataḥ sāmpadeṣu pauṣṭikeṣu cādhikāraḥ | pratikarma vā kevalaṃ vā nirṛtikarma pāpakṣayārthaṃ karoti | nirṛtikarmaṇāṃ kramo'pi nāsti | pañcānāṃ madhya ekaṃ kṛtvā tataḥ pauṣṭikānāṃ prayogaḥ sāmpadānāṃ ca | pūrvasya brahmacārisāmpadādīni sāmpadāni | pūrvasya citrākarmādīni pauṣṭikāni | etānyucyante ā bhaiṣajyebhyaḥ karmabhyo yāvat ||

[puṣṭikarmāṇi] puṣṭikarmaṇāṃ vidhiṃ vakṣyāmaḥ - [pūrvasya citrākarma || KauśS_3,1{18}.19 ||] [kulāyaśṛtaṃ haritabarhiṣamaśnāti || KauśS_3,1{18}.20 ||] ājyatantre haritadarbhāstaraṇaṃ karoti | abhyātānāntaṃ samānam | 'ye triṣaptāḥ' (1.1) iti sūktena kulāyaśṛtaṃ kṣīraudanaṃ sthālīpākaṃ sampātyābhimantryāśnāti kārayitā | abhyātānādyuttaratantram | etat karma caitryāṃ paurṇamāsyāṃ kuryāt | athavā citrānakṣatre kuryāt | nityaṃ caitrīkarma ||

[anvaktāḥ prādeśamātrīrādadhāti || KauśS_3,1{18}.21 ||] 'ye triṣaptāḥ' iti sūktena ghṛtenāktāḥ pālāśādisamidha ādadhāti | etadapi citrākarma nityaṃ ca ||

[nāvyayoḥ sāṃvaidye paścādagnerbhūmiparilekhe kīlālaṃ mukhenāśnāti || KauśS_3,1{18}.22 ||] nāvyanadīsaṅgame gatvābhyātānāntaṃ kṛtvā 'ye triṣaptāḥ' iti sūktena bhaktaṃ sampātyābhimantrya paścādagnerbhūmau prakṣipya paśuvanmukhenāśnāti na hastena | abhyātānādyuttaratantram ||

[tejovrataṃ trirātramaśnāti || KauśS_3,1{18}.23 ||] trirātraṃ karma bhavati | pratyahaṃ tantram.

tadbhakṣaḥ || KauśS_3,1{18}.24 ||

tejaskāmaḥ puṣṭikāmaśca | samāptaṃ tejovratam ||

[śambhumayobhubhyāṃ brahma jajñānam (5.6) asya vāmasya (9.9-10) yo rohitaḥ (13.1.25-26) udasya ketavaḥ (13.2) mūrdhāham (16.3-4) viṣāsahim (17.1) iti salilaiḥ kṣīraudanamaśnāti || KauśS_3,1{18}.25 ||] abhyātānāntaṃ kṛtvā 'āpo hi ṣṭhā' (1.5) 'śaṃ no devīḥ' (1.6) 'brahma jajñānam', 'anāptā ye' (5.6.2), 'asya vāmasya' anuvākaḥ, 'yo rohitaḥ' iti dve, 'udasya ketavaḥ' ityanuvākaḥ, 'mūrdhāham' iti dve sūkte, 'viṣāsahim' ityanuvākaḥ, etaiḥ kṣīraudanaṃ sampātyābhimantryāśnāti | tata uttaratantram | sarvatra 'āpo hi ṣṭhā' ityādisalilagaṇo jñātavyaḥ ||

[manthāntāni || KauśS_3,1{18}.26 ||] salilaiḥ audumbarasamidha ādadhāti | salilaiḥ pālāśasamidha ādadhāti | salilaiḥ karkandhūsamidha ādadhāti | salilaiḥ vrīhīn juhoti | salilairyavān juhoti | salilaistilān juhoti | tantre salilaiḥ kṣīraudanaṃ sampātyābhimantrya bhakṣayati | tantre salilaiḥ puroḍāśaṃ sampātyābhimantrya bhakṣayati | tantre salilaiḥ rasān sampātyābhimantrya bhakṣayati | salilaiḥ trirahno'gniṃ prajvālayati | salilaiḥ triragnimupatiṣṭhate | abhyātānānte salilaiḥ savyāt pāṇihṛdayāllohitaṃ rasamiśramaśnāti | tata uttaratantram | iti manthāntāni karmāṇi ||

adhvānaṃ gacchataḥ puṣṭikarmāṇyucyante - [dvitīyena pravatsyan haviṣāmupadadhīta || KauśS_3,1{18}.27 ||] 'brahma jajñānam', 'anāptā ye' sūktenājyaṃ juhoti | tantre 'brahma jajñānam' iti caturdaśena pālāśādisamidha ādadhāti | anena sūktena puroḍāśaṃ juhoti | dvitīyena brahmajajñānena payaḥ, udaudanaḥ, pāyasaḥ, paśuḥ, vrīhiḥ, yavaḥ, tilāḥ, dhānāḥ, karambhaḥ, śaṣkulyaḥ eteṣāṃ vikalpena homaḥ | hastahome tantravikalpaḥ | iti prasthānakarma ||

[atha pratyetya || KauśS_3,1{18}.28 ||] yadā āgacchati tadā etat karma ||

[atha pratyetya || KauśS_3,1{18}.29 ||] yadā grāmaṃ gacchati tadā etat karma kuryāt ||

[atha prārthayamāṇaḥ || KauśS_3,1{18}.30 ||] yathārthaṃ yācate tadā dravyakāma etat karma kuryāt ||

[atha prārthayamāṇaḥ || KauśS_3,1{18}.31 ||] athavā niṣkāmo'pi karoti ||

atha samudrakarmeti | sarvaphalakarma vyākhyāsyāmaḥ - [catvāro dhāyāḥ palāśayaṣṭīnāṃ bhavanti || KauśS_3,1{18}.32 ||

darbhāṇāmupolavānāṃ catvāraḥ || KauśS_3,1{18}.33 ||

taṃ vyatiṣaktamaṣṭāvaramidhmaṃ sāttrike'gnāvādhāyājyenābhijuhuyāt || KauśS_3,1{18}.34 ||] abhyātānāntaṃ kṛtvā tataścatvāraḥ pūlakā pālāśamindhanaṃ catvāro darbhapūlakāḥ | vyatiṣaṅgena juhoti | ekaṃ samidbhārakaṃ dvitīyaṃ tasyopari darbhabhārakaṃ punarapi tathaiva ca | aṣṭau uparyupari kṛtvā tato 'brahma jajñānam' iti caturdaśenājyaṃ juhoti ||

[dhūmaṃ niyaccheta || KauśS_3,1{18}.35 ||] tato dhūmaṃ bhakṣayati ||

[lepaṃ prāśnīyāt || KauśS_3,1{18}.36 ||] lepaṃ prāśnāti | abhyātānādyuttaratantram ||

[tamu cenna vindedatha sattrasyāyatane yajñāyatanamiva kṛtvā || KauśS_3,1{18}.37 ||

samudra ityācakṣate karma || KauśS_3,1{18}.38 ||] sāttrikasyāgneḥ praṇayanam | athavā tatra sthāne etat karma karoti | dhanadhānyaputralakṣmīyaśomedhādharmakāmaḥ | svargakāmaḥ | āyurbalaprajñāsampadgrāmakūpādi patnīprādhānya-abhayasvastyayanavijayagṛhavarastrīhiraṇyaratnādi sampadyate | 'samudra ityācakṣate karma' iti vacanāt || prathamā kaṇḍikā || KKp_18 ||

atha gavāṃ rogeṣu gavāṃ puṣṭiprajananeṣu ca śāntirucyate - [ambayo yanti (1.4) śambhumayobhubhyāṃ brahma jajñānam (4.1) ā gāvaḥ (4.21) ekā ca me (5.15) iti gā lavaṇaṃ pāyayatyupatāpinīḥ || KauśS_3,2{19}.1 ||] 'ambayo yanti', 'āpo hi ṣṭhā' (1.5), 'śanno devīḥ' (1.6) ityetaiḥ sūktairlavaṇamabhimantrya gāḥ pāyayati | brahmajajñānena prathamena lavaṇamabhimantrya gāḥ pāyayati | 'ā gāvaḥ' iti sūktena lavaṇamabhimantrya gāḥ pāyayati | 'ekā ca me' iti sūktena lavaṇamabhimantrya gāḥ pāyayati | bahudugdhā gāvo bhavanti | jvaragaṇḍamālādiroge etat karma ||

[prajananakāmāḥ || KauśS_3,2{19}.2 ||] garbhagrahaṇārthametat karma bhavati ||

[prapāmavaruṇaddhi || KauśS_3,2{19}.3 ||] 'ambayo yanti', 'āpo hi ṣṭhā', 'śanno devīḥ' iti tribhiḥ sūktaiḥ udakamabhimantrya gāḥ pāyayati | puṣṭyarthī | 'brahma jajñānam' iti sūktenodakamabhimantrya gāḥ pāyayati | 'ā gāvaḥ' iti sūktenodakamabhimantrya gāḥ pāyayati | 'ekā ca me' iti sūktena taḍāgamavarudhya tato gāḥ pāyayati | samāptāni gavāṃ puṣṭikarmāṇi ||

sarvārthāni puṣṭikarmāṇyucyante - [saṃ saṃ sravantu (1.15) iti nāvyābhyāmudakamāharataḥ sarvata upāsecam || KauśS_3,2{19}.4 ||] dvābhyāṃ mahānadībhyāmudakamāhṛtya sarvata upāsicya kūpataḍāgādyudakaṃ tatrava prakṣipati ||

[tasmin maiśradhānyaṃ śṛtamaśnāti || KauśS_3,2{19}.5 ||] tenodakena maiśradhānyaṃ śrapayitvābhyātānāntaṃ kṛtvā 'saṃ saṃ sravantu' iti maiśradhānyaṃ sampātyābhimantryāśnāti | tata uttaratantram | puṣṭyarthī ||

[manthaṃ vā dadhimadhumiśram || KauśS_3,2{19}.6 ||] abhyātānāntaṃ kṛtvā mahānadībhyāmudakena saktumanthaṃ kṛtvā dadhimadhu nikṣipya 'saṃ saṃ sravantu' iti sūktena sampātyābhimantryāśnāti | uttaratantram | puṣṭyarthī ||

atha lakṣmīkarma vyākhyāsyāmaḥ - [yasya śriyaṃ kāmayate tato vrīhyājyapaya āhārya kṣīraudanamaśnāti || KauśS_3,2{19}.7 ||] abhyātānāntaṃ kṛtvā yasya gṛhe lakṣmī asti tasya gṛhāt vrīhyājyapaya āhārya kṣīraudanaṃ śrapayitvā 'saṃ saṃ sravantu' iti sūktena sampātyābhimantryāśnāti | abhyātānādyuttaratantram ||

[tadalābhe haritagomayamāhāryaṃ śoṣayitvā trivṛti gomayaparicaye śṛtamaśnāti || KauśS_3,2{19}.8 ||] abhyātānāntaṃ kṛtvā śrīmato gṛhāt gomayamāhārya tataḥ śoṣayitvā trivṛti gomayaparicaye śṛtaṃ sārūpavatsa odanaṃ 'saṃ saṃ sravantu' iti sūktena sampātyābhimantryāśnāti || tata uttaratantram | samāptaṃ lakṣmīprāptikarma | lakṣmīkarmaṇi kṛte lakṣmīrbhavati ||

atha samudra idaṃ karma kriyate puṣṭikarma | alakṣmīvināśakarmāṇyucyante - [śerabhaka (2.24) iti sāmudramapsu karma vyākhyātam || KauśS_3,2{19}.9 ||] śāpeṭamālipyāpsu nibadhya tatrāgniṃ praṇīya 'śerabhaka' iti sūktena bhaktaṃ sampātyābhimantryāśnāti | tantram | puṣṭyarthī ||

[anapahatadhānā lohitājāyā drapsena sannīyāśnāti || KauśS_3,2{19}.10 ||

etāvadupaiti || KauśS_3,2{19}.11 ||] abhyātānāntaṃ kṛtvā 'śerabhaka' iti sūktenākhaṇḍitayavānāṃ saktūn raktājāyā dadhyudakena sannīya sampātyābhimantryāśnāti | tata uttaratantram ||

[tṛṇānāṃ granthīnudgrathnannapakrāmati || KauśS_3,2{19}.12 ||] tṛṇānāṃ granthīn kṛtvā tān granthīnudgṛhṇannapakrāmati udāvrajati ||

[tānudāvrajannudapātrasyodapātreṇābhiplāvayati mukhaṃ vimārṣṭi || KauśS_3,2{19}.13 ||] 'śerabhaka' iti sūktena udapātre vicṛtati pratyṛcam | tenodapātreṇa snānaṃ kṛtvā mukhaṃ prakṣālayati | puṣṭyarthī ||

goṣṭhakarmaṇāṃ vidhiṃ vakṣyāmaḥ - eha yantu paśavaḥ (2.26), saṃ vo goṣṭhena (3.14), prajāvatīḥ (7.75.1), prajāpatiḥ (9.7) iti goṣṭhakarmāṇi || KauśS_3,2{19}.14 ||

gṛṣṭeḥ pīyūṣaṃ śleṣmamiśramaśnāti || KauśS_3,2{19}.15 ||

tantraṃ kṛtvā 'eha yantu paśavaḥ' iti sūktena gṛṣṭeḥ pīyūṣaṃ śleṣmamiśritaṃ sampātyābhimantryāśnāti | abhyātānādyuttaratantram | puṣṭikāmaḥ | abhyātānāntaṃ kṛtvā 'saṃ vo goṣṭhena' iti sūktena gṛṣṭeḥ pīyūṣaṃ śleṣmamiśritaṃ kṛtvā sampātyābhimantryāśnāti | abhyātānādyuttaratantram | abhyātānāntaṃ kṛtvā 'prajāvatīḥ' ityekā, 'padajñā stha' (7.75.2) iti dvitīyā | ābhyāṃ gṛṣṭeḥ pīyūṣaṃ śleṣmamiśritaṃ kṛtvā sampātyābhimantryāśnāti | tata uttaratantram | abhyātānāntaṃ kṛtvā 'prajāpatiśca parameṣṭhī ca' iti sūktena prathamaprasūtāyā goḥ pīyūṣaṃ vatsalālāmiśritaṃ sampātyābhimantryāśnāti | abhyātānādyuttaratantram ||

[gāṃ dadāti || KauśS_3,2{19}.16 ||] 'eha yantu paśavaḥ' iti sūktena gāmabhimantrya dadāti | sarvatra puṣṭikāmo'nuvartate | 'saṃ vo goṣṭhena' iti sūktena gāmabhimantrya dadāti | prajāvatīḥ 'padajñā stha' iti dvābhyāmṛgbhyāṃ gāmabhimantrya dadāti | 'prajāpatiśca' iti sūktena gāmabhimantrya dadāti ||

[udapātraṃ ninayati || KauśS_3,2{19}.17 ||

samuhya savyenādhiṣṭhāyārdhaṃ dakṣiṇena vikṣipati || KauśS_3,2{19}.18 ||] 'eha yantu' iti sūktenodapātramabhimantrya goṣṭhamadhye ninayati | govāṭe pāṃśukūṭaṃ vāmena hastena kṛtvā dakṣiṇena hastena ardhaṃ vikṣipati | puṣṭyarthī | 'saṃ vo goṣṭhena' iti sūktena udapātramabhimantrya govāṭe ninayati | samuhya savyenādhiṣṭhāyārdhaṃ dakṣiṇena vikṣipati | puṣṭyarthī | 'prajāvatīḥ' iti dvābhyāmṛgbhyāmudapātramabhimantrya ninayati | samuhya savyenādhiṣṭhāyārdhaṃ dakṣiṇena vikṣipati | 'prajāpatiśca parameṣṭhī ca' iti sūktena udapātramabhimantrya ninayati | savyena govāṭe pāṃśukūṭaṃ kṛtvārdhaṃ dakṣiṇena vikṣipati ||

[sārūpavatse śakṛtpiṇḍān guggululavaṇe pratinīya paścādagnernikhanati || KauśS_3,2{19}.19 ||] sārūpavatsa odane śakṛtpiṇḍān guggululavaṇaṃ prakṣipya tataḥ paścādagnernikhanati ||

[tisṛṇāṃ prātaraśnāti || KauśS_3,2{19}.20 ||

vikṛte sampannam || KauśS_3,2{19}.21 ||] trirātraṃ yāvat | caturthe utkhātya abhyātānāntaṃ kṛtvā 'eha yantu' iti sūktena sampātyābhimantryāśnāti | tata uttaratantram | pūrvavaccaturthe'hani abhyātānāntaṃ kṛtvā 'saṃ vo goṣṭhena' iti sūktena sampātyābhimantryāśnāti | tata uttaratantram | pūrvavaccaturthe'hani abhyātānāntaṃ kṛtvā 'prajāvatīḥ' iti dvābhyāṃ sampātyābhimantryāśnāti | abhyātānādyuttaratantram | abhyātānāntaṃ kṛtvā 'prajāpatiśca' iti sūktena pūrvavat sārūpavatsaṃ caturthe'hani sampātyābhimantryāśnāti | abhyātānādyuttaratantram | samāptāni goṣṭhakarmāṇi | iti samāptā gośāntiḥ ||

atha sarvakāmamaṇiśāntirucyate - [āyamagan (3.5), ayaṃ pratisaraḥ (8.5), ayaṃ me varaṇaḥ (10.3), arātīyoḥ (10.6) iti vāsitān badhnāti || KauśS_3,2{19}.22 ||] abhyātānāntaṃ kṛtvā 'āyamagan parṇamaṇiḥ' iti sūktena pālāśamaṇiṃ trirvāsitaṃ kṛtvā sampātyābhimantrya badhnāti | 'trayodaśyādayastisro dadhi madhuni vāsayitvā badhnāti' iti paribhāṣāvacanāt | pālāśādiṣu caturṣu maṇiṣu sambadhyate puṣṭikāmastejaskāmo balakāma āyuṣkāmo dhanakāmaśca | tata uttaratantram | abhyātānāntaṃ kṛtvā 'ayaṃ pratisaro maṇiḥ' ityarthasūktena tilakamaṇiṃ vāsitaṃ kṛtvā sampātyābhimantrya badhnāti | tata uttaratantram | abhicāradoṣe puṣṭidhanakāmārthī dharmavīrya āyuṣyakṛtyāpratiharaṇārthī yaśorthī ca sapatnanāśārthī roge ca jayārthī | balakāmo maṅgalārthī ca | abhyātānāntaṃ kṛtvā 'ayaṃ me varaṇo maṇiḥ' ityarthasūktena varaṇamaṇiṃ vāsitaṃ sampātyābhimantrya badhnāti | uttaratantram | śatrukṣayakāmaḥ rakṣārthī cābhicāre jayakāmo yaśakāmaḥ puṣṭikāmaśca ||

[uttamasya caturo jātarūpaśakalenānusūtraṃ gamayitvāvabhujya traidhaṃ paryasyati || KauśS_3,2{19}.23 ||

etamidhmam (10.6.35) ityupasamādhāya || KauśS_3,2{19}.24 ||

tamimaṃ devatāḥ (10.6.29) iti vāsitamullupya brahmaṇā tejasā (10.6.30) iti badhnāti || KauśS_3,2{19}.25 ||] abhyātānāntaṃ kṛtvā khadiraphālamaṇiṃ trirvāsitaṃ kṛtvā hiraṇyaveṣṭitaṃ kṛtvā 'etamidhmam' ityṛcā idhmamupasamādhāya 'tamimaṃ devatāḥ' iti vāsitamullupyāsādya 'arātīyoḥ' ityarthasūktena sampātyābhimantrya 'brahmaṇā tejasā' iti badhnāti khadiraphālamaṇim | tata uttaratantram | sarvakāmārthasiddhyartho maṇiḥ sarvakāmaḥ ||

[uttamo asi (6.15) iti mantroktam || KauśS_3,2{19}.26 ||] ājyatantramabhyātānāntaṃ kṛtvā 'uttamo asyoṣadhīnām' iti sūktena pālāśamaṇiṃ trirvāsitaṃ kṛtvā sampātyābhimantrya puṇyāhānte badhnāti | abhyātānādyuttaratantram | puṣṭikāmo'yaṃ maṇiḥ ||

[akṣitāste (6.142.3) iti yavamaṇim || KauśS_3,2{19}.27 ||] ājyatantramabhyātānāntaṃ kṛtvā 'akṣitāste' ityṛcā yavamaṇiṃ trirvāsitaṃ kṛtvā sampātyābhimantrya badhnāti | abhyātānādyuttaratantram | puṣṭyarthī | puṣṭikāmādhikāro'nuvartate ā tṛtīyādhyāyaparisamāptiṃ yāvat | samāptā maṇiśāntiḥ ||

aṣṭakākarma puṣṭikarmāṇyucyante | puṣṭikāmo vā nityaṃ vā aṣṭakākarma kuryāt - [prathamā ha vyuvāsa sā (3.10) ityaṣṭakyāyā vapāṃ sarveṇa sūktena trirjuhoti || KauśS_3,2{19}.28 ||

samavattānāṃ sthālīpākasya || KauśS_3,2{19}.29 ||] māghāṣṭakāyāṃ 'pūrvāhṇe yajñopavītī śālāniveśanaṃ samūhayatyupavatsyadbhaktamaśitvā snāto'hatavasanaḥ prayuṅkte' (KauśS 8.1) rātrau | vaśāmantrāḥ | pākayajñavidhānam | dhānādīnāṃ śrapaṇaṃ kṛtvā tata ājyabhāgāntaṃ kṛtvā tataḥ 'purastādagneḥ pratīcīṃ gāṃ dhārayati paścādagneḥ prāṅmukha upaviśyānvārabdhāya śāntyudakaṃ karoti' | tataḥ 'prathamā ha vyuvāsa sā' iti sarveṇa sūktena ghṛtaṃ juhoti | triḥ sūktāvṛttiḥ | tataḥ māṃsahome 'prathamā ha vyuvāsa sā' iti sarveṇa sūktena tisraḥ paśvāhutīrjuhoti | triḥ sūktāvṛttiḥ | tataḥ 'prathamā ha vyuvāsa sā' iti sarveṇa sthālīpākaṃ juhoti | triḥ sūktāvṛttiḥ | tataḥ aṣṭakāyāmaṣṭakāhomān juhuyāt | tasyāṃ havīṣiṃ dhānādīnyājyamiśrāṇyekatra kṛtvā viśatiṃ piṇḍikāḥ kṛtvā | paśordakṣiṇaṃ bāhuṃ nirlomaṃ sacarmaṃ sakhuraṃ prakṣālyāsādya | tata abhyātānāntaṃ kṛtvā 'prathamā ha vyuvāsa sā' (3.10.1-5) iti pañcabhiḥ 'āyamagan' (3.10.8-11) iti catasṛbhirvijñāyate | 'ṛtubhyaṣṭvā' (3.10.10) iti vigrāhamaṣṭhau | 'indraputra' (3.10.13) ityaṣṭādaśīm | 'ahorātrābhyām' (6.128.3) ityūnaviṃśīm | 'iḍāyāspadam' (3.10.6-7) iti dvābhyāṃ viṃśīm | dakṣiṇaṃ bāhuṃ juhoti | 'pūrṇā darve' (3.10.7) iti sadarvīmekaviṃśīm ||

[sahahutānājyamiśrān hutvā paścādagnervāgyataḥ saṃviśati || KauśS_3,2{19}.30 ||] tato'bhyātānāni hutvā dhānāḥ karambha ityādīni havirucchiṣṭānyājyamiśrāṇi kṛtvā 'prathamā ha vyuvāsa sā' iti sarveṇa sūktena tisra āhutīrjuhoti | triḥ sūktāvṛttiḥ | abhyātānādyuttaratantram | tataḥ paścādagnervāgyataḥ saṃviśati | svapiti | prabhāta uttiṣṭhati ||

[mahābhūtānāṃ kīrtayan sañjihīte || KauśS_3,2{19}.31 ||] pṛthivyāpastejo vāyurākāśamiti smarati | tataḥ prabhāte śrāddhaṃ mātaraṃ nāndīmukhamityaṣṭakākarma | puṣṭikāmo vā nityaṃ vā karoti || dvitīyā kaṇḍikā || KKp_19 ||

kṛṣikarma vakṣyāmaḥ - [sīrā yujanti (3.17) iti yugalāṅgalaṃ pratanoti || KauśS_3,3{20}.1 ||] kṣetre gatvā 'sīrā yuñjanti' iti sūktena yugalāṅgalaṃ badhnāti ||

[dakṣiṇamuṣṭāraṃ prathamaṃ yunakti || KauśS_3,3{20}.2 ||] 'sīrā yuñjanti' iti sūktena yugasya dakṣiṇato vṛṣabhaṃ yunakti ||

[ehi pūrṇaka ityuttaram || KauśS_3,3{20}.3 ||] 'ehi pūrṇaka' iti mantreṇa uttarato dvitīyaṃ vṛṣabhaṃ yunakti ||

[kīnāśā itarān || KauśS_3,3{20}.4 ||] 'śunaṃ kīnāśā anuyantu vāhān' (3.17.5) iti pādena hāliko'nyān caturo vṛṣabhān yunakti | 'ṣaḍgavaṃ halam' iti vacanāt ||

[aśvinā phālaṃ kalpayatāmupāvatu bṛhaspatiḥ | yathāsadbahudhānyamayakṣmaṃ bahupūruṣam iti phālamatikarṣati || KauśS_3,3{20}.5 ||

irāvānasi dhārtarāṣṭre tava me sattre rādhyatām iti pratimimīte || KauśS_3,3{20}.6 ||

apahatāḥ pratiṣṭhāḥ ityapūpaiḥ pratihatya kṛṣati || KauśS_3,3{20}.7 ||] 'aśvinā phālam' ityṛcā lohaphālamabhimantrya hale pratikarṣati | 'irāvānasi' iti mantreṇa phālamabhimantrayate | 'apahatāḥ' iti mantreṇāpūpānabhimantrya hale phālamukhe dadāti | tataḥ 'sīrā yuñjanti' iti sūktena kartā halena kṛṣati ||

[sūktasya pāraṃ gatvā prayacchati || KauśS_3,3{20}.8 ||] sūktaṃ samāpya tato halaṃ hālikāya prayacchati ||

[tisraḥ sītāḥ prācīrgamayanti kalyāṇīrvāco vadantaḥ || KauśS_3,3{20}.9 ||] tisraḥ sītāḥ prācīḥ hālikaḥ kṛṣati | kalyāṇīrvāco vadantaḥ puṇyāhādīni ca ||

[sīte vandāmahe tvā (3.17.8) ityāvartayitvottarasmin sītānte puroḍāśenendraṃ yajate || KauśS_3,3{20}.10 ||] 'sīte vandāmahe tvā' ityṛcā kartānumantrayate | trirmantrāvṛttiḥ | uttarasmin sītāyā ante kṛtvā | tatrājyabhāgāntaṃ pākatantraṃ kṛtvā 'sīrā yuñjanti' iti sūktenendradaivatyaṃ puroḍāśaṃ juhoti | indradevatāke puroḍāśe carudharmā aviruddhāḥ puroḍāśasya sarve bhavanti ||

[aśvinau sthālīpākena || KauśS_3,3{20}.11 ||] aśvinādevatākaṃ caruṃ 'sīrā yuñjanti' iti sūktena juhoti ||

[sītāyāṃ sampātānānayanti || KauśS_3,3{20}.12 ||] tataḥ abhyātānāni hutvā 'sīrā yuñjanti' iti sūktenottarasyāṃ sītāyāṃ sampātānānayati ||

[udapātra uttarān || KauśS_3,3{20}.13 ||

śaṣpahaviṣāmavadhāya || KauśS_3,3{20}.14 ||] udapātra uttarasampātānānayati | tata udapātre havīṃṣi śaṣpaṃ vrīhīn virūḍhaṃ ca nidadhāti ||

[sarvamanakti || KauśS_3,3{20}.15 ||] tenodakena sarvaṃ halamanakti ||

[yatra sampātānānayati tato loṣṭaṃ dhārayantaṃ patnī pṛcchati akṛkṣata iti || KauśS_3,3{20}.16 ||

akṛkṣāma iti || KauśS_3,3{20}.17 ||

kimāhārṣīḥ iti || KauśS_3,3{20}.18 ||

vittiṃ bhūtiṃ puṣṭiṃ prajāṃ paśūnannamannādyam iti || KauśS_3,3{20}.19 ||] yatra sītā sampātitā tasmāt sthānāt mṛttikāṃ patnī gṛhṇāti hastena | tata anyo manuṣyaḥ pṛcchati 'kimāhārṣīḥ' | tataḥ patnī brūte 'vittiṃ bhūtim' iti ||

[uttarato madhyamāyāṃ nivapati || KauśS_3,3{20}.20 ||] tato madhyamāyāṃ sītāyāṃ mṛttikāṃ nidadhāti patnī tūṣṇīm ||

[abhyajyottaraphālaṃ prātarāyojanāya nidadhāti || KauśS_3,3{20}.21 ||] tato lohaphālaṃ ghṛtenābhyajya tatraiva kṣetre nidadhāti tato'bhyātānādyuttaratantram ||

[sītāśiraḥsu darbhānāstīrya plakṣodumbarasya trīṃstrīṃścamasān nidadhāti || KauśS_3,3{20}.22 ||] tataḥ sītāśiraḥsu darbhānāstīrya darbhopari plakṣacamasānaudumbaracamasāṃstrīṃstrīn nidadhāti ||

[rasavato dakṣiṇe śaṣpavato madhyame puroḍāśavata uttare || KauśS_3,3{20}.23 ||] ekaikasyāḥ sītāyāḥ dakṣiṇeṣu camaseṣu rasān prakṣipya madhyameṣu virūḍhaṃ prakṣipyottareṣu puroḍāśaṃ nidadhāti ||

[darbhān pratyavabhujya saṃvapati || KauśS_3,3{20}.24 ||] camasopari darbhān nidadhāti | tataścamasān pāṃsunā pracchādayati | mṛttikāṃ dadhāti tatra | tataḥ prabhāte avaśyaṃ tasmin kṣetre dvitīye'hani karṣayitavyam | etat sarvamekaṃ karma | kṛṣikarma samāptam ||

aya vṛṣabhalābhakarmocyate - [sārūpavatse śakṛtpiṇḍān guggululavaṇe pratinīyāśnāti || KauśS_3,3{20}.25 ||

anaḍutsāmpadam || KauśS_3,3{20}.26 ||] abhyātānāntaṃ kṛtvā 'sīrā yuñjanti' iti sūktena sārūpavatsa odane śakṛtpiṇḍān prakṣipya guggulu lavaṇaṃ ca prakṣipya tasminnodane sampātyābhimantryāśnāti | tata uttaratantram | dhenurdakṣiṇā | vṛṣabhalābhakarma samāptam | anena karmaṇā kṛtena bahavo vṛṣabhāḥ sampadyante | 'anaḍutsāmpadam' iti vacanāt || tṛtīyā kaṇḍikā || KKp_20 ||

atha sphātikaraṇakarmocyate - [payasvatīḥ (32.4) iti sphātikaraṇam || KauśS_3,4{21}.1 ||

śāntaphalaśilākṛtiloṣṭavalmīkarāśivāpaṃ trīṇi kūdīprāntāni madhyamapalāśe darbheṇa pariveṣṭya rāśipalyeṣu karoti || KauśS_3,4{21}.2 ||] śāntaphalaṃ tasyāvasitamākṛtiloṣṭaṃ valmīkamṛttikā tasyāmantaṃ vapā ca | trīṇi kūdyāḥ prāntānyagrāṇi madhyamapalāśe kṛtvā darbheṇa pariveṣṭya śāntipuṣṭivadvā 'payasvatīḥ' iti sūktenābhimantrya rāśipalyeṣu karotyadhastāt ||

[sāyaṃ bhuñjate || KauśS_3,4{21}.3 ||

pratyāvapanti śeṣam || KauśS_3,4{21}.4 ||

ā bhaktayātanāt || KauśS_3,4{21}.5 ||

anumantrayate || KauśS_3,4{21}.6 ||] 'payasvatīḥ' iti sūktena yadā yadā bhaktaṃ rādhyate tadā tadābhimantrayate yadā dīyate | kaṇḍane peṣaṇe niṣpavane randhane pariveṣaṇe dāne ca sarvatrābhimantraṇam ||

[ayaṃ no nabhasaspatiḥ (6.79) iti palye'śmānaṃ samprokṣyānvṛcaṃ kāśīnopyāvāpayati || KauśS_3,4{21}.7 ||] 'ayaṃ no nabhasaspatiḥ' iti sūktenāśmānaṃ abhimantrya palye nidadhāti | aśmanopari trīn anvṛcaṃ muṣṭiṃ dhānyaṃ nidadhāti | sthiradhānyamakṣayaṃ bhavati | samāptāni sphātikaraṇāni ||

puṣṭikarmāṇyeva vartante - [ā gāvaḥ (4.21) iti gāḥ āyatīḥ pratyuttiṣṭhati || KauśS_3,4{21}.8 ||] 'ā gāvaḥ' iti sūktena sandhyākāle gā āyatīḥ pratyuttiṣṭhati ||

[prāvṛṣi prathamadhārasyendrāya trirjuhoti || KauśS_3,4{21}.9 ||] yadā prathamaṃ homamicchati tadedaṃ karma karoti pākayajñavidhānena | tasyā dugdhenendradevatākaṃ caruṃ śrapayitvā 'ā gāvaḥ' iti ṣaḍbhirṛgbhirdvābhyāṃ dvābhyāṃ trayo homāḥ kartavyāḥ | 'indrāya juṣṭaṃ nirvapāmi' iti | prokṣaṇe barhiḥpraharaṇe ca viśeṣaḥ ||

[prajāvatīḥ (4.21.7) iti pratiṣṭhamānā anumantrayate || KauśS_3,4{21}.10 ||] 'prajāvatīḥ sūyavasā' ityṛcāraṇye gacchantīrgā anumantrayate ||

[karkīpravādānāṃ dvādaśadāmnyāṃ sampātavatyām ayaṃ ghāsaḥ (4.38.7) iha vatsām (4.38.7) iti mantroktam || KauśS_3,4{21}.11 ||] abhyātānāntaṃ kṛtvā 'sūryasya raśmīnanu' (4.38.5-7) iti tisṛbhirdvādaśadāmnyāṃ sampātitāyāṃ vatsāṃ badhnāti | 'iha vatsāṃ nibadhnīmaḥ' iti pādena vatsāṃ badhnāti | 'ayaṃ ghāsaḥ' iti pādena ghāsaṃ dadāti gobhyo vatsebhyaśca | abhyātānādyuttaratantram | samāptā gośāntiḥ ||

vastrasāmpadāni karmāṇyucyante - [yaste śokāya (5.1.3) iti vastrasāmpadī || KauśS_3,4{21}.12 ||

tisraḥ kūdīmayīrūrṇanābhikulāyaparihitā anvaktā ādadhāti || KauśS_3,4{21}.13 ||] 'yaste śokāya' ityṛcā tisraḥ kūdīmayīḥ ūmayakulāyasūtreṇāveṣṭya ghūtenāktā ādadhāti | trirmantrāvṛttiḥ | ūmaya ūrṇanābhiḥ | anena karmaṇā kṛtena vastrāṇi sampadyante ||

[atyanteṣīkā mauñjaparihitā madhunā pralipya cikkaśeṣu paryasya || KauśS_3,4{21}.14 ||] 'yaste śokāya' ityṛcā muñjena saha iṣīkāstisro madhunā praliptā cikkaśeṣvādadhāti | trirmantrāvṛttiḥ | samāptāni vastrasāmpadāni ||

jyeṣṭhena putreṇa saha bhāgavidhiṃ vakṣyāmaḥ - [uta putraḥ (5.1.8) iti jyeṣṭhaṃ putramavasāyayati || KauśS_3,4{21}.15 ||] 'uta putraḥ' ityṛcā gṛhakāṣṭheṣṭakādyā abhimantrya gṛhaṃ kārayet | puṣṭikāmaḥ | putro vā sāmpadaṃ karoti pitā vā ||

[mitaśaraṇaḥ sāmpadaṃ kurute || KauśS_3,4{21}.16 ||] 'uta putraḥ' ityṛcā sarvasāmpadaṃ kurute | 'uta putraḥ' ityṛcā audumbarasamidha ādadhāti | 'uta putraḥ' ityṛcā pālāśasamidha ādadhāti | 'uta putraḥ' ityṛcā bṛhadbadarīsamidha ādadhāti | āvapati vrīhiyavatilānityādi | grāmapaśuputradhanadhānyakāmaḥ sarvasāmpadaṃ kurute | putraḥ karoti sāmpadāni karmāṇi ||

[ardhamardhena (5.1.9) ityārdrapāṇī rasaṃ jñātvā prayacchati || KauśS_3,4{21}.17 ||

śāntaśākhayā prāgbhāgamapākṛtya || KauśS_3,4{21}.18 ||] 'ardhamardhena' ityṛcā ārdrapāṇirbhūtvā śāntaśākhayā ṛcaṃ japitvā pitā putrasya bhāgaṃ prayacchati prāgbhāgamapākṛtya | putrasya gṛhe godhanaṃ badhnāti ||

[pratyagni paricṛtati || KauśS_3,4{21}.19 ||] agnisammukhaṃ kurute | putrabhāgaṃ kurute ||

[tasyā amāvāsyāyāṃ tisraḥ prādeśamātrīrādadhāti || KauśS_3,4{21}.20 ||] agre yā amāvāsyā bhaviṣyati tasyāmamāvāsyāyām 'ardhamardhena' ityṛcā śākhāṃ bhittvā tisraḥ samidha ādadhāti | trirmantrāvṛttiḥ | putrāśca bhrātaro'pyanena vidhānena bhāgaṃ kurvanti | samāptaṃ vibhāgakarma putrasya | puṣṭikāmaḥ ||

[tve kratum (5.2.3) iti rasaprāśanī || KauśS_3,4{21}.21 ||

rasakarmāṇi kurute || KauśS_3,4{21}.22 ||] 'tve kratumapi' ityṛcā rasakarmāṇi kurute | rasān sampātyābhimantrya prāśayati | yāni medhājananādīni vihitāni sarvāṇi vikalpenānayā ṛcā bhavanti | kāmaḥ puṣṭireva | 'tve kratum' ityṛcā sarvatra rasaprāśanam | paribhāṣā sarvasminnatharvavede rasakarmasu ||

[stuṣva varṣman (5.2.7) iti prājāpatyāmāvāsyāyāmastamite valmīkaśirasi darbhāvastīrṇe'dhyadhi dīpaṃ dhārayaṃstrirjuhoti || KauśS_3,4{21}.23 ||] pākayajñavidhānena prajāpataye caruṃ śrapayitvā 'stuṣva varṣman' ityṛcā juhoti | tata uttaratantram | puṣṭikāmaḥ | amāvāsyāyāmastamite rātrau valmīkaśirasi darbhāvāstīrya tatra dīpaṃ dadāti | dīpopari trirājyāhutīrjuhoti 'stuṣva varṣman' ityṛcā | trirmantrāvṛttiḥ ||

[taṇḍulasampātānānīya rasairupasicyāśnāti || KauśS_3,4{21}.24 ||] taṇḍuleṣu sampātānānayati | tānupavatsyadbhaktaṃ śrapayati | tata rasairupasicyāśnāti | na tantram ||

[evaṃ paurṇamāsyāmājyotān || KauśS_3,4{21}.25 ||] evaṃ paurṇamāsyāmastamite valmīkaśirasi | 'stuṣva varṣman' ityṛcā trirhomaḥ | na tantram | trirmantrāvṛttiḥ | taṇḍulasampātānānīya rasairupasicyāśnāti || caturthī kaṇḍikā || KKp_21 ||

punaranekaphalapuṣṭikarmāṇyucyante - [ṛdhaṅmantraḥ, tadidāsa (5.1.2) iti maiśradhānyaṃ bhṛṣṭapiṣṭaṃ lohitālaṅkṛtaṃ rasamiśramaśnāti || KauśS_3,5{22}.1 ||] abhyātānāntaṃ kṛtvā 'ṛdhaṅmantraḥ,' 'tadidāsa' iti sūktābhyāṃ maiśradhānyaṃ bhṛṣṭapiṣṭaṃ saktumajālohitamiśraṃ rasamiśritaṃ ca sampātyābhimantryāśnāti | tata uttaratantram ||

[abhṛṣṭaṃ plakṣodumbarasyottarato'gnestriṣu camaseṣu pūrvāhṇasya tejasāgramannasya prāśiṣam iti pūrvāhṇe || KauśS_3,5{22}.2 ||

madhyandinasya tejasā madhyamannasya prāśiṣam iti madhyandine || KauśS_3,5{22}.3 ||

aparāhṇasya tejasā sarvamannasya prāśiṣam ityaparāhṇe || KauśS_3,5{22}.4 ||] abhyātānāntaṃ kṛtvā 'ṛdhaṅmantraḥ', 'tadidāsa' iti sūktābhyāmaudumbaracamaseṣu triṣu maiśradhānyaṃ prakṣipya rasāṃśca sampātyābhimantryāśnāti mantreṇa trikālaṃ ca | 'pūrvāhṇasya tejasā' ityādayo mantrāḥ | pratimantraṃ bhakṣaṇam | plakṣacamaseṣu vā | ekaṃ camasaṃ pūrvāhṇe | ekaṃ madhyāhne | ekamaparāhṇe | trikālabhedāḥ | abhyātānādyuttaratantram.

[ṛtumatyā striyā aṅgulibhyāṃ lohitam || KauśS_3,5{22}.5 ||] tantraṃ kṛtvā 'ṛdhaṅmantraḥ', 'tadidāsa' iti sūktābhyāmṛtumatyāḥ striyā lohitaṃ rasamiśritaṃ kṛtvā sampātyābhimantryāṅgulibhyāṃ pradeśanīmadhyamābhyāṃ prāśnāti | abhyātānādyuttaratantram | puṣṭyarthī ||

kṣetrakāmasya karmocyate - [yatkṣetraṃ kāmayate tasmin kīlālaṃ dadhimadhumiśram || KauśS_3,5{22}.6 ||] yat kṣetraṃ kāmayate tasmin kṣetra idaṃ karma kuryāt | ājyatantraṃ barhirlavanādyabhyātānāntaṃ kṛtvā 'ṛdhaṅmantraḥ', 'tadidāsa' iti sūktābhyāṃ bhaktaṃ dadhimadhumiśraṃ sampātyābhimantryāśnāti | tata uttaratantram | samāptaṃ kṣetrakāmasya karma ||

[saṃvatsaraṃ striyamanupetya śuktyāṃ reta ānīya taṇḍulamiśraṃ saptagrāmam || KauśS_3,5{22}.7 ||] saṃvatsaraṃ brahmacaryaṃ kṛtvā tato maithunaṃ kṛtvā śuktyāṃ reta ānīya taṇḍulamiśraṃ kṛtvā 'ṛdhaṅmantraḥ', 'tadidāsa' iti sūktābhyāṃ sampātyābhimantryāśnāti | abhyātānādyuttaratantram | puṣṭikāmaḥ | idaṃ saptagrāmalābhakarma kathyate ||

[dvādaśīmamāvāsyeti kṣīrabhakṣo bhavatyamāvāsyāyāṃ dadhimadhubhakṣastasya mūtra udakadadhimadhupalpūlanānyāsicya || KauśS_3,5{22}.8 ||

kravyādaṃ nāḍī pra viveśāgniṃ prajābhāṅgirato māyayaitau | āvāṃ devī juṣāṇe ghṛtācī imamannādyāya pra viśataṃ svāhā iti || KauśS_3,5{22}.9 ||] dvādaśīmamāvāsyeti kṣīrabhakṣo bhavati | amāvāsyāyāṃ dadhimadhubhakṣaḥ | pratipadyabhyātānāntaṃ kṛtvā 'ṛdhaṅmantraḥ', 'tadidāsa' iti sūktābhyāṃ tasya mūtra udakadadhimadhugomayaṃ ca etānyekīkṛtya sampātyābhimantryāśnāti 'kravyādaṃ nāḍī' ityṛcā | abhyātānādyuttaratantram | saptagrāmalābhakarma samāptam ||

atha samṛddhikarmocyate - niśāyāmāgrayaṇataṇḍulānudakyān madhumiśrān nidadhātyā yavānāṃ paṅkteḥ || KauśS_3,5{22}.10 ||

evaṃ yavānubhayān samopya || KauśS_3,5{22}.11 ||

[trivṛti gomayaparicaye śṛtamaśnāti || KauśS_3,5{22}.12 ||

samṛddhamiti kāṅkāyanaḥ || KauśS_3,5{22}.13 ||] tṛtīyamāgrayaṇaṃ kṛtvābhyātānāntaṃ kṛtvā 'ṛdhaṅmantraḥ', 'tadidāsa' iti sūktābhyāṃ vrīhiyavānekatra kṛtvā trivṛti gomayaparicaye śrapayitvā sampātyābhimantryāśnāti | tata uttaratantram | sarvakāmaḥ | samṛddhiputrapaśudhanādi ||

atha samudrakarmocyate - [mamāgne varcaḥ (5.3) iti sāttrikānagnīn darbhapūtīkabhāṅgābhiḥ paristīrya gārhapatyaśṛtaṃ sarveṣu sampātavantaṃ gārhapatyadeśe'śnāti || KauśS_3,5{22}.14 ||] śatrudeśe gatvā gārhapatyadakṣiṇāgnyāhavanīyeṣu karma kuryāt | tato gārhapatye'bhyātānāntaṃ kṛtvā 'mamāgne varcaḥ' iti sūktena sārūpavatsamodanaṃ gārhapatyaśṛtaṃ gārhapatye prathamaṃ sampātya | tato dakṣiṇāgnau tantraṃ kṛtvā pūtīkaiḥ kāśaiḥ staraṇam | tameva sārūpavatsaṃ sampātya | tata āhavanīye tantraṃ kṛtvā bhāṅgāstaraṇam | tatastameva sārūpavatsaṃ sampātya tenaiva sūktena tataḥ paścāt sakṛdabhimantraṇaṃ kṛtvā tata aśnāti | aśanaṃ gārhapatyadeśe karoti | gārhapatyaprabhṛtyuttaratantraṃ kuryāt ||

[evaṃ pūrvasminnaparayorupasaṃhṛtya || KauśS_3,5{22}.15 ||] vratagrahaṇādi karoti | dakṣiṇāgnyāhavanīyagārhapatyeṣu yathākramaṃ vratagrahaṇādi abhyātānāntaṃ kṛtvā sārūpavatsasya dakṣiṇāgnau śrapaṇaṃ kṛtvā 'mamāgne varcaḥ' iti sūktena sārūpavatsaṃ sampātyādiṣu yathākrameṇa | tato gārhapatyaṃ dakṣiṇāgniṃ caikatra kṛtvā tato'bhimantrya dakṣiṇāgnideśa aśnāti yathākrameṇa | uttaratantram | evamāhavanīyagārhapatyadakṣiṇāgniṣu vratopāyanādyabhyātānāntaṃ kṛtvā sārūpavatsasyāhavanīye śrapaṇaṃ kṛtvā 'mamāgne varcaḥ' iti sūktenāhavanīyādi yathākrameṇa | sārūpavatsaṃ sampātya gārhapatyāhavanīyamekatra kṛtvā tato'bhimantryāśnāti | tata āhavanīyagārhapatyadakṣiṇāgniṣu yathākrameṇa | uttaratantram | gārhapatyasya darbhaiḥ staraṇam | dakṣiṇāgneḥ pūtīkaiḥ staraṇam | āhavanīyasya bhāṅgābhiḥ staraṇam | staraṇe viśeṣaḥ ||

[evaṃ droṇakalaśe rasānuktam || KauśS_3,5{22}.16 ||] gārhapatyadakṣiṇāgnyāhavanīyeṣu yathākrameṇa punareva tantraṃ kṛtvā 'mamāgneḥ varcaḥ' iti sūktena droṇakalaśe rasān kṛtvā tataḥ sampātya yathākrameṇa | abhimantraṇaṃ ca sakṛt kuryāt | tato rasān prāśnāti gārhapatyādikrameṇa | uttaratantram | darbhapūtīkabhāṅgābhiḥ paristaraṇam | gārhapatyādiṣu yathākramam | samāptaṃ samudrakarma || pañcamī kaṇḍikā || KKp_22 ||

atha niveśakarmocyate - [yajūṃṣi yajñe (5.26) iti navaśālāyāṃ sarpirmadhumiśramaśnāti || KauśS_3,6{23}.1 ||] agniśālāyāṃ vā gośālāyāṃ vā grāme vā pure vānyatrābhinave gṛhe vā | puṣṭikāmo'nuvartate | pāṣāṇamaye vā kāṣṭhamaye vā tṛṇamaye vā iṣṭakāmaye vā sarvatra nave vāsitaṃ idaṃ karma | abhyātānāntaṃ kṛtvā 'yajūṃṣi yajñe' iti sūktāntena sakṛd ghṛtaṃ madhumiśraṃ juhoti ||

[doṣo gāya (6.1) iti dvitīyām || KauśS_3,6{23}.2 ||] 'doṣo gāya' iti sūktena dvitīyāmāhutiṃ juhoti ||

[yuktābhyāṃ tṛtīyām || KauśS_3,6{23}.3 ||] 'yajūṃṣi yajñe', 'doṣo gāya' iti sūktābhyāṃ tṛtīyāmāhutiṃ juhoti ||

[ānumatīṃ caturthīm || KauśS_3,6{23}.4 ||] 'anumatiḥ sarvam' (7.20.6) ityṛcā caturthīmāhutiṃ juhoti ||

[śālāmaṅgulibhyāṃ samprokṣya gṛhapatnyāsāda upaviśyodapātraṃ ninayati || KauśS_3,6{23}.5 ||] tataḥ śālāmaṅgulibhyāṃ samprokṣya tūṣṇīṃ gṛhapatnyāsāda upaviśya udapātraṃ ninayati tūṣṇīm ||

[ihaiva sta (7.60.7) iti vācaṃ visṛjate || KauśS_3,6{23}.6 ||] ādau vāgyamanaṃ kṛtam | 'ihaiva sta' iti vāgvisargaḥ | tata uttaratantram | navaśālāyāṃ puṣṭikāmaḥ karoti | gṛhapraveśe ca nityam ||

[ūrdhvā asya (5.27) iti vārṣmaṇamaudumbaraṃ manthapratirūpamabhijuhoti || KauśS_3,6{23}.7 ||] abhyātānāntaṃ kṛtvā 'ūrdhvā asya' iti sūktenāgnau audumbaraṃ dattvājyaṃ juhoti | dhūmaṃ niyacchati | lepaṃ prāśnīyāt | abhyātānādyuttaratantram | puṣṭikāmādhikāro'nuvartate ||

[asaṅkhyātā adhiśṛtya saptāgamaśaṣkulīḥ || KauśS_3,6{23}.8 ||] abhyātānāntaṃ kṛtvāsaṅkhyātā āgamaśaṣkulīradhiśṛtya 'ūrdhvā asya' iti sūktena sapta śaṣkulīragnau dattvājyaṃ juhoti | tata uttaratantram | śeṣāḥ śaṣkulīḥ kartre dadāti | puṣṭikāmaḥ ||

dāyādeṣu vibhāgakarma vakṣyāmaḥ - [tvaṣṭā me (6.4) iti prātarvibhuṅkṣyamāṇo'śnāti || KauśS_3,6{23}.9 ||] abhyātānāntaṃ kṛtvā 'tvaṣṭā me daivyaṃ vacaḥ' iti sūktena sārūpavatsaṃ śrapayitvā sampātyābhimantryāśnāti | abhyātānādyuttaratantram ||

[jyāyuṃ badhnāti || KauśS_3,6{23}.10 ||] abhyātānāntaṃ kṛtvā 'tvaṣṭā me daivyam' iti sūktena dhanurjyāṃ sampātyābhimantrya badhnāti | tata uttaratantram | samāptāni vibhāgaśāntikarmāṇi dāyādavibhāgānām ||

[daṇḍaṃ sampātavantaṃ vimṛjya dhārayati || KauśS_3,6{23}.11 ||] abhyātānāntaṃ kṛtvā 'tvaṣṭā me' iti sūktena daṇḍaṃ sampātyābhimantrya vimṛjya tato dhārayati | dhvajadaṇḍaṃ citraṃ dhanurdaṇḍaṃ śailakuntadaṇḍaṃ rājadaṇḍaṃ veṇvādi | puṣṭyarthī ||

atha citrākarma citrānakṣatre ucyate - [vāyurenāḥ (6.14) iti yuktayościtrākarmaniśāyāṃ sambhārān sampātavataḥ karoti || KauśS_3,6{23}.12 ||] 'pūrvāhṇe yajñopavītī śālāniveśanaṃ samūhayatyupavatsyadbhaktamaśitvā snāto'hatavasanaḥ prayuṅkte', (KauśS 8.1) | rātrau abhyātānāntaṃ kṛtvā 'tvaṣṭā me' 'vāyurenāḥ' iti sūktābhyāṃ sambhārān sampātayati | vṛkṣaśākhā udakaṃ audumbaraśakalaṃ tāmrachurikā eteṣu pratidravyaṃ sūktāvṛttiḥ | abhyātānādyuttaratantram ||

[aparedyuḥ vāyurenāḥ iti śākhayodakadhārayā gāḥ parikrāmati || KauśS_3,6{23}.13 ||] tataḥ prabhāte idaṃ karma kriyate | 'vāyurenāḥ' ityṛcā śākhayodakadhārayā gāḥ parikrāmati ||

[prathamajasya śakalamavadhāyaudumbareṇāsinā lohitena (6.141.2) iti mantroktam || KauśS_3,6{23}.14 ||] prathamajasyekṣukāśakāṇḍyāḥ śakalamavadhāyaudumbareṇāsinā 'lohitena' iti mantreṇa vatsakarṇaṃ chinnati ||

[yathā cakruḥ (6.141.3) itīkṣukāśakāṇḍyā lohitaṃ nirmṛjya rasamiśramaśnāti || KauśS_3,6{23}.15 ||

sarvamaudumbaram || KauśS_3,6{23}.16 ||] abhyātānāntaṃ kṛtvā 'yathā cakruḥ' ityṛcā ikṣukāśakāṇḍyā karṇalohitaṃ rasamiśritaṃ kṛtvā sampātyābhimantryāśnāti puṣṭikāmaḥ | abhyātānādyuttaratantram ||

atha kṛṣikarmocyate - [yasyedamā rajaḥ (6.33) ityāyojanānāmapyayaḥ || KauśS_3,6{23}.17 ||] 'yasyedamā rajo yujaḥ' iti sūktenoktaṃ 'sīrā yuñjanti' (3.17) itivat kṛṣikarma karoti | puṣṭikarmaṇāmupadhānopasthānaṃ karoti || ṣaṣṭhī kaṇḍikā || KKp_23 ||

bījavāpanakarma karoti - [ucchrayasva (6.142) iti bījopaharaṇam || KauśS_3,7{24}.1 ||

ājyamiśrān yavānurvarāyāṃ kṛṣṭe phālenoduhyānvṛcaṃ kāśīn ninayati nivapati || KauśS_3,7{24}.2 ||] 'ucchrayasva' iti sūktena yavavrīhyādibījamāsādyājyamiśramabhimantrya kṛṣṭe vā kṣetre nivapati trīn muṣṭīn bījasya | tataḥ pāṃśubhirācchādayati | samāptaṃ bījakṣetravāpanakarma ||

[abhi tyam (7.14) iti mahāvakāśe'raṇya unnate vimite prāgdvārapratyagdvāreṣvapsu sampātānānayati || KauśS_3,7{24}.3 ||

kṛṣṇājine somāṃśūn vicinoti || KauśS_3,7{24}.4 ||] uccasthāne gatvā tato'bhyātānāntaṃ kṛtvā 'abhi tyam' iti caturṛcena sūktenodapātraṃ sampātya kṛṣṇājine somaṃ vicinoti ||

[somamiśreṇa sampātavantamaśnāti || KauśS_3,7{24}.5 ||] tadudapātraṃ somarasamiśraṃ sārūpavatsam odanaṃ śrapayitvā sampātyābhimantryāśnāti | tata uttaratantram | prāgdvārapratyagdvāre maṇḍapa etat karma ||

[ādīpte sampannam || KauśS_3,7{24}.6 ||] paścānmaṇḍapamagninā dahati ||

[tāṃ savitaḥ (7.15.1) iti gṛṣṭidāma badhnāti || KauśS_3,7{24}.7 ||] abhyātānāntaṃ kṛtvā 'tāṃ savitaḥ' ityṛcā | ekavāraprasūtā gauḥ gṛṣṭiḥ | godāmamaṇiṃ sampātyābhimantrya badhnāti puṣṭyarthī | abhyātānādyuttaratantram ||

[saṃ mā siñcantu (7.33.1) iti sarvodake maiśradhānyam || KauśS_3,7{24}.8 ||] abhyātānāntaṃ kṛtvā 'saṃ mā siñcantu' ityṛcā grāmasya sarvodake maiśradhānyaṃ prakṣipya sampātyābhimantryāśnāti | tato havirudvāsanāntaṃ tantram | puṣṭyarthī ||

[divyaṃ suparṇam (7.39.1) ityṛṣabhadaṇḍino vapayendraṃ yajate || KauśS_3,7{24}.9 ||

anubaddhaśiraḥpādena gośālāṃ carmaṇāvacchādyāvadānakṛtaṃ brāhmaṇān bhojayati || KauśS_3,7{24}.10 ||] 'divyaṃ suparṇam' ityṛcā ṛṣabhasya vapayendraṃ yajate vaśāvidhānena ||

atha pravatsyata ekāgnikasyedaṃ karma kathyate - [ihaiva sta (7.60.7) iti pravatsyannavekṣate || KauśS_3,7{24}.16 ||

sūyavasād (7.73.11) iti sūyavase paśūn niṣṭhāpayati || KauśS_3,7{24}.17 ||] 'ihaiva sta' ityṛcā gṛhaṃ mānuṣāṃścāvekṣate | 'sūyavasād' ityṛcā paśūnabhimantrayate | samāptaṃ praveśe yājamānam ||

yadā āgacchati tadedaṃ karmocyate - [proṣya samidha ādāya ūrjaṃ bibhrat (7.60) iti gṛhasaṅkāśe japati || KauśS_3,7{24}.11 ||] maunaṃ kṛtvā samidha ādāya gṛhaṃ dṛṣṭvā 'ūrjaṃ bibhrat' iti ṣaḍarcaṃ sūktaṃ japati ||

[savyena samidho dakṣiṇena śālāvalīkaṃ saṃstabhya japati || KauśS_3,7{24}.12 ||] vāmena hastena samidhaḥ kṛtvā dakṣiṇena śālāvalīkaṃ saṃstabhya japati 'ūrjaṃ bibhrat' iti ||

[ativrajya samidha ādhāya sumaṅgali prajāvati susīme'haṃ vāṃ gṛhapatirjīvyāsam iti sthūṇe gṛhṇātyupatiṣṭhate || KauśS_3,7{24}.13 ||] tataḥ 'ūrjaṃ bibhrat' iti sūktena samidha ādadhāti agnau | 'sumaṅgali prajāvati' kalpajena sthūṇe gṛhṇātyupatiṣṭhate ||

[yad vadāmi (12.1.58) iti mantroktam || KauśS_3,7{24}.14 ||] 'yad vadāmi' ityṛcā vāgvisargaṃ karoti ||

[gṛhapatnyāsāda upaviśya udapātraṃ ninayati || KauśS_3,7{24}.15 ||] tūṣṇīm | samāptamāgamanakarma | puṣṭyarthī ||

[dūrvāgrairañjalāvapa ānīya darśaṃ dārśībhirupatiṣṭhate || KauśS_3,7{24}.18 ||] dūrvāgrāṇyañjulikāyāṃ kṛtvā 'pūrvāparam' (7.81) iti ṣaḍarcaṃ sūktaṃ japatyamāvāsyāyām | kecit candramasaṃ dṛṣṭvā japaṃ kurvanti | puṣṭikāmaḥ ||

atha vṛṣotsargavidhiṃ vakṣyāmaḥ - [indrasya kukṣiḥ (7.111.1) sāhasraḥ (9.4) ityṛṣabhaṃ sampātavantamatisṛjati || KauśS_3,7{24}.19 ||

retodhāyai tvātisṛjāmi vayodhāyai tvātisṛjāmi yūthatvāyai tvātisṛjāmi gaṇatvāyai tvātisṛjāmi sahasrapoṣāyai tvātisṛjāmyaparimitapoṣāyai tvātisṛjāmi || KauśS_3,7{24}.20 ||

etaṃ vo yuvānam (9.4.24) iti purāṇaṃ pravṛtya navamutsṛjate samprokṣati || KauśS_3,7{24}.21 ||] abhyātānāntaṃ kṛtvā 'indrasya kukṣiḥ' ityṛcā ṛṣabhaṃ sampātya vivāhavat agnipariṇayanaṃ kṛtvā saha vatsatarībhirvisarjayati | 'retodhāyai' iti ṣaṭ | 'etaṃ vo yuvānam' ityṛcābhimantraṇam | tataḥ prokṣaṇam | tata uttaratantram | abhyātānāntaṃ kṛtvā 'sāhasraḥ' ityarthasūktena vṛṣabhaṃ sampātya vivāhavat sarvaṃ kṛtvā visarjayati | 'retodhāyai' ityetaiḥ | 'etaṃ vo yuvānam' ityṛcābhimantraṇaṃ vatsasya | abhyātānādyuttaratantram | yadā ekādaśāhe vṛṣotsargaṃ karoti tadā śāntyudakaṃ kṛtvā tato vṛṣotsargaṃ karoti | vṛṣotsargaḥ samāptaḥ | vṛṣabhapucchaṃ gṛhītvā 'devapitṛṛṣibhyo'haṃ dade ṛṣabham' uccārayati ||

atha punaḥ puṣṭikarmāṇyucyate - [uttareṇa puṣṭikāma ṛṣabheṇendraṃ yajate || KauśS_3,7{24}.22 ||] 'sāhasrastveṣaḥ' ityarthasūktena ṛṣabheṇendraṃ yajate vaśāvidhānena | puṣṭikāmaḥ ||

[sampatkāmaḥ śvetena paurṇamāsyām || KauśS_3,7{24}.23 ||] 'sāhasraḥ' ityarthasūktena śvetena ṛṣabheṇendraṃ yajate vaśāvidhānena | sampatkāmaḥ ||

athāgrahāyaṇīkarma ucyate - [satyaṃ bṛhad (12.1) ityāgrahāyaṇyām || KauśS_3,7{24}.24 ||] rātrau abhyātānāntaṃ kṛtvā trayaścaravaḥ śrapayitavyāḥ 'satyaṃ bṛhat' ityanuvākena ||

[paścādagnerdarbheṣu khadāyāṃ sarvahutam || KauśS_3,7{24}.25 ||] paścādagnerdarbheṣu khadāyāṃ bhūmāvekaṃ caruṃ sakṛt sarvahutaṃ juhoti ||

[dvitīyaṃ sampātavantamaśnāti || KauśS_3,7{24}.26 ||] dvitīyaṃ carumanuvākena sampātyābhimantryāśnāti ||

[tṛtīyasyāditaḥ saptabhiḥ bhūme mātaḥ (12.1.63) iti trirjuhoti || KauśS_3,7{24}.27 ||] tṛtīyaṃ caruṃ 'satyaṃ bṛhad' (12.1.1-7) iti sapta 'bhūme mātaḥ' ityṛcā juhoti | trirmantrāvṛttiḥ ||

paścādagnerdarbheṣu kaśipvāstīrya vimṛgvarīm (12.1.29) ityupaviśati || KauśS_3,7{24}.28 ||

[yāste śivāḥ (9.2.25) iti saṃviśati || KauśS_3,7{24}.29 ||] 'yāste śivāḥ' ityṛcā saṃviśati ||

[yacchayānaḥ (12.1.34) iti paryāvartate || KauśS_3,7{24}.30 ||] 'yacchayānaḥ' ityṛcā paryāvartate ||

[navabhiḥ śantivā (12.1.59) iti daśamyā udāyuṣā (3.31.10-11) ityupottiṣṭhati || KauśS_3,7{24}.31 ||] prātarutiṣṭhati 'satyaṃ bṛhat' (12.1.1-9) iti navabhiḥ 'śantivā' iti daśamyā, 'udāyuṣā' iti dvābhyām ||

udvayam (7.53.7) ityutkrāmati || KauśS_3,7{24}.32 ||

[udīrāṇāḥ (7.1.28) iti trīṇi padāni prāṅvodaṅvā bāhyenopaniṣkramya yāvatte (12.1.33) iti vīkṣate || KauśS_3,7{24}.33 ||] 'udīrāṇāḥ' ityṛcā trīṇi padāni niṣkrāmati prāgvodagvā | bāhyenopaniṣkramya 'yāvatte' ityṛcādityamīkṣate | nityaṃ kāmyaṃ ca bhavati ||

[unnatācca || KauśS_3,7{24}.34 ||] unnatamāruhya 'yāvatte' ityṛcā vīkṣate | puṣṭikāmaḥ | tata uttaratantram | āgrahāyaṇīkarma samāptam ||

[purastādagneḥ sīraṃ yuktamudapātreṇa sampātavatāvasiñcati || KauśS_3,7{24}.35 ||] tantraṃ kṛtvā 'satyaṃ bṛhat' ityanuvākenodapātraṃ sampātya purastādagneḥ sīraṃ yuktaṃ samprokṣati | tata uttaratantram ||

[āyojanānāmapyayaḥ || KauśS_3,7{24}.36 ||] 'satyaṃ bṛhat' ityanuvākena kṛṣikarma | 'sīrā yuñjanti' vat karma bhavati ||

[yasyāṃ sadohavirdhāne (12.1.38-40) iti juhoti varo ma āgamiṣyati iti || KauśS_3,7{24}.37 ||] abhyātānāntaṃ kṛtvā 'yasyāṃ sadohavirdhāne' iti tisṛbhirājyaṃ juhoti | uttaratantram | 'varo ma āgamiṣyati' iti varasya | prārthito'bhilāṣaḥ | utkṛṣṭaputradhanādisarvaphalakāmaḥ ||

[yasyāmannam (12.1.42) ityupatiṣṭhate || KauśS_3,7{24}.38 ||] 'yasyāmannam' ityṛcopatiṣṭhate pṛthivīṃ puṣṭikāmaḥ | vrīhiyavādyannam ||

[nidhiṃ bibhrati (12.1.44) iti maṇihiraṇyakāmaḥ || KauśS_3,7{24}.39 ||

evaṃ vittvā || KauśS_3,7{24}.40 ||] 'nidhiṃ bibhrati' iti dvābhyāmupatiṣṭhate pṛthivīṃ maṇihiraṇyadravanidhiratnakāmaḥ ||

[yasyāṃ kṛṣṇam (12.1.52) iti vārṣakṛtasyācāmati śirasyānayate || KauśS_3,7{24}.41 ||] vṛṣṭikāle 'yasyāṃ kṛṣṇam' ityṛcā navodakamabhimantryācamanaṃ karoti puṣṭikāmaḥ | 'yasyāṃ kṛṣṇam' ityṛcā navodakamabhimantrya snānaṃ karoti puṣṭikāmaḥ | navodakasya karma samāptam ||

[yaṃ tvā pṛṣatī rathaḥ (13.1.21-24) iti dyauḥ pṛṣatyādityo rohitaḥ || KauśS_3,7{24}.42 ||

pṛṣatīṃ gāṃ dadāti || KauśS_3,7{24}.43 ||] 'yaṃ tvā pṛṣatī rathaḥ' iti caturbhiḥ raktavarṇāṃ gāmabhimantrya brāhmaṇāya dadāti puṣṭikāmaḥ ||

[pṛṣatyā kṣīraudanaṃ sarvahutam || KauśS_3,7{24}.44 ||] tantraṃ kṛtvā 'yaṃ tvā pṛṣatī rathaḥ' iti caturbhiḥ raktavarṇāyāḥ goḥ kṣīraudanaṃ śrapayitvā sarvahutaṃ juhoti | tata uttaratantram | puṣṭikāmaḥ ||

puṣṭikarmaṇāmupadhānopasthānam || KauśS_3,7{24}.45 ||

sarve mantrāḥ puṣṭikarmasu paṭhitāḥ tṛtīye'dhyāye | teṣāmupadhānamupasthānaṃ bhavati sarveṣāṃ sūktānāṃ yetriṣaptādīnām ||

[salilaiḥ sarvakāmaḥ salilaiḥ sarvakāmaḥ || KauśS_3,7{24}.46 ||] salilagaṇaḥ (KauśS 18.25) | 'brahma jajñānam', 'ambayo yanti' gaṇaḥ (KauśS 19.1) | 'saṃ saṃ sravantu' (KauśS 19.4) 'śerabhaka' (KauśS 19.9) | 'eha yantu' gaṇaḥ (KauśS 19.14) | 'āyamagan', 'ayaṃ pratisaraḥ', 'ayaṃ me varaṇaḥ', 'arātīyoḥ' iti (KauśS 19.22) | 'uttamo asi' (KauśS 19.26) | 'akṣitāste' (KauśS 19.27) | 'prathamā ha vyuvāsa' (KauśS 19.28) | 'sīrā yuñjanti' (KauśS 20.1) | 'payasvatīḥ' (KauśS 21.1-6) | 'ayaṃ no nabhasaḥ' (KauśS 21.7) | 'ā gāvaḥ' (KauśS 21.8) | 'prajāvatīḥ' (KauśS 21.10) | 'sūryasya raśmīn' (KauśS 21.11) | 'yaste śokāya' (KauśS 21.12) | 'ṛdhaṅmantraḥ', 'tadidāsa' iti (KauśS 22.1) | 'mamāgne varcaḥ' (KauśS 22.14) | 'yajūṃṣi yajñe' (KauśS 23.1) | 'ūrdhvā asya' (KauśS 23.7) | 'tvaṣṭā me' (KauśS 23.9) | 'vāyurenāḥ' (KauśS 23.12) | 'yasyedamā rajaḥ' (KauśS 23.17) | 'ucchrayasva' (KauśS 24.1) | 'abhi tyam' (KauśS 24.3) | 'tāṃ savituḥ' (KauśS 24.7) | 'divyaṃ suparṇam' (KauśS 24.9) | 'ūrjaṃ bibhrat' (KauśS 24.11) | 'indrasya kukṣiḥ', 'sāhasraḥ' (KauśS 24.19) | 'satyaṃ bṛhat' (KauśS 24.24) | 'yāste śivāḥ' (KauśS 24.29) | 'yasyāṃ sadaḥ' (KauśS 24.37) | 'yaṃ tvā pṛṣatīḥ' (KauśS 24.42) ityete mantrāḥ puṣṭikarmamadhye paṭhitāḥ | ete mantrāḥ pauṣṭikāḥ | pauṣṭikānāṃ sarveṣāṃ mantrāṇāṃ havirupadhānam upasthānaṃ vā karoti vikalpena puṣṭikarmaṇāmupadhānopasthānam (KauśS 24.45) iti vacanāt | puṣṭikarmaṇām upadhānam upasthānaṃ vā karoti puṣṭikāmaḥ | upadadhītetyanādeśe ājyaṃ samitpuroḍāśapayaodanapāyasapaśuvrīhiyavatilāḥ dhānāḥ karambhaśaṣkulyaḥ etāni havīṃṣi jānīyāt | yatra yatra homaḥ kartavyastatra tatra sarvatropadhānaṃ pauṣṭikānāṃ mantrāṇāṃ kartavyam | upasthānaṃ vā | gṛhe bahirvā vṛkṣārthaṃ puruṣārthaṃ paśvarthaṃ hastyartham aśvārthaṃ goarthaṃ mahiṣyartham ajāvikādigṛhapaśudhanadhānyamṛgārtham | grāme nagare kṣetre bahirvā | yatra nityanaimittikakāmyahomastatra sarvatra pauṣṭikahomaḥ kāryaḥ | nāsti saṅkhyājātiniyamaḥ puṣṭikarmaṇām | yatrānyaprayojanārthaṃ homaḥ na tatra pauṣṭikahomaḥ kāryaḥ | sarvatra puṣṭyarthaprayojanam.

yatrayatra ca saṅkīrṇamātmānaṃ manyate dvijaḥ. tatratatra tilairhomo nairṛtirna vidhīyate ||

na tatra nirṛtikarma kuryādityarthaḥ | puṣṭikarmaṇāmupadhānopasthānamityarthaḥ | salilaiḥ sarvakāmaḥ | ājyādi juhoti salilagaṇena | tantraṃ yathāsambhavaṃ yojyam | sarvaphalakāma ityarthaḥ | salilagaṇenopadhānaṃ vā kuryāt | upasthānaṃ vā kuryāt sarvakāmaḥ | puṣṭiśabdena dravyādilābho dravyādivṛddhiśca puṣṭiśabdenocyate | śarīrapuṣṭiśca dhanādipuṣṭiśca bhavati āyuḥpuṣṭiśca | atha salilagaṇa ucyate - 'āpo hi ṣṭhāḥ', 'śanno devīḥ', 'brahma jajñānam' 'anāptā ye', 'sahasradhāra eva' (5.6.1-3), 'asya vāmasya', 'yo rohito vṛṣabha' dvyarcaṃ, 'udasya ketavaḥ', 'mūrdhāham', 'viṣāsahim' iti salilagaṇaḥ | asya gaṇasya vā upadhānaṃ ājyādi vā karoti athavā upasthānam | putrapaśudhanadhānyaratnagṛhapadātiaśvahastigomahiṣī- avivastrajātadravyādihiraṇyabhojana-ārāmadevapūjādi-uccāṭanavaśīkaraṇastambhanajambhanādi sarvaṃ salilagaṇena sidhyati | upadhānopasthānaṃ karoti sarvaphalakāmaḥ putrapaśudhānyādisarvakāmaḥ | samāptāni pauṣṭikāni | tatra ślokaḥ -

pūrvaṃ nirṛtikarmāṇi sarvapāpāpanuttaye. pauṣṭikāni tataḥ paścāt tṛtīye saṃhitāvidhau ||

saptamī kaṇḍikā || KKp_24 ||

iti kauśikapaddhatau tṛtīyo'dhyāyaḥ samāptaḥ ||

atha caturtho'dhyāyaḥ [bhaiṣajyakarmāṇi]

atha bhaiṣajyāni || KauśS_4,1{25}.1 ||

liṅgyupatāpo bhaiṣajyam || KauśS_4,1{25}.2 ||

vacanādanyat || KauśS_4,1{25}.3 ||

iti | bheṣajaśāntirbhaiṣajyaśabdenocyate | tatra dvividhā vyādhayaḥ āhāranimittā anyajanmapāpanimittāśca | tatra āhāranimitteṣu carakabāhaḍasuśrutapraṇīteṣu auṣadheṣu vyādhyupaśamanaṃ bhavati | aśubhanimitteṣu atharvavedavihiteṣu śāntikeṣu vyādhyupaśamanaṃ bhavati | tathā cāgre vakṣyati-anūktānyapratiṣiddhāni bhapajyānām | aṃholiṅgābhiḥ | sarvāṇi kartavyāni | uktānyanuktāni ca kartavyāni | bandhanapāyanācamanādīni ca kāryāṇi ||

bhaiṣajyakarmaṇāṃ vidhiṃ vakṣyāmaḥ - [pūrvasyodapātreṇa sampātavatāṅkte || KauśS_4,1{25}.4 ||] ājyatantramabhyātānāntaṃ kṛtvā 'ye triṣaptāḥ' (1.1) iti sūktena udapātraṃ sampātya vyādhitasya śarīraṃ sammārṣṭi | abhyātānādyuttaratantram | sarvavyādhibhaiṣajyam ||

[valīrvimārṣṭi || KauśS_4,1{25}.5 ||] abhyātānāntaṃ kṛtvā 'ye triṣaptāḥ' iti sūktenodapātraṃ sampātya mukhavalīrvimārṣṭyaṅgavalīśca | tata uttaratantram | taruṇasya yadi valayastadā etatkarma | sarvavyādhibhaiṣajyaṃ samāptam ||

atha jvarātisārabhaiṣajyānyucyante - [vidmā śarasya (1.2) ado yad (2.3) iti muñjaśiro rajjvā badhnāti || KauśS_4,1{25}.6 ||] abhyātānāntaṃ kṛtvā 'vidmā śarasya' iti sūktena muñjapuṣpamaṇiṃ muñjarajjvā baddhvā sampātyābhimantrya badhnāti | tata uttaratantram | jvarabhaiṣajyaṃ atisāre ca atimūtre ca | ājyatantraṃ kṛtvā 'ado yadavadhāvati' iti sūktena muñjaśiro rajjvā baddhvā sampātyābhimantrya badhnāti | tata uttaratantram | atisāre atimūtre ca bhaiṣajyam ||

[ākṛtiloṣṭavalmīkau parilikhya pāyayati || KauśS_4,1{25}.7 ||] 'vidmā śarasya' iti prathamasūktena kṣetramṛttikāmabhimantrya pāyayati | atisāre atimūtre ca bhaiṣajyam | 'ado yad' iti sūktena ākṛtiloṣṭamabhimantrya pāyayati | atisāre atimūtre ca | 'vidmā śarasya' iti prathamena valmīkamṛttikāmabhimantrya pāyayati | atisāre atimūtre ca | 'ado yad' iti sūktena valmīkamṛttikāmabhimantrya pāyayati | atisāre atimūtre ca ||

[sarpiṣālimpati || KauśS_4,1{25}.8 ||] 'vidmā śarasya' iti prathamena ghṛtamantryāpānaṃ mrakṣati | atisāre bhaiṣajyam | 'ado yad' iti sūktena ghṛtamabhimantryāpānaṃ vā pralimpati | atisāre ca ||

[apidhamati || KauśS_4,1{25}.9 ||] 'vidmā śarasya' iti carmakhalvāmukhamabhimantrya vraṇamukhaṃ dhamati | atisāre bhaiṣajyam | 'ado yad' iti sūktena mukhena khalvā vābhimantryāpānaṃ śiśnaṃ vā nāḍīṃ vā vraṇamukhaṃ dhamati | samāptāni jvarātisāra atimūtra aṅganāḍīpravāhe ca bhaiṣajyāni ||

atiduḥkhamūtre duḥkhapurīṣakaraṇe śamanabhaiṣajyānyucyante - [vidmā śarasya (1.3) iti pramehaṇaṃ badhnāti || KauśS_4,1{25}.10 ||] abhyātānāntaṃ kṛtvā 'vidmā śarasya' iti dvitīyena harītakīṃ karpuraṃ vā sampātyābhimantrya badhnāti | tata uttaratantram | mūtranirodhe purīṣasya ca ||

[ākhukiripūtīkamathitajaratpramandasāvraskān pāyayati || KauśS_4,1{25}.11 ||] 'vidmā śarasya' iti dvitīyena mūṣakamṛttikāmabhimantrya pāyayati | 'vidmā śarasya' iti dvitīyena tallagnaṃ laṇḍikātṛṇamabhimantrya pāyayati | 'vidmā śarasya' iti dvitīyena dadhimathitaṃ pāyayati | mūtrapurīṣapratibandhe bhaiṣajyam | 'vidmā śarasya' iti dvitīyena jaradindukamabhimantrya piṣṭvā pāyayati | mūtrādinirodhe | 'vidmā śarasya' iti dvitīyena sūktena kāṣṭhatakṣaṇānyudake kṛtvābhimantrya pāyayati | mūtrapurīṣapratibandhe ||

[uttamābhyāmāsthāpayati || KauśS_4,1{25}.12 ||] 'viṣitaṃ te vastibilam' (1.3.8-9) iti dvābhyāmṛgbhyāṃ mūṣakamṛttikoparyupaveśyābhimantrayate mūtrapratibandhe | 'viṣitaṃ te vastibilam' iti dvābhyāmṛgbhyāṃ pūtīkatṛṇoparyupaveśyābhimantrayate | mūtrapratibandhe | 'viṣitaṃ te vastibilam' iti dvābhyāṃ dadhimathitoparyupaveśya tato'bhimantrayate | 'viṣitaṃ te vastibilam' iti dvābhyāṃ jaratpramandasyoparyupaveśyābhimantrayate mūtrapratibandhe.'viṣitaṃ te vastibilam' ityṛgbhyāṃ dārutakṣaśakalānāmuparyupaveśya vyādhitamabhimantrayate mūtrapratibandhe | 'mūtraṃ mucyatām' (1.3.8) iti liṅgāt ||

[yānamārohayati || KauśS_4,1{25}.13 ||] abhyātānāntaṃ kṛtvā 'vidmā śarasya' iti dvitīyena hastyādiyānaṃ sampātyābhimantrya tato vyādhitamārohayati | tato dhāvati vegena mūtramocanakāmaḥ ||

[iṣuṃ visṛjati || KauśS_4,1{25}.14 ||] 'vidmā śarasya' iti dvitīyena dhanuḥśaramabhimantrya tato vyādhitaṃ prati śaraṃ kṣipati śīghraḥ ||

[vastiṃ biṣyati || KauśS_4,1{25}.15 ||] 'vidmā śarasya' iti dvitīyena śiśnamabhimantrya carma niḥsphoṭati | śiśnaṃ carmaṇo niḥsārayatītyarthaḥ ||

[vartiṃ bibhetti || KauśS_4,1{25}.16 ||] 'vidmā śarasya' iti dvitīyena lohaśalākāmabhimantrya śiśnaṃ praveśayati | mūtrapravāhaṃ vidārayati ||

[ekaviṃśatiṃ yavān dohanyāmadbhirānīya drughnīṃ jaghane saṃstabhya phalato'vasiñcati || KauśS_4,1{25}.17 ||] 'vidmā śarasya' iti dvitīyena drughnīṃ jyādhanuṣaṃ jaghane śiśnadeśa ūrdhvaṃ kṛtvā godohanyāmudakaṃ kṛtvā yavānekaviṃśatiṃ prakṣipya tenodakena dhanuṣa upari phalaṃ siñcati | yathodakaṃ śiśne patati tathā kāryam ||

[ālabisolaṃ phāṇṭaṃ pāyayati || KauśS_4,1{25}.18 ||

udāvartine ca || KauśS_4,1{25}.19 ||] 'vidmā śarasya' iti dvitīyena yavagodhūmavallī padmamūlaṃ pāṭhikā etāni kvāthayitvābhimantrya vyādhitaṃ pāyayati | samāptāni mūtrapratibandhe duḥkhamūtrakaraṇe duḥkhapurīṣakaraṇa udāvartana udarapūrṇanirodhakaraṇe caitāni bhaiṣajyāni kāryāṇi | ārogyakāmaḥ ||

atha sarvarogabhaiṣajyānyucyante - [ambayo yanti (1.4) vāyoḥ pūtaḥ (6.51) iti ca śāntāḥ || KauśS_4,1{25}.20 ||] abhyātānāntaṃ kṛtvā 'ambayo yanti' iti sūktenājyaṃ juhoti | tata uttaratantram | 'ambayo yanti' sūktena pālāśaudumbarādyāḥ samidha ādadhāti | sarvavyādhibhaiṣajyam | tantravikalpaḥ hastahomatvāt | tantraṃ kṛtvā 'vāyoḥ pūtaḥ' iti sūktena tṛcenājyaṃ juhoti | uttaratantram | sarvabhaiṣajyaṃ samāptam ||

atha somabhakṣaṇe bhaiṣajyamucyate - [uttarasya sasomāḥ || KauśS_4,1{25}.21 ||] 'vāyoḥ pūtaḥ' iti tṛcena pālāśādyāḥ samidhaḥ somarasenāktā ādadhāti | somavamane somapāne somābhiṣave ca vyādhyutpanne bhaiṣajyaṃ samāptam ||

atha bhūtatantrakarmāṇyucyante | bhūtapiśācaśaṅkāyāṃ śāntirucyate - [cātanānāmapanodanena vyākhyātam || KauśS_4,1{25}.22 ||] abhyātānāntaṃ kṛtvā 'stuvānam', 'idaṃ haviḥ' iti sūktābhyāṃ kukusāñjuhoti | tata uttaratantram | piśācabhaiṣajyam | 'abhyādheyānāṃ dhūmaṃ niyacchati' (KauśS | 7.28) | piśācagṛhītaṃ puruṣaṃ dhūmaṃ pāyayati | gṛhe grāme vā pattane kṣetre vā devagṛhe vā yatra kvacit piśācaśaṅkāsti tatra homaṃ kṛtvā dhūmaṃ niyataṃ kuryādityarthaḥ | 'niḥsālām' iti sūktena kukusāñjuhoti | tantravikalpaḥ | dhūmabhakṣaṇaṃ kuryādityarthaḥ | 'arāyakṣayaṇam' iti tisṛbhiḥ kukusāñjuhoti | dhūmabhakṣaṇaṃ ca | 'śanno devī pṛśniparṇī' iti sūktena kukusāñjuhoti | dhūmapānaṃ ca | 'ā paśyati' iti sūktena kukusāñjuhoti | dhūmaniyamanam | 'tāntsatyaujāḥ', 'tvayā pūrvam' iti kukusāñjuhoti | vikalpena tantre dhūmaṃ karoti | 'purastādyuktaḥ' iti sūktena kukusāñjuhoti | piśācagṛhītasya dhūmapānaṃ kāryam | piśācadoṣānmucyate | 'rakṣohaṇam' ityanuvākena kukusāñjuhoti tantre | dhūmabhakṣakaraṇaṃ ca | piśācadoṣānmucyate. 'stuvānam', 'idaṃ haviḥ' iti sūktābhyāṃ tuṣāñjuhoti | tantre vā | dhūpanaṃ ca | 'niḥsālām' iti sūktena tuṣāñjuhoti | piśācoccāṭanakāmaḥ | 'arāyakṣayaṇam' iti tisṛbhiḥ tuṣāñjuhoti | 'śanno devī pṛśniparṇī' iti sūktena tuṣāñjuhoti. tantravikalpaḥ | dhūpanaṃ puruṣasya | piśācoccāṭanakāmaḥ | 'ā paśyati' sūktena tuṣāñjuhoti | 'tāntsatyaujāḥ', 'tvayā pūrvam' iti sūktābhyāṃ tuṣāñjuhoti | tantravikalpaḥ | sarvatra piśācoccāṭanakāmaḥ | 'purastādyuktaḥ' iti sūktena tuṣāñjuhoti | piśācoccāṭanakāmaḥ | 'rakṣohaṇam' ityanuvākena tuṣāñjuhoti | piśācoccāṭanakāmaḥ | 'stuvānam', 'idaṃ haviḥ' iti sūktābhyāṃ busaṃ juhoti | tantraṃ vā | dhūmena puruṣaṃ dhūpayati | yasmin sthāne piśācastasmin sthāne homaṃ karoti | yathā dhūmo bhavati tathā kuryāt sthāne ca | 'niḥsālām' iti sūktena busaṃ juhoti | 'arāyakṣayaṇam' iti tisṛbhiḥ busaṃ juhoti | 'śanno devī pṛśniparṇī' iti sūktena busaṃ juhoti | 'ā paśyati' iti sūktena busaṃ juhoti | 'tāntsatyaujāḥ', 'tvayā pūrvam' iti sūktābhyāṃ busaṃ juhoti | 'purastādyuktaḥ' iti busaṃ juhoti | 'rakṣohaṇam' ityanuvākena busaṃ juhoti | 'abhyādheyānāṃ dhūmaṃ niyacchati' (KauśS 7.28) sarvatra | 'stuvānam', 'idaṃ haviḥ' iti sūktābhyāṃ kāṣṭhaśakalāni juhoti | tantravikalpaḥ | sarvatra piśācoccāṭanaṃ sarvatra dhūpanaṃ ca | 'niḥsālām' iti sūktenāvatakṣaṇāni juhoti | 'arāyakṣayaṇam' iti tisṛbhiḥ śakalāni juhoti | 'śanno devī pṛśniparṇī' iti śakalāni juhoti | 'ā paśyati' iti sūktena śakalāni juhoti | 'tāntsatyaujāḥ', 'tvayā pūrvam' iti sūktābhyāṃ śakalāni juhoti | 'purastādyuktaḥ' iti śakalāni juhoti | 'rakṣohaṇam' ityanuvākena kāṣṭhaśakalāni juhoti | sarvatra tantravikalpaḥ hastahomatvāt | dhūmaṃ ca karoti sarvatra | puruṣasya sthāne nagare grāme gṛhe vā yatra śaṅkā vidyate tatra dhūmakaraṇaṃ homena. 'stuvānam', 'idaṃ haviḥ' iti sūktābhyāṃ piśācagṛhītaṃ puruṣamanvāha | 'niḥsālām' iti sūktena puruṣamanvāha | 'arāyakṣayaṇam' iti tisṛbhiḥ puruṣamanvāha | 'śanno devī' iti sūktena piśācagṛhītamākrośayet | 'ā paśyati' iti sūktena piśācagṛhītaṃ puruṣamākrośayet | 'tāntsatyaujāḥ' 'tvayā pūrvaṃ' sūktābhyāṃ piśācamanvāha | 'purastādyuktaḥ' iti sūktaṃ japitvānvāha | 'rakṣohaṇam' ityanuvākena piśācagṛhītaṃ puruṣamanvāha | yadi grāme nagare vā rathyāyāṃ vā kṣetre vā tadā japaṃ kṛtvā piśācanāmagrahaṇaṃ kuryāditi | sarvatra karmaṇāṃ vikalpaḥ ||

[trapusamusalakhadiratārṣṭāghānāmādadhāti || KauśS_4,1{25}.23 ||] 'stuvānam', 'idaṃ haviḥ' iti sūktābhyāṃ karkaṭikāsamidha ādadhāti | tantravikalpaḥ | 'niḥsālām' iti sūktena karkaṭikāsamidha ādadhāti | tantraṃ vā | piśācagṛhītaṃ vā dhūpayati | 'arāyakṣayaṇam' iti tisṛbhiḥ trapusasamidha ādadhāti | piśācoccāṭanakāmaḥ | 'śanno devī' iti sūktena trapusasamidha ādadhāti | piśācarakṣākāmaḥ | 'ā paśyati' iti sūktena karkaṭikāsamidha ādadhāti | 'tāntsatyaujāḥ' 'tvayā pūrvam' iti sūktābhyāṃ trapusasamidha ādadhāti | sarvatra sūktādigrahaṇe sūktaṃ pratīyāt | ṛgādigrahaṇe ṛcaṃ pratīyāt | sūktamadhye ṛcaṃ pratīyāt | 'purastādyuktaḥ' iti trapusasamidha ādadhāti | 'rakṣohaṇam' ityanuvākena karkaṭikāsamidha ādadhāti | tantravikalpaḥ | piśācoccāṭanakāmaḥ | 'stuvānam', 'idaṃ haviḥ' iti sūktābhyāṃ musalasamidha ādadhāti | piśācabhaiṣajyam | 'niḥsālām' iti sūktena lokaprasiddhamusalakāṣṭhānyādadhāti | 'arāyakṣayaṇam' iti tisṛbhiḥ musalakāṣṭhānyādadhāti | tantraṃ vā | 'śanno devī' iti musalakāṣṭhānyādadhāti | sarvatra piśācabhaiṣajyam | 'ā paśyati' iti sūktena musalakāṣṭhasamidha ādadhāti | tantravikalpaḥ | 'tāntsatyaujāḥ', 'tvayā pūrvam' iti sūktābhyāṃ musalakāṣṭhaśakalāni juhoti | tantraṃ vā | piśācoccāṭanam | 'purastādyuktaḥ' iti sūktena musalasamidha ādadhāti | sarvatra ṛgante homaḥ | sarvatra ṛgante svāhākāraḥ | anutantre sarvatra dhūmaniyamanam | 'rakṣohaṇam' ityanuvākena musalasamidha ādadhāti | jātiniyamo nāsti | hastahome sarvatra tantravikalpaḥ | 'stuvānam', 'idaṃ haviḥ' iti sūktābhyāṃ khadirasamidha ādadhāti | 'niḥsālām' iti sūktena khadirasamidha ādadhāti | 'arāyakṣayaṇam' iti tisṛbhiḥ khadirasamidha ādadhāti | 'śanno devī' iti khadirasamidha ādadhāti | 'ā paśyati' iti sūktena khadirasamidha ādadhāti | 'tāntsatyaujāḥ', 'tvayā pūrvam' iti sūktābhyāṃ khadirasamidha ādadhāti | tantravikalpaḥ. 'purastādyuktaḥ' iti khadirasamidha ādadhāti | 'rakṣohaṇam' ityanuvākena khadirasamidha ādadhāti | piśācoccāṭanakāmaḥ | sarvatra tantravikalpaḥ | sarvatra karmaṇāṃ vikalpaḥ | ekaṃ kuryāt dve vā bahūni vā. 'stuvānam', 'idaṃ haviḥ' iti sūktābhyāṃ sarṣapasamidha ādadhāti | 'niḥsālām' iti sūktena sarṣapasamidha ādadhāti | 'arāyakṣayaṇam' iti tisṛbhiḥ sarṣapasamidha ādadhāti | 'śanno devīḥ' iti sūktena tārṣṭāghīḥ samidha ādadhāti | 'ā paśyati' iti sūktena tārṣṭāghīḥ samidha ādadhāti | 'tāntsatyaujāḥ' 'tvayā pūrvam' iti sūktābhyāṃ sarṣapasamidha ādadhāti | 'purastādyuktaḥ' iti sarṣapasamidha ādadhāti | 'rakṣohaṇam' ityanuvākena sarṣapasamidha ādadhāti | tantravikalpaḥ | musalakhadirasamidbhyāṃ dvijasyoccāṭanaṃ bhavati | anyābhyāṃ śūdrādīnāmuccāṭanaṃ bhavati ||

[ayugmānkhādirāñchaṅkūn akṣyau ni vidhya (5.29.4) iti paścādagneḥ samambhūmi nihanti || KauśS_4,1{25}.24 ||] 'stuvānam', 'idaṃ haviḥ' iti sūktābhyāṃ khadiraśaṅkūn sapta nava vābhimantrya paścādagnernikhanati | bhūmiṃ | samām | 'akṣyau ni vidhya' iti ṛcā | nikhananamantraḥ | piśācopadrave | 'niḥsālam' iti sūktena sapta khadiraśaṅkūnabhimantrya paścādagnernikhanati 'akṣyau ni vidhya' ityṛcā | piśācabhaye | 'arāyakṣayaṇam' iti tisṛbhiḥ sapta khadirakīlakānabhimantrya 'akṣyau nividhya' ityṛcā paścādagnernikhanati | piśācarakṣārtham | 'śanno devīḥ' iti sūktena ayugmān khādirāñchaṅkūnabhimantrya 'akṣyau ni vidhya' ityṛcā paścādagnernikhanati | 'ā paśyati' iti sūktena sapta kīlakānabhimantrya paścādagneḥ 'akṣyau ni vidhya' ityṛcā nikhanati | sarvatra bhūmiṃ samāṃ karoti | 'tāntsatyaujāḥ', 'tvayā pūrvam' iti sūktābhyāṃ sapta kīlakānabhimantrya 'akṣyau ni vidhya' ityṛcā nikhanati agneḥ paścāt | piśācabhaye | 'rakṣohaṇam' ityanuvākena khādiramayān sapta kīlakānabhimantrya paścādagnernikhanati 'akṣyau ni vidhya' iti ṛcā | piśācabhaye ||

[evamāyasalohān || KauśS_4,1{25}.25 ||] 'stuvānam', 'idaṃ haviḥ' iti sūktābhyāṃ lohakīlakān pañca sapta vābhimantrya paścādagnernikhanati 'akṣyau ni vidhya' ityṛcā | sarvatra kīlakānāṃ nikhananam | 'niḥsālām' iti sūktena lohakīlakānabhimantrya paścādagnernikhanati 'akṣyau ni vidhya' iti | 'arāyakṣayaṇam' iti tisṛbhiḥ lohakīlakānabhimantrya nikhanati | 'śanno devīḥ' iti sūktena lohamayakīlakānabhimantrya nikhanati | paścādagneḥ sarvatra nikhananam | 'ā paśyati' iti sūktena lohamayakīlakānabhimantrya paścādagnernikhanati | sarvatra 'akṣyau ni vidhya' iti | 'tāntsatyaujāḥ', 'tvayā pūrvam' iti sūktābhyāṃ pañca sapta vā lohamayakīlakānabhimantrya nikhanati 'akṣyau ni vidhya' iti | 'purastādyuktaḥ' iti sūktena lohamayakīlakānabhimantrya paścādagnernikhanati 'akṣyau ni vidhya' ityṛcā | 'rakṣohaṇam' ityanuvākena lohamayakīlakān pañca sapta vābhimantrya paścādagnernikhanati 'akṣyau ni vidhya' ityṛcā | sarvatra nikhananam | 'stuvānam', 'idaṃ haviḥ' iti sūktābhyāṃ tāmramayakīlakānabhimantrya paścādagnernikhanati 'akṣyau ni vidhya' iti | sarvatra piśācāya | 'niḥsālām' iti sūktena tāmramayān kīlakānabhimantrya paścādagnernikhanati | 'arāyakṣayaṇam' iti tisṛbhistāmramayān kīlakānabhimantrya paścādagnernikhanati | 'śanno devī pṛśniparṇī' iti sūktena tāmramayān kīlakānabhimantrya nikhanati | 'ā paśyati' iti tāmramayān kīlakānabhimantrya paścādagnernikhanati | 'tāntsatyaujāḥ' iti sūktena tāmrakīlakānabhimantrya 'akṣyau ni vidhya' iti paścādagnernikhanati | 'tvayā pūrvam' iti sūktena tāmramayakīlakānabhimantrya 'akṣyau ni vidhya' iti nikhanati | 'purastādyuktaḥ' iti tāmramayakīlakānabhimantrya nikhanati | sarvatra piśācabhaye | 'rakṣohaṇam' ityanuvākena tāmramayakīlakānabhimantrya paścādagnernikhanati | 'akṣyau ni vidhya' iti sarvatra nikhananam | sarvatra paścādagnernikhanati | sarvatra piśācabhaye bhaiṣajyāni ||

[taptaśarkarābhiḥ śayanaṃ rāśipalyāṇi parikirati || KauśS_4,1{25}.26 ||] 'stuvānam', 'idaṃ haviḥ' iti sūktābhyāṃ taptaśarkarā abhimantrya śayanaṃ vāntarāṇi vā gṛhaṃ vā grāmaṃ vā eṣu sthāneṣu parikiret rakṣobhaye | 'niḥsālām' iti sūktena taptaśarkarā abhimantrya gṛhādiṣu parikirati piśācabhaye | 'arāyakṣayaṇam' iti tisṛbhiḥ taptaśarkarā abhimantrya śayanarāśipalyāni parikirati | yatra piśācabhayaṃ tatra parikirati | 'śanno devī' iti sūktena taptaśarkarā abhimantrya śayanarāśipalyāni parikirati | 'ā paśyati' iti taptaśarkarā parikirati | 'tāntsatyaujāḥ', 'tvayā pūrvam' iti sūktābhyāṃ taptaśarkarā abhimantrya śayanarāśipalyāni parikirati piśācabhaye | 'purastādyukto vaha' iti sūktena taptaśarkarā abhimantrya śayanarāśipalyāni parikirati piśācabhaye | 'rakṣohaṇam' ityanuvākena taptaśarkarā abhimantrya śayanarāśipalyāni parikirati piśācabhaye ||

[amāvāsyāyāṃ sakṛdgṛhītān yavānanapahatānapratīhārapiṣṭānābhicārikaṃ paristīrya tārṣṭāghedhma āvapati || KauśS_4,1{25}.27 ||

ya āgacchet taṃ brūyāt śaṇaśulbena jihvāṃ nirmṛjānaḥ śālāyāḥ praskanda iti || KauśS_4,1{25}.28 ||

tathā kurvannanādye hanuvāne || KauśS_4,1{25}.29 ||] amāvāsyāyāmabhyātānāntaṃ kṛtvā śaramayaṃ barhiḥ stṛṇāti | sarṣapedhmānāmupasamādhānam | 'stuvānam', 'idaṃ haviḥ' iti sūktābhyāṃ sakṛdgṛhītayavasaktūñjuhoti pratyṛcam | abhyātānādyuttaratantram | etasmin tantre yavarāśimadhyānmuṣṭimekāṃ gṛhātvolūkhalena khaṇḍyata apradakṣiṇaṃ piṣyate | tato vyādhitaṃ sampātya śaṇasūtreṇa jihvāmārjanaṃ karoti tato grahaṇamuktaḥ | yadi na karoti śaṇena jihvāmārjanaṃ tadā na gato graha iti vijānīyāt | amāvāsyāyāmājyatantraṃ śarastṛtaṃ sarṣapedhmamupasamāhitamabhyātānāntaṃ kṛtvā 'niḥsālām' iti sūktena sakṛdgṛhītān yavānanapahatānapratīhāraṃ piṣṭān saktūñjuhoti | mucyate | tata uttaratantram | yadi śaṇasūtreṇa jihvāmārjanaṃ karoti tadā gato grahaḥ | amāvāsyāyāṃ śaramayaṃ barhiḥstṛtaṃ sarṣapedhmaviśiṣṭaṃ tantraṃ kṛtvā 'arāyakṣayaṇam' iti tisṛbhiḥ sakṛdgṛhītān yavānanapahatānapratīhāraṃ piṣṭān saktūñjuhoti | tata uttaratantram | yadi śaṇasūtreṇa jihvāmārjanaṃ karoti tato gato grahaḥ | amāvāsyāyāṃ śaramayaṃ barhiḥstṛtaṃ sarṣapedhmaviśiṣṭaṃ tantraṃ kṛtvā 'arāyakṣayaṇam' iti tisṛbhiḥ yavānapahatānapratīhāraṃ piṣṭān saktūñjuhoti | tata uttaratantram | yadi śaṇasūtreṇa jihvāmārjanaṃ karoti tato gato grahaḥ | amāvāsyāyāṃ prātarabhyātānāntaṃ kṛtvā śaramayaṃ barhiḥstṛtaṃ sarṣapedhmaviśiṣṭaṃ 'śanno devī pṛśniparṇī' iti sūktena yavānanapahatānapratīhāraṃ piṣṭān saktūñjuhoti | tata uttaratantram | śaṇena jihvāmārjanam | amāvāsyāyāṃ prātaḥ śaramayaṃ barhiḥstṛtaṃ sarṣapedhmaviśiṣṭaṃ tantraṃ kṛtvā 'ā paśyati' iti sūktena yavānanapahatānapratīhāraṃ piṣṭān saktūñjuhoti | tata uttaratantram | śaṇena jihvāmārjanam.amāvāsyāyāṃ śaramayaṃ barhiḥstṛtaṃ sarṣapedhmaviśiṣṭaṃ tantraṃ kṛtvā 'tāntsatyaujāḥ', 'tvayā pūrvam' iti sūktābhyāṃ sakṛdgṛhītān yavānanapahatānapratīhāraṃ piṣṭān saktūñjuhotiṭata uttaratantram | śaṇena jihvāmārjanam | amāvāsyāyāṃ prātaḥ śaramayaṃ barhiḥstṛtaṃ sarṣapedhmaviśiṣṭamabhyātānāntaṃ kṛtvā 'purastādyuktaḥ' iti sūktena sakṛdgṛhītān yavānanapahatānapratīhāraṃ piṣṭān saktūñjuhoti | tata uttaratantram | śaṇena jihvāmārjanam | amāvāsyāyāṃ prātaḥ śaramayaṃ barhiḥstṛtaṃ sarṣapedhmaviśiṣṭamabhyātānāntaṃ kṛtvā 'rakṣohaṇam' ityanuvākena sakṛdgṛhītān yavānanapahatānapratīhāraṃ piṣṭān saktūñjuhoti | tata uttaratantram | śaṇasūtreṇa jihvāmārjanaṃ karoti | yadi na karoti tadā na gato grahaḥ | asādhyo grahaḥ | asādhyo graha ityarthaḥ ||

atha grahābhicāra ucyate | idaṃ karma avaśyasya grahasya vaśīkaraṇamucyate | ayamabhicāro'vaśyagrahasya vaśīkaraṇārthaḥ - [vīriṇatūlamiśramiṅgiḍaṃ prapuṭe juhoti || KauśS_4,1{25}.30 ||] ājyatantramabhyātānāntaṃ kṛtvā 'stuvānam', 'idaṃ haviḥ' iti sūktābhyāṃ vīriṇatūlamiśramiṅgiḍaṃ pūrṇapuṭena juhoti | tata uttaratantram | 'niḥsālām' iti sūktena vīriṇapuṣpamiśritamiṅgiḍamājyaṃ juhoti pālāśapuṭenājyatantre | uttaratantram | tantraṃ kṛtvā 'arāyakṣayaṇam' iti tisṛbhiḥ vīriṇatūlamiśritamiṅgiḍaṃ palāśapuṭena juhoti | uttaratantram | tantraṃ kṛtvā 'śanno devī pṛśniparṇī' iti sūktena vīriṇatūlamiśritamiṅgiḍaṃ prapuṭena juhoti | uttaratantram | grahasyābhicāro'yam | tantraṃ kṛtvā 'ā paśyati' iti sūktena vīriṇatūlamiśritamiṅgiḍaṃ prapuṭena juhoti | uttaratantram | ājyatantraṃ kṛtvā 'tāntsatyaujāḥ', 'tvayā pūrvam' iti sūktābhyāṃ vīriṇatūlamiśramiṅgiḍaṃ prapuṭena juhoti | uttaratantram | piśācasyābhicārakarma | tantraṃ kṛtvā 'purastādyuktaḥ' iti sūktena vīriṇatūlamiśritamiṅgiḍaṃ parṇapuṭena juhoti | uttaratantram | 'rakṣohaṇam' ityanuvākena vīriṇatūlamiśritamiṅgiḍaṃ prapuṭena juhotyājyatantre | grahābhicāraḥ samāptaḥ ||

athāsmin gṛhe piśāco'sti vā na veti saṃśaye idaṃ karma ucyate - [idhmābarhiḥ śālāyāmāsajati || KauśS_4,1{25}.31 ||

aparedyurvikṛte piśācato rugiti || KauśS_4,1{25}.32 ||

ukto homaḥ || KauśS_4,1{25}.33 ||] 'stuvānam', 'idaṃ haviḥ' iti sūktābhyāṃ sarṣapedhmaṃ śaramayaṃ barhirabhimantrya śālāyā upari nidadhāti | śālāyā upari karoti | tataḥ prabhāte nirīkṣaṇam | vikṛte piśācaśaṅkā | tadā ukto homaḥ | vīriṇatūlamityādi | 'niḥsālām' iti sūktena tārṣṭāghedhmaṃ śaramayaṃ barhiścābhimantrya śālāyā upari nidadhāti | yadi tadvikṛtaṃ tadā tadgṛhaṃ piśācagṛhītam | tadā ukto homaḥ | vīriṇatūlamiśritamiṅgiḍaṃ prapuṭena juhoti | tantre | 'arāyakṣayaṇam' iti tisṛbhiridhmābarhirabhimantrya śālāyā upari nidadhāti | dvitīye'hani nirīkṣayet | barhiṣi vikṛte piśācabhayam | tatra vīriṇatūlamiśritamiṅgiḍaṃ prapuṭena juhoti | 'śanno devī' itīdhmābarhirabhimantrya śālāyāmāsajati | aparedyurvikṛte piśācato rugiti | tato vīriṇatūlamiśritamiṅgiḍaṃ prapuṭena juhoti | tantre | 'ā paśyati' iti sūktenedhmābarhiḥ śālāyāmāsajati | aparedyurvikṛte piśācato rugiti | tata idhmābarhiḥ śālāyā gṛhītvā tena tantramabhyātānāntaṃ kṛtvā vīriṇatūlamiśramiṅgiḍaṃ prapuṭena juhoti | 'tāntsatyaujāḥ', 'tvayā pūrvam' iti sūktābhyāṃ idhmābarhirabhimantrya śālāyāmāsajati | aparedyurvikṛte piśācato rugiti | vīriṇatūlamiśramiṅgiḍaṃ prapuṭena juhoti tenaiva sūktena | 'purastādyuktaḥ' iti sūktenedhmābarhirabhimantrya śālāyāmāsajati | aparedyurvikṛte piśācato rugiti | tatra vīriṇatūlamiśramiṅgiḍaṃ prapuṭena juhoti | 'rakṣohaṇam' ityanuvākenedhmābarhiḥ śālāyāmāsajati | aparedyurvikṛte piśācato rugiti | tantraṃ kṛtvā tenānuvākena vīriṇatūlamiśramiṅgiḍaṃ prapuṭena juhoti | piśācagrahābhicāraḥ ||

[vaiśravaṇāyāñjaliṃ kṛtvā japannācāmayatyabhyukṣati || KauśS_4,1{25}.34 ||] vaiśravaṇāya namaskāraṃ kṛtvā 'stuvānam', 'idaṃ haviḥ' iti sūktābhyāmudakamabhimantrya tamācāmayati samprokṣati ca | vaiśravaṇāya namaskāraṃ kṛtvā 'niḥsālām' iti sūktenodakamabhimantryācāmayati samprokṣati ca vyādhitam | piśācagraharakṣākāmaḥ | vaiśravaṇāya namaskāraṃ kṛtvā 'arāyakṣayaṇam' iti tisṛbhirudakamabhimantryācāmayati samprokṣati ca piśācagṛhītaṃ puruṣam | vaiśravaṇāya namaskāraṃ kṛtvā 'śanno devī' iti sūktenodakamabhimantryācāmayati samprokṣati ca | piśācarakṣārtham | vaiśravaṇāya namaskāraṃ kṛtvā 'ā paśyati' iti sūktenodakamabhimantryācāmayati samprokṣati ca vyādhitaṃ mānuṣam | vaiśravaṇāya namaskāraṃ kṛtvā 'tāntsatyaujāḥ', 'tvayā pūrvam' iti sūktābhyāmudakamabhimantrya vyādhitamācāmayati samprokṣati ca | piśācabhaye | vaiśravaṇāyāñjaliṃ kṛtvā 'purastādyuktaḥ' iti sūktenodakamabhimantrya vyādhitamācāmayati samprokṣati ca | piśācabhaye rakṣākāmaḥ | vaiśravaṇāyāñjaliṃ kṛtvā 'rakṣohaṇam' ityanuvākenodakamabhimantryācāmayati samprokṣati ca vyādhitam | piśācabhaye rakṣākāmaḥ | sarvatra karmaṇāṃ vikalpaḥ | piśācagṛhītaṃ manuṣyamanvārabdhe sarvatra homaḥ kāryaḥ | bhaiṣajyakarma ca | gṛhe prayogaḥ ||

rātrikarmāṇyucyante - [niśyulmuke saṅkarṣati || KauśS_4,1{25}.35 ||

svastyādyaṃ kurute || KauśS_4,1{25}.36 ||] rātrau 'stuvānam', 'idaṃ haviḥ' iti sūktābhyāṃ ulmuke dve abhimantrya parasparaṃ ghṛṣyati | tataḥ prabhāte 'svastidāḥ' (1.21) iti sūktena dakṣiṇena prakrāmati padāni dadāti | piśācabhaye | rātrau 'niḥsālām' iti sūktena ulmuke abhimantrya parasparaṃ ghṛṣyati | tataḥ prabhāte 'svastidāḥ' iti sūktena dakṣiṇena prakrāmati | piśācabhaye | rātrau 'arāyakṣayaṇam' ityulmuke abhimantrya parasparaṃ ghṛṣyati | tataḥ prabhāte 'svastidāḥ' iti sūktena padāni prakrāmati | rātrau 'śanno devī' ityulmuke abhimantrya parasparaṃ ghṛṣyati | tataḥ prabhāte 'svastidāḥ' iti padāni dadāti | rātrau 'ā paśyati' ityulmukadvayaṃ parasparaṃ sarvatrābhimantraṇānte saṅghṛṣyati | tataḥ prabhāte 'svastidāḥ' iti sūktaṃ japitvā padāni prakrāmati | rātrau 'tāntsatyaujāḥ' 'tvayā pūrvam' iti sūktābhyāmulmuke abhimantrya saṅghṛṣyati | tataḥ prabhāte 'svastidāḥ' iti sūktena padāni dadāti | piśācarakṣārtham | rātrau 'purastādyuktaḥ' iti ulmuke abhimantrya saṅghṛṣyati | tataḥ prabhāte 'svastidāḥ' iti sūktaṃ japitvā padāni prakrāmati | sarvabhūtagrahavināśanaḥ | gatena gaṇavikalpena homaḥ | brahmarākṣasasyāpi śāntiḥ | rātrauḥ 'rakṣohaṇam' ityanuvākenolmuke abhimantrya parasparaṃ saṅghṛṣyati | tataḥ prabhāte 'svastidāḥ' iti sūktaṃ japitvā padāni prakrāmati | samāptāni rātrikarmāṇi | piśācarākṣasabhūtāpsaraḥpretayakṣagandharvā grahāśca | ye'nye'pi kṣudrabrāhmaṇajātikāḥ kṣatriyavaiśyaśūdrādayo grahāḥ sarve ebhiḥ karmabhistuṣyanti | rākṣasagrahaprakaraṇaṃ bhūtatantraṃ samāptam ||

atha jalodarabhaiṣajyamucyate - [ayaṃ devānām (1.10) ityekaviṃśatyā darbhapiñjūlībhirvalīkaiḥ sārdhamadhiśiro'vasiñcati || KauśS_4,1{25}.37 ||] 'ayaṃ devānām' iti sūktena ghaṭe darbhapiñjulīḥ prakṣipyekaviṃśatigṛhatṛṇāni ca prakṣipya taṃ ghaṭamabhimantrya tato vyādhitaṃ siñcati | tato mārjanaṃ ca | darbhatrayamekatra baddhaṃ piñjūlītyucyate | samāptaṃ jalodarabhaiṣajyam | abhyāsena karmasiddhiḥ | dinedine kuryāt jalodaranāśanārtham || bhaiṣajye prathamā kaṇḍikā samāptā || KKp_25 ||

atha vātapittaśleṣmaṇi bhaiṣajyānyucyante - [jarāyujaḥ (1.12) iti medo madhu sarpistailaṃ pāyayati || KauśS_4,2{26}.1 ||] 'jarāyujaḥ' iti sūktena māṃsabhedo'bhimantrya pāyayati vātavikāre | 'jarāyujaḥ' iti sūktena madhvabhimantrya pāyayati śleṣmavikāre | 'jarāyujaḥ' iti sūktena ghṛtamabhimantrya pāyayati vātapittasahavikāre | 'jarāyujaḥ' iti sūktena tailamabhimantrya pāyayati vātaśleṣmavikāre | samāptaṃ vātapittaśleṣmabhaiṣajyam ||

atikāse śīrṣaktau śirovedanāyāṃ ca karmāṇyucyante - [mauñjapraśnena śirasyapihitaḥ savyena titauni pūlyāni dhārayamāṇo dakṣiṇenāvakiran vrajati || KauśS_4,2{26}.2 ||] vyādhitaśiro mauñjaveṣṭitaṃ kṛtvā vāmena hastena pavanaṃ lājasahitaṃ gṛhītvā | dakṣiṇena hastena tān lājān pragṛhya 'jarāyujaḥ' iti sūktena lājān prakiran vrajati vyādhideśaṃ yāvat | tatraiva muñjapraśnalājāpavanānāṃ prakṣepaḥ ||

[savyena titaupraśnau dakṣiṇena jyāṃ drughnīm || KauśS_4,2{26}.3 ||

preṣakṛdagrataḥ || KauśS_4,2{26}.4 ||] vāmena hastena pavanaṃ mauñjendukaṃ ca gṛhītvā dakṣiṇena hastena jyāṃ drughnīṃ gṛhītvā vyādhitamagre kṛtvā ||

[yatrainaṃ vyādhirgṛhṇāti tatra titaupraśnau nidadhāti || KauśS_4,2{26}.5 ||] yatra vyādhirutpannastatra sthāne gatvā 'jarāyujaḥ' iti sūktaṃ japitvā mauñjapraśnaṃ pavanaṃ ca prakṣipati vyādhitaḥ ||

[jyāṃ ca || KauśS_4,2{26}.6 ||

āvrajanam || KauśS_4,2{26}.7 ||] tatra sthāne tūṣṇīṃ jyāṃ prakṣipati ||

[ghṛtaṃ nastaḥ || KauśS_4,2{26}.8 ||] vātajvare kaṭibhaṅge śirīroge ca vātagulme vātavikāre ca sarvaroge dhanurvāte'ṅgakampane vāte śarīrabhaṅge sarvavātavikāre bhaiṣajyam | 'jarāyujaḥ' iti sūktena ghṛtamabhimantrya nāsikānastaṃ dadāti | śiroroge vātabhaṅge ||

[pañcaparvaṇā lalāṭaṃ saṃstabhya japati || KauśS_4,2{26}.9 ||] 'jarāyujaḥ' iti sūktena pañcaparvaveṇudaṇḍaṃ lalāṭe saṃstabhya japati | śiroroge kaṭibhaṅge vā vātagulme vā vātavikāre ca | liṅgyupatāpaḥ samāptaḥ ||

atha lohite vahati śarīramadhye bahiśca śastraghāte pāṣāṇalakuṭeṣṭakādyabhighāte karmāṇyucyante - [amūryāḥ (1.17) iti pañcaparvaṇā pāṃsusikatābhiḥ parikirati || KauśS_4,2{26}.10 ||] pañcaparvaveṇudaṇḍaṃ rudhiravahanasthāne dattvā 'amūryāḥ' iti sūktaṃ japati | rudhirapravāhe bhaiṣajyam | 'amūryāḥ' iti sūktena rathyāyāḥ pāṃsūn gṛhītvābhimantrya rudhiravraṇe vikirati | 'amūryāḥ' iti sūktena sikatā abhimantrya vyādhideśe kirati ||

[armakapālikāṃ badhnāti || KauśS_4,2{26}.11 ||] abhyātānāntaṃ kṛtvā 'amūryāḥ' iti sūktenārmakapālikāṃ sampātyābhimantrya badhnāti | abhyātānādyuttaratantram ||

[pāyayati || KauśS_4,2{26}.12 ||] 'amūryāḥ' iti sūktenārmakapālikāmabhimantrya pāyayati | armakapālikā śuṣkapaṅkamṛttikā | strīrajaso'tipravartane bhaiṣajyaṃ rudhirapravāhe ca ||

[caturbhirdūrvāgrairdadhipalalaṃ pāyayati || KauśS_4,2{26}.13 ||] 'amūryāḥ' iti sūktena catvāri dūrvāgrāṇi piṣṭvā taiḥ saha dadhipalalamāṃsādyāloḍya tato'bhimantrya pāyayati | rudhirapravāhe śarīramadhye śastrādyabhighāte bahiśca śoṇitavahane gudavahane mukhavahane nāsikārudhiravahane śiro'ṅgulyādirudhirapravāhe ca | rudhirapravahane bhaiṣajyāni samāptāni.

atha hṛdroge kāmale ca bhaiṣajyānyucyante - [anu sūryam (1.22) iti mantroktasya lomamiśramācamayati || KauśS_4,2{26}.14 ||] 'anu sūryam' iti raktavṛṣabharomamiśramudakamabhimantrya pāyayati | kāmale hṛdroge ca bhaiṣajyam ||

[pṛṣṭhe cānīya || KauśS_4,2{26}.15 ||] 'anu sūryam' iti sūktena raktavṛṣabhapṛṣṭha udakamānīya tato'bhimantryācāmayati ||

[śaṅkudhānaṃ carmaṇyāsīnāya dugdhe sampātavantaṃ badhnāti || KauśS_4,2{26}.16 ||] abhyātānāntaṃ kṛtvā 'anu sūryam' iti sūktena go raktacarmachidramaṇiṃ godugdhe dattvā taṃ sampātyābhimantrya badhnāti ||

[pāyayati || KauśS_4,2{26}.17 ||] dugdhaṃ ca pāyayati | abhyātānādyuttaratantram | kāmale hṛdroge ca liṅgyupatāpaḥ ||

[haridraudanabhuktamucchiṣṭānucchiṣṭenā prapadāt pralipya mantroktānadhastalpe haritasūtreṇa savyajaṅghāsu baddhvā'vasnāpayati || KauśS_4,2{26}.18 ||] haridraudanaṃ vyādhitasya bhojanaṃ dattvā tasyocchiṣṭaṃ cānucchiṣṭaṃ caikatra kṛtvā tena codvartanaṃ kṛtvā śiraḥprabhṛtyārabhya yāvatpādau | tato vyādhitaṃ ca khaṭvāyāmupaveśya khaṭvāyā adhastāt | śukaḥ kāṣṭhaśuko gopītilakā caite trayaḥ pakṣiṇaḥ | savyajaṅghāyāṃ haritasūtreṇa baddhvā khaṭvāyā adhastād badhnāti | tato 'anu sūryam' iti sūktenodakamabhimantrya vyādhitaṃ snāpayati | kāmale hṛdroge ca ||

[prapādayati || KauśS_4,2{26}.19 ||] 'anu sūryam' iti sūktena manthamabhimantrya prapādya prayacchati | sarvatra gṛhadvāre'gre vyādhitaṃ kṛtvā tamagre praveśya svayaṃ praviśya tato bhaktamabhimantrya tato vyādhitāya prayacchati | sarvatra yatra yatra 'prayacchati' śabdastatra tatraivaṃ boddhavyam ||

[vadata upasthāpayati || KauśS_4,2{26}.20 ||] 'anu sūryam' iti sūktena śukaṃ vadantamabhimantrayet | 'anu sūryam' iti sūktena kāṣṭhaśukaṃ vadantamabhimantrayet | 'anu sūryam' iti sūktena gopītilakāṃ pakṣiṇīṃ yatra kutracid dṛṣṭvā vadantīṃ tatrābhimantrayed vyādhitaḥ | kāmale ca vyādhau ||

[kroḍalomāni jatunā sandihya jātarūpeṇāpidhāpya || KauśS_4,2{26}.21 ||] abhyātānāntaṃ kṛtvā 'anu sūryam' iti sūktena vṛṣabhahṛdayalomabhirlākṣāraktaiḥ suvarṇaveṣṭitaṃ maṇiṃ kṛtvā sampātyābhimantrya vyādhitāya badhnāti | abhyātānādyuttaratantram | sarvatra yatra bahūni karmāṇi vihitāni tatraikaṃ kuryād dve vā kuryāt sarvāṇi vā kuryāt | sarvatra karmaṇāṃ vikalpaḥ | apasmāravismayahṛdrogakāmalakarohiṇakāni bhaiṣajyāni samāptāni ||

atha śvetakuṣṭhabhaiṣajyānyucyante - [naktañjātā (1.23) suparṇo jātaḥ (1.24) iti mantroktaṃ śakṛdā lohitaṃ praghṛṣyālimpati || KauśS_4,2{26}.22 ||] śvetakuṣṭhaṃ gomayena praghṛṣya yāvallohitaṃ dṛṣṭvā 'naktañjātā', 'suparṇo jātaḥ' iti sūktābhyāṃ bhṛṅgarājaharindrendravāruṇī nīlikāpuṣpā etāḥ pañca piṣṭvābhimantrya kuṣṭhaṃ pralimpati | tisṛṇāṃ vā catasṛṇāṃ vauṣadhīnāṃ grahaṇam ||

[palitānyācchidya || KauśS_4,2{26}.23 ||] palitanāśe tacca | palitāni chittvā ghṛṣṭvālimpati ||

atha mārutānyucyante - [mārutānyapihitaḥ || KauśS_4,2{26}.24 ||] 'naktañjātā', 'suparṇo jātaḥ' iti sūktābhyāṃ maruto yajate yathā varuṇaṃ pākayajñavidhānena | śvetapalite śvetakuṣṭhe ca | abhyātānāntaṃ kṛtvā 'naktañjātā', 'suparṇo jātaḥ' iti dvābhyāṃ sūktābhyāṃ kṛṣṇāyā gorājyaṃ juhoti | abhyātānādyuttaratantram | abhyātānāntaṃ kṛtvā 'naktañjātā', 'suparṇo jātaḥ' iti sūktābhyāṃ kāsadividhuvakavetasā oṣadhīrekatra kṛtvā sampātyābhimantrya tata udakamadhye praveśyādhomukhaṃ pātraṃ ninayati | tata uttaratantram | tantraṃ kṛtvā 'naktañjātā', 'suparṇo jātaḥ' iti sūktābhyāṃ kāsādyoṣadhīrudake kṛtvā sampātyābhimantryāplāvayati | tata uttaratantram | 'naktañjātā', 'suparṇo jātaḥ' iti sūktābhyāṃ śvaśiro meṣaśiro mānuṣakeśarajjvā jaradupānahau ca vaṃśadvayāgre prabadhya yodhayati dhārayatītyarthaḥ | palitanāśe śvetakuṣṭhe ca bhaiṣajyāni | abhyātānāntaṃ kṛtvā 'naktañjātā', 'suparṇo jātaḥ' iti dvābhyāṃ sūktābhyāmudakaṃ sampātya tenāmapātraṃ prasicya tato'śmānaṃ nidadhāti | tata āmapātramaśmānaṃ ca tripāde śikye nidadhāti | tato'psu kṣipati | tata uttaratantram | mārutāni karmāṇi samāptāni | māruteṣu karmasu sarvatra mārutakṣīraudanaṃ mārutaśṛtaṃ mārutaiḥ paristīrya mārutena sruveṇa mārutenājyeneti bhavati | samāptāni kuṣṭhabhaiṣajyāni | śvetapalitanāśanaṃ durbhaganāśanaṃ ca ||

atha jvarabhaiṣajyamucyate - [yadagniḥ (1.25) iti paraśuṃ japaṃstāpayati kvāthayatyavasiñcati || KauśS_4,2{26}.25 ||] nityajvare velājvare satatajvare ekāntarajvare cāturthakajvare śītajvare caturjvare ca 'yadagniḥ' iti sūktena lohakuṭhāramabhimantryāgnau tāpayati | tato 'yadagniḥ' iti japitvā taṃ kuṭhāramuṣṇodakamadhye kvāthayati | tato 'yadagniḥ' iti sūktaṃ japitvā tenodakena vyādhitamavasiñcati | ācamanaṃ tūṣṇīṃ mārjanaṃ ca | jvarabhaiṣajyaṃ samāptam ||

athodvegavināśabhaiṣajyānyucyante - [upa prāgāt (1.28) ityudvijamānasya śuklaprasūnasya vīriṇasya catasṛṇāmiṣīkāṇāmubhayataḥ pratyuṣṭaṃ badhnāti || KauśS_4,2{26}.26 ||] abhyātānāntaṃ kṛtvā 'upa prāgāt' iti sūktena śuklavīriṇeṣīkācatuṣṭayenobhayataḥ pratyuṣṭamekatra baddhvā maṇiṃ kṛtvā sampātyābhimantrya badhnāti puṇyāhānte | tata uttaratantram | udvegabhaiṣajyam ||

[trividagdhaṃ kāṇḍamaṇim || KauśS_4,2{26}.27 ||] tantraṃ kṛtvā 'upa prāgāt' iti sūktena trividagdhaṃ śuklavīraṇakāṇḍamaṇiṃ kṛtvā sampātyābhimantrya badhnāti | tata uttaratantram | udvegabhaiṣajyam ||

[ulmuke svastyādyam || KauśS_4,2{26}.28 ||] 'upa prāgāt' iti sūktenolmukadvayamabhimantrya gharṣayet | rātrau uṣākāle vaitat karma | tataḥ prabhāte 'svastidāḥ' (1.21) iti sūktena dakṣiṇena pādena prakrāmati iti svastyayanam | vṛddhabālayuvastrīpuruṣāṇāmakasmādudvegaḥ pralāpo vā bhavettadaitat kuryāt | samāptānyudvegabhaiṣajyāni ||

gandharvarākṣasāpsarobhūtagrahādiṣu bhaiṣajyānyucyante - [mātṛnāmnoḥ sarvasurabhicūrṇānyanvaktāni hutvā śeṣeṇa pralimpati || KauśS_4,2{26}.29 ||] abhyātānāntaṃ kṛtvā 'divyo gandharvaḥ' (2.1) iti sūktena ghṛtāktāḥ sarvauṣadhīrjuhoti | homaśeṣeṇa vyādhitaṃ mrakṣayati | uttaratantram | tantraṃ kṛtvā 'imaṃ me agne' (6.111) iti caturṛcenājyamiśrāḥ sarvauṣadhīrjuhoti | tata uttaratantram | tantre homaśeṣeṇa vyādhitaṃ mrakṣayati | gandharvagrahādibhaiṣajyam ||

[catuṣpathe ca śirasi darbheṇḍve'ṅgārakapāle'nvaktāni || KauśS_4,2{26}.30 ||] catuṣpathe vyādhitaṃ kṛtvā tasya śirasi darbheṇḍukaṃ kṛtvā tasyopari kapālamagnipūrṇaṃ prajvālitaṃ kṛtvā tatra prajvālite'gnau 'divyo gandharvaḥ' iti sūktena ghṛtāktāḥ sarvauṣadhīrjuhoti | catuṣpathe ca śirasi darbheṇḍve'ṅgārakapāle prajvālite'gnau 'imaṃ me agne' iti catasṛbhirājyenāktāḥ sarvauṣadhīrjuhoti pratyṛcaṃ śirasi home na tantram ||

[titauni pratīpaṃ gāhamāno vapatītaro'vasiñcati paścāt || KauśS_4,2{26}.31 ||] vyādhitasya vallaṇikāṃ sarvauṣadhisahitāṃ haste kṛtvā nadyudakasammukhaṃ praveśya tato'vagāhayati | 'davyo gndharvaḥ' iti sūktena sarvauṣadhīrudakamadhye vapati kartā | 'divyo gandharvaḥ' iti sūktena paścāt sthito vyādhitaṃ siñcati ||

[āmapātra opyāsicya mauñje tripāde vayoniveśane prabadhnāti || KauśS_4,2{26}.32 ||] tato mṛnmaya āmapātre homaśeṣaḥ sarvauṣadhīḥ kṛtvā pakṣiṇo yasmin vṛkṣe vasanti tatra tripāde śikye kṛtvā badhnāti | gandharvayakṣarākṣasabhaiṣajyam | 'imaṃ me agne' iti sūktena nadīmadhye vallaṇikāyāṃ sarvauṣadhīrghṛtāktā juhoti pratyṛcam | tataḥ kartā tamavasiñcati vyādhitam 'imaṃ me' iti catasṛbhiḥ | paścādāmapātra opyāsicya mauñje tripāde vayoniveśane vṛkṣe badhnāti | rakṣograhe yakṣagrahe gandharvagrahe'psarograhe rājase grahe tāmase grahe grahabhaiṣajyāni samāptāni ||

atha laukike śāpe vaidike śāpe ca strīṇāmākrośe puruṣāṇāṃ ca bhaiṣajyamucyate - [aghadviṣṭā (2.7), śaṃ no devī (2.25), varaṇaḥ (6.85), pippalī (6.109), vidradhasya (6.127), yā babhravaḥ (8.7) iti || KauśS_4,2{26}.33 ||

upottamena palāśasya caturaṅgulenālimpati || KauśS_4,2{26}.34 ||

prathamena mantroktaṃ badhnāti || KauśS_4,2{26}.35 ||

dvitīyena mantroktasya sampātavatānulimpati || KauśS_4,2{26}.36 ||

tṛtīyena mantroktaṃ badhnāti || KauśS_4,2{26}.37 ||

caturthenāśayati || KauśS_4,2{26}.38 ||

pañcamena varuṇagṛhītasya mūrdhni sampātānānayati || KauśS_4,2{26}.39 ||

uttamena śākalam || KauśS_4,2{26}.40 ||] sarvasmin saṃhitāvidhikarmaṇi pradhānakarmamadhye uttarataḥ udakumbhamāsthāpya tenodakena 'hiraṇyavarṇāḥ' (1.33) iti sūktenābhimantritena kārayitābhiṣecayet sarvatra medhājananādikarmasu | tataḥ paścānmaṇibandhanādi karma kuryāt | bhaiṣajyeṣvabhiṣekaṃ na kuryāt | abhyātānāntaṃ kṛtvā 'aghadviṣṭā devajātā' iti sūktena yavamaṇiṃ sampātyābhimantrya punaḥ sūktaṃ japitvā badhnāti | abhyātānādyuttaratantram | laukika ākrośe vaidike ca brāhmaṇasya śāpe krūracakṣurdṛṣṭinipāte ca piśācarākṣasādiṣu bhaiṣajyaṃ samāptam ||

atha rakṣograhe bhaiṣajyamucyate - ājyatantraṃ kṛtvā 'śaṃ no devī pṛśniparṇī' iti sūktena pṛśniparṇīṃ sampātyābhimantrya ghṛṣṭvā punaḥ sūktaṃ japitvā vyādhitaṃ pralimpati | abhyātānādyuttaratantram | pāpagṛhīte ca strīgarbhastrāve ca mṛtāpatyāyāṃ ca kravyādagṛhīte ca piśācagṛhīte ca rakṣomayabhaiṣajyam samāptam ||

atha rājayakṣmādibhaiṣajyamucyate - tantraṃ kṛtvā 'varaṇo vārayātā' iti tṛcena varaṇavṛkṣakāṣṭhamaṇiṃ sampātyābhimantrya punaḥ sūktaṃ japitvā badhnāti | abhyātānādyuttaratantram | rājayakṣmādiṣūgravyādhiṣu śvetodumbarakuṣṭhādyaṣṭādaśajātiṣu jvarādisarvarogeṣu bhaiṣajyaṃ samāptam ||

atha vātavikāre bhaiṣajyamucyate - abhyātānāntaṃ kṛtvā 'pippalī kṣiptabheṣajī' iti sūktena pippaladravyaṃ sampātyābhimantrya punaḥ sūktaṃ japitvāśayati | abhyātānādyuttaratantram | sarvatra | vātavikāre dhanurvāte vātagulme vātaśūle kṣiptavātapradoṣe karmakṛte vāta utpanne sarvavātavikāre bhaiṣajyaṃ samāptam ||

jalodarabhaiṣajyamucyate - abhyātānāntaṃ kṛtvā 'vidradhasya balāsasya' iti tṛcena sūktena vyādhitasya mūrdhni sampātānānayati | abhimantraṇaṃ ca | abhyātānādyuttaratantram | jalodarabhaiṣajyam | sarvavyādhivisarpaṇe hṛdayāmaye vā jalodare ca eteṣāṃ bhaiṣajyaṃ samāptam ||

'vidradhasya' iti sūktena pālāśaśakalaṃ caturaṅgulamānaṃ piṣṭvābhimantrya punaḥ sūktaṃ japitvā vyādhitaṃ limpati | sarvavyādhivisarpaṇe prakope ca balāse cāntrādivisarpaṇe cākṣivisarpaṇe ca karṇavyādhivisarpaṇe hṛdayāmaye cājñātarājayakṣmaṇi ca | eteṣāṃ bhaiṣajyaṃ samāptam ||

tantraṃ kṛtvā 'yā babhravaḥ' iti sūktena daśavṛkṣaśakalāni lākṣāhiraṇyena veṣṭitaṃ maṇiṃ kṛtvā sampātyābhimantrya punaḥ sūktaṃ japitvā badhnāti | sarvavyādhibhaiṣajyam ||

atha kṣetriyavyādhibhaiṣajyamucyate - [udagātām (2.8) ityāplāvayati bahiḥ || KauśS_4,2{26}.41 ||] abhyātānāntaṃ kṛtvā 'udagātām' iti sūktena udakaghaṭaṃ sampātyābhimantrya vyādhitaṃ gṛhād bahiḥ kṛtvāplāvayati | abhyātānādyuttaratantram | kṣetriyo vyādhirliṅgī pitṛpāramparyāgataḥ kṣetriyo rogaḥ | kuṣṭhakṣayarogo grahaṇīdoṣaḥ sarvaśarīre visphoṭakaraktadoṣādiḥ kṣetriyaḥ ||

[apeyam (2.8.2) iti vyucchantyām || KauśS_4,2{26}.42 ||] tantraṃ kṛtvā 'apeyaṃ rātrī' ityṛcā ghaṭaṃ sampātyābhimantrya gṛhādbahirāplāvayati | abhyātānādyuttaratantram | apararātra etat karma kuryāt kṣetriyavyādhau ||

[babhroḥ (2.8.3) iti mantroktamākṛtiloṣṭavalmīkau parilikhya jīvakoṣaṇyāmutsīvya badhnāti || KauśS_4,2{26}.43 ||] abhyātānāntaṃ kṛtvā 'babhrorarjunakāṇḍasya' ityṛcārjunakāṣṭhaṃ yavabusaṃ tilapiñjikāṃ caikatra trīṇi baddhvā sampātyābhimantrya badhnāti | tata uttaratantram | kṣetriyavyādhau | abhyātānāntaṃ kṛtvā 'babhrorarjuna' ityṛcākṛtiloṣṭaṃ jīvakoṣaṇyāṃ baddhvā sampātyābhimantrya badhnāti | tata uttaratantram | abhyātānāntaṃ kṛtvā 'babhrorarjuna' ityṛcā valmīkamṛttikāṃ carmajīvakoṣaṇyāṃ baddhvā sampātyābhimantrya badhnāti | tata uttaratantram | ekasmin vyādhau sarvatra karmaṇāṃ vikalpaḥ | jīvataḥ paśoścarma jīvakoṣaṇītyucyate | ajāyāścarmāvervāśvāyā vā carmagrahaṇam | mātṛpitṛvargādāyātaḥ kaulaḥ kulabhavaḥ | sarvatra karmaṇāṃ vikalpaḥ || bhaiṣajyeṣu dvitīyā kaṇḍikā || KKp_26 ||

[namaste lāṅgalebhyaḥ (2.8.4) iti sīrayogamadhiśiro'vasiñcati || KauśS_4,3{27}.1 ||] 'namaste lāṅgalebhyaḥ' ityṛcodakaghaṭamabhimantrya vṛṣabhayuktasya halasyādhastāt kṛtvā vyādhitaṃ tato'bhiṣiñcati | kṣetriyasya bhaiṣajyam ||

[namaḥ sanisrasākṣebhyaḥ (2.8.5) iti śūnyaśālāyāmapsu sampātānānayati || KauśS_4,3{27}.2 ||

uttaraṃ jaratkhāte saśālātṛṇe || KauśS_4,3{27}.3 ||

tasminnācamayatyāplāvayati || KauśS_4,3{27}.4 ||] tasmin garte vyādhitamupaveśyācāmayati | uttaratantram | kṣetriyabhaiṣajyam | abhyātānāntaṃ kṛtvā 'namaḥ sanisrasākṣebhyaḥ' ityṛcodakaghaṭaṃ sampātyābhimantryottarasampātān jaradgartaḥ ānayati | śālātṛṇasahite garte vyādhitamavasiñcati | ācamanaṃ ca | yatra kvacit snānaṃ tatra sarvatrācamanam | tata uttaratantram | yatra yatra snānaṃ prokṣaṇaṃ ca tatra sarvatra bhaiṣajyeṣu śiraḥprabhati mārjanaṃ kuryāt yāvat pādau | samāptaṃ kṣetriyasya bhaiṣajyam ||

atha brahmagrahe bhaiṣajyamucyate - [daśavṛkṣa (2.9) iti śākalaḥ || KauśS_4,3{27}.5 ||] abhyātānāntaṃ kṛtvā 'daśavṛkṣa' iti sūktena vṛkṣavikalpena palāśādidaśavṛkṣaśakalāni gṛhītvā lākṣāhiraṇyena veṣṭitaṃ maṇiṃ kṛtvā sampātyābhimantrya badhnāti | tata uttaratantram | brahmagrahe bhaiṣajyam ||

[daśa suhṛdo japanto'bhimṛśanti || KauśS_4,3{27}.6 ||] daśa brāhmaṇā atharvāṅgirasaḥ suhṛdo 'daśavṛkṣa' iti sūktaṃ japanto vyādhitaśarīramabhimṛśanti | sarvagrahe brahmagrahe | grahabhaiṣajyaṃ samāptam ||

[kṣetriyāttvā (2.10) iti catuṣpathe kāmpīlaśakalaiḥ parvasu baddhvā piñjūlībhirāplāvayati || KauśS_4,3{27}.7 ||] catuṣpathe gatvābhyātānāntaṃ kṛtvā 'kṣetriyāttvā' iti sūktenodakaghaṭaṃ sampātyābhimantrya kāmpīlaśakalāni vyādhitaparvaṇi dattvā piñjūlīrghaṭe prakṣipya tato'bhiṣiñcati | tata ācamanam | uttaratantram | kṣetriyagrahe ||

[avasiñcati || KauśS_4,3{27}.8 ||] 'kṣetriyāttvā' iti sūktenodakaghaṭaṃ saha piñjūlībhirabhimantrya catuṣpathe vyādhitaṃ kṛtvāvasiñcati | kṣetriye grahe kāmpīlaśakalairbandhayitvā | kṣetriyabhaiṣajyam | samāptāni kṣetriyabhaiṣajyāni ||

udakatṛṣākrāntabhaiṣajyamucyate - [pārthivasya (2.29) ityudyati pṛṣṭhasaṃhitāvupaveśayati || KauśS_4,3{27}.9 ||

prāṅmukhaṃ vyādhitaṃ pratyaṅmukhamavyādhitaṃ śākhāsūpaveśya vaitase camasa upamanthanībhyāṃ tṛṣṇāgṛhītasya śirasi manthamupamathyātṛṣitāya prayacchati || KauśS_4,3{27}.10 ||

tasmiṃstṛṣṇāṃ sannayati || KauśS_4,3{27}.11 ||] udita āditye prabhāte pṛṣṭhasaṃhitāvupaveśya dvau puruṣau | prāṅmukhaṃ vyādhitaṃ pratyaṅmukhamavyādhitaṃ vaitasaśākhāsūpaveśya vaitase camase saktūdakaṃ prakṣipya vaitasaśalākābhyāṃ manthaṃ nirmathya tṛṣṇāgṛhītasya śirasi manthamupamathya 'pārthivasya' iti sūktena camasamabhimantrya tṛṣitāya prayacchati yasya vyādhirbhavati ||

[uddhṛtamudakaṃ pāyayati || KauśS_4,3{27}.12 ||] 'pārthivasya' iti sūktenāpsūdakamabhimantryoddhṛtya pāyayati | tṛṣārte bhaiṣajyam ||

[savāsinau (2.19.6) iti mantroktam || KauśS_4,3{27}.13 ||] 'savāsinau' iti sūktena manthamabhimantrya pāyayati | vyādhitāvyādhitāvekavastraparihitau santau | tṛṣārtabhaiṣajyāni samāptāni ||

aruṣodaragaṇḍulabhaiṣajyānyucyante - [indrasya yā mahī (2.31) iti khalvaṅgānalāṇḍūn hananān ghṛtamiśrāñjuhoti || KauśS_4,3{27}.14 ||] tantraṃ kṛtvā 'indrasya yā mahī' iti sūktena kṛṣṇacaṇakān ghṛtamiśrāñjuhoti | tantravikalpaḥ ||

[bālān kalmāṣe kāṇḍe savyaṃ pariveṣṭya sambhinatti || KauśS_4,3{27}.15 ||] 'indrasya yā mahī' iti sūktena govālān | citrite śare savyaṃ pariveṣṭya pāṣāṇena cūrṇayati ||

[pratapati || KauśS_4,3{27}.16 ||] tataḥ sūktaṃ japitvāgnau pratapati ||

[ādadhāti || KauśS_4,3{27}.17 ||] tataḥ sūktāntenāgnāvādadhāti ||

[savyena dakṣiṇāmukhaḥ pāṃsūnupamathya parikirati || KauśS_4,3{27}.18 ||] 'indrasya yā mahī' iti sūktena savye haste pāṃsūn kṛtvā dakṣiṇena vimṛjya dakṣiṇāmukhaḥ sthitaḥ sūktaṃ japitvā vyādhitasyopari kirati | aruṣīgaṇḍulakānāṃ bhaiṣajyam ||

[sammṛdnāti || KauśS_4,3{27}.19 ||] 'indrasya yā mahī' iti sūktena pāṃsūn mardayati hastābhyāṃ vyādhitaḥ ||

[ādadhāti || KauśS_4,3{27}.20 ||] 'indrasya yā mahī' iti sūktena pālāśaudumbarādyāḥ samidha ādadhāti | samāptā udarakṛmaya udaragaṇḍulakāśca dṛṣṭakṛmayaśca teṣāṃ bhaiṣajyam ||

atha gokṛmibhaiṣajyānyucyante - [udyannādityaḥ (2.32) ityudyati gonāmetyāha asau iti || KauśS_4,3{27}.21 ||

sūktānte te hatāḥ iti || KauśS_4,3{27}.22 ||

darbhairabhyasyati || KauśS_4,3{27}.23 ||] prātaḥ 'udyannādityaḥ' iti sūktaṃ japitvā gonāmoccārayitvā yasya krimayaḥ | 'te hatāḥ' iti mantreṇa darbhairāhanti krimīṇāṃ mukham ||

[madhyandine ca || KauśS_4,3{27}.24 ||] etanmadhyandine kuryāt ||

[pratīcīmaparāhṇe || KauśS_4,3{27}.25 ||] ādityasammukho'parāhṇe etat | trikāle karmasamāptiḥ | gonāmagrahaṇam 'asau' iti sthāne ||

[bālastukāmācchidya khalvādīni || KauśS_4,3{27}.26 ||] 'udyannādityaḥ' iti sūktena ghṛtamiśrān kṛṣṇacaṇakāñjuhoti | kṛmibhaiṣajyam | 'udyannādityaḥ' iti sūktena kalmāṣaṃ śaraṃ govālaveṣṭitaṃ dhārayati | tataḥ pāṣāṇena cūrṇayati | tataḥ sūktena pratapati | tataḥ sūktena japitvāgnāvādadhāti juhotītyarthaḥ | kṛmibhaiṣajyam | 'udyannādityaḥ' iti sūktena pāṃsūnabhimantrya vāme haste kṛtvā dakṣiṇāmukhaḥ pāṃsunā kṛmivraṇaṃ mardayati | 'udyannādityaḥ' iti sūktena palāśavṛkṣādisamidha ādadhāti | samāptaṃ sarvakṛmibhaiṣajyam manuṣyagajahastyaśvādiyūkālikṣādiṣu kṛmibhaiṣajyam ||

sarvavyādhibhaiṣajyamucyate - [akṣībhyāṃ te (2.33) iti vībarham || KauśS_4,3{27}.27 ||

udapātreṇa sampātavatāvasiñcati || KauśS_4,3{27}.28 ||] ājyatantraṃ kṛtvā vyādhitaṃ parvasu baddhvā 'akṣībhyāṃ te' iti sūktenodapātraṃ sampātya tataḥ punaḥ sūktaṃ japitvāvasicya vyādhitasya parvagranthīn vimuñcati | tata uttaratantram | samāptamakṣiroganāsikākarṇamūlaśirojihvāgrīvārājayakṣmādisarvavyādhibhaiṣajyam | 'akṣībhyāṃ te' iti sūktenābhimantrayate vyādhitam | sarvavyādhibhaiṣajyaṃ samāptam ||

atha kṣetriyavyādhibhaiṣajyānyucyante - [hariṇasya (3.7) iti bandhanapāyanācamanaśaṅkudhānajvālenāvanakṣatre'vasiñcati || KauśS_4,3{27}.29 ||] tantraṃ kṛtvā 'hariṇasya' iti sūktena hariṇaśṛṅgamaṇiṃ sampātyābhimantrya badhnāti | tata uttaratantram | kṣetriyabhaiṣajyam | 'hariṇasya' iti sūktena hariṇaśṛṅgeṇa sahodakamabhimantrya pāyayatyācāmayati ca | athoṣākāla etat karma | hariṇavarma śaṅkudhānaṃ prajvālyodake prakṣipya tato 'hariṇasya' ityabhimantrya vyādhitamavasiñcati | mārjanamācamanaṃ ca | kṣetriyabhaiṣajyam ||

[amitamātrāyāḥ sakṛdgṛhītān yavānāvapati || KauśS_4,3{27}.30 ||] 'hariṇasya' iti sūktena yavāñjuhoti pratyṛcaṃ rāśeraparimitān madhyāt sakṛd grāhyā yavā ityarthaḥ | kṣetriyabhaiṣajyam ||

[bhaktaṃ prayacchati || KauśS_4,3{27}.31 ||] 'hariṇasya' iti sūktena bhaktamabhimantrya bhojane prapādya prayacchati | samāptaṃ kṣetriyabhaiṣajyam | bālarogagṛhīte ca ||

maithunadoṣavyādhibhaiṣajyānyucyante - [muñcāmi tvā (3.31) iti grāmye pūtiśapharībhirodanam || KauśS_4,3{27}.32 ||] 'muñcāmi tvā' iti sūktena pūtigandhamatsyasahitamodanamabhimantrya vyādhitāya prayacchati bhakṣaṇārthaṃ bhojanakāle ||

[araṇye tilaśaṇagomayaśāntājvālenāvanakṣatre'vasiñcati || KauśS_4,3{27}.33 ||] 'muñcāmi tvā' iti sūktenāraṇyakatilaiḥ prajvālitamudakaṃ pātre prakṣipati | tato'bhimantryoṣākāle'vasiñcati vyādhitam | maithunarājayakṣmaṇi bhaiṣajyam | uṣākāla idaṃ karma | 'muñcāmi tvā' iti sūktenāraṇyaśaṇenāvajvālitamudakamabhimantryāvasiñcati | mārjanamācamanaṃ ca | maithunavyādhibhaiṣajyam | 'muñcāmi tvā' iti sūktenāraṇyagomayenāvajvālitamudakamabhimantryāvasiñcatyuṣākāle | mārjanamācamanaṃ ca | maithunavyādhibhaiṣajyam | uṣākāle 'muñcāmi tvā' iti sūktena cityādyābhiḥ prajvālitamudakamabhimantrya vyādhitamavasiñcati | mārjanamācamanaṃ ca | kecit tilaśaṇādicaturṣu karmasvaraṇye'vasekamicchanti | kecidgṛhe'vasekamicchanti | vikalpaḥ | samāptaṃ maithunavyādhibhaiṣajyam | 'muñcāmi tvā' iti sūktena vyādhitamabhimantrayate | sarvavyādhibhaiṣajyam ||

atha sarvabhaiṣajyānyucyante - [mṛgāraiḥ muñca (1.12.3) ityāplāvayati || KauśS_4,3{27}.34 ||] abhyātānāntaṃ kṛtvā 'ā gāvaḥ' (4.21-30) iti daśabhiḥ sūktairghaṭamudakapūrṇaṃ sampātyābhimantrya vyādhitamāplāvayati | mārjanācamane smartavye | abhyātānādyuttaratantram | sarvavyādhibhaiṣajyam | tantraṃ kṛtvā 'muñca śīrṣaktyāḥ' ityṛcodakaghaṭaṃ sampātyābhimantryāplāvayati vyādhitam | abhyātānādyuttaratantram | āplavane sarvatra mārjanācamane ca | sarvavyādhibhaiṣajyaṃ samāptam || tṛtīyā kaṇḍikā || KKp_27 ||

skandaviṣabhaiṣajyānyucyante - [brāhmaṇo jajñe (4.6) iti takṣakāyāñjaliṃ kṛtvā japannācamayatyabhyukṣati || KauśS_4,4{28}.1 ||] takṣakadevatāyai namaskāraṃ kṛtvā tato 'brāhmaṇo jajñe' 'vāridam' (4.7) iti sūktābhyāmudakamabhimantryācāmayati viṣakaram | takṣakāya namaskāraṃ kṛtvā 'brāhmaṇo jajñe' 'vāridam' iti sūktābhyāmudakamabhimantrya samprokṣati viṣaduṣṭam | skandaviṣabhaiṣajya ||

[kṛmukaśakalaṃ saṅkṣudya dūrśajaradajināvakarajvālena || KauśS_4,4{28}.2 ||] 'brāhmaṇo jajñe' 'vāridam' iti sūktābhyāṃ kṛmukavṛkṣaśakalaṃ sahodakamabhimantrya tata ācāmayati | skandaviṣabhaiṣajyam | 'brāhmaṇo jajñe' 'vāridam' iti sūktābhyāṃ kṛmukavṛkṣaśakalaṃ sahodakamabhimantryābhyukṣati | tato mārjanamācamanaṃ ca sarvaṃ tūṣṇīm | dūrśāvajvālitamudakamabhimantrya vyādhitamavasiñcati | mārjanācamane ca | sarvaṃ tūṣṇīm | 'brāhmaṇo jajñe' iti sūktābhyāṃ jīrṇahariṇacarmāvajvālitamudake prakṣipya tamabhimantrya tato'vasiñcati | viṣabhaiṣajyam | 'brāhmaṇo jajñe' 'vāridam' iti sūktābhyāṃ sammārjanikāvakaratṛṇairavajvālitamudakamabhimantryāvasiñcati | skandaviṣabhaiṣajyam ||

[sampātavatyudapātra ūrdhvaphalābhyāṃ digdhābhyāṃ manthamupamathya rayidhāraṇāpiṇḍānanvṛcaṃ prakīrya chardayate || KauśS_4,4{28}.3 ||] abhyātānāntaṃ kṛtvā 'brāhmaṇo jajñe' 'vāridam' iti sūktābhyāmudapātraṃ sampātyābhimantryāplāvayati viṣaduṣṭam | viṣabhaiṣajyam | 'brāhmaṇo jajñe' 'vāridam' iti sūktābhyāṃ viṣaliptābhyāṃ phalābhyāṃ saktumanthamupamathya tato'bhimantrya pāyayati | viṣabhaiṣajyam | 'brāhmaṇo jajñe' 'vāridam' iti sūktābhyāṃ madanaphalāni pratyṛcamabhimantrya bhakṣayati | yathā chardayati tathā ca kartavyam | skandaviṣabhaiṣajyam ||

[haridrāṃ sarpiṣi pāyayati || KauśS_4,4{28}.4 ||] 'brāhmaṇo jajñe' 'vāridam' iti sūktābhyāṃ haridrāṃ sarpiṣā sahitāmabhimantrya pāyayati | samāptaṃ skandaviṣabhaiṣajyam ||

atha śastrādyabhighāte rudhirapravāhe bhaiṣajyānyucyante - [rohaṇī (4.12) ityavanakṣatre'vasiñcati || KauśS_4,4{28}.5 ||] 'rohaṇyasi' iti sūktena lākṣodakaṃ kvāthitamabhimantrya vyādhideśamavasiñcati | uṣākāle karma | asthibhaṅge rudhirapravāhe daṃśaśastrābhighātādau bhaiṣajyam ||

[pṛṣātakaṃ pāyayatyabhyanakti || KauśS_4,4{28}.6 ||] 'rohaṇyasi' iti pṛṣātakaṃ ghṛtamiśraṃ dugdhamabhimantrya pāyayati | 'rohaṇyasi' iti sūktena kṣīraṃ ghṛtamiśraṃ kṛtvā vyādhideśaṃ mrakṣati | aṅgabhaṅge'ṅgachede'ṅgarudhirapravāhe'ṅgābhighāte'ṅgabhagne'ṅgamūḍhābhighāte'ṅgavṛkṣābhighāte muṣṭiloṣṭeṣṭikāpaśuśṛṅgāgni- pāṣāṇalakuṭaśastrādyabhighāte rudhirapravāhe vā śarīrachedādau bhaiṣajyaṃ samāptam ||

atha rakṣobhaiṣajyamucyate - [ā paśyati (4.20) iti sadampuṣpāmaṇiṃ badhnāti || KauśS_4,4{28}.7 ||] tantraṃ kṛtvā 'ā paśyati' iti sūktena sadampuṣpāmaṇiṃ sampātyābhimantrya badhnāti | abhyātānādyuttaratantram | sadampuṣpā trisandhyā prasiddhā | brahmagrahe kṣatriyagrahe vaiśyagrahe śūdragrahe vānyeṣāṃ vyantarāṇāṃ piśācānāṃ rakṣasāṃ ca bhaiṣajyaṃ samāptam ||

atha sarvavyādhibhaiṣajyamucyate - [bhavāśarvau (4.28) iti sapta kāmpīlapuṭānapāṃ pūrṇān sampātavataḥ kṛtvā dakṣiṇenāvasicya paścādvidhyati || KauśS_4,4{28}.8 ||] abhyātānāntaṃ kṛtvā 'bhavāśarvau manve vām' iti sūktena saptarcenaikaikayarcā kāmpīlasaptapuṭakānudakapūrṇān sampātyarcarcā tataḥ pratyṛcamabhimantrya tato vyādhitamavasiñcati | tataḥ puṭaṃ paścāt kṣipati | evaṃ dvitīyamevaṃ tṛtīyam | tata uttaratantram | samāptaṃ sarvavyādhibhaiṣajyam ||

sarvabhūtagrahabhaiṣajyamucyate - [tvayā pūrvam (4.37) iti kośena śamīcūrṇāni bhakte || KauśS_4,4{28}.9 ||] 'tvayā pūrvam' iti sūktena śamīparṇacūrṇaṃ śamīphale kṛtvābhimantrya saktumadhye dadāti bhakṣārtham | rakṣograhe bhaiṣajyam ||

[alaṅkāre || KauśS_4,4{28}.10 ||] 'tvayā pūrvam' iti sūktena śamīparṇacūrṇaṃ śamīphale kṛtvābhimantryālaṅkāre dadāti vyādhitasya | sarvagrahabhaiṣajyam ||

[śālāṃ paritanoti || KauśS_4,4{28}.11 ||] 'tvayā pūrvam' iti sūktena śamīcūrṇaṃ kṛtvābhimantrya śālāṃ cūrṇaiḥ parikirati | vyādhitasya śālām | rakṣograhāpsarograhagandharvagrahasarvagrahabhaiṣajyaṃ samāptam ||

athāmatigṛhīte bhaiṣajyamucyate - [utāmṛtāsuḥ (5.71) ityamatigṛhītasya bhaktaṃ prayacchati || KauśS_4,4{28}.12 ||] 'utāmṛtāsuḥ' ityṛcā bhojanakāle bhaktamabhimantrya dadāti bhakṣaṇārtham prajñāpranaṣṭe'jñānagṛhīte'dharmagṛhīte trivarge ca vinaṣṭe dyūtakrīḍādyatipratte kubuddhibhaiṣajyam ||

rājayakṣmaṇi śiroroge kuṣṭhāmaye sarvagātravedanāyāṃ bhaiṣajyamucyate - [kuṣṭhaliṅgābhirnavanītamiśreṇāpratīhāraṃ pralimpati || KauśS_4,4{28}.13 ||] 'yo giriṣvajāyathāḥ' (5.4) iti sūktena 'triḥ śāmbubhyo aṅgirebhyaḥ' (19.39.5-8) iti caturṛcena kuṣṭhapiṣṭaṃ navanītamiśraṃ kṛtvābhimantryāpratīhāraṃ vyādhitasya śarīraṃ pralimpati | rājayakṣmaṇi śiroroge kuṣṭhāmaye sarvagātravedanāsu bhaiṣajyaṃ samāptam ||

atha śastrādyabhighāte bhaiṣajyamucyate - [lākṣāliṅgābhirdugdhe phāṇṭān pāyayati || KauśS_4,4{28}.14 ||] 'rātrī mātā' (5.5) iti sūktena dugdhe lākṣāṃ kvāthayitvābhimantrya pāyayati | śastrādyabhighāte pāṣāṇapatanābhighāte'gnidāhe sarvaśarīrābhighāte bhaiṣajyaṃ samāptam ||

sūtikā strī ariṣṭakasya ca bhaiṣajyānyucyante - [brahma jajñānam (5.6) iti sūtikāriṣṭakau prapādayati || KauśS_4,4{28}.15 ||] 'brahma jajñānam' (5.6.1) 'anāptā ye' (5.6.2) 'sahasradhāra eva te' (5.6.3) iti sūktena bhaktamabhimantrya dadāti bhakṣaṇārtham | pūrvaṃ strī praveśya tūṣṇīṃ tataḥ paścāt kartā tūṣṇīṃ praviśya sūktena bhaktamabhimantrya dadyāt ||

[manthācamanopasthānamādityasya || KauśS_4,4{28}.16 ||] 'brahma jajñānam' 'anāptā ye' 'sahasradhāra eva te' iti sūktena saktumanthamabhimantrya pāyayati | tenaiva sūktenopasthānamādityasya | 'brahma jajñānam' iti sūktenodakamabhimantryācāmayati | samāptaṃ strīprasavadoṣe sūtikāroge ca bhaiṣajyam | adbhutadarśane doṣanāśanabhaiṣajyaṃ samāptam || sarvādbhuteṣu bhaktakarma vācamanakarma vā kuryāt | yāni carakādivaidyakeṣvadbhutāni paṭhyante'svasthaśārīraviṣaye teṣāṃ sarveṣāmiyaṃ śāntirbhaiṣajyaṃ bhavati | yāni cādbhutāni śarīraroge jyotiṣe paṭhyante teṣāmapīdaṃ karma ||

atha sarvavyādhibhaiṣajyamucyate - [dive svāhā (5.9) imaṃ yavam (6.91) iti catura udapātre sampātānānayati || KauśS_4,4{28}.17 ||] tantraṃ kṛtvā 'dive svāhā' iti sūktena catura udapātre sampātānānayati ||

[dvau pṛthivyām || KauśS_4,4{28}.18 ||

tau pratyāhṛtyāplāvayati || KauśS_4,4{28}.19 ||] dvau sampātau bhūmau dattvā tataḥ sampātitāṃ bhūmimṛttikāṃ saṅgṛhya tata udapātre prakṣipya tato'bhimantraṇaṃ kṛtvā vyādhitamāplāvayati | 'dive svāhā' iti tribhiḥ svāhākārairekaḥ sampātaḥ | tribhiḥ svāhākāraistrayaḥ sampātāḥ | dvau dvābhyāmṛgbhyāṃ sampātau | evaṃ ṣaḍ bhavanti | abhyātānādyuttaratantram | abhyātānāntaṃ kṛtvā 'imaṃ yavam' iti sūktenārdharcenārdharcena homaḥ | udapātre sampātānānīya dvau bhūmau sampātau | tau gṛhītvodapātre prakṣipya tato'bhimantraṇam | tata āplāvayati vyādhitam | abhyātānādyuttaratantram | sarvavyādhibhaiṣajyam ||

[sayave cottareṇa yavaṃ badhnāti || KauśS_4,4{28}.20 ||] abhyātānāntaṃ kṛtvā 'dive svāhā' iti sūktena ṣaṭ sampātān karoti yavasahita udapātre caturaḥ sampātānānayati | dvau sampātau bhūmau dattvā mṛttikāmudapātre prakṣipya tato'bhimantraṇamāplāvanaṃ ca | abhyātānādyuttaratantram | 'dive svāhā' iti tribhiḥ svāhākārairekaḥ sampātaḥ | anyat sarvaṃ yathārthaṃ kuryāt | evaṃ ṣaṭ sarvatra kuryāt | tantraṃ kṛtvā 'imaṃ yavam' iti sūktenārdharcena ṣaḍ homān kṛtvā catura udapātre sampātānānayati | dvau pṛthivyām | tāvudapātre prakṣipya tataḥ sūktenābhimantraṇam | yavasahita udapātre sampātāḥ | tato'bhiṣecanaṃ mārjanamācamanaṃ ca | abhyātānādyuttaratantram | sarvavyādhibhaiṣajyaṃ samāptam | abhyātānāntaṃ kṛtvā 'imaṃ yavam' iti sūktena yavamaṇiṃ sampātyābhimantrya badhnāti | tata uttaratantram | śītajvarakṣudrajvarakāmajvaraśleṣmajvaragrīṣmajvara- varṣājvaradānadravyatyāgapratigrahayājanādhyayanādhyāpanayājyayājanabuddhidhvānte akṣipaṭalodvege strīṣu puruṣeṣu pāpalakṣaṇāpakāmahṛdaya- tāpaharṣaviṣādāpasmāreṣu | sarvaśabdena kathyante | sarvavyādhibhaiṣajyaṃ yatra ekasmin vyādhau bahūni karmāṇi vihitāni sarvasmin śāstre tatra sarvatra karmaṇāṃ vikalpaḥ | yatrābhiṣeko'vasecanaṃ tatrācamanaṃ mārjanaṃ ca sarvatra || caturthī kaṇḍikā || KKp_28 ||

sarpaviṣabhaiṣajyamucyate - [dadirhi (5.13) iti takṣakāyetyuktam || KauśS_4,5{29}.1 ||] takṣakāya namaskāraṃ kṛtvā 'dadirhi' ityṛcodakamabhimantryācāmayati sarpādiviṣabhaiṣajyam | takṣakāya namaskāraṃ kṛtvā 'dadirhi' ityṛcodakamabhimantryāvasiñcati viṣadaṣṭam | viṣabhaiṣajyam | 'dadirhi' ityṛcā kṛmukavṛkṣaśakalaṃ saṅghṛṣya tata udakaṃ ca prakṣipya tato'bhimantryāvasiñcati viṣadhāritam | 'dadirhi' ityṛcodakaṃ carmāgniprajvālitamabhimantrya vyādhitamavasiñcati | 'dadirhi' ityṛcā hariṇajīrṇacarmāvajvālitamudakamabhimantryāvasiñcati | 'dadirhi' ityṛcā mārjanikāvakaratṛṇāvajvālitodakamabhimantryā- vasiñcati | jaṅgamaviṣabhaiṣajyam | abhyātānāntaṃ kṛtvā 'dadirhi' ityṛcodapātraṃ sampātya tataḥ pāyayati | 'dadirhi' ityṛcā saktumanthamūrdhvaphalābhyāṃ viṣaliptābhyāṃ mathitvābhimantrya pāyayati sarpadaṣṭam | jaṅgamaviṣabhaiṣajyam | 'dadirhi' ityṛcā madanaphalamabhimantrya bhakṣayati chardanārtham | jaṅgamaviṣabhaiṣajyam | 'dadirhi' ityṛcā haridrāṃ ghṛtaṃ ca sahābhimantrya pāyayati | jaṅgamaviṣabhaiṣajyam.

[dvitīyayā grahaṇī || KauśS_4,5{29}.2 ||

savyaṃ parikrāmati || KauśS_4,5{29}.3 ||] 'yatte apodakam' (5.13.2) ityṛcāpradakṣiṇaṃ vyādhitaṃ parikrāmati | viṣastambhanabhaiṣajyam | viṣaṃ stambhitaṃ nānyenottārayituṃ śakyate vana vedamantreṇa ||

[śikhāsici stambānudgrathnāti || KauśS_4,5{29}.4 ||] 'yatte apodakam' ityṛcaṃ japitvā śikhāṃ badhnāti | viṣastambhanabhaiṣajyam | 'yatte apodakam' ityṛcaṃ japitvā śvetavastreṇa granthiṃ badhnāti | viṣastambhanabhaiṣajyam | 'yatte apodakam' ityekāṃ japitvā śaṇastambe granthiṃ badhnāti | viṣaṃ na visarpati | deśasthitaṃ bhavati | śarīre na sarpati | viṣastambhanaṃ bhavati ||

[tṛtīyayā prasarjanī || KauśS_4,5{29}.5 ||] 'vṛṣā me ravaḥ' (5.13.3) ityṛcā yasmin sthāne daṣṭaṃ taṃ sthānaṃ pīḍayati ṛcaṃ japitvā | deśādviṣamanyatra gacchati | viṣanāśane bhaiṣajyam ||

[caturthyā dakṣiṇam apehi (7.88.1) iti daṃśma tṛṇaiḥ prakarṣyāhimabhinirasyati || KauśS_4,5{29}.6 ||] 'cakṣuṣā te cakṣuḥ' (5.13.4) ityṛcācāryastataḥ pradakṣiṇaṃ parikrāmati | 'apehyarirasi' ityṛcaṃ japitvā tṛṇāni prajvālya tato'herabhimukhaṃ kṣipati ||

[yato daṣṭaḥ || KauśS_4,5{29}.7 ||] 'apehyarirasi' ityṛcaṃ japitvā yato daṣṭastato jvalitatṛṇāni kṣipati daśane ||

[pañcamyā valīkapalalajvālena || KauśS_4,5{29}.8 ||] 'kairāta pṛśne' (5.13.5) ityṛcodakaṃ gṛhatṛṇāvajvālitamabhimantrya vyādhitaṃ pāyayati prokṣati ca ||

[ṣaṣṭhyārtnījyāpāśena || KauśS_4,5{29}.9 ||] 'asitasya' (5.13.6) ityṛcārtnījyāpāśaṃ sampātyābhimantrya badhnātyājyatantre | viṣabhaiṣajyam ||

[dvābhyāṃ madhūdvāpān pāyayati || KauśS_4,5{29}.10 ||] 'āligī ca viligī ca' (5.13.7) 'urugalāyāḥ' (5.13.8) iti dvābhyāṃ madhumakṣikāṃ madhuvṛkṣamṛttikāṃ cābhimantrya pāyayati ||

[navamyā śvāvitpurīṣam || KauśS_4,5{29}.11 ||] 'karṇā śvāvittadabravīt' (5.13.9) ityṛcā śukasārikṛśānāṃ purīṣaṃ śvāvitpurīṣamityucyate | purīṣamabhimantrya pāyayati viṣadaṣṭam ||

[triḥśuklayā māṃsaṃ prāśayati || KauśS_4,5{29}.12 ||] 'karṇā śvāvittadabravīt' ityṛcā śalalīmāṃsamabhimantrya prāśayati | viṣanāśanabhaiṣajyam ||

[daśamyālābunācamayati || KauśS_4,5{29}.13 ||] 'tābuvaṃ na tābuvam' (5.13.10) ityṛcālābumadhya udakaṃ prakṣipya tato'bhimantryācāmayati | sarpaviṣabhaiṣajyam ||

[ekādaśyā nābhiṃ badhnāti || KauśS_4,5{29}.14 ||] 'tastuvaṃ na tastuvam' (5.13.11) ityṛcālābuvṛntaṃ sampātyābhimantrya badhnātyājyatantre | sarpaviṣadaṣṭam | sarvatra karmaṇāṃ prayogo vikalpena na samuccayaḥ | ekaṃ kuryād dve vā trīṇi vā sarvāṇi vā | samāptaṃ sarpaviṣabhaiṣajyam | ekavyādhau yatra bahūni karmāṇi vihitāni tatraikaṃ vā kuryāt karmabāhulyād dve vā sarvāṇi vā | 'sarvatra hastahome na tantram' iti vacanāt ||

atha duṣṭavaktṝṇāṃ mukhabandhanamucyate - [madhulāvṛṣaliṅgābhiḥ khalatulaparṇī saṅkṣudya madhumanthe pāyayati || KauśS_4,5{29}.15 ||] 'ekā ca me' (5.15) 'yadyekavṛṣo'si' (5.16) iti sūktābhyāṃ kulapallavān madhūdakaṃ caitat tritayamekatra kṛtvābhimantrya tato vyādhita pāyayati | duṣṭavaktṛmukhabandhanabhaiṣajyam | duṣṭapuruṣāḥ parokṣe na vadanti ||

[uttarābhirbhuṅkte || KauśS_4,5{29}.16 ||] 'yadyekavṛṣaḥ' iti sūktena bhojanamabhimantrya bhakṣayati | śāpabhaiṣajyam | akṛtavatkṛtapāpabhaiṣajyam ||

[dvāraṃ sṛjati || KauśS_4,5{29}.17 ||] 'yadyekavṛṣaḥ' iti sūktena gṛhadvāraṃ dadātyapidadhātītyarthaḥ | praviśatītyarthaḥ | duṣṭavaktṛmukhabandhane brāhmaṇaśāpe ca bhaiṣajyam ||

atha jvarabhaiṣajyamucyate - [agnistakmānam (5.22) iti lājān pāyayati || KauśS_4,5{29}.18 ||] 'agnistakmānam' iti sūktena lājān pāyayati | sarvajvarabhaiṣajyam ||

[dāve lohitapātreṇa mūrdhni sampātānānayati || KauśS_4,5{29}.19 ||] abhyātānāntaṃ kṛtvā 'agnistakmānam' iti sūktena tāmrasruveṇa mūrdhni sampātānānayati | tata uttaratantram | etasmin tantre dāvāgnipraṇayanam | samāptaṃ jvarabhaiṣajyam | sarvajvare kuryāt ||

atha kṛmibhaiṣajyamucyate - [ote me (5.23) iti karīramūlaṃ kāṇḍenaikadeśam || KauśS_4,5{29}.20 ||] abhyātānāntaṃ kṛtvā 'ote me' iti sūktena karīramūlaṃ sampātyabhimantrya badhnāti | 'ote me' iti sūktena govālaiḥ karīrakāṣṭhaṃ veṣṭayitvā | sūktaṃ japitvā pāṣāṇena cūrṇayati | tataḥ sūktenāgnau pratapati | tataḥ sūktenādadhāti | tata uttaratantram | kṛmibhaiṣajyam ||

[grāmāt pāṃsūn || KauśS_4,5{29}.21 ||] 'ote me' iti sūktena grāmapāṃsūnabhimantrya savyena hastena dakṣiṇābhimukho bhūtvā pāṃsūn parikirati | sarvakṛmibhaiṣajyam | 'ote me' iti sūktena pāṃsūnabhimantrya mathitvā hastena kṛmerupari kṣipati | 'ote me' iti sūktena śāntavṛkṣasamidha ādadhāti | kṛmibhañjanam | mukhakṛmikarṇakṛmisarvakṛmibhaiṣajyam ||

[paścādagnermāturupasthe musalabudhnena navanītānvaktena triḥ pratīhāraṃ tāluni tāpayati || KauśS_4,5{29}.22 ||] 'ote me' iti sūktena paścādagnermāturutsaṅge bālakaṃ kṛtvā navanītānvaktena musalabudhnena tāluni tāpayati | triḥ sūktaprayogaḥ | apānakṛmiṃ śirasi vā tasya | sarvakṛmibhaiṣajyam ||

[śigrubhirnavanītamiśraiḥ pradegdhi || KauśS_4,5{29}.23 ||] 'ote me' iti sūktena śigrubījairnavanītamiśritairabhimantrya vyādhideśaṃ pralimpati kṣatadeśam | kṛmibhaiṣajyam ||

[ekaviṃśatimuśīrāṇi bhinadmi (5.23.13) iti mantroktam || KauśS_4,5{29}.24 ||] 'ote me' iti sūktenaikaviṃśatyuśīramūlānyabhimantrya tataḥ pāṣāṇena kuṭṭayati | tataḥ sūktaṃ japitvośīrāṇyagninā dahati ||

[uśīrāṇi prayacchati || KauśS_4,5{29}.25 ||] 'ote me' iti sūktenaikaviṃśatyuśīrāṇyabhimantrya vyādhitāya samarpayati | kṛmibhaiṣajyam ||

[ekaviṃśatyā sahāplāvayati || KauśS_4,5{29}.26 ||] 'ote me' iti sūktenodakaghaṭamekaviṃśatyuśīrapiñjūlīsahitaṃ sampātyābhimantrya tato vyādhitamāplāvayatyājyatantre | kṛmijātānāmakṣikarṇamukhaśironāsikādantakṛmīṇāṃ kṛṣmaśvetapītadṛṣṭānāmadṛṣṭānāṃ ca sarveṣāṃ kṛmīṇāṃ bhaiṣajyam | samāptaṃ kṛmibhaiṣajyam ||

atha rākṣasabhaiṣajyamucyate | tatrāha - [ā yaṃ viśanti (6.2.2) iti vayoniveśanaśṛtaṃ kṣīraudanamaśnāti || KauśS_4,5{29}.27 ||] abhyātānāntaṃ kṛtvā 'ā yaṃ viśanti' ityṛcā vayoniveśanakāṣṭhaśṛtaṃ kṣīraudanaṃ sampātyābhimantryāśnāti | tata uttaratantram | rākṣasabhaiṣajyaṃ samāptam ||

atha sarpaviṣabhaiṣajyamucyate - [pari dyāmiva (6.12) iti madhuśībhaṃ pāyayati || KauśS_4,5{29}.28 ||] 'pari dyāmiva' iti tṛcena sūktena madhuśībhamabhimantrya pāyayati | madhukroḍamityarthaḥ | sarpaviṣaliṅgyupatāpaḥ ||

[japaṃśca || KauśS_4,5{29}.29 ||] 'pari dyāmiva' iti sūktenodakamabhimantryācāmayati | viṣabhaiṣajyam | 'pari dyāmiva' iti sūktenodakamabhimantrya samprokṣati | viṣabhaiṣajyam | 'pari dyāmiva' iti sūktena dullakāvajvālitamudakamabhimantryāvasiñcati vyādhitam | 'pari dyāmiva' iti sūktenāvakaratṛṇānyavajvālitamudakamabhimantryāvasiñcati | tantraṃ kṛtvā 'pari dyāmiva' iti sūktenodapātraṃ sampātyābhimantrya pāyayati | tata uttaratantram | 'pari dyāmiva' iti sūktenordhvaphalābhyāṃ viṣadigdhābhyāṃ manthamupamathya tato'bhimantrya pāyayati | 'pari dyāmiva' iti sūktena madanaphalānyabhimantrya bhakṣayati chardanārtham | 'pari dyāmiva' iti haridrāṃ sarpiṣyabhimantrya pāyayati | samāptaṃ sarpaviṣabhaiṣajyam ||

śleṣmabhaiṣajyamucyate - [asthisraṃsam (6.14) iti śakalenāpsviṭe sampātavatāvasiñcati || KauśS_4,5{29}.30 ||] udaka idaṃ kriyate | apsviṭaṃ kṛtvā tatrāgniṃ prajvālya 'asthisraṃsam' iti sūktena kāṣṭhaśakalaṃ sampātya tena śakalena vyādhitamavasiñcati | mārjanamācamanaṃ ca | śleṣmabhaiṣajyam | na tantram | pañcamī kaṇḍikā || KKp_29 ||

athākṣirogabhaiṣajyamucyate - [ābayo (6.16) iti sārṣapaṃ tailasampātaṃ badhnāti || KauśS_4,6{30}.1 ||] abhyātānāntaṃ kṛtvā 'ābayo anābayo' iti sūktena caturṛcena sarṣapakāṇḍamaṇiṃ sampātyābhimantrya badhnāti | sarṣapatailena sampātavantaṃ karoti | tantrakṛtenaiva | tato'bhyātānādyuttaratantram | akṣiroge bhaiṣajyam ||

[kāṇḍaṃ pralipya || KauśS_4,6{30}.2 ||] abhyātānāntaṃ kṛtvā 'ābayo anābayoḥ' iti sūktena sarṣapakāṇḍamaṇiṃ sampātyābhimantrya badhnāti | abhyātānādyuttaratantram | ājyena pradhānamaṅgāni ca | sarṣapatailenābhyajya maṇiṃ tato badhnāti | akṣiroge bhaiṣajyam ||

[pṛktaṃ śākaṃ prayacchati || KauśS_4,6{30}.3 ||] 'ābayo' iti sūktena sarṣapaśākaṃ sarṣapatailenābhyaktamabhimantrya vyādhitāya prayacchati | akṣiroge ||

[catvāri śākaphalāni prayacchati || KauśS_4,6{30}.4 ||] 'ābayo' iti sūktena catvāri śākavṛkṣaphalānyabhimantrya prayacchati vyādhitāya | akṣiroge ||

[kṣīralehamāṅkte || KauśS_4,6{30}.5 ||] 'ābayo' iti sūktena mūlakṣīraṃ mukhena prāśya tato'bhimantryākṣiṇī āṅkte vyādhitasya | mūlakṣīraṃ pāṭikālagnaṃ taducyate ||

[aśnāti || KauśS_4,6{30}.6 ||] tantraṃ kṛtvā 'ābayo' iti sūktena mūlakṣīraṃ sampātyābhimantrya bhakṣayati | tata uttaratantram | samāptamakṣiroge bhaiṣajyam ||

pittajvarabhaiṣajyamucyate - [agneriva (6.20) ityuktaṃ dāve || KauśS_4,6{30}.7 ||] tantraṃ kṛtvā 'agnerivāsya dahata eti śuṣmiṇaḥ' iti tṛcena tāmrasruveṇa mūrdhni sampātānānayati | tata uttaratantram | asmin tantre dāvāgnipraṇayanaṃ kuryāt | samāptaṃ pittajvarabhaiṣajyam ||

atha keśavṛddhikaraṇe keśapatane ca bhaiṣajyamucyate - [imā yāstisraḥ (6.21) iti vṛkṣabhūmau jātājvālenāvasiñcati || KauśS_4,6{30}.8 ||] 'imā yāstisraḥ' iti tṛcena sūktena vṛkṣabhūmijātauṣadhibhiravajvālitamudakamabhimantryoṣākāle'vasiñcati | keśavṛddhau keśapatane ca bhaiṣajyam | uṣākāla idaṃ karma ||

[śīrṣaphāṇṭākṣaiḥ || KauśS_4,6{30}.9 ||] 'imā yāstisraḥ' iti sūktena madhusikthakaṃ kvāthayitvābhimantryāvasiñcati | uṣākāle 'imā yāstisraḥ' iti sūktena bibhītakāni kvāthayitvābhimantrya vyādhitamavasiñcati | keśabhaiṣajyam ||

[nikaṭābhyām || KauśS_4,6{30}.10 ||] uṣākāle 'imā yāstisraḥ' iti dāruharidrāharidre ca dvābhyāṃ kvāthayitvābhimantryāvasiñcati | samāptaṃ keśavardhanārthaṃ bhaiṣajyaṃ keśapatane ca kṣaye ca ||

atha udaratuṇḍabhaiṣajyamucyate - [kṛṣṇaṃ niyānam (6.22) ityoṣadhyābhiścotayate || KauśS_4,6{30}.11 ||] 'kṛṣṇaṃ niyānam' 'sasruṣīḥ' (6.23) iti sūktābhyāṃ cittyādyauṣadhyā sahitamudakamabhimantrya tato vyādhitamavasiñcati | udaratuṇḍabhaiṣajyam ||

[mārutānāmapyayaḥ || KauśS_4,6{30}.12 ||] 'kṛṣṇaṃ niyānam' 'sasruṣīḥ' iti sūktābhyāṃ maruto yajate pākayajñavidhānena yathā varuṇam | 'mārutaṃ kṣīraudanaṃ mārutaśṛtaṃ mārutaiḥ paristīya mārutena sruveṇa mārutenājyena varuṇāya trijuhoti' (KauśS 40.7) | maruto yathā varuṇam | 'kṛṣṇaṃ niyānam' 'sasruṣīḥ' iti sūktābhyāmājyaṃ juhoti | ājyatantre | 'kṛṣṇaṃ niyānam' 'sasruṣīḥ' iti sūktābhyāmoṣadhīḥ sampātya praveśyābhinyubjati | ājyatantre | 'kṛṣṇaṃ niyānam' 'sasruṣīḥ' iti sūktābhyāṃ cittyādyoṣadhīḥ sampātya viplāvayetodakamadhye | jalodare udare ca | 'kṛṣṇaṃ niyānam' 'sasruṣīḥ' iti sūktābhyāṃ śvaśiro'bhimantryodake viplāvayati | eḍakaśiro vā viplāvayatyabhimantrodake | 'kṛṣṇaṃ niyānam' 'sasruṣīḥ' iti sūktābhyāṃ keśajaradupānahau vaṃśāgre baddhvābhimantrya yodhayati | 'kṛṣṇaṃ niyānam' 'sasruṣīḥ' iti sūktābhyāmudapātreṇa sampātavatā | samprokṣyāmapātraṃ tripāde'śmānamavadhāyāpsu nidadhāti | jalodare nābhituṇḍe bṛhadudare bhaiṣajyāni samāptāni ||

atha hṛdayadāghe jalodare kāmale ca bhaiṣajyānyucyante - [himavataḥ (6.24) iti syandamānādanvīpamāhārya valīkaiḥ || KauśS_4,6{30}.13 ||] 'himavataḥ' iti sūktena nadyudakamanulomamāhārya tatra valīkatṛṇāni prakṣipya tato'bhimantrya tato vyādhitamavasiñcati | mārjanācamane ca | hṛdayadoṣe jalodare kāmale ca bhaiṣajyaṃ samāptam ||

atha gaṇḍamālābhaiṣajyānyucyante - [pañca ca yāḥ (6.25) iti pañcapañcāśataṃ paraśuparṇāna kāṣṭhairādīpayati || KauśS_4,6{30}.14 ||] 'pañca ca yāḥ' iti sūktena gopāṃśulikānāṃ pañcāśatpañcādhikā agnau prajvālyādhastādayaḥ samidha ādadhāti ||

[kapāle praśṛtaṃ kāṣṭhenālimpati || KauśS_4,6{30}.15 ||] agnyupari kapāle parṇān dhṛtvā śrapayati | tataḥ sūktaṃ japitvā tenaiva kāṣṭhena gaṇḍamālāṃ limpati ||

[kiṃstyaśvajāmbīlodakarakṣikāmaśakādibhyāṃ daṃśayati || KauśS_4,6{30}.16 ||] 'pañca ca yāḥ' iti sūktena śaṅkhaṃ ghṛṣṭvā tato'bhimantrya gaṇḍamālāṃ pralimpati | 'pañca ca yāḥ' iti sūktena śvānakuvakuralālāmabhimantrya pralimpati | 'pañca ca yāḥ' iti sūktena jalaukāmabhimantrya gaṇḍamālāyāṃ saṃsarjayati | rudhirapravāhaṇārtham | 'pañca ca yāḥ' iti sūktena gṛhagodhikādi matsyādi abhimantrya gaṇḍamālāyāṃ saṃsarjayati ||

[niśi ava mā pāpman (6.26) iti titauni pūlyānyavasicyāpavidhya || KauśS_4,6{30}.17 ||

aparedyuḥ sahasrākṣāyāpsu balīṃstrīn puroḍāśasaṃvartāṃścatuṣpathe'vakṣipyāvakirati || KauśS_4,6{30}.18 ||] ṣaṣṭhī kaṇḍikā || KKp_30 ||

[yaste madaḥ (6.30.2) iti śamīlūnapāpalakṣaṇayoḥ śamīśamyākenābhyudya vāpayati || KauśS_4,7{31}.1 ||

adhiśiraḥ || KauśS_4,7{31}.2 ||

antardāve (6.32) iti samantamagnaḥ karṣvāmuṣṇapūrṇāyāṃ japaṃstriḥ parikramya puroḍāśaṃ juhoti || KauśS_4,7{31}.3 ||

prāgnaye (6.34) pretaḥ (7.114.2) ityupadadhīta || KauśS_4,7{31}.4 ||] 'prāgnaye vācam' iti sūktena puroḍāśaṃ juhoti | 'prāgnaye vācam' iti sūktena payo juhoti | 'prāgnaye vācam' iti sūktenodaudanaṃ juhoti 'prāgnaye' iti sūktena pāyasaṃ juhoti | 'prāgnaye vācam' iti sūktena paśuṃ juhoti | vapāmavadānāni caruṃ ca vaśāvidhānena | 'prāgnaye' iti sūktena vrīhīnāvapati | rakṣograhabhaiṣajyam | anuvartate vikāraḥ | 'prāgnaye vācam' iti sūktena yavāñjuhoti | 'prāgnaye' iti tilāñjuhoti | 'prāgnaye' iti dhānā juhoti | 'prāgnaye' iti dadhisaktūñjuhoti | 'prāgnaye' iti sūktena śaṣkulīrjuhoti | pratyṛcaṃ homaḥ | 'prato yantu' ityacājyaṃ juhoti tantre | rakṣograhabhaiṣajyam | 'preto yantu' ityṛcā śāntavṛkṣasamidha ādadhāti | 'preto yantu' ityṛcā puroḍāśaṃ juhoti | 'preto yantu' ityṛcā pāyasaṃ juhoti | 'preto yantu' ityṛcā paśuṃ juhoti | vaśāvidhānena | 'preto yantu' ityṛcā vrīhīñjuhoti | 'preto yantu' ityṛcā yavāñjuhoti | tantravikalpaḥ | 'preto yantu' ityṛcā dadhisaktūñjuhoti | 'preto yantu' ityṛcā śaṣkulīrjuhoti samāptaṃ rākṣasagrahabhaiṣajyam ||

atha sarvabhaiṣajyamucyate - [vaiśvānarīyābhyāṃ pāyanāni || KauśS_4,7{31}.5 ||] 'vaiśvānaro na ūtaye' (6.35) 'ṛtāvānaṃ vaiśvānaram' (6.36) iti sūktābhyāmudapātramabhimantrya pāyayati | sarvavyādhibhaiṣajyam | vaiśvānarīyābhyāṃ sūktābhyāṃ saktumanthamabhimantrya pāyayati | sarvabhaiṣajyam | 'vaiśvānaro na' 'ṛtāvānam' iti sūktābhyāṃ haridrāṃ sarpiṣyabhimantrya pāyayati | 'vaiśvānaro na' 'ṛtāvānam' iti sūktābhyāmuddhṛtamudakamabhimantrya pāyayati | ājya tantre'pi yat pīyate, tat saṃśṛtya pāyayati vaiśvānarīyābhyāṃ sūktābhyām | samāptaṃ sarvabhaiṣajyam ||

athāpavādabhaiṣajyamucyate - [asthād dyauḥ (6.44) ityapavātāyāḥ svayaṃsrastena gośṛṅgeṇa sampātavatā japan || KauśS_4,7{31}.6 ||] bahubhāṣaṇamadharme ca pravartate so'pavādaḥ | abhyātānāntaṃ kṛtvā 'asthād dyauḥ' iti sūktena pūrveṇa svayampatitaṃ gośṛṅgaṃ sampātya tataḥ śṛṅga udakaṃ kṛtvābhimantryācāmayatyabhyukṣati ca | abhyātānādyuttaratantram | apavādabhaiṣajyaṃ samāptam | apavādaścandragrahādiṣu bahubhāṣaṇādi ||

athodare vā hṛdaye vāṅge vā sarvāṅge vā śūla utpanne bhaiṣajyamucyate - [yāṃ te rudraḥ (6.90) iti śūline śūlam || KauśS_4,7{31}.7 ||] abhyātānāntaṃ kṛtvā 'yāṃ te rudraḥ' iti sūktena śūlamaṇiṃ sampātyābhimantrya badhnāti | tata uttaratantram | śūlo lohamaṇiḥ pāṣāṇo vā dārilabhadramatam | 'yāṃ te rudraḥ' iti sūktena vyādhitamabhimantrayate | rudrabhāṣyamatam | śūlabhaiṣajyaṃ samāptam ||

rakṣograhabhaiṣajyamucyate - [utsūryaḥ (6.52) iti śamībimbaśīrṣaparṇyāvadhi || KauśS_4,7{31}.8 ||] 'utsūryaḥ' iti sūktena cittyādyoṣadhibhiḥ sahodakaghaṭamabhimantrya vyādhitamavasiñcati | 'utsūryaḥ' iti sūktena śamīmudakena sahābhimantryāvasiñcati | 'utsūryaḥ' iti sūktena śamībimbamudakasahitamabhimantryāvasiñcati | 'utsūryaḥ' iti sūktena śīrṣaparṇīmudakena dattvābhimantrya vyādhitamavasiñcati | samāptaṃ rakṣograhabhaiṣajyam ||

duṣṭagaṇḍaviriṣṭabhaiṣajyamucyate - [dyauśca me (6.53) ityabhyajyāvamārṣṭi || KauśS_4,7{31}.9 ||] 'dyauśca me idaṃ pṛthivī' iti tṛcena sūktena tailamabhimantrya gaṇḍamabhyajya hastena vyādhitamavamārṣṭi | abhyukṣatītyarthaḥ | duṣṭagaṇḍabhaiṣajyam | 'dyauśca me' iti sūktaṃ japan vyādhideśaṃ hastena mārṣṭi | duṣṭagaṇḍe duṣṭavraṇe ca bhaiṣajyam ||

[sthūṇāyāṃ nikarṣati || KauśS_4,7{31}.10 ||] 'dyauśca me' iti sūktena sthūṇāyāṃ vraṇaṃ nikarṣati | ghṛṣyatītyarthaḥ | rudhirakṛte duṣṭavraṇe duṣṭagaṇḍe bhaiṣajyaṃ samāptam ||

akṣatavraṇabhaiṣajyamucyate - [idamidvai (6.57) ityakṣataṃ mūtraphenenābhyudya || KauśS_4,7{31}.11 ||] 'idamidvā u bheṣajam' iti sūktena gomūtramabhimantrya | tena vraṇaṃ mardayati ||

[prakṣipati || KauśS_4,7{31}.12 ||] 'idamidvā u bheṣajam' iti sūktena mūtreṇa vraṇaṃ kṣipati ||

[prakṣālayati || KauśS_4,7{31}.13 ||] tenaiva sūktena mūtreṇa vraṇaṃ prakṣālayati | yasya vraṇasya mukhaṃ nāstyakṣatavraṇamucyate ||

[dantarajasāvadegdhi || KauśS_4,7{31}.14 ||] 'idamidvā u bheṣajam' iti sūktena dantamalamabhimantrya pralimpati | akṣatavraṇabhaiṣajyam ||

[stambarajasā || KauśS_4,7{31}.15 ||] 'idamidvā u bheṣajam' iti sūktena tṛṇarajasya phenamabhimantrya vraṇa pralimpati | yasya vraṇasya rudhiraṃ na vahati tasya | samāptamakṣatavraṇabhaiṣajyam ||

gaṇḍamālābhaiṣajyamucyate - [apacitaḥ (6.83) ā susrasaḥ (7.76) iti kiṃstyādīni || KauśS_4,7{31}.16 ||] 'apacitaḥ pra patata' iti sūktena śaṅkhaṃ ghṛṣṭvābhimantrya gaṇḍamālāṃ pralimpati | 'apacitaḥ' iti sūktena śvānalālāmabhimantrya gaṇḍamālāṃ pralimpati | śvānaḥ kurkaraḥ | gaṇḍamālābhaiṣajyam | 'apacitaḥ' iti sūktena jalaukāmabhimantrya gaṇḍamālāyāṃ saṃśleṣayati | yathākathañcid rudhirapravāhaṇārtham | 'apacitaḥ' iti sūktena gṛhagodhikāmabhimantrya gaṇḍamālāyāmāsajati | 'ā susrasaḥ' iti dvābhyāṃ śaṅkhaṃ ghṛṣṭvābhimantrya tato gaṇḍamālāṃ pralimpati | 'ā susrasaḥ' iti dvābhyāṃ śvānalālāṃ kurkaralālāmabhimantrya gaṇḍamālāṃ pralimpati | gaṇḍamālābhaiṣajyam | 'ā susrasaḥ' iti dvābhyāṃ jalaukāmabhimantrya gaṇḍamālāyāṃ saṃsarjayati rudhirapravāhaṇārtham | 'ā susrasaḥ' iti dvābhyāṃ gṛhagodhikāṃ maśakādīmabhimantrya gaṇḍamālāyāṃ saṃsarjayati rudhirapravāhaṇārtham ||

[lohitalavaṇaṃ saṅkṣudyābhiniṣṭhīvati || KauśS_4,7{31}.17 ||] 'apacitaḥ' iti sūktena saindhavalavaṇaṃ cūrṇayitvābhimantrya gaṇḍamālāyāṃ upari prakirati | tatastasyopari niṣṭhīvati | mukhalālāṃ prakṣipati tūṣṇīm | 'ā susrasaḥ' iti dvābhyāṃ saindhavalavaṇaṃ cūrṇayitvābhimantrya vyādhyupari prakirati | tatastūṣṇīmupari niṣṭhīvati | samāptaṃ gaṇḍamālābhaiṣajyam ||

atha pakṣiṇo'bhighāte bhaiṣajyamucyate - [antarikṣeṇa (6.80) iti pakṣahataṃ mantroktaṃ caṅkramayā || KauśS_4,7{31}.18 ||] 'antarikṣeṇa patati' iti sūktena śvānapadasthānamṛttikāmabhimantrya pakṣahataṃ deśaṃ pralimpati | pakṣahatabhaiṣajyam ||

[kīṭena dhūpayati || KauśS_4,7{31}.19 ||] 'antarikṣeṇa patati' iti sūktena śuno makṣikāmabhimantryāgnau prakṣipya tato dhūpayati vyādhipradeśam | kākagṛdhrakapotaśyenādīnāṃ pakṣiṇāmabhighāte bhaiṣajyaṃ samāptam ||

atha gaṇḍabhaiṣajyamucyate - [glauḥ (6.83.3) ityakṣatena || KauśS_4,7{31}.20 ||] 'glauritaḥ pra patiṣyati' ityardharcena gomūtramabhimantrya gaṇḍaṃ mardayati gaṇḍabhaiṣajyam | 'glauritaḥ pra patiṣyati' ityardharcena gomūtramabhimantrya gaṇḍaṃ prakṣālayati | 'glauritaḥ pra patiṣyati' ityardharcena dantamalamabhimantrya gaṇḍaṃ pralimpati | 'glauritaḥ pra patiṣyati' ityardharcena tṛṇarajaphenamabhimantrya gaṇḍaṃ pralimpati | samāptaṃ gaṇḍabhaiṣajyam | gaṇḍaḥ sphoṭaka ityarthaḥ ||

gardabhaśvānādyurugaṇḍe bhaiṣajyamucyate - [vīhi svām (6.83.4) ityajñātāruḥ śāntyudakena samprokṣya manasā sampātavatā || KauśS_4,7{31}.21 ||] 'vīhi svāmāhutiṃ juṣāṇaḥ' iti sūktena śāntyudakamabhimantrya tataḥ kṣataṃ prokṣati | tata ājyatantraṃ kṛtvā 'vīhi svāmāhutim' iti sūktenājyaṃ juhoti | tato manasā saṅkalpayati | sampātān dadāti | uttaratantram | samāptaṃ gardabhadaśanakṣatagaṇḍabhaiṣajyam ||

pāpagṛhīte jalodare ca bhaiṣajyamucyate - [yā oṣadhayaḥ (6.96) iti mantroktasyauṣadhībhirdhūpayati || KauśS_4,7{31}.22 ||] 'yā oṣadhayaḥ somarājñīḥ' iti sūktena tṛcena somalatā agnau prakṣipya vyādhitaṃ dhūpayati ||

[madhūdaśvitpāyayati || KauśS_4,7{31}.23 ||] 'yā oṣadhayaḥ' iti tṛcena madhu takraṃ cābhimantrya pāyayati | jalodare pāpe śāpe ca bhaiṣajyam ||

[kṣīrodaśvit || KauśS_4,7{31}.24 ||] 'yā oṣadhayaḥ somarājñīḥ' iti tṛcena kṣīraṃ takreṇa miśrayitvābhimantrya pāyayati ||

[ubhayaṃ ca || KauśS_4,7{31}.25 ||] 'yā oṣadhayaḥ' iti sūktena madhu takraṃ kṣīraṃ dadhyetaccatuṣṭayamekatra kṛtvābhimantrya pāyayati | brāhmaṇākrośe pāpagṛhīte jalodare ca bhaiṣajyaṃ samāptam ||

viṣa upaviṣe sthāvare jaṅgame ca bhaiṣajyamucyate | makṣikāyāṃ ca bhaiṣajyam - [devā aduḥ (6.100) iti valmīkena bandhanapāyanācamanapradehanamuṣṇena || KauśS_4,7{31}.26 ||] 'devā aduḥ' iti tṛcena valmīkapoṭṭalikāṃ kṛtvā sampātyābhimantrya badhnāti | ājyatantram | 'devā aduḥ' iti tṛcena valmīkamṛttikāmudakamadhye prakṣipya tato'bhimantrya pāyayati | 'devā aduḥ' iti tṛcena valmīkamṛdamudake prakṣipya tato'bhimantryācāmayati | viṣabhaiṣajyam | 'devā aduḥ' iti tṛcena valmīkamṛttikāmuṣṇodake prakṣipya tato'bhimantrya pralimpati viṣadaṣṭavraṇam | upaviṣe viṣe ca makṣikānāṃ bhaiṣajyam | samāpta viṣabhaiṣajyam ||

atha kāse śleṣmapatane ca bhaiṣajyamucyate - [yathā manaḥ (6.105) ava divaḥ (7.107) ityariṣṭena || KauśS_4,7{31}.27 ||] 'yathā mano manasketaiḥ' iti sūktena bhojanamabhimantrya dadāti bhakṣaṇārthaṃ prathamaṃ prapādya | 'yathā manaḥ' iti saktumanthamabhimantrya bhakṣayati | kāsapatane bhaiṣajyam | upasthānamādityasya dviḥ sūktasya prayogaḥ | 'yathā mano manaḥ' iti sūktenodakamabhimantryācāmayati | tata upasthānaṃ cādityasya | dviḥ sūktāvṛttiḥ | kāsapatane bhaiṣajyam | 'ava divastārayanti' ityṛcā prapādya gṛhe praveśya tato bhojanamabhimantrya dadāti bhakṣaṇārtham | kāsapatane bhaiṣajyam | 'ava divastārayanti' ityṛcā saktumabhimantrya dadāti bhakṣaṇārthamupasthānaṃ ca | 'ava divastārayanti' ityṛcodakamabhimantryācāmayatyupasthānamādityasya | sarvatra dviḥ sūktaprayogaḥ | samāptaṃ kāsaśleṣmapatane bhaiṣajyam ||

keśadṛḍhīkaraṇe keśavṛddhikaraṇe ca bhaiṣajyamucyate - [devī devyām (6.136) yāṃ jamadagniḥ (6.137) iti mantroktāphalaṃ jīvyalākābhyāmamāvāsyāyāṃ kṛṣṇavasanaḥ kṛṣṇabhakṣaḥ purā kākasampātādavanakṣatre'vasiñcati || KauśS_4,7{31}.28 ||] abhyātānāntaṃ kṛtvā 'devī devyām' 'yāṃ jamadagniḥ' iti sūktābhyāṃ kācamācīphalamaṇiṃ sampātyābhimantrya badhnāti | tata uttaratantram | 'devī devyām' 'yāṃ jamadagniḥ' iti sūktābhyāṃ jīvantīphalamaṇiṃ badhnāti | ājyatantram | 'devī devyām' 'yāṃ jamadagniḥ' iti sūktābhyāṃ bhṛṅgarājaṃ sampātyābhimantrya badhnātyājyatantre | keśadṛḍhīkaraṇe keśajanane hrasvakeśeṣu vṛddhikaraṇe bhaiṣajyam | amāvāsyāyāmidaṃ karma kuryāt | kṛṣṇavastraparihito bhūtvā māṣatilakṛṣṇamannaṃ bhaikṣayitvā kartā 'devī devyām' 'yāṃ jamadagniḥ' iti sūktābhyāṃ kācamācīphalabhṛṅgarājābhyāṃ sahodakamabhimantrya rātrau brāhme muhūrte'vasiñcati | tenodakena purā kākasampātādavanakṣatre'vasiñcati | samāptaṃ keśavṛddhikaraṇaṃ keśajananaṃ khalatikeśajananaṃ keśadṛḍhīkaraṇaṃ palitanāśanaṃ bhaiṣajyam || saptamī kaṇḍikā || KKp_31 ||

jambhagṛhīte bhaiṣajyamucyate - [yaste stanaḥ (7.10) iti jambhagṛhītāya stanaṃ prayacchati || KauśS_4,8{32}.1 ||] 'yaste stanaḥ' ityṛcā stanamabhimantrya bālakāya prayacchati pānārtham patiḥ karoti kartā vā karoti | jambhagṛhīte bhaiṣajyam | duḥkhanāśane bhaiṣajyam ||

[priyaṅgutaṇḍulānabhyavadugdhān pāyayati || KauśS_4,8{32}.2 ||] 'yaste stanaḥ' ityṛcā priyaṅgutaṇḍulānabhyavadugdhānabhimantrya pāyayati | bālakaṃ mātaraṃ vā pāyayati | yatropari duhyate te'bhyavadugdhāḥ | jambhagṛhīte duḥkhanāśe ca bhaiṣajyam ||

sarvavyādhibhaiṣajyamucyate - [agnāviṣṇū (7.29) somārudrā (7.42) sinīvāli (7.46) vi te muñcāmi (7.78) śumbhanī (7.112) iti mauñjeḥ parvasu baddhvā piñjūlībhirāplāvayati || KauśS_4,8{32}.3 ||] abhyātānāntaṃ kṛtvā 'agnāviṣṇū' iti dvābhyāṃ mauñjeḥ pāśairvyādhitaṃ baddhvā śarapiñjūlībhiḥ sahodakaghaṭaṃ sampātyābhimantryāplāvayati | mārjanācamane ca | tata uttaratantram | sarvavyādhibhaiṣajyam | abhyātānāntaṃ kṛtvā 'somārudrā vi vṛhatam' iti dvābhyāmudakaghaṭaṃ sampātyābhimantrya tato mauñjeḥ parvasu vyādhita baddhvā darbhapiñjūlībhiḥ sahodakaghaṭenāplāvayati | tata uttaratantram | sarvabhaiṣajyam | abhyātānāntaṃ kṛtvā 'sinīvāli' iti navabhirṛgbhirudakaghaṭaṃ sampātyābhimantrya mauñjeḥ parvasu baddhvā piñjūlībhirāplāvayati | mārjanācamane ca smartavye sarvatra sarvabhaiṣajyam | 'vi te muñcāmi raśanām' iti dvābhyāmudakaghaṭaṃ sampātyābhimantrya mauñjeḥ parvasu baddhvā piñjūlībhirāplāvayati | ājyatantram | abhyātānāntaṃ kṛtvā 'śumbhanī' 'muñcantu mā' (7.112.1-2) iti dvābhyāmudakaghaṭaṃ sampātyābhimantrya mauñjeḥ pāśaiḥ parvasu baddhvā piñjūlībhirāplāvayati | tata uttaratantram ||

[avasiñcati || KauśS_4,8{32}.4 ||] 'agnāviṣṇū' iti dvābhyāṃ piñjūlībhiḥ sahodakamabhimantrya vyādhitamavasiñcati | 'somārudrā' iti dvābhyāmudakamabhimantrya vyādhitamavasiñcati | sarvabhaiṣajyam | 'sinīvāli' iti navabhirṛgbhirudakamabhimantryāvasiñcati | 'vi te muñcāmi' iti dvābhyāmudakamabhimantryāvasiñcati | 'śumbhanī' iti dvābhyāmudakamabhimantryāvasiñcati | sarvatra mauñjaiḥ pāśairaṅgulītrayaṃ baddhvā tat āplāvanamavasevanaṃ ca sarvatra kuryāt | asminnadhikāre āplāvane'vasecane ca mārjanamācamanaṃ ca sarvatra | samāptāni sarvavyādhibhaiṣajyāni ||

vṛścikabhaiṣajyamucyate - [tiraścirājeḥ (7.56) iti mantroktam || KauśS_4,8{32}.5 ||] 'tiraścirājeḥ' ityaṣṭarcena jyeṣṭhīmadhu piṣṭvābhimantrya pāyayati ||

[ākṛtiloṣṭavalmīkau parilikhya || KauśS_4,8{32}.6 ||] 'tiraścirājeḥ' iti sūktena kṣetramṛttikāṃ jīvakoṣaṇyāṃ sampātyābhimantrya badhnāti | tantraṃ kṛtvā 'tiraścirājeḥ' ityaṣṭarcena valmīkamṛttikāṃ sampātyābhimantrya badhnāti | tata uttaratantram | vṛścikamaśakabhaiṣajyam | jīvatpaśucarma jīvakoṣaṇītyucyate ||

[pāyanāni || KauśS_4,8{32}.7 ||] 'tiraścirājeḥ' ityaṣṭarcenodapātramabhimantrya pāyayati | vṛścikabhaiṣajyam | 'tiraścirājeḥ' ityaṣṭarcena haridrāṃ sarpiṣā saha miśritāṃ kṛtvābhimantrya pāyayati | 'tiraścirājeḥ' ityaṣṭarcenodapātraṃ sahamadhudugdhacarvabhimantrya pāyayati | 'tiraścirājeḥ' ityaṣṭarcena valmīkamṛttikāmabhimantrya pāyayati | yāni pāyanānyuktāni tāni 'tiraścirājeḥ' ityasya sūktasya bhavanti | samāptaṃ vṛścikapipīlikāmaśakadaṃśaśarkoṭajalūkābhaiṣajyam ||

atha gaṇḍamālābhaiṣajyamucyate - [apacitām (7.74) iti vaiṇavena dārbhyūṣeṇa kṛṣṇorṇājyena kālabundaiḥ stukāgrairiti mantroktam || KauśS_4,8{32}.8 ||] 'apacitāṃ lohinīnām' (7.74.1-2) iti dve | 'ā susrasaḥ' ityekā (7.76.1) | etābhistisṛbhirvaṃśadhanuṣā kṛṣṇorṇāmayīṃ jyāṃ kṛtvā citritena śareṇa gaṇḍamālāṃ vidhyati pratyṛcam | trayaḥ śarā bhavanti ||

[caturthyābhinidhāyābhividhyati || KauśS_4,8{32}.9 ||] 'yā graivyā apacitaḥ' (7.76.2) iti caturthyā ṛcā caturthena śareṇa gaṇḍamālāmabhinidhāya vidhyatyāhanti | caturthaśareṇa gaṇḍamālāṃ praśleṣayati | śarasya svaṃ bhallaṃ bahirvarjayitvā ||

[jyāstukājvālena || KauśS_4,8{32}.10 ||] 'apacitām' iti dve 'ā susrasaḥ' iti tṛtīyā 'yā graivyāḥ' iti caturthī etābhiścatasṛbhiḥ śarakṛṣṇorṇājyāvajvālitamudakamabhimantryoṣākāle rātriśeṣe tenodakenāvasiñcati vyādhitam | dvividhā gaṇḍamālā | samāptaṃ gaṇḍamālābhaiṣajyam | dvayorekaṃ karma ||

atha rājayakṣmabhaiṣajyamucyate - [yaḥ kīkasāḥ (7.76.3) iti piśīlāvīṇātantrīṃ badhnāti || KauśS_4,8{32}.11 ||] ājyatantraṃ kṛtvā 'yaḥ kīkasāḥ' (7.76.3-4; 77.1) iti tṛcena vīṇātantrīkhaṇḍaṃ sampātyābhimantrya badhnāti | abhyātānādyuttaratantram | rājayakṣmabhaiṣajyam ||

[tantryā kṣitikām || KauśS_4,8{32}.12 ||] pūrvatantraṃ kṛtvā 'yaḥ kīkasāḥ' iti tṛcena vādyavīṇā tasyāḥ khaṇḍaṃ viṣṇīvādyavīṇākaṇṭhaṃ śaṅkhakhaṇḍaṃ vīṇātantrīṃ baddhvā sampātyābhimantrya badhnāti | tata uttaratantram | rājayakṣmabhaiṣajyam ||

[vīriṇavadhrīṃ svayammlānaṃ triḥ samasya || KauśS_4,8{32}.13 ||] abhyātānāntaṃ kṛtvā 'yaḥ kīkasāḥ' iti tṛcena svayampatitamlānavīriṇakhaṇḍatrayamekatra baddhvā sampātyābhimantrya badhnāti | tata uttaratantram | rājayakṣmabhaiṣajyam | sarvatra yatra bahūni karmāṇi vihitāni tatraikaṃ kuryāt dve vā sarvāṇi vā kuryāt | sarvatra karmaṇāṃ vikalpaḥ | sarvatra hastahome tantravikalpaḥ | abhyāse vā phalaṃ bhavati | samāptaṃ rājayakṣmabhaiṣajyam ||

jalodare varuṇagṛhīte bhaiṣajyamucyate - [apsu te (7.83) iti vahantyormadhye vimite piñjūlībhirāplāvayati || KauśS_4,8{32}.14 ||] vahantyornadyormadhye maṇḍapaṃ kṛtvā tatrājyatantraṃ kṛtvā 'apsu te rājan varuṇa' iti caturṛcenoṣṇodakaghaṭaṃ sampātyābhimantrya piñjūlībhiḥ saha vyādhitamāplāvayati | mārjanācamane ca | tata uttaratantram | jalodare bhaiṣajyam ||

[avasiñcati || KauśS_4,8{32}.15 ||] nadīdvayorvahantyoḥ saṅgame maṇḍapaṃ kṛtvā 'apsu te rājan' iti caturṛcenodakamabhimantrya darbhapiñjūlībhiḥ sahodakaṃ gṛhītvā vyādhitamavasiñcati | mārjanācamane ca | jalodare bhaiṣajyam ||

[uṣṇāḥ sampātavatīrasampātāḥ || KauśS_4,8{32}.16 ||] āplavanamuṣṇodakenāvasecanaṃ śītodakena | dvayorekaṃ karma | samāptaṃ jalodarabhaiṣajyam ||

atha jvarabhaiṣajyamucyate - [namo rūrāya (7.116-117) iti śakunīniveṣīkāñjimaṇḍūkaṃ nīlalohitābhyāṃ sūtrābhyāṃ sakakṣaṃ baddhvā || KauśS_4,8{32}.17 ||] 'namo rūrāya' iti sūktadvayena khaṭvāyāṃ vyādhitaṃ kṛtvā maṇḍūkamiṣīkāñji nīlalohitābhyāṃ sūtrābhyāṃ sakakṣaṃ baddhvā | tataḥ khaṭvāyāmadho maṇḍūkaṃ kṛtvā khaṭvāyāṃ vyādhitamupaveśya tata udakamabhimantrya vyādhitamavasiñcati | vyādhite sicyamāne yathā maṇḍūko'vasicyate tathā kuryāt | mārjanācamane ca sarvatra smartavye | samāptaṃ jvarabhaiṣajyam ||

atha sarvabhaiṣajyamucyate - [śīrṣaktim (9.8) ityabhimṛśati || KauśS_4,8{32}.18 ||] 'śīrṣaktiṃ śīrṣāmayam' ityarthasūktena vyādhitaśarīramabhimṛśati | abhimantraṇaṃ kuryādityarthaḥ ||

[uttamābhyāmādityamupatiṣṭhate || KauśS_4,8{32}.19 ||] 'pādābhyāṃ te' (9.8.21-22) iti dvābhyāmṛgbhyāmādityamupatiṣṭhate | śiroroge karṇaroge'ṅgaroge śūle lohitamūtre lohitapurīṣe yakṣmaṇi mukharoge'kṣiroge'ṅgabhede'ṅgajvare vyādhisarpaṇa uroroge śarīrābhyantararoge hṛdayaroge kāse śleṣmaṇi guhyādibhaiṣajyam | samāptaṃ sarvabhaiṣajyam ||

sarvaviṣabhaiṣajyamucyate - [indrasya prathamaḥ (10.4) iti takṣakāyetyuktam || KauśS_4,8{32}.20 ||] takṣakāya namaskāraṃ kṛtvā 'indrasya prathamaḥ' ityarthasūktenodakamabhimantryācāmayati | viṣabhaiṣajyam | takṣakāya namaskāraṃ kṛtvā 'indrasya prathamaḥ' ityarthasūktenodakamabhimantrya vyādhitamavasiñcati | mārjanācamane ca | viṣabhaiṣajyam | 'indrasya prathamaḥ' ityarthasūktenodake kṛmukavṛkṣaśakalaṃ saṅkṣudyābhimantrya pāyayati | 'indrasya prathamaḥ' ityarthasūktena dullakaśakṛdgomayenāva- jvālitamudakamabhimantryāvasiñcati | 'indrasya prathamaḥ' ityarthasūktena kṛṣṇājināvajvālitamudakamabhimantrya viṣadaṣṭamavasiñcati | 'indrasya prathamaḥ' ityarthasūktena mārjanikātṛṇāvajvālitamudakamabhimantryācāmayati | viṣabhaiṣajyam | 'indrasya prathamaḥ' ityarthasūktenodapātraṃ sampātyābhimantrya tataḥ pāyayati | ājyatantre | viṣabhaiṣajyam | 'indrasya prathamaḥ' ityarthasūktena saktumanthamardhvaphalakāṇḍābhyāmupamathya tato'bhimantrya pāyayati | viṣabhaiṣajyam | 'indrasya prathamaḥ' ityarthasūktena madanaphalānyabhimantrya bhakṣayati chardanārtham | viṣabhaiṣajyam | 'indrasya prathamaḥ' ityarthasūktena haridrāṃ ghṛtena sahābhimantrya vyādhitaṃ pāyayati ||

[paidvaṃ prakarṣya dakṣiṇenāṅguṣṭhena dakṣiṇasyāṃ nastaḥ || KauśS_4,8{32}.21 ||] 'indrasya prathamaḥ' ityarthasūktena padvaṃ kīṭakaṃ taliṇīti loke prasiddhā taṃ piṣṭvābhimantrya nastaṃ dadāti | dakṣiṇenāṅguṣṭhena dakṣiṇanāsikāpuṭe | samāptaṃ viṣabhaiṣajyam ||

atha sarpabhaye bhaiṣajyamucyate - [ahibhaye sicyavagūhayati || KauśS_4,8{32}.22 ||] 'indrasya prathamaḥ' iti sūktena paidvaṃ śvetavastraveṣṭitamabhimantrya yatra sarpabhayaṃ tatra nikhanati | paidvaṃ hiraṇyavarṇasadṛśaḥ kīṭaścitrito vā sa paidva ityucyate | sarpabhaye bhaiṣajyam | badhnāti vopari gṛhe sarpadarśanādarśane vā ||

[aṅgādaṅgāt (10.4.25) ityā prapadāt || KauśS_4,8{32}.23 ||] 'aṅgādaṅgātpracyāvaya' ityṛcā''prapadāntaṃ śiraḥprabhṛti hastena mārṣṭi | śaṅkāviṣabhaiṣajyam ||

[daṃśmottamayā nitāpyāhimabhinirasyati || KauśS_4,8{32}.24 ||] 'āre abhūt' (10.4.26) ityṛcāntenolmukaṃ pratāpyābhimantrya tato viṣavraṇaṃ dṛṣṭvā tatsammukhaṃ kṣipati | sarpaviṣabhaiṣajyam ||

[yato daṣṭaḥ || KauśS_4,8{32}.25 ||] sarpādarśane yato daṣṭastataḥ prakṣipatyulmukam | samāptaṃ sarpaviṣabhaiṣajyam ||

athānūkteṣu kauśikīyeṣu sarvavyādhibhaiṣajyeṣūkteṣvanūkteṣu vā paṭhiteṣu tatra sarvatra bhaiṣajyamucyate | sarvavyādhibhaiṣajyeṣu mantrāḥ ||

oṣadhivanaspatīnāmanūktānyapratiṣiddhāni bhaiṣajyānām || KauśS_4,8{32}.26 ||

aṃholiṅgābhiḥ || KauśS_4,8{32}.27 ||

tāni kartavyāni | aṃholiṅgagaṇa ucyate | 'āśānāmāśāpālāḥ' (1.31.2) ityekā | 'agnermanve' (4.23-29) iti sapta sūktāni | 'yā oṣadhayaḥ somarājñīḥ' (6.96.1) ityakā | 'vaiśvānaro na āgamat' (6.35.2) ityekā | 'śumbhanī dyāvāpṛthivī' (7.117.1) ityekā | 'yadarvācīnam' (10.5.22) ityekā | 'agniṃ brūmaḥ' (11.6) ityarthasūktam | asmin sūkte 'muñcatu mā' (11.6.7), 'bhavāśarvāvidam' (11.6.9), 'yā devīḥ pañca' (11.6.22) 'yanmātalī rathakrītam' (11.6.23) ityetāścatasro varjayitvā | aṃholiṅgagaṇaḥ | yāni ca pañcapratīkāni sūktāni tānyābhimantraṇana sarvavyādhibhaiṣajyāni bhavanti | tānyucyante | 'akṣībhyāṃ te' (2.33), 'muñcāmi tva' (3.11), 'uta devāḥ' (4.13), 'āvataste' (5.30), 'śīrṣaktiṃ śīrṣāmayam' (9.8) aṃholiṅgagaṇaḥ | etaiḥ pañcapratīkaiḥ sarvavyādhīnāmabhimantraṇaṃ kriyate | pañcapratīkānāmanyatamenaikenābhimantraṇaṃ kuryādityarthaḥ ||

athāṃholiṅgagaṇena sarvavyādhibhaiṣajyaṃ kriyate | aṃholiṅgagaṇenodapātraṃ sampātyābhimantrya sarvavyādhiṣvāplāvayati | ājyatantram | aṃholiṅgagaṇenodakamabhimantrya vyādhitamavasiñcati | aṃholiṅgagaṇena mṛttikāmabhimantrya pāyayati sarvavyādhiṣu | aṃholiṅgagaṇena mṛttikāmabhimantrya vyādhitamālimpati | tathā sambhave vyādhiṣu | aṃholiṅgagaṇena pramehamaṇiṃ badhnāti sarvavyādhiṣu | tantre | aṃholiṅgagaṇenākhumṛttikāmabhimantrya pāyayati sarvavyādhibhaiṣajyeṣu | aṃholiṅgena gaṇena pūtīkān piṣṭvābhimantrya pāyayati sarvavyādhiṣu | aṃholiṅgena gaṇena pramandaṃ piṣṭvābhimantrya pāyayati sarvavyādhiṣu | aṃholiṅgena gaṇenāvatakṣaṇāni piṣṭvābhimantrya pāyayati | aṃholiṅgena gaṇenaiteṣāṃ dravyāṇāmāsthāpayati pāyayati ca | sarvavyādhibhaiṣajyam | aṃholiṅgena gaṇena yānaṃ sampātyābhimantryārohayati | tantre | sarvavyādhiṣu | atra sarvatreṣuṃ visṛjatīti ca yojanīyam | ājyatantramabhyātānāntaṃ kṛtvāṃholiṅgena gaṇenodapātraṃ sampātavantaṃ kṛtvā tena vyādhideśaṃ sammārṣṭi | abhyātānādyuttaratantram | sarvavyādhibhaiṣajyam | aṃholiṅgena gaṇena pālāśādayaḥ samidha ādadhāti | sarvavyādhibhaiṣajyam | aṃholiṅgena gaṇenājyaṃ juhoti | tantre | aṃholiṅgena gaṇena busaṃ juhoti | tantre | sarvavyādhibhaiṣajyam | aṃholiṅgena gaṇena pālāśasamidhaḥ somarasāktā ādadhāti | sarvavyādhibhaiṣajyam | abhyātānāntaṃ kṛtvāṃholiṅgena gaṇenodapātraṃ sampātya tenodakena samprokṣati | evaṃ bandhanaṃ mocayitvā | abhyātānādyuttaratantram | sarvabhaiṣajyam | abhyātānāntaṃ kṛtvāṃholiṅgena saptabhiḥ pratīkairudapātraṃ sampātyābhimantrya vyādhitamāplāvayati | abhyātānādyuttaratantram | sarvavyādhibhaiṣajyam | abhyātānāntaṃ kṛtvāṃholiṅgena gaṇena sapta kāmpīlapuṭānudakena pūrayitvā sampātyābhimantrya pratyṛcaṃ vyādhitamavasiñcati paścādapavidhyati puṭān | abhyātānādyuttaratantram | abhyātānāntaṃ kṛtvāṃholiṅgena gaṇena catura udapātre sampātānānayati dvau pṛthivyāmāvapati tau pratyāhṛtyāplāvayati | abhyātānādyuttaratantram | abhyātānāntaṃ kṛtvāṃholiṅgena gaṇenodapātraṃ sampātyābhimantryāplāvayati | abhyātānādyuttaratantram | abhyātānāntaṃ kṛtvāṃholiṅgena gaṇenodapātre yavān prakṣipya sampātyābhimantryāplāvayati pūrvavat | abhyātānāntaṃ kṛtvāṃholiṅgena gaṇenodapātre sayave caturaḥ sampātānānayati dvau pṛthivyāṃ tau pratyāhṛtyāplāvayati | uttaratantram | abhyātānāntaṃ kṛtvā aṃholiṅgena yavamaṇiṃ sampātyābhimantrya badhnāti | abhyātānādyuttaratantram | sarvavyādhibhaiṣajyam | aṃholiṅgena gaṇenākṛtiloṣṭaṃ pāyayati | sarvavyādhibhaiṣajyam | ākṛtiloṣṭavalmīke uddhṛtamudakaṃ lājā evamādyabhimantrya pāyayati | sarvavyādhibhaiṣajyam | vaiśvānarīyābhyāṃ pāyanakarmāṇi bhavanti | abhyātānāntaṃ kṛtvāṃholiṅgenodapātraṃ sampātyābhimantrya piñjūlībhirāplāvayati | uttaratantram | abhyātānāntaṃ kṛtvāṃholiṅgena gaṇenodapātraṃ sampātyābhimantrya mauñjaiḥ pāśaiḥ parvasu baddhvā piñjūlībhirāplāvayatyavasiñcati | uttaratantram | sarvavyādhibhaiṣajyam | abhyātānāntaṃ kṛtvāṃholiṅgagaṇena dvābhyāmudapātraṃ sampātyābhimantryāplāvayati | uttaratantram | aṃholiṅgena mauñjaiḥ parvasu baddhvā darbhamaṇiṃ sahodakamabhimantryāvasiñcati | aṃholiṅgena gaṇenodakamabhimantryācamayati | aṃholiṅgena gaṇenālabisolaṃ phāṇṭaṃ pāyayati | aṃholiṅgena trapusamusalakhadiratārṣṭāghānāṃ samidha ādadhāti | aṃholiṅgena khādirānāyasalohāṃśca śaṅkūnabhimantrya nikhanati | yavān sakṛdgṛhītānanapahatānapratīhārapiṣṭānābhicārikaṃ paristīrya juhoti | aṃholiṅgena medo madhu sarpistailamabhimantrya pāyayati | sarvavyādhiṣu | yathāsambhavaṃ pānaṃ kartavyam | aṃholiṅgena vīriṇatūlamiśramiṅgiḍaṃ prapuṭena juhoti | aṃholiṅgena yavamaṇiṃ varaṇamaṇiṃ pṛśniparṇīmūrdhnisampātaśākalamaṇimāplāvanaṃ bahirvisarjanaṃ kāṇḍamaṇiṃ yavapalālamaṇiṃ tilapiñjikāmaṇimākṛtiloṣṭavalmīka- jīvakoṣaṇyā veṣṭitamaṇiṃ badhnātītyādi | ājyatantraṃ sarvatra yojanīyam | yathāsambhavaṃ bhaiṣajyam ||

uktavyādhīnāṃ parigaṇanaṃ kriyate | jvararoge | atisāraroge | atimūtre | duḥkhamūtre | duḥkhapurīṣe udāvarte ca | nāḍyāvahane | aṅgabhede | aṅgajvare | aṅgachede | somavamane | somasya chardanajvare | apsarogandharvayakṣarākṣasapiśācāsureṣu jvareṣu | jalodare | vātapittaśleṣmavikārarogeṣu | śirovedanāyām | aṅgavedanāyām | apasmāre | hṛdroge | kāmale | pāparoge | 20 | udvegaroge | jvare ca | ekāntaritajvare ca | kāmajvare | brāhmaṇaśāpe ca | ākrośe ca | śiroroge ca | ākrośavraṇe | śatrorākrośe | putraduhiturasajātāsagotrāṇāmākrośaroge | cakṣurdṛṣṭinipātaroge | durnāmaroge | garbhasambhavaroge | nirṛtikravyādagṛhītaroge | rājayakṣmaṇi | dhanurvāte | vātagulme ca | vātabhaṅge ca | vātajvare ca | kāse ca | 20 | utkāse ca | śleṣmaṇi ca | śleṣmapatane ca | rudhiravahane ca | karṇaroge | balāse | vyādhivisarpaṇe | kakṣāgandhivisarpaṇe | aṅge gaṇḍavisarpaṇe | karṇavisarpaṇe | akṣivisarpaṇe | hṛdayāmaye | kuṣṭharoge | aṣṭādaśajātikuṣṭharoge | śarīravisphoṭaroge | grahaṇīroge | ajñāte rājayakṣmaśarīraśoṣe | rohiṇīroge | aṅgaprasarpaṇe | nitambaroge | 20 | tīkṣṇaśṛṅgādyabhighāte | jalodare | kandaviṣe | upaviṣe | sarpaviṣe | kṛtyājvare | grāmajvare | grāmanagarajanapadeṣu sahajvare | pāparoge sahotpannaroge | śvetakuṣṭhe | śvetāṅge | śvetakeśeṣu | goaśvapuruṣeṣu rogeṣu saha utpanneṣu | gavāṃ kṣayaroge | puruṣāṇāṃ kṣayaroge | udake anipāte | rucitṛṣāroge | bubhukṣāroge | svaśarīre kṣetriyaroge | udaragaṇḍulakaroge | udarakṛmiroge | śarīrapuruṣastrīṇāṃ śvājāvihastinādiṣu kṛmirogeṣu | yūkālikṣādyapuruṣarogeṣu | akṣiroge | nāsikāroge | karṇaroge | ekaroge | antraroge | gudaroge | dhamaniṣu roge | udararoge | pāṇiroge | hṛdayaroge | pāṃśuliroge | aṅguliṣu roge | nakharoge | ubhūarvīvatī (?) prapada-pārṣṇi-bhasadaśroṇitam | udvegajvare | jvare ca | ekāntaritajvare | kāmajvare ca | brāhmaṇaśāpe ca | ākrośaroge | ākrośavraṇe | śatrorākrośe | putraduhiturasajātāsagotrāṇāmākrośaroge | cakṣurdṛṣṭinipātaroge | durnāmaroge | garbhasambhavaroge | nirṛtikravyādagṛhītaroge | rājayakṣmaṇi | dhanurvāte | vātagulme ca | vātabhaṅge ca | vātajvare ca | kāse ca | utkāse ca | śleṣmaṇi ca | śleṣmapatane ca | sada-asthinajaśvābādhamaṇipāṇimavātarogeṣu | kṣetriyaroge | sarvavyādhiroge | pāparoge | gandharvarakṣāgrahavyādhiroge | amatigṛhītaroge | dharmārthakāmeṣu śūnyabuddhiṣu trivargaśūnyeṣu puruṣeṣu roge | śiroroge | akṣidīrgharoge | 20 | śarīraduḥkhavyādhipīḍāroge | padābhighātaroge | śarīrābhighātaroge | iṣṭikāloṣṭābhighātaroge | śastrādyabhighāte | kāṣṭhābhighāte | prathamaprasūtāsūtikāroge | adbhutadarśane | rogamadhye vaidyakapaṭhite | ariṣṭaroge jyotiṣapaṭhite | grahanakṣatravivakṣārthaṃ bandhahiraṇyaśca tatrāriṣṭābhighātaroge | śarīravātasambhavaroge | sannipāte | vātapittaśleṣmavikāraroge | maithunakṛtaroge | karṇalohitavahane | karṇamūle | visalpake | yakṣmaroge | śāradaroge | 20 | śītajvare | kṣudrajvare | kāmajvare | śleṣmajvare | pāmāyām | grīṣmajvare | varṣājvare | dāne dravyatyāge pratigrahe yājane adhyayane'dhyāpane'yājyayājane rogeṣūtpanneṣu | buddhipradhvaṃsane | akṣipaṭalaroge | aṅgabhede | udvege | sarpaviṣaupaviṣakandaviṣādiṣu | strīpuruṣeṣu pāpalakṣaṇeṣu | apakāme hṛdaye | hṛdayatāpe | rājayakṣmaṇi | hariṣākāmatoviṣaye | apasmāreṣu | 20 | uraseṣu gaṇḍeṣu | garbhabhakteṣu dvādaśajātiṣu | savraṇe'vraṇe gaṇḍeṣu | kṣaye | kuṣṭhe | sāṇḍe'ṅgasūjane | atiśoṣāyām | aṅge kṛmiṣūtpanneṣu | vṛścikadaṣṭe | sarpakṛkavākumayūracakravākakākakapotaśyenagṛdhrahariṇavyāghracitrakatarakṣaṛkṣa- mahiṣagośvamārjārasarveṣu mṛgeṣu sarveṣu pakṣiṣvabhighāteṣu | udare nābhyāṃ kaṇṭhe grīvāyāṃ cārugṛhīte | sarpadarśane | sarpabhaye | sarpadaṣṭe | mānuṣādidaṣṭe | śvānādidaṣṭe | hastādyabhighāte | yonipravāhe | rudhirapravāhe | sarvavyādhiṣu keśapatane | keśadṛḍhīkaraṇe | 20 | gaṇḍamālāyām | grīvāmālāyām | khalatikaṇḍūyane | keśabandhane śatabṛhatpravāhe | pūtināsikāyām | nābhituṇḍe | bṛhadudare | udaravṛddhau | nābhigrīvānāsikāpādakarṇadantādivṛddhiṣu | visphoṭakāpāparogakuṣṭhakṣayaśvitrodumbarādiṣu kuṣṭheṣu | dadravicarcikāvatāṃ strīsannipāteṣu | sadyovāntī | aṅgabhede | vātaroge | dhanurvāte | nāḍīvahane | stryāsaktau | brāhmaṇākrośe | stryākośe | dravyanāśe | 20 | hṛdroge | phalamūlapatraśākārdramāṃsatailaghṛtavyañjanamiṣṭānnabhojaneṣu rogeṣu | ajīrṇe | caturvidheṣu sāmānyājīrṇeṣu | udaraśūleṣu | mastakaśūleṣu | śiśneṣu puruṣarogeṣu | strīrogeṣu ca | bālaroge | taruṇavalayotpattiḥ | vālāḥ śvetakacāḥ | aṅgachede | śastrachede | arugaṇḍe | pāpe'dharmapravṛttau | kṛmivyādhau | sattvarajastamapravṛttau | kāmakrodhalobhamohādiṣu | śṛṅgābhighāte | dantābhighāte | 20 | nānābhighāte | janapade cāṅguṣṭhaveṣṭake | arbudaroge | maśakānām | tilakeṣu | dubhittake | kulikeṣu | vyādhiprakopeṣu sarvavyādhiprakopeṣu | ityuktavyādhiṣu parigaṇanaṃ samāptam ||

atha bhaiṣajyāni paṭhitāni tāni sarvāṇyaṃholiṅgena sarvavyādhiṣu kartavyāni | aṃholiṅgenodapātrakarma karoti | tantram | abhyātānāntaṃ kṛtvāṃholiṅgena gaṇenodapātraṃ sampātyodakena valīrvimārṣṭi | punastantraṃ ca | evaṃ sarvavyādhiṣu | tantraṃ kṛtvāṃholiṅgena gaṇena muñjaśiro rajjvā badhnāti | abhyātānādyuttaratantram | sarvabhaiṣajyam | abhyātānāntaṃ kṛtvāṃholiṅgena pramehaṇaṃ badhnāti | abhyātānādyuttaratantram | athavā taiḥ sūktaiḥ sarvāṇi kartavyāni | athavāṃholiṅgena gaṇena kartavyāni sarvāṇi | samidha ādadhāti | ājyaṃ juhotītyevamādisarvabhaiṣajyam | yānīha karmāṇi paṭhitāni tāni sarvāṇyaṃholiṅgena kartavyāni | yāni vaidyakeṣvajīrṇaprabhavāni rogajātāni carakabāhaḍasuśruteṣu paṭhyante teṣu tatpaṭhitāni sarvāṇi vyādhiṣvauṣadhāni | aṃholiṅgena gaṇena samāmnātam | ajīrṇaprabhavā rogā iti sambhave kāryāṇi | bandhanapāyanācamaneṣu badhnāti | dhūpanasnānābhyañjanamardanapathyabhojana- vilepanavipulāñjanāvasecanaśayanādīni tānyaṃholiṅgena saṃskartavyāni | abhimantrya kartavyānītyarthaḥ | abhimantraṇaṃ saṃskāraḥ sarvatra kartavya ityarthaḥ | 'sarvāṇyabhimantryāṇi' (KauśS 7.16) iti vacanāt | bandhane tantram | yāni svaśāstrapaṭhitāni tānyaṃholiṅgena kartavyāni | paraśāstrapaṭhitāni vaidyakapaṭhitāni ca tāni sarvāṇi kartavyāni | sarvatra tantraṃ vā yathāsambhavaṃ yojyam | tathā coktaṃ mūlakauśikagranthe | oṣadhibandhanaṃ paṭhitaṃ tadaṃholiṅgena gaṇena kartavyam | ājyatantramadhye sampātyābhimantrya badhnāti | tatraivoktaṃ khananavidhānena bandhanaṃ ca sarvatra 'āśyabandhyāplavanayānabhakṣyāṇi sampātavanti' 'sarvāṇyabhimantryāṇi' (KauśS 7.15-16) iti vacanāt | tathā coktam - 'srajenauṣadhikhananaṃ vyākhyātam' (KauśS 33.16) | oṣadhikhananaṃ vidhānenaiva | bandhanamapi vidhānenaiva | tathā gopatha uktam | vaidyakajyotiṣapurāṇeṣu bandhanapāyanasnānādiṣvaṃholiṅgaḥ sarvatra prayoktavyaḥ | adharmasamudbhavatvādroganāma | hastivaidyakāśvavaidyakeṣūktametadeva bhaiṣajyam | mantraviśeṣakṛto viśeṣaḥ | anyathā kriyamāṇe dṛṣṭādṛṣṭeṣūpakāro nāsti | śūdreṇaiva jyotiṣṭome na dṛṣṭaṃ nāpyadṛṣṭam | dvividhā vyādhayaḥ āhāranimittā adharmanimittāśca | āhāreṇa vyādhirutpadyate yastatra vaidyakam | adharmeṇotpanne vyādhau vedoktena vidhānenādharmaśamanaṃ bhavati | sarvavyādhibhaiṣajyāni samāptāni | aṣṭottaraśatavyādhyapanodanāni vināśakāni ||

atha bhaiṣajyāni (KauśS 25.1) iti yāni sūktāni bhaiṣajyāni kānicitpaṭhitāni tāni sarvāṇyupadhāne upasthāne ca viniyojyāni tatra tatra vyādhau rudrabhāṣyamate | upadadhītetyanādeśa ājyasamitpuroḍāśapayaudaudanapāyasapaśuvrīhiyavatiladhānā- karambhaśaṣkulya etāni havīṃṣi jānīyāt | hastahomatvāt tantravikalpaḥ | upasthānaṃ cādityasya | anvārabdhe yajamāne sarvatra homābhimantraṇam | yathāsambhavaṃ tantrasambandhaḥ | upadhānamupasthānaṃ ca kartavyam | samāptāni bhaiṣajyāni ||

[strīkarmāṇi]

atha strīkarmaṇāṃ vidhiṃ vakṣyāmaḥ - [pūrvasya putrakāmāvatokayorudakānte śāntā adhiśiro'vasiñcati || KauśS_4,8{32}.28 ||] putrakāmāyai striyai mṛtāpatyāyai ca rajonāśe ca śāntirucyate | 'ye triṣaptāḥ' (1.1) iti sūktena śāntauṣadhiṃ sahodakamabhimantrya strīmavasiñcati ||

[āvrajitāyai puroḍāśapramandālaṅkārān sampātavataḥ prayacchati || KauśS_4,8{32}.29 ||] tato'bhyātānāntaṃ kṛtvā 'ye triṣaptāḥ' iti sūktena puroḍāśapramandālaṅkārān sampātavataḥ kṛtvā prayacchati bhakṣaṇārthaṃ krīḍanārthaṃ bandhanārtham | paryāyeṇa striyaḥ karoti | abhyātānādyuttaratantram | putrakāmāmṛtāpatyayo rajonāśe ca samāptamidaṃ karma || aṣṭamī kaṇḍikā || KKp_32 ||

atha prasavakāla idaṃ karma kriyate | yathā sukhenaiva prasavo bhavatītyarthaḥ. atha prasūtikaraṇamucyate - [vaṣaṭ te pūṣan (1.11) iti catura udapātre sampātānānīya caturo muñjān mūrdhni vivṛhati prācaḥ || KauśS_4,9{33}.1 ||] abhyātānāntaṃ kṛtvā 'vaṣaṭ te pūṣan' iti sūktenoṣṇodake caturo'psu sampātānānayati | trayaḥ sampātāḥ pratyṛcam | caturthasampātaśca tisṛbhirṛgbhiḥ | tataḥ sarveṇa sūktenānumantraṇam | caturo muñjajātāniṣīkān garbhiṇyā mūrdhni tatra pṛthak vivṛhati | tata udapātreṇa sampātitenāplāvayati | mārjanācamane ca | tata uttaratantram ||

[pratīcīriṣīkāḥ || KauśS_4,9{33}.2 ||] tataḥ paścādevābhimukha iṣīkā niḥsārayati ||

[chidyamānāsu saṃśayaḥ || KauśS_4,9{33}.3 ||

uṣṇenāplāvayati dakṣiṇāt keśastukāt || KauśS_4,9{33}.4 ||] chidyamānāsu muñjeṣīkāsu garbhasya maraṇaṃ bhavet | ekaṃ karma ||

[śālāgranthīn vicṛtati || KauśS_4,9{33}.5 ||] 'vaṣaṭ te pūṣan' iti sūktaṃ japitvā śālāgranthīn vicṛtati mocayati | dvitīyaṃ karma ||

[ubhayataḥpāśaṃ yoktramābadhnāti || KauśS_4,9{33}.6 ||] 'vaṣaṭ te pūṣan' iti sūktena yoktramabhimantrya kaṭipradeśe badhnāti | tantram | tṛtīyaṃ karma | kecit 'vaṣaṭ te pūṣan' iti sūktena tailamabhimantryābhyañjanaṃ kurvanti prasavakāle | caturthī ||

lāṅgalīoṣadhividhānamucyate - [yadi somasyāsi rājñaḥ somāttvā rājño'dhi krīṇāmi yadi varuṇasyāsi rājño varuṇāttvā rājño'dhi krīṇāmi ityekaviṃśatyā yavaiḥ srajaṃ parikirati || KauśS_4,9{33}.7 ||] 'yadi somasyāsi rājñaḥ' iti mantreṇaikaviṃśatyā yavairoṣadhyupari prakirati ||

[anyā vo anyāmavatvanyānyasyā upāvata | sadhrīcīḥ savratā bhūtvāsyā avata vīryam iti sannayati || KauśS_4,9{33}.8 ||] 'anyā vo anyāmava' ityoṣadhyā sayavamekatra badhnāti ||

[mā te riṣatkhanitā yasmai ca tvā khanāmasi | dvipāccatuṣpādasmākaṃ mā riṣaddevyoṣadhe || srajo nāmāsi | prajāpatiṣṭvāmakhanadātmane śalyasraṃsanam | tāṃ tvā vayaṃ khanāmasyamuṣmai tvā śalyasraṃsanam ityastamite chatreṇa cāntardhāya phālena khanati || KauśS_4,9{33}.9 ||] oṣadhikhananavidhānam | 'mā te riṣatkhanitā' iti mantreṇa lohaphālena khanati ||

[atra tava rādhyatām ityagramavadadhāti || KauśS_4,9{33}.10 ||] 'atra tava rādhyatām' iti mantreṇauṣadhyagraṃ tatraiva dadhāti ||

[iha mama iti mūlamupayacchati || KauśS_4,9{33}.11 ||

ekasare'nupalīḍhe kumāraḥ || KauśS_4,9{33}.12 ||] 'iha mama rādhyatām' iti mantreṇa mūlaṃ gṛhṇāti | gṛhītvā 'vaṣaṭ te pūṣan' iti sūktenauṣadhīmabhimantrya garbhiṇyāḥ śirasi nidadhāti ||

[darbheṇa pariveṣṭya keśeṣūpacṛtati || KauśS_4,9{33}.13 ||] darbheṇa veṣṭayitvā rātrāvoṣadhikhananaṃ karoti | chatreṇa vāntardhāya khanati ||

[evaṃ ha vivṛhaśākavṛṣe || KauśS_4,9{33}.14 ||

avapanne jarāyuṇyupoddharanti || KauśS_4,9{33}.15 ||] patite garbhe'nyatra sphoṭayati | caturthaṃ karma ||

[srajenauṣadhikhananaṃ vyākhyātam || KauśS_4,9{33}.16 ||] sarvatrauṣadhikhananamanena vidhānena kartavyam | yatra kvacidoṣadhikhananaṃ tatra sarvatrānena vidhānena kartavyam | svaśāstre paraśāstre ca vaidyakādyeṣu sarvatra | 'srajenauṣadhikhananaṃ vyākhyātam' iti vacanāt | śvetakaṇṭārikāmūlaṃ putrakāmā pibati | yathoktena sampātaḥ | sarvakarmaṇāṃ vikalpena prayogaḥ | ekaṃ vā dve vā sarvāṇi vā kuryāt | karmabāhulyāt phalabāhulyam | oṣadhivat srajamūlaṃ khātvā 'vaṣaṭ te pūṣan' ityabhimantrya śirasi vicṛtati | oṣadhivad vrīhimūlaṃ khātvā 'vaṣaṭ te pūṣan' ityabhimantrya dadāti | oṣadhivat kākajaṅghāmūlaṃ khātvā 'vaṣaṭ te' ityabhimantrya śirasyupari dadāti ||

[catvāryumāphalāni pāṇāvadbhiḥ ścotayate || KauśS_4,9{33}.17 ||] 'vaṣaṭ te' iti sūktena catvāryaudumbaraphalāni haste kṛtvā tata udakaṃ prakṣipya tato nirīkṣate ||

[saṃvartamāneṣu kumāraḥ || KauśS_4,9{33}.18 ||] yadi tānyekatra bhavati tadā putro jāyate | vijñānakarmedam ||

[brāhmaṇāyano'ṅgānyabhimṛśati || KauśS_4,9{33}.19 ||] 'vaṣaṭ te pūṣan' iti sūktena brāhmaṇamabhimantrya tataḥ sa garbhiṇyā aṅgānyabhimṛśati ||

[punnāmadheye kumāraḥ || KauśS_4,9{33}.20 ||] yadi punnāmadheyaṃ spṛśati tadā kumāro jāyate | vijñānakarma | samāptāni sukhaprasavakarmāṇi | ebhiḥ karmabhiḥ kṛtaiḥ garbhiṇyāḥ sukhena prasavo bhavatītyarthaḥ || navamī kaṇḍikā || KKp_33 ||

atha vandhyāprajananakaraṇamucyate - [idaṃ janāsaḥ (1.32) ityasyai śiṃśapāśākhāsūdakānte śāntā adhiśiro'vasiñcati || KauśS_4,10{34}.1 ||] 'idaṃ janāsaḥ' iti sūktena śiṃśapāśākhāsūpaviṣṭāyai śāntyauṣadhisahitamudakamabhimantrya vandhyāmavasiñcati ||

[āvrajitāyai || KauśS_4,10{34}.2 ||] tato gṛhe'bhyātānāntaṃ kṛtvā 'idaṃ janāsaḥ' iti sūktena puroḍāśapramandālaṅkārān sampātavataḥ prayacchati | abhyātānādyuttaratantram | samāptaṃ vandhyā kākavandhyā ca prajananakarma ||

atha mṛtāpatyāyāḥ stryāstasyāḥ śāntirucyate - [niḥsālām (2.14) ityavatokāyai kṛṣṇavasanāyai triṣu vimiteṣu prāgdvārapratyagdvāreṣvapsu sampātānānayati || KauśS_4,10{34}.3 ||] garbhāstrāve jātamātre mṛte vā stryāṃ vā puruṣe vā bāle vā yūni vā mṛte idaṃ karma | trīṇi maṇḍapāni prāgdvārāṇi kṛtvaikasmin maṇḍape'bhyātānāntaṃ kṛtvā 'niḥsālām' iti sūktena tataḥ strī kṛṣṇaṃ vāsaḥ paridhāya ||

[palāśe sīseṣūttarān || KauśS_4,10{34}.4 ||] tata udapātre sampātyābhimantrya palāśapatre sīsaṃ kṛtvā sīseṣūttarasampātānānayati ||

[sīsānyadhiṣṭhāpyāplāvayati || KauśS_4,10{34}.5 ||] sīseṣūpari strīmadhiṣṭhāpya tenodapātreṇāplāvayati ||

[nidhāya kṛṣṇaṃ vrajati || KauśS_4,10{34}.6 ||] kṛṣṇavastraṃ tasmin maṇḍape nidhāya ||

[ādīpya brahmā || KauśS_4,10{34}.7 ||] tata uttaratantram kṛtvā maṇḍapamagninā jvālayati ||

[evaṃ pūrvayoḥ pṛthaksambhārye || KauśS_4,10{34}.8 ||

śākhāsūktam || KauśS_4,10{34}.9 ||] tata dvitīyamaṇḍapa evaṃ kṛtvā śvetavastraṃ paridhānaṃ kṛtvā śiṃśapāśākhāsūpaveśya strīṃ 'niḥsālām' iti sūktena śāntauṣadhibhistadudakamabhimantryāvasiñcati snapanaṃ karoti | tato gṛha āgatyājyatantraṃ kṛtvā 'niḥsālām' iti sūktena puroḍāśapramandālaṅkārān sampātavataḥ prayacchati | tata uttaratantram | trimaṇḍapādyekaṃ karma ||

[paścādagnerabhitaḥ kāṇḍe iṣīke nidhāyādhyadhi dhāyine audumbarīrādhāpayati || KauśS_4,10{34}.10 ||] ekaṃ maṇḍapaṃ kṛtvā prākpaścimadvāre iṣīkāṃ dvāryopari baddhvā tato 'niḥsālām' iti sūktenaudumbarīḥ samidho mṛtāpatyāyai ādadhāti | tantravikalpaḥ | mantraṃ kartā brūyāt ||

[uttamāvrajitāyai || KauśS_4,10{34}.11 ||] tato 'niḥsālām' iti sūktenodakānte śāntauṣadhisahodakamabhimantryāvasiñcati | tato gṛhe'bhyātānāntaṃ kṛtvā 'niḥsālām' iti sūktena puroḍāśapramandālaṅkārān sampātavataḥ prayacchati | mṛtāpatyāviṣaye dvitīyaṃ karma | samāptā mṛtāpatyāśāntiḥ | garbhapatite bālamaraṇe yuvāne vā mṛte ekasmin vā mṛte bahuṣu vā mṛteṣu strīṇāṃ śāntiḥ kartavyā ||

patilābhakarmāṇyucyante - [pativedanāni || KauśS_4,10{34}.12 ||

ā no agne (2.36) ityāgamakṛśaramāśayati || KauśS_4,10{34}.13 ||] abhyātānāntaṃ kṛtvā 'ā no agne' iti sūktenāgamakṛśaraṃ sampātyābhimantryāśayati kumārīm | uttaratantram | patilābhakarmārthinām ||

[mṛgākharādvedyāṃ mantroktāni sampātavanti dvāre prayacchati || KauśS_4,10{34}.14 ||] mṛgākharamṛttikāyā vediṃ kṛtvābhyātānāntaṃ samānam | 'ā no agne' iti sūktena hiraṇyālaṅkārān guggulamaukṣaṃ ca yathoktān sampātya bandhanaṃ dhūpanaṃ pralepanaṃ karoti kumāryāḥ | abhyātānādyuttaratantram | dravyaṃ prati sūktāvṛttiḥ | pūrvasya saṃhitāvidhiḥ | ślokaḥ - āvapet surabhirgandhān kṣīre sarpistathodake. etadāyanamityāhuraukṣaṃ tu madhunā saha ||

[udakaṃse vrīhiyavau jāmyai niśi hutvā dakṣiṇena prakrāmati || KauśS_4,10{34}.15 ||] 'ā no agne' iti sūktena kāṃsyapātre udakasahite vrīhiyavau gṛhītvā pratyṛcaṃ juhoti rātrau | tato dakṣiṇāmukhīṃ kumārīṃ prakrāmati | tantraṃ vā ||

[paścādagneḥ prakṣālya sandhāvya sampātavatīṃ bhagasya nāvam (2.36.5) iti mantroktam || KauśS_4,10{34}.16 ||] abhyātānāntaṃ kṛtvā 'ā no agne' iti sūktena nāvaṃ sampātyodake kṛtvā kumārīṃ caṭāpayitvā 'bhagasya nāvam' ityṛcā uttārayati | tata uttaratantram ||

[saptadāmnyāṃ sampātavatyāṃ vatsān pratyantān pracṛtanto vahanti || KauśS_4,10{34}.17 ||] abhyātānāntaṃ kṛtvā 'ā no agne' iti sūktena saptadāmatantryāṃ sampātavatyāṃ vatsān bandhayitvābhimantrya kumārī mocayati svayaṃ na kartā | uttaratantram | diśā pativedanaṃ ca | yadi pradakṣiṇaṃ mocayati tadā patilābhaḥ ||

[ahatena sampātavatā ṛṣabhamabhyasyati || KauśS_4,10{34}.18 ||

udardayati yāṃ diśam || KauśS_4,10{34}.19 ||] tantraṃ kṛtvā 'ā no agne' iti sūktenāhatavastreṇa veṣṭitaṃ vṛṣabhaṃ sampātyābhimantrya visarjayati | uttaratantram ||

[jāmyai pra yadete (5.1.4) ityāgamakṛśaram || KauśS_4,10{34}.20 ||] 'pra yadete prataram' ityṛcāgamakṛśaraṃ sampātyābhimantryāśayati | ājyatantre ||

[imā brahma (5.2.8) iti svasre || KauśS_4,10{34}.21 ||] 'imā brahma' ityṛcāgamakṛśaraṃ sampātyābhimantryāśayati | ājyatantre | bhaginīkam ||

[ayamā yāti (6.60) iti purā kākasampātādaryamṇe juhoti || KauśS_4,10{34}.22 ||] 'ayamā yāti' iti sūktenājyaṃ juhoti | ājyatantre | purā kākasampātāt ||

[antaḥsraktiṣu balīn haranti || KauśS_4,10{34}.23 ||] tataḥ 'aryamṇe' ityardharcena gṛhābhyantare koṇe baliharaṇaṃ karoti | rātrāvidaṃ karma ||

[āpatanti yataḥ || KauśS_4,10{34}.24 ||] yataḥ kāka āgacchati tata āgacchati varaḥ | samāptāni patilābhakarmāṇi || daśamī kaṇḍikā || KKp_34 ||

puṃsavanānyucyante - [puṃsavanāni || KauśS_4,11{35}.1 ||

rajaudvāsāyāḥ punnakṣatre || KauśS_4,11{35}.2 ||] nakṣatrakalpa uktāni punnakṣatrāṇi ||

[yena vehat (3.23) iti bāṇaṃ mūrdhni vivṛhati badhnāti || KauśS_4,11{35}.3 ||] 'yena vehat' iti sūktena bāṇamabhimantrya strīmūrdhni vivṛhati puṇyāhānte | tataḥ śrāddhaṃ karoti | evaṃ karma | athavā idaṃ karma karoti | puṃsavanakarmaṇi vartate | abhyātānāntaṃ kṛtvā 'yena vehat' iti sūktena śaramaṇiṃ sampātyābhimantrya badhnāti puṇyāhānte | abhyātānādyuttaratantram ||

[phālacamase sarūpavatsāyā dugdhe vrīhiyavāvavadhāya mūrchayitvādhyaṇḍe bṛhatīpalāśavidaryau vā pratinīya paidvamiva || KauśS_4,11{35}.4 ||] 'yena vehat' iti sūktena phālacamase sārūpavatsāyā dugdhe vrīhiyavāvavadhāya mūrcchayitvādhyaṇḍe bṛhatīpalāśavidaryau vā ekatra piṣṭvābhimantrya dakṣiṇenāṅguṣṭhena dakṣiṇasyāṃ nāsikāyāṃ nastaṃ dadāti | putrārthaṃ karma puṃsavanamityucyate | samāptaṃ puṃsavanam ||

atha garbhādhānamucyate - [parvatāddivaḥ (5.25) ityāgamakṛśaramāśayati || KauśS_4,11{35}.5 ||

yugatardmanā sampātavantaṃ dvitīyam || KauśS_4,11{35}.6 ||] abhyātānāntaṃ kṛtvā 'parvatāddivaḥ' iti sūktenāgamakṛśaraṃ carudvayaṃ śrapayitvaikaṃ caruṃ sampātyābhimantrya dvitīyaṃ caruṃ yugachidreṇa sampātyābhimantrya tataḥ prāśanam | tata uttaratantram ||

[khe lūnāṃśca palāśatsarūn nivṛtte nighṛṣyādhāya śiśne grāmaṃ praviśati || KauśS_4,11{35}.7 ||] kelūnāṃśca palāśatsarūn nivṛtte nighṛṣya 'parvatāddivaḥ' iti sūktenābhimantrya śiśne ādhāya | tato maithunaṃ karoti | samāptaṃ garbhādhānam ||

punaḥpuṃsavanamucyate - [śamīmaśvatthaḥ (6.11) iti mantrokte'gniṃ mathitvā puṃsyāḥ sarpiṣi paidvamiva || KauśS_4,11{35}.8 ||] 'śamīmaśvatthaḥ' iti sūktenāgniṃ mathitvā tato'gniṃ sarpiṣi nikṣipya ghṛtamabhimantrya stryā dakṣiṇanāsikāyāṃ nastaṃ dadāti dakṣiṇenāṅguṣṭhena ||

[madhumanthe pāyayati || KauśS_4,11{35}.9 ||] tato'gniṃ mathitvā tato madhumanthe'gniṃ nikṣipya 'śamīmaśvatthaḥ' iti sūktenābhimantrya pāyayati strīm ||

[kṛṣṇorṇābhiḥ pariveṣṭya badhnāti || KauśS_4,11{35}.10 ||] 'śamīmaśvatthaḥ' iti sūktena śamīgarbhāśvatthasyāgniṃ kṛṣṇorṇayā veṣṭayitvā sampātyābhimantrya badhnāti | ājyatantre | samāptaṃ punaḥpuṃsavanam ||

atha garbhādhānamucyate - [yantāsi (6.81) iti mantroktaṃ badhnāti || KauśS_4,11{35}.11 ||] 'yantāsi' iti sūktena hastāvartaṃ kaṅkaṇādikaṃ sampātyābhimantrya badhnāti | ājyatantre | samāptaṃ garbhādhānam ||

atha garbhadṛṃhaṇānyucyante - [ṛdhaṅmantraḥ (5.1.1) ityekā yatheyaṃ pṛthivī (6.17) acyutā iti garbhadṛṃhaṇāni || KauśS_4,11{35}.12 ||

jambhagṛhītāya prathamāvarjaṃ jyāṃ trirudgrathya badhnāti || KauśS_4,11{35}.13 ||] 'ṛdhaṅmantraḥ' ityekayā dhanurjyāṃ trirudgrathya sampātyābhimantrya badhnāti | ājyatantram | 'yatheyaṃ pṛthivī' iti sūktam | 'acyutā dyauḥ' iti sūktam | dvābhyāṃ dhanurjyāṃ trirudgrathya sampātyābhimantrya badhnāti striyāḥ | abhyātānādyuttaratantram ||

[loṣṭānanvṛcaṃ prāśayati || KauśS_4,11{35}.14 ||] 'ṛdhaṅmantraḥ' ityekayā kṣetraloṣṭamṛttikāmabhimantrya prāśayati | 'yatheyaṃ pṛthivī' 'acyutā' iti sūktābhyāṃ kṣetraloṣṭamṛttikāmabhimantrya prāśayati garbhiṇīṃ pratyṛcam ||

[śyāmasikatābhiḥ śayanaṃ parikirati || KauśS_4,11{35}.15 ||] 'ṛdhaṅmantraḥ' ityekayā kṛṣṇasikatā abhimantrya garbhiṇyāḥ śayanaṃ parikirati | 'yatheyaṃ pṛthivī' 'acyutā' iti sūktābhyāṃ śyāmasikatā abhimantrya pratyṛcaṃ garbhiṇyāḥ śayanaṃ parikirati | jambhagṛhītāya prathamāvarjam | samāptāni garbhadṛṃhaṇāni ||

[yāmicchedvīraṃ janayediti dhātarvyābhirudaramabhimantrayate || KauśS_4,11{35}.16 ||] 'dhātā dadhātu' (7.17) iti catasṛbhirgarbhiṇyā udaramabhimantrayate | brāhmaṇakṣatriyavaiśyaśūdrāṇāṃ jātyādharmasvajātyādharmabalavīryādiyuktāḥ putrā bhavanti | vīro jāyate | vīrakarma samāptam ||

atha prajananakarma - [prajāpatiḥ (7.20) iti prajākāmāyā upasthe juhoti || KauśS_4,11{35}.17 ||] 'prajāpatirjanayatu' iti sūktena prajākāmāyāḥ striya utsaṅge ājyaṃ juhoti | prajananakarma ||

[lohitājāpiśitānyāśayati || KauśS_4,11{35}.18 ||] abhyātānāntaṃ kṛtvā 'prajāpatirjanayatu' ityṛcā raktacchāgamāṃsaṃ sampātyābhimantryāśnāti | tata uttaratantram ||

[prapāntāni || KauśS_4,11{35}.19 ||] abhyātānāntaṃ kṛtvā 'prajāpatiḥ' ityṛcodakulijaṃ sampātavantaṃ kṛtvā garbhiṇīṃ parihṛtya madhye ninayati | uttaratantram | tantre surākulijaṃ sampātya strīṃ parihṛtyāgre ninayati | bhaktaṃ surāṃ prapāṃ sampātyābhimantrya prajākāmāyai prayacchati tantre | samāptaṃ prajākarma vandhyāyāḥ ||

atha sīmantakarmocyate - [yau te mātā (8.6) iti mantroktau badhnāti || KauśS_4,11{35}.20 ||] abhyātānāntaṃ kṛtvā 'yau te mātā' ityarthasūktena śvetapītasarṣapān sampātyābhimantrya puṇyāhānte badhnāti | abhyātānādyuttaratantram | samāptaṃ sīmantonnayanam | samāptāni dṛṃhaṇāni ||

atha strīvaśīkaraṇamucyate - [yathedaṃ bhūmyā adhi (2.30), yathā vṛkṣam (6.8), vāñcha me (6.9), yathāyaṃ vāhaḥ (6.102) iti saṃspṛṣṭayorvṛkṣalibujayoḥ śakalāvantareṣusthakarāñjanakuṣṭhamadughareṣmamathitatṛṇamājyena sannīya saṃspṛśati || KauśS_4,11{35}.21 ||] vṛkṣatvak śarakhaṇḍaṃ tagaramañjanaṃ kuṣṭhaṃ jyeṣṭhīmadhu śleṣmavātasaṃśrayagatatṛṇametāni dravyāṇyājyamadhye peṣayitvā 'yathedaṃ bhūmyāḥ' iti sūktenābhimantrya striyā aṅgaṃ samālabhate | rucyartham | 'yathā vṛkṣaṃ libujā' 'vāñcha me tanvam' iti sūktābhyāṃ vṛkṣatvak tagaramañjanaṃ kuṣṭhaṃ jyeṣṭhīmadhu vātasambhramatṛṇānyetāni dravyāṇyājyenāloḍyābhimantrya jāyāṃ pralimpati | 'yathāyaṃ vāhaḥ' ityetāni dravyāṇyāloḍya ghṛtena tato'bhimantrya jāyāṃ pralimpati | vaśīkaraṇakāmaḥ ||

[uttudastvā (3.25) ityaṅgulyopanudati || KauśS_4,11{35}.22 ||] 'uttudastvā' iti sūktaṃ japitvā aṅgulyā nudati bhāryām udare pṛṣṭau rucyarthī ||

[ekaviṃśatiṃ prācīnakaṇṭakānalaṅkṛtānanūktānādadhāti || KauśS_4,11{35}.23 ||] 'uttudastvā' iti sūktenaikaviṃśati badarīkaṇṭakānādadhāti | ghṛtenābhyajya ||

[kūdīprāntāni sasūtrāṇi || KauśS_4,11{35}.24 ||] ekaviṃśatibadarīprāntāni sūtreṇa veṣṭayitvā 'uttudastvā' iti sūktena sakṛt juhoti | rucyarthī ||

[navanītānvaktaṃ kuṣṭhaṃ trirahanaḥ pratapati trirātre || KauśS_4,11{35}.25 ||] 'uttudastvā' iti sūktena kuṣṭhaṃ navanītenābhyajyāgnau prakṣipati prātarmadhyandine sāyaṃ ca | ekarātrau vā ||

[dīrghotpale'vagṛhya saṃviśati || KauśS_4,11{35}.26 ||] 'uttudastvā' iti sūktena khaṭvādhomukhapaṭṭikāṃ gṛhītvā saṃviśati svapiti | trirātraṃ karma ||

[uṣṇodakaṃ tripāde pattaḥ prabaddhāṅguṣṭhābhyāmardayañchete || KauśS_4,11{35}.27 ||] 'uttudastvā' iti sūktenoṣṇodakaṃ tripāde śikye prabaddhāṅguṣṭhābhyāmardayañchete | rucyarthī ||

[pratikṛtimāvalekhanīṃ dārbhyūṣeṇa bhāṅgajyena kaṇṭakaśalyayolūkapatrayāsitālakāṇḍayā hṛdaye vidhyati || KauśS_4,11{35}.28 ||] pratikṛtimāvalekhanīṃ dārbhyaṣeṇa bhāṅgajyena kaṇṭakaśalyayolūkapatrayāsitālakāṇḍayā 'uttudastvā' iti sūktena hṛdaye vidhyati | samāptāni saṃvananāni vaśīkaraṇāni | kāmaviṣaye striyā utsāho bhavati | tathā ca yasya kāmo nāsti tasya kāmo'tiśayena kāmakaraṇamityarthaḥ | anena karmaṇā kāmo bhavati || ekādaśamī kaṇḍikā || KKp_35 ||

svāpanavighnaśamanam | strīsvāpanakarmocyate - [sahasraśṛṅgaḥ (4.5) iti svāpanam || KauśS_4,12{36}.1 ||

udapātreṇa sampātavatā śālāṃ samprokṣyāparasmin dvārapakṣe nyubjati || KauśS_4,12{36}.2 ||] abhyātānāntaṃ kṛtvā 'sahasraśṛṅgaḥ' iti sūktenodapātraṃ sampātya śālāṃ samprokṣati | śayanaśālāṃ sarvāṃ prokṣati | abhyantaradvāre śeṣamudakaṃ nyubjati | abhyātānādyuttaratantram | svāpanakarma ||

[evaṃ nagnaḥ || KauśS_4,12{36}.3 ||

ulūkhalamuttarāṃ sraktiṃ dakṣiṇaśayanapādaṃ tantūnabhimantrayate || KauśS_4,12{36}.4 ||] 'sahasraśṛṅgaḥ' iti sūktena nagno bhūtvolūkhalamabhimantrayate | 'sahasraśṛṅgaḥ' iti sūktena gṛhasyottaraṃ koṇamabhimantrayate | 'sahasraśṛṅgaḥ' iti sūktena striyāḥ khaṭavāyā dakṣiṇaṃ pādamabhimantrayate | 'sahasraśṛṅgaḥ' iti sūktena khaṭvāyā rajjumabhimantrayate | karmaṇāṃ vikalpaḥ | strīsvāpanam | puruṣasya viṣaye kāma utpadyate | kāmaviṣaye strīsvāpanaṃ samāptam | lajjāpracchādanaṃ na bhavatītyarthaḥ | svāpanaṃ sarveṣāṃ mānuṣāṇāṃ nidrākāmānāṃ nidrā bhavati | maithunamācarato vighnaṃ na bhavati | antaḥsvāpanamityucyate | maithunānnidrecchā bhavatītyarthaḥ ||

atha palāyinyāḥ striyo bandhanakarma tantrakrameṇa kriyate | rajjuḥ kalpate | tadrajjuveṣṭanamucyate | palāyamānāyā nirodhakaraṇaṃ karmocyate - [asthād dyauḥ (6.77) iti niveṣṭanam || KauśS_4,12{36}.5 ||

āveṣṭanena vaṃśāgramavabadhya madhyamāyāṃ badhnāti || KauśS_4,12{36}.6 ||] 'asthād dyauḥ' iti sūktena dvitīyena rajjuveṣṭanamabhimantrya vaṃśāgre baddhvā madhyamasthūṇe badhnāti ||

[śayanapādamutpale ca || KauśS_4,12{36}.7 ||

ākṛṣṭe ca || KauśS_4,12{36}.8 ||

ākarṣeṇa tilāñjuhoti || KauśS_4,12{36}.9 ||] 'asthād dyauḥ' iti sūktena śayanapādamabhimantryotpale ca badhnāti | 'asthād dyauḥ' iti sūktenāṅkuśena tilāñjuhoti | palāyinyāḥ striyā bandhanakarmāṇi samāptāni | nirodhakaraṇāni ||

jāyāpatyorakrodhakaraṇamucyate - [idaṃ yatpreṇyaḥ (6.89) iti śiraḥkarṇamabhimantrayate || KauśS_4,12{36}.10 ||] 'idaṃ yatpreṇyaḥ śiraḥ' iti sūktena strīśiraḥkarṇaṃ cānumantrayate | puruṣasya ca ||

[keśān dhārayati || KauśS_4,12{36}.11 ||] 'idaṃ yatpreṇyaḥ śiraḥ' iti sūktena keśān dhārayati | samāptaṃ strīpuruṣayorakrodhakaraṇam ||

saubhāgyakaraṇamucyate - [bhagena mā (6.129) nyastikā (6.139) idaṃ khanāmi (7.38) iti sauvarcalamoṣadhivacchuklaprasūnaṃ śirasyupacṛtya grāmaṃ praviśati || KauśS_4,12{36}.12 ||] abhyātānāntaṃ kṛtvā 'bhagena mā śāṃśapena' iti sūktena śaṅkhapuṣpīmūlamoṣadhivat khātvā sampātyābhimantrya badhnāti | abhyātānādyuttaratantram | 'bhagena mā' iti sūktena sauvacalapuṣpamabhimantrya yasya saubhāgyamicchati tasya śirasi baddhvā sa maithunaṃ karoti | samāptaṃ saubhāgyakaraṇam ||

saubhāgyasaṃvananamucyate - abhyātānāntaṃ kṛtvā 'nyastikā rurohitha' iti sūktena sauvarcalamūlaṃ sampātyābhimantrya badhnāti puṣpaṃ ca śirasi dadāti | tata uttaratantram | abhyātānāntaṃ kṛtvā 'idaṃ khanāmi' iti sūktena sauvarcalamūlaṃ sampātyābhimantrya badhnāti | abhyātānādyuttaratantram | sauvarcalaṃ sūryaveleti prasiddhā | 'idaṃ khanāmi' iti sūktena sauvarcalamūlamabhimantrya badhnāti | tantre | śirasi striyaḥ | samāptaṃ patirucikaraṇam ||

duṣṭāstrīvaśīkaraṇamucyate - [rathajitām (6.130-132) iti māṣasmarān nivapati || KauśS_4,12{36}.13 ||] 'rathajitām' iti sūktaistribhirmāṣānabhimantrya striyā ākrameṣu vapati | 'rathajitām' iti tribhiḥ sūktaiścaṇakānabhimantrya striyā ākrameṣu vapati | khaṭvāsthāne vā gṛhe śayanadeśe vā ||

[śarabhṛṣṭīrādīptāḥ pratidiśamabhyasyatyarvācyā āvalekhanyāḥ || KauśS_4,12{36}.14 ||] 'rathajitām' iti tribhiḥ sūktaiḥ śarabhṛṣṭīrādīptā abhimantrya pratidiśamabhyasyati | eṣu patiḥ pratikṛtiṃ kṛtvā 'rathajitām' iti tribhisūktaiḥ hṛdaye vidhyati dārbhyūṣeṇa bhāṅgajyena | samāptāni duṣṭastrīvaśīkaraṇāni | puruṣo vā strīṇāṃ dveṣaṃ karoti | anena karmaṇā śāntirbhavati ||

atha striyo vā puruṣasya vā daurbhāgyakaraṇamucyate - [bhagamasyā varcaḥ (1.14) iti mālāniṣpramandadantadhāvanakeśamīśānahatāyā anustaraṇyā vā kośamulūkhaladaraṇe triśile nikhanati || KauśS_4,12{36}.15 ||] striyāḥ puṣpamālāniṣpramandadantadhāvanakeśāstānekīkṛtya | jvarahatagocarmaṇāveṣṭya 'bhagamasyāḥ' iti sūktenābhimantryolūkhaladaraṇe triśile nikhanati | tata ulūkhale dadāti | daurbhāgyakāmaḥ | mālāniṣpramandadantadhāvanakeśāstānekīkṛtya 'bhagamasyāḥ' iti sūktenābhimantrya | dahanaghātitā gauranustaraṇītyucyate | īśānahatā jvarahatetyucyate | tasyāścarmaṇāveṣṭya tata ulūkhaladaraṇe triśile nikhanati | tata ulūkhale dadāti upari | yasya daurbhāgyaṃ kriyate tasyaitāni gṛhṇīyāt ||

[mālāmupamathyānvāha || KauśS_4,12{36}.16 ||] 'bhagamasyā varcaḥ' iti sūktena strīpuṣpamālāṃ hastena mathitvā strīṃ dṛṣṭvānvāha | japatītyarthaḥ | daurbhāgyakāmaḥ ||

[trīṇi keśamaṇḍalāni kṛṣṇasūtreṇa vigrathya triśile'śmottarāṇi vyatyāsam || KauśS_4,12{36}.17 ||] 'bhagamasyā varcaḥ' iti sūktena trīṇi keśamaṇḍalāni kṛṣṇasūtreṇa veṣṭayitvābhimantrya triśile'śmottarāṇi vyatyāsamaśmānaṃ śālāyā upari dadāti | vyatyāsena nikhanati | daurbhāgyakāmaḥ | samāptaṃ daurbhāgyakaraṇam ||

duṣṭastrī veśyākulaṭādi | atha tasyāḥ saubhāgyakaraṇamucyate - [athāsyai bhagamutkhanati yaṃ te bhagaṃ nicakhnustriśile yaṃ catuḥśile | idaṃ tamutkhanāmi prajayā ca dhanena ca iti || KauśS_4,12{36}.18 ||] 'yaṃ te bhagaṃ nicakhnuḥ' ityṛcā śilā utkhanati | utpāṭayati | 'bhagamasyāḥ' ityanena sūktena yatkṛtaṃ tadanayā vinaśyati | samāptaṃ yasyā daurbhāgyaṃ kṛtaṃ tasyāḥ saubhāgyakaraṇam ||

atha sapatnījayakarmāṇyucyante | bhartrā saha vidveṣo bhavatītyarthaḥ - [imāṃ khanāmi (3.18) iti bāṇāparṇīṃ lohitājāyā drapsena sannīya śayanamanu parikirati || KauśS_4,12{36}.19 ||] 'imāṃ khanāmi' iti sūktena bāṇāparṇīṃ raktavarṇāyā ajāyā dadhyudakena sannīya tato'bhimantrya sapatnīśayane parikirati | sapatnīvidveṣaṇaṃ bhartrā saha ||

[abhi te'dhām (3.18.6) ityadhastāt palāśamupacṛtati || KauśS_4,12{36}.20 ||] 'abhi te'dhām' iti pādena bāṇāparṇīpatrāṇyabhimantrya śayanādhastāt prakṣipati | sapatnīśayane jayakāmaḥ ||

[upa te'dhām (3.18.6) ityuparyupāsyati || KauśS_4,12{36}.21 ||] 'upa te'dhām' iti pādena bāṇāparṇī-oṣadhipatrāṇyabhimantrya sapatnīśayana upari kṣipati | bāṇāparṇī māsikā loke prasiddhā | samāptāni sapatnījayakarmāṇi | bhartrā saha vidveṣo bhavatītyarthaḥ ||

atha strīviṣaye kāma utpanne kāmavināśakānyucyante - [kāmaṃ vineṣyamāṇo'pāghenāsaṅkhyātāḥ śarkarāḥ parikiran vrajati || KauśS_4,12{36}.22 ||] 'apa naḥ śośucadagham' (4.33) iti sūktenāsaṅkhyātāḥ śarkarā abhimantrya parikiran vrajati | yasmin deśe kāma utpannaḥ tat sthānaṃ yāvat | strī vā puruṣo vā ||

[sammṛdnañjapati || KauśS_4,12{36}.23 ||] 'apa naḥ śośucat' iti sūktenāsaṅkhyātāḥ śarkarā haste gṛhītvā parikiran vrajati | strīgṛhaṃ yāvat kāmotpattideśam ||

[asammṛdnan || KauśS_4,12{36}.24 ||] 'apa naḥ śośucat' iti sūktenāsaṅkhyātāḥ śarkarā haste gṛhītvā japati | kāmo vinaśyati | strīkāmaṃ yāvat | strīṇāṃ puruṣāṇāṃ kāmavināśakāni samāptāni ||

strīviṣaya īrṣyāvināśakānyucyante - [īrṣyāyā dhrājim (6.18) janādviśvajanīnāt (7.45) tvāṣṭreṇāham (7.74.3) iti pratijāpaḥ pradānābhimarśanāni || KauśS_4,12{36}.25 ||] 'īrṣyāyā dhrājiṃ prathamām' iti sūktenerṣyāluṃ dṛṣṭvā japati | īrṣyā vinaśyati | 'janādviśvajanīnāt' iti dvyṛcamīrṣyāluṃ dṛṣṭvā japati | 'tvāṣṭreṇāham' ityṛcerṣyāluṃ dṛṣṭvā japati | īrṣyā vinaśyati | 'īrṣyāyā dhrājim' iti sūktena saktumanthamabhimantryerṣyālukāya dadāti | īrṣyāvināśakāmaḥ | 'janādviśvajanīnāt' ityṛcā manthamabhimantryerṣyālukāya dadāti bhakṣaṇārtham | 'tvāṣṭreṇāham' ityṛcā manthamabhimantryerṣyālukāya dadāti | 'īrṣyāyā dhrājim' iti sūktamīrṣyāluṃ spṛṣṭvā japati | 'janādviśvajanīnāt' ityṛcerṣyāluṃ spṛṣṭvā japati | 'tvāṣṭreṇāham' ityṛcerṣyāluṃ spṛṣṭvā japati ||

[prathamena vakṣaṇāsu mantroktam || KauśS_4,12{36}.26 ||] 'īrṣyāyā dhrājim' iti sūktena kaṭipradeśe vakṣaṇe khalvāmabhimantrya dhamati | īrṣyāvināśanam ||

[agneriva (7.45.2) iti paraśuphāṇṭam || KauśS_4,12{36}.27 ||] 'agneriva' ityṛcā paraśunā taptena kvāthitamudakamabhimantrya pāyayati | samāptānīrṣyāvināśakāni | strīviṣaye ||

atha manyuvināśakānyucyante strīviṣaye puruṣasya - [ava jyāmiva (6.42) iti dṛṣṭvāśmānamādatte || KauśS_4,12{36}.28 ||] 'ava jyāmiva' iti sūktena manyumantaṃ puruṣaṃ dṛṣṭvāśmānamabhimantrya hastena gṛhṇāti | sarvatra kartā karma karoti ||

[dvitīyayābhinidadhāti || KauśS_4,12{36}.29 ||] 'sakhāyāviva sacāvahai' (6.42.2) ityekāṃ japitvāśmānaṃ bhūmau nidadhāti ||

[tṛtīyayābhiniṣṭhīvati || KauśS_4,12{36}.30 ||] 'abhi tiṣṭhāmi te manyum' (6.42.3) ityekāṃ japitvāśmanopari niṣṭhīvati ||

[chāyāyāṃ sajyaṃ karoti || KauśS_4,12{36}.31 ||] 'ava jyāmiva' iti sūktena manyumataḥ puruṣasya chāyāyāṃ dhanurabhimantrya sajyaṃ karoti | caṭāpayatītyarthaḥ | strīviṣaye puruṣasya manyurbhavati | puruṣaviṣaye strīṇāṃ vā | samāptāni strīviṣaye manyuvināśakāni ||

atha sarvaviṣaye manyuvināśakānyucyante - [ayaṃ darbhaḥ (6.43) ityoṣadhivat || KauśS_4,12{36}.32 ||] tantraṃ kṛtvā 'ayaṃ darbhaḥ' iti sūktena darbhamūlamoṣadhivat khātvā sampātyābhimantrya badhnāti manyuke | tata uttaratantram | manyuvināśam | strīviṣaye manyuvināśo bhavati | samāptāni strīmanyuvināśakāni ||

avīrajananamucyate | aputrajananamityarthaḥ - [agne jātān (7.34) iti na vīraṃ janayet prānyān (7.35) iti na vijāyetetyaśvatarīmūtramaśmamaṇḍalābhyāṃ saṅghṛṣya bhakte'laṅkāre || KauśS_4,12{36}.33 ||

sīmantamanvīkṣate || KauśS_4,12{36}.34 ||] 'agne jātān' ityacāśvatarīmūtreṇa pāṣāṇaṃ nighṛṣya tato'bhimantrya bhaktena saha dadāti vidveṣiṇya parastryai | 'agne jātān' ityṛcāśvatarīmūtramaśmamaṇḍalābhyāṃ saṅghṛṣyābhimantryālaṅkāraṃ samālabhate parastryai vidveṣiṇyai | 'agne jātān' ityṛcā sīmantamanvīkṣate parastryai | duhitā vā puruṣo veti | kṛṣṇo vā jāyate | samāptānyavīrajananāni ||

atha vandhyākaraṇamucyate - 'prānyāntsapatnān' iti tṛcenāśvatarīmūtramaśmamaṇḍalābhyāṃ saṅghṛṣyābhimantrya bhakte dadāti | tadbhaktaṃ parastryai vidveṣiṇyai dadāti bhojanārtham | 'prānyāntsapatnān' iti tṛcenāśvatarīmūtramaśmamaṇḍalābhyāṃ saṅghṛṣyābhimantrya tasyālaṅkārā;mllepayati | 'prānyān' iti tṛcena sīmantamanvīkṣate vidveṣiṇyai | samāptāni parastrīvandhyākaraṇāni ||

jāroccāṭanamucyate - [api vṛśca (7.90) iti jāyāyai jāramanvāha || KauśS_4,12{36}.35 ||] 'api vṛśca' iti sūktaṃ tṛcaṃ jāraṃ dṛṣṭvā japati ||

[klībapade bādhakaṃ dhanurvṛścati || KauśS_4,12{36}.36 ||] 'api vṛśca' iti sūktena jārapadasthāne bādhakaṃ dhanurvṛścati ||

[āśaye'śmānaṃ praharati || KauśS_4,12{36}.37 ||] 'api vṛśca' iti tṛcena sūktena pāṣāṇamabhimantrya jāramaithunasthāne prakṣipatyuccāṭanārtham | samāptaṃ jāroccāṭanam ||

puruṣasya striyāḥ parasparavidveṣakaraṇānyucyante - [tṛṣṭikaḥ (7.133) iti bāṇāparṇīm || KauśS_4,12{36}.38 ||] 'tṛṣṭikaḥ' iti dvyarcena sūktena bāṇāparṇīṃ lohitājāyā drapsena sannīyābhimantrya śayanamanu parikirati | puruṣastrīśayane ca | samāptaṃ vidveṣaṇakaraṇaṃ strīpuruṣasyobhayarucivināśakaraṇam ||

atha daurbhāgyakaraṇamucyate - [ā te dade (7.114.1) iti mantroktāni saṃspṛśati || KauśS_4,12{36}.39 ||

api cānvāhāpi cānvāha || KauśS_4,12{36}.40 ||] 'ā te dade' ityekā | hṛdayaṃ mukhaṃ vābhimantrayate parastryai | 'ā te dade' ityekāṃ japitvānvāha | daurbhāgyakaraṇaṃ striyo vā puruṣasya vā | samāptāni strīkarmakaraṇāni | tatra bhadraślokaḥ -

bhaiṣajyakarmāṇi proktāni sarvavyādhyupaśāntaye. strīkarmāṇi tataḥ paścāccaturthe saṃhitāvidhau ||

dvādaśamī kaṇḍikā || KKp_36 ||

iti kauśike saṃhitāvidhau caturtho'dhyāyaḥ samāptaḥ ||

|| caturtho'dhyāyaḥ samāptaḥ ||

atha pañcamo'dhyāyaḥ [vijñānakarmāṇi]

atha vijñānakarmaṇāṃ vidhiṃ vakṣyāmaḥ | lābhālābhajayaparājayasukhaduḥkhotkarṣāpakarṣasubhikṣadurbhikṣakṣemākṣemabhayābhayarogāroga- trāso'stīti na veti | dhanādhanadharmādharmajīvājīvamaraṇāmaraṇadhānyaṃ bhaviṣyati na veti | kṣetre bhaviṣyati na veti | gṛhe vāso bhaviṣyati neti | dhānyaputrapaśuhiraṇyaratnavastrāṇi ca | vidyāśāstrādilābho bhaviṣyati na vā | jīvitamaraṇe gamanāgamane balābale sadasadyogād | vyādhitasya jīvitamaraṇābhyām | prasave putrayogāt | putre jāte dharmasaṃyogāt | mitrāmitrasaṃyogāt | grāmo'sti vā na veti | puruṣasya vivāho'sti vā na veti | saṃvatsare māse vā bhaviṣyati | subhagā durbhagā vā | gṛhaṃ grāmādi bhaviṣyati na vā | adhyayanaṃ bhavati na veti | ityādi manasā vācā vā sañcitya tatkarma kuryāt ||

atha vidhānamucyate vijñānakarmaṇām - [ambayo yanti (1.4) iti kṣīraudanotkucastambapāṭāvijñānāni || KauśS_5,1{37}.1 ||] 'ambayo yanti' iti sūktena rādhyamānaṃ kṣīraudanamabhimantrya tata āsiñcet | manasā cintayedvātā cintayet | odanaṃ śṛtaṃ bhavedaśṛtaṃ vā bhavet | yadi yathācintitaṃ bhavati yadā tasya kāryasiddhirbhaviṣyati jānīyāt | athāśaṃsitaṃ bhavati na kāryasiddhirbhaviṣyatīti vidyāt | abhimantryāśaṃset | yadi pākaścintitastadā pākenārthasiddhiḥ | 'ambayo yanti' iti sūktenedhmamupasamādhāyābhimantryāyācet | utkucanenārthaḥ | 'ambayo yanti' iti sūktena darbhastambamabhimantryāyācet | yatra samaviṣamabhāvenārthasiddhiḥ | 'ambayo yanti' iti sūktena pūrvedyuḥ pāṭhāmabhimantryāyācet | patrāṇāṃ saṅkocenārthasiddhiḥ ||

[sāṅgrāmikaṃ vedivijñānam || KauśS_5,1{37}.2 ||] 'ambayo yanti' iti sūktena saṅgrāme pūrvedyurvediṃ kṛtvābhimantryāyācet | dvitīye'hani samaviṣamena bhāvena siddhiḥ | 'ambayo yanti' iti sūktena vyāsakaṣṭādayo'bhimantrya kartavyāni | bhoge kevalyādi laukikānyupaśrutaye vyāsāṣṭakā vyāsaḥ kaṣṭādayaḥ | anyāni jyotiḥśāstrapaṭhitāni sarvāṇi vijñānāni śāstrāṇyabhimantrya kartavyāni ||

[venastat (2.1) iti pañcaparveṣukumbhakamaṇḍalustambakāmpīlaśākhāyugedhmākṣeṣu pāṇyorekaviṃśatyāṃ śarkarāsvīkṣate || KauśS_5,1{37}.3 ||] 'venastat' iti sūktena pañcagranthiveṇudaṇḍamabhimantryāyācya same dhārayatyabhīṣṭadiśi patanenārthasiddhiḥ | 'venastat' iti sūkteneṣuṃ sandhāyābhimantryāyācet | cintitaprakṣepaṇenārtham | 'venastat' iti sūktena kumbha udakapūrṇaṃ dugdhaṃ prakṣipyāyācet | ūnādhikenārthasiddhiḥ | yathācintitaṃ tathā siddhiḥ | 'venastat' iti sūktena kamaṇḍalumudakapūrṇaṃ dugdhamākṣipyābhimantryāyācet | ūnādhikenārthasiddhiḥ | 'venastat' iti sūktena darbhastambamabhimantryāyācet | styāyanenārthasiddhiḥ | 'venastat' iti sūktena kāmpīlaśākhāṃ mūrdhnā dhārayitvābhimantryāyācet | iṣṭadikpatanenārthaḥ | 'venastat' iti sūktena yugamabhimantryāyācet | iṣṭadikpatanenārthaḥ | 'venastat' iti sūktenedhmanyabhimantryāyācet | agnau prakṣipeta | pradakṣiṇajvalanenārthaḥ | 'venastat' ityakṣāvabhimantrya pātayati | abhiyātanenārthaḥ | 'venastat' iti sūktena hastayoraṅgulidvayamabhimantryāyācet | ajñāne sparśanenārthaḥ | 'venastat' iti sūktenaikaviṃśatyā śarkarā abhimantryāyācet | samaviṣamabhāvena yathāvatārthaḥ ||

atha naṣṭadravye parīkṣaṇe kriyamāṇe ca idaṃ karma - [kumbhamahatena pariveṣṭyādhāya śayane vikṛte sampātānatinayati || KauśS_5,1{37}.4 ||

anatīkāśamavacchādyārajovitte kumāryau yena haretāṃ tato naṣṭam || KauśS_5,1{37}.5 ||] abhyātānāntaṃ kṛtvā kumbhamahatena pariveṣṭyādhāya śayane 'venastat' iti sūktena kumbhe sampātānānayati | arajovitte kumāryau yena haretāṃ tato naṣṭam | abhyātānādyuttaratantram ||

[evaṃ sīre sākṣe || KauśS_5,1{37}.6 ||] tantraṃ kṛtvā 'venastat' iti sūktenāhatena vastreṇa veṣṭitaṃ halaṃ sampātyābhimantrya yena haretāṃ tato naṣṭam | tata uttaratantram | abhyātānāntaṃ kṛtvā 'venastat' iti sūktenākṣān kumbhavat kṛtvā sampātya yena haretāṃ tato naṣṭam | tata uttaratantram | samāptaṃ naṣṭadravye parīkṣaṇe vijñānam ||

atha kumārīvijñānamucyate - [loṣṭānāṃ kumārīmāha yamicchasi tamādatsva iti || KauśS_5,1{37}.7 ||

ākṛtiloṣṭavalmīkau kalyāṇam || KauśS_5,1{37}.8 ||

catuṣpathādbahucāriṇī || KauśS_5,1{37}.9 ||

śmaśānānna ciraṃ jīvati || KauśS_5,1{37}.10 ||

udakāñjaliṃ ninaya ityāha || KauśS_5,1{37}.11 ||

prācīnamapakṣipantyāṃ kalyāṇam || KauśS_5,1{37}.12 ||] ākṛtiloṣṭavalmīkaloṣṭacatuṣpathaloṣṭaśmaśānamṛttikāḥ | 'venastat' iti sūktenābhimantrya catasro mṛttikāḥ | tataḥ kumārīṃ preṣyati | tāṃ mṛttikāsparśanam | 'venastat' iti sūktena kumārīmudakāñjaliṃ pūrayitvābhimantryājānatyai 'ninaya'iti | yadi prācīṃ ninayati tadā kalyāṇam | ākṛtiloṣṭavalmīka ālabhate kalyāṇam | catuṣpathe sparśe bahucāriṇī | śmaśāne sparśe'ciraṃ bhaviṣyatīti jānīyāt | samāptaṃ kumārīvivāhakāle jñānam | gṛhaputradhanadhānyādisarvakalyāṇam | samāptāni vijñānāni | sarvatra karmaṇāṃ vikalpaḥ || pañcame'dhyāye prathamā kaṇḍikā || KKp_37 ||

[naimittikāni]

atha naimittikānyucyante - [jarāyujaḥ (1.12) iti durdinamāyan pratyuttiṣṭhati || KauśS_5,2{38}.1 ||] 'jarāyujaḥ' iti sūktena durdinamabhimukhamupatiṣṭhate | sarvatra durdinavināśakāni ||

[anvṛcamudavajraiḥ || KauśS_5,2{38}.2 ||] 'jarāyujaḥ' iti sūktena pratyṛcamudakaṃ prakṣipati ||

[asyulmukakiṣkurūnādāya || KauśS_5,2{38}.3 ||] 'jarāyujaḥ' iti sūktena khaṅgaṃ gṛhītvopatiṣṭhate'bhimukham | 'jarāyujaḥ' iti sūktenolmukaṃ gṛhītvopatiṣṭhate sūryasyābhimukhaḥ | 'jarāyujaḥ' iti sūktena lakuṭaṃ gṛhītvopatiṣṭhate ||

[nagno lalāṭamunmṛjānaḥ || KauśS_5,2{38}.4 ||] 'jarāyujaḥ' iti sūktena nagno lalāṭamunmṛjānaḥ arkamukho bhūtvopatiṣṭhate ||

[utsādya bāhyato'ṅgārakapāle śigruśarkarā juhoti || KauśS_5,2{38}.5 ||] 'jarāyujaḥ' iti sūktenābhyantare praviśyāṅgānyudvartya bahirniṣkramyāṅgārakapāle'gniṃ kṛtvā śigruṃ juhoti | 'jarāyujaḥ' iti sūktena kapāle'gniṃ kṛtvā śarkarāṃ juhoti ||

[kerārkāvādadhāti || KauśS_5,2{38}.6 ||] 'jarāyujaḥ' iti sūktena paṭerakasamidha ādadhāti sthaṇḍile | abhyantare praviśya tata udvartya tato homaḥ | durdinasya vināśakāmaḥ | durdinamambhādi pāṃśuvṛṣṭyādi | 'jarāyujaḥ' iti sūktenārkasamidha ādadhāti | samāptāni durdinakarmāṇi | sarvatra karmaṇāṃ vikalpaḥ ||

vṛṣṭinivāraṇaṃ vakṣyāmaḥ - [varṣaparītaḥ pratilomakarṣitastriḥ parikramya khadāyāmarkaṃ kṣipraṃ saṃvapati || KauśS_5,2{38}.7 ||] 'jarāyujaḥ' iti sūktena khadāṃ khātvā khadāṃ triṣparikramyārkaṃ nirlucitaṃ kṛtvā khadāyāṃ prakṣipati sūktāntena | tataḥ pāṃśunā khadāṃ pūrayati | nāgnim | vṛṣṭinivāraṇaṃ samāptam ||

aśaninivāraṇaṃ vakṣyāmaḥ - [namaste astu (1.13) yaste pṛthu stanayitnuḥ (7.11) ityaśaniyuktamapādāya || KauśS_5,2{38}.8 ||] 'namaste astu vidyute' ityaśanyabhimukhamupatiṣṭhate | 'yaste pṛthu stanayitnuḥ' ityṛcāśanyabhimukhamupatiṣṭhate | 'namaste astu vidyute' iti sūktena khaṅgaṃ gṛhītvopatiṣṭhate | 'namaste astu' iti sūktena daṇḍaṃ gṛhītvopatiṣṭhate ||

[prathamasya somadarbhakeśānīkuṣṭhalākṣāmañjiṣṭhībadaraharidraṃ bhūrjaśakalena pariveṣṭya manthaśirasyurvarāmadhye nikhanati || KauśS_5,2{38}.9 ||] 'namaste astu' iti sūktena somadarbhakeśānīkuṣṭhalākṣāmañjiṣṭhībadaraharidrametāni dravyāṇi bhūrje kṛtvā manthaśirasi kṛtvābhimantrya kṣetramadhye nikhanati | etatkarma kṣetre | aśaninivāraṇam ||

"ativṛṣṭiranāvṛṣṭiḥ śalabhā mūṣakāḥ śukāḥ. svacakraṃ paracakraṃ ca saptaitā ītayaḥ smṛtāḥ ||"

samāptānyaśaninivāraṇāni ||

dadhinave nāśnātyā saṃharaṇāt || KauśS_5,2{38}.10 ||

avadīryamāṇe grāme vāvasāne vāgniśaraṇe vā samajyāyāṃ vā gṛhe vā prākāre vā yānyavātarakṣārthaṃ karma vakṣyāmaḥ -

[āśāpālīyaṃ tṛtīyāvarjaṃ dṛṃhaṇāni || KauśS_5,2{38}.11 ||

bhaumasya dṛtikarmāṇi || KauśS_5,2{38}.12 ||

puroḍāśānaśmottarānantaḥsraktiṣu nidadhāti || KauśS_5,2{38}.13 ||] abhyātānāntaṃ kṛtvā 'āśānāmāśāpālebhyaḥ' (1.31) iti sūktena 'asrāmastvā' (1.31.3) ityṛcaṃ varjayitvā catuḥpuroḍāśān sampātya gṛhakoṇeṣu nikhanati | pāṣāṇamupari dadhāti | catuḥ sūktāvṛttiḥ | abhyātānādyuttaratantram ||

[ubhayān sampātavataḥ || KauśS_5,2{38}.14 ||] abhyātānāntaṃ kṛtvā 'āśānāmāśāpālebhyaḥ' iti tṛtīyāvarjena sūktena puroḍāśānaśmanaścobhayān sampātavataḥ karoti | sūktasyāṣṭāvāvṛttiḥ ||

[sabhābhāgadhāneṣu ca || KauśS_5,2{38}.15 ||] grāmakoṇeṣu caturṣu nikhanati | abhyātānādyuttaratantram | 'āśānāmāśāpālebhyaḥ' iti sūktaṃ tṛtīyāṛgvarjaṃ japati | rātrāvagniśaraṇamupatiṣṭhati | samāptānyavadīraṇe rakṣākarmāṇi ||

pattane rakṣārthānyucyante - [asantāpe jyotirāyatanasyaikato'nyaṃ śayāno bhaumaṃ japati || KauśS_5,2{38}.16 ||] abhyātānāntaṃ kṛtvā 'satyaṃ bṛhat' (12.1) ityanuvākena puroḍāśān sampātyāśmottarān kṛtvā nikhanati grāmasya koṇeṣu | catuḥ sūktāvṛttiḥ | abhyātānāntaṃ kṛtvā 'satyaṃ bṛhat' ityanuvākena puroḍāśānaśmanaśca sampātya gṛhakoṇeṣu nikhanati | aṣṭāvāvṛttiḥ | patane rakṣā | tata uttaratantram | 'satyaṃ bṛhat' ityanuvākaṃ japati śayāno'gniśaraṇa upaviṣṭaḥ san | samāptāni dṛḍhakarmāṇi | sarvatra karmaṇāṃ vikalpaḥ | gṛhapatane grāmapatane kāryāṇi dṛḍhakaraṇe'vadīraṇarakṣārtham ||

atha vivāde jayakarmaṇāṃ vidhiṃ vakṣyāmaḥ - [iyaṃ vīrut (1.34) iti madughaṃ khādannaparājitāt pariṣadamāvrajati || KauśS_5,2{38}.17 ||] 'iyaṃ vīrut' iti sūktena jyeṣṭhīmadhumabhimantrya bhakṣayati | tataḥ sabhāṃ praviśati | aparājitāddeśāt | parṣadaṃ sabhā | jayakarma samāptam ||

vivāde jayakarmāṇyucyante - [necchatruḥ (2.27) iti pāṭāmūlaṃ pratiprāśitam || KauśS_5,2{38}.18 ||] 'necchatruḥ' iti pāṭāmūlamabhimantrya mukhe prakṣipya khādannaparājitād deśādāgacchati ||

[anvāha || KauśS_5,2{38}.19 ||] 'necchatruḥ' iti sūktena pāṭāmūlaṃ mukhe prakṣipyānvāha ||

[badhnāti || KauśS_5,2{38}.20 ||] ājyatantraṃ kṛtvā 'necchatruḥ' iti sūktena pāṭāmūlaṃ sampātyābhimantrya badhnāti | jayārtham ||

[mālāṃ saptapalāśīṃ dhārayati || KauśS_5,2{38}.21 ||] 'necchatruḥ' iti sūktena pāṭāpuṣpamālāmabhimantrya śirasi dhārayati kecijjātyādigandhapuṣpāṇi | 'necchatruḥ' iti sūktena pāṭāpalāśīṃ saptapalāśīṃ saptaparṇīmālāmabhimantrya dhārayati | vivāde jayakarmārtham ||

pariṣadi nivāraṇaṃ karmocyate - [ye bhakṣayantaḥ (2.35) iti pariṣadyekabhaktamanvīkṣamāṇo bhuṅkte || KauśS_5,2{38}.22 ||] 'ye bhakṣayantaḥ' iti sūktena bhaktamabhimantrya bhaktaṃ śākādi ca tato bhuñjati | pariṣadi nivāraṇaṃ samāptam ||

[brahma jajñānam (4.1) ityadhyāyānupākariṣyannabhivyāhārayati || KauśS_5,2{38}.23 ||] 'brahma jajñānam' iti prathamena kāṇḍādinā sūktena vedaṃ vā anuvākaṃ vā sūktaṃ vā kalpaṃ vā brāhmaṇaṃ vā'dhyayanaṃ kartumicchati tadā tadā sūktaṃ japitvā tato'dhyayanaṃ kuryāt | kalahaśamanaṃ samāptam ||

[prāśamākhyāsyan || KauśS_5,2{38}.24 ||] 'brahma jajñānam' iti sūktaṃ japati vivāde jayārtham ||

[brahmodyaṃ vadiṣyan || KauśS_5,2{38}.25 ||] 'brahma jajñānam' iti sūktaṃ japitvā mīmāṃsāvyākaraṇādiśāstravādaṃ karoti | tadā japitvā karoti | prativādinaṃ jayati ||

vibhāgakarmocyate - [mamāgne varcaḥ (5.3) iti vibhuṅkṣyamāṇaḥ pramattarajjuṃ badhnāti || KauśS_5,2{38}.26 ||] 'mamāgne varco vihaveṣu' iti sūktena cākrikasya rajjumabhimantrya dhārayati hastena | kalaho na bhavati | iti vivādakarturvadane kalaho na bhavati ||

sabhājayakarmāṇyucyante - [sabhā ca mā (7.12) iti bhakṣayati || KauśS_5,2{38}.27 ||] sabhāstambhanaṃ karma jayakarma | tadā sabhāsadadharmādhikaraṇādi jīyate | ājyatantraṃ kṛtvā 'sabhā ca mā samitiḥ' iti pañcarcena sūktena kṣīraudanaṃ sampātyābhimantrya bhakṣayati | tata uttaratantram | tantraṃ kṛtvā 'sabhā ca mā' iti puroḍāśaṃ sampātyābhimantrya bhakṣayati | tata uttaratantram | 'sabhā ca mā' iti pañcarcena rasān sampātyābhimantrya bhakṣayati ājyatantre ||

[sthūṇe gṛhṇātyupatiṣṭhate || KauśS_5,2{38}.28 ||] 'sabhā ca mā' iti pañcarcaṃ sūktaṃ japitvā sthūṇāṃ gṛhṇāti | 'sabhā ca mā' iti sabhāmupatiṣṭhate | dharmādhikaraṇamapi jīyate | sabhāstambhanam ||

[yadvadāmi (12.1.58) iti mantroktam || KauśS_5,2{38}.29 ||] 'yadvadāmi' ityṛcaṃ japitvā sabhāṃ vadet | 'yadvadāmi' ityṛcaṃ japitvā sabhāṃ nirīkṣate | 'yadvadāmi' ityṛcaṃ japitvānvāha | yadvadati tat tathaiva vadati yaccakṣuṣā paśyati tadvadan | vighāto na bhavati ||

[ahamasmi (12.1.54) ityaparājitāt pariṣadamāvrajati || KauśS_5,2{38}.30 ||] 'ahamasmi sahamānaḥ' ityṛcaṃ japitvā'parājitāt parṣadamāvrajati jayakāmaḥ | samāptāni vivādajayakarmāṇi | prativādī jīyate | sarvatra karmaṇāṃ vikalpaḥ || pañcame'dhyāye dvitīyā kaṇḍikā || KKp_38 ||

[dūṣyā dūṣirasi (2.11) iti srāktyaṃ badhnāti || KauśS_5,3{39}.1 ||] abhyātānāntaṃ kṛtvā 'dūṣyā dūṣirasi' iti sūktena tilakamaṇiṃ sampātyābhimantrya puṇyāhānte badhnāti | abhyātānādyuttaratantram | ātmarakṣārtho maṇiḥ | abhicāradoṣānmucyate | sarvatrānvārabdhāyābhimantraṇahomāḥ | pratyabhicaraṇārthī ca maṇiṃ badhnāti | strīkṛte śūdrakṛte rājakṛte brāhmaṇakṛte kapālikakṛte śākinīkṛte'ntyajādikṛte'nyeṣāṃ vā duḥsiddhiḥ | ayaṃ rakṣārtho maṇiḥ | maṇinā rakṣā bhavati | abhicārarakṣāmaṇiḥ ||

atha kṛtyāpratiharaṇamucyate | abhyātānāntaṃ kṛtvā 'dūṣyā dūṣirasi' iti sūktena tilakamaṇiṃ sampātyābhimantrya badhnāti | abhyātānādyuttaratantram | ātmarakṣārtho maṇiḥ ||

[purastādagneḥ piśaṅgaṃ gāṃ kārayati || KauśS_5,3{39}.2 ||

paścādagnerlohitājam || KauśS_5,3{39}.3 ||

yūṣapiśitārtham || KauśS_5,3{39}.4 ||] kārayituḥ śāntyudakaṃ karoti | purastādagneḥ piśaṅgaṃ gāṃ dhārayitvā paścādagnerlohitājaṃ dhārayitvā tataḥ śāntyudakaṃ karoti | mahāśāntyudakaṃ karoti ||

[mantroktāḥ || KauśS_5,3{39}.5 ||

vāśākāmpīlasitīvārasadampuṣpā avadhāya || KauśS_5,3{39}.6 ||] mantroktāḥ cittyādyoṣadhīrānayati | darbhā apāmārgā sahadevī āṭarūṣakaḥ kāmpīlaṃ sitīvārasadampuṣpā etā mantroktāḥ bhājana ānayati śāntigaṇena ||

[dūṣyā dūṣirasi (2.11), ye purastāt (4.40), īśānāṃ tvā (4.17), samaṃ jyotiḥ (4.18), uto asya bandhuḥ (4.19), suparṇastvā (5.14), yāṃ te cakruḥ (5.31), ayaṃ pratisaraḥ (8.5), yāṃ kalpayanti (10.1) iti mahāśāntimāvapate || KauśS_5,3{39}.7 ||] yanmātalīvarjaṃ kṛtyādūṣaṇagaṇam | 'dūṣyā dūṣirasi' sūktaṃ, 'ye purastāt' iti sūktam, 'īśānāṃ tvā' trīṇi sūktāni, 'suparṇastvā' sūktaṃ, 'yāṃ te cakruḥ' sūktam, 'ayaṃ pratisaraḥ' arthasūktaṃ, 'yāṃ kalpayanti' ityarthasūktam kṛtyāpratiharagaṇaḥ | tato vāstoṣpatyaḥ, mātṛnāmā, cātana, bṛhacchāntigaṇa ete pañca gaṇāḥ śāntyudaka āvāpyante | tato mātalīṃ kṛtvā 'sarvā imāḥ' ityādi karoti ||

[niśyavamucyoṣṇīṣyagrataḥ prokṣan vrajati || KauśS_5,3{39}.8 ||

yatāyai yatāyai śāntāyai śāntivāyai bhadrāyai bhadrāvati syonāyai śagmāyai śivāyai sumaṅgali prajāvati susīme'haṃ vāmābhūḥ iti || KauśS_5,3{39}.9 ||] tena śāntyudakena prokṣan vrajati kṛtyānikhananasthānaṃ ca | ato rātravidaṃ karma kriyate | upānahau paridhāyoṣṇīṣaṃ kṛtvā'gre bhūtvā kartā śāntyudakena prokṣati | 'yatāyai śāntāyai' ityanena mantreṇa kṛtyāsthānaṃ yāvat | vālāgamapātreṣu kṛtyādiṣu ca sarveṣvidaṃ karma bhavati ||

[abhāvādapavidhyāti || KauśS_5,3{39}.10 ||

kṛtyayāmitracakṣuṣā samīkṣan kṛtavyadhani (5.14.9) ityavaliptaṃ kṛtyayā vidhyati || KauśS_5,3{39}.11 ||

uktāvalekhanīm || KauśS_5,3{39}.12 ||] amitracakṣuḥ | yadi kṛtyā duṣṭā bhavati tadā vakṣyamāṇaṃ karma karoti | atha na bhavati tadā na kuryāt | evaṃ vālāgamapātreṣu kṛtyādiṣu ca sarveṣu idaṃ karma bhavati amitracakṣuṣā iti | anena mantreṇa kṛtyāṃ nirīkṣate | kārayitā nirīkṣate | 'kṛtavyadhani' ityṛcā kṛtyāmavalepanaṃ karoti | 'kṛtavyadhani' ityṛcā kartā kāṇḍena vidhyati | āṅgirasakalpavidhānāt | dhanuṣāthavā dārbhyūṣeṇa kāryotpannena vidhyavidhinā kāṇḍena vidhyati ||

[dūṣyā dūṣirasi (2.11) iti darvyā triḥ sārūpavatsenāpodakena mathitena gulphān pariṣiñcati || KauśS_5,3{39}.13 ||] 'dūṣyā dūṣirasi' ityṛcā darvyā triḥ sārūpavatsasya vinodakena manthena gulphān pariṣiñcati | sakṛnmantraḥ ||

[śakalenāvasicya yūṣapiśitānyāśayati || KauśS_5,3{39}.14 ||] mathitaṃ śakalenāvasicya tāṃ yūṣapiśitānyāśayati ||

[yaṣṭibhiścarma pinahya praiṣakṛt parikramya bandhānmuñcati sandaṃśena || KauśS_5,3{39}.15 ||] māṃsāni śakale nidhāya kartā lakuṭaiścarmaṇā baddhvā praiṣakṛt parikramya bandhānmuñcati sandaṃśena ||

[anyatpārśvīṃ saṃveśayati || KauśS_5,3{39}.16 ||] pārśvīṃ saṃveśayati ||

[śakalenoktam || KauśS_5,3{39}.17 ||] śakalenāvasicya tāṃ yūṣapiśitānyāśayati ||

[abhyaktā (10.1.25) iti navanītena mantroktam || KauśS_5,3{39}.18 ||] 'abhyaktāktā svaraṅkṛtā' ityṛcā navanītenābhyajyākṣiṇī cāṅkte | kṛtyāṃ sālaṅkārāṃ badhnāti ||

[darbharajjvā sannahya uttiṣṭhaiva (10.1.20) ityutthāpayati || KauśS_5,3{39}.19 ||] 'uttiṣṭhaiva parehi' ityardharcena darbharajjvā sannahyotthāpayati praṣakṛt ||

[savyena dīpaṃ dakṣiṇenodakālābvādāya vāgyatāḥ || KauśS_5,3{39}.20 ||] savyena hastena dīpaṃ dhārayati | dakṣiṇenālābūdakapūrṇamādāya tato'raṇye gacchanti saha kartrā sarve ||

[praiṣakṛdagrataḥ || KauśS_5,3{39}.21 ||

anāvṛtam || KauśS_5,3{39}.22 ||

agoṣpadam || KauśS_5,3{39}.23 ||

anudakakhātam || KauśS_5,3{39}.24 ||

dakṣiṇāpravaṇe vā svayandīrṇe vā svakṛte veriṇe'nyāśāyāṃ vā nidadhāti || KauśS_5,3{39}.25 ||] anāvṛte vā'goṣpadadeśe vā'nudakakhāte vā dakṣiṇāpravaṇe vā svayamavadīrṇe vā svakṛte veriṇe'nyāśāyāṃ vā tatra kṛtyāṃ nidadhāti ||

[alābunā dīpamavasicya yathā sūryaḥ (10.1.32) ityāvṛtyāvrajati || KauśS_5,3{39}.26 ||] alābunā dīpamavasicya tataḥ sarve gṛhānāgacchanti | 'yathā sūryaḥ' ityāvṛtya vrajati | gṛhadvāra idaṃ karma karoti ||

[tiṣṭhaṃstiṣṭhantīṃ mahāśāntimuccairabhinigadati || KauśS_5,3{39}.27 ||] abhicaritapuruṣasanmukho bhūtvā kartā copadraṣṭāraśca | vāstoṣpatyādayaścatvāro gaṇāḥ | uccaiḥ paṭhanti ||

[marmāṇi samprokṣante || KauśS_5,3{39}.28 ||] kartā'bhicaritapuruṣasya śāntyudakena marmāṇi samprokṣate | gārhapatyasabhāmapātrakūpakukkuṭa ityādīni marmāṇi samprokṣante ||

[kṛṣṇasīreṇa karṣati || KauśS_5,3{39}.29 ||

adhi sīrebhyo daśa dakṣiṇā || KauśS_5,3{39}.30 ||

abhicāradeśā mantreṣu vijñāyante tāni marmāṇi || KauśS_5,3{39}.31 ||] kṛtyāsthānaṃ kṛṣṇavṛṣabheṇa halena karṣati | daśa gāvo dakṣiṇā vṛṣabhairyuktaṃ halaṃ ca āṅgirasakalpe kṛtāṃ kṛtyāṃ śamayati | anyāṃ ca | kṣudravidyākṛto'bhicāraḥ | sarvāvasthasyābhicārasyeyaṃ cikitsā | śāntirityarthaḥ | abhicāro yathā''krośapāpānmucyate | yena kṛto'bhicārastasyaiva gacchati yataḥ pratyabhicāro bhavati | tatastantraṃ sarvatra | samāptaṃ kṛtyāpratiharaṇamabhicārakṛtaṃ karma || pañcame'dhyāye tṛtīyā kaṇḍikā || KKp_39 ||

atha nadīpravāhavidhiṃ vakṣyāmaḥ - [yadadaḥ samprayatīḥ (3.13) iti yenecchennadī pratipadyeteti prasiñcan vrajati || KauśS_5,4{40}.1 ||] nadīpravāhaṃ khātvā 'yadadaḥ samprayatīḥ' iti sūktena prasiñcan vrajati | udakaṃ prakṣipati vahanikāmadhyapravāhasthāne | anyatraiva vahanaṃ kāryam | vahanavirodho na bhavati | iti nadīkarma | nadīpravāhaṃ khātvā tasmin pravāha idaṃ karoti ||

[kāśadividhuvakavetasānniminoti || KauśS_5,4{40}.2 ||] 'yadadaḥ samprayatīḥ' iti sūktena kāśamabhimantrya tatra khāte ropayati | 'yadadaḥ samprayatīḥ' iti sūktena divi sevālaparṇīmabhimantrya ropayati nadīpravāhe | 'yadadaḥ samprayatīḥ' iti sūktena dhuvaka paṭerakamabhimantrya nadīpravāhe nikhanati | 'yadadaḥ samprayatīḥ' iti sūktena vetasaśākhāmabhimantrya ropayati | iti nadīpravāhakarma ||

[idaṃ va āpaḥ (3.13.7) iti hiraṇyamadhidadhāti || KauśS_5,4{40}.3 ||] 'idaṃ va āpaḥ' iti pādena hiraṇyamabhimantrya nadīmārgakhāte nidadhāti ||

[ayaṃ vatsaḥ (3.13.7) itīṣīkāñjimaṇḍūkaṃ nīlalohitābhyāṃ sakakṣaṃ baddhvā || KauśS_5,4{40}.4 ||] 'ayaṃ vatsaḥ' iti pādeneṣīkāñjimaṇḍūkaṃ nīlalohitābhyāṃ sūtrābhyāṃ baddhvābhimantrya nidadhāti khātapravāhe ||

[ihettham (3.13.7) ityavakayā pracchādayati || KauśS_5,4{40}.5 ||] 'ihetthameta' iti pādenāvakāmabhimantrya maṇḍūkopari nidadhāti ||

[yatredam (3.13.7) iti ninayati || KauśS_5,4{40}.6 ||] 'yatredam' iti pādenodakamabhimantrya maṇḍūkasyopari ninayati | samāptaṃ vahanakarma | vahane vighāto na bhavati | pūrṇapravāho na bhavati ||

atha navapravāha idaṃ kuryāt - [mārutaṃ kṣīraudanaṃ mārutaśṛtaṃ mārutaiḥ paristīrya mārutena sruveṇa mārutenājyena varuṇāya trirjuhoti || KauśS_5,4{40}.7 ||] varuṇadevatāpākayajñavidhānenājyabhāgāntaṃ kṛtvā 'yadadaḥ samprayatīḥ' iti sūktena trirvibhajya juhoti | tata uttaratantram | kṛṣṇavrīhiḥ kṛṣṇāyā goḥ payaḥ ghṛtaṃ ca vetasakāṣṭhasruva indhanaṃ ca vetasapatraiḥ staraṇaṃ paṭerakena vā | asmin tantre sarvaṃ mārutaṃ kartavyam | udake pravāha udakapravāhabhaye nadībhaye grāme nagare vā yatrodakanadībhayaṃ bhavati tatra sarvatra vāruṇo homaḥ kartavyaḥ | mukhyaṃ pravāhe karma ||

[uktamupamanthanam || KauśS_5,4{40}.8 ||

dadhimanthaṃ baliṃ hṛtvā samprokṣaṇībhyāṃ prasiñcan vrajati || KauśS_5,4{40}.9 ||] 'yadadaḥ samprayatīḥ' iti sūktena dadhisaktumanthaṃ baliharaṇaṃ kṛtvā vaitase camase vaitasābhyāmupamanthanībhyāmupamathya baliṃ haret | tataḥ 'ati dhanvāni' (7.41.1-2) iti dvābhyāṃ samprokṣaṇībhyāṃ mantrodakaṃ nadīpravāhe prasiñcan vrajati | samāptaṃ nadīdūragamanakarma ||

yadi na vahati nadī tadā vakṣyamāṇamidaṃ karma - [pāṇinā vetreṇa vā prattyāhatyopari nipadyate || KauśS_5,4{40}.10 ||] 'yadadaḥ samprayatīḥ' iti sūktena hastena nadīṃ vahanti | 'yadadaḥ samprayatīḥ' iti sūktena vetasaśākhāmabhimantrya nadīmavasiñcati | 'yadadaḥ samprayatīḥ' iti sūktaṃ japitvā svayaṃ patati | nivartamānāyāṃ nadīmadhye svapati niścayam | yadi dūraṃ gatā punarnivartate tadedaṃ karma | eka ācāryāḥ 'yadadaḥ samprayatīḥ' ityādi sarvamekaṃ karma manyante | anye bhinnāni karmāṇi manyante | anye prasiñcanakarma hiraṇyamaṇḍūkakarma yogakarma manthanakarma pāṇikarmaiteṣāṃ vikalpaṃ manyante | samuccayo veti dārilabhadramatam | samāptamanyapravāhe nadīkarma ||

athāraṇisamāropaṇakarmocyate - [ayaṃ te yoniḥ (3.20) ityaraṇyoragniṃ samāropayati || KauśS_5,4{40}.11 ||] 'ayaṃ te yoniḥ' ityṛcāraṇidvayaṃ pratāpayati ||

[ātmani vā || KauśS_5,4{40}.12 ||] pāṇī vā pratāpayati | utthāya vā gṛhṇāti | anena vidhānena samāropaṇaṃ kṛtvā pathi gacchatāṃ doṣo na bhavati | samāptaṃ samāropaṇam ||

athāvarohaṇamucyate - [upāvaroha jātavedaḥ punardevo devebhyo havyaṃ vahatu prajānan | ānandino modamānāḥ suvīrā indhīmahi tvā śaradāṃ śatāni ityupāvarohayati || KauśS_5,4{40}.13 ||] 'upāvaroha' ityṛcāraṇidvayamabhimantrya tato manthati | athavā laukikāgnimuparyucchvāsaṃ prakṣipya tato'gnikāryaṃ karoti | laukikāgnau hastau pratāpya tato'gnikāryāṇi karoti | ekāgnau vā tretāyāṃ vā śāntikapauṣṭikādau ca sarvatra samāropaṇamupāvarohaṇaṃ bhavati | samāptamupāvarohaṇam ||

puruṣasya vīryakaraṇe vidhiṃ vakṣyāmaḥ - [yāṃ tvā gandharvo akhanat (4.4) vṛṣaṇaste khanitāro vṛṣā tvamasyoṣadhe | vṛṣāsi vṛṣṇyāvati vṛṣaṇe tvā khanāmasi (PaippS 4.5.2) ityucchuṣmāparivyādhāvāyasena khanati || KauśS_5,4{40}.14 ||

dugdhe phāṇṭāvadhijyopastha ādhāya pibati || KauśS_5,4{40}.15 ||] kapikacchumūlaṃ oṣadhivat khātvā 'yāṃ tvā gandharvo akhanat' iti sūktena 'vṛṣaṇaste khanitā' iti mantreṇa dugdhe śrapayitvopaviṣṭaṃ dhanurutsaṅge kṛtvā dugdhe prakṣipya tato dugdhaṃ 'yāṃ tvā gandharvo akhanat' iti sūktena 'vṛṣaṇaste' ityabhimantrya pāyayati | 'yāṃ tvā gandharvo akhanat' 'vṛṣaṇaste' ityṛcā suravālakamoṣadhivat khātvā dugdhe śrapayati | upaviṣṭaṃ dhanurutsaṅge kṛtvā 'yāṃ tvā gandharvo akhanat' iti sūktena 'vṛṣaṇaste khanitāraḥ' iti dugdhamabhimantrya pāyayati ||

[mayūkhe musale vāsīnaḥ] 'yāṃ tvā gandharvo akhanat' iti 'vṛṣaṇaste khanitāraḥ' ityṛcā kapikacchvoṣadhivat khātvā dugdhe śrapayitvā kīlaka upaviśya 'yāṃ tvā' iti dugdhamabhimantrya pibati | 'yāṃ tvā gandharvo akhanat' iti sūktena 'vṛṣaṇaste khanitāraḥ' ityṛcaibhirmantraiḥ suravālakamoṣadhivat khātvā dugdhe kvāthayitvā muśala upaviśya dugdhamabhimantrya 'yāṃ tvā' iti mantraiḥ pibati | yato bāhulyaṃ bhavati | vīryakaraṇaṃ samāptam ||

śiśnasya sthūlakaraṇamucyate - [yathāsitaḥ (6.72) ityekārkasūtramārkaṃ badhnāti || KauśS_5,4{40}.16 ||] abhyātānāntaṃ kṛtvā 'yathāsitaḥ' iti sūktenaikaśākhākarmaṇiṃ sampātyābhimantryārkasūtreṇa badhnāti | abhyātānādyuttaratantram | patitasyotthāpanaṃ ca bhavati ||

[yāvadaṅgīnam (6.72.3) ityasitaskandhamasitavālena || KauśS_5,4{40}.17 ||] abhyātānāntaṃ kṛtvā 'yāvadaṅgīnam' ityṛcā kṛṣṇamṛgacarmamaṇiṃ sampātyābhimantrya kṛṣṇavālena badhnāti | tata uttaratantram | etatsthūlakaraṇam ||

[ā vṛṣāyasva (6.10.1) ityubhayamapyeti || KauśS_5,4{40}.18 ||] abhyātānāntaṃ kṛtvā 'ā vṛṣāyasva' iti sūktenaikārkasūtramārkaṃ sampātyābhimantrya badhnāti | abhyātānādyuttaratantram | abhyātānāntaṃ kṛtvā 'ā vṛṣāyasva' iti sūktena hariṇaskandhacarmamaṇiṃ kṛtvā kṛṣṇavālena badhnāti sampātyābhimantrya ca | abhyātānādyuttaratantram | vīryakaraṇamutthāpanaṃ sthūlakaraṇaṃ ca bhavati | retanāśe ca | samāptāni puruṣasya vīryakaraṇāni || pañcame'dhyāye caturthī kaṇḍikā || KKp_40 ||

atha vṛṣṭikarmavidhiṃ vakṣyāmaḥ - [samutpatantu (4.15) pra nabhasva (7.18) iti varṣakāmo dvādaśarātramanuśuṣyet || KauśS_5,5{41}.1 ||

sarvavrata upaśrāmyati || KauśS_5,5{41}.2 ||

maruto yajate yathā varuṇaṃ juhoti || KauśS_5,5{41}.3 ||] dvādaśarātraṃ kṛcchram | trayodaśe'hani pākayajñavidhānena vratopāyanāntaṃ kṛtvā tato 'devasya tvā savituḥ' ityādi 'marudbhyo juṣṭaṃ nirvapāmi marudbhyastvā juṣṭaṃ prokṣāmi' ityanena yajuṣā tāvatsamānaṃ yāvadājyabhāgau | tataḥ kṣīraudanaṃ juhoti 'samutpatantu' iti sūktena | pañcabhirṛgbhirekāmāhutim | tataḥ pañcabhirṛgbhirdvitīyām | ṣaḍbhistṛtīyāmāhutiṃ juhoti | tataḥ pārvaṇādyuttaratantram | pākayajñiyaṃ tantramājyabhāgāntaṃ kṛtvā tataḥ kṣīraudanaṃ juhoti | 'pra nabhasva' ityṛcaikāmāhutim 'na ghraṃstatāpa' (7.18.2) ityṛcā dvitīyāmāhutiṃ yuktābhyāṃ tṛtīyāmāhutim | pārvaṇādyuttaratantram | barhirhome 'marudbhyo gacchatu haviḥ svāhā' iti | sarveṣu vṛṣṭikarmasu kṛṣṇāyā gorājyaṃ kṛṣṇāyā goḥ payaḥ | kṛṣṇā vrīhiśālayaḥ | vetasaḥ sruvaḥ | vetasī samit indhanaṃ ca | kāśādayo barhiḥ kāryam | ājyabhāgāntaṃ kṛtvā 'samutpatantu' iti sūktena pratyṛcamājyaṃ juhoti | abhyātānādyuttaratantram | ājyatantraṃ kṛtvā 'pra nabhasva' iti sūktena pratyṛcamājyaṃ juhoti | tata uttaratantram ||

[oṣadhīḥ sampātavatīḥ praveśyābhinyubjati || KauśS_5,5{41}.4 ||] abhyātānāntaṃ kṛtvā 'samutpatantu' iti sūktena kāśadividhuvakavetasānekatra kṛtvā sampātyābhimantrya tata udakamadhye pātramadhomukhaṃ ninayati | tata uttaratantram | ājyabhāgāntamabhyātānāntaṃ kṛtvā 'pra nabhasva' iti sūktena kāśādyoṣadhīḥ pātre kṛtvā sampātyābhimantrya pātramudakamadhye'dhomukhaṃ ninayati | tata uttaratantram ||

[viplāvayeta || KauśS_5,5{41}.5 ||] abhyātānāntaṃ kṛtvā 'samutpatantu' iti sūktena kāśadividhuvakavetasānekatra kṛtvā sampātyābhimantryodakamadhye viplāvayati | tata uttaratantram | 'pra nabhasva' iti dvyarcena sūktena kāśādyekatra kṛtvā sampātyābhimantryodake viplāvayati | uttaratantram ||

[śvaśiraeṭakaśiraḥkeśajaradupānaho vaṃśāgre prabadhya yodhayati || KauśS_5,5{41}.6 ||] 'samutpatantu' iti sūktena kukkuraśiramabhimantryodake prakṣipati | 'pra nabhasva' iti sūktena kukkuraśiramabhimantryodake viplāvayati | 'samutpatantu' iti sūktena meṣaśiramabhimantryodake prakṣipati | 'pra nabhasva' iti sūktena meṣaśiramabhimantryodake prakṣipati | 'samutpatantu' iti sūktena mānuṣakeśajaradupānahau vaṃśāgre prabadhya yodhayati | 'pra nabhasva' iti sūktena keśajaradupānahau vaṃśāgre prabadhya yodhayati japan ||

[udapātreṇa sampātavatā samprokṣyāmapātraṃ tripāde'śmānamavadhāyāpsu nidadhāti || KauśS_5,5{41}.7 ||] 'samutpatantu' iti sūktenodapātraṃ sampātya tenodakena tuṣasahitamāmapātraṃ tripāde śikye'śmānamavadhāya sūktaṃ japtvā samprokṣyāpsu nidadhāti | tata uttaratantram | 'pra nabhasva' iti sūktenodapātreṇa sampātavatā samprokṣyāmapātraṃ tripāde'śmānamavadhāyāpsu nidadhāti | tantraṃ ca | samāptāni vṛṣṭikarmāṇi | ṣoḍaśa | vṛṣṭi | samānam | sarvatra karmaṇāṃ vikalpaḥ | ekaṃ vā dve vā sarvān vā karoti | kramo'pi nāsti ||

arthotthāpane vighnaśamanavidhiṃ vakṣyāmaḥ - [ayaṃ te yoniḥ (3.20) ā no bhara (5.7) dhītī vā (7.1) ityarthamutthāsyannupadadhīta || KauśS_5,5{41}.8 ||] 'ayaṃ te yoniḥ' iti sūktena haviṣāmupadadhītājyasamidādi | tantravikalpo hastahome ||

[japati || KauśS_5,5{41}.9 ||] 'ayaṃ te yoniḥ' iti sūktaṃ japati | arthakāma udyamaṃ yadā karoti tadedaṃ karoti | 'ā no bhara' iti sūktenājyasamitpuroḍāśādi juhoti | 'ā no bhara' iti sūktaṃ japati | dravyahastyaśvaratnadhanadhānyādyevaṅkāmo yadodyamaṃ vaṇijādi karoti tadedaṃ karma karoti | yasminnārambho gṛhādi na sidhyati tadedaṃ karma | 'dhītī vā ye' iti dvābhyāmṛgbhyāmājyādyupadadhīta | 'dhītī vā' iti dvyarcaṃ sūktaṃ japati | artha udyamaṃ kariṣyamāṇaḥ | samāptam arthavighnaśamanaṃ dravyotthāpanam ||

atha dyūtajayakarmocyate - [pūrvāsvaṣāḍhāsu gartaṃ khanati || KauśS_5,5{41}.10 ||] pūrvāṣāḍhānakṣatre gartaṃ khanati tūṣṇīm ||

[uttarāsu sañcinoti || KauśS_5,5{41}.11 ||] uttarāṣāḍhānakṣatre sañcinoti pūrayati tūṣṇīm ||

[ādevanaṃ saṃstīrya || KauśS_5,5{41}.12 ||

udbhindantīṃ sañjayantīṃ (4.38) yathā vṛkṣamaśaniḥ (7.50) idamugrāya (7.109) iti vāsitānakṣānnivapati || KauśS_5,5{41}.13 ||] tatra dyūtasthānaṃ kṛtvā trayodaśyādayastisro dadhimadhuni vāsayitvā akṣayati tān pāśān vākṣān vā kapardikān vā | 'udbhindantīṃ sañjayantīm' iti sūktenābhimantrya dyūtakrīḍāṃ kuryāt | pūrvāṣāḍhāsu gartaṃ khanatyuttarāsu samminoti pūrayati | kapardakān dadhimadhuni vāsayitvā 'yathā vṛkṣamaśaniḥ' iti navarcena sūktenābhimantrya dyūtakrīḍāṃ karoti | jayakāmaḥ | dadhimadhuni akṣān vāsayitvā 'idamugrāya babhrave' iti saptarcena sūktenābhimantrya dyūtakrīḍāṃ karoti | dyūte jayo bhavati | samāptāni dyūtajayakarmāṇi | dyūtakrīḍāṃ karoti tasyābhimantrya dadāti dyūtakārāya ||

athārthotthāpanodyamakaravighnaśamanakarmocyate - [ambayo yanti (1.4) śambhumayobhū hiraṇyavarṇāḥ (1.33) yadadaḥ (3.13) punantu mā (6.19) sasruṣīḥ (6.23) himavataḥ pra sravanti (6.24) vāyoḥ pūtaḥ pavitreṇa (6.51) śaṃ ca no mayaśca naḥ (6.57.3) anaḍudbhyastvaṃ prathamam (6.59) mahyamāpaḥ (6.61) vaiśvānaro raśmibhiḥ (6.62) ityabhivarṣaṇāvasecanānām || KauśS_5,5{41}.14 ||] 'ambayo yanti', 'āpo hi ṣṭhā' (1.5) 'śaṃ no devīḥ' (1.6) iti tribhiḥ sūktairmaruto yajate pākayajñavidhānena yathā varuṇam | 'mārutaṃ kṣīraudanaṃ mārutaśṛtam' ityādi bhavati | arthakāmaḥ | 'hiraṇyavarṇāḥ' iti maruto yajate yathā varuṇam | 'yadadaḥ samprayatīḥ' iti sūktena maruto yajate yathā varuṇam | 'punantu mā' iti sūktena maruto yajate yathā varuṇam | 'sasruṣīḥ' iti sūktena maruto yajate yathā varuṇam | 'himavataḥ' iti sūktena maruto yajate yathā varuṇam | 'vāyoḥ pūtaḥ' iti tṛcena maruto yajate yathā varuṇam | 'śaṃ ca no mayaśca naḥ' iti maruto yajate yathā varuṇam | 'anaḍudbhyastvaṃ prathamam' iti sūktena maruto yajate yathā varuṇam | 'mahyamāpaḥ' iti sūktena maruto yajate yathā varuṇam | 'vaiśvānaro raśmibhiḥ' iti sūktena maruto yajate yathā varuṇam | evamādyā oṣadhīḥ sampātyābhinyubjanaṃ viplāvanaṃ śvaśira eḍakaśiraḥ keśajaradupānahayuddha udapātrakarma etānyabhivarṣaṇāni karmāṇi bhavanti | ekaikasya sūktasya | eke ācāryā marutayāgasthāne mantroktādevatāyāgaṃ kuryāt yathā varuṇam | athauṣadhyādi samānam | varṣakarmaṇāmarthotthāpanakāmaḥ | abhyātānāntaṃ kṛtvā 'ambayo yanti' iti 'āpo hi ṣṭhāḥ', 'śaṃ no devīḥ' iti tribhiḥ sūktairudakaghaṭaṃ sampātyābhimantrya tata āplāvayati | tata uttaratantram | vighnopaśamanakāmaḥ | pūrvatantraṃ kṛtvā 'hiraṇyavarṇāḥ' iti sūktenodakapūrṇaṃ ghaṭaṃ sampātyābhimantrya tata āplāvayati | tata uttaratantram | arthotthāpanakāmaḥ | abhyātānāntaṃ kṛtvā 'yadadaḥ samprayatīḥ' iti sūktenodapātraṃ sampātyābhimantryāplāvayati | tata uttaratantram | vighnaśamanakāmaḥ | tantraṃ kṛtvā 'punantu mā' iti sūktenodapātraṃ sampātyābhimantryāplāvayati | uttaratantram | arthamutthāpanakāmaḥ | tantraṃ kṛtvā 'sasruṣīḥ', 'himavataḥ' iti sūktābhyāmudakaghaṭaṃ sampātyābhimantryāplāvayati | tata uttaratantram | tantraṃ kṛtvā 'vāyoḥ pūtaḥ' iti sūktenodakaghaṭaṃ sampātyābhimantryāplāvayati | tata uttaratantram | tantraṃ kṛtvā 'śaṃ ca no mayaśca naḥ' ityṛcodapātraṃ sampātyābhimantryāplāvayati | tata uttaratantram | tantraṃ kṛtvā 'anaḍadbhyastvaṃ prathamam' iti sūktanodapātraṃ sampātyābhimantryāplāvayati | tata uttaratantram | abhyātānāntaṃ kṛtvā 'mahyamāpaḥ' 'vaiśvānaro raśmibhiḥ' iti sūktābhyāmudapātraṃ sampātyābhimantryāplāvayati | tata uttaratantram | arthotthāpane vighnaśamanakāmaḥ | 'ambayo yanti' 'āpo hi ṣṭhāḥ' 'śaṃ no devīḥ' iti tribhiḥ sūktairudakaghaṭamabhimantryāvasiñcati | 'hiraṇyavarṇāḥ' iti sūktenāvasiñcati | 'yadadaḥ samprayatīḥ' iti sūktenodakaghaṭamabhimantrya puruṣamavasiñcati | vidyādhanaviṣaye vighnaṃ na bhavati. 'punantu mā' iti sūktenodakamabhimantryāvasiñcati puruṣam | 'sasruṣīḥ' 'himavataḥ' iti sūktābhyāmudakamabhimantryāvasiñcati | 'vāyoḥ pūtaḥ' ityudakamabhimantryāvasiñcati | 'śaṃ ca no mayaśca naḥ' ityṛcodakamabhimantryāvasiñcati | 'anaḍudbhyastvaṃ prathamam' ityudakamabhimantryāvasiñcati | 'mahyamāpaḥ' 'vaiśvānaro raśmibhiḥ' iti sūktābhyāmudakamabhimantryāvasiñcati | vighnaśamanakāmaḥ | samāptānyabhivarṣaṇāvasecanāni karmāṇi ||

[uttamena vācaspatiliṅgābhirudyantamupatiṣṭhate || KauśS_5,5{41}.15 ||] 'vaiśvānaro raśmibhiḥ' sūktena 'udehi vājin' (13.1.1-20) iti viṃśatibhirṛgbhiścodyantamupatiṣṭhate | arthakāmaḥ ||

[snāto'hatavasano niktvāhatamācchādayati || KauśS_5,5{41}.16 ||] 'vaiśvānaro raśmibhiḥ' iti sūktena 'udehi vājin' iti viṃśatibhirṛgbhiśca snānaṃ kṛtvopatiṣṭhate | arthamutthāpanakāmaḥ | ahatavastraparidhānaṃ kṛtvā 'vaiśvānaro raśmibhiḥ' iti sūktena 'udehi vājin' iti viṃśatibhirṛgbhiścopatiṣṭhate | arthasiddhikāmaḥ ||

[dadāti || KauśS_5,5{41}.17 ||] 'vaiśvānaro raśmibhiḥ' 'udehi vājin' iti viṃśatibhirṛgbhiśca vastramabhimantrya paridhāpayati | artho mama sidhyatām evaṅkāmaḥ | 'vaiśvānaro raśmibhiḥ' 'udehi vājin' iti viṃśatirṛgbhiśca vastramabhimantrya dadāti | vidrāvanādiviṣaye śamanakāmaḥ | samāptāni vighnaśamanakarmāṇi ||

atha govatsadveṣavirodhe sāmmanasyamucyate - [yathā māṃsam (6.70) iti vananam || KauśS_5,5{41}.18 ||

vatsaṃ sandhāvya gomūtreṇāvasicya triḥ pariṇīyopacṛtati || KauśS_5,5{41}.19 ||] 'yathā māṃsam' iti sūktena vatsaṃ snānaṃ kārayitvā gomūtreṇāvasicya tato vatsaṃ triḥ paribhrāmayitvā tato'bhimantrya tataḥ pānārthaṃ muñcati ||

[śiraḥkarṇamabhimantrayate || KauśS_5,5{41}.20 ||] 'yathā māṃsam' iti sūktena goḥ śiraḥ karṇaṃ cābhimantrayate | gavāṃ vatsena saha virodhe | vatsagovirodhe sāmmanasyaṃ karma | samāptaṃ govatsasya virodhe sāmmanasyam | akaraṇe gauḥ pūrvā vinaśyati ||

aśvavināśe prakāra ucyate | athāśvaśāntividhiṃ vakṣyāmaḥ - [vātaraṃhā (6.92) iti snāte'śve sampātānabhyatinayati || KauśS_5,5{41}.21 ||] abhyātānāntaṃ kṛtvā aśvān snāpayitvā agrekṛtya svāśvaṃ 'vātaraṃhā bhava' iti sūktenodapātraṃ sampātyābhimantrya ||

[palāśe cūrṇeṣūttarān || KauśS_5,5{41}.22 ||] tataḥ palāśapatre sarvauṣadhīḥ kṛtvottarasampātānauṣadhāvānayati ||

[ācamayati || KauśS_5,5{41}.23 ||

āplāvayati || KauśS_5,5{41}.24 ||] udapātreṇācāmayatyāplāvayati ca ||

[cūrṇairavakirati || KauśS_5,5{41}.25 ||

trirekayā ceti || KauśS_5,5{41}.26 ||] sarvauṣadhicūrṇairavakirati triḥ | 'ekayā ca daśabhiḥ' (7.4.1) ityṛcā snātān mardhni parikirati | abhyātānādyuttaratantram | aśvaśāntiḥ | aśvāḥ śāntāstejasvino nirupadravā vegavanta ārogyavanto bhavanti | aśvaśāntiḥ samāptā || pañcame'dhyāye pañcamī kaṇḍikā || KKp_41 ||

atha pravāsena dravyotthāpanamucyate - [bhadrādadhi (7.8) iti pravatsyannupadadhīta || KauśS_5,6{42}.1 ||] 'bhadrādadhi' ityṛcājyaṃ juhoti | ājyatantre | 'bhadrādadhi śreyaḥ' ityṛcā samidha ādadhāti śāntāḥ | vighnaśamanakāmaḥ | 'bhadrādadhi śreyaḥ' ityṛcā puroḍāśaṃ juhoti | tantravikalpaḥ | 'bhadrādadhi' ityṛcā payo juhoti | tantre | 'bhadrādadhi śreyaḥ' ityṛcodaudanādi haviṣāmupadhānaṃ kuryāt | sarvatra tantravikalpaḥ | pravāse gatvā caurabhayamudakabhayaṃ gamane vighnaṃ na bhavati | samāptaṃ pravāse gacchatāṃ vighnaśamanam ||

[japati || KauśS_5,6{42}.2 ||] 'bhadrādadhi' ityṛcaṃ japati | pathi gacchatāṃ vighnaṃ na bhavati | iti vighnaśamanam ||

[yānaṃ samprokṣya vimocayati || KauśS_5,6{42}.3 ||] 'bhadrādadhi' ityṛcā yānaṃ sampātyābhimantryājyatantre grāme gatvā tata udakena samprokṣati vimocayati | vighnaśamanakāmaḥ | dravyotthāpanaṃ ca ||

[dravyaṃ sampātavadutthāpayati || KauśS_5,6{42}.4 ||] yadi yānena yāti tadā idaṃ karma | ājyatantre sampātyābhimantryārohaṇaṃ kuryāt ||

[nirmujyopayacchati || KauśS_5,6{42}.5 ||] abhyātānāntaṃ kṛtvā 'bhadrādadhi' ityṛcā vaṇijadravyaṃ vastravalayāśvādi sarvadravyaṃ sampātyābhimantrya | pratidravyaṃ mantrāvṛttiḥ | aśvavastravalayādi | tata uttaratantram | vastrādidravyaṃ vikrayārthaṃ nayati | yadā dravyaṃ gṛhṇāti tadedaṃ karma | 'bhadrādadhi' ityṛcābhimantrya gṛhṇāti | samāptaṃ vaṇijalābhakarma | pathi gṛhe'nyatra vā vaṇijavighāto na bhavati ||

athābhyāgatapuruṣāṇāṃ sāmmanasyaṃ kriyate | yadā viśiṣṭo gṛha āgacchati tadedaṃ maitrīkarma kriyate | mitraṃ tveṣāṃ darśane āgatānāṃ yadā gṛha āgacchati tadedaṃ kuryāt ||

[ubhā jigyathuḥ (7.44) ityārdrapādābhyāṃ sāmmanasyam || KauśS_5,6{42}.6 ||] ājyatantraṃ kṛtvā 'ubhā jigyathuḥ' ityṛcā hastyādi yānaṃ sampātyābhimantrya tata uttaratantram | tasmin yāne yasya sāmmanasyaṃ kriyate | sarve yānasyoparyupaviśanti | sarve yānasyopari caṭanti ||

[yānena pratyañcau grāmān pratipādya prayacchati || KauśS_5,6{42}.7 ||] tataḥ paścimadigbhāge gatvā punargṛha āgacchanti | tata 'ubhā jigyathuḥ' ityṛcodanamabhimantrya prayacchati bhojanārtham | manthaṃ vā | sarvaiḥ saha bhuñjanti | samāptaṃ sāmmanasyam | ekasmin yuddhe kriyamāṇe sahāyagatasya karma | anyasya ca sādhāraṇamityarthaḥ | yo yuddhe sāhāyatvaṃ karoti tasyedaṃ karma | prathamaṃ pādau prakṣālya tataḥ karma ceti | kecit kṣatriyayoridaṃ karma manyante | samāptaṃ sāmmanasyamarthotthāpanaṃ vighnaśamanaṃ yuddhādi ||

atha gṛhe viruddhe sati sāmmanasyamucyate - [āyātaḥ samidha ādāya ūrjaṃ bibhrat (7.60) ityasaṅkalpayannetya sakṛdādadhāti || KauśS_5,6{42}.8 ||] kartāraṇye gatvā samidho gṛhītvā tūṣṇīṃ gṛha āgatya tataḥ 'ūrjaṃ bibhrat' iti sūktena tāḥ samidhaḥ sakṛtsarvāḥ sūktāntenādadhāti | gṛhamānuṣāṇāṃ sāmmanasyaṃ bhavati | kalahanivāraṇam | kalaho na bhavatītyarthaḥ | samāptaṃ gṛhasāmmanasyaṃ vighnaśamanaṃ ca ||

mantrabrāhmaṇayordravyamicchati tasyedaṃ karma pratigrahādyucyate - [ṛcaṃ sāma (7.54.1-2) ityanupravacanīyasya juhoti || KauśS_5,6{42}.9 ||

yuktābhyāṃ tṛtīyām || KauśS_5,6{42}.10 ||

ānumatīṃ caturthīm || KauśS_5,6{42}.11 ||] abhyātānāntaṃ kṛtvā 'ṛcaṃ sāma' ityṛcājyaṃ juhoti | 'ṛcaṃ sāma yadaprākṣam' ityṛcājyaṃ juhoti | 'ṛcaṃ sāma' iti dvābhyāṃ tṛtīyāmāhutiṃ juhoti | 'anumataye svāhā' iti caturthīmāhutiṃ juhoti | abhyātānādyuttaratantram | vedapāṭhena śāstrapāṭhenārthotthāpanamicchannidaṃ karoti | samāptaṃ vedena śāstreṇa arthotthāpane vighnaśamanam ||

atha parimokṣasamāvartanavidhiṃ vakṣyāmaḥ - [samāvartanīyasamāpanīyayoścaiṣejyā || KauśS_5,6{42}.12 ||

apo divyāḥ (7.89) iti paryavetavrata udakānte śāntyudakamabhimantrayate || KauśS_5,6{42}.13 ||

astamite samitpāṇiretya tṛtīyāvarjaṃ samidha ādadhāti || KauśS_5,6{42}.14 ||

idāvatsarāya (KauśS 42.17) iti vratavisarjanamājyaṃ juhuyāt || KauśS_5,6{42}.15 ||

samidho'bhyādadhyāt || KauśS_5,6{42}.16 ||

idāvatsarāya parivatsarāya saṃvatsarāya prativedayāma enat | yadvrateṣu duritaṃ nijagmimo durhārdaṃ tena śamalenāñjmaḥ || yanme vrataṃ vratapate lulobhāhorātre samādhātāṃ ma enat | udyan purastādbhiṣagastu candramāḥ sūryo raśmibhirabhigṛṇātvenat || yad vratamatipede cittyā manasā hṛdā | ādityā rudrāstanmayi vasavaśca samindhatām || vratāni vratapataya upākaromyagnaye | sa me dyumnaṃ bṛhadyaśo dīrghamāyuḥ kṛṇotu me iti vratasamāpanīrādadhāti || KauśS_5,6{42}.17 ||] godānikaṃ tantramājyabhāgāntaṃ kṛtvā tataḥ śāntyudakaṃ kṛtvābhimantrayate | 'apo divyāḥ' iti catasṛbhiḥ. tato'bhyātānādi paridhāpanāntaṃ kṛtvā kecit paridānānte tato'bhyātānaṃ hutvā tata 'idāvatsarāya' iti kalpajaiścaturbhirṛgbhirājyaṃ juhuyāt | punaḥ 'idāvatsarāya' iti catasraḥ samidha ādadhīta | iti vratavisarjanam | vrataśrāvaṇam | vrataṃ visarjati | tato'bhyātānāni juhoti | tata 'ṛcaṃ sāma' iti prathamayarcājyāhutiṃ hutvā 'ṛcaṃ sāma yadaprākṣam' iti dvitīyām | yuktābhyāṃ tṛtīyāmānumatīṃ caturthīm ||

[trirātramarasāśī snātavrataṃ carati || KauśS_5,6{42}.18 ||] tato'bhyātānāni juhoti | 'doṣo gāya' (6.1) iti sūktena bhaktaṃ sampātyābhimantryāśnāti | abhyātānādyuttaratantram | iti parimokṣaṃ samāptam | vedavrataṃ kalpavrataṃ mṛgāravrataṃ viṣāsahivrataṃ yamavrataṃ śirovratam aṅgirovratam ityevamādiṣvabhyātānāntaṃ kṛtvā 'idāvatsarāya' iti vratavisarjanaṃ vrataśrāvaṇaṃ ca karoti | tantravikalpo hastahomatvāt | yatra kvacid vrataṃ vaidikaṃ laukikaṃ ca tatra sarvatra vratādānaṃ vratavisarjanaṃ ca bhavati vidhānena | śirovratādīni nityāni | kṛcchracāndrāyaṇādīni smṛtivihitāni | kṛcchracāndrāyaṇādīni kāmyāni smṛtipurāṇaśāstravedavihitāni ca | tasmāt sarvāṇi vrataśabdavācyāni | tāni sarvāṇyeva vidhānena kartavyāni | yatra vapanaṃ tatra sarvatra godānikaṃ kuryāt | parimokṣādanantaraṃ trirātraṃ snātavrataṃ caret | astamite 'apo divyāḥ' iti tisṛbhiḥ samidha ādadhāti | tṛtīyāvarjam | anye ekarātraṃ samidādhānaṃ kurvanti | iti parimokṣaḥ samāptaḥ ||

atha pāpalakṣaṇastrī tasyāḥ śāntirucyate - [nirlakṣmyam (1.18) iti pāpalakṣaṇāyā mukhamukṣatyanvṛcaṃ dakṣiṇāt keśastukāt || KauśS_5,6{42}.19 ||] 'nirlakṣmyam' iti sūktena sā strī mukhaṃ pratyṛcaṃ prakṣālayati | tasyā mukhe hastayormaśakaśigruvārakāvasthānatilakaṃ hrasvakeśādipāpalakṣaṇaṃ sāmudrike strīlakṣaṇaṃ vyākhyātam | 'nirlakṣmyam' iti sūktenodakaghaṭamabhimantrya strīṃ pāpalakṣaṇāmabhiṣiñcati dakṣiṇāt keśādārabhya yāvaduttaraṃ pārśvam | tataḥ pāpalakṣaṇaṃ vinaśyati ||

[palāśena phalīkaraṇān hutvā śeṣaṃ pratyānayati || KauśS_5,6{42}.20 ||

phalīkaraṇatuṣabusāvatakṣaṇāni savyāyāṃ pādapārṣṇyāṃ nidadhāti || KauśS_5,6{42}.21 ||] abhyātānāntaṃ kṛtvā 'nirlakṣmyam' iti sūktena pālāśaparṇena kukusāñjuhoti | homaśeṣān kukusān savyāyāṃ pādapārṣṇyāṃ nidadhāti | tata uttaratantram | 'nirlakṣmyam' iti sūktena phalīkaraṇāñjuhoti | hastahomatvāt tantravikalpaḥ | 'nirlakṣmyam' iti sūktena vrīhituṣān juhoti | homaśeṣān vrīhituṣān savyāyāṃ pādapārṣṇyāṃ nidadhāti | 'nirlakṣmyam' iti sūktena busaṃ juhoti | savyāyāṃ pādapārṣṇyāṃ nidadhāti | 'nirlakṣmyam' iti sūktena kāṣṭhāvatakṣaṇāni juhoti | savyāyāṃ pādapārṣṇyāṃ nidadhāti | anena pāpalakṣaṇaṃ na bhavati | iti pāpalakṣaṇadoṣaśamanaśāntiḥ samāptā ||

atha pāpadarśane śāntirucyate - [apanodanāpāghābhyāmanvīkṣaṃ pratijapati || KauśS_5,6{42}.22 ||] 'āre'sau' (1.26) iti 'apa naḥ śośucadagham' (4.33) iti sūktābhyāmanvīkṣaṃ dṛṣṭvā japet | darśanadoṣo na bhavati. eko vā yadi vā trīṇi pañca sapta navastathā. puruṣasya bhāgyakāle hariṇā yānti pradakṣiṇāḥ ||

apradakṣiṇeṣu hariṇeṣvayaṃ japaḥ | pakṣiṣu ca | grāme'pi bahirvāpaśakune dṛṣṭa idaṃ karoti | śvānarudite kākarudite śivārudite cāyam | kākamaithune puruṣasya maithune śyenamaithunadarśane nagnāstrīdarśane nagnapuruṣasya napuṃsakasya darśane puṃścalīcandramaṇḍalaśyāmasya ca | kṛttikārohiṇī paṭhitā apaśakunāḥ | yatra kvacidapaśakunāḥ paṭhitāstatra sarvatrāyaṃ japaḥ | śrutau smṛtau vā paṭhitā adṛṣṭavyāsteṣāṃ sarveṣāṃ darśane'dbhutānāṃ darśaneṣvayaṃ japaḥ kartavyaḥ | loke yadviruddham | anvīkṣaṃ prasiddhamadṛṣṭavyāsteṣāmayaṃ japaḥ | apaśakunajapaḥ samāptaḥ ||

atha puruṣo strī vā kāryakaraṇe vighnaśamane ca karmocyate - [dīrghāyutvāya (2.4) iti mantroktaṃ badhnāti || KauśS_5,6{42}.23 ||] abhyātānāntaṃ kṛtvā 'dīrghāyutvāya' iti sūktena jaṅgiḍamaṇiṃ śaṇasūtreṇa baddhvā sampātyābhimantrya badhnāti | tata uttaratantram | kṛtyādūṣaṇārthaḥ | āpyāyayati | vighnaśamane rakṣākaraṇaḥ | vighnaḥ viskandheyaḥ | samāptaṃ vighnaśamanam || pañcame'dhyāye ṣaṣṭhī kaṇḍikā || KKp_42 ||

punarvighnaśamanamucyate - [karśaphasya (3.9) iti piśaṅgasūtramaraludaṇḍaṃ yadāyudham || KauśS_5,7{43}.1 ||] abhyātānāntaṃ kṛtvā 'karśaphasya' iti sūktena piśaṅgavarṇasūtre'ralumaṇiṃ sampātyābhimantrya badhnāti | abhyātānādyuttaratantram | viskandhavighnaśamano maṇiḥ | spardhāvināśo bhavatītyarthaḥ | spardhamānasya spardhā vinaśyatītyarthaḥ | samāptā vighnaśamane maṇiśāntiḥ | abhyātānāntaṃ kṛtvā 'karśaphasya' iti sūktena veṇudaṇḍādīn sampātya tataḥ sūktena vimṛjya dhārayati | tata uttaratantram | citradaṇḍe dhvajadaṇḍe cihnadaṇḍe vedayaṣṭau lakuṭādidaṇḍaṃ sarvaṃ sampātya yo dhārayati tasya sarpaśṛṅgidaṃṣṭrādi vighnaṃ na bhavati | ajñāte jñāte tejavṛddhiśca bhavati | abhyātānāntaṃ kṛtvā 'karśaphasya' iti sūktenāyudhaṃ sampātya vimṛjya dhārayati | tata uttaratantram | sarvaśastrasampātite māyādikaṃ māyājālayuddhe nivāraṇam | saṅgrāma indrajālanivāraṇam | yuddhe vighnaṃ na bhavati | śatruhaṭhaṃ nivārayati | śatravo gacchanti | spardhamānaśatruṃ jayati | haṭhaṃ vināśayati ||

[phalīkaraṇairdhūpayati || KauśS_5,7{43}.2 ||] 'karśaphasya' iti sūktena phalīkaraṇānagnau prakṣipya vighnagṛhītaṃ puruṣaṃ dhūpayati | vighnaśamanaṃ bhavati | yasyārambhā na sidhyanti tasyedaṃ karma bhavati | iti vighnaśamanaṃ samāptam ||

atha bhūmiśuddhiḥ | gṛhaṃ kariṣyamāṇa idaṃ karoti - [ati dhanvāni (7.41) ityavasānaniveśanānucaraṇāni ninayanejyā || KauśS_5,7{43}.3 ||] 'ati dhanvāni' iti dvābhyāmudapātramabhimantrya tatra ninayati bhūmau yatra gṛhaṃ kariṣyati | tatra vighnaśamanaṃ bhavati | śyenadevatāyai pākayajñavidhānenājyabhāgāntaṃ kṛtvā 'ati dhanvāni' iti dvābhyāmṛgbhyāṃ caruṃ juhoti | pārvaṇādyuttaratantram | bhūmisthāne yatra gṛhaṃ kariṣyati tatra śyenayāgaṃ kṛtvā gṛhaṃ kuryāt | athavā nave gṛhe śyenayāgaḥ kartavyaḥ | vikalpa iti bhāṣyakāraḥ | prathamato vā śyenayāgo nave gṛhe ||

atha gṛhapraveśa ucyate | vāstusaṃskāra ucyate - [vāstoṣpatīyaiḥ kulijakṛṣṭe dakṣiṇato'gneḥ sambhāramāharati || KauśS_5,7{43}.4 ||

vāstoṣpatyādīni mahāśāntimāvapate || KauśS_5,7{43}.5 ||] 'ihaiva dhruvām' ityādi gaṇena bhūmiṃ halena karṣati | tato dakṣiṇataḥ sambhāramāharatyagneḥ | tataḥ śāntyudakaṃ karoti | mātalīvarjaṃ kṛtvā vāstoṣpatyādīni caturgaṇī mahāśāntiḥ | śāntyudaka āvapate | tato mātalīṃ kṛtvā tataḥ śāntyudakaṃ samāpyate | tena bhūmiṃ prokṣayet | tataḥ ||

madhyame garte darbheṣu vrīhiyavamāvapati || KauśS_5,7{43}.6 ||

nikṣipati ||

śāntyudakaśaṣpaśarkaramanyeṣu || KauśS_5,7{43}.7 ||

śāntyudakaṃ śaṣpaśarkarānanyeṣu sthūṇāgarteṣu pārśvasthiteṣu prakṣipati ||

[ihaiva dhruvām (3.12) iti mīyamānāmucchrīyamāṇāmanumantrayate || KauśS_5,7{43}.8 ||] 'ihaiva dhruvām' iti sūktena mīyamānāṃ śālāmanumantrayate | yadā sthūṇocchrīyate tadā 'ihaiva dhruvām' iti sūktenānumantrayate ||

[abhyajya ṛtena (3.12.6) iti mantroktam || KauśS_5,7{43}.9 ||] sthūṇāvaṃśaṃ ghṛtenābhyajya tūṣṇīm | tataḥ 'ṛtena sthūṇām' ityṛcā vaṃśān ropayati ||

[pūrṇaṃ nārī (3.12.8) ityudakumbhamagnimādāya prapadyante || KauśS_5,7{43}.10 ||] tataḥ puṇyāhavācanaṃ kṛtvā 'pūrṇaṃ nārī' ityṛcodakumbhasahitāṃ patnīmabhimantrya bāhyato gṛhaṃ praveśayanti | yajamānapuruṣo'gniṃ gṛhītvā | anye praviśanti ||

[dhruvābhyāṃ dṛṃhayati || KauśS_5,7{43}.11 ||] 'ihaiva dhruvām' (3.12.1-2) iti dvābhyāmṛgbhyāṃ dṛḍhāṃ kārayati śālābhūmim ||

[śambhumayobhubhyāṃ viṣyandayati || KauśS_5,7{43}.12 ||] 'āpo hi ṣṭhā' (1.5) 'śaṃ no devīḥ' (1.6) iti dvābhyāmudakumbhamabhimantrya tena gṛhabhūmimāplāvayati ||

[vāstoṣpate prati jānīhyasmān svāveśo anamīvo na edhi | yattvemahe prati nastajjuṣasva catuṣpado dvipada ā veśayeha || anamīvo vāstoṣpate viśvā rūpāṇyāviśan | sakhā suśeva edhi naḥ iti vāstoṣpataye kṣīraudanasya juhoti || KauśS_5,7{43}.13 ||] tataḥ pākayajñavidhānena 'vāstoṣpataye juṣṭaṃ nirvapāmi' iti nirvāpaḥ | 'vāstoṣpataye tvā juṣṭaṃ prokṣāmi' iti prokṣaṇam | 'vāstoṣpatiṃ gacchatu haviḥ svāhā' iti barhirhome | vāstoṣpatidevatākaṃ kṣīraudanaṃ cājyabhāgāntaṃ kṛtvā 'vāstoṣpate prati jānīhi' iti dvābhyāṃ caruṃ juhoti | tataḥ pārvaṇādyuttaratantram | kecidasmin tantre'bhyātānāntaṃ hutvā | 'yajūṃṣi yajñe' (5.26) iti dvādaśarcena sūktena navaśālāyāṃ sarpirmadhumiśraṃ juhvati sakṛdekāmāhutim | 'doṣo gāyaḥ' (6.1) iti dvitīyāmāhutiṃ juhoti | yuktābhyāṃ tṛtīyāmāhutiṃ juhoti | ānumatīṃ caturthīm | kalaśodakapānīyamācāryo gṛhītvā śālāmaṅgulibhyāṃ samprokṣya yajamānapatnīsahiteṣu gṛheṣu madhya āsāda upaviśya kalaśodakaṃ bhūmau ninayati tūṣṇīm | ācāryādyā ādau vāṅmaunaṃ kurvanti | 'ihaiva sta' (7.62.7) ityṛcā vāgvisargaḥ | abhyātānādyuttaratantram ||

sarvānnāni brāhmaṇān bhojayati || KauśS_5,7{43}.14 ||

miṣṭānnānītyarthaḥ ||

[maṅgalyāni || KauśS_5,7{43}.15 ||] vṛddhā striyo gītamaṅgalyādi kurvanti | brāhmaṇāḥ puṇyāhāni paṭhanti | śrāddhaṃ ca kecit paścāt kurvanti kecit pūrvaṃ kurvanti | sarvatra bhūmiśuddhividhānam | gṛhakaraṇavidhānaṃ ca | yatra yatra gṛhaṃ maṇḍapaṃ vā kuṭī vā citraśālā vā maṭhasthānaṃ vā prākārāṭṭālakaṃ vā devagṛhaṃ vā'nyadvā tṛṇamayaṃ vā kāṣṭhamayaṃ veṣṭikāmayaṃ vā pāṣāṇamayaṃ vā gṛhādikaṃ karoti | tatrānena vidhānena vāstuyāgaḥ kartavyaḥ | samāptaṃ gṛhapraveśakarma | anena vidhinā śālā kṛtā śāntā | gṛhiṇo nirupadravāḥ sukhinaḥ putravanto godhanadhānyapuṣṭāḥ | bhogyā ca śālā bhavati | evaṃ vāstusukhaṃ bhavati ||

atha kravyādopahatagṛhe kṣetre vānyatra goṣṭhe vā yatra kvacit tatra śāntirucyate - [ye agnayaḥ (3.21) iti kravyādanupahata iti pālāśaṃ badhnāti || KauśS_5,7{43}.16 ||] abhyātānāntaṃ kṛtvā 'ye agnayo apsvantaḥ' iti saptarcena pālāśavṛkṣamaṇiṃ sampātyābhimantrya badhnāti | abhyātānādyuttaratantram ||

[juhoti || KauśS_5,7{43}.17 ||] 'ye agnayaḥ' iti saptarcenājyaṃ juhoti | ājyatantre ||

[ādadhāti || KauśS_5,7{43}.18 ||] 'ye agnayaḥ' iti saptarcena pālāśasamidha ādadhāti | tantravikalpaḥ | kravyāde praviṣṭe gṛhe kumārā mriyante vatsā vā kiśorā vā anyā vopahatiḥ kulakalaho hānirdhananāśo yatra bhavati tadgṛhaṃ grāmaṃ nagaraṃ vā kravyādopahataṃ jānīyāt ||

[udañcanenodapātryāṃ yavānadbhirānīyollopam || KauśS_5,7{43}.19 ||] 'ye agnayaḥ' iti saptarcena sūktena pālāśyudañcanenodakaṃ juhoti agnau | tantravikalpaḥ | 'ye agnayaḥ' iti saptarcenodadhānyāstadudakaṃ codakapātryāṃ pālāśyāṃ yavān prakṣipya tataḥ pratyṛcaṃ juhotyagnau | hastahome tantravikalpaḥ | kule kalahakumāravatsamaraṇagomaraṇādi dhanadhānyavināśādi cintitodvegādi kravyādacihnāni | kravyādopahataśāntiḥ samāptā ||

atha kravyācchamanavidhānamucyate - [ye agnayaḥ (3.21) iti pālāśyā darvyā manthamupamathya kāmpīlībhyāmupamanthanībhyām || KauśS_5,7{43}.20 ||] 'ye agnayaḥ' iti daśarcena sūktena saktūdakaṃ kāmpīlasamiddvayena manthamāloḍya tataḥ pālāśyā darvyā juhoti pratyṛcam | tantravikalpaḥ darvihomatvāt | samāptaṃ kravyācchamanam | laukike vāgnau gṛha āvasathye vā śāntikapauṣṭikārthe manthane vā yatra vā kravyādopahatirdṛśyate tatra sarvatra kuryāditi ||

atha vaśāśamanavidhānamucyate - [śamanaṃ ca || KauśS_5,7{43}.21 ||] 'ye agnayaḥ' iti daśarcena sūktena vaśāmabhimantrya tato brāhmaṇāya dadāti | yasya gṛhe vaśā bhavati jāyate tad gṛhaṃ daivahataṃ jānīyāt | iti vaśāvidhānena śamanaṃ samāptam || pañcame'dhyāye saptamī kaṇḍikā || KKp_43 ||

atha vaśāśamanavidhānamucyate - [ya ātmadā (4.2) iti vaśāśamanam || KauśS_5,8{44}.1 ||

purastādagneḥ pratīcīṃ dhārayanti || KauśS_5,8{44}.2 ||

paścādagneḥ prāṅmukha upaviśyānvārabdhāyai śāntyudakaṃ karoti || KauśS_5,8{44}.3 ||] pākatantramājyabhāgāntaṃ kṛtvā purastādagneḥ pratīcīṃ gāṃ dhārayitvā paścādagneḥ prāṅmukha upaviśya kartā śāntyudakaṃ karoti | vaśāyā anvārabdhāyai ||

[tatraitat sūktamanuyojayati || KauśS_5,8{44}.4 ||] kāṣṭhena tṛṇena vā 'ya ātmadā' iti sūktaṃ śāntyudake'nuyojayet ||

[tenaināmācāmayati ca samprokṣati ca || KauśS_5,8{44}.5 ||] mātalyantena śāntyudakenācāmayati ca samprokṣati ca vaśām ||

[tiṣṭhaṃstiṣṭhantīṃ mahāśāntimuccairabhinigadati || KauśS_5,8{44}.6 ||] kartordhvasthitaḥ | vāstoṣpatyādicaturgaṇīmahāśāntimuccairabhinigadati | vaśāmabhimukhasthitaḥ kartā ||

[ya īśe paśupatiḥ paśūnām (2.34) iti hutvā vaśāmanakti śirasi kakude jaghanadeśe || KauśS_5,8{44}.7 ||] 'ya īśe paśupatiḥ' iti sūktenājyaṃ hutvā tato vaśāyā śirasi anakti kakude skandhe jaghanadeśe ||

[anyatarāṃ svadhitidhārāmanakti || KauśS_5,8{44}.8 ||] churikāyāṃ paścādanakti ||

[aktayā vapāmutkhanati || KauśS_5,8{44}.9 ||

dakṣiṇe pārśve darbhābhyāmadhikṣipati amuṣmai tvā juṣṭam iti yathādevatam || KauśS_5,8{44}.10 ||

niḥsālām (2.14) ityulmukena triḥ prasavyaṃ pariharatyanabhipariharannātmānam || KauśS_5,8{44}.11 ||] dakṣiṇe pārśve darbhābhyāṃ dvābhyāmadhikṣipati 'prajāpataye tvādhikṣipāmi' ityanena mantreṇa | 'niḥsālām' iti sūktenolmukena triḥ pradakṣiṇaṃ paribhrāmayitvā paśuṃ madhye kṛtvātmānaṃ hi ||

[darbhābhyāmanvārabhate || KauśS_5,8{44}.12 ||] dvābhyāṃ darbhābhyāṃ vaśāmanvālabhya ||

[paścāduttarato'gneḥ pratyakśīrṣīmudakpādīṃ nividhyati || KauśS_5,8{44}.13 ||

samasyai tanvā bhava ityanyataraṃ darbhamavāsyati || KauśS_5,8{44}.14 ||] paścāduttarato'gnervaśāṃ nītvā tata ekaṃ darbhaṃ 'samasyai' iti mantreṇa bhūmau kṛtvā tata upari vaśāṃ pātayati pratyakśīrṣīmudakpādīṃ nividhyati ||

[atha prāṇānāsthāpayati prajānantaḥ (2.34.5) iti || KauśS_5,8{44}.15 ||] tataḥ samidādhvaryurvaśāmukhaṃ nirodhayati nirucchvāsaṃ karoti mārayati 'prajānantaḥ' ityṛcā ||

[dakṣiṇatastiṣṭhan rakṣohaṇaṃ japati || KauśS_5,8{44}.16 ||] dakṣiṇatastiṣṭhan 'rakṣohaṇam' (8.3.4) anuvākaṃ japati ||

[sañjñaptāyāṃ juhoti yadvaśā māyumakratoro vā paḍbhirāhata | agnirmā tasmādenaso viśvānmuñcatvaṃhasaḥ iti || KauśS_5,8{44}.17 ||] 'yadvaśā māyum' ityṛcā kalpajayājyaṃ juhoti sañjñaptāyām | tataḥ patnyudapātraṃ gṛhītvā paśusamīpaṃ gacchati ||

[udapātreṇa patnyabhivrajya mukhādīni gātrāṇi prakṣālayate || KauśS_5,8{44}.18 ||] tataḥ paśormukhādīni gātrāṇi prakṣālayati ||

[mukhaṃ śundhasva devayajyāyai iti || KauśS_5,8{44}.19 ||

prāṇān iti nāsike || KauśS_5,8{44}.20 ||

cakṣuḥ iti cakṣuṣī || KauśS_5,8{44}.21 ||

śrotram iti karṇau || KauśS_5,8{44}.22 ||

yatte krūraṃ yadāsthitam iti samantaṃ rajjudhānam || KauśS_5,8{44}.23 ||

caritrāṇi iti pādān samāhṛtya || KauśS_5,8{44}.24 ||

nābhim iti nābhim || KauśS_5,8{44}.25 ||

meḍhram iti meḍhram || KauśS_5,8{44}.26 ||

pāyum iti pāyum || KauśS_5,8{44}.27 ||] 'mukhaṃ śundhasva devayajyāyai' iti mantraṃ kartā brūyāt | 'prāṇān śundhasva devayajyāyai' iti prāṇān | 'nāsike śundhasva' iti nāsike | 'cakṣuṣī śundhasva' iti cakṣuṣī | 'śrotraṃ śundhasva' iti śrotram | 'karṇau śundhasva' iti karṇau | 'yatte krūraṃ yadāsthitam' iti samantaṃ rajjudhānam | 'caritrāṇi' iti mantreṇa pādān samāharati | 'nābhiṃ śundhasva devayajyāyai' iti nābhim | 'meḍhraṃ śundhasva' iti meḍhram | 'pāyuṃ śundhasva' iti pāyum pratimantraṃ gātraprakṣālanam ||

[yatte krūraṃ yadāsthitaṃ tacchundhasva ityavaśiṣṭāḥ pārśvadeśe'vasicya yathārthaṃ vrajati || KauśS_5,8{44}.28 ||] śeṣamudakaṃ pārśvadeśe nikṣipya 'yatte krūraṃ yadāsthitaṃ tacchundhasva' iti mantreṇa tato patnī yathārthaṃ vrajati ||

[vapāśrapaṇyāvājyaṃ sruvaṃ svadhitiṃ darbhamādāyābhivrajyottānāṃ parivartmānulomaṃ nābhideśe darbhamāstṛṇāti || KauśS_5,8{44}.29 ||] tato vapāśrapaṇyāvājyaṃ sruvaṃ svadhitiṃ darbhamādāya paśusthāne gacchati | parivartmānulomaṃ tato nābhideśe darbhamāstṛṇāti ||

auṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīḥ iti śastraṃ prayacchati || KauśS_5,8{44}.30 ||

'oṣadhe trāyasvainam' iti churikāṃ prayacchati ||

[idamahamāmuṣyāyaṇasyāmuṣyāḥ putrasya prāṇāpānāvapakṛntāmi ityapakṛtya || KauśS_5,8{44}.31 ||] 'idamahaṃ mahumadasya bhūtikarṇaputrasya' ityanena mantreṇa darbhasahitaṃ nābhideśaṃ chinatti ||

[adharapravraskena lohitasyāpahatya || KauśS_5,8{44}.32 ||

idamahamāmuṣyāyaṇasyāmuṣyāḥ putrasya prāṇāpānau nikhanāmi ityāsye nikhanati || KauśS_5,8{44}.33 ||] 'idamaham' iti mantreṇāvaradarbhakhaṇḍaṃ lohitaliptamāsyasthāne'pahanti | nikhanatītyarthaḥ ||

[vapayā dyāvāpṛthivī prorṇuvāthām iti vapāśrapaṇyau vapayā pracchādya || KauśS_5,8{44}.34 ||

svadhitinā prakṛtyotkṛtya || KauśS_5,8{44}.35 ||

āvraskamabhighārya || KauśS_5,8{44}.36 ||] 'vapayā dyāvāpṛthivī' ityanena vapāśrapaṇyau vapayā pracchādya svadhitinā prakṛtyotkṛtya tataśchedanasthānaṃ ghṛtenābhighārya | śāntavṛkṣamayāvekaikaśṛṅgā dvitīyā dviśṛṅgā ||

[vāyave stokānām iti darbhāgraṃ prāsyati || KauśS_5,8{44}.37 ||] 'vāyave stokānām' iti darbhāgraṃ prāsyati kṣipati ||

[pratyuṣṭaṃ rakṣaḥ iti carumaṅgāre nidadhāti || KauśS_5,8{44}.38 ||] 'pratyuṣṭaṃ rakṣaḥ' ityanena mantreṇāgneḥ paścādbhāge nidadhāti ||

[devastvā savitā śrapayatu iti śrapayati || KauśS_5,8{44}.39 ||

suśṛtāṃ karoti || KauśS_5,8{44}.40 ||] 'devastvā' iti mantreṇa śrapayati | suśṛtāṃ karoti tataḥ || pañcame'dhyāye'ṣṭamī kaṇḍikā || KKp_44 ||

[yadyaṣṭāpadī syād garbhañjalau sahiraṇyaṃ sayavaṃ vā ya ātmadā (4.3) iti khadāyāṃ tryaratnāvagnau sakṛjjuhoti || KauśS_5,9{45}.1 ||] yadyaṣṭāpadī syād garbhañjalau sahiraṇyaṃ sayavaṃ vā 'ya ātmadā' iti sūktena khadāyāṃ tryaratnāvagnau sakṛjjuhoti ||

[viśasya samavattānyavadyet || KauśS_5,9{45}.2 ||

hṛdayaṃ jihvā śyenaśca doṣī pārśve ca tāni ṣaṭ | yakṛdvṛkkau gudaśroṇī tānyekādaśa daivatāni || KauśS_5,9{45}.3 ||

dakṣiṇaḥ kapilalāṭaḥ savyā śroṇirgudaśca yaḥ | etāni trīṇi tryaṅgāni sviṣṭakṛdbhāga eva || KauśS_5,9{45}.4 ||

tadavadya prajñātāni śrapayet || KauśS_5,9{45}.5 ||] avadānāni paśorekādaśa gṛhṇāti | hṛdayam | jihvā | kroḍam | vāmabāhuḥ | pārśve dve | yakṛt kāleyamityucyate | pṛṣṭakau dvau | gudaśca | paścimadakṣiṇabāhuśca | ekādaśa gṛhītvā | tataḥ sviṣṭakṛdavadānāni gṛhṇāti | tāni trīṇi | dakṣiṇo bāhuḥ | vāmajaṅghā ca | antravibhāgam | etāni trīṇi gṛhītvā | carumadhye māṃsāni nidadhāti | 'pari tvāgne' ityādi karoti ||

[hoṣyan dvirdvirdevatānāmavadyet || KauśS_5,9{45}.6 ||

sakṛtsakṛtsauviṣṭakṛtānām || KauśS_5,9{45}.7 ||] tato yaddaivatyaḥ paśustaddaivatyaścaruḥ śrapayitavyaḥ ||

[vapāyāḥ samiddhaḥ (5.12) ūrdhvā asya (5.27) iti juhoti || KauśS_5,9{45}.8 ||] tato vapāyāścatvāri khaṇḍāni karoti | 'samiddho adya' iti sūktenaikaṃ khaṇḍaṃ juhoti | 'ūrdhvā asya' iti sūktena dvitīyaṃ khaṇḍaṃ juhoti ||

[yuktābhyāṃ tṛtīyām || KauśS_5,9{45}.9 ||] 'samiddho adya' 'ūrdhvā asya' iti sūktābhyāṃ tṛtīyaṃ khaṇḍaṃ juhoti ||

[ānumatīṃ caturthīm || KauśS_5,9{45}.10 ||] 'anumataye svāhā' iti caturthaṃ khaṇḍaṃ juhoti ||

[jātavedo vapayā gaccha devāṃstvaṃ hi hotā prathamo babhūtha | ghṛtasyāgne tanvā saṃ bhava satyāḥ santu yajamānasya kāmāḥ svāhā || KauśS_5,9{45}.11 ||] tato 'jātavedo vapayā gaccha devān' iti mantreṇājyaṃ juhoti ||

[ūrdhvaṃ nabhasaṃ mārutaṃ gacchatam iti vapāśrapaṇyāvanupraharati || KauśS_5,9{45}.12 ||

prācīmekaśṛṅgāṃ pratīcīṃ dviśṛṅgām || KauśS_5,9{45}.13 ||] 'ūrdhvaṃ nabhasaṃ mārutaṃ gacchatam' ityanena mantreṇa vapāśrapaṇyau dve saha juhoti | prācīmekaśṛṅgāṃ pratīcīṃ dviśṛṅgāṃ kṛtvā ||

[pitryeṣu vaha vapāṃ jātavedaḥ pitṛbhyo yatraitān vettha nihitān parāke | medasaḥ kulyā upa tān sravantu satyā eṣāmāśiṣaḥ santu kāmāḥ svāhā svadhā iti vapāyāstrirjuhoti || KauśS_5,9{45}.14 ||

samavattānām || KauśS_5,9{45}.15 ||] tato'vadānāni juhoti 'ya ātmadā' iti sūktena | pratyṛcaṃ juhoti | punaḥ 'ya ātmadā' iti sūktena caruṃ juhoti ||

[sthālīpākasya samrāḍasyadhiśrayaṇaṃ nāma sakhīnāmabhyahaṃ viśvā āśāḥ sākṣīya | kāmo'si kāmāya tvā sarvavīrāya sarvapuruṣāya sarvagaṇāya sarvakāmāya juhomi || anvadya no'numatiḥ pūṣā sarasvatī mahī | yat karomi tadṛdhyatāmanumataye svāhā iti juhoti || KauśS_5,9{45}.16 ||] 'samrāḍasyadhi' iti mantreṇājyaṃ juhoti | 'sarvavīrāya svāhā sarvapuruṣāya svāhā sarvagaṇāya svāhā sarvakāmāya svāhā' catasra āhutīrjuhoti | 'anvadya no'numatiḥ | pūṣā sarasvatī mahī yatkaromi tadṛdhyatāmanumataye svāhā' juhoti | pārvaṇādi prajāpatiṃ ca hutvā tataḥ sakṛnmāṃsaṃ caruṃ cāvadya sviṣṭakṛtaṃ yajati | 'svāheṣṭebhyaḥ' ityādyuttaratantram | samāptaṃ vaśāśamanavidhānam. daivahataṃ tasya gṛhaṃ yasya gṛhe vaśā jāyate | tasya dhanādināśo bhavati | tasmācchāntiḥ kartavyeti | vaśāyā dve pratipattī | abhimantrya vā dadāti śamanaṃ vā vidhānena kuryāt | etena vidhānena paśavo vyākhyātāḥ | nitye naimittike kāmye paśavo vyākhyātāḥ | 'dvādaśarātre'gniṃ paśunā yajeta' iti nityam | naimittikākāmyāśca dhūmaketuḥ pañca paśavastāyante | dhātāraṃ ca paśunā ca purohitapariśiṣṭeṣu paṭhyate | ityevamādayo naimittikāḥ | paiṭhīnasinā kāmyāḥ paṭhitāḥ | 'chāgena svahutena trayodaśamāsān' ityādi puṣṭikarmaṇāmupadhānamadhye paśuḥ paṭhitaḥ | tasmāt mantroktā devatāḥ | kāmyāḥ paśavaḥ | tathā vaitānasūtre aindrāgnaḥ paśurāyuḥprajāpaśukāmasyetyādayaḥ kāmyāḥ paśavaḥ | teṣāṃ vidhirucyate. pākayajñamājyabhāgāntaṃ kṛtvā śāntyudakābhivādanaparyantaṃ kṛtvā 'ya īśe paśupatiḥ paśūnām' ityādi bhavati | samānaṃ nitye paśau | 'samiddho adya' iti 'ūrdhvā asya' iti vapāhomaḥ | naimittike ca | tathā dvayoḥ pradhānakarma homaḥ | pradhānasūktenaiva kāmyeṣu tathaiva ca. atha pitryeṣu kāmyeṣu viśeṣaḥ tatra 'vaha vapām' ityṛcā trirāvṛttiḥ | vapāṃ trirjuhoti | tathā avadānāni | tathā caruṃ 'vaha vapām' iti trirjuhoti | śeṣaṃ samānam ||

atha duṣṭe pratigrahe saumye vā kṛte yājane vā dakṣiṇāpratigrahaṇe yena karmaṇā pāpaṃ vinaśyati taducyate- [ka idaṃ kasmā adāt (3.29.7-8) kāmastadagre (19.52) yadannaṃ (6.71) punarmaintvindriyam (7.68) iti pratigṛhṇāti || KauśS_5,9{45}.17 ||

uttamā sarvakarmā || KauśS_5,9{45}.18 ||

vaśayā pākayajñā vyākhyātāḥ || KauśS_5,9{45}.19 ||] 'ka idam' iti dvābhyāmṛgbhyāṃ pratigrahamabhimantrya gṛhṇāti | pratigrahadoṣo na bhavati | 'yadannam' iti tṛcena 'bhūmiṣṭvā'(3.29.8) ityṛcā bhūmipratigrahe viśeṣaḥ | 'kāmastadagre' iti sūktena pratigrahamabhimantrya gṛhṇāti | 'yadannam' iti tṛcena sūktena pratigrahamabhimantrya gṛhṇāti | 'punarmaitvindriyam' ityṛcā pratigrahamabhimantrya gṛhṇāti | samāptaṃ pratigrahadoṣanāśanakarma | sarvāṇi karmāṇi kṛtvā 'punarmaitvindriyam' ityṛcā karma samāpya tata ātmānamanumantrayate | sarvakarmasu bhavatītyātmaśāntiḥ | sandhyāvandana ājyatantre pākatantre'smin karmaṇi nityanaimittikakāmyeṣu 'punarmaitvindriyam' ityṛcātmahṛdayamanumantrayate || pañcame'dhyāye navamī kaṇḍikā || KKp_45 ||

atha akṛte pāpe loke pāpavacanamutpadyate tatra śāntirucyate - [utāmṛtāsuḥ (5.1.7) śivāste (8.2.15) ityabhyākhyātāya prayacchati || KauśS_5,10{46}.1 ||] 'utāmṛtāsuḥ' ityṛcābhyākhyātamagre kṛtvā gṛhe praviśya tūṣṇīṃ tataḥ saktumanthamabhimantryābhyākhyātāya dadāti | pāpaṃ vinaśyati | prathamamagre kṛtvābhyākhyātaṃ gṛhe praveśya kartā paścāt praviśati | 'śivāste santvoṣadhayaḥ' ityṛcā saktumanthamabhimantrya tato'bhyākhātāya dadāti | loke nindā bhavati | 'utāmṛtāsuḥ' ityṛcā bhaktamabhimantrya dadāti | 'śivāste santvoṣadhayaḥ' ityṛcā bhaktamabhimantrya dadāti | loke nindā vinaśyati ||

[drughaṇaśiro rajjvā badhnāti || KauśS_5,10{46}.2 ||] abhyātānāntaṃ kṛtvā 'utāmṛtāsuḥ' ityṛcā drughaṇamaṇiṃ sampātyābhimantrya badhnāti | tata uttaratantram | abhiśasta idaṃ karma | ājyatantraṃ kṛtvā 'śivāste santvoṣadhayaḥ' ityṛcā drughaṇamaṇiṃ sampātyābhimantrya badhnāti | abhiśaste | tata uttaratantram ||

[pratirūpaṃ palāśāyolohahiraṇyānām || KauśS_5,10{46}.3 ||] tantraṃ kṛtvā 'utāmṛtāsuḥ' ityṛcā pālāśamaṇiṃ drughaṇasadṛśaṃ kṛtvā tataḥ sampātyābhimantrya badhnāti | abhiśaste | uttaratantram | tantraṃ kṛtvā 'śivāste' ityṛcā pālāśakāṣṭhamaṇiṃ drughaṇapratirūpaṃ kṛtvā sampātyābhimantrya badhnāti | abhiśaste | tata uttaratantram | abhyātānāntaṃ kṛtvā 'utāmṛtāsuḥ' ityṛcā lohamaṇiṃ drughaṇasadṛśaṃ kṛtvā sampātyābhimantryābhiśaste badhnāti | abhyātānādyuttaratantram | tantraṃ kṛtvā 'śivāste' ityṛcā kṛṣṇalohamaṇiṃ drughaṇasadṛśaṃ kṛtvā sampātyābhimantrya badhnāti | tata uttaratantram | pāpaśravaṇe pāpavināśo bhavati | tantraṃ kṛtvā 'utāmṛtāsuḥ' ityṛcā tāmramaṇiṃ drughaṇasadṛśaṃ kṛtvā sampātyābhimantrya badhnāti | tata uttaratantram | tantraṃ kṛtvā 'śivāste' ityṛcā tāmramayadrughaṇapratirūpaṃ maṇiṃ kṛtvā sampātyābhimantrya badhnāti | tata uttaratantram | abhyātānāntaṃ kṛtvā 'utāmṛtāsuḥ' ityṛcā hiraṇyamaṇiṃ drughaṇapratirūpaṃ kṛtvā sampātyābhimantrya badhnāti | tata uttaratantram | abhyātānāntaṃ kṛtvā 'śivāste' ityṛcā hiraṇyamayamaṇiṃ kṛtvā drughaṇapratirūpaṃ sampātyābhimantrya badhnāti | tata uttaratantram | akṛte pāpe nindā yasya bhavati tasyedaṃ karma | kṛte vā prāyaścittam | yadi pāpaśravaṇaṃ bhavati tadedaṃ karma | samāptaṃ loke nindāvighātakarma | sarvatra kauśike karmaṇāṃ vikalpaḥ | ekasmin viṣaye yatra bahūni karmāṇi paṭhitāni tatraikaṃ kuryād dve vā sarvāṇi vā ||

atha yāge kriyamāṇe yena karmaṇā vighnaśamanaṃ bhavati taducyate - [yena soma (6.7) iti yājayiṣyan sārūpavatsamaśnāti || KauśS_5,10{46}.4 ||] abhyātānāntaṃ kṛtvā 'yena soma' iti sūktena sārūpavatsaṃ pāyasaṃ sampātyābhimantrya ṛtvijo yajamānaṃ cāśayati | avighnena yajñasiddhirbhavati | tata uttaratantram | yāge vighnaśamanaṃ samāptam ||

yāgasamāptau vighnaśamanamucyate - [nidhane yajate || KauśS_5,10{46}.5 ||] somadevatyaṃ caruṃ pākayajñavidhānenājyabhāgāntaṃ kṛtvā 'yena soma' iti tṛcena caruṃ juhoti | pārvaṇādyuttaratantram | samāptaṃ somayāge yājanadoṣaśamanaṃ vighnaśamanaṃ ca | anena karmaṇā ayājyayājanadoṣānmucyate ||

atha dhanadhānyādipratigrahādiyācanamicchannidaṃ karma kṛtvā yācati | vighāto na bhavati ||

[yaṃ yācāmi (5.7.5) yadāśasā (7.57.1-2) iti yāciṣyan || KauśS_5,10{46}.6 ||] abhyātānāntaṃ kṛtvā 'yaṃ yācāmi' ityṛcā sārūpavatsaṃ pāyasaṃ śrapayitvā sampātyābhimantryāśnāti | tata uttaratantram | yācitaṃ na pratiṣedhayati | ājyatantraṃ kṛtvā 'yadāśasā' iti dvābhyāmṛgbhyāṃ sārūpavatsaṃ pāyasaṃ sampātyābhimantryāśnāti | uttaratantram | samāptaṃ yācane pratiṣedhaśāntiḥ ||

atha kapota ulūke vā gṛhe praviṣṭe'nyatrābhīṣṭadeśe'pi tatra śāntirucyate - [mantroktāni patitebhyo devāḥ kapotaḥ (6.27) ṛcā kapotam (6.28) amūn hetiḥ (6.29) iti mahāśāntimāvapate || KauśS_5,10{46}.7 ||] śāntyudakaṃ vidhānena kṛtvā tato mātalīṃ na karoti | 'devāḥ kapotaḥ' 'ṛcā kapotam' 'amūn hetiḥ' iti sūktatrayaṃ vāstoṣpatyaṃ cātanaṃ mātṛnāmā śāntigaṇaḥ ete catvāro gaṇāḥ | śāntyudaka āvapati | tato mātalīṃ kṛtvā śāntyudakaṃ samāpayet | rātrau tena śāntyudakena tatsthānaṃ prokṣati 'yatāyai' ityetairmantraiḥ | kapotolūkasthānaṃ yāvat | kārayituḥ samprokṣaṇamācamanaṃ ca kartavyam | gṛhādisthānaṃ prokṣati ||

[parīme'gnim (6.28.2) ityagniṃ gāmādāya niśi kārayamāṇastriḥ śālāṃ pariṇayati || KauśS_5,10{46}.8 ||] 'parīme'gnim' ityṛcā gāmagniṃ gṛhītvā triḥ śālāṃ pariṇayati | kapotasthānaṃ vā paribhrāmayet | sakṛnmantraḥ | kartā sarvaṃ kuryāt | araṇyake pakṣiṇi praviṣṭa idaṃ karma kuryāt | kapota ulūke vā praviṣṭe | dvipadacatuṣpadavināśo vede śrūyate tasya doṣaśamanam | kapotolūkaśāntiḥ | samāptā mahāśāntiḥ | ghṛtakambalādikaṃ karoti | amṛtāṃ vā daśagaṇīṃ vā karoti ||

atha svapnādhyāye paṭhita ugre svapnadarśane śāntirucyate | svapnādhyāyapaṭhitaṃ duḥsvapnaṃ rudrabhāṣyakāramatena gṛhītavyam | pakvamāṃse pretadamane pariṣvaṅgamarkaṭaśakaṭe dṛṣṭvā tailābhyaṅge nagnapuruṣadarśane nagnastrīdarśane ca kālasūtretyādi svapnādhyāyapaṭhitā anekaśaḥ | iti duḥsvapnadarśane śāntirucyate - [paro'pehi (6.45) yo na jīvaḥ (6.46) iti svapnaṃ dṛṣṭvā mukhaṃ vimārṣṭi || KauśS_5,10{46}.9 ||

atighoraṃ dṛṣṭvā maiśradhānyaṃ puroḍāśamanyāśāyāṃ vā nidadhāti || KauśS_5,10{46}.10 ||] 'paro'pehi' 'yo na jīvaḥ' iti sūktābhyāṃ svapnaṃ kutsitaṃ dṛṣṭvā mukhaṃ prakṣālayati | 'paro'pehi' 'yo na jīvaḥ' iti sūktābhyāṃ maiśradhānyaṃ puroḍāśaṃ śrapayitvāgnau juhoti | tantravikalpaḥ | 'paro'pehi' 'yo na jīvaḥ' iti sūktābhyāṃ dvitīyaṃ puroḍāśaṃ śrapayitvā'bhimantrya śatrukṣetre nidadhāti | samāptaṃ duḥsvapnanāśanam ||

[paryāvartaḥ (7.100) iti paryāvartate || KauśS_5,10{46}.11 ||] 'paryāvartaḥ' ityṛcaṃ japitvā paryāvartate ||

[yatsvapne (7.101) ityaśitvā vīkṣate || KauśS_5,10{46}.12 ||] 'yatsvapne' ityṛcaṃ japati | annaṃ svapne bhakṣayati tadedaṃ karoti ||

atha punarghoraduḥsvapnanāśanakarmocyate - [vidma te svapna (6.46.2) iti sarveṣāmapyayaḥ || KauśS_5,10{46}.13 ||] 'vidma te svapna' iti ekena paryāyeṇa duḥsvapnaṃ dṛṣṭvā mukhaṃ vimārṣṭi | 'vidma te svapna' iti sūktena svapnaṃ dṛṣṭvā pārśveṇa dvitīyena bhayate | 'vidma te svapna' iti sūktenānnaṃ svapne dṛṣṭvā nirīkṣate | 'vidma te svapna' iti sūktena maiśradhānyaṃ puroḍāśaṃ juhoti | tantravikalpaḥ | samāptaṃ duḥsvapnanāśanam ||

atha ācārye mṛte brahmacārīdaṃ karma karoti śreyaskāmaḥ - [na hi te agne tanvaḥ (6.49) iti brahmacāryācāryasyādahana upasamādhāya triḥ parikramya puroḍāśaṃ juhoti || KauśS_5,10{46}.14 ||

trirātramaparyāvartamānaḥ śayīta || KauśS_5,10{46}.15 ||

nopaśayīteti kauśikaḥ || KauśS_5,10{46}.16 ||] ācāryasya dahane 'agnirbhūmyām' (12.1.19-23) ityādi pañca sāmidhenīhutvā tato dahanaṃ triḥ paribhrāmya tato 'na hi te agne tanvaḥ' iti sūktāntena puroḍāśaṃ juhoti tasmin dahane | trirātraṃ tasya dahanasamīpe śete'bhimukhasthitaḥ | kauśikastatra śayanaṃ na manyate | pretādibhayāt | tadvighātaśamanam ||

[snānīyābhiḥ snāyāt || KauśS_5,10{46}.17 ||

aparyavetavrataḥ pratyupeyāt || KauśS_5,10{46}.18 ||] 'apo divyāḥ' (7.94) iti catasṛbhirṛgbhiḥ snānaṃ kṛtvā trirātraṃ gṛha āgatya tataḥ śayīteti kauśikamatam | mṛtaṃ ācārya idaṃ karma | prāyaścittaṃ kṛtvā tataḥ samāvartanaṃ kuryāt ityarthaḥ | anyaṃ gurumupāsīta | samāptaṃ brahmacāriprāyaścittam ||

atha brahmacārī striyā maithunasaṃyoga idaṃ karoti so'vakīrṇītyucyate | tasya prāyaścittamidaṃ karmocyate - [avakīrṇine darbhaśulbamāsajya yatte devī (6.63) ityāvapati || KauśS_5,10{46}.19 ||

evaṃ sampātavatodapātreṇāvasicya || KauśS_5,10{46}.20 ||

mantroktaṃ śāntyudakena samprokṣya || KauśS_5,10{46}.21 ||] brahmacāriṇaṃ darbharajjvā kaṇṭhe baddhvā 'yatte devī nirṛtiḥ' iti sūktena tilāñjuhoti | brahmacāriṇaṃ darbharajjvā kaṇṭhe baddhvā tato 'yatte devī nirṛtiḥ' iti sūktena vrīhiñjuhoti | avakīrṇinaṃ darbharajjvā kaṇṭhe baddhvā abhyātānāntaṃ kṛtvā 'yatte devī' iti sūktenodapātraṃ sampātya tato darbharajjvā samprokṣya tato 'yatte devī' iti muñcati | tata uttaratantram | darbharajjvāvakīrṇinaṃ kaṇṭhe baddhvā tataḥ śāntyudakaṃ kṛtvā tato 'yatte devī' iti sūktena prokṣya tataḥ sūktenaiva darbharajjuṃ muñcati | samāptamavakīrṇiprāyaścittam | sarvatra karmaṇāṃ vikalpaḥ | kramo'pi nāsti sarvatra ||

atha svayamprajvalite'gnau prāyaścittamucyate - [saṃ samid (6.63.4) iti svayamprajvalite'gnau || KauśS_5,10{46}.22 ||] 'saṃ samid' ityṛcā yavāñjuhoti | 'saṃ samid' ityṛcā tilāñjuhoti | yadi jvalati svayamagnistadedaṃ karma | svayamprajvalite śāntiḥ ||

athāgniśabdakaraṇe śāntirucyate - [agnī rakṣāṃsi sedhati (8.3.26) iti sedhantam || KauśS_5,10{46}.23 ||] 'agnī rakṣāṃsi' ityṛcāgnimupatiṣṭhate'gnisedhane eṣā śāntiḥ ||

[yadasmṛti (7.111) iti sandeśamaparyāpya || KauśS_5,10{46}.24 ||] atha sandeśe vismṛte 'yadasmṛti' ityṛcāgnimupatiṣṭhate | yadi grāme vā gṛhe vā sandeśaṃ na kathayati tadā idaṃ prāyaścittam ||

atha pāpanakṣatre jāte strī vā puruṣo vā yo jātastasya śāntirucyate - [pratno hi (6.110) iti pāpanakṣatre jātāya mūlena || KauśS_5,10{46}.25 ||] abhyātānāntaṃ kṛtvā tasya muñjarajjvā kaṇṭhe ca pāde ca baddhvā tataḥ 'pratno hi' iti sūktenodakaghaṭaṃ sampātyābhimantrya darbhapiñjūlī ghaṭe prakṣipya tato'bhiṣiñcati | tato'bhyātānādyuttaratantram | grīvāṃ pāśaṃ nadīpheneṣu nidadhāti 'nadīnāṃ phenān' (6.113.2) ityardharcena kaṭipāśamudakamadhye prakṣipati | mātṛpitṛbhrātṛṣu doṣaḥ śrūyate tasmāt pāpanakṣatre śāntiḥ kartavyeti | ārdrāśleṣā maghā citrā svāti viśākhā jyeṣṭhā mūlaṃ śatabhiṣak bharaṇī etāni pāpanakṣatrāṇi | eteṣu yo jāyate tasyedaṃ karma gaṇḍena sandhau ca | mūle nakṣatra idaṃ karma kriyate | yo nakṣatrakalpoktaṃ karma kuryāttaducyate | abhyātānāntaṃ kṛtvā 'pratno hi' iti sūktenāgamakṣīraudanaṃ sampātyābhimantryāśnāti | abhyātānādyuttaratantram | etasmin tantre samūlaṃ barhi stṛṇāti samūlamidhmamupasamādhāyaiṣa viśeṣaḥ | nakṣatrakalpoktaṃ sarvaṃ ca | kāle prayogaḥ | etannakṣatrakalpa uktam | etāni pāpanakṣatre jātasya samāptāni | eṣā nakṣatrakalpoktā śāntiḥ | āplāvanāvasecane ca kṣīraudanaprāśanaṃ caitāni trīṇi | athavā 'pratno hi' iti sūktenodakamabhimantrya pāpanakṣatrajātamavasiñcati śirasi | etāni trīṇi karmāṇi bhavanti | samāptā pāpanakṣatrajātaśāntiḥ ||

atha jyeṣṭhe bhrātari jīvati vivāhamādhānaṃ dīkṣāṃ ca karoti tasya śāntirucyate - [mā jyeṣṭham (6.112) trite devāḥ (6.113) iti parivittiparivividānāvudakānte mauñjaiḥ parvasu baddhvā piñjūlībhirāplāvayati || KauśS_5,10{46}.26 ||

avasiñcati || KauśS_5,10{46}.27 ||

pheneṣūttarān pāśānādhāya nadīnāṃ phenān (6.113.2) iti praplāvayati || KauśS_5,10{46}.28 ||] tantraṃ kṛtvā 'mā jyeṣṭham' 'trite devāḥ' iti sūktābhyāmudakaghaṭaṃ sampātyābhimantrya tato mauñjaiḥ pāśairbaddhvā tato darbhasahitena ghaṭenāplāvayati | tata uttaratantram | uttarapāśaṃ 'nadīnāṃ phenān' ityardharcena nadīphene nidadhāti | adharapāśān gṛhītvā nadīmadhye praviśya tūṣṇīṃ prakṣipati ||

[sarvaiśca praviśyāpāṃ sūktaiḥ || KauśS_5,10{46}.29 ||] 'mā jyeṣṭham' 'trite devāḥ' iti sūktābhyāmudakamabhimantrya tato bandhanaṃ kṛtvā tato'vasiñcati | pūrvavat pāśotsargaḥ | abhyātānāntaṃ tantraṃ kṛtvā 'ambayo yanti' ityādibhiḥ sarvairapāṃ sūktairghaṭaṃ sampātyābhimantryāplāvayati | uttaratantram | parivittiparivettṛprāyaścittam | 'ambayo yanti' ityādibhiḥ sarvairapāṃ sūktairudakamabhimantryāvasiñcati | samāptaṃ parivittiparivettṛprāyaścittam | dvayoḥ pṛthak pṛthak bhavati ||

atha mṛte ācārya idaṃ karma - [devaheḍanena mantroktam || KauśS_5,10{46}.30 ||

ācāryāya || KauśS_5,10{46}.31 ||

upadadhīta || KauśS_5,10{46}.32 ||] devaheḍanenānuvākena (6.114-124) sruveṇājyaṃ juhoti | mṛta ācārya āhitāgnau idaṃ karma bhavati ||

atha devapitṛvarjitakhadāśayahitasyānnasya yājñikena karmaṇā bhavati taducyate - [khadāśayasyāvapate || KauśS_5,10{46}.33 ||

vaivasvataṃ yajate || KauśS_5,10{46}.34 ||

catuḥśarāvaṃ dadāti || KauśS_5,10{46}.35 ||] 'yaddevā devaheḍanam' ityanuvākena khadāyā annāduddhṛtya setikāmekāṃ juhoti | tantravikalpaḥ | pratyṛcaṃ yavahomaḥ | vaivasvatadevatākaṃ pākayajñamājyabhāgāntaṃ kṛtvā 'yaddevā devaheḍanam' ityanuvākena caruṃ juhoti | khadāśayasya prāyaścittam | pārvaṇādyuttaratantram | yaddevā devaheḍanamityanuvākena khadānnaṃ catuḥśarāvaparimitamabhimantrya tato brāhmaṇāya dadāti | khadāśayānnasaṃskāraśāntiḥ samāptā ||

atha mṛte dhanika ṛṇikasyarṇadānaśāntirucyate - [uttamarṇe mṛte tadapatyāya prayacchati || KauśS_5,10{46}.36 ||] 'apamityamapratīttam' (6.117-119) iti tribhiḥ sūktairdravyamabhimantrya putrāya dadāti | anṛṇo bhavati ||

[sagotrāya || KauśS_5,10{46}.37 ||] 'apamityamapratīttam' iti tribhiḥ sūktairdravyamabhimantrya gotriṇe dadāti | anṛṇo bhavati ||

[śmaśāne nivapati || KauśS_5,10{46}.38 ||] 'apamityamapratīttam' iti tribhiḥ sūktaiḥ dravyamabhimantrya dhanikasya śmaśāne nikṣipati | anṛṇo bhavati ||

[catuṣpathe ca || KauśS_5,10{46}.39 ||] 'apamityamapratīttam' iti tribhiḥ sūktairdravyamabhimantrya grāmacatuṣpathe nikṣipet | anṛṇo bhavati ||

[kakṣānādīpayati || KauśS_5,10{46}.40 ||] 'apamityamapratīttam' iti tribhiḥ sūktairdravyamabhimantryāgnau prajvalite prakṣipya tato'nṛṇo bhavati | ṛṇadānaśāntiḥ samāptā ||

ākāśodakena śarīrāplavane doṣo bhavati tasya śāntirucyate - [divo nu mām (6.124) iti vīdhrabindūn prakṣālayati || KauśS_5,10{46}.41 ||

mantroktaiḥ spṛśati || KauśS_5,10{46}.42 ||] 'divo nu māṃ bṛhataḥ' iti sūktenodakamabhimantrya śarīraṃ prakṣālayati | ākāśabindupatanadoṣo na bhavati | 'divo nu māṃ bṛhataḥ' iti sūktenaikatra tailaṃ sarvauṣadhiḥ gandhaṃ hiraṇyaṃ vāsa etānyabhimantrya śarīramudvartayet | tataḥ śāntirbhavati | ākāśabindudoṣopaśāntiḥ samāptā ||

atha kumārasya kumāryā vā yasyottamadantau pūrvau jātau tatra mātāpitrormaraṇaśaṅkā bhavati tatra śāntirucyate - [yasyottamadantau pūrvau jāyete yau vyāghrau (6.140) ityāvapati || KauśS_5,10{46}.43 ||] 'yau vyāghrau' iti sūktena vrīhiñjuhoti | 'yau vyāghrau' iti sūktena yavāñjuhoti | 'yau vyāghrau' iti sūktena tilāñjuhoti | tantravikalpaḥ | sarvatra kramo nāsti ||

[mantroktān daṃśayati || KauśS_5,10{46}.44 ||] 'yau vyāghrau' iti sūktena vrīhiyavatilamāṣānekīkṛtvābhimantryottamajātadantābhyāṃ daṃśayati ||

[śāntyudakaśṛtamādiṣṭānāmāśayati || KauśS_5,10{46}.45 ||

pitarau ca || KauśS_5,10{46}.46 ||] athājyabhāgāntaṃ kṛtvā vrīhiyavatilamāṣānekīkṛtya tataḥ śāntyudakaṃ kṛtvā sthālīpākaṃ śrapayitvā tato'bhyātānāni hutvā 'yau vyāghrau' iti sūktena sthālīpākaṃ sampātyābhimantrya tata uttamajātadantamāśayati | mātāpitarau vāśayataḥ | śāntyudakena sthālīpākasya śrapaṇam | ājyabhāgānte sarvatra śāntyudakakriyā kartavyā | abhyātānādyuttaratantram | uttamadantajātadoṣaśāntiḥ samāptā ||

atha śirasi aṅge vā kākopaviṣṭadoṣaḥ śrūyate tasya śāntirucyate - [idaṃ yatkṛṣṇaḥ (7.64) iti kṛṣṇaśakuninādhikṣiptaṃ prakṣālayati || KauśS_5,10{46}.47 ||] 'idaṃ yatkṛṣṇaḥ' iti dvābhyāmṛgbhyāmudakamabhimantrya śarīraṃ prakṣālayati | kākopaviṣṭadoṣo na bhavati | snānaṃ vā karoti ||

[upamṛṣṭaṃ paryagni karoti || KauśS_5,10{46}.48 ||] 'idaṃ yatkṛṣṇaḥ' iti dvābhyāmṛgbhyāmulmukamabhimantrya kākamukhenopamṛṣṭaṃ puruṣaṃ paryagni karoti | upari bhrāmayitvā dūre nikṣipati | kākopaviṣṭadoṣaśāntiḥ samāptā ||

atha saṃsargadoṣaśāntirucyate - [pratīcīnaphalaḥ (7.65) ityapāmārgedhme'pāmārgīrādadhāti || KauśS_5,10{46}.49 ||] barhirlavanādyājyatantra idhmasthāne'pāmārgedhmamupasamādhāya tato'bhyātānāntaṃ kṛtvā 'pratīcīnaphalaḥ' iti tisṛbhirṛgbhirapāmārgasamidha ādadhāti | sarvatra prādeśamātrīḥ samidho bhavati | abhyātānādyuttaratantram | athavāpāmārgakāṣṭhaprajvalite'gnau 'pratīcīnaphalaḥ' iti tisṛbhirapāmārgasamidha ādadhāti | hastahomatvāt tantravikalpaḥ | sarveṣu rogeṣu śyāvadatā kunakhinā ṣaṇḍena jvareṇāpāmārgādi sarveṣu rogeṣu saṃsargeṣu sarvadoṣānmucyate | saṃsarge doṣaśāntiḥ samāptā ||

[yadarvācīnam (10.5.22) ityācāmati || KauśS_5,10{46}.50 ||] 'yadarvācīnam' ityṛcodakamabhimantryācāmayati | anṛtamuktvācamanaṃ karoti || vaṇijyanṛtaṃ kṛtvācamanaṃ karoti | anṛtadoṣo na bhavati | anṛtavacanadoṣaśamanaśāntiḥ samāptā ||

[yatte bhūme (12.1.35) iti vikhanati || KauśS_5,10{46}.51 ||] yatra kvacit khanati tatra sarvatra 'yatte bhūme' ityṛcā khanati gṛhanidhau vā sthūṇāgarte vā snānārthaṃ mṛttikāgrahaprakaraṇārthaṃ sarvatra mṛttikākhananaṃ vidhānena ||

[yatta ūnam (12.1.61) iti saṃvapati || KauśS_5,10{46}.52 ||] 'yatta ūnam' ityṛcā gṛhādi pūrayati sarvatrānena vidhānena pūraṇam | khanane khananadoṣo na bhavati | pūraṇe pūraṇadoṣo na bhavati | samāptā khananapūraṇaśāntiḥ ||

atha śakunaśāntirucyate - [prehi pra hara iti kāpiñjalāni svastyayanāni bhavanti || KauśS_5,10{46}.53 ||

prehi pra hara vā dāvān gṛhebhyaḥ svastaye | kapiñjala pradakṣiṇaṃ śatapatrābhi no vada || bhadraṃ vada dakṣiṇato bhadramuttarato vada | bhadraṃ purastānno vada bhadraṃ paścāt kapiñjala || śunaṃ vada dakṣiṇataḥ śunamuttarato vada | śunaṃ purastānno vada śunaṃ paścāt kapiñjala || bhadraṃ vada putrairbhadraṃ vada gṛheṣu ca | bhadramasmākaṃ vada bhadraṃ no abhayaṃ vada || āvadaṃstvaṃ śakune bhadramā vada tūṣṇīmāsīnaḥ sumatiṃ cikiddhi naḥ | yadutpatan vadasi karkariryathā bṛhadvadema vidathe suvīrāḥ || yauvanāni mahayasi jigyuṣāmiva dundubhiḥ | kapiñjala pradakṣiṇaṃ śatapatrābhi no vada iti kāpiñjalāni svastyayanāni bhavanti || KauśS_5,10{46}.54 ||] 'prehi pra hara vā dāvān' iti sūktena ṣaḍarcenāpaśabdaṃ śrutvā japati kapiñjalavāsitaṃ śrutvā grāme'raṇye pakṣivāsitaṃ śrutvā vā svayaṃ vā kruddhabhāṣaṇaṃ kṛtvānyasyāsadvacanaṃ śrutvā sāgovāse vā ulūkavāsane kapotavāsane pūrvato vottarato vā loke ninditaḥ | yatkiñcillokaviruddhaṃ dṛṣṭvā śrutvā vā sarvatra japane svastyayanaṃ bhavati | 'prehi pra hara' iti sūktaṃ nityaṃ japati | svastyayanakāmaḥ | samāptaṃ nityajapasvastyayanam | apaśakunajapastyayanaśāntiḥ samāptā ||

[yo abhyu babhruṇāyasi svapantamatsi puruṣaṃ śayānamagatsvalam | ayasmayena brahmaṇāśmamayena varmaṇā paryasmān varuṇo dadhat ityabhyavakāśe saṃviśatyabhyavakāśe saṃviśati || KauśS_5,10{46}.55 ||] ākāśe yaddhi svapiti araṇye vā gṛhe vā śūnye gṛhe vā parvate vā tadā 'yo abhyu babhruṇā' ityṛcaṃ japitvā svapiti | rājasenā ākāśe svapiti araṇye tadedaṃ karma kuryāt | naimittikānyavaśyaṃ kartavyāni | akaraṇe dhanadhānyapaśvādivināśaḥ | tasmānnityanaimittikāni kāryāṇi | 'jarāyuja iti durdinamāyan' (KauśS 38.1) ityādīni | athādbhutāni varṣe yakṣaṣvādīni naimittikāni tānyavaśyaṃ kāryāṇi | akaraṇe gṛhe grāme vā nagare vā janapade vā doṣa utpadyate | medhājanana-grāmasampadā-sarvasampadā-sāmmanasya-varcasya-vijaya-rājakarma-pauṣṭika-strīkarma-svastyayanāyuṣya-kāmyādīni ijyāyāḥ pravṛttiḥ | yadi kāmyecchā tadā tadā pravṛttiḥ | athavā necchā tadā na prayuñjyāt | nityāni jātakarmādīni | nityānāṃ naimittikānāmakaraṇe pratyavāyo bhavati | tathā coktam -

nityanaimittike kuryāt pratyavāyajighāṃsayā. mantrakrameṇa naimittikānyuktāni saṃhitāvidhau ||

mantravidhānaṃ kauśike | brāhmaṇapāṭhatvāt samāptāni naimittikāni. sarvajñānaprabodhārthaṃ vijñānaṃ proktavānṛṣiḥ. duṣṭadoṣavināśāya naimittikāni pañcame ||

daśamī kaṇḍikā || KKp_46 ||

iti kauśikapaddhatau pañcamo'dhyāyaḥ samāptaḥ ||

atha ṣaṣṭho'dhyāyaḥ [abhicārakarmāṇi]

atha kramaprāpto'tharvavedavihito'bhicāra ucyate | mīmāṃsāyāmabhicāro niṣiddhaḥ | 'codanālakṣaṇo'rtho dharmaḥ' (jaisū 1.1.2) iti | hiṃsācāraḥ pratiṣiddhaḥ | punarupapāde'bhicāraḥ samarthitaḥ | manusmṛtau ca vihito'bhicāro 'na brāhmaṇo vedayitā kadācit' ityādinā | tasmāt śrutiratharvāṅgirasī kuryādabhicārakam iti | doṣaśca śrūyate | 'ṣaṭsvabhicaran patati' iti manuḥ | 'pramāṇaṃ smṛtiḥ' ityuktaṃ mīmāṃsāyām | tasmādvihito'bhicāraḥ kartavyaḥ ||

ubhayataḥ paricchinnaṃ śaramayaṃ barhirābhicārikeṣu || KauśS_6,1{47}.1 ||

dakṣiṇataḥ sambhāramāharatyāṅgirasam || KauśS_6,1{47}.2 ||

āṅgirasakalpoktāḥ sambhārāḥ pratyetavyāḥ | dakṣiṇasyāṃ diśi maṇḍapaṃ kuryāt | kṛttikānakṣatre prayogaḥ kṛṣṇapakṣe vā rātrau nirodhi vā. maṇḍapaṃ kārayettatra yathoktavidhinā guruḥ. patākātoraṇairyuktaṃ dvāraṃ vā dakṣiṇaṃ smṛtam ||

[iṅgiḍamājyam || KauśS_6,1{47}.3 ||] viṣamiśramiṅgiḍamājyam ||

savyāniṃ || KauśS_6,1{47}.4 ||

dakṣiṇāpavargāṇi || KauśS_6,1{47}.5 ||

dakṣiṇāpravaṇa īriṇe dakṣiṇāmukhaḥ prayuṅkte || KauśS_6,1{47}.6 ||

sāgnīni || KauśS_6,1{47}.7 ||

agne yatte tapaḥ (2.19-23) iti purastāddhomāḥ || KauśS_6,1{47}.8 ||

[tathā tadagne kṛṇu jātavedaḥ (5.29.2, 3) ityājyabhāgau || KauśS_6,1{47}.9 ||

niramuṃ nude (6.75) iti saṃsthitahomāḥ || KauśS_6,1{47}.10 ||

kṛttikārokārodhāvāpyeṣu || KauśS_6,1{47}.11 ||] 'tathā tadagne' ityādi smartavyaṃ sarvatra | abhyātānāntaṃ kṛtvā 'dūṣyā dūṣirasi' (2.11) iti sūktena tilakamaṇiṃ sampātyābhimantrya badhnāti | kārayitā kartā sadasyāśca sarveṣāṃ bandhanamātmarakṣārtham ||

adhunā dīkṣocyate - [bharadvājapravraskenāṅgirasaṃ daṇḍaṃ vṛścati || KauśS_6,1{47}.12 ||] śuklapakṣe trayodaśyāṃ pūrvāhṇe'bhyātānāntaṃ kṛtvā 'dyāvāpṛthivī urvantarikṣam' (2.12) iti sūktam | 'kanakarajata' iti sūktam | dvābhyāṃ veṇudaṇḍaṃ vṛścati chinatti kartā ||

[mṛtyoraham (6.133.3) iti bādhakīmādadhāti || KauśS_6,1{47}.13 ||] 'mṛtyoraham' ityṛcā bādhakīrādadhāti samidhaḥ ||

[ya imām (6.133) ayaṃ vajraḥ (6.134) iti dviguṇāmekavīrāṃ sannahya pāśānnimuṣṭitṛtīyaṃ daṇḍaṃ sampātavat || KauśS_6,1{47}.14 ||

pūrvābhirbadhnīte || KauśS_6,1{47}.15 ||] 'ya imāṃ devo mekhalām' iti pañcarcena sūktena mekhalāṃ sampātya | 'ayaṃ vajraḥ' iti tṛcena sūktena daṇḍaṃ sampātya 'ya imām' iti tṛcena mekhalāṃ badhnāti ||

[vajro'si sapatnahā tvayādya vṛtraṃ sākṣīya | tvāmadya vanaspate vṛkṣāṇāmudayuṣmahi || sa na indra purohito viśvataḥ pāhi rakṣasaḥ | abhi gāvo anūṣatābhi dyumnaṃ bṛhaspate || prāṇa prāṇaṃ trayasvāso asave mṛḍa | nirṛte nirṛtyā naḥ pāśebhyo muñca iti daṇḍamādatte || KauśS_6,1{47}.16 ||] 'vajro'si sapatnahā' iti tṛcena sūktena daṇḍaṃ gṛhṇāti | 'namo namaskṛdbhyaḥ' iti saptarṣibhya upasthānaṃ karoti śālāyā bahiḥ | tataḥ śālāyāṃ praviśya tato vratādānīyāḥ samidha ādadhāti śāntāḥ | vrataśrāvaṇaṃ tasmin karoti | abhyātānādyuttaratantram | dīkṣitastrirātramanaśanam | trirātre nivṛtte kṛṣṇapakṣe pratipadi karma bhaviṣyati. 'namo namaskṛdbhyaḥ sumati prayuñje na me prasūta taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇā nayāmenyā' ityupasthānamantraḥ. 'agne vratapate vrataṃ cariṣyāmi tacchakeyaṃ tatsamāpeyaṃ tasmin me ṛddhiḥ | tasmai namastasmai svāhā' iti | indra | soma | sūrya | candra | devā vratapatayaḥ | āpo vratapatnyaḥ | vratānāṃ vratapatayaḥ | vratādānīyāḥ samidhamantrāḥ ||

'kanakarajatakaredvasopā mārayiṣyāmi taṃ janam | prajāṃ tasya paśūṃśca ete agne āvṛścāmyahan nyudito jane | gṛhāṃśca tasya vināśanakāme kāmavānahaṃ' ca. anvā vṛścāmi devebhya anvā vṛścāmyagnaye. anvā pṛthivyai vṛścāmi anvā vṛścāmi mṛtyave ||

āvṛkte asi devebhyo dṛṣṭvā oṣadhīṣu ca. āvṛkta iti dve (dve) | viṣṇo saṃ tvā vṛścāmi sarvataḥ ||

'anvā vṛścāmi devamanuṣyebhyo bhūtaye | anvā nirṛtyāḥ pāśebhyo vṛścāmi yathā mṛtyo na mocchiṣat' | āṅgirasadaṇḍavṛścanasūktam ||

[bhaktasyāhutena mekhalāyā granthimālimpati || KauśS_6,1{47}.17 ||] pratidinaṃ bhaktaṃ gṛhītvā mekhalāyā granthimālimpati 'āhutāsyabhihuta' (6.133.2) ityṛcā ||

[ayaṃ vajraḥ (6.134) iti bāhyato daṇḍamūrdhvamavāgagraṃ tisṛbhiranvṛcaṃ nihanti || KauśS_6,1{47}.18 ||

antarupaspṛśet || KauśS_6,1{47}.19 ||] 'ayaṃ vajraḥ' iti tisṛbhirṛgbhiḥ bāhyato daṇḍamardhamavāgagraṃ kṛtvānvṛcaṃ nihanti ||

[yadaśnāmi (6.135) iti mantroktam || KauśS_6,1{47}.20 ||

yatpātramāhanti phaḍḍhato'sau iti || KauśS_6,1{47}.21 ||

idamahamāmuṣyāyaṇasyāmuṣyāḥ putrasya prāṇāpānāvapyāyacchāmi ityāyacchati || KauśS_6,1{47}.22 ||] 'yadaśnāmi', 'yad girāmi' iti dvābhyāmṛgbhyāṃ bhojanaṃ karoti | 'yatpibāmi' ityṛcodakaṃ pibati | amuṣyasthāne śatrunāmagrahaṇamamuṃsthāne ca | 'phaḍḍhato mahumadaḥ' ityetena mantreṇa bhojanapātraṃ bhinatti | ācamanaṃ kṛtvā | 'idamahaṃ mahumadasya turaṣkasya sūtikarṇaputrasya prāṇāpānāvapyāyacchāmi' ityanena mantreṇa mekhalāgranthiṃ badhnāti gāḍhaṃ karoti | pratyahametat karma ||

[ye'māvāsyām (1.16) iti sannahya sīsacūrṇāni bhakte'laṅkāre || KauśS_6,1{47}.23 ||] 'ye'māvāsyām' iti sūktena sīsacūrṇāni kṛtvābhimantrya bhakte dadāti dveṣasya | 'ye'māvāsyām' iti sūktenālaṅkārān samālabhate dveṣasya ||

[parābhūtaveṇoryaṣṭyā bāhumātryālaṅkṛtayāhanti || KauśS_6,1{47}.24 ||] 'ye'māvāsyām' iti sūktena veṇuyaṣṭyālaṅkṛtayā śatrumāhanti | bāhumātrā lohitaviṣamiśrā svayañchinnā yaṣṭisaṃskāraḥ ||

[dyāvāpṛthivī uru (2.12) iti paraśupalāśena dakṣiṇā dhāvataḥ padaṃ vṛścati || KauśS_6,1{47}.25 ||] 'dyāvāpṛthivī uru' iti sūktena paraśuṃ vṛkṣapatraṃ ca gṛhītvā dakṣiṇā dhāvataḥ śatroḥ padaṃ rajaṃ chinatti ||

[anvak tristiryak triḥ || KauśS_6,1{47}.26 ||

akṣṇayā saṃsthāpya || KauśS_6,1{47}.27 ||] tiraścīnaṃ triḥ koṇe ekaikam | evamaṣṭavārān | sūktāvṛttiḥ ||

[āvraskān pāṃśūn palāśamupanahya bhraṣṭe'bhyasyati || KauśS_6,1{47}.28 ||] tasmācchedāt pāṃsūṃśca gṛhītvā badhakapatre baddhvā sūktenābhimantrya bhraṣṭe'bhyasyati kṣipati ||

[sphoṭatsu stṛtaḥ || KauśS_6,1{47}.29 ||] yadi sphoṭati dveṣyo mṛto jānīyāt | athavā etatsarvaṃ pratikṛteḥ kartavyamiti ||

abhicāratantramucyate - dakṣiṇāmukhaḥ prayuṅkte | 'avyasaśca' (19.69.1) barhirlavanam, vediḥ, uttaravediḥ, cāṇḍālāgnipraṇayanam, agnipratiṣṭhāpanam, 'mamāgne varcaḥ' (5.3.1) iti vratagrahaṇam, idhmaprokṣaṇam, idhmopasamādhānam, brahmāsanaṃ paścimataḥ, brahmasthāpanam, śaramayaṃ barhiḥprokṣaṇam, prasavyaṃ staraṇam, stīrṇaprokṣaṇam prasavyamātmāsanasaṃskāraḥ, udapātrasthāpanam, lohamayasruvagrahaṇam, śākapātreṇemāmiṅgiḍaviṣamiśrājyaṃ saṃskṛtya grahagrahaṇe viśeṣaḥ | 'mahumadasya tvā prāṇāya gṛhṇe' ityādi pañcamagrahagrahaṇam | 'agne yatte tapaḥ' (2.19-23) iti purastāddhomāḥ | pañca sūktāni | 'tathā tadagne kṛṇu jātavedaḥ' (5.29.2-3) iti ṛcāvājyabhāgau | tato'bhyātānāntaṃ pūrvatantram | ābhicārike tantre pūrvatantram.

athottaratantramucyate-sviṣṭakṛdādyuttaratantram | sarvatrābhicārakarmaṇi abhyātānāni hutvā tataḥ sviṣṭakṛdādyuttaratantram | viṣṇukramā dvādaśa | 'niramuṃ nude' (6.75) iti saṃsthitahomāḥ | udapātre sampātā na bhavanti | abhicāratantre sarvatrāsmin - paścādagneḥ karṣvāṃ kūdyupastīrṇāyāṃ dvādaśarātramaparyāvartamānaḥ śayīta || KauśS_6,1{47}.30 ||

dvādaśarātraṃ yāvat ||

tata utthāya trirahna udavajrān praharati || KauśS_6,1{47}.31 ||

dakṣiṇāmukhaḥ saṃveśanaṃ karoti | śayyāyā utthāya trirahnaḥ prātarmadhyandine sandhyāyāṃ codakaṃ haste kṛtvā dakṣiṇāmukhaḥ prakṣipati 'dyāvāpṛthivī' (2.12) sūktena pratyṛcam ||

[nadyā anāmasampannāyā aśmānaṃ prāsyati || KauśS_6,1{47}.32 ||] tato nadyā anāmasampannāyā aśmānaṃ gṛhītvā dakṣiṇapradeśe praharati | 'dyāvāpṛthivī uru' iti sūktena pratyṛcam | aśmānaṃ trikālaṃ praharati ||

[uṣṇe'kṣatasaktūnanūpamathitānanucchvasan pibati || KauśS_6,1{47}.33 ||] uṣṇodakamadhye'kṣatasaktūn prakṣipya pibet anāloḍitān ekocchvāsena ||

[kathaṃ trīṃstrīn kāśīṃstrirātram || KauśS_6,1{47}.34 ||

dvau dvau trirātram || KauśS_6,1{47}.35 ||

ekaikaṃ ṣaḍrātram || KauśS_6,1{47}.36 ||] trīṃstrīn muṣṭīn trirātraṃ dvau dvau dvirātram | ekaikaṃ ṣaḍrātraṃ bhuṅkte 'āhutāsyabhihuta' (6.133.2) ityevamādi smartavyam ||

[dvādaśyāḥ prātaḥ kṣīraudanaṃ bhojayitvocchiṣṭānucchiṣṭaṃ bahumatsye prakirati || KauśS_6,1{47}.17 ||

sandhāvatsu stṛtaḥ || KauśS_6,1{47}.38 ||] trayodaśe'hani śayyāyā utthāyottaratantraṃ kṛtvā brāhmaṇān paricārakāṃśca kṣīraudanaṃ bhojayitvā pātrasthamucchiṣṭamekadhā kṛtvā 'dyāvāpṛthivī uru' iti sūktenābhimantrayet. taṃ gṛhītvā bahumatsye garte prakṣipet | yadi te dhāvanto dṛśyante tato dveṣyo mṛto jānīyāt | ekaṃ karma ||

ābhicārikaṃ pūrvatantraṃ kṛtvā "paścādagneḥ karṣvāṃ kūdyupastīrṇāyāṃ dvādaśarātramaparyāvartamānaḥ śayati | tata utthāya trirahna" iti vartate || nadyā anāmasampannāyā aśmānaṃ prāsyati pratyṛcam | 'dyāvāpṛthivī uru' iti sūktena trikālam | uṣṇodakasaktūniti samānam ||

[lohitaśirasaṃ kṛkalāsam amūn hanmi iti hatvā sadyaḥ kāryo bhāṅge śayane || KauśS_6,1{47}.39 ||

lohitālaṅkṛtaṃ kṛṣṇavasanamanūktaṃ dahati || KauśS_6,1{47}.40 ||] 'dyāvāpṛthivī' iti sūktena lohitaśirasaṃ kṛkalāsaṃ śatrornāmoccārya mārayitvā pretavat kṛtvābhimantrya dahati ||

[ekapadābhiranyo'nutiṣṭhati || KauśS_6,1{47}.41 ||] tataḥ 'agne yatte tapaḥ' (2.19-23) iti pañcabhiḥ sūktairupatiṣṭhate | anyaḥ kartā | ekapādenordhvasthitaḥ ||

[aṅgaśaḥ sarvahutamanyam || KauśS_6,1{47}.42 ||] ābhicārikaṃ tantraṃ kṛtvā 'dyāvāpṛthivī' iti sūktena kṛkalāsamaṣṭadhā kṛtvā pratyṛcaṃ juhoti | abhyātānādyuttaratantram ||

[paścādagneḥ śarabhṛṣṭīrnidhāyodagvrajatyā svedajananāt || KauśS_6,1{47}.43 ||] abhyātānāntaṃ kṛtvā paścādagneḥ śarabhṛṣṭīrnidhāyodagvrajatyā svedajananāt ||

[nivṛtya svedālaṅkṛtā juhoti || KauśS_6,1{47}.44 ||] nivṛtya vedyāmupaveśya 'dyāvāpṛthivī' iti sūktena svedāktāḥ śarabhṛṣṭīḥ pratyṛcaṃ juhoti | abhyātānādyuttaratantram ||

[kośa uraḥśiro'vadhāya padāt pāṃsūn || KauśS_6,1{47}.45 ||] abhyātānāntaṃ kṛtvā kṛkalāsasyoraḥśiro'vadhāya paścādagnernidhāyodagvrajatyā svedajananāt | nivṛtya svedenālaṅkṛtya 'dyāvāpṛthivī' iti sūktena juhoti | abhyātānādyuttaratantram | tantraṃ kṛtvā śatrupādāt pāṃsūn gṛhītvā paścādagnernidhāyodagvrajatyā svedajananāt | nivṛtya svedālaṅkṛtān pāṃsūn 'dyāvāpṛthivī' iti sūktena juhoti | uttaratantram ||

[paścādagnerlavaṇamṛḍīcīstisro'śītīrvikarṇīḥ śarkarāṇām || KauśS_6,1{47}.46 ||

viṣaṃ śirasi || KauśS_6,1{47}.47 ||

bādhakenāvāgagreṇa praṇayannanvāha || KauśS_6,1{47}.48 ||

pāśe sa (2.12.2) iti kośe granthīnudgrathnāti || KauśS_6,1{47}.49 ||] paścādagnerlavaṇamṛḍīcīstisro'śītīrvikarṇīḥ śarkarāṇāṃ kṛkalāsaśarīre'vadhāya viṣaṃ śirasi dattvā bādhakenāvāgagreṇa nītvā 'dyāvāpṛthivī' iti sūktenābhimantrya 'pāśe saḥ' iti pādena granthīnkośe badhnāti ||

āmum (2.12.4) ityādatte || KauśS_6,1{47}.50 ||

marmaṇi khādireṇa sruveṇa gartaṃ khanati || KauśS_6,1{47}.51 ||

bāhumātram [atīva yaḥ (2.12.6) iti śarairavajvālayati || KauśS_6,1{47}.52 ||] 'atīva yaḥ' ityavajvālya tatra nidadhāti ||

[avadhāya sañcitya loṣṭaṃ sruveṇa samopya || KauśS_6,1{47}.53 ||] sañcitya loṣṭaṃ mṛttikopari nidadhāti | 'dyāvāpṛthivī' iti sūktena sruveṇa juhoti ||

[amumunnaiṣam ityuktāvalekhanīm || KauśS_6,1{47}.54 ||] 'dyāvāpṛthivī' iti sūktenāvalekhanīṃ hṛdaye vidhyatyasitālakāṇḍena ||

[chāyāṃ vā || KauśS_6,1{47}.55 ||] 'dyāvāpṛthivī' iti sūktena yaṣṭinā dveṣyasya chāyāmāhanti ||

[upaninayate || KauśS_6,1{47}.56 ||] 'dyāvāpṛthivī' iti sūktenodapātramabhimantrya ninayati ||

[anvāha || KauśS_6,1{47}.57 ||] 'dyāvāpṛthivī' iti sūktenānvāha śatrumāraṇakāmaḥ || ṣaṣṭhe'dhyāye prathamā kaṇḍikā || KKp_47 ||

[bhrātṛvyakṣayaṇam (2.18) ityaraṇye sapatnakṣayaṇīrādadhāti || KauśS_6,2{48}.1 ||] 'bhrātṛvyarakṣaṇam' iti sūktena aśvatthasamidha ādadhāti | 'bhrātṛvyakṣayaṇam' iti sūktena bādhakasamidha ādadhāti | 'bhrātṛvyakṣayaṇam' ityeraṇḍasamidha ādadhāti | 'bhrātṛvyakṣayaṇam' iti śleṣmāntakasamidha ādadhāti | 'bhrātṛvyakṣayaṇam' iti khadirasamidha ādadhāti | 'bhrātṛvyakṣayaṇam' iti śarasamidha ādadhāti | araṇyakarma ||

[grāmametyāvapati || KauśS_6,2{48}.2 ||] grāmametya | 'bhrātṛvyakṣayaṇam' iti sūktena kṛṣṇavrīhīnāvapati | 'bhrātṛvyakṣayaṇam' iti sūktena kṛṣṇayavānāvapati | 'bhrātṛvyakṣayaṇam' iti sūktena kṛṣṇatilānāvapati | punarapi 'bhrātṛvyakṣayaṇam' iti sūktena vrīhīnāvapati | 'bhrātṛvyakṣayaṇam' iti sūktena yavānāvapati | 'bhrātṛvyakṣayaṇam' iti sūktena tilānāvapati | evaṃ ṣaḍāvṛttiḥ sūktasya ||

[pumān puṃsaḥ (3.6) iti mantroktamabhihutālaṅkṛtaṃ badhnāti || KauśS_6,2{48}.3 ||] abhyātānāntaṃ kṛtvā 'pumān puṃsaḥ' iti sūktenābhihutālaṅkṛtamāśvatthamaṇiṃ sampātyābhimantrya badhnāti | abhyātānādyuttaratantram | sruvāgre daṇḍe bandhanamabhihutaṃ sampātitaṃ bhavati ||

[yāvantaḥ sapatnāstāvataḥ pāśāniṅgiḍālaṅkṛtān sampātavato'nūktān sasūtrāṃścamvā marmaṇi nikhanati || KauśS_6,2{48}.4 ||] abhyātānāntaṃ kṛtvā 'pumān puṃsaḥ' iti sūktena yāvantaḥ sapatnāstāvataḥ pāśāniṅgiḍālaṅkṛtān sampātavato'bhimantrya śatrumarmaṇi nikhanati | abhyātānādyuttaratantram ||

[nāvi praiṇān (3.6.8) nudasva kāma (9.2.4) iti mantroktaṃ śākhayā praṇudati || KauśS_6,2{48}.5 ||] abhyātānāntaṃ kṛtvā yāvantaḥ sapatnāstāvataḥ pāśāniṅgiḍālaṅkṛtān sampātavato'nūktān sasūtrān saptasu marmasu 'pumān puṃsaḥ' iti sūktena nikhanati | tato'śvatthaśākhayā 'praiṇān nude manasā' ityṛcā 'nudasva kāma' ityṛcā praṇudati | tata uttaratantram ||

[te'dharāñcaḥ (3.6.7) iti praplāvayati || KauśS_6,2{48}.6 ||] abhyātānāntaṃ kṛtvā yāvantaḥ sapatnāstāvataḥ pāśāniṅgiḍālaṅkṛtān sampātavato'nūktān sasūtrān sampātyābhimantrya 'pumān puṃsaḥ' iti tataḥ 'te'dharāñcaḥ' ityṛcodake plāvayati | abhyātānādyuttaratantram ||

[bṛhanneṣām (4.16) ityāyantaṃ śapyamānamanvāha || KauśS_6,2{48}.7 ||] 'bṛhanneṣām' iti sūktena śatruṃ krośantamanvāha | maraṇaṃ bhavati ||

[vaikaṅkatena (5.8) iti mantroktam || KauśS_6,2{48}.8 ||] barhirlavanādi kṛtvā vaikaṅkatavṛkṣasyedhmopasamādhānam | vaikaṅkatasravagrahaṇam | abhyātānāntaṃ samānam | 'vaikaṅkatena' iti sūktena juhoti | tata uttaratantram ||

[dadirhi (5.13) iti sāgnīni || KauśS_6,2{48}.9 ||] 'dadirhi mahyam' iti sūktena kṛkalāsakarma | śarabhṛṣṭikarma | sapatnakṣayaṇīkarmāṇi ṣaṭ | grāmametyāvapanakarmāṇi ṣaṭ | maṇikarma | pāśakarmāṇi trīṇi | vaikaṅkatasruvakarma | ekonaviṃśatitantrāṇi bhavanti | 'dadirhi mahyam' iti sūktena pradhānamavyayaṃ matsyādibrāhmaṇatarpaṇaparyantaṃ samānam ||

[deśakapaṭu prakṣiṇāti || KauśS_6,2{48}.10 ||] 'dadirhi mahyam' iti sūktena sarpacchatraṃ cūrayati ||

[te'vadan (5.17) iti netṝṇāṃ padaṃ vṛścati || KauśS_6,2{48}.11 ||] 'te'vadan' iti sūktena netṝṇāṃ padaṃ vṛścati | vidhānena sūktāvṛttiḥ ||

goharaṇe'bhicāraḥ - [anvāha || KauśS_6,2{48}.12 ||] 'te'vadan' iti sūktena caurānanvāha ||

[brahmagavībhyāmanvāha || KauśS_6,2{48}.13 ||] 'naitāṃ te devāḥ' 'atimātram' (5.18, 19) iti sūktābhyām | 'śrameṇa tapasā' (12.5) ityanuvākaḥ | sadā goharaṇa - māraṇa - viśasanadohaneṣu kriyamāṇeṣu brahmagavīṃ japati ||

[ceṣṭām || KauśS_6,2{48}.14 ||

vicṛtati || KauśS_6,2{48}.15 ||

ūbadhye || KauśS_6,2{48}.16 ||

śmaśāne || KauśS_6,2{48}.17 ||] 'naitāṃ te' iti sūktābhyāṃ ceṣṭāṃ vicṛtati śmaśāna ūbadhye'śmānamavadhāya tatopari sthitaḥ | 'naitāṃ te' iti sūktābhyāṃ 'śrameṇa tapasā' ityanuvākaṃ japati ||

[triḥ amūn hanasva ityāha || KauśS_6,2{48}.18 ||] triḥ 'amūn hanasva' iti vadati ||

[dvitīyayāśmānamūbadhye gūhayati || KauśS_6,2{48}.19 ||

dvādaśarātraṃ sarvavrata upaśrāmyati || KauśS_6,2{48}.20 ||

dvirudite stṛtaḥ || KauśS_6,2{48}.21 ||

avāgagreṇa nivartayati || KauśS_6,2{48}.22 ||] dvādaśarātraṃ yāvat | aharahaḥ 'dadirhi' iti sūktena | tataḥ dadhohani (?) mṛto dveṣya iti jānīyāt | na sandehaḥ | ayaṃ bhavitavyam ||

[upa prāgāt (6.37) iti śune piṇḍaṃ pāṇḍuṃ prayacchati || KauśS_6,2{48}.23 ||] 'upa prāgāt sahasrākṣaḥ' iti śvetamṛttikāmabhimantrya śune prayacchati ||

[tārcchaṃ badhnāti || KauśS_6,2{48}.24 ||] tantraṃ kṛtvā 'upa prāgāt' iti sūktena palāśamaṇiṃ sampātyābhimantrya badhnāti | tata uttaratantram ||

[juhoti || KauśS_6,2{48}.25 ||] tantraṃ kṛtvā 'upa prāgāt' iti sūktena iṅgiḍaṃ juhoti | uttaratantram ||

[ādadhāti || KauśS_6,2{48}.26 ||] 'upa prāgāt' iti sūktena samidha ādadhāti ||

[idaṃ tadyuje (6.54) yat kiṃ cāsau manasā (7.70) ityāhitāgniṃ pratinirvapati || KauśS_6,2{48}.27 ||

madhyamapalāśena phalīkaraṇāñjuhoti || KauśS_6,2{48}.28 ||] 'idaṃ tadyuje' iti sūktenāhitāgnau yavādi nirvapati | āhitāgnerabhicāraḥ | 'idaṃ tadyuje' iti sūktena madhyamapalāśaparṇena phalīkaraṇāñjuhoti | 'yat kiṃ cāsau manasā' iti pañcarcena sūktenāhitāgnau yavādi pratinirvapati | 'yat kiṃ cāsau' iti sūktena phalīkaraṇāñjuhoti ||

[niramum (6.75) ityaṅguṣṭhena triranuprastṛṇāti || KauśS_6,2{48}.29 ||] barhirlavanādi pratiṣṭhāpanāntaṃ kṛtvā 'niramuṃ nude' iti sūktena tamagnimaṅguṣṭhena trivāraṃ sphoṭayati | punaḥ śaram | anyamagniṃ praṇayati | 'niramuṃ nude' iti sūktena staraṇaṃ kṛtvā punarmantreṇa stṛṇāti ||

[śaraṃ kadvindukoṣṭhairanunirvapati || KauśS_6,2{48}.30 ||] 'niramuṃ nude' iti sūktena kadhviṇḍakoṣṭhairanunirvapati ||

[lohitāśvatthapalāśena viṣāvadhvastaṃ juhoti || KauśS_6,2{48}.31 ||] abhyātānāntaṃ kṛtvā lohitāśvatthena sruveṇa palāśena veṅgiḍamājyaṃ juhoti | abhyātānādyuttaratantram ||

[tvaṃ vīrudhām (6.138) iti mūtrapurīṣaṃ vatsaśepyāyāṃ kakucairapidhāpya sampiṣya nikhanati || KauśS_6,2{48}.32 ||

śepyānaḍe || KauśS_6,2{48}.33 ||

śepyāyām || KauśS_6,2{48}.34 ||] 'tvaṃ vīrudhām' iti sūktena mūtrapurīṣe bandhavatsakhalvāyāṃ kṛtvā tasya vṛṣaṇairapidhāpya bādhakena kāṣṭhena hatvā sūktena marma nikhanati ||

[yathā sūryaḥ (7.13) ityanvāha || KauśS_6,2{48}.35 ||] 'yathā sūryo nakṣatrāṇām' iti dvyarcaṃ sūktaṃ śatruṃ dṛṣṭvā japati ||

[uttarayā yāṃstān paśyati || KauśS_6,2{48}.36 ||] 'yāvanto mā sapatnānām' (7.13.2) ityṛcā śatruṃ nirīkṣate | cakṣuṣā ||

[indrotibhiḥ (7.31) agne jātān (7.34) yo nastāyaddipsati (7.108) yo naḥ śapāt (7.59) iti vaidyuddhatīḥ || KauśS_6,2{48}.37 ||] 'indrotibhirbahulābhiḥ' ityekayā vidyuddhatavṛkṣasya samidha ādadhāti | 'agne jātān' iti dvyarcena vidyuddhatavṛkṣasya samidha ādadhāti | 'yo nastāyaddipsati' iti dvābhyāmṛgbhyāṃ vidyuddhatasamidha ādadhāti | 'yo naḥ śapāt' ityekayā vidyuddhatavṛkṣasya samidha ādadhāti ||

[sāntapanāḥ (7.77) ityūrdhvaśuṣīḥ || KauśS_6,2{48}.38 ||

ghraṃsaśṛtaṃ puroḍāśaṃ ghraṃsavilīnena sarvahutam || KauśS_6,2{48}.39 ||] 'sāntapanāḥ' iti tṛcenordhvaśuṣkavṛkṣasamidha ādadhāti | 'sāntapanāḥ' iti tṛcena ghraṃsaśrṛtaṃ puroḍāśaṃ juhoti | 'sāntapanāḥ' iti tṛcena ghraṃsavilīnamājyamiṅgiḍaṃ juhoti | sarvahutam | ājyatantre | tantraṃ kṛtvā ||

[udasya śyāvau (7.95) itīṣīkāñjimaṇḍūkaṃ nīlalohitābhyāṃ sūtrābhyāṃ sakakṣaṃ baddhvoṣṇodake vyādāya pratyāhuti maṇḍūkamapanudatyabhinyubjati || KauśS_6,2{48}.40 ||] abhyātānāntaṃ kṛtvā 'udasya śyāvau' iti tṛcena sūktenājyaṃ juhotīṣīkāñjimaṇḍūkaṃ nīlalohitābhyāṃ sūtrābhyāṃ sakakṣaṃ baddhvoṣṇodake vyādāya pratyāhuti maṇḍūkamukhamapanudati | abhyātānādyuttaratantram | abhinyubjatyupadhāvantam ||

[upadhāvantam asadan gāvaḥ (7.96) iti kāmpīlaṃ sannahya kṣīrotsikte pāyayati lohitānāṃ caikkaśam || KauśS_6,2{48}.41 ||] 'asadan gāvaḥ' ityṛcā kāmpīlaṃ sannahya kṣīrotsikte pāyayati ||

[aśiśiṣoḥ kṣīraudanam || KauśS_6,2{48}.42 ||] 'asadan gāvaḥ' ityṛcā raktaśālikṣīraudanaṃ paktvābhimantrya dveṣyāya prayacchati | bhakṣārtham ||

[āmapātramabhyavanenekti || KauśS_6,2{48}.43 ||] 'asadan gāvaḥ' ityṛcāmapātrasyopari hastaprakṣālanaṃ karoti mantreṇa || ṣaṣṭhe'dhyāye dvitīyā kaṇḍikā || KKp_48 ||

[sapatnahanam (9.2) ityṛṣabhaṃ sampātavantamatisṛjati || KauśS_6,3{49}.1 ||] 'sapatnahanam' ityarthasūktenarṣabhaṃ sampātavantaṃ kṛtvā dveṣyābhimukhaṃ visṛjati | vṛṣotsargavat | yantā | abhyātānādyuttaratantram ||

[āśvatthīravapannāḥ || KauśS_6,3{49}.2 ||] 'sapatnahanam' ityarthasūktenāśvatthīḥ svayampatitāḥ samidha ādadhāti ||

udavajrāṇāṃ vidhānamucyate - [svayam indrasyaujaḥ (10.5) iti prakṣālayati || KauśS_6,3{49}.3 ||] 'indrasyaujaḥ stha' iti pūrvārdharcairghaṭaṃ prakṣālayati ||

[jiṣṇave yogāya (10.5) ityapo yunakti || KauśS_6,3{49}.4 ||] 'jiṣṇave yogāya' ityuttarārdharcaiḥ ṣaḍudakasamīpe ghaṭaṃ nidadhāti ||

[vātasya raṃhitasyāmṛtasya yoniḥ iti pratigṛhṇāti || KauśS_6,3{49}.5 ||

uttamāḥ pratāpyādharāḥ pradāya enamenānadharācaḥ parāco'vācastapasastamunnayata devāḥ pitṛbhiḥ saṃvidānaḥ prajāpatiḥ prathamo devatānām ityatisṛjati || KauśS_6,3{49}.6 ||

idamahaṃ yo mā prācyā diśo'ghāyurabhidāsādapavādīdiṣūguhaḥ tasyemau prāṇāpānāvapakrāmāmi brahmaṇā || KauśS_6,3{49}.7 ||

dakṣiṇāyāḥ pratīcyā udīcyā dhruvāyā vyadhvāyā ūrdhvāyāḥ || KauśS_6,3{49}.8 ||

idamahaṃ yo mā diśāmantardeśebhyaḥ iti apakrāmāmi iti || KauśS_6,3{49}.9 ||

evamabhiṣṭvā || KauśS_6,3{49}.10 ||

nāpohananiveṣṭanāni sarvāṇi khalu śaśvadbhūtāni || KauśS_6,3{49}.11 ||

brāhmaṇādvajramudyacchamānācchaṅkante māṃ haniṣyasi māṃ haniṣyasi iti tebhyo'bhayaṃ vadet śamagnaye śaṃ pṛthivyai śamantarikṣāya śaṃ vāyave śaṃ dive śaṃ sūryāya śaṃ candrāya śaṃ nakṣatrebhyaḥ śaṃ gandharvāpsarobhyaḥ śaṃ sarpetarajanebhyaḥ śivaṃ mahyam iti || KauśS_6,3{49}.12 ||

yo va āpo'pām (10.5.15-21), yaṃ vayam (10.5.42-49) apāmasmai vajram (10.5.50) ityanvṛcamudavajrān || KauśS_6,3{49}.13 ||

viṣṇoḥ kramo'si (10.5.25-35) iti viṣṇukramān || KauśS_6,3{49}.14 ||] 'idamahaṃ yo mā prācyā diśaḥ' ityaṣṭarcena kalpajena sūktenodakamadhye ghaṭaṃ nidadhāti | 'idamaham' iti ghaṭamudake'dhomukhaṃ karoti | 'idamaham' iti sūktena ghaṭamudakapūrṇaṃ kṛtvāpakrāmati | 'idamahaṃ yo mā prācyā diśaḥ' sūktenodakapūrṇaṃ ghaṭaṃ maṇḍape sthāpayati | etadabhicāra udakāharaṇam.

yena vidhānena vajrapraharaṇaṃ kriyate taducyate - 'indrasyaujaḥ' (10.5) ityādi sarvaṃ kṛtvā 'idamaham' iti sthāpanāntaṃ kṛtvā 'agnerbhāgaḥ stha' (10.5.8-14) ityaṣṭābhirṛgbhirdvidhākaraṇam | ardhaṃ ghaṭe kṛtvārdhaṃ bhājane karoti | bhājanamagnau tāpayati | ghaṭamanyasmai puruṣāya pradāpayati | 'agnerbhāgaḥ' ityaṣṭau tāpane mantrāḥ | barhirāsane dakṣiṇāmukha upaviśya bhājanamagnau kṛtvā 'vātasya raṃhitasyāmṛtasya yoniḥ' iti mantreṇodakaṃ gṛhītvā 'śamagnaye' iti sūktena kalpajena sarvebhyo bhūtebhyo'bhayaṃ vadet | 'yo va āpo'pāṃ bhāgo'psvantaḥ' ityṛcodavajraprakṣepaḥ | punarapi 'vātasya raṃhitasya' ityudakaṃ saṅgṛhya 'śamagnaye' ityabhayaṃ dattvā 'yo va āpo'pāmūrmirapsvantaḥ' ityṛcā vajraprakṣepaḥ | punarapi 'vātasya raṃhitasya' ityudakaṃ saṅgṛhya 'śamagnaye' ityabhayaṃ dattvā 'yo va āpo'pāṃ vatso'psvantaḥ' iti vajraṃ prakṣipet | 'vātasya raṃhitasya' ityudakaṃ saṅgṛhya 'śamagnaye' ityabhayaṃ dattvā 'yo va āpo'pāṃ vṛṣabho'psvantaḥ' ityṛcā vajraṃ prakṣipet | punaḥ 'vātasya raṃhitasya' ityudakaṃ gṛhītvā 'śamagnaye' ityabhayaṃ dattvā 'yo va āpo'pāṃ hiraṇyagarbho'psvantaḥ' ityṛcā vajraṃ prakṣipet | punaḥ 'vātasya raṃhitasya' ityudakaṃ saṅgṛhya 'śamagnaye' ityabhayaṃ dattvā 'yo va āpo'pāmaśmā pṛśniḥ' ityṛcā vajraṃ prakṣipet | punaḥ 'vātasya raṃhitasyāmṛtasya yoniḥ' iti mantreṇodakaṃ saṅgṛhya 'śamagnaye' ityabhayaṃ dattvā 'yo va āpo'pāmagnayo'psvantaḥ' ityṛcā vajraṃ prakṣipet | 'enamenānadharācaḥ parācaḥ' iti kalpajayarcā bhājanasthamudakaṃ bhūmau ninayati | 'yaṃ vayam' (10.5.42) iti sūktenaivam 'apāmasmai vajram' (10.5.50) ityekayaivameva | 'indrasyaujaḥ' ityādi kartavyam | tatra rudrakṛtāḥ ślokāḥ - prakṣālanaṃ tathā yogo apsu pātranidhāpanam. apohanamanenaiva taṃ niveṣṭya pātrapūraṇam ||

apakrāmastadāyaṃ tu sūktenedamahaṃ tataḥ. nidhāpanādi tenaiva sarvatrānīya sādayet ||

vibhāgadānasantāpā grahaṇaṃ śāntayaśca yāḥ. vajrātisargāvityete sapta vajrasya kevalāḥ ||

grahaṇaṃ prativajraṃ cābhayadānaṃ tathaiva ca ||

ete ślokāḥ | 'viṣṇoḥ kramo'si' iti dvādaśabhiḥ pratyṛcaṃ viṣṇukramān kramate śatrorabhimukham ||

[mamāgne varcaḥ (5.3) iti bṛhaspatiśirasaṃ pṛṣātakenopasicyābhimantryopanidadhāti || KauśS_6,3{49}.15 ||] savavidhānena bṛhaspatiśirasamodanaṃ dveṣyāya dadāti | 'mamāgne varcaḥ' iti sūktena taṃ pṛṣātakenopasicya 'tasyaudanasya' ityarthasūktenābhimantrya dadāti | sūktenābhimṛśati | sūktena sampātavantaṃ karoti | tantram | sūktaṃ vācayati | 'tribhiḥ sthānaiḥ' ityuktam ||

pratijānan nānuvyāharet || KauśS_6,3{49}.16 ||

uttamenopadraṣṭāram || KauśS_6,3{49}.17 ||

[udehi vājin (13.1.1) ityardharcena nāvaṃ majjatīm || KauśS_6,3{49}.18 ||] 'udehi vājin' ityardharcena nāvacaṭitaṃ dveṣyamanvāha ||

[samiddho'gniḥ (13.1.28-32) ya ime dyāvāpṛthivī (13.3) ajaiṣma (16.6-9) ityadhipāśānādadhāti || KauśS_6,3{49}.19 ||

padepade pāśān vṛścati || KauśS_6,3{49}.20 ||

adhipāśān bādhakāñchaṅkūṃstān saṅkṣudya sannahya bhraṣṭe'bhyasyati || KauśS_6,3{49}.21 ||] 'samiddho agniḥ samidhāno ghṛtavṛddhaḥ' iti pañcarcena śaṅkusahitān pāśānabhimantryāraṇye nidadhāti | 'samiddho agniḥ' iti sūktena pañcarcena pāśānabhimantrya dveṣyasya padaṃ vṛścati vidhānena | 'samiddho agniḥ' iti sūktena pañcarcena śaṅkusahitān pāśān pade'vacchinatti | tān sannahya bhraṣṭe'bhyasyati | 'ya ime dyāvāpṛthivī' ityanuvākena śaṅkusahitāñchatruṣu pāśān baddhvābhimantrya vṛścati padepade | 'ya ime dyāvāpṛthivī' ityanuvākenādhipāśān bādhakāñchaṅkūṃstān saṅkṣudya sannahya bhraṣṭe'bhyasyati | aṣṭau sūktāvṛttiḥ | 'ajaiṣma' iti sūktacatuṣṭayena 'aganma svaḥ' (16.9.3-4) ityavasānadvayavarjitena śatruṣu pāśān baddhvābhimantryāraṇye nidadhāti | 'ajaiṣma' iti sūktacatuṣṭayenottamāvasānadvayavarjitena pāśānabhimantrya pade pade vṛścati | 'ajaiṣma' iti sūktacatuṣṭayena 'aganma svaḥ' iti varjitenādhipāśān bādhakāñchaṅkūṃstān saṅkṣudya sannahya bhraṣṭe'bhyasyati ||

[aśiśiṣoḥ kṣīraudanādīni trīṇi || KauśS_6,3{49}.22 ||] 'samiddho agniḥ samidhānaḥ' iti pañcarcenāmapātrasyopari dveṣyāya hastaprakṣālanaṃ dadāti | abhyātānāntaṃ kṛtvā 'samiddho agniḥ' iti pañcarcena vṛṣabhaṃ sampātyātisṛjati | abhyātānādyuttaratantram | 'ya ime dyāvāpṛthivī' ityanuvākena raktaśālikṣīraudanaṃ sampātyābhimantrya dveṣyāya dadāti | 'ya ime dyāvāpṛthivī' ityanuvākenāmapātrasyopari dveṣyāya hastaprakṣālanaṃ dadāti | tantraṃ kṛtvā 'ya ime dyāvāpṛthivī' ityanuvākena vṛṣabhaṃ sampātavantaṃ kṛtvā śatrumabhimukhaṃ visṛjati | uttaratantram | 'ajaiṣma' iti caturbhiḥ paryāyaiḥ 'aganma svaḥ' ityavasānadvayavarjyaṃ raktaśālikṣīraudanamabhimantrya dadāti | tantre | 'ajaiṣma' iti pūrvam | āmapātrasyopari dveṣyāya hastaprakṣālanaṃ dadāti | 'ajaiṣma' iti pūrvaṃ vṛṣabhaṃ sampātavantaṃ kṛtvā śatrugṛhānabhimṛśati | vṛṣotsargavat ||

[gartedhmāvantareṇāvalekhanīṃ sthāṇau nibadhya dvādaśarātraṃ sampātānabhyatininayati || KauśS_6,3{49}.23 ||] prathame divase'bhyātānāntaṃ kṛtvā śatrupratikṛtiṃ ca mṛnmayāṃ kṛtvā vedimadhya ūrdhvaṃ sthāṇau nibadhya 'samiddho agniḥ' iti pañcarcena mūrdhni sampātānānayati | ghṛtena pācayati pradidinam | ekatantraṃ yāvat | abhyātānādyuttaratantram | ābhicārikaṃ tantraṃ kṛtvā 'ya ime dyāvāpṛthivī' ityanuvākena śatrupratikṛtiṃ mṛnmayāṃ paścādagneḥ sthāṇau baddhvā tasya mūrdhni sampātānānayati | pratidinaṃ sūktāvṛttiḥ | dvādaśame divase'bhyātānādyuttaratantram | abhicāraṃ tantraṃ kṛtvā 'ajaiṣma' iti caturbhiḥ sūktairgartedhmāvantareṇāvalekhanīṃ sthāṇau nibadhya dvādaśarātraṃ sampātānānayati | abhyātānāni hutvā | tataḥ sviṣṭakṛdādyuttaratantram ||

[ṣaṣṭhyodavajrān praharati || KauśS_6,3{49}.24 ||] 'yasmin ṣaḍurvīḥ pañca' (13.3.6) ityudavajrān praharati | uktena vidhānena ||

[saptamyācāmati || KauśS_6,3{49}.25 ||] 'yo annādo'nnapatiḥ' (13.3.7) ityṛcodakamabhimantrya dveṣyaṃ manasā cādhyāyan sa cācāmati | svayaṃ kartā | dveṣyasya maraṇaṃ bhavati ||

[yaśca gām (13.1.56) ityanvāha || KauśS_6,3{49}.26 ||] 'yaśca gāṃ padā sphurati' ityardharcena dveṣyaṃ dṛṣṭvānvāha japati | uttaratantram | ābhicārike tantre viśeṣaḥ | pārvaṇau samṛddhiḥ sannatirete homā na bhavanti | abhyātānāni hutvā tataḥ sviṣṭakṛdādyuttaratantraṃ bhavati | 'niramuṃ nuda' iti saṃsthitahomaḥ | 'viṣṇoḥ kramo'si' iti viṣṇukramān | dvādaśa bhavanti | jāṅmāyane sampātā na bhavanti | śeṣaṃ samānam | abhyātānāntaṃ kṛtvā 'idāvatsarāya' iti vratavisarjanamājyaṃ juhuyāt | samidho'bhyādadhyāt (KauśS 42.15-16) | vratasamāpanīraṣṭau samidha ādadhyāt | abhyātānādi śāntamuttaratantram ||

[nirdurmaṇyaḥ (16.2) iti sandhāvyābhimṛśati || KauśS_6,3{49}.27 ||] avabhṛthaṃ snātvā 'nirdurmaṇyaḥ' iti sūktena sarvauṣadhirātmānamabhimṛśati | spṛśatītyarthaḥ | abhicāraṃ kṛtvā kartemāṃ śāntiṃ karoti | maraṇaṃ bandhanaṃ vā vyasanaṃ vā praṇipāto vonmattatābhāvo vā bhavati | abhicārapaddhatiḥ samāptā ||

bhadramatena bhāṣyakāra tathā dārilamatena ca. ebhistribhirbhāṣyakāraiḥ kauśikīyo vicāritaḥ ||

tasya tasyaite padārthā bhavanti | maraṇaṃ vā bandhanaṃ vā vyasanaṃ vā praṇipāto vonmattatā vā daivopahatirvā putradhanādivināśo bhavati | tatra ślokāḥ - maraṇaṃ vyasanaṃ caiva bandhanaṃ ca viśeṣataḥ. praṇipātonmattatā vā daivopahatireva ca ||

putrādidhananāśaśca gṛhe doṣān bahūnapi.
abhicarati puruṣa etāni tu vinirdiśet.
trayāṇāṃ bhāṣyakārāṇāṃ mataṃ jagrāha kauśikī ||

upādhyāyakavīśvareṇa nāmato'bhicāraḥ kṛtaḥ turuṣkamahumadasyopari kāritaḥ ||

pṛthivyāṃ duṣṭa utpannaḥ sarvadā ca vināśayet. adharmasambhavo duṣṭaḥ prajāhiṃsanatatparaḥ ||

turuṣkanāmnā pāpiṣṭhā devabrāhmaṇahiṃsakāḥ. pṛthivyāṃ śrībhojadevo dharmasaṃrakṣaṇāya ca ||

deśe mālavaka utpannaḥ śrīrājagṛheṣu ca. śrībhojadevo jagadvikhyāto rājñāṃ sarveṣāṃ ca mūrdhani ||

na ca tulyo jagatpatirna bhūto na bhaviṣyati.

atharvavedavihitānāmanuṣṭhātā savakarmaṇām.
pratiboddhāraśāstrāṇāṃ svayaṃ rājyasya cintakaḥ.
devabrāhmaṇabhaktaśca guruśuśrūṣaṇe rataḥ ||

atharvavedavihitā mahāśāntiranekaśaḥ. kārāpitā yathoktāstena yathāvihitadakṣiṇāḥ ||

brahmakṣatriyarakṣaṇārthā abhicārā maharṣiṇā. krameṇa sūtritāḥ ṣaṣṭhe saṃhitākramakāraṇāt ||

iti ṣaṣṭhe tṛtīyā kaṇḍikā || KKp_49 ||

iti kauśikapaddhatau ṣaṣṭho'dhyāyaḥ samāptaḥ ||

atha saptamo'dhyāyaḥ [svastyayanakarmāṇi]

svastyayanakarmaṇāṃ vidhiṃ vakṣyāmaḥ - [svastidāḥ (1.21) ye te panthānaḥ (7.55) ityadhvānaṃ dakṣiṇena prakrāmati || KauśS_7,1{50}.1 ||] yadā grāme gacchati tadācamanaṃ kṛtvā 'svastidāḥ' iti sūktaṃ japitvā dakṣiṇena pādena prakrāmatyadhvānam | 'ye te panthāno'va divaḥ' ityṛcaṃ japitvādhvānaṃ dakṣiṇena pādena prakrāmati | tato grāmaṃ gacchati | svastyayanaṃ bhavati ||

[vyudasyatyasaṅkhyātāḥ śarkarāḥ || KauśS_7,1{50}.2 ||] 'svastidāḥ' iti sūktena śarkarā abhimantrya gṛhe kṣetre'nyatra vā prakṣipati | svastyarthī | idaṃ karma | sarvārthakāmaḥ | 'ye te panthānaḥ' ityekarcena sūktenāsaṅkhyātāḥ śarkarā abhimantrya gṛhādiṣu prakṣipati | idaṃ karma sarvārthasvastyayanakāmaḥ | yatra kṣipati tatrāvināśo bhavati | dvipadacatuṣpadādīnāṃ svastyayanaṃ bhavatītyarthaḥ ||

[tṛṇāni chittvopatiṣṭhate || KauśS_7,1{50}.3 ||] 'svastidāḥ' iti sūktena darbhādīni tṛṇānyabhimantrya gṛhe vā kṣetre vā prakṣipati svastyayanakāmaḥ | 'ye te panthāno'va divaḥ' ityṛcā tṛṇānyabhimantrya prakṣipati | gṛhe pathi vā svastyayanakāmaḥ | 'svastidāḥ' iti sūktena indramupatiṣṭhate svastyayanakāmaḥ | 'ye te panthāno'va divaḥ' ityṛcendramupatiṣṭhate svastyayanakāmaḥ ||

[āre (1.26) amūḥ pāre (1.27) pātaṃ naḥ (6.3) ya enaṃ pariṣīdanti (6.76) yadāyudhaṃ daṇḍena vyākhyātam || KauśS_7,1{50}.4 ||] abhyātānāntaṃ kṛtvā 'āre'sau' iti sūktena śastraṃ sampātyābhimantrya prayacchatyabhyātānādyuttaratantram | ājyatantraṃ kṛtvā 'amūḥ pāre' iti sūktena khaḍgādiśastraṃ sampātya hastena vimṛjyābhimantrya dhārayati | svastyayanakāmaḥ | abhyātānāntaṃ kṛtvā 'pātaṃ naḥ' iti sūktena churikādiśastraṃ sampātya vimṛjyābhimantrya rājñe prayacchati | sukhaṃ bhavatītyarthaḥ | tantraṃ kṛtvā 'ya enaṃ pariṣīdanti' iti sūktena yasya yacchastraṃ tat sampātya vimṛjyābhimantrya yudhi vīrāya prayacchati | svastyayanakāmaḥ | uttaratantram | śastram | churikā | dhanuṣam | kaṇḍa | khaḍgam | kunta | kaḍanala | vajra | gadā | paraśu | kuṭhāra | bhiṇḍamālā | trāsagaṇḍā | lohadaṇḍa | laṣṭi | pāgānim | ityādyāyudham ||

[diṣṭyā mukhaṃ vimāya saṃviśati || KauśS_7,1{50}.5 ||] 'āre'sau' iti sūktaṃ japitvā diṣṭyā mukhaṃ mītvā svapiti rātrau svastyayanakāmaḥ | madhyamāṅgulyaṅguṣṭhābhyāṃ prādeśinyaṅguṣṭhābhyāṃ prādeśī diṣṭirityucyate | 'amūḥ pāre' iti sūktaṃ japitvā diṣṭyā mukhaṃ vimāya svapiti rātrau svastyayanakāmaḥ | 'pātaṃ naḥ' iti sūktena diṣṭyā mukhaṃ mītvā svapiti rātrau svastyayanakāmaḥ | 'ya enaṃ pariṣīdanti' iti sūktaṃ japitvā diṣṭyā mukhaṃ vimāya svapiti | svastyayanakāmaḥ ||

[trīṇi padāni pramāyottiṣṭhati || KauśS_7,1{50}.6 ||] 'āre'sau' iti sūktena yadottiṣṭhati tadā sūktaṃ japitvā trīṇi padāni prakramya tato gacchati svastyayanakāmaḥ | prabhāte nidrāṃ tyaktvā 'amūḥ pāre' iti sūktaṃ japitvā trīṇi padāni prakramya tato gacchati prātargrāme vā | yadā prayojanārthaṃ gacchati tadā 'pātaṃ naḥ' iti sūktaṃ japitvā trīṇi padāni prakramya tato gacchati | gacchatāṃ svastirbhavati | yo mantraṃ paṭhati sa svayaṃ karoti | anyakartṛke dakṣiṇādānaṃ sarvatra | nidrāṃ tyaktvā 'ya enaṃ pariṣīdanti' iti sūktaṃ japitvā trīṇi padāni prakramya tato gacchati | svastyayanakāmaḥ ||

[tisro diṣṭīḥ || KauśS_7,1{50}.7 ||] suptotthāya 'āre'sau' iti sūktaṃ japitvā bhūmau tisro diṣṭīrmītvā tato gacchati | prayojanārtham | svastyayanakāmaḥ | nidrāṃ tyaktvā 'amūḥ pāre' iti sūktaṃ japitvā tisraḥ prādeśīrbhūmau mītvotthāya gacchati | svastyayanakāmaḥ | yadā prayojanārthaṃ gacchati tadā 'pātaṃ naḥ' iti sūktaṃ japitvā tisro diṣṭīḥ prādeśīrmītvā bhūmau tato gacchati | svastyayanakāmaḥ | suptvotthāya 'ya enaṃ pariṣīdanti' iti sūktena tisraḥ prādeśīrbhūmau mītvā tata uttiṣṭhan gacchati | prayojanārtham | grāme vā'dhvani vā | svastyayanakāmaḥ ||

athādhvāne gacchatāṃ karmocyate - [pretaṃ pādau (1.27.4) ityavaśasya || KauśS_7,1{50}.8 ||

pāyayati || KauśS_7,1{50}.9 ||] pathi gacchantaṃ sambalaṃ saktvādi 'pretaṃ pādau' ityṛcābhimantrya brāhmaṇāya dadāti | svastyayanakāmaḥ ||

[upasthāste (12.1.62) iti trīṇyopyātikrāmati || KauśS_7,1{50}.10 ||] 'upasthāste' ityṛcaudanasaktūn vaṭakādīni trīṇi dravyāṇyabhimantrya bhūmau nikṣipati | trīṇi trīṇi prasṛtīrvāñjalīrvā muṣṭīrvā pathi | tato gacchati | svastirbhavati | sarvasyānena vidhānena | etadadhvānakarma samāptam ||

atha sarvārthasvastyayanakarmocyate - [svasti mātre (1.31.4) iti niśyupatiṣṭhate || KauśS_7,1{50}.11 ||] 'svasti mātre' ityṛcā niśyupatiṣṭhate svastyayanakāmaḥ | gṛhe vāthavāraṇye vā bhaye vā samupasthite svastyayanaṃ nityaṃ vā kurvīta ||

vaṇikkarmalābha ucyate - [indramaham (3.15) iti paṇyaṃ sampātavadutthāpayati || KauśS_7,1{50}.12 ||] ājyatantramabhyātānāntaṃ kṛtvā 'indramaham' iti sūktena vaṇijaṃ vastraṃ vā pūgīphalaṃ vāśvān vā hastino vā ratnādi sampātyābhimantrya tata utthāpayati ||

[nimṛjya digyuktābhyāṃ doṣo gāya (6.1) pātaṃ naḥ (6.3-7) iti pañca anaḍudbhyaḥ (6.59) yamo mṛtyuḥ (6.93) viśvajit (6.107) śakadhūmam (6.128) bhavāśarvau (4.28) ityupadadhīta || KauśS_7,1{50}.13 ||] nimṛjya vikrayayogyaṃ kṛtvā | abhyātānādyuttaratantram | lābho bhavati svastirbhavati | sarvatrādhikaraṇaṃ dhenurdakṣiṇā | brahmaṇe ca dhenuḥ | abhyātānāntaṃ kṛtvā 'ye'syām' (3.26) 'prācī dik' (3.27) iti sūktābhyāmājyaṃ juhuyāt | tata uttaratantram | 'ye'syām' 'prācī dik' iti sūktābhyāṃ pālāśasamidha ādadhāti | hastahomatvāt tantravikalpaḥ | 'ye'syām' 'prācī dik' iti sūktābhyām udumbarasamidha ādadhāti svastyayanakāmaḥ | 'ye'syām' 'prācī dik' iti sūktābhyāṃ jambasamidha ādadhāti svastyayanakāmaḥ | 'ye'syām' 'prācī dik' iti sūktābhyāṃ kāmpīlasamidha ādadhāti svastyayanakāmaḥ | 'ye'syām' 'prācī dik' iti sūktābhyāṃ sraksamidha ādadhāti svastyayanakāmaḥ | 'ye'syām' 'prācī dik' iti sūktābhyāṃ vandakasamidha ādadhāti śubhakāmaḥ | 'ye'syām' 'prācī dik' iti sūktābhyāṃ śirīṣasamidha ādadhāti svastyayanakāmaḥ | 'ye'syām' 'prācī dik' iti sūktābhyāṃ sraktyasamidha tilakasamidha ādadhāti | sarvatra dhenurdakṣiṇā. 'ye'syām' 'prācī dik' iti sūktābhyāṃ varaṇasamidha ādadhāti | 'ye'syām' 'prācī dik' iti sūktābhyāṃ bilvasamidha ādadhāti | svastyayanakāmo'nuvartate sarvatra | hastahome tantraṃ vā | karmabāhulyāt phalabāhulyam | 'ye'syām' 'prācī dik' iti sūktābhyāṃ jaṅgiḍasamidha ādadhāti | 'ye'syām' 'prācī dik' iti sūktābhyāṃ kuṭakasamidha ādadhāti svastyayanakāmaḥ | 'ye'syām' 'prācī dik' iti sūktābhyāṃ garhyakasamidha ādadhāti | 'ye'syām' 'prācī dik' iti sūktābhyāṃ galābalasamidha ādadhāti | 'ye'syām' 'prācī dik' iti sūktābhyāṃ vetasasamidha ādadhāti svastyayanakāmaḥ | 'ye'syām' 'prācī dik' iti sūktābhyāṃ śālmalisamidha ādadhāti | 'ye'syām' 'prācī dik' iti sūktābhyāṃ sivanisamidha ādadhāti | 'ye'syām' 'prācī dik' iti sūktābhyāṃ syandanakasamidha ādadhāti | 'ye'syām' 'prācī dik' iti sūktābhyām araṇikasamidha ādadhāti | 'ye'syām' 'prācī dik' iti sūktābhyām aśmantakasamidha ādadhāti | 'ye'syām' 'prācī dik' iti sūktābhyāṃ tunyakasamidha ādadhāti | svastyayanakāmaḥ | 'ye'syām' 'prācī dik' iti sūktābhyāṃ devadārusamidha ādadhāti | svastyayanakāmaḥ | pālāśādivṛkṣadvāviṃśatisamidha ādadhāti | 'ye'syām' 'prācī dik' iti sūktābhyām | tatra sarvatraite samuccitā vā vikalpitā bhavanti | 'ye'syām' 'prācī dik' iti sūktābhyāṃ puroḍāśaṃ juhoti | svastyayanakāmaḥ | abhyātānāntaṃ kṛtvā 'ye'syām' 'prācī dik' iti sūktābhyāṃ dugdhaṃ juhoti | abhyātānādyuttaratantram | svastyayanakāmaḥ | 'ye'syām' 'prācī dik' iti sūktābhyāmudaudanaṃ juhoti | ājyatantre | tantraṃ kṛtvā 'ye'syām' 'prācī dik' iti sūktābhyāṃ pāyasaṃ juhoti | tantraṃ samāpayet | svastyayanakāmaḥ | paśutantraṃ kṛtvā 'ye'syām' 'prācī dik' iti sūktābhyāṃ rudradaivatyānyavadānāni sthālīpākaṃ ca juhoti | paśutantrottaratantram | 'ye'syām' 'prācī dik' iti sūktābhyāṃ vrīhīn juhoti | svastyayanakāmaḥ | 'ye'syām' 'prācī dik' iti sūktābhyāṃ yavāñjuhoti | 'ye'syām' 'prācī dik' iti sūktābhyāṃ tilāñjuhoti | 'ye'syām' 'prācī dik' iti sūktābhyāṃ dadhidhānāñjuhoti | svastyayanakāmaḥ | abhyātānāntaṃ kṛtvā 'ye'syām' 'prācī dik' iti sūktābhyāṃ dadhisaktūñjuhoti | tata uttaratantram | abhyātānāntaṃ kṛtvā 'ye'syām' 'prācī dik' iti sūktābhyāṃ śaṣkulīrjuhoti | tata uttaratantram | sarvatra svastyayanakāmaḥ. abhyātānāntaṃ kṛtvā 'doṣo gāya' iti tṛcena sūktenājyaṃ juhoti | uttaratantram | svastyayanakāmaḥ | 'doṣo gāya' iti tṛcena sūktena pālāśādayo dvāviṃśativṛkṣāṇāṃ samidha ādadhāti | hastahomatvāttantravikalpaḥ | svastyayanakāmaḥ | abhyātānāntaṃ kṛtvā 'doṣo gāya' iti tṛcena sūktena puroḍāśaṃ juhoti | tata uttaratantram | brāhmaṇatarpaṇāntaṃ samānam | dugdham | odanam | pāyasam | paśutantraṃ kṛtvā 'doṣo gāya' iti sūktenātharvavidhānenātharvaṇaṃ yajate | paśvavadānāni juhoti | sthālīpākaṃ ca | svastyayanakāmaḥ | 'doṣo gāya' iti sūktena vrīhīnāvapati | 'doṣo gāya' iti sūktena yavānāvapati | 'doṣo gāya' iti sūktena tilānāvapati | svastyayanakāmaḥ | 'doṣo gāya' iti sūktena dhānān juhoti | 'doṣo gāya' iti sūktena karambhaṃ juhoti | ājyatantre | svastyayanakāmaḥ | 'doṣo gāya' iti sūktena tilaśaṣkulīrjuhoti | ājyatantre | abhyātānāntaṃ kṛtvā 'pātaṃ naḥ' iti pañcabhirṛgbhirājyaṃ juhoti | tata uttaratantram | svastyayanakāmaḥ | 'pātaṃ naḥ' iti pañcabhirṛgbhiḥ pālāśādayaḥ samidha ādadhāti vṛkṣāṇāṃ dvāviṃśatīnāṃ svastyayanakāmaḥ | 'pātaṃ naḥ' iti payo juhoti ājyatantre | 'pātaṃ naḥ' iti bhaktaṃ juhotyājyatantre | 'pātaṃ naḥ' iti pāyasaṃ juhotyājyatantre | 'pātaṃ naḥ' iti indraṃ paśunā yajeta | vaśāvidhānena | svastyayanakāmaḥ | 'pātaṃ naḥ' iti vrīhīn juhoti | tantravikalpaḥ | 'pātaṃ naḥ' iti yavānāvapati | svastyayanakāmaḥ | 'pātaṃ naḥ' iti tilānāvapati | 'pātaṃ naḥ' iti dhānā juhoti | 'pātaṃ naḥ' iti dadhisaktūn juhotyājyatantre | 'pātaṃ naḥ' iti śaṣkulīrjuhoti | śaṣkulyaḥ śrīānandapure prasiddhaḥ. 'anaḍudbhyaḥ' ityājyaṃ juhoti sūktenājyatantre | svastyayanakāmaḥ | 'anaḍudbhyaḥ' iti tṛcena sūktena pālāśādayo dvāviṃśativṛkṣāṇāṃ samidha ādadhāti | svastyayanakāmaḥ | yatra samidha ādadhāti tatra pālāśādidvāviṃśativṛkṣāṇāṃ gṛhītavyāḥ | śāntikapauṣṭikeṣu ca | 'anaḍudbhyaḥ' iti sūktena puroḍāśaṃ juhotyājyatantre | 'anaḍudbhyaḥ' iti sūktena dugdhaṃ juhoti | 'anaḍudbhyaḥ' iti sūktena udaudanaṃ juhotyājyatantre | 'anaḍudbhyaḥ' iti tṛcena sūktena kṣīraudanaṃ juhotyājyatantre | 'anaḍudbhyaḥ' iti tṛcena rudrāya pāyasaṃ juhoti paśutantre | 'anaḍudbhyaḥ' iti tṛcena vrīhīnāvapati | svastyayanakāmaḥ | 'anaḍudbhyaḥ' iti tṛcena yavānāvapati | tantravikalpaḥ | 'anaḍudbhyaḥ' iti tṛcena tilānāvapati | hastahome tantravikalpaḥ | 'anaḍudbhyaḥ' iti tṛcena dhānā juhoti | svastyayanakāmaḥ | 'anaḍudbhyaḥ' iti tṛcena dadhisaktūn juhotyājyatantre | 'anaḍudbhyaḥ' iti tṛcena śaṣkulīrjuhoti | svastyayanakāmaḥ. 'yamo mṛtyuḥ' iti sūktenājyaṃ juhotyājyatantre | 'yamo mṛtyuḥ' iti sūktena samidha ādadhāti pālāśādīnāṃ dvāviṃśativṛkṣāṇāṃ svastyayanakāmaḥ | 'yamo mṛtyuḥ' iti tisṛbhiḥ ṛgbhiḥ puroḍāśaṃ juhotyājyatantre | 'yamo mṛtyuḥ' iti sūktena payo juhoti | 'yamo mṛtyuḥ' iti sūktena udaudanaṃ juhoti tantre | 'yamo mṛtyuḥ' iti sūktena pāyasaṃ juhoti tantre | 'yamo mṛtyuḥ' iti sūktena viśvebhyo devebhyaḥ paśuṃ yajet | paśutantre 'yamo mṛtyuḥ' iti sūktena vrīhīnāvapati | 'yamo mṛtyuḥ' iti sūktena yavānāvapati | 'yamo mṛtyuḥ' iti sūktena tilānāvapati | 'yamo mṛtyuḥ' iti sūktena dhānā juhoti | 'yamo mṛtyuḥ' iti sūktena dadhisaktūn juhoti | 'yamo mṛtyuḥ' iti sūktena śaṣkulīrjuhoti | svastyayanakāmaḥ. abhyātānāntaṃ kṛtvā 'viśvajit' iti sūktenājyaṃ juhoti | uttaratantram | svastyayanakāmaḥ | 'viśvajit' iti sūktena pālāśādīnāṃ samidha ādadhāti | tantravikalpaḥ | 'viśvajit' iti sūktena puroḍāśaṃ juhoti | ājyatantre | svastyayanakāmaḥ | 'viśvajit' iti sūktena payo juhoti | tantraṃ kṛtvā 'viśvajit' iti udaudanaṃ juhoti | uttaratantram | 'viśvajit' iti sūktena pāyasaṃ juhoti tantre | 'viśvajit' iti sūktena viśvajite devatāyai paśunā yajet | paśutantreṇa | 'viśvajit' iti sūktena vrīhīnāvapati | 'viśvajit' iti yavānāvapati | 'viśvajit' iti tilānāvapati | 'viśvajit' iti dhānā āvapati | 'viśvajit' iti karambhaṃ juhoti | 'viśvajit' iti śaṣkulīrjuhoti | svastyayanakāmaḥ. abhyātānāntaṃ kṛtvā 'śakadhūmam' iti sūktenājyaṃ juhoti | abhyātānādyuttaratantram | svastyayanakāmaḥ | 'śakadhūmam' iti samidhapuroḍāśādi pūrvavat bhavati | śakadhamadevatāpaśum | svastyayanakāmaḥ | 'bhavāśarvau mṛḍatam' ityarthasūktenājyāditrayodaśadravyāṇi bhavanti | ājyatantre | anena pālāśādīnāṃ samidādhānam | svastyayanakāmaḥ | yatra śāntikahomastatra sarvatra svastyayanakāmaḥ | yathāsambhavaṃ tantravikalpaḥ | sarvatra karmaṇāṃ vikalpaḥ | kramo'pi nāsti | dvipade catuṣpade gṛhe bahirgrāme nagare vā maṇḍale vā yatra kvacid homastatra sarvatra śāntiṃ karotītyarthaḥ | mahāśāntiṃ vā sarvatra kārayed vikalpena | pākayajñavidhānena rudradevatāyai carumājyabhāgāntaṃ kṛtvā 'bhavāśarvau mṛḍatam' ityarthasūktena sarveṇa tisra āhutīrjuhoti | pārvaṇādyuttaratantram | svastyayanakāmaḥ | samāptāni svastyayanāni | yatra yatra kvaciddhomastatra tatra svastyayanakāmaḥ | kuryācchāntikapauṣṭike sarvatra ||

atha janavidhāte svastyayanam - [uttamena sārūpavatsasya rudrāya trirjuhoti || KauśS_7,1{50}.14 ||] rudradevatākaṃ pākayajñamājyabhāgāntaṃ kṛtvā 'bhavāśarvau mṛḍatam' ityarthasūktena sārūpavatsasya caruṃ trirvibhajya tataḥ tisra āhutīrjuhoti | pārvaṇādyuttaratantram | rudrabhūtapretarākṣasalokapāladevagrahamahādevagaṇādyupahatābhighāte svastyayanam | samāptaṃ mahādevābhighāte svastyayanam ||

atha śīghreṇa puṇyamaṅgalakarmakaraṇe svastyayanamucyate - [upottamena suhṛdo brāhmaṇasya śakṛtpiṇḍān parvasvādhāya śakadhūmaṃ kimadyāhaḥ iti pṛcchati || KauśS_7,1{50}.15 ||

bhadraṃ sumaṅgalam iti pratipadyate || KauśS_7,1{50}.16 ||] 'śakadhūmam' iti caturṛcena suhṛdo brāhmaṇasya śakṛtpiṇḍān parvasvādhāyāgre bhūtvābhimantrya tataḥ śakadhūmaṃ 'kimadyāhaḥ' iti pṛcchati | sa ca 'śobhanamadyāhaḥ' 'maṅgalamadyāhaḥ' iti brāhmaṇo vadati | yadā kartā karma kuryāccaturdaśyāṃ caturthyāṃ navamyāṃ vā śanidine vyatīpāte viṣṭāvanyatrāpi nindite'hani tataścandanam | annaprāśanacūḍākarmanāmakaraṇagṛhapraveśavastrāyalaṅkāradhāraṇam | rājadarśanāśvahastyādiyānarathārohaṇaṃ puṇyakarme nityanaimittikakāmyādīni karmāṇi | yadā śīghre prayojane kāryaṃ kartumicchatīdaṃ karma kṛtvā tataḥ śāntikapuṇyakarma karoti | samāptā śīghrakarmakaraṇe śāntiḥ ||

atha sarpādisvastyayanamucyate - [yuktayoḥ mā no devāḥ (6.56) yaste sarpaḥ (12.1.46) iti śayanaśālorvarāḥ parilikhati || KauśS_7,1{50}.17 ||] sarpavṛścikadvidaṃśakamaśakabhramarabhūmikīṭakakṛmaya eteṣāṃ bhayaṃ na bhavati | 'ye'syām' 'prācī dik' iti sūktābhyāṃ sikatāmabhimantrya śayanaṃ parikirati | 'ye'syāṃ stha' iti sūktena sikatāmabhimantrya śālāṃ paritaḥ kirati | 'ye'syāṃ stha' iti sūktena sikatāmabhimantrya kṣetre parikirati | 'prācī dik' iti sūktena śālāṃ parikirati | 'prācī dik' iti sūktena sikatāmabhimantrya kṣetre parikirati | svastyayanakāmaḥ | 'mā no devāḥ' iti sūktena śarkarāmabhimantrya śayanaṃ śālāṃ vā kṣetre vā parikirati | svastyayanakāmaḥ | 'bhavāśarvo mṛḍatam' (11.2) iti sūktena śarkarāmabhimantrya gṛhe kṣetre vā prakirati svastyayanakāmaḥ | 'yaste sarpo vṛścikaḥ' ityṛcā śarkarāmabhimantrya śayane vā śālāyāṃ vorvarāyāṃ vā gṛhe vā vane vā grāme vā pattane vā tatra parikirati | sarpādisvastyayanaṃ bhavati | śāntiḥ | nirbhayo bhavatītyarthaḥ ||

[tṛṇāni yugatardmanā sampātavanti dvāre pracṛtati || KauśS_7,1{50}.18 ||] abhyātānāntaṃ kṛtvā 'ye'syāṃ stha prācyām' iti sūktena tṛṇamālāṃ sampātyābhimantrya dvāre badhnāti | abhyātānādyuttaratantram | svastyayanakāmaḥ | mahānavamyāṃ dīpotsave ca śiṣṭācāraḥ | abhyātānāntaṃ kṛtvā 'prācī dik' iti sūktena tṛṇamālāṃ yugacchidreṇa sampātyābhimantrya dvāre pracṛtati | tata abhyātānādyuttaratantram | mahānavamyāmidaṃ jayakarma | abhyātānāntaṃ kṛtvā 'yaste sarpaḥ' ityṛcā tṛṇamālāṃ yugacchidreṇa sampātyābhimantrya abhyātānāntaṃ kṛtvā 'namo devavadhebhyaḥ' (6.13) iti tṛcena sūktena tṛṇāni yugachidreṇa sampātya dvāre badhnāti | tata uttaratantram | pathi vā gṛhadvāre vā pattanadvāre vā pracṛtati | abhyātānādyuttaratantram | ahibhaye vṛścikabhaye maśakabhaye bhramarasaṅghe kṛmibhaye idaṃ karma ||

[ūbadhyaṃ sambhinatti || KauśS_7,1{50}.19 ||] 'ye'syām' 'prācī dik' iti sūktābhyāṃ gomayamabhimantrya gṛhe visṛjati | 'mā no devāḥ' iti sūktena gomayamabhimantrya dvāre visṛjati | 'yaste sarpaḥ' ityṛcā gomayamabhimantrya dvāre sambhinatti ||

[nikhanati || KauśS_7,1{50}.20 ||] 'ye'syām' 'prācī dik' iti sūktābhyāṃ gomayamabhimantrya dvāre nikhanati | 'mā no devāḥ' iti sūktena śuṣkagomayamabhimantrya gṛhe nikhanati | 'yaste sarpaḥ' ityṛcā gomayamabhimantrya gṛhe nikhanati ||

[ādadhāti || KauśS_7,1{50}.21 ||] 'ye'syām' 'prācī dik' iti sūktābhyāṃ śuṣkagomayamādadhātyagnau | 'mā no devāḥ' iti sūktena gomayamagnau juhoti | 'yaste sarpaḥ' ityṛcā gomayamagnau juhoti | gṛhe kṣetre grāme nagare vā svastyayanakāmaḥ ||

[apāmārgaprasūnān kudrīcīśaphān parācīnamūlān || KauśS_7,1{50}.22 ||] 'ye'syām' iti sūktenāpāmārgamañjarīmabhimantrya dvāre sambhinatti | 'ye'syāṃ stha' iti sūktenāpāmārgamañjarīmabhimantrya dvāre nikhanati | 'ye'syāṃ stha' iti sūktenāpāmārgamañjarīmabhimantryāgnau juhoti | 'prācī dik' iti sūktenāpāmārgamañjarīmabhimantrya gṛhe stṛṇāti | 'prācī dik' iti sūktenāpāmārgaprasūnamabhimantrya dvāre nikhanati | 'prācī dik' iti sūktenāpāmārgamañjarīṃ juhoti | 'mā no devāḥ' iti sūktenāpāmārgamabhimantrya gṛhe stṛṇāti | 'mā no devāḥ' iti sūktenāpāmārgamabhimantrya bhūmau nikhanati svastyayanakāmaḥ | 'mā no devāḥ' iti sūktenāpāmārgamañjarīmabhimantrya agnau juhoti | 'yaste sarpaḥ' iti apāmārgamañjarīmabhimantrya sambhinatti | 'yaste sarpaḥ' iti apāmārgamañjarīṃ nikhanati grāmamadhye svastyayanakāmaḥ | 'yaste sarpaḥ' ityṛcāpāmārgaṃ juhoti | 'ye'syāṃ stha' iti sūktena guḍūcīmabhimantrya nānā karoti | 'ye'syām' iti sūktena guḍūcīmabhimantrya nikhanati | 'ye'syām' iti sūktena guḍūcīpādānabhimantryāgnau juhoti | 'prācī dik' iti guḍūcīpādānabhimantrya gṛhe stṛṇāti | 'prācī dik' iti guḍūcīpādā ye adhomukhāstānabhimantrya nikhanati | 'prācī dik' iti guḍūcīmagnau juhoti | 'mā no devāḥ' iti guḍūcīmabhimantrya grāme stṛṇāti | svastyayanakāmaḥ | 'mā no devāḥ' iti guḍūcīmabhimantrya nikhanati | 'mā no devāḥ' iti guḍūcīmagnau juhoti | 'yaste sarpaḥ' ityṛcā guḍūcīmabhimantrya stṛṇāti | 'yaste sarpaḥ' ityṛcā guḍūcīmabhimantrya nikhanati | 'yaste sarpaḥ' ityṛcā guḍūcīmagnau juhoti | maśakakīṭakasarpavṛścikādisvastyayanāni bhavanti | samāptāni maśakādīnāṃ svastyayanāni || saptame prathamā kaṇḍikā || KKp_50 ||

atha vyāghracauravṛkacarakasiṃhāraṇyakādīnāṃ bhaye svastyayanānyucyante- [uditaḥ (4.3) iti khādiraṃ śaṅkuṃ sampātavantamudgṛhṇan nikhanan gā anuvrajati || KauśS_7,2{51}.1 ||] abhyātānāntaṃ kṛtvā 'uditastrayo akraman' iti sūktena khadirakīlakaṃ sampātya tata uttaratantraṃ kṛtvā kīlakaṃ nikhanannutpāṭayan gṛhādaraṇyaṃ gāṃ pṛṣṭhato gacchati | vyāghrādisvastyayanakāmaḥ ||

[ninayanaṃ samuhya cāre sārūpavatsasyendrāya trirjuhoti || KauśS_7,2{51}.2 ||] 'uditaḥ' iti sūktenodakaghaṭamabhimantrya gopracāre ninayati | tataḥ pāṃśukūṭaṃ tatra kṛtvārddhaṃ dakṣiṇena hastena vikṣipati | indrāya pākayajñavidhānenājyabhāgāntaṃ kṛtvā 'uditaḥ' iti sūktena saptarcena dvābhyāṃ dve āhutī tisṛbhirṛgbhistṛtīyā | pārvaṇādyuttaratantram ||

[diśyān balīn harati || KauśS_7,2{51}.3 ||] sārūpavatsena dugdhe caruśrapaṇaṃ havirucchiṣṭena baliharaṇaṃ kuryāt ||

[pratidiśamupatiṣṭhate || KauśS_7,2{51}.4 ||

madhye pañcamamanirdiṣṭam || KauśS_7,2{51}.5 ||] 'ye'syāṃ stha' iti sūktena pratyṛcamupatiṣṭhate | madhye pañca baliharaṇam | prācī | dakṣiṇā | pratīcī | udīcī | evaṃ madhyaṃ ca | prācī | dakṣiṇā | pratīcī | udīcī | evaṃ copasthānāni ||

[śeṣaṃ ninayati || KauśS_7,2{51}.6 ||] anirdiṣṭaṃ śeṣaṃ havirbhūmau ninayatīti pañcamam ||

[brahma jajñānam (5.6) bhavāśarvau (4.28) ityāsannamaraṇye parvataṃ yajate || KauśS_7,2{51}.7 ||] parvatadevatāyā araṇye pākayajñavidhānenājyabhāgāntaṃ kṛtvā 'brahma jajñānam' 'anāptā ye' (5.6.1-2) iti sūktena juhoti | 'himavate juṣṭaṃ nirvapāmi | himavate tvā juṣṭaṃ prokṣāmi | himavantaṃ gacchatu haviḥ svāhā' iti | nikaṭaparvataṃ yajate | pārvaṇādyuttaratantram ||

[anyasmin bhavaśarvapaśupatyugrarudramahādeveśānānāṃ pṛthagāhutīḥ || KauśS_7,2{51}.8 ||] parvatadevatāyai pākayajñamājyabhāgāntaṃ kṛtvā 'bhavāśarvau mṛḍatam' ityarthasūktena caruṃ juhoti | pārvaṇādyuttaratantram | pākayajñatantraṃ kṛtvā 'bhavāya juṣṭaṃ nirvapāmi' ityādi | bhava | śarva | paśupati | ugra | rudra | mahādeva | īśāna | etāḥ sapta devatāḥ | devatānirvāpaṃ kṛtvaikasmin bhāṇḍake śrapaṇam | 'brahma jajñānam' iti sūktasya saptāvṛttiḥ | pārvaṇādyuttaratantram | bhavāśarvādibhyo devatābhyo nirvāpaṃ kṛtvā bṛhadbhāṇḍake śrapaṇam | ājyabhāgāntaṃ kṛtvā 'bharvāśarvau mṛḍatam' iti sūktasya saptāvṛttiḥ | pārvaṇādyuttaratantram | bhavam | śarvam | paśupatim | ugram | rudram | mahādevam | īśānaṃ yajate | ete sapta parvatadevatāḥ | vyāghracauravṛścikahastyāraṇyakamahiṣāraṇyakago-ityādibhaye svastyayanam ||

goṣṭhakarmocyate - [goṣṭhe ca dvitīyamaśnāti || KauśS_7,2{51}.9 ||] gośāntiḥ | pākayajñatantraṃ kṛtvendradevatāyai 'brahma jajñānam' 'anāptā ye' (5.6.1-3) iti sūktena caruṃ juhoti | tata uttaratantram | tantraṃ kṛtvā bhavāśarvādibhyo nirvāpaṃ kṛtvaikasmin bhāṇḍe śrapaṇaṃ kṛtvā tato brahmajajñānena juhoti | sūktasya saptāvṛttiḥ | pārvaṇādyuttaratantram | parvatadevatāyai pākayajñavidhānamājyabhāgāntaṃ kṛtvā 'bhavāśarvau mṛḍatam' iti sūktena caruṃ juhoti | tata uttaratantram | tantraṃ kṛtvā bhava-śarva-paśupati-ugra-rudra-mahādeva-īśānāntaṃ nirvāpaṃ kṛtvaikasmin bhāṇḍake śrapaṇaṃ kṛtvā 'bhavāśarvau' iti sūktena juhoti | pratidevataṃ sūktāvṛttiḥ | tata uttaratantram | rudradevasya carorhavirucchiṣṭaṃ yajamāno'śnāti | yaddhi karmaṇi tatra sarvatra ||

[darbhānādhāya dhūpayati || KauśS_7,2{51}.10 || bhūtyai vaḥ puṣṭyai vaḥ iti |] agnau darbhānādhāya yajamāno dhūmaṃ niyacchati | 'bhūtyai vaḥ puṣṭyai vaḥ' iti mantreṇa | dvitīyacarorhavirucchiṣṭabhakṣaṇaṃ dhūmapānaṃ ca | iti goṣṭhakarmāṇi samāptāni | iti gośāntiḥ | indrayāgo bhavādiyāgaścaikaṃ karma dvitantram ||

prathamaprasave gavāṃ śāntirucyate- [prathamajayormithunayormukhamanakti || KauśS_7,2{51}.11 ||] 'brahma jajñānam' sahasradhāreṇa ghṛtamabhimantrya vatsavātsikāmukhamanakti | evaṃ 'bhavāśarvau mṛḍatam' ityarthasūktena ghṛtamabhimantrya vatsasya vatsikāyā vā mukhaṃ mrakṣati | svastyayanakāmaḥ | goṣṭhe prathamaprasava etatkarma ||

[tisro naladaśākhā vatsān pāyayati || KauśS_7,2{51}.12 ||] 'brahma jajñānam' iti sūktena tisro naladaśākhāḥ piṣṭvābhimantrya vatsikāṃ pāyayati | svastyayanakāmaḥ | 'bhāvāśarvau' ityarthasūktena tisro naladaśākhā udakena piṣṭvābhimantrya vatsikāṃ pāyayati | svastyayanakāmaḥ ||

[śākhayodakadhārayā gāḥ parikrāmati || KauśS_7,2{51}.13 ||] gavāṃ prathamaprasave 'brahma jajñānam' iti mahatkāṇḍikena sūktena śākhāmudakamabhimantrya gobhyo bahirudakadhārāṃ ninayati | svastyayanakāmaḥ | nalado māsikā nalo vā | 'bhavāśarvau' ityarthasūktena śākhāmudakamabhimantrya tata udakadhārāṃ gorbahirninayati | śākhayā sahāvyavacchinnā dhārā | samāptā gobhyaḥ prathamaprasave śāntiḥ ||

atha pattanagrāmasya gṛhasya śāntirucyate- [aśmavarma me (5.10) iti ṣaḍaśmanaḥ sampātavataḥ sraktiṣu paryadhastānnikhanati || KauśS_7,2{51}.14 ||] abhyātānāntaṃ kṛtvā 'aśmavarma me' iti ṣaḍarcena sūktena saptamyṛcā sarvāsāṃ dvitīyā kartavyā | 'ye diśāmantardeśebhyaḥ' iti ṣaṭsu ṛkṣu dvitīyā | ṣaṭ sampātāḥ | ṣaḍaśmanaḥ sampātavato'bhimantrya tato gṛhakoṇeṣu nikhanati caturaḥ | ekaṃ gṛhamadhya ekaṃ gṛhopari nidadhāti | uttaratantram | gṛhagrāmanagarapattanānāṃ sarvatra svastyayanaṃ samāptam ||

athānnasvastyayanamucyate- [alasālā (6.16.4) ityālabheṣajam || KauśS_7,2{51}.15 ||

trīṇi silāñjālāgrāṇyurvarāmadhye nikhanati || KauśS_7,2{51}.16 ||] 'alasālā' ityṛcā tisraḥ sasyavallīrabhimantrya kṣetramadhye nikhanati | annavyādhirakṣāsvastyayanaṃ samāptam ||

atha mūṣakapataṅgaśalabhahariṇaroruśalyādīni sasyavināśakāni teṣāṃ śāntirucyate - [hataṃ tardam (6.50) ityayasā sīsaṃ karṣannurvarāṃ parikrāmati || KauśS_7,2{51}.17 ||] 'hataṃ tardam' iti sūktena sīsaṃ lohamudgharṣan sūktaṃ japitvābhiprakrāmati | mūṣakādisthāne ||

[aśmano'vakirati || KauśS_7,2{51}.18 ||] 'hataṃ tardam' iti sūktena śarkarānabhimantrya yatra mūṣakādīni tatra parikirati ||

[tardamavaśirasaṃ vadanāt keśena samuhyorvarāmadhye nikhanati || KauśS_7,2{51}.19 ||] mūṣakādimukhaṃ keśena bandhayitvā 'hataṃ tardam' iti sūktenābhimantrya kṣetramadhye nikhanati ||

[uktaṃ cāre || KauśS_7,2{51}.20 ||] aśvinadevatāyai pākayajñamājyabhāgāntaṃ kṛtvā 'hataṃ tardam' iti sūktena sārūpavatsaṃ caruṃ juhoti | tata uttaratantram | 'aśvibhyāṃ juṣṭaṃ nirvapāmi | aśvibhyāṃ tvā juṣṭaṃ prokṣāmi | aśvinau gacchatu haviḥ svāhā' iti.

[balīn haratyāśāyā āśāpataye'śvibhyāṃ kṣetrapataye || KauśS_7,2{51}.21 ||] haviḥśeṣeṇa baliharaṇaṃ karoti pratidiśam 'āśāyai baliṃ harāmi vaṣaṭ' | 'āśāpataye' | 'aśvibhyām' | 'kṣetrapataye' ||

[yadaitebhyaḥ kurvīta vāgyatastiṣṭhedāstamayāt || KauśS_7,2{51}.22 ||] tasminnahani maunaṃ kuryādastamanaṃ yāvat | tasminnahani pākayajñavidhānaṃ kriyate | samāptaṃ mūṣakaśalabhapataṅgaṭiṭṭibhakīṭakakīṭikāhariṇaroruśalyakagodhāsedhākṛmyādibhaye svastyayanam || saptame dvitīyā kaṇḍikā || KKp_51 ||

atha deśāntaragamanasya svastyayanamucyate- [ye panthānaḥ (6.55) iti parītyopadadhīta || KauśS_7,3{52}.1 ||

prayacchati || KauśS_7,3{52}.2 ||] 'ye panthāno bahavo devayānāḥ' iti tṛcena sūktenājyaṃ juhoti | ājyatantre | 'ye panthānaḥ' iti samidha ādadhāti | puroḍāśādi yojyaṃ sarvatra | 'ye panthānaḥ' iti sūktena tṛcena manthamabhimantrya pathikāya prayacchati svastyayanakāmaḥ | 'ye panthānaḥ' iti tṛcena bhaktamabhimantrya prayacchati bhojanārtham | samāptā grāmadūrāgamanasya śāntiḥ | anena karmaṇā kalahādi doṣo na bhavati ||

puruṣabandhane mocanaśāntirucyate- [yasyāste (6.84) yatte devīṃ (6.63) viṣāṇā pāśān (6.121) ityunmocanapratirūpaṃ sampātavantaṃ karoti || KauśS_7,3{52}.3 ||] abhyātānāntaṃ kṛtvā 'yasyāste' iti sūktena caturṛcena yena baddhaḥ tatsadṛśaṃ sampātavantaṃ kṛtvā sūktasadṛśaṃ dvitīyaṃ ca sampātavantaṃ karoti | tata uttaratantram | ājyatantraṃ kṛtvā 'yatte devī nirṛtiḥ' iti tṛcena sūktena bandhasadṛśaṃ nigaḍayugaladvayaṃ ca sampātavantaṃ karoti | nābhimantraṇam | tata uttaratantram | abhyātānāntaṃ kṛtvā 'viṣāṇā pāśān' iti caturṛcena nigaḍayugaladvayaṃ sampātyaikaṃ muktaṃ nigaḍaṃ carmamayaṃ vā lohamayaṃ vā yena baddhastanmayaṃ kṛtvā | abhyātānādyuttaratantram | samāptaṃ bandhamocanam ||

vācābandhasya mocanamucyate- [vācā baddhāya bhūmiparilekham || KauśS_7,3{52}.4 ||] tantraṃ kṛtvā 'yasyāste' iti sūktena bhūmilekhāṃ sampātya | tata uttaratantram | samāptaṃ vācābandhanam | svastyayanakāmaḥ | baddho anena karmaṇā kṛtena mucyate bandhanāt ||

agnidāgharakṣārthamucyate- [āyane (6.106) iti śamanamantarā hradaṃ karoti || KauśS_7,3{52}.5 ||] 'āyane te parāyaṇe' iti sūktenodakamabhimantrya garte prakṣipati madhye dāghe | adāghe ca kṛtvā udakapūraṇaṃ karoti ||

[śāle ca || KauśS_7,3{52}.6 ||] 'āyane te' iti sūktena śālāmadhye dvayorudakamabhimantrya garte prakṣipati | agnirakṣā bhavati ||

[avakayā śālāṃ paritanoti || KauśS_7,3{52}.7 ||] 'āyane te' iti sūktena avakāmabhimantrya śālāmupari paritanoti dāgharakṣārthī | agnyupasarge etat karma ||

[śapyamānāya prayacchati || KauśS_7,3{52}.8 ||] 'āyane te' iti sūktena divyamabhimantrya śapyamānāya prayacchati | divye śudhyati | taptamāṣake divye ||

[nidagdhaṃ prakṣālayati || KauśS_7,3{52}.9 ||] 'āyane te' iti sūktenodakamabhimantrya aṅgaṃ dagdhaṃ prakṣālayati | aṅgamārogyaṃ bhavati | aṅge agnirakṣā | samāptāni agnidāharakṣāṇi ||

nāvāpeṭakapaṭikādisvastyayanārthodakataraṇarakṣārthamucyate- [mahīmū ṣu (7.6.2-4) iti taraṇānyālambhayati || KauśS_7,3{52}.10 ||] 'mahīmū ṣu' iti tṛcena sūktena nāvādyabhimantrya tataścaṭanti | upaviśanti | na kadācinmajjati kvacit ||

[dūrānnāvaṃ sampātavatīṃ naumaṇiṃ badhnāti || KauśS_7,3{52}.11 ||] udakarakṣārthe dūradeśagamana abhyātānāntaṃ kṛtvā 'mahīmū ṣu' iti tṛcena nāvaṃ sampātya tataścaṭanti | uttaratantram | abhyātānāntaṃ kṛtvā 'mahīmū ṣu' iti tṛcena naumaṇiṃ sampātyābhimantrya badhnāti | tata uttaratantram | samāptaṃ dūradeśagamane etat karma | nāvikebhyo badhnāti | ye nāvaṃ caṭanti teṣāṃ bandhanam | samāptaṃ nāvārthaṃ svastyayanam ||

atha naṣṭe dravye lābhakarma ucyate- [prapathe (7.9) iti naṣṭaiṣiṇāṃ prakṣālitābhyaktapāṇipādānāṃ dakṣiṇān pāṇīn nimṛjyotthāpayati || KauśS_7,3{52}.12 ||] naṣṭaiṣiṇāṃ prakṣālitābhyaktapāṇipādānāṃ 'prapathe pathām' iti caturṛcaṃ japitvā dakṣiṇaṃ pāṇimugmṛjyotthāpayati | naṣṭanirokṣaṇārthe ||

[evaṃ sampātavataḥ || KauśS_7,3{52}.13 ||] abhyātānāntaṃ kṛtvā 'prapathe pathām' iti caturṛcena sūktena naṣṭaiṣiṇāṃ prakṣālitābhyaktapāṇipādānāṃ tataḥ pāṇī sampātya vimṛjyotthāpayati | tata uttaratantram ||

[nimṛjyaikaviṃśatiṃ śarkarāścatuṣpathe'vakṣipyāvakirati || KauśS_7,3{52}.14 ||] 'prapathe pathām' iti caturṛcena sūktena ekaviṃśatiśarkarānabhimantrya catuṣpathe prakṣipati | samāptaṃ naṣṭalābhakarma ||

[namaskṛtya (7.102.1) iti mantroktam || KauśS_7,3{52}.15 ||] 'namaskṛtya dyāvāpṛthivībhyām' ityekāṃ japitvā ūrdhvastiṣṭhannupatiṣṭhate ||

[aṃholiṅgānāmāpo bhojanahavīṃṣyabhimarśanopasthānamādityasya || KauśS_7,3{52}.16 ||

svayaṃ haviṣāṃ bhojanam || KauśS_7,3{52}.17 ||] aṃholiṅgaḥ - 'ya āśānām' (1.31.2) ityekā | 'agnermanve' (4.23-29) iti sapta sūktāni | 'yā oṣadhayaḥ' (6.96.1) ityekā | 'vaiśvānaro na āgamat' (6.35.2) ityekā | 'śumbhanī' (7.117.1) ityekā | 'yadarvācīnam' (10.5.22) ityekā | 'agniṃ brūmaḥ' (11.6) ityarthasūktam | saptapratīka aṃholiṅgagaṇaḥ | ekaikasya pratīkasya trayodaśahavirbhiḥ homaḥ pratyetavyaḥ vikalpena. 'ya āśānām' ityekayodakamabhimantrya pāyayati | svastyayanakāmaḥ | 'ya āśānām' ityekayā bhojanamabhimantrya bhakṣayati | svastyayanakāmaḥ | 'ya āśānām' ityekayā havirjuhoti | tantravikalpaḥ | svastyayanakāmaḥ | pratidinaṃ kuryādityarthaḥ | havirupadadhītājyādi trayodaśa | 'agnermanve' iti saptabhiḥ sūktairudakamabhimantrya pāyayati | 'agnermanve' iti saptabhiḥ sūktaiḥ bhaktamabhimantrya bhakṣayati | 'agnermanve' iti saptabhiḥ sūktaiḥ havirjuhoti | tantravikalpaḥ | svastyayanakāmaḥ | 'yā oṣadhayaḥ' ityekayodakamabhimantrya pibati | 'yā oṣadhayaḥ' iti bhaktamabhimantrya bhakṣayati | 'yā oṣadhayaḥ' iti havirjuhoti | svastyayanakāmaḥ | āplavanāvasecanācamanādīni yathāsambhavaṃ kartavyāni | pratīkavikalpaḥ | bhojane oṣadhivad haviṣaḥ | ājyasamidhādi | svastyayanakāmaḥ | 'vaiśvānaro na āgamat' ityekayodakamabhimantrya pibati | svastyayanakāmaḥ | 'śumbhanī dyāvāpṛthivī' ityekayā bhaktamabhimantrya bhakṣayati | svastyayanakāmaḥ | 'śumbhanī dyāvāpṛthivī' ityekayājyādihavirjuhoti | tantraṃ vā | 'yadarvācīnam' ityṛcā pānabhojanahavirapi etat tritayaṃ karoti | 'agniṃ brūmaḥ' iti sūktenodakamabhimantrya pibati | svastyayanakāmaḥ | 'agniṃ brūmaḥ' iti sūktena bhaktamabhimantrya bhakṣayati | 'agniṃ brūmaḥ' iti sūktena havirājyasamidhādi juhoti | svastyayanakāmaḥ | pāpasaṃsarge vyādhisaṃsarge varṇasaṃsarge anyasmin pāpe svastyayanam | sarvasvastyayanaṃ samāptam. aṃholiṅgena vikalpena etena sūktena hṛdayamālabhya japaṃ kṛtvā upasthānamādityasya kuryāt tenaiva sūktena | svastyayanakāmaḥ | abhimarśanaṃ puruṣasya anyasya vā | hastyaśvavṛkṣagṛhastrīpuruṣādīnāṃ svastyayanaṃ kriyate | tasyābhimarśanamupasthānaṃ ca | svastyayanakāmaḥ | 'ya āśānām' ityekayā havirabhimantrya bhakṣayati | svastyayanakāmaḥ | bhakṣyaṃ haviḥ | pākatantre ājyatantre ca sarvatrābhimantraṇam | pākatantrasya vā havirucchiṣṭam | ājyatantrasya vā havirucchiṣṭammabhimantrya tato bhakṣaṇam | idaṃ karma svayaṃ karoti | 'agnermanve' iti saptabhiḥ sūktairhavirabhimantrya bhakṣayati | pākatantre | ājyatantre nābhimantraṇam | svastyayanakāmaḥ | 'yā oṣadhayaḥ' ityekayā havirabhimantrya bhakṣayati | 'vaiśvānaro na āgamat' ityekayā havirabhimantrya bhakṣayati | 'śumbhanī dyāvāpṛthivī' ityṛcā havirabhimantrya bhakṣayati | svastyayanakāmaḥ | 'agniṃ brūmaḥ' ityarthasūktena havirabhimantrya bhakṣayati | pākatantre vā | ājyatantre vā | aṃholiṅgena pratīkena havirhutvā tato'bhimantraṇaṃ karoti | tato bhakṣaṇaṃ kuryāt | iti svastyayanaṃ kriyate | svayamabhimantraṇaṃ karoti | 'svayaṃ haviṣāṃ bhojanam' (KauśS 52.17) iti vacanāt | śāntikapauṣṭikayoryaducchiṣṭaṃ tasyābhimantraṇam | śāntikapauṣṭike havirucchiṣṭe na bhakṣaṇaṃ vā | aṃholiṅgena havirucchiṣṭabhakṣaṇaṃ vā niyame kuryāt | yatra kvacicchāntiḥ kriyate tatra sarvatra svastyayanahomaṃ kuryāt | gṛhe nagare vane vā bahirvā pattane vā grāme pure vā sarvatra svastyayanaṃ kṛtvā sarveṣu kāmyeṣu svastyayanahomaḥ | samāptāni svastyayanāni ||

[āyuṣyakarmāṇi] āyuṣyakarmaṇāṃ vidhiṃ vakṣyāmaḥ- [viśve devā (1.30) ityāyuṣyāṇi || KauśS_7,3{52}.18 ||

sthālīpāke ghṛtapiṇḍān pratinīyāśnāti || KauśS_7,3{52}.19 ||] abhyātānāntaṃ kṛtvā 'viśve devā' iti sūktena sthālīpākaṃ śrapayitvā tatsthālīpāke ghṛtapiṇḍatrayaṃ pratinīya sampātyābhimantrya ghṛtena saha sthālīpākamaśnāti | tririti | abhyātānādyuttaratantram ||

[asmin vasu (1.9) yadābadhnan (1.35) nava prāṇān (5.28) iti yugmakṛṣṇalamādiṣṭānāṃ sthālīpāka ādhāya badhnāti || KauśS_7,3{52}.20 ||

āśayati || KauśS_7,3{52}.21 ||] 'asmin vasu' iti sūktena hiraṇyamaṇiṃ yugmakṛṣṇalaṃ sthālīpāke sthāpayitvā sampātyābhimantrya badhnāti | sthālīpākaṃ sampātyābhimantryāśnāti | ājyatantre | tata uttaratantram | abhyātānāntaṃ kṛtvā 'yadābadhnan' iti sūktena hiraṇyamaṇiṃ yugmakṛṣṇalaṃ sampātyābhimantrya badhnāti | sthālīpākaṃ sampātyābhimantryāśnāti | tata uttaratantram | ājyatantraṃ kṛtvā 'nava prāṇān' iti sūktena hiraṇyarajatalohayugmakṛṣṇalamaṇiṃ triguṇaṃ kṛtvā sampātyābhimantrya badhnāti | catuḥsūktāvṛttiḥ | badhnāti sthālīpāke sthāpayitvā sthālīpākaṃ cāśnāti | tata uttaratantram | kecit sthālīpāke sampātaṃ na kurvanti | āyuṣkāmaḥ ||

atha krameṇa 'yathā dyauḥ' (2.15) ityādi godānamadhye paṭhitam | prathamaṃ vyākhyāyate | 'yathā dyauśca' iti sūktena sthālīpākaṃ mahāvrīhimayaṃ śrapayitvā tataḥ śāntyudakena samprokṣya tato'bhimantryāśnāti | āyuṣkāmaḥ | 'manase cetase dhiyaḥ' (6.41) iti sūktena mahāvrīhīṇāṃ sthālīpākaṃ śrapayitvā śāntyudakena prokṣya tamabhimantrya prāśnāti | āyuṣkāmaḥ | 'prāṇāpānau' 'ojo'si' (2.16-17) iti sūktābhyām ājyaṃ juhoti tantre | āyuṣkāmaḥ | 'prāṇāpānau' 'ojo'si' iti sūktābhyāṃ samidha ādadhāti | tantravikalpaḥ | pālāśādayaḥ praśastāḥ | āyuṣkāmaḥ | 'prāṇāpānau' 'ojo'si' iti sūktābhyāṃ puroḍāśaṃ juhoti | tantra āyuṣkāmaḥ | 'prāṇāpānau', 'ojo'si' iti sūktābhyāṃ pāyasaṃ juhoti | tantre | 'prāṇāpānau', 'ojo'si' iti sūktābhyāṃ paśuṃ juhoti paśutantreṇa | devatānāmagrahaṇam | 'prāṇāpānau', 'ojo'si' iti sūktābhyāṃ vrīhīnāvapati | āyuṣkāmaḥ | 'prāṇāpānau', 'ojo'si' iti sūktābhyāṃ yavānāvapati | 'prāṇāpānau' 'ojo'si' iti sūktābhyāṃ tilānāvapati | āyuṣkāmaḥ | 'prāṇāpānau', 'ojo'si' iti sūktābhyāṃ dhānā juhoti | sarvatra tantre vā | 'prāṇāpānau', 'ojo'si' iti sūktābhyāṃ karambhaṃ juhoti | tantre | 'prāṇāpānau', 'ojo'si' iti śaṣkulīrjuhoti | āyuṣkāmaḥ | 'yathā dyauḥ', 'manase cetase dhiyaḥ' ityādi akrameṇa vyākhyātam || saptame tṛtīyā kaṇḍikā || KKp_52 ||

[godānakarma] atha godānam | saṃvatsare godānaṃ yathākuladharmeṇa vā kuryāt | atha godānavidhiṃ vakṣyāmaḥ- [āyurdā (2.13) iti godānaṃ kārayiṣyan sambhārān sambharati || KauśS_7,4{53}.1 ||

amamrimojomānīṃ dūrvāmakarṇamaśmamaṇḍalamānaḍuhaśakṛtpiṇḍaṃ ṣaḍ darbhaprāntāni kaṃsamahate vasane śuddhamājyaṃ śāntā oṣadhīrnavamudakumbham || KauśS_7,4{53}.2 ||

bāhyataḥ śāntavṛkṣasyedhmaṃ prāñcamupasamādhāya || KauśS_7,4{53}.3 ||

parisamuhya paryukṣya paristīrya barhirudapātramupasādya paricaraṇenājyaṃ paricarya || KauśS_7,4{53}.4 ||

nityān purastāddhomān hutvājyabhāgau ca || KauśS_7,4{53}.5 ||

paścādagneḥ prāṅmukha upaviśyānvārabdhāya śāntyudakaṃ karoti || KauśS_7,4{53}.6 ||] 'āyurdā' iti sūktena uktasambhārān sambharati | ājyatantraṃ kṛtvā idhmahomānte 'yadagne tapasā' (7.61.1-2) iti dvābhyāmṛgbhyāmagniṃ parisamūhati | 'saṃ mā siñcantu' (7.33.1) ityṛcāgniṃ triḥ paryukṣati | godāne viśeṣaḥ | ājyabhāgāntaṃ kṛtvā tataḥ śāntyudakaṃ karoti ||

[tatraitat sūktamanuyojayati || KauśS_7,4{53}.7 ||] 'āyurdā' iti sūktaṃ śāntyudaka anuyojayet ||

[trirevāgniṃ samprokṣati triḥ paryukṣati || KauśS_7,4{53}.8 ||] mātalyantena śāntyudakena trirevāgniṃ samprokṣati | triḥ paryukṣati ||

[triḥ kārayamāṇamācāmayati ca samprokṣati ca || KauśS_7,4{53}.9 ||] māṇavakaṃ trirācāmayati ca samprokṣati ca mantreṇa | tato'bhyātānāni hutvā 'āyurdā' iti sūktenājyaṃ juhvan mūrdhi sampātānānayati ||

[śakṛtpiṇḍasya sthālarūpaṃ kṛtvā suhṛde brāhmaṇāya prayacchati || KauśS_7,4{53}.10 ||

tatsuhṛddakṣiṇato'gnerudaṅmukha āsīno dhārayati || KauśS_7,4{53}.11 ||

athāsmā anvārabdhāya karoti || KauśS_7,4{53}.12 ||

āyurdā (2.13) ityanena sūktenājyaṃ juhvan mūrdhni sampātānānayati || KauśS_7,4{53}.13 ||

dakṣiṇe pāṇāvaśmamaṇḍala udapātra uttarasampātān sthālarūpa ānayati || KauśS_7,4{53}.14 ||] uttarasampātān dakṣiṇataḥ suhṛdo haste śakṛtpiṇḍa ānayati | tato dakṣiṇāhasta aśvamaṇḍala udapātre ca sampātānānayati | uttarasampātān sthālarūpa ānayati | catuḥ sūktāvṛttiḥ ||

[amamrimojomānīṃ codapātre'vadhāya || KauśS_7,4{53}.15 ||] udapātre pūtudāruṃ guḍūcīṃ ca prakṣipya tata uṣṇodakaṃ kṛtvā tataḥ sampātaḥ | śakṛtpiṇḍe dūrvāṃ kṛtvā tataḥ sampātaḥ ||

[sthālarūpe durvāṃ śāntyudakamuṣṇodakaṃ caikadhābhisamāsicya || KauśS_7,4{53}.16 ||

āyamagansavitā kṣureṇa (6.68) ityudapātramanumantrayate || KauśS_7,4{53}.17 ||] śāntyudakamuṣṇodakaṃ caikadhābhisamāsicya 'āyamagan savitā kṣureṇa' iti tṛcenodapātramanumantrayate ||

[aditiḥ śmaśru (6.68.1) ityundati || KauśS_7,4{53}.18 ||] 'aditiḥ śmaśru' ityṛcā udapātrodakena śirasi keśān kledayet ||

[yatkṣureṇa (8.2.1) ityudakpatraṃ kṣuramadbhi ścotya triḥ pramārṣṭi || KauśS_7,4{53}.19 ||] 'yatkṣureṇa' ityṛcā kṣuraṃ mārjayati triḥ | sakṛnmantraḥ ||

[yenāvapat (6.68.3) iti dakṣiṇasya keśapakṣasya darbhapiñjūlyā keśānabhinidhāya pracchidya sthālarūpe karoti || KauśS_7,4{53}.20 ||

evameva dvitīyaṃ karoti || KauśS_7,4{53}.21 ||

evaṃ tṛtīyam || KauśS_7,4{53}.22 ||] 'yenāvapat' ityṛcā darbhapiñjūlīṃ gṛhītvā dakṣiṇapārśve keśachedanaṃ piñjūlyā saha karoti | tataḥ sthālarūpe keśān karoti | 'aditiḥ śmaśru' iti undanam | 'yenāvapat' iti darbhapiñjūlyā saha keśachedanam | punaḥ undanam | chedanam | saha piñjūlyā ekasmin pārśve trīṇi vapanāni karoti ||

[evamevottarasya keśapakṣasya karoti || KauśS_7,4{53}.23 ||] uttare'pi trīṇi || saptame'dhyāye caturthī kaṇḍikā || KKp_53 ||

atra brāhmaṇavācanam | vṛddhastrībhiḥ gītaṃ ca kārāpayet ||

[atha nāpitaṃ samādiśati akṣaṇvan vapa keśaśmaśru roma parivapa nakhāni ca kuru iti || KauśS_7,5{54}.1 ||] atha nāpitāya praiṣaṃ dadāti | 'akṣaṇvan vapa keśaśmaśru roma parivapa nakhāni ca kuru' iti ||

[punaḥ prāṇaḥ (6.53.1) punarmaitvindriyam (6.67) iti trirnimṛjya || KauśS_7,5{54}.2 ||

tvayi mahimānaṃ sādayāmi ityantato yojayet || KauśS_7,5{54}.3 ||] ardhamuṇḍite 'punaḥ prāṇaḥ', 'punarmaitvindriyam' iti dvābhyāmṛgbhyāṃ trirnimṛjya kṣuraṃ 'somadevaśarmaṇi tvayi mahimānaṃ sādayāmi' iti kṣuraṃ mārjayitvā nāpitāya prayacchati | punarvapanārtham ||

[athainamuptakeśaśmaśruṃ kṛttanakhamāplāvayati || KauśS_7,5{54}.4 ||

hiraṇyavarṇāḥ (1.33) ityetena sūktena gandhapravādābhiralaṅkṛtya || KauśS_7,5{54}.5 ||] tato 'hiraṇyavarṇāḥ' iti sūktena śāntikalaśamabhimantrya tena kumāramāplāvayati | 'yaste gandhaḥ' (12.1.23-25) iti tisṛbhiḥ ṛgbhiḥ puṣpaṃ kuṅkumaṃ candanādyabhimantrya kumāramalaṅkaroti hiraṇyālaṅkārān ||

[svāktaṃ me (7.30.1) ityānakti || KauśS_7,5{54}.6 ||] 'svāktaṃ me' ityṛcā añjana abhimantryākṣiṇī aṅkte ||

[athainamahatena vasanena paridhāpayati pari dhatta (2.13.2-3) iti dvābhyām || KauśS_7,5{54}.7 ||] 'pari dhatta' iti dvābhyāṃ vastramabhimantrya prayacchet ||

[ehyaśmānamā tiṣṭha (2.13.4) iti dakṣiṇena pādenāśmamaṇḍalamāsthāpya pradakṣiṇamagnimanupariṇīya || KauśS_7,5{54}.8 ||] 'ehyaśmānamā tiṣṭha' ityṛcā dakṣiṇena pādenāśmamaṇḍalamāsthāpya vedyupari pradakṣiṇamagnimanupariṇīya ||

[athāsya vāso nirmuṣṇāti yasya te vāsaḥ (2.13.5) ityetayā || KauśS_7,5{54}.9 ||] 'yasya te vāsaḥ' ityṛcoparitanaṃ vastraṃ gṛhṇāti kartā ||

[athainamapareṇāhatena vasanenācchādayati ayaṃ vaste garbhaṃ pṛthivyāḥ (13.1.16-20) iti pañcabhiḥ || KauśS_7,5{54}.10 ||] 'ayaṃ vaste garbhaṃ pṛthivyāḥ' iti pañcabhirṛgbhiḥ paridhānavastreṇopaparyācchādayati māṇavakam ||

[yathā dyauḥ (2.15) manase cetase dhiyaḥ (6.41) iti mahāvrīhīṇāṃ sthālīpākaṃ śrapayitvā śāntyudakenopasicyābhimantrya prāśayati || KauśS_7,5{54}.11 ||

prāṇāpānau (2.16) ojo'si (2.17) ityupadadhīta || KauśS_7,5{54}.12 ||] 'yathā dyauśca' 'manase cetase dhiyaḥ' ityādi prathamato vyākhyānaṃ kṛtvā tato godānaṃ prārabdham | āyuṣyamantrā āyuṣyakarmamadhye paṭhitāḥ | 'prāṇāpānau' 'ojo'si' ityevamantaṃ vyākhyātaṃ prathamataḥ | iha na bhavanti paraprakaraṇapaṭhitatvāt | prakṛtamucyate ||

[tubhyameva jariman (2.28) iti kumāraṃ mātāpitarau triḥ samprayacchete || KauśS_7,5{54}.13 ||] 'tubhyameva jariman' iti sūktena putraṃ mātāpitarau triḥ samprayacchete | pitā mantraṃ japitvā mātuḥ samarpayati | punarmantraṃ japitvā mātā pituḥ samarpayati | evaṃ trirmantraprayogaḥ | piturmantraḥ ||

[ghṛtapiṇḍānāśayataḥ || KauśS_7,5{54}.14 ||] trīn ghṛtapiṇḍān kṛtvā pratyekaṃ sampātyābhimantrya tataḥ kumāraṃ prāśayataḥ | mātāpitarau ||

[cūḍākaraṇam] [cūḍākaraṇaṃ ca godānena vyākhyātam || KauśS_7,5{54}.15 ||

paridhāpanāśmamaṇḍalavarjam || KauśS_7,5{54}.16 ||

śive te stām (8.2.14-15) iti paridānāntāni || KauśS_7,5{54}.17 ||

pārthivasya (2.29.1-2) mā pra gāma (13.1.59-60) iti catasraḥ sarvāṇyapiyanti || KauśS_7,5{54}.18 ||] 'śive te stām' iti dve | 'pārthivasya' iti dve | 'mā pra gāma' iti dve | etābhirṛgbhiḥ vrīhiyavaśamīmabhimantrya kumārasya mūrdhni dadāti | 'śivau te stām' (8.2.18) iti dve | 'pārthivasya' iti dve | 'mā pra gāma' iti dve | etābhiḥ ṛgbhiḥ vrīhiyavaśamīmabhimantrya mūrdhni dadāti | 'ahne ca tvā' (8.2.20) ityekā | 'pārthivasya' iti dve | 'mā pra gāma' iti dve | 'ahorātrābhyāṃ paridadāmi' | vrīhyādi mūrdhni dadāti | 'śarade tvā' (8.2.22) ityekā | 'pārthivasya' dve | 'mā pra gāma' iti dve | 'ṛtubhyaṣṭvā paridadāmi' | vrīhyādi mūrdhni dadāti | abhyātānādyuttaratantram | godānaṃ samāptam ||

atha cūḍākaraṇamucyate- [amamrimojomānīṃ ca dūrvāṃ ca keśāṃśca śakṛtpiṇḍaṃ caikadhābhisamāhṛtya || KauśS_7,5{54}.19 ||

śāntavṛkṣasyoparyādadhāti || KauśS_7,5{54}.20 ||

adhikaraṇaṃ brahmaṇaḥ kaṃsavasanaṃ gaurdakṣiṇā || KauśS_7,5{54}.21 ||

brāhmaṇān bhaktenopepsanti || KauśS_7,5{54}.22 ||] dvisaṃvatsare vā godānavat cūḍākaraṇaṃ kāryaṃ pūrvatantraṃ kṛtvā | cūḍākaraṇaṃ ca godānena vyākhyātaṃ paridhāpanāśmamaṇḍalavarjam | śeṣaṃ godānavat kāryam | śāntyudake 'tubhyameva' (2.28) iti sūktamanuyojayet | śeṣaṃ samānam | tata uttaratantram | iti cūḍākaraṇam. tathā ca yājñavalkyaḥ 'cūḍā kāryā yathākulam' (yāsmṛ 1.12) | punarupanayane godānavidhānena vapanaṃ kartavyam | savān dāsyato godānavat vapanam | agnihotraṃ kariṣyamāṇasya godānavidhānena vapanam | yathā brahmacaryaparimokṣe godānena vapanam | somayāge godānavidhānena vapanam | dīkṣaṇīyāprāk evaṃ bhavati | anyatra yatra vapanaṃ paṭhyate tatra sarvatra godānavidhānena vapanaṃ kuryāt iti dārilamatam | punarupanayanādiṣveteṣāṃ tadeva śāntyudakamuṣṇodakaṃ kṛtvodapātre viśeṣaḥ | śeṣaṃ godānavat bhavati || pañcamī kaṇḍikā || KKp_54 ||

[upanayanam] athopanayanamucyate- [upanayanam || KauśS_7,6{55}.1 ||] garbhapañcame garbhāṣṭame varṣe kuryāditi paiṭhīnasiḥ | vasante brāhmaṇamupanayīteti ca mīmāṃsāyām | ājyatantre godānikamājyabhāgāntaṃ kṛtvā tataḥ śāntyudake 'ā yātu mitraḥ' (3.8) iti sūktamanuyojayet | tato'bhyātānāni | tataḥ 'ā yātu mitraḥ' iti | 'āyurdā' (2.13) iti kecit | sūktena mūrdhni sampātānānayati | dakṣiṇe pāṇau | aśmamaṇḍalavarjam | śāntyudakamuṣṇodakaṃ kṛtvā tasminnudapātre sampātānānayati | uttarasampātān sthālarūpa ānayati ||

[āyamagan (6.68.1) iti mantroktam || KauśS_7,6{55}.2 ||] 'āyamagan savitā kṣureṇa' iti pādenodapātramanumantrayate ||

[yatkṣureṇa (8.2.17) ityuktam || KauśS_7,6{55}.3 ||] 'yatkṣureṇa' ityṛcā kṣuraṃ mārjayati triḥ | 'uṣṇena vāya' iti pādenodapātramanumantrayate | 'ādityā rudrā vasavaḥ' iti pādena 'aditiḥ śmaśru' (6.68.2) ityṛcā undanaṃ karoti ||

[yenāvapat (6.68.3) iti sakṛdapiñjūli || KauśS_7,6{55}.4 ||] 'somasya rājño vapata pracetasaḥ' iti pādena 'yenāvapad' ityṛcā vapanaṃ karoti | sakṛt dakṣiṇe piñjūlīvarjam | evamuttare śiraḥpārśve vapanaṃ sakṛt piñjūlīvarjaṃ ca ||

[laukikaṃ ca samānamā paridhānāt || KauśS_7,6{55}.5 ||

upetapūrvasya niyataṃ savān dāsyato'gnīnādhāsyamānaḥ paryavetavratadīkṣiṣyamāṇānām || KauśS_7,6{55}.6 ||] laukikaṃ ca samānaṃ godānena vyākhyātamā paridhānāt | puṇyāhavācanam | vṛddhāstrīgītaṃ ca kārayet ||

[soṣṇodakaṃ śāntyudakaṃ pradakṣiṇamanupariṇīya purastādagneḥ pratyaṅmukhamavasthāpya || KauśS_7,6{55}.7 ||] tataḥ pradakṣiṇamagnimanupariṇīya purastādagneḥ pratyaṅmukhamavasthāpya svayaṃ prāṅmukhaḥ ||

[āha brūhi || KauśS_7,6{55}.8 ||

brahmacaryamāgāmupa mā nayasva iti || KauśS_7,6{55}.9 ||] brahmacārī bravīti | 'āha brūhi brahmacaryamāgāmupa mā nayasva' iti ||

[ko nāmāsi kiṅgotraḥ iti asau iti yathā nāmagotre bhavatastathā prabrūhi || KauśS_7,6{55}.10 ||] tata ācāryo bravīti - 'ko nāmāsi kiṅgotraḥ' iti | punarbrahmacārī bravīti - 'somadevadattaśarmanāmāham | amukasagotro'ham | yathāsaṅkhyapravaro'ham' ||

[ārṣeyaṃ mā kṛtvā bandhumantamupanaya || KauśS_7,6{55}.11 ||] punaḥ brahmacārī vadati - 'ārṣeyaṃ mā kṛtvā bandhumantamupanaya' ||

[ārṣeyaṃ tvā kṛtvā bandhumantamupanayāmi iti || KauśS_7,6{55}.12 ||] tataḥ punarācārya āha - 'ārṣeyaṃ tvā kṛtvā bandhumantamupanayāmi' iti ||

[OMbhūrbhuvaḥ svarjanadom ityañjalāvudakamāsiñcati || KauśS_7,6{55}.13 ||] 'OM bhūrbhuvaḥsvarjanadom' iti mantreṇodakāñjalimādityāya dadāti brahmacārī ||

[uttaro'sāni brahmacāribhyaḥ ityuttamaṃ pāṇimanvādadhāti || KauśS_7,6{55}.14 ||] 'uttaro'sāni' iti mantreṇa dakṣiṇapāṇiṃ gṛhṇātyācāryaḥ ||

[eṣa ma ādityaputrastanme gopāyasva ityādityena samīkṣate || KauśS_7,6{55}.15 ||] 'eṣa ma ādityaputraḥ' iti mantreṇādityaṃ nirīkṣate ||

[apakrāman pauruṣeyādvṛṇānaḥ (7.105.1) ityenaṃ bāhugṛhītaṃ prāñcamavasthāpya dakṣiṇena pāṇinā nābhideśe'bhisaṃstabhya japati || KauśS_7,6{55}.16 ||

asmin vasu vasavo dhārayantu (1.9) viśve devā vasavaḥ (1.30) ā yātu mitra (3.8) amutrabhūyāt (7.53) antakāya mṛtyave (8.1) ā rabhasva (8.2) prāṇāya namaḥ (11.4) viṣāsahim (17.1-5) ityabhimantrayate || KauśS_7,6{55}.17 ||] 'apakrāman' ityṛcā paścādagneḥ pūrvābhimukhaṃ brahmacāriṇamupaveśya tato dakṣiṇena pāṇinā nābhideśaṃ saṃspṛśya tataḥ 'asmin vasu vasavo dhārayantu' iti gaṇaṃ japatyācāryaḥ ||

[athāpi paritvaramāṇaḥ ā yātu mitra (3.8) ityapi khalvetāvataivopanīto bhavati || KauśS_7,6{55}.18 ||] athavā 'ā yātu mitra' iti sūktaṃ japati ||

[pracchādya trīn prāṇāyāmān kṛtvāvacchādya vatsatarīmudapātre samavekṣayet || KauśS_7,6{55}.19 ||] brahmacāriṇaṃ vastreṇa pracchādya tatastrīn prāṇāyāmān kṛtvā | tata avacchādya brahmacāriṇamudapātre vatsikāmukhamavekṣayet ||

[samindra naḥ (7.97.2) saṃ varcasā (6.53.3) iti dvābhyāmṛtsṛjanti gām || KauśS_7,6{55}.20 ||] 'samindra naḥ' 'saṃ varcasā' iti dvābhyāmṛgbhyāṃ gāmutsṛjati || saptame ṣaṣṭhī kaṇḍikā || KKp_55 ||

[śraddhāyā duhitā (6.133.4-5) iti dvābhyāṃ bhādramauñjīṃ mekhalāṃ badhnāti || KauśS_7,7{56}.1 ||] 'śraddhāyā duhitā' iti dvābhyāṃ mauñjīṃ mekhalāṃ tripravarāṃ catuḥpravarāṃ vābhimantrya brahmacāriṇaḥ kaṭipradeśe badhnāti ||

[mitrāvaruṇayostvā hastābhyāṃ prasūtaḥ praśiṣā prayacchāmi iti pālāśaṃ daṇḍaṃ prayacchati || KauśS_7,7{56}.2 ||

mitrāvaruṇayostvā hastābhyāṃ prasūtaḥ praśiṣā pratigṛhṇāmi | suśravaḥ suśravasaṃ mā kurvavakro'vithuro'haṃ bhūyāsam iti pratigṛhṇāti || KauśS_7,7{56}.3 ||

śyeno'si (6.48) iti ca || KauśS_7,7{56}.4 ||] tato 'mitrāvaruṇayostvā hastābhyām' iti mantreṇa 'śyeno'si' iti ca sūktena pālāśadaṇḍamabhimantrya brahmacāriṇe prayacchati | 'mitrāvaruṇayostvā' iti 'śyeno'si' iti ca paṭhitvā brahmacārī daṇḍaṃ gṛhṇāti | 'punarmaitvindriyam' (7.67.1) ityṛcā yajñopavītamabhimantrya paridhatte manvādivihitam | 'ahaṃ rudrebhiḥ' iti sūktaṃ pratyṛcaṃ brahmacāriṇaṃ vācayati | atha vratagrahaṇaṃ karoti | 'brahmacārivrataṃ dvādaśavārṣikaṃ ṣaḍvārṣikaṃ vā trivārṣikaṃ vā yathāśāstravihitaṃ yathāsmaryamāṇadharmakam' ityādyuktamāṅgirasakalpe vrataśrāvaṇam | agnaye gurave ca brahmacārī vrataṃ nivedayet ||

[athainaṃ vratādānīyāḥ samidha ādhāpayati || KauśS_7,7{56}.5 ||

agne vratapate vrataṃ cariṣyāmi tacchakeyaṃ tatsamāpeyaṃ tanme rādhyatāṃ tanme samṛdhyatāṃ tanme mā vyanaśattena rādhyāsaṃ tatte prabravīmi tadupākaromi agnaye vratapataye svāhā || KauśS_7,7{56}.6 ||

vāyo vratapate | sūrya vratapate | candra vratapate | āpo vratapatnyo | devā vratapatayo | vedā vratapatayo | vratānāṃ vratapatayo vratamacāriṣaṃ tadaśakaṃ tatsamāptaṃ tanme rāddhaṃ tanme samṛddhaṃ tanme mā vyanaśattena rāddho'smi tadvaḥ prabravīmi tadupākaromi vratebhyo vratapatibhyaḥ svāhā iti || KauśS_7,7{56}.7 ||] 'agne vratapate' iti pratyṛcaṃ brahmacārī aṣṭau samidha ādadhāti | pāṭhayitvā aṣṭau mantrān ||

[athainaṃ baddhamekhalamāhitasamitkaṃ sāvitrīṃ vācayati || KauśS_7,7{56}.8 ||

pacchaḥ prathamam || KauśS_7,7{56}.9 ||

tato'rdharcaśaḥ || KauśS_7,7{56}.10 ||

tataḥ saṃhitām || KauśS_7,7{56}.11 ||] tataḥ sāvitrīṃ vācayati pādaṃ pādaṃ prathamam | tato'rdhacaśaḥ | tataḥ sakalām ||

[athainaṃ saṃśāsti agneścāsi brahmacārinmama cāpo'śāna karma kurūrdhvastiṣṭhanmā divā svāpsīḥ samidha ādhehi || KauśS_7,7{56}.12 ||] atha ācārya ācāraṃ kathayati | 'agneścāsi brahmacārin mama' | agnau evaṃ kuryāt | 'nityaṃ bhojane apo'śāna | karma kuru ūrdhvastiṣṭhan | mā divā svāpsīḥ | samidha ādhehi | mā kūpaṃ nirīkṣayeḥ | mā vṛkṣārohaṇaṃ kuryāḥ | mā yajñaṃ kuru' ityevamādi ācārān kathayati ||

[athainaṃ bhūtebhyaḥ paridadāti agnaye tvā paridadāmi brahmaṇe tvā paridadāmyudṅkyāya tvā śūlvāṇāya paridadāmi śatruñjayāya tvā kṣātrāṇāya paridadāmi mārtyuñjayāya tvā mārtyavāya paridadāmyaghorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbhyāṃ tvā gandharvābhyāṃ paridadāmi yogakṣemābhyāṃ tvā paridadāmi bhayāya ca tvābhayāya ca paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā devebhyaḥ paridadāmi viśvebhyastvā bhūtebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmi saprajāpatikebhyaḥ || KauśS_7,7{56}.13 ||] 'athainaṃ bhūtebhyaḥ' ityādibhirvrīhiyavaśamīmabhimantrya mūrdhni dadyāt ||

[svasti caratādiha iti mayi ramantāṃ brahmacāriṇaḥ ityanugṛhṇīyāt || KauśS_7,7{56}.14 ||

nānupraṇudet || KauśS_7,7{56}.15 ||] 'mayi ramantāṃ brahmacāriṇaḥ' ityetena mantreṇa brahmacāriṇamanugṛhṇīyāt ||

[praṇītīrabhyāvartasva (7.105.1) ityabhyātmamāvartayati || KauśS_7,7{56}.16 ||] 'praṇītīrabhyāvartasva' ityardharcena brahmacāriṇamātmasammukhaṃ karoti ||

[yathāpaḥ pravatā yanti māsā aharjaram | evā mā brahmacāriṇo dhātarāyantu sarvadā svāhā ityācāryaḥ samidhamādadhāti || KauśS_7,7{56}.17 ||] ācāryaḥ samidhamādadhāti | 'yathāpaḥ pravatā' ityṛcā | tato'bhyātānāni hutvā 'vātājjāta' (4.10) iti sūktena śaṅkhamaṇiṃ sampātyābhimantrya badhnāti | abhyātānādyuttaratantram | upanayanaṃ samāptam || saptame'dhyāye saptamī kaṇḍikā || KKp_56 ||

[śrāddhāyā duhitā (6.133.4-5) iti dvābhyāṃ bhādramauñjīṃ mekhalāṃ brāhmaṇāya badhnāti || KauśS_7,8{57}.1 ||

maurvī kṣatriyāya dhanurjyāṃ vā || KauśS_7,8{57}.2 ||

kṣaumikīṃ vaiśyāya || KauśS_7,8{57}.3 ||

mitrāvaruṇayostvā hastābhyāṃ prasūtaḥ praśiṣā prayacchāmi iti pālāśaṃ daṇḍaṃ brāhmaṇāya prayacchati || KauśS_7,8{57}.4 ||

āśvatthaṃ kṣatriyāya || KauśS_7,8{57}.5 ||

nyagrodhāvarohaṃ vaiśyāya || KauśS_7,8{57}.6 ||

yadyasya daṇḍo bhajyeta ya ṛte cidabhiśriṣa (14.2.47) ityetayālabhyābhimantrayate || KauśS_7,8{57}.7 ||

sarvatra śīrṇe bhinne naṣṭe'nyaṃ kṛtvā punarmaitvindriyam (7.67.1) ityādadhīta || KauśS_7,8{57}.8 ||

atha vāsāṃsi || KauśS_7,8{57}.9 ||

aiṇeyahāriṇāni brāhmaṇasya || KauśS_7,8{57}.10 ||

rauravapārṣatāni kṣatriyasya || KauśS_7,8{57}.11 ||

ājāvikāni vaiśyasya || KauśS_7,8{57}.12 ||

sarveṣāṃ kṣaumaśāṇakambalavastram || KauśS_7,8{57}.13 ||

kāṣāyāṇi || KauśS_7,8{57}.14 ||

vastraṃ cāpyakāṣāyam || KauśS_7,8{57}.15 ||] daṇḍe bhagne 'punarmaitvindriyam' ityṛcā'nyaṃ daṇḍamabhimantrya brahmacāriṇe dadāti | daṇḍe bhagne prāyaścittam ||

[bhavati bhikṣāṃ dehi iti brāhmaṇaścaret || KauśS_7,8{57}.16 ||

bhikṣāṃ bhavatī dadātu iti kṣatriyaḥ || KauśS_7,8{57}.17 ||

dehi bhikṣāṃ bhavati iti vaiśyaḥ || KauśS_7,8{57}.18 ||

sapta kulāni brāhmaṇaścaret trīṇi kṣatriyo dve vaiśyaḥ || KauśS_7,8{57}.19 ||

sarvaṃ grāmaṃ cared bhaikṣaṃ stenapatitavarjam || KauśS_7,8{57}.20 ||] 'OM bhavati bhikṣāṃ dehi' iti brāhmaṇaścaredityādi sūtram ||

[mayyagre (7.82.2-6) iti pañcapraśnena juhoti || KauśS_7,8{57}.21 ||] 'mayyagre' iti pañcabhiḥ pañca samidha ādadhāti | upanayanāgnau naṣṭa idaṃ prāyaścittam | anena vidhinā brahmacārī punarādhānaṃ karoti | iti brahmacāryagniparigrahaḥ | dvādaśarātraṃ sāvitrīvratam | sāvitrīvratasya na grahaṇaṃ nodīkṣaṇaṃ bhavati | dvādaśarātramarasāśī bhavati | trayodaśe'hani vedavrataṃ dadāti | vratagrahaṇam | vratādānīyāḥ bhavanti ||

sāyamprātaragnikāryamucyate- [saṃ mā siñcantu (7.33.1) iti triḥ paryukṣati || KauśS_7,8{57}.22 ||] 'avyasaśca' (19.68.1) ityṛcaṃ japitvā 'saṃ mā siñcantu' iti triḥ paryukṣaṇam ||

[yadagre tapasā tapo'gne tapastapyāmahe (7.61.1-2) iti dvābhyāṃ parisamūhayati || KauśS_7,8{57}.23 ||] 'yadagre tapasā' iti dvābhyāmagniṃ prajvālayati ||

[idamāpaḥ pravahata (7.98.3) iti pāṇī prakṣālayate || KauśS_7,8{57}.24 ||] 'idamāpaḥ pravahata' ityṛcā hastau prakṣālayati ||

[saṃ mā siñcantu (7.33.1) iti triḥ paryukṣati || KauśS_7,8{57}.25 ||] punaḥ 'saṃ mā siñcantu' iti triḥ paryukṣati ||

[agne samidhamāhārṣam (19.64.1-4) ityādadhāti catasraḥ || KauśS_7,8{57}.26 ||] 'agne samidhamāhārṣam' iti catasṛbhirṛgbhiḥ catasraḥ samidha ādadhāti ||

[edho'si (7.89.4) ityūṣmabhakṣaṃ bhakṣayatyā nidhanāt || KauśS_7,8{57}.27 ||] 'edho'si' ityūṣmabhakṣaṃ bhakṣayati ||

[tvaṃ no medhe (6.108.1-5) ityupatiṣṭhate || KauśS_7,8{57}.28 ||] 'tvaṃ no medhe' iti pañcabhiṛgbhiragnimupatiṣṭhate ||

[yadannam (6.71.1-3) iti tisṛbhirbhaikṣasya juhoti || KauśS_7,8{57}.29 ||] 'yadannam' iti tisṛbhirbhaikṣaṃ juhoti | sarvatra haviḥprokṣaṇaṃ, utpavanaṃ ca | 'tryāyuṣam' iti bhūtinā rakṣāṃ karoti | lalāṭe skandhe hṛdaye ca | tataḥ 'satyaṃ tvartena' iti paryukṣaṇam | 'yasmāt kośāt' (19.7.2) iti japati ||

[aharahaḥ samidha āhṛtyaivaṃ sāyamprātarabhyādadhyāt || KauśS_7,8{57}.30 ||] sāyamprātaraharahaḥ kuryāt | brahmacāryagnikāryaṃ samāptam ||

atha vratādeśā uttamapaṭale vyākhyātāḥ- sāṃvatsaraṃ vedavrataṃ kalpānāṃ tu tadardhakam. mṛgāre ṣaḍrātraṃ syāt trirātraṃ syādviṣāsahiḥ. yāmyānāmapi mantrāṇāṃ ṣaṣṭhaṃ dvādaśarātrikam. athavā kauśikavratavidhānaṃ kuryāt. atha kauśikoktavratavidhānamucyate | sthaṇḍile'gnisthāpanam | vapanam | daṇḍa-mekhalā-yajñopavītaṃ ca dattvā tato vrataśrāvaṇam | vratādānīyā aṣṭau samidhaḥ | tato 'yasmāt kośāt' iti | sarveṣu vrateṣu vratādānaṃ samāptam ||

atha vratavisarjanamucyate- ājyatantraṃ kṛtvā 'idāvatsarāya iti vratavisarjanamājyaṃ juhuyāt | samidho'bhyādadhyāt' (KauśS | 42.15-16) vrataśrāvaṇaṃ vratavisarjanaṃ ca | aṣṭau samidhaḥ | tato'bhyātānādyuttaratantram | iti sarvavratavisarjanaṃ samāptam | kauśikoktaṃ sarvatra bhavati | nityanaimittikakāmyeṣu etena vidhānena vratagrahaṇaṃ vratavisarjanaṃ ca kuryāt | kṛcchracāndrāyaṇādiṣu vratagrahaṇaṃ vratavisarjanaṃ ca bhavati | sarvatra laukike ca vrate vaidike ca sarvatra | iti vratādeśaḥ ||

[medhājanana āyuṣyairjuhuyāt || KauśS_7,8{57}.31 ||

yathākāmaṃ dvādaśarātramarasāśī bhavati || KauśS_7,8{57}.32 ||] atha brahmacāryupanayanānantaraṃ medhājananamantraiḥ āyuṣyamantraiścājyaṃ juhuyāt | 'ye triṣaptā' (1.1) 'ahaṃ rudrebhiḥ' (4.30) 'tvaṃ no medhe' (6.108) 'dyauśca me' (7.1.53) ityājyaṃ juhuyāt medhākāmaḥ | medhā sampadyate | brahmacārī idaṃ karma kuryāt | tantravikalpaḥ | brahmacāriṇaḥ tantre anadhikāraḥ | akṛtavedādhyayanatvāt | anyo vā brahmacārī vā sarvasya karmaṇo'dhikāraḥ | medhājananena āyuṣyeṇa ājyaṃ juhuyāt | tantravikalpaḥ | brahmacārī upanayanadivase medhākāmaḥ | 'viśve devā' 'asmin vasu' 'yadābadhnan' 'nava prāṇān' ityājyaṃ juhuyāt | brahmacārī upanayanānantaram | āyuṣkāmaḥ | tantravikalpaḥ || saptame'dhyāye aṣṭamī kaṇḍikā || KKp_57 ||

[bhadrāya karṇaḥ krośatu bhadrāyākṣi vi vepatām | parā duḥṣvapnyaṃ suva yadbhadraṃ tanna ā suva || akṣivepaṃ duḥṣvapnyamārtiṃ puruṣareṣiṇīm | tadasmadaśvinā yuvamapriye prati muñcatam || yatpārśvāduraso me aṅgādaṅgādavavepate | aśvinā puṣkarasrajā tasmānnaḥ pātamaṃhasaḥ iti karṇaṃ krośantamanumantrayate || KauśS_7,9{58}.1 ||] 'bhadrāya karṇaḥ krośatu' iti sūktena karṇaṃ krośantamanumantrayate ||

[akṣi vā sphurat || KauśS_7,9{58}.2 ||] akṣi sphurantamanumantrayate | duḥsvapnadarśane svasti | aniṣṭadarśane ca | adbhutadarśane ca japati | svayaṃ japaḥ | kartā vā anvārabdhe japati ||

[āyuṣyāṇi] [vi devā jarasā (3.31) uta devāḥ (4.13) āvataste (5.30) upa priyam (7.32) antakāya mṛtyave, ā rabhasva (8.1-2) prāṇāya namaḥ (11.4) viṣāsahim (17.1.1-5) ityabhimantrayate || KauśS_7,9{58}.3 ||] 'vi devā jarasā' iti sūktena puruṣaśarīramabhimantrayate | āyuṣkāmaḥ | kartre dakṣiṇā dhenuḥ brahmaṇaśca dhenuḥ sarvatra | 'uta devāḥ' iti sūktena śarīramabhimantrayate | āyuṣkāmaḥ | 'āvataste' iti sūktena puruṣasyāṅgamanumantrayate | āyuṣkāmaḥ | 'upa priyam' ityṛcāṅgamabhimantrayate | 'antakāya', 'ā rabhasva' iti sūktābhyāṃ śarīramabhimantrayate | āyuṣkāmaḥ | 'prāṇāya namaḥ' ityarthasūktena śarīramabhimantrayate | 'viṣāsahim' ityabhimantrayate | āyuṣkāmaḥ | āyuṣkāmasyābhimantraṇam ||

brāhmaṇoktamucyate- [brāhmaṇoktamṛṣihastaśca || KauśS_7,9{58}.4 ||] sapta brāhmaṇān miṣṭānnabhojanaṃ kārāpayitvā | ekaḥ prāṅmukhaḥ | eko dakṣiṇāmukhaḥ | ekaḥ pratyaṅmukhaḥ | catvāro udaṅmukhāḥ | sarve 'uta devāḥ' iti sūktenābhimṛśanti puruṣaśarīram | samāptaṃ brāhmaṇoktamāyuṣkāmasya. ṛṣihasta ucyate | 'antakāya mṛtyave' iti sūktena nābherūrdhvamadhastādabhimantrayate | dviḥ sūktāvṛttiḥ | 'ā rabhasva' iti hṛdayamabhimantrayate | 'āvataste', 'prāṇāya namaḥ' iti sūktābhyāṃ dakṣiṇaṃ karṇamabhimantrayate | samāptam ṛṣihastaḥ ||

[karmaṇe vāṃ veṣāya vāṃ sukṛtāya vām iti pāṇī prakṣālya || KauśS_7,9{58}.5 ||] āyuṣkāmasya 'karmaṇe vām' iti hastau prakṣālya 'vi devā' ityāyuṣārthinamabhimantrayate | 'karmaṇe vām' iti hastau prakṣālya 'uta devāḥ' ityabhimantrayate | 'karmaṇe vām' iti hastau prakṣālya 'āvataste' ityabhimantrayate | 'karmaṇe vām' iti hastau prakṣālya śarīraṃ 'upa priyam' ityabhimantrayate | 'karmaṇe vām' iti pāṇī prakṣālya 'antakāya', 'ā rabhasva' iti sūktābhyāmabhimantrayate | 'karmaṇe vām' iti hastau prakṣālya 'prāṇāya namaḥ' ityabhimantrayate | 'karmaṇe vām' iti pāṇī prakṣālya 'viṣāsahim' ityabhimantrayate | āyuṣkāmaḥ | kuṅkumacandanasarvauṣadhyādi śarīraṃ samālabhyātmānamabhimantrayate ||

[nirdurarmaṇya (16.2) iti sandhāvya || KauśS_7,9{58}.6 ||] 'nirdurarmaṇya' iti sūktena āyuḥkāmaḥ ||

[śuddhā na āpa (12.1.30) iti niṣṭhīvya jīvābhirācamya || KauśS_7,9{58}.7 ||] 'śuddhā na āpaḥ' ityṛcā śleṣmaṃ tyaktvātmānamanumantrayate | āyuṣkāmaḥ | 'jīvā stha' (19.69.1-4) iti sūktena ācamyānumantrayate | 'vi devā' iti gaṇaḥ punarvikalpena | āyuṣkāmaḥ ||

[ehi jīvam (4.9) ityāñjanamaṇiṃ badhnāti || KauśS_7,9{58}.8 ||] abhyātānāntaṃ kṛtvā 'ehi jīvam' iti sūktenāñjanamaṇiṃ sampātyābhimantrya badhnāti | uttaratantram | āyuṣkāmaḥ | 'ehi jīvam' iti sūktenāñjanatucchakamabhimantrya pāyayati | āyuṣkāmaḥ | yuddhe rakṣārtham | nainaṃ prāpnoti śapatho na kṛtyā nābhiśocanam ||

[vātājjāta (4.10) iti kṛśanam || KauśS_7,9{58}.9 ||] abhyātānāntaṃ kṛtvā 'vātājjāta' iti sūktena śaṅkhamaṇiṃ sampātyābhimantrya badhnāti | tata uttaratantram | āyuṣkāmaḥ rakṣārthī | upanayane nityaṃ bandhanam ||

[nava prāṇān (5.28) iti mantroktam || KauśS_7,9{58}.10 ||] abhyātānāntaṃ kṛtvā 'nava prāṇān' iti sūktena suvarṇarajatalohatrīṇi śakalānyekatra kṛtvā navaśālākaṃ maṇiṃ trivṛtaṃ kṛtvā sampātyābhimantrya badhnāti | abhyātānādyuttaratantram ||

[ghṛtādulluptam (5.28.14) ā tvā cṛtatu (5.28.12) ṛtubhiṣṭvā (5.28.13) muñcāmi tvā (3.11) uta devāḥ (4.13) āvataste (5.30) upa priyam (7.32) antakāya mṛtyave, ā rabhasva (8.1-2) prāṇāya namaḥ (11.4) viṣāsahim (17.1.1-5) ityabhimantrayate || KauśS_7,9{58}.11 ||] trayodaśyādayastisro dadhimadhumadhyāduddhṛtya trivṛtamaṇiṃ 'ghṛtādulluptam' ityṛcā, 'ā tvā cṛtatu' ityṛcā, 'ṛtubhiṣṭvā' ityṛcā badhnāti | anyatra sarvatra puṇyāhānte bandhanam | āyuṣkāmo rakṣākāmaśca | 'muñcāmi tvā' iti sūktenābhimantrayate āyuṣkāmaḥ | rājayakṣmaṇi jvare cānyasarvavyādhau ca | 'uta devāḥ' iti sūktenābhimṛśati dvābhyāṃ hastābhyām | āyuṣkāmaḥ | sarvavyādhibhaiṣajyaṃ rakṣākāmaḥ | iti nirodhe ca | 'āvataste' iti śarīramabhimantrayate | āyuṣkāma ārogyakāmaḥ | sarvavyādhibhaiṣajyam | hṛdroge ca | aṅgabhaṅge ca jvare ca | rakṣākāmaḥ | 'upa priyam' ityṛcā bālaśarīramabhimantrayate | āyuṣkāmaḥ | yuvānaṃ bālaṃ ca | 'antakāya' 'ā rabhasva' iti sūktābhyāṃ śarīramabhimantrayate | āyuṣkāmaḥ | mṛtyūbhaye ca | 'prāṇāya namaḥ' iti sūktena puruṣamabhimantrayate | āyuṣkāmaḥ | kṣubhitvā kāsitvā khāsitvā pītvā suptvā bhuktvā japati | 'viṣāsahim' ityabhimantrayate | āyuṣkāmaḥ | sumatikāmaḥ sakāmajātirāsāratvakāmaḥ ||

[nirdurarmaṇya (16.2) iti sarvasurabhicūrṇairaraṇye'pratīhāraṃ pralimpati || KauśS_7,9{58}.12 ||] 'nirdurarmaṇya' iti sūktena sarvauṣadhimabhimantrya puruṣaṃ pralimpati puruṣasyāraṇye | āyuṣkāmaḥ | śrotraṃ vāk manaḥ cakṣurdantaḥ nāsikā anyacca sarvaṃ vikalendriyaṃ dṛḍhaṃ bhavati | viṣakaṃ bhavati | yo vikalendriyastasyedaṃ karma | anulomaṃ pralimpati | samāptamāyuṣyam | punaragre bhaviṣyati ||

[nāmakaraṇam] atha nāmakaraṇam || KauśS_7,9{58}.13 ||

ekādaśe'hani nāma dvādaśe'hani nāma śatarātrau vā puṇye nakṣatre vā yathākuladharmeṇa vā | nāmakaraṇasyaite kālāḥ smṛtivihitāḥ ||

[ārabhasvemām (8.2) ityavicchinnāmudakadhārāmālambhayati || KauśS_7,9{58}.14 ||] ājyatantramabhyātānāntaṃ kṛtvā 'ā rabhasvemām' ityarthasūktena kumārasya dakṣiṇe hasta udakadhārāmavicchinnāṃ ninayati ||

[pūtudāruṃ badhnāti || KauśS_7,9{58}.15 ||

pāyayati || KauśS_7,9{58}.16 ||] tata 'ā rabhasva' iti sūktena devadārumaṇiṃ sampātyābhimantrya puṇyāhānte badhnāti | maṇiṃ ghṛṣya pāyayati badhnāti ca | tataḥ pitā nāma karoti | atha ācāryo vā dakṣiṇe karṇe śrāvayati kṛttikādaivataṃ someśvaradattaśarmā nāma athavā agnidaivataṃ somadevadattaśarmā nāma nakṣatrakalpoktaṃ nāma dvyakṣaraṃ caturakṣaramityādi ||

[yatte vāsaḥ (8.2.16) ityahatenottarasicā pracchādayati || KauśS_7,9{58}.17 ||] 'yatte vāsaḥ' ityṛcā'hatenottarasicā pracchādayati | 'śive te stām' (8.2.14) ityādi paridānāni siṃhāvalokananyāyena godānamadhye uktāni | abhyātānādyuttaratantram | tataḥ śrāddham | nāmakaraṇaṃ samāptam ||

[niṣkramaṇam] atha nirṇayanakarma ucyate- [śive te stām (8.2.14-15) iti kumāraṃ prathamaṃ nirṇayati || KauśS_7,9{58}.18 ||] caturthe māsi niṣkramaṇam | 'śive te stām' iti dvābhyāṃ kumāraṃ puṇyāhānte niṣkrāmayati tataḥ pūrvoktāni paridānāni dadāti | tataḥ śrāddham | samāptaṃ nirṇayanakarma | śiṣṭā avaśyaṃ kurvanti ||

[annaprāśanam] athānnaprāśanam- [śivau te stām (8.2.18) iti vrīhiyavau prāśayati || KauśS_7,9{58}.19 ||] ṣaṣṭhe māsi prāśanaṃ kuryāditi paiṭhīnasiḥ | sarvasyāṃ smṛtau pañcame kumāryā iti | prathamaṃ 'bhūme mātaḥ' (12.1.63) ityṛcā bhūmyāmupaveśya tataḥ 'udvayaṃ tamasaspari' (7.53.7) ityādityaṃ darśayitvā tato'nnaprāśanaṃ kuryāt puṇyāhānte | tataḥ 'śivau te stāṃ vrīhiyavau' iti dvābhyāmṛgbhyāṃ vrīhiyavau piṣṭvābhimantrya kumāraṃ prāśayati | ājyatantre annāni ca sarvāṇi | tataḥ sruvaṃ pustakaṃ dadāti | 'śive te stām' (8.2.14-15) iti dvābhyāṃ 'pārthivasya' (2.29.1-2) iti dve 'mā pra gāma' (13.1.59-60) iti dve etābhiḥ ṛgbhirvrīhyādi mūrdhni dadāti | 'dyāvāpṛthivībhyāṃ tvā paridadāmi' | 'śivau te stām' ityādi | 'vrīhiyavābhyāṃ tvā paridadāmi' ||

[ahne ca tvā (8.2.20) ityahorātrābhyāṃ paridadāti || KauśS_7,9{58}.20 ||

śarade tvā (8.2.22) ityṛtubhyaḥ || KauśS_7,9{58}.21 ||] 'ahne ca tvā' iti 'ahorātrābhyāṃ paridadāmi' | 'śarade tvā' ityādi 'ṛtubhyastvā paridadāmi' | godānavat paridānāni dadāti | nāmakaraṇe niṣkramaṇe annaprāśane ca godānikāni paridānāni bhavati | tata uttaratantram | ityannaprāśanaṃ samāptam ||

ūno vātirikto vā yaḥ svaśākhodito vidhiḥ. tenaiva sarvaṃ sampūrṇaṃ syānna kuryāt pāratantrikam ||

paścāt śrāddhaṃ sarveṣu saṃskāreṣu kuryāt iti dārilabhāṣyakārasyābhiprāyeṇa vyākhyāta iti | śrāddhaṃ kṛtvā paścāt karmeti rudrabhadrau | ete bhāṣyakārāḥ kauśikasya | tathā ca manuḥ - 'akṛtvā mātaraḥ śrāddhaṃ na kuryāt karma vaidikam' | vaidikeṣu karmasu nityanaimittikakāmyeṣu śrāddhaṃ kṛtvā tataḥ karma kuryāt | sarvatra śrāddhaṃ kṛtvā śāntikapauṣṭikābhicārakādbhutāni atharvavedavihitāni kartavyāni | puṃsavanādisaṃskārāḥ svaśākhāvihitāḥ kartavyā na kuryāt pāratantrikāḥ | punaḥ- svaśākhāṃ tu parityajya paraśākhāmupāsate. sa śūdravad bahiḥ kāryo havyakavyeṣu garhitaḥ ||

[āyuṣyāṇi] punarāyuṣyakarma ucyate- [udasya ketavaḥ (13.2) mūrdhāhaṃ (16.3) viṣāsahim (17.1.1-5) ityudyantamupatiṣṭhate || KauśS_7,9{58}.22 ||

madhyandine'staṃ yantaṃ sakṛt paryāyābhyām || KauśS_7,9{58}.23 ||] 'udasya ketanaḥ' ityanuvākenādityamupatiṣṭhate | āyuṣkāmaḥ | 'mūrdhāhaṃ', 'nābhiraham' (16.3-4) iti sūktābhyāmādityamupatiṣṭhate | trikālamāyuṣkāmaḥ | 'viṣāsahim' ityanuvākena etasmin kāle ādityamupatiṣṭhate āyuṣkāmaḥ ||

[aṃholiṅgānāmāpo bhojanahavīṃṣyuktāni || KauśS_7,9{58}.24 ||] aṃholiṅgānāmāpo bhojanahavīṃṣi kuryāt | 'āśānām' (1.31) iti sūktenodakamabhimantrya pibati | āyuṣkāmaḥ | 'āśānām' iti sūktena bhojanamabhimantrayate | āyuṣkāmo nityaṃ kuryāt | 'āśānām' iti sūktenājyaṃ juhoti ājyatantre | 'āśānām' iti sūktena samidha ādadhāti | āyuṣkāmaḥ | puroḍāśādyapyevaṃ yojanīyam | 'agnermanve' (4.23-29) iti saptabhiḥ sūktairudakamabhimantrya pibati | āyuṣkāmaḥ | 'agnermanve' iti saptabhi sūktaiḥ saktumabhimantrya bhuṅkte | āyuṣkāmaḥ | 'agnermanve' iti saptabhi sūktairhavirupadadhīta | yathāsambhavaṃ tantram | vikalpo vā | āyuṣkāmaḥ | 'yā oṣadhayaḥ' (6.96) iti bhaktamupadhānāni yojanīyāni | 'vaiśvānaro na āgamat' (6.35.2) ityṛcā udakaṃ bhaktamupadhānaṃ kuryāt | 'śumbhanī' (7.112) iti dvābhyāmṛgbhyāṃ tritayaṃ kuryāt | 'yadarvācīnam' (10.5.22) ityṛcā udakamabhimantrya pibati | āyuṣkāmaḥ | 'yadarvācīnam' ityṛcā bhaktamabhimantrya bhakṣayati | 'yadarvācīnam' ityṛcā upadhānaṃ kuryāt | sarvatra dakṣiṇādānam | svayaṅkartṛke anyasmai dakṣiṇāṃ dadāti śubhaṃ vā bahavo'pi kurvanti | eko'pi karoti | paśvādīnāmāyuṣyaṃ karma bhavati | puruṣastrīṇāmapi vṛddhabālataruṇānāṃ sarveṣāṃ mānuṣapaśumṛgapakṣiṇa aśvādīnāmāyuṣyaṃ karma bhavati | sarvatra dakṣiṇā dhenuḥ | tantre vā'tantre vā | āyuṣkāmaḥ ||

[uttamāsu yanmātalī rathakrītam (11.6.23) iti sarvāsāṃ dvitīyā || KauśS_7,9{58}.25 ||] 'agniṃ brūmaḥ' (11.6) iti sūktasya 'yanmātalī rathakrītam' iti sarvāsāṃ dvitīyā | vyatiṣaṅgeṇa yanmātalī kartavyā | 'agniṃ brūmaḥ' ityasya sūktasya pratyṛcaṃ mātalī kāryā | ante ca | abhyātānānte haviṣāmupadadhīta | tata uttaratantram | samāptāni āyuṣyāṇi | na dakṣiṇāhīnaṃ kurvīta | yadā svayaṃ karoti tadā'nyasmai dakṣiṇāṃ dadyāt || saptame'dhyāye navamī kaṇḍikā || KKp_58 ||

[kāmyāni karmāṇi] atha kāmyānāṃ karmaṇāṃ vidhiṃ vakṣyāmaḥ | sambhāralakṣaṇe maṇḍapavidhānamuktam | gṛhe vā kuryāt | nityāni karmāṇi gṛhe kuryāt | avabhṛthaṃ na vā kuryāt | sarvatra kauśike karmaṇāṃ vikalpaḥ | sarvatrāvabhṛthaṃ karmasamāptau | pañcānāṃ kalpānāṃ kauśikoktaṃ tantraṃ kuryādityarthaḥ | atha vidhānamucyate- [viśve devā (1.30) iti viśvānāyuṣkāmo yajate || KauśS_7,10{59}.1 ||] vaiśvadevaṃ carum | pākayajñatantramājyabhāgāntaṃ kṛtvā 'viśve devā' iti caruṃ juhoti | pārvaṇādyuttaratantram | āyuṣkāmaḥ | 'viśvebhyo devebhyo juṣṭaṃ nirvapāmi' | 'viśvebhyo devebhyastvā juṣṭaṃ prokṣāmi' | 'viśvān devān gacchatu haviḥ svāhā' iti viśeṣaḥ | śatavarṣaparimitamāyurbhavati | nityaṃ kuryāt ||

[upatiṣṭhate || KauśS_7,10{59}.2 ||] athavā 'viśve devā' iti sūktenopatiṣṭhate viśvān devān ||

[idaṃ janāsa (1.32) iti dyāvāpṛthivyau puṣṭikāmaḥ || KauśS_7,10{59}.3 ||] pākayajñatantramājyabhāgāntaṃ kṛtvā 'idaṃ janāsa' itisūkte na dyāvāpṛthivīyaṃ caruṃ juhoti | pārvaṇādyuttaratantram | 'dyāvāpṛthivībhyāṃ juṣṭaṃ nirvapāmi' | 'dyāvāpṛthivībhyāṃ tvā juṣṭaṃ prokṣāmi' | 'dyāvāpṛthivī gacchatu haviḥ svāhā' iti | puṣṭikāmaḥ dravyavṛddhikāmaḥ ||

[sampatkāmaḥ || KauśS_7,10{59}.4 ||] manobhilaṣitakāmaḥ ityarthaḥ | nityaṃ kuryāt | 'idaṃ janāsa' iti sūktena upatiṣṭhate dyāvāpṛthivyau | sakṛnmantraḥ | puṣṭikāmaḥ | sampatkāmaḥ | sampacchabda udayaśabda ucyate | putrakāmaḥ dhanakāmaḥ paśukāmaḥ dhānyakāmaḥ hiraṇyakāmaḥ ratnakāmaḥ hastikāmaḥ aśvakāmaḥ puṣṭikāmaḥ phalakāmaḥ āyuṣyakāmaḥ vaśīkaraṇakāmaḥ cakṣurādīnīndriyāṇi vikale sati dṛṣṭikāmaḥ patnīkāmaḥ gṛhakāmaḥ saubhāgyakāmaḥ parasya daurbhāgyakāmaḥ | anyo'pyanuktakāmaḥ sampatkāmamadhye jñātavyaḥ | sarvakāma ityarthaḥ | kāmāvṛttau karmāvṛttiḥ | karmāvṛttau sūktāvṛttiḥ ||

[indra juṣasva (2.5) itīndraṃ balakāmaḥ || KauśS_7,10{59}.5 ||] pākatantre 'indra juṣasva' iti sūktena aindraṃ caruṃ juhoti | pāvaṇādyuttaratantram | 'devasya tvā' ityādi 'indrāya juṣṭaṃ nirvapāmi' | 'indrāya tvā juṣṭaṃ prokṣāmi' | 'saṃ barhiḥ' ityādi 'indraṃ gacchatu haviḥ svāhā' iti barhipraharaṇe | cāturaṅgahastiaśvapuruṣādibalakāmo rājā nityaṃ kuryāt | 'indra juṣasva' iti sūktena indramupatiṣṭhate | nityaṃ rājā balakāmaḥ ||

[indramaham (3.15) iti paṇyakāmaḥ || KauśS_7,10{59}.6 ||] tantramājyabhāgāntaṃ kṛtvā 'indramaham' iti sūktena aindraṃ caruṃ juhoti | tata uttaratantram | vaṇijādiartharatnadhānyaputralābho'sti sarvaṃ vaṇijyotiparimuccairbhavati tataḥ kuryāt | 'indramahaṃ vaṇijam' iti sūktenendramupatiṣṭhate | vāṇijyakāmaḥ | aśvādipaṇyakāmaḥ ||

[udenamuttaraṃ naya (6.5) yo'smān (6.6) indraḥ sutrāmā (7.91) iti grāmakāmaḥ || KauśS_7,10{59}.7 ||] 'udenamuttaraṃ naya', 'yo'smān brahmaṇaspate' iti sūktābhyāṃ pākatantre aindraṃ caruṃ juhoti | uttaratantram | grāmakāmaḥ | grāmapattanamaṇḍalapurakāmaḥ | grāmaśabda upalakṣaṇārthaḥ | 'udenamuttaraṃ naya' 'yo'smān' iti sūktābhyāmupatiṣṭhate | grāmakāmaḥ | pākatantre 'indraḥ sutrāmā' ityṛcā carum aindraṃ juhoti | grāmakāmaḥ | 'indraḥ sutrāmā' ityṛcā aindramupatiṣṭhate | grāmakāmaḥ ||

[grāmasāmpadānāmapyayaḥ || KauśS_7,10{59}.8 ||] 'udenamuttaraṃ naya' iti sūktābhyām udumbarasamidha ādadhāti | tantravikalpaḥ | grāmakāmaḥ | 'udenamuttaraṃ naya' iti sūktābhyāṃ pālāśasamidha ādadhāti | grāmakāmaḥ | 'udenamuttaraṃ naya' 'yo asmān brahmaṇaspate' iti sūktābhyāṃ karkandhūsamidha ādadhāti | 'udenamuttaraṃ naya' 'yo asmān brahmaṇaspate' iti sūktābhyāṃ sabhānāmupastaraṇāni juhoti | grāmakāmaḥ | evaṃ 'indraḥ sutrāmā' iti yojyam | grāmakāmaḥ | nāsti nirṛtikarma | adhikāre tadbhavati | iha na bhavati ||

[yaśasaṃ mendraḥ (6.58) iti yaśaskāmaḥ || KauśS_7,10{59}.9 ||] indradaivataṃ carumājyabhāgāntaṃ kṛtvā 'yaśasaṃ mendraḥ' iti sūktena indrāya caruṃ juhoti | athavā 'yaśasaṃ mendraḥ' iti tṛcena sūktenendramupatiṣṭhate | yaśaskāmaḥ | pratiprakāśatādityavat yaśasvī bhavatītyarthaḥ ||

[mahyamāpaḥ (6.61) iti vyacaskāmaḥ || KauśS_7,10{59}.10 ||] 'mahyamāpaḥ' iti tṛcenendraṃ yajate | tāvatkūpataḍāgavāpīpuṣkariṇī udakakāmārthī setubandhādiudakakāmārthī vyacaskāmaḥ | 'mahyamāpaḥ' iti sūktenopatiṣṭhate | vāpīkūpataḍāgādikāmaḥ ||

[āgacchata (6.82) iti jāyākāmaḥ || KauśS_7,10{59}.11 ||] 'āgacchata' iti tṛcenendraṃ yajate pākatantreṇa jāyākāmaḥ | kumārīkarma ityarthaḥ | 'āgacchata' iti tṛcenendramupatiṣṭhate | patnīkāmaḥ | nityaṃ kuryāt ||

[vṛṣendrasya (6.86) iti vṛṣakāmaḥ || KauśS_7,10{59}.12 ||] 'vṛṣendrasya' iti tṛcenendraṃ yajate pākatantreṇa | rājā vṛṣakāmaḥ | eko'syāṃ pṛthivyāṃ rājā bhavati eko'dhipatyakāma ityarthaḥ | pradhānakāmaḥ | 'vṛṣendrasya' iti tṛcenendramupatiṣṭhate | pradhānakāmaḥ | manuṣyāṇāṃ madhye pradhāno bhavati | śreṣṭha ityarthaḥ | śreṣṭhatvaṃ svajātipakṣe | brāhmaṇānāṃ madhye brāhmaṇaḥ kṣatriyāṇāṃ madhye kṣatriya ityarthaḥ ||

[ā tvāhārṣam (6.87) dhruvā dyauḥ (6.88) iti dhrauvyakāmaḥ || KauśS_7,10{59}.13 ||] 'ā tvāhārṣam' 'dhruvā dyauḥ' iti sūktābhyāmindraṃ yajate pākayajñavidhānena | rājā dhrauvyakāmaḥ | nikhilaṃ rājyaṃ bhavatītyarthaḥ | 'ā tvāhārṣam' 'dhruvā dyauḥ' iti sūktābhyāmindramupatiṣṭhate | dhrauvyakāmaḥ | niścalakāmaḥ | sthiratvamityarthaḥ ||

[tyamū ṣu (7.85) trātāram (7.86) ā mandraiḥ (7.117) iti svastyayanakāmaḥ || KauśS_7,10{59}.14 ||] 'tyamū ṣu' 'trātāram' ityṛgbhyāmindraṃ yajate pākatantreṇa | svastyayanakāmaḥ | svastītyavināśanāma | dvipadacatuṣpadānāmavināśamityarthaḥ | 'tyamū ṣu' 'trātāram' ityṛgbhyāmindramupatiṣṭhate | svastyayanakāmaḥ | nityaṃ kuryāt | 'ā mandraiḥ' iti dvābhyāmṛgbhyāmindraṃ yajate pākatantreṇa svastyayanakāmaḥ | śāntikāma ityarthaḥ | gṛhe grāme vā sarvatra śāntiṃ kuryāt | niṣkāmo vā sakāmo vā | 'ā mandraiḥ' iti dvābhyāmindramupatiṣṭhate | svastyayanakāmaḥ | gośvājahastipuruṣādisvastyayanaṃ bhavati | nityaṃ kuryāt vā ||

[samāstvāgne (2.6) abhyarcata (7.82) ityagniṃ sampatkāmaḥ || KauśS_7,10{59}.15 ||] 'samāstvā' iti sūktena agniṃ yajate pākatantreṇa | sampatkāmaḥ | apūrvalābhaḥ | manasā cintitakāmaḥ sampadityucyate | 'samāstvāgne' iti sūktenāgnimupatiṣṭhate | sarvakāmaḥ | 'abhyarcata' iti sūktena ṣaḍarcenāgniṃ yajate | sarvakāmaḥ | 'abhyarcata' iti sūktena ṣaḍarcenāgnimupatiṣṭhate | sampatkāmaḥ ||

[pṛthivyām (4.39) iti mantroktam || KauśS_7,10{59}.16 ||] 'pṛthivyāmagnaye' iti daśabhirṛgbhiḥ | pṛthivīm | agnim | antarikṣam | vāyum | dyauḥ | ādityaḥ | diśaḥ | candramāḥ | punaḥ agnim | etā aṣṭau devatāḥ | aṣṭau caravaḥ | pratyṛcaṃ homaḥ | nirvapaṇādi yojyaṃ sannatikarma | pākatantram | sampatkāmaḥ | āyuṣkāmaḥ | dhanakāmaḥ | 'pṛthivyāmagnaye' iti daśarcena pṛthivyādidevatā upatiṣṭhate | sarvakāmaḥ ||

[tadidāsa (5.2) dhītī vā (7.1) itīndrāgnī || KauśS_7,10{59}.17 ||] 'tadidāsa' iti sūktenandrāgnī yajate vā upatiṣṭhate vā | sarvakāmaḥ | 'dhītī vā ye' iti dvābhyāmindrāgnī yajate vā upatiṣṭhate vā | sarvakāmaḥ ||

[yasyedamā rajaḥ (6.33) atharvāṇam (7.2) aditirdyauḥ (7.6) diteḥ putrāṇām (7.7) bṛhaspate savitaḥ (7.16) ityabhyuditaṃ brahmacāriṇaṃ bodhayati || KauśS_7,10{59}.18 ||] 'yasyedamā rajaḥ' iti sūktena tṛcenendraṃ yajata upatiṣṭhate vā | sarvakāmaḥ | 'atharvāṇaṃ pitaram' ityaṣṭabhiratharvāṇaṃ yajate vā upatiṣṭhate vā | sarvakāmaḥ | 'aditirdyauḥ' iti catasṛbhiraditiṃ yajata upatiṣṭhate vā | sarvakāmaḥ | 'diteḥ putrāṇām' ityṛcā devān yajata upatiṣṭhate vā | sarvakāmaḥ | 'bṛhaspate savitaḥ' ityekayā bṛhaspatiṃ yajate vā upatiṣṭhate vā | sarvakāmaḥ | 'bṛhaspate savitaḥ' ityekayā suptaṃ brahmacāriṇamutthāpayati āditye udite sati | prāyaścittametat ||

[dhātā dadhātu (7.17) prajāpatirjanayati (7.19) anvadya naḥ (7.20) yanna indraḥ (7.24) yayorojasā (7.25) viṣṇornu kam (7.26) agnāviṣṇū (7.29) somārudrā (7.42) sinīvāli (7.46) bṛhaspatirnaḥ (7.51) yatte devā akṛṇvan (7.79) pūrṇā paścāt (7.80) prajāpate (7.80.3) abhyarcata (7.82) ko asyā naḥ (7.103) iti prajāpatim || KauśS_7,10{59}.19 ||] 'dhātā dadhātu' iti caturṛcena dhātāraṃ yajata upatiṣṭhate vā | sarvakāmaḥ | nityaṃ kuryāt | 'prajāpatirjanayati' ityṛcā prajāpatiṃ yajata upatiṣṭhate vā | sarvakāmaḥ | 'anvadya no'numatiḥ' iti ṣaḍarcenānumatiṃ yajata upatiṣṭhate vā | sarvakāmaḥ | nityam | varṣeṇa kāmaḥ sampadyate | pāpaśarīrasya daśavarṣeṇa | 'yanna indro akhanat' ityekayā indrādyā nava devatā mantroktā ekacaruṇā yajate | indram | agnim | viśvān devān | marutaḥ | arkam | savitāram | satyadharmāṇam | prajāpatim | anumatim | etā devatāḥ | sarvaphalakāmaḥ | upatiṣṭhate vā | sarvakāmaḥ | 'yayorojasā' iti dvābhyāmṛgbhyāṃ viṣṇuṃ yajata upatiṣṭhate vā | sarvakāmaḥ | 'viṣṇornu kam' ityaṣṭarcena viṣṇuṃ yajata upatiṣṭhate vā | sarvakāmaḥ | 'agnāviṣṇū mahi' iti dvābhyāmṛgbhyāṃ agnāviṣṇū yajata upatiṣṭhate vā | sarvakāmaḥ | 'somārudrā vi vṛhatam' iti dvābhyāmṛgbhyāṃ somārudrau yajata upatiṣṭhate vā | sarvakāmaḥ | 'sinīvāli pṛthu ṣṭuke' iti navabhirṛgbhiḥ sinīvālī kuhū rākā devapatnī iti catasro devatāḥ yajata upatiṣṭhate vā | ekaścaruḥ | sarvakāmaḥ | sarvatra paryāyeṇa sarvakāmāvāptirbhavati | 'bṛhaspatirnaḥ' ityṛcā bṛhaspatiṃ yajata upatiṣṭhate vā | sarvakāmaḥ | 'yatte devā akṛṇvan' iti catasṛbhiramāvāsyāṃ yajata upatiṣṭhate vā | sarvakāmaḥ | 'pūrṇā paścāt' iti tisṛbhiḥ paurṇamāsīṃ yajata upatiṣṭhate vā | sarvakāmaḥ | 'prajāpate na tvat' ityṛcā prajāpatiṃ yajata upatiṣṭhate vā | sarvakāmaḥ | 'abhyarcata' iti ṣaḍbhirṛgbhiragniṃ yajata upatiṣṭhate vā | sarvakāmaḥ | 'ko asyā naḥ' iti dvābhyāmṛgbhyāṃ prajāpatiṃ yajata upatiṣṭhate vā | sarvakāmaḥ ||

[agna indraśca (7.110) iti mantroktān sarvakāmaḥ || KauśS_7,10{59}.20 ||] 'agna indraśca' iti catasṛbhirṛgbhiḥ agnimindraṃ yajata upatiṣṭhate vā | sarvakāmaḥ | na krameṇa kāmotpattiḥ | prajāpatikāmaḥ | mantrāvṛttiḥ | tathā yogamityadhikaraṇe na kramaḥ kāmyānāṃ karmaṇām | aṅgavat kratūnāmityadhikaraṇe ||

[ya īśe (2.34) ye bhakṣayantaḥ (2.35) itīndrāgnī lokakāmaḥ || KauśS_7,10{59}.21 ||] 'ya īśe', 'ye bhakṣayantaḥ' iti dvābhyāṃ sūktābhyāmindrāgnī yajata upatiṣṭhate vā | sarvalokādhipatyakāmaḥ ||

[annaṃ dadāti prathamam || KauśS_7,10{59}.22 ||] 'ya īśe', 'ye bhakṣayantaḥ' iti dvābhyāṃ sūktābhyāṃ bhaktādyannamabhimantrya bhikṣukebhyo dadāti | sarvalokādhipatyakāmaḥ ||

[paśūpākaraṇamuttamam || KauśS_7,10{59}.23 ||] 'ya īśe paśupatiḥ' iti sūktena paśūpākaraṇaṃ karoti ||

[savapurastāddhomā yujyante || KauśS_7,10{59}.24 ||] 'ye bhakṣayantaḥ' iti sūktena savapurastāddhomā yujyante ||

[doṣo gāya (6.1) ityatharvāṇaṃ samāvṛtyāśnāti || KauśS_7,10{59}.25 ||] 'doṣo gāya' iti tṛcena sūktena atharvāṇaṃ yajata upatiṣṭhate vā | sarvalokādhipatyakāmaḥ | parimokṣaḥ | godānikaṃ tantram | paridhāpanāntaṃ kṛtvā tato'bhyātānāni 'idāvatsarāya' iti | tato'bhyātānāni | tataḥ 'ṛcaṃ sāma' iti | tato'bhyātānāni hutvā 'doṣo gāya' iti sūktena bhaktaṃ sampātyābhimantrāśnāti | abhyātānādyuttaratantram | vrataṃ samāpya vratavisarjanaṃ karoti ||

[abhayaṃ dyāvāpṛthivī (6.40) śyeno'si (6.48) iti pratidiśaṃ saptarṣīnabhayakāmaḥ || KauśS_7,10{59}.26 ||] 'abhayaṃ dyāvāpṛthivī' iti tṛcena sūktena pratidiśaṃ saptarṣīn yajata upatiṣṭhate vā | pratidiśamabhayakāmaḥ | yasya grāmasya nagarasya vā'bhayamicchati tasya pratidiśam | 'śyeno'si' tṛcena pratidiśaṃ saptarṣīn yajata upatiṣṭhate vā | abhayakāmaḥ | digabhimukhāni tantrāṇi kṛtvā pratidiśaṃ vā grāmasya | ekasmin sthāne vā sthitaḥ | abhayakāmaḥ ||

[uttareṇa dīkṣitasya vā brahmacāriṇo vā daṇḍapradānam || KauśS_7,10{59}.27 ||] 'śyeno'si' tṛcena sūktena brahmacāriṇe daṇḍapradānaṃ karoti | 'śyeno'si' iti jyotiṣṭome dīkṣitāya daṇḍapradānaṃ karoti brahmā ||

[dyauśca me (6.53) iti dyāvāpṛthivyau viriṣyati || KauśS_7,10{59}.28 ||] 'dyauśca ma idaṃ pṛthivī ca' iti tṛcena dyāvāpṛthivī yajata upatiṣṭhate vā | viriṣyati yadi vināśopasthitaḥ tata idaṃ karma kuryāt | yadi vināśe vā vartamāne vināśabhaye vā tadā idaṃ karma kuryāt | na kālavilambena | dravyanāśe putranāśe prajānāśe paśunāśe aśvanāśe hastināśe vṛṣabhanāśe gṛhanāśe samutpanne kuryāt | athavā śāntike doṣāḥ sarve vilayaṃ yānti iti brahmavido vadanti | 'dyāvāpṛthivībhyāṃ juṣṭaṃ nirvapāmi | dyāvāpṛthivībhyāṃ tvā juṣṭaṃ prokṣāmi | dyāvāpṛthivī gacchatu haviḥ svāhā' iti | śeṣaṃ samānam ||

[yo agnau (7.87) iti rudrān svastyayanakāmaḥ svastyayanakāmaḥ || KauśS_7,10{59}.29 ||] 'yo agnau' ityṛcā rudrān yajata upatiṣṭhate vā | svastyayanakāmaḥ | sarvatra yāgaḥ darśapaurṇamāsavidhānena | śāntikapauṣṭikābhicāreṣu noṣṇīṣaṃ kārayet | sarvakarmasu | maṇḍapasyottare pārśve śāntikalaśaṃ sthāpayet sarvakarmasu | ekarātrādyupavāsaṃ kuryādādau puraścaraṇaṃ kārayitvā | ṛtvijāṃ sarvakarmasu sādhāraṇam | paurṇamāsyamāvāsye puṇye nakṣatre prayogaḥ sarvakarmasu ||

āyurvṛddhirdvaye prokta āyuṣyakarmasaṅgrahaḥ. nānāphalasamāyuktaḥ kāmyayāgaśca saptame ||

saptame'dhyāye daśamī kaṇḍikā || KKp_59 ||

iti kauśikapaddhatau saptamo'dhyāyaḥ samāptaḥ ||

athāṣṭamo'dhyāyaḥ [savāḥ]

atha savayajñānāṃ vidhānaṃ vyākhyāsyāmaḥ- [sambhṛteṣu sāvikeṣu sambhāreṣu brāhmaṇamṛtvijaṃ vṛṇīta || ṛṣimārṣeyaṃ sudhātudakṣiṇamanaimittikam || eṣa ha vā ṛṣirārṣeyaḥ sudhātudakṣiṇo yasya tryavarārdhyāḥ pūrvapuruṣā vidyācaraṇavṛttaśīlasampannāḥ || udagayana ityeke || KauśS_8,8{67}.1-4 ||] sambhṛteṣu sāvikeṣu sambhāreṣu | devayajanamuktam | udagayane | ṛṣīnārṣeyaguṇayuktān ṛtvijo vṛṇīte | eṣa ṛtvikkalpa ukto madhuparke ||

[athāta odanasavānāmupācārakalpaṃ vyākhyāsyāmaḥ || savān dattvāgnīnādadhīta || sārvavaidika ityeke || sarve vedā dvikalpāḥ || māsaparārdhyā dīkṣā dvādaśarātro vā || trirātra ityeke || haviṣyabhakṣā syurbrahmacāriṇaḥ || adhaḥ śayīran || kartṛdātārāvā samāpanāt kāmaṃ na bhuñjīran santatāścet syuḥ || ahani samāptamityeke || yātrārthaṃ dātārau vā dātā keśaśmaśruromanakhāni vāpayīta || keśavarjaṃ patnī || snātāvahatavasanau surabhiṇau vratavantau karmaṇyāvupavasataḥ || KauśS_8,8{67}.5-17 ||] ekādaśyāṃ varaṇaṃ kṛtvā godānikena vidhānena keśaśmaśraromanakhāni vāpayitvā || keśavarjaṃ patnī nakhāni kartayet | snātāvahatavāsasau surabhiṇau bhūtvā dātā | upanayanavad daṇḍamekhalā | yajñopavītī | trirātraṃ dīkṣāgrahaṇaṃ saha patnyā | agnaye brahmaṇe gurave vrataśrāvaṇaṃ kṛtvā tato vratādānīyā aṣṭau samidha ādadhāti | tataḥ kartā abhyātānādyuttaratantram karoti | haviṣyabhakṣaṇādi kartā kārayitā patnī ca karoti ||

[śvo bhūte yajñopavītī śāntyudakaṃ kṛtvā yajñavāstu ca samprokṣya brahmaudanikamagniṃ mathitvā || yaddevā devaheḍanam (6.114) yadvidvāṃso yadavidvāṃsaḥ (6.115) apamityamapratīttam (6.117) ityetaistribhiḥ sūktairanvārabdhe dātari pūrṇahomaṃ juhuyāt || KauśS_8,8{67}.18-19 ||] [atha devayajanam || tadyat samaṃ samūlamavidagdhaṃ pratiṣṭhitaṃ prāgudakpravaṇamākṛtiloṣṭavalmīkenāstīrya darbhaiśca lomabhiḥ paśūnām || KauśS_8,1{60}.17-18 ||] atha caturdaśyāṃ prātaryajñopavītī śāntyudakaṃ kṛtvā devayajanaṃ samprokṣya ākṛtiloṣṭavalmīkenāstīrya devayajanaṃ darbhaiśca go-aśva-aja-avilomāni prastīrya | pālāśamayyaraṇidvayenāgniṃ manthayet yajamānaḥ ||

[agne jāyasva (11.1.1) iti manthantāvanumantrayate || patnī mantraṃ sannamayati || yajamānaṃ ca || KauśS_8,1{60}.19-21 ||] 'agne jāyasva' ityṛcā manthantāvanumantrayate | 'agne jāyasvāraṇikā nāthiteyaṃ brahmaudanaṃ pacati putrakāmā | agne jāyasva keśavadattaśarmā nāthito'yaṃ brahmaudanaṃ pacati putrakāmaḥ' | evaṃ patnīnāmayajamānanāmagrahaṇaṃ kṛtvā prathame'rdharce ||

[kṛṇuta dhūmam (11.1.2) iti dhūmam || KauśS_8,1{60}.22 ||] tataḥ 'kṛṇuta dhūmam' ityṛcā dhūmamanumantrayate ||

[agne'janiṣṭhā (11.1.3) iti jātam || KauśS_8,1{60}.23 ||] 'agne'janiṣṭhā' iti tribhiḥ pādairjātam | 'asyai rayim' iti pādena patnīmanumantrayate ||

[samiddho agne (11.1.4) iti samidhyamānam || KauśS_8,1{60}.24 ||] 'samiddho agne samidhā' iti tribhiḥ pādaiḥ samidhyamānamanumantrayate | 'uttamaṃ nākam' iti pādaṃ dātāraṃ vācayati | evaṃ brahmaudanikamagniṃ mathitvā sthaṇḍile'gniṃ kṛtvā abhyātānāntaṃ kṛtvā 'yaddevā devaheḍanam' (6.114), 'yadvidvāṃsaḥ' (6.115), 'apamityamapratīttam' (6.117) ityetaistribhiḥ sūktairanvārabdhe dātari pūrṇahomaṃ juhuyāt | pūrṇahomasya vidhānaṃ śāntikalpa uktam ||

[agnīnādhāsyamānaḥ savān vā dāsyan saṃvatsaraṃ brahmaudanikamagniṃ dīpayati || ahorātrau vā || yāthākāmī vā || saṃvatsaraṃ tu praśastam || savāgnisenāgnī tādarthikau nirmathyau vā bhavataḥ || aupāsanau cobhau hi vijñāyete || tasmin devaheḍanenājyaṃ juhuyāt || samidho'bhyādadhyāt || śakalān vā || tasmin yathākāmaṃ savān dadātyekaṃ dvau sarvān vā || api vaikaikamātmāśiṣo dātāraṃ vācayati || parāśiṣo'numantraṇamanirdiṣṭāśiṣaśca || dātārau karmāṇi kurutaḥ || tau yathāliṅgamanumantrayate || ubhayaliṅgairubhau puṃliṅgairdātāraṃ strīliṅgaiḥ patnīm || udahṛtsampraiṣavarjam || KauśS_8,1{60}.1-16 ||] tataḥ 'yaddevā devaheḍanam' (6.114-124) ityanuvākenājyaṃ juhuyāt | samidho'bhyādadhyāt | śakalān vādadhyāt | evaṃ brahmaudanikamagniṃ mathitvā sthaṇḍile'gniṃ kṛtvābhyātānāntaṃ kṛtvā dīpayati ahorātraṃ vā yāthākāmī vā | saṃvatsaraṃ tu praśastam ||

[parehi nāri (11.1.13) ityudahṛtaṃ sampreṣyatyanuguptāmalaṅkṛtām || KauśS_8,1{60}.25 ||] athāmāvāsyāyāṃ prātaḥ udakāharaṇaṃ karoti | brāhmaṇīmalaṅkṛtvā tāṃ sādhuvādinīmudakaghaṭaṃ haste gṛhītāṃ 'parehi nāri' ityṛcodakagatāṃ preṣayati ||

[emā aguḥ (11.1.14) ityāyatīmanumantrayate || KauśS_8,1{60}.26 ||] 'emā aguḥ' iti pādenodakapūrṇāṃ nārīmanumantrayate ||

[uttiṣṭha nāri (11.1.14) iti patnīṃ sampreṣyati || KauśS_8,1{60}.27 ||] 'uttiṣṭha nāri' ityādi 'ā tvāgan yajñaḥ' ityantena dātrīṃ preṣayati ||

[prati kumbhaṃ gṛbhāya (11.1.14) iti pratigṛhṇāti || KauśS_8,1{60}.28 ||] 'prati kumbhaṃ gṛbhāya' iti pādārdhena jalakumbhaṃ gṛhadvāre pratigrāhayati dātrī ||

[ūrjo bhāgaḥ (11.1.15) iti nidadhāti || KauśS_8,1{60}.29 ||] 'ūrjo bhāgaḥ' iti pādena bhūmau nidadhāti uttarataḥ. avyasaśca (19.69.11), barhirlavanam, vedyuttaravedyagnipratiṣṭhāpanam, anvādhānam, vratagrahaṇam, pavitrakaraṇam, pavitreṇedhmaprokṣaṇam, idhmopasamādhānam, barhiḥprokṣaṇam, brahmāsanam, brahmavaraṇam, brahmasthāpanam, staraṇam, stīrṇaprokṣaṇam, ātmāsanam, udapātrasaṃskāraḥ | tato'hataṃ vāso dakṣiṇataḥ upasādayate | tatsahiraṇyam | tatra dve udapātre nihite bhavato vedimadhye agnerdakṣiṇataḥ | ahatavāsāḥ sahiraṇyāṃ vastraghaṭikāṃ kṛtvā stṛṇāti tadupari dakṣiṇārtham | dakṣiṇato dakṣiṇataḥ udapātradvayaṃ sthāpayati ||

[pūrvāhṇe bāhyataḥ śāntavṛkṣasyedhmaṃ prāñcamupasamādhāya || parisamuhya paryukṣya paristīrya barhirudapātramupasādya paricaraṇenājyaṃ paricarya || nityān purastāddhomān hutvājyabhāgau ca || KauśS_8,8{67}.20-22 ||]

tataḥ prakṛtamudapātraṃ jāṅmāyanaṃ vedyāṃ bahirbrahmāgrataḥ dakṣiṇamanyadantaramanyadantaraṃ yato'dhicariṣyan bhavati |
bāhyaṃ jāṅmāyanaṃ kṛtvā paricaraṇenājyaṃ paricarya nityān purastāddhomān hutvājyabhāgau ca hutvā ||

[paścādagneḥ palpūlitavihitamaukṣaṃ vānaḍuhaṃ vā rohitaṃ carma prāggrīvamuttaraloma paristīrya || pavitre kurute || darbhāvapracchinnaprāntau prakṣālyānulomamanumārṣṭi || KauśS_8,8{67}.23-25 ||

iyaṃ mahī (11.1.8) iti carmāstṛṇāti prāggrīvamuttaraloma || pumān puṃsaḥ (12.3.1) iti carmārohayati || patnī hvayamānam || tṛtīyasyāmapatyamanvāhvayati || ṛṣipraśiṣṭā (11.1.15) ityudapātraṃ carmaṇi nidadhāti || KauśS_8,1{60}.30-34 ||] tataḥ paścādagneḥ palpūlitavihitamaukṣaṃ vānaḍuhaṃ vā rohitaṃ carma prastṛṇantaṃ 'iyaṃ mahī' ityṛcā yajamānaṃ vācayati | 'ṛṣipraśiṣṭā' iti pādena patnī udakaghaṭaṃ carmaṇi nidhāpayati ||

[tadā āpasputrāsaḥ (12.3.4) iti sāpatyāvanunipadyete || KauśS_8,1{60}.35 || prācīmprācīm (12.3.7-10) iti mantroktam || catasṛbhirudapātramanupariyanti || pratidiśaṃ dhruveyaṃ virāṭ (12.3.11) ityupatiṣṭhante || piteva putrān (12.3.12) ityavarohya bhūmiṃ tenodakārthān kurvanti || KauśS_8,2{61}.1-4 ||] punaḥ tūṣṇīṃ bhūmau sthāpayati | sarvāṇi karmāṇi tenodakena kuryāt ||

[pavitraiḥ samprokṣante || KauśS_8,2{61}.5 ||] 'punantu mā' (6.19) 'vāyoḥ pūtaḥ' (6.51) 'vaiśvānaro raśmibhiḥ' (6.62) iti pavitragaṇaḥ | etena dātā patnī apatyāni ca pavitreṇa samprokṣayet ||

atha nirvāpakaraṇam- [darbhāgrābhyāṃ carmahaviḥ samprokṣati || KauśS_8,2{61}.6 ||] dātā muṣṭiprasṛtāñjalidvayaparimite triguṇān vrīhīṃścarmaṇi kṛtvā darbhapavitrābhyāṃ tūṣṇīṃ carmahaviḥ samprokṣati | tataḥ carmaṇi trīṇi vibhāgāni karoti ||

[ādiṣṭānāṃ sānajānatyai prayacchati || KauśS_8,2{61}.7 ||] tato devapitṛmanuṣyatrayaṃ patnī anajānatyai prayattaiḥ prayacchati | kartā praiṣaṃ dadāti ||

[tān tredhā bhāgaḥ (11.1.5) iti vrīhirāśiṣu nidadhāti || teṣāṃ yaḥ pitṝṇāṃ taṃ śrāddhaṃ karoti || yo manuṣyāṇāṃ taṃ brāhmaṇān bhojayati || yo devānāṃ tam agne sahasvān (11.1.6) iti dakṣiṇaṃ jānvācyāparājitābhimukhaḥ prahvo vā muṣṭiprasṛtāñjalibhiḥ kumbhyāṃ nirvapati || KauśS_8,2{61}.8-11 ||] vrīhīn vibhāgeṣu kartā 'tredhā bhāgo nihitaḥ' iti tribhiḥ pādairvibhāgān devapitṛmanuṣyasambandhānanumantrayate | 'yo devānām' iti pādena patnīmanumantrayate | yaḥ pitṛbhāgastenāvabhṛthānte vṛddhiśrāddhaṃ karoti | yo manuṣyāṇāṃ bhāgastaṃ brāhmaṇān bhojayati | dvābhyāṃ tantrāgnau śrapaṇam | 'yo devānām' ityetena vakṣyamāṇaṃ karma kuryāt ||

[dakṣiṇaṃ jānvācyāparājitābhimukhaḥ prahvo vā muṣṭinā prasṛtināñjalinā yasyāṃ śrapayiṣyan syāt tayā caturtham || śarāveṇa catuḥśarāvaṃ devasya tvā savituḥ prasava ṛṣibhyastvārṣeyebhyastvaikarṣaye tvā juṣṭaṃ nirvapāmi || KauśS_8,8{67}.26-27 ||] tato nirvapati 'devasya tvā savituḥ prasave'śvinorbāhubhyāṃ pūṣṇo hastābhyāmṛṣibhyastvārṣeyebhyastvaikaṛṣaye tvā juṣṭaṃ nirvapāmi' ||

[vasavastvā gāyatreṇa chandasā nirvapantu | ūrjamakṣitamakṣīyamāṇamupajīvyāsam iti dātāraṃ vācayati || rudrāstvā traiṣṭubhena chandasā | ādityāstvā jāgatena chandasā | viśve tvā devā ānuṣṭubhena chandasā nirvapantu | ūrjamakṣitamakṣīyamāṇamupajīvyāsam iti dātāraṃ vācayati || niruptaṃ sūktenābhimṛśati || KauśS_8,9{68}.1-3 ||] 'vasavastvā gāyatreṇa chandasā nirvapantu' | 'agne sahasvān' (11.1.6) ityṛcā dātāramanumantrya 'ūrjamakṣitamakṣīyamāṇamupajīvyāsam' iti dātāraṃ vācayati ||

[kumbhyā vā catuḥ || tān sapta medhān (12.3.16) iti sāpatyāvabhimṛśataḥ || gṛhṇāmi hastam (12.3.17) iti mantroktam || KauśS_8,2{61}.12-14 ||] evaṃ caturṇāmekaikaṃ prati nirvāpamanuyojayet | niruptānanyasyāṃ kumbhyāṃ kṛtvā tasyāṃ śrapaṇakumbhyāvaśeṣāccaturthaṃ nirvapati | evaṃ pratimantraṃ catvāro nirvāpā bhavanti | athavā śrapaṇakumbhyāvaśeṣāccaturthaṃ nirvapati | anaḍuhi kṛtvā niruptaṃ haviḥ savasūktenābhimṛśati kartā ||

[trayo varāḥ (11.1.10) iti trīn varān vṛṇīṣva iti || KauśS_8,2{61}.15 ||] 'trīn varān vṛṇīṣva' iti dātṛpraiṣaṃ dattvā evaṃ patnyai dadāti | tau vṛṇantau 'trayo varāḥ' ityardharcena pratipratyanumantrayate ||

[anena karmaṇā dhruvān iti prathamaṃ vṛṇīte || KauśS_8,2{61}.16 ||] dātā savakarmaṇāṃ samṛddhīḥ prathamaṃ vṛṇīte ||

[yāvaparau tāveva patnī || KauśS_8,2{61}.17 ||] yāvaparau varau manyeta tau vṛṇīte | evaṃ tāveva patnī ||

[etau grāvāṇau (11.1.9) ayaṃ grāvā (12.3.14) ityulūkhalamusalaṃ śūrpaṃ prakṣālitaṃ carmaṇyādhāya || KauśS_8,2{61}.18 ||] kartā 'arātīyoḥ' (10.3.1) iti takṣati | 'yadyat kṛṣṇaḥ' (12.3.13) ityṛcolūkhalamusale prakṣālayati | 'yattvā śikvaḥ' (10.6.3) ityṛcā śūrpamadhaḥ gomayena lepayati | tāni 'etau grāvāṇau' iti pādena dātā carmaṇi nidadhāti ||

[gṛhāṇa grāvāṇau (11.1.10) ityubhayaṃ gṛhṇāti || KauśS_8,2{61}.19 ||] 'gṛhāṇa grāvāṇau' ityardharcenolūkhalamusalaṃ grāhayati ||

[sākaṃ sajātaiḥ (11.1.7) iti vrīhīnulūkhala āvapati || vanaspatiḥ (12.3.15) iti musalamucchrayati || KauśS_8,2{61}.20-21 ||] 'sākaṃ sajātaiḥ' ityardharcena patnī vrīhīnulūkhala āvapati | 'ūrdhvo nākasya' ityardharcena musalamucchrayantīmanumantrayate ||

[nirbhindhyaṃśūn (11.1.9) grāhi pāpmānam (12.3.18) ityavahanti || KauśS_8,2{61}.22 ||] 'nirbhindhyaṃśūn' iti pādadvayenāvaghnatīmanumantrayate ||

[iyaṃ te dhītiḥ (11.1.11) varṣavṛddham (12.3.19) iti śūrpaṃ gṛhṇāti || KauśS_8,2{61}.23 ||] 'iyaṃ te dhītiḥ' ityardharcena śūrpaṃ gṛhṇāti ||

[ūrdhvaṃ prajām (11.1.9) viśvavyacāḥ (12.3.19) ityudūhantīm || KauśS_8,2{61}.24 ||] 'ūrdhvaṃ prajām' iti pādena ulūkhalādudūhantīm ||

[parā punīhi (11.1.11) tuṣaṃ palāvān (12.3.19) iti niṣpunatīm || KauśS_8,2{61}.25 ||] 'parā punīhi' iti pādena, niṣpunantīm ||

[pṛthag rūpāṇi (12.3.21) ityavakṣiṇatīm || KauśS_8,2{61}.26 ||] 'asyai rayim' (11.1.11) iti pādena avakṣiṇatīm ||

[trayo lokāḥ (12.3.20) ityavakṣīṇānabhimṛśataḥ || punarāyantu śūrpam (12.3.20) ityudvapati || upaśvase (11.1.12) ityapavevekti || KauśS_8,2{61}.27-29 ||] 'upaśvase' iti pādena udvapatīm | 'upaśvase' ityardharcenāpavivaktīmanumantrayate | 'śriyā samānān' ityardharcaṃ dātāraṃ vācayati ||

[pṛthivīṃ tvā pṛthivyām (12.3.22) iti kumbhīmālimpati || KauśS_8,2{61}.30 ||] 'ayaṃ yajñaḥ' (11.1.15) ityardharcena kumbhīṃ mṛdālimpatīmanumantrayate ||

[agne caruḥ (11.1.16) ityadhiśrayati || KauśS_8,2{61}.31 ||] 'agne caruḥ' ityṛcā adhiśrayantam ||

[agniḥ pacan (12.3.24) iti paryādadhāti || KauśS_8,2{61}.32 ||] 'sahasrapṛṣṭhaḥ' (11.1.20) ityṛcā agnau kāṣṭhāni paryādadhantaṃ vācayati ||

[ṛṣipraśiṣṭā (11.1.15) ityudakamapakarṣati || KauśS_8,2{61}.33 ||] 'ṛṣipraśiṣṭā' iti pādena udakumbhāt patnīmudakamapakarṣatīmanumantrayate ||

[śuddhāḥ pūtāḥ (11.1.17) pūtāḥ pavitraiḥ (12.3.25) iti pavitre antardhāya || udakamāsiñcati || KauśS_8,2{61}.34-35 ||

svargabrahmaudanau tantram || sannipāte brahmaudanamitamudakamāsecayodvibhāgam || yāvantastaṇḍulāḥ syurnāvasiñcenna pratiṣiñcet || yadyavasiñcet mayi varco atho yaśaḥ (6.69.3) iti brahmā yajamānaṃ vācayati || atha pratiṣiñcet || ā pyāyasva, saṃ te payāṃsi iti dvābhyāṃ pratiṣiñcet || ā pyāyasva sametu te viśvataḥ soma vṛṣṇyam | bhavā vājasya saṅgathe || saṃ te payāṃsi samu yantu vājāḥ saṃ vṛṣṇyānyabhimātiṣāhaḥ | āpyāyamāno amṛtāya soma divi śravāṃsyuttamāni dhiṣva iti || KauśS_8,9{68}.4-10 ||] 'śuddhāḥ pūtāḥ' iti tribhiḥ pādaiḥ kumbhyāṃ pavitre antardhāyodakamāsiñcantaṃ vācyam | 'paktaudanasya' iti pādena dātāramanumantrayate | mitamudakamāsecayedvibhāgam | yāvantastaṇḍulāḥ syurnāvasiñcenna pratiṣiñcet | yadyavasiñcet 'mayi varco atho yaśaḥ' iti brahmā yajamānaṃ vācayet | atha pratiṣiñcet 'ā pyāyasva' 'saṃ te payāṃsi' iti dvābhyāṃ pratiṣiñcet ||

[brahmaṇā śuddhāḥ (11.1.18) saṅkhyātā stokāḥ (12.3.28) ityāpastāsu niktvā taṇḍulānāvapati || KauśS_8,2{61}.36 ||] 'brahmaṇā śuddhāḥ' ityṛcā āpastāsu niktvā dātā taṇḍulān kumbhyāṃ nivapati ||

[uruḥ prathasva (11.1.19) udyodhanti (12.3.29) iti śrapayati || KauśS_8,2{61}.37 ||] 'uruḥ prathasva' ityardharcena śrapayantaṃ yajamānamanumantrayate | 'pitāmahāḥ pitaraḥ' ityardharcena dātāraṃ vācayati ||

[pra yaccha parśum (12.3.31) iti darbhāhārāya dātraṃ prayacchati || KauśS_8,2{61}.38 ||] darbhāhārāya dātraṃ prayacchati ||

[oṣadhīrdāntu parvan (12.3.31) ityupari parvaṇāṃ lunāti || navaṃ barhiḥ (12.3.32) iti barhi stṛṇāti || KauśS_8,2{61}.39-40 ||] upari parvaṇāṃ lūtvā tūṣṇīmāhṛtyottarato'gnerupasādayati | tadādāvāstṛtasyopari paścādagneḥ tūṣṇīṃ stṛṇāti kartā ||

[udehi vedim (11.1.21) dhartā dhriyasva (12.3.35) ityudvāsayati || KauśS_8,2{61}.41 ||] 'udehi vedim' ityṛcā patnyā kumbhīmudvāsyamānāmanumantrayate | 'prajayā vardhayainām' iti mantreṇa patnīmanumantrayate | 'nudasva rakṣaḥ' iti kumbhīm | 'prataraṃ dhehyenām' iti patnīm | 'śriyā samānān' ityardharcena dātāraṃ vācayati ||

abhyāvartasva (11.1.22) iti kumbhīṃ pradakṣiṇamāvartayati ||

[vanaspate stīrṇam (12.3.33) iti barhiṣi pātrīṃ nidadhāti || KauśS_8,2{61}.42-43 ||] 'ṛtena taṣṭhā' (11.1.23) ityardharcena nave barhiṣi pātrīṃ nidadhatīmanumantrayate ||

[aṃsadhrīm (11.1.23) ityupadadhāti || KauśS_8,2{61}.44 ||] 'aṃsadhrīṃ śuddhām' ityardharcena upadadhāti kumbhīm ||

[upa stṛṇīhi (12.3.37) ityājyenopastṛṇāti || upāstarīḥ (12.3.38) ityupastīrṇāmanumantrayate || KauśS_8,2{61}.45-46 ||] dātāra tūṣṇīṃ pātrīmājyenopastṛṇāti ||

[aditerhastām (11.1.24), sarvān samāgāḥ (12.3.36) iti mantroktam || KauśS_8,3{62}.1 ||] kartā 'aditerhastām' ityṛcā patnyā darvīṃ grāhayati ||

[tata udakamādāya pātryāmānayati || darvyā kumbhyāma || darvikṛte tatraiva pratyānayati || KauśS_8,3{62}.2-4 ||] dātā tūṣṇīṃ sruveṇa sakṛdantarād udapātrādudakamādāya pātryāmānayati | punaḥ darvyām | odanakumbhyāṃ ca ||

[darvyottamamapādāya tatsuhṛddakṣiṇato'gnerudaṅmukha āsīno dhārayati || athoddharati || KauśS_8,3{62}.5-6 ||] suhṛdāyavanena amuṣyodanasya uttamamādāya dakṣiṇato'gnerudaṅmukha āsīno dhārayati | tasmin darvīkṛte śeṣamantarodapātra eva pātryāṃ kṛtsnamodanamuddharati ||

[uddhṛte yadapādāya dhārayati taduttarārdha ādadhāti || anuttarādharatāyā odanasya yaduttaraṃ taduttaramodana evaudanaḥ || ṣaṣṭhyāṃ śaratsu (12.3.34) iti paścādagnerupasādayati || nidhiṃ nidhipāḥ (12.3.42) iti trīṇi kāṇḍāni karoti || yadyajjāyā (12.3.39) iti mantroktam || sā patyāvanvārabhate || anvārabdheṣvata ūrdhvaṃ karoti || agnī rakṣaḥ (12.3.43) iti paryagni karoti || KauśS_8,3{62}.7-14 ||] [babhreradhvaryo (11.1.31), idaṃ prāpam (12.3.45) ityuparyāpānaṃ karoti || KauśS_8,3{62}.15 ||] 'babhreradhvaryo mukham' ityardharcena dātrā preṣitaḥ | 'aditerhastām' ityṛcānumantrayate | 'babhreradhvaryo mukham' ityardharcena dātrā preṣitaḥ odanasyopari gartaṃ karoti ||

[babhrerbrahman iti brūyādanadhvaryum || KauśS_8,3{62}.16 ||

ghṛtena gātrā (11.1.31), ā siñca sarpiḥ (12.3.45) iti sarpiṣā viṣyandayati || KauśS_8,3{62}.17 ||] 'ghṛtena gātrā' iti pādena preṣitaḥ | tenodanaṃ viṣyandayati | 'kṛṇve panthām' (11.1.28) iti pādaṃ dātāraṃ vācayati | 'babhre rakṣaḥ' (11.1.32) ityṛcodanamanumantrayate ||

[vasoryā dhārāḥ (12.3.41), ādityebhyo aṅgirobhyaḥ (12.3.44) iti rasairupasiñcati || priyaṃ priyāṇām (12.3.49) ityuttarato'gnerdhenvādīnyanumantrayate || tām atyāsarat prathamā iti yathoktaṃ dohayitvopasiñcati || atyāsarat prathamā dhokṣyamāṇā sarvān yajñān bibhratī vaiśvadevī | upa vatsaṃ sṛjata vāśyate gaurvyasṛṣṭa sumanā hiṅkṛṇoti | badhāna vatsamabhidhehi bhuñjatī nijya godhugupa sīda dugdhi | irāmasmā odanaṃ pinvamānā kīlālaṃ ghṛtaṃ madamannabhāgam | sā dhāvatu yamarājñaḥ savatsā sudughāṃ pathā prathameha dattā | atūrṇadattā prathamedamāgan vatsena gāṃ saṃ sṛja viśvarūpām iti || KauśS_8,3{62}.18-21 ||] 'atyāsaratprathamā dhokṣyamāṇā' ityardharcena abhisarantīṃ gāmanumantrayate | 'upa vatsaṃ sṛjata' iti pādena vatsaṃ saṃsarjayati | 'vāśyate gauḥ' iti vāśyāmānāmanumantrayate | 'vyasṛṣṭa sumanā hiṅkṛṇoti' iti hiṅkurvatīmanumantrayate | 'badhāna vatsamabhi dhehi' iti vatsaṃ bandhayati | 'bhuñjatī nijya' iti niyojayati | 'godhugupa sīda' iti brāhmaṇaṃ dohāyopasādayati | 'dugdhi' ityādi padasahitenārdharcena dohayati | 'sā dhāvatu' ityardharcena vimucyamānāṃ gāmanumantrayate | 'atūrṇadattā' ityardharcena punaḥ vatsena saṃsarjayati | evaṃ dohayitvā dugdhenodanamavasicya ||

[idaṃ me jyotiḥ (11.1.28) samagnayaḥ (12.3.50) iti hiraṇyamadhidadāti || KauśS_8,3{62}.22 ||] 'idaṃ me jyotiḥ' iti pādaṃ dātāraṃ vācayati | hiraṇyamabhinidadhāti ||

[eṣā tvacām (12.3.51) ityamotaṃ vāso'grataḥ sahiraṇyaṃ nidadhāti || KauśS_8,3{62}.23 ||] dātā sūktena sarvaṃ sampātavantaṃ karoti | 'śrāmyataḥ' (11.1.30) itiprabhṛtibhirvā dātṛpatnyapatyāni anvārambhaṃ karoti ||

[tatra cedupādhimātrāyāṃ nakhena na lavaṇasya kuryāt tenaivāsya tadvṛthānnaṃ sampadyate || ahataṃ vāso dakṣiṇata upaśete || tatsahiraṇyam || tatra dve udapātre nihite bhavataḥ || dakṣiṇamanyadantaramanyat || antaraṃ yato'dhicariṣyan bhavati || bāhyaṃ jāṅmāyanam || tata udakamādāya pātryāmānayati || darvyā kumbhyām || darvikṛte tatraiva pratyānayati || darvyottamamapādāya tatsuhṛd dakṣiṇato'gnerudaṅmukha āsīno dhārayati || athoddharati || uddhṛte yadapādāya dhārayati taduttarārdha ādhāya rasairupasicya pratigrahītre dātopavahati || KauśS_8,9{68}.11-23 ||] rasairupasicya pratigrahītre dātopavahati | kartā samīpe sarvaṃ karoti | anvārabdheṣu dātṛpatnyapatyeṣu ata ūrdhvaṃ karoti ||

[tasminnanvārabdhaṃ dātāraṃ vācayati || KauśS_8,9{68}.24 ||] tasminnanvārabdhaṃ dātāraṃ kartā sūktaṃ vācayati ||

[tantraṃ sūktaṃ pacchaḥ snānena yau te pakṣau yadatiṣṭhaḥ || yau te pakṣāvajarau patatriṇau yābhyāṃ rakṣāṃsyapahaṃsyodana | tābhyāṃ pathyāsma sukṛtasya lokaṃ yatra ṛṣayaḥ prathamajāḥ purāṇāḥ | yadatiṣṭho divaspṛṣṭhe vyomannadhyodana | anvāyan satyadharmāṇo brāhmaṇā rādhasā saha || kramadhvamagninā nākaṃ, pṛṣṭhāt pṛthivyā ahamantarikṣamāruhaṃ, svaryanto nāpekṣante (4.14.2-4) uruḥ prathasva mahatā mahimnā (11.1.19) idaṃ me jyotiḥ (11.1.28) satyāya ca (12.3.46-48) iti tisraḥ, samagnayaḥ (12.3.50) iti sārdhametayā || KauśS_8,9{68}.25-27 ||] [yadakṣeṣu (12.3.52) iti samānavasanau bhavataḥ || dvitīyaṃ tatpāpacailaṃ bhavati tanmanuṣyādhamāya dadyādityeke || KauśS_8,4{63}.1-2 ||] tantraṃ sūktaṃ pacchaḥ snānena sarvaṃ vācayati | tataḥ pūrvatantramucyate - 'yau te pakṣau' ityekā, 'yadatiṣṭhau divaḥ' ityekā, 'kramadhvamagninā' ityekā, 'pṛṣṭātpṛthivyāḥ' ityekā, 'svaryanto nāpekṣante' ityekā, 'uruḥ prathasva' ityekā, 'idaṃ me jyotiḥ' ityekā etatsarvaṃ tantram | tataḥ savasūktaṃ vācayati | tataḥ pradhānaṃ 'agne jāyasva' (11.1) sūktaṃ vācayati | athottaratantramucyate | 'satyāya ca' iti tisraḥ 'samagnayaḥ' ityṛcā 'eṣā tvacām' ityardharcaḥ | ityuttaratantram. atha pāṇitantramucyate-dātā 'karmaṇe vām' iti pāṇī prakṣālya jīvābhirācamya 'ahe daidhiṣavya' ityādi 'vimṛgvarīm' (12.1.29) ityetayā codaṅmukha upaviśya antarādudapātrāt sruveṇa karturhastena juhoti ||

[ye bhakṣayantaḥ (2.35) iti purastāddhomāḥ || agne tvaṃ no antama uta trātā śivo bhavā varūthyaḥ | taṃ tvā śociṣṭha dīdivaḥ sumnāya nūnamīmahe sakhibhyaḥ || gayasphāno amīvahā vasuvit puṣṭivardhanaḥ | sumitraḥ sumano bhava ityājyabhāgau || KauśS_8,9{68}.30-31 ||] 'ye bhakṣayantaḥ' iti sūktena purastāddhomān hutvā 'agne tvaṃ no antamaḥ' 'gayasphāno amīvahā' iti dve ājyabhāgau ca ||

[pāṇāvudakamānīyetyuktam || pratimantraṇāntam || KauśS_8,9{68}.32-33 || pāṇāvudakamānīya || athāmuṣyaudanasyāvadānānāṃ ca madhyāt pūrvārdhācca dviravadāyopariṣṭādudakenābhighārya juhoti somena pūto jaṭhare sīda brahmaṇām (11.1.25) ārṣeyeṣu ni dadha odana tvā (11.1.33-35) iti || KauśS_8,6{65}.11-12 ||] svapāṇāvudakamānīyāthāmuṣyaudanasyāvadānānāṃ ca madhyāt pūrvārdhācca dviravadāyopariṣṭādudakenābhighārya juhoti | hastamadhye 'somena pūtaḥ' ityardharcena | 'ārṣeyeṣu ni dadha odana tvā' iti tribhirṛgbhirekāmāhutiṃ hastamadhye juhoti ||

[atha prāśnāti || agneṣṭvāsyena prāśnāmi bṛhaspatermukhena | indrasya tvā jaṭhare sādayāmi varuṇasyodare | tadyathā hutamiṣṭaṃ prāśnīyād devātmā tvā prāśnāmyātmāsyātmannātmānaṃ me mā hiṃsīḥ iti prāśitamanumantrayate || yo'gnirnṛmaṇā nāma brāhmaṇeṣu praviṣṭaḥ | tasmin ma eṣa suhuto'stvodanaḥ sa mā mā hiṃsīt parame vyoman || so asmabhyamastu parame vyoman iti dātāraṃ vācayati || vīkṣaṇāntaṃ śataudanāyāḥ prātarjapena vyākhyātam || KauśS_8,6{65}.13-16 ||] tataḥ kartā 'agneṣṭvāsyena' iti dvābhyāṃ prāśnāti | 'yo'gnirnṛmaṇā' iti prāśitamanumantrayate | 'so asmabhyamastu parame vyoman' iti pādaṃ dātāraṃ vācayati ||

[vāṅma āsan (19.60.1-2) iti mantroktānyabhimantrayate || KauśS_8,7{66}.1 ||] 'vāṅma āsan' iti mantroktānyabhimṛśata indriyāṇi ||

[bṛhatā manaḥ (5.10.8) dyauśca me (6.53) punarmaitvindriyam (7.67) iti pratimantrayate || KauśS_8,7{66}.2 ||] 'bṛhatā manaḥ' ityṛcā, 'dyauśca me' iti tṛcaṃ sūktaṃ, 'punarmaitvindriyam' ityṛcā etābhiḥ pratimantraṇaṃ kuryāt ||

[śṛtaṃ tvā havyam (11.1.25) iti catura ārṣeyān bhṛgvaṅgirovida upasādayati || KauśS_8,4{63}.3 ||] atha atharvavedabrāhmaṇānām āhvānakālaḥ | dātā 'soma rājan' (11.1.26) ityṛcā catura ārṣeyān bhṛgvaṅgirovida āhūya 'śṛtaṃ tvā havyam' ityardharcena tāneva āsanenopaveśayati ||

[śuddhāḥ pūtāḥ (11.1.27) iti mantroktam || pavavaṃ kṣetrāt (11.1.28) varṣaṃ vanuṣva (12.3.53) ityapakarṣati || KauśS_8,4{63}.4-5 ||] 'śuddhāḥ pūtā yoṣito yajñiyā imā brahmaṇā hasteṣu' ityṛcā teṣāṃ hastaprakṣālanaṃ dattvā 'pakvaṃ kṣetrāt' pādatrayeṇa odanapātraṃ brāhmaṇasamīpe karoti ||

[pratimantrite vyavadāyāśnanti || KauśS_8,7{66}.3 ||

pratimantrite vyavadāyāśnanti || KauśS_8,9{68}.34 ||] te tasyāṃ pātryāṃ svayamevaudanaṃ gṛhītvā prāśnanti | dātā 'puṇyāhaṃ dīrghamāyurastu' ityevamādi vācanam ||

[eke sahiraṇyāṃ dhenuṃ dakṣiṇām || godakṣiṇāṃ vā kaurupathiḥ || sampātavato'bhimantryābhinigadya dadyād dātā vācyamānaḥ || KauśS_8,4{63}.26-28 ||

ata ūrdhvaṃ vācite hute saṃsthite amūṃ te dadāmi iti nāmagrāhamupaspṛśet || sadakṣiṇaṃ kāmastat (19.52) ityuktam || KauśS_8,9{68}.28-29 ||] 'sahiraṇyāṃ dhenuṃ dakṣiṇāṃ brahmaudanaṃ tubhyamahaṃ sampradade' iti sarveṣu saveṣu savanāmagrahaṇaṃ kṛtvā dakṣiṇāṃ dadāti | kartā 'ka idam' (3.29.7) 'kāmastadagre' (19.52), 'yadannam' (6.71), 'punarmaitvindriyam' (7.67) iti sarvaṃ sadakṣiṇaṃ pratigṛhṇāti ||

[eta bhāgaṃ (6.122) etaṃ sadhasthāḥ (6.123) ulūkhale (10.9.26) iti saṃsthitahomāḥ || KauśS_8,4{63}.29 ||] dātā karturhaste 'etaṃ bhāgam' 'etaṃ sadhasthāḥ' iti dvābhyāṃ sūktābhyāṃ, 'ulūkhale musale' ityṛcā etābhiḥ saṃsthitahomān juhoti ||

[āvapate || anumantraṇaṃ ca || KauśS_8,4{63}.30-31 ||] kartā 'ulūkhale' ityṛcā vrīhīn juhoti ||

[agnau tuṣān (11.1.29) iti tuṣānāvapati || KauśS_8,4{63}.6 ||] 'agnau tuṣān' iti pādena dātā tuṣānagnau ca juhoti ||

[paraḥ kambūkān (11.1.29) iti savyena pādena phalīkaraṇānapohati || tanvaṃ svargaḥ (12.3.54) ityanyānāvapati || KauśS_8,4{63}.7-8 ||] 'paraḥ kambūkān' iti tribhiḥ pādairdātā savyena pādena phalīkaraṇānudūhati tūṣṇīm ||

[agne prehi (4.14.5) samācinuṣva (11.1.36) ityājyaṃ juhuyāt || KauśS_8,4{63}.9 ||] dātā 'agne prehi' ityṛcā 'samācinuṣva' ityṛcā dve etābhirājyaṃ juhuyāt ||

[idāvatsarāya iti vratavisarjanamājyaṃ juhuyāt || samidho'bhyādadhyāt || tatra ślokau - yajuṣā mathite agnau yajuṣopasamāhite. savān dattvā savāgnestu kathamutsarjanaṃ bhavet ||

vācayitvā savān sarvān pratigṛhya yathāvidhi. hutvā sannatibhistatrotsargaṃ kauśiko'bravīt ||

prāñco'parājitāṃ vā diśamavabhṛthāya vrajanti || apāṃ sūktairāplutya pradakṣiṇamāvṛtyāpa upaspṛśyānavekṣamāṇāḥ pratyudāvrajanti || brāhmaṇān bhaktenopepsanti || yathoktā dakṣiṇā yathoktā dakṣiṇā || KauśS_8,9{68}.35-41 ||] atha dātā vrataṃ nivedya sāvitravrataṃ trirātraṃ yathāśāstravihitamityādi vrataśrāvaṇam | 'idāvatsarāya' iti vratavisarjanamājyaṃ juhuyāt | samidho'bhyādadhyāt vratasamāpanīśca | kartā sannatibhirājyaṃ juhuyāt | pārvaṇādyuttaratantram | tantraṃ kṛtvā savāgnimutsṛjati | prāñco'parājitāṃ vā diśamavabhṛthāya vrajanti | 'ambayo yanti' (1.4) 'āpo hi ṣṭhāḥ' (1.5) 'śaṃ no devīḥ' (1.6) 'hiraṇyavarṇāḥ' (1.33) 'yadadaḥ' (3.13) 'kṛṣṇaṃ niyānaṃ' (6.22) 'sasruṣīḥ' (6.23) 'himavataḥ pra sravanti' (6.24) 'vāyoḥ pūtaḥ' (6.51) 'vaiśvānaro raśmibhiḥ' (6.62) ityapāṃ sūktairāplutya snātvā pradakṣiṇamāvṛtyācamanaṃ kṛtvā'napekṣamāṇāḥ pratyudāvrajanti | brāhmaṇān bhaktenopepsanti | vṛddhiśrāddhaṃ kuryāditi ||

[eṣa savānāṃ saṃskāraḥ || arthaluptāni nivartante || yathāsavaṃ mantraṃ sannamayati || liṅgaṃ parihitasyānantaraṃ karma karmānupūrveṇa liṅgaṃ parīkṣeta || liṅgena vā || karmotpattyānupūrvaṃ praśastam || atathotpatteryathāliṅgam || samuccayastulyārthānāṃ vikalpo vā || athaitayorvibhāgaḥ || sūktena pūrvaṃ sampātavantaṃ karoti || śrāmyataḥ (11.1.30) itiprabhṛtirvā sūktenābhimantryābhinigadya dadyād dātā vācyamānaḥ || anuvākenottaraṃ sampātavantaṃ karoti || prācyai tvā diśe (12.3.55) itiprabhṛtibhirvānuvākenābhimantryābhinigadya dadyād dātā vācyamānaḥ || yathāsavamanyān pṛthagveti prakṛtiḥ || sarve yathotpattyācāryāṇāṃ pañcaudanavarjam || prayuktānāṃ punaraprayogam || KauśS_8,4{63}.10-25 ||] iti brahmaudanaprakṛtisarvasavavidhānaṃ samāptam.

yaḥ ekaṃ savayajñaṃ karoti tasyaikakratuphalaṃ bhavati | yo bahūni savayajñāni karoti tasya bahukratuphalaṃ bhavati | atharvavedavihitā yāgā ete | āvasathyādhāne savayajñān kṛtvā tato'gnyādhānaṃ kuryāt | brahmaudanaṃ vā kṛtvādhānaṃ kuryāt | ādhāne nityaṃ savadānaṃ kuryāt | athavā phalakāmo'pi savayajñaṃ kuryāt | trividhāḥ savayajñā nityanaimittikakāmyā bhavanti | mantre trividhā vijñāyante | samāpto brahmaudanaḥ | savayajñāḥ kāmyā bhavanti | naimittikā bhavanti | trividhā bhavanti | brahmaudanatantreṇa vā kuryāt | sarveṣāṃ sarve savāḥ | svargaudanatantreṇa vā kuryāt | sarveṣāṃ savānāṃ brahmaudanatantraṃ svargaudanatantraṃ vā bhavati | athavā sarve pṛthaktantrāḥ | ekamantro nāsti | sa tūṣṇīṃ kartavyaḥ | dvāviṃśatiḥ savāḥ | pañcaudana-śataudana-ajaudaneṣu viśeṣaḥ ||

[āśānām (1.31) iti catuḥśarāvam || yad rājānaḥ (3.29) ityavekṣati || KauśS_8,5{64}.1-2 ||] savatantra ājyabhāgānte paśvālambhaḥ | 'yad rājānaḥ' iti ṣaḍbhiravimīkṣate ||

[padasnātasya pṛthakpādeṣvapūpān nidadhāti || KauśS_8,5{64}.3 ||] aveḥ pādaprakṣālanaṃ karoti tūṣṇīm | caturṣu pādeṣu pṛthagapūpān nidadhāti ||

[nābhyāṃ pañcamam || KauśS_8,5{64}.4 ||] pañcamamapūpaṃ nābhyāṃ vasanena bandhanaṃ karoti ||

[unnahyan vasanena sahiraṇyaṃ sampātavantam || KauśS_8,5{64}.5 ||] tataḥ 'yad rājānaḥ' iti sūktena sahiraṇyamaviṃ sampātavantaṃ karoti ||

[ā nayaitam (9.5.1) ityaparājitādajamānīyamānamanumantrayate || KauśS_8,5{64}.6 ||] 'ā nayaitam' ityṛcā avimānīyamānamanumantrayate ||

[indrāya bhāgam (9.5.2) ityagniṃ pariṇīyamānam || KauśS_8,5{64}.7 ||] 'indrāya bhāgam' ityardharcenāgniṃ pariṇīyamānamanumantrayate ||

[ye no dviṣanti (9.5.2) iti sañjñapyamānam || KauśS_8,5{64}.8 ||] 'ye no dviṣanti' ityardharcena sañjñapyamānamanumantrayate ||

[pra padaḥ (9.5.3) iti padaḥ prakṣālayantam || KauśS_8,5{64}.9 ||] tataḥ 'pra padaḥ' ityṛcā pādaprakṣālanaṃ karoti ||

[anu cchya śyāmena (9.5.4) iti yathāparu viśasantam || KauśS_8,5{64}.10 ||] 'anu cchya śyāmena' ityardharcena viśasantamanumantrayate ||

[ṛcā kumbhīm (9.5.5) ityadhiśrayantam || KauśS_8,5{64}.11 ||] 'ṛcā kumbhīm' iti pādena kumbhīmadhiśrayaṇaṃ karoti ||

[ā siñca (9.5.5) ityāsiñcantam || KauśS_8,5{64}.12 ||] 'ā siñcodakam' ityanena kumbhyāmudakaṃ siñcati ||

[ava dhehi (9.5.5) ityavadadhatam || KauśS_8,5{64}.13 ||] 'ava dhehyenam' ityanena māṃsānyavadadhatam ||

[paryādhatta (9.5.5) iti paryādadhatam || KauśS_8,5{64}.14 ||] 'paryādhatta' iti pādena paryādhattaṃ karoti ||

[śṛto gacchatu (9.5.5) ityudvāsayantam || KauśS_8,5{64}.15 ||] 'śṛto gacchatu' iti pādenodvāsanaṃ karoti ||

[utkrāmātaḥ (9.5.6) iti paścādagnerdarbheṣūddharantam || KauśS_8,5{64}.16 ||] 'utkrāmātaḥ' ityṛcā paścādagnerdarbheṣūddharantaṃ karoti ||

[uddhṛtaṃ ajamanajmi (4.14.6) ityājyenānakti || KauśS_8,5{64}.17 ||] tadupari 'ajamanajmi' ityṛcājyenānakti | evaṃ viśeṣaḥ | tataḥ 'iyaṃ mahī' (11.1.8) iti carmāstṛṇātītyādi odanasavavihitaṃ bhāgādi karma karoti | yathaikavāraṃ sahaodanamāṃsānāmudvāsanaṃ bhavati tathā kāryam | ājyabhāgānte paśvālambhaḥ ||

[pañcaudanam (4.14.7) iti mantroktam || odanān pṛthakpādeṣu nidadhāti || madhye pañcamam || dakṣiṇaṃ paścārdhaṃ yūṣenopasicya || śṛtamajam (4.14.9) ityanubaddhaśiraḥpādaṃ tvetasya carma || ajo hi (4.14) iti sūktena sampātavantaṃ yathoktam || uttaro'motaṃ tasyāgrataḥ sahiraṇyaṃ nidadhāti || pañca rukmā (9.5.25) iti mantroktam || dhenvādīnyuttarataḥ sopadhānamāstaraṇaṃ vāso hiraṇyaṃ ca || ā nayaitam (9.5) iti sūktena sampātavantam || āñjanāntaṃ śataudanāyāḥ pañcaudanena vyākhyātam || KauśS_8,5{64}.18-28 ||] śeṣaṃ sūtrapaṭhitamavagantavyam | kartavyaṃ ca | savayajñānāṃ parigaṇanaṃ kriyate | 'agne jāyasva' (11.1) ityarthasūktena brahmaudanaṃ dadāti | 'pumān puṃsaḥ' (12.3) ityanuvākena svargaudanaṃ dadāti | 'āśānām' (1.31) iti catuḥśarāvam | 'yadrājānaḥ' (3.29) iti pañcarcenāvisavam | 'ajo hyagnerajaniṣṭha' (4.14) iti sūktenājaudanaṃ savam | 'ā nayaitam' (9.5) ityarthasūktena pañcaudanaṃ savam ||

[aghāyatām (10.9) ityatra mukhamapinahyamānamanumantrayate || sapatneṣu vajram (10.9.1) grāvā tvaiṣaḥ (10.9.2) iti nipatantam || vediṣṭe (10.9.2) iti mantroktamāstṛṇāti || viṃśatyodanāsu śrayaṇīṣu śatamavadānāni vadhrīsannaddhāni pṛthagodaneṣūparyādadhati || madhyamāyāḥ prathame randhriṇyāmikṣāṃ daśame'bhitaḥ saptasaptāpūpān pariśrayati || pañcadaśe puroḍāśau || agne hiraṇyam || apo devīḥ (10.9.27) ityagrata udakumbhān || bālāste (10.9.3) iti sūktena sampātavatīm || pradakṣiṇamagnimanupariṇīyopaveśanaprakṣālanācamananuktam || KauśS_8,6{65}.1-10 ||

śataudanāyāṃ dvādaśaṃ śataṃ dakṣiṇāḥ | adhikaṃ dadataḥ kāmapraṃ sampadyate || KauśS_8,7{66}.4-5 ||] 'aghāyatām' ityarthasūktena śataudanaṃ savam ||

[brahmāsya (4.34) ityodane hradān pratidiśaṃ karoti || uparyāpānam || tadabhitaścatasro diśyāḥ kulyāḥ || tā rasaiḥ pūrayati || pṛthivyāṃ surayādbhirāṇḍīkādivanti mantroktāni pratidiśaṃ nidhāya || KauśS_8,7{66}.6-10 ||] 'brahmāsya śīrṣam' iti sūktena brahmāsyaudanaṃ savam ||

[yamodanam (4.35) ityatimṛtyum || KauśS_8,7{66}.11 ||] 'yamodanam' iti sūktenātimṛtyuṃ savam ||

[anaḍvān (4.11) ityanaḍvāham || KauśS_8,7{66}.12 ||] 'anaḍvān dādhāra' iti sūktena anaḍvāhaṃ savam ||

[sūryasya raśmīn (4.38.5) iti karkīṃ sānūbandhyāṃ dadāti || KauśS_8,7{66}.13 ||] 'sūryasya raśmīn' iti tisṛbhirṛgbhiḥ karkīṃ savam ||

[āyaṃ gauḥ pṛśniḥ (6.31) ayaṃ sahasram (7.22) iti pṛśniṃ gām || KauśS_8,7{66}.14 ||] 'āyaṃ gauḥ pṛśniḥ' iti tisṛbhirṛgbhiḥ pṛśniṃ savam | 'ayaṃ sahasram' iti dvābhyāṃ pṛśniṃ gāṃ savam ||

[devā imaṃ madhunā saṃyutaṃ yavam (6.30.1) iti paunaḥśilaṃ madhumanthaṃ sahiraṇyaṃ sampātavantam || KauśS_8,7{66}.15 ||] 'devā imam' ityṛcā paunaḥśilaṃ savam ||

[punantu mā devajanāḥ (6.19) iti pavitraṃ kṛśaram || KauśS_8,7{66}.16 ||] 'punantu mā' iti sūktena pavitraṃ savam ||

[kaḥ pṛśnim (7.104) ityurvarām || KauśS_8,7{66}.17 ||] 'kaḥ pṛśnim' ityṛcā urvarāṃ savam ||

[sāhasraḥ (9.4) ityṛṣabham || KauśS_8,7{66}.18 ||] 'sāhasrastveṣaḥ' ityarthasūktena ṛṣabhaṃ savam ||

[prajāpatiśca (9.7) ityanaḍvāham || KauśS_8,7{66}.19 ||] 'prajāpatiśca' iti sūktenānaḍvāhaṃ savam ||

[namaste jāyamānāyai (10.10) dadāmi (12.4) iti vaśāmudapātreṇa sampātavatā samprokṣyābhimantryābhinigadya dadyād dātā vācyamānaḥ || bhūmiṣṭvā (3.29.8) ityenāṃ pratigṛhṇāti || KauśS_8,7{66}.20-21 ||] 'namaste jāyamānāyai' ityarthasūktena vaśāṃ savam | 'dadāmi' ityanuvākena vaśāṃ savam ||

[upamitām (9.3) iti yacchālayā saha dāsyan bhavati tadantarbhavatyapihitam || mantroktaṃ tu praśastam || iṭasya te vi cṛtāmi (9.3.18) iti dvāramavasārayati || pratīcīṃ tvā pratīcīnaḥ (9.3.22) ityudapātramagnimādāya prapadyante || tadantareva sūktena sampātavat karoti || udapātreṇa sampātavatā śālāṃ samprokṣyābhimantryābhinigadya dadyād dātā vācyamānaḥ || antarā dyāṃ ca pṛthivīṃ ca (9.3.15) ityenāṃ pratigṛhṇāti || upamitām (9.3.1) iti mantroktāni pracṛtati || mā naḥ pāśam (9.3.24) ityabhimantrya dhārayati || nāsyāsthīni (9.5.23) iti yathoktam || sarvamenaṃ samādāya (9.5.23) ityadbhiḥ pūrṇe garte pravidhya saṃvapati || śataudanāṃ ca || KauśS_8,7{66}.22-23 ||] 'upamitām' ityarthasūktena śālāṃ savam | 'tasyaudanasya' (11.3) ityarthasūktena bṛhaspatiṃ savam | abhicārakāmasya | dvāviṃśatisavayajñāḥ saṃhitāyāṃ paṭhyante | svargaudanatantreṇa sarve kartavyāḥ | brahmaudanatantreṇa vā | 'svargabrahmaudanau tantram' (KauśS 68.4) iti vacanāt | śeṣaṃ samānam || ajaudanapacaudanaśataudanānāṃ viśeṣaṃ paṭhitam ||

adhyātmavimukho homādevātharvāṅgirasapārage. savāṣṭame'dhyāye uktā nānāphalapradāḥ smṛtāḥ ||

iti kauśikapaddhatau aṣṭamo'dhyāyaḥ ||

atha navamo'dhyāyaḥ

atha kravyācchamanena sahāvasathyādhānaṃ vyākhyāsyāmaḥ - [pitryamagniṃ śamayiṣyañjyeṣṭhasya cāvibhaktina ekāgnimādhāsyan || KauśS_9,1{69}.1 ||] sāditye araṇipradānaṃ karoti | dakṣiṇataḥ patnī adharāraṇiṃ gṛhṇāti | uttarato yajamāna uttarāraṇim | araṇilakṣaṇe araṇiḥ uktā tatra manthane yo vidhiśca | 'yo aśvatthaḥ' (taibrā 1.2.1) iti dvābhyāṃ yajamānaṃ vācayati. arcayitvā dahedrūpaṃ candanena samālabhet. ubhayorvāgyamanaṃ tāvat pūrṇāhutivisarjanam ||

[amāvāsyāyāṃ pūrvasminnupaśāle gāṃ dvihāyanīṃ rohiṇīmekarūpāṃ bandhayati || KauśS_9,1{69}.2 ||] amāvāsyāyāṃ pūrvasminnupaśāle gāṃ dvivarṣāṃ bandhayati ||

[niśi śāmūlaparihito jyeṣṭho'nvālabhate || KauśS_9,1{69}.3 ||] kambalaparihito yajamāno gāmanvālabhate ||

patnyahatavasanā jyeṣṭham || KauśS_9,1{69}.4 ||

patnīmanvañca itare || KauśS_9,1{69}.5 ||

trirmantrajapam ||

[athainānabhivyāhārayati adhrigo śamīdhvam | suśami śamīdhvam | śamīdhvamadhrigā 3 u iti triḥ || KauśS_9,1{69}.6 ||] 'adhrigo śamīdhvam' iti kartā mantraṃ bravītyuṣasi | kartā śāntyudakaṃ ca karoti | śāntigaṇe 'yanmātalī' (11.6.23) yāvat ||

[ayamagniḥ satpatiḥ (7.62) naḍamā roha (12.2) ityanuvākaṃ mahāśāntiṃ ca śāntyudaka āvapate || KauśS_9,1{69}.7 ||] 'ayamagniḥ satpatiḥ' ityṛcā 'naḍamā roha' ityanuvākaḥ vāstoṣpatyo mātṛnāmā cātanaḥ śāntigaṇaśca | etāni śāntyudaka āvapati | tataḥ paścād yanmātalīṃ kṛtvā śāntyudakaṃ samāpayet | tataḥ kartā ācāmayati samprokṣati ca | patnīṃ ca ||

[agne akravyād (12.2.42) iti bhraṣṭrāddīpaṃ dhārayati || KauśS_9,1{69}.8 ||] 'agne akravyād' ityṛcā ekāvasānā bhrāṣṭrāt ambarīṣānmahānasād vāgnimānīyāvasathyāśālāyā madhye | yavā yatra sthāpitaṃ tatsthānaṃ bhrāṣṭramityucyate | tasmādagniṃ visṛjya bhūmeḥ dīpaṃ dhārayati ||

[bhūmeścopadagdhaṃ samutkhāya || KauśS_9,1{69}.9 ||] tena dīpena bhūmiṃ dagdhāṃ samutkhāya ||

ākṛtiloṣṭavalmīkenāstīrya || KauśS_9,1{69}.10 ||

[śakṛtpiṇḍenābhilipya || KauśS_9,1{69}.11 ||] sikatābhiḥ prakīryābhyukṣya || KauśS_9,1{69}.12 ||

lakṣaṇaṃ kṛtvā || KauśS_9,1{69}.13 ||

punarabhyukṣya || KauśS_9,1{69}.14 ||

tasyāṃ vrīhīyavāvopyetyādi sarvaṃ bhavati ||

[paścāllakṣaṇasyābhimanthanaṃ nidhāya || KauśS_9,1{69}.15 ||] tataḥ paścāllakṣaṇasyābhimanthanaṃ nidhāya manthanasthāne ||

manthanasthānamucyate - [go'śvājāvīnāṃ puṃsāṃ lomabhirāstīrya vrīhiyavaiśca śakṛtpiṇḍamabhivimṛjya prāñcau darbhau nidadhāti || KauśS_9,1{69}.16 ||] vṛṣabharomāṇyaśvaromāṇyajaromāṇi meṣaromāṇi puruṣaromāṇi agnipatanasthāna āstīrya vrīhiyavaiśca śuṣkagomayāni ca | prāñcau darbhau nidadhāti ||

[vṛṣaṇau sthaḥ ityabhiprāṇyāraṇyau || KauśS_9,1{69}.17 ||

tayoruparyadharāraṇim || KauśS_9,1{69}.18 ||

dakṣiṇatomūlām || KauśS_9,1{69}.19 ||

paścātprajananām urvaśyasi iti || KauśS_9,1{69}.20 ||

āyurasi iti mūlata uttarāraṇimupasandhāya || KauśS_9,1{69}.21 ||] 'vṛṣaṇau sthaḥ' ityanena mantreṇa tatropari araṇī dattvā tasyopari ucchvāsaṃ dadāti | araṇilakṣaṇa uktaṃ manthanavidhānam | 'urvaśyasi' iti | 'āyurasi' ityanena mantreṇa uttarāraṇimūlamadharāraṇinā saha saṃyojyam | patnī paścānmukhī manthaṃ dhārayati | pūrvābhimukho yajamāno manthati ||

[pṛtanājitam (7.63) ityāhūya || KauśS_9,1{69}.22 ||] 'pṛtanājitam' ityṛcāgnimāhvayati ||

[abhidakṣiṇaṃ jyeṣṭhastrirabhimanthati oṃ bhūrgāyatraṃ chando'nuprajāyasva traiṣṭubhaṃ jāgatamānuṣṭubhamo bhūrbhuvaḥ svarjanadom iti || KauśS_9,1{69}.23 ||

ata ūrdhvaṃ yathākāmam || KauśS_9,1{69}.24 ||] tato yajamānaḥ pradakṣiṇaṃ trirabhimanthati | 'oṃ bhūrgāyatraṃ chando'nuprajāyasva' ityādyadhikṛto mantraḥ | trirmantrāvṛttiḥ | manthanamantrāḥ || navame'dhyāye prathamā kaṇḍikā || KKp_69 ||

[manthāmi tvā jātavedaḥ sujātaṃ jātavedasam | sa no jīveṣvā bhaja dīrghamāyuśca dhehi naḥ || jāto'janiṣṭhā yaśasā sahāgne prajāṃ paśūṃstejo rayimasmāsu dhehi | ānandino modamānāḥ suvīrā anāmayāḥ sarvamāyurgamema || uddīpyasva jātavedo'va sediṃ tuṣṇāṃ kṣudhaṃ jahi | apāsmattama uchatvapa hrītamukho jahyapa durhārddiśo jahi || ihaivaidhi dhanasaniriha tvā samidhīmahi | ihaidhi puṣṭivardhana iha tvā samidhīmahi iti || KauśS_9,2{70}.1 ||

prathamayā manthati || KauśS_9,2{70}.2 ||

dvitīyayā jātamanumantrayate || KauśS_9,2{70}.3 ||

tṛtīyayoddīpayati || KauśS_9,2{70}.4 ||

caturthyopasamādadhāti || KauśS_9,2{70}.5 ||

yattvā kruddhāḥ (12.2.5) iti ca oṃ bhūrbhuvaḥ svarjanadom iti aṅgirasāṃ tvā devānāmādityānāṃ vratenā dadhe | dyaurmahūnāsi bhūmirbhūmnā tasyāste devyaditirupasthe'nnādāyānnapatyāyā dadhat iti || KauśS_9,2{70}.6 ||] 'manthāmi tvā jātavedaḥ' ityṛcā manthati | 'jāto'janiṣṭhāḥ' ityṛcā jātamanumantrayate | 'uddīpyasva' ityṛcā jvalantamanumantrayate | 'ihaivaidhi dhanasaniḥ' ityṛcā 'yattvā kruddhāḥ' ityṛcā ca dvābhyāmagnau kāṣṭhānyādadhāti ||

[lakṣaṇe pratiṣṭhāpyopotthāya || KauśS_9,2{70}.7 ||

athopatiṣṭhate || KauśS_9,2{70}.8 ||

agne gṛhapate sugṛhapatirahaṃ tvayāgne gṛhapatinā bhūyāsam | sugṛhapatistvaṃ mayāgne gṛhapatinā bhūyāḥ | asthūri ṇau gārhapatyāni dīdihi śataṃ samāḥ iti || KauśS_9,2{70}.9 ||] 'OM bhūrbhuvaḥ svaḥ' ityādimantreṇa lakṣaṇe pratiṣṭhāpya tata upatiṣṭhate | 'satyaṃ bṛhat' (12.1.1-9) iti navabhiḥ 'śāntivā' (12.1.59) iti daśamyā 'udāyuṣā' (3.31.10-11) iti dvābhyām 'agne gṛhapate' ityṛcā vaitānāgnimupatiṣṭhate ||

[vyākaromi (12.2.32) iti gārhapatyakravyādau samīkṣate || KauśS_9,2{70}.10 ||] tataḥ kravyādaṃ manthanāt pṛthakkṛtya 'vyākaromi' ityṛcā gārhapatyakravyādau ca samīkṣate ||

[śāntamājyaṃ gārhapatyāyopanidadhāti || KauśS_9,2{70}.11 ||] śāntamājyaṃ gārhapatyasamīpe nidadhāti ||

[māṣamanthaṃ kravyādam || KauśS_9,2{70}.12 ||] māṣamanthaṃ kravyātsamīpe nidadhāti ||

[upa tvā namasā (3.15.7) iti puronuvākyā || KauśS_9,2{70}.13 ||] tata ājyasaṃskāraṃ kṛtvā srucaṃ ca sammṛjya pratapya sravaṃ sruci grahaṇaṃ kṛtvā ūrdhvasthitaḥ samiduttarāṃ 'upa tvā namasā' ityṛcānte oṃkāraṃ kṛtvā puronuvākyāṃ vadet ||

viśvāhā te (3.15.8) iti pūrṇāhutiṃ juhoti || KauśS_9,2{70}.14 ||

asmin kāle puṇyāhavācanaṃ sāyaṃhomadānam | daśa gāḥ kartre dadyāt | hiraṇyadānaṃ sadasyebhyo dadāti | brāhmaṇabhojanamutsargaḥ śatādi yathāśakti vā ||

[yo no agniḥ (12.2.33) iti saha kartrā hṛdayānyabhimṛśante || KauśS_9,2{70}.15 ||] 'yo no agniḥ' ityṛcā saha kartrā sarve hṛdayānyabhimṛśanti || dvitīyā kaṇḍikā || KKp_70 ||

[aṃśo rājā vibhajatīmāvagnī vidhārayan | kravyādaṃ nirṇudāmasi havyavāḍiha tiṣṭhatu iti vibhāgaṃ japati || KauśS_9,3{71}.1 ||] 'aṃśo rājā vibhajati' ityṛcā mantreṇa kravyādaṃ vibhajati ||

[sugārhapatyaḥ (12.2.45) iti dakṣiṇena gārhapatye samidhamādadhāti || KauśS_9,3{71}.2 ||] 'sugārhapatyaḥ' ityardharcadvayena gārhapatye śāntasamidha ādadhāti ||

[yaḥ kravyāttamaśīśamam iti savyena naḍamayīṃ kravyādi || KauśS_9,3{71}.3 ||] 'yaḥ kravyāttamaśīśamam' iti yajuṣā vāmena hastena naḍamayīṃ samidhamādadhāti | naḍo nalaḥ ||

[apāvṛtya (12.2.34-39) iti mantroktaṃ bāhyato nidhāya || KauśS_9,3{71}.4 ||] 'apāvṛtya' iti ṣaḍbhirṛgbhiḥ kravyādaṃ gṛhītvā ekāgniṃ pradakṣiṇaṃ kṛtvā dakṣiṇasyāṃ diśi niṣkramya tato gṛhadvāre bhūmau nidadhāti kravyādam ||

[naḍamā roha (12.2.1) samindhate (12.2.11-12) iṣīkāṃ jaratīm (12.2.54) pratyañcamarkam (12.2.55) ityupasamādadhāti || KauśS_9,3{71}.5 ||] tato 'naḍamā roha' ityṛcā, 'samindhate' iti dve, 'iṣīkāṃ jaratīm' ityekā, 'pratyañcamarkam' ityekā | etābhiḥ purāṇī iṣīkā śaravīriṇatilpiñjikānalāścaitāni kāṣṭhānyādadhāti sakṛdvāmena hastena ||

[yadyagniḥ (12.2.4) yo agniḥ (12.2.7) aviḥ kṛṣṇā (12.2.53) mā no ruroḥ śucadvidaḥ śivo no astu bharato rarāṇaḥ | ativyādhī vyādho agrabhīṣṭa kravyādo agnīñchamayāmi sarvān iti śaktyā māṣapiṣṭāni juhoti || KauśS_9,3{71}.6 ||] 'yadyagniḥ' ityekā, 'yo agniḥ kravyād' ityekā, 'aviḥ kṛṣṇā' ityekā, 'mā no ruroḥ' ityekā etābhiḥ śuktyā māṣapiṣṭaṃ juhoti ||

[sīsaṃ darvyāmavadhāyodgrathya manthaṃ juhvañchamayet || KauśS_9,3{71}.7 ||] tasmin sīsaṃ darvidaṇḍe baddhvā tato māṣamanthaṃ darvyā juhoti ||

[naḍamā roha (12.2.1-4) iti catasraḥ agne akravyād (12.2.42) imaṃ kravyād (12.2.43) yo no aśveṣu (12.2.15) anyebhyastvā (12.2.16-18) hiraṇyapāṇim (3.2.1.8-10) iti śamayati || KauśS_9,3{71}.8 ||] 'naḍamā roha' iti catasraḥ, 'agne kravyād' ityekā, 'imaṃ kravyādā viveśa' ityekā, 'yo no aśveṣu vīreṣu' ityekā, 'anyebhyastvā puruṣebhyaḥ' iti tisraḥ etairmantrairmāṣamanthaṃ juhoti sakṛt kravyādi | 'hiraṇyapāṇim' iti tisṛbhiḥ saktumanthaṃ juhoti | yathā śamayati tathā hotavyam ||

[dakṣiṇato jaratkoṣṭhe śītaṃ bhasmābhiviharati || KauśS_9,3{71}.9 ||

śāntyudakena suśāntaṃ kṛtvāvadagdhaṃ samutkhāya || KauśS_9,3{71}.10 ||

paraṃ mṛtyo (12.2.21) ityutthāpayati || KauśS_9,3{71}.11 ||] tataḥ jīrṇapiṭake kravyādaṃ bhasma kṛtvā tataḥ śāntyudakena tadbhūmisthānaṃ suśāntaṃ kṛtvā dagdhaṃ khātvā piṭake prakṣipya tataḥ 'paraṃ mṛtyo' ityṛcā piṭakaṃ yajamānaśirasi dadāti ||

[kravyādam (12.2.8-10) iti tisṛbhirhrīyamāṇamanumantrayate || KauśS_9,3{71}.12 ||] 'kravyādamagnim' iti tisṛbhirhrīyamāṇamanumantrayate ||

[dīpādyābhinigadanāt pratiharaṇena vyākhyātam || KauśS_9,3{71}.13 ||] vāmena hastena dīpaṃ dhārayati | dakṣiṇena hastena alābu udakapūrṇaṃ dhārayati | śirasi kravyādapiṭakamagne sthitvā vāgyatāḥ sarve paścād gacchanti ||

[aviḥ kṛṣṇā (12.2.53) iti nidadhāti || KauśS_9,3{71}.14 ||] araṇye ūṣarādideśe 'aviḥ kṛṣṇā' ityṛcā kravyādapiṭakaṃ nidadhāti | tataḥ alābūdakena dīpamavasicya 'yathā sūrya' (10.1.32) ityṛcā pradakṣiṇamāvṛtya tata āvrajanti sarve ||

[uttamavarjaṃ jyeṣṭhasyāñjalau sīsāni || KauśS_9,3{71}.15 ||] sīsaṃ nadīphenaṃ lohamṛttikā etāni trīṇi dravyāṇi yajamānasyāñjalau dattvā ||

[asmin vayam (12.2.13-14) yadripram (12.2.40) sīse mṛḍḍhvam (12.2.19-20) ityabhyavanejayati || KauśS_9,3{71}.16 ||] 'asmin vayaṃ saṅkusuke' iti dve, 'yadripraṃ śamalam' ityekā, 'sīse mṛḍḍhvam' iti dve ityetairmantrairudakasahitena sīsena hastaprakṣālanaṃ karoti ||

[kṛṣṇorṇayā pāṇipādān nimṛjya || KauśS_9,3{71}.17 ||

ime jīvāḥ (12.2.22) udīcīnaiḥ (12.2.29) iti mantroktam || KauśS_9,3{71}.18 ||

triḥ sapta (12.2.29) iti kūdyā padāni yopayitvā nadībhyaḥ || KauśS_9,3{71}.19 ||] kṛṣṇorṇayā pāṇipādān mārjayitvā nijyeṣṭhāḥ 'ime jīvā vi mṛtaiḥ' ityṛcā prāṅmukhā āgacchanti | 'udīcīnaiḥ' ityardharcena tata udaṅmukhā āgacchanti | abhimantrayate | 'triḥ sapta kṛtvaḥ' ityardharcena kūdyā padāni lopayitvā ā nadībhyaḥ ||

[mṛtyoḥ padam (12.2.30) iti dvitīyayā nāvaḥ || KauśS_9,3{71}.20 ||] 'mṛtyoḥ padam' ityardharcena dvitīyayā kūdyā padāni lopayati ā nāvaḥ ||

[paraṃ mṛtyo (12.2.21) iti prāgdakṣiṇaṃ kūdīṃ pravidhya || KauśS_9,3{71}.21 ||] 'paraṃ mṛtyo' ityekayā prāgdakṣiṇasyāṃ diśi kūdīṃ prakṣipati ||

[sapta nadīrūpāṇi kārayitvodakena pūrayitvā || KauśS_9,3{71}.22 ||] gṛhasamīpe gatvā sapta nadīrūpāṇi kārayitvodakena pūrayitvā sapta nāvaḥ kārayati | tāsu prakṣipya sahiraṇyāḥ sayavāḥ sarve bhavanti ||

[ā rohata saviturnāvametām (12.2.48) sutrāmāṇam (7.6.3) mahīmū ṣu (7.6.2) iti sahiraṇyāṃ sayavāṃ nāvamārohayati || KauśS_9,3{71}.23 ||] tataḥ sarve nāvamārohanti | etairmantraiḥ kartānumantrayate | sakṛnmantraḥ | 'ā rohata savituḥ' ityardharcena 'sutrāmāṇaṃ' 'mahīmū ṣu' ityekaikā | sakṛnmantraḥ | sapta nāvānte sarve uttaranti ||

[aśmanvatī rīyate, uttiṣṭhatā prataratā sakhāyaḥ (12.2.26-27) ityudīcastārayati || KauśS_9,3{71}.24 ||] 'aśmanvatī rīyate' ityekā 'uttiṣṭhatā pra taratā sakhāyaḥ' ityekā etābhyāmudaṅmukhottaratāmanumantrayate | kecit tasmin nāvāṃ sahiraṇyaṃ yavān prakṣipya tata uttaranti | navame'dhyāye tṛtīyā kaṇḍikā || KKp_71 ||

[uttarato garta udakprasravaṇe'śmānaṃ nidadhātyantaśchinnam || KauśS_9,4{72}.1 ||] uttarato garta udakprasravaṇe kartavyaḥ | tasminnakarṇamaśmānamudakamadhya nidadhāti ||

[tiro mṛtyum (12.2.23) ityaśmānamatikrāmati || KauśS_9,4{72}.2 ||] 'tiro mṛtyum' iti pādenāśmānaṃ svapadbhyāmatikrāmati kartā ||

[tā adharādudīcīḥ (19.2.41) ityanumantrayate || KauśS_9,4{72}.3 ||] 'tā adharādudīcīḥ' ityṛcānumantrayate ||

[nissālām (2.14) iti śālāniveśanaṃ samprokṣya || KauśS_9,4{72}.4 ||] 'niḥsālām' iti sūktenāgniśālāgṛhaṃ śāntyudakena samprokṣya ||

[ūrjaṃ bibhrat (7.60) iti prapādayati || KauśS_9,4{72}.5 ||] 'ūrjaṃ bibhrat' iti pratipādayati | sarvatra sūktaprayogaḥ | etayoḥ sarvatra vidhikarma | sarve śālāṃ praviśanti | kecid gṛhadvāre mahāśāntiṃ caturgaṇīmuccairabhinigadanti | kecinna kurvanti | tatra vikalpaḥ ||

[vaiśvadevīm (12.2.28) iti vatsatarīmālambhayati || KauśS_9,4{72}.6 ||] 'vaiśvadevīm' ityṛcā vatsikāmālambhayati ||

[imamindram (12.2.47) iti vṛṣam || KauśS_9,4{72}.7 ||] 'imamindram' ityarddharcatrayeṇa vṛṣabhamabhimantrayate | anaḍvāhaṃ vā ||

[anaḍvāham (12.2.48) ahorātre (12.2.49-52) iti talpamālambhayati || KauśS_9,4{72}.8 ||] 'ahorātre anveṣi' iti catasṛbhiḥ śayanamālambhayati ||

[ā rohatāyuḥ (12.2.24-25) ityārohati || KauśS_9,4{72}.9 ||] 'ā rohatāyurjarasam' iti dvābhyāmṛgbhyāṃ śayane sarve ārohanti ||

[āsīnāḥ (12.2.30) ityāsīnāmanumantrayate || KauśS_9,4{72}.10 ||] 'āsīnā mṛtyum' ityarddharcena śayana upaviśyānumantrayate ||

[piñjūlīrāñjanaṃ sarpiṣi paryasya imā nārīḥ (12.2.31) iti strībhyaḥ prayacchati || KauśS_9,4{72}.11 ||] 'imā nārīravidhavāḥ' ityṛcā darbhapiñjūlīḥ ghṛtenābhyajya tato'bhimantrya strībhyaḥ prayacchati | ekaikāṃ sarvābhyaḥ kulastrībhyaḥ | trīṇi darbhapavitrāṇyekatra baddhvā piñjūlītyucyate | kecid ekaṃ darbhagranthiṃ taṃ piñjūlītyucyate ||

[ime jīvā avidhavāḥ sujāmayaḥ iti pumbhya ekaikasmai tisrastisrastā adhyadhyudadhānaṃ paricṛtya prayacchati || KauśS_9,4{72}.12 ||] 'ime jīvā avidhavāḥ sujāmayaḥ' ityanenāñjanena sarpiṣā saha udakaṃ kṛtvā piñjūlīrudakaghaṭopari bhrāmayitvā yajamānādipuruṣebhyaḥ prayacchati | ekaikasmai puruṣāya tisrastisraḥ ||

[paraṃ mṛtyo (12.2.21) vyākaromi (12.2.32) ā rohata (12.2.24-25) antardhiḥ (12.2.44) pratyañcamarkam (12.2.55) ye agnayaḥ (3.21) namo devavadhebhyaḥ (6.13) agne'bhyāvartin, agne jātavedaḥ, saha rayyā, punarūrjā iti || KauśS_9,4{72}.13 ||

agne'bhyāvartinnabhi na ā vavṛtsva | āyuṣā varcasā sanyā medhayā prajayā dhanena ||

agne jātavedaḥ śataṃ te sahasraṃ ta upāvṛtaḥ | adhā puṣṭasyeśānaḥ punarno rayimā kṛdhi ||

saha rayyā ni vartasvāgne pinvasva dhārayā | viśvapsnanyā viśvataspari ||

punarūrjā vavṛtsva punaragna iṣāyuṣā | punarnaḥ pāhyaṃhasaḥ || KauśS_9,4{72}.14 ||] tataḥ abhyātānāntaṃ kṛtvā 'paraṃ mṛtyo' ityekā, 'vyākaromi' ityekā, 'ā rohatāyuḥ' iti dve, 'antarddhirdevānām' ityekā, 'pratyañcamarkam' ityekā, 'ye agnayaḥ' iti saptarcaṃ, 'namo devavadhebhyaḥ' iti tṛcaṃ sūktaṃ, 'agne'bhyāvartin' iti catasra etairmantrairājyaṃ juhoti ||

[śarkarān svayamātṛṇṇāñchaṇarajjubhyāṃ vibadhya dhārayati || KauśS_9,4{72}.15 ||] śarkarān svayañchidritān śaṇarajjubhyāṃ baddhvāgnerupari nidadhāti ||

[samayā khena juhoti || KauśS_9,4{72}.16 ||] anyaḥ śarkarāchidreṇa ebhirmantrairājyaṃ juhoti ||

[imaṃ jīvebhyaḥ (12.2.23) iti dvāre nidadhāti || KauśS_9,4{72}.17 ||] 'imaṃ jīvebhyaḥ paridhim' iti tribhiḥ pādaiḥ śarkarān gṛhadvāre nikhanati | 'imaṃ jīvebhyaḥ' ityṛcā ekāmāhutiṃ juhoti ||

[juhotyetayarcā āyurdāvā dhanadāvā baladāvā paśudāvā puṣṭidāvā prajāpataye svāhā iti || KauśS_9,4{72}.18 ||

ṣaṭsampātaṃ mātā putrānāśayate || KauśS_9,4{72}.19 ||] 'āyurdāvā' ityādimantreṇa ekāmāhutimājyena juhoti | 'āyurdāvā' ityādi ṣaṭkṛtvaḥ bhaktaṃ sampātyābhimantrya tato mātā putrān duhitṝścāśayati ||

[ucchiṣṭaṃ jāyām || KauśS_9,4{72}.20 ||

saṃvatsaramagniṃ nodvāyānna harennāhareyuḥ || KauśS_9,4{72}.21 ||

dvādaśarātra ityeke || KauśS_9,4{72}.22 ||] yajamāno'śitvā ucchiṣṭaṃ jāyāyai dadyāt | tato'bhyātānādyuttaratantram | ityāvasathyādhānaṃ samāptam ||

[daśa dakṣiṇā || KauśS_9,4{72}.23 ||] ādhāne daśa gā dakṣiṇā dadyāt ||

paścādagnervāgyataḥ saṃviśati || KauśS_9,4{72}.24 ||

[aparedyuragniṃ cendrāgnī ca yajeta || KauśS_9,4{72}.25 ||] tataḥ dvitīye'hani pratipadi pākayajñavidhānenāgnimindrāgnī ca yajati ||

sthālīpākābhyām ||

'udenamuttaraṃ naya' (6.5) iti tṛcena sūktena 'prajāpate na tvad' (7.80.3) ityṛcā vā āgneyaṃ caruṃ juhoti | 'indrāgnī rocanā' (KauśS | 5.2) iti caturṛcena aindrāgnaṃ caruṃ juhoti | pārvaṇādyuttaratantram | ityamāvāsyādhāne viśeṣaḥ ||

[agniṃ cāgnīṣomau ca paurṇamāsyām || KauśS_9,4{72}.26 ||] atha paurṇamāsyādhānam | pākayajñavidhānataḥ | agniṃ cāgnīṣomau ca paurṇamāsyāṃ yajeta | 'udenamuttaraṃ naya' (6.5) iti sūktena 'prajāpate na tvad' (7.80.3) ityṛcā vāgneyaṃ caruṃ juhoti | 'asmai kṣatramagnīṣomau' (6.54.2) ityṛcā 'agnīṣomā savedasā' (KauśS 5.1) iti tṛcena agnīṣomīyaṃ caruṃ juhoti | tataḥ pārvaṇādyuttaratantram. jīvatpitṛko vā mṛtapitṛko vā kravyācchamanasahitamevādhānaṃ bhavati | na kevalādhānam | jīvabhrātṛko vā mṛtabhrātṛko vā kravyācchamanasahitamevādhānaṃ bhavati | yadā punarādhānaṃ karoti tadā kevalādhānameva bhavati ||

[prātardvādaśarātre'gniṃ paśunā yajeta || KauśS_9,4{72}.29 ||] athādhānād dvādaśarātrāvatīte trayodaśe'hani āgneyaṃ paśumālabheta | vaśāvidhānena | 'udenamuttaraṃ naya' (6.5) iti tṛcena sūktena śāntyudakamanuyojayet | avadānahome sthālīpākahome ca triṣu sthāneṣvapi sūktaṃ bhavati | śeṣaṃ samānam ||

[sthālīpākena vobhayorviriṣyati || saṃvatsaratamyāṃ śāntyudakaṃ kṛtvā || ghṛtāhutirno bhavāgne akravyāhutirghṛtāhutiṃ tvā vayamakravyāhutimupaniṣadema jātavedaḥ iti catura udapātre sampātānānīya || tānullupya || purastādagneḥ pratyaṅṅāsīno juhoti hute ramasva hutabhāga edhi mṛḍāsmabhyaṃ mota hiṃsīḥ paśūnnaḥ iti || yadyudvāyād bhasmanāraṇiṃ saṃspṛśya tūṣṇīṃ mathitvoddīpya || pūrṇahomaṃ hutvā || sannatibhirājyaṃ juhuyād vyāhṛtibhirvā || saṃsṛṣṭe caivaṃ juhuyāt || agnāvanugate jāyamāne || ānaḍuhena śakṛtpiṇḍenāgnyāyatanāni parilipya || homyamupasādya || prāṇāpānābhyāṃ svāhā samānavyānābhyāṃ svāhodānarūpābhyāṃ svāhā ityātmanyeva juhuyāt || KauśS_9,4{72}.30-42 ||] athavāgneyasthālīpākamājyabhāgāntaṃ kṛtvā 'udenamuttaraṃ naya' (6.5) iti tisṛbhiḥ 'prajāpate na tvad' (7.80.3) ityṛcā sthālīpākaṃ juhoti | pārvaṇādyuttaratantram | trayodaśe'hani karma samāptam ||

atha sāyaṃhomavidhānamucyate- [sāyamprātarvrīhīnāvaped yavān vā agnaye svāhā prajāpataye svāhā iti || sāyaṃ sūryāya svāhā prajāpataye svāhā iti || KauśS_9,4{72}.27-28 ||

atha prātarutthāyāgniṃ nirmathya yathāsthānaṃ praṇīya yathāpuramagnihotraṃ juhuyāt || sāyamāśaprātarāśau yajñāvṛtvijau || KauśS_9,4{72}.43-44 ||] || KKp_72 ||

[purodayādastamayācca pāvakaṃ prabodhayed gṛhiṇī śuddhahastā. samatīte sandhivarṇe'tha hāvayet susamiddhe pāvaka āhutīṣahiḥ || KauśS_9,5{73}.1 ||

agnaye ca prajāpataye ca rātrāvādityaśca divā prajāpatiśca. udakaṃ ca samidhaśca homehome puro varam || KauśS_9,5{73}.2 ||

homyaiḥ samidbhiḥ payasā sthālīpākena sarpiṣā. sāyamprātarhoma eteṣāmekenāpi sidhyati || KauśS_9,5{73}.3 ||

abhyuddhṛto huto'gniḥ pramādādupaśāmyati. mathite vyāhṛtīrjuhuyāt pūrṇahomau yathaṛtvijau || KauśS_9,5{73}.4 ||] 'avyasaśca' (19.69.1) 'viṣṇormanasā' (KauśS 1.37) iti havirutpavanam | 'ṛtaṃ tvā satyena' (KauśS 3.4) iti triḥ paryukṣaṇam | tatastisraḥ samidha ādadhāti | 'agnaye svāhā' 'prajāpataye svāhā' iti vrīhīn juhoti | punastisraḥ samidha ādadhāti | 'satyaṃ tvartena' iti paryukṣaṇaṃ ca ||

[vanaspatibhyo vānaspatyebhya oṣadhibhyo vīrudbhyaḥ sarvebhyo devebhyo devajanebhyaḥ puṇyajanebhyaḥ iti prācīnaṃ tadudakaṃ ninīyate || KauśS_9,5{73}.5 ||] udakaṃ pātre kṛtvā 'vanaspatibhyo vānaspatyebhyaḥ' iti mantreṇa tadudakaṃ prācīnaṃ ninayati ||

[svadhā prapitāmahebhyaḥ svadhā pitāmahebhyaḥ svadhā pitṛbhyaḥ iti dakṣiṇataḥ || KauśS_9,5{73}.6 ||] apasavyaṃ kṛtvā 'svadhā prapitāmahebhyaḥ' iti mantreṇa dakṣiṇato ninayati ||

[tārkṣyāyāriṣṭanemaye'mṛtaṃ mahyam iti paścāt || KauśS_9,5{73}.7 ||] 'tārkṣyāyāriṣṭanemaye'mṛtaṃ mahyam' iti paścānninayati ||

[somāya saptarṣibhyaḥ ityuttarataḥ || KauśS_9,5{73}.8 ||] 'somāya saptaṛṣibhyaḥ' iti mantreṇa uttarataḥ ninayati | 'yasmāt kośāt' (19.72) iti | samāptaṃ sāyaṃhomavidhānam | atha prātarhome 'sūryāya svāhā' iti viśeṣaḥ | śeṣaṃ pūrvavat | prātarhomavidhānaṃ samāptam ||

[parimṛṣṭe parilipte ca parvaṇi vrātapataṃ hāvayedannamagnau. bhūyo dattvā svayamalpaṃ ca bhuktvāparāhṇe vratamupaiti yājñikam || KauśS_9,5{73}.9 ||

anaśanaṃ brahmacaryaṃ ca bhūmau śuciragnimupaśete sugandhiḥ || KauśS_9,5{73}.10 ||

agnīṣomābhyāṃ darśana indrāgnibhyāmadarśane. āgneyaṃ tu pūrvaṃ nityamanvāhāryaṃ prajāpateḥ || KauśS_9,5{73}.11 ||

arghāhutistu sauviṣṭakṛtī sarveṣāṃ haviṣāṃ smṛtā. ānumatī vā bhavati sthālīpākeṣvatharvaṇām || KauśS_9,5{73}.12 ||

ubhau ca sandhijau yau vaiśvadevau yathaṛtvijau. varjayitvā sabarhiṣaḥ sājyā yajñāḥ sadakṣiṇāḥ || KauśS_9,5{73}.13 ||

yathāśakti yathābalaṃ || hutādo'nye ahutādo'nye. vaiśvadevaṃ havirubhaye sañcaranti || KauśS_9,5{73}.14 ||

te samyañca iha mādayantāmiṣamūrjaṃ yajamānā yamichata. viśve devā idaṃ havirādityāsaḥ saparyata. asmin yajñe mā vyathiṣyamṛtāya haviṣkṛtam || KauśS_9,5{73}.15 ||

vaiśvadevasya haviṣaḥ sāyamprātarjuhoti. sāyamāśaprātarāśau yajñāvetau smṛtāvubhau || KauśS_9,5{73}.16 ||

apratibhuktau śucikāryau ca nityaṃ vaiśvadevau jānatā yajñaśreṣṭhau. nāśrotriyo nānavaniktapāṇirnāmantravijjuhuyānnāvipaścit || KauśS_9,5{73}.17 ||

bībhatsavaḥ śucikāmā hi devā nāśraddadhānasya havirjuṣante. brāhmaṇena brahmavidā tu hāvayenna strīhutaṃ śūdrahutaṃ ca devagam || KauśS_9,5{73}.18 ||

yastu vidyādājyabhāgau yajñānmantraparikramān. devatājñānamāvṛta āśiṣaśca karma striyā apratiṣiddhamāhuḥ || KauśS_9,5{73}.19 ||] atha madhyāhne sāyaṃ ca vaiśvadevavidhānamucyate | 'avyasaśca' (19.69.1) iti japitvā prokṣaṇaṃ dviḥ kṛtvā siddhasya pākasyotpavanaṃ 'ṛtaṃ tvā satyena' iti paryukṣaṇam | samidādhānam | 'hutādo'nye' 'viśve devā idaṃ haviḥ' iti dvābhyāṃ havirjuhoti | punaḥ samidādhānaṃ paryukṣaṇaṃ ca || KKp_73 ||

tataḥ baliharaṇaṃ kuryāt- [tayorbaliharaṇam || KauśS_9,6{74}.1 ||

agnaya indrāgnibhyāṃ vāstoṣpataye prajāpataye'numataye iti hutvā || KauśS_9,6{74}.2 ||] 'agnaye svāhā, indrāgnibhyāṃ svāhā, vāstoṣpataye svāhā, prajāpataye svāhā, anumataye svāhā' ityagnau hutvā ||

[niṣkramya bahiḥ prācīnaṃ brahmaṇe vaiśravaṇāya viśvebhyo devebhyaḥ sarvebhyo devebhyo viśvebhyo bhūtebhyaḥ sarvebhyo bhūtebhyaḥ iti bahuśo baliṃ haret || KauśS_9,6{74}.3 ||] niḥṣkramya bahiḥ prācīnamudakena maṇḍalaṃ prokṣya tato baliharaṇaṃ karoti | brahmaṇe baliṃ harāmi vaṣaṭ | vaiśravaṇāya baliṃ harāmi vaṣaṭ | viśvebhyo devebhyo baliṃ harāmi vaṣaṭ | sarvebhyo devebhyo baliṃ harāmi vaṣaṭ | viśvebhyo bhūtebhyo baliṃ harāmi vaṣaṭ | sarvebhyo bhūtebhyo baliṃ harāmi vaṣaṭ | bahuśo baliṃ haret ||

[dviḥ prokṣan pradakṣiṇamāvṛtyāntarupātītya dvāre || KauśS_9,6{74}.4 ||] dviḥ prokṣan pradakṣiṇamāvṛtyāntarupātītya tata agnigṛhe praviśya madhye dadāti ||

[dvāryayoḥ mṛtyave dharmādharmābhyām || KauśS_9,6{74}.5 ||] tato dvārapārśvayoḥ dadāti | mṛtyave baliṃ harāmi vaṣaṭ | dharmāya baliṃ harāmi vaṣaṭ | adharmāya baliṃ harāmi vaṣaṭ ||

[udadhāne dhanvantaraye samudrāyauṣadhivanaspatibhyo dyāvāpṛthivībhyām iti || KauśS_9,6{74}.6 ||] udakakalaśe dadāti | dhanvantaraye baliṃ harāmi vaṣaṭ | samudrāya baliṃ harāmi vaṣaṭ | oṣadhivanaspatibhyo baliṃ harāmi vaṣaṭ | dyāvāpṛthivībhyāṃ baliṃ harāmi vaṣaṭ ||

[sthūṇāvaṃśayoḥ digbhyo'ntardeśebhyaḥ iti || KauśS_9,6{74}.7 ||] sthūṇāvaṃśe dvayaṃ dadāti | caturṣu koṇeṣvagre balicatuṣṭayaṃ dadāti | digbhyo'ntardeśebhyo baliṃ harāmi vaṣaṭ ||

[sraktiṣu vāsukaye citrasenāya citrarathāya takṣopatakṣābhyām iti || KauśS_9,6{74}.8 ||] pūrvādicaturdikṣu balicatuṣṭayaṃ dadāti | vāsukaye baliṃ harāmi vaṣaṭ | citrasenāya baliṃ harāmi vaṣaṭ | citrarathāya baliṃ harāmi vaṣaṭ | takṣakopatakṣābhyāṃ baliṃ harāmi vaṣaṭ ||

[samantamagneḥ āśāyai śraddhāyai meghāyai śriyai hriyai vidyāyai iti || KauśS_9,6{74}.9 ||] agnisamīpe pūrvāsu dikṣu dadāti | āśāyai baliṃ harāmi vaṣaṭ | śraddhāyai baliṃ harāmi vaṣaṭ | medhāyai baliṃ harāmi vaṣaṭ | śriyai baliṃ harāmi vaṣaṭ | hriyai baliṃ harāmi vaṣaṭ | vidyāyai baliṃ harāmi vaṣaṭ ||

[prācīnamagneḥ gṛhyābhyo devajāmibhyaḥ iti || KauśS_9,6{74}.10 ||] agneḥ prācīnaṃ 'gṛhyābhyo devajāmibhyo baliṃ harāmi vaṣaṭ' | apasavyaṃ 'svadhā prapitāmahebhyaḥ svadhā pitāmahebhyaḥ svadhā pitṛbhyaḥ sapatnīkebhyaḥ svadhā' ityanena mantreṇa pātrasthaṃ sarvaṃ bhaktaṃ dakṣiṇato ninayati | tataḥ 'yasmāt kośāt' (19.72) iti | iti vaiśvadevaṃ samāptam | dvau kālau vaiśvadevasya | sāyaṅkāle madhyāhnakāle vaiśvadevaṃ kuryāt ||

[bhūyo'bhyuddhṛtya brāhmaṇān bhojayet || KauśS_9,6{74}.11 ||] tato hantakāraṃ manuṣyebhyo gavādikebhyaśca vāyasebhyo'nnaṃ dadyāt | brāhmaṇān bhojayet | eko dvau vā bahavaḥ | yathāśakti annaṃ bhikṣukebhyo dadāti ||

[tadapi śloko vadati mābrāhmaṇāgrataḥkṛtamaśnīyādviṣavadannamannakāmyā. devānāṃ devo brāhmaṇo bhāvo nāmaiṣa devateti || KauśS_9,6{74}.12 ||] tatra ślokaḥ - mā brāhmaṇāgrataḥkṛtamaśnīyādviṣavadannamannakāmyā | devānāṃ devo brāhmaṇo bhāvo nāmaiṣa devateti ||

kevalādhāna araṇipradānādi māṣāśitavarjyaṃ pūrṇāhutyantaṃ kṛtvā tatraitat ṣaṭsampātaṃ bhaktamaśanaṃ śāntirbhavati | yasya punarādhānaṃ tasya kevalādhāna adhikāraḥ | kravyācchamanasahitaṃ vādhānaṃ bhavati | na kevalaṃ punarādhāne'pi kravyācchamanavikalpena | athavācamanaṃ kṛtvā godānikaṃ vapanam | tataḥ pūrṇāhutyantaṃ kṛtvā ṣaṭsampātānāṃ bhavati | śeṣaṃ samānam | punarādhānaṃ samāptam ||

athāgrayaṇamucyate- [āgrayaṇe śāntyudakaṃ kṛtvā yathartu taṇḍulānupasādya || KauśS_9,6{74}.13 ||] śaradvasantayorāgrayaṇaṃ bhavati | 'avyasaśca' (19.68) | barhirlavanam, vedyuttaravedyagnipraṇayanaṃ, agnipratiṣṭhāpanaṃ, vratagrahaṇaṃ, pavitrakaraṇaṃ, pavitreṇedhmopasamādhānaṃ, barhiḥprokṣaṇaṃ, staraṇam | nirvāpakāle ete devatā nirvaptavyāḥ | pañca caravo bhavanti | agnaye juṣṭaṃ nirvapāmi | indrāgnibhyāṃ dyāvāpṛthivībhyāṃ viśvebhyo devebhyo vrīhibhirvā eteṣāṃ nirvāpakāryaṃ ca | catvāraścaravaḥ | 'somāya' iti pañcamaṃ caruṃ śyāmākena kurvan | vasante yavaiḥ pañcamaṃ kuryāt | tataḥ abhyātānāntaṃ kṛtvā śāntyudakaṃ karoti uktena vidhānena | āgrayaṇe śārade vrīhīn śyāmākāścāśaradi vā | śāliśyāmākābhāve tatsthāne yavānupasādya | pañca caravaḥ sampadyante ||

[apsu sthālīpākaṃ śrapayitvā payasi vā || KauśS_9,6{74}.14 ||] tenodakena carūṇāṃ śrapaṇaṃ kuryāt | athavā payasi caruśrapaṇaṃ kuryāt | 'śuddhāḥ pūtāḥ' (11.1.17) 'brahmaṇā śuddhāḥ' (11.1.18) iti dvābhyām | āpasthāne payaḥ kuryāt | śeṣaṃ samānam | tāvat samānaṃ yāvadājyabhāgau hutvā | tataḥ pañcānāṃ carūṇāṃ homaḥ ||

[sajūrṛtubhiḥ sajūrvidhābhiḥ sajūragnaye svāhā | sajūrindrāgnibhyāṃ sajūrdyāvāpṛthivībhyāṃ sajūrviśvebhyo devebhyaḥ sajūrṛtubhiḥ sajūrvidhābhiḥ sajūḥ somāya svāhā ityekahavirvā syānnānāhavīṃṣi vā || KauśS_9,6{74}.15 ||] 'sajūrṛtubhiḥ' iti pratyṛcam | catvāraścaravaḥ ||

[saumyaṃ tanvacchyāmākaṃ śaradi || KauśS_9,6{74}.16 ||] pañcamaṃ caruṃ saumyaṃ śyāmākaṃ pañcamayā ṛcā juhoti | pārvaṇādisviṣṭakṛdantaṃ kṛtvā tataḥ caruprāśanaṃ karoti yajamānaḥ | kartā prāśitraharaṇe dviravadānaṃ carūṇām | sarveṣāṃ pratihaviṣāṃ samuddhṛtya prāśitraharaṇe kṛtvā yajamānāya prayacchati ||

[atha yajamānaḥ prāśitraṃ gṛhṇīte || KauśS_9,6{74}.17 ||

prajāpateṣṭvā grahaṃ gṛhṇāmi | mahyaṃ bhūtyai mahyaṃ puṣṭhyai mahyaṃ śriye mahyaṃ hriyai mahyaṃ yaśase mahyamāyuṣe mahyamannāya mahyamannādyāya mahyaṃ sahasrapoṣāya mahyamaparimitapauṣāya iti || KauśS_9,6{74}.18 ||] atha yajamānaḥ prāśitraṃ gṛhṇīte 'prajāpateṣṭvā grahaṃ gṛhṇāmi' iti mantreṇa ||

[atha prāśnāti bhadrānnaḥ śreyaḥ samanaiṣṭa devāstvayāvasena samaśīmahi tvā | sa naḥ pito madhumā;m ā viveśa śivastokāya tanvo na ehi iti || KauśS_9,6{74}.19 ||] 'bhadrānnaḥ śreyaḥ' iti mantreṇa prāśitraṃ prāśnāti | tataḥ smṛtivihitaṃ bhakṣaṇam | dvirācamanaṃ kṛtvā tataḥ karma kuryāt ||

[prāśitamanumantrayate amo'si prāṇa tadṛtaṃ bravīmyamāsi sarvāṅasi praviṣṭaḥ | sa me jarāṃ rogamapanudya śarīrādanāmayaidhi mā riṣāma indo iti || KauśS_9,6{74}.20 ||] tataḥ hṛdayamanvālabhya japati 'amo'si prāṇa' iti mantreṇa | 'svāheṣṭebhyaḥ' ityādi uttaratantram ||

vatsaḥ prathamajo grīṣme vāsaḥ śaradi dakṣiṇā || KauśS_9,6{74}.21 ||

[śaktyā vā dakṣiṇāṃ dadyāt || KauśS_9,6{74}.22 ||

nātiśaktirvidhīyate nātiśaktirvidhīyata iti || KauśS_9,6{74}.23 ||] yathāśaktyā dakṣiṇāṃ dadyāt | āgrayaṇaṃ samāptam | sarvanityanaimittikakāmyeṣu yathāśakti dakṣiṇādānam | 'nātiśaktirvidhīyate' iti vacanāt ||

pitṛbhrātrāgnisadanaṃ navame ko ti kena tvā. avaśiṣṭāni kāryārthamagnyādheyaṃ ca kīrtitam ||

adhyāyasyānte sarve rudrasya ślokāḥ || KKp_74 ||

iti kauśikapaddhatau navamo'dhyāyaḥ samāptaḥ ||

atha daśamo'dhyāyaḥ

atha vivāha ucyate- [atha vivāhaḥ || KauśS_10,1{75}.1 ||

ūrdhvaṃ kārtikyā ā vaiśākhyāḥ || KauśS_10,1{75}.2 ||

yāthākāmī vā || KauśS_10,1{75}.3 ||

citrāpakṣaṃ tu varjayet || KauśS_10,1{75}.4 ||

maghāsu hanyante gāvaḥ phalgunīṣu vyuhyate (14.1.13) iti vijñāyate maṅgalaṃ ca || KauśS_10,1{75}.5 ||

satyenottabhitā (14.1.1-16) pūrvāparam (14.1.23-24) ityupadadhīta || KauśS_10,1{75}.6 ||] abhyātānāntaṃ kṛtvā 'satyenottabhitā' iti ṣoḍaśabhirṛgbhiḥ 'pūrvāparam' iti dvābhyāmājyaṃ juhoti ||

[pativedanaṃ ca || KauśS_10,1{75}.7 ||] 'ā no agne' (2.36) iti sūktenāgamakṛśaraṃ tilamiśraṃ sampātyābhimantrya kumārīmāśayati ||

[yuvaṃ bhagam (14.1.31) iti sambhalaṃ sānucaraṃ prahiṇoti || KauśS_10,1{75}.8 ||] 'yuvaṃ bhagam' ityardharcena puruṣaṃ śarāvasampuṭahastagṛhītaṃ sānucaraṃ varaṃ prati preṣayati ||

[brahmaṇaspate (14.1.31) iti brahmāṇam || KauśS_10,1{75}.9 ||

tadvivṛhācchaṅkamāno niśi kumārīkulādvalīkānyādīpya || KauśS_10,1{75}.10 ||

devā agne (14.2.32-36) iti pañcabhiḥ sakṛtpūlyānyāvāpayati || KauśS_10,1{75}.11 ||] 'brahmaṇaspate' ityardharcena brāhmaṇaṃ preṣayati ||

[anṛkṣarā (14.1.34) iti kumārīpālaṃ prahiṇoti || KauśS_10,1{75}.12 ||] 'anṛkṣarā' ityṛcā kumārīrakṣārthaṃ pālaṃ preṣayati ||

[udāhārasya pratihiteṣuragrato jaghanato brahmā || KauśS_10,1{75}.13 ||] udakaharaṇārthamagrato dhanurdharaḥ | madhya udakahāraḥ | pṛṣṭhato brahmā ||

[yo anidhmaḥ (14.1.37) ityapsu logaṃ pravidhyati || KauśS_10,1{75}.14 ||] 'yo anidhmaḥ' ityṛcāpsu loṣṭaṃ prakṣipati ||

[idamaham (14.1.38) ityapohya || KauśS_10,1{75}.15 ||

yo bhadraḥ (14.1.38) ityanvīpamudacya || KauśS_10,1{75}.16 ||] 'idamaham' ityardharcenāvagāhya 'yo bhadraḥ' ityardharcenodakaghaṭaṃ pūrayati ||

[āsyai brāhmaṇāḥ (14.1.39) iti prayachati || KauśS_10,1{75}.17 ||] 'āsyai brāhmaṇāḥ' ityardharcena ghaṭamudakahārāya prayacchati | tata āgacchanti ||

[āvrajatāmagrato brahmā jaghanato'dhijyadhanvā || KauśS_10,1{75}.18 ||] brahmāgrataḥ | tata udakahāraḥ | pṛṣṭhato dhanurdharaḥ ||

[bāhyataḥ plakṣodumbarasyottarato'gneḥ śākhāyāmāsajati || KauśS_10,1{75}.19 ||] uttarato'gneḥ bāhyataḥ plakṣaśākhāyāmupari nidadhāti ||

tenodakārthān kurvanti || KauśS_10,1{75}.20 ||

[tataścānvāsecanamanyena || KauśS_10,1{75}.21 ||] punaḥ anvāsecanamanyenodakena ||

[antarupātītya aryamaṇam (14.1.17) iti juhoti || KauśS_10,1{75}.22 ||] antarupātītya 'aryamaṇam' ityṛcājyaṃ juhoti ||

[pra tvā muñcāmi (14.1.19) iti veṣṭaṃ vicṛtati || KauśS_10,1{75}.23 ||] 'pra tvā muñcāmi' ityṛcā kumārīkeśān vicṛtati ||

[uśatīḥ (14.2.52) ityetayā trirādhāpayati || KauśS_10,1{75}.24 ||] 'uśatīḥ' ityṛcā triḥ samidha ādadhāti kumārī ||

[saptabhiruṣṇāḥ sampātavatīḥ karoti || KauśS_10,1{75}.25 ||] 'uśatīḥ' (14.2.52-58) iti saptabhirṛgbhiruṣṇodakaṃ sampātya ||

[yadāsandyām (14.2.65) iti pūrvayoruttarasyāṃ sraktyāṃ tiṣṭhantīmāplāvayati || KauśS_10,1{75}.26 ||] 'yadāsandyām' ityṛcā īśānakoṇe kumārīṃ snāpayati ||

[yacca varcaḥ (14.1.35) yathā sindhuḥ (14.1.43) ityutkrāntāmanyenāvasiñcati || KauśS_10,1{75}.27 ||] 'yacca varcaḥ', 'yathā sindhuḥ' iti dvābhyām anyena śītodakenotkramamāṇāṃ kumārīmavasiñcati || daśame'dhyāye prathamā kaṇḍikā || KKp_75 ||

[yad duṣkṛtam (14.2.66-67) iti vāsasāṅgāni pramṛjya kumārīpālāya prayachati || KauśS_10,2{76}.1 ||] 'yadduṣkṛtam' iti dvābhyāmṛgbhyāṃ vāsasāṅgāni pramṛjya kumārīpālāya prayacchati ||

[tumbaradaṇḍena pratipādya nirvrajet || KauśS_10,2{76}.2 ||

tadvana āsajati || KauśS_10,2{76}.3 ||] tad vāsaḥ tumbaradaṇḍena gṛhītvā gopāṭe prakṣipati ||

[yā akṛntan (14.1.45) tvaṣṭā vāsaḥ (14.1.53) ityahatenāchādayati || KauśS_10,2{76}.4 ||] 'yā akṛntan', 'tvaṣṭā vāsaḥ' iti dvābhyāmahatavastreṇācchādayati || yajñopavītavad vādhūyaṃ vastraṃ badhnāti ||

[kṛtrimaḥ (14.2.68) iti śatadataiṣīkeṇa kaṅkatena sakṛt pralikhya || KauśS_10,2{76}.5 ||] 'kṛtrimaḥ' ityṛcā śatadanteṣīkena kaṅkatena keśān pratilikhya sakṛt ||

[kṛtayāmam ityavasṛjati || KauśS_10,2{76}.6 ||] 'kṛtayāmam' ityanena mantreṇa kaṅkatamavasṛjati ||

[āśāsānā (14.1.42) saṃ tvā nahyāmi (14.2.70) ityubhayataḥpāśena yoktrena sannahyati || KauśS_10,2{76}.7 ||] 'āśāsānā', 'saṃ tvā nahyāmi' iti dvābhyām ubhayataḥpāśaṃ yoktraṃ kaṭipradeśe badhnāti ||

[iyaṃ vīrud (1.34) iti madughamaṇiṃ lākṣāraktena sūtreṇa vigrathyānāmikāyāṃ badhnāti || KauśS_10,2{76}.8 ||] 'iyaṃ vīrud' iti sūktena jyeṣṭhīmadhumaṇiṃ sampātyābhimantrya raktasūtreṇānāmikāyāṃ badhnāti ||

[antato ha maṇirbhavati bāhyo granthiḥ || KauśS_10,2{76}.9 ||] vara āgate sati brāhmaṇān svasti vācayitvā varāya madhuparkaṃ dattvā kautukāni kārayet | kaṅkaṇabandhanayavamadhūkamālādarpaṇagrahaṇādi kautukaṃ ca sarvaṃ tūṣṇīṃ lokācārāt ||

[bhagastvetaḥ (14.1.20) iti hastegṛhya nirṇayati || KauśS_10,2{76}.10 ||] upādhyāyaḥ kautukagṛhe praviśya kumārīṃ haste gṛhītvā nirṇayati 'bhagastvetaḥ' ityṛcā ||

[śākhāyāṃ yugamādhāya dakṣiṇato'nyo dhārayati || KauśS_10,2{76}.11 ||] anyo dakṣiṇataḥ śākhāyāṃ yugamādhāyāgrato dhārayati ||

[dakṣiṇasyāṃ yugadhuryuttarasmin yugatardmani darbheṇa vigrathya śaṃ te (14.1.40-41) iti lalāṭe hiraṇyaṃ saṃstabhya japati || KauśS_10,2{76}.12 ||

tardma samayāvasiñcati || KauśS_10,2{76}.13 ||] lalāṭapradeśe 'śaṃ te hiraṇyam' iti dvābhyāṃ yugacchidre hiraṇyaṃ darbheṇa baddhvā tata udakaṃ chidreṇāvasiñcati tūṣṇīm ||

[upagṛhyottarato'gneḥ aṅgādaṅgāt (14.2.69) iti ninayati || KauśS_10,2{76}.14 ||] yugacchidrodakaṃ gṛhītvā 'aṅgādaṅgāt' ityṛcottarato'gnerninayati ||

[syonam (14.1.47) iti śakṛtpiṇḍe'śmānaṃ nidadhāti || KauśS_10,2{76}.15 ||] 'syonaṃ dhruvam' ityardharcena śakṛtpiṇḍe'śmānaṃ nidadhāti ||

[tamā tiṣṭha (14.1.47) ityāsthāpya || KauśS_10,2{76}.16 ||] 'tamā tiṣṭha' ityardharcenāśmanopari kumārīṃ sthāpayati ||

[iyaṃ nārī (14.2.63) iti dhruvāṃ tiṣṭhantīṃ pūlyānyāvāpayati || KauśS_10,2{76}.17 ||] 'iyaṃ nārī' ityṛcā tiṣṭhantī kumārī trīn lājāñjalīn juhoti ||

[triravichindatīṃ caturthī kāmāya || KauśS_10,2{76}.18 ||] triravicchindatīṃ kāmāya caturthīm | tataḥ pitā dānakāle nāmagotraṃ kurute | amukaprapautrāya amukapautrāya amukaputrāya amukaprapautrīṃ amukapautrīṃ amukaputrīṃ amukīṃ sahiraṇyāṃ savasrālaṅkārāṃ tubhyaṃ sampradade ||

[yenāgniḥ (14.1.48-52) iti pāṇiṃ grāhayati || KauśS_10,2{76}.19 ||] tataḥ 'yenāgniḥ' pañcabhiḥ varaḥ pāṇigrahaṇaṃ karoti | varaḥ mantraṃ japati | 'ā no agne' (2.36) 'satyenottabhitā' (14.1) ityanuvākaṃ 'vi hi sotorasṛkṣata' (20.126) iti vṛṣākapiṃ brāhmaṇāḥ sūktaṃ paṭhanti | 'sahṛdayam' (3.30) iti kecit ||

[aryamṇaḥ (14.1.39) ityagniṃ triḥ pariṇayati || KauśS_10,2{76}.20 ||] 'aryamṇaḥ' ityardharcenāgniṃ triḥ pariṇayati | caturthī lokācārāt | sakṛnmantraḥ ||

[sapta maryādāḥ (5.1.6) ityuttarato'gneḥ sapta lekhā likhati prācyaḥ || KauśS_10,2{76}.21 ||] tataḥ 'sapta maryādāḥ' ityṛcottarato'gneḥ sapta lekhā likhati prācyaḥ ||

[tāsu padānyutkrāmayati || KauśS_10,2{76}.22 ||

iṣe tvā sumaṅgali prajāvati susīme iti prathamam || KauśS_10,2{76}.23 ||

ūrje tvā rāyaspoṣāya tvā saubhāgyāya tvā sāmrājyāya tvā sampade tvā jīvātave tvā sumaṅgali prajāvati susīme iti saptamaṃ sakhā saptapadī bhava iti || KauśS_10,2{76}.24 ||] 'iṣe tvā sumaṅgali' iti saptabhirmantraiḥ tāsu lekhāsūpari kumārī padāni dadāti ||

[ā roha talpam (14.2.31) bhagastatakṣa (14.1.60) iti talpa upaveśayati || KauśS_10,2{76}.25 ||] 'ā roha talpam', 'bhagastatakṣa' iti dvābhyāmṛgbhyāṃ talpa upaveśayati ||

upaviṣṭāyāḥ suhṛt pādau prakṣālayati || KauśS_10,2{76}.26 ||

[prakṣālyamānāvanumantrayate imau pādau subhagau suśevau saubhāgyāya kṛṇutāṃ no aghāya | prakṣālyamānau subhagau supatnyāḥ prajāṃ paśūn dīrghamāyuśca dhattām iti || KauśS_10,2{76}.27 ||] prakṣālyamānāvanumantrayate 'imau pādau' ityṛcā ||

[ahaṃ vi ṣyāmi, pra tvā muñcāmi (14.1.57-58) iti yoktraṃ vicṛtati || KauśS_10,2{76}.28 ||] 'ahaṃ vi ṣyāmi', 'pra tvā muñcāmi' iti dvābhyāṃ kumārī kaṭiveṣṭitaṃ yoktraṃ vicṛtati ||

[aparasmin bhṛtyāḥ saṃrabhante || KauśS_10,2{76}.29 ||

ye jayanti te balīyāṃsa eva manyate || KauśS_10,2{76}.30 ||

bṛhaspatinā (14.2.53-58) iti sarvasurabhicūrṇānyṛcarcā kāmpīlapalāśena mūrdhnyāvapati || KauśS_10,2{76}.31 ||] tataḥ 'bṛhaspatinā' iti ṣaḍbhirṛgbhiḥ sarvauṣadhiṃ pratyṛcaṃ kāmpīlapalāśena mūrdhniṃ āvapati ||

[udyachadhvam, bhagastatakṣa, (14.1.59-60) abhrātṛghnīṃ (14.1.62) ityekaikayotthāpayati || KauśS_10,2{76}.32 ||] 'udyacchadhvaṃ', 'bhagastatakṣa', 'abhrātṛghnīṃ' ityekaikayā ṛcā utthāpayati kumārīm ||

[prati tiṣṭha (14.2.15) iti pratiṣṭhāpayati || KauśS_10,2{76}.33 ||] 'prati tiṣṭha' ityṛcā pratiṣṭhāpayati | abhyātānādyuttaratantram | iti vivāhaḥ samāptaḥ || daśame dvitīyā kaṇḍikā || KKp_76 ||

athodvāha ucyate- [sukiṃśukam (14.1.61) rukmaprastaraṇam (14.2.30) iti yānamārohayati || KauśS_10,3{77}.1 ||] abhyātānāntaṃ kṛtvā 'sukiṃśukam' 'rukmaprastaraṇam' iti dvābhyāmṛgbhyāṃ yānamaśvādi sampātyābhimantrya tata uttaratantram | tato varavadhū ārohayati ||

[emaṃ panthām (14.2.8) brahmāparam (14.1.64) ityagrato brahmā prapadyate || KauśS_10,3{77}.2 ||] 'emaṃ panthām', 'brahmāparam' iti dve ṛcau japitvā pathi gacchatoḥ varavadhvoḥ agre kartā vrajati ||

[mā vidan (14.2.11) anṛkṣarā (14.1.34) adhvānam ityuktam || KauśS_10,3{77}.3 ||] 'mā vidan' 'anṛkṣarāḥ' iti dvābhyāmadhvānaṃ dakṣiṇena prakrāmati kartā ||

[yedaṃ pūrvā (14.2.74) iti tenānyasyāmūḍhāyāṃ vādhūyasya daśāṃ catuṣpathe dakṣiṇairabhitiṣṭhati || KauśS_10,3{77}.4 ||] yenaiva yānena sā ūḍhā tenaiva yadā anyā ūḍhā bhavati tadā idaṃ prāyaścittaṃ bhavati | 'yedaṃ pūrvā' ityṛcā kartā vādhūyasya daśākhaṇḍaṃ gṛhītvā catuṣpathe dattvā dakṣiṇena pādena tiṣṭhati ||

sa cedubhayoḥ śubhakāmo bhavati sūryāyai devebhyaḥ (14.2.46) ityetāmṛcaṃ japati || KauśS_10,3{77}.5 ||

samṛchata svapatho'navayantaḥ susīmakāmāvubhe virājāvubhe suprajasau ityatikramayato'ntarā brahmāṇam || KauśS_10,3{77}.6 ||

[ya ṛte cidabhiśriṣaḥ (14.2.47) iti yānaṃ samprokṣya viniṣkārayati || KauśS_10,3{77}.7 ||] tata 'ya ṛte cidabhiśriṣaḥ' ityṛcā yānaṃ yānaṃ samprokṣya viniṣkārayati ||

[sā mandasānā (14.2.6) iti tīrthe logaṃ pravidhyati || KauśS_10,3{77}.8 ||] 'sā mandasānā' ityṛcā nadyāṃ loṣṭaṃ prakṣipya tata uttaranti ||

[idaṃ su me (14.2.9) iti mahāvṛkṣeṣu japati || KauśS_10,3{77}.9 ||] 'idaṃ su me' ityṛcā mahāvṛkṣeṣu japati ||

[sumaṅgalīḥ (14.2.28) iti vadhvīkṣīḥ prati japati || KauśS_10,3{77}.10 ||] sumaṅgalīḥ iti vadhvīkṣīḥ prati japati ||

[yā oṣadhayaḥ (14.2.7) iti mantrokteṣu || KauśS_10,3{77}.11 ||] dvaibhede 'yā oṣadhayaḥ' ityṛcaṃ japati | vrīhiyavādikṣetraṃ dṛṣṭvā vane vṛkṣādi nadyādikaṃ ca ||

[ye pitaraḥ (14.2.73) iti śmaśāneṣu || KauśS_10,3{77}.12 ||] 'ye pitaraḥ' ityṛcaṃ śmaśāneṣu japati ||

[pra budhyasva (14.2.75) iti suptāṃ prabodhayet || KauśS_10,3{77}.13 ||] 'pra budhyasva' ityṛcā suptāṃ prabodhayet | yadi pathi svapiti ||

[saṃ kāśayāmi (14.2.12) iti gṛhasaṅkāśe japati || KauśS_10,3{77}.14 ||] 'saṃ kāśayāmi' iti svapitṛgṛhasaṅkāśe samīpe japati ||

[udva ūrmiḥ (14.2.16) iti yānaṃ samprokṣya vimocayati || KauśS_10,3{77}.15 ||] 'udva ūrmiḥ' ityṛcā yānaṃ samprokṣya vimocayati ||

[uttiṣṭhetaḥ (14.2.19) iti patnī śālāṃ samprokṣati || KauśS_10,3{77}.16 ||] 'uttiṣṭhetaḥ kimicchantī' ityṛcā patnī śālāṃ samprokṣati ||

[syonam (14.1.47) iti dakṣiṇato valīkānāṃ śakṛtpiṇḍe'śmānaṃ nidadhāti || KauśS_10,3{77}.17 ||] 'syonam' ityardharcena dakṣiṇataḥ gṛhapārśve valīkānāṃ śakṛtpiṇḍe'śmānaṃ nidadhāti ||

[tasyopari madhyamapalāśe sarpiṣi catvāri dūrvāgrāṇi || KauśS_10,3{77}.18 ||] tasyopari madhyamapalāśe ghṛte catvāri dūrvāgrāṇi muñcati ||

[tamā tiṣṭha (14.1.47) ityāsthāpya || KauśS_10,3{77}.19 ||] tasyopari vadhūmāsthāpayati 'tamā tiṣṭha' ityardharcena ||

[sumaṅgalī prataraṇī (14.2.26) iha priyam (14.1.21) mā hiṃsiṣṭam, brahmāparam (14.1.63-64) iti pratyṛcaṃ prapādayati || KauśS_10,3{77}.20 ||] 'sumaṅgalī prataraṇī' ityṛcā, 'iha priyam' ityṛcā, 'mā hiṃsiṣṭaṃ kumāryam' ityṛcā, 'brahmāparam' ityṛcā etābhiścatasṛbhiḥ vadhūvarau gṛhaṃ praveśayati ||

[suhṛt pūrṇakaṃsena pratipādayati || KauśS_10,3{77}.21 ||] pṛṣṭhataḥ suhṛt pūrṇakalaśaṃ phala-akṣatasahitaṃ haste kṛtvā vadhūṃ praveśayati ||

[aghoracakṣuḥ (14.2.17-18) ityagniṃ triḥ pariṇayati || KauśS_10,3{77}.22 ||] 'aghoracakṣuḥ' iti dvābhyāmṛgbhyāmagniṃ prajvālya tato hastagrahaṇaṃ kṛtvā varaḥ pariṇayati | pitṛgṛhe | trirmantrāvṛttiḥ | tūṣṇīṃ caturtham ||

[yadā gārhapatyam (14.2.20) sūryāyai devebhyaḥ (14.2.46) iti mantroktebhyo namaskurvatīmanumantrayate || KauśS_10,3{77}.23 ||] tato gṛhadevatānamaskārān kurvatīṃ vadhūmanumantrayate 'yadā gārhapatyam', 'sūryāyai devebhyaḥ' iti dvābhyāmṛgbhyām || daśame tṛtīyā kaṇḍikā || KKp_77 ||

[śarma varma (14.2.21) iti rohitacarmāharantam || KauśS_10,4{78}.1 ||] 'śarma varma' ityṛcā rohitacarmānumantrayate ||

[carma copastṛṇīthana (14.2.22) ityupastṛṇantam || KauśS_10,4{78}.2 ||] 'carma copastṛṇīthana' iti pādenopastṛṇantam ||

[yaṃ balbajam (14.2.22) iti balbajaṃ nyasyantam || KauśS_10,4{78}.3 ||] 'yaṃ balbajam' iti pādena carmopari balbajaṃ stṛṇāti ||

[upa stṛṇīhi (14.2.23) ityupastṛṇantam || KauśS_10,4{78}.4 ||] 'upa stṛṇīhi balbajam' ityardharcenānumantrayate balbajaṃ stṛṇantam ||

[tadā rohatu (14.2.22) ityārohayati || KauśS_10,4{78}.5 ||] 'tadā rohatu' ityardharcena balbajastṛte carmaṇi vadhūmārohayati ||

[tatropaviśya (14.2.23) ityupaveśayati || KauśS_10,4{78}.6 ||] 'tatropaviśya' ityardharcena tatra carmaṇyupaveśayati ||

dakṣiṇottaramupasthaṃ kurute || KauśS_10,4{78}.7 ||

[sujyaiṣṭhyaḥ (14.2.24) iti kalyāṇanāmānaṃ brāhmaṇāyanamupastha upaveśayati || KauśS_10,4{78}.8 ||] 'sujyaiṣṭhyaḥ' iti pādena brāhmaṇāyanaṃ kumāraṃ vadhvā upastha upaveśayati ||

[vi tiṣṭhantām (14.2.25) iti pramadanaṃ pramāyotthāpayati || KauśS_10,4{78}.9 ||] 'vi tiṣṭhantām' ityṛcā kumārāya phalaṃ modakādi dattvā tata utthāpayati ||

[tena bhūtena (6.78) tubhyamagre (14.2.1-5) śumbhanī (14.2.45) agnirjanavinmahyaṃ jāyāmimāmadāt somo vasuvinmahyaṃ jāyāmimāmadāt pūṣā jātivinmahyaṃ jāyāmimāmadādindraḥ sahīyānmahyaṃ jāyāmimāmadādagnaye janavide svāhā somāya vasuvide svāhā pūṣṇe jātivide svāhendrāya sahīyase svāhā iti āgachataḥ (6.82) savitā prasavānām (5.24) iti || KauśS_10,4{78}.10 ||

mūrdhnoḥ sampātānānayati || KauśS_10,4{78}.11 ||] tato'bhyātānāntaṃ kṛtvā 'tena bhūtena' iti sūktaṃ, 'tubhyamagre' iti pañca, 'śumbhanī' ityekā, 'agnirjanavinmahyam' ityekāvasānaṃ pūrvaṃ kalpajaṃ sūktaṃ, 'āgacchataḥ' iti tṛcaṃ sūktaṃ, 'savitā prasavānām' iti sūktaṃ etaiḥ sūktairājyaṃ juhvat varavadhvoḥ krameṇa mūrdhnoḥ sampātānānayati ||

[udapātra uttarān || KauśS_10,4{78}.12 ||] udapātra uttarasampātānānayati ||

[śumbhanyāñjalyorninayati || KauśS_10,4{78}.13 ||] tata udapātraṃ varavadhvorañjalyorninayati 'śumbhanī' ityṛcā ||

[tena bhūtena (6.78) iti samaśanam || KauśS_10,4{78}.14 ||

rasānāśayati sthālīpākaṃ ca || KauśS_10,4{78}.15 ||] 'tena bhūtena haviṣā' iti sūktena rasaṃ sampātyābhimantrya tataḥ sthālīpākaṃ sampātyābhimantrya tenaiva sūktena tato rasaṃ sthālīpākaṃ ca jāyāpatī upasarpati | ekasmin bhājane sahopaviśya miṣṭamannaṃ sahāśanaṃ kuryāt ||

[yavānāmājyamiśrāṇāṃ pūrṇāñjaliṃ juhoti || KauśS_10,4{78}.16 ||] 'tena bhūtena' iti sūktena yavānāmājyamiśrāṇāṃ pūrvāñjaliṃ juhoti | tato'bhyātānādyuttaratantram | 'śarma varma' ityādividhiḥ pitṛgṛhe vivāhāgnau kartavyaḥ | caturthikākarma vidhiṣu pitṛgṛhe kāryam | ityudvāhaḥ samāptaḥ || caturthī kaṇḍikā || KKp_78 ||

atha caturthikākarma ucyate- [sapta maryādāḥ (5.1.6) iti tisṛṇāṃ prātarāvapate || KauśS_10,5{79}.1 ||] 'sapta maryādāḥ' ityṛcā varaḥ vrīhīn juhoti vivāhāgnau | tantravikalpaḥ hastahomatvāt | yavān veti tilān veti ||

[akṣyau nau (7.36.1) iti samāñjāte || KauśS_10,5{79}.2 ||] 'akṣyau nau' ityṛcā parasparaṃ varavadhvau akṣiṇī aṅkte | sarvatra mantraṃ kartā brūyāt ||

[mahīmū ṣu (7.6.2) iti talpamālambhayati || KauśS_10,5{79}.3 ||] 'mahīmū ṣu' ityṛcā talpaṃ khaṭvāmālambhayati ||

[ā roha talpam (14.2.31) ityārohayati || KauśS_10,5{79}.4 ||] 'ā roha talpam' ityṛcā varavadhū tasmin śayana upaveśayati ||

[tatropaviśya (14.2.23) ityupaveśayati || KauśS_10,5{79}.5 ||] 'tatropaviśya' ityardharcena upaveśayati ||

[devā agre (14.2.32) iti saṃveśayati || KauśS_10,5{79}.6 ||] 'devā agre' ityṛcā varavadhū saṃveśayati tasmin talpe ||

[abhi tvā (7.37) ityabhichādayati || KauśS_10,5{79}.7 ||] 'abhi tvā manujātena' ityṛcā varavadhū vastreṇācchādayati ||

[saṃ pitarau (14.2.37-40) iti samāveśayati || KauśS_10,5{79}.8 ||] 'saṃ pitarau' iti catasṛbhirṛgbhiḥ abhimukhau karoti ||

[ihemau (14.2.64) iti triḥ sannudati || KauśS_10,5{79}.9 ||] 'ihemau' ityṛcā varaḥ vadhūkaṇṭhagrahaṇaṃ karoti triḥ ||

[madughamaṇimaukṣe'panīya iyaṃ vīrud (1.34) amo'ham (14.2.71-72) iti saṃspṛśataḥ || KauśS_10,5{79}.10 ||] 'iyaṃ vīrud' iti sūktam, 'amo'hamasmi' iti dve ṛcau etairṛgbhirabhimantrya madughamaṇimaukṣe prakṣipya parasparaṃ varavadhvau samālambhataḥ | āha paiṭhīnasiḥ ślokam- āvapet surabhirgandhān kṣīre sarpiṣyathodake. etadāyatanamityāhuraukṣaṃ tu madhunā saha ||

[brahma jajñānam (4.1.1; 5.6.1) ityaṅguṣṭhena vyacaskaroti || KauśS_10,5{79}.11 ||] 'brahma jajñānam' ityṛcā varaḥ aṅguṣṭhena prajananadeśaṃ tudati ||

[syonādyoneḥ (14.2.43) ityutthāpayati || KauśS_10,5{79}.12 ||] 'syonādyoneḥ' ityṛcā khaṭvāyā utthāpayati ||

[paridhāpanīyābhyāmahatenāchādayati || KauśS_10,5{79}.13 ||] śaucaṃ kārayitvā 'yā akṛntan' (14.1.45) 'tvaṣṭāḥ vāsaḥ' (14.1.53) iti dvābhyāmahatavastramabhimantrya paridhāpayati varaḥ vadhūm ||

[bṛhaspatiḥ (14.1.55-56) iti śaṣpeṇābhighārya vrīhiyavābhyāmabhinidhāya darbhapiñjūlyā sīmantaṃ vicṛtati || KauśS_10,5{79}.14 ||] 'bṛhaspatiḥ prathamaḥ sūryāyāḥ' iti dvābhyāṃ vadhūsīmante śaṣpaṃ nidadhāti | tūṣṇīṃ vrīhiyavau sīmante nidadhāti | ājyena saha darbhapiñjūlyā sīmantaṃ vicṛtati ||

[śaṇaśakalena pariveṣṭya tisro rātrīḥ prati suptāste || KauśS_10,5{79}.15 ||] śaṇaśakalena vadhūkeśān veṣṭya tisro rātrīḥ prati suptaḥ ||

[anuvākābhyāmanvārabdhābhyāmupadadhīta || KauśS_10,5{79}.16 ||] tataḥ tantraṃ kṛtvā 'satyenottabhitā' (14.1, 2) iti sarveṇa kāṇḍenājyaṃ juhoti | tantre | ājyaṃ vā samidho vā puroḍāśaṃ vā | vrīhiyavatilādi juhoti | sarvatra tantravikalpaḥ | tantre sarvatra hastahome anvālambhanam | 'anuvākābhyāmanvārabdhābhyāmupadadhīta' iti prāyaścittametat | yadi caturthikākarmamadhye rajasvalā vadhūḥ bhavati tadedaṃ prāyaścittam | nityamapi bhavati | caturthikāṃ nityaṃ kuryāt ||

[ihedasātha (14.1.32) ityetayā śulkamapākṛtya || KauśS_10,5{79}.17 ||] 'ihedasātha' ityetayā śulkadravyaṃ pṛthak karoti ||

[dvābhyāṃ nivartayati iha mama rādhyatāmatra tava iti || KauśS_10,5{79}.18 ||] 'ihedasātha' (14.1.32-33) iti dvābhyāṃ nivartayati | 'idaṃ dravyaṃ tava idaṃ mama rādhyatām' ||

[yathā vā manyante || KauśS_10,5{79}.19 ||

parā dehi (14.1.25-30) iti vādhūyaṃ dadatamanumantrayate || KauśS_10,5{79}.20 ||] 'parā dehi' iti ṣaḍbhirṛgbhirvādhūyaṃ dadatamanumantrayate ||

[devairdattam (14.2.41-42) iti pratigṛhṇāti || KauśS_10,5{79}.21 ||] 'devairdattam' iti dvābhyāṃ vādhūyaṃ kartā pratigṛhṇāti ||

[apāsmattamaḥ (14.2.48) iti sthāṇāvāsajati || KauśS_10,5{79}.22 ||] 'apāsmattamaḥ' ityṛcā sthūṇa āsajati ||

[yāvatīḥ kṛtyāḥ (14.2.49) iti vrajet || KauśS_10,5{79}.23 ||] tadvastraṃ gṛhītvā 'yāvatīḥ kṛtyāḥ' ityṛcā vastraṃ visarjayati ||

[yā me priyatamā (14.2.50) iti vṛkṣaṃ pratichādayati || KauśS_10,5{79}.24 ||] 'yā me priyatamā' ityṛcā vṛkṣaṃ praticchādayati kartā ||

[śumbhanyālputya || KauśS_10,5{79}.25 ||] 'śumbhanī' (14.2.45) ityṛcā snānaṃ sarve kurvanti ||

[ye antāḥ (14.2.51) ityāchādayati || KauśS_10,5{79}.26 ||] tato 'ye antāḥ' ityṛcā vādhūyenācchādayati ||

[navaṃ vasānaḥ (14.2.44) ityāvrajati || KauśS_10,5{79}.27 ||

pūrvāparaṃ yatra nādhigachet brahmāparam (14.1.64) iti kuryāt || KauśS_10,5{79}.28 ||

gaurdakṣiṇā pratīvāhaḥ || KauśS_10,5{79}.29 ||] 'navaṃ vasānaḥ' ityṛcaṃ japitvā kartā | sarve gṛhamāgacchanti | vedimadhye kartā upaviśati | abhyātānādyuttaratantram | iti caturthikākarma | vivāhe udvāhe sati ekā gaurdakṣiṇā | yadi mantrapramāṇaṃ na jānāti tadā 'brahmāparam' ityṛcā sarvaṃ kartavyam ||

[jīvaṃ rudanti (14.1.46) yadīme keśinaḥ (14.2.59-62) iti juhoti || KauśS_10,5{79}.30 ||

eṣa sauryo vivāhaḥ || KauśS_10,5{79}.31 ||

brahmāparam (14.1.64) iti brāhmyaḥ || KauśS_10,5{79}.32 ||] kumāryāṃ nīyamānāyāṃ pitṛgṛhādyadi rodanaṃ bhavati tadedaṃ prāyaścittam | abhyātānāntaṃ kṛtvā 'jīvaṃ rudanti' ityekayā, 'yadīme keśinaḥ' iti catasṛbhiretābhirājyaṃ juhoti | abhyātānādyuttaratantram | rudanaprāyaścittam ||

[āvṛtaḥ prājāpatyāḥ prājāpatyāḥ || KauśS_10,5{79}.33 ||] āvṛtāḥ prājāpatya iti | śūdrasya vivāhe sarvaṃ tūṣṇīṃ kāryamājyādi | vivāha udvāhāni samāptāni ||

agnyādheyaṃ ca yātrārthaṃ dharmaputrārthameva ca. bhāryā saṃskāramudvāhaṃ daśame prāha no guruḥ ||

pañcamī kaṇḍikā || KKp_79 ||

iti kauśikapaddhatau daśamo'dhyāyaḥ ||

atha ekādaśo'dhyāyaḥ [pitṛmedhaḥ]

[atha pitṛmedhaṃ vyākhyāsyāmaḥ || KauśS_11,1{80}.1 ||] atha anteṣṭipitṛmedhaṃ vyākhyāsyāmaḥ ||

[dahananidhānadeśe parivṛkṣāṇi nidhānakāla iti brāhmaṇoktam || KauśS_11,1{80}.2 ||] 'vṛkṣavarjite deśe dahananidhānaṃ kartavyam' iti brāhmaṇenoktam | āhitāgnerekāgneścāyaṃ saṃskāraḥ ||

[durbalībhavantaṃ śālātṛṇeṣu darbhānāstīrya syonāsmai bhava (18.2.19-21) ityavarohayati || KauśS_11,1{80}.3 ||

mantroktāvanumantrayate || KauśS_11,1{80}.4 ||] durbalībhavantaṃ mumūrṣantamagnihotraśālāyāmāvasathyaśālāyāṃ vā śālātṛṇānyāstīrya teṣūpari darbhān stṛṇāti | 'syonāsmai bhava' iti tisṛbhirṛgbhiḥ taṃ puruṣaṃ darbheṣu svāpayati | idaṃ karma maraṇakāle ||

atha yadi kākapipīlikāsarpavyāghraśṛṅgiśvāpadādiṣu daṃṣṭrādaṃśadoṣānmriyeta tadedaṃ prāyaścittamucyate- [yatte kṛṣṇaḥ (18.3.55) ityavadīpayati || KauśS_11,1{80}.5 ||] 'yatte kṛṣṇaḥ śakunaḥ' ityṛcā tasya daṣṭavraṇamagninā dahati ||

atha sambhārā ucyante- [āhitāgnau prete sambhārān sambharati || KauśS_11,1{80}.6 ||

ājyaṃ ca pṛṣadājyaṃ cājaṃ ca gāṃ ca || KauśS_11,1{80}.7 ||

vasanaṃ pañcamam || KauśS_11,1{80}.8 ||

hiraṇyaṃ pṛṣṭham || KauśS_11,1{80}.9 ||] ājyaṃ ca pṛṣadājyaṃ ca | ajaṃ ca gāṃ ca | vasanaṃ ca | hiraṇyaśakalāni sapta ||

[śarīraṃ nānvālabhate || KauśS_11,1{80}.10 ||

anyaṃ ceṣṭantamanumantrayate || KauśS_11,1{80}.11 ||] gotriṇaḥ śarīrasparśaṃ kurvanti | sarvatra kartā brūyāt dūrasthaḥ | āhitāgnerekāgneśca mṛte sati gṛhe karma ucyate | kecid vanaṃ nītvā vakṣyamāṇaṃ karma kurvanti ||

[śāntyudakaṃ karotyasakalaṃ cātanānāṃ cānvāvapate || KauśS_11,1{80}.12 ||] atha śāntyudakaṃ karoti kartā | na sakalam | pratīkatrayeṇa oṣadhitrayeṇa ca | cātanapratīkatrayaṃ śāntyudaka anuyojayet ||

[śāntyudakodakena keśaśmaśruromanakhāni saṃhārayanti || KauśS_11,1{80}.13 ||] anena śāntyudakena udakamiśritena keśaśmaśruromanakhāni saṃhārayati ||

[āplāvayanti || KauśS_11,1{80}.14 ||] āplavanaṃ ca kārayati | sarvaṃ pretasya kuryurgotriṇaḥ na kartā ||

[anulimpanti || KauśS_11,1{80}.15 ||] candanādyanulimpanti ||

srajo'bhiharanti || KauśS_11,1{80}.16 ||

[evaṃ snātamalaṅkṛtamahatenāvāgdaśena vasanena prachādayati etatte devaḥ (18.4.31) etattvā vāsaḥ prathamaṃ nvāgan (18.2.57) iti || KauśS_11,1{80}.17 ||] evaṃ snātamalaṅkṛtamahatenāvāgdaśena vasanena pādau pracchādayati | 'etat te devaḥ' ityṛcā, 'etat tvā vāsaḥ' ityṛcā etābhyāṃ dvābhyāṃ vāsamabhimantrayate | yat lokāḥ smaranti tat sarvaṃ kuryāt ||

[apemam (18.2.27) ityagniṣu juhoti || KauśS_11,1{80}.18 ||] athāgnivihāraṃ kuryāt | tataḥ 'apemam' ityṛcā triṣvagniṣvājyaṃ juhoti ekāgnau ca ||

ukhāḥ kurvanti || KauśS_11,1{80}.19 ||

[tāḥ śakṛdābhyantaraṃ limpanti śuṣkeṇa vā pūrayanti || KauśS_11,1{80}.20 ||

tāḥ pṛthagagnibhiḥ santāpayantyā śakṛdādīpanāt || KauśS_11,1{80}.21 ||] tāḥ śakṛdā''bhyantaraṃ limpanti | śuṣkeṇa pūrayitvā''havanīye gārhapatye dakṣiṇāgnau ca pṛthagagnibhiḥ santāpayatyā śakṛdādīpanāt ||

[teṣāṃ haraṇānupūrvamāhavanīyaṃ prathamaṃ tato dakṣiṇāgniṃ tato gārhapatyam || KauśS_11,1{80}.22 ||] tāḥ ukhā evaṃ nīyante pretena saha rathena puruṣairvā agnisahitāḥ | agne āhavanīyaṃ kṛtvā tato dakṣiṇāgniṃ tato gārhapatyamevaṃ haraṇānupūrvyā nīyante | etat sarvaṃ gṛhe karma ||

atha deśāntaramṛte āhitāgnerekāgneśca karmocyate- [atha videśe pretasya ā rohata janitrīṃ jātavedasaḥ (18.4.1) iti pṛthagaraṇīṣvagnīn samāropayanti || KauśS_11,1{80}.23 ||] 'ā rohata janitrīṃ jātavedasaḥ' ityṛcā'raṇidvayaṃ pratāpayati triṣvagniṣu | trirmantrāvṛttiḥ | pratāpena agnisamāropaṇam | yojanaśate'pi samāropaṇe nāpanīyante | pretasamīpe pātrāṇi ca | manthanaṃ kṛtvā anteṣṭikarma kuryāt ||

teṣu yathoktaṃ karoti || KauśS_11,1{80}.24 ||

vakṣyamāṇaṃ karma | atha deśāntaramṛte śarīranāśe vā laukikāgnidagdhe vā asthīni kṛṣṇājine kṛtvā pātracayanādi karma kuryāt | asthināśe palāśavṛntatrīṇi śatāni ṣaṣṭi cāṅkurāṇāṃ kṛṣṇājine kṛtvā anteṣṭikarma kuryāt | āhitāgnerekāgneśca idaṃ karma | samāropaṇam | athavā mṛtaśarīramagnisamīpa ānīyate tatra saṃskāraḥ | athavā agnayaḥ pretasamīpa ānīyante | tatra vidhirucyate | yasmin pakṣe samāropaṇaṃ kriyate sa pakṣa ucyate | ubhayorapi pakṣayoḥ samāropaṇaṃ vā | agnihotrahavanaṃ kuryāt ||

agnihotrahavanavidhānamucyate- [api vānyavatsāyā vā sandhinīkṣīreṇaikaśalākena vā manthenāgnihotraṃ juhotyā dahanāt || KauśS_11,1{80}.25 ||] api vānyavatsāyāḥ sandhinīkṣīreṇa vā agnihotraṃ juhoti ā dahanāt | uktaṃ homavidhānamāhitāgnerekāgneśca | ekaśalākena vā manthenāgnihotraṃ juhvati ||

darśapūrṇamāsayorvidhānamucyate- [darśapūrṇamāsayoḥ kṛṣṇakataṇḍulānāṃ tasyā ājyena nāntaṃ na bahiḥ || KauśS_11,1{80}.26 ||] atha tūṣṇīṃ nirvapati | kṛṣṇataṇḍulānām | tasyā ājyena nāntarna bahiḥ | madhye juhuyāt agneḥ ||

palālāni barhiḥ || KauśS_11,1{80}.27 ||

[tilpiñjyā idhmāḥ || KauśS_11,1{80}.28 ||] tilpiñjyānām idhmagrahaṇam ||

[grahānājyabhāgau purastāddhomasaṃsthitahomānuddhṛtya || KauśS_11,1{80}.29 ||

prāṇāpānāvaruddhyai nidhanābhirjuhuyāt || KauśS_11,1{80}.30 ||] agnihotrahomaṃ kuryāt | ājyabhāgayoḥ purastāddhomasaṃsthitahomeṣu svāhākāraṃ kuryāt sarvatra | svadhākāraṃ kuryādanyatra | brāhmaṇā vā prāṇāpānāvavarudhya nidhanābhiḥ svāhāhomaḥ | svāhākāravaṣaṭkāravarjaṃ anteṣṭipitṛmedhe sarvatrāpi vinā kartavyam | deśāntaramṛtasya darbhājyāgnihotraṃ vā samāropaṇaṃ samāptam ||

atha prakṛtamucyate- [athobhayoḥ uttiṣṭha (18.3.8) ityutthāpayati || KauśS_11,1{80}.31 ||] ukhāpradīpanānantaraṃ pretotthāpanakarma ucyate | athobhayoḥ ekaṃ vihitaṃ karma ucyate | utthāpanam | 'uttiṣṭha prehi' ityekā, 'prehi prehi' (18.1.54) ityekā, 'pra cyavasva' (18.3.9) ityekā, 'udavantī' (18.2.48-49) iti dve, 'ita eta udāruhan' (18.1.61-2.3) iti catasraḥ, 'agnīṣomā pathikṛtā' (18.2.53-55) iti tisraḥ, 'idaṃ pūrvam' (18.4.44) ityekā etāḥ trayodaśa utthāpanīsañjñāḥ | utthāpanībhirṛgbhiḥ pretamutthāpya śakaṭe karoti śayane vā ||

[pra cyavasva (18.3.9) iti triḥ saṃhāpayatiṃ yāvatkṛtvaścotthāpayati || KauśS_11,1{80}.32 ||] 'pra cyavasva' ityṛcā pretasya gātrāṇītaścetaśca karoti ||

[evameva kūdīṃ jaghane nibadhya || KauśS_11,1{80}.33 ||] paścātkaṭipradeśe rajjvāṃ baddhvā nibadhya gacchati ||

[imau yunajmi (18.2.56) iti gāvau yunakti puruṣau vā || KauśS_11,1{80}.34 ||] 'imau yunajmi' ityṛcā vṛṣabhau abhimantrya śakaṭe yunakti anyaḥ śayane puruṣān vā anayarcā ||

[uttiṣṭha (18.3.8) prehi (18.1.54) pra cyavasva (18.3.9) udanvatī (18.2.48) ita ete (18.1.61) agnīṣomā (18.2.53) idaṃ pūrvam (18.4.44) iti hariṇībhirhareyuḥ ati drava (18.2.11-18) ityaṣṭabhiḥ || KauśS_11,1{80}.35 ||] atha hariṇī ucyate | 'ati drava' ityaṣṭau ṛco hariṇītyucyate | dahanadeśe nīyamānaṃ hariṇībhirabhimantrayet pretaṃ dūrasthaḥ kartā ||

[idaṃ te (18.3.7) ityagnimagrataḥ || KauśS_11,1{80}.36 ||] 'idaṃ ta ekam' ityṛcā agnayaḥ pretasyāgre kṛtvābhimantrayate | ekāgniṃ ca śakaṭe baddhvā | pātrāṇyagrataḥ kṛtvā ||

[prajānatyaghnye (18.3.4) iti jaghanyaṃ gāmedhamagniṃ pariṇīya || KauśS_11,1{80}.37 ||] 'prajānatyaghnye jīva' ityṛcā gāṃ laukikāgniṃ sārasvatahomārthaṃ pariṇīya edhamagniṃ pariṇīya dahanadeśe gatvā ||

[syonāsmai bhava (18.2.19) ityuttarato'gneḥ śarīraṃ nidadhāti || KauśS_11,1{80}.38 ||] 'syonāsmai bhava' ityṛcā uttarato'gneḥ pretasya śarīraṃ nidadhāti adhaḥ | pāṇiṃ cāgnisamīpe nidadhāti | dahanasthāna idaṃ karma karoti ||

adhvaryava iṣṭiṃ nirvapanti || KauśS_11,1{80}.39 ||

[tasyāṃ yathādevataṃ purastāddhomasaṃsthitahomānuddhṛtya || KauśS_11,1{80}.40 ||

prāṇāpānāvaruddhyai nidhanābhirjuhuyāt || KauśS_11,1{80}.41 ||] yadi anteṣṭiḥ kṛtā bhavati tataḥ prayogasamāptiḥ asmin sthāne.

tatra bhūmau saṃskāra ucyate - [athobhayoḥ apeta (18.1.55) dadāmi (18.2.37) iti śāntyudakaṃ kṛtvā samprokṣaṇībhyāṃ kāmpīlaśākhayā dahanaṃ samprokṣya || KauśS_11,1{80}.42 ||] 'apeta vīta', 'dadāmyasmai' iti dvābhyāṃ kāmpīlaśākhayā dahanasthānaṃ samprokṣya ||

[udīratām (18.1.44) ityuddhṛtyābhyukṣya lakṣaṇaṃ kṛtvā punarabhyukṣya prāgdakṣiṇamedhaścinvanti || KauśS_11,1{80}.43 ||] 'udīratām' ityṛcā uddhṛtyābhyukṣya lakṣaṇaṃ kṛtvā punarabhyukṣya dahanasthānam | pūrvadakṣiṇakoṇābhimukhāni kāṣṭhāni cinvanti ||

[iyaṃ nārī (18.3.1) iti patnīmupasaṃveśayati || KauśS_11,1{80}.44 ||] anyaḥ 'iyaṃ nārī' ityṛcā patnīṃ pretena saha saṃveśayati sahagamanārtham | tathā ca purāṇe patinā saha maraṇe lokānantyamavāpnuyāt. ṣaṣṭivarṣasahasrāṇi svargaloke mahīyate ||

[udīrṣva (18.3.2) ityutthāpayati || KauśS_11,1{80}.45 ||] atha yadi uttiṣṭhati tadā 'udīrṣva' ityṛcābhimantryotthāpayati ||

[yaddhiraṇyaṃ bibharti taddakṣiṇe pāṇāvādāyājyenābhighārya jyeṣṭhena putreṇādāpayati idaṃ hiraṇyam (18.4.56) iti || KauśS_11,1{80}.46 ||] 'idaṃ hiraṇyam' ityardharcena yaddhiraṇyaṃ bibharti tad dakṣiṇe pāṇāvādāyājyenābhighāryābhimantrya jyeṣṭhena putreṇā''dāpayati ||

[svargaṃ yataḥ (18.4.56) iti dakṣiṇaṃ hastaṃ nirmārjayati || KauśS_11,1{80}.47 ||] 'svargaṃ yataḥ' ityardharcena pretahastaṃ mārjayati putraḥ ||

[daṇḍaṃ hastāt (18.2.59) iti mantroktaṃ brāhmaṇasyādāpayati || KauśS_11,1{80}.48 ||] 'daṇḍaṃ hastāt' ityṛcā veṇuyaṣṭiṃ pretahastād gṛhṇāti putraḥ | mantraṃ kartā sarvatra ||

[dhanurhastāt (18.2.60) iti kṣatriyasya || KauśS_11,1{80}.49 ||] 'dhanurhastāt' ityṛcā kṣatriyahastāddhanurgṛhṇāti ||

[aṣṭrām iti vaiśyasya || KauśS_11,1{80}.50 ||] 'āṣṭraṃ hastāt' iti mantravikāraṃ kṛtvā saha viśā varcasā balena pretāddaṇḍaṃ gṛhṇāti vaiśyaputraḥ ||

[idaṃ pitṛbhyaḥ (18.1.46) iti darbhānedhān stṛṇāti || KauśS_11,1{80}.51 ||] 'idaṃ pitṛbhyaḥ' ityardharcena citopari darbhān stṛṇāti ||

[tatrainamuttānamādadhīta ījānaścittamārukṣadagniṃ (18.4.14-15) iti || KauśS_11,1{80}.52 ||] tatra citau pretamuttānamādadhāti | 'ījānaścittamārukṣadagnim' iti dvābhyāmṛgbhyāṃ dūrasthaḥ kartā'numantrayate ||

[prācyāṃ tvā diśi (18.3.30) iti pratidiśam || KauśS_11,1{80}.53 ||] pūrvadakṣiṇataḥ pretaśiraḥ kuryāt | 'prācyāṃ tvā diśi' ityetābhirṛgbhiḥ pretamabhimantrayate sthānasthitam ||

[netyuparibabhravaḥ || KauśS_11,1{80}.54 ||] kecit pratidiśaṃ śiraḥ kurvanti | tannetyuparibabhrava ācāryaḥ ||

[anumantrayate || KauśS_11,1{80}.55 ||] anumantraṇaṃ kuryādityarthaḥ ||

athāsya saptasu prāṇeṣu sapta hiraṇyaśakalānyavāsyati amṛtamasyamṛtatvāyāmṛtasmin dhehi iti || KauśS_11,1{80}.56 ||

mantreṇa saptavārān mantrāvṛttiḥ | ekāgnerapi yathāsambhavaṃ yojayitavyam || ekādaśe'dhyāye prathamā kaṇḍikā || KKp_80 ||

[athāhitāgnerdarbheṣu kṛṣṇājinamantarlomāstīrya || KauśS_11,2{81}.1 ||] āhitāgneradhikāraḥ | cakṣuṣī śrotre nāsike mukhaṃ ca sapta prāṇāḥ | āhitāgnerdarbheṣu kṛṣṇājinamantarlomāstīrya ||

[tatrainamuttānamādhāya || KauśS_11,2{81}.2 ||] tatra pretamuttānamādhāya ||

athāsya yajñapātrāṇi pṛṣadājyena pūrayitvānurūpaṃ nidadhāti || KauśS_11,2{81}.3 ||

caturgṛhītvā nidadhati pretāṅgeṣu ||

pātracayanamucyate - dakṣiṇe haste juhūm || KauśS_11,2{81}.4 ||

savya upabhṛtam || KauśS_11,2{81}.5 ||

[kaṇṭhe dhruvāṃ mukhe'gnihotrahavaṇīṃ nāsikayoḥ sruvam || KauśS_11,2{81}.6 ||] kaṇṭhe dhruvāṃ mukhe'gnihotrahavaṇīm | nāsikayoḥ agnihotrasruvaṃ pṛṣadājyena pūrayitvā nidhāya ||

[tānyanumantrayate juhūrdādhāra dyāṃ, dhruva ā roha (18.4.5-6) iti || KauśS_11,2{81}.7 ||] 'juhūrdādhāra dyām' ityekā, 'dhruva ā roha' ityekā | etābhyāṃ pātrāṇyanumantrayate | sakṛnmantraḥ ||

lalāṭe prāśitraharaṇam || KauśS_11,2{81}.8 ||

dve tūṣṇīm ||

[imamagne camasam (18.3.53-54) iti śirasīḍācamasam || KauśS_11,2{81}.9 ||] iḍāpātrīṃ śirasi nidhāya 'imamagne camasam' iti dvābhyāmanumantrayate ||

[devā yajñam (18.4.2-4) ityurasi puroḍāśam || KauśS_11,2{81}.10 ||] 'devā yajñam' iti tisṛbhirhṛdaye puroḍāśamanumantrayate yadi puroḍāśo bhavati ||

dakṣiṇe pārśve sphyaṃ savya upaveṣam || KauśS_11,2{81}.11 ||

[udare pātrīm || KauśS_11,2{81}.12 ||] udare piṣṭapātrī ||

[aṣṭhīvatorulūkhalamusalam || KauśS_11,2{81}.13 ||] aṣṭhīvato jānuḥ prasiddhastatrolūkhalaṃ musalaṃ ca ||

[śroṇyoḥ śakaṭam || KauśS_11,2{81}.14 ||] śroṇipradeśe śakaṭam ||

[antareṇorū anyāni yajñapātrāṇi || KauśS_11,2{81}.15 ||] antareṇorū anyāni yajñapātrāṇi jaṅghyormadhye anyāni praṇītācamasa-hotṛcamasa-brahmacamasa-yajamānacamasa-antardhānakaṭa- pūrṇapātra-ṣaḍavattādīni pṛṣadājyena pūrayitvā nidadhyāt tūṣṇīm ||

pādayoḥ śūrpam || KauśS_11,2{81}.16 ||

[apo mṛnmayānyupaharanti || KauśS_11,2{81}.17 ||] mṛnmayāni apsumadhye nidadhyāt ||

[ayasmayāni nidadhati || KauśS_11,2{81}.18 ||] lohamayāni bhūmau nikhanati tūṣṇīm ||

[amā putrā ca dṛṣat || KauśS_11,2{81}.19 ||] aśmamayāni svadhitidātraparśvādi dṛṣadupalakaṃ bhūmau nidadhyāt | ekāgnerāhitāgneradhikāraḥ ||

[athobhayoḥ apaśyaṃ yuvatiṃ, prajānatyaghnye (18.3.3-4) iti jaghanyāṃ gāṃ prasavyaṃ pariṇīyamānāmanumantrayate || KauśS_11,2{81}.20 ||] 'apaśyaṃ yuvatim' iti dvābhyāmṛgbhyāṃ citau pārśvataḥ apasavyaṃ gāṃ pariṇīyamānāmanumantrayate ||

[tāṃ nairṛtena jaghanatāghnanta upaveśayanti || KauśS_11,2{81}.21 ||] gāṃ nirṛtideśe jaghanapradeśe lakuṭena ghātayitvā mārayanti | yathā hanyamānā gauḥ upaviśati tathā kartavyam | śūdrījātasya putrasya etat karma | nānyo mārayati ||

[tasyāḥ pṛṣṭhato vṛkkāvuddhārya pāṇyorasyādadhati ati drava śvānau (18.2.11-13) iti || KauśS_11,2{81}.22 ||

dakṣiṇe dakṣiṇaṃ savye savyam || KauśS_11,2{81}.23 ||] goṣṭhadeśād vṛkkāvuddhārya pretahastayordadāti dakṣiṇe dakṣiṇaṃ savye savyam | 'ati drava' iti tisṛbhiranumantrayate kartā dūrasthaḥ ||

[hṛdaye hṛdayam || KauśS_11,2{81}.24 ||] gohṛdayaṃ pretahṛdaye dadāti ||

[agnervarma (18.2.58) iti vapayā saptachidrayā mukhaṃ prachādayanti || KauśS_11,2{81}.25 ||] 'agnervarma' ityṛcā vapayā saptachidrayā pretamukhaṃ chādayati ||

yathāgātraṃ gātrāṇi || KauśS_11,2{81}.26 ||

dakṣiṇairdakṣiṇāni savyaiḥ savyāni || KauśS_11,2{81}.27 ||

[anubaddhaśiraḥpādena gośālāṃ carmaṇāvachādya || KauśS_11,2{81}.28 ||] anubaddhaśiraḥpādena carmaṇā pretamavacchādya ||

[ajo bhāgaḥ (18.2.8-9), uttvā vahantu (18.2.22) iti dakṣiṇato'jaṃ badhnāti || KauśS_11,2{81}.29 ||] tataḥ 'ajo bhāgaḥ' iti dve 'uttvā vahantu' ityekā etābhistisṛbhirdakṣiṇapārśve citau ajaṃ paśuṃ badhnāti | yathā dahyate tathā badhnāti | tatrocyate | tathā ca māhakiḥ ajo hanyate dahyate ||

[asmādvai tvamajāyathā ayaṃ tvadadhi jāyatāmasau svāhā ityurasi gṛhye juhoti || KauśS_11,2{81}.30 ||] ekāgniṃ pretahṛdaye kṛtvā 'asmādvai tvamajāyathā ayaṃ tvadadhi jāyatāmasau svāhā' ityanena mantreṇājyaṃ juhoti kartā'spṛṣṭaḥ san athavā gotriṇaḥ ||

[tathāgniṣu juhoti agnaye svāhā kāmāya svāhā lokāya svāhā iti || KauśS_11,2{81}.31 ||] athāhavanīyādiṣu juhoti 'agnaye svāhā kāmāya svāhā lokāya svāhā' iti | 'agnaye svāhā' iti tribhiḥ svāhākārairājyaṃ juhoti | iti tisrastisra āhutīḥ ||

dakṣiṇāgnāvityeke || KauśS_11,2{81}.32 ||

khaṇḍakalpaṃ manyante | pretaṃ vedimadhye yathādikṣu agnayaḥ ||

[mainamagne vi dahaḥ (18.2.4-7) śaṃ tapa (18.2.36) ā rabhasva (18.3.71-73) prajānantaḥ (2.34.5) iti kaniṣṭha ādīpayati || KauśS_11,2{81}.33 ||] atha putro'gniṃ dadāti | pretasya piṇḍadānaṃ kṛtvā apradakṣiṇamudakadhārāṃ bhrāmayitvā karakaiḥ prete triḥ śabdaṃ kṛtvā bhūmau prakṣipati tato'gniṃ dadāti | etairmantrai svayaṃ paṭhitvā na kartā | 'mainamagne' iti catasraḥ, 'śaṃ tapa mātitapa' ityṛcā 'ā rabhasva jātavedaḥ' iti tribhiḥ 'prajānantaḥ prati gṛhṇantu' ityekā, etābhirṛgbhiḥ kaniṣṭhaputro gotriṇo vā anyo vā ādīpayati | tato devaheḍanenānuvākena sruveṇājyaṃ juhoti ||

[ādīpte sruveṇa yāmān homāñjuhoti pareyivāsaṃ pravato mahīḥ (18.1.49) iti || KauśS_11,2{81}.34 ||

yamo no gātuṃ prathamo viveda (18.1.50) iti dve prathame || KauśS_11,2{81}.35 ||

aṅgiraso naḥ pitaro navagvāḥ (18.1.58-61) iti saṃhitāḥ sapta || KauśS_11,2{81}.36 ||

yo mamāra prathamo martyānām (18.3.13) ye naḥ pituḥ pitaro ye pitāmahāḥ (18.2.49) ityekādaśa || KauśS_11,2{81}.37 ||] prajvalite citau kartā ādīpte sati sruveṇa khādireṇa yāmyān homān juhoti | ekībhūteṣvagniṣu | ekāgnerapi | 'pareyivāṃsam', 'yamo no gātum' iti dve iti prathamaḥ pakṣaḥ | 'aṅgiraso naḥ pitaro navagvāḥ' iti saṃhatāḥ sapta iti dvitīyaḥ pakṣaḥ | 'pareyivāṃsam' iti dve 'aṅgiraso naḥ pitaraḥ' iti sapta 'ye naḥ pituḥ pitaro ye pitāmahāḥ' iti dve etāḥ samastā ekādaśa tṛtīyaḥ pakṣaḥ | etaiḥ samuccitairājyaṃ juhoti | ekena pakṣeṇa | atha sapta nava ekādaśādi brāhmaṇāḥ pūrvābhimukhopaviṣṭāḥ 'o cit sakhāyam' (18.1-4) iti kāṇḍaṃ sakalaṃ japanti | vivāhe sūryavat ||

[atha sārasvatāḥ || KauśS_11,2{81}.38 ||

sarasvatīṃ devayanto havante, sarasvatīṃ pitaro havante, sarasvati yā sarathaṃ yayātha (18.1.41-43) sarasvati vrateṣu te, idaṃ te havyaṃ ghṛtavat sarasvati (7.68.1-2) indro mā marutvān (18.3.25) iti || KauśS_11,2{81}.39 ||

dakṣiṇato'nyasminnanuṣṭhātā juhoti || KauśS_11,2{81}.40 ||] atha sārasvatān homān kartā karoti | 'sarasvatīṃ devayanto havante' ityekā, 'sarasvatīṃ pitaro havante' ityekā, 'sarasvati yā saratham' ityekā, 'sarasvati vrateṣu te' ityekā, 'idaṃ te havyam' ityekā, 'indro mā marutvān' iti pañcabhiḥ etairājyaṃ juhoti citau | ete sārasvatāḥ | dakṣiṇataḥ kaniṣṭhaputro yāmasārasvatān homān karoti | atha kartā | sarve homāḥ pitryupavītinā kartavyāḥ | karma vā sārasvataṃ yajñopavītinā kartavyam ||

[sarvairupatiṣṭhanti trīṇi prabhṛtibhirvā || KauśS_11,2{81}.41 ||] atha sarve bāndhavāḥ 'o citsakhāyam' (18.1-4) iti kāṇḍenopatiṣṭhante | athavā 'sahasraṇīthāḥ kavayaḥ' (18.2.18) itiprabhṛtaya upatiṣṭhante | 'trīṇi padāni' (18.3.40) ityādi upatiṣṭhante dahyamāne gotriṇaḥ ||

[api vānuṣṭhānībhiḥ || KauśS_11,2{81}.42 ||

etā anuṣṭhānyaḥ || KauśS_11,2{81}.43 ||

mainamagne vi dahaḥ (18.2.4) itiprabhṛti ava sṛja (18.2.10) iti varjayitvā sahasraṇīthāḥ (18.2.18) ityātaḥ || KauśS_11,2{81}.44 ||] athavā 'mainamagne vi daha' ityādi 'ava sṛja' ityekāṃ varjayitvā 'sahasraṇīthāḥ' ityantam | etā anuṣṭhānyaḥ | etairupatiṣṭhante ||

[ā rohata janitrīṃ jātavedasaḥ (18.4.1-15) iti pañcadaśabhirāhitāgnim || KauśS_11,2{81}.45 ||] 'ā rohata janitrīṃ jātavedasaḥ' iti pañcadaśabhirṛgbhirāhitāgniṃ citau upatiṣṭhante | athavā etat karma āhitāgnerekāgnau | atha ubhayoḥ karma ucyate ||

[mitrāvaruṇā pari māmadhātām (18.3.12) iti pāṇī prakṣālayate || KauśS_11,2{81}.46 ||] 'mitrāvaruṇā pari māmadhātām' ityṛcā sarve pāṇī prakṣālayante ||

[varcasā mām (18.3.10) ityācāmati || KauśS_11,2{81}.47 ||] 'varcasā mām' ityṛcā sarve ācāmayanti ||

[vivasvānnaḥ (18.3.61-62) ityuttarato'nyasminnanuṣṭhātā juhoti || KauśS_11,2{81}.48 ||] tataḥ kartā 'vivasvānaḥ' iti dvābhyāmuttarataḥ anyasminnanuṣṭhātā juhoti | samāptaṃ dahanakarma || dvitīyā kaṇḍikā || KKp_81 ||

atha prathame divase putragotriṇāṃ śāntirucyate - [yavīyaḥprathamāni karmāṇi prāṅmukhānāṃ yajñopavītināṃ dakṣiṇāvṛtām || KauśS_11,3{82}.1 ||] udakāñjaliṃ pretāya dattvā snānaṃ ca kṛtvā tataḥ karma kuryāt | gotriṇo vā laghuputro vā | prāṅmukhānāṃ yajñopavītināṃ sarveṣāṃ bhavanti ||

[athaiṣāṃ saptasapta śarkarāḥ pāṇiṣvāvapate || KauśS_11,3{82}.2 ||] saptasapta śarkarāḥ pāṇiṣvāvapate ||

[tāsāmekaikāṃ savyenāvācīnahastenāvakiranto'navekṣamāṇā vrajanti || KauśS_11,3{82}.3 ||] striyo vā puruṣasya ca kaniṣṭhādi tāsāmekaikāṃ savyena vā dakṣiṇena vā'vācīnahastenāvakiranti | tataḥ anavekṣamāṇā vrajanti ||

[apāghenānumantrayate || KauśS_11,3{82}.4 ||

sarve'grato brahmaṇo vrajanti || KauśS_11,3{82}.5 ||

mā pra gāma (13.1.59) iti japanta udakānte vyaghāpāghe japanti || KauśS_11,3{82}.6 ||

paścādavasiñcati || KauśS_11,3{82}.7 ||

uduttamam (18.4.69) iti jyeṣṭhaḥ || KauśS_11,3{82}.8 ||] 'apa naḥ śośucadagham' (4.33) iti sūktenānumantrayate kartā | sarve bāndhavā agre vrajantaḥ 'mā pra gāma' ityṛcaṃ japantaḥ | kartā paścād bāndhavānām | caturthe'hani śucitvam | kartā dūrastho mantraṃ brūyāt | udakānte vyaghāpāghe japanti | gacchatāmudakasamīpe 'vi devāḥ' (3.31) 'apa naḥ śośucat' iti sūktadvayaṃ brahmā japati | sūktadvayaṃ vyaghāpāghābhyām | 'uduttamam' iti brāhmaṇāḥ sarve svayamavasiñcati snānaṃ kurvanti ||

[payasvatīḥ (18.3.56) iti brahmoktāḥ piñjūlīrāvapati || KauśS_11,3{82}.9 ||] 'payasvatīroṣadhayaḥ' ityṛcā brāhmaṇāḥ sarve snānaṃ kurvanti | tataḥ ekaviṃśā darbhapiñjūlīḥ nadyāṃ hrade vāvapati brahmā ||

[śāntyudakenācamyābhyukṣya aśvāvatīm (18.2.31) iti nadīṃ tārayate || KauśS_11,3{82}.10 ||] tatra śāntyudakaṃ karoti | sarveṣāmācamanaṃ dadāti | abhyukṣya 'aśvāvatīm' ityṛcā nadīṃ tarato'numantrayate ||

[nakṣatraṃ dṛṣṭvopatiṣṭhate nakṣatrāṇāṃ mā saṅkāśaśca pratīkāśaścāvatām iti || KauśS_11,3{82}.11 ||] bahiḥ sthitvā nakṣatraṃ dṛṣṭvopatiṣṭhate 'nakṣatrāṇāṃ mā saṅkāśaśca' iti mantreṇa ||

[śāmyākīḥ samidha ādhāyāgrato brahmā japati || KauśS_11,3{82}.12 ||

yasya trayā gatamanuprayanti devā manuṣyāḥ paśavaśca sarve | taṃ no devaṃ mano adhi bravītu sunītirno nayatu dviṣate mā radhāma iti śāntyudakenācamyābhyukṣya || KauśS_11,3{82}.13 ||] śāmyākīḥ samidha ādāya tataḥ sarve āgacchanti | tato'gre brahmā bhūtvā 'yasya trayā gatam' iti mantraṃ japati | tataḥ śāntyudakenācamanaṃ kurvanti gṛhasamīpe sarve ||

[nissālām (2.14) iti śālāniveśanaṃ samprokṣya || KauśS_11,3{82}.14 ||

ūrjaṃ bibhrat (7.60.1-6) iti prapādayati || KauśS_11,3{82}.15 ||] 'niḥsālām' iti śālāṃ samprokṣya kartā 'ūrjaṃ bibhrat' iti ṣaḍarcena bāndhavān gṛhe praveśayati ||

[nadīmālambhayati gāmagnimaśmānaṃ ca || KauśS_11,3{82}.16 ||] tāḥ piñjūlīḥ ālambhayati | gām | agniḥ laukikaḥ | ekāgnervā | aśmānaṃ ca | etānyālambhayate ||

[yavo'si yavayāsmadūdveṣo yavayārātim iti yavān || KauśS_11,3{82}.17 ||] 'yavo'si yavaya' iti mantreṇa yavānālambhante sarve ||

[khalvakāsya iti khalvān khalakulāṃśca || KauśS_11,3{82}.18 ||] 'khalvakāsya' iti mantreṇa khalvakān kulatthāṃścālabhante ||

[vyaghāpāghābhyāṃ śāmyākīrādhāpayati || KauśS_11,3{82}.19 ||] 'vi devāḥ' (3.31) 'apa naḥ śośucadagham' (4.33) iti sūktābhyāṃ śāmyākīḥ samidha ādadhāti kartā laukike vā ekāgnau vā | gotriṇāṃ caturahamaśucitvam ||

[tāsāṃ dhūmaṃ bhakṣayanti || KauśS_11,3{82}.20 ||] tāsāṃ dhūmaṃ bhakṣayanti bāndhavāḥ | yadi putrasyāgnistadā ekāgnau athavā laukike | prathame'hani etat karma | samāptametatkarma ||

atha dvitīye'hani karmocyate- [yadyat kravyād gṛhyedyadi kravyādā nānte'paredyuḥ | divo nabhaḥ śukraṃ payo duhānā iṣamūrjaṃ pinvamānāḥ || apāṃ yonimapādhvaṃ svadhā yāścakṛṣe jīvaṃstāste santu madhuśrutaḥ ityagnau sthālīpākaṃ nipṛṇāti || KauśS_11,3{82}.21 ||] 'divo namaḥ' ityṛcāgniṃ prajvālya sthālīpākaṃ sakṛt sarvahutaṃ karoti dahanasannidhau | na tantram | dahane vā sakṛt sarvahutaṃ karoti sthālīpākam ||

[ādahane cāpivānyavatsāṃ dohayitvā tasyāḥ pṛṣṭhe juhoti vaiśvānare haviridaṃ juhomi (18.4.35) iti || KauśS_11,3{82}.22 ||] athavā anyavatsāṃ gāṃ dohayitvā tasyāḥ pṛṣṭhe juhoti 'vaiśvānare haviḥ' ityekayā ||

tasyāḥ payasi || KauśS_11,3{82}.23 ||

sthālīpāka ityeke || KauśS_11,3{82}.24 ||

śrapayitvetyeke ācāryā manyante | samāptaṃ dvitīye'hani karma | tṛtīye nāsti karma ||

caturthe'hani karmocyate- [ye agnayaḥ (3.21) iti pālāśyā darvyā manthamupamathya kāmpīlībhyāmupamanthanībhyāṃ tṛtīyasyāmasthīnyabhijuhoti || KauśS_11,3{82}.25 ||] 'ye agnayaḥ' iti daśarcena sūktena pālāśyā darvyā manthaṃ saktumanthamupamathya kāmpīlībhyāmupamanthanībhyāṃ pratyṛcam asthīnyupari homaṃ kuryāt ||

[upa dyām (18.3.5-6) śaṃ te nīhāraḥ (18.3.60) iti mantroktānyavadāya || KauśS_11,3{82}.26 ||

kṣīrotsiktena brāhmaṇasyāvasiñcati madhūtsiktena kṣatriyasyodakena vaiśyasya || KauśS_11,3{82}.27 ||] 'upa dyāmuṣa vetasam' iti dve, 'śaṃ te nīhāraḥ' ityekā etābhirṛgbhirmantroktānāmoṣadhīnāmudakaṃ kṣīraṃ caikatra kṛtvābhimantrya brāhmaṇasyāsthīni niṣiñcati | mantroktā oṣadhaya ucyante | vetasaśca | karṇaśca | nadīphenaśca | avakā cāgaruherukā ca | bṛhaddūrvā ca | ākāśaphenaśca | maṇḍūkaparṇī ca | śuktikā ca | etā mantroktā oṣadhayaḥ | madhūdakena kṣatriyasya tenaiva mantreṇa mantroktāśca | udakenauṣadhisahitena tenaiva mantreṇa vaiśyasya ||

[ava sṛja (18.2.10) ityanumantrayate || KauśS_11,3{82}.28 ||] ekāgneścāhitāgneśca dahanam 'ava sṛja' ityṛcānumantrayate ||

[mā te manaḥ (18.2.24) yatte aṅgam (18.2.26) iti sañcinoti pacchaḥ || KauśS_11,3{82}.29 ||] atha piṇḍapradānaṃ sañcayanaśrāddhamekoddiṣṭaṃ ca kṛtvā tataḥ sañcayanaṃ karoti | 'mā te manaḥ' ityṛcā 'yatte aṅgam' ityṛcā etābhyāmasthīnyabhimantrya kalaśe nidadhāti | pālāśapatreṇa vā gṛhītvā pacchaḥ pādataḥ ||

prathamaṃ śīrṣakapālāni || KauśS_11,3{82}.30 ||

[paścāt kalaśe samopya sarvasurabhicūrṇairavakīryotthāpanībhirutthāpya hariṇībhirhareyuḥ || KauśS_11,3{82}.31 ||] paścāt kalaśe nidadhāti | paścāt sarvauṣadhicūrṇāni ca kalaśe nidadhāti utthāpanībhiḥ kalaśamutthāpya hariṇībhirhareyuḥ | 'uttiṣṭha' (18.3.8), 'prehi' (18.1.54), 'pracyavasva' (18.3.9), 'udanvatī' (18.2.48-49), 'ita ete' (18.1.61), 'agnīṣomā' (18.2.53), 'idaṃ pūrvam' (18.4.44) ityutthāpanīḥ | 'ati drava' (18.2.11-18) ityaṣṭābhirhariṇībhiḥ ||

[mā tvā vṛkṣaḥ (18.2.25) iti vṛkṣamūle nidadhāti || KauśS_11,3{82}.32 ||] 'mā tvā vṛkṣaḥ' ityṛcāsthikalaśaṃ mūle nikhanati ||

[syonāsmai bhava (18.2.19) iti bhūmau trirātramarasāśinaḥ karmāṇi kurvate || KauśS_11,3{82}.33 ||] athavā 'syonāsmai bhava' ityṛcābhimantrya yadi bhūmau nikhanati tadānayā | samāptaṃ sañcayanaṃ caturthe'hani | kecit 'yavīyaḥprathamāni karmāṇi' (KauśS 82.1) ityādi caturthe divase kurvanti | sarvatra ubhayoḥ karma | tathā ca māhakiḥ - 'āvasathyāgnihotṛkayoḥ samānaṃ sarvaṃ karma bhavati' | caturthe'hani kecid 'yavīyaḥprathamāni karmāṇi' (KauśS 82.1) ityādi atra kurvanti | ubhayoḥ | tathā ca yājñavalkyaḥ | 'dvāre upaviśya nimbapatrāṇi' ityādi śucirbhūtvā tataḥ karmādhikāraḥ | kecid yathāpaṭhitaṃ sūtraṃ tathā sarvameva kurvanti | tataḥ prabhṛti gotriṇāṃ māṅgalyaṃ kurvanti | yathākuladharmeṇa vā | āvasathyāgniśeṣaṃ gṛhe dhārayitvā araṇirvā nidhāyāmāvāsyāyāṃ kravyācchamanaṃ kuryāt putro yadyāhitāgnirbhavati | atha gotriṇaḥ trirātramarasāśinaḥ karmāṇi nityanaimittikakāmyāni kurvanti ||

[daśarātra ityeke || KauśS_11,3{82}.34 ||

yathākuladharmaṃ vā || KauśS_11,3{82}.35 ||] daśarātra ityeke | yathākuladharmeṇa vā ||

[ūrdhvaṃ tṛtīyasyā vaivasvataṃ sthālīpākaṃ śrapayitvā vivasvānnaḥ (18.3.61-62) iti juhoti || KauśS_11,3{82}.36 ||] caturthe'hani asthisañcayanaṃ kṛtvā gṛhe āgatya tataḥ kartā vaivasvatadevatākaṃ sthālīpākaṃ śrapayitvājyabhāgāntaṃ kṛtvā 'vivasvānnaḥ' iti dvābhyāṃ pratyṛcaṃ dve āhutī juhoti ||

[yuktābhyāṃ tṛtīyām || KauśS_11,3{82}.37 ||] yuktābhyāṃ tṛtīyāmāhutim ||

[ānumatīṃ cutarthīm || KauśS_11,3{82}.38 ||] anumataye svāheti caturthīm ||

[śeṣaṃ śāntyudakenopasicyābhimantrya prāśayati || KauśS_11,3{82}.39 ||] śāntyudakaṃ kṛtvā hutaśeṣaṃ sthālīpākaṃ śāntyudakenopasicya 'vivasvānnaḥ' iti dvābhyāmabhimantrya prāśayati | samānodakā gotriṇaḥ daśapuruṣāt saptapuruṣādvā yathā te samānodakāḥ ||

[ā pra cyavethām (18.4.49) iti gāvāvupayacchati || KauśS_11,3{82}.40 ||] atha dakṣiṇāṃ dadāti | 'ā pra cyavethām' ityṛcā pretavahanavṛṣabhau abhimantrya gṛhṇāti kartā | daśa gāvo dakṣiṇā | aparimitā vā dvāviṃśatyā vā yathāśakti ||

[eyamagan (18.4.50) iti daśagavāvarārdhyā dakṣiṇā || KauśS_11,3{82}.41 ||] 'eyamagan' ityṛcā dakṣiṇā abhimantrya gṛhṇāti | caturthe'hani idaṃ karma | ekādaśe vā | samāptaṃ caturahakarma ||

atha karturyamavratamucyate- [dvādaśarātraṃ kartā yamavrataṃ caret || KauśS_11,3{82}.42 ||] yamavrataṃ kartā caret dvādaśarātram ||

ekacailastricailo vā || KauśS_11,3{82}.43 ||

haviṣyabhakṣaḥ || KauśS_11,3{82}.44 ||

[sāyamprātarupaspṛśet || KauśS_11,3{82}.45 ||] sāyamprātaḥ snānaṃ kuryāt ||

[brahmacārī vratyadhaḥ śayīta || KauśS_11,3{82}.46 ||

svastyayanāni prayuñjīta || KauśS_11,3{82}.47 ||] sāyamprātaryajñopavītī bhūtvā karma kuryāt | svastyayanānyucyante | 'vivasvānnaḥ' (18.3.61-62) iti dve, 'indra kratuṃ naḥ' (18.3.67) ityekā, 'prāsmat pāśān' (18.4.70) ityekā, 'tyamū ṣu' (7.85) 'trātāram' (7.86) 'ā mandraiḥ' (7.117) iti, 'yo agnau' (7.87) ityṛcā, 'prāṇāya namaḥ' (11.4.1) ityṛcā, 'prāṇa mā mat' (11.4.26) ityekā, 'namaste ghoṣiṇībhyaḥ' (11.2.31) ityekā, 'svasti no astvabhayaṃ naḥ' (19.8.7) ityardharcaṃ, 'pṛthivī śāntiḥ' (19.9.14) etāni svastyayanāni japet | yamakāṇḍapaṭhane anteṣṭipitṛmedhakaraṇe etasmin prakaraṇe sarvatrāyaṃ svastyayanāni | samāptaṃ sañcayanam | anteṣṭikarma | pātracayanaṃ ca | yamavrataṃ ca || ekādaśe tṛtīyā kaṇḍikā || KKp_82 ||

atha pitṛmedha ucyate | 'pitṛmedhaḥ saṃvatsare kuryāt' iti śrutiḥ | athavā 'saṃvatsarāmadhye kuryāt' iti | māghakālādikālā vakṣyante- [pitṝn nidhāsyan sambhārān sambharati || KauśS_11,4{83}.1 ||] pitryupavītī anteṣṭipitṛkarma kuryāt ||

[ekādaśa carūñcakrakṛtān kārayati || KauśS_11,4{83}.2 ||

śatātṛṇṇasahasrātṛṇṇau ca pāśīmūṣaṃ sikatāḥ śaṅkhaṃ śālūkaṃ sarvasurabhiśamīcūrṇakṛtaṃ śāntavṛkṣasya nāvaṃ tripādakam || KauśS_11,4{83}.3 ||] mṛṇmayaṃ śatacchidraṃ sahasracchidraṃ ca dvitīyaṃ mṛṇmaye dve kuryāt | sukhakiram | sikatāḥ | śaṅkhaḥ prasiddhaḥ | śālūkāni prasiddhāni | surabhisarvauṣadhicūrṇam | śamīpatracūrṇaṃ ca | śāntavṛkṣasya nāvam | tripādaṃ śivayam ||

[dve niḥśīyamāne nīlalohite sūtre savyarajjuṃ śāntavṛkṣasya caturaḥ śaṅkūṃścaturaḥ paridhīn vāraṇaṃ śāmīlamaudumbaraṃ pālāśaṃ vṛkṣasya śāntauṣadhīḥ || KauśS_11,4{83}.4 ||] niḥśīyamāne jīrṇavāsasī dve | nīlalohitasūtre prasiddhe | prasavyaṃ rajjum | śāntavṛkṣasya caturaḥ śaṅkūn | caturaḥ paridhīn | vāraṇaṃ śāmīlamaudumbaraṃ pālāśam eteṣāṃ vṛkṣāṇāṃ śaṅkvaḥ paridhayaśca | śāntavṛkṣādvā | dve śāntapuṭikā | ete sambhārā āhartavyāḥ | iti pitṛnidhānasambhārāḥ ||

atha pitṛnidhānakāla ucyate- [māghe nidadhyāt mā'ghaṃ bhūt iti || KauśS_11,4{83}.5 ||] pāpaṃ kule mā bhavat | māghamāse amāvāsyāyāṃ nidadhyāt ||

[śaradi nidadhyāt śāmyatvagham iti || KauśS_11,4{83}.6 ||

nidāghe nidadhyāt nidahyatāmagham iti || KauśS_11,4{83}.7 ||

amāvāsyāyāṃ nidaghyādamā hi pitaro bhavanti || KauśS_11,4{83}.8 ||] athavā śaradi nidāghe uṣṇakāle nidadhyāt | iti kālā uktā nidhānasya ||

[athāvasānam || KauśS_11,4{83}.9 ||] asthigṛhyamucyate | tat sthānamucyate ||

[tadyat samaṃ samūlamavidagdhaṃ pratiṣṭhitaṃ prāgudakpravaṇam || KauśS_11,4{83}.10 ||

yatrākaṇṭakā vṛkṣāścauṣadhayaśca || KauśS_11,4{83}.11 ||] yatra śāntavṛkṣā oṣadhayaśca tatra kuryāt | avasānasthānamevaṃvidhaṃ kuryāt | ityavasānasthānam ||

[unnataṃ svargakāmasya || KauśS_11,4{83}.12 ||] unnataṃ svargakāmasya cayanaṃ kuryāt ||

atha caturdaśyāmidaṃ karma vakṣyate- [śvo'māvāsyeti gāṃ kārayate || KauśS_11,4{83}.13 ||] śvo'māvāsye prabhāte karma kuryāt | caturdaśyāṃ gāṃ mārayati | na kartā ||

[tasyāḥ savyaṃ cāpaghanaṃ prapākaṃ ca nidhāya || KauśS_11,4{83}.14 ||

bhikṣāṃ kārayati || KauśS_11,4{83}.15 ||] tasyāḥ savyasakthijaghanaraktapittaudaramāṃsāni varjayitvā śeṣāṇi māṃsāni sthāpayitvā vaśāvidhānena | śakaḥ (?) agre viniyogo bhaviṣyati | samāṃsaḥ piṇḍapitṛyajñaḥ ||

[grāme yāmasārasvatān homān hutvā || KauśS_11,4{83}.16 ||] grāmamadhye maṇḍapaṃ kṛtvā tatraikāgneryāmasārasvatān homān hutvā araṇībhyāmagniṃ mathitvā | kecid gomāraṇakarma varjayanti | tantraṃ vā ||

[samprokṣaṇībhyāṃ kāmpīlaśākhayā niveśanamanucarya || KauśS_11,4{83}.17 ||] samprokṣaṇībhyāṃ kāmpīlaśākhayā niveśanasthānaṃ śodhayitvā 'apeta vīta' (18.1.55) 'dadāmyasmai' (18.2.37) iti dvābhyāṃ śāntyudakaṃ kṛtvā niveśanaṃ samprokṣati ||

[prāgdakṣiṇaṃ śākhāṃ pravidhya sīreṇa karṣayitvā śākhābhiḥ parivārya || KauśS_11,4{83}.18 ||] prāgdakṣiṇaṃ śākhāṃ pravidhya | tataḥ sīreṇa karṣayitvā śākhābhiḥ parivārya veṣṭayitvā | avasānasthānakarma ||

athāsthikarmocyate- [punardehi (18.3.70) iti vṛkṣamūlādādatte || KauśS_11,4{83}.19 ||] 'punardehi vanaspate' ityṛcā vṛkṣamūlādādatte ||

[yatte kṛṣṇaḥ (18.3.55) iti bhūmervasane samopya sarvasurabhicūrṇairavakīryotthāpanībhirutthāpya hariṇībhirhareyuḥ || KauśS_11,4{83}.20 ||] yadi bhūmau 'yatte kṛṣṇaḥ' ityṛcā bhūmerādatte | asthīni vasane samopya bandhanaṃ kṛtvā sarvasurabhicūrṇairavakīrya tato granthiṃ kṛtvā tata utthāpanībhirutthāpya hariṇībhirhareyuḥ | tato vakṣyamāṇaṃ karma kuryāt ||

athāsthināśe prāyaścittakarmocyate- [avidanto deśāt pāṃsūn || KauśS_11,4{83}.21 ||] asthināśe taddeśāt pāṃsuṃ gṛhītvā vasane samopya tata utthāpanībhirutthāpya hariṇībhirhareyuḥ | 'uttiṣṭha prehi' (18.3.8), 'pra cyavasva' (18.3.9), 'udanvatī' (18.2.48), 'ita ete' (18.1.61), 'agnīṣomā' (18.2.53), 'idaṃ pūrvam' (18.4.44) ityutthāpanīḥ | 'ati drava' (18.2.11-18) ityaṣṭābhirhariṇīḥ ||

[api vodakānte vasanamāstīrya asau iti hvayet || KauśS_11,4{83}.22 ||] athavodakānte vasanamāstīrya 'asau' iti vapet ||

tatra yo janturnipatet tamutthāpanībhirutthāpya hariṇībhirhareyuḥ || KauśS_11,4{83}.23 ||

[api vā trīṇi ṣaṣṭiśatāni palāśatsarūṇām || KauśS_11,4{83}.24 ||] athavā trīṇi śatāni ṣaṣṭiśca pālāśatsarūṇāṃ taiḥ puruṣaṃ kalpayitvā tamutthāpanībhirutthāpya hariṇībhirhareyuḥ | śarīradagdhe'sthināśe ca etat prāyaścittaṃ bhavati | samāptaṃ deśāntaramṛte'sthināśe ca ||

[grāme dakṣiṇodgadvāraṃ vimitaṃ darbhairāstārayati || KauśS_11,4{83}.25 ||] grāmamadhye yo maṇḍapaḥ pūrvaṃ kṛtaḥ tasyottaradvāraṃ dakṣiṇadvāraṃ ca kuryāt | tataḥ maṇḍapaṃ darbhaiḥ saṃstārayati ||

[uttaraṃ jīvasañcaro dakṣiṇaṃ pitṛsañcaraḥ || KauśS_11,4{83}.26 ||] uttareṇa manuṣyāḥ sañcaranti | dakṣiṇena pitrasthīni ||

[anastamita ā yāta (18.4.62) ityāyāpayati || KauśS_11,4{83}.27 ||] tasmin maṇḍapa anastamita āditya idaṃ karma kuryāt | 'ā yāta pitaraḥ' ityṛcāsthīni maṇḍape praveśayati dakṣiṇadvāre ||

[ācyā jānu (18.1.52) ityupaveśayati || KauśS_11,4{83}.28 ||] 'ācyā jānu' ityṛcā tripāde piṭake upaveśayati asthiputtalakam ||

[saṃ viśantu (18.2.29) iti saṃveśayati || KauśS_11,4{83}.29 ||] 'saṃ viśantu' ityṛcā saṃveśayati ||

[etadvaḥ pitaraḥ pātram iti trīṇyudakaṃsān ninayati || KauśS_11,4{83}.30 ||] 'etadvaḥ pitaraḥ pātram' iti mantreṇa trīnudakapūrṇān kaṃsapātrān asthyabhimukho ninayet | trirmantrāvṛttiḥ | tasmin maṇḍape ||

[trīn snātānuliptān brāhmaṇān madhumanthaṃ pāyayati || KauśS_11,4{83}.31 ||

brahmaṇe madhuparkamāhārayati || KauśS_11,4{83}.32 ||

gāṃ vedayante || KauśS_11,4{83}.33 ||

kuruta ityāha || KauśS_11,4{83}.34 ||

tasyā dakṣiṇamardhaṃ brāhmaṇān bhojayati savyaṃ pitṝn || KauśS_11,4{83}.35 ||] brahmaṇe madhuparkamāhārayati kartā pūrvaṃ govikalpena | yadi gāṃ karoti tasyā dakṣiṇamardhaṃ brāhmaṇān bhojayati | savyaṃ pitṛhomena yojayitavyam | vaśāvidhānena 'pitṛbhyaḥ svadhā' iti pradhānamantraḥ || ekādaśe caturthī kaṇḍikā || KKp_83 ||

[vaha vapāṃ jātavedaḥ pitṛbhyo yatraitān vettha nihitān parāke | medasaḥ kulyā upa tān sravantu satyā eṣāmāśiṣaḥ santu kāmāḥ svāhā svadhā iti vapāyāstrirjuhoti || KauśS_11,5{84}.1 ||] 'vaha vapām' iti vapāyāstrirjuhoti ||

[imaṃ yama (18.1.60) iti yamāya caturthīm || KauśS_11,5{84}.2 ||] 'imaṃ yama' ityṛcā yamāya caturthīm | samāptaṃ govadhaṃ pitṛdaivatam ||

[ekaviṃśatyā yavaiḥ kṛśaraṃ randhayati yutamanyat prapākaṃ ca || KauśS_11,5{84}.3 ||] tataḥ carudvayaṃ sayavamayavaṃ ca kartā śrapayati | ekaviṃśatyā yavaiḥ kṛśaraṃ randhayati | sayavaṃ caruṃ śrapayati ||

[sayavasya jīvāḥ prāśnanti || KauśS_11,5{84}.4 ||] sayavasya caroḥ svagotrajā bhojanaṃ kurvanti ||

[athetarasya piṇḍaṃ nipṛṇāti || KauśS_11,5{84}.5 ||] yathāśakti prapākādi ayavakṛśareṇāsthisamīpe piṇḍadānaṃ kurvanti | piṇḍaśeṣamasthikartā bhuñjate ||

[yaṃ te mantham (18.4.42) iti mantroktaṃ vimite nipṛṇāti || KauśS_11,5{84}.6 ||

tadudgatoṣmahartāro dāsā bhuñjate || KauśS_11,5{84}.7 ||

vīṇā vadantu ityāha || KauśS_11,5{84}.8 ||] svadāsāśca | tataḥ kartā praiṣaṃ dadāti gotriṇān | vīṇāṃ vādayet | vādyāni vādayet ||

[mahayata pitṝn iti riktakumbhaṃ vimitamadhye nidhāya taṃ jaradupānahāghnanti || KauśS_11,5{84}.9 ||] riktakumbham asthyagre maṇḍapamadhye nidhāpayet sarve taṃ drutya jaradupānadbhyāmāghnanti saha kartā ||

[kasye mṛjānāḥ (18.3.17) iti triḥ prasavyaṃ prakīrṇakeśyaḥ pariyanti dakṣiṇānūrūnāghnānāḥ || KauśS_11,5{84}.10 ||] 'kasye mṛjānāḥ' ityṛcā kartā mantraṃ brūyāt | trirapasavyaṃ parikīrṇakeśā muktakeśā ityarthaḥ | pariyanti bhramantītyarthaḥ | dakṣiṇānūrūnāghnānāḥ sarve gotriṇaḥ | trirmantrāvṛttiḥ ||

evaṃ madhyarātre'pararātre ca || KauśS_11,5{84}.11 ||

[purā vivāsāt samāṃsaḥ piṇḍapitṛyajñaḥ || KauśS_11,5{84}.12 ||] purā vivāsāt prabhātāt ityarthaḥ | tato māṃsena pitṛyajñaḥ kāryaḥ | piṇḍapitṛyajñavidhānaṃ laukikakṛtamāṃsena | iti grāmamadhye maṇḍape caturdaśyāṃ rātryāmetat karma kartavyam ||

athāmāvāsyāyāṃ prabhāte karmocyate- [utthāpanībhirutthāpya hariṇībhirhareyuḥ || KauśS_11,5{84}.13 ||] tānyasthīni maṇḍapādutthāpya utthāpanībhiḥ hariṇībhirhareyuḥ | tataḥ tripāde nidhāya ||

athāvasānamucyate- [athāvasāyeti paścātpūrvakṛtebhyaḥ pūrvāṇi pūrvebhyo'parāṇi yavīyasām || KauśS_11,5{84}.14 ||] paścāt pūrvakṛtebhyaḥ pitṛbhyaścayanaṃ kartavyam | pūrvāṇi | pūrvebhyo'parāṇi yavīyakāryāṇi ||

[prāgdakṣiṇāṃ diśamabhyuttarāmaparāṃ diśamabhi tiṣṭhanti || KauśS_11,5{84}.15 ||] śmaśānāni prāgdakṣiṇāṃ diśamabhimukhānyārabhyāṇi | uttarasyāṃ diśi samāpyante | grāmasyāpi dakṣiṇena kartavyāni ||

[yathā citiṃ tathā śmaśānaṃ dakṣiṇāparāṃ diśamabhi pravaṇam || KauśS_11,5{84}.16 ||] yathā citiṃ tathā śmaśāne dharmā bhavanti | 'udīratām' (KauśS 80.43) ityādi | 'samprokṣaṇībhyām' (KauśS 80.42) ityuktam | 'ati dhanvānītyavasā' (KauśS 43.3) ityuktam | dakṣiṇāpravaṇadeśe śmāśānāni kāryāṇi || ekādaśe pañcamī kaṇḍikā || KKp_84 ||

atha mānamucyate- [atha mānāni || KauśS_11,6{85}.1 ||

diṣṭikudiṣṭivitastinimuṣṭyaratnipadaprakramāḥ || KauśS_11,6{85}.2 ||

prādeśena dhanuṣā ca imāṃ mātrāṃ mimīmahe (18.2.38-44) iti || KauśS_11,6{85}.3 ||] khātasya | diṣṭikudiṣṭivitastinimuṣṭyaratnipadaprakramāḥ prādeśena dhanuṣā vā | ebhiḥ pramāṇairmantavyāḥ | 'imāṃ mātrāṃ mimīmahe' iti saptabhirṛgbhiḥ pratidiśaṃ mīyamānamanumantrayate ||

sapta dakṣiṇato mimīte saptottarataḥ pañca purastāt trīṇi paścāt || KauśS_11,6{85}.4 ||

evaṃvidhaṃ maṇḍapaṃ mimīte | athavā

nava dakṣiṇato mimīte navottarataḥ sapta purastāt pañca paścāt || KauśS_11,6{85}.5 ||

athavā

ekādaśa dakṣiṇato mimīta ekādaśottarato nava purastāt sapta paścāt || KauśS_11,6{85}.6 ||

ete pakṣāḥ śmaśānacayanasya bhavanti ||

[ekādaśabhirdevadarśinām || KauśS_11,6{85}.7 ||] atharvaśākhānāmekapakṣaḥ ||

[ayugmamānāni parimaṇḍalāni caturasrāṇi vā śaunakinām || KauśS_11,6{85}.8 ||] ayugmamānāni kuryāt | parimaṇḍalāni vartulāni caturasrāṇi vā śmaśānāni kāryāṇi vikalpena śaunakinām ||

[tathā hi dṛśyante || KauśS_11,6{85}.9 ||

yāvān puruṣa ūrdhvabāhustāvānagniścitaḥ || KauśS_11,6{85}.10 ||] yāvān puruṣaḥ ūrdhvabāhustāvānagnicitaḥ ūrdhvacayanam | dvipuruṣaṃ vā ūrdhvabāhuḥ kuryāt ||

[savyāni dakṣiṇādvārāṇyayugmaśilānyayugmeṣṭikāni ca || KauśS_11,6{85}.11 ||] apasavyaṃ cetavyam | dakṣiṇataḥ sambhāraharaṇam | dakṣiṇādvārāṇi kartavyāni | ayugmaśilaiścetavyam | ayugmeṣṭikābhirvā śmaśānaṃ kartavyam ||

[imāṃ mātrāṃ mimīmahe (18.2.38-44) iti dakṣiṇataḥ savyarajjuṃ mītvā || KauśS_11,6{85}.12 ||

vārayatāmagham iti vāraṇaṃ paridhiṃ paridadhāti śaṅkuṃ ca nicṛtati || KauśS_11,6{85}.13 ||] tasmin bhūmau 'imāṃ mātrāṃ mimīmahe' iti saptabhirdakṣiṇataḥ savyarajjuṃ mītvā 'vārayatāmagham' iti mantreṇa vāraṇaṃ paridhiṃ paridadhāti | śaṅkuṃ ca nicṛtati | pratidiṅmantrāvṛttiḥ ||

[purastānmītvā śamebhyo'stvagham iti śāmīlaṃ paridhiṃ paridadhāti śaṅkuṃ ca nicṛtati || KauśS_11,6{85}.14 ||

uttarato mītvā śāmyatvagham ityaudumbaraṃ paridhiṃ paridadhāti śaṅkuṃ ca nicṛtati || KauśS_11,6{85}.15 ||

paścānmītvā śāntamagham iti pālāśaṃ paridhiṃ paridadhāti śaṅkuṃ ca nicṛtati || KauśS_11,6{85}.16 ||] tataḥ purastāt | tata uttarataḥ | tataḥ paścāt | śaṅkvaḥ paridhayaśca pratidiśaṃ kāryāḥ | 'śamebhyastvagham' iti śāmīlaṃ purastāt | 'śāmyatvagham' ityuttarataḥ | 'śāntamagham' iti pālāśaṃ paścāt ||

[amāsi (18.2.45-47) ityanumantrayate || KauśS_11,6{85}.17 ||] tataḥ 'amāsi mātrām' iti tisṛbhiḥ śmaśānamanumantrayate ||

[akṣṇayā lohitasūtreṇa nibadhya || KauśS_11,6{85}.18 ||

stuhi śrutam (18.1.40) iti madhye gartaṃ khātvā pāśisikatoṣodumbaraśaṅkhaśālūkasarvasurabhiśamīcūrṇāni nivapati || KauśS_11,6{85}.19 ||] tataḥ tasmin śmaśāne'kṣṇayā lohitasūtreṇa nibadhya 'stuhi śrutam' iti gartaṃ khanati | tadgarte pāśisikatākhukiraśaṅkhaśālūkodumbarasarvasurabhiśamīcūrṇāni nivapati ||

[niḥśīyatāmagham iti niḥśīyamānamāstṛṇāti || KauśS_11,6{85}.20 ||] 'niḥśīyatāmagham' iti mantreṇa niḥśīyamānaṃ jīrṇavastraṃ garte stṛṇāti ||

asampratyagham || KauśS_11,6{85}.21 ||

[vi lumpatāmagham iti paricailaṃ dūrśaṃ vilumpati || KauśS_11,6{85}.22 ||] 'vi lumpatāmagham' iti mantreṇa dvitīyaṃ paricailaṃ tatraiva bahirdhārayati | dhārayitvā agre karma bhaviṣyati tena vastreṇa ||

ukto homo dakṣiṇata staraṇaṃ ca || KauśS_11,6{85}.23 ||

'indro mā marutvān' (18.3.25-37) ityetābhirājyaṃ juhuyāt garte | 'idaṃ pitṛbhyaḥ' (18.1.46) ityṛcā garte darbhān stṛṇāti ||

[etadā roha (18.3.73) dadāmi (18.2.37) iti kaniṣṭho nivapati || KauśS_11,6{85}.24 ||] 'etadā roha' 'dadāmyasmai' iti dvābhyāṃ kaniṣṭhaputraḥ tasmin garte asthīni nivapati nidadhāti | mantraṃ kartā brūyāt ||

[edaṃ barhiḥ (18.4.52) iti sthitasūnuryathāparu sañcinoti || KauśS_11,6{85}.25 ||] 'edaṃ barhiḥ' ityṛcā kule jyeṣṭho'sthīni yathāparu sañcinoti | puruṣagātrāṇivat ||

[mā te manaḥ (18.2.24) yatte aṅgam (18.2.26) indro mā (18.3.25) udapūḥ (18.3.37) ityāto'numantrayate || KauśS_11,6{85}.26 ||] 'mā te manaḥ' 'yatte aṅgam' 'indro mā marutvān' iti 'udapūḥ' ityātaḥ etābhiranumantrayate ||

[dhānāḥ saliṅgābhirāvapati || KauśS_11,6{85}.27 ||] 'yāste dhānāḥ' (18.3.69; 18.4.26) iti dve, 'dhānā dhenurabhavat' (18.4.32) ityekā, 'etāste asau dhenavaḥ' (18.4.33) ityekā, 'enīrdhānāḥ' (18.4.34) ityekā 'yāste dhānā anu' (18.4.43) ityekā etābhistilamiśrā dhānāḥ tasminnasthiṣūpari ādadhāti || ṣaṣṭhī kaṇḍikā || KKp_85 ||

[idaṃ kasāmbu (18.4.37) iti sajātānavekṣayati || KauśS_11,7{86}.1 ||] 'idaṃ kasāmbu' ityṛcā tānyasthīni gartasthitāni sarve gotriṇaḥ avekṣante | kartā mantraṃ brūyāt ||

[ye ca jīvāḥ (18.4.57) ye te pūrve parāgatāḥ (18.3.72) iti sarpirmadhubhyāṃ caruṃ pūrayitvā śīrṣadeśe nidadhāti || KauśS_11,7{86}.2 ||] 'ye ca jīvāḥ' ityekā, 'ye te pūrve parāgatāḥ' ityekā iti dvābhyāṃ dvau carū sarpirmadhubhyāṃ pūrayitvābhimantrya śīrṣadeśe nidadhāti asthisamīpe ||

[apūpavān (18.4.16-24) iti mantroktaṃ dikṣvaṣṭamadeśeṣu nidadhati || KauśS_11,7{86}.3 ||

madhye pacantam || KauśS_11,7{86}.4 ||] 'apūpavān' iti navabhirṛgbhiḥ paścimadiśi prabhṛti aṣṭau caravaḥ | pratidiśaṃ nidadhāti | ekaṃ madhye nidhāya tato'bhimantrayate | pratimantraṃ kṣīrādipūrṇāḥ mantroktā apūpāpidhānāḥ sarve kartavyāḥ | prasavyā dātavyāḥ ||

[sahasradhāram (18.4.36) śatadhāram (18.4.29-30) ityadbhirabhiviṣyandya || KauśS_11,7{86}.5 ||] 'sahasradhāram' ityekā, 'śatadhāram' iti dve etābhiḥ śatacchidre sahasracchidre carupātramadhye nidhāyopari tata udakamabhimantrya tenodakenāplāvayatyasthīni ||

[parṇo rājā (18.4.53) iti madhyamapalāśairabhinidadhāti || KauśS_11,7{86}.6 ||] 'parṇo rājā' ityṛcā madhyamapalāśapatraiḥ śatacchidrasahasracchidrādi caravaśca sarvam ācchādayanti | mantraṃ kartā brūyāt ||

[ūrjo bhāgaḥ (18.4.54) ityaśmabhiḥ || KauśS_11,7{86}.7 ||] 'ūrjo bhāgaḥ' ityṛcāśmabhiḥ pāṣāṇairvā iṣṭakābhirvā ācchādayati | caravaśca gṛhavat cetavyāḥ ||

[utte stabhnāmi (18.3.52) iti logān yathāparu || KauśS_11,7{86}.8 ||] 'utte stabhnāmi' ityṛcā loṣṭena ca carumasthīni ca pūrayati nidhānakrameṇa ||

[niḥśīyatāmagham iti niḥśīyamānenāvachādya darbhairavastīrya || KauśS_11,7{86}.9 ||] 'niḥśīyatāmagham' iti mantreṇa jīrṇavastramācchādayati | darbhairavastīrya śmaśānamasthyupari dvitīyaṃ vastraṃ stṛṇāti ||

[idamidvā u nā (18.2.50-52) upa sarpa (18.3.49-51) asau hai (18.4.66-67) iti cinvanti || KauśS_11,7{86}.10 ||] 'idamidvā' iti tisraḥ, 'upa sarpa' iti tisraḥ, 'asau hā iha te' iti dve etābhirṛgbhiḥ śmaśānaṃ pitṛgṛhaṃ śilābhirviṣamābhiḥ iṣṭakābhirvā prasavyaṃ cinvanti | devagṛhe ca dakṣiṇaṃ dvāraṃ karoti | kartānumantrayate ||

[yathā yamāya (18.4.55) iti saṃśritya || KauśS_11,7{86}.11 ||] 'yathā yamāya' ityṛcā śmaśānaṃ ghnanti kuṭayanti | sarvatra kartā mantram | pitṛgṛhamuccaiḥ kṛtvā | 'unnataṃ svargakāmasya' iti śrutiḥ ||

[śṛṇātvagham ityupari śarastambamādadhāti || KauśS_11,7{86}.12 ||] 'śṛṇātvagham' iti mantreṇa śmaśānopari śarastambamādadhāti | samūlamārdraṃ yathā vardhate ||

pratiṣiddhamekeṣām || KauśS_11,7{86}.13 ||

[akalmāṣāṇāṃ kāṇḍānāmaṣṭāṅgulīṃ tejanīm antarhitamagham iti grāmadeśāducchrayati || KauśS_11,7{86}.14 ||] tathā vikalpaḥ śarastambasya | 'antarhitamagham' iti mantreṇa kalmāṣāṇāṃ kāṣṭhānāmaṣṭāṅgulāṃ kaṭikāmabhimantrya grāmaśmaśānayorantardhānaṃ karoti ||

[prasavyaṃ piriṣicya kumbhān bhindanti || KauśS_11,7{86}.15 ||] kuśena prasavyaṃ triḥ pariṣicya kumbhān bhindanti | paścimāyāṃ diśi sphoṭayanti ||

[sameta (7.21.1) ityaparasyāṃ śmaśānasraktyāṃ dhuvanānyupayachante || KauśS_11,7{86}.16 ||] 'sameta viśve' ityanayā ṛcā sarve bāndhavāḥ aparasyāṃ śmaśānasraktyāṃ dhuvanānyupayacchanti | 'triḥ prasavyaṃ parikīrṇakeśāḥ pariyanti dakṣiṇānūrūnādhnānāḥ' iti dhuvanāni sarve bāndhavāḥ kurvanti ||

[paścāduttarato'gneḥ varcasā mām (18.3.10-11) vivasvān (18.3.61) indra kratum (18.3.67) ityātaḥ || KauśS_11,7{86}.17 ||] tataḥ 'varcasā mām' iti dve 'vivasvānaḥ' ityādi 'indra kratuṃ naḥ' ityantam etaiḥ paścāt sthita upatiṣṭhante kartā gotriṇaśca ||

[samindhate (18.4.41-42) iti paścāt saṅkasukamuddīpayati || KauśS_11,7{86}.18 ||] 'samindhate amartyam' iti dvābhyāmṛgbhyāṃ grāmamadhye yanmaṇḍapaṃ kṛtaṃ tat ānīya śmaśānapaścāddeśe prajvālayati dahati | saṅkasukaśabdena yāmasārasvatān hutvā uttaraṃ jīvaśarade dakṣiṇaṃ yajjunaṃ tat saṅkasukaśabdenocyate | taṃ jvālayati | śmaśānacityasya karma samāptam | anena vidhānenāsthicayanaṃ kuryāt | putro vā gotriṇo vā idaṃ karma kārayati svargamicchatā ||

[asmin vayam (12.2.13), yadripraṃ (12.2.40), sīse mṛḍḍhvaṃ (12.2.19) ityabhyavanejayati || KauśS_11,7{86}.19 ||] 'asmin vayam', 'yadripram', 'sīse mṛḍḍhvam' ityādi kravyācchamanena vyākhyātam ||

kṛṣṇorṇayā pāṇipādān nimṛjya || KauśS_11,7{86}.20 ||

sarve gotriṇaḥ ||

ime jīvāḥ (12.2.22) udīcīnaiḥ (12.2.29) iti mantroktam || KauśS_11,7{86}.21 ||

triḥ sapta (12.2.29) iti kūdyā padāni yopayitvā śmaśānāt || KauśS_11,7{86}.22 ||

dahanamapi śmaśānamucyate ||

mṛtyoḥ padam (12.2.30) iti dvitīyayā nāvaḥ || KauśS_11,7{86}.23 ||

paraṃ mṛtyoḥ (12.2.21) iti prāgdakṣiṇaṃ kūdīṃ pravidhya || KauśS_11,7{86}.24 ||

sapta nadīrūpāṇi kārayitvodakena pūrayitvā || KauśS_11,7{86}.25 ||

ārohata saviturnāvametām (12.2.48) sutrāmāṇam (7.6.3) mahīmū ṣu (7.6.2) iti sahiraṇyāṃ sayavāṃ nāvamārohayati || KauśS_11,7{86}.26 ||

aśmanvatī rīyate (12.2.26) uttiṣṭhatā pra taratā sukhāyaḥ (12.2.27) ityudīcastārayati || KauśS_11,7{86}.27 ||

[śarkarādyā samidādhānāt || KauśS_11,7{86}.28 ||

vaivasvatādi samānam || KauśS_11,7{86}.29 ||] uttarato gartaḥ iti kravyācchamanaṃ ca kṛtvā | tato 'yavīyaḥprathamāni karmāṇi prāṅmukhānāṃ yajñopavītināṃ dakṣiṇāvṛtām' (KauśS 82.1) | athaiṣāṃ sapta śarkarāḥ pāṇiṣvāvapati ityādi sarvaṃ kuryāt | 'śāmyākīrādadhāti | tāsāṃ dhūmaṃ bhakṣayanti' (KauśS 82.19-20) ityevamantaṃ sarvaṃ kurvanti gotriṇaḥ | 'vaivasvataṃ sthālīpākaṃ śrapayitvā' (KauśS 82.36) ityādi | vṛṣabhadvayaṃ daśagavāvarārdhyā ācāryadakṣiṇā | dvādaśarātraṃ kartā yamavratāntaṃ (KauśS 82.42) sarvaṃ bhavati ||

[prāpya gṛhān samānaḥ piṇḍapitṛyajñaḥ || KauśS_11,7{86}.30 ||] prāpya gṛhān samāna ekaḥ piṇḍapitṛyajñaḥ kāryaḥ sarveṣāṃ gotriṇāṃ vidhānena | tataḥ sāmāvāsyāyāṃ nidhānamamāvāsyāyāṃ kravyācchamanaṃ kuryāditi | kecillaukike'pi piṇḍapitṛyajñaṃ kurvanti | samāptaḥ pitṛmedhaḥ | ekāgnyāhitāgnyorubhayoḥ pitṛmedha adhikāraḥ | anteṣṭiḥ pātracayanaṃ deśāntaravidhānaṃ pitṛmedhaśca || ekādaśe saptamī kaṇḍikā || KKp_86 ||

atha piṇḍapitṛyajñaḥ || KauśS_11,8{87}.1 ||

[amāvāsyāyāṃ sāyaṃ nyahne'hani vijñāyate || KauśS_11,8{87}.2 ||] amāvāsyāyāmaparāhṇe kuryāt ||

[mitrāvaruṇā pari māmadhātām (18.3.12) iti pāṇī prakṣālayate || KauśS_11,8{87}.3 ||] vaiśvadevaṃ kṛtvā 'avyasaśca' (19.68) iti japitvā 'mitrāvaruṇā pari māmadhātām' ityṛcā pāṇī prakṣālayate ||

[varcasā mām (18.3.10) ityācāmati || KauśS_11,8{87}.4 ||] 'varcasā mām' ityṛcācāmayati ||

[punaḥ savyenācamanādapasavyaṃ kṛtvā praiṣakṛtaṃ samādiśati || KauśS_11,8{87}.5 ||] tataḥ tūṣṇīṃ punaḥ savyenācamanaṃ karoti | tataḥ pitryupavītī bhūtvā vakṣyamāṇaṃ karma karoti | paricārakāya praiṣaṃ dadāti ||

[ulūkhalamusalaṃ śūrpaṃ caruṃ kaṃsaṃ prakṣālya barhirudakumbhamāhara iti || KauśS_11,8{87}.6 ||] ulūkhalamusalaṃ śūrpaṃ caruṃ kāṃsyapātramudakumbhaṃ darbhān vrīhīn samidhaḥ nekṣaṇādikamāhareti ||

[yajñopavītī dakṣiṇapūrvamantardeśamabhimukhaḥ śūrpa ekapavitrāntarhitān haviṣyān nirvapati || KauśS_11,8{87}.7 ||

idamagnaye kavyavāhanāya svadhā pitṛbhyaḥ pṛthiviṣadbhyaḥ iti idaṃ somāya pitṛmate svadhā pitṛbhyaḥ somavadbhyaḥ pitṛbhyaḥ vā antarikṣasadbhyaḥ iti idaṃ yamāya pitṛmate svadhā pitṛbhyaśca diviṣadbhyaḥ iti trīnavācīnakāśīn nirvapati || KauśS_11,8{87}.8 ||] tataḥ yajñopavītī dakṣiṇapūrvamantardeśamabhimukhaḥ śūrpa ekapavitraṃ nidhāya tato nirvapati taṇḍulamuṣṭim | 'idamagnaye kavyavāhanāya' ityetairmantraistrīn adhomuṣṭīn nirvapati | tataḥ pitryupavītī 'idamagnaye kavyavāhanāya' iti triḥ samprokṣaṇam ||

[ulūkhala opya triravahanti idaṃ vaḥ pitaro haviḥ iti || KauśS_11,8{87}.9 ||

yathā havistathā paricarati || KauśS_11,8{87}.10 ||

havirhyeva pitṛyajñaḥ || KauśS_11,8{87}.11 ||] tata ulūkhala opya triravahanti 'idaṃ vaḥ pitaro haviḥ' iti mantreṇa | tataḥ śūrpeṇa niṣpavanam ||

[praiṣakṛtaṃ samādiśati caruṃ prakṣālayādhiśrayāpa opya taṇḍulānāvapasva nekṣaṇena yodhayannāsva mā śiro grahīḥ || KauśS_11,8{87}.12 ||] tatastaṇḍulaprakṣālanam | 'caruṃ prakṣālayādhiśraya' iti praiṣaḥ | caroradhiśrayaṇam | 'apa opya' carorudakāsekaḥ | 'taṇḍulānāvapasva' taṇḍulāvapanam | 'pari tvāgne' (7.71.1) ityṛcā paryagnikaraṇam | nekṣaṇena triṣpradakṣiṇamudāyauti carum | yathotpūtaṃ bhavati tathā kuryāt ||

[śirograhaṃ paricakṣate || KauśS_11,8{87}.13 ||] śirograhaṇaṃ na kuryāt ||

[bāhyenopaniṣkramya yajñopavītī dakṣiṇapūrvamantardeśamabhimukhaḥ udīratām (18.1.44) iti karṣūṃ khanati prādeśamātrīṃ tiryagaṅgurim || KauśS_11,8{87}.14 ||] agniśālāyā bāhyenopaniṣkramya yajñopavītī bhūtvā dakṣiṇapūrvamantardeśābhimukha 'udīratām' ityṛcā karṣūṃ khanati prādeśamātrīṃ tiryagaṅgurim ||

avāgaṅguriṃ parvamātrīmityeke || KauśS_11,8{87}.15 ||

[apahatā asurā rakṣāṃsi ye pitṛṣadaḥ iti prāgdakṣiṇaṃ pāṃsūnudūhati || KauśS_11,8{87}.16 ||] 'apahatā asurā rakṣāṃsi ye pitṛṣadaḥ' iti yajuṣā prāgdakṣiṇaṃ pāṃsūn udūhati ||

[karṣūṃ ca pāṇī ca prakṣālya etad vaḥ pitaraḥ pātram iti karṣūm udakena pūrayitvā || KauśS_11,8{87}.17 ||] karṣūṃ ca pāṇī ca prakṣālya tato nirvāpapavitraṃ gṛhītvā kāṃsyodakapātraṃ kalpayitvā karṣūmadhye ninayati 'etad vaḥ pitaraḥ pātram' iti mantreṇa ||

[antarupātītya mastunā navanītena vā pratinīya dakṣiṇāñcamudvāsya || KauśS_11,8{87}.18 ||] tato madhye praviśya mastunā navanītena vā pratinīya carau prakṣipet | dakṣiṇata udvāsayati ||

[dve kāṣṭhe gṛhītvā uśantaḥ (18.1.56-57) ityādīpayati || KauśS_11,8{87}.19 ||] dve kāṣṭhe gṛhītvā 'uśantaḥ' iti dvābhyāmṛgbhyāmādīpayati ||

[ādīptayorekaṃ pratinidadhāti || KauśS_11,8{87}.20 ||

ihaivaidhi dhanasaniḥ (18.4.38) ityekaṃ hṛtvā || KauśS_11,8{87}.21 ||] ekaṃ dīptakāṣṭhaṃ gṛhītvā 'ihaivaidhi' ityṛcā pāṃsūpari nidadhāti ||

[pāṃsuṣvādhāyopasamādadhāti ye nikhātāḥ (18.2.34-35) samindhate (18.4.41) ye tātṛṣuḥ, ye satyāsaḥ (18.3.47-48) iti || KauśS_11,8{87}.22 ||] 'ye nikhātāḥ' iti dve 'samindhate' ityekā, 'ye tātṛṣuḥ' ityekā, 'ye satyāsaḥ' ityekā etaiḥ pañcabhiḥ pañca samidha ādadhāti | tataḥ ||

sambhārānupasādayati || KauśS_11,8{87}.23 ||

[paryukṣaṇīṃ barhirudakumbhaṃ kaṃsaṃ darvimājyamāyavanaṃ caruṃ vāsāṃsyāñjanamabhyañjanamiti || KauśS_11,8{87}.24 ||] paryukṣaṇīṃ barhiḥ udakumbhaṃ kāṃsyabhājanam | darvim | ājyam | āyavanam | carum | vāsāṃsi | āñjanam | abhyañjanam | etāni sarvāṇi pātrāṇi upasādya ||

[yadatropasamāhāryaṃ bhavati tadupasamāhṛtya || KauśS_11,8{87}.25 ||

ato yajñopavītī pitryupavītī barhirgṛhītvā vicṛtya sannahanaṃ dakṣiṇāparamaṣṭamadeśamabhyavāsyet || KauśS_11,8{87}.26 ||] tataḥ pitryupavītī sakṛdācchinnaṃ barhirgṛhītvā vicṛtya sannahanaṃ dakṣiṇāparadeśe nirasyati tūṣṇīm ||

[barhirudakena samprokṣya barhiṣadaḥ pitaraḥ (18.1.51) upahūtā naḥ pitaraḥ (18.3.45) agniṣvāttāḥ pitaraḥ (18.3.44) ye naḥ pituḥ pitaraḥ (18.3.46) ye'smākam (18.4.68) iti prastṛṇāti || KauśS_11,8{87}.27 ||] barhirudakena samprokṣya 'barhiṣadaḥ pitaraḥ' ityṛcā, 'upahūtā naḥ pitaraḥ' ityṛcā 'agniṣvāttāḥ pitaraḥ' ityekā, 'ye naḥ pituḥ pitaraḥ' ityekā, 'ye'smākaṃ pitaraḥ' ityarddharcaḥ etābhirbarhiḥ stṛṇāti | barhiṣi āvāhanaṃ karoti ||

[āyāpanādīni trīṇi || KauśS_11,8{87}.28 ||] 'ā yāta pitaraḥ' (18.4.62) ityṛcā 'ācyā jānu' (18.1.52) ityṛcā 'saṃ viśantu' (18.2.29) ityṛcā etaiḥ tilān vikīrya ||

[udīratām (18.1.44-46) iti tisṛbhirudapātrāṇyanvṛcaṃ ninayet || KauśS_11,8{87}.29 ||] 'udīratām' iti tisṛbhirudapātrāṇi ekaikayarcā barhiṣi ninayati ||

[ataḥ pitryupavītī yajñopavītī ye dasyavaḥ (18.2.28) ityubhayata ādīptamulmukaṃ triḥ prasavyaṃ parihṛtya nirasyati || KauśS_11,8{87}.30 ||

paryukṣya || KauśS_11,8{87}.31 ||] tato yajñopavītī 'ye dasyavaḥ' ityubhayata ādīptamulmukaṃ parihṛtya nirasyati | paryukṣya || ekādaśe aṣṭamī kaṇḍikā || KKp_87 ||

[ye rūpāṇi pratimuñcamānā asurāḥ santaḥ svadhayā caranti | tva tānagne apa sedha dūrān satyā naḥ pitṝṇāṃ santvāśiṣaḥ svāhā svadhā iti hutvā kumbhīpākamabhighārayati || KauśS_11,9{88}.1 ||] 'ye rūpāṇi' ityṛcājyaṃ sruveṇa juhoti | tataḥ kumbhīpākamabhighārayati tūṣṇīm ||

[agnaye kavyavāhanāya iti juhoti || KauśS_11,9{88}.2 ||] tataḥ 'agnaye kavyavāhanāya svadhā pitṛbhyaḥ' iti caruṃ juhoti ||

yathāniruptaṃ dvitīyām || KauśS_11,9{88}.3 ||

[yamāya pitṛmate svadhā pitṛbhyaḥ iti tṛtīyām || KauśS_11,9{88}.4 ||] 'yamāya pitṛmate svadhā' iti tṛtīyām ||

[yadvo agniḥ (18.4.64) iti sāyavanāṃstaṇḍulān || KauśS_11,9{88}.5 ||] 'yadvo agniḥ' iti sāyavanāṃstaṇḍulān juhoti ||

[saṃ barhiḥ (7.98.1) iti sadarbhāṃstaṇḍulān paryukṣya || KauśS_11,9{88}.6 ||] 'saṃ barhiḥ' ityṛcā sadarbhān taṇḍulān juhoti | tataḥ paryukṣaṇam ||

[ato yajñopavītī pitryupavītī darvyoddharati || KauśS_11,9{88}.7 ||] tataḥ pitryupavītī darvyoddharati bhājane ||

[dyaurdarvirakṣitāparimitānupadastā sā yathā dyaurdarvirakṣitāparimitānupadastaivā pratatāmahasyeyaṃ darvirakṣitāparimitānupadastā || KauśS_11,9{88}.8 ||

antarikṣaṃ darvirakṣitāparimitānupadastā sā yathāntarikṣaṃ darvirakṣitāparimitānupadastaivā tatāmahasyeyaṃ darvirakṣitāparimitānupadastā || KauśS_11,9{88}.9 ||

pṛthivī darvirakṣitāparimitānupadastā sā yathā pṛthivī darvirakṣitāparimitānupadastaivā tatasyeyaṃ darvirakṣitāparimitānupadastā iti || KauśS_11,9{88}.10 ||] 'dyaurdarvirakṣitāparimitā' iti tribhiḥ | pratimantramuddharaṇam ||

[uddhṛtyājyena sannīya trīn piṇḍān saṃhatān nidadhāti etatte pratatāmaha (18.4.75-77) iti || KauśS_11,9{88}.11 ||] tataḥ uddhṛtyājyena sannīya 'etatte pratatāmaha' iti tribhirṛgbhiḥ trīn piṇḍān saṃhitān nidadhāti barhiṣi ||

dakṣiṇataḥ patnībhyaḥ idaṃ vaḥ patnyaḥ iti || KauśS_11,9{88}.12 ||

[idamāśaṃsūnāmidamāśaṃsamānānāṃ strīṇāṃ puṃsāṃ prakīrṇāvaśīrṇānāṃ yeṣāṃ vayaṃ dātāro ye cāsmākamupajīvanti | tebhyaḥ sarvebhyaḥ sapatnīkebhyaḥ svadhāvadakṣayyamastu iti triḥ prasavyaṃ taṇḍulaiḥ parikirati || KauśS_11,9{88}.13 ||] 'idamāśaṃsūnām' iti triḥ prasavyaṃ taṇḍulaiḥ parikirati ||

[piñjūlīrāñjanaṃ sarpiṣi paryasya aṅdhvaṃ pitaraḥ iti nyasyati || KauśS_11,9{88}.14 ||] 'aṅdhvaṃ pitaraḥ' iti mantreṇa piñjūlīrāñjanaṃ ghṛtāktaṃ kṛtvā piṇḍeṣu nidadhāti ||

[vaddhvaṃ pitaro mā vo'to'nyat pitaro yoyuvata iti sūtrāṇi || KauśS_11,9{88}.15 ||] 'vaddhvaṃ pitaraḥ' iti sūtraṃ nidadhāti ||

[añjate vyañjate (18.3.18) ityabhyañjanam || KauśS_11,9{88}.16 ||] 'añjate vyañjate' ityṛcā ghṛtenābhighārayati ||

[ājyenāvichinnaṃ piṇḍānabhighārayati ye ca jīvāḥ (18.4.57), ye te pūrve parāgatāḥ (18.3.72) iti || KauśS_11,9{88}.17 ||] 'ye ca jīvāḥ' iti ghṛtenābhighārayati piṇḍān | 'ye te pūrve parāgatāḥ' ityṛcā piṇḍopari dhārāṃ ninayati ||

[atra pitaro mādayadhvaṃ yathābhāgaṃ yathālokamāvṛṣāyadhvam iti || KauśS_11,9{88}.18 ||] 'atra pitaraḥ' iti pratipiṇḍaṃ japati ||

[atra patnyo mādayadhvaṃ yathābhāgaṃ yathālokamāvṛṣāyadhvam iti || KauśS_11,9{88}.19 ||] 'atra patnyaḥ' iti patnīpiṇḍe japati ||

[yo'sāvantaragnirbhavati taṃ pradakṣiṇamavekṣya tisrastāmīstāmyati || KauśS_11,9{88}.20 ||] yo'sāvantaragnirbhavati taṃ pradakṣiṇamavekṣya trīn prāṇāyāmān kuryāt ||

[pratiparyāvṛtya amīmadanta pitaro yathābhāgaṃ yathālokamāvṛṣāyiṣata iti || KauśS_11,9{88}.21 ||

amīmadanta patnyo yathābhāgaṃ yathālokamāvṛṣāyiṣata iti || KauśS_11,9{88}.22 ||] punaḥ 'amīmadanta' iti piṇḍeṣūpatiṣṭhate ||

[āpo agnim (18.4.40) ityadbhiragnimavasicya || KauśS_11,9{88}.23 ||] 'āpo agnim' ityṛcā adbhiragnimavasicya

[putraṃ pautramabhitarpayantīḥ (18.4.39) iti ācāmata mama pratatāmahāstatāmahāstatāḥ sapatnīkāstṛpyantvācāmantu iti prasavyaṃ pariṣicya || KauśS_11,9{88}.24 ||] 'putraṃ pautram' ityṛcā 'ācāmata mama pratatāmahāstatāmahāstatāḥ sapatnīkāstṛpyantvācāmantu' iti bhājanaṃ prakṣālya tena piṇḍopari savyaṃ pariṣicya ||

[vīrān me pratatāmahā datta vīrān me tatāmahā datta vīrān me pitaro datta pitṝn vīrān yācati || KauśS_11,9{88}.25 ||] 'vīrān me pratatāmahā' iti piṇḍānupatiṣṭhate ||

namo vaḥ pitaraḥ (18.4.81) ityupatiṣṭhate || KauśS_11,9{88}.26 ||

[akṣan (18.4.61) ityuttarasicamavadhūya || KauśS_11,9{88}.27 ||] 'akṣannamīmadanta' ityṛcā uttarasicamavakuryāt.

[parā yāta (18.4.63) iti parāyāpayati || KauśS_11,9{88}.28 ||] 'parā yāta' ityṛcā pitṝn visarjayet ||

[ataḥ pitryupavītī yajñopavītī yanna idaṃ pitṛbhiḥ saha mano'bhūt tadupāhvayāmi iti mana upāhvayati || KauśS_11,9{88}.29 ||] tataḥ yajñopavītī || ekādaśe navamī kaṇḍikā || KKp_88 ||

[mano nvā hvāmahe nārāśaṃsena stomena | pitṝṇāṃ ca manmabhiḥ || ā na etu manaḥ punaḥ kratve dakṣāya jīvase | jyok ca sūryaṃ dṛśe || punarnaḥ pitaro mano dadātu daivyo janaḥ | jīvaṃ vrātaṃ sacemahi || vayaṃ soma vrate tava manastanūṣu bibhrataḥ | prajāvantaḥ sacemahi || ye sajātāḥ sumanaso jīvā jīveṣu māmakāḥ | teṣāṃ śrīrmayi kalpatāmasmin goṣṭhe śataṃ samāḥ iti || KauśS_11,10{89}.1 ||] 'yanna idam' iti 'mano nvā hvāmahe' iti sūktaṃ hṛdayamanvālabhya japet ||

yaccarusthālyāmodanāvaśiṣṭaṃ bhavati tasyoṣmabhakṣaṃ bhakṣayitvā brāhmaṇāya dadyāt || KauśS_11,10{89}.2 ||

yadi brāhmaṇo na labhyetāpsvabhyavaharet || KauśS_11,10{89}.3 ||

nijāya dāsāyetyeke || KauśS_11,10{89}.4 ||

[madhyamapiṇḍaṃ patnyai putrakāmāyai prayachati || KauśS_11,10{89}.5 ||

ā dhatta pitaro garbhaṃ kumāraṃ puṣkarasrajam | yatheha puruṣo'sat || ā tvārukṣadvṛṣabhaḥ pṛśniragniyo medhāvinaṃ pitaro garbhamā dadhuḥ | ā tvāyaṃ puruṣo gamet puruṣaḥ puruṣādadhi | sa te śraiṣṭhyāya jāyatāṃ sa some sāma gāyatu iti || KauśS_11,10{89}.6 ||] 'ā dhatta pitaraḥ' iti sūktena madhyamapiṇḍaṃ patnyai putrakāmāyai prayacchati prāśanārtham ||

[yadyanyā dvitīyā bhavatyaparaṃ tasyai || KauśS_11,10{89}.7 ||] pituḥ piṇḍaṃ dvitīyāpatnyai prayacchati tenaiva mantreṇa ||

[prāgratamaṃ śrotriyāya || KauśS_11,10{89}.8 ||] prāgratamaṃ piṇḍaṃ śrotriyāya dadāti ||

[atha yasya bhāryā dāsī vā pradrāviṇī bhavati ye'mī taṇḍulāḥ prasavyaṃ parikīrṇā bhavanti tāṃstasyai prayachati || KauśS_11,10{89}.9 ||

arvācyupasaṅkrame mā parācyupa vastathā | annaṃ prāṇasya bandhanaṃ tena badhnāmi tvā mayi iti || KauśS_11,10{89}.10 ||] 'arvācyupasaṅkrame' ityṛcā paścimataṇḍulān dāsyai prayacchati ||

[paryukṣaṇīṃ samidhaścādāya mā pra gām (13.1.59-60) ityāvrajya ūrjaṃ bibhrat (7.60.1-6) iti gṛhānupatiṣṭhate || KauśS_11,10{89}.11 ||] paryukṣaṇīṃ samidhaścādāya 'mā pra gāma' iti dvābhyāṃ japitvā gṛhe vrajati | tata 'ūrjaṃ bibhrat' iti ṣaḍbhirgṛhānupatiṣṭhate ||

[ramadhvaṃ mā bibhītanāsmin goṣṭhe karīṣiṇaḥ | ūrjaṃ duhānāḥ śucayaḥ śucivratā gṛhā jīvanta upa vaḥ sadema || ūrjaṃ me devā adadurūrjaṃ manuṣyā uta | ūrjaṃ pitṛbhya āhārṣamūrjasvanto gṛhā mama || payo me devā adaduḥ payo manuṣyā uta | payaḥ pitṛbhyaḥ āhārṣaṃ payasvanto gṛhā mama || vīryaṃ me devā adadurvīryaṃ manuṣyā uta | vīryaṃ pitṛbhyaḥ āhārṣaṃ vīravanto gṛhā mama iti || KauśS_11,10{89}.12 ||] 'ramadhvaṃ mā bibhītana' iti sūktenopatiṣṭhate ||

[antarupātītya samidho'bhyādadhāti | ayaṃ no agniradhyakṣo'yaṃ no vasuvittamaḥ | asyopasadye mā riṣāmāyaṃ rakṣatu naḥ prajām || asmin sahasraṃ puṣyāsmaidhamānāḥ sve gṛhe | imaṃ samindhiṣīmahyāyuṣmantaḥ suvarcasaḥ | tvamagna īḍitaḥ (18.3.42) ā tvāgna idhīmahi (18.4.88) iti || KauśS_11,10{89}.13 ||] tato'gnihotraśālāyāṃ praviśya dakṣiṇāgnau samidha ādadhāti pratyṛcaṃ 'ayaṃ no agniḥ' iti dve, 'tvamagne' ityekā 'ā tvāgne' ityekā etaiḥ samidha ādadhāti ||

[abhūd dūtaḥ (18.4.65) ityagniṃ pratyānayati || KauśS_11,10{89}.14 ||] 'abhūd dūtaḥ' ityṛcāgniṃ pratyānayati ||

yadi sarvaḥ praṇītaḥ syād dakṣiṇāgnau tvetadāhitāgneḥ || KauśS_11,10{89}.15 ||

[gṛhyeṣvanāhitāgneḥ || KauśS_11,10{89}.16 ||] gṛhyeṣvanāhitāgnerhomaḥ ||

[idaṃ cinme kṛtamastīdaṃ cicchaknavāni | pitaraścinmā vedan iti || KauśS_11,10{89}.17 ||

yo ha yajate taṃ devā viduryo dadāti taṃ manuṣyā yaḥ śrāddhāni kurute taṃ pitarastaṃ pitaraḥ || KauśS_11,10{89}.18 ||] 'idaṃ cinme kṛtamasti' iti mantreṇāgnimupatiṣṭhate | 'yasmāt kośāt' (19.72) iti | piṇḍapitṛyajñaḥ samāptaḥ ||

pratipattyarthaṃ śarīrasya pitṛmedhasya karmaṇaḥ. vidhirekādaśe sārdhaṃ pitṛyajñasya kīrtitaḥ ||

ekādaśe daśamī kaṇḍikā || KKp_89 ||

iti kauśikapaddhatau ekādaśo'dhyāyaḥ ||

atha dvādaśo'dhyāyaḥ [madhuparkaḥ]

atha madhuparka ucyate | ācārye gahamāgate idaṃ karma karoti ||

[madhuparkamāhārayiṣyan darbhānāharati || KauśS_12,1{90}.1 ||] dātā vadati | madhuparkamāhārayiṣyanniti | tata ācāryo vadati | darbhānāhārayeti | punardātā vadati ||

[atha viṣṭarān kārayati || KauśS_12,1{90}.2 ||] atha viṣṭarān kuru | tata ācāryo viṣṭarān karoti mantreṇa ||

[sa khalvekaśākhameva prathamaṃ pādyaṃ dviśākhamāsanaṃ triśākhaṃ madhuparkāya || KauśS_12,1{90}.3 ||] ekaśākhaṃ dviśākhaṃ triśākhaṃ ceti viṣṭaratrayaṃ karoti ||

[sa yāvato manyeta tāvata upādāya vivicya samparyāpya mūlāni ca prāntāni ca yathāvistīrṇa iva syādityupotkṛṣya madhyadeśe'bhisannahyati || KauśS_12,1{90}.4 ||

ṛtena tvā satyena tvā tapasā tvā karmaṇā tvā iti sannahyati || KauśS_12,1{90}.5 ||

atha ha sṛjati atisṛṣṭo dveṣṭā yo'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ || KauśS_12,1{90}.6 ||] 'ṛtena tvā' iti sannahanam | madhyadeśe granthiṃ karoti | 'atisṛṣṭo dveṣṭā' iti mantreṇa viṣṭarān karoti | prativiṣṭaraṃ mantrāvṛttiḥ ||

[asya ca dātuḥ iti dātāramīkṣate || KauśS_12,1{90}.7 ||] viṣṭarān kṛtvā 'asya ca dātuḥ' iti dātāramīkṣate ||

[athodakamāhārayati pādyaṃ bho iti || KauśS_12,1{90}.8 ||] athodakamānayati | tato dātā kurute 'pādyaṃ bho' iti ||

[hiraṇyavarṇābhiḥ pratimantrya dakṣiṇaṃ pādaṃ prathamaṃ prakarṣati mayi brahma ca tapaśca dhārayāṇi iti || KauśS_12,1{90}.9 ||] 'hiraṇyavarṇāḥ' (1.33) iti sūktaṃ japitvā punaḥ ācārya udakamabhimantrayate | 'mayi brahma ca' iti mantreṇa svayaṃ dakṣiṇaṃ pādaṃ prakṣālayati ||

[dakṣiṇe prakṣālite savyaṃ prakarṣati mayi kṣatraṃ ca viśaśca dhārayāṇi iti || KauśS_12,1{90}.10 ||] 'mayi kṣatraṃ ca' iti savyaṃ prakṣālayati ||

[prakṣālitāvanumantrayate imau pādāvavaniktau brāhmaṇaṃ yaśasāvatām | āpaḥ pādāvanejanīrdviṣantaṃ nirdahantu me || KauśS_12,1{90}.11 ||] tataḥ svapādāvabhimantrayate | 'imau pādāvavaniktau' ityṛcā ācāryaḥ ||

asya ca dātuḥ iti dātāramīkṣate || KauśS_12,1{90}.12 || athāsanamāhārayati. dātā vadati- saviṣṭaramāsanaṃ bho iti || KauśS_12,1{90}.13 ||

tasmin pratyaṅmukha upaviśati || KauśS_12,1{90}.14 ||

[vimṛgvarīṃ pṛthivīm (12.1.29) ityetayā viṣṭare pādau pratiṣṭhāpya adhiṣṭhito dveṣṭā yo'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ || KauśS_12,1{90}.15 ||] 'vimṛgvarīm' iti mantreṇa dviśākhaṃ viṣṭaramāsane nidadhāti | ekaśākhaṃ pādayornidadhāti | viṣṭare pādau pratiṣṭhāpya 'adhiṣṭhito dveṣṭā' iti mantreṇa ||

asya ca dātuḥ iti dātāramīkṣate || KauśS_12,1{90}.16 || athodakamāhārayati. dātā vadati- arghyaṃ bho iti || KauśS_12,1{90}.17 ||

[tatpratimantrayate annānāṃ mukhamasi mukhamahaṃ śreṣṭhaḥ samānānāṃ bhūyāsam | āpo'mṛta sthāmṛtaṃ mā kṛṇuta dāsāsmākaṃ bahavo bhavantvaśvāvadgomanmayyastu puṣṭamo bhūrbhuvaḥ svar janad om iti || KauśS_12,1{90}.18 ||

tūṣṇīmadhyātmaṃ ninayati || KauśS_12,1{90}.19 ||] 'annānāṃ mukhamasi' iti mantreṇa puṣpākṣatodapātramabhimantrya ācāryahaste ninayati tūṣṇīm ||

tejo'syamṛtamasi iti lalāṭamālabhate || KauśS_12,1{90}.20 || athodakamāhārayati. dātā vadati- ācamanīyaṃ bho iti || KauśS_12,1{90}.21 ||

[jīvābhirācamya || KauśS_12,1{90}.22 ||] tata ācārya ācamanaṃ karoti | kārāpayati 'jīvā stha' (19.69) iti sūktena ||

athāsmai madhuparkaṃ vedayante. tato dātā vadati- dvyanucaro madhuparko bho iti || KauśS_12,1{90}.23 ||

triśākhaṃ madhuparkāya ||

dvābhyāṃ śākhābhyāmadhastādekayopariṣṭāt sāpidhānam || KauśS_12,1{90}.24 ||

[madhu vātā ṛtāyate ityetābhirevābhimantraṇam || KauśS_12,1{90}.25 ||

tathā pratimantraṇam || KauśS_12,1{90}.26 ||] dvādaśe'dhyāye prathamā kaṇḍikā || KKp_90 ||

[madhu vātā ṛtāyate madhu kṣaranti sindhavaḥ | mādhvīrgāvo bhavantu naḥ || madhu naktamutoṣaso madhumat pārthivaṃ rajaḥ | mādhvīrnaḥ santvoṣadhīḥ || madhumānno vanaspatirmadhumā;m astu sūryaḥ | madhu dyaurastu naḥ pitā || KauśS_12,2{91}.1 ||] 'madhu vātā ṛtāyate' ityetābhirevābhimantraṇam | tathā pratimantraṇam | ācāryaḥ pratimantraṇaṃ karoti ||

[tat sūryasya tvā cakṣuṣā pratīkṣe iti pratīkṣate || KauśS_12,2{91}.2 ||] 'sūryasya tvā' iti mantreṇa madhuparkaṃ pratīkṣate ||

[ayuto'haṃ, devasya tvā savituḥ (19.51.1-2) iti pratigṛhya puromukhaṃ prāgdaṇḍaṃ nidadhāti || KauśS_12,2{91}.3 ||] 'ayuto'haṃ', 'devasya tvā' iti dvābhyāṃ pratigṛhṇāti | sanmukhaṃ prāgdaṇḍaṃ nidadhāti ||

[pṛthivyāstvā nābhau sādayāmyadityā upasthe iti bhūmau pratiṣṭhāpya || KauśS_12,2{91}.4 ||

dvābhyāmaṅgulibhyāṃ pradakṣiṇamācālyānāmikayāṅgulyāṅguṣṭhena ca saṅgṛhya prāśnāti || KauśS_12,2{91}.5 ||] 'pṛthivyāstvā' iti mantreṇa bhūmau pratiṣṭhāpya tataḥ pūrvābhimukho bhūtvā madhuparkaṃ prāśnāti bhojanavat | prāṅmukho'nnāni bhuñjīta | dvābhyāmaṅgulībhyāṃ pradakṣiṇamācālyānāmikāṅgulyāṅguṣṭhena ca saṅgṛhya prāśnāti ||

[oṃ bhūstatsaviturvareṇyaṃ bhūḥ svāhā iti prathamam || KauśS_12,2{91}.6 ||

bhargo devasya dhīmahi bhuvaḥ svāhā iti dvitīyam || KauśS_12,2{91}.7 ||

dhiyo yo naḥ pracodayāt svaḥ svāhā iti tṛtīyam || KauśS_12,2{91}.8 ||

vayaṃ devasya dhīmahi janat svāhā iti caturtham || KauśS_12,2{91}.9 ||

turaṃ devasya bhojanaṃ vṛdhat svāhā iti pañcamam || KauśS_12,2{91}.10 ||

karat svāhā iti ṣaṣṭham || KauśS_12,2{91}.11 ||

ruhat svāhā iti saptamam || KauśS_12,2{91}.12 ||

mahat svāhā ityaṣṭamam || KauśS_12,2{91}.13 ||

tat svāhā iti navamam || KauśS_12,2{91}.14 ||

śaṃ svāhā iti daśamam || KauśS_12,2{91}.15 ||

om ityekādaśam || KauśS_12,2{91}.16 ||] 'om bhūstatsavituḥ' ityekādaśa mantrāḥ | pratimantraṃ prāśnāti ||

[tūṣṇīṃ dvādaśam || KauśS_12,2{91}.17 ||] tūṣṇīṃ dvādaśaṃ prāśnāti ||

tasya bhūyomātramiva bhuktvā brāhmaṇāya śrotriyāya prayachet || KauśS_12,2{91}.18 ||

[śrotriyālābhe vṛṣalāya prayachet || KauśS_12,2{91}.19 ||

athāpyayaṃ nigamo bhavati somametat pibata yat kiṃ cāśnīta brāhmaṇāḥ | mā brāhmaṇāyochiṣṭaṃ dāta māṃ somaṃ pātvasomapaḥ iti || KauśS_12,2{91}.20 ||] anyasya vā | dvādaśe'dhyāye dvitīyā kaṇḍikā || KKp_91 ||

[dadhi ca madhu ca brāhmo madhuparkaḥ || KauśS_12,3{92}.1 ||

pāyasa aindro madhuparkaḥ || KauśS_12,3{92}.2 ||

madhu cājyaṃ ca saumyo madhuparkaḥ || KauśS_12,3{92}.3 ||

manthaścājyaṃ ca pauṣṇo madhuparkaḥ || KauśS_12,3{92}.4 ||

kṣīraṃ cājyaṃ ca sārasvato madhuparkaḥ || KauśS_12,3{92}.5 ||

surā cājyaṃ ca mausalo madhuparkaḥ || KauśS_12,3{92}.6 ||

sa khalveṣa dvaye bhavati sautrāmaṇyāṃ ca rājasūye ca || KauśS_12,3{92}.7 ||

udakaṃ cājyaṃ ca vāruṇo madhuparkaḥ || KauśS_12,3{92}.8 ||

tailaṃ cājyaṃ ca śrāvaṇo madhuparkaḥ || KauśS_12,3{92}.9 ||

tailaśca piṇḍaśca pārivrājako madhuparkaḥ || KauśS_12,3{92}.10 ||

iti khalveṣa navavidho madhuparko bhavati || KauśS_12,3{92}.11 ||] 'dadhi ca' ityādi navavidhaṃ madhuparkaṃ jānīyāt ||

athāsmai gāṃ vedayante. dātā brūte- gaurbho iti || KauśS_12,3{92}.12 ||

[tān pratimantrayate | bhūtamasi bhavadasyannaṃ prāṇo bahurbhava | jyeṣṭhaṃ yannāma nāmata oṃ bhūrbhuvaḥ svarjanadom iti || KauśS_12,3{92}.13 ||] ācāryo'pi pratimantrayate | 'bhūtamasi bhavadasyannam' iti mantreṇa ||

[atisṛjati mātādityānāṃ duhitā vasūnāṃ svasā rudrāṇāmamṛtasya nābhiḥ | pra ṇo vocaṃ cikituṣe janāya mā gāmanāgāmaditiṃ vadhiṣṭa | oṃ tṛṇāni gaurattu ityāha || KauśS_12,3{92}.14 ||] gāṃ visarjayati 'mātādityānām' iti mantreṇa | ācāryo brūte 'tṛṇāni gauḥ' iti | tṛṇāni dadāti gave ||

sūyavasāt (7.73.11) iti pratiṣṭhamānāmanumantrayate || KauśS_12,3{92}.15 ||

nālohito madhuparko bhavati || KauśS_12,3{92}.16 ||

nānujñānamadhīmahe iti kuruta ityeva brūyāt || KauśS_12,3{92}.17 ||

svadhite mainaṃ hiṃsīḥ iti śastraṃ prayachati || KauśS_12,3{92}.18 ||

pāṣmānameva jahi iti śastraṃ kartāramanumantrayate || KauśS_12,3{92}.19 ||

āgneyīṃ vapāṃ kuryuḥ || KauśS_12,3{92}.20 ||

api vā brāhmaṇa eva prāśnīyāt | taddevataṃ hi taddhavirbhavati || KauśS_12,3{92}.21 ||

athāsmai snānamanulepanaṃ mālyābhyañjanamiti || KauśS_12,3{92}.22 ||

[yadatropasamāhāryaṃ bhavati tadupasamāhṛtya || KauśS_12,3{92}.23 ||] vastrālaṅkārādi sarvaṃ samāhṛtya dadāti ||

athopāsakāḥ prāpya upāsakāḥ smo bho iti vedayante || KauśS_12,3{92}.24 ||

[tān pratimantrayate bhūyāṃso bhūyāsma ye ca no bhūyasaḥ kārṣṭāpi ca no'nye bhūyāṃso jāyantām || KauśS_12,3{92}.25 ||] bhedakāra ācāryaḥ pratimantrayate 'bhūyāṃso bhūyāsma' iti mantreṇa ||

asya ca dātuḥ iti dātāramīkṣate || KauśS_12,3{92}.26 ||

ācāryaḥ ||

athānnāhārāḥ prāpya annāhārāḥ smo bho iti vedayante || KauśS_12,3{92}.27 ||

dātā vadati ||

[tān pratimantrayate annādā bhūyāsma ye ca no'nnādān kārṣṭāpi ca no'nye'nnādā bhūyāṃso jāyantām || KauśS_12,3{92}.28 ||] ācāryo'numantrayate 'annādā bhūyāsma ye ca naḥ' iti mantreṇa | kharjakalamakabhaktādi ||

asya ca dātuḥ iti dātāramīkṣate || KauśS_12,3{92}.29 ||

[āhṛteṃ'nne juhoti yat kāma kāmayamānā ityetayā || KauśS_12,3{92}.30 ||

yat kāma kāmāyamānā idaṃ kṛṇmasi te haviḥ | tannaḥ sarvaṃ samṛdhyatāmathaitasya haviṣo vīhi svāhā iti || KauśS_12,3{92}.31 ||] āhṛte'nne sati bhakte juhoti 'yat kāma kāma' ityṛcā vivāhe tantrāgnau juhoti | anyatra hastahomatvāt tantravikalpaḥ ||

[eṣa ācāryakalpa eṣa ṛtvikkalpa eṣa saṃyuktakalpa eṣa vivāhakalpa eṣo'tithikalpa eṣo'tithikalpaḥ || KauśS_12,3{92}.32 ||] abhyāgatāya madhuparko deyaḥ | atithaye madhuparko deyaḥ | anyebhyaḥ svadharmasthitebhyaśca cāturvarṇikebhyo dravyāḍhyebhyaścaturāśramibhyaśca gṛhāgate madhuparko deyaḥ | madhuparkaḥ samāptaḥ | ṣaḍarghyā madhuparkiṇaḥ | gurvādyāgate gṛhe madhuparkasūtraṃ prayojanam || dvādaśe'dhyāye tṛtīyā kaṇḍikā || KKp_92 ||

iti kauśikapaddhatau dvādaśo'dhyāyaḥ ||

atha trayodaśo'dhyāyaḥ [adbhutāni]

athādbhutakarmaparibhāṣā ucyante- athādbhutāni || KauśS_13,1{93}.1 ||

lokaviruddhaṃ dṛśyate tadadbhutamityucyate ||

varṣe || KauśS_13,1{93}.2 ||

rudhirādivikṛtidoṣaḥ ||

yakṣeṣu || KauśS_13,1{93}.3 ||

yakṣarākṣasapiśācādidarśane sati ||

gomāyuvadane || KauśS_13,1{93}.4 ||

maṇḍūkadvayātivadane ||

kule kalahini || KauśS_13,1{93}.5 ||

svakule parakule ca kalahe utpanne ||

[bhūmicale || KauśS_13,1{93}.6 ||] bhūmicalane bhūmikampe ||

ādityopalpave || KauśS_13,1{93}.7 ||

ādityagrahe ||

candramasaśca || KauśS_13,1{93}.8 ||

candragrahaṇe ||

[auṣasyāmanudyatyām || KauśS_13,1{93}.9 ||] uṣāyāmanudyatyām uṣākāla anudita āditye ||

samāyāṃ dāruṇāyām || KauśS_13,1{93}.10 ||

dāruṇasaṃvatsare durbhikṣe marake vā anāvṛṣṭirvā bhaye sati ||

[upatārakaśaṅkāyām || KauśS_13,1{93}.11 ||] uṣātārakaśaṅkāyām | uṣātārakagrahanakṣatrādisamīpe dṛśyate nakṣatram ||

brāhmaṇeṣvāyudhiṣu || KauśS_13,1{93}.12 ||

āyudhagrahaṇe sati ||

daivateṣu nṛtyatsu cyotatsu hasatsu gāyatsu || KauśS_13,1{93}.13 ||

anyāni vā rūpāṇi kurvanti devatāḥ ||

lāṅgalayoḥ saṃsarge || KauśS_13,1{93}.14 ||

lāṅgale dve saṃsarge bhavataḥ ||

[rajjvostantvośca || KauśS_13,1{93}.15 ||] rajjvostantvo rajjurvā sūtraṃ valyamāne dve bhavataḥ ||

agnisaṃsarge || KauśS_13,1{93}.16 ||

laukikāgnidvaye saṃsarge ||

[yamavatsāyāṃ gavi || KauśS_13,1{93}.17 ||] yamalavatsāyāṃ gavi ||

[vaḍavāgardabhyormānuṣyāṃ ca || KauśS_13,1{93}.18 ||] yamalajanane vaḍavāgardabhyoḥ | mānuṣīyamalajanane idaṃ samīkarma ||

yatra dhenavo lohitaṃ duhate || KauśS_13,1{93}.19 ||

lohitadohane go'śvājāmahiṣīgardabhoṣṭrādiṣu raktadugdhe ||

anaḍuhi dhenuṃ dhayati || KauśS_13,1{93}.20 ||

vṛṣabho gāṃ dhayati ||

[dhenau dhenuṃ dhayantyām || KauśS_13,1{93}.21 ||] dhenurdhenuṃ dhayati parasparaṃ pibati ||

ākāśaphene || KauśS_13,1{93}.22 ||

gaurvā'śvo vā'śvataro vā puruṣo vā ākāśaphenaṃ pibati ||

pipīlikānācāre || KauśS_13,1{93}.23 ||

śvetakṛṣṇaraktavarṇādi bahuśo gṛhe santi ||

[nīlamakṣānācāre || KauśS_13,1{93}.24 ||] nīlamakṣā atiśayena bahuśaḥ | makṣikāḥ prasiddhāḥ ||

[madhumakṣānācāre || KauśS_13,1{93}.25 ||] madhujālaṃ gṛha utpadyate madhumakṣā ||

[anājñāte || KauśS_13,1{93}.26 ||] anājñātamadbhutaṃ dṛśyate | yadadbhute na paṭhitaṃ tadajñātamadbhutam | athavā laukikaṃ jugupsitaṃ vā'dṛṣṭaṃ vā ||

avadīrṇe || KauśS_13,1{93}.27 ||

svayaṃ gṛhādi avadīrṇe sati ||

anudaka udakonmīle || KauśS_13,1{93}.28 ||

marudeśe udakaṃ bhavati | athavā sthale sarvatrodakaṃ sandṛśyate mṛgatṛṣṇāvat ||

tileṣu samataileṣu || KauśS_13,1{93}.29 ||

tilāḥ samatailā bhavanti ||

haviḥṣvabhimṛṣṭeṣu || KauśS_13,1{93}.30 ||

vapāṃ havīṃṣi vā vayāṃsi dvipadacatuṣpadaṃ vā gṛhītvā gaccheyuḥ ||

prasavyeṣvāvarteṣu || KauśS_13,1{93}.31 ||

kumārasya kumāryā vā dvāvāvartau mūrdhanyau bhavataḥ savyāvṛttau ||

[yūpe virohati || KauśS_13,1{93}.32 ||] yūpo virohati | yūpaśabdaḥ kāṣṭhavācī | yajñaprāyaścitte yūpagrahaṇāt ||

ulkāyām || KauśS_13,1{93}.33 ||

divā ulkāpātaḥ sandhyāyāṃ ca ||

[dhūmaketau saptarṣīnupadhūpayati || KauśS_13,1{93}.34 ||] dhūmaketuḥ saptaṛṣīnupadhūpayati | ketucāraḥ paṭhitaḥ | ketuśabdagrahaṇena sarvatra dhūmaketurucyate ||

nakṣatreṣu patāpateṣu || KauśS_13,1{93}.35 ||

rātrau nakṣatrapāteṣu bahuśaḥ ||

[māṃsamukhe nipatati || KauśS_13,1{93}.36 ||] māṃsamukhā gṛhe patanti māṃsaṃ vā patati ||

anagnāvavabhāse || KauśS_13,1{93}.37 ||

agnirdṛśyate | gṛhādiṣu agnidṛśyā jvālā dṛśyate ||

agnau śvasati || KauśS_13,1{93}.38 ||

ucchvāso vā śabdakaraṇaṃ bhavati vā ||

sarpiṣi taile madhuni ca viṣyande || KauśS_13,1{93}.39 ||

yadi ghṛtādi sthīyate syandate vā sravati vā ||

[grāmye'gnau śālāṃ dahati || KauśS_13,1{93}.40 ||] grāmyo'gniḥ śālāṃ dahati grāmanagaraśālādidāhye laukikenāgninā ||

āgantau ca || KauśS_13,1{93}.41 ||

vidyute vā sūryaprajvalite vā gṛhaṃ dahati āganturvā ||

[vaṃśe sphoṭati || KauśS_13,1{93}.42 ||] vaṃśaḥ sphoṭayati vaṃśasphoṭanaṃ balaharaṇabhaṅgadvārabhaṅgakapāṭādibhaṅgeṣu ||

kumbhodadhāne vikasatyukhāyāṃ saktudhānyāṃ ca || KauśS_13,1{93}.43 ||

udakumbhe svayaṃ bhagne udakadhānamaliñjare bhagne ukhādibhāṇḍe saktudhānyāṃ haṇḍikā || trayodaśe'dhyāye prathamā kaṇḍikā || KKp_93 ||

[atha yatraitāni varṣāṇi varṣanti ghṛtaṃ māṃsaṃ madhu ca yad hiraṇyaṃ yāni cāpyanyāni ghorāṇi varṣāṇi varṣanti tat parābhavati kulaṃ vā grāmo vā janapado vā || KauśS_13,2{94}.1 ||] 'atha yatraitāni' ityādi pratinimittaśāntiṃ vakṣyāmaḥ | athādbhutaśāntiryatra na kriyate tatra doṣo bhavati | 'tat parābhavati' ityādi paribhāṣā ucyate | athādbhutaṃ yatra bhavati tat parābhavati vinaśyati | vināśārthe adbhutaṃ devāḥ sṛjanti | tathā coktaṃ sṛjanti divyā devādbhutāni prāgupasargapratibodhanārtham | vināśe samupasthite | kulaṃ vā grāmo vā janapado vā kule grāme nagare vā rāṣṭre vā yatrādbhutaṃ dṛśyate tatsarvaṃ vinaśyati ||

[tatra rājā bhūmipatirvidvāṃsaṃ brahmāṇamichet || KauśS_13,2{94}.2 ||

eṣa ha vai vidvān yad bhṛgvaṅgirovit || KauśS_13,2{94}.3 ||

ete ha vā asya sarvasya śamayitāraḥ pālayitāro yad bhṛgvaṅgirasaḥ || KauśS_13,2{94}.4 ||] tatra gṛhastho vā grāmapatirvā rājā vā bhūmipatiḥ | yad bhṛgvaṅgirasa atharvāṅgirasa ityarthaḥ ||

sa āha upakalpayadhvam iti || KauśS_13,2{94}.5 ||

tadupakalpayante kaṃsamahate vasane śuddhamājyaṃ śāntā oṣadhīrnavamudakumbham || KauśS_13,2{94}.6 ||

bāhye tantraprayogaḥ ||

trīṇi parvāṇi karmaṇaḥ paurṇamāsyamāvāsye puṇyaṃ nakṣatram || KauśS_13,2{94}.7 ||

api cedeva yadā kadācidārtāya kuryāt || KauśS_13,2{94}.8 ||

snāto'hatavasanaḥ surabhirvratavān karmaṇya upavasatyekarātraṃ trirātraṃ ṣaḍrātraṃ dvādaśarātraṃ vā || KauśS_13,2{94}.9 ||

[dvādaśyāḥ prātaryatraivādaḥ patitaṃ bhavati tata uttaramagnimupasamādhāya || KauśS_13,2{94}.10 ||

parisamūhya paryukṣya paristīrya barhirudapātramupasādya paricaraṇenājyaṃ paricarya || KauśS_13,2{94}.11 ||

nityān purastāddhomān hutvājyabhāgau || KauśS_13,2{94}.12 ||] tato dvitīye'hani prātaḥ karmaprayogaḥ | prathamata ayutahomalakṣahomau vā īśānayāgagrahayāganakṣatrayāganirṛtiyāgamaṇḍapasaṃskāravāstusaṃskārādi | uttarataḥ sarvakarmaprayogaḥ | iti sarvakarmasu paribhāṣā samāptā ||

atha varṣādbhute śāntirucyate- [atha juhoti || KauśS_13,2{94}.13 ||

ghṛtasya dhārā iha yā varṣanti pakvaṃ māṃsaṃ madhu ca yaddhiraṇyam | dviṣantametā anu yantu vṛṣṭayo'pāṃ vṛṣṭayo bahulāḥ santu mahyam || lohitavarṣaṃ madhupāṃsuvarṣaṃ yadvā varṣaṃ ghoramaniṣṭamanyat | dviṣantamete anu yantu sarve parāñco yantu nivartamānāḥ || agnaye svāhā iti hutvā || KauśS_13,2{94}.14 ||] ājyabhāgāntaṃ kṛtvā 'ghṛtasya dhārā' iti dvābhyāmājyaṃ juhuyāt ||

[divyo gandharvaḥ (2.2) iti mātṛnāmabhirjuhuyāt || KauśS_13,2{94}.15 ||] 'divyo gandharvaḥ' ityādi mātṛnāmnā gaṇenājyaṃ juhuyāt | sarvatra śāntyudakaṃ yojayet | sarvatra cātanānyanuyojayet | mātṛnāmāni cānuyojayet | varāṃ dhenuṃ kartre dadyāt | sarvatra kaṃsavasanaṃ gaurdakṣiṇā | brāhmaṇān bhaktenopepsanti | tataḥ pārvaṇādyuttaratantram ||

varamanaḍvāhaṃ brāhmaṇaḥ kartre dadyāt || KauśS_13,2{94}.16 ||

sīraṃ vaiśyo'śvaṃ prādeśiko grāmavaraṃ rājā || KauśS_13,2{94}.17 ||

[sā tatra prāyaścittiḥ || KauśS_13,2{94}.18 ||] dhenvādīni sarvatra kāṃsyādīni ca dakṣiṇā vā | ghṛtavarṣe | māṃsavarṣe | madhuvarṣe | hiraṇyavarṣe | pāṃsuvarṣe | sarpamatsyapakṣiṇo yadābhyavarṣanti | asthīni rudhiraṃ vasā majjā pāṣāṇāstrairvā (?) kīṭāni anyāścānyaṃ ca ghoraṃ varṣaṇaṃ dadhi payo tailaṃ ca pakvānnavikārāśca | anyeṣāṃ ghorāṇāṃ varṣaṇe idaṃ karma kuryāt | samāptā vikṛtavarṣādbhūtaśāntiḥ || dvitīyā kaṇḍikā || KKp_94 ||

atha yakṣādbhutaśāntirucyate- [atha yatraitāni yakṣāṇi dṛśyante tadyathaitanmarkaṭaḥ śvāpado vāyasaḥ puruṣarūpamiti tadevamāśaṅkyameva bhavati || KauśS_13,3{95}.1 ||

tatra juhuyāt || KauśS_13,3{95}.2 ||

yanmarkaṭaḥ śvāpado vāyaso yadīdaṃ rāṣṭraṃ jātavedaḥ patāti | puruṣarakṣasamiṣiraṃ yatpatāti dviṣantamete anu yantu sarve parāñco yantu nivartamānāḥ || agnaye svāhā iti hutvā || KauśS_13,3{95}.3 ||

divyo gandharvaḥ (2.2) iti mātṛnāmabhirjuhuyāt || KauśS_13,3{95}.4 ||

sā tatra prāyaścittiḥ || KauśS_13,3{95}.5 ||] śāntyudakaṃ kṛtvā kārayitācamanaṃ prokṣaṇaṃ kṛtvājyabhāgāntaṃ kṛtvā 'yanmarkaṭaḥ śvāpadaḥ' ityṛcājyaṃ juhuyāt | mātṛnāmagaṇenājyaṃ juhuyāt | pārvaṇādyuttaratantram | yakṣaśabdena sarpaśvāpadau vāyasaḥ puruṣarūpā ete dṛśyante | rakṣo vā hastino vā sūkaro vā kūpe ghaṭe vāraṇye vā gṛhe vā rakṣorūpaṃ dṛṣṭvā vapustatkṣaṇādeva na dṛśyate | tatsarvaṃ yakṣa ityucyate | samāptā yakṣādbhutaśāntiḥ || tṛtīyā kaṇḍikā || KKp_95 ||

atha gomāyuvadane śāntirucyate- [atha ha gomāyū nāma maṇḍūkau yatra vadatastadyanmanyante 'māṃ prati vadato māṃ prati vadataḥ' iti tadevamāśaṅkyameva bhavati || KauśS_13,4{96}.1 ||

tatra juhuyāt || KauśS_13,4{96}.2 ||

yad gomāyū vadato jātavedo'nyayā vācābhi jañjabhātaḥ | rathantaraṃ bṛhacca sāmaitad dviṣantametāvabhi nānadaitām || rathantareṇa tvā bṛhacchamayāmi bṛhatā tvā rathantaraṃ śamayāmi | indrāgnī tvā brahmaṇā vāvṛdhānāvāyuṣmantāvuttamaṃ tvā karāthaḥ || indrāgnibhyāṃ svāhā iti hutvā || KauśS_13,4{96}.3 ||

divyo gandharvaḥ (2.2) iti mātṛnāmabhirjuhuyāt || KauśS_13,4{96}.4 ||

sā tatra prāyaścittiḥ || KauśS_13,4{96}.5 ||] śāntyudakaṃ kṛtvā tata ājyabhāgāntaṃ kṛtvā 'yad gomāyū' iti dvayaṃ mātṛnāmagaṇena cājyaṃ juhuyāt | pārvaṇādyuttaratantram | maṇḍukadvayaṃ vā | sate gṛhe vā bahirvā abhimukhaḥ gomāyuḥ | adbhutaśāntiḥ samāptā || caturthī kaṇḍikā || KKp_96 ||

atha kulakalahe adbhutaśāntirucyate- [atha yatraitat kulaṃ kalahi bhavati tannirṛtigṛhītamityācakṣate || KauśS_13,5{97}.1 ||

tatra juhuyāt || KauśS_13,5{97}.2 ||

ārādarātim (8.2.12-13) iti dve || KauśS_13,5{97}.3 ||

ayāścāgne'syanabhiśastiśca satyamittvamayā asi | ayāsā manasā kṛto'yāsyaṃ havyamūhiṣe | ayā no dhehi bheṣajaṃ svāhā ityagnau hutvā || KauśS_13,5{97}.4 ||

tatraivaitān homāñjuhuyāt || KauśS_13,5{97}.5 ||

ārādagniṃ kravyāde nirūhañjīvātave te paridhiṃ dadhāmi | indrāgnī tvā brāhmaṇā vāvṛdhānāvāyuṣmantāvuttamaṃ tvā karāthaḥ || indrāgnibhyāṃ svāhā iti hutvā || KauśS_13,5{97}.6 ||

apeta etu nirṛtiḥ ityetena sūktena juhuyāt || KauśS_13,5{97}.7 ||

apeta etu nirṛtirnehāsyā api kiñcana | apāsyāḥ satvanaḥ pāśān mṛtyūnekaśataṃ nude || ye te pāśā ekaśataṃ mṛtyo martyāya hantave | tāṃste yajñasya māyayā sarvā;m apa yajāmasi || nirito yantu nairṛtyā mṛtyava ekaśataṃ paraḥ | sedhāmaiṣāṃ yattamaḥ prāṇaṃ jyotiśca dadhmahe || ye te śataṃ varuṇa ye sahasraṃ yajñiyāḥ pāśā vitatā mahāntaḥ | tebhyo asmān varuṇaḥ soma indro viśve muñcantu marutaḥ svarkāḥ || brahma bhrājadudagādantarikṣaṃ divaṃ ca brahmāvādhūṣṭāmṛtena mṛtyum | brahmopadraṣṭā sukṛtasya sākṣād brahmāsmadapa hantu śamalaṃ tamaśca || KauśS_13,5{97}.8 ||

varamanaḍvāhamiti samānam || KauśS_13,5{97}.9 ||] śāntyudakaṃ cātanamātṛnāmānyanuyojitaṃ kṛtvā ācamanādi ājyabhāgāntaṃ kṛtvā 'ārādarātim' iti dve, 'ayāścāgne' ityṛcā, 'ārādagnim' iti dve, 'apeta etu' iti sūktenājyaṃ juhuyāt | tata uttaratantram | kulayuddhe rājakulagrāmayuddhe jātibrāhmaṇakṣatriyavaiśyaśūdrādiyuddhe strīṇāṃ yuddhe kalahe ca puruṣāṇāṃ yuddhe kalahe ca svakule cāparasya yuddhe kalahe ca | kalahādbhutaśāntiḥ || pañcamī kaṇḍikā || KKp_97 ||

atha bhūmicalane śāntirucyate- [atha yatraitadbhūmicalo bhavati tatra juhuyāt || KauśS_13,6{98}.1 ||

acyutā dyauracyutamantarikṣamacyutā bhūmirdiśo acyutā imāḥ | acyuto'yaṃ rodhāvarodhād dhruvo rāṣṭre prati tiṣṭhāti jiṣṇuḥ | yathā sūryo divi rocate yathāntarikṣaṃ mātariśvābhivaste | yathāgniḥ pṛthivīmā viveśaivāyaṃ dhruvo acyuto astu jiṣṇuḥ | yathā devo divi stanayan vi rājati yathā varṣaṃ varṣakāmāya varṣati | yathāpaḥ pṛthivīmā viviśurevāyaṃ dhruvo acyuto astu jiṣṇuḥ | yathā purīṣaṃ nadyaḥ samudramahorātre apramādaṃ kṣaranti | evā viśaḥ sammanaso havaṃ me'pramādamihopā yantu sarvāḥ | dṛṃhatāṃ devī saha devatābhirdhruvā dṛḍhācyutā me astu bhūmiḥ | sarvapāpmānamapanudyāsmadamitrānme dviṣato'nu vidhyatu | pṛthivyai svāhā iti hutvā || KauśS_13,6{98}.2 ||

ā tvāhārṣam (6.87) dhruvā dyauḥ (6.88) satyaṃ bṛhat (12.1) ityetenānuvākena juhuyāt || KauśS_13,6{98}.3 ||

sā tatra prāyaścittiḥ || KauśS_13,6{98}.4 ||] śāntyudakādi ājyabhāgāntaṃ kṛtvā 'acyutā dyauḥ' iti sūktenājyaṃ juhuyāt | 'ā tvāhārṣam', 'dhruvā dyauḥ', 'satyaṃ bṛhat' ityetenānuvākena juhuyāt | pārvaṇādyuttaratantram | bhūmicalane śāntiḥ samāptā || ṣaṣṭhī kaṇḍikā || KKp_98 ||

athādityagrahe śāntirucyate- [atha yatraitadādityaṃ tamo gṛhṇāti tatra juhuyāt || KauśS_13,7{99}.1 ||

divyaṃ citramṛtūyā kalpayantamṛtūnāmagraṃ bhramayannudeti | tadādityaḥ pratarannetu sarvata āpa imāllokānanusañcaranti | oṣadhībhiḥ saṃvidāvindrāgnī tvābhi rakṣatām | ṛtena satyavākena tena sarvaṃ tamo jahi || ādityāya svāhā iti hutvā || KauśS_13,7{99}.2 ||

viṣāsahiṃ sahamānam (17.1) ityetena sūktena juhuyāta || KauśS_13,7{99}.3 ||

rohitairupatiṣṭhate || KauśS_13,7{99}.4 ||

sā tatra prāyaścittiḥ || KauśS_13,7{99}.5 ||] śāntyudakādi ājyabhāgāntaṃ kṛtvā 'divyaṃ citram' iti dvābhyāmājyaṃ juhuyāt | 'viṣāsahim' ityanuvākena vā | rohitairupatiṣṭhate | tataḥ pārvaṇādyuttaratantram | ityādigrahaṇe śāntiḥ samāptā || saptamī kaṇḍikā || KKp_99 ||

atha somagrahaṇe śāntirucyate- [atha yatraitaccandramasamupaplavati tatra juhuyāt || KauśS_13,8{100}.1 ||

rāhū rājānaṃ tsarati svarantamainamiha hanti pūrvaḥ | sahasramasya tanva iha nāśyāḥ śataṃ tanvo vi naśyantu || candrāya svāhā iti hutvā || KauśS_13,8{100}.2 ||

śakadhūmaṃ nakṣatrāṇi (6.128) ityetena sūktena juhuyāt || KauśS_13,8{100}.3 ||

sā tatra prāyaścittiḥ || KauśS_13,8{100}.4 ||] śāntyudakaṃ kṛtvā tata ājyabhāgāntaṃ kṛtvā 'rāhū rājānam' ityṛcā, 'śakadhūmam' iti sūktena cājyaṃ juhuyāt | 'viṣāsahiṃ sahamānam' iti sūktena vā rohitairupatiṣṭhate | pārvaṇādyuttaratantram | samāptā somagrahaṇe śāntiḥ || aṣṭamī kaṇḍikā || KKp_100 ||

atha auṣasī na bhavati tatra śāntirucyate- [atha yatraitadauṣasī nodeti tatra juhuyāt || KauśS_13,9{101}.1 ||

udetu śrīruṣasaḥ kalpayantī pūlyān kṛtvā palita etu cāraḥ | ṛtūn bibhratī bahudhā virūpān mahyaṃ bhavyaṃ viduṣī kalpayāti || auṣasyai svāhā iti hutvā || KauśS_13,9{101}.2 ||

divyo gandharvaḥ (2.2) iti mātṛnāmabhirjuhuyāt || KauśS_13,9{101}.3 ||

sā tatra prāyaścittiḥ || KauśS_13,9{101}.4 ||] śāntyudakādi ājyabhāgāntaṃ kṛtvā 'udetu śrīruṣasaḥ' ityṛcā mātṛnāmagaṇenājyaṃ juhuyāt | pārvaṇādyuttaratantram | auṣasī dīptirna dṛśyate tadā eṣā śāntiḥ || navamī kaṇḍikā || KKp_101 ||

atha saṃvatsare dāruṇe śāntirucyate- [atha yatraitat samā dāruṇā bhavati tatra juhuyāt || KauśS_13,10{102}.1 ||

yā samā ruśatyeti prājāpatyān vi dhūnute | tṛptiṃ yāṃ devatā vidustāṃ tvā saṃ kalpayāmasi || vyādhakasya mātaraṃ hiraṇyakukṣīṃ hariṇīm | tāṃ tvā saṃ kalpayāmasi || yatte ghoraṃ yatte viṣaṃ tad dviṣatsu ni dadhmasyamuṣmin iti brūyāt || KauśS_13,10{102}.2 ||

śivenāsmākaṃ same śāntyā sahāyuṣā samāyai svāhā iti hutvā || KauśS_13,10{102}.3 ||

samāstvāgne (2.6) ityetena sūktena juhuyāt || KauśS_13,10{102}.4 ||

sā tatra prāyaścittiḥ || KauśS_13,10{102}.5 ||] śāntyudakādi ājyabhāgāntaṃ kṛtvā 'yā samā ruśatī' iti tisṛbhiḥ 'samāstvāgne' iti sūktenājyaṃ juhuyāt | pārvaṇādyuttaratantram | saṃvatsara ugra makare samprāpte roge vā samutpanne pararāṣṭrabhaye sastene caurabhaye dāruṇe saṃvatsare śāntiḥ samāptā || daśamī kaṇḍikā || KKp_102 ||

athopatārakaśāntirucyate- [atha yatraitadupatārakāḥ śaṅkante tatra juhuyāt || KauśS_13,11{103}.1 ||

revatīḥ śubhrā iṣirā madantīstvaco dhūmamanu tāḥ saṃ viśantu | pareṇāpaḥ pṛthivīṃ saṃ viśantvāpa imāllokānanusañcarantu || adbhyaḥ svāhā iti hutvā || KauśS_13,11{103}.2 ||

samutpatantu (4.15) pra nabhasva (7.18) iti varṣīrjuhuyāt || KauśS_13,11{103}.3 ||

sā tatra prāyaścittiḥ || KauśS_13,11{103}.4 ||] śāntyudakādi ājyabhāgāntaṃ kṛtvā 'revatīḥ śubhrāḥ' ityṛcā, 'samutpatantu' 'pra nabhasva' iti sūktābhyāṃ cājyaṃ juhuyāt | pārvaṇādyuttaratantram | avarṣaṇe grahanakṣatrāṇāṃ samāpe (?) kṣetre ca darśane ca śāntiḥ samāptā || ekādaśī kaṇḍikā || KKp_103 ||

brāhmaṇa-āyudhagrahaṇe śāntirucyate- [atha yatraitad brāhmaṇā āyudhino bhavanti tatra juhuyāt || KauśS_13,12{104}.1 ||

ya āsurā manuṣyā āttadhanvaḥ puruṣamukhāścarāniha | devā vayaṃ manuṣyāste devāḥ pra viśāmasi || indro no astu purogavaḥ sa no rakṣatu sarvataḥ | indrāya svāhā iti hutvā || KauśS_13,12{104}.2 ||

mā no vidan (1.19) namo devavadhebhyaḥ (6.13) ityetābhyāṃ sūktābhyāṃ juhuyāt || KauśS_13,12{104}.3 ||

sā tatra prāyaścittiḥ || KauśS_13,12{104}.4 ||] śāntyudakaṃ kṛtvā mātṛnāmānuyojanaṃ kṛtvā tataḥ vedyādi ājyabhāgāntaṃ kṛtvā 'ya āsurāḥ' iti dvābhyāṃ 'mā no vidan' 'namo devavadhebhyaḥ' iti dvābhyāṃ cājyaṃ juhuyāt | pārvaṇādyuttaratantram | brāhmaṇaśastragrahaṇe śāntiḥ samāptā || dvādaśī kaṇḍikā || KKp_104 ||

devatādbhutaśāntirucyate- [atha yatraitad daivatāni nṛtyanti cyotanti hasanti gāyanti vānyāni vā rūpāṇi kurvanti ya āsurā manuṣyāḥ, mā no vidan (1.19) namo devavadhebhyaḥ (6.13) ityabhayairjuhuyāt || KauśS_13,13{105}.1 ||

sā tatra prāyaścittiḥ || KauśS_13,13{105}.2 ||] śāntyudakaṃ cātanādiśca tata ājyabhāgāntaṃ kṛtvā 'ya āsurāḥ' 'mā no vidan', 'namo devavadhebhyaḥ' ityājyaṃ juhuyāt | pārvaṇādyuttaratantram | devatā nṛtyanti cyotanti hasanti gāyanti prasthijyanti pradhūpayanti unmīlayanti lohitaṃ sravanti prādurbhavanti gamanaṃ kurvanti sarvadevatāpratimāyāṃ pāṣāṇaprabhṛtirajatahiraṇyasphaṭikaprabhṛtiliṅgavāsudevaśaṅkarasarasvatītyādiprabhṛtayaḥ anyāni vā bahūni vidhānyāni rūpāṇi kurvanti devatāprabhṛtayaḥ | devatādbhutaśāntiḥ samāptā || trayodaśī kaṇḍikā || KKp_105 ||

atha lāṅgalasaṃsarge śāntirucyate- [atha yatraitallāṅgale saṃsṛjataḥ puroḍāśaṃ śrapayitvā || KauśS_13,14{106}.1 ||

araṇyasyārdhamabhivrajya || KauśS_13,14{106}.2 ||

prācīṃ sītāṃ sthāpayitvā || KauśS_13,14{106}.3 ||

sītāyā madhye prāñcamidhmamupasamādhāya || KauśS_13,14{106}.4 ||

parisamuhya paryukṣya paristīrya barhiḥ śamyāḥ paridhīn kṛtvā || KauśS_13,14{106}.5 ||

atha juhoti vittirasi puṣṭirasi śrīrasi prājāpatyānāṃ tāṃ tvāhaṃ mayi puṣṭikāmo juhomi svāhā || KauśS_13,14{106}.6 ||

kumudvatī puṣkariṇī sītā sarvāṅgaśobhanī | kṛṣiḥ sahasraprakārā pratyaṣṭā śrīriyaṃ mayi || urvīṃ tvāhurmanuṣyāḥ śriyaṃ tvā manaso viduḥ | āśaye'nnasya no dhehyanamīvasya śuṣmiṇaḥ || parjanyapatni hariṇyabhijitāsyabhi no vada | kālanetre haviṣo no juṣasva tṛptiṃ no dhehi dvipade catuṣpade || yābhirdevā asurānakalpayan yātūn manūn gandharvān rākṣasāṃśca | tābhirno adya sumanā upā gahi sahasrāpoṣaṃ subhage rarāṇā || hiraṇyasrak puṣkariṇī śyāmā sarvāṅgaśobhanī | kṛṣirhiraṇyaprakārā pratyaṣṭā śrīriyaṃ mayi || aśvibhyāṃ devi saha saṃvidānā indreṇa rādhena saha puṣṭyā na ā gahi | viśvastvā rāsantāṃ pradiśo'nu sarvā ahorātrārdhamāsamāsā ārtavā ṛtubhiḥ saha || bhartrī devānāmuta martyānāṃ bhartrī prajānāmuta mānuṣāṇām | hastibhiritarāsaiḥ kṣetrasārathibhiḥ saha | hiraṇyairaśvairā gobhiḥ pratyaṣṭā śrīriyaṃ mayi || KauśS_13,14{106}.7 ||

atra śunāsīrāṇyanuyojayeta || KauśS_13,14{106}.8 ||

varamanaḍvāhamiti samānam || KauśS_13,14{106}.9 ||] araṇye gatvā tatra prācīṃ sītāṃ sthāpayitvā sītāyā madhye śāntyudakādi ājyabhāgāntaṃ kṛtvā tataḥ śamyāḥ paridhīn kṛtvā tataḥ puroḍāśaṃ juhoti | avadāyāvadāya caturavattahomaḥ puroḍāśasya | 'vittirasi puṣṭirasi' iti sūktena | tataḥ sarvatra śāntyudakaṃ kṛtvā sarvatra cātanānyanuyojayet | mātṛnāmāni sarvatra | śāntyudake anuyojane viśeṣaḥ | 'sīrā yuñjanti' (3.17) iti sūktaṃ 'yasyedamā rajaḥ' (6.33) iti sūktaṃ 'satyaṃ bṛhat' (12.1) ityanuvākaḥ etāni śāntyudake anuyojayet | śāntyudakena kārayituśca ācamanaṃ prokṣaṇam | sīraṃ prokṣayet | ṛcā kṣetra ca | pārvaṇādyuttaratantram | tasmin kṣetre karmaprayogaḥ | sītāmadhye lāṅgalasaṃsarge pucchasaṃsarge ca lāṅgalādbhutaśāntiḥ || caturdaśī kaṇḍikā || KKp_106 ||

rajjukartane śāntirucyate- [atha yatraitat sṛjantyorvā kṛntantyorvā nānā tantū saṃsṛjataḥ manāyai tantuṃ prathamam ityetena sūktena juhuyāt || KauśS_13,15{107}.1 ||

manāyai tantuṃ prathamaṃ paśyedanyā atanvata | tannārīḥ prabravīmi vaḥ sādhvīrvaḥ santūrvarīḥ || sādhurvastanturbhavatu sādhuretu ratho vṛtaḥ | atho horvarīryūyaṃ prātarvoḍhave dhāvata || khargalā iva patvarīrapāmugramivāyanam | patantu patvarīrivorvarīḥ sādhunā pathā || avācyau te totudyete todenāśvatarāviva | pra stomamurvarīṇāṃ śaśayānāmastāviṣam || nārī pañcamayūkhaṃ sūtravat kṛṇute vasu | ariṣṭo asya vastā prendra vāsa utodira || KauśS_13,15{107}.2 ||

vāsaḥ kartre dadyāt || KauśS_13,15{107}.3 ||

sā tatra prāyaścittiḥ || KauśS_13,15{107}.4 ||] śāntyudakādi ājyaṃ cāgāre kṛtvā 'manāyai tantum' ityetena sūktenājyaṃ juhuyāt | pārvaṇādyuttaratantram | vāsaḥ kartre dadyāt | dhenuṃ kāṃsavasanaṃ sarvatra dadyāt | ayudvaye nṛtyamānabhavati kartyamāne sūcakadvayaṃ yaddvidhā bhavati | samāptā sūtre ca dviḥsambhave śāntiḥ || pañcadaśī kaṇḍikā || KKp_107 ||

athāgnisaṃsarge laukike śāntirucyate- [atha yatraitadagnināgniḥ saṃsṛjyate bhavataṃ naḥ samanasau samokasau ityetena sūktena juhuyāt || KauśS_13,16{108}.1 ||

bhavataṃ naḥ samanasau samokasāvarepasau | mā hiṃsiṣṭaṃ yajñapatiṃ mā yajñaṃ jātavedasau śivau bhavatamadya naḥ || agnināgniḥ saṃsṛjyate kavirbṛhaspatiryuvā havyavāḍ juhvāsyaḥ || tvaṃ hyagne agninā vipro vipreṇa sansatā | sakhā sakhyā samidhyase || pāhi no agna ekayā pāhi na uta dvitīyayā | pāhi gīrbhistisṛbhirūrjāṃ pate pāhi catasṛbhirvaso || samīcī māhanī pātāmāyuṣmatyā ṛco mā satsi | tanūpāt sāmno vasuvidaṃ lokamanusañcarāṇi || KauśS_13,16{108}.2 ||

rukmaṃ kartre dadyāt || KauśS_13,16{108}.3 ||

sā tatra prāyaścittiḥ || KauśS_13,16{108}.4 ||] śāntyudakādi ājyabhāgāntaṃ kṛtvā 'bhavataṃ naḥ samanasau' ityetena sūktena juhuyāt | rukmaṃ ca kartre dadyāt | pārvaṇādyuttaratantram | dhenuṃ kāṃsavasanaṃ ca sarvatra | laukikāgnisaṃsarge śāntiḥ samāptā || ṣoḍaśī kaṇḍikā || KKp_108 ||

atha godviyamalajanane śāntirucyate- [atha yatraitadayamasūryamau janayati tāṃ śāntyudakenābhyukṣya dohayitvā || KauśS_13,17{109}.1 ||

tasyā eva gordugdhe sthālīpākaṃ śrapayitvā || KauśS_13,17{109}.2 ||

prāñcamidhmamupasamādhāya || KauśS_13,17{109}.3 ||

parisamuhya paryukṣya paristīrya barhirudapātramupasādya || KauśS_13,17{109}.4 ||

ekaikayaiṣā sṛṣṭyā saṃ babhūva (3.28) ityetena sūktenājyaṃ juhvan || KauśS_13,17{109}.5 ||

udapātre sampātānānayati || KauśS_13,17{109}.6 ||

uttamaṃ sampātamodane pratyānayati || KauśS_13,17{109}.7 ||

tato gāṃ ca prāśayati vatsau codapātrādenānācāmayati ca samprokṣati ca || KauśS_13,17{109}.8 ||

tāṃ tasyaiva dadyāt || KauśS_13,17{109}.9 ||

sā tatra prāyaścittiḥ || KauśS_13,17{109}.10 ||] śāntyudakādi ājyabhāgāntaṃ kṛtvā śāntyudakena gāṃ vatsau ca prokṣya tataḥ gāṃ dohayitvā tena dugdhena sthālīpākaṃ śrapayitvā 'ekaikayaiṣā sṛṣṭyā saṃ babhūva' ityetena sūktenājyaṃ juhuyāt | udapātre sampātānānayati | 'yatrā suhārdām' (3.28.6) ityṛcā uttamaṃ sampātamodane pratyānayati | tata odanaṃ gāṃ vatsau ca prāśayati | tata udapātreṇācāmayati ca samprokṣati ca | pārvaṇādyuttaratantram | gāṃ vatsau ca kartre dadyāt | sarvatra kaṃsavasanaṃ gauḥ dakṣiṇā varāṃ dhenuṃ ca | goyamalajanane adbhutaśāntiḥ samāptā || saptadaśī kaṇḍikā || KKp_109 ||

athāśvā vā gardabhī vā yamalajanane śāntirucyate- [atha cedvaḍavā vā gardabhī vā syādevameva prāñcamidhmamupasamādhāya || KauśS_13,18{110}.1 ||

evaṃ paristīrya || KauśS_13,18{110}.2 ||

evamupasādya || KauśS_13,18{110}.3 ||

etenaiva sūktenājyaṃ juhvan || KauśS_13,18{110}.4 ||

udapātre sampātānānayati || KauśS_13,18{110}.5 ||

udapātrādenānācāmayati ca samprokṣati ca || KauśS_13,18{110}.6 ||

tāṃ tasyaiva dadyāt || KauśS_13,18{110}.7 ||

sā tatra prāyaścittiḥ || KauśS_13,18{110}.8 ||] śāntyudakādi ājyabhāgāntaṃ kṛtvā 'ekaikayaiṣā sṛṣṭyā saṃ babhūva' iti sūktenājyaṃ juhvannudapātre sampātānānayati | udapātreṇāśvādi ācāmayati ca samprokṣati ca | pārvaṇādyuttaratantram | aśvā vā gardabhī vā yamalajanane śāntiḥ samāptā | kecit pūrvaṃ śāntyudakaṃ kurvanti kecit paścāt śāntyudakaṃ kurvanti | tāṃ tasyaiva dadyāt | sarvatra śāntyudake cātanānyanuyojayet mātṛnāmāni ca | sarvatra varāṃ dhenuṃ kartre dadyāt | sarvatra kaṃsavasanaṃ dakṣiṇā | sarvatra śrāddhaṃ kuryāt | sarvatra eṣā dakṣiṇā dātavyā | uktā dakṣiṇā sāpi taṃ dātavyā || aṣṭādaśī kaṇḍikā || KKp_110 ||

atha mānuṣīyamalajanane śāntirucyate- [atha cenmānuṣī syādevameva prāñcamidhmamupasamādhāya || KauśS_13,19{111}.1 ||

evaṃ paristīrya || KauśS_13,19{111}.2 ||

evamupasādya || KauśS_13,19{111}.3 ||

upasthe jātakāvādhāya || KauśS_13,19{111}.4 ||

etenaiva sūktenājyaṃ juhvan || KauśS_13,19{111}.5 ||

amīṣāṃ mūrdhni sa mātuḥ putrayorityanupūrvaṃ sampātānānayati || KauśS_13,19{111}.6 ||

udapātra uttarān sampātān || KauśS_13,19{111}.7 ||

udapātrādenānācāmayati ca samprokṣati ca || KauśS_13,19{111}.8 ||

tāṃ tasyaiva dadyāt || KauśS_13,19{111}.9 ||

sā tatra prāyaścittiḥ || KauśS_13,19{111}.10 ||

tasyā niṣkrayo yathārhaṃ yathāsampadvā || KauśS_13,19{111}.11 ||] śāntyudakādi ājyabhāgāntaṃ kṛtvā 'ekaikayaiṣā' iti sūktenājyaṃ juhvan mānuṣīputrayormūrdhni sampātānānayati | yathāpūrvamudapātre uttarasampātānānayati | udapātreṇācāmayati ca samprokṣati ca | pārvaṇādyuttaratantram | śāntyudakādi kaṃsādīni ca | yamalajananīṃ striyaṃ kartre dadyāt | tasyā niṣkrayo yathārhaṃ yathāsampadvā | mānuṣīyamalajanane śāntiḥ samāptā || ekonaviṃśī kaṇḍikā || KKp_111 ||

atha lohite godugdhe śāntirucyate- [atha yatraitad dhenavo lohitaṃ duhate yaḥ pauruṣeyeṇa kraviṣā samaṅkte (8.3.15-18) ityetābhiścatasṛbhirjuhuyāt || KauśS_13,20{112}.1 ||

varāṃ dhenuṃ kartre dadyāt || KauśS_13,20{112}.2 ||

sā tatra prāyaścittiḥ || KauśS_13,20{112}.3 ||] śāntyudakādi ājyabhāgāntaṃ kṛtvā 'yaḥ pauruṣeyeṇa kraviṣā samaṅkte' ityetābhiścatasṛbhirājyaṃ juhuyāt | pārvaṇādyuttaratantram | varamanaḍvāhanivṛttiḥ | anyāṃ varāṃ dhenuṃ kartre dadyāt | kaṃsādīni ca | lohitadugdhe adbhutaśāntiḥ samāptā || viṃśī kaṇḍikā || KKp_112 ||

athānaḍvāho dhenuṃ dhayati tatra śāntirucyate- [atha yatraitadanaḍvān dhenuṃ dhayati tatra juhuyāt || KauśS_13,21{113}.1 ||

anaḍvān dhenumadhayadindro go rūpamāviśat | sa me bhūtiṃ ca puṣṭiṃ ca dīrghamāyuśca dhehi naḥ | indrāya svāhā iti hutvā || KauśS_13,21{113}.2 ||

mā no vidan (1.19), namo devavadhebhyaḥ (6.13) ityetābhyāṃ sūktābhyāṃ juhuyāt || KauśS_13,21{113}.3 ||

sā tatra prāyaścittiḥ || KauśS_13,21{113}.4 ||] śāntyudakādi ājyabhāgāntaṃ kṛtvā 'anaḍvān dhenum' ityṛcā 'mā no vidan', 'namo devavadhebhyaḥ' ityetābhyāṃ sūktābhyāṃ cājyaṃ juhuyāt | pārvaṇādyuttaratantram || ekaviṃśī kaṇḍikā || KKp_113 ||

atha dhenurdhenuṃ dhayati śāntirucyate- [atha yatraitad dhenurdhenuṃ dhayati tatra juhuyāt || KauśS_13,22{114}.1 ||

yogakṣemaṃ dhenuṃ vājapatnīmindrāgnibhyāṃ preṣite jañjabhāne | tasmānmāmagne pari pāhi ghorāt pra no jāyantāṃ mithunāni rūpaśaḥ || indrāgnibhyāṃ svāhā iti hutvā || KauśS_13,22{114}.2 ||

divyo gandharvaḥ (2.2) iti mātṛnāmabhirjuhuyāt || KauśS_13,22{114}.3 ||

sā tatra prāyaścittiḥ || KauśS_13,22{114}.4 ||] śāntyudakādi ājyabhāgāntaṃ kṛtvā 'yogakṣemaṃ dhenum' iti 'divyo gandharvaḥ' iti mātṛnāmagaṇena cājyaṃ juhuyāt | pārvaṇādyuttaratantram | dhenurdhenuṃ dhayati śāntiḥ samāptā || dvāviṃśī kaṇḍikā || KKp_114 ||

atha yatraitad gaurvāśvo vāśvataro vā puruṣo vā ākāśaphenaṃ bhakṣayati tatra śāntirucyate- [atha yatraitad gaurvāśvo vāśvataro vā puruṣo vākāśaphenamavagandhayati tatra juhuyāt || KauśS_13,23{115}.1 ||

payo deveṣu paya oṣadhīṣu paya āśāsu payo'ntarikṣe | tanme dhātā ca savitā ca dhattāṃ viśve taddevā abhisaṅgṛṇantu ||

payo yadapsu paya usriyāsu paya utseṣūta parvateṣu | tanme dhātā ca savitā ca dhattāṃ viśve taddevā abhisaṅgṛṇantu || yanmṛgeṣu paya āviṣṭamasti yadejati patati yatpatatriṣu | tanme dhātā ca savitā ca dhattāṃ viśve taddevā abhisaṅgṛṇantu || yāni payāṃsi divyārpitāni yānyantarikṣe bahudhā bahūni | teṣāmīśānaṃ vaśinī no adya pradattā dyāvāpṛthivī ahṛṇīyamānā ityetena sūktena juhuyāt || KauśS_13,23{115}.2 ||

sā tatra prāyaścittiḥ || KauśS_13,23{115}.3 ||] śāntyudakādi ājyabhāgāntaṃ kṛtvā 'payo deveṣu' sūktenājyaṃ juhuyāt | pārvaṇādyuttaratantram | gaurvāśvo vāśvataro vā puruṣo vetyādi phenaṃ bhakṣayati tatrādbhutaśāntiḥ samāptā || trayoviṃśī kaṇḍikā || KKp_115 ||

atha yatraitat pipīlikā anācārarūpā dṛśyante tatra śāntirucyate- [atha yatraitat pipīlikā anācārarūpā dṛśyante tatra juhuyāt || KauśS_13,24{116}.1 ||

bhuvāya svāhā bhuvanāya svāhā bhuvanapataye svāhā bhuvāṃ pataye svāhāvoṣāya svāhā vinatāya svāhā || śatāruṇāya svāhā || KauśS_13,24{116}.2 ||

yaḥ prācyāṃ diśi śvetapipīlikānāṃ rājā tasmai svāhā || yo dakṣiṇāyāṃ diśi kṛṣṇapipīlikānāṃ rājā tasmai svāhā || yaḥ pratīcyāṃ diśi rajatapipīlikānāṃ rājā tasmai svāhā || ya udīcyāṃ diśi rohitapipīlikānāṃ rājā tasmai svāhā || yo dhruvāyāṃ diśi babhrupipīlikānāṃ rājā tasmai svāhā || yo vyadhvāyāṃ diśi haritapipīlikānāṃ rājā tasmai svāhā || ya ūrdhvāyāṃ diśyaruṇapipīlikānāṃ rājā tasmai svāhā || KauśS_13,24{116}.3 ||] śāntyudakādi ājyabhāgāntaṃ kṛtvā 'bhuvāya svāhā' iti sūktenājyaṃ juhuyāt | pārvaṇādyuttaratantram | raktā kṛṣṇā pītā vā bahuśaḥ pipīlikā bhavanti tatra śāntiḥ ||

atha pipīlikābhicāra ucyate- [tāścedetāvatā na śāmyeyustata uttaramagnimupasamādhāya || KauśS_13,24{116}.4 ||

śaramayaṃ barhirubhayataḥ parichinnaṃ prasavyaṃ paristīrya || KauśS_13,24{116}.5 ||

viṣāvadhvastamiṅgiḍamājyaṃ śākapalāśenotpūtaṃ bādhakena sruveṇa juhoti || KauśS_13,24{116}.6 ||

uttiṣṭhata nirdravata na va ihāstvityañcanam | indro vaḥ sarvāsāṃ sākaṃ garbhānāṇḍāni bhetsyati || phaḍḍhatāḥ pipīlikāḥ iti || KauśS_13,24{116}.7 ||

indro vo yamo vo varuṇo vo'gnirvo vāyurvaḥ sūryo vaścandro vaḥ prajāpatirva īśāno vaḥ iti || KauśS_13,24{116}.8 ||] śāntyudakādi ājyabhāgāntaṃ kṛtvā śaramayaṃ barhirubhayataḥ paricchinnaṃ prasavyaṃ paristaraṇaṃ viṣāvadhvastamiṅgiḍamājyam | śākapalāśenājyasya utpavanaṃ bādhakena sruveṇa homaḥ | 'uttiṣṭhata nirdravatam' iti sūktena iṅgiḍaṃ juhoti | yathārthamudarkān yojayet | 'uktānuktasya' iti pañcapaṭalikāyāmuktaṃ punaruktalakṣaṇam | 'anuṣaṅgo vākparisamāptiḥ' mīmāṃsāyām | 'yamo vaḥ sarvāsāṃ sākam' | 'varuṇo vaḥ sarvāsām' | 'agnirvaḥ sarvāsām' | 'vāyurvaḥ sarvāsām' | 'sūryo vaḥ sarvāsām' | 'candro vaḥ sarvāsām' | 'prajāpatirvaḥ sarvāsām' | 'īśāno vaḥ sarvāsām' | 'sākaṃ garbhānāṇḍāni bhetsyati | phaḍḍhatāḥ pipīlikāḥ' | pratimantram uccārayati | pārvaṇādyuttaratantram | pipīlikābhicāraśāntiḥ samāptā | anyā yadi pipīlikā dṛṣṭvā vyādhiṃ janayati raktakṛṣṇaśvetapītanīlā anekavidhāḥ pipīlikā gṛhe bhavanti | agniśaraṇe vā kṣetre vā nagare vā grāme vā api bahuśo bhavanti | annamadhye rasamadhye ghṛte vā ājātvatā dṛśyante tatrābhicāraḥ kriyate || caturviṃśī kaṇḍikā || KKp_116 ||

atha makṣikāśāntirucyate- [atha yatraitannīlamakṣā anācārarūpā dṛśyante tatra juhuyāt || KauśS_13,25{117}.1 ||

yā matyaiḥ sarathaṃ yānti ghorā mṛtyordūtyaḥ kraviśaḥ saṃ babhūvuḥ | śivaṃ cakṣuruta ghoṣaḥ śivānāṃ śaṃ no astu dvipade śaṃ catuṣpade || śāntaṃ cakṣuruta vāyasīnāṃ yā cāsāṃ ghorā manaso visṛṣṭiḥ | manasaspate tanvā mā pāhi ghorānmā vi rikṣi tanvā mā prajayā mā paśubhirvāyave svāhā iti hutvā || KauśS_13,25{117}.2 ||

vāta ā vātu bheṣajam ityetena sūktena juhuyāt || KauśS_13,25{117}.3 ||

vāta ā vātu bheṣajaṃ śambhu mayobhu no hṛde | pra ṇa āyūṃṣi tārṣat || uta vāta pitāsi na uta bhrātota naḥ sakhā | sa no jīvātave kṛdhi || yadado vāta te gṛhe nihitaṃ bheṣajaṃ guhā | tasya no dhehi jīvase ityetena sūktena juhuyāt || KauśS_13,25{117}.4 ||

sā tatra prāyaścittiḥ || KauśS_13,25{117}.5 ||] śāntyudakādi ājyabhāgāntaṃ kṛtvā 'yā matyaiḥ saratham' iti sūktena 'vāta ā vātu bheṣajam' iti sūktena ca dvābhyāmājyaṃ juhoti | pārvaṇādyuttaratantram | nīlamakṣikā gṛhe patati anyavarṇā vā bhavanti makṣikāśāntiḥ samāptā || pañcaviṃśī kaṇḍikā || KKp_117 ||

atha madhujālake gṛhe lagna śāntirucyate- [atha yatraitanmadhumakṣikā anācārarūpā dṛśyante madhu vātā ṛtāyate (KauśS 91.1) ityetena sūktena juhuyāt || KauśS_13,26{118}.1 ||

sā tatra prāyaścittiḥ || KauśS_13,26{118}.2 ||] śāntyudakamājyabhāgāntaṃ kṛtvā 'madhu vātā ṛtāyate' ityetena sūktenājyaṃ juhuyāt | pārvaṇādyuttaratantram | madhujālake gṛhe lagne'bhyantare bahirvā dṛṣṭadeśe vā lagne tatra śāntiḥ samāptā || ṣaḍviṃśī kaṇḍikā || KKp_118 ||

atha sarvādbhuteṣu śāntirucyate- [atha yatraitadanājñātamadbhutaṃ dṛśyate tatra juhuyāt || KauśS_13,27{119}.1 ||

yadanājñātamanāmnātamarthasya karmaṇo mithaḥ | agne tvaṃ nastasmāt pāhi sa hi vettha yathāyatham || agnaye svāhā || KauśS_13,27{119}.2 ||

vāyo, sūrya, candra iti ca || KauśS_13,27{119}.3 ||

puruṣasammito'rthaḥ karmārthaḥ puruṣasammitaḥ | vāyurmā tasmāt pātu sa hi vettha yathāyatham || vāyave svāhā || KauśS_13,27{119}.4 ||

agnirmā, sūryo mā, candro mā iti ca || KauśS_13,27{119}.5 ||] śāntyudakādi ājyabhāgāntaṃ kṛtvā 'yadājñātam' iti 'puruṣasammitaḥ' sūktābhyāmājyaṃ juhuyāt | 'yathārthamudarkān yojayet' (KauśS 8.22) ityatraivoktam | 'anuṣaṅgo vākyaparisamāptiḥ' (jaisū 2.1.48) iti mīmāṃsāyām | 'uktānuktasya' ityuktaṃ pañcapaṭalikāyām | pārvaṇādyuttaratantram ||

anājñāte'dbhute yad granthe na paṭhyate tat sarvamanājñātamityucyate | yadapi pariśiṣṭeṣu paṭhyate sarve gṛhe praviṣṭe sarvamevālpakaṃ dṛṣṭvā sarvasammito vāyuṃ sambhrame udakaprādurbhāve gamaneṣu dhanuḥsandhyolkāḥ pariveṣāḥ vidyuddaṇḍāśaniparipraparighārddhe nirghāte rajovarṣa-upalavarṣadakṣimadhughṛtavarṣamajjārudhiravarṣatihīnagabhastī dve mārge vidyut vittakṣaye somasya kṣaye pūrṇapūraṇe kṣayasyavabhāsā sadyopararātrādi digdāhopadhūpanagrahavaiṣamyamārohaṇamākramaṇaṃ gandharvanagaramārutaprakopaḥ tithikaraṇamuhūrtanakṣatrayogadhruvakakāni grahādīnāṃ samaviyogaḥ | pratisrotagāminyo nadyaḥ | prasravaṇāni ca | prāsādatoraṇāṭṭāladhvajachatre ca vāyasāḥ samavāyād vṛkaśakaṭārohaṇam | vṛṣadaṃśābhighātamajjanam | sulabhamamulūkapratigarjanam | śyenāśca tāni gṛdhrādīnāṃ dhvajāliṅghanam | vikṛtāśca mānuṣo manujā manuṣaprabhavāḥ striyo vā bālaṃ vā vṛddhaṃ vā pralāpāḥ yuvānaḥ vā yuvataraḥ pralapati pradīptendriyayaṣṭipādabhaṅge dravye dvicchāyāpraticchāyāmṛjyatamapṛktam | ata ūrdhvaṃ chāyām adhachāyāmadhyachāyordhvachāyā akasmāccaityavṛkṣastambhapatane virohaṇāt skandharohe maṣṭatyachinnaparṇa pramā vā śuṣko vā śuṣkaśākhino dhūmarajataudakaprādurbhāvagamaneṣu vanaspatiṣu vanataruṣu bāhuśastrabhaṅge vā indranīlagopurāṭṭālakādi dhvajachatrādīnāṃ bhaṅgeṣu vā bhaṅgaḥ ucitānyabhyucchedane'nucitānāṃ pravartane dṛḍhabhaṅge vā śuṣkavirohe gṛhe valmīke śayanadeśe garbhāstasyotpattau viparītau mitraprītau ca devatārcanayoḥ anayoḥ chedane yatra ca rājā prasṛtyādiṣu ca bhavanti | bhavanti cātra ślokāḥ- yadā tu prakṛtiḥ somaḥ viparītaṃ hi dṛśyati. madhye chidramiti dṛśyet maraṇaṃ rājagocaram ||

yadā tu pratipatsomaḥ prakṛtyā vikṛto bhavet. anudbhinno vilūne vā rājño maraṇamādiśet ||

āyudhākārarūpāṇi śatavarṇākṛtīni ca. pañcavarṇāni cābhrāṇi tathā daṇḍanibhāni ca ||

yadā candrārkayormadhye kṛṣṇaṃ bhavati maṇḍalam. saṃ śaṅkuriti vijñeyo grahaḥ paramadāruṇaḥ ||

tatra rājā vadhaṃ vindyāt sarvabhūtabhayāvaham. tatra kuryānmahāśāntimamṛtāṃ viśvabheṣajīm ||

atha yasminneva janapade gobrāhmaṇasūtasāṃvatsaravaidyānāṃ parivrājakacāraṇavānaprasthabrahmacāriṇāṃ strīṇāṃ vāpyaparaḥ pravartante tadbhutaṃ vidyāt | tat karmasaṅkaraṃ yajanavyavahārayajñasaṅkaraṃ ca bhavataḥ | yatra ca dharmo'dharmeṇa pīḍyate tatra dharmo adharmeṣu tadādbhutaṃ vidyāt | brāhmaṇakṣatriyavaiśyaśūdrādi parasparaṃ bādhate eteṣu yadi śāntiṃ na kuryāt tadā mahādbhutāni bhavanti | devatāprādurbhāvagamaneṣu paravante ca anṛte gavāṃ roge pravṛtte | durbhikṣe ca janapadādivināśe ādityabhedeṣu mūṣikeṣu pravṛtteṣu kīṭapataṅge matkuṇayūkālikṣāpakṣiṇe pravṛtte rājakulavāde aśvāstraṃ śastraṃ vā gṛhasarvagajavājivastrālaṅkārapīṭhikāvyañjanāni agninā pradaheta ariṣṭadarśane śāntibhedaḥ | pṛthivyāmantarikṣe divye ca eṣā śāntiḥ | sevitaṃ rājamaśvānāṃ pakṣiṇāṃ mṛgāṇāṃ ṣaṇmukhānāṃ tathā rūpāṇi vikṛtāni yatrāraṇyaṃ ca pathi ca tathā rājā darvīnāṃ kṛtatritākṣīṇāṃ grāme kule vā yadi vāpi deśe rājanyamānyeṣu tathā dvijeṣu bhāvaḥ paśūnāṃ vikṛtau rūpaḥ tathā mānuṣe ca. atha svanakṣatraṃ ahopahatamulkābhihataṃ grastaṃ nirastamupadhūpitaṃ vā yadasyojjanmanakṣatraṃ karmanakṣatramabhiṣecanīyaṃ janapadanakṣatraṃ rājaṣṭame candramasaḥ sthāne vajre'vasṛṣṭe skambhe vāvasṛṣṭe skandhe vāvasṛṣṭe nānārūpabahurūpe śṛṅgiṇi vādityena kilavati cembudani colkābhihate kambu dhuvati ṣavati hasati hāse bhāse nāde śabde vāsate ca vaiśvānaraprajvalite antarikṣe ca bhasma asthi aṅgārā gṛhe vā śirasi vā patanti vīdhrī cendradhanuṣi rātrau vīdhra eva tu candrārkanakṣatragrahatārādi parikhe kākakapotagṛdhrayakṣarākṣasapiśācaśvāpadeṣu rātrau vadatsu gāyatsu vādyatsu vāte prādurbhāvagamane cakradhvajaveśmāvasavaprasādāgrāṃ vā kūpa udadhāne codgirati nadati vidyotati rathayantrapravahaṇavāditrāṇi sūktādayodgārā dhūmarci vā prādurbhāvaliṅgāṅgaviliṅge rājñaḥ prādurbhāve vā rājñī rājā kākolūkakṛkalāsagṛhagodhikāvāsenādhipatite rājachatre bhagne dhvaje śukrasya bhagne rājñe daṇḍasya bhagne hastinyāṃ ca mattāyāṃ grāme ca prasūtāyāṃ rājarathaśca rājādhirūḍho bhagnākṣaḥ saptarātrau rājño hanti | purohitavināśe vā senāpatināśe hastinaṃ mahiṣīvināśe kumāravināśe paśumānuṣe vā vikāraḥ | dviśīrṣā pratiśīrṣā vā pādahasti tathaiva ca dvināsikaḥ tathā hīnādhikāṅgulivināśe taistu jāyate | tathā pādajaṅghayoḥ karṇanāsikāvināśe śiracchedastu jāyate ||

bījaṃ yatra praroheta phalamadhye pramādataḥ. madhvājyadadhidugdheṣu bhakṣamāṇe vilepane. yantravāhanaharmyeṣu bhavaneṣvāyudheṣu ca. kākolūkakapotānāmadvīrvā darśanaṃ bhavet. anye ca praśnānāmagame mṛgapakṣiṇām. kṛṣṇayugmānāṃ darśanaṃ gṛhe vāmitatejasaḥ. sarpāṇāṃ darśanaṃ caiva sarīsṛpagaṇasya vā. vikārā yatra dṛśyante kṣīraudanahaviḥṣu vā. āyurjanānāṃ puruṣasya tathāyuṣyasya yuñjanāt. yānti yānānyayuktāni vinā vātairnṛbhistathā. yuktāni vā na gacchanti narendrāṇāṃ mahadbhayam. bheryo mṛdaṅgāḥ paṭahā vādyante vāpyanāhatāḥ. āhatāśca na vādyante acalāni calanti vā. araṇye tūryanirghoṣo yadi śrūyeta nābhasaḥ. goṣṭho vā nṛtyate yatra haste darvī kadācana. patate musalaṃ yatra hanyamāne viśeṣataḥ. ulūkhalaṃ śūrpaṃ vā dhūyate svayam. pāṣāṇaḥ kūpaṃ parvatāprasarpaṇe. golāṅgalānāṃ saṃsarge vikāraścandrasūryayoḥ. nārī vā dhayate nārīṃ jāyate taṇḍulaṃ bhayam. pratyāhāraṃ visarpanti stambapāṣāṇapādapāḥ. śakunānāṃ payasi tathaiva mṛgapakṣiṇām. amānuṣāṇāṃ vyāhāre sthāvarāṇāṃ vyatikrame. yonivyatikare vaidhā māṃsaśoṇitavarṣaṇe. anagnijvalane caiva tathā nābhravarṣaṇe. śastraprajvalane caiva caityaśuṣkāvarohaṇe. liṅgāyatanacitrāṇāṃ rodane garjane tathā. udadhāne taḍāgānāṃ jvalane garjite'pi vā. matsyasarpadvijātīnāṃ rasānāṃ ca pravarṣaṇe. gītavāditraśabdāstu yatra syuranimittataḥ. ye cānye kiñcidutpātā jāyante vikṛtātmakāḥ. teṣāṃ sarveṣāmutpātānāmeṣā śāntirvidhīyate. candraprātipadike grahayuddhe grahasaṅgrahe rāhucāre ketucāre rāhuketulakṣaṇe kūmavibhāge maṇḍaleṣu digdāheṣu ulkāpataneṣu vidyutpataneṣu vidyuddarśaneṣu nirghātapataneṣu candrasūryayoḥ pariveṣe nakṣatragrahotpātalakṣaṇe utpātalakṣaṇe sadyovṛṣṭilakṣaṇe adbhutaśāntipaṭhiteṣu svapnādhyāyapaṭhiteṣu duḥsvapneṣu sarveṣu yadājñātā śāntiḥ | atharvahṛdayeṣu adbhuteṣu paṭhiteṣu bhārgavīyeṣu paṭhiteṣu gārgyapaṭhiteṣu adbhuteṣu bārhaspatyagrantheṣu paṭhiteṣu uśanasagrantheṣu paṭhiteṣu mahādbhuteṣu paṭhiteṣu itihāsapurāṇe jyotiḥśāstre aśvavaidyake naravaidyakeṣu paṭhiteṣu adbhuteṣu sarvādbhuteṣu eṣā śāntiḥ | athavā mahāśāntiramṛtā ghṛtakambalaṃ koṭihomaḥ sarvādbhuteṣu kauśikāpaṭhiteṣu eṣā śāntiḥ mahāśāntirvā vikalpāt iti bhāṣyakāraḥ || saptaviṃśī kaṇḍikā || KKp_119 ||

agniśaraṇe vā samajyāyāṃ vāvadaraṇe śāntirucyate- [atha yatraitadgrāme vāvasāne vāgniśaraṇe vā samajyāyāṃ vāvadīryeta catasro dhenava upaklṛptā bhavanti śvetā kṛṣṇā rohiṇī surūpā caturthī || KauśS_13,28{120}.1 ||

tāsāmetad dvādaśarātraṃ sandugdhaṃ navanītaṃ nidadhāti || KauśS_13,28{120}.2 ||

dvādaśyāḥ prātaryatraivādo'vadīrṇaṃ bhavati tata uttaramagnimupasamādhāya || KauśS_13,28{120}.3 ||

parisamuhya paryukṣya paristīrya barhiḥ śvetāyā ājyena sannīya || KauśS_13,28{120}.4 ||

agnirbhūmyām (12.1.19-21) iti tisṛbhirabhimantryālabhya || KauśS_13,28{120}.5 ||

atha juhuyāt || KauśS_13,28{120}.6 ||

tathā dakṣiṇārdhe || KauśS_13,28{120}.7 ||

tathā paścārdhe || KauśS_13,28{120}.8 ||

uttarārdhe saṃsthāpya vāstoṣpatyairjuhuyāt || KauśS_13,28{120}.9 ||

avadīrṇe sampātānānīya saṃsthāpya homān || KauśS_13,28{120}.10 ||

avadīrṇaṃ śāntyudakena samprokṣya || KauśS_13,28{120}.11 ||

tā eva brāhmaṇo dadyāt || KauśS_13,28{120}.12 ||

sīraṃ vaiśyo'śvaṃ prādeśiko grāmavaraṃ rājā || KauśS_13,28{120}.13 ||

sā tatra prāyaścittiḥ || KauśS_13,28{120}.14 ||] catasro dhenava upaklṛptā bhavanti śvetā kṛṣṇā rohiṇī surūpā caturthī | tāsāmetad dvādaśarātraṃ sandugdhaṃ navanītaṃ nidadhāti | dvādaśyāḥ prātaryatraivādo'vadīrṇaṃ bhavati tata uttarataḥ śāntyudakādi ājyabhāgāntaṃ kṛtvā śvetāyā ājyena odanaṃ sannīya tataḥ 'agnirbhūmyām' iti tisṛbhiranvālabhya gṛhaṃ tataḥ pūrvato juhoti | tathā kṛṣṇāyā dakṣiṇārdhe tathā rohiṇyā dakṣiṇārdhe tathā surūpāyā dakṣiṇārdhe tasminnevāgnau odanamājyena sannīya tato vāstoṣpatyena gaṇenājyaṃ juhvannavadīrṇadeśaṃ sampātānānayati | pārvaṇādyuttaratantram | tato'vadīrṇaṃ śāntyudakena samprokṣya gāṃ dadāti | sarvatra dhenvādīni ca | gṛhe patite grāme vā śmaśāne vā agniśaraṇe vā kṣetrabhūmipātane bhūmicchidradarśane bhūmipāte gṛhapāte grāmādipatane eṣā śāntiḥ | athavā caturdikṣu catvāri vā tantrāṇi yathāsaṅkhyam | śvetākṛṣṇādi pratidiśaṃ juhoti | pūrvārdhe juhoti | pūrvatantre dakṣiṇā dhenuḥ sarvatra | tantropaveśanakhim (?) tantre vedyuttaraveditantram | tataḥ śaṅkhādyāḥ sampātāḥ | sarvasmin tantre bhavati dārilamatam | pūrvaṃ samāpya tantraṃ tato dakṣiṇataḥ paścāduttarataḥ | samāpya tantraṃ śāntyudakena samprokṣya tā gā brāhmaṇo dadyāt | sīraṃ vaiśyo'śvaṃ prādeśiko grāmavaraṃ rājā | varaṃ dhenvādi sarvatra dadyāt | gṛhagrāmajanapade ca śāntiḥ samāptā | aṣṭāviṃśī kaṇḍikā || KKp_120 ||

atha yatraitadanudakadeśe udakātiśayo bhavati tatra śāntirucyate- [atha yatraitadanudaka udakonmīlo bhavati hiraṇyavarṇāḥ (1.33) ityapāṃ sūktairjuhuyāt || KauśS_13,29{121}.1 ||

sā tatra prāyaścittiḥ || KauśS_13,29{121}.2 ||] śāntyudakādyājyabhāgāntaṃ kṛtvā 'hiraṇyavarṇāḥ' 'yadadaḥ' (3.13) ityapāṃ sūktaiḥ sarvaiḥ ājyaṃ juhoti | pārvaṇādyuttaratantram | anudakadeśe yadyatiśayena udakaṃ dṛśyate | udakonmīlanaśāntiḥ samāptā || ūnatriṃśī kaṇḍikā || KKp_121 ||

atha tilāḥ samatalā bhavanti tatra śāntirucyate- [atha yatraitat tilāḥ samatailā bhavanti tatra juhuyāt || KauśS_13,30{122}.1 ||

anūnāya svāhā | akṣitāya svāhā | aparimitāya svāhā | paripūrṇāya svāhā || KauśS_13,30{122}.2 ||

sa yaṃ dviṣyāt tasyāśāyāṃ lohitaṃ te pra siñcāmi iti dakṣiṇāmukhaḥ prasiñcet || KauśS_13,30{122}.3 ||] śāntyudakādi ājyabhāgāntaṃ kṛtvā 'anūnāya svāhā' ityetaiścaturbhirājyaṃ juhoti | sa yaṃ dviṣyāt iti mantreṇa dakṣiṇāmukho bhūtvā śāntyudakena tilān siñcet | pārvaṇādyuttaratantram | yadā tailaṃ na bhavati tadā śāntiḥ | tilāḥ samatailabhavane śāntiḥ samāptā || triṃśī kaṇḍikā || KKp_122 ||

atha vapāṃ vā havīṃṣi vā vayāṃsi dvipadacatuṣpadaṃ vābhimṛśyāvagaccheyustatra śāntirucyate- [atha yatraitadvapāṃ vā havīṃṣi vā vayāṃsi dvipadacatuṣpadaṃ vābhimṛśyāvagacheyuḥ ye agnayaḥ (3.21) namo devavadhebhyaḥ (6.13) ityetābhyāṃ sūktābhyāṃ juhuyāt || KauśS_13,31{123}.1 ||

sā tatra prāyaścittiḥ || KauśS_13,31{123}.2 ||] śāntyudakādyājyabhāgāntaṃ kṛtvā 'ye agnayaḥ', 'namo devavadhebhyaḥ' ityetābhyāṃ sūktābhyāmājyaṃ juhuyāt | pārvaṇādyuttaratantram | vapādi gaccheyuḥ śāntiḥ || ekatriṃśī kaṇḍikā || KKp_123 ||

atha kumārasya kumāryā vā dvāvāvartau mūrdhanyau bhavataḥ savyāvṛdeko deśāvarte śāntirucyate- [atha yatraitat kumārasya kumāryā vā dvāvāvartau mūrdhanyau bhavataḥ savyāvṛdeko deśāvartastatra juhuyāt || KauśS_13,32{124}.1 ||

tvaṣṭā rūpāṇi bahudhā vikurvañjanayan prajā bahudhā viśvarūpāḥ | sa me karotvaviparītamasmānanupūrvaṃ kalpayatāmihaiva || tvaṣṭre svāhā || KauśS_13,32{124}.2 ||

antargarbheṣu bahudhā saṃ tanoti janayan prajā bahudhā viśvarūpāḥ | sa me karotvaviparītamasmānanupūrvaṃ kalpayatāmihaiva || tvaṣṭre svāhā || KauśS_13,32{124}.3 ||

yadyunmṛṣṭaṃ yadi vābhimṛṣṭaṃ tiraścīnartha uta marmṛjante | śivaṃ taddevaḥ savitā kṛṇotu prajāpatiḥ prajābhiḥ saṃvidānaḥ || tvaṣṭre svāhā || KauśS_13,32{124}.4 ||

savyāvṛttānyuta yā viśvarūpā pratyagvṛttānyuta yā te paruḥṣu | tānyasya deva bahudhā bahūni syonāni śagmāni śivāni santu || tvaṣṭre svāhā iti hutvā || KauśS_13,32{124}.5 ||

tvaṣṭā me daivyaṃ vacaḥ (6.4) ityetena sūktena juhuyāt || KauśS_13,32{124}.6 ||

sā tatra prāyaścittiḥ || KauśS_13,32{124}.7 ||] śāntyudakādyājyatantraṃ kṛtvā 'tvaṣṭā rūpāṇi bahudhā' iti sūktenājyaṃ juhuyāt | 'tvaṣṭā me daivyaṃ vacaḥ' ityetena sūktena juhuyāt | pārvaṇādyuttaratantram || dvātriṃśī kaṇḍikā || KKp_124 ||

atha yūpo virohati śāntirucyate- [atha yatraitadyūpo virohati tatra juhuyāt || KauśS_13,33{125}.1 ||

yūpo virohañchataśākho adhvaraḥ samāvṛto mohayiṣyanyajamānasya lokān | vedābhigupto brahmaṇā parivṛto'tharvabhiḥ śāntaḥ sukṛtāmetu lokam || yūpo hyarukṣaddviṣatāṃ vadhāya na me yajño yajamānaśca riṣyāt | saptarṣīṇāṃ sukṛtāṃ yatra lokastatremaṃ yajñaṃ yajamānaṃ ca dhehi || vanaspataye svāhā iti hutvā || KauśS_13,33{125}.2 ||

vanaspatiḥ saha devairna āgan (12.3.15) iti juhuyāt || KauśS_13,33{125}.3 ||

sā tatra prāyaścittiḥ || KauśS_13,33{125}.4 ||] śāntyudakādyājyabhāgāntaṃ kṛtvā 'yūpo virohañchataśākhaḥ' ityetenājyaṃ juhuyāt | 'vanaspatiḥ saha devairna' ityṛcā juhuyāt | pārvaṇādyuttaratantram || trayastriṃśī kaṇḍikā || KKp_125 ||

atha divolkā patati tadayogakṣemāśaṅkaṃ bhavatyavṛṣṭyāśaṅkaṃ vā śāntirucyate- [atha yatraitad divolkā patati tadayogakṣemāśaṅkaṃ bhavatyavṛṣṭyāśaṅkaṃ vā || KauśS_13,34{126}.1 || tatra] rājā bhūmipatirvidvāṃsaṃ brahmāṇaṃ vṛṇīyāt || KauśS_13,34{126}.2 ||

sa vṛto'raṇyasyārdhamabhivrajya tatra dvādaśarātramanuśuṣyet || KauśS_13,34{126}.3 ||

sa khalu pūrvaṃ navarātramāraṇyaśākamūlaphalabhakṣaścāthottaraṃ trirātraṃ nānyadudakāt || KauśS_13,34{126}.4 ||

śvo bhūte sapta dhenava upaklṛptā bhavanti śvetā kṛṣṇā rohiṇī nīlī pāṭalā surūpā bahurūpā saptamī || KauśS_13,34{126}.5 ||

tāsāmetad dvādaśarātraṃ sandugdhaṃ navanītaṃ nidadhāti || KauśS_13,34{126}.6 ||

[dvādaśyāḥ prātaryatraivāsau patitā bhavati tata uttaramagnimupasamādhāya || KauśS_13,34{126}.7 ||

parisamuhya paryukṣya paristīrya barhiḥ || KauśS_13,34{126}.8 ||

athāmuṃ navanītaṃ sauvarṇe pātre vilāpya sauvarṇena sruveṇa rakṣoghnaiśca sūktaiḥ yāmāhustārakaiṣā vikeśī (5.17.4) ityetena sūktenājyaṃ juhvan || KauśS_13,34{126}.9 ||

avapatite sampātānānīya saṃsthāpya homān || KauśS_13,34{126}.10 ||] dvādaśyāḥ prātaryatraivāsau patitā bhavati tataḥ śāntyudakādi ājyabhāgāntaṃ kṛtvā amuṃ navanītaṃ sauvarṇe pātre vilāpya sauvarṇena sruveṇa homaṃ kuryāt | 'stuvānam (1.7)', 'idaṃ haviḥ (1.8)' ityādicātanagaṇena 'yāmāhustārakaiṣā vikeśī' (5.17.4-18) iti sūktena | sūktasamāptiṃ yāvad grahaṇam | etairājyaṃ juhoti | avapatite sampātānānīya | ulkādeśe sampātāḥ | pārvaṇādyuttaratantram ||

avapatitaṃ śāntyudakena samprokṣya || KauśS_13,34{126}.11 ||

tā eva brāhmaṇo dadyāt || KauśS_13,34{126}.12 ||

sīraṃ vaiśyo'śvaṃ prādeśiko grāmavaraṃ rājā || KauśS_13,34{126}.13 ||

[sā tatra prāyaścittiḥ || KauśS_13,34{126}.14 ||] sarvatra dhenvādīni ca kaṃsavasanaṃ ca | ulkāpāte vā mahānakṣatrapāte ca divā ahani divā ulkāpātane śāntiḥ samāptā || catustriṃśī kaṇḍikā || KKp_126 ||

atha dhūmaketuśāntirucyate- [atha yatraitad dhūmaketuḥ saptarṣīnupadhūpayati tadayogakṣemāśaṅkamityuktam || KauśS_13,35{127}.1 ||

pañca paśavastāyante vāruṇaḥ kṛṣṇo gaurvājo vāvirvā harirvāyavyo bahurūpo diśyo mārutī meṣyāgneyaḥ prājāpatyaśca kṣīraudano'pāṃ naptra udraḥ || KauśS_13,35{127}.2 ||

uteyaṃ bhūmiḥ (4.16.3) iti trirvaruṇamabhiṣṭūya || KauśS_13,35{127}.3 ||

apsu te rājan (7.83.1-4) iti catasṛbhirvāruṇasya juhuyāt || KauśS_13,35{127}.4 ||

vāyavā rundhi no mṛgānasmabhyaṃ mṛgayadbhyaḥ | sa no nediṣṭhamā kṛdhi vāto hi raśanākṛtaḥ iti vāyavyasya || KauśS_13,35{127}.5 ||

āśānām (1.31) iti diśyasya || KauśS_13,35{127}.6 ||

prati tyaṃ cārumadhvaraṃ gopīthāya pra hūyase | marudbhiragna ā gahi iti mārutasya || KauśS_13,35{127}.7 ||

apāmagniḥ (4.15.10) ityāgneyasya || KauśS_13,35{127}.8 ||

prajāpatiḥ salilāt (4.15.11) iti prājāpatyasya || KauśS_13,35{127}.9 ||

apāṃ sūktairhiraṇyaśakalena sahodramapsu praveśayet || KauśS_13,35{127}.10 ||

pra haiva varṣati || KauśS_13,35{127}.11 ||

sarvasvaṃ tatra dakṣiṇā || KauśS_13,35{127}.12 ||

tasya niṣkrayo yathārhaṃ yathāsampadvā || KauśS_13,35{127}.13 ||] ekatantre vā kuryāt pṛthaktantre vā kuryāt | dvādaśarātravrataṃ śākamūlaphalabhakṣo navarātramaśnanti | evaṃ dvādaśarātrau bhūtvā trayodaśe'hani karmaprayogaḥ | pākatantramājyabhāgāntaṃ kṛtvā pañca paśavastāyante vāruṇaḥ kṛṣṇo'jaḥ vāyavo harito'jaḥ diśyo bahurūpo'jaḥ mārutī meṣī apāṃ naptre udraḥ jalavirālaḥ biḍālo vā āgneyaśca prājāpatyaśca kṣīraudanau | mantramadhye śrapaṇam | anvārabdhebhyaḥ śāntyudakaṃ karoti | tatraitat sūktamanuyojayatītyuktam | śāntyudakasya ca | mahāśāntimuccairabhinigadantīti sakṛt evamādīni yojayitavyāni | paśuviśasanādīni vapāgrahaṇaṃ ca sakṛt | sarveṣāṃ samānatantrapakṣaḥ | pūrvaprakṛtipakṣe ājyatantraṃ sarvatra vartate | yaddevatyaḥ paśustaddevatyaścaruḥ śrapayitavyaḥ | udasya paryagnikaraṇāntaṃ kuryāt | vapāhomānte paśvitikartavyatā | tato'vadānāni dadāti | juhotītyarthaḥ | 'uteyaṃ bhūmiḥ' ityṛcāgniprayogaḥ | varuṇaṃ manasā dhyāyet | 'apsu te rājan' iti catasṛbhiḥ vāruṇasya paśoravadānāni juhuyāt pratyṛcaṃ sthālīpākaṃ ca | tathā 'vāyavā rundhi naḥ' iti vāyavyasya | 'āśānām' iti sūktena pratyṛcaṃ diśyasya paśoḥ sthālīpākaṃ caiva | 'prati tyaṃ cārumadhvaram' ityṛcā mārutasya paśoravadānaṃ carośca | 'apāmagniḥ' ityṛcāgneyapaśorāgneyaṃ kṣīraudanaṃ juhoti | 'prajāpatiḥ salilādā' ityṛcā prajāpatikṣīraudanaṃ juhoti dvitīyām | 'niḥsālābhityulmukena triḥ prasavyaṃ pariharati' (KauśS 44.11) iti | tantraṃ kṛtvā tato'pāṃ sūktaiḥ sarvairhiraṇyaśakalena sahodramapsu praveśayet | pāśukaṃ tantraṃ samāpayet | yavaiḥ sviṣṭakṛtaṃ dadāti | vyāpakaradāpadārtho bhedena ārādupakāratantreṇa bhavati | evaṃ mīmāṃsā yojayitavyā | śeṣaṃ samānam | tantrapakṣe atideśo viśeṣātideśo yojayitavyaḥ | ūhabādhābhyudayatantraṃ maṅgalalakṣaṇāni yojayitavyāni | samāptā dhūmaketuśāntiḥ | dhūmaketu(cā)re vā nānyo dhūmaketurvidyate | tathā ketucāre- utthānaṃ caiva ketūnāṃ vināśāyeti hi smṛtam. tasmā(dā)tharvaṇairmantraiḥ śamanaṃ kārayed budhaḥ ||

sarvasvaṃ tatra dakṣiṇā | tasya niṣkrayo yathārhaṃ yathāsampadvā | ketu(cā)re paṭhitā ketu(śāntiḥ) | pañcatriṃśī kaṇḍikā || KKp_127 ||

atha nakṣatrāṇi patanti tatra śāntirucyate- [atha yatraitannakṣatrāṇi patāpatānīva bhavanti tatra juhuyāt || KauśS_13,36{128}.1 ||

yannakṣatraṃ patati jātavedaḥ somena rājñeṣiraṃ purastāt | tasmānmāmagne pari pāhi ghorāt pra ṇo jāyantāṃ mithunāni rūpaśaḥ || indrāgnibhyāṃ svāhā iti hutvā || KauśS_13,36{128}.2 ||

somo rājā savitā ca rājā ityetena sūktena juhuyāt || KauśS_13,36{128}.3 ||

somo rājā savitā ca rājā bhuvo rājā bhuvanaṃ ca rājā | śarvo rājā śarma ca rājā ta u naḥ śarma yachantu devāḥ || ādityairno bṛhaspatirbhagaḥ somena naḥ saha | viśve devā urvantarikṣaṃ ta u naḥ śarma yachantu devāḥ || KauśS_13,36{128}.2 ||

utāvidvān niṣkṛdayāthosraghnī yathāyatham | mā no viśve devā maruto hetimichata || KauśS_13,36{128}.4 ||

rukmaṃ kartre dadyāt || KauśS_13,36{128}.5 ||

sā tatra prāyaścittiḥ || KauśS_13,36{128}.6 ||] śāntyudakādyājyabhāgāntaṃ kṛtvā 'yannakṣatraṃ patati jātavedaḥ' ityekā, 'somo rājā' iti sūktenājyaṃ juhoti | pārvaṇādyuttaratantram | rukmaṃ kartre dadyāt | dhenvādīni ca | nakṣatrapatane uparyuparipatane bahuśaḥpatane rātrau vā divā vā sandhyāyāṃ vā nakṣatrapatane śāntiḥ samāptā | sarvatra pūrvaṃ śāntyudakaṃ kṛtvā tata uttaravedyādi karoti | kecit pradhānahomaṃ kṛtvā tataḥ śāntyudakaṃ karoti | tata uttaratantram || ṣaṭtriṃśī kaṇḍikā || KKp_128 ||

atha māṃsamukho nipatati tatra śāntirucyate- [atha yatraitanmāṃsamukho nipatati tatra juhuyāt || KauśS_13,37{129}.1 ||

ghoro vajro devasṛṣṭo na āgan yadvā gṛhān ghoramutā jagāma | tannirjagāma haviṣā ghṛtena śaṃ no astu dvipade śaṃ catuṣpade || rudrāya svāhā iti hutvā || KauśS_13,37{129}.2 ||

bhavāśarvau mṛḍataṃ mābhi yātam (11.2) ityetena sūktena juhuyāt || KauśS_13,37{129}.3 ||

sā tatra prāyaścittiḥ || KauśS_13,37{129}.4 ||] tāsāmetad dvādaśarātraṃ sandugdhaṃ navanītaṃ nidadhāti | trayodaśe'hani śāntyudakādyājyabhāgāntaṃ kṛtvā yathāmuṃ navanītaṃ sauvarṇasthālyāṃ vilāpya sautraśāntirucyate | śāntyudakādyājyabhāgāntaṃ kṛtvā 'ghoro vajraḥ' ityṛcā, 'bhavāśarvau mṛḍatam' iti sūktena cājyaṃ juhuyāt | pārvaṇādyuttaratantram | gṛdhrādiṣvāhipatati māṃsamukhaḥ māṃsaṃ cāgatagṛhe māṃsamukhe nipatanaśāntiḥ samāptā || gṛhe grāme kṣetre vā nagare śirasi aṅge vā māṃsaṃ patati tatra śāntiḥ samāptā || saptatriṃśī kaṇḍikā || KKp_129 ||

atha yatra anagnideśe agnidarśanaṃ bhavati tatra śāntirucyate- [atha yatraitadanagnāvavabhāso bhavati tatra juhuyāt || KauśS_13,38{130}.1 ||

yā te'vadīptivarūpā jātavedo'peto rakṣasāṃ bhāga eṣaḥ | rakṣāṃsi tayā daha jātavedo yā naḥ prajāṃ manuṣyāṃ saṃ sṛjante || agnaye svāhā iti hutvā || KauśS_13,38{130}.2 ||

agnī rakṣāṃsi sedhati (8.3.26) iti prāyaścittiḥ || KauśS_13,38{130}.3 ||] 'yā te'vadīptiḥ' ityekā 'agnī rakṣāṃsi' ityekā dvābhyāṃ juhuyāt | pārvaṇādyuttaratantram | śāntyudakādyājyabhāgāntaṃ kṛtvā | anagnideśe gṛhe grāme kṣetre vā yadi śālāyāṃ pradṛśyate agnidarśanaṃ ca bhavati | agnidarśanaṃ ca śāntiḥ samāptā || aṣṭātriṃśī kaṇḍikā || KKp_130 ||

athāgniśabdakaraṇe śāntirucyate- [atha yatraitadagniḥ śvasatīva tatra juhuyāt || KauśS_13,39{131}.1 ||

śvetā kṛṣṇā rohiṇī jātavedo yāste tanūstiraścīnā nirdahantīḥ śvasantīḥ | rakṣāṃsi tābhirdaha jātavedo yā naḥ prajāṃ manuṣyāṃ saṃ sṛjante || agnaye svāhā iti hutvā || KauśS_13,39{131}.2 ||

agnī rakṣāṃsi sedhati (8.3.26) iti prāyaścittiḥ || KauśS_13,39{131}.3 ||] śāntyudakamājyabhāgāntaṃ kṛtvā 'śvetā kṛṣṇā' ityṛcā 'agnerivāsya' (7.45.2) iti dvābhyāmājyaṃ juhoti | pārvaṇādyuttaratantram | agniśabdakaraṇe śāntiḥ samāptā || ekonacatvāriṃśī kaṇḍikā || KKp_131 ||

atha sarpirvā tailaṃ vā madhu vā viṣyandate tatra śāntirucyate- [atha yatraitat sarpirvā tailaṃ vā madhu vā viṣyandati yadyāmaṃ cakrurnikhanantaḥ (6.116) ityetena sūktena juhuyāt || KauśS_13,40{132}.1 ||

sā tatra prāyaścittiḥ || KauśS_13,40{132}.2 ||] śāntyudakamājyabhāgāntaṃ kṛtvā 'yadyāmaṃ cakrurnikhanantaḥ' ityetābhiścatasṛbhirājyaṃ juhuyāt | pārvaṇādyuttaratantram | sarpistailamadhukṣaraṇaśāntiḥ samāptā || catvāriṃśī kaṇḍikā || KKp_132 ||

atha laukikāgniḥ śālāṃ dahati tatra śāntirucyate- [atha yatraitadgrāmyo'gniḥ śālāṃ dahati apamityamapratīttam (6.117-119) ityetaistribhiḥ sūktairmaiśradhānyasya pūrṇāñjaliṃ hutvā || KauśS_13,41{133}.1 ||

mamobhā mitrāvaruṇā, mahyamāpo madhumadarayantām (6.61) ityetābhyāṃ sūktābhyāṃ juhuyāt || KauśS_13,41{133}.2 ||

mamobhā mitrāvaruṇā mamobhendrābṛhaspatī | mama tvaṣṭā ca pūṣā ca mamaiva savitā vaśe || mama viṣṇuśca somaśca mamaiva maruto bhavan | sarasvāṃśca bhagaśca viśve devā vaśe mama || mamobhā dyāvāpṛthivī antarikṣaṃ svarmama | mamemāḥ sarvā oṣadhīrāpaḥ sarvā vaśe mama || mama gāvo mamāśvā mamājāścāvayaśca mamaiva puruṣā bhavan | mamedaṃ sarvamātmanvadejat prāṇadvaśe mama iti || KauśS_13,41{133}.3 ||

araṇī pratāpya sthaṇḍilaṃ parimṛjya || KauśS_13,41{133}.4 ||

athāgniṃ janayet || KauśS_13,41{133}.5 ||

ita eva prathamaṃ jajñe agnirābhyo yonibhyo adhi jātavedāḥ | sa gāyatryā triṣṭubhā jagatyānuṣṭubhā devo devebhyo havyaṃ vahatu prajānan iti janayitvā || KauśS_13,41{133}.6 ||

bhavataṃ naḥ samanasau samokasau (KauśS 108.2) ityetena sūktena juhuyāt || KauśS_13,41{133}.7 ||

sā tatra prāyaścittiḥ || KauśS_13,41{133}.8 ||] śāntyudakamājyabhāgāntaṃ kṛtvā 'apamityamapratīttam' ityetaistribhiḥ sūktairmaiśradhānyasya pūrṇāñjaliṃ juhuyāt | 'mamobhā' iti kalpajaṃ sūktaṃ 'mahyamāpaḥ' iti sūktaṃ dvābhyāmājyaṃ juhoti | pārvaṇādyuttaratantram | tata araṇī pratāpya sthaṇḍilaṃ parimṛjya athāgniṃ manthati | 'ita eva prathamaṃ jajñe' ityṛcā manthanam | tata ājyabhāgāntaṃ kṛtvā 'bhavataṃ naḥ samanasau' ityetena sūktenājyaṃ juhuyāt | pārvaṇādyuttaratantram | grāmadāghe gṛhadāghe agniśālāśāntimaṇḍapakuṭīgośālādāghe sarvāgnidāghe śāntiḥ samāptā | śāntyudakena sarvatra kārayitrā vācamanaprokṣaṇe bhavataḥ | sarvatrādbhutasthānaprokṣaṇaṃ gṛhagrāmādiprokṣaṇaṃ sarvaṃ kuryāt | sarvatra mātaraṃ śrāddham | 'brāhmaṇān bhaktenopepsanti' (KauśS 136.12) iti vacanāt | grāmyo'gnidāghaśāntiḥ | ekacatvāriṃśī kaṇḍikā || KKp_133 ||

atha svayamagnirutthite vidyute vā patite śāntirucyate- [atha cedāganturdahatyevameva kuryāt || KauśS_13,42{134}.1 ||

sā tatra prāyaścittiḥ || KauśS_13,42{134}.2 ||] śāntyudakamājyabhāgāntaṃ kṛtvā 'apamityamapratīttam' ityetaistribhiḥ sūktairmaiśradhānyasya pūrṇāñjaliṃ hutvā 'mamobhā' iti sūktaṃ 'mahyamāpaḥ' iti sūktaṃ ca dvābhyāmājyaṃ juhuyāt | pārvaṇādyuttaratantram | tasminnagnau araṇipratāpanam | sthaṇḍilaṃ gomayena parilipyāgnimanthanam | 'ita eva prathamaṃ jajñe' ityṛcā | tata ājyabhāgāntaṃ kṛtvā 'bhavataṃ naḥ samanasau' ityetena sūktenājyaṃ juhoti | pārvaṇādyuttaratantram | vidyute dāghe gṛhe svayaṃ prakṛtidāghe śāntiḥ samāptā || dvicatvāriṃśī kaṇḍikā || KKp_134 ||

atha vaṃśabalaharaṇabhaṅge śāntirucyate- [atha yatraitadvaṃśaḥ sphoṭati kapāle'ṅgārā bhavantyudapātraṃ barhirājyaṃ tadādāya || KauśS_13,43{135}.1 ||

śālāyāḥ pṛṣṭhamupasarpati || KauśS_13,43{135}.2 ||

tatrāṅgārān vā kapālaṃ vopanidadhātyā santapanāt || KauśS_13,43{135}.3 ||

prāñcamidhmamupasamādhāya || KauśS_13,43{135}.4 ||

parisamuhya paryukṣya paristīrya barhirudapātramupasādya || KauśS_13,43{135}.5 ||

paricaraṇenājyaṃ paricarya || KauśS_13,43{135}.6 ||

nityān purastāddhomān hutvājyabhāgau ca || KauśS_13,43{135}.7 ||

atha juhoti || KauśS_13,43{135}.8 ||

asau vai nāma te mātāsau vai nāma te pitā | asau vai nāma te dūtaḥ svavaṃśamadhi tiṣṭhati || uttamarātrī ṇāma mṛtyo te mātā tasya te antakaḥ pitā | samandadhānaste dūtaḥ svavaṃśamadhi tiṣṭhati || bahavo'sya pāśā vitatāḥ pṛthivyāmasaṅkhyeyā aparyantā anantāḥ | yābhirvaṃśānabhinidadhāti prāṇināṃ yān kāṃścemān prāṇabhṛtāṃ jighāṃsan | sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gachatu dviṣato niveśaṃ mṛtyave svāhā || bṛhaspatirāṅgiraso brahmaṇaḥ putro viśve devāḥ pradadurviśvamejat | sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gachatu niveśaṃ bṛhaspataya āṅgirasāya svāhā || yasya te'nnaṃ na kṣīyate bhūya evopajāyate | yasmai bhūtaṃ ca bhavyaṃ ca sarvametat pratiṣṭhitam | sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gachatu dviṣato niveśamindrāya svāhā || mukhaṃ devānāmiha yo babhūva yo jānāti vayunānāṃ samīpe | yasmai hutaṃ devatā bhakṣayanti vāyunetraḥ supraṇītiḥ sunītiḥ | sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gachatu dviṣato niveśamagnaye svāhā || yaḥ pṛthivyāṃ cyāvayanneti vṛkṣān prabhañjanena rathena saha saṃvidānaḥ | rasān gandhān bhāvayanneti devo mātariśvā bhūtabhavyasya kartā | sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gachatu dviṣato niveśaṃ vāyave svāhā || brahmacārī carati brahmacaryamṛcaṃ gāthāṃ brahma paraṃ jigāṃsan | taṃ vighnā anupariyanti sarve ye antarikṣe ye ca divi śritāsaḥ | taṃ viśo anupariyanti sarvāḥ karmāṇi loke parimohayanti | sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gachatu dviṣato niveśamādityāya svāhā || yo nakṣatraiḥ sarathaṃ yāti devaḥ saṃsiddhena rathena saha saṃvidānaḥ | rūpaṃrūpaṃ kṛṇvānaścitrabhānuḥ subhānuḥ | sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gachatu dviṣato niveśaṃ candrāya svāhā || oṣadhayaḥ somarājñīryaśasvinīḥ | tā imaṃ dūtaṃ nudantu vaṃśapṛṣṭhāt sa me gachatu dviṣato niveśamoṣadhībhyaḥ somarājñībhyaḥ svāhā || KKp_ oṣadhayo varuṇarājñīryaśasvinīḥ | tā imaṃ dūtaṃ nudantu vaṃśapṛṣṭhāt sa me gachatu dviṣato niveśamoṣadhībhyo varuṇarājñībhyaḥ svāhā || aṣṭasthūṇo daśapakṣo yadṛchajo vanaspate | putrāṃścaiva paśūṃścābhi rakṣa vanaspate || yo vanaspatīnāmupatāpo babhūva yadvā gṛhān ghoramutā jagāma | tannirjagāma haviṣā ghṛtena śaṃ no astu dvipade śaṃ catuṣpade || yo vanaspatīnāmupatāpo na āgadyadvā yajñaṃ

no'dbhutamā jagāma | sarve tadagne hutamastu bhāgaśaḥ śivān vayamuttaremābhi vājān || tvaṣṭre svāhā iti hutvā || KauśS_13,43{135}.9 ||

tvaṣṭā me daivyaṃ vacaḥ (6.4) ityatrodapātraṃ ninayati || KauśS_13,43{135}.10 ||

kapāle'gniṃ cādāyopasarpati || KauśS_13,43{135}.11 ||

sā tatra prāyaścittiḥ || KauśS_13,43{135}.12 ||] śāntyudakaṃ kṛtvā kapāle'gniṃ kṛtvā udapātraṃ barhirājyaṃ tadādāya śālāyāmupari gūḍhakarma karoti | śālāyāḥ pṛṣṭhe gatvā tatra kapālāni vā upanidadhāti ā santapanāt | prāñcamidhmamupasamādhāya parisamuhya paryukṣya paristīrya barhirityādi ājyabhāgāntaṃ kṛtvā 'asau vai nāma te mātā' iti sūktenājyaṃ juhoti | 'tvaṣṭā me daivyaṃ vacaḥ' iti sūktenājyaṃ juhuyāt | pārvaṇādyuttaratantram | udapātraṃ ninayati | kapāle'gniṃ cādāyopasarpati | gṛhavaṃśabhagne gṛhavaṃśadāghe ca śāntiḥ samāptā || tricatvāriṃśī kaṇḍikā || KKp_135 ||

[atha yatraitat kumbhodadhānaḥ saktudhānī vokhā vāniṅgitā vikasati tatra juhuyāt || KauśS_13,44{136}.1 ||

bhūmirbhūmimagānnmātā mātaramapyagāt | ṛdhyāsma putraiḥ paśubhiryo no dveṣṭi sa bhidyatām iti || KauśS_13,44{136}.2 ||] atha kumbhe bhagne udadhāne saktudhānī vokhā vā vikasati tatra śāntyudakaṃ kṛtvā ājyabhāgāntaṃ kṛtvā 'bhūmirbhūmimagāt' ityṛcājyaṃ juhuyāt ||

[sadasi sanme bhūyāt iti saktūnāvapet || KauśS_13,44{136}.3 ||] 'sadasi sanme bhūyāt' iti mantreṇānyasyāṃ navatarāyāṃ saktudhānyāṃ saktūnāvapet ||

[atha cedodanasya annamasyannaṃ me dehyannaṃ mā mā hiṃsīḥ iti triḥ prāśya || KauśS_13,44{136}.4 ||

atha yathākāmaṃ prāśnīyāt || KauśS_13,44{136}.5 ||] atha cedodanasya 'annamasyannaṃ me dehyannaṃ mā mā hiṃsīḥ' iti mantreṇānyasyāṃ prakṣipyānumantrayate | triḥ prāśya | atha kartā na vā prāśayati ||

[atha cedudadhānaḥ syāt samudraṃ vaḥ pra hiṇomi (10.5.23-24) ityetābhyāmabhimantrya || KauśS_13,44{136}.6 ||

anyaṃ kṛtvā dhruvābhyāṃ dṛṃhayitvā || KauśS_13,44{136}.7 ||

tatra hiraṇyavarṇāḥ (1.33) ityudakamāsecayet || KauśS_13,44{136}.8 ||] atha cedudakakalaśaṃ bhajyate 'samudraṃ vaḥ pra hiṇomi' iti dvābhyāmṛgbhyāmabhimantryānyaṃ kṛtvā udakakalaśaṃ navaṃ kuryāt | 'ā tvāhārṣam' (6.87) 'dhruvā dyauḥ' (6.88) iti sūktābhyāmabhimantrya navamudakakalaśaṃ 'hiraṇyavarṇāḥ' iti sūktena udakamabhimantrya kalaśaṃ ninayet | athāsmin sthāne kecit śāntyudakaṃ kurvanti | pārvaṇādyuttaratantram | udakasthālyāṃ bhagnāyāṃ vrīhyādi pūlye udakadhānyāṃ saktudhānyāṃ vā kumbha ukhāgnihotrasthālyādibhāṇḍe bhinne bhagne udakapūrṇakalaśe bhagne śāntiḥ samāptā | śāntyudakaṃ kṛtvā vedyāditantraṃ karoti rudramatam | pradhānahomānantaraṃ śāntyudakaṃ kuryāditi dārilamatam | adbhutāni samāptāni ||

sa khalveteṣu karmasu sarvatra śāntyudakaṃ kṛtvā sarvatra cātanānyanuyojayanmātṛnāmāni ca || KauśS_13,44{136}.9 ||

sarvatra varāṃ dhenuṃ kartre dadyāt || KauśS_13,44{136}.10 ||

sarvatra kaṃsavasanaṃ gaurdakṣiṇā || KauśS_13,44{136}.11 ||

brāhmaṇān bhaktenopepsanti || KauśS_13,44{136}.12 ||

[yathoddiṣṭaṃ cādiṣṭāsviti prāyaścittiḥ prāyaścittiḥ || KauśS_13,44{136}.13 ||] śrāddhaṃ kuryāt | adbhutamanteṣu yat patitaṃ tad 'agnaya indrāgnibhyām ādityāya uṣasyai svāhā' iti | 'samāyai svāhā' iti | 'bhadrāya svāhā' iti | 'indrāya svāhā' iti | 'abhayāyai svāhā' iti | 'kṣetre svāhā' iti | vināyakasnapanaīśānayāgābhipaśyaite paṭhitāḥ | tasyāni kartavyāni | grahanakṣatrādipakṣaḥ sarvatra kāryaḥ | tatra ślokaḥ- yāni deśe kule vāpi adbhutaṃ yatra dṛśyate. sa vinaśyati jānīyāt tasya śāntistrayodaśe ||

catuścatvāriṃśī kaṇḍikā || KKp_136 ||

iti kauśikapaddhatau trayodaśo'dhyāyaḥ samāptaḥ ||

atha caturdaśo'dhyāyaḥ [ājyatantram]

[yathāvitānaṃ yajñavāstvadhyavasyet || KauśS_14,1{137}.1 ||

vediryajñasyāgneruttaravediḥ || KauśS_14,1{137}.2 ||

ubhe prāgāyate kiñcit prathīyasyau paścādudyatatare || KauśS_14,1{137}.3 ||

apṛthusammitāṃ vediṃ vidadhyāt || KauśS_14,1{137}.4 ||

ṣaṭśamīṃ prāgāyatāṃ catuḥśamīṃ śroṇyām || KauśS_14,1{137}.5 ||

trīn madhye ardhacaturthānagrataḥ || KauśS_14,1{137}.6 ||

trayāṇāṃ purastāduttaravediṃ vidadhyāt || KauśS_14,1{137}.7 ||

dviḥśamīṃ prāgāyatāmṛjvīmadhyardhaśamīṃ śroṇyām || KauśS_14,1{137}.8 ||] yathāvitānaṃ yajñavāstvadhyavasyet | sambhāralakṣaṇe uktaṃ yathāvitānaṃ ca maṇḍapaṃ kārayet ||

[grīṣmaste bhūme (12.1.36) ityupasthāya || KauśS_14,1{137}.9 ||

vi mimīṣva payasvatīm (13.1.27) iti mimānamanumantrayate || KauśS_14,1{137}.10 ||] 'avyasaśca' (19.68) iti | barhirlavanaṃ kṛtvā 'grīṣmaste bhūme' ityṛcā upasthāya 'vi mimīṣva' ityṛcā śāntavṛkṣakāṣṭhaṃ mimānamanumantrayate | ṣaṭśamīṃ prāṅāyatāṃ caturhastān śroṇyāṃ trīn madhye ardhacaturthānagrataḥ ||

[bṛhaspate pari gṛhāṇa vediṃ sugā vo devāḥ sadanāni santu | asyāṃ barhiḥ prathatāṃ sādhvantarahiṃsrā ṇaḥ pṛthivī devyastu iti parigṛhṇāti || KauśS_14,1{137}.11 ||] 'bṛhaspate pari gṛhāṇa' ityṛcā vediṃ parigṛhṇāti | trirmantrāvṛttiḥ ||

[yatte bhūme (12.1.35) iti vikhanati || KauśS_14,1{137}.12 ||] 'yatte bhūme' iti vediṃ khanati ||

[yatta ūnam (12.1.61) iti saṃvapati || KauśS_14,1{137}.13 ||] 'yatta ūnam' ityardharcena vediṃ samīkaroti ||

[tvamasyāvapanī janānām (12.1.61) iti tataḥ pāṃsūnanyatodāhārya || KauśS_14,1{137}.14 ||] 'tvamasyāvapanī janānām' ityardharcena vediṃ pāṃsunā pūrayati | trayāṇāṃ purastāduttaravediṃ vidadhyāt | dviḥśamīṃ prāṅāyatāmṛjvīmadhyardhaśamīṃ śroṇyām ||

[bṛhaspate pari gṛhāṇa vedim ityuttaravedimopyamānāṃ parigṛhṇāti || KauśS_14,1{137}.15 ||] 'bṛhaspate pari gṛhāṇa' ityuttaravedimopyamānāṃ parigṛhṇāti | trirmantrāvṛttiḥ ||

[asambādhaṃ badhyato mānavānām (12.1.2) iti prathayati || KauśS_14,1{137}.16 ||] 'asambādhaṃ badhyato mānavānām' ityṛcā prathayati ||

yasyāścatasraḥ pradiśaḥ pṛthivyāḥ (12.1.4) iti caturasrāṃ karoti || KauśS_14,1{137}.17 ||

[devasya tvā savituḥ prasave'śvinorbāhubhyāṃ pūṣṇo hastābhyāmā dade iti lekhanamādāya yatrāgniṃ nidhāsyan bhavati tatra lakṣaṇaṃ karoti || KauśS_14,1{137}.18 ||] 'devasya tvā' iti mantreṇa lekhanamādāya yatrāgniṃ nidhāsyan bhavati tatra lakṣaṇaṃ karoti ||

indraḥ sītāṃ ni gṛhṇātu (3.17.4) iti dakṣiṇata ārabhyottarata ālikhati || KauśS_14,1{137}.19 ||

prācīmāvṛtya dakṣiṇataḥ prācīm || KauśS_14,1{137}.20 ||

aparāstisro madhye || KauśS_14,1{137}.21 ||

tasyāṃ vrīhiyavāvopya || KauśS_14,1{137}.22 ||

[varṣeṇa bhūmiḥ pṛthivī vṛtāvṛtā (12.1.52) ityadbhiḥ samprokṣya || KauśS_14,1{137}.23 ||] 'varṣeṇa bhūmiḥ' ityardharcenādbhiḥ samprokṣya ||

[yasyāmannaṃ vrīhiyavau (12.1.42) iti bhūmiṃ namaskṛtya || KauśS_14,1{137}.24 ||] 'yasyāmannaṃ vrīhiyavau' ityṛcā namaskṛtya ||

[athāgniṃ praṇayet tvāmagne bhṛgavo nayantāmaṅgirasaḥ sadanaṃ śreya ehi | viśvakarmā pura etu prajānan dhiṣṇyaṃ panthāmanu te diśāma iti || KauśS_14,1{137}.25 ||] athāgniṃ praṇayet | 'tvāmagne' ityṛcā vedyāmagnipraṇayanam ||

[bhadraśreyaḥsvastyā vā || KauśS_14,1{137}.26 ||

agne prehi (4.14.5) iti vā || KauśS_14,1{137}.27 ||] athavā bhadraśreyaḥsvastyā vā | agne prehi iti vā | vedyagnau api nivāveṣu | anayorṛcā praṇayanam ||

[viśvambharā vasudhānī pratiṣṭhā (12.1.6) iti lakṣaṇe pratiṣṭhāpya || KauśS_14,1{137}.28 ||] 'viśvambharā vasudhānī pratiṣṭhā' ityṛcā vedyā lakṣaṇe pratiṣṭhāpanam ||

[athedhmamupasamādadhāti || KauśS_14,1{137}.29 ||] 'mamāgne varcaḥ' (5.3.1) ityṛcā samidha ādadhāti tisraḥ | yatra sthaṇḍilakarma prayojanārthaṃ tatrāgnipratiṣṭhāpanam | hastahomādi tantram | sarvatra lakṣaṇam | 'ā dade' (KauśS 137.18) ityādyagnipratiṣṭhāpanāntaṃ samantrakaṃ bhavati sarvatra | ayutahome lakṣahome koṭihome grahayajñasamitsu anyatra vrīhiyavatilasamitpuroḍāśādi tantravikalpāt tatra sarvatrāgnipratiṣṭhāpanamanena vidhānena kartavyam | 'yatrāgniṃ nidhāsyan bhavati tatra lakṣaṇaṃ karoti' (KauśS 137.18) iti vacanāt | nāsti vacanasyātibhāraḥ prāpayataḥ | vratagrahaṇam | darbhāvapracchinnaprāntau prakṣālya pavitre kurute | 'viṣṇormanasā pūte sthaḥ' iti pavitrakaraṇam | 'agnaye tvā juṣṭaṃ prokṣāmi' iti pavitreṇedhmaprokṣaṇam ||

[agnirbhūmyāmoṣadhīṣu, agnirdiva ā tapati, agnivāsāḥ pṛthivyasitajñūḥ (12.1.19-21) etamidhmaṃ samāhitaṃ juṣāṇaḥ (10.6.35), asmai kṣatrāṇi dhārayantamagne (7.78.2) iti pañcabhiḥ staraṇam || KauśS_14,1{137}.30 ||] 'agnirbhūmyām' iti tisṛbhiḥ, 'etamidhmaṃ samāhitaṃ juṣāṇaḥ', 'asmai kṣatrāṇi dhārayantamagne' iti dvābhyām, etābhiḥ pañcabhirṛgbhiḥ pañcedhma ādadhāti | kecid viṃśatisamidha ādadhāne manyante ||

[ata ūrdhvaṃ barhiṣaḥ || KauśS_14,1{137}.31 ||

tvaṃ bhūmimatyeṣyojasā (19.33.3) iti darbhān samprokṣya || KauśS_14,1{137}.32 ||] 'tvaṃ bhūmim' ityṛcā barhiḥprokṣaṇam | barhiḥ sambhāralakṣaṇe uktā ||

ṛṣīṇāṃ prastaro'si iti dakṣiṇato'gnerbrahmāsanaṃ nidadhāti || KauśS_14,1{137}.33 ||

brahmāsthāpanam | 'bhūpate' iti varaṇavidhānena varaṇam ||

purastādagnerudak saṃstṛṇāti || KauśS_14,1{137}.34 ||

tathā pratyak || KauśS_14,1{137}.35 ||

pradakṣiṇaṃ barhiṣāṃ mūlāni chādayantottarasyā vediśroṇeḥ pūrvottarataḥ saṃsthāpya || KauśS_14,1{137}.36 ||

staraṇam | stīrṇaprokṣaṇam ||

[ahe daidhiṣavyodatastiṣṭhānyasya sadane sīda yo'smat pākataraḥ iti brahmāsanamanvīkṣate || KauśS_14,1{137}.37 ||

nirastaḥ parāgvasuḥ saha pāpmanā nirastaḥ so'stu yo'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ iti dakṣiṇā tṛṇaṃ nirasyati || KauśS_14,1{137}.38 ||

tadanvālabhya japati idamahamarvāgvasoḥ sadane sīdāmyṛtasya sadane sīdāmi satyasya sadane sīdāmīṣṭasya sadane sīdāmi pūrtasya sadane sīdāmi māmṛṣa deva barhiḥ svāsasthaṃ tvādhyāsadeyamūrṇamradamanabhiśokam || KauśS_14,1{137}.39 ||

vimṛgvarīm (12.1.29) ityupaviśyāsanīyaṃ brahmajapaṃ japati bṛhaspatirbrahmā brahmasadana āsiṣyate bṛhaspate yajñaṃ gopāya yadududvata unnivataḥ śakeyam || KauśS_14,1{137}.40 ||

pātaṃ mā dyāvāpṛthivī adyāhnaḥ iti dyāvāpṛthivyau samīkṣate || KauśS_14,1{137}.41 ||] 'ahe daidhiṣavya' ityādyātmāsanasaṃskāraḥ ||

[savitā prasavānām (5.24) iti karmaṇikarmaṇyabhito'bhyātānairājyaṃ juhuyāt || KauśS_14,1{137}.42 ||

vyākhyātaṃ sarvapākayajñiyaṃ tantram || KauśS_14,1{137}.43 ||] udapātrasthāpanamuktam | ājyasaṃskāra uktaḥ | sruvagrahaṇamuktam | sruvalakṣaṇe sruva uktaḥ | srucaḥ pātralakṣaṇe uktāḥ | grahagrahaṇaṃ pākayajñaṃ uktam | purastāddhoma ājyabhāgau ca etat sarvaṃ pākayajñe uktam | sarvatra ājyatantre abhyātānāni juhoti | yatra kutracit ājyatantreṇa prayojanaṃ tatra sarvatratat pūrvatantram | sarvatra abhyātānāni bhavanti | pākatantre abhyātānāni na bhavanti | adbhuteṣu na bhavanti | anyatra sarvatra bhavanti | yatra bahūni pradhānakarmāṇi ekasmin tatra kriyante tatra antarā antarā abhyātānāni hutvā kriyante | tantramekameva | pākatantre'pi ājyatantrasya pradhānaṃ yadi kriyate ekatantre tadā tasmin tantre pradhānaṃ kṛtvā abhyātānāni hutvā ājyatantrapradhānaṃ kuryāditi | yathā āśyabandhyāplavanādi | tata abhyātānādyuttaratantram | na darvihome na hastahome na pūrṇahome tantraṃ kuryāt | athavā kuryāt | yatra ājyaṃ juhoti tatra tantraṃ kuryāt etat sarvatra boddhavyam | ājyatantraṃ samāptam || caturdaśe'dhyāye prathamā kaṇḍikā || KKp_137 ||

[aṣṭakā] aṣṭakākarma ucyate- [aṣṭakāyāmaṣṭakāhomāñjuhuyāt || tasyā havīṃṣi dhānāḥ karambhaḥ śaṣkulyaḥ puroḍāśa udaudanaḥ kṣīraudanastilaudano yathopapādipaśuḥ || KauśS_14,2{138}.2 ||] māghakṛṣṇāṣṭakā ekāṣṭakā iti vacanāt | ājyatantramājyabhāgāntaṃ kṛtvā paścādagneḥ rohitaṃ carmāstīrya pavitre antardhāya havīṃṣi nirvapati tūṣṇīm | dhānāḥ karambhaḥ śaṣkulyaḥ puroḍāśa udaudanaḥ kṣīraudanastilaudano yathopapādipaśuḥ | dakṣiṇaṃ bāhuṃ nirlomaṃ sacarmaṃ sukharaṃ prakṣālyāsādya devasya tvā prabhṛti aṣṭakāyai juṣṭaṃ nirvapāmi | aṣṭakāyai tvā juṣṭaṃ prokṣāmi | pṛthak pṛthak dravyaṃ nirvapaṇam ||

[sarveṣāṃ haviṣāṃ samuddhṛtya || KauśS_14,2{138}.3 ||] dhānādīni ekatra kṛtvā tato'dhiśrayaṇaparyagnikaraṇābhighāraṇodvāsanālaṅkaraṇotpavanaiḥ saṃskṛtya tataḥ ekatra kṛtvā viṃśatipiṇḍān kṛtvā ekaṃ dviguṇaṃ kṛtvābhyātānāni juhoti ||

[darvyā juhuyāt prathamā ha vyuvāsa sā (3.10.1-5) iti pañcabhiḥ || KauśS_14,2{138}.4 ||] upastīryābhighāraṇam | kartā pratyṛcaṃ piṇḍakāñjuhoti | srucaḥ kāle darvyā grahaṇam | tato darvyā juhoti | darvī nekṣaṇamāplavanaṃ ca yajñapātralakṣaṇe uktāni | 'prathamā ha vyuvāsa' iti pañcabhiḥ ||

[āyamagan saṃvatsara iti catasṛbhirvijñāyate || KauśS_14,2{138}.5 ||] 'āyamagan saṃvatsaraḥ' (3.10.8-9) iti dve, 'iḍayā juhvataḥ' (3.10.11-12) iti dve etābhiḥ catasra āhutīḥ ||

[ṛtubhyastvā (3.10.10) iti vigrāhamaṣṭau || KauśS_14,2{138}.6 ||] ṛtubhyaṣṭvā ityaṣṭau bhavanti | 'ṛtubhyaṣṭvā yaje svāhā | ārtavebhyaṣṭvā yaje svāhā | marudbhyastvā yaje svāhā | saṃvatsarebhyastvā yaje svāhā | dhātre tvā yaje svāhā | vidhātre tvā yaja svāhā | samṛdhe tvā yaje svāhā | bhūtasya pataye tvā yaje svāhā.' etābhiraṣṭābhiraṣṭau ||

[indraputre (3.10.13) ityaṣṭādaśīm || KauśS_14,2{138}.7 ||] 'indraputre' ityṛcā aṣṭādaśīṃ piṇḍikāṃ juhoti ||

[ahorātrābhyām (6.128.3) ityūnaviṃśīm || KauśS_14,2{138}.8 ||] 'ahorātrābhyāṃ tvā yaje svāhā' iti mantreṇa ūnaviṃśīmāhutim ||

[paśāvupapadyamāne dakṣiṇaṃ bāhuṃ nirlomaṃ sacarmaṃ sakhuraṃ prakṣālya || KauśS_14,2{138}.9 ||

iḍāyāspadam (3.10.6, 7) iti dvābhyāṃ viṃśīm || KauśS_14,2{138}.10 ||] yadi paśubāhuṃ sampadyate tadā bāhuṃ 'iḍāyāspadam' ityṛcā 'ā mā puṣṭe ca' ityekāvasānā dvābhyāmṛgbhyāṃ bāhuṃ viṃśīmāhutiṃ juhoti | ekāvasānāt | grahaṇamāgrahaṇe nyāyāt | pañcapaṭalikāyā triyāvasānāt ||

[anupapadyamāna ājyaṃ juhuyāt || KauśS_14,2{138}.11 ||] athavā ājyaṃ juhoti ||

[haviṣāṃ darviṃ pūrayitvā pūrṇā darve (3.10.7) iti sadarvīmekaviṃśīm || KauśS_14,2{138}.12 ||] 'pūrṇā darve' ityavasānābhyāṃ dvābhyāṃ sadarvīṃ pūrṇāmekaviṃśīṃ juhoti || abhyātānādyuttaratantram ||

[ekaviṃśatisaṃstho yajño vijñāyate || KauśS_14,2{138}.13 ||

sarvā eva yajñatanūravarundhe sarvā evāsya yajñatanūḥ pitaramupajīvanti ya evamaṣṭakāmupaiti || KauśS_14,2{138}.14 ||

na darvihome na hastahome na pūrṇahome tantraṃ kriyetetyeke || KauśS_14,2{138}.15 ||

aṣṭakāyāṃ kriyetetīṣuphālimāṭharau || KauśS_14,2{138}.16 ||] ājyena sviṣṭakṛt pitṛśrāddhaṃ ca kuryāt | kecid rātrau aṣṭakākarma manyante | samāptamaṣṭakākarma | 'na darvihome' ityuktam | hastahomo hastalakṣaṇavidhāne uktaḥ | pūrṇahome tantraṃ kriyate ityeke | aṣṭakāyāṃ kriyetetīṣuphālimāṭharau || caturdaśe'dhyāye dvitīyā kaṇḍikā || KKp_138 ||

[upākarma-utsargaḥ] athopākarma ucyate- [abhijiti śiṣyānupanīya śvo bhūte sambhārān sambharati || KauśS_14,3{139}.1 ||] śrāvaṇyāṃ paurṇamāsyāṃ vā proṣṭhapadyāṃ vā abhijiti nakṣatre śiṣyānupanīya ācāryasamīpa āgacchanti ||

[dadhisaktūn pālāśaṃ daṇḍamahate vasane śuddhamājyaṃ śāntā oṣadhīrnavamudakumbham || KauśS_14,3{139}.2 ||

bāhyataḥ śāntavṛkṣasyedhmaṃ prāñcamupasamādhāya || KauśS_14,3{139}.3 ||

parisamuhya paryukṣya paristīrya barhirudapātramupasādya paricaraṇenājyaṃ paricarya || KauśS_14,3{139}.4 ||

nityān purastāddhomān hutvājyabhāgau ca || KauśS_14,3{139}.5 ||

paścādagnerdadhisaktūñjuhoti agnaye, brahmaprajāpatibhyāṃ, bhṛgvaṅgirobhya, uśanase kāvyāya || KauśS_14,3{139}.6 ||] śāntyudakaṃ kṛtvā tato'bhyātānāntaṃ kṛtvā tataḥ paścādagnerdadhisaktūn juhoti | catasra āhutayaḥ | 'agnaye svāhā, brahmaprajāpatibhyāṃ svāhā, bhṛgvaṅgirobhyaḥ svāhā | uśanase kāvyāya svāhā' iti ||

[tato'bhayairaparājitairgaṇakarmabhirviśvakarmabhirāyuṣyaiḥ svastyayanairājyaṃ juhuyāt || KauśS_14,3{139}.7 ||] tata uttarairgaṇairājyaṃ juhvan dadhisaktuṣu sampātānānayati | 'abhayaṃ dyāvāpṛthivī' (6.40) 'śyeno'si' (6.48) iti abhayagaṇaḥ | 'vidmā śarasya' (1.2) 'mā no vidan' (1.19) 'adārasṛt' (1.20) 'svastidā' (1.21) 'ava manyuḥ' (6.65), 'nirhastaḥ' (6.66) 'parivartmāni' (6.67) | 'abhibhūḥ' (6.97) 'indro jayāti' (6.98) 'abhi tvendra' (6.99) ityaparājitagaṇaḥ | 'sahṛdayam' (3.30), 'tadū ṣu' (5.1.5) 'sañjānīdhvam' (6.64) 'eha yātu' (6.73), 'saṃ vaḥ pṛcyantām' (6.74) 'saṃ vo manāṃsi' (6.94) 'sañjñānaṃ naḥ' (7.52) iti gaṇakarmagaṇaḥ | 'ye triṣaptāḥ' (1.1) iti viśvakarmagaṇaḥ | 'asmin vasu vasavo dhārayantu' (1.9), 'viśve devā vasavaḥ' (1.30) 'ā yātu mitraḥ' (3.8) 'amutra bhūyāt' (7.53) 'antakāya mṛtyave' (8.1) 'ā rabhasva' (8.2) 'prāṇāya namaḥ' (11.4) 'viṣāsahim' (17.1.1-5) ityāyuṣyagaṇaḥ | 'tyamū ṣu' (7.90) 'trātāraṃ' (7.91) 'ā mandraiḥ' (7.122) iti svastyayanagaṇaḥ ||

[mā no devā ahirvadhīt (6.56), arasasya śarkoṭasya (7.56.5), indrasya prathamo rathaḥ (10.4), yaste sarpo vṛścikastṛṣṭadaṃśmā (12.1.46), namaste astu vidyute (1.13), āre'sāvasmadastu (1.26), yaste pṛthu stanayitnuḥ (7.11) iti saṃsthāpya homān || KauśS_14,3{139}.8 ||] 'mā no devā ahirvadhīt' 'arasasya śarkoṭasya', 'indrasya prathamo rathaḥ', 'yaste sarpo vṛścikastṛṣṭadaṃśmā', 'namaste astu vidyute', 'āre'sāvasmadastu', 'yaste pṛthu stanayitnuḥ' ityupākarmagaṇaḥ | etairgaṇairājyaṃ juhuyāt | dadhisaktuṣu sampātānānayati | tābhirabhimantraṇam | abhyātānādyuttaratantram ||

[pratiṣṭhāpya sruvaṃ dadhisaktūn prāśyācamyodakamupasamārabhante || KauśS_14,3{139}.9 ||] sruvapratiṣṭhāpanāntaṃ kṛtvā dadhisaktūn prāśya upādhyāyasahitāḥ śiṣyāḥ | tata ācamya trirācamanaṃ vihitaṃ śāntyudakenācamanam | ājyabhāgānte śāntyudakakriyā sarvatra ||

[avyasaśca (19.68) iti japitvā sāvitrīṃ brahma jajñānam (4.1.1) ityekāṃ triṣaptīyaṃ ca paccho vācayet || KauśS_14,3{139}.10 ||] atha 'avyasaśca' iti japitvā sāvitrīṃ 'brahma jajñānam' ityekāṃ japitvā 'ye triṣaptāḥ' (1.1) iti sūktaṃ pādaṃ pādaṃ vācayati upādhyāyaḥ śiṣyān ||

[śeṣamanuvākasya japanti || KauśS_14,3{139}.11 ||] 'vidmā śarasya' (4.1.2) itiprabhṛti śeṣamanuvākasya japanti | tataḥ tantraṃ samāpayet ||

yoyo bhogaḥ kartavyo bhavati tantaṃ kurvate || KauśS_14,3{139}.12 ||

iti upākarma samāptam ||

atha pauṣyāṃ paurṇamāsyāmutsarga ucyate- [sa khalvetaṃ pakṣamapakṣīyamāṇaḥ pakṣamanadhīyāna upaśrāmyetā darśāt || KauśS_14,3{139}.13 ||

dṛṣṭe candramasi phalgunīṣu dvayān rasānupasādayati || KauśS_14,3{139}.14 ||] abhyātānāntaṃ kṛtvā dvayān rasānupasādayati | uttarataḥ madhuvarjitān śiṣyāṇām ||

[viśve devāḥ (1.30), ahaṃ rudrebhiḥ (4.30), siṃhe vyāghre (6.38), yaśo haviḥ (6.39), yaśasaṃ mendraḥ (6.58) girāvaragarāṭeṣu (6.69), yathā somaḥ prātaḥsavane (9.1.11), yacca varco akṣeṣu, yena mahānaghnyā jaghanam (14.1.35, 36) svāhā ityagnau hutvā || KauśS_14,3{139}.15 ||

raseṣu sampātānānīya saṃsthāpya homān || KauśS_14,3{139}.16 ||] 'viśve devāḥ', 'ahaṃ rudrebhiḥ', 'siṃhe vyāghre', 'yaśo haviḥ', 'yaśasaṃ mendraḥ', 'girāvaragarāṭeṣu', 'yathā somaḥ prātaḥsavane', 'yacca varco akṣeṣu' 'yena mahānaghnyā jaghanaṃ' ityetena gaṇenājyaṃ juhvan raseṣu sampātānānayati prathamaṃ madhusahiteṣu tato madhuvarjiteṣu | pradhānahomān saṃsthāpya ||

[tata etān prāśayati rasān madhughṛtāñchiṣyān || KauśS_14,3{139}.17 ||] 'tve kratum' (5.2.3) ityṛcā rasaprāśanam | abhyātānādyuttaratantram ||

yoyo bhogaḥ kartavyo bhavati tantaṃ kurvate || KauśS_14,3{139}.18 ||

[nānyata āgatāñchiṣyān parigṛhṇīyāt parasandīkṣitatvāt || KauśS_14,3{139}.19 ||

trirātronāṃścaturo māsāñchiṣyebhyaḥ prabrūyādardhapañcamān vā || KauśS_14,3{139}.20 ||

pādaṃ pūrvarātre'dhīyānaḥ pādamapararātre madhyarātre svapan || KauśS_14,3{139}.21 ||

abhuktvā pūrvarātre'dhīyāna ityeke || KauśS_14,3{139}.22 ||

yathāśaktyapararātre duṣparimāṇo ha pādaḥ || KauśS_14,3{139}.23 ||

pauṣyasyāparapakṣe trirātraṃ nādhīyīta || KauśS_14,3{139}.24 ||

tṛtīyasyāḥ prātaḥ samāsaṃ sandiśya yasmāt kośāt (19.72.1) ityantaḥ || KauśS_14,3{139}.25 ||

yasmāt kośādudabharāma vedaṃ tasminnantarava dadhma enam | adhītamiṣṭaṃ brahmaṇo vīryeṇa tena mā devāstapasāvateha iti || KauśS_14,3{139}.26 ||

yoyo bhogaḥ kartavyo bhavati tantaṃ kurvate || KauśS_14,3{139}.27 ||] upākarma utsargaḥ samāptaḥ ||

ye parimokṣaṃ kāmayante te parimucyante || KauśS_14,3{139}.28 ||

chandasārṣadevatāviniyogo kārayitvā visargaḥ || caturdaśe'dhyāye tṛtīyā kaṇḍikā || KKp_139 ||

[indramahaḥ] atha rājñāmindramahasyopācārakalpaṃ vyākhyāsyāmaḥ || KauśS_14,4{140}.1 ||

[proṣṭhapade śuklapakṣe'śvayuje vāṣṭamyāṃ praveśaḥ || KauśS_14,4{140}.2 ||

śravaṇenotthāpanam || KauśS_14,4{140}.3 ||] bhādrapade śuklapakṣe'śvayuje vā māse indramahaḥ kāryaḥ | aṣṭamyāmindragṛhe praveśya śravaṇenotthāpanaṃ samāpayet ||

sambhṛteṣu sambhāreṣu brahmā rājā cobhau snātāvahatavasanau surabhiṇau vratavantau karmaṇyāvupavasataḥ || KauśS_14,4{140}.4 ||

uttarataḥ ||

[śvo bhūte śannodevyāḥ pādairardharcābhyāmṛcā ṣaṭkṛtvodakamācāmataḥ || KauśS_14,4{140}.5 ||] śvo bhūte abhyātānāntaṃ kṛtvā 'śaṃ no devīḥ' (1.6.1) ityṛcaḥ tribhiḥ pādaistrirācamanam 'śaṃ no devīḥ' ityardharcena ekamācamanam | tataḥ 'śaṃ no devīḥ' ityṛcā dvirācamanam | evaṃ brahmā rājā ṣaḍācamanaṃ karoti ||

[arvāñcamindram (5.3.11) trātāram (7.86) indraḥ sutrāmā (7.91) ityājyaṃ hutvā || KauśS_14,4{140}.6 ||] 'arvāñcamindram' ityekā, 'trātāramindram' ityekā 'indraḥ sutrāmā' ityekā etābhirājyaṃ juhuyāt ||

[athendramutthāpayanti || KauśS_14,4{140}.7 ||

ā tvāhārṣam (6.87) dhruvā dyauḥ (6.88) viśastvā sarvā vāñchantu (4.8.4) iti sarvato'pramattā dhārayeran || KauśS_14,4{140}.8 ||

adbhutaṃ hi vimānotthitamupatiṣṭhante || KauśS_14,4{140}.9 ||] tataḥ 'ā tvāhārṣam' 'dhruvā dyauḥ' iti sūktābhyāṃ 'viśastvā sarvā vāñchantu' ityetairindramutthāpayati | abhimantrya indraṃ śāntakāṣṭhamayam | mahatkāṣṭhaṃ citritaṃ saśiraṃ sadhvajaṃ vastraparihitaṃ dīrghaṃ indraśabdenocyate | lokaprasiddho vā grāhyaḥ | sarvato'pramattā dhārayeran | anyathādbhutaṃ bhavati | tathā gopathabrāhmaṇe anājñātaprāyaścittaṃ bhavati | 'yadājñātamanāmnātam' iti | tataḥ

abhibhūryajñaḥ (6.97-99) ityetaistribhiḥ sūktairanvārabdhe rājani pūrṇahomaṃ juhuyāt || KauśS_14,4{140}.10 ||

tato'bhyātānādyuttaratantram | saṃsthitahomavarjam | pañcame divase saṃsthitahomāḥ kāryāḥ ||

[atha paśūnāmupācāram || KauśS_14,4{140}.11 ||

indradevatāḥ syuḥ || KauśS_14,4{140}.12 ||] 'abhibhūryajñaḥ' ityetaistribhiḥ sūktairvaśāvidhānena paśava ālabdhavyā indradevatyāḥ ||

ye rājño bhṛtyāḥ syuḥ sarve dīkṣitā brahmacāriṇaḥ syuḥ || KauśS_14,4{140}.13 ||

[indraṃ copasadya yajeraṃstrirātraṃ pañcarātraṃ || KauśS_14,4{140}.14 ||] pratidinamindraṃ paśubhirhavirbhiśca yajante | trirātraṃ pañcarātraṃ vā | 'abhibhūryajñaḥ' iti sarvatra prayogaḥ ||

[trirayanamahnāmupatiṣṭhante haviṣā ca yajante || KauśS_14,4{140}.15 ||

āvṛta indramahamiti || KauśS_14,4{140}.16 ||] tataḥ rājā brahmā ca trikālaṃ 'abhibhūryajñaḥ' ityupatiṣṭhate | evaṃ ca pākayajñavidhānena indraṃ yajante | tata evaṃ brāhmaṇādīn pūjayet ||

[indra kṣatram (7.84.2) iti haviṣo hutvā brāhmaṇān paricareyuḥ || KauśS_14,4{140}.17 ||

na saṃsthitahomāñjuhuyādityāhurācāryāḥ || KauśS_14,4{140}.18 ||

indrasyāvabhṛthādindramavabhṛthāya vrajanti || KauśS_14,4{140}.19 ||] tataḥ pañcame divase 'indrakṣatram' ityṛcā pākayajñavidhānena haviṣo hutvā saṃsthitahomaṃ vihitaṃ ca saṃsthāpya tata indraṃ gṛhītvā avabhṛthāya vrajanti ||

[apāṃ sūktairāplutya pradakṣiṇamāvṛtyāpa upaspṛśyānavekṣamāṇāḥ pratyudāvrajanti || KauśS_14,4{140}.20 ||] nadyāṃ gatvā indraṃ tatra saṃsthāpya tata apāṃ sūktaiḥ snātvā pradakṣiṇamāvṛtyāpa upaspṛśyānavekṣamāṇāḥ pratyudāvrajanti ||

brāhmaṇān bhaktenopepsanti || KauśS_14,4{140}.21 ||

indramahaḥ samāptaḥ ||

[śvaḥ śvo'sya rāṣṭraṃ jyāyo bhavatyeko'syāṃ pṛthivyāṃ rājā bhavati na purā jarasaḥ pramīyate ya evaṃ veda yaścaivaṃ vidvānindramaheṇa carati || KauśS_14,4{140}.22 ||] indramahaḥ prativarṣaṃ yo rājā karoti tasya phalaṃ bhavati | eko'syāṃ pṛthivyāṃ rājā bhavati | na purā jarasaḥ pramīyate ya evaṃ veda || caturdaśe'dhyāye caturthī kaṇḍikā || KKp_140 ||

[adhyayanavidhiḥ] atha vedasyādhyayanavidhiṃ vakṣyāmaḥ || KauśS_14,5{141}.1 ||

śrāvaṇyāṃ prauṣṭhapadyāṃ vopākṛtyārdhapañcamān || KauśS_14,5{141}.2 ||

evaṃ chandāṃsi || KauśS_14,5{141}.3 ||

lomnāṃ cānivartanam || KauśS_14,5{141}.4 ||

ardhamāsaṃ copākṛtya kṣaperaṃstryahamutsṛjya | ārambhaḥ śrāvaṇyāmuktaḥ pauṣyāmutsarga ucyate || KauśS_14,5{141}.5 ||

pauṣyāṃ vyatītāyāṃ yaḥ punaḥ paṭhet kalpādhyayanaṃ kuryāt ||

athānadhyāyān vakṣyāmaḥ || KauśS_14,5{141}.6 ||

brahmajyeṣu nivartate || KauśS_14,5{141}.7 ||

śrāddhe || KauśS_14,5{141}.8 ||

[sūtakotthānachardaneṣu triṣu caraṇam || KauśS_14,5{141}.9 ||

ācāryāstamite vā yeṣāṃ ca mānuṣī yoniḥ || KauśS_14,5{141}.10 ||

yathāśrāddhaṃ tathaiva teṣu || KauśS_14,5{141}.11 ||

sarvaṃ ca śrāddhikaṃ dravyamadaśāhavyapetaṃ pratigṛhyānadhyāyaḥ || KauśS_14,5{141}.12 ||

prāṇi cāprāṇi ca || KauśS_14,5{141}.13 ||] sūtake bhuktvā ahorātraṃ nādhīyīta | utthāne dīkṣitānnabhojane prāk somakrayaṇānnādhīyīta | chardane kṛte asnāto nādhīyīta | astamite āditye nādhīyīta | ācāryāstamite nādhīyīta | vivāhapuṃsavanasīmantonnayanagarbhādhāneṣu gṛheṣu bhuktvā nādhīyīta | homaṃ vā nādhīyīta | sūtake śrāddhaṃ bhuktvā śeṣaṃ pratigṛhīte nādhīyīta | ekoddiṣṭe bhuktvā nādhīyīta | gavāśvādiprāṇipratigrahaṃ kṛtvā nādhīyīta | ghṛtaguḍānnahiraṇyādipratigrahaṃ kṛtvā nādhīyīta | ekarātramanuvartate sarvatra || KauśS_14,5{141}.

dantadhāvane || KauśS_14,5{141}.14 ||

akṛte nādhīyīta ||

kṣurasaṃsparśe || KauśS_14,5{141}.15 ||

asnāto nādhīyīta ||

[prāduṣkṛteṣvagniṣu || KauśS_14,5{141}.16 ||] agniṣu prāduḥkṛteṣu nādhīyīta ||

[vidyutārdharātre stanite || KauśS_14,5{141}.17 ||] sandhyāyāṃ vidyute rātrau nādhīyīta | madhyarātrau garjite śeṣaṃ nādhīyīta ||

[saptakṛtvo varṣeṇa virata ā prātarāśam || KauśS_14,5{141}.18 ||] saptakṛtvaḥ garjite avṛṣṭe ahorātraṃ nādhīyīta ||

[vṛṣṭe || KauśS_14,5{141}.19 ||] prātaḥprabhṛti vṛṣṭe nādhyayanaṃ paṭhet | ekarātraṃ nādhīyīta | prātaḥprabhṛti garjite caikarātraṃ nādhīyīta | sandhyāyāṃ garjite caikarātraṃ nādhīyīta ||

[nirghāte || KauśS_14,5{141}.20 ||] nirghātapatane caikarātraṃ nādhīyīta ||

bhūmicalane || KauśS_14,5{141}.21 ||

caikarātraṃ nādhīyīta ||

[jyotiṣopasarjana ṛtāvapyākālam || KauśS_14,5{141}.22 ||

viṣame na pravṛttiḥ || KauśS_14,5{141}.23 ||] ādityagrahaṇe caikarātraṃ nādhīyīta | trirātrameke | anṛtāvabhāṣaṇe tāvatkālaṃ nādhīyīta | ṛtāvapyativṛṣṭau tāvatkālaṃ nādhīyīta ||

[atha pramāṇaṃ vakṣyāmaḥ samānaṃ vidyudulkayoḥ | mārgaśīrṣapauṣamāghāparapakṣeṣu tisro'ṣṭakāḥ || KauśS_14,5{141}.24 ||

amāvāsyāyāṃ ca || KauśS_14,5{141}.25 ||

trīṇi cānadhyayanāni || KauśS_14,5{141}.26 ||] ulkāpāte ekarātraṃ nādhīyīta | vidyutpatite ekarātraṃ nādhīyīta | mārgaśīrṣapauṣamāghāparapakṣeṣu tisro'ṣṭakāḥ | aparapakṣe bhādrapade | amāvāsyāyāṃ paurṇamāsyāṃ ca | phālgunāṣāḍhakārtikeṣu cāturmāsikam ekarātramanadhyāyaḥ ||

janane maraṇe caiva daśarātro vidhīyate | ācārye daśarātraṃ syāt sarveṣu ca svayoniṣu || KauśS_14,5{141}.27 ||

[sūtake tveko nādhīyīta trirātramupādhyāyaṃ varjayet || KauśS_14,5{141}.28 ||

ācāryaputrabhāryāśca || KauśS_14,5{141}.29 ||] mṛteṣu svayonimātrā gotriṇaḥ sūtake yasya sūtakaṃ sa daśarātraṃ nādhīyīta | trirātramupādhyāyaṃ ca varjayet | ācāryaputraṃ bhāryāṃ vā ||

atha śiṣyaṃ sahādhyāyinamapradhānaguruṃ copasannamahorātraṃ varjayet || KauśS_14,5{141}.30 ||

[tathā sabrahmacāriṇaṃ rājānaṃ ca || KauśS_14,5{141}.31 ||

apartudaivamākālam || KauśS_14,5{141}.32 ||] apradhānasevakamannādyaṃ vā caturṣu vedeṣu ye upādhyāyāsteṣāṃ mṛte ekarātraṃ nādhīyīta | tathā brahmacāriṇaṃ ca rājānaṃ ca nādhīyīta | anṛtau varṣe garjite vidyutkṛte ekarātraṃ nādhīyīta | ṛtau upasadi nādhīyīta | daivopahatau ekarātraṃ nādhīyīta | ṛtau tu tāvatkālaṃ nādhīyīta ||

[aviśeṣartukālena sarve nirghātādayaḥ smṛtāḥ | yaccānyaddaivamadbhutaṃ sarvaṃ nirghātavadbhavet || KauśS_14,5{141}.33 ||

ṛtāvadhyāyacchāndasaḥ kālpya āpartukaḥ smṛtaḥ | ṛtāvūrdhvaṃ prātarāśādyastu kaścidanadhyāyaḥ sandhyāṃ prāpnoti paścimām || KauśS_14,5{141}.34 ||

sarveṇa pradoṣo lupyate || KauśS_14,5{141}.35 ||

niśi nigadāyāṃ ca vidyuti śiṣṭaṃ nādhīyīta || KauśS_14,5{141}.36 ||

astamite dvisattāyāṃ trisattāyāṃ ca pāṭavaḥ | atha tāvatkālaṃ bhuktvā pradoṣa ubhe sandhye || KauśS_14,5{141}.37 ||

apsu śmaśāne śayyāyāmabhiśaste khileṣu ca | antaḥśave rathyāyāṃ grāme cāṇḍālasaṃyute || KauśS_14,5{141}.38 ||

durgandhe śūdrasaṃśrāve paiṅge śabde bhaye rute | vaidhṛtye nagareṣu ca || KauśS_14,5{141}.39 ||

aniktena ca vāsasā caritaṃ yena maithunam | śayānaḥ prauḍhapādo cāgratopasthāntike guroḥ || KauśS_14,5{141}.40 ||

viramya mārute śīghre pratyārambho vibhāṣitaḥ | sarveṇāpararātreṇa viramya pratyārambho na vidyate || KauśS_14,5{141}.41 ||] nirghātabhūmikampa-ulkāketudarśananakṣatrapātadigdāhavarṣakṛtlohitaindradhanuḥpratisūryagomāyūlūkakalahādīni adbhuteṣu sarveṣu trirātraṃ nādhīyīta | kalpanāṃ yathā vedeṣu tathā kuryāt | athavādbhuteṣu tāvatkālaṃ nādhīyīta | athavā madhyāhna(kālā)dārabhyānadhyāyaḥ | rātrau vidyuddarśane anadhyāyaḥ | rātrau garjite ca rātriśeṣe nādhīyīta | atha tāvatkālaṃ bhuktvā pradoṣamadhyarātre nādhīyīta | ubhe ca sandhye nādhīyīta | apsumadhye nādhīyīta | śmaśāne nādhīyīta | abhiśaste pātakinaḥ saṃsarge sannidhāne nādhīyīta | khile ūṣare nādhīyīta | gṛhe śavapatite catuṣpādadvipadeṣu patite nādhīyīta | adhvāyāṃ gacchannādhīyīta | grāmamadhye nagaramadhye nādhīyīta | cāṇḍālasannidhāne śabdaśravaṇe nādhīyīta | durgandhapurīṣādigandhe nādhīyīta | yatra bahavaḥ śūdrā militvā śṛṇvanti tatra nādhīyīta | paiṅgaśabde yatra cāturvedyādiṣu ekarātraṃ militvā śabdaṃ kurvanti tatra nādhīyīta | athavā dravyādināśe vā vaidhṛtyanagaragrāmādicaurarājādinarādyupadrave brāhmaṇādyupadrave nādhīyīta | malinavāsasā parihito nādhīyīta | yena vastreṇa parihitena maithunamācarati tena vastreṇa parihito nādhīyīta | śayanakhaṭvāyāmārūḍho nādhīyīta | prauḍhapādau pādopari pādaṃ kṛtvā nādhīyīta | agre guroḥ prasārya pādaṃ śuktikāṃ vā baddhvā nādhīyīta | viramya mārute śīghre nādhīyīta | svādhyāyaṃ samāpya punarnādhīyīta | athavā kāṇḍaṃ samāpya nādhīyīta | ativāte nādhīyīta | pratyārambhaṃ kṛtvā nādhīyīta | eteṣu anadhyāyeṣu apararātri viramya nādhīyīta | prabhāte adhyayanaṃ kuryāt ||

[pauṣī pramāṇamabhreṣvāpartu cedadhīyānām || KauśS_14,5{141}.42 ||

varṣaṃ vidyutstanayitnurvā vipadyate || KauśS_14,5{141}.43 ||] pauṣīpramāṇaṃ prabhṛti abhreṣu | varṣaṃ vidyutstanayitnurvā nādhīyīta ||

[trirātraṃ sthānāsanaṃ brahmacaryamarasāśaṃ copeyuḥ || KauśS_14,5{141}.44 ||

sā tatra prāyaścittiḥ sā tatra prāyaścittiḥ || KauśS_14,5{141}.45 ||] anadhyāye paṭhite idaṃ prāyaścittaṃ kuryāt | trirātraṃ divā ūrdhvastiṣṭhet rātrau upaviśedetadeva prāyaścittam | brahmacārī rasabhakṣaṇe etadeva prāyaścittam | sā tatra prāyaścittiḥ sā tatra prāyaścittiḥ || caturdaśe'dhyāye pañcamī kaṇḍikā || KKp_141 ||

caturdaśo'dhyāyaḥ samāptaḥ ||

[karmasaṅgatiḥ]

atha kauśikasya pramāṇāni mīmāṃsāvadyojayitavyāni | yathā mīmāṃsāyāḥ prathame'dhyāye vedasya pramāṇamuktam evaṃ saṃhitāvidhāvapi ādau prathamasūtraiḥ pramāṇamuktam | tataḥ karmavidhānam | asmin śāstre dvādaśalakṣaṇā mīmāṃsā yojayitavyā | prathame'dhyāye pramāṇalakṣaṇam | dvitīye'dhyāye bhedābhedalakṣaṇam | tṛtīye'dhyāye pradhānāpradhānalakṣaṇam | caturthe'dhyāye kratvarthapuruṣārthalakṣaṇam | pañcame'dhyāye kramalakṣaṇam | ṣaṣṭhe'dhyāye vikāralakṣaṇam | saptame'dhyāye deśalakṣaṇam | aṣṭame'dhyāye viśeṣātideśalakṣaṇam | navame'dhyāye ūhalakṣaṇam | daśame'dhyāye bādhābhyuccayalakṣaṇam | ekādaśe'dhyāye tantre copalakṣaṇam | dvādaśe'dhyāye prasaṅgalakṣaṇam | tathā ca uktam | mantrabrāhmaṇakalpeṣu pariśiṣṭeṣu ca bhāṣyeṣu ca dvādaśalakṣaṇā mīmāṃsā sarvanyāyeṣu yojayet. tathā ca mahābhāṣye- "kāni punaḥ śabdānuśāsanasya prayojanāni | rakṣohāgamaladhvasandehāḥ prayojanāni vyākaraṇasya." vyākaraṇenārtho niścīyate | sarveṣu mantrabrāhmaṇakalpeṣu vyākaraṇenārtho niścīyate | lokeṣu ca vedavyākaraṇādvinā śabdo vāśabdo nāsti yataḥ | tasmānmīmāṃsāvyākaraṇācca sampradāyo viśeṣyate | sampradāyena yo arthastat tatheti nānyathā. atha karmasaṅgatiḥ kriyate | prathamaṃ pramāṇasūtrāṇi | tataḥ sarvakarmārthā paribhāṣā | tato medhājananāni | tato brahmacārisāmpadāni | tato grāmasāmpadāni | tataḥ sarvasāmpadāni | tataḥ sāmmanasyāni | tato rājakarmāṇi | tato nirṛtikarmāṇi | tataḥ pauṣṭikāni | tato bhaiṣajyāni | tataḥ strīkarmāṇi | tato vijñānāni | tato naimittikāni | tato'bhicārāṇi | tataḥ svastyayanāni | tata āyuṣyāṇi | tataḥ kāmyabhāgāḥ | tataḥ savayajñāḥ | tataḥ kravyācchamanasahāvasathyādhānam | tato vivāham | tato'nteṣṭiḥ | tataḥ pitṛmedhaḥ | tataḥ piṇḍapitṛyajñaḥ | tato madhuparkaḥ | tato'dbhutāni | tata ājyatantram | tato'ṣṭakākarma | tata upākarma utsargaḥ | tataḥ indramahaḥ | tataḥ adhyayanavidhiḥ | tataḥ anadhyāyaḥ | iti karmasaṅgrahaḥ. atha saṅgatiḥ pradṛśyate | prathamaṃ medhājananamuktam | prathamaṃ medhayādhikāraḥ | vidyādhikāro brahmacārī | tato brahmacārisāmpadāni | kramabrahmacaryavidyāgrahaṇe kṛte tato grāmasāmpadakarmādhikāraḥ | sampannagrāmagṛhakṣetrādi | tataḥ sarvasāmpadādhikāraḥ | sarvasāmpadā dravyādi samāpte sati sāmmanasyādhikāraḥ | saṃ sāmmanasyeti varjayitvādhikāraḥ | cāturvarṇyaṃ cāturāśramaṃ ca rājā vṛṣṭitvā dharmasyeti | evamādi karmasaṅgatiḥ ||

[atharvavedamāhātmyam] atharvavede bhaveddharmo dharmo rakṣati rakṣataḥ | tathā coktaṃ pūrvabrāhmaṇeprajāpatiḥ prajāḥ sṛṣṭvā pālayasveti tadatharvābhavaditi. kauśiko vatsaśarmā ca tasya putro'tha dārilaḥ. śāstravijñānameṣāṃ hi caturtho nopapadyate ||

tadayuktaṃ hi yadvaktuṃ boddhāraḥ santyanekaśaḥ ||

tathā yadeṣāmanvaye kauśiko jñātavān. vāhasāt keśavotpannaḥ keśavādananta ucyate ||

anantāt someśvaro jātaḥ someśvarāt keśavastathā. sarve te'tharvavedinaḥ sarve'gnihotriṇastathā ||

sarve'gniṣṭomādibhiryajñairyajamānā yathāvidhi. sarve te savayajñaiśca yathāvihitadakṣiṇaiḥ ||

mahāśāntibhirbahubhiranekābhiśca kāritāḥ. sarve śrotriyadharmiṣṭhāḥ sarve tapaparāyaṇāḥ ||

sarve śāpānugrahasamarthāḥ sarve śāntāḥ suhṛdaśca. brahmatvaṃ tu kṛtaṃ teṣāṃ svaśākhāvihitaṃ tathā ||

caturṇāmapi vedānāmatharvavihitaṃ tathā. bahuguṇe cātra vaṃśe guṇākhyānaṃ na śakyate ||

trayāṇāmapi bhāṣyāṇāṃ sāraṃ jagrāha keśavaḥ. tena śiṣyāhitārthāya kṛtā kauśikapaddhatiḥ ||

sarve vyākaraṇavettāraḥ sarve bhaṭṭaprabhākarāḥ. itihāsapurāṇajñāḥ sarve smṛtiparāyaṇāḥ ||

gaṅgātīre vasantaśca bālatve munivṛttayaḥ.
ahaṅkāravinirmuktāḥ sarve te dharmapaṇḍitāḥ.
apratigrahakāḥ sarve japahomaparāyaṇāḥ ||

śrīmatbhojapure vidvānāsīt someśvaro dvijaḥ. tatputrakeśavenaiṣā kṛtā kauśikapaddhatiḥ ||

pūrvācāryaiḥ kṛtā hyeṣā dṛśā dṛṣṭvā'nukalpitā. jñātvā bhāṣyāṇāmanusāreṇātharvāṅgirasānumate naraḥ ||

sūtrācca bhāṣyāccārthaṃ tu jagāda tu kalpitam. kauśikaṃ tu na budhyanti śabdamīmāṃsabodhakāḥ ||

upadeśe na budhyanti bālā alpabuddhayaḥ. atharvaṇāya kathitaṃ bhayenāpi kathañcana ||

tathopanayanaṃ kṛtvā hitārthāya kalpayed budhaḥ. sarve atharva-ācārāścāturvarṇāśca gotriṇaḥ ||

tathā ca āha tanmataṃ bhaṭṭaprabhākaravettāraḥ. tasyāpi śataṃ jñātvā kṛtā paddhatiriyaṃ tadā ||

ātharvaṇā sarveṣāṃ bhavatu svasti pippalādagotraṃ teṣāṃ āmuṣyāyaṇa sañjñitam | pravaratrayasamākhyātaṃ kāśyapa-asita-devalabrahmādi brāhmaṇā ānandapure puruṣā viśuddhāḥ | sarve ānandapurasamākhyātā ānandapuraviniśrutā ca ānandapuraṃ vadantyanye kalpagrāmaṃ ca paridhiḥ | nagari tu vadantyanye oṃkāranagaraṃ tathā. samudramadhye yathā dvīpaṃ mānuṣāṇāṃ tu pārthivaḥ. devānāṃ tu yathā svarga pṛthivyāṃ nagaraṃ tathā ||

dharmeṇa satyavācā ca varṇāśramaniratā sadā. caturthe'pi varṇe'pyasatyaṃ naiva ca dṛśyate ||

prativarṣaṃ ca śuddhiśca patanodvāraidyataḥ | ācāreṇa smṛtidharmeṇa yatnato brāhmaṇarakṣaṇam | ānandapuraguṇākhyātaṃ varṇayituṃ na śakyo'haṃ kvacit | yaddarśane tu dṛśyate maitrībhāvaparasparam | brāhmaṇā sūtrapradhānā ṛgyajuḥsāmātharvaṇāḥ | ācārarakṣaṇārthāya pauṣyāṃ mahāśāntiḥ kriyate | pure bhojadevasya sthitātharvaṇā bahuśaḥ | kauśikaṃ cintayitvā tu kṛtā paddhatistathā ||

iti kauśikapaddhatau caturdaśo'dhyāyaḥ samāptaḥ ||

ātharvaṇaśaunakaśākhīyānāṃ saṃhitāvidhiḥ samāptaḥ ||

śāntikaṃ pauṣṭikaṃ caivābhicārakaṃ tathaiva ca. paurohityaṃ brahmatvaṃ ca rājavidyā tathaiva ca ||

tathā cātharvaṇavede brāhmaṇe
ṛtvijāṃ ca vināśāya rājño janapadasya ca.
saṃvatsaraviriṣṭaṃ tadyatra yajño viriṣyate ||

catuṣpāt sakalo yajña ityādi niṣedhaṃ darśayati | caturṣvapi vedeṣu atharvavihitaṃ brahmatvaṃ tathā paurohityaṃ ca | tathā gopathabrāhmaṇe- bahvṛco hanti vai rāṣṭramadhvaryurnāśayet sutān. chandogo dhananāśāya tasmādātharvaṇo guruḥ ||

tathā ca yājñavalkyaḥ-
paurohityaṃ ca kurvīta daivajñamuditoditam.
daṇḍanītyāṃ ca kuśalamatharvāṅgirase tathā ||

tathā viṣṇupurāṇe - paurohityaṃ śāntikapauṣṭikāni rājñāmatharvavedena kārayet brahmatvaṃ ca ||

tathā ca brahmāṇḍapurāṇe - atharvāṅgirasaṃ brāhmaṇaṃ rājapurohite niyujyate | śāntyādīni ca kārayet ||

tathā ca matsyapurāṇe - atharvamantrapāṭhakaṃ sarvaśarīrapūrṇayuktaṃ brāhmaṇaṃ purohitam ||

tathā ca vārāhapurāṇe - purohitalakṣaṇe atharvamantrabrāhmaṇapāṭhakam ||

tathā ca paiṭhīnasiḥ-
yastvanyaṃ bhojayecchrāddhe vidyamāne'pyatharvaṇe.
nirāśāstasya gacchanti devatāḥ pitṛbhiḥ saha ||

tathā ca kāmandakiḥ-
tathā ca daṇḍanītyāṃ ca kuśalaḥ syāt purohitaḥ.
atharvavihitaṃ karma kuryāt śāntikapauṣṭikam ||

tathā cāṇakye - purohitakarme śāntikapauṣṭikābhicārikādbhutaśāntyādīni | catvāro vedā yajñe viniyuktāḥ ||

tathā bhārate - 'paurohityaṃ pautro atharvavidyāṃ śāntiṃ kārayet' iti | indreṇa bṛhaspatiratharvāṅgirasaṃ suśrāva svargo me'surairgṛhīta iti | sa śāntikarmādīni jayakarmāṇi kṛtvā punaḥ svargo abhavat ||

tathā bhārate - drupadena sarvakulakṣayārthamatharvāṅgirasau yājopayājau dvau bhrātarau staḥ | ekasya pārśvāt kṛtyā kārāpitā ||

tathā ca atharvapariśiṣṭe -
na haviḥ pratigṛhṇanti devatāḥ pitaro dvijāḥ.
tasya bhūmipateryasya gṛhe nātharvavid guruḥ ||

tathā raghukāvye vasiṣṭhastutiḥ -
athātharvanidhestasya vijitāripurassaraḥ.
arthyāmarthapatirvācamādade vadatāṃ varaḥ ||

tathā ca manuḥ - śrutiratharvāṅgirasī kuryādabhicārakam ||

tathā paiṭhīnasiḥ-
ṛgvedaikaguṇaṃ dānaṃ dviguṇaṃ ca yajurvede.
triguṇaṃ sāmavede proktamanantaṃ syādatharvaṇe ||

tathā ca vārāhajyotiṣe - atharvāṅgirasamahāśāntibhiḥ koṭihomāccādbhutānāṃ ca śamanaṃ bhavati ||

tathāriputrake ca vāyulakṣaṇe khaṇḍakhādye atharvamahāśāntiḥ paṭhitāḥ śamanārthāḥ | tathā puṇyābhiṣekādyatharvavidoktāni rājakarmāṇi ca. tathā carakavaidyake dvividhā vyādhayaḥ | āhāranimittā aśubhanimittāśca | aśubheṣu atharvavedaśāntyā śamanaṃ bhavati.

tathā purāṇe - ayutalakṣakoṭihomādiṣu agnisthāpanaṃ gṛhasthāpanaṃ pūrṇāhutivasordhārādi atharvavede.
tathā ca gautamaḥ - śāntikapauṣṭikābhicārakavaśīkaraṇādikarmāṇi kārayet.
tathā mīmāṃsāyāṃ bhaṭṭaḥ - śāntipuṣṭyabhicārā ekabrahmartvigāśrayāḥ kriyā atharvavede kriyante ||

tathā mārkaṇḍeyapurāṇe - atharvamantrairabhiṣikastu pṛthivīṃ bhuṅkte sasāgarām ||

tathā ca pariśiṣṭe -
yasya rājño janapade atharvā śāntipāragaḥ.
nivasatyapi tad rāṣṭraṃ vardhate nirupadravam ||

tasmād rājā viśeṣeṇa atharvāṇaṃ jitendriyam. dānasanmānasaṃskārairnityaṃ samabhipūjayet ||

nityaṃ ca kārayecchāntiṃ grahaṛkṣāṇi pūjayet. tathā mīmāṃsāyāṃ ṣaṣṭhe'dhyāye purohitādhikaraṇe ekavacanam atharvavede śrūyate | ekaṃ purohitam ||

tathā purāṇe - brāhmaṇāni dānāni vā'tharvavedavihitāni kārayet ||

etaiścānekaiśca vākyairvihitamatharvavedaśāntikam | sarveṣāṃ matena savivaraṇaḥ sarvaśāstreṣu samastakeṣu | tathā gṛhyaṭīkāyām - mahāśāntyā sarvarāṣṭravṛddhirbhavati | vṛddhiśca. tathā vāyupurāṇe - catvāro vedā vyāsena vibhajya hotradhvaryurudgātraṃ brahmatvamiti | śāntiṃ ca brahmatvaṃ ca atharvavedavihitam. tathā aṣṭādaśapurāṇeṣu - brahmatvaṃ ca śāntim atharvavede | tathā aṣṭādaśapurāṇeṣu rājā atharvavedena sarvakarmāṇi kārayet | rājño'tharvavedaśāntibhirjayo bhavati | rāṣṭravṛddhiśca bhavati. tathā brāhmaṇe - 'atharvāṇaśca ha vā āṅgirasaśca' ityādi yajñe śrāddhādi karmasu | etasya vāci tṛptāyāmagnistṛpyati | prāṇe tṛpte vāyustṛpyatyādi praśaṃsavidhiḥ atharvavedasya ||

tathā bhārate - bhṛgvaṅgireṇa viśvāmitro rājā brāhmaṇaḥ kṛtaḥ. tathā bhārate - bhṛguṇā pratardano rājā brāhmaṇaḥ kṛtaḥ. tathāṅgirasena kāśirājasya naṣṭarājyasya putraśāntiṃ kṛtvā pṛthivīṃ bhuṅkte | indramarutvatīye ākhyāne marutve varte purohitaṃ kṛtvā indrapratimo bhavasyāhave indreṇa tasya vajraṃ prakṣiptam | atharvāṅgirasena nivāritam | tathā bhṛgūṇāṃ śāpena nahuṣo rājā sarpo ajagaro bhavati | tathā bhārgaveṇa ṛcīkena sukanyāvivāhaṃ kṛtvā aśvinīkumārābhyāṃ vedābhyāsaḥ yuvā kṛtaḥ tena tau devamadhyasthāpitau yajñabhāgaṃ ca prāpitau | tathā janamejayasya rājñaḥ purohitena bhārgaveṇa śaunakena sarpasatraṃ prārabdham | tatra bhārgavo hotā | pradhānakartā | sarpā nipātitāḥ | tathā rākṣasaśastreṇa bhārgaveṇa vasiṣṭhapautreṇa pārāśareṇa rākṣasā nipātitāḥ | śeṣā bhārgavapulastyavacane rakṣitāḥ. tathā pūrvabrāhmaṇe - tasmādya eva sarvavit syāt taṃ brahmāṇaṃ kurvīta | eṣa ha vai vidvān sarvavid brahmā yad bhṛgvaṅgirovit | ete ha vā asya sarvasya śamayitāraḥ pālayitāra iti. tathā saṃhitāvidhau - "tatra rājā bhūmipatirvidvāṃsaṃ brāhmaṇamicchedeṣa ha vai vidvān yad bhṛgvaṅgirovidete ha vā asya sarvasya śamayitāraḥ pālayitāro yad bhṛgvaṅgirasaḥ" (KauśS 94.2-4) iti. tathā svastyayaneṣu 'śakadhūma kimadyāhaḥ' iti pṛcchati | bhadraṃ sumaṅgalamiti pratipadyate | prasthānāditi. tathā ca nakṣatrakalpe - kariṣyamāṇasaṅgrāmaṃ pratipadyate tena kṣatriyaḥ atharvāṅgirasaṃ purohitamicched vidvāṃsaṃ śāstravittamam. tathā atharvāṅgiraso brāhmaṇo vā ahorātrayoḥ puṇyāhaṃ pṛcchet | kenājiteti | sa ced brūyāt kartavyamiti | tathā kuryāt | puṇyāhaṃ bhavati puṇyāha eva kurute prasthāne | anyatra vā vyāso bhārgavaḥ mārkaṇḍeyo bhārgavo durvāsā bhārgavaḥ śukrabṛhaspatibhṛgvaṅgiraḥ. tathā yajurvede pratijñā nāma pariśiṣṭam - 'hastiśalyāṃ aśvalakṣaṇaṃ āyudhāyurvedavidyā dātavyāntarikṣabhūmautpātapraśamanaḥ śāntisvastyayanamaṅgalārthāḥ parābhicāroccāṭanavaśīkaraṇasammohanārthāśca yāvantaḥ sarve te atharvavedasyopavedāḥ' (35.1) ||

atha mahābhāṣye prathame pāde śrūyate - ṛgvedo yajurvedaḥ sāmavedo atharvaveda iti catvāro vedāḥ | ṛgveda ekaviṃśatiśākhāḥ | tathā 'catvāri śaṅgā iti catvāro vedā iti vyākhyātam' ||

tathā mahābhāṣye dvitīye pāde vibhāṣā chandasīti sūtre 'śaṃ no devīḥ', 'agnimīĉī̆e' 'iṣe tvā' 'agna ā yāhi' iti | ādau atharvavedastato'nye vedāḥ. tathā nirukte catvāri śṛṅgā iti vyākhyātam. tathā atharvavede brāhmaṇe catvāri śṛṅgā ityṛcā catvāro vedāḥ iti vyākhyātam. tathā mīmāṃsāyāṃ prathamapāde vedādhikaraṇe atharvavedasya śākhādvayamudāhṛtaṃ paippalādaṃ maudakamiti | akṛtakā nityāḥ pramāṇaṃ vedā iti sthāpitam ||

tathā mīmāṃsāyāṃ dvitīye'dhyāye sarvaśākhādhikaraṇe paippalādaṃ maudakamiti atharvavedasya śākhādvayamudāhṛtya sarvaśākhāpratyayakrame sthāpitam ||

tathā tṛtīye'dhyāye pravargyādhikaraṇe caturṣvapi vedeṣu na prathamayajño nāma yajño'sti caturvedagrahaṇaṃ kṛtam | caturṇāṃ vedānāṃ yajñārthamuktam | bhāṣyakāreṇa tathā atharvavedādhikaraṇe catvāri śṛṅgeti catvāro hotrakāḥ prativedamiti vyākhyātam. tathā nyāyamañjaryāṃ - catvāro vedāḥ | prathamo atharvaveda iti. pūrvabrāhmaṇe - atharvavedena trayo vedāḥ kṛtāḥ | atho lokā vedādayaśca | tathā atharvavede brāhmaṇe - atha ha prajāpatiḥ somena yakṣyamāṇo vedānuvācakaṃ vā hotāraṃ vṛṇīyāt | kamadhvaryuṃ kamudgātāraṃ kaṃ brāhmaṇamiti | ta ūcurṛgvidameva hotāraṃ vṛṇīṣva yajurvidamadhvaryuṃ sāmavidamudgātāramatharvāṅgirovidaṃ brahmāṇam | tathā hāsya yajñaścaturṣu lokeṣu caturṣu deveṣu caturṣu vedeṣu catasrāsu hotrāsu catuṣpādyajñaḥ pratitiṣṭhati | pratitiṣṭhati prajayā paśubhirya evaṃ veda | tathānucarāpi tadvido bhavanti | caturṣvapi vedeṣu ||

tathā uttare brāhmaṇe -
catuṣpāta sakalo yajñaścātuhautravinirmitaḥ.
caturvidhaiḥ sthito mantrairṛtvigbhirvedapāragaiḥ ||

bhārate sabhāparvaṇi brahmasabhāyāṃ catvāro vai brahmapārśve tiṣṭhanti mūrtimantāḥ ||

pūrvabrāhmaṇe triviṣṭapaṃ tridivaṃ nākamuttamaṃ tametayā trayyā vidyayeti | ata uttare brahmalokā mahānto'tharvaṇāmaṅgirasāṃ ca sā gatiratharvaṇāmaṅgirasa ca sā gatiriti brāhmaṇam ||

iti kauśikapaddhatiḥ samāptā ||