Karatoyāmāhātmya

Header

This file is an html transformation of sa_karatoyAmAhAtmya.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Arlo Griffiths

Contribution: Arlo Griffiths

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from karatoau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Karatoyamahatmya
Based on the edition included as Appendix I in:
Prabhas Chandra Sen: Mahasthan and Its Environs,
Rajshahi, Bengal : Varendra Research Society 1929
(Varendra Research Society's Monographs, 2)

Input by Arlo Griffiths
(typed with some normalizations and corrections)

TEXT WITH PADA MARKERS

PREAMBLE
This work is said to be included in a larger work the Uttara-Pauṇḍra-khaṇḍa, was first published in 1298 B.S. (1891 A.D.) with a Bengali translation, by Pandit Rajachandra Nyayapanchanan. It consists of two parts: verses 1 to 60, Paundra-khsetra-māhātmyam and verses 61 to 85, Karatoyā-māhātmyam. The text is printed here from that edition.
Verse 41 of this work is quoted in Sarvānanda's Tikā sarvasva (1159 A.D.) in the tikā of sloka 32 in vārivarga; verses 41 and 64, in the Smritichandrikā of Devanabhaṭṭa who is quoted by Hemādri (12th century); verse 41, in the Vyākhyāsudhā of Bhanuji Dikshit son of Bhattoji Dikshit; verse 63, in Smritiratnakar of Vedāchārya who quotes Bhavadeva and Jimutavahana and is quoted by Raghunandanda.

NOTE:
For the above information I am indebted to Mr. Subodh Chandra Banerjee M. A. of the Dacca University Manuscript Library which is in possession of manuscripts of the Karatoya-mahatmyam and the other works referred to. No copy of the Uttara-pauṇḍra-khaṇḍa has come to light yet.

Verse 63 is quoted in the Tithi-viveka of Sulapāni (first quarter of the 15th century); verses 30 and 37 in the Kṛitya-chintāmani of Vāchaspati Miśra of Mithila (second half of the 15th century) and verses 33 and 63 in the Amāvāsyā-prakaraṇa of the Tithitattva of Raghunandanda (first half of the 16th century).

__________________________________

ITALICS for comments
§ marks interlocutors

Revisions:


Text

atha karatoyāmāhātmyam ||

śrīpārvaty uvāca |

aparaṃ kathyatāṃ deva nadīnāṃ ca viśeṣataḥ
pauṇḍrakṣetrasya māhātmyaṃ na śrutaṃ vistarāt prabho // KtoM_01

kadotpattiḥ kathaṃ tasyāḥ kasmāc caiva viśeṣaṭaḥ
śrotum icchāmi bhūteśa yadi syān mayy anugrahaḥ // KtoM_02

kena prākāśitā sā ca nadī karajalā bhuvi
kathaṃ vā plāvitaṃ kṣetraṃ śubhaṃ pauṇḍram anuttamam // KtoM_03

īśvara uvāca |

pāṇigrahaṇakāle te devi himavatā jalam
saṃpradattaṃ matkarāc ca nirgataṃ karajā bhuvi // KtoM_04

puraiva kathitaṃ sarvaṃ pauṇḍrasya ca sureśvari
tatraiva kathitaṃ tubhyaṃ karatoyāphalaṃ yathā // KtoM_05

adhunāpi yathā tāsāṃ nadīnāṃ ca viśeṣataḥ
kalipāpaharā puṇyā bhārgavena prakāśitā // KtoM_06

matputro 'pi guhas tatra tiṣṭhaty eva hi sarvadā
yatrāste bhagavān viṣṇur garuḍāsana īśvaraḥ // KtoM_07

sarvadā sarvabhāvena pauṇḍre nārāyaṇo hariḥ
puṣkaraṃ na tyajet brahmā nāhaṃ vārāṇasīṃ tyaje // KtoM_08

śrīpauṇḍravardhanaṃ kṣetraṃ naiva muñcati keśavaḥ
dharitryā nābhikamalaṃ pūtaṃ karajalair mama // KtoM_09

sūta uvāca |

śṛṇudhvaṃ munayaḥ sarve yad uktaṃ bhārgavena vai
śrutvā śaṅkarato vākyaṃ saṃvādam ubhayor api // KtoM_10

putravātsalyabhāvena bhārgavāya prakāśitam
sa eva bhārgavaḥ śrīmān ṛṣibhyo 'py aprakāśayat // KtoM_11

namas tasmai munīndrāya dānavendraniṣūdane
śrīcakrapāṇaye tubhyaṃ brahmaviṣṇuśivātmane // KtoM_12

ekaḥ paraśumātreṇa nihatya kṣatriyān yudhi
cakre niḥkṣatriyāṃ pṛthvīm ekaviṃśativārataḥ // KtoM_13

tataḥ paraśurāmeti pṛthivyāṃ khyātavikramaḥ
jāmadagnyo mahāvīryas tretādye yasya saṃsthitiḥ // KtoM_14

sarvajñaḥ suvrataḥ śuddhaḥ sarvācāravidhāyakaḥ
kautukākṛṣtahṛdayaḥ pṛthivyāṃ paramo hariḥ // KtoM_15

pauṇḍre koṭiśilādvīpe mahāpuṇye suviśrute
karatoyāsarinnīraṃ śarīrādyantapāvanam
bhaktimuktiphalārthāya yenākāri dvijārpaṇam // KtoM_16

adbhutā kāritā sṛṣṭiḥ kanakasya dinatrayam
skandagovindayor madhye bhūmiḥ saṃskṛtavedikā // KtoM_17

vedīmadhyottare pārśve devī kālañjarī sthitā
taddakṣiṇe 'rpitā devī koṭīśvarīti viśrutā // KtoM_18

nairṛte liṅgakoṭyaś ca vasanti bhṛguṇārpitāḥ
vāraṇe vijayā caṇḍī uttare bhūtikeśvaraḥ // KtoM_19

tatkuṇḍe sutithau snātvā naraḥ pāpāt pramucyate
bhūtikeśvaradevasya dakṣiṇe sūryamaṇḍapam // KtoM_20

vedīmadhye 'rpito yūpaḥ saṃśleṣād vardhate nṛṇām
govindamaṇḍapāt pūrvaṃ kuṇḍaṃ kuṇḍaṃ viṣṇuvinirmitam // KtoM_21

skandamaṇḍapavāyavye sabhā rāmasya cādbhutā
sapādalakṣaṃ viprāṇāṃ yatrāste 'dbhutakarmaṇām // KtoM_22

prabhāvāt tapaso devi munīndrasya mahātmanaḥ
tatsabhā vāyukoṇe ca gartam īśvaranirmitam // KtoM_23

ādyaṃ bhuvo bhavanaṃ lakṣasapādavipraiḥ skandādiviṣṇubalabhadraśivādidevaiḥ
adhyāsitaṃ karajalāmbuvidhūtapāpaṃ śrīpauṇḍravardhanapuraṃ śirasā namāmi // KtoM_24

karajāpaścime bhāge sadā vahati jāhnavī
pūrvabhāge tu karajā pādonā jāhnavī jalā // KtoM_25

karatoyāpaścime tīre lohinī yatra mṛttikā
muktikṣetraṃ samākhyātaṃ mahāpātakanāśanam // KtoM_26

karatoyānadīṃ prāpya trirātropoṣito naraḥ
aśvamedham avāpnoti śakralokaṃ ca gacchati
atraiva jñānam āsādya harisāyujyam āpnuyāt // KtoM_27

COMM.: e. atraiva: corr., atrava ed. Cf. vs. 46.

karatoyāṃ samāsādya ye tyajanti kalevaram
teṣāṃ muktir na sandeho yāvad indrāś caturdaśa // KtoM_28

na mānuṣās te te devā nadīs tisraḥ pibanti ye
devikāṃ karatoyāṃ ca vipāśāṃ pāpanāśinīm // KtoM_29

skandagovindayor madhye somavāre kuhūtithau
prātar maunena yaḥ snāyāt kulakoṭīḥ samuddharet // KtoM_30

kiyanto reṇavaḥ pṛthvyāṃ kiyān ākāśasaṃbhavaḥ
māhātmyaṃ karatoyāyā vaktuṃ naiva hi śakyate // KtoM_31

puruṣottame mahājyaiṣṭhīsamaye darśanāt phalam
karatoyāmbhasi snātvā yat tat phalam avāpnuyāt // KtoM_32

karatoyājalaṃ prāpya yadi somayutā kuhūḥ
aruṇodayavelāyāṃ sūryagrahaśataiḥ samā // KtoM_33

śilādvīpaṃ samāsādya tac ca koṭiguṇaṃ bhavet
tad eva koṭiguṇitaṃ pauṣārke ca yadaiva sā // KtoM_34

vārāṇasyāṃ kurukṣetre yat puṇyaṃ rāhudarśane
śilādvīpaṃ samāsādya tac ca koṭiguṇaṃ bhavet // KtoM_35

pauṣe vā māghamāse vā yadi somayutā kuhūḥ
vyatipātena yogena koṭikoṭiguṇaṃ bhavet // KtoM_36

cāpārke mūlasaṃyukte yadi somayutā kuhūḥ /
nārāyaṇīti vikhyātā trikoṭikulam uddharet // KtoM_37

vārāṇasyāṃ kṛtā pūjā saṃpūrṇaphaladāyinī
tato 'pi dviguṇā proktā karatoyānadījale // KtoM_38

COMM.: b. saṃpūrṇa-: corr., samparṇa- ed.

dvārāvatyāṃ ca gaṇḍakyāṃ prayāge puṣkare tathā
badaryākhye kurukṣetre yā pūjā phaladāyinī
tataś caturguṇā proktā karatoyānadījale // KtoM_39

karatoyājale devi viṣṇupūjā viśeṣataḥ
tato 'pi phalabāhulyaṃ śivaśaktyoḥ prapūjanāt // KtoM_40

ādau karkaṭake devi tryahaṃ gaṅgā rajasvalā
sarvā raktavahā nadyaḥ karatoyāmbuvāhinī // KtoM_41

iyaṃ śrīsundarī devi sadānīravahā smṛtā
ye kurvanti sadā snānaṃ tarpayanti ca ye sadā
kiṃ bahūktena deveśi muktis teṣāṃ kare sthitā // KtoM_42

aho jalasya māhātmyaṃ mamaiva karasaṃbhavaṃ
nṛṇāṃ pāpaharaṃ puṇyaṃ snānapānāc ca muktidam // KtoM_43

karatoyānadītīre vāso vā kriyate yadi
vārāṇasīsamo vāsaḥ pātakān mucyate naraḥ // KtoM_44

karajāyās tīre devapūjā sarvārthasādhikā
anyatra pūjanād devi saṃdeho nāsti sundari // KtoM_45

kāratoyena toyena udarasthena ye mṛtāḥ
teṣāṃ muktir na saṃdeho yāvad indrāś caturdaśa
tatraiva jñānam āsādya muktiḥ syāt kevalāmalā // KtoM_46

gaṅgāyāḥ karajāyāś ca jalam atreti sundari
sarvapāpaharaṃ puṇyaṃ bhuvi pāvanam uttamam // KtoM_47

asthikeśādayo yasya karajāyāṃ tapodhane
patanti tasya svargaḥ syād yāvad indrāś caturdaśa // KtoM_48

karatoyāpaścime tīre sadā vahati jāhnavī
viśeṣo lohinī yatra mṛttikā muktidāyinī // KtoM_49

karatoyāpaścime tīre lohinī yatra mṛttikā
muktikṣetraṃ samākhyātaṃ mahāpātakanāśanam // KtoM_50

karatoyājalaṃ puṇyaṃ pāvanaṃ bhuvi durlabham
saṃpūrṇamāghamāsaṃ tu snātvā viṣṇupuraṃ vrajet // KtoM_51

karatoyānadītīre vedapūjāpārāyaṇaḥ
viprabhojanamātreṇa hy aśvamedhaphalaṃ labhet // KtoM_52

viśeṣaḥ pauṇḍranagare koṭikoṭiguṇaṃ bhavet
vipraikabhojanād eva sarvayajñaphalaṃ labhet // KtoM_53

japahomais tathā dānapūjāśrāddhakriyādibhiḥ
koṭikoṭiguṇaṃ tatra pauṇḍrakṣetre ca sundari // KtoM_54

COMM.: b. -kriyādibhiḥ: corr., -kniyādibhiḥ ed.

karatoyāmṛdā ye ca tilakaṃ dhārayanti vai
viṣṇurūpadharāḥ pāpān muñcanti nātra saṃśayaḥ // KtoM_55

skandagivindayor madhye guptā vārāṇasī purī
tatrārohaṇamātreṇa naro nārāyaṇo bhavet // KtoM_56

pañcakrośam idaṃ kṣetraṃ samantāt parikīrtitam
tadantargatam etat tu krośamātraṃ maheśvari
atiguhyatamaṃ kṣetraṃ yatrāste bhārgavo muniḥ // KtoM_57

paśor jñānaṃ kathayati guhas tadgṛhe tāmracūḍo dairghī haimī ghaṭitasurabhir yaṣṭivṛddhiḥ śilāsthiḥ
kheṣu chhattraṃ na phaṇati phaṇī dvisvaro jīvalokaḥ kūpo dvīpaḥ kanakapatanaṃ pauṇḍrakṣetre 'dbhutāni // KtoM_58

proccā bhūmir bhavati taruṇaḥ snānataḥ kāmyakuṇḍe bhogo yajño bhramaṇanaṭanaṃ tatra vākyaṃ hi vedaḥ
itthaṃ rāmo racayati padaṃ lakṣaṇānyūnaviṃśāny asmāt khyātaṃ sakalajagatāṃ śrīmahāsthānam etat // KtoM_59

snānād yatra nihanti pāpanicayaṃ śrīpāṇitoyā nadī yasyāṃ saṃsthitamānuṣāsthi sakalaṃ prāpnoti pāṣāṇatām
devas tārakamārako 'pi nitarāṃ jñānaṃ dadāty adbhutaṃ kaupaṃ yat paya eva tailavipulaṃ pauṇḍraṃ puraḥ pātu vaḥ // KtoM_60

COMM.: c. adbhutaṃ: corr., adbhūtaṃ ed.

ity uttarapauṇḍrakhaṇḍe pauṇḍrakṣetramāhātmyam ||

sūta uvāca |

śṛṇudhvaṃ munayaḥ sarve māhātmyaṃ tajjalasya ca
bāhudāyāś ca tīre 'smin jalaṃ sarvamalāpaham // KtoM_61

gaṅgā vā karatoyā vā viśeṣo nātra vidyate
haramūrdhni sthitā gaṅgā sāparā karanirgatā // KtoM_62

karatoye sadānīre saricchreṣṭhe suviśrute
pauṇḍrān plāvayase nityaṃ pāpaṃ hara karodbhave
mantreṇānena vai snāyāt karatoyājale śubhe // KtoM_63

tattulyarūpāsti nadī na kā cid rajovihīnā taruṇo yato 'si
dhanyāsi puṇyāsi saridvarāsi śrīkaṇṭhapāṇiprabhave namas te // KtoM_64

snānād iyaṃ karajalā duritāni hanti jñānaṃ dadāti bhagavān iha tārakāriḥ // KtoM_65

COMM.: verse incomplete?

bāhudā bāhudānāc ca likhitasya muneḥ purā
sadānīrā mahāpuṇyā śītavāhinikā śubhā // KtoM_66

ṛṣayo munayaś caiva mārkaṇḍeyo mahāmuniḥ
aśvatthāmā kapivaro vāsudevaḥ svayaṃ vibhuḥ // KtoM_67

caturmukhaḥ pañcamukhaḥ karimukhaś ca ṣaṇmukhaḥ
sarve te paścime bhāge karatoyāsarittaṭe // KtoM_68

tiṣṭhanti tapaso hetoḥ sadānīrājalārthinaḥ
rajohīnā mahāpuṇyā viśeṣaḥ siṃhabhāskare // KtoM_69

karatoyāsarinnīraprāptimātreṇa sundari
snānatarpaṇam āvaśyaṃ tadāpāraṃ vidhīyate // KtoM_70

asnātvā gacchataḥ pāraṃ pūrvadharmakṣayo bhavet
snātvā pītvā tathā nīraṃ pārāvāre na dūṣayet // KtoM_71

pauṇḍrakṣetraṃ mahāpuṇyaṃ plāvitaṃ karasaṃbhavaiḥ
tajjalasnānamātreṇa viṣṇuprītivivardhanam // KtoM_72

pauṇḍrakṣetrād uttare ca yojanadvayam antarā
tatrāste caṇḍikā devī lohinī yatra mṛttikā // KtoM_73

taddhāre prārthanāmātrāt turagān bhavanāni ca
dadāti caṇḍikā devī karatoyāsarittaṭe
aho kṣetrasya māhātmyād brahmahatyāṃ vyapohati // KtoM_74

COMM.: a. taddhāre: is this the intended reading? Or taddhari? The printing is unclear.

cāṇḍālāntyajasaṃspṛṣṭaṃ tīrthatoyaṃ na pāvanam
vihāya karajāgaṅgānarmadāyamunājalam // KtoM_75

bhāṇḍānītajalenāpi snānaṃ kurvanti ye narāḥ
pāpaughān aviśeṣeṇa muñcanti nātra saṃśayaḥ // KtoM_76

karatoyājale jñānā(a)jñānataḥ snāti yo naraḥ
brahmalokam avāpnoti dinapāpān vinaśya vai // KtoM_77

ajñānenāpi karajājalaṃ ye manujāḥ sakṛt
durvṛttāḥ pāparahitā prapibanti bhavanti te // KtoM_78

atraiva pauṇḍranagare puruṣārthasiddhir vārāṇasī vyasanam eva paraṃ narāṇām
tatraiva viṣṇunilayaṃ sakalaṃ ca yajño jñānaṃ samādhivividhaṃ japasādhyasiddhiḥ // KtoM_79

kṛṣṇaveṇī tāmraparṇī sarayūr gaṇḍakī tathā
viṣṇupādodbhavā puṇyā yamunā ca sarasvatī // KtoM_80

kāverī kauśikī candrabhāgā ca ciravallabhī
svarṇā campā vetravatī tathātreyī punarbhavā // KtoM_81

vipāpā ca vipāśā ca citrā citrotpalā tathā
gotamī gomukhī revā tathā cirasarasvatī // KtoM_82

pṛthvyāṃ vasantyaḥ saritaḥ sarvās toyacayāḥ priye
āsāṃ nadīnāṃ ca jalaṃ sadaiva ca karāmbhasi // KtoM_83

pauṇḍradvīpe paṭhitvemaṃ śrīvīro bhārgavo muniḥ
pauṇḍrān pradakṣiṇīkṛtya mucyate brahmahatyayā // KtoM_84

karatoyāmahātīrthamāhātmyaṃ yaḥ paṭhec chuciḥ
trisandhyam ekasandhyaṃ vā śṛṇuyād vāpi yo naraḥ // KtoM_85

tasyeha bhogān sakalān bhuktvā tadgatamānasaḥ
pretya yāti paraṃ sthānaṃ sarvāmalanivāraṇam // KtoM_85*

COMM.: In this GRETIL version verse 85 had to be divided for technical reasons; it should be read as one verse.

ity uttarapauṇḍrakhaṇḍe sūtaśaunakasaṃvāde paraśurāmaviracitaṃ karatoyāmāhātmyaṃ samāptam |