Kalhaṇa: Ardhanarīśvarastotra

Header

This file is an html transformation of sa_kalhaNa-ardhanarIzvarastotra.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Walter Slaje

Contribution: Walter Slaje

Date of this version: 2020-01-10

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

Abbreviations:


Text

bhālaṃ vahniśikhāṅkitaṃ dadhad adhiśrotraṃ vahan saṃbhṛta-
krīḍatkuṇḍalijṛmbhitaṃ jaladhijacchāyācchakaṇṭhacchaviḥ /
vakṣo bibhrad ahīnakañcukacitaṃ baddhāṅganārdhasya vo
bhāgaḥ puṃgavalakṣmaṇo 'stu yaśase vāmo 'tha vā dakṣiṇaḥ // ANS_1 [= RT_1.2]

vāme sāñjanam akṣi dakṣiṇadiśi śyāmāyamāno galaḥ
pāṇau tiṣṭhati darpaṇo 'tra mukuṭe 'mutra sthitaś candramāḥ /
tan māteyam ayaṃ piteti sucirāt sapratyabhijñaṃ śanair
yasyotsaṅgam agād guho bhavatu vaḥ prītyai sa gaurīśvaraḥ // ANS_2

muñcebhājinam asya kumbhakuhare muktāḥ kucāgrocitāḥ
kiṃ bhālajvalanena kajjalam ataḥ kāryaṃ tavākṣṇoḥ kṛte /
saṃdhāne vapurardhayor bhagavator itthaṃ niṣedhe 'py aheḥ
kartavye priyayottarānusaraṇodyukto haraḥ pātu vaḥ // ANS_3 [= RT_3.1]

vihitam ajagośṛṅgāgrābhyāṃ dhanur ghaṭitaṃ tathā
narakaraṭinor dehārdhābhyāṃ gaṇaṃ parigṛhṇataḥ /
dvividharacanāvāllabhyānāṃ nidher ucitā vibhor
jayati laṭabhāpuṃbhāgābhyāṃ śarīravinirmitiḥ // ANS_4 [= RT_2.1]

nedaṃ parṇasamīraṇāśanatapomāhātmyam ukṣoragau
paśyaitāv ata eva saṃprati kṛtau tanmātravṛttī bahiḥ /
premṇaivārdham idaṃ carācaraguroḥ prāpeyam ātmastutīr
itthaṃ devavadhūmukhāc chrutisukhāḥ śṛṇvaty aparṇāvatāt // ANS_5 [= RT_6.1]

kāpy eteṣu ruciḥ kaceṣu phaṇināṃ puṃskokilasyeva te
gobhiḥ kaṇṭhataṭasya hṛṣyati puro dṛk paśya cakṣuḥśruteḥ /
saṃdhāne 'bhinave mitho bhagavator jihvāpṛthakspandinī
bhinnārthāṃ sadṛśākṣarām api vadanty evaṃ giraṃ pātu vaḥ // ANS_6 [= RT_5.1]

dātuṃ vāñchati dakṣiṇe 'pi nayane vāmaḥ karaḥ kajjalaṃ
bhaujaṅgaṃ ca bhuje 'ṅgadaṃ ghaṭayituṃ vāme 'pi vāmetaraḥ /
itthaṃ svaṃ svam aśikṣitaṃ bhagavator ardhaṃ vapuḥ paśyatoḥ
sādhārasmitalāñchitaṃ diśatu vo vaktraṃ manovāñchitam // ANS_7

gāḍhāliṅgana maṅgalaṃ bhavatu te svasty astu vaś cāṭavaḥ
kiṃ brūmaḥ priyayā vilāsakalaha śraddheya evāsi na /
ity ukte nibiḍapravāsacakitair yāvad guṇaiḥ sthīyate
saṃghaṭṭaḥ śivayoḥ sa tāvad adhikaspaṣṭaḥ śivāyāstu vaḥ // ANS_8

tad ardhanārīśvaramūrdharatnam
ardhaṃ vidhor astu samṛddhaye vaḥ /
yad adrikanyāvadanātirikta-
dvitīyabhāgabhramam ātanoti // ANS_9

tadvītavyatirekam adritanayādehena miśrībhavan
niṣpratyūham iha vyapohatu vapuḥ sthāṇor abhadrāṇi vaḥ /
veṇyā bhogivadhūśarīrakuṭilaśyāmatviṣā veṣṭitā
jūṭāher api yatra bhāti dayitāmūrtyeva pṛktā tanuḥ // ANS_10 [= RT_4.1]

prauḍhāḥ kañcukino jaradvṛṣavaraḥ kubjas tuṣāradyutir
nityāpto 'pi bahiṣkṛtaḥ parikaraḥ so 'yaṃ samasto 'py aho /
ardhād yadvasatīkṛtād bhagavatā cāritracaryāvidā
sā bhidyād duritaṃ carācaraguror antaḥpuraṃ pārvatī // ANS_11 [= RT_8.1]

līlodyānavanaśmaśānagamane svecchāparādhīnayoḥ
samyaksāmbaratādigambaradaśāsavrīḍanirvrīḍayoḥ /
paryāptātularāmaṇīyakamahāśrībhairavākārayoḥ
kṣemaṃ vaḥ śivayoḥ samāsamadṛśor diśyād acintyaṃ vapuḥ // ANS_12

cūḍendor iva rociṣā mukulitaṃ vātāyanābhaṃ śriyaḥ
pānārthaṃ pariṣevitaṃ madhukarākāraiḥ kumārānanaiḥ /
aunnatyād adhivāsya vaktrapavanair ghrāṇopayogīkṛtaṃ
kasyorojasarojam asti na manastoṣāya gaurīśayoḥ // ANS_13

ardhaṃ snigdhavimugdham iddhahutabhugdigdhaṃ tathārdhaṃ jagat
pāyād īśvarayos tad akṣi tilakasthānasthitaṃ vīkṣya yat /
krīḍākarmaṇi kārmukaṃ karatale kartuṃ kirīṭendunā
sotsekaś ca nirutsukaś ca yugapad devaḥ smaro jāyate // ANS_14

vyālā vāyubhujas tṛṇeḍhi ca tṛṇāny ukṣā bubhukṣāturo
niṣkaupīnapaṭaḥ kuṭumbabharaṇo kiṃ tv asmi cintākulaḥ /
daurgatyād iti piṇḍam ekam akarod gaurīśarūpeṇa yo
yaś cābhīṣṭaphalapradas trijagataḥ kasmaicid asmai namaḥ // ANS_15

jyāghoṣair badhirīkaroti kakubho bāhū muhuḥ paśyati
svasya svena vikatthate racayati proccaistarāṃ tarjanīm /
yasmin kevalam eva kelirabhasāj jāte 'rdhanārīśvare
vīraṃmanyatayā sa manmathabhaṭo vātūlitas taṃ stumaḥ // ANS_16

vapuḥkhaṇḍe khaṇḍaḥ prativasati śailendraduhituḥ
śikhaṇḍe khaṇḍenduḥ svayam api vibhuḥ khaṇḍaparaśuḥ /
tathāpi pratyagraṃ śaraṇam upayātaṃ prati vibhor
akhaṇḍo vyāpāro jagati karuṇāyā vijayate // ANS_17 [= SKA_15.37]

premnārdhaṃ vapuṣo vilokya militaṃ devyā samaṃ svāmino
maulau yasya niśāpatir nagasutāveṇīniśāmiśritaḥ /
āste svāmyanuvartanārtham iva tat kṛtvā vapuḥ khaṇḍitaṃ
deyād advayabhāvanāṃ sa bhagavān devo 'rdhanārīśvaraḥ // ANS_18 [= ŚRT_1.1.2]