Kūrmapurāṇa

Header

This file is an html transformation of sa_kUrmapurANa.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Sansknet Project

Contribution: members of the Sansknet Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from kurmp1_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Kurma-Purana, Part 1

Input by members of the Sansknet project
(www.sansknet.org)

This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks.
These and other irregularities cannot be standardized at present.

The text is not proof-read!

Revisions:


Text

kūrmapurāṇam-1 atha śrīkūrmapurāṇam

pūrvavibhāgaḥ
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
devīṃ sarasvatīṃ caiva tato jayamudīrayet // KūrmP_1,Mang.1 //

namaskṛtvāprameyāya viṣṇave kūrmarūpiṇe /
purāṇaṃ saṃpravakṣyāmi yaduktaṃ viśvayoninā // KūrmP_1,1.1 //

satrānte sūtamanaghaṃ naimiṣīyā maharṣayaḥ /
purāṇasaṃhitāṃ puṇyāṃ papracchū romaharṣaṇam // KūrmP_1,1.2 //

tvayā sūta mahābuddhe bhagavān brahmavittamaḥ /
itihāsapurāṇārthaṃ vyāsaḥ samyagupāsitaḥ // KūrmP_1,1.3 //

tasya te sarvaromāṇi vacasā hṛṣitāni yat /
dvaipāyanasya bhagavāṃstato vai romaharṣaṇaḥ // KūrmP_1,1.4 //

bhavantameva bhagavān vyājahāra svayaṃ prabhuḥ /
munīnāṃ saṃhitāṃ vaktuṃ vyāsaḥ paurāṇikīṃ purā // KūrmP_1,1.5 //

tvaṃ hi svāyaṃbhuve yajñe sutyāhe vitate hariḥ /
saṃbhūtaḥ saṃhitāṃ vaktuṃ svāṃśena puruṣottamaḥ // KūrmP_1,1.6 //

tasmād bhavantaṃ pṛcchāmaḥ purāṇaṃ kaurmamuttamam /
vaktumarhasi cāsmākaṃ purāṇārthaviśārada // KūrmP_1,1.7 //

munīnāṃ vacanaṃ śrutvā sūtaḥ paurāṇikottamaḥ /
praṇamya manasā prāha guruṃ satyavatīsutam // KūrmP_1,1.8 //

romaharṣaṇa uvāca
namaskṛtvā jagadyoniṃ kūrmarūpadharaṃ harim /
vakṣye paurāṇikīṃ divyāṃ kathāṃ pāpapraṇāśinīm // KūrmP_1,1.9 //

yāṃ śrutvā pāpakarmāpi gaccheta paramāṃ gatim /
na nāstike kathāṃ puṇyāmimāṃ brūyāt kadācana // KūrmP_1,1.10 //

śraddadhānāya śāntāya dhārmikāya dvijātaye /
imāṃ kathāmanubrūyāt sākṣānnārāyaṇeritām // KūrmP_1,1.11 //

sargaśca pratisargaśca vaṃśo manvantarāṇi ca /
vaṃśānucaritaṃ caiva purāṇaṃ pañcalakṣaṇam // KūrmP_1,1.12 //

brāhmaṃ purāṇaṃ prathamaṃ pādmaṃ vaiṣṇavameva ca /
śaivaṃ bhāgavataṃ caiva bhaviṣyaṃ nāradīyakam // KūrmP_1,1.13 //

mārkaṇḍeyamathāgneyaṃ brahmavaivartameva ca /
laiṅgaṃ tathā ca vārāhaṃ skāndaṃ vāmanameva ca // KūrmP_1,1.14 //

kaurmaṃ mātsyaṃ gāruḍaṃ ca vāyavīyamanantaram /
aṣṭādaśaṃ samuddiṣṭaṃ brahmaṇḍamiti saṃjñitam // KūrmP_1,1.15 //

anyānyuparāṇāni munibhiḥ kathitāni tu /
aṣṭādaśapurāṇāni śrutvā saṃkṣepato dvijāḥ // KūrmP_1,1.16 //

ādyaṃ sanatkumāroktaṃ nārasihamataḥ param /
tṛtīyaṃ skāndamuddiṣṭaṃ kumāreṇa tu bhāṣitam // KūrmP_1,1.17 //

caturthaṃ śivadharmākhyaṃ sākṣānnandīśabhāṣitam /
durvāsasoktamāścaryaṃ nāradoktamataḥ param // KūrmP_1,1.18 //

kāpilaṃ mānavaṃ caiva tathaivośanaseritam /
brahmāṇḍaṃ vāruṇaṃ cātha kālikāhvayameva ca // KūrmP_1,1.19 //

māheśvaraṃ tathā sāmbaṃ sauraṃ sarvārthasaṃcayam /
parāśaroktamaparaṃ mārīcaṃ bhārgavāhvayam // KūrmP_1,1.20 //

idaṃ tu pañcadaśamaṃ purāṇaṃ kaurmamuttamam /
caturdhā saṃsthitaṃ puṇyaṃ saṃhitānāṃ prabhedataḥ // KūrmP_1,1.21 //

brāhmī bhagavatī saurī vaiṣṇavī ca prakīrtitāḥ /
catastraḥ saṃhitāḥ puṇyā dharmakāmārthamokṣadāḥ // KūrmP_1,1.22 //

iyaṃ tu saṃhitā brāhmī caturvedaistu sammitā /
bhavanti ṣaṭsahastrāṇi ślokānāmatra saṃkhyayā // KūrmP_1,1.23 //

yatra dharmārthakāmānāṃ mokṣasya ca munīśvarāḥ /
māhātmyamakhilaṃ brahma jñāyate parameśvaraḥ // KūrmP_1,1.24 //

sargaśca pratisargaśca vaṃśo manvantarāṇi ca /
vaṃśānucaritaṃ divyāḥ puṇyāḥ prāsaṅgikīḥ kathāḥ // KūrmP_1,1.25 //

brāhmaṇādyairiyaṃ dhāryā dhārmikaiḥ śāntamānasaiḥ /
tāmahaṃ vartayiṣyāmi vyāsena kathitāṃ purā // KūrmP_1,1.26 //

purāmṛtārthaṃ daiteyadānavaiḥ saha devatāḥ /
manthānaṃ mandaraṃ kṛtvā mamanthuḥ kṣīrasāgaram // KūrmP_1,1.27 //

mathyamāne tadā tasmin kūrmarūpī janārdanaḥ /
babhāra mandaraṃ devo devānāṃ hitakāmyayā // KūrmP_1,1.28 //

devāśca tuṣṭuvurdevaṃ nāradādyā maharṣayaḥ /
kūrmarūpadharaṃ dṛṣṭvā sākṣiṇaṃ viṣṇumavyayam // KūrmP_1,1.29 //

tadantare 'bhavad devī śrīrnārāyaṇavallabhā /
jagrāha bhagavān viṣṇustāmeva puruṣottamaḥ // KūrmP_1,1.30 //

tejasā viṣṇumavyaktaṃ nāradādyā maharṣayaḥ /
mohitāḥ saha śakreṇa śriyo vacanamabruvan // KūrmP_1,1.31 //

bhagavan devadeveśa nārāyaṇa jaganmaya /
kaiṣā devī viśālākṣī yathāvad brūhi pṛcchatām // KūrmP_1,1.32 //

śrutvā teṣāṃ tadā vākyaṃ viṣṇurdānavamardanaḥ /
provāca devīṃ saṃprekṣya nāradādīnakalmaṣān // KūrmP_1,1.33 //

iyaṃ sā paramā śaktirmanmayī brahmarūpiṇī /
māyā mama priyānantā yayedaṃ mohitaṃ jagat // KūrmP_1,1.34 //

anayaiva jagatsarvaṃ sadevāsuramānuṣam /
mohayāmi dvijaśreṣṭhā grasāmi visṛjāmi ca // KūrmP_1,1.35 //

utpattiṃ pralayaṃ caiva bhūtanāmāgatiṃ gatim /
vijñāyānvīkṣya cātmānaṃ taranti vipulāmimām // KūrmP_1,1.36 //

asyāstvaṃśānadhiṣṭhāya śaktimanto 'bhavan dvijāḥ /
brahmeśānādayo devāḥ sarvaśaktiriyaṃ mama // KūrmP_1,1.37 //

saiṣā sarvajagatsūtiḥ prakṛtistriguṇātmikā /
prāgeva mattaḥ saṃjātā śrīkalpe padmavāsinī // KūrmP_1,1.38 //

caturbhujā śaṅkhacakrapadmahastā śubhānvitā /
koṭisūryapratīkāśā mohinī sarvadehinām // KūrmP_1,1.39 //

nālaṃ devā na pitaro mānavā vasavo 'pi ca /
māyāmetāṃ samuttartuṃ ye cānye bhuvi dehinaḥ // KūrmP_1,1.40 //

ityukto vāsudevena munayo viṣṇumabruvan /
brūhi tvaṃ puṇḍarīkākṣa yadi kālatraye 'pi ca /
ko vā tarati tāṃ māyāṃ durjayāṃ devanirmitām // KūrmP_1,1.41 //

athovāca hṛṣīkeśo munīn munigaṇārcitaḥ /
asti dvijātipravara indradyumna iti śrutaḥ // KūrmP_1,1.42 //

pūrvajanmani rājāsāvadhṛṣyaḥ śaṅkarādibhiḥ /
dṛṣṭvā māṃ kūrmasaṃsthānaṃ śrutvā paurāṇikīṃ svayam /
saṃhitāṃ manmukhād divyāṃ puraskṛtya munīśvarān // KūrmP_1,1.43 //

brahmāṇaṃ ca mahādevaṃ devāṃścānyān svaśaktibhiḥ /
macchaktau saṃsthitān buddhvā māmeva śaraṇaṃ gataḥ // KūrmP_1,1.44 //

saṃbhāṣito mayā cātha viprayoniṃ gamiṣyasi /
indradyumna iti khyāto jātiṃ smarasi paurvikīm // KūrmP_1,1.45 //

sarveṣāmeva bhūtānāṃ devānāmapyagocaram /
vaktavyaṃ yad guhyatamaṃ dāsye jñānaṃ tavānagha /
labdhvā tanmāmakaṃ jñānaṃ māmevānte pravekṣyasi // KūrmP_1,1.46 //

aṃśāntareṇa bhūmyāṃ tvaṃ tatra tiṣṭha sunirdṛtaḥ /
vaivasvate 'ntare 'tite kāryārthaṃ māṃ pravekṣyasi // KūrmP_1,1.47 //

māṃ praṇamya purīṃ gatvā pālayāmāsa medinīm /
kāladharmaṃ gataḥ kālācchvetadvīpe mayā saha // KūrmP_1,1.48 //

bhuktvā tān vaiṣṇavān bhogān yogināmapyagocarān /
madājñayā muniśreṣṭhā jajñe viprakule punaḥ // KūrmP_1,1.49 //

jñātvā māṃ vāsudevākhyaṃ yatra dve nihite 'kṣare /
vidyāvidye gūḍharūpe yattad brahma paraṃ viduḥ // KūrmP_1,1.50 //

sor'cayāmāsa bhūtānāmāśrayaṃ parameśvaram /
vratopavāsaniyamairhemairbrāhmaṇatarpaṇaiḥ // KūrmP_1,1.51 //

tadāśīstannamaskārastanniṣṭhastatparāyaṇaḥ /
ārādhayan mahādevaṃ yogināṃ hṛdi saṃsthitam // KūrmP_1,1.52 //

tasyaivaṃ vartamānasya kadācit paramā kalā /
svarūpaṃ darśayāmāsa divyaṃ viṣṇusamudbhavam // KūrmP_1,1.53 //

dṛṣṭvā praṇamya śirasā viṣṇorbhagavataḥ priyām /
saṃstūya vividhaiḥ stotraiḥ kṛtāñjalirabhāṣata // KūrmP_1,1.54 //

irnddayumna uvāca
kā tvaṃ deviviśālākṣi viṣṇucihnaṅkite śubhe /
yāthātathyena vai bhāvaṃ tavedānīṃ bravīhi me // KūrmP_1,1.55 //

tasya tad vākyamākarṇya suprasannā sumaṅgalā /
hasantī saṃsmaran viṣṇuṃ priyaṃ brāhmaṇamabravīt // KūrmP_1,1.56 //

na māṃ paśyanti munayo devāḥ śakrapurogamāḥ /
nārāyaṇātmikā caikā māyāhaṃ tanmayā parā // KūrmP_1,1.57 //

na me nārāyaṇād bhedo vidyate hi vicārataḥ /
tanmayāhaṃ paraṃ brahma sa viṣṇuḥ parameśvaraḥ // KūrmP_1,1.58 //

yer'cayantīha bhūtānāmāśrayaṃ parameśvaram /
jñānena karmayogena na teṣāṃ prabhavāmyaham // KūrmP_1,1.59 //

tasmādanādinidhanaṃ karmayogaparāyaṇaḥ /
jñānenārādhayānantaṃ tato mokṣamavāpsyasi // KūrmP_1,1.60 //

ityuktaḥ sa muniśreṣṭha indradyumno mahāmatiḥ /
praṇamya śirasā devīṃ prāñjaliḥ punarabravīt // KūrmP_1,1.61 //

kathaṃ sa bhagavānīśaḥ śāśvato niṣkalo 'cyutaḥ /
jñātuṃ hi śakyate devi brūhi me parameśvari // KūrmP_1,1.62 //

ekamuktātha vipreṇa devī kamalavāsinī /
sākṣānnārāyaṇo jñānaṃ dāsyatītyāha taṃ munim // KūrmP_1,1.63 //

ubhābhyāmatha hastābhyāṃ saṃspṛśya praṇataṃ munim /
smṛtvā parātparaṃ viṣṇuṃ tatraivāntaradhīyata // KūrmP_1,1.64 //

so 'pi nārāyaṇaṃ draṣṭuṃ parameṇa samādhinā /
ārādhayaddhṛṣīkeśaṃ praṇatārtiprabhañjanam // KūrmP_1,1.65 //

tato bahutithe kāle gate nārāyaṇaḥ svayam /
prādurāsīnmahāyogī pītavāsā jaganmayaḥ // KūrmP_1,1.66 //

dṛṣṭvā devaṃ samāyāntaṃ viṣṇumātmānamavyayam /
jānubhyāmavaniṃ gatvā tuṣṭāva garuḍadhvajam // KūrmP_1,1.67 //

indradyumna uvāca
yajñeśācyuta govinda mādhavānanta keśava /
kuṣṇa viṣṇo hṛṣīkeśa tubhyaṃ viśvātmane namaḥ // KūrmP_1,1.68 //

namo 'stu te purāṇāya haraye viśvamūrtaye /
sargasthitivināśānāṃ hetave 'nantaśakye // KūrmP_1,1.69 //

nirguṇāya namastubhyaṃ niṣkalāyāmalātmane /
puruṣāya namastubhyaṃ viśvarūpāya te namaḥ // KūrmP_1,1.70 //

namaste vāsudevāya viṣṇave viśvayonaye /
ādimadhyāntahīnāya jñānagamyāya te namaḥ // KūrmP_1,1.71 //

namaste nirvikārāya niṣprapañcāya te namaḥ /
bhedābhedavihīnāya namo 'stvānandarūpiṇe // KūrmP_1,1.72 //

namastārāya śāntāya namo 'pratihatātmane /
anantamūrtaye tubhyamamūrtāya namo namaḥ // KūrmP_1,1.73 //

namaste paramārthāya māyātītāya te namaḥ /
namaste parameśāya brahmaṇe paramātmane // KūrmP_1,1.74 //

namo 'stu te susūkṣmāya mahādevāya te namaḥ /
namaḥ śivāya śuddhāya namaste parameṣṭhine // KūrmP_1,1.75 //

tvayaiva sṛṣṭamakhilaṃ tvameva paramā gatiḥ /
tvaṃ pitā sarvabhūtānāṃ tvaṃ mātā puruṣottama // KūrmP_1,1.76 //

tvamakṣaraṃ paraṃ dhāma cinmātraṃ vyoma niṣkalam /
sarvasyādhāramavyaktamanantaṃ tamasaḥ param // KūrmP_1,1.77 //

prapaśyanti parātmānaṃ jñānadīpena kevalam /
prapadye bhavato rūpaṃ tadviṣṇoḥ paramaṃ padam // KūrmP_1,1.78 //

evaṃ stuvantaṃ bhagavān bhūtātmā bhūtabhāvanaḥ /
ubhābhyāmatha hastābhyāṃ pasparśa prahasanniva // KūrmP_1,1.79 //

spṛṣṭamātro bhagavatā viṣṇunā munipuṅgavaḥ /
yathāvat paramaṃ tattvaṃ jñātavāṃstatprasādataḥ // KūrmP_1,1.80 //

tataḥ prahṛṣṭamanasā praṇipatya janārdanam /
provāconnidrapadmākṣaṃ pītavāsasamacyutam // KūrmP_1,1.81 //

tvatprasādādasaṃdigdhamutpannaṃ puruṣottama /
jñānaṃ brahmaikaviṣayaṃ paramānandasiddhidam // KūrmP_1,1.82 //

namo bhagavate tubhyaṃ vāsudevāya vedhase /
kiṃ kariṣyāmi yogeśa tanme vada jaganmaya // KūrmP_1,1.83 //

śrutvā nārāyaṇo vākyamindradyumnasya mādhavaḥ /
uvāca sasmitaṃ vākyamaśeṣajagato hitam // KūrmP_1,1.84 //

śrībhagavānuvāca
varṇāśramācāravatāṃ puṃsāṃ devo maheśvaraḥ /
jñānena bhaktiyogena pūjanīyo na cānyathā // KūrmP_1,1.85 //

vijñāya tatparaṃ tattvaṃ vibhūtiṃ kāryakāraṇam /
pravṛtiṃ cāpi me jñātvā mokṣārthośvaramarcayet // KūrmP_1,1.86 //

sarvasaṅgān parityajya jñātvā māyāmayaṃ jagat /
advaitaṃ bhāvayātmānaṃ drakṣyase parameśvaram // KūrmP_1,1.87 //

trividhā bhāvanā brahman procyamānā nibodha me /
ekā madviṣayā tatra dvitīyā vyaktasaṃśrayā /
anyā ca bhāvanā brāhmī vijñeyā sā guṇātigā // KūrmP_1,1.88 //

āsāmanyatamāṃ cātha bhāvanāṃ bhāvayed budhaḥ /
aśaktaḥ saṃśrayedādyāmityeṣā vaidikī śrutiḥ // KūrmP_1,1.89 //

tasmāt sarvaprayatnena tanniṣṭhastatparāyaṇaḥ /
samārādhaya viśveśaṃ tato mokṣamavāpsyasi // KūrmP_1,1.90 //

indradyumna uvāca
kiṃ tat parataraṃ tattvaṃ kā vibhūtirjanārdana /
kiṃ kāryaṃ kāraṇaṃ kastvaṃ pravṛttiścāpi kā tava // KūrmP_1,1.91 //

parātparataraṃ tattvaṃ paraṃ brahmaikamavyayam /
nityānandaṃ svayañjyotirakṣaraṃ tamasaḥ param // KūrmP_1,1.92 //

aiśvaryaṃ tasya yannityaṃ vibhūtiriti gīyate /
kāryaṃ jagadathāvyaktaṃ kāraṇaṃ śuddhamakṣaram // KūrmP_1,1.93 //

ahaṃ hi sarvabhūtānāmantaryāmīśvaraḥ paraḥ /
sargasthityantakartṛtvaṃ pravṛttirmama gīyate // KūrmP_1,1.94 //

etad vijñāya bhāvena yathāvadakhilaṃ dvija /
tatastvaṃ karmayogena śāśvataṃ samyagarcaya // KūrmP_1,1.95 //

indradyumna uvāca
ke te varṇāśramācārā yaiḥ samārādhyate paraḥ /
jñānaṃ ca kīdṛśaṃ divyaṃ bhāvanātrayasaṃsthitam // KūrmP_1,1.96 //

kathaṃ sṛṣṭamidaṃ pūrvaṃ kathaṃ saṃhriyate punaḥ /
kiyatyaḥ sṛṣṭayo loke vaṃśā manvantarāṇi ca /
kāni teṣāṃ pramāṇāni pāvanāni vratāni ca // KūrmP_1,1.97 //

tīrthānyarkādisaṃsthānaṃ pṛthivyāyāmavistare /
kati dvīpāḥ samudrāśca parvatāśca nadīnadāḥ /
brūhi me puṇḍarīkākṣa yathāvadadhunākhilam // KūrmP_1,1.98 //

śrīkūrma uvāca
evamukto 'tha tenāhaṃ bhaktānugrahakāmyayā /
yathāvadakhilaṃ sarvamavocaṃ munipuṅgavāḥ // KūrmP_1,1.99 //

vyākhyāyāśeṣamevedaṃ yatpṛṣṭo 'haṃ dvijena tu /
anugṛhya ca taṃ vipraṃ tatraivāntarhito 'bhavam // KūrmP_1,1.100 //

so 'pi tena vidhānena maduktena dvijottamaḥ /
ārādhayāmāsa paraṃ bhāvapūtaḥ samāhitaḥ // KūrmP_1,1.101 //

tyaktvā putrādiṣu snehaṃ nirdvandvo niṣparigrahaḥ /
saṃnyasya sarvakarmāṇi paraṃ vairāgyamāśritaḥ // KūrmP_1,1.102 //

ātmanyātmānamanvīkṣya svātmanyevākhilaṃ jagat /
saṃprāpya bhāvanāmantyāṃ brāhmīmakṣarapūrvikām // KūrmP_1,1.103 //

avāpa paramaṃ yogaṃ yenaikaṃ paripaśyati /
yaṃ vinidrā jitaśvāsāḥ kāṅkṣante mokṣakāṅkṣiṇaḥ // KūrmP_1,1.104 //

tataḥ kadācid yogīndro brahmāṇaṃ draṣṭumavyayam /
jagāmādityanirdeśānmānasottaraparvatam /
ākāśenaiva viprendro yogaiśvaryaprabhāvataḥ // KūrmP_1,1.105 //

vimānaṃ sūryasaṃkāśaṃ prādhurbhūtamanuttamam /
anvagacchan devagaṇā gandharvāpsarasāṃ gaṇāḥ /
dṛṣṭvānye pathi yogīndraṃ siddhā brahmarṣayo yayuḥ // KūrmP_1,1.106 //

tataḥ sa gatvā tu giriṃ viveśa suravanditam /
sthānaṃ tadyogibhirjuṣṭaṃ yatrāste paramaḥ pumān // KūrmP_1,1.107 //

saṃprāpya paramaṃ sthānaṃ sūryāyutasamaprabham /
viveśa cāntarbhavanaṃ devānāṃ ca durāsadam // KūrmP_1,1.108 //

vicintayāmāsa paraṃ śaraṇyaṃ sarvadehinām /
anādinidhanaṃ devaṃ devadevaṃ pitāmaham // KūrmP_1,1.109 //

tataḥ prādurabhūt tasmin prakāśaḥ paramātmanaḥ /
tanmadhye puruṣaṃ pūrvamapaśyat paramaṃ padam // KūrmP_1,1.110 //

mahāntaṃ tejaso rāśimagamyaṃ brahmavidviṣām /
caturmukhamudārāṅgamarcibhirupaśobhitam // KūrmP_1,1.111 //

so 'pi yoginamanvīkṣya praṇamantamupasthitam /
pratyudgamya svayaṃ devo viśvātmā pariṣasvaje // KūrmP_1,1.112 //

pariṣvaktasya devena dvijendrasyātha dehataḥ /
nirgatya mahatī jyotsnā viveśādityamaṇḍalam /
ṛgyajuḥ sāmasaṃjñaṃ tat pavitramamalaṃ padam // KūrmP_1,1.113 //

hiraṇyagarbho bhagavān yatrāste havyakavyabhuk /
dvāraṃ tad yogināmādyaṃ vedānteṣu pratiṣṭhitam /
brahmatejomayaṃ śrīmanniṣṭhā caiva manīṣiṇām // KūrmP_1,1.114 //

dṛṣṭamātro bhagavatāta brahmaṇārcirmayo muniḥ /
apaśyadaiśvaraṃ tejaḥ śāntaṃ sarvatragaṃ śivam // KūrmP_1,1.115 //

svātmānamakṣaraṃ vyomatad viṣṇoḥ paramaṃ padam /
ānandamacalaṃ brahma sthānaṃ tatpārameśvaram // KūrmP_1,1.116 //

sarvabhūtātmabhūtaḥ sa paramaiśvaryamāsthitaḥ /
prāptavānātmano dhāma yattanmokṣākhyamavyayam // KūrmP_1,1.117 //

tasmāt sarvaprayatnena varṇāśramavidhau sthitaḥ /
samāśrityāntimaṃ bhāvaṃ māyāṃ lakṣmīṃ tared budhaḥ // KūrmP_1,1.118 //

sūta uvāca
vyāhṛtā hariṇā tvevaṃ nārādādyā maharṣayaḥ /
śakreṇa sahitāḥ sarve papracchurgaruḍadhvajam // KūrmP_1,1.119 //

ṛṣaya ūcuḥ
devadeva hṛṣīkeśa nātha nārāyaṇāmala /
tad vadāśeṣamasmākaṃ yaduktaṃ bhavatā purā // KūrmP_1,1.120 //

indradyumnāya viprayā jñānaṃ dharmādigocaram /
śuśrūṣuścāpyayaṃ śakraḥ sakhā tava jaganmaya // KūrmP_1,1.121 //

tataḥ sa bhagavān viṣṇuḥ kūrmarūpī janārdanaḥ /
rasātalagato devo nāradādyairmaharṣibhiḥ // KūrmP_1,1.122 //

pṛṣṭaḥ provāca sakalaṃ purāṇaṃ kaurmamuttamam /
sannidhau devarājasya tad vakṣye bhavatāmaham // KūrmP_1,1.123 //

dhanyaṃ yaśasyāmāyuṣyaṃ puṇyaṃ mokṣapradaṃ nṛṇām /
purāṇaśravaṇaṃ viprāḥ kathanaṃ ca viśeṣataḥ // KūrmP_1,1.124 //

śrutvā cādhyāyamevaikaṃ sarvapāpaiḥ pramucyate /
upākhyānamathaikaṃ vā brahmaloke mahīyate // KūrmP_1,1.125 //

idaṃ purāṇaṃ paramaṃ kaurmaṃ kūrmasvarūpiṇā /
uktaṃ devādhidevena śraddhātavyaṃ dvijātibhiḥ // KūrmP_1,1.126 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge prathamo 'dhyāyaḥ

śrīkūrma uvāca
śṛṇudhvamṛṣayaḥ sarve yatpṛṣṭo 'haṃ jagaddhitam /
vakṣyamāṇaṃ mayā sarvamindradyumnāya bhāṣitam // KūrmP_1,2.1 //

bhūtairbhavyairbhaviṣyadbhiścaritairupabṛṃhitam /
purāṇaṃ puṇyadaṃ nṛṇāṃ mokṣadharmānukīrtanam // KūrmP_1,2.2 //

ahaṃ nārāyaṇo devaḥ pūrvamāsaṃ na me param /
upāsya vipulāṃ nidrāṃ bhogiśayyāṃ samāśritaḥ // KūrmP_1,2.3 //

cintayāmi punaḥ sṛṣṭiṃ niśānte pratibudhya tu /
tato me sahasotpannaḥ prasādo munipuṅgavā // KūrmP_1,2.4 //

caturmukhastato jāto brahmā lokapitāmahaḥ /
tadantare 'bhavat krodhaḥ kasmāccit kāraṇāt tadā // KūrmP_1,2.5 //

ātmano muniśārdūlāstatra devo maheśvaraḥ /
rudraḥ krodhātmajo jajñe śūlapāṇistrilocanaḥ /
tejasā sūryasaṃkāśastrailokyaṃ saṃharanniva // KūrmP_1,2.6 //

tataḥ śrīrabhavad devi kamalāyatalocanā /
surūpā saumyavadanā mohinī sarvadehinām // KūrmP_1,2.7 //

śucismitā suprasannā maṅgalā mahimāspadā /
divyakāntisamāyuktā divyamālyopaśobhitā // KūrmP_1,2.8 //

nārāyaṇī mahāmāyā mūlaprakṛtiravyayā /
svadhāmnā pūrayantīdaṃ matpārśvaṃ samupāviśat // KūrmP_1,2.9 //

tāṃ dṛṣṭavā bhagavān brahmā māmuvāca jagatpatiḥ /
mohāyāśeṣabhūtānāṃ niyojaya surūpiṇīm /
yeneyaṃ vipulā sṛṣṭirvardhate mama mādhava // KūrmP_1,2.10 //

tathokto 'haṃ śriyaṃ devīmabruvaṃ prahasanniva /
devīdamakhilaṃ viśvaṃ sadevāsuramānuṣam /
mohayitvā mamādeśāt saṃsāre vinipātaya // KūrmP_1,2.11 //

jñānayogaratān dāntān brahmiṣṭhān brahmavādinaḥ /
akrodhanān satyaparān dūrataḥ parivarjaya // KūrmP_1,2.12 //

dhyāyino nirmamān śāntān dhārmikān vedapāragān /
jāpinastāpasān viprān dūrataḥ parivarjaya // KūrmP_1,2.13 //

vedavedāntavijñānasaṃchinnāśeṣasaṃśayān /
mahāyajñaparān viprān dūrataḥ parivarjaya // KūrmP_1,2.14 //

ye yajanti japairhemairdevadevaṃ maheśvaram /
svādhyāyenejyayā dūrāt tān prayatnena varjaya // KūrmP_1,2.15 //

bhaktiyogasamāyuktānīśvarārpitamānasān /
prāṇāyāmādiṣu ratān dūrāt pariharāmalān // KūrmP_1,2.16 //

praṇavāsaktamanaso rudrajapyaparāyaṇān /
atharvaśiraso 'dhyetṛn dharmajñān parivarjaya // KūrmP_1,2.17 //

bahunātra kimuktena svadharmaparipālakān /
īśvarārādhanaratān manniyogānna mohaya // KūrmP_1,2.18 //

evaṃ mayā mahāmāyā preritā harivallabhā /
yathādeśaṃ cakārāsau tasmāllakṣmīṃ samarcayet // KūrmP_1,2.19 //

śriyaṃ dadāti vipulāṃ puṣṭiṃ medhāṃ yaśo balam /
arcitā bhagavatpatnī tasmāllakṣmīṃ samarcayet // KūrmP_1,2.20 //

tato 'sṛjat sa bhagavān brahmā lokapitāmahaḥ /
carācarāṇi bhūtāni yathāpūrvaṃ mamājñayā // KūrmP_1,2.21 //

parīcibhṛgvaṅgirasaḥ pulastyaṃ pulahaṃ kratum /
dakṣamatriṃ vasiṣṭhaṃ ca so 'sṛjad yogavidyayā // KūrmP_1,2.22 //

navaite brahmaṇaḥ putrā brahmāṇo brāhmaṇottamāḥ /
brahmavādina evaite marīcyādyāstu sādhakāḥ // KūrmP_1,2.23 //

sasarja brāhmaṇān vaktrāt kṣatriyāṃśca bhujād vibhuḥ /
vaiśyānūrudvayād devaḥ pādārchūdrān pitāmahaḥ // KūrmP_1,2.24 //

yajñaniṣpattaye brahmā śūdravarjaṃ sasarja ha /
guptaye sarvavedānāṃ tebhyo yajño hi nirbabhau // KūrmP_1,2.25 //

ṛco yajūṃṣi sāmāni tathaivātharvaṇāni ca /
brahmaṇaḥ sahajaṃ rūpaṃ nityaiṣā śaktiravyayā // KūrmP_1,2.26 //

anādinidhanā divyā vāgutsṛṣṭā svayaṃbhuvā /
ādau vedamayī bhūtā yataḥ sarvāḥ pravṛttayaḥ // KūrmP_1,2.27 //

ato 'nyānitu śāstrāṇipṛthivyāṃyānikānicit /
na teṣu ramate dhīraḥ pāṣaṇḍī tena jāyate // KūrmP_1,2.28 //

vedārthavittamaiḥ kāryaṃ yatsmṛtaṃ munibhiḥ purā /
sa jñeyaḥ paramo dharmo nānyaśāstreṣu saṃsthitaḥ // KūrmP_1,2.29 //

yā vedabāhyāḥ smṛtayo yāśca kāśca kudṛṣṭayaḥ /
sarvāstā niṣphalāḥ pretyatamoniṣṭhāhitāḥ smṛtāḥ // KūrmP_1,2.30 //

pūrvakalpe prajā jātāḥ sarvabādāvivarjitāḥ /
śuddhāntaḥ karaṇāḥ sarvāḥ svadharmaniratāḥ sadā // KūrmP_1,2.31 //

tataḥ kālavaśāt tāsāṃ rāgadveṣādiko 'bhavat /
adharmo muniśārdūlāḥ svadharmapratibandhakaḥ // KūrmP_1,2.32 //

tataḥ sā sahajā siddhistāsāṃ nātīva jāyate /
rajomātrātmikāstāsāṃ siddhayo 'nyāstadābhavan // KūrmP_1,2.33 //

tāsu kṣīṇāsvaśeṣāsu kālayogena tāḥ punaḥ /
vārtopāyaṃ punaścakrurhastasiddhiṃ ca karmajām /
tatastāsāṃ vibhurbrahmā karmājīvamakalpayat // KūrmP_1,2.34 //

svāyaṃbhuvo manuḥ pūrvaṃ dharmān provāca dharmadṛk /
sākṣāt prajāpatermūrtirnisṛṣṭā brahmaṇā dvijāḥ /
bhṛgvādayastadvadanācchrutvā dharmānathocire // KūrmP_1,2.35 //

yajanaṃ yājanaṃ dānaṃ brāhmaṇasya pratigraham /
adhyāpanaṃ cādhyayanaṃ ṣaṭ karmāṇi dvijottamāḥ // KūrmP_1,2.36 //

dānamadhyayanaṃ yajño dharmaḥ kṣatriyavaiśyayoḥ /
daṇḍo yuddhaṃ kṣatriyasya kṛṣirvaiśyasya śasyate // KūrmP_1,2.37 //

śuśrūṣaiva dvijātīnāṃ śūdrāṇāṃ dharmasādhanam /
kārukarma tathājīvaḥ pākayajño 'pi dharmataḥ // KūrmP_1,2.38 //

tataḥ sthiteṣu varṇeṣu sthāpayāmāsa cāśramān /
gṛhasthaṃ ca vanasthaṃ ca bhikṣukaṃ brahmacāriṇam // KūrmP_1,2.39 //

agnayo 'tithiśuśrūṣā yajño dānaṃ surārcanam /
gṛhasthasya samāsena dharmo 'yaṃ munipuṅgavāḥ // KūrmP_1,2.40 //

homo mūlaphalāśitvaṃ svādhyāyastapa eva ca /
saṃvibhāgo yathānyāyaṃ dharmo 'yaṃ vanavāsinām // KūrmP_1,2.41 //

bhaikṣāśanaṃ ca maunitvaṃ tapo dhyānaṃ viśeṣataḥ /
samyagjñānaṃ ca vairāgyaṃ dharmo 'yaṃ bhikṣuke mataḥ // KūrmP_1,2.42 //

bhikṣācaryā ca śuśrūṣā guroḥ svādhyāya eva ca /
sandhyākarmāgnikāryaṃ ca dharmo 'yaṃ brahmacāriṇām // KūrmP_1,2.43 //

brahmacārivanasthānāṃ bhikṣukāṇāṃ dvijottamāḥ /
sādhāraṇaṃ brahmacaryaṃ provāca kamalodbhavaḥ // KūrmP_1,2.44 //

ṛtukālābhigāmitvaṃ svadāreṣu na cānyataḥ /
parvavarjaṃ gṛhasthasya brahmacaryamudāhṛtam // KūrmP_1,2.45 //

āgarbhasaṃbhavādādyāt kāryaṃ tenāpramādataḥ /
akurvāṇastu viprendrā bhrūṇahā tu prajāyate // KūrmP_1,2.46 //

vedābhyāso 'nvahaṃ śaktyā śrāddhaṃ cātithipūjanam /
gṛhasthasya paro dharmo devatābhyarcanaṃ tathā // KūrmP_1,2.47 //

vaivāhmamagnimindhīta sāyaṃ prātaryathāvidhi /
deśāntaragato vātha mṛtapatnīka eva vā // KūrmP_1,2.48 //

trayāṇāmāśramāṇāṃ tu gṛhastho yonirucyate /
anye tamupajīvanti tasmācchreyān gṛhāśramī // KūrmP_1,2.49 //

aikāśramyaṃ gṛhasthasya trayāṇāṃ śrutidarśanāt /
tasmād gārhasthyamevaikaṃ vijñeyaṃ dharmasādhanam // KūrmP_1,2.50 //

parityajedarthakāmau yau syātāṃ dharmavarjitau /
sarvalokaviruddhaṃ ca dharmamapyācarenna tu // KūrmP_1,2.51 //

dharmāt saṃjāyate hyartho dharmāt kāmo 'bhijāyate /
dharma evāpavargāya tasmād dharmaṃ samāśrayet // KūrmP_1,2.52 //

dharmaścārthaśca kāmaśca trivargastriguṇo mataḥ /
sattvaṃ rajastamaśceti tasmāddharmaṃ samāśrayet // KūrmP_1,2.53 //

ūrdhvaṃ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ /
jaghanyaguṇavṛttisthā adho gacchanti tāmasāḥ // KūrmP_1,2.54 //

yasmin dharmasamāyuktāvarthakāmau vyavasthitau /
iha loke sukhī bhūtvā pretyānantyāya kalpate // KūrmP_1,2.55 //

dharmāt saṃjāyate mokṣo hyarthāt kāmo 'bhijāyate /
evaṃ sādhanasādhyatvaṃ cāturvidhye pradarśitam // KūrmP_1,2.56 //

ya evaṃ veda dharmārthakāmamokṣasya mānavaḥ /
māhātmyaṃ cānutiṣṭheta sa cānantyāya kalpate // KūrmP_1,2.57 //

tasmādarthaṃ ca kāmaṃ ca tyaktvā dharmaṃ samāśrayet /
dharmāt saṃjāyate sarvamityāhurbrahmavādinaḥ // KūrmP_1,2.58 //

dharmeṇa dhāryate sarvaṃ jagat sthāvarajaṅgamam /
anādinidhanā śaktiḥ saiṣā brāhmī dvijottamāḥ // KūrmP_1,2.59 //

karmaṇā prāpyate dharmo jñānena ca na saṃśayaḥ /
tasmājjñānena sahitaṃ karmayogaṃ samācaret // KūrmP_1,2.60 //

pravṛttaṃ ca nivṛttaṃ ca dvividhaṃ karma vaidikam /
jñānapūrvaṃ nivṛttaṃ syāt pravṛttaṃ yadato 'nyathā // KūrmP_1,2.61 //

nivṛttaṃ sevamānastu yāti tat paramaṃ padam /
tasmānnivṛttaṃ saṃsevyamanyathā saṃsaret punaḥ // KūrmP_1,2.62 //

kṣamā damo dayā dānamalobhastyāga eva ca /
ārjavaṃ cānasūyā ca tīrthānusaraṇaṃ tathā // KūrmP_1,2.63 //

satyaṃ santoṣa āstikyaṃ śraddhā cendriyanigrahaḥ /
devatābhyarcanaṃ pūjā brāhmaṇānāṃ viśeṣataḥ // KūrmP_1,2.64 //

āhiṃsā priyavāditvamapaiśunyamakalkatā /
sāmāsikamimaṃ dharmaṃ cāturvarṇye 'bravīnmanuḥ // KūrmP_1,2.65 //

prājāpatyaṃ brāhmaṇānāṃ smṛtaṃ sthānaṃ kriyāvatām /
sthānamaindraṃ kṣatriyāṇāṃ saṃgrāmeṣvapalāyinām // KūrmP_1,2.66 //

vaiśyānāṃ mārutaṃ sthānaṃ svadharmamanuvartatām /
gāndharvaṃ śūdrajātīnāṃ paricāreṇa vartatām // KūrmP_1,2.67 //

aṣṭāśītisahastrāṇāmṛṣīṇāmūrdhvaretasām /
smṛtaṃ teṣāṃ tu yatsthānaṃ tadeva guruvāsinām // KūrmP_1,2.68 //

saptarṣoṇāṃ tu yatsthānaṃ smṛtaṃ tad vai vanaukasām /
prājāpatyaṃ gṛhasthānāṃ sthānamuktaṃ svayaṃbhuvā // KūrmP_1,2.69 //

yatīnāṃ yatacittānāṃ nyāsināmūrdhvaretasām /
hairaṇyagarbhaṃ tat sthānaṃ yasmānnāvartate punaḥ // KūrmP_1,2.70 //

yogināmamṛtaṃ sthānaṃ vyomākhyaṃ paramākṣaram /
ānandamaiśvaraṃ dhāma sā kāṣṭhā sā parāgatiḥ // KūrmP_1,2.71 //

ṛṣaca ūcuḥ
bhagavan devatārighna hiraṇyākṣaniṣūdana /
catvāro hyāśramāḥ proktā yogināmeka ucyate // KūrmP_1,2.72 //

śrīkūrma ūvāca
sarvakarmāṇi saṃnyasya samādhimacalaṃ śritaḥ /
ya āste niścalo yogī sa saṃnyāsī na pañcamaḥ // KūrmP_1,2.73 //

sarveṣāmāśramāṇāṃ tu dvaividhyaṃ śrutadarśitam /
brahmacāryupakurvāṇo naiṣṭhiko brahmatatparaḥ // KūrmP_1,2.74 //

yo 'dhītyavidhivadvedān gṛhasthāśramamāvrajet /
upakurvāṇako jñeyo naiṣṭhiko maraṇāntikaḥ // KūrmP_1,2.75 //

udāsīnaḥ sādhakaśca gṛhastho dvividho bhavet /
kuṭumbabharaṇe yattaḥ sādhako 'sau gṛhī bhavet // KūrmP_1,2.76 //

ṛṇānitrīṇyapākṛtyatyaktvā bhāryādhanādikam /
ekākī yastu vicaredudāsīnaḥ sa maukṣikaḥ // KūrmP_1,2.77 //

tapastapyati yo 'raṇye yajed devān juhoti ca /
svādhyāye caiva nirato vanasthastāpaso mataḥ // KūrmP_1,2.78 //

tapasā karṣito 'tyarthaṃ yastu dhyānaparo bhavet /
sāṃnyāsikaḥ sa vijñeyo vānaprasthāśrame sthitaḥ // KūrmP_1,2.79 //

yogābhyāsarato nityamārurukṣurjitendriyaḥ /
jñānāya vartate bhikṣuḥ procyate pārameṣṭhikaḥ // KūrmP_1,2.80 //

yastvātmaratireva syānnityatṛpto mahāmuniḥ /
samyag darśanasaṃpannaḥ sa yogī bhikṣurucyate // KūrmP_1,2.81 //

jñānasaṃnyāsinaḥ kecid vedasaṃnyāsino 'pare /
karmasanyāsinaḥ kecit trividhāḥ parāmeṣṭhikāḥ // KūrmP_1,2.82 //

yogī ca trividho jñeyo bhautikaḥ sāṃkhya eva ca /
tṛtīyotyāśramī proktī yogamuttamamāsthitaḥ // KūrmP_1,2.83 //

prathamā bhāvanā pūrve sāṃkhye tvakṣarabhāvanā /
tṛtīye cāntimā proktā bhāvanā pārameśvarī // KūrmP_1,2.84 //

tasmādetad vijānīdhvamāśramāṇāṃ catuṣṭayam /
sarveṣu vedaśāstreṣu pañcamo nopapadyate // KūrmP_1,2.85 //

evaṃ varṇāśramān sṛṣṭvā devadevo nirañjanaḥ /
dakṣādīn prāha viśvātmā sṛjadhvaṃ vividhāḥ prajāḥ // KūrmP_1,2.86 //

brahmaṇo vacanāt putrā dakṣādyā munisattamāḥ /
asṛjanta prajāḥ sarvā devamānuṣapūrvikāḥ // KūrmP_1,2.87 //

ityeṣa bhagavān brahmā straṣṭvatve sa vyavasthitaḥ /
ahaṃ vai pālayāmīdaṃ saṃhariṣyati śūlabhṛt // KūrmP_1,2.88 //

tistrastu mūrtayaḥ proktā brahmaviṣṇumaheśvarāḥ /
rajaḥ sattvatamoyogāt parasya paramātmanaḥ // KūrmP_1,2.89 //

anoyanyamanuraktāste hyanyonyamupajīvinaḥ /
anyonyaṃ praṇatāścaiva līlayā parameśvarāḥ // KūrmP_1,2.90 //

brāhmī māheśvarī caiva tathaivākṣarabhāvanā /
tistrastu bhāvanā rudre vartante satataṃ dvijāḥ // KūrmP_1,2.91 //

pravartate mayyajastramādyā cākṣarabhāvanā /
dvitīyā brahmaṇaḥ proktā devasyākṣarabhāvanā // KūrmP_1,2.92 //

ahaṃ caiva mahādevo na bhinnau paramārthataḥ /
vibhajyasvecchayātmānaṃ so 'nyaryāmīśvaraḥ sthitaḥ // KūrmP_1,2.93 //

trailokyamakhilaṃ straṣṭuṃ sadevāsuramānuṣam /
puruṣaḥ parato 'vyaktād brahmatvaṃ samupāgamat // KūrmP_1,2.94 //

tasmād brahmā mahādevo viṣṇurviśveśvaraḥ paraḥ /
ekasyaiva smṛtāstistrastanūḥ kāryavaśāt prabhoḥ // KūrmP_1,2.95 //

tasmāt sarvaprayatnena vandyāḥ pūjyāḥ prayatnataḥ /
yadīcchedacirāt sthānaṃ yattanmokṣākhyamavyayam // KūrmP_1,2.96 //

varṇāśramaprayuktena dharmeṇa prītisaṃyutaḥ /
pūjayed bhāvayuktena yāvajjīvaṃ pratijñayā // KūrmP_1,2.97 //

caturṇāmāśramāṇāṃ tu prokto 'yaṃ vidhivaddvijāḥ /
āśramo vaiṣṇavo brāhmo harāśrama iti trayaḥ // KūrmP_1,2.98 //

talliṅgadhārī satataṃ tadbhaktajanavatsalaḥ /
dhyāyedathārcayedetān brahmavidyāparāyaṇaḥ // KūrmP_1,2.99 //

sarveṣāmeva bhaktānāṃ śaṃbhorliṅgamanuttamam /
sitena bhasmanā kāryaṃ lalāṭe tu tripuṇḍrakam // KūrmP_1,2.100 //

yastu nārāyaṇaṃ devaṃ prapannaḥ paramaṃ padam /
dhārayet sarvadā śūlaṃ lalāṭe gandhavāribhiḥ // KūrmP_1,2.101 //

prapannā ye jagadbījaṃ brahmāṇaṃ parameṣṭhinam /
teṣāṃ lalāṭe tilakaṃ dhāraṇīyaṃ tu sarvadā // KūrmP_1,2.102 //

yo 'sāvanādirbhūtādiḥ kālātmāsau dhṛto bhavet /
uparyadho bhāvayogāt tripuṇḍrasya tu dhāraṇāt // KūrmP_1,2.103 //

yattat pradhānaṃ triguṇaṃ brahmaviṣṇuśivātmakam /
dhṛtaṃ triśūladharaṇād bhavatyeva na saṃśayaḥ // KūrmP_1,2.104 //

brahmatejomayaṃ śuklaṃ yadetan maṇḍalaṃ raveḥ /
bhavatyeva dhṛtaṃ sthānamaiśvaraṃ tilake kṛte // KūrmP_1,2.105 //

tasmāt kāryaṃ triśūlāṅkaṃ tathā ca tilakaṃ śubham /
triyāyuṣaṃ ca bhaktānāṃ trayāṇāṃ vidhipūrvakam // KūrmP_1,2.106 //

yajeta juhuyādagnau japed dadyājjitendriyaḥ /
śānto dānto jitakrodho varṇāśramavidhānavit // KūrmP_1,2.107 //

evaṃ paricared devān yāvajjīvaṃ samāhitaḥ /
teṣāṃ saṃsthānamacalaṃ so 'cirādadhigacchati // KūrmP_1,2.108 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge dvitīyo 'dhyāyaḥ

ṛṣaya ūcuḥ
varṇā bhagavatoddiṣṭāścatvāro 'pyāśramāstathā /
idānīṃ kramamasmākamāśramāṇāṃ vada prabho // KūrmP_1,3.1 //

śrīkūrma uvāca
brahmacārī gṛhasthaśca vānaprastho yatistathā /
krameṇaivāśramāḥ proktāḥ kāraṇādanyathā bhavet // KūrmP_1,3.2 //

utpannajñānavijñāno vairāgyaṃ paramaṃ gataḥ /
pravrajed brahmacaryāt tu yadicchet paramāṃ gatim // KūrmP_1,3.3 //

dārānāhṛtya vidhivadanyathā vividhairmakhaiḥ /
yajedutpādayet putrān virakto yadi saṃnyaset // KūrmP_1,3.4 //

aniṣṭvā vidhivad yajñairanutpādya tathātmajam /
nagārhasthyaṃ gṛhītyaktvā saṃnyased buddhimān dvijaḥ // KūrmP_1,3.5 //

atha vairāgyavegena sthātuṃ notsahate gṛhe /
tatraiva saṃnyased vidvānaniṣṭvāpi dvijottamaḥ // KūrmP_1,3.6 //

anyathā vividhairyajñairiṣṭvā vanamathākṣayet /
tapastaptvā tapoyogād viraktaḥ saṃnyased yadi // KūrmP_1,3.7 //

vānaprasthāśramaṃ gatvā na gṛhaṃ praviśet punaḥ /
na saṃnyāsī vanaṃ cātha brahmācaryaṃ na sādhakaḥ // KūrmP_1,3.8 //

prājāpatyāṃ nirūpyeṣṭimāgneyīmathavā dvijaḥ /
pravrajeta gṛhī vidvān vanād vā śruticodanāt // KūrmP_1,3.9 //

prakartumasamartho 'pi juhotiyajatikriyāḥ /
andhaḥ paṅgurdaridro vā viraktaḥ saṃnyased dvijaḥ // KūrmP_1,3.10 //

sarveṣāmeva vairāgyaṃ saṃnyāsāya vidhīyate /
patatyevāvirakto yaḥ saṃnyāsaṃ kartumicchati // KūrmP_1,3.11 //

ekasminnathavā samyag vartetāmaraṇaṃ dvijaḥ /
śraddhāvanāśrame yuktaḥ so 'mṛtatvāya kalpate // KūrmP_1,3.12 //

nyāyāgatadhanaḥ śānto brahmavidyāparāyaṇaḥ /
svadharmapālako nityaṃ so 'mṛtatvāya kalpate // KūrmP_1,3.13 //

brahmaṇyādhāya kramāṇi niḥsaṅgaḥ kāmavarjitaḥ /
prasannenaiva manasā kurvāṇo yāti tatpadam // KūrmP_1,3.14 //

brahmaṇā dīyate deyaṃ brahmaṇe saṃpradīyate /
brahmaiva dīyate ceti brahmārpaṇamidaṃ param // KūrmP_1,3.15 //

nāhaṃ kartā sarvametad brahmaiva kurute tathā /
etad brahmārpaṇaṃ proktamṛṣibhiḥ tattvadarśibhiḥ // KūrmP_1,3.16 //

prīṇātu bhagavānīśaḥ karmaṇānena śāśvataḥ /
karoti satataṃ buddhyā brahmārpaṇamidaṃ param // KūrmP_1,3.17 //

yadvā phalānāṃ saṃnyāsaṃ prakuryāt parameśvare /
karmaṇāmetadapyāhuḥ brahmārpaṇamanuttamam // KūrmP_1,3.18 //

kāryamityeva yatkarma niyataṃ saṅgavarjitam /
kriyate viduṣā karma tadbhavedapi mokṣadam // KūrmP_1,3.19 //

anyathā yadi karmāṇi kuryānnityamapi dvijaḥ /
akṛtvā phalasaṃnyāsaṃ badhyate tatphalena tu // KūrmP_1,3.20 //

tasmāt sarvaprayatnena tyaktvā karmāśritaṃ phalam /
avidvānapi kurvota karmāpnotyacirāt padam // KūrmP_1,3.21 //

karmaṇā kṣīyate pāpamaihikaṃ paurvikaṃ tathā /
manaḥ prasādamanveti brahma vijñāyate tataḥ // KūrmP_1,3.22 //

karmaṇā sahitājjñānāt samyag yogo 'bijāyate /
jñānaṃ ca karmasahitaṃ jāyate doṣavarjitam // KūrmP_1,3.23 //

tasmāt sarvaprayatnena tatra tatrāśrame rataḥ /
karmāṇīśvaratuṣṭyarthaṃ kuryānnaiṣkarmyamāpnuyāt // KūrmP_1,3.24 //

saṃprāpya paramaṃ jñānaṃ naiṣkarmyaṃ tatprasādataḥ /
ekākī nirmamaḥ śānto jīvanneva vimucyate // KūrmP_1,3.25 //

vīkṣate paramātmānaṃ paraṃ brahma maheśvaram /
nityānandaṃ nirābhāsaṃ tasminneva layaṃ vrajet // KūrmP_1,3.26 //

tasmāt seveta satataṃ karmayogaṃ prasannadhīḥ /
tṛptaye parameśasya tat padaṃ yāti śāśvatam // KūrmP_1,3.27 //

etad vaḥ sathitaṃ sarvaṃ cāturāśramyamuttamam /
na hyetat samatikramya siddhiṃ vindati mānavaḥ // KūrmP_1,3.28 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge tṛtīyo 'dhyāyaḥ

sūta uvāca
śrutvā'śramavidhiṃ kṛtsanamṛṣayo hṛṣṭamānasāḥ /
namaskṛtya hṛṣīkeśaṃ punarvacanamabruvan // KūrmP_1,4.1 //

munaya ūcuḥ
bhāṣitaṃ bhavatā sarvaṃ cāturāśramyamuttamam /
idānīṃ śrotumicchāmo yathā saṃbhavate jagat // KūrmP_1,4.2 //

kutaḥ sarvamidaṃ jātaṃ kasmiṃśca layameṣyati /
niyantā kaśca sarveṣāṃ vadasva puruṣottama // KūrmP_1,4.3 //

śrutvā nārāyaṇo vākyamṛṣīṇāṃ kūrmarūpadhṛk /
prāha gambhīrayā vācā bhūtānāṃ prabhavāpyayau // KūrmP_1,4.4 //

śrīkūrma uvāca
maheśvaraḥ paro 'vyaktaścaturvyūhaḥ sanātanaḥ /
anantaścāprameyaśca niyantā viśvatomukhaḥ // KūrmP_1,4.5 //

avyaktaṃ kāraṇaṃ yattannityaṃ sadasadātmakam /
pradhānaṃ prakṛtiśceti yadāhustattvacintakāḥ // KūrmP_1,4.6 //

gandhavarṇarasairhenaṃ śabdasparśavivarjitam /
ajaraṃ dhruvamakṣayyaṃ nityaṃ svātmanyavasthitam // KūrmP_1,4.7 //

jagadyonirmahābhūtaṃ paraṃ brahma sanātanam /
vigrahaḥ sarvabhūtānāmātmanādhiṣṭhitaṃ mahat // KūrmP_1,4.8 //

anādyantamajaṃ sūkṣmaṃ triguṇaṃ prabhavāpyayam /
asāṃpratamavijñeyaṃ brahmāgre samavartata // KūrmP_1,4.9 //

guṇasāmye tadā tasmin puruṣe cātmani sthite /
prākṛtaḥ pralayo jñeyo yāvad viśvasamudbhavaḥ // KūrmP_1,4.10 //

brāhmī rātririyaṃ proktā ahaḥ sṛṣṭirudāhṛtā /
aharna vidyate tasya na rātrirhyupacārataḥ // KūrmP_1,4.11 //

niśānte pratibuddho 'sau jagadādiranādimān /
sarvabhūtamayo 'vyakto hyantaryāmīśvaraḥ paraḥ // KūrmP_1,4.12 //

prakṛtiṃ puruṣaṃ caiva praviśyāśu maheśvaraḥ /
kṣobhayāmāsa yogena pareṇa parameśvaraḥ // KūrmP_1,4.13 //

yathā mado narastrīṇāṃ yathā vā mādhavo 'nilaḥ /
anupraviṣṭaḥ kṣobhāya tathāsau yogamūrtimān // KūrmP_1,4.14 //

sa eva kṣobhako viprāḥ kṣobhyaśca parameśvaraḥ /
sa saṃkocavikāsābhyāṃ pradhānatve 'pi ca sthitaḥ // KūrmP_1,4.15 //

pradhānāt kṣobhyamāṇācca tathā puṃsaḥ purātanāt /
prādurāsīnmahad bījaṃ pradhānapuruṣātmakam // KūrmP_1,4.16 //

mahānātmā matirbrahmā prabuddhiḥ khyātirīśvaraḥ /
prajñādhṛtiḥ smṛtiḥ saṃvidetasmāditi tat smṛtam // KūrmP_1,4.17 //

vaikārikastaijasaśca bhūtādiścaiva tāmasaḥ /
trividho 'yamahaṅkāro mahataḥ saṃbabhūva ha // KūrmP_1,4.18 //

ahaṅkāro 'bimānaśca kartā mantā ca sa smṛtaḥ /
ātmā ca pudgalo jīvo yataḥ sarvāḥ pravṛttayaḥ // KūrmP_1,4.19 //

pañcabhūtānyahaṅkārāt tanmātrāṇi ca jajñire /
indriyāṇi tathā devāḥ sarvaṃ tasyātmajaṃ jagat // KūrmP_1,4.20 //

manastvavyaktajaṃ proktaṃ vikāraḥ prathamaḥ smṛtaḥ /
yenāsau jāyate kartā bhūtādīṃścānupaśyati // KūrmP_1,4.21 //

vaikārikādahaṅkārāt sargo vaikāriko 'bhavat /
taijasānīndriyāṇi syurdevā vaikārikā daśa // KūrmP_1,4.22 //

ekādaśaṃ manastatra svaguṇenobhayātmakam /
bhūtatanmātrasargo 'yaṃ bhūtāderabhavan prajāḥ // KūrmP_1,4.23 //

bhūtādistu vikurvāṇaḥ śabdamātraṃ sasarja ha /
ākāśaṃ śuṣiraṃ tasmādutpannaṃ śabdalakṣaṇam // KūrmP_1,4.24 //

ākāśastu vikurvāṇaḥ sparśamātraṃ sasarja ha /
vāyurutpadyate tasmāt tasya sparśo guṇo mataḥ // KūrmP_1,4.25 //

vāyuścāpi vikurvāṇo rūpamātraṃ sasarja ha /
jyotirutpadyate vāyostadrūpaguṇamucyate // KūrmP_1,4.26 //

jyotiścāpi vikurvāṇaṃ rasamātraṃ sasarja ha /
saṃbhavanti tato 'mbhāṃsi rasādhārāṇi tāni tu // KūrmP_1,4.27 //

āpaścāpi vikurvantyo gandhamātraṃ sasarjire /
saṃghāto jāyate tasmāt tasya gandho guṇo mataḥ // KūrmP_1,4.28 //

ākāśaṃ śabdamātraṃ yat sparśamātraṃ samāvṛṇot /
dviguṇastu tato vāyuḥ śabdasparśātmako 'bhavat // KūrmP_1,4.29 //

rūpaṃ tathaivāviśataḥ śabdasparśau guṇāvubhau /
triguṇaḥ syāt tato vahniḥ sa śabdasparśarūpavān // KūrmP_1,4.30 //

śabda sparśaśca rūpaṃ ca rasamātraṃ samāviśan /
tasmāccaturguṇā āpo vijñeyāstu rasātmikāḥ // KūrmP_1,4.31 //

śabdaḥ sparśaśca rūpaṃ ca raso gandhaṃ samāviśan /
tasamāt pañcaguṇā bhūmiḥ sthūlā bhūteṣu śabdyate // KūrmP_1,4.32 //

śāntā ghorāśca mūḍhāśca viśeṣāstena te smṛtāḥ /
parasparānupraveśād dhārayanti parasparam // KūrmP_1,4.33 //

ete sapta mahātmāno hyanyonyasya samāśrayāt /
nāśaknuvan prajāḥ straṣṭumasamāgamya kṛtsnaśaḥ // KūrmP_1,4.34 //

puruṣādhiṣṭhitātvācca avyaktānugraheṇa ca /
mahādādayo viśeṣāntā hmaṇḍamutpādayanti te // KūrmP_1,4.35 //

ekakālasamutpannaṃ jalabudbudavacca tat /
viśeṣebhyo 'ṇḍamabhavad bṛhat tadudakeśayam // KūrmP_1,4.36 //

tasmin kāryasya karaṇaṃ saṃsiddhiḥ parameṣṭhinaḥ /
prākṛte 'ṇḍe vivṛttaḥ sa kṣetrajño brahmasaṃjñitaḥ // KūrmP_1,4.37 //

sa vai śarīrī prathamaḥ sa vai puruṣa ucyate /
ādikartā sa bhūtānāṃ brahmāgre samavartata // KūrmP_1,4.38 //

yamāhuḥ puruṣaṃ haṃsaṃ pradhānāt parataḥ sthitam /
hiraṇyagarbhaṃ kapilaṃ chandomūrti sanātanam // KūrmP_1,4.39 //

merurulbamabhūt tasya jarāyuścāpi parvatāḥ /
garbhodakaṃ samudrāśca tasyāsan paramātmanaḥ // KūrmP_1,4.40 //

tasminnaṇḍe 'bhavad viśvaṃ sadevāsuramānuṣam /
candrādityau sanakṣatrau sagrahau saha vāyunā // KūrmP_1,4.41 //

adbhirdaśaguṇābhiśca bāhyato 'ṇḍaṃ samāvṛtam /
āpo daśaguṇenaiva tejasā bāhyato vṛtāḥ // KūrmP_1,4.42 //

tejo daśaguṇenaiva bāhyato vāyunāvṛtam /
ākāśenāvṛto vāyuḥ khaṃ tu bhūtādināvṛtam // KūrmP_1,4.43 //

bhūtādirmahatā tadvadavyaktenāvṛto mahān /
ete lokā mahātmanaḥ sarvatattvābhimāninaḥ // KūrmP_1,4.44 //

vasanti tatra puruṣāstadātmāno vyavasthitāḥ /
īśvarā yogadharmāṇo ye cānye tattvacintakāḥ // KūrmP_1,4.45 //

sarvajñāḥ śāntarajaso nityaṃ muditamānasāḥ /
etairāvaraṇairaṇḍaṃ saptabhiḥ prākṛtairvṛtam // KūrmP_1,4.46 //

etāvacchakyate vaktuṃ māyaiṣā gahanā dvijāḥ /
etat prādhānikaṃ kāryaṃ yanmayā bījamīritam /
prajāpateḥ parā mūrtiritīyaṃ vaidikī śrutiḥ // KūrmP_1,4.47 //

brahmāṇḍametat sakalaṃ saptalokatalānvitam /
dvitīyaṃ tasya devasya śarīraṃ parameṣṭhinaḥ // KūrmP_1,4.48 //

hiraṇyagarbho bhagavān brahmā vai kanakāṇḍajaḥ /
tṛtīyaṃ bhagavadrūpaṃ prāhurvedārthavedinaḥ // KūrmP_1,4.49 //

rajoguṇamayaṃ cānyad rūpaṃ tasyaiva dhīmataḥ /
caturmukhaḥ sa bhagavān jagatsṛṣṭau pravartate // KūrmP_1,4.50 //

sṛṣṭaṃ ca pāti sakalaṃ viśvātmā viśvatomukhaḥ /
sattvaṃ guṇamupāśritya viṣṇurviśveśvaraḥ svayam // KūrmP_1,4.51 //

antakāle svayaṃ devaḥ sarvātmā parameśvaraḥ /
tamoguṇaṃ samāśritya rudraḥ saṃharate jagat // KūrmP_1,4.52 //

eko 'pi sanmahādevastridhāsau samavasthitaḥ /
sargarakṣālayaguṇairnirguṇo 'pi nirañjanaḥ /
ekadhā sa dvidhā caiva tridhā ca bahudhā punaḥ // KūrmP_1,4.53 //

yogeśvaraḥ śarīrāṇi karoti vikaroti ca /
nānākṛtikriyārūpanāmavanti svalīlayā // KūrmP_1,4.54 //

hitāya caiva bhaktānāṃ sa eva grasate punaḥ /
tridhā vibhajya cātmānaṃ traikālye saṃpravartate /
sṛjate grasate caiva vīkṣate ca viśeṣataḥ // KūrmP_1,4.55 //

yasmāt sṛṣṭvānugṛhṇāti grasate ca punaḥ prajāḥ /
guṇātmakatvāt traikālye tasmādekaḥ sa ucyate // KūrmP_1,4.56 //

agre hiraṇyagarbhaḥ sa prādurbhūtaḥ sanātanaḥ /
āditvādādidevo 'sau ajātatvādajaḥ smṛtaḥ // KūrmP_1,4.57 //

pātiyasmāt prajāḥ sarvāḥ prajāpatiriti smṛtaḥ /
deveṣu ca mahādevo māhadeva iti smṛtaḥ // KūrmP_1,4.58 //

bṛhattvācca smṛto brahmā paratvāt parameśvaraḥ /
vaśitvādapyavaśyatvādīśvaraḥ paribhāṣitaḥ // KūrmP_1,4.59 //

ṛṣiḥ sarvatragatvena hariḥ sarvaharo yataḥ /
anutpādācca pūrvatvāt svayaṃbhūriti sa smṛtaḥ // KūrmP_1,4.60 //

narāṇāmayano yasmāt tena nārāyaṇaḥ smṛtaḥ /
haraḥ saṃsāraharaṇād vibhutvād viṣṇurucyate // KūrmP_1,4.61 //

bhagavān sarvavijñānādavanādomiti smṛtaḥ /
sarvajñaḥ sarvavijñānāt sarvaḥ sarvamayo yataḥ // KūrmP_1,4.62 //

śivaḥ sa nirmalo yasmād vibhuḥ sarvagato yataḥ /
tāraṇāt sarvaduḥ khānāṃ tārakaḥ parigīyate // KūrmP_1,4.63 //

bahunātra kimuktena sarvaṃ brahmamayaṃ jagat /
anekabhedabhinnastu krīḍate parameśvaraḥ // KūrmP_1,4.64 //

ityeṣa prākṛtaḥ sargaḥ saṃkṣepāt kathito mayā /
abuddhipūrvako viprā brāhmīṃ sṛṣṭiṃ nibodhata // KūrmP_1,4.65 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvaṃvibhāge caturtho 'dhyāyaḥ

śrīkūrma uvāca
svayaṃbhuvo vivṛttasya kālasaṃkhyā dvijottamāḥ /
na śakyate samākhyātuṃ bahuvarṣairapi svayam // KūrmP_1,5.1 //

kālasaṃkhyā samāsena parārdhadvayakalpitā /
sa eva syāt paraḥ kālaḥ tadante pratisṛjyate // KūrmP_1,5.2 //

nijena tasya mānena āyurvarṣaśataṃ smṛtam /
tat parākhyaṃ tadardhaṃ ca parārdhamabhidīyate // KūrmP_1,5.3 //

kāṣṭhā pañcadaśa khyātā nimeṣā dvijasattamāḥ /
kāṣṭhāstriṃśat kalā triṃśat kalā mauhūrtikī gatiḥ // KūrmP_1,5.4 //

tāvatsaṃkhyairahorātraṃ muhūrtairmānuṣaṃ smṛtam /
ahorātrāṇi tāvanti māsaḥ pakṣadvayātmakaḥ // KūrmP_1,5.5 //

taiḥ ṣaḍbhirayanaṃ varṣaṃ dve 'yane dakṣiṇottare /
ayanaṃ dakṣiṇaṃ rātrirdevānāmuttaraṃ dinam // KūrmP_1,5.6 //

divyairvarṣasahastraistu kṛtatretādisaṃjñitam /
caturyugaṃ dvādaśabhiḥ tadvibhāgaṃ nibodhata // KūrmP_1,5.7 //

catvāryāhuḥ sahastrāṇi varṣāṇāṃ tatkṛtaṃ yugam /
tasya tāvacchatī sandhyā sandhyāṃśaśca kṛtasya tu // KūrmP_1,5.8 //

triśatī dviśatī sandhyā tathā caikaśatī kramāt /
aṃśakaṃ ṣaṭśataṃ tasmāt kṛsandhyāṃśakaṃ vinā // KūrmP_1,5.9 //

tridvyekasāhastramato vinā sandhyāṃśakena tu /
tretādvāparatiṣyāṇāṃ kālajñāne prakīrtitam // KūrmP_1,5.10 //

etad dvādaśasāhastraṃ sādhikaṃ parikalpitam /
tadekasaptatiguṇaṃ manorantaramucyate // KūrmP_1,5.11 //

brahmaṇo divase viprā manavaḥ syuścaturdaśa /
svāyaṃbhuvādayaḥ sarve tataḥ sāvarṇikādayaḥ // KūrmP_1,5.12 //

tairiyaṃ pṛthivī sarvā saptadvīpā saparvatā /
pūrṇaṃ yugasahastraṃ vai paripālyā nareśvaraiḥ // KūrmP_1,5.13 //

manvantareṇa caikena sarvāṇyevāntarāṇi vai /
vyākhyātāni na saṃdehaḥ kalpaṃ kalpena caiva hi // KūrmP_1,5.14 //

brāhmamekamahaḥ kalpastāvatī rātririṣyate /
caturyugasahastraṃ tu kalpamāhurmanīṣiṇaḥ // KūrmP_1,5.15 //

trīṇi kalpaśatāni syuḥ tathā ṣaṣṭirdvijottamāḥ /
brahmaṇaḥ kathitaṃ varṣaṃ parākhyaṃ tacchataṃ viduḥ // KūrmP_1,5.16 //

tasyānte sarvatattvānāṃ svahetau prakṛtau layaḥ /
tenāyaṃ procyate sadbhiḥ prākṛtaḥ pratisaṃcaraḥ // KūrmP_1,5.17 //

brahmanārāyaṇeśānāṃ trayāṇāṃ prakṛtau layaḥ /
procyate kālayogena punareva ca saṃbhavaḥ // KūrmP_1,5.18 //

evaṃ brahmā ca bhūtāni vāsudevo 'pi śaṅkaraḥ /
kālenaiva tu sṛjyante sa eva grasate punaḥ // KūrmP_1,5.19 //

anādireṣa bhagavān kālo 'nanto 'jaro 'maraḥ /
sarvagatvāt svatantratvāt sarvātmāsau maheśvaraḥ // KūrmP_1,5.20 //

brahmāṇo bahavo rudrā hyanye nārāyaṇādayaḥ /
eko hi bhagavānīśaḥ kālaḥ kaviriti śruti // KūrmP_1,5.21 //

ekamatra vyatītaṃ tu parārdhaṃ brahmaṇo dvijāḥ /
sāṃprataṃ vartate tadvat tasya kalpo 'yamaṣṭamaḥ // KūrmP_1,5.22 //

yo 'tītaḥ saptamaḥ kalpaḥ pādma ityucyate budhaiḥ /
vārāho vartate kalpaḥ tasya vakṣyāmi vistaram // KūrmP_1,5.23 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge pañcamo 'dhyāyaḥ

śrīkūrma uvāca
āsīdekārṇavaṃ ghoramavibhāgaṃ tamomayam /
śāntavātādikaṃ sarvaṃ na prajñāyata kiñcana // KūrmP_1,6.1 //

ekārṇave tadā tasmin naṣṭe sthāvarajaṅgame /
tadā samabhavad brahmā sahastrākṣaḥ sahastrapāt // KūrmP_1,6.2 //

sahastraśīrṣā puruṣo rukmavarṇastvatīndriyaḥ /
brahmā nārāyaṇākhyastu suṣvāpa salile tadā // KūrmP_1,6.3 //

imaṃ codāharantyatra ślokaṃ nārāyaṇaṃ prati /
brahmasvarūpiṇaṃ devaṃ jagataḥ prabhavāpyayam // KūrmP_1,6.4 //

āpo nārā iti proktā nāmnā pūrvamiti śrutiḥ /
ayanaṃ tasya tā yasmāt tena nārāyaṇaḥ smṛtaḥ // KūrmP_1,6.5 //

tulyaṃ yugasahastrasya naiśaṃ kālamupāsya saḥ /
śarvaryante prakurute brahmatvaṃ sargakāraṇāt // KūrmP_1,6.6 //

tatastu salile tasmin vijñāyāntargatāṃ mahīm /
anumānāt taduddhāraṃ kartukāmaḥ prajāpatiḥ // KūrmP_1,6.7 //

jalakrīḍāsu ruciraṃ vārāhaṃ rupamāsthitaḥ /
adhṛṣyaṃ manasāpyanyairvāṅmayaṃ brahmasaṃjñitam // KūrmP_1,6.8 //

pṛthivyuddharaṇārthāya praviśya ca rasātalam /
daṃṣṭrayābhyujjahāraināmātmādhāro dharādharaḥ // KūrmP_1,6.9 //

dṛṣṭvā daṃṣṭrāgravinyastāṃ pṛthivīṃ prathitapauruṣam /
astuvañjanalokasthāḥ siddhā brahmarṣayo harim // KūrmP_1,6.10 //

ṛṣaya ūcuḥ
namaste devadevāya brahmaṇe parameṣṭhine /
puruṣāya purāṇāya śāśvatāya jayāya ca // KūrmP_1,6.11 //

namaḥ svayaṃbhuve tubhyaṃ straṣṭre sarvārthavedine /
namo hiraṇyagarbhāya vedhase paramātmane // KūrmP_1,6.12 //

namaste vāsudevāya viṣṇave viśvayonaye /
nārāyaṇāya devāya devānāṃ hitakāriṇe // KūrmP_1,6.13 //

namo 'stu te caturvaktre śārṅgacakrāsidhāriṇe /
sarvabhūtātmabhūtāya kūṭasthāya namo namaḥ // KūrmP_1,6.14 //

namo vedarahasyāya namaste vedayonaye /
namo buddhāya śuddhāya namaste jñānarūpiṇe // KūrmP_1,6.15 //

namo 'stvānandarūpāya sākṣiṇe jagatāṃ namaḥ /
anantāyāprameyāya kāryāya karaṇāya ca // KūrmP_1,6.16 //

namaste pañcabūtāya pañcabhūtātmane namaḥ /
namo mūlaprakṛtaye māyārūpāya te namaḥ // KūrmP_1,6.17 //

namo 'stu te varāhāya namaste matsyarūpiṇe /
namo yogādhigamyāya namaḥ sakarṣaṇāya te // KūrmP_1,6.18 //

namastrimūrtaye tubhyaṃ tridhāmne divyatejase /
namaḥ siddhāya pūjyāya guṇatrayavibhāvine // KūrmP_1,6.19 //

tamo 'stvādityavarṇāya namaste padmayonaye /
namo 'mūrtāya mūrtāya mādhavāya namo namaḥ // KūrmP_1,6.20 //

tvayaiva sṛṣṭamakhilaṃ tvayyeva layameṣyati /
pālayaitajjagat sarvaṃ trātā tvaṃ śaraṇaṃ gati // KūrmP_1,6.21 //

itthaṃ sa bhagavān viṣṇuḥ sanakādyairabhiṣṭutaḥ /
prasādamakarot teṣāṃ varāhavapurīśvaraḥ // KūrmP_1,6.22 //

tataḥ saṃsthānamānīya pṛthivīṃ pṛthivīpatiḥ /
mumoca rūpaṃ manasā dhārayitvā prijāpatiḥ // KūrmP_1,6.23 //

tasyopari jalaughasya mahatī nauriva sthitā /
vitatatvācca dehasya na mahī yāti saṃplavam // KūrmP_1,6.24 //

pṛthivīṃ tu samīkṛtya pṛthivyāṃ so 'cinod girīn /
prāksargadagdhānakhilāṃstataḥ sarge 'dadhanmanaḥ // KūrmP_1,6.25 //

iti śrīkūrmapurāṇe ṣaṭasāhastryāṃ saṃhitāyāṃ pūrvavibhāge ṣaṣṭho 'dhyāyaḥ

śrīkūrma uvāca
sṛṣṭiṃ cintayatastasya kalpādiṣu yathā purā /
abuddhipūrvakaḥ sargaḥ prādurbhūtastamomayaḥ // KūrmP_1,7.1 //

tamo moho mahāmohastāmistraścāndhasaṃjñitaḥ /
avidyā pañcaparvaiṣā prādurbhūtā mahātmanaḥ // KūrmP_1,7.2 //

pañcadhāvasthitaḥ sargo dhyāyataḥ so 'bhimāninaḥ /
saṃvṛtastamasā caiva bījakambhuvanāvṛtaḥ // KūrmP_1,7.3 //

varhirantaścāprakāśaḥ stabdho niḥ saṃjña eva ca /
mukyā nagā iti proktā mukhyasargastu sa smṛtaḥ // KūrmP_1,7.4 //

taṃ dṛṣṭvāsādhakaṃ sargamamanyadaparaṃ prabhuḥ /
tasyābhidhyāyataḥ sargastiryakstroto 'bhyavartata // KūrmP_1,7.5 //

yasmāt tiryak pravṛttaḥ sa tiryakstrotastataḥ smṛtaḥ /
paśvādayaste vikhyātā utpathagrāhiṇo dvijāḥ // KūrmP_1,7.6 //

tamapyasādhakaṃ jñātvā sargamanyaṃ sasarja ha /
ūrdhvastrota iti prokto devasargastu sāttvikaḥ // KūrmP_1,7.7 //

te sukhapratibahulā bahirantaśca nāvṛtāḥ /
prakāśā bahirantaśca svabhāvād devasaṃjñitāḥ // KūrmP_1,7.8 //

tato 'bidhāyāyatastasya satyābhidhyāyinastadā /
prādurāsīt tadāvyaktādarvākstrotastu sādhakaḥ // KūrmP_1,7.9 //

te ca prakāśabahulāstamodriktā rajodhikāḥ /
duḥ khotkaṭāḥ sattvayutā manuṣyāḥ parikīrtitā // KūrmP_1,7.10 //

taṃ dṛṣṭvā cāparaṃ sargamamanyad bhagavānajaḥ /
tasyābhidhyāyataḥ sargaṃ sargo bhūtādiko 'bhavat // KūrmP_1,7.11 //

te 'parigrāhiṇaḥ sarve saṃvibhāgaratāḥ punaḥ /
khādanāścāpyaśīlāśca bhūtādyāḥ parikīrtitāḥ /
ityete pañca kathitāḥ sargā vai dvijapuṅgavāḥ // KūrmP_1,7.12 //

prathamo mahataḥ sargo vijñeyo brahmaṇastu saḥ /
tanmātrāṇāṃ dvitīyastu bhūtasargo hi sa smṛtaḥ // KūrmP_1,7.13 //

vaikārikastṛtīyastu sarga aindriyakaḥ smṛtaḥ /
ityeṣa prākṛtaḥ sargaḥ saṃbhūto 'buddhipūrvakaḥ // KūrmP_1,7.14 //

mukhyasargaścaturthastu mukhyā vai sthāvarāḥ smṛtāḥ /
tiryakstrotastu yaḥ proktastiryagyonyaḥ sa pañcamaḥ // KūrmP_1,7.15 //

tathordhvastrotasāṃ ṣaṣṭho devasargastu sa smṛtaḥ /
tator'vākstrotasāṃ sargaḥ saptamaḥ sa tu mānuṣaḥ // KūrmP_1,7.16 //

aṣṭamo bhautikaḥ sargo bhūtādīnāṃ prakīrtitaḥ /
navamaścaiva kaumāraḥ prākṛtā vaikṛtāstvime // KūrmP_1,7.17 //

prākṛtāstu trayaḥ pūrve sargāste 'buddhipūrvakāḥ /
buddhipūrvaṃ pravartante mukhyādyā munipuṅgavāḥ // KūrmP_1,7.18 //

agre sasarja vai brahmā mānasānātmanaḥ samān /
sanakaṃ sanātanaṃ caiva tathaiva ca sanandanam /
ṛbhuṃ sanātkumāraṃ ca pūrvameva prajāpatiḥ // KūrmP_1,7.19 //

pañcaite yogino viprāḥ paraṃ vairāgyamāsthitāḥ /
īśvarāsaktamanaso na sṛṣṭau dadhire matim // KūrmP_1,7.20 //

teṣvevaṃ nirapekṣeṣu lokasṛṣṭau prajāpatiḥ /
mumoha māyayā sadyo māyinaḥ parameṣṭhinaḥ // KūrmP_1,7.21 //

taṃ bodhayāmāsa sutaṃ jaganmāyo mahāmuniḥ /
nārāyaṇo mahāyogī yogicittānurañjanaḥ // KūrmP_1,7.22 //

bodhitastena viśvātmā tatāpa paramaṃ tapaḥ /
sa tapyamāno bhagavān na kiñcit pratipadyata // KūrmP_1,7.23 //

tato dīrgheṇa kālena dukhāt krodho vyajāyata /
krodhāviṣṭasya netrābhyāṃ prāpatannaśru bindavaḥ // KūrmP_1,7.24 //

bhrukuṭīkuṭilāt tasya lalāṭāt parameśvaraḥ /
samutpanno mahādevaḥ śaraṇyo nīlalohitaḥ // KūrmP_1,7.25 //

sa eva bhagavānīśastejorāśiḥ sanātanaḥ /
yaṃ prapaśyanti vidvāṃsaḥ svātmasthaṃ parameśvaram // KūrmP_1,7.26 //

oṅkāraṃ samanusmṛtya praṇamya ca kṛtāñjaliḥ /
tāma bhagavān brahmā sṛjemā vividhāḥ prajāḥ // KūrmP_1,7.27 //

niśamya bhagavān vākyaṃ śaṅkaro dharmavāhanaḥ /
svātmanā sadśān rudrān sasarja manasā śivaḥ /
kapardino nirātaṅkāṃstrinetrān nīlalohitān // KūrmP_1,7.28 //

taṃ prāha bhagavān brahmā janmamṛtyuyutāḥ prajāḥ /
sṛjeti so 'bravīdīśo nāhaṃ mṛtyujarānvitāḥ /
prajāḥ strakṣye jagannātha sṛja tvamaśubhāḥ prajāḥ // KūrmP_1,7.29 //

nivārya ca tadā rudraṃ sasarja kamalodbhavaḥ /
sthānābhimāninaḥ sarvān gadatastān nibodhata // KūrmP_1,7.30 //

apo 'gnirantarikṣaṃ ca dyaurvāyuḥ pṛthivī tathā /
nadyaḥ samudrāḥ śailāśca vṛkṣā vīrudha eva ca // KūrmP_1,7.31 //

lavāḥ kāṣṭhāḥ kalāścaiva muhūrtā divasāḥ kṣapāḥ /
ardhamāsāśca māsāśca ayanābdayugādayaḥ // KūrmP_1,7.32 //

sthānābimāninaḥ sṛṣṭvā sādhakānasṛjat punaḥ /
marīcibhṛgvaṅgirasaṃ pulastyaṃ pulahaṃ kratum /
dakṣamatriṃ vasiṣṭhaṃ ca dharmaṃ saṃkalpameva ca // KūrmP_1,7.33 //

prāṇād brahmāsṛjad dakṣaṃ cakṣuṣaśca marīcinam /
śiraso 'ṅgirasaṃ devo hṛdayād bhṛgumeva ca // KūrmP_1,7.34 //

śrotrābhyāmatrināmānaṃ dharmaṃ ca vyavasāyataḥ /
saṃkalpaṃ caiva saṃkalpāt sarvalokapitāmahaḥ // KūrmP_1,7.35 //

pulastyaṃ ca tathodānād vyanācca pulahaṃ munim /
apānāt kratumavyagraṃ samānācca vasiṣṭhakam // KūrmP_1,7.36 //

ityete brahmaṇā sṛṣṭāḥ sādhakā gṛhamedhinaḥ /
āsthāya mānavaṃ rūpaṃ dharmastaiḥ saṃpravartitaḥ // KūrmP_1,7.37 //

tato devāsurapitṛn manuṣyāṃśca catuṣṭayam /
sisṛkṣurambhāṃsyetāni svamātmānamayūyujat // KūrmP_1,7.38 //

yuktātmanastamomātrā udriktābhūt prajāpateḥ /
tato 'sya jaghanāt pūrvamasurā jajñire sutāḥ // KūrmP_1,7.39 //

utsasarjāsurān sṛṣṭvā tāṃ tanuṃ puruṣottamaḥ /
sā cotsṛṣṭā tanustena sadyo rātrirajāyata /
sā tamobahulā yasmāt prajāstasyāṃsvapantyataḥ // KūrmP_1,7.40 //

sattvamātratmikāṃ devastanumanyāmagṛhṇata /
tato 'sya mukhato devā dīvyataḥ saṃprajajñire // KūrmP_1,7.41 //

tyaktā sāpi tanustena sattvaprāyamabhūd dinam /
tasmādaho dharmayuktā devatāḥ samupāsate // KūrmP_1,7.42 //

sattvamātrātmikāmeva tato 'nyāṃ jagṛhe tanum /
pitṛvanmanyamānasya pitaraḥ saṃprajajñire // KūrmP_1,7.43 //

utsasarja pitṛn sṛṣṭvā tatastāmapi viśvasṛk /
sāpaviddhā tanustena sadyaḥ sandhyā vyajāyata // KūrmP_1,7.44 //

tasmādahardevatānāṃ rātriḥ syād devavidviṣām /
tayormadhye pitṝṇāṃ tu mūrtiḥ sandhyā garīyasī // KūrmP_1,7.45 //

tasmād devāsurāḥ sarve manavo mānavāstathā /
upāsate tadā yuktā rātryahnormadhyamāṃ tanum // KūrmP_1,7.46 //

rajomātrātmikāṃ brahmā tanumanyāmagṛhṇata /
tato 'sya jajñire putrā manuṣyā rajasāvṛtāḥ // KūrmP_1,7.47 //

tāmapyāśu sa tatyāja tanuṃ sadyaḥ prajāpatiḥ /
jyotstrā sā cābhavadviprāḥ prāksandhyā yābidhīyate // KūrmP_1,7.48 //

tataḥ sa bhagavān brahmā saṃprāpya dvijapuṅgavāḥ /
mūrti tamorajaḥ prāyāṃ punarevābhyayūyujat // KūrmP_1,7.49 //

andhakāre kṣudhāviṣṭā rākṣasāstasya jajñire /
putrāstamorajaḥ prāyā balinaste niśācarāḥ // KūrmP_1,7.50 //

sarpā yakṣāstathā būtā gandharvāḥ saṃprajajñire /
rajastamobhyāmāviṣṭāṃstato 'nyānasṛjat prabhuḥ // KūrmP_1,7.51 //

vayāṃsi vayasaḥ sṛṣṭvā avayo vakṣaso 'sṛjat /
mukhato 'jān sasarjānyān udarādgāścanirmame // KūrmP_1,7.52 //

padbhyāñcāśvān samātaṅgān rāsabhān gavayān mṛgān /
uṣṭrānaśvatarāṃścaiva nyaṅkūnanyāṃśva jātayaḥ /
aupadhyaḥ phalamūlinyo romabhyastasya jajñire // KūrmP_1,7.53 //

gāyatraṃ ca ṛcaṃ caiva trivṛtsāma rathantaram /
agniṣṭomaṃ ca yajñānāṃ nirmame prathamānmukhāt // KūrmP_1,7.54 //

yajūṃṣi traiṣṭubhaṃ chandaḥ stomaṃ pañcadaśaṃ tathā /
bṛhatsāma tathokthaṃ ca dakṣiṇādasṛjanmukhāt // KūrmP_1,7.55 //

sāmāni jāgataṃ chandastomaṃ saptadaśaṃ tathā /
vairūpamatirātraṃ ca paścimādasṛjanmukhāt // KūrmP_1,7.56 //

ekaviśamatharvāṇamāptoryāmāṇameva ca /
anuṣṭubhaṃ savairājamuttarādasṛjanmukhāt // KūrmP_1,7.57 //

uccāvacāni bhūtāni gātrebhyastasya jajñire /
brahmaṇo hi prajāsargaṃ sṛjatastu prajāpateḥ // KūrmP_1,7.58 //

sṛṣṭvā catuṣṭayaṃ sargaṃ devarṣipitṛmānuṣam /
tato 'sṛjacca bhūtāni sthāvarāṇi carāṇi ca // KūrmP_1,7.59 //

yakṣān piśācān gandharvāṃstathaivāpsarasaḥ śubhāḥ /
narakinnararakṣāṃsi vayaḥ puśumṛgoragān /
avyayaṃ ca vyayaṃ caiva dvayaṃ sthāvarajaṅgamam // KūrmP_1,7.60 //

teṣāṃ ye yāni karmāṇi prāksṛṣṭau pratipedire /
tānyeva te prapadyante sṛjyamānāḥ punaḥ punaḥ // KūrmP_1,7.61 //

hiṃstrāhiṃstre mṛdukrūre dharmādharmāvṛtānṛte /
tadbhāvitāḥ prapadyante tasmāt tat tasya rocate // KūrmP_1,7.62 //

mahābhūteṣu nānātvamindriyārtheṣu mūrtiṣu /
viniyogaṃ ca bhūtānāṃ dhātaiva vidadhāt svayam // KūrmP_1,7.63 //

nāmarūpaṃ ca bhūtānāṃ kṛtyānāṃ ca prapañcanam /
vedaśabdebhya evādau nirmame sa maheśvaraḥ // KūrmP_1,7.64 //

ārṣāṇi caiva nāmāni yāśca vedeṣu dṛṣṭayaḥ /
śarvaryante prasūtānāṃ tānyevaibhyo dadātyajaḥ // KūrmP_1,7.65 //

yathartāvṛtuliṅgāni nānārūpāṇi paryaye /
dṛśyante tāni tānyeva tathā bhāvā yugādiṣu // KūrmP_1,7.66 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge saptamo 'dhyāyaḥ

śrīkūrma uvāca
evaṃ bhūtāni sṛṣṭāni sthāvarāṇi carāṇi ca /
yadā cāsya prajāḥ sṛṣṭā na vyavardhanta dhīmataḥ // KūrmP_1,8.1 //

tamomātrāvṛto brahmā tadāśocata duḥ khitaḥ /
tataḥ sa vidadhe buddhimarthaniścayagāminīm // KūrmP_1,8.2 //

athātmani samadrākṣīt tamomātrāṃ niyāmikām /
rajaḥ sattvaṃ ca saṃvṛtya vartamānāṃ svadharmataḥ // KūrmP_1,8.3 //

tamastad vyanudat paścāt rajaḥ sattvena saṃyutaḥ /
tat tamaḥ pratinunnaṃ vai mithunaṃ samajāyata // KūrmP_1,8.4 //

adharmācaraṇo viprā hiṃsā cāśubhalakṣaṇā /
svāṃ tanuṃ sa tato brahmā tāmapohata bhāsvarām // KūrmP_1,8.5 //

dvidhākarot punardehamardhena puruṣo 'bhavat /
ardhena nārī puruṣo virājamasṛjat prabhuḥ // KūrmP_1,8.6 //

nārīṃ ca śatarūpākhyāṃ yoginīṃ sasṛje śubhām /
sā divaṃ pṛthivīṃ caiva mahamnā vyāpya saṃsthitā // KūrmP_1,8.7 //

yogaiśvaryabalopetā jñānavijñānasaṃyutā /
yo 'bhavat puruṣāt putro virāḍavyaktajanmanaḥ // KūrmP_1,8.8 //

svāyaṃbhuvo manurdevaḥ so 'bhavat puruṣo muniḥ /
sā devī śatarūpākhyā tapaḥ kṛtvā suduścaram // KūrmP_1,8.9 //

bhartāraṃ brahmaṇaḥ putraṃ manumevānupadyata /
tasmācca śatarūpā sā putradvayamasūyata // KūrmP_1,8.10 //

priyavratottānapādau kanyādvayamanuttamam /
tayoḥ prasūtiṃ dakṣāya manuḥ kanyāṃ dadau punaḥ // KūrmP_1,8.11 //

prajāpatirathākūtiṃ mānaso jagṛhe ruciḥ /
ākūtyāṃ mithunaṃ jajñe mānasasya ruceḥ śubham /
yajñaśca dakṣiṇā caiva yābhyāṃ saṃvardhitaṃ jagat // KūrmP_1,8.12 //

yajñasya dakṣiṇāyāṃ tu putrā dvādaśa jajñire /
yāmā iti samākyatā devāḥ svāyaṃbhuve 'ntare // KūrmP_1,8.13 //

prasūtyāṃ ca tathā dakṣaścatastro viṃśatiṃ tathā /
sasarja kanyā nāmāni tāsāṃ samyam nibodhata // KūrmP_1,8.14 //

śraddhā lakṣmīrdhṛtistuṣṭiḥ puṣṭirmedhā kriyā tathā /
buddhirlajjāvapuḥ śāntiḥ siddhiḥ kīrtistrayodaśī // KūrmP_1,8.15 //

patnyarthaṃ pratijagrāha dharmo dākṣāyaṇīḥ śubhāḥ /
tābhyaḥ śiṣṭā yavīyasya ekādaśa sulocanāḥ // KūrmP_1,8.16 //

khyātiḥ satyatha saṃbhūtiḥ smṛtiḥ prītiḥ kṣamā tathā /
saṃtatiścānasūyā ca ūrjā svāhā svadhā tathā // KūrmP_1,8.17 //

bhṛgurbhavo marīciśca tathā caivāṅgirā muniḥ /
pulastyaḥ pulahaścaiva kratuḥ paramadharmavit // KūrmP_1,8.18 //

atrirvasiṣṭho vahniśca pitaraśca yathākramam /
khyātyādyā jagṛhuḥ kanyā munayo munisattamāḥ // KūrmP_1,8.19 //

śraddhāyā ātmajaḥ kāmo darpo lakṣmīsutaḥ smṛtaḥ /
dhṛtyāstu niyamaḥ putrastuṣṭyāḥ saṃtoṣa ucyate // KūrmP_1,8.20 //

puṣṭyā lābhaḥ sutaścāpi medhāputraḥ śrutastathā /
kriyāyāścābhavat putro daṇḍaḥ samaya eva ca // KūrmP_1,8.21 //

buddhyā bodhaḥ sutastadvadapramādo vyajāyata /
lajjāyā vinayaḥ putro vapuṣo vyavasāyakaḥ // KūrmP_1,8.22 //

kṣemaḥ śāntisutaścāpi sukhaṃ siddhirajāyata /
yaśaḥ kīrtisutastadvadityete dharmasūnavaḥ // KūrmP_1,8.23 //

kāmasya harṣaḥ putro 'bhūd devānando vyajāyata /
ityeṣa vai sukhodarkaḥ sargo dharmasya kīrtitaḥ // KūrmP_1,8.24 //

jajñe hiṃsā tvadharmād vai nikṛtiṃ cānṛtaṃ sutam /
nikṛtyanṛtayorjajñe bhayaṃ naraka eva ca // KūrmP_1,8.25 //

māyā ca vedanā caiva mithunaṃ tvidametayoḥ /
bhayājjajñe 'tha vai māyā mṛtyuṃ bhūtāpahāriṇam // KūrmP_1,8.26 //

vedanā ca sutaṃ cāpi duḥ khaṃ jajñe 'tha rauravāt /
mṛtyorvyādhijarāśokatṛṣṇākrodhāśca jajñire // KūrmP_1,8.27 //

duḥ khottarāḥ smṛtā hyete sarve cādharmalakṣaṇāḥ /
naiṣāṃ bhāryāsti putro vā sarve te hyūrdhvaretasaḥ // KūrmP_1,8.28 //

ityeṣa tāmasaḥ sargo jajñe dharmaniyāmakaḥ /
saṃkṣepeṇa mayā proktā visṛṣṭirmunipuṅgavā // KūrmP_1,8.29 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge 'ṣṭamo 'dhyāyaḥ

sūta uvāca
etacchrutvā tu vacanaṃ nāradādyā maharṣayaḥ /
praṇamya varadaṃ viṣṇuṃ papracchuḥ saṃśayānvitā // KūrmP_1,9.1 //

ṛṣaya ūcuḥ
kathito bhavatā sargo mukhyādīnāṃ janārdana /
idānīṃ saṃśayaṃ cemamasmākaṃ chettumarhasi // KūrmP_1,9.2 //

kathaṃ sa bhagavānīśaḥ pūrvajo 'pi pinākadhṛk /
putratvamagacchaṃbhurbrahmaṇo 'vyaktajanmanaḥ // KūrmP_1,9.3 //

kathaṃ ca bhagavāñjajñe brahmā lokapitāmahaḥ /
aṇḍajo jagatāmīśastanno vaktumihārhasi // KūrmP_1,9.4 //

śrīkūrma uvāca
śṛṇudhvamṛṣayaḥ sarve śaṅkarasyāmitaujasaḥ /
putratvaṃ brahmaṇastasya padmayonitvameva ca // KūrmP_1,9.5 //

atītakalpāvasāne tamobhūtaṃ jagat trayam /
āsīdekārṇavaṃ sarvaṃ na devādyā na carṣayaḥ // KūrmP_1,9.6 //

tatra nārāyaṇo devo nirjane nirupaplave /
āśritya śeṣaśayanaṃ suṣvāpa puruṣottamaḥ // KūrmP_1,9.7 //

sahastraśīrṣā bhūtvā sa sahastrākṣaḥ sahastrapāt /
sahastrabāhuḥ sarvajñaścintyamāno manīṣibhiḥ // KūrmP_1,9.8 //

pītavāsā viśālākṣo nīlajimūtasannibhaḥ /
mahāvibhūtiryogātmā yogināṃ hṛdayālayaḥ // KūrmP_1,9.9 //

kadācit tasya suptasya līlārthaṃ divyamadbhutam /
trailokyasāraṃ vimalaṃ nābhyāṃ paṅkajamudvabhau // KūrmP_1,9.10 //

śatayojanavistīrṇaṃ taruṇādityasannibham /
divyagandhamayaṃ puṇyaṃ karṇikākesarānvitam // KūrmP_1,9.11 //

tasyaivaṃ suciraṃ kālaṃ vartamānasya śārṅgiṇaḥ /
hiraṇyagarbho bhagavāṃstaṃ deśamupacakrame // KūrmP_1,9.12 //

sa taṃ kareṇa viśvātmā samutthāpya sanātanam /
provāca madhuraṃ vākyaṃ māyayā tasya mohitaḥ // KūrmP_1,9.13 //

asminnekārṇave ghore nirjane tamasāvṛte /
ekākī ko bhavāñchete brūhi me puruṣarṣabha // KūrmP_1,9.14 //

tasya tad vacanaṃ śrutvā vihasya garuḍadhvajaḥ /
uvāca devaṃ brahmāṇaṃ meghagambhīraniḥ svanaḥ // KūrmP_1,9.15 //

bho bho nārāyaṇaṃ devaṃ lokānāṃ prabhavāpyayam /
mahāyogeśvaraṃ māṃ tvaṃ jānīhi puruṣottamam // KūrmP_1,9.16 //

mayi paśya jagat kṛtsnaṃ tvāṃ ca lokapitāmaham /
saparvatamahādvīpaṃ samudraiḥ saptabhirvṛtam // KūrmP_1,9.17 //

evamābhāṣya viścātmā provāca puruṣaṃ hariḥ /
jānannapi mahāyogī ko bhavāniti vedhasam // KūrmP_1,9.18 //

tataḥ prahasya bhagavān brahmā vedanidhiḥ prabhuḥ /
pratyuvācāmbujābhākṣaṃ sasmitaṃ ślakṣṇayā girā // KūrmP_1,9.19 //

ahaṃ dhātā vidhātā ca svayaṃbhūḥ prapitāmahaḥ /
mayyeva saṃsthitaṃ viśvaṃ brahmāhaṃ viśvatomukhaḥ // KūrmP_1,9.20 //

śrutvā vācaṃ sa bhagavān viṣṇuḥ satyaparākramaḥ /
anujñāpyātha yogena praviṣṭo brahmaṇastanum // KūrmP_1,9.21 //

tralokyametat sakalaṃ sadevāsuramānuṣam /
udare tasya devasya dṛṣṭvā vismayamāgataḥ // KūrmP_1,9.22 //

tadāsya vaktrānniṣkramya pannagendraniketanaḥ /
ajātaśatrurbhagavān pitāmahamathābravīt // KūrmP_1,9.23 //

bhavānapyevamevādya śāśvataṃ hi mamoharam /
praviśya lokān paśyaitān vicitrān puruṣarṣabha // KūrmP_1,9.24 //

tataḥ prahlādanīṃ vāṇī śrutvā tasyābhinandya ca /
śrīpaterudaraṃ bhūyaḥ praviveśa kuśadhvajaḥ // KūrmP_1,9.25 //

tāneva lokān garbhasthānapaśyat satyavikramaḥ /
paryaṭitvā tu devasya dadṛśe 'ntaṃ na vai hareḥ // KūrmP_1,9.26 //

tato dvārāṇi sarvāṇi pihitāni mahātmanā /
janārdanena brahmāsau nābhyāṃ dvāramavindata // KūrmP_1,9.27 //

tatra yogabalenāsau praviśya kanakāṇḍajaḥ /
ujjahārātmano rūpaṃ puṣkarāccaturānanaḥ // KūrmP_1,9.28 //

virarājāravindasthaḥ padmagarbhasamadyutiḥ /
brahmā svayaṃbhūrbhagavān jagadyoniḥ pitāmahaḥ // KūrmP_1,9.29 //

samanyamāno viśveśamātmānaṃ paramaṃ padam /
provāca puruṣaṃ viṣṇuṃ meghagambhīrayā girā // KūrmP_1,9.30 //

kiṃ kṛtaṃ bhavatedānīmātmano jayakāṅkṣayā /
eko 'haṃ prabalo nānyo māṃ vai ko 'bibhaviṣyati // KūrmP_1,9.31 //

śrutvā nārāyaṇo vākyaṃ brahmaṇo lokatantriṇaḥ /
sāntvapūrvamidaṃ vākyaṃ babhāṣe madhuraṃ hariḥ // KūrmP_1,9.32 //

bhavān dhātā vidhātā ca svayaṃbhūḥ prapitāmahaḥ /
na mātsaryābhiyogena dvārāṇi pihitāni me // KūrmP_1,9.33 //

kintu līlārthamevaitanna tvāṃ bādhitumicchayā /
ko hi bādhitumanvicched devadevaṃ pitāmaham // KūrmP_1,9.34 //

na te 'nyathāvagantavyaṃ mānyo me sarvathā bhavān /
sarvamanvaya kalyāṇaṃ yanmayāpahṛtaṃ tava // KūrmP_1,9.35 //

asmācca kāraṇād brahman putro bhavatu me bhavān /
padmayoniriti khyāto matpriyārthaṃ jaganmaya // KūrmP_1,9.36 //

tataḥ sa bhagavān devo varaṃ dattvā kirīṭine /
praharṣamatulaṃ gatvā punarviṣṇumabhāṣata // KūrmP_1,9.37 //

bhavān sarvātmako 'nantaḥ sarveṣāṃ parameśvaraḥ /
sarvabhūtāntarātmā vai paraṃ bahma sanātanam // KūrmP_1,9.38 //

ahaṃ vai sarvalokānāmātmā lokamaheśvaraḥ /
manmayaṃ sarvamevedaṃ brahmāhaṃ puruṣaḥ paraḥ // KūrmP_1,9.39 //

nāvābhyāṃ vidyate hyanyo lokānāṃ parameśvaraḥ /
ekā mūrtirdvidhā bhinnā nārāyaṇapitāmahau // KūrmP_1,9.40 //

tenaivamukto brahmāṇaṃ vāsudevo 'bravīdidam /
iyaṃ pratijñā bhavato vināśāya bhaviṣyati // KūrmP_1,9.41 //

kiṃ na paśyasi yogeśaṃ brahmādhipatimavyayam /
pradhānapuruṣeśānaṃ vedāhaṃ parameśvaram // KūrmP_1,9.42 //

yaṃ na paśyanti yogīndrāḥ sāṃkhyā api maheśvaram /
anādinidhanaṃ brahma tameva śaraṇaṃ vraja // KūrmP_1,9.43 //

tataḥ kruddho 'mbujābhākṣaṃ brahmā provāca keśavam /
bhavān na nūnamātmānaṃ vetti tat paramakṣaram // KūrmP_1,9.44 //

brahmāṇaṃ jagatāmekamātmānaṃ paramaṃ padam /
nāvābhyāṃ vidyate hyanyo lokānāṃ parameśvaraḥ // KūrmP_1,9.45 //

saṃtyajya nidrāṃ vipulāṃ svamātmānaṃ vilokaya /
tasya tat krodhajaṃ vākyaṃ śrutvā viṣṇurabhāṣata // KūrmP_1,9.46 //

mā maivaṃ vada kalyāṇa parivādaṃ mahātmanaḥ /
na me 'styaviditaṃ brahman nānyathāhaṃ vadāmite // KūrmP_1,9.47 //

kintu mohayati brahman bhavantaṃ pārameśvarī /
māyāśeṣaviśeṣāṇāṃ heturātmasamudbhāvā // KūrmP_1,9.48 //

etāvaduktvā bhagavān viṣṇustūṣṇīṃ babhūva ha /
jñātvā tat paramaṃ tattvaṃ svamātmānaṃ maheśvaram // KūrmP_1,9.49 //

kuto 'pyaparimeyātmā bhūtānāṃ parameśvaraḥ /
prasādaṃ brahmaṇe kartuṃ prādurāsīt tato haraḥ // KūrmP_1,9.50 //

lalāṭanayano 'nanto jaṭāmaṇḍalamaṇḍitaḥ /
triśūlapāṇirbhagavāṃstejasāṃ paramo nidhiḥ // KūrmP_1,9.51 //

divyāṃ viśālāṃ grathitāṃ grahaiḥ sārkendutārakaiḥ /
mālāmatyadbhutākārāṃ dhārayan pādalambinīm // KūrmP_1,9.52 //

taṃ dṛṣṭvā devamīśānaṃ brahmā lokapitāmahaḥ /
mohito māyayātyarthaṃ pītavāsasamabvīt // KūrmP_1,9.53 //

ka eṣa puruṣo 'nantaḥ śūlapāṇistrilocanaḥ /
tejorāśirameyātmā samāyāti janārdana // KūrmP_1,9.54 //

tasya tad vacanaṃ śrutvā viṣṇurdānavamardanaḥ /
apaśyadīśvaraṃ devaṃ jvalantaṃ vimale 'mbhasi // KūrmP_1,9.55 //

jñātvā tatparamaṃ bhāvamaiśvaraṃ brahmabhāvanam /
provācotthāya bhagavān devadevaṃ pitāmaham // KūrmP_1,9.56 //

ayaṃ devo mahādevaḥ svayañjyotiḥ sanātanaḥ /
anādinidhano 'cintyo lokānāmīśvaro mahān // KūrmP_1,9.57 //

śaṅkaraḥ śaṃbhurīśānaḥ sarvātmā parameśvaraḥ /
bhūtānāmadhipo yogī maheśo vimalaḥ śivaḥ // KūrmP_1,9.58 //

eṣa dhātā vidhātā ca pradhānapuruṣeśvaraḥ /
yaṃ prapaśyanti yatayo brahmabhāvena bhāvitāḥ // KūrmP_1,9.59 //

sṛjatyeṣa jagat kṛtsnaṃ pāti saṃharate tathā /
kālo bhūtvā mahādevaḥ kevalo niṣkalaḥ śivaḥ // KūrmP_1,9.60 //

brahmāṇaṃ vidadhe pūrvaṃ bhavantaṃ yaḥ sanātanaḥ /
vedāṃśca pradadau tubhyaṃ so 'yamāyāti śaṅkaraḥ // KūrmP_1,9.61 //

asyaiva cāparāṃ mūrti viśvayoniṃ sanātanīm /
vāsudevābhidhānāṃ māmavehi prapitāmaha // KūrmP_1,9.62 //

kiṃ na paśyasi yogeśaṃ brahmādhipatimavyayam /
divyaṃ bhavatu te cakṣuryena drakṣyasi tatparam // KūrmP_1,9.63 //

labdhvā śaivaṃ tadā cakṣurviṣṇorlokapitāmahaḥ /
bubudhe parameśānaṃ purataḥ samavasthitam // KūrmP_1,9.64 //

sa labdhvā paramaṃ jñānamaiśvaraṃ prapitāmahaḥ /
prapede śaraṇaṃ devaṃ tameva pitaraṃ śivam // KūrmP_1,9.65 //

oṅkāraṃ samanusmṛtya saṃstabhyātmānamātmanā /
atharvaśirasā devaṃ tuṣṭāva ca kṛtāñjaliḥ // KūrmP_1,9.66 //

saṃstutastena bhagavān brahmaṇā parameśvaraḥ /
avāpa paramāṃ prītiṃ vyājahāra smayanniva // KūrmP_1,9.67 //

matsamastvaṃ na saṃdeho madbhaktaśca yato bhavān /
mayaivotpāditaḥ pūrvaṃ lokasṛṣṭyarthamavyayam // KūrmP_1,9.68 //

tvamātmā hyādipuruṣo mama dehasamudbhavaḥ /
varaṃ varaya viśvātman varado 'haṃ tavānagha // KūrmP_1,9.69 //

sa devadevavacanaṃ niśamya kamalodbhavaḥ /
nirīkṣya viṣṇuṃ puruṣaṃ praṇamyāha vṛṣadhvajam // KūrmP_1,9.70 //

bhagavan bhūtabhavyeśa mahādevāmbikāpate /
tvāmeva putramicchāmi tvayā vā sadṛśaṃ satam // KūrmP_1,9.71 //

mohito 'smi mahādeva māyayā sūkṣmayā tvayā /
na jāne paramaṃ bhāvaṃ yāthātathyena te śiva // KūrmP_1,9.72 //

tvameva deva bhaktānāṃ bhrātā mātā pitā suhṛt /
prasīda tava pādābjaṃ namāmi śaraṇaṃ gataḥ // KūrmP_1,9.73 //

sa tasya vacanaṃ śrutvā jagannātho vṛṣadhvajaḥ /
vyājahāra tadā putraṃ samālokya janārdanam // KūrmP_1,9.74 //

yadarthitaṃ bhagavatā tat kariṣyāmi putraka /
vijñānamaiśvaraṃ divyamutpatsyati tavānagha // KūrmP_1,9.75 //

tvameva sarvabhūtānāmādikartā niyojitaḥ /
tathā kuruṣva deveśa mayā lokapitāmaha // KūrmP_1,9.76 //

eṣa nārāyaṇo 'nanto mamaiva paramā tanuḥ /
bhaviṣyati taveśāno yogakṣemavaho hariḥ // KūrmP_1,9.77 //

evaṃ vyāhṛtya hastābhyāṃ prītātmā parameśvaraḥ /
saṃspṛśya devaṃ brahmāṇaṃ hariṃ vacanamabravīt // KūrmP_1,9.78 //

tṛṣṭo 'smi sarvathāhante bhaktyā tava jaganmaya /
varaṃ vṛṇīṣvaṃ nahyāvāṃ vibhinnau paramārthataḥ // KūrmP_1,9.79 //

śrutvātha devavacanaṃ viṣṇurviśvajaganmayaḥ /
prāha prasannayā vācā samālokya caturmukham // KūrmP_1,9.80 //

eṣa eva varaḥ śloghyo yadahaṃ parameśvaram /
paśyāmi paramātmānaṃ bhaktirbhavatu me tvayi // KūrmP_1,9.81 //

tathetyuktvā mahādevaḥ punarviṣṇumabhāṣata /
bhavān sarvasya kāryasya kartāha'madhidaivatam // KūrmP_1,9.82 //

manmayaṃ tvanmayaṃ caiva sarvametanna saṃśayaḥ /
bhavān somastvahaṃ sūryo bhavān rātrirahaṃ dinam // KūrmP_1,9.83 //

bhavān prakṛtiravyaktamahaṃ puruṣa eva ca /
bhavān jñānamahaṃ jñātā bhavān māyāhamīśvaraḥ // KūrmP_1,9.84 //

bhavān vidyātmikā śaktiḥ śaktimānahamīśvaraḥ /
yo 'haṃ suniṣkalo devaḥ so 'pi nārāyaṇaḥ paraḥ // KūrmP_1,9.85 //

ekībhāvena paśyanti yogino brahmavādinaḥ /
tvāmanāśritya viśvātman na yogī māmupaiṣyati /
pālayaitajjagat kṛtsnaṃ sadevāsuramānuṣam // KūrmP_1,9.86 //

itīdamuktvā bhagavānanādiḥ
svamāyayā mohitabhūtabhedaḥ /
jagāma janmardhivināśahīnaṃ
dhāmaikamavyaktamanantaśaktiḥ // KūrmP_1,9.87 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge navamo 'dhyāyaḥ

śrīkūrma uvāca
gate maheśvare deve svādhivāsaṃ pitāmahaḥ /
tadeva sumahat padmaṃ bheje nābhisamutthitam // KūrmP_1,10.1 //

atha dīrgheṇa kālena tatrāpratimapauruṣau /
mahāsurau samāyātau bhrātarau madhukaiṭabhau // KūrmP_1,10.2 //

krodhena mahatāviṣṭau mahāparvatavigrahau /
karṇāntarasamudbhūtau devadevasya śārṅgiṇaḥ // KūrmP_1,10.3 //

tāvāgatau samīkṣyāha nārāyaṇamajo vibhuḥ /
trailokyakaṇṭakāvetāvasurau hantumarhasi // KūrmP_1,10.4 //

tasya tad vacanaṃ śrutvā harirnārāyaṇaḥ prabhuḥ /
ājñāpayāmāsa tayorvadhārthaṃ puruṣāvubhau // KūrmP_1,10.5 //

tadājñayā mahadyuddhaṃ tayostābhyāmabhūd dvijāḥ /
vyanayat kaiṭabhaṃ viṣṇurjiṣṇuśca vyanayanmadhum // KūrmP_1,10.6 //

tataḥ padmāsanāsīnaṃ jagannāthaṃ pitāmaham /
babhāṣe madhuraṃ vākyaṃ snehāviṣṭamanā hariḥ // KūrmP_1,10.7 //

asmānmayocyamānastvaṃ padmādavatara prabho /
nāhaṃ bhavantaṃ śaknomi voḍhuṃ tejāmayaṃ gurum // KūrmP_1,10.8 //

tato 'vatīrya viśvātmā dehamāviśya cakriṇaḥ /
avāca vaiṣṇavīṃ nidrāmekībhūyātha viṣṇunā // KūrmP_1,10.9 //

sahastraśīrṣanayanaḥ śaṅkhacakragadādharaḥ /
brahmā nārāyaṇākhyo 'sau suṣvāpa salile tadā // KūrmP_1,10.10 //

so 'nubhūya ciraṃ kālamānandaṃ paramātmanaḥ /
anādyanantamadvaitaṃ svātmānaṃ brahmasaṃjñitam // KūrmP_1,10.11 //

tataḥ prabhāte yogātmā bhūtvā devaścaturmukhaḥ /
sasarja sṛṣṭiṃ tadrūpāṃ vaiṣṇavaṃ bhāvamāśritaḥ // KūrmP_1,10.12 //

purastādasṛjad devaḥ sanandaṃ sanakaṃ tathā /
ṛbhuṃ sanatkumāraṃ ca purvajaṃ taṃ sanātanam // KūrmP_1,10.13 //

te dvandvamohanirmuktāḥ paraṃ vairāgyamāsthitāḥ /
viditvā paramaṃ bhāvaṃ na sṛṣṭau dadhire matim // KūrmP_1,10.14 //

teṣvevaṃ nirapekṣeṣu lokasṛṣṭau pitāmahaḥ /
babhūva naṣṭacetā vai māyayā parameṣṭhinaḥ // KūrmP_1,10.15 //

tataḥ purāṇapuruṣo jaganmūrtirjanārdanaḥ /
vyājahārātmanaḥ putraṃ mohanāśāya padmajam // KūrmP_1,10.16 //

viṣṇuruvāca
kaccinna vismṛto devaḥ śūlapāṇiḥ sanātanaḥ /
yaduktavānātmano 'sau putratve tava śaṅkaraḥ // KūrmP_1,10.17 //

avāpya saṃjñāṃ govindāt padmayoniḥ pitāmahaḥ /
prajāḥ straṣṭumanāstepe tapaḥ paramaduścaram // KūrmP_1,10.18 //

tasyaivaṃ tapyamānasya na kiñcit samavartata /
tato dīrgheṇa kālena duḥ khāt krodho 'bhyajāyata // KūrmP_1,10.19 //

krodhāviṣṭasya netrābhyāṃ prāpatannaśrubindavaḥ /
tatastebhyo 'śrubindubhyo bhūtāḥ pretāstathābhavan // KūrmP_1,10.20 //

sarvāṃstānaśrujān dṛṣṭvā brahmātmānamanindana /
jahau prāṇāṃśca bhagavān krodhāviṣṭaḥ prajāpatiḥ // KūrmP_1,10.21 //

tadā prāṇamayo rudraḥ prādurasīt prabhīrmukhāt /
sahastrādityasaṃkāśo yugāntadahanopamaḥ // KūrmP_1,10.22 //

ruroda susvaraṃ ghoraṃ devadevaḥ svayaṃ śivaḥ /
rodamānaṃ tato brahmā mā rodīrityabhāṣata /
rodanād rudra ityevaṃ loke khyātiṃ gamiṣyasi // KūrmP_1,10.23 //

anyāni sapta nāmāni patnīḥ putrāṃścaśāśvatān /
sthānāni caiṣāmaṣṭānāṃ dadau lokapitāmahaḥ // KūrmP_1,10.24 //

bhavaḥ śarvastatheśānaḥ paśūnāṃ patireva ca /
bhīmaścogro mahādevastāni nāmāni sapta vai // KūrmP_1,10.25 //

sūryo jalaṃ mahī vahnirvāyurākāśameva ca /
dīkṣito brāhmaṇaścandra ityetā aṣṭamūrtayaḥ // KūrmP_1,10.26 //

sthāneṣveteṣu ye rudraṃ dhyāyanti praṇamanti ca /
teṣāmaṣṭatanurdevo dadāti paramaṃ padam // KūrmP_1,10.27 //

suvarcalā tathaivomā vikeśī ca tathā śivā /
svāhā diśaśca dīkṣā ca rohiṇī ceti patnayaḥ // KūrmP_1,10.28 //

śanaiścarastathā śukro lohitāṅgo manojavaḥ /
skandaḥ sargo 'tha santāno budhaścaiṣāṃ sutāḥ smṛtāḥ // KūrmP_1,10.29 //

evaṃprakāro bhagavān devadevo maheśvaraḥ /
prajādharmaṃ ca kāma ca tyaktvā vairāgyamāśritaḥ // KūrmP_1,10.30 //

ātmanyādhya cātmānamaiśvaraṃ bhāvamāsthitaḥ /
pītvā tadakṣaraṃ brahma śāśvataṃ paramāmṛtam // KūrmP_1,10.31 //

prajāḥ sṛjeti cādiṣṭo brahmaṇā nīlalohitaḥ /
svātmanā sadṛśān rudrān sasarja manasā śivaḥ // KūrmP_1,10.32 //

kapardino nirātaṅkān nīlakaṇṭhān pinākinaḥ /
triśūlahastānṛṣṭighnān mahānandāṃstrilocanān // KūrmP_1,10.33 //

jarāmaraṇanirmuktān mahāvṛṣabhavāhanān /
vītarāgāṃśca sarvajñān koṭikoṭiśatān prabhuḥ // KūrmP_1,10.34 //

tān dṛṣṭvā vividhān rudrāna nirmalān nīlalohitān /
jarāmaraṇanirmuktān vyājaharā haraṃ guruḥ // KūrmP_1,10.35 //

mā strākṣīrīdṛśīrdeva prajā mṛtyuvivarjitāḥ /
anyāḥ sṛjasva bhūteśa janmamṛtyusamanvitāḥ // KūrmP_1,10.36 //

tatastamāha bhagavān kaparde kāmaśāsanaḥ /
nāsti me tādṛśaḥ sargaḥ sṛja tvamaśubhāḥ prajāḥ // KūrmP_1,10.37 //

tataḥ prabhṛti devo 'sau na prasūte 'śubhāḥ prajāḥ /
svātmajaireva tai rudrairnivṛttātmā hyatiṣṭhata /
sthāṇutvaṃ tena tasyāsīd devadevasya śūlinaḥ // KūrmP_1,10.38 //

jñānaṃ vairāgyamaiśvaryaṃ tapaḥ satyaṃ kṣamā dhṛtiḥ /
straṣṭṛtvamātmasaṃbodho hyadhiṣṭhātṛtvameva ca // KūrmP_1,10.39 //

avyayāni daśaitāni nityaṃ tiṣṭhanti śaṅkare /
sa eva śaṅkaraḥ sākṣāt pinākī parameśvaraḥ // KūrmP_1,10.40 //

tataḥ sa bhagavān brahmā vīkṣya devaṃ trilocanam /
sahaiva mānasaiḥ putraiḥ prītivisphārilocanaḥ // KūrmP_1,10.41 //

jñātvā parataraṃ bhāvamaiśvaraṃ jñānacakṣuṣā /
tuṣṭāva jagatāmekaṃ kṛtvā śirasi cāñjalim // KūrmP_1,10.42 //

brahmovāca
namaste 'stu mahādeva namaste parameśvara /
namaḥ śivāya devāya namaste brahmarūpiṇe // KūrmP_1,10.43 //

namo 'stu te maheśāya namaḥ śāntāya hetave /
pradhānapuruṣeśāya yogādhipataye namaḥ // KūrmP_1,10.44 //

namaḥ kālāya rudrāya mahāgrāsāya śūline /
namaḥ pinākahastāya trinetrāya namo namaḥ // KūrmP_1,10.45 //

namastrimūrtaye tubhyaṃ brahmaṇo janakāya te /
brahmavidyādhipataye brahmavidyāpradāyine // KūrmP_1,10.46 //

namo vedarahasyāya kālakālāya te namaḥ /
vedāntasārasārāya namo vedātmamūrtaye // KūrmP_1,10.47 //

namo buddhāya śuddhāya yogināṃ gurave namaḥ /
prahīṇaśokairvividhairbhūtaiḥ varivṛtāya te // KūrmP_1,10.48 //

namo brahmaṇyadevāya brahmādhipataye namaḥ /
triyambakāya devāya namaste parameṣṭhine // KūrmP_1,10.49 //

namo digvāsase tubhyaṃ namo muṇḍāyā daṇḍine /
anādimalahīnāya jñānagamyāya te namaḥ // KūrmP_1,10.50 //

namastārāya tīrthāya namo yogardhihetave /
namo dharmādhigamyāya yogagamyāya te namaḥ // KūrmP_1,10.51 //

namaste niṣprapañcāya nirābhāsāya te namaḥ /
brahmaṇe viśvarūpāya namaste paramātmane // KūrmP_1,10.52 //

tvayaiva sṛṣṭamakhilaṃ tvayyeva sakalaṃ sthitam /
tvayā saṃhriyate viśvaṃ pradhānādyaṃ jaganmaya // KūrmP_1,10.53 //

tvamīśvaro mahādevaḥ paraṃ brahma maheśvaraḥ /
parameṣṭhī śivaḥ śāntaḥ puruṣo niṣkalo haraḥ // KūrmP_1,10.54 //

tvamakṣaraṃ paraṃ jyotistvaṃ kālaḥ parameśvaraḥ /
tvameva puruṣo 'nantaḥ pradhānaṃ prakṛtistathā // KūrmP_1,10.55 //

bhūmirāpo 'nalo vāyurvyomāhaṅkāra eva ca /
yasya rūpaṃ namasyāmi bhavantaṃ brahmasaṃjñitam // KūrmP_1,10.56 //

yasya dyaurabhavanmūrdhā pādau pṛthvī diśo bhujāḥ /
ākāśamudaraṃ tasmai virāje praṇamāmyaham // KūrmP_1,10.57 //

saṃtāpayati yo viśvaṃ svabhābhirbhāsayan diśaḥ /
brahmatejomayaṃ nityaṃ tasmai sūryātmane namaḥ // KūrmP_1,10.58 //

havyaṃ vahati yo nityaṃ raudrī tejomayo tanuḥ /
kavyaṃ pitṛgaṇānāṃ ca tasmai vahnyātmane namaḥ // KūrmP_1,10.59 //

āpyāyati yo nityaṃ svadhāmnā sakalaṃ jagat /
pīyate devatāsaṅghaistasmai somātmane namaḥ // KūrmP_1,10.60 //

vibhartyaśeṣabhūtāni yo 'ntaścarati sarvadā /
śaktirmāheścarī tubhyaṃ tasmai vāyvātmane namaḥ // KūrmP_1,10.61 //

sṛjatyaśeṣamevedaṃ yaḥ svakarmānurūpataḥ /
svātmanyavasthitastasmai caturvaktrātmane namaḥ // KūrmP_1,10.62 //

yaḥ śeṣaśayane śete viśvamāvṛtya māyayā /
svātmānubhūtiyogena tasmai viśvātmane namaḥ // KūrmP_1,10.63 //

vibharti śirasā nityaṃ dvisaptabhuvanātmakam /
brahmāṇḍaṃ yo 'khilādhārastasmai śeṣātmane namaḥ // KūrmP_1,10.64 //

yaḥ parānte parānandaṃ pītvā divyaikasākṣikam /
nṛtyatyanantamahimā tasmai rudrātmane namaḥ // KūrmP_1,10.65 //

yo 'ntarā sarvabhūtānāṃ niyantā tiṣṭhatīśvaraḥ /
taṃ sarvasākṣiṇaṃ devaṃ namasye bhavatastanum // KūrmP_1,10.66 //

yaṃ vinindrā jitaśvāsāḥ saṃtuṣṭāḥ samadarśinaḥ /
jyotiḥ paśyanti yuñjānāstasmai yogātmane namaḥ // KūrmP_1,10.67 //

yayā saṃtarate māyāṃ yogī saṃkṣīṇakalmaṣaḥ /
apārataraparyantāṃ tasmai vidyātmane namaḥ // KūrmP_1,10.68 //

yasya bhāsā vibhātīdamadvayaṃ tamasaḥ param /
prapadye tat paraṃ tattvaṃ tadrūpaṃ parameśvaram // KūrmP_1,10.69 //

nityānandaṃ nirādhāraṃ niṣkalaṃ paramaṃ śivam /
prapadye paramātmānaṃ bhavantaṃ parameśvaram // KūrmP_1,10.70 //

evaṃ stutvā mahādevaṃ brahmā tadbhāvabhāvitaḥ /
prāñjaliḥ praṇatastasthau gṛṇan brahma sanātanam // KūrmP_1,10.71 //

tatastasmai mahādevo divyaṃ yogamanuttamam /
aiśvaryaṃ brahmasadbhāvaṃ vairāgyaṃ ca dadau haraḥ // KūrmP_1,10.72 //

karābhyāṃ suśubhābhyāṃ ca saṃspṛśya praṇatārtihā /
vyājaharā svayaṃ devaḥ so 'nugṛhya pitāmaham // KūrmP_1,10.73 //

yattvayābhyarthitaṃ brahman putratve bhavato mama /
kṛtaṃ mayā tat sakalaṃ sṛjasva vividhaṃ jagat // KūrmP_1,10.74 //

tridhā bhinno 'smyahaṃ brahman brahmaviṣṇuharākhyayā /
sargarakṣālayaguṇairniṣkalaḥ parameśvaraḥ // KūrmP_1,10.75 //

sa tvaṃ mamāgrajaḥ putraḥ sṛṣṭihetorvinirmitaḥ /
mamaiva dakṣiṇādaṅgād vāmāṅgāt puruṣottamaḥ // KūrmP_1,10.76 //

tasya devādidevasya śaṃbhorhṛdayadeśataḥ /
saṃbabhūvātha rudro 'sāvahaṃ tasyāparā tanuḥ // KūrmP_1,10.77 //

brahmaviṣṇuśivā brahman sargasthityantahetavaḥ /
vibhajyātmānameko 'pi svecchayā śaṅkaraḥ sthitaḥ // KūrmP_1,10.78 //

tathānyāni ca rūpāṇi mama māyākṛtāni tu /
nirūpaḥ kevalaḥ svaccho mahādevaḥ svabhāvataḥ // KūrmP_1,10.79 //

ebhyaḥ parataro devastrimūrtiḥ paramā tanuḥ /
māheśvarī trinayanā yogināṃ śāntidā sadā // KūrmP_1,10.80 //

tasyā eva parāṃ mūrti māmavehi pitāmaha /
śāśvataiśvaryavijñānatejoyogasamanvitām // KūrmP_1,10.81 //

so 'haṃ grasāmi sakalamadhiṣṭhāya tamoguṇam /
kālo bhūtvā na tamasā māmanyo 'bhibhaviṣyati // KūrmP_1,10.82 //

yadā yadā hi māṃ nityaṃ vicintayasi padmaja /
tadā tadā me sānnidhyaṃ bhaviṣyati tavānagha // KūrmP_1,10.83 //

etāvaduktvā brahmāṇaṃ so 'bhivandya guruṃ haraḥ /
sahaiva mānasaiḥ putraiḥ kṣaṇādantaradhīyata // KūrmP_1,10.84 //

so 'pi yogaṃ samāsthāya sasarja vividhaṃ jagat /
nārāyaṇākhyo bhagavān yathāpūrvaṃ prijāpatiḥ // KūrmP_1,10.85 //

marīcibhṛgvaṅgirasaṃ pulastyaṃ pulahaṃ kratum /
dakṣamatriṃ vasiṣṭhaṃ ca so 'sṛjad yogavidyayā // KūrmP_1,10.86 //

nava brahmāṇa ityete purāṇe niścayaṃ gatāḥ /
sarve te brahmaṇā tulyāḥ sādhakā brahmavādinaḥ // KūrmP_1,10.87 //

saṃkalpaṃ caiva dharmaṃ ca yugadharmāṃśca śāśvatān /
sthānābhimāninaḥ sarvān yathā te kathitaṃ purā // KūrmP_1,10.88 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge deśamo 'dhyāyaḥ

śrīkūrma uvāca
evaṃ sṛṣṭvā parīcyādīn devadevaḥ pitāmahaḥ /
sahaiva mānasaiḥ putraistatāpa paramaṃ tapaḥ // KūrmP_1,11.1 //

tasyaivaṃ tapato vaktrād rudraḥ kālāgnisannibhaḥ /
triśūlapāṇirīśānaḥ pradurāsīt trilocanaḥ // KūrmP_1,11.2 //

ardhanārīnaravapuḥ duṣprekṣyo 'tibhayaṅkaraḥ /
vibhajātmānamityuktvā brahmā cāntardadhe bhayāt // KūrmP_1,11.3 //

tathokto 'sau dvidhā strītvaṃ puruṣatvamathākarot /
bibheda puruṣatvaṃ ca daśadhā caikadhā punaḥ // KūrmP_1,11.4 //

ekādaśaite kathitā rudrāstribhuvaneśvarāḥ /
kapālośādayo viprā devakārye niyojitāḥ // KūrmP_1,11.5 //

saumyāsaumyaistathā śāntāśāntaiḥ strītvaṃ ca sa prabhuḥ /
bibheda bahudhā devaḥ svarūpairasitaiḥ sitaiḥ // KūrmP_1,11.6 //

tā vai vibhūtayo viprā viśrutāḥ śaktayo bhuvi /
lakṣmyādayo yābhirīśā viśvaṃvyāpnoti śāṅkarī // KūrmP_1,11.7 //

vibhajya purarīśānī svātmānaṃ śaṅkarād vibhoḥ /
mahādevaniyogena pitāmahamupasthitā // KūrmP_1,11.8 //

tāmāha bhagavān brahmā dakṣasya duhitā bhava /
sāpi tasya niyogena prādurāsīt prajāpateḥ // KūrmP_1,11.9 //

niyogād brahmaṇo devīṃ dadau rudrāya tāṃ satīm /
dakṣād rudro 'pi jagrāha svakīyāmeva śūlabhṛt // KūrmP_1,11.10 //

prajāpatiṃ vinindyaiṣā kālena parameśvarī /
menāyāmabhavat putrī tadā himavataḥ satī // KūrmP_1,11.11 //

sa cāpi parvatavaro dadau rudrāya pārvatīm /
hitāya sarvadevānāṃ trilokasyātmano 'pi ca // KūrmP_1,11.12 //

saiṣā māheśvarī devī śaṅkarārdhaśarīriṇī /
śivā satī haimavatī surāsuranamaskṛtā // KūrmP_1,11.13 //

tasyāḥ prabhāvamatulaṃ sarve devāḥ savāsavāḥ /
vindanti munayo vetti śaṅkaro vā svayaṃ hariḥ // KūrmP_1,11.14 //

etad vaḥ kathitaṃ viprāḥ putratvaṃ parameṣṭhinaḥ /
brahmaṇaḥ padmayonitvaṃ śaṅkarasyāmitaujasaḥ // KūrmP_1,11.15 //

sūta uvāca
ityākarṇyātha munayaḥ kūrmarūpeṇa bhāṣitam /
viṣṇunā punarevainaṃ praṇatā harim // KūrmP_1,11.16 //

ṛṣaya ūcuḥ
kaiṣā bhagavatī devī śaṅkarārdhaśarīriṇī /
śivā satī haimavatī yathāvad brūhi pṛcchatām // KūrmP_1,11.17 //

teṣāṃ tad vacanaṃ śrutvā munīnāṃ puruṣottamaḥ /
pratyuvāca mahāyogī dhyātvā svaṃ paramaṃ padam // KūrmP_1,11.18 //

śrīkūrma uvāca
purā pitāmahenoktaṃ merupṛṣṭhe suśobhanam /
rahasyametad vijñānaṃ gopanīyaṃ viśeṣataḥ // KūrmP_1,11.19 //

sāṃkhyānāṃ paramaṃ sāṃkhyaṃ brahmavijñānamuttamam /
saṃsārārṇavamagnānāṃ jantūnāmekamocanam // KūrmP_1,11.20 //

yā sā māheśvarī śaktirjñānarūpātilālasā /
vyomasaṃjñā parā kāṣṭhā seyaṃ haimavatī matā // KūrmP_1,11.21 //

śivā sarvagatānāntā guṇātītā suniṣkalā /
ekānekavibhāgasthā jñānarūpātilālasā // KūrmP_1,11.22 //

ananyā niṣkale tattve saṃsthitā tasya tejasā /
svābhāvikī ca tanmūlā prabhā bhānorivāmalā // KūrmP_1,11.23 //

ekā māheśvarī śaktiranekopādhiyogataḥ /
parāvareṇa rūpeṇa krīḍate tasya sannidhau // KūrmP_1,11.24 //

seyaṃ karoti sakalaṃ tasyāḥ kāryamidaṃ jagat /
na kāryaṃ nāpi karaṇamīśvarasyeti sūrayaḥ // KūrmP_1,11.25 //

catastraḥ śaktayo devyāḥ svarūpatvena saṃsthitāḥ /
adhiṣṭhānavaśāt tasyāḥ śṛṇudhvaṃ munipuṅgavāḥ // KūrmP_1,11.26 //

śāntirvidyā pratiṣṭhā ca nivṛttiścetitāḥ smṛtaḥ /
caturvyūhastato devaḥ procyate parameśvaraḥ // KūrmP_1,11.27 //

anayā parayā devaḥ svātmānandaṃ samaśnute /
caturṣvapi ca vedeṣu caturmūrtirmaheśvaraḥ // KūrmP_1,11.28 //

asyāstvanādisaṃsiddhamaiśvaryamatulaṃ mahat /
tatsambandhādanantāyā rudreṇa paramātmanā // KūrmP_1,11.29 //

saiṣā sarveśvarī devī sarvabhūtapravartikā /
procyate bhagavān kālo hariḥ prāṇo maheśvaraḥ // KūrmP_1,11.30 //

tatra sarvamidaṃ protamotaṃ caivākhilaṃ jagat /
sa kālo 'gnirharo rudro gīyate vedavādibhiḥ // KūrmP_1,11.31 //

kālaḥ sṛjati bhūtāni kālaḥ saṃharate prajāḥ /
sarve kālasya vaśagā na kālaḥ kasyacid vaśe // KūrmP_1,11.32 //

pradhānaṃ puruṣastattvaṃ mahānātmā tvahaṅkṛtiḥ /
kālenānyāni tattvāni samāviṣṭāni yoginā // KūrmP_1,11.33 //

tasya sarvajagatsūtiḥ śaktirmāyeti viśrutā /
tayedaṃ bhrāmayedīśo māyāvī puruṣottamaḥ // KūrmP_1,11.34 //

saiṣā māyātmikā śaktiḥ sarvākārā sanātanī /
vaiśvarūpyaṃ maheśasya sarvadā saṃprakāśayet // KūrmP_1,11.35 //

anyāśca śaktayo mukhyāstasya devasya nirmitāḥ /
jñānaśaktiḥ kriyāśaktiḥ prāṇaśaktiriti trayam // KūrmP_1,11.36 //

sarvāsāmeva śaktīnāṃ śaktimanto vinirmitāḥ /
māyayaivātha viprendrāḥ sā cānādiranantayā // KūrmP_1,11.37 //

sarvaśaktyātmikā māyā durnivārā duratyayā /
māyāvī sarvaśaktīśaḥ kālaḥ kālakāraḥ prabhuḥ // KūrmP_1,11.38 //

karoti kālaḥ sakalaṃ saṃharet kāla eva hi /
kālaḥ sthāpayate viśvaṃ kālādhīnamidaṃ jagat // KūrmP_1,11.39 //

labdhvā devādhidevasya sannidhiṃ parameṣṭhinaḥ /
anantasyākhileśasya śaṃbhoḥ kālātmanaḥ prabhoḥ // KūrmP_1,11.40 //

pradhānaṃ puruṣo māyā māyā caivaṃ prapadyate /
ekā sarvagatānantā kevalā niṣkalā śivā // KūrmP_1,11.41 //

ekā śaktiḥ śivaiko 'pi śaktimānucyate śivaḥ /
śaktayaḥ śaktimanto 'nye sarvaśaktisamudbhavāḥ // KūrmP_1,11.42 //

śaktiśaktimatorbhedaṃ vadanti paramārthataḥ /
abhedaṃ cānupaśyanti yoginastattvacintakāḥ // KūrmP_1,11.43 //

śaktayo girajā devī śaktimanto 'tha śaṅkaraḥ /
viśeṣaḥ kathyate cāyaṃ purāṇe brahmavādibhiḥ // KūrmP_1,11.44 //

bhogyā viśveśvarī devī maheśvarapativratā /
procyate bhagavān bhoktā kaparde nīlalohitaḥ // KūrmP_1,11.45 //

mantā viśveśvaro devaḥ śaṅkaro manmathāntakaḥ /
procyate matirīśānī mantavyā ca vicārataḥ // KūrmP_1,11.46 //

ityetadakhilaṃ viprāḥ śaktiśaktimadudbhavam /
procyate sarvavedeṣu munibhistattvadarśibhiḥ // KūrmP_1,11.47 //

etat pradarśitaṃ divyaṃ devyā māhātmyamuttamam /
sarvavedāntavedeṣu niścitaṃ brahmavādibhiḥ // KūrmP_1,11.48 //

ekaṃ sarvagataṃ sūkṣmaṃ kūṭasthamacalaṃ dhruvam /
yoginastat prapaśyanti mahādevyāḥ paraṃ padam // KūrmP_1,11.49 //

ānandamakṣaraṃ brahma kevalaṃ niṣkalaṃ param /
yoginastat prapaśyanti mahādevyāḥ paraṃ padam // KūrmP_1,11.50 //

parātparataraṃ tattvaṃ śāśvataṃ śivamacyutam /
anantaprakṛtau līnaṃ devyāstat paramaṃ padam // KūrmP_1,11.51 //

śubhaṃ nirañjanaṃ śuddhaṃ nirguṇaṃ dvaitavarjitam /
ātmopalabdhiviṣayaṃ devyāstat paramaṃ padam // KūrmP_1,11.52 //

saiṣā dhātrī vidhātrī ca paramānandamicchatām /
saṃsāratāpānakhilān nihantīśvarasaṃśrayā // KūrmP_1,11.53 //

tasmād vimuktimanvicchan pārvatīṃ parameśvarīm /
āśrayet sarvabhāvānāmātmabhūtāṃ śivātmikām // KūrmP_1,11.54 //

labdhvā ca putrīṃ śarvāṇīṃ tapastaptvā suduścaram /
sabhāryaḥ śaraṃ yātaḥ pārvatīṃ parameśvarīm // KūrmP_1,11.55 //

tāṃ dṛṣṭvā jāyamānāṃ ca svecchayaiva varānanām /
menā himavataḥ patnī prāhedaṃ parvateśvaram // KūrmP_1,11.56 //

menovāca
paśya bālāmimāṃ rājan rājīvasadṛśānanām /
hitāya sarvabhūtānāṃ jātā ca tapasāvayoḥ // KūrmP_1,11.57 //

so 'pi dṛṣṭvā tataḥ putrīṃ taruṇādityasannibhām /
kapardinīṃ caturvaktrāṃ trinetrāmatilālasām // KūrmP_1,11.58 //

aṣṭahastāṃ viśālākṣīṃ candrāvayavabhūṣaṇām /
nirguṇāṃ saguṇāṃ sākṣāt sadasadvyaktivarjitām // KūrmP_1,11.59 //

praṇamya śirasā bhūmau tejasā cātivihvalaḥ /
bhītaḥ kṛtāñjalistasyāḥ provāca parameśvarīm // KūrmP_1,11.60 //

hīmavānuvāca
kā tvaṃ devi viśālākṣi śaśāṅkāvayavāṅkite /
na jāne tvāmahaṃ vatse yathāvad brūhi pṛcchate // KūrmP_1,11.61 //

girīndravacanaṃ śrutvā tataḥ sā parameśvarī /
vyājahāra mahāśailaṃ yogināmabhayapradā // KūrmP_1,11.62 //

devyuvāca
māṃ viddha paramāṃ śaktiṃ parameśvarasamāśrayām /
ananyāmavyayāmekāṃ yāṃ paśyanti mumukṣavaḥ // KūrmP_1,11.63 //

ahaṃ vai sarvabhāvānātmā sarvāntarā śivā /
śāśvataiśvaryavijñānamūrtiḥ sarvapravartikā // KūrmP_1,11.64 //

anantānantamahimā saṃsārārṇavatāriṇī /
divyaṃ dadāmi te cakṣuḥ paśya me rūpamaiśvaram // KūrmP_1,11.65 //

etāvaduktvā vijñānaṃ dattvā himavate svayam /
svaṃ rūpaṃ darśayāmāsa divyaṃ tat pārameśvaram // KūrmP_1,11.66 //

koṭisūryapritīkāśaṃ tejobimbaṃ nirākulam /
jvālāmālāsahastrāḍhyaṃ kālānalaśatopamam // KūrmP_1,11.67 //

daṃṣṭrākarālaṃ durdharṣa jaṭāmaṇḍalamaṇḍitam /
triśūlavarahastaṃ ca ghorarūpaṃ bhayānakam // KūrmP_1,11.68 //

praśāntaṃ saumyavadanamanantāścaryasaṃyutam /
candrāvayavalakṣmāṇaṃ candrakoṭisamaprabham // KūrmP_1,11.69 //

kirīṭinaṃ gadāhastaṃ nūpurairupaśobhitam /
divyamālyāmbaradharaṃ divyagandhānulepanam // KūrmP_1,11.70 //

śaṅkhacakradharaṃ kāmyaṃ trinetraṃ kṛttivāsasam /
aṇḍasthaṃ cāṇḍabāhyasthaṃ bāhyamābhyantaraṃ param // KūrmP_1,11.71 //

sarvaśaktimayaṃ śubhraṃ sarvākāraṃ sanātanam /
brahmondropendrayogīndrairvandyamānapadāmbujam // KūrmP_1,11.72 //

sarvataḥ pāṇipādāntaṃ sarvato 'kṣiśiromukham /
sarvamāvṛtya tiṣṭhantaṃ dadarśa parameśvaram // KūrmP_1,11.73 //

dṛṣṭvā tadīdṛśaṃ rūpaṃ devyā māheśvaraṃ param /
bhayena ca samāviṣṭaḥ sa rājā hṛṣṭamānasaḥ // KūrmP_1,11.74 //

ātmanyādhāya cātmānamoṅkāraṃ samanusmaran /
nāmnāmaṣṭasahastreṇa tuṣṭāva parameśvarīm // KūrmP_1,11.75 //

hīmavānuvāca
śivomā paramā śaktiranantā niṣkalāmalā /
śāntā māheśvarī nityā śāśvatī paramākṣarā // KūrmP_1,11.76 //

acintyā kevalānantyā śivātmā paramātmikā /
anādiravyayā śuddhā devātmā sarvagācalā // KūrmP_1,11.77 //

ekānekavibhāgasthā māyātītā sunirmalā /
mahāmāheśvarī satyā mahādevī nirañjanā // KūrmP_1,11.78 //

kāṣṭhā sarvāntarasthā ca cicchaktiratilālasā /
nandā sarvātmikā vidyā jyotīrūpāmṛtākṣarā // KūrmP_1,11.79 //

śāntiḥ pratiṣṭhā sarveṣāṃ nivṛttiramṛtapradā /
vyomamūrtirvyomalayā vyomādhārācyutāmarā // KūrmP_1,11.80 //

anādinidhanāmoghā kāraṇātmā kalākalā /
kratuḥ prathamajā nābhiramṛtasyātmasaṃśrayā // KūrmP_1,11.81 //

prāṇeśvarapriyā mātā mahāmahiṣaghātinī /
prāṇeśvarī prāṇarūpā pradhānapuruṣeśvarī // KūrmP_1,11.82 //

sarvaśaktikalākārā jyotsnā dyormahimāspadā /
sarvakāryaniyantrī ca sarvabhūteśvareśvarī // KūrmP_1,11.83 //

anādiravyaktaguhā mahānandā sanātanī /
ākāśayoniryogasthā mahāyogeśvareśvarī // KūrmP_1,11.84 //

mahāmāyā suduṣpūrā mūlaprakṛtirīśvarī /
saṃsārayoniḥ sakalā sarvaśaktisamudbhavā // KūrmP_1,11.85 //

saṃsārapārā durvārā durnirokṣyā durāsadā /
prāṇaśaktiḥ praṇavidyā yoginī paramā kalā // KūrmP_1,11.86 //

mahāvibhūtirdurdharṣā mūlaprakṛtisaṃbhavā /
anādyanantavibhavā parārthā puruṣāraṇiḥ // KūrmP_1,11.87 //

sargasthityantakaraṇī sudurvācyā duratyayā /
śabdayoniḥ śabdamayī nādākhyā nādavigrahā // KūrmP_1,11.88 //

pradhānapuruṣātītā pradhānapuruṣātmikā /
purāṇī cinmayī puṃsāmādiḥ puruṣarūpiṇī // KūrmP_1,11.89 //

bhūtāntarātmā kūṭasthā mahāpuruṣasaṃjñitā /
janmamṛtyujarātītā sarvaśaktisamanvitā // KūrmP_1,11.90 //

vyāpinī cānavacchinnā pradhānānupraveśinī /
kṣetrajñaśaktiravyaktalakṣaṇā malavarjitā // KūrmP_1,11.91 //

anādimāyasaṃbhinnā tritattvā prakṛtirguhā /
mahāmāyāsamutpannā tāmasī pauruṣī dhruvā // KūrmP_1,11.92 //

vyaktāvyaktātmikākṛṣṇā raktāśuklā prasūtikā /
akāryā kāryajananī nityaṃ prasavadharmiṇī // KūrmP_1,11.93 //

sargapralayanirmuktā sṛṣṭisthityantadharmiṇī /
brahmagarbhā caturviśā padmanābhācyutātmikā // KūrmP_1,11.94 //

vaidyutī śāśvatī yonirjaganmāteśvarapriyā /
sarvādhārā mahārūpā sarvaiśvaryasamanvitā // KūrmP_1,11.95 //

viśvarūpā mahāgarbhā viśveśecchānuvartinī /
mahīyasī brahmayonirmahālakṣmīsamudbhāvā // KūrmP_1,11.96 //

mahāvimānamadhyasthā mahānidrātmahetukā /
sarvasādhāraṇī sūkṣmā hyavidyā pāramārthikā // KūrmP_1,11.97 //

anantarūpānantasthā devī puruṣamohinī /
anekākārasaṃsthānā kālatrayavivarjitā // KūrmP_1,11.98 //

brahmajanmā harermūrtirbrahmaviṣṇuśivātmikā /
brahmeśaviṣṇujananī brahmākhyā brahmasaṃśrayā // KūrmP_1,11.99 //

vyaktā prathamajā brāhmī mahatī jñānarūpiṇī /
vairāgyaiśvaryadharmātmā brahmamūrtirhṛdisthitā /
apāṃyoniḥ svayaṃbhūtirmānasī tattvasaṃbhavā // KūrmP_1,11.100 //

īśvarāṇī ca śarvāṇī śaṅkarārdhaśarīriṇī /
bhavānī caiva rudrāṇī mahālakṣmīrathāmbikā // KūrmP_1,11.101 //

maheśvarasamutpannā bhuktimuktiphalapradā /
sarveśvarī sarvavandyā nityaṃ muditamānasā // KūrmP_1,11.102 //

brahmendropendranamitā śaṅkarecchānuvartinī /
īśvarārdhāsanagatā maheśvarapativratā // KūrmP_1,11.103 //

sakṛdvibhāvitā sarvā samudrapariśoṣiṇī /
pārvatī himavatputrī paramānandadāyinī // KūrmP_1,11.104 //

guṇāḍhyā yogajā yogyā jñānamūrtirvikāsinī /
sāvitrīkamalā lakṣmīḥ śrīranantorasi sthitā // KūrmP_1,11.105 //

sarojanilayā mudrā yoganidrā surārdinā /
sarasvatī sarvavidyā jagajjyeṣṭhā sumaṅgalā // KūrmP_1,11.106 //

vāgdevī varadā vācyā kīrtiḥ sarvārthasādhikā /
yogīśvarī brahmavidyā mahāvidyā suśobhanā // KūrmP_1,11.107 //

guhyavidyātmavidyā ca dharmavidyātmabhāvitā /
svāhā viśvaṃbharā siddhiḥ svadhā medhā dhṛtiḥ śrutiḥ // KūrmP_1,11.108 //

nītiḥ sunītiḥ sukṛtirmādhavī naravāhinī /
ajā vibhāvarī saumyā bhoginī bhogadāyinī // KūrmP_1,11.109 //

śobhā vaṃśakarī lolā mālinī parameṣṭhinī /
trailokyasundarī ramyā sundarī kāmacāriṇī // KūrmP_1,11.110 //

mahānubhāvā sattvasthā mahāmahiṣamardanī /
padmamālā pāpaharā vicitrā mukuṭānanā // KūrmP_1,11.111 //

niryantrā yantravāhasthā nandinī bhadrakālikā /
ādityavarṇā kaumārī mayūravaravāhinī // KūrmP_1,11.112 //

niryantrā yantravāhasthā nandinī bhadrakālikā /
ādityavarṇā kaumārī mayūravaravāhinī // KūrmP_1,11.113 //

vṛṣāsanagatā gauro mahākālī surārcitā /
aditirniyatā raudrī padmagarbhā vivāhanā // KūrmP_1,11.114 //

virūpākṣī lelihānā mahāpuranivāsinī /
mahāphalānavadyāṅgī kāmapūrā vibhāvarī // KūrmP_1,11.115 //

vicitraratnamukuṭā praṇatārtiprabhañjanī /
kauśikī karṣaṇī rātristridaśārtivināśinī // KūrmP_1,11.116 //

bahurūpā surūpā ca virūpā rūpavarjitā /
bhaktārtiśamanī bhavyā bhavabhāvavināśanī // KūrmP_1,11.117 //

nirguṇā nityavibhavā niḥ sārā nirapatrapā /
yaśasvinī sāmagītirbhavāṅganilayālayā // KūrmP_1,11.118 //

dīkṣā vidyādharī dīptā mahendravinipātinī /
sarvātiśāyinī vidyā sarvasiddhipradāyinī // KūrmP_1,11.119 //

sarveśvarapriyā tārkṣyā samudrāntaravāsinī /
akalaṅkā nirādhārā nityasiddhā nirāmayā // KūrmP_1,11.120 //

kāmadhenurbṛhadgarbhā dhīmatī mohanāśinī /
niḥ saṅkalpā nirātaṅkā vinayā vinayapradā // KūrmP_1,11.121 //

jvālāmālāsahastrāḍhyā devadevī manonmanī /
mahābhagavatī durgā vāsudevasamudbhavā // KūrmP_1,11.122 //

mahendropendrabhaginī bhaktigamyā parāvarā /
jñānajñeyā jarātītā vedāntaviṣayā gatiḥ // KūrmP_1,11.123 //

dakṣiṇā dahanā dāhyā sarvabhūtanamaskṛtā /
yogamāyā vibhāvajñā mahāmāyā mahīyasī // KūrmP_1,11.124 //

saṃdhyā sarvasamudbhūtirbrahmavṛkṣāśrayānatiḥ /
bījāṅkurasamudbhūtirmahāśaktirmahāmatiḥ // KūrmP_1,11.125 //

khyātiḥ prajñā citiḥ saṃvit mahābhogīndraśāyinī /
vikṛtiḥ śāṃsarī śāstrī gaṇagandharvasevitā // KūrmP_1,11.126 //

vaiśvānarī mahāśālā devasenā guhapriyā /
mahārātriḥ śivānandā śacī duḥ svapnanāśinī // KūrmP_1,11.127 //

ijyā pūjyā jagaddhātrī durvijñeyā surūpiṇī /
guhāmbikā guṇotpattirmahāpīṭhā marutsutā // KūrmP_1,11.128 //

havyavāhāntarāgādiḥ havyavāhasamudbhavā /
jagadyonirjaganmātā janmamṛtyujarātigā // KūrmP_1,11.129 //

buddhimātā buddhimatī puruṣāntaravāsinī /
tarasvinī samādhisthā trinetrā divisaṃsthitā // KūrmP_1,11.130 //

sarvendriyamanomātā sarvabhūtahṛdi sthitā /
saṃsāratāriṇī vidyā brahmavādimanolayā // KūrmP_1,11.131 //

brahmāṇī bṛhatī brāhmī brahmabhūtā bhavāraṇiḥ /
hiraṇmayī mahārātriḥ saṃsāraparivartikā // KūrmP_1,11.132 //

sumālinī surūpā ca bhāvinī tāriṇī prabhā /
unmīlanī sarvasahā sarvapratyayasākṣiṇī // KūrmP_1,11.133 //

susaumyā candravadanā tāṇḍavāsaktamānasā /
sattvaśuddhikarī śuddhirmalatrayavināśinī // KūrmP_1,11.134 //

jagatpriyā jaganmūrtistrimūrtiramṛtāśrayā /
nirāśrayā nirāhārā niraṅkuravanodbhavā // KūrmP_1,11.135 //

candrahastā vicitrāṅgī stragviṇī padmadhāriṇī /
parāvaravidhānajñā mahāpuruṣapūrvajā // KūrmP_1,11.136 //

vidyeśvarapriyā vidyā vidyujjihvā jitaśramā /
vidyāmayī sahastrākṣī sahastravadanātmajā // KūrmP_1,11.137 //

sahastraraśmiḥ sattvasthā maheśvarapadāśrayā /
kṣālinī sanmayī vyāptā taijasī padmabodhikā // KūrmP_1,11.138 //

mahāmāyāśrayā mānyā mahādevamanoramā /
vyomalakṣmīḥ siharathā cekitānāmitaprabhā // KūrmP_1,11.139 //

vīreśvarī vimānasthā viśokāśokanāśinī /
anāhatā kuṇḍalinā nalinī padmavāsinī // KūrmP_1,11.140 //

sadānandā sadākīrtiḥ sarvabhūtāśrayasthitā /
vāgdevatā brahmakalā kalātītā kalāraṇiḥ // KūrmP_1,11.141 //

brahmaśrīrbrahmahṛdayā brahmaviṣṇuśivapriyā /
vyomaśaktiḥ kriyāśaktirjñānaśaktiḥ parāgatiḥ // KūrmP_1,11.142 //

kṣobhikā bandhikā bhedyā bhedābhedavivarjitā /
abhinnābhinnasaṃsthānā vaṃśinī vaṃśahāriṇī // KūrmP_1,11.143 //

guhyaśaktirguṇātītā sarvadā sarvatomukhī /
bhaginī bhagavatpatnī sakalā kālakāriṇī // KūrmP_1,11.144 //

sarvavit sarvatobhadrā guhyātītā guhāraṇiḥ /
prakriyā yogamātā ca gaṅgā viśveśvareśvarī // KūrmP_1,11.145 //

kapilā kāpilā kāntākanakābhākalāntarā /
puṇyā puṣkariṇī bhoktrī purandarapurassarā // KūrmP_1,11.146 //

poṣaṇī paramaiśvaryabhūtidā bhūtibhūṣaṇā /
pañcabrahmasamutpattiḥ paramārthārthavigrahā // KūrmP_1,11.147 //

dharmodayā bhānumatī yogijñeya manojavā /
manoharā manorakṣā tāpasī vedarūpiṇī // KūrmP_1,11.148 //

vedaśaktirvedamātā vedavidyāprakāśinī /
yogeśvareśvarī mātā mahāśaktirmanomayī // KūrmP_1,11.149 //

viśvāvasthā viyanmūrtirvidyunmālā vihāyasī /
kiṃnarī surabhī vandyā nandinī nandivallabhā // KūrmP_1,11.150 //

bhāratī paramānandā parāparavibhedikā /
sarvapraharaṇopetā kāmyā kāmeśvareśvarī // KūrmP_1,11.151 //

acintyācintyavibhavā hṛllekhā kanakaprabhā /
kūṣmāṇḍī dhanaratnāḍhyā sugandhā gandhāyinī // KūrmP_1,11.152 //

trivikramapadodbhūtā dhanuṣpāṇiḥ śivodayā /
sudurlabhā dhanādyakṣā dhanyā piṅgalalocanā // KūrmP_1,11.153 //

śāntiḥ prabhāvatī dīptiḥ paṅkajāyatalocanā /
ādyā hṛtkamalodbhūtā gavāṃ matā raṇapriyā // KūrmP_1,11.154 //

satkriyā girijā śuddhā nityapuṣṭā nirantarā /
durgākātyāyanīcaṇḍī carcikā śāntavigrahā // KūrmP_1,11.155 //

hiraṇyavarṇā rajanī jagadyantrapravartikā /
mandarādrinivāsā ca śāradā svarṇamālinī // KūrmP_1,11.156 //

ratnamālā ratnagarbhā pṛthvī viśvapramāthinī /
padmānanā padmanibhā nityatuṣṭāmṛtodbhavā // KūrmP_1,11.157 //

dhunvatī duḥ prakampyā ca sūryamātā dṛṣadvatī /
mahendrabhaginī mānyā vareṇyā varadarpitā // KūrmP_1,11.158 //

kalyāṇī kamalā rāmā pañcabhūtā varapradā /
vācyā vareśvarī vandyā durjayā duratikramā // KūrmP_1,11.159 //

kālarātrirmahāvegā vīrabhadrapriyā hitā /
bhadrakālī jaganmātā bhaktānāṃ bhadradāyinī // KūrmP_1,11.160 //

karālā piṅgalākārā nāmabhedāmahāmadā /
yaśasvinī yaśodā ca ṣaḍadhvaparivartikā // KūrmP_1,11.161 //

śaṅkhinī padminī sāṃkhyā sāṃkhyayogapravartikā /
caitrā saṃvatsarārūḍhā jagatsaṃpūraṇīndrajā // KūrmP_1,11.162 //

śumbhāriḥ khecarīsvasthā kambugrīvā kalipriyā /
khagadhvajī khagārūḍhā parārghyā paramālinī // KūrmP_1,11.163 //

aiśvaryavartmanilayā viraktā garuḍāsanā /
jayantī hṛdguhā ramyā gahvireṣṭhā gaṇāgraṇīḥ // KūrmP_1,11.164 //

saṃkalpasiddhā sāmyasthā sarvavijñānadāyinī /
kalikalpaṣahantrī ca guhyopaniṣaduttamā // KūrmP_1,11.165 //

niṣṭhā dṛṣṭiḥ smṛtirvyāptiḥ puṣṭistuṣṭiḥ kriyāvatī /
viśvāmareśvareśānā bhuktirmuktīḥ śivāmṛtā // KūrmP_1,11.166 //

lohitā sarpamālā ca bhīṣaṇī vanamālinī /
anantaśayanānanyā naranārāyaṇodbhavā // KūrmP_1,11.167 //

nṛsiṃhī daityamathanī śaṅkhacakragadādharā /
saṃkarṣaṇasamutpattirambikāpādasaṃśrayā // KūrmP_1,11.168 //

mahājvālā mahāmūrtiḥ sumūrtiḥ sarvakāmadhuk /
suprabhā sustanā gaurī dharmakāmārthamokṣadā // KūrmP_1,11.169 //

bhrūmadhyanilayā pūrvā purāṇapuruṣāraṇiḥ /
mahāvibhūtidā madhyā sarojanayanā samā // KūrmP_1,11.170 //

aṣṭādaśabhujānādyā nīlotpaladalaprabhā /
sarvaśaktyāsanārūḍhā dharmādharmārthavarjitā // KūrmP_1,11.171 //

vairāgyajñānaniratā nirālokā nirindriyā /
vicitragahanādhārā śāśvatasthānavāsinī // KūrmP_1,11.172 //

sthāneśvarī nirānandā triśūlavaradhāriṇī /
aśeṣadevatāmūrtirdevatā varadevatā /
gaṇāmbikā gireḥ putrī niśumbhavinipātinī // KūrmP_1,11.173 //

avarṇa varṇarahitā nivarṇā bījasaṃbhavā /
anantavarṇānanyasthā śaṅkarī śāntamānasā // KūrmP_1,11.174 //

agotrā gomatī goptrī guhyarūpā guṇottarā /
gaurgorgavyapriyā gauṇī gaṇeśvaranamaskṛtā // KūrmP_1,11.175 //

satyamātrā satyasaṃdhā trisaṃdhyā saṃdhivarjitā /
sarvavādāśrayā saṃkhyā saṃkhyayogasamudbhavā // KūrmP_1,11.176 //

asaṃkhyeyāprameyākhyā śūnyā śuddhakulodbhavā /
bindunādasamutpattiḥ śaṃbhuvāmā śaśiprabhā // KūrmP_1,11.177 //

visaṅgā bhedarahitā manojñā madhusūdanī /
mahāśrīḥ śrīsamutpattistamaḥ pāre pratiṣṭhitā // KūrmP_1,11.178 //

tritattvamātā trividhā susūkṣmapadasaṃśrayā /
śāntyatītā malātītā nirvikārā nirāśrayā // KūrmP_1,11.179 //

śivākhyā cittanilayā śivajñānasvarūpiṇī /
daityadānavanirmātrī kāśyapī kālakalpikā // KūrmP_1,11.180 //

śāstrayoniḥ kriyāmūrtiścaturvargapradarśikā /
nārāyaṇī narodbhūtiḥ kaumudī liṅgadhāriṇī // KūrmP_1,11.181 //

kāmukī lalitā bhāvā parāparavibhūtidā /
parāntajātamahimā baḍavā vāmalocanā // KūrmP_1,11.182 //

subhadrā devakī sītā vedavedāṅgapāragā /
manasvinī manyumātā mahāmanyusamudbhavā // KūrmP_1,11.183 //

amṛtyuramṛtā svāhā puruhūtā puruṣṭutā /
aśocyā bhinnaviṣayā hiraṇyarajatapriyā // KūrmP_1,11.184 //

hiraṇyā rājatī haimī hemābharaṇabhūṣitā /
vibhrājamānā durjñeyā jyotiṣṭomaphalapradā // KūrmP_1,11.185 //

mahānidrāsamudbhūtiranidrā satyadevatā /
dīrghākakudminī hṛdyā śāntidā śāntivardhinī // KūrmP_1,11.186 //

lakṣmyādiśaktijananī śakticakrapravartikā /
triśaktijananī janyā ṣaḍūrmiparirjitā // KūrmP_1,11.187 //

sudhāmā karmakaraṇī yugāntadahanātmikā /
saṃkarṣaṇī jagaddhātrī kāmayoniḥ kirīṭinī // KūrmP_1,11.188 //

aindrī trailokyanamitā vaiṣṇavī parameśvarī /
pradyumnadayitā dāntā yugmadṛṣṭistrilocanā // KūrmP_1,11.189 //

madotkaṭā haṃsagatiḥ pracaṇḍā caṇḍavikramā /
vṛṣāveśā viyanmātā vindhyaparvatavāsinī // KūrmP_1,11.190 //

himavanmerunilayā kailāsagirivāsinī /
cāṇūrahantṛtanayā nītijñā kāmarūpiṇī // KūrmP_1,11.191 //

vedavidyāvratasnātā dharmaśīlānilāśanā /
vīrabhadrapriyā vīrā mahākālasamudbhavā // KūrmP_1,11.192 //

vidyādharapriyā siddhā vidyādharanirākṛtiḥ /
āpyāyanī harantī ca pāvanī poṣaṇī khilā // KūrmP_1,11.193 //

mātṛkā manmathodbhūtā vārijā vāhanapriyā /
karīṣiṇī sudhāvāṇī vīṇāvādanatatparā // KūrmP_1,11.194 //

sevitā sevikā sevyā sinīvālī garutmatī /
arundhatī hiraṇyākṣī mṛgāṅkā mānadāyinī // KūrmP_1,11.195 //

vasupradā vasumatī vasordhārā vasuṃdharā /
dhārādharā varārohā varāvarasahastradā // KūrmP_1,11.196 //

śrīphalā śrīmatī śrīśā śrīnivāsā śivapriyā /
śrīdharā śrīkarī kalyā śrīdharārdhaśarīriṇī // KūrmP_1,11.197 //

anantadṛṣṭirakṣudrā dhātrīśā dhanadapriyā /
nihantrī daityasaṅghānāṃ sihikā sihavāhanā // KūrmP_1,11.198 //

suṣeṇā candranilayā sukīrtiśchinnasaṃśayā /
rasajñā rasadā rāmā lelihānāmṛtastravā // KūrmP_1,11.199 //

nityoditā svayañjyotirutsukā mṛtajīvanī /
vajradaṇḍā vajrajihvā vaidevī vajravigrahā // KūrmP_1,11.200 //

maṅgalyā maṅgalā mālā malinā malahāriṇī /
gāndharvo gāruḍī cāndrī kambalāśvatarapriyā // KūrmP_1,11.201 //

saudāminī janānandā bhrukuṭīkuṭilānanā /
karṇikārakarā kakṣyā kaṃsaprāṇāpahāriṇī // KūrmP_1,11.202 //

yugandharā yugāvartā trisaṃdhyā harṣavardhanī /
pratyakṣadevatā divyā divyagandhā divāparā // KūrmP_1,11.203 //

śakrāsanagatā śākrī sādhvī nārī śavāsanā /
iṣṭā viśiṣṭā śiṣṭeṣṭā śiṣṭāśiṣṭaprapūjitā // KūrmP_1,11.204 //

śatarūpā śatāvartā vinatā surabhiḥ surā /
surendramātā sudyumnā suṣumnā sūryasaṃsthitā // KūrmP_1,11.205 //

samīkṣyā satpratiṣṭhā ca nivṛttirjñānapāragā /
dharmaśāstrārthakuśalā dharmajñā dharmavāhanā // KūrmP_1,11.206 //

dharmādharmavinirmātrī dhārmikāṇāṃ śivapradā /
dharmaśaktirdharmamayī vidharmā viśvadharmiṇī // KūrmP_1,11.207 //

dharmāntarā dharmameghā dharmapūrvā dhanāvahā /
dharmopadeṣṭrī dharmatmā dharmagamyā dharādharā // KūrmP_1,11.208 //

kāpālī śākalā mūrtiḥ kalā kalitavigrahā /
sarvaśaktivinirmuktā sarvaśaktyāśrayāśrayā // KūrmP_1,11.209 //

sarvā sarveśvarī sūkṣmā susūkṣmā jñānarūpiṇī /
pradhānapuruṣeśeśā mahādevaikasākṣiṇī /
sadāśivā viyanmūrtirviśvamūrtiramūrtikā // KūrmP_1,11.210 //

evaṃ nāmnāṃ sahastreṇa stutvāsau himavān giriḥ /
bhūyaḥ praṇamya bhītātmā provācedaṃ kṛtāñjaliḥ // KūrmP_1,11.211 //

yadetadaiśvaraṃ rūpaṃ ghoraṃ te parameśvari /
bhīto 'smi sāmprataṃ dṛṣṭvā rūpamanyat pradarśaya // KūrmP_1,11.212 //

evamuktātha sā devī tena śailena pārvatī /
saṃhṛtya darśayāmāsa svarūpamaparaṃ punaḥ // KūrmP_1,11.213 //

nīlotpaladalaprakhyaṃ nīlotpalasugandhikam /
dvinetraṃ dvibhujaṃ saumyaṃ nīlālakavibhūṣitam // KūrmP_1,11.214 //

raktapādāmbujatalaṃ suraktakarapallavam /
śrīmad viśālasaṃvṛttalalāṭatilakojjvalam // KūrmP_1,11.215 //

bhūṣitaṃ cārusarvāṅgaṃ bhūṣaṇairatikomalam /
dadhānamurasā mālāṃ viśālāṃ hemanirmitām // KūrmP_1,11.216 //

īṣatsmitaṃ suvimboṣṭhaṃ nūpurārāvasaṃyutam /
prasannavadanaṃ divyamanantamahimāspadam // KūrmP_1,11.217 //

tadīdṛśaṃ samālokya svarūpaṃ śailasattamaḥ /
bhītiṃ saṃtyajya hṛṣṭātmā babhāṣe parameśvarīm // KūrmP_1,11.218 //

himavānuvāca
adya me saphalaṃ janma adya me saphalaṃ tapaḥ /
yanme sākṣāt tvamavyaktāprasannā dṛṣṭigocarā // KūrmP_1,11.219 //

tvayā sṛṣṭaṃ jagat sarvaṃ pradhānādyantvayi sthitam /
tvayyeva līyate devi tvameva ca parā gatiḥ // KūrmP_1,11.220 //

vadanti kecit tvāmeva prakṛtiṃ prakṛteḥ parām /
apare paramārthajñāḥ śiveti śivasaṃśraye // KūrmP_1,11.221 //

tvayi pradhānaṃ puruṣo mahān brahmā tatheśvaraḥ /
avidyā niyatirmāyā kalādyāḥ śataśo 'bhavan // KūrmP_1,11.222 //

tvaṃ hi sā paramā śaktiranantā parameṣṭhinī /
sarvabhedavinirmuktā sarvebhedāśrayā nijā // KūrmP_1,11.223 //

tvāmadhiṣṭhāya yogeśi mahādevo maheśvaraḥ /
pradhānādyaṃ jagat kṛtsnaṃ karoti vikaroti ca // KūrmP_1,11.224 //

tvayaiva saṃgato devaḥ svamānandaṃ samaśnute /
tvameva paramānandastvamevānandadāyinī // KūrmP_1,11.225 //

tvamakṣaraṃ paraṃ vyoma mahajjyotirnirañjanam /
śivaṃ sarvagataṃ sūkṣmaṃ paraṃ brahmā sanātanam // KūrmP_1,11.226 //

tvaṃ śakraḥ sarvadevānāṃ brahmā brahmavidāmasi /
vāyurbalavatāṃ devi yogināṃ tvaṃ kumārakaḥ // KūrmP_1,11.227 //

ṛṣīṇāṃ ca vasiṣṭhastvaṃ vyāso vedavidāmasi /
sāṃkhyānāṃ kapilo devo rudrāṇāmasi śaṅkaraḥ // KūrmP_1,11.228 //

ādityānāmupendrastvaṃ vasūnāṃ caiva pāvakaḥ /
vedānāṃ sāmavedastvaṃ gāyatrī chandasāmasi // KūrmP_1,11.229 //

adhyātmavidyā vidyānāṃ gatīnāṃ param gatiḥ /
māyā tvaṃ sarvaśaktīnāṃ kālaḥ kalayatāmasi // KūrmP_1,11.230 //

oṅkāraḥ sarvaguhyānāṃ varṇānāṃ ca dvijāttamaḥ /
āśramāṇāṃ ca gārhasthyamīśvarāṇāṃ maheśvaraḥ // KūrmP_1,11.231 //

puṃsāṃ tvamekaḥ puruṣaḥ sarvabhūtahṛdi sthitaḥ /
sarvopaniṣadāṃ devi guhyopaniṣaducyate // KūrmP_1,11.232 //

īśānaścāsi kalpānāṃ yugānāṃ kṛtameva ca /
ādityaḥ sarvamārgāṇāṃ vācāṃ devi sarasvatī // KūrmP_1,11.233 //

tvaṃ lakṣmīścārurūpāṇāṃ viṣṇurmāyāvināmasi /
arundhatī satīnāṃ tvaṃ suparṇaḥ patatāmasi // KūrmP_1,11.234 //

sūktānāṃ pauruṣaṃ sūktaṃ jyeṣṭhasāma ca sāmasu /
sāvitrī cāsi japyānāṃ yajuṣāṃ śatarudriyam // KūrmP_1,11.235 //

parvatānāṃ mahāmerurananto bhogināmasi /
sarveṣāṃ tvaṃ paraṃ brahma tvanmayaṃ sarvameva hi // KūrmP_1,11.236 //

rūpaṃ tavośeṣakalāvihīna-
magocaraṃ nirmalamekarūpam /
anādimadhyāntamanantāmādyaṃ
namāmi satyaṃ tamasaḥ parastāt // KūrmP_1,11.237 //

yadeva paśyanti jagatprasūtiṃ
vedāntavijñānaviniścitārthāḥ /
ānandamātraṃ praṇavābhidhānaṃ
tadeva rūpaṃ śaraṇaṃ prapadye // KūrmP_1,11.238 //

aśeṣabhūtāntarasanniviṣṭaṃ
pradhānapuṃyogaviyogahetum /
tejomayaṃ janmavināśahīnaṃ
prāṇābhidhānaṃ praṇato 'smi rūpam // KūrmP_1,11.239 //

ādyantahīnaṃ jagadātmabhūtaṃ
vibhinnasaṃsthaṃ prakṛteḥ parastāt /
kūṭasthamavyaktavapustavaiva
namāmi rūpaṃ puruṣābhidhānam // KūrmP_1,11.240 //

sarvāśrayaṃ sarvajagadvidhānaṃ
sarvatragaṃ janmavināśahīnam /
sūkṣmaṃ vicitraṃ triguṇaṃ pradhānaṃ
nato 'smi te rūpamaluptabhedam // KūrmP_1,11.241 //

ādyaṃ mahat te puruṣātmarūpaṃ
prakṛtyavasthaṃ triguṇātmabījam /
aiśvaryavijñānavirāgadharmaiḥ
samanvitaṃ devi nato 'smi rūpam // KūrmP_1,11.242 //

dvisaptalokātmakamambusaṃsthaṃ
vicitrabhedaṃ puruṣaikanātham /
anantabhūtairadhivāsitaṃ te
nato 'smi rūpaṃ jagadaṇḍasaṃjñam // KūrmP_1,11.243 //

aśeṣavedātmakamekamādyaṃ
svatejasā pūritalokabhedam /
trikālahetuṃ rapameṣṭhisaṃjñaṃ
namāmi rūpaṃ ravimaṇḍalastham // KūrmP_1,11.244 //

sahastramūrdhānamanantaśaktiṃ
sahastrabāhuṃ puruṣaṃ purāṇam /
śayānamantaḥ salile tathaiva
nārāyaṇākhyaṃ praṇato 'smi rūpam // KūrmP_1,11.245 //

daṃṣṭrākarālaṃ tridaśābhivandyaṃ
yugāntakālānalakalparūpam /
aśeṣabhūtāṇḍavināśahetuṃ
namāmi rūpaṃ tava kālasaṃjñam // KūrmP_1,11.246 //

phaṇāsahastreṇa virājamānaṃ
bhogīndramukhyairabhipūjyamānam /
janārdanārūḍhatanuṃ prasuptaṃ
nato 'smi rūpaṃ tava śeṣasaṃjñam // KūrmP_1,11.247 //

avyāhataiśvaryamayugmanetraṃ
brahmāmṛtānandarasajñamekam /
yugāntaśeṣaṃ divi nṛtyamānaṃ
nato 'smi rūpaṃ tava rudrasaṃjñam // KūrmP_1,11.248 //

prahīṇaśokaṃ vimalaṃ pavitraṃ
surāsurairarcitāpādapadmam /
sukomalaṃ devi viśālaśumraṃ
namāmi te rūpamidaṃ namāsi // KūrmP_1,11.249 //

oṃ namaste mahādevi namaste parameśvari /
namo bhagavatīśāni śivāyai te namo namaḥ // KūrmP_1,11.250 //

tvanmayo 'haṃ tvadādhārastvameva ca gatirmama /
tvāmeva śaraṇaṃ yāsye prasīda parameśvari // KūrmP_1,11.251 //

mayā nāsti samo loke devo vādānavo 'pi vā /
jaganmātaiva matputrī saṃbhūtā tapasā yataḥ // KūrmP_1,11.252 //

eṣā tavāmbikā devi kilābhūta pitṛkanyakā /
menāśeṣajaganmāturaho vuṇyasya gauravam // KūrmP_1,11.253 //

pāhi māmamareśāni menayā saha sarvadā /
namāmi tava pādābjaṃ vrajāmi śaraṇaṃ śivām // KūrmP_1,11.254 //

aho me sumahad bhāgyaṃ mahādevīsamāgamāt /
ājñāpaya mahādevi kiṃ kariṣyāmi śaṅkari // KūrmP_1,11.255 //

etāvaduktvā vacanaṃ tadā himagirīśvaraḥ /
saṃprekṣaṇamāṇo girijāṃ prāñjaliḥ pārśvato 'bhavat // KūrmP_1,11.256 //

atha sā tasya vacanaṃ niśamya jagato 'raṇiḥ /
sasmitaṃ prāha pitaraṃ smṛtvā paśupatiṃ patim // KūrmP_1,11.257 //

devyuvāca
śṛṇuṣva caitat paramaṃ guhyamīśvaragocaram /
upadeśaṃ giriśreṣṭha sevitaṃ brahmavādibhiḥ // KūrmP_1,11.258 //

yanme sākṣāt paraṃ rūpamaiśvaraṃ dṛṣṭamadbhutam /
sarvaśaktisamāyuktamanantaṃ prerakaṃ param // KūrmP_1,11.259 //

śāntaḥ samāhitamanā dambhāhaṅkāravarjitaḥ /
tanniṣṭhastatparo bhūtvā tadeva śaraṇaṃ vraja // KūrmP_1,11.260 //

bhaktyā tvananyayā tāta padbhāvaṃ paramāśritaḥ /
sarvayajñatapodānaistadevārcaya sarvadā // KūrmP_1,11.261 //

tadeva manasā paśya tad dhyāyasva japasva ca /
mamopadeśāt saṃsāraṃ nāśayāmi tavānagha // KūrmP_1,11.262 //

ahaṃ vai matparān bhaktānaiśvaraṃ yogamāsthitān /
saṃsārasāgarādasmāduddharāmyacireṇa tu // KūrmP_1,11.263 //

dhyānena karmayogena bhaktyā jñānena caiva hi /
prāpyāhaṃ te giriśreṣṭha nānyathā karmakoṭibhiḥ // KūrmP_1,11.264 //

śrutismṛtyuditaṃ samyak karma varṇāśramātmakam /
adhyātmajñānasahitaṃ muktaye satataṃ kuru // KūrmP_1,11.265 //

dharmāt saṃjāyate bhaktirbhaktyā saṃprāpyate param /
śrutismṛtibhyāmudito dharmo yajñādiko mataḥ // KūrmP_1,11.266 //

nānyato jāyate dharmo vedād dharmo hi nirbabhau /
tasmānmumukṣurdharmārtho madrūpaṃ vedamāśrayet // KūrmP_1,11.267 //

mamaivaiṣā parā śaktirvedasaṃjñā purātanī /
ṛgyajuḥ sāmarūpeṇa sargādau saṃpravartate // KūrmP_1,11.268 //

teṣāmeva ca guptyarthaṃ vedānāṃ bhagavānajaḥ /
brāhmaṇādīn sasarjātha sve sve karmaṇyayojayat // KūrmP_1,11.269 //

ye na kurvanti tad dharmaṃ tadarthaṃ brahmanirmitam /
teṣāmadhastād narakāṃstāmistrādīnakalpayat // KūrmP_1,11.270 //

na ca vedād ṛte kiñcicchāstradharmābhidhāyakam /
yo 'nyatraramateso 'saunasaṃbhāṣyo dvijātibhiḥ // KūrmP_1,11.271 //

yāni śāstrāṇi dṛśyante loke 'smin vividhānitu /
śrutismṛtiviruddhāni niṣṭhā teṣāṃ hi tāmasī // KūrmP_1,11.272 //

kāpālaṃ pañcarātraṃ ca yāmalaṃ vāmamārhatam /
evaṃvidhāni cānyāni mohanārthāni tāni tu // KūrmP_1,11.273 //

ye kuśāstrābhiyogena mohayantīha mānavān /
mayā sṛṣṭāni śāstrāṇi mohāyaiṣāṃ bhavāntare // KūrmP_1,11.274 //

vedārthavittamaiḥ kāryaṃ yat smṛtaṃ karma vaidikam /
tat prayatnena kurvanti matpriyāste hi ye narāḥ // KūrmP_1,11.275 //

varṇānāmanukampārthaṃ manniyogād virāṭ svayam /
svāyaṃbhuvo manurdhārmān munīnāṃ pūrvamuktavānā // KūrmP_1,11.276 //

śrutvā cānye 'pi munayastanmukhād dharmamuttamam /
cakrurdharmapratiṣṭhārthaṃ dharmaśāstrāṇi caiva hi // KūrmP_1,11.277 //

teṣu cāntarhiteṣvevaṃ yugānteṣu maharṣayaḥ /
brahmaṇo vacanāt tāni kariṣyanti yuge yuge // KūrmP_1,11.278 //

aṣṭādaśa purāṇāni vyāsena kathitāni tu /
niyogād brahmaṇo rājaṃsteṣu dharmaḥ pratiṣṭhitaḥ // KūrmP_1,11.279 //

anyānyupapurāṇāni tacchiṣyaiḥ kathitāni tu /
yuge yuge 'tra sarveṣāṃ kartā vai dharmaśāstravit // KūrmP_1,11.280 //

śikṣā kalpo vyākaraṇaṃ niruktaṃ chanda eva ca /
jyotiḥ śāstraṃ nyāyavidyā mīmāṃsā copabṛṃhaṇam // KūrmP_1,11.281 //

evaṃ caturdaśaitāni vidyāsthānāni sattama /
caturvedaiḥ sahoktāni dharmo nānyatra vidyate // KūrmP_1,11.282 //

evaṃ paitāmahaṃ dharmaṃ manuvyāsādayaḥ param /
sthāpayanti mamādeśād yāvadābhūtasaṃplavam // KūrmP_1,11.283 //

brahmaṇā saha te sarve saṃprāpte pratisaṃcare /
parasyānte kṛtātmānaḥ praviśanti paraṃ padam // KūrmP_1,11.284 //

tasmāt sarvaprayatnena dharmārthaṃ vedamāśrayet /
dharmeṇa sahitaṃ jñānaṃ paraṃ brahma prakāśayet // KūrmP_1,11.285 //

ye tu saṅgān parityajya māmeva śaraṇaṃ gatāḥ /
upāsate sadā bhaktyā yogamaiśvaramāsthitāḥ // KūrmP_1,11.286 //

sarvabhūtadayāvantaḥ śāntā dāntā vimatsarāḥ /
amānino buddhimantastāpasāḥ śaṃsitavratāḥ // KūrmP_1,11.287 //

maccittā madgataprāṇā majjñānakathane ratāḥ /
saṃnyāsino gṛhasthāśca vanasthā brahmacāriṇaḥ // KūrmP_1,11.288 //

teṣāṃ nityābhiyuktānāṃ māyātattvasamutthitam /
nāśayāmi tamaḥ kṛtsnaṃ jñānadīpane mā cirāt // KūrmP_1,11.289 //

te sunirdhūtatamaso jñānenaikena manmayāḥ /
sadānandāstu saṃsāre na jāyante punaḥ punaḥ // KūrmP_1,11.290 //

tasmāt sarvaprakāreṇa madbhakto matparāyaṇaḥ /
māmevārcaya sarvatra menayā saha saṃgataḥ // KūrmP_1,11.291 //

aśakto yadi me dhyātumaiśvaraṃ rūpamavyayam /
tato me sakalaṃ rūpaṃ kālādyaṃ śaraṇaṃ vraja // KūrmP_1,11.292 //

yad yat svarūpaṃ me tāta manaso gocaraṃ bhavet /
tanniṣṭhastatparo bhūtvā tadarcanaparo bhava // KūrmP_1,11.293 //

yattu me niṣkalaṃ rūpaṃ cinmātraṃ kevalaṃ śivam /
sarvopādhivinirmuktamanantamamṛtaṃ param // KūrmP_1,11.294 //

jñānenaikena tallabhyaṃ kleśena paramaṃ padam /
jñānameva prapaśyanto māmeva praviśanti te // KūrmP_1,11.295 //

tadbuddhayastadātmānastanniṣṭhāstatparāyaṇāḥ /
gacchantyapunarāvṛttiṃ jñānanirdhūtakalmaṣāḥ // KūrmP_1,11.296 //

māmanāśritya paramaṃ nirvāṇamamalaṃ padam /
prāpyate na hi rājendra tato māṃ śaraṇaṃ vraja // KūrmP_1,11.297 //

ekatvena pṛthaktvena tathā cobhayato 'pi vā /
māmupāsya mahārāja tato yāsyāsi tatpadam // KūrmP_1,11.298 //

māmanāśritya tat tattvaṃ svabhāvavimalaṃ śivam /
jñāyate na hi rājendra tato māṃ śaraṇaṃ vraja // KūrmP_1,11.299 //

tasmāt tvamakṣaraṃ rūpaṃ nityaṃ cārūpamaiśvaram /
ārādhaya prayatnena tato bandhaṃ prahāsyasi // KūrmP_1,11.300 //

karmaṇā manasā vācā śivaṃ sarvatra sarvadā /
samārādhaya bhāvena tato yāsyasi tatpadam // KūrmP_1,11.301 //

na vai paśyanti tat tattvaṃ mohitā mama māyayā /
anādyanantaṃ paramaṃ maheśvaramajaṃ śivam // KūrmP_1,11.302 //

sarvabhūtātmabhūtasthaṃ sarvādhāraṃ nirañjanam /
nityānandaṃ nirābhāsaṃ nirguṇaṃ tamasaḥ param // KūrmP_1,11.303 //

advaitamacalaṃ brahma niṣkalaṃ niṣprapañcakam /
svasaṃvedyamavedyaṃ tat pare vyomni vyavasthitam // KūrmP_1,11.304 //

sūkṣmeṇa tamasā nityaṃ veṣṭitā mama māyayā /
saṃsārasāgare ghore jāyante ca punaḥ punaḥ // KūrmP_1,11.305 //

bhaktyā tvananyayā rājan samyag jñānena caiva hi /
anveṣṭavyaṃ hi tad brahma janmabandhanivṛttaye // KūrmP_1,11.306 //

ahaṅkāraṃ ca mātsaryaṃ kāmaṃ krodhaṃ parigraham /
adharmābhiniveśaṃ ca tyaktvā vairāgyamāsthitaḥ // KūrmP_1,11.307 //

sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani /
anvīkṣya cātmanātmānaṃ brahmabhūyāya kalpate // KūrmP_1,11.308 //

brahmabhūtaḥ prasannātmā sarvabhūtābhayapradaḥ /
aiśvarīṃ paramāṃ bhaktiṃ vindetānanyagāminīm // KūrmP_1,11.309 //

vīkṣate tat paraṃ tattvamaiśvaraṃ brahmaniṣkalam /
sarvasaṃsāranirmukto brahmaṇeyavāvatiṣṭhate // KūrmP_1,11.310 //

brahmaṇo hi pratiṣṭhāyaṃ parasya paramaḥ śivaḥ /
anantasyāvyayasyaikaḥ svātmādhāro maheśvaraḥ // KūrmP_1,11.311 //

jñānena karmayogena bhaktiyogena vā nṛpa /
sarvasaṃsāramuktyarthamīśvaraṃ satataṃ śraya // KūrmP_1,11.312 //

eṣa guhyopadeśaste mayā datto girīśvara /
anvīkṣya caitadakhilaṃ yatheṣṭaṃ kartumarhasi // KūrmP_1,11.313 //

ahaṃ vai yācitā devaiḥ saṃjātā parameśvarāt /
vinindya dakṣaṃ pitaraṃ maheśvaravinindakam // KūrmP_1,11.314 //

dharmasaṃsthāpanārthāya tavārādhanakāraṇāt /
menādehasamutpannā tvāmeva pitaraṃ śritā // KūrmP_1,11.315 //

sa tvaṃ niyogād devasya brahmaṇaḥ paramātmanaḥ /
pridāsyase māṃ rudrāya svayaṃvarasamāgame // KūrmP_1,11.316 //

tatsaṃbandhācca te rājan sarve devāḥ savāsavāḥ /
tvāṃ namasyanti vai tāta prasīdati ca śaṅkaraḥ // KūrmP_1,11.317 //

tasmāt sarvaprayatnena māṃ viddhīśvaragocarām /
saṃpūjya devamīśānaṃ śaraṇyaṃ śaraṇaṃ vraja // KūrmP_1,11.318 //

sa evamukto bhagavān devadevyā girīśvaraḥ /
praṇamya śirasā devīṃ prāñjaliḥ punarabravīt // KūrmP_1,11.319 //

vistareṇa maheśāni yogaṃ māheśvaraṃ param /
jñānaṃ caivātmano yogaṃ sādhanāni pracakṣva me // KūrmP_1,11.320 //

tasyaitat paramaṃ jñānamātmayogamanuttamam /
yathāvad vyājahāreśāsādhanānica vistarāt // KūrmP_1,11.321 //

niśamya vadanāmbhojād girīndro lokapūjitaḥ /
lokamātuḥ paraṃ jñānaṃ yogāsakto 'bhavatpunaḥ // KūrmP_1,11.322 //

pradadau ca maheśāya pārvatīṃ bhāgyagauravāt /
niyogād brahmaṇaḥ sādhvīṃ devānāṃ caiva saṃnidhau // KūrmP_1,11.323 //

ya imaṃ paṭhate 'dhyāyaṃ devyā māhātmyakīrtanam /
śivasya saṃnidhau bhaktyā sucistadbhāvabhāvitaḥ // KūrmP_1,11.324 //

sarvapāpavinirmukto divyayogasamanvitaḥ /
ullaṅghya brahmaṇo lokandevyāḥ sthānamavāpnuyāt // KūrmP_1,11.325 //

yaścaitat paṭhate stotraṃ brāhmaṇānāṃ samīpataḥ /
devyāḥ samāhitamanāḥ sarvapāpaiḥ pramucyate // KūrmP_1,11.326 //

nāmnāmaṣṭasahastraṃ tu devyā yat samudīritam /
jñātvār'kamaṇḍalagatāṃ saṃbhāvya parameśvarīm // KūrmP_1,11.327 //

abhyarcya gandhapuṣpādyairbhaktiyogasamanvitaḥ /
saṃsmaran paramaṃ bhāvaṃ devyā māheśvaraṃ param // KūrmP_1,11.328 //

ananyamānaso nityaṃ japedāmaraṇād dvijaḥ /
so 'ntakāle smṛtiṃ labdhvāparaṃ brahmādhigacchati // KūrmP_1,11.329 //

athavā jāyate vipro brāhmaṇānāṃ kule śucau /
pūrvasaṃskāramāhātmyād brahmavidyāmavāpya saḥ // KūrmP_1,11.330 //

saṃprāpya yogaṃ paramaṃ divyaṃ tat pārameśvaram /
śāntaḥ sarvagāto bhūtvā śivasāyujyamānapnuyāt // KūrmP_1,11.331 //

pratyekaṃ cātha nāmāni juhuyāt savanatrayam /
pūtanādikṛtairdeṣairgrahadoṣaiśca mucyate // KūrmP_1,11.332 //

japed vāharaharnityaṃ saṃvatsaramatandritaḥ /
śrīkāmaḥ pārvatīṃ devīṃ pūjayitvā vidhānataḥ // KūrmP_1,11.333 //

saṃpūjya pārśvataḥ śaṃbhuṃ trinetraṃ bhaktisaṃyutaḥ /
labhate mahatīṃ lakṣmīṃ mahādevaprasādataḥ // KūrmP_1,11.334 //

tasmāt sarvaprayatnena japtavyaṃ hi dvijātibhiḥ /
sarvapāpānodārthaṃ devyā nāma sahastrakam // KūrmP_1,11.335 //

prasaṅgāt kathitaṃ viprā devyā māhātmyamuttamam /
ataḥ paraṃ prajāsargaṃ bhṛgvādīnāṃ nibodhata // KūrmP_1,11.336 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge ekādaśo 'dhyāyaḥ

sūta uvāca
bhṛgoḥ khyātyāṃ samutpannā lakṣmīrnārāyaṇapriyā /
devau dhātāvidhātārau merorjāmātarau tathā // KūrmP_1,12.1 //

āyatirniyatirmeroḥ kanye caiva mahātmanaḥ /
dhātāvidhātroste bhārye tayorjātau sutāvubhau // KūrmP_1,12.2 //

prāṇaścaiva mṛkaṇḍuśca mārkaṇḍeyo mṛkaṇḍutaḥ /
tathā vedaśirā nāma prāṇasya dyutimān sutaḥ // KūrmP_1,12.3 //

marīcerapi saṃbhūtiḥ paurṇamāsamasūyata /
kanyācatuṣṭayaṃ caiva sarvalakṣaṇasaṃyutam // KūrmP_1,12.4 //

tuṣṭirjyeṣṭhā tathā vṛṣṭiḥ kṛṣṭiścāpacitistathā /
virajāḥ parvaścaiva paurṇamāsasya tau sutau // KūrmP_1,12.5 //

kṣamā tu suṣuve putrān pulahasya prajāpateḥ /
kardamaṃ ca varīyāṃsaṃ sahiṣṇuṃ munisattamam // KūrmP_1,12.6 //

tathaiva ca kanīyāsaṃ taponirdhūtakalpaṣam /
anasūyā tathaivātrerjajñe putrānakalpaṣān // KūrmP_1,12.7 //

somaṃ durvāsasaṃ caiva dattātreyaṃ ca yoginam /
smṛtiścāṅgirasaḥ putrīrjajñe lakṣaṇasaṃyutāḥ // KūrmP_1,12.8 //

sinīvālīṃ kuhūṃ caiva rākāmanumatiṃ tathā /
prītyāṃ pulastyo bhagavān dattātrimasṛjat prabhuḥ // KūrmP_1,12.9 //

pūrvajanmani so 'gastyaḥ smṛtaḥ svāyaṃbhuve 'ntare /
vedabāhuṃ tathā kanyāṃ sannatiṃ nāma nāmataḥ // KūrmP_1,12.10 //

putrāṇāṃ ṣaṣṭisāhastraṃ saṃtatiḥ suṣuve kratoḥ /
te cordhvaretasaḥ sarve bālakhilyā iti smṛtāḥ // KūrmP_1,12.11 //

vasiṣṭhaśca tathorjāyāṃ saptaputrānajījanat /
kanyāṃ ca puṇḍarīkākṣāṃ sarveśobhāsamanvitām // KūrmP_1,12.12 //

rajohaścordhvabāhuśca savanaścānaghastathā /
sutapāḥ śukra ityete sapta putrā mahaujasaḥ // KūrmP_1,12.13 //

yo 'sau rudrātmako vahnirbrahmaṇastanayo dvijāḥ /
svāhā tasmāt sutān lebhe trīnudārān mahaujasaḥ // KūrmP_1,12.14 //

pāvakaḥ pavamānaśca śuciragniśca te trayaḥ /
nirmathyaḥ pavamānaḥ syād vaidyutaḥ pāvakaḥ smṛtaḥ // KūrmP_1,12.15 //

yaścāsau tapate sūryaḥ śuciragnistvasau smṛtaḥ /
teṣāṃ tu saṃtatāvanye catvāriṃśca pañca ca // KūrmP_1,12.16 //

pāvakaḥ pavamānaśca śucisteṣāṃ pitā ca yaḥ /
ete caikonapañcāśad vahnayaḥ parikīrtitaḥ // KūrmP_1,12.17 //

sarve tapasvinaḥ proktāḥ sarve yajñeṣu bhāginaḥ /
rudrātmakāḥ smṛtāḥ sarve tripuṇḍrāṅkitamastakāḥ // KūrmP_1,12.18 //

ayajvānaśca yajvānaḥ pitaro brahmaṇaḥ smṛtāḥ /
agniṣvāttā barhiṣado dvidhā teṣāṃ vyavasthitiḥ // KūrmP_1,12.19 //

tebhyaḥ svadhā sutāṃ jajñe menāṃ vaitaraṇīṃ tathā /
te ubhe brahmavādinyau yoginyau munisattamāḥ // KūrmP_1,12.20 //

asūta menā mainākaṃ krauñcaṃ tasyānujaṃ tathā /
gaṅgā himavato jajñe sarvalokaikapāvanī // KūrmP_1,12.21 //

svayogāgnibalād devīṃ lebhe putrīṃ maheśvarīṃ /
yathāvat kathitaṃ pūrvaṃ devyā māhātmyamuttamam // KūrmP_1,12.22 //

eṣā dakṣasya kanyānāṃ mayāpatyānusaṃtatiḥ /
vyākhyātā bhavatāmadya manoḥ sṛṣṭiṃ nibodhata // KūrmP_1,12.23 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge dvādaśo 'dhyāyaḥ

sūta uvāca
priyavratottānapādau manoḥ svāyaṃbhuvasya tu /
dharmajñau sumahāvīryau śatarūpā vyajījanat // KūrmP_1,13.1 //

tatastūttānapādasya dhruvo nāma suto 'bhavat /
bhakto nārāyaṇe deve prāptavān sthānamuttamam // KūrmP_1,13.2 //

dhruvāt śliṣṭiñca bhavyaṃ ca bhāryā śambhurvyajāyata /
śliṣṭerādhatta succhāyā pañca putrānakalpaṣān // KūrmP_1,13.3 //

vasiṣṭhavacanād devī tapastaptvā suduścaram /
ārādhya puruṣaṃ viṣṇuṃ śālagrāme janārdanam // KūrmP_1,13.4 //

ripuṃ ripuñjayaṃ vipraṃ vṛkalaṃ vṛṣatejasam /
nārāyaṇaparān śuddhān svadharmaparipālakān // KūrmP_1,13.5 //

riporādhatta bṛhatī cakṣuṣaṃ sarvatejasam /
so 'jījanat puṣkariṇyāṃ vairaṇyāṃ cākṣuṣaṃ manum /
prajāpaterātmajāyāṃ vīraṇasya mahātmanaḥ // KūrmP_1,13.6 //

manorajāyanta daśa naḍvalāyāṃ mahaujasaḥ /
kanyāyāṃ sumahāvīryā vairājasya prajāpateḥ // KūrmP_1,13.7 //

ūruḥ pūruḥ śatadyumnastapasvī satyavāk śuciḥ /
agniṣṭudatirātraśca sudyumnaścābhimanyukaḥ // KūrmP_1,13.8 //

ūrorajanayat putrān ṣaḍāgneyī mahābalān /
aṅgaṃ sumanasaṃ svātiṃ kratumaṅgirasaṃ śivam // KūrmP_1,13.9 //

aṅgād veno 'bhavat paścād bainyo venādajāyata /
yo 'sau pṛthuriti khyātaḥ prajāpālo mahābalaḥ // KūrmP_1,13.10 //

yena dugdhā mahī pūrvaṃ prājānāṃ hitakāraṇāt /
niyogād brahmaṇaḥ sārdhaṃ devendreṇa mahaujasā // KūrmP_1,13.11 //

venaputrasya vitate purā paitāmahe makhe /
sūtaḥ paurāṇiko jajñe māyārūpaḥ svayaṃ hariḥ // KūrmP_1,13.12 //

pravaktā sarvaśāstrāṇāṃ dharmajño guṇavatsalaḥ /
taṃ māṃ nitta muniśreṣṭhāḥ pūrvodbhūtaṃ sanātanam // KūrmP_1,13.13 //

asmin manvantare vyāsaḥ kṛṣṇadvaipāyanaḥ svayam /
śrāvayāmāsa māṃ prītyā purāṇaṃ puruṣo hariḥ // KūrmP_1,13.14 //

madanvaye tu ye sūtāḥ saṃbhūtā vedavarjitāḥ /
teṣāṃ purāṇavaktṛtvaṃ vṛttirāsīdajājñayā // KūrmP_1,13.15 //

sa tu vainyaḥ pṛthurdhomān satyasaṃdho jitendriyaḥ /
sārvabhaumo mahātejāḥ svadharmaparipālakaḥ // KūrmP_1,13.16 //

tasya bālyāt prabhṛtyeva bhaktirnārāyaṇe 'bhavat /
govardhanagiriṃ prāpya tapastepe jitendriyaḥ // KūrmP_1,13.17 //

tapasā bhagavān prītaḥ śaṅkhacakragadādharaḥ /
āgatya devo rājānaṃ prāha dāmodaraḥ svayam // KūrmP_1,13.18 //

dhramikau rūpasaṃpannau sarvaśastrabhṛtāṃ varau /
matprasādādasaṃdigdhaṃ putrau tava bhaviṣyataḥ /
ekamuktvā hṛṣīkeśaḥ svakīyāṃ prakṛtiṃ gataḥ // KūrmP_1,13.19 //

vainyo 'pi vedavidhinā niścalāṃ bhaktimudvahan /
apālayat svakaṃ rājyaṃ nyāyena madhusūdane // KūrmP_1,13.20 //

acirādeva tanvaṅgo bhāryā tasya sucismitā /
khikhaṇḍanaṃ havirdhānamantardhānā vyajāyata // KūrmP_1,13.21 //

śikhaṇḍano 'bhavat putraḥ suśīla iti viśrutaḥ /
dhārmiko rūpasaṃpanno vedavedāṅgapāragaḥ // KūrmP_1,13.22 //

so 'dhītya vidhivad vedān dharmeṇa tapasi sthitaḥ /
matiṃ cakre bhāgyayogāt saṃnyāṃ prati dharmavit // KūrmP_1,13.23 //

sa kṛtvā tīrthasaṃsevāṃ svādhyāye tapasi sthitaḥ /
jagāma himavatpṛṣṭhaṃ kadācit siddhasevitam // KūrmP_1,13.24 //

tatra dharmapadaṃ nāma dharmasiddhipradaṃ vanam /
apaśyad yogināṃ gamyamagamyaṃ brahmavidviṣām // KūrmP_1,13.25 //

tatra mandākinī nāma supuṇyā vimalā nadī /
padmotpalavanopetā siddhāśramavibhūṣitā // KūrmP_1,13.26 //

sa tasyā dakṣiṇe tīre munīndrairyogibhirvṛtam /
supuṇyamāśramaṃ ramyamapaśyat prītisaṃyutaḥ // KūrmP_1,13.27 //

mandākinījale strātvā saṃtarpya pitṛdevatāḥ /
arcayitvā mahādevaṃ puṣpaiḥ padmotpalādibhiḥ // KūrmP_1,13.28 //

dhyātvārkaṃsaṃsthamīśānaṃ śirasyādhāya cāñjalim /
saṃprekṣamāṇo bhāsvantaṃ tuṣṭāva parameśvaram // KūrmP_1,13.29 //

rudrādhyāyena giriśaṃ rudrasya caritena ca /
anyaiśca vividhaiḥ stotraiḥ śāṃbhavairvedasaṃbhavaiḥ // KūrmP_1,13.30 //

athāsminnantare 'paśyat tamāyāntaṃ mahāmunim /
śvetāśvataranāmānaṃ mahāpāśupatottamam // KūrmP_1,13.31 //

bhasmasaṃdigdhasavāṅgaṃ kaupīnācchādanānvitam /
tapasā karṣitātmānaṃ śuklayajñopavītinam // KūrmP_1,13.32 //

samāpya saṃstavaṃ śaṃbhorānandāstrāvilekṣaṇaḥ /
vavande śirasā pādau prāñjalirvākyamabravīt // KūrmP_1,13.33 //

dhanyo 'smyanugṛhīto 'smi yanme sākṣānmunīśvaraḥ /
yogīśvaro 'dya bhagavān dṛṣṭo yogavidāṃ varaḥ // KūrmP_1,13.34 //

aho me sumahadbhāgyaṃ tapāṃsi saphalāni me /
kiṃ kariṣyāmi śiṣyo 'haṃ tava māṃ pālayānagha // KūrmP_1,13.35 //

so 'nugṛhyātha rājānaṃ suśīlaṃ śīlasaṃyutam /
śiṣyatve parijagrāha tapasā kṣīṇakalpaṣam // KūrmP_1,13.36 //

sāṃnyāsikaṃ vidhiṃ kṛtsnaṃ kārayitvā vicakṣaṇaḥ /
dadau tadaiśvaraṃ jñānaṃ svaśākhāvihitaṃ vratam // KūrmP_1,13.37 //

aśeṣavedasāraṃ tat paśupāśavimocanam /
antyāśramamiti khyātaṃ brahmādibhiranuṣṭhitam // KūrmP_1,13.38 //

uvāca śiṣyān saṃprekṣya ye tadāśramavāsinaḥ /
brāhmaṇān kṣatriyān vaiśyān brahmacaryaparāyaṇān // KūrmP_1,13.39 //

mayā pravartitāṃ śākhāmadhītyaiveha yoginaḥ /
samāsate mahādevaṃ dhyāyanto niṣkalaṃ śivam // KūrmP_1,13.40 //

iha devo mahādevo ramamāṇaḥ sahomayā /
adhyāste bhagavānīśo bhaktānāmanukampayā // KūrmP_1,13.41 //

ihāśeṣajagaddhātā purā nārāyaṇaḥ svayam /
ārādhayanmahādevaṃ lokānāṃ hitakāmyayā // KūrmP_1,13.42 //

ihaiva devamīśānaṃ devānāmapi daivatam /
ārādhya mahatīṃ siddhiṃ lebhire devadānavāḥ // KūrmP_1,13.43 //

ihaiva munayaḥ pūrvaṃ marīcyādyā maheśvaram /
dṛṣṭvā tapobalājjñānaṃ lebhire sārvakālikam // KūrmP_1,13.44 //

tasmāt tvamapi rājendra tapoyogasamanvitaḥ /
tiṣṭha nityaṃ mayā sārdhaṃ tataḥ siddhimavāpsyasi // KūrmP_1,13.45 //

evamābhāṣya viprendro devaṃ dhyātvā pinākinam /
ācacakṣe mahāmantraṃ yathāvat svārthasiddhaye // KūrmP_1,13.46 //

sarvapāpopaśamanaṃ vedasāraṃ vimuktidam /
agnirityādikaṃ puṇyamṛṣibhiḥ saṃpravartitam // KūrmP_1,13.47 //

so 'pi tadvacanād rājā suśīlaḥ śraddhayānvitaḥ /
sākṣāt pāśupato bhūtvā vedābhyāsarato 'bhavat // KūrmP_1,13.48 //

bhasmoddhūlitasarvāṅgaḥ kandamūlaphalāśanaḥ /
śānto dānto jitakrodhaḥ saṃnyāsavidhimāśritaḥ // KūrmP_1,13.49 //

havirdhānastathāgneyyāṃ janayāmāsa satsutam /
prācīnabarhiṣaṃ nāmnā dhanurvedasya pāragam // KūrmP_1,13.50 //

prācīnabarhirbhāgavān sarvaśastrabhṛtāṃ varaḥ /
samudratanayāyāṃ vai daśa putrānajījanat // KūrmP_1,13.51 //

pracetasaste vikhyātā rājānaḥ prathitaijasaḥ /
adhītavantaḥ svaṃ vedaṃ nārāyaṇaparāyaṇāḥ // KūrmP_1,13.52 //

daśabhyastu pracetobhyo māriṣāyāṃ prajāpatiḥ /
dakṣo jajñe mahābhāgo yaḥ pūrvaṃ brahmaṇaḥ sutaḥ // KūrmP_1,13.53 //

sa tu dakṣo maheśena rudreṇa saha dhīmatā /
kṛtvā vivādaṃ rudreṇa śaptaḥ prācetaso 'bhavat // KūrmP_1,13.54 //

samāyāntaṃ mahādevo dakṣaṃ devyā gṛhaṃ haraḥ /
dṛṣṭvā yathocitāṃ pūjāṃ dakṣāya pradadau svayam // KūrmP_1,13.55 //

tadā vai tamasāviṣṭaḥ so 'dikāṃ brahmaṇaḥ sutaḥ /
pūjāmanarhāmanvicchan jagāma kupito gṛham // KūrmP_1,13.56 //

kadācit svagṛhaṃ prāptāṃ satīṃ dakṣaḥ sudurmanāḥ /
bhartrā saha vinindyaināṃ bhartsayāmasā vai ruṣā // KūrmP_1,13.57 //

anye jāmātaraḥ śreṣṭhā bhartustava pinākinaḥ /
tvamapyasatsutāsmākaṃ gṛhād gaccha yathāgatam // KūrmP_1,13.58 //

tasya tadvākyamākarṇya sā devī śaṅkarapriyā /
vinindya pitaraṃ dakṣaṃ dadāhātmānamātmanā // KūrmP_1,13.59 //

praṇamya paśubhartāraṃ bhartāraṃ kṛttivāsasam /
himavadduhitā sābhūt tapasā tasya toṣitā // KūrmP_1,13.60 //

jñātvā tadbhāgavān rudraḥ prapannārtiharo haraḥ /
śaśāpa dakṣaṃ kupitaḥ samāgatyātha tadgṛham // KūrmP_1,13.61 //

tyaktvā dehamimaṃ brahman kṣatriyāṇāṃ kulodbhavaḥ /
svasyāṃ sutāyāṃ mūḍhātmā putramutpādayiṣyasi // KūrmP_1,13.62 //

evamuktvā mahādevo yayau kālāsaparvatam /
svāyaṃbhuvo 'pi kālena dakṣaḥ prācetaso 'bhavat // KūrmP_1,13.63 //

etad vaḥ kathitaṃ sarvaṃ manoḥ svāyaṃbhuvasya tu /
visargaṃ dakṣaparyantaṃ śṛṇvatāṃ pāpanāśanam // KūrmP_1,13.64 //

iti śrīkūrmapurāṇe ṣaṭmāhastryāṃ saṃhitāyāṃ pūrvavibhāge trayodaśo 'dhyāyaḥ

naimiṣīyā ūcuḥ
devānāṃ dānavānāṃ ca gandharvoragarakṣasām /
utpattiṃ vistarāt sūta brūhi vaivasvate 'ntare // KūrmP_1,14.1 //

sa śaptaḥ śaṃbhunā pūrvaṃ dakṣaḥ prācetaso nṛpaḥ /
kimakārṣonmahābuddhe śrotumicchāma sāṃpratam // KūrmP_1,14.2 //

sūta uvāca
vakṣye nārāyaṇenoktaṃ pūrvakalpānuṣaṅgikam /
trikālabaddhaṃ pāpaghnaṃ prajāsargasya vistaram // KūrmP_1,14.3 //

sa śaptaḥ śaṃbhunā pūrvaṃ dakṣaḥ prācetaso nṛpaḥ /
vinindya pūrvavaireṇa gaṅgādvare 'yajad bhavam // KūrmP_1,14.4 //

devāśca sarve bhāgārthamāhūtā viṣṇunā saha /
sahaiva munibhiḥ sarvairāgatā munipuṅgavāḥ // KūrmP_1,14.5 //

dṛṣṭvā devakulaṃ kṛtsnaṃ śaṅkareṇa vināgatam /
dadhīco nāma viprarṣiḥ prācetasamathābravīt // KūrmP_1,14.6 //

dadhīca uvāca
brahmādayaḥ piśācāntā yasyājñānuvidhāyinaḥ /
sa devaḥ sāṃprataṃ rudro vidhinā kiṃ na pūjyate // KūrmP_1,14.7 //

dakṣa uvāca
sarveṣveva hi yajñeṣu na bhāgaḥ parikalpitaḥ /
na mantrā bhāryayā sārdhaṃ śaṅkarasyeti nejyate // KūrmP_1,14.8 //

vihasya dakṣaṃ kupito vacaḥ prāha mahāmuniḥ /
śṛṇvatāṃ sarvadevānāṃ sarvajñānamayaḥ svayam // KūrmP_1,14.9 //

dadhīca uvāca
yataḥ pravṛttirviśveṣāṃ yaścāsya parameśvaraḥ /
saṃpūjyate sarvayajñairviditvā kila śaṅkaraḥ // KūrmP_1,14.10 //

na hyaṃ śaṅkaro rudraḥ saṃhartā tāmaso haraḥ /
nagnaḥ kapālī vikṛto viśvātmā nopapadyate // KūrmP_1,14.11 //

īśvaro hi jagatstraṣṭā prabhurnārāyaṇaḥ svarāṭ /
sattvātmako 'sau bhagavānijyate sarvakarmasu // KūrmP_1,14.12 //

dadhīca uvāca
kiṃ tvayā bhagavāneṣa sahastrāṃśurna dṛśyate /
sarvalokaikasaṃhartā kālātmā parameśvaraḥ // KūrmP_1,14.13 //

yaṃ gṛṇantīha vidvāṃso dhārmikā brahmavādinaḥ /
so 'yaṃ sākṣī tīvrarociḥ kālātmā śāṅkarītanuḥ // KūrmP_1,14.14 //

eṣa rudro mahādevaḥ kaparde ca ghṛṇī haraḥ /
ādityo bhagavān sūryo nīlagrīvo vilohitaḥ // KūrmP_1,14.15 //

saṃstūyate sahastrāṃśuḥ sāmagādhvaryuhotṛbhiḥ /
paśyainaṃ viśvakarmāṇaṃ rudramūrti trayīmayam // KūrmP_1,14.16 //

dakṣa uvāca
ya ete dvādaśādityā āgatā yajñabhāginaḥ /
sarve sūryā iti jñeyā na hyānyo vidyate raviḥ // KūrmP_1,14.17 //

evamukte tu munayaḥ samāyātā didṛkṣavaḥ /
bāḍhamityabruvan vākyaṃ tasya sāhāyyakāriṇaḥ // KūrmP_1,14.18 //

tamasāviṣṭamanaso na paśyanti vṛṣadhvajam /
sahastraśo 'tha śataśo bhūya eva vinindyate // KūrmP_1,14.19 //

nindanto vaidikān mantrān sarvabhūtapatiṃ haram /
apūjayan dakṣavākyaṃ mohitā viṣṇumāyayā // KūrmP_1,14.20 //

devāśca sarve bhāgārthamāgatā vāsavādayaḥ /
nāpaśyan devamīśānamṛte nārāyaṇaṃ harim // KūrmP_1,14.21 //

hiraṇyagarbho bhagavān brahmā brahmavidāṃ varaḥ /
paśyatāmeva sarveṣāṃ kṣaṇādantaradhīyata // KūrmP_1,14.22 //

antarhite bhagavati dakṣo nārāyaṇaṃ harim /
rakṣakaṃ jagatāṃ devaṃ jagāma śaraṇaṃ svayam // KūrmP_1,14.23 //

pravartayāmāsa ca taṃ yajñaṃ dakṣo 'tha nirbhayaḥ /
rakṣate bhagavān viṣṇuḥ śaraṇāgatarakṣakaḥ // KūrmP_1,14.24 //

punaḥ prāha ca taṃ dakṣaṃ dadhīco bhagavānṛṣiḥ /
saṃprekṣyarṣigaṇān devān sarvān vai brahmavidviṣaḥ // KūrmP_1,14.25 //

apūjyapūjane caiva pūjyānāṃ cāpyapūjane /
naraḥ pāpamavāpnoti mahad vai nātra saṃśayaḥ // KūrmP_1,14.26 //

asatāṃ pragraho yatra satāṃ caiva vimānanā /
daṇḍo devakṛtastatra sadyaḥ patati dāruṇaḥ // KūrmP_1,14.27 //

evamuktvā tu viprarṣiḥ śaśāpeśvaravidviṣaḥ /
samāgatān brāhmaṇāṃstān dakṣasāhāyyakāriṇaḥ // KūrmP_1,14.28 //

yasmād bahiṣkṛtā vedā bhavadbhiḥ parameśvaraḥ /
vinindito mahādevaḥ śaṅkaro lokavanditaḥ // KūrmP_1,14.29 //

bhaviṣyadhvaṃ trayībāhyāḥ sarve 'pīśvaravidviṣaḥ /
nindanto hyaiśvaraṃ mārgaṃ kuśāstrāsaktamānasāḥ // KūrmP_1,14.30 //

mithyādhītasamācārā mithyājñānapralāpinaḥ /
prāpya ghoraṃ kaliyugaṃ kalijaiḥ kila pīḍitāḥ // KūrmP_1,14.31 //

tyaktvā tapobalaṃ kṛtsnaṃ gacchadhvaṃ narakān punaḥ /
bhaviṣyati hṛṣīkeśaḥ svāśrito 'pi parāṅmukhaḥ // KūrmP_1,14.32 //

evamuktvā tu viprarṣirvirarāma taponidhiḥ /
jagāma manasā rudramaśeṣāghavināśanam // KūrmP_1,14.33 //

etasminnantare devī mahādevaṃ maheśvaram /
patiṃ paśupatiṃ devaṃ jñātvaitat prāha sarvadṛk // KūrmP_1,14.34 //

devyuvāca
dakṣo yajñena yajate pitā me pūrvajanmani /
vinindya bhavato bhāvamātmānaṃ cāpi śaṅkara // KūrmP_1,14.35 //

devāḥ saharṣibhiścāsaṃstatra sāhāyyakāriṇaḥ /
vināśayāśu taṃ yajñaṃ varamekaṃ vṛṇomyaham // KūrmP_1,14.36 //

evaṃ vijñāpito devyā devo devavaraḥ prabhuḥ /
sasarja sahasā rudraṃ dakṣayajñajighāṃsayā // KūrmP_1,14.37 //

sahastraśīrṣapādaṃ ca sahastrākṣaṃ mahābhujam /
sahastrapāṇiṃ durdharṣaṃ yugāntānalasannibham // KūrmP_1,14.38 //

daṃṣṭrākarālaṃ duṣprekṣyaṃ śaṅkhacakragadādharam /
daṇḍahastaṃ mahānādaṃ śārṅgiṇaṃ bhūtibhūṣaṇam // KūrmP_1,14.39 //

vīrabhadra iti khyātaṃ devadevasamanvitam /
sa jātamātro deveśamupatasthe kṛtāñjaliḥ // KūrmP_1,14.40 //

tamāha dakṣasya makhaṃ vināśaya śivostviti /
vinindya māṃ sa yajate gaṅgādvāre gaṇeśvara // KūrmP_1,14.41 //

tato bandhuprayuktena siṃhenaikena līlayā /
vīrabhadreṇa dakṣasya vināśamagamat kratuḥ // KūrmP_1,14.42 //

manyunā comayā sṛṣṭā bhadrakālī maheśvarī /
tayā ca sārdhaṃ vṛṣabhaṃ samāruhya yayau gaṇaḥ // KūrmP_1,14.43 //

anye sahastraśo rudrā nisṛṣṭāstena dhīmatā /
romajā iti vikhyātāstasya sāhāyyakāriṇaḥ // KūrmP_1,14.44 //

śūlaśaktigadāhastāṣṭaṅkopalakarāstathā /
kālāgnirudrasaṃkāśā nādayanto diśo daśa // KūrmP_1,14.45 //

sarve vṛṣāsanārūḍhāḥ sabhāryāścātibhīṣaṇāḥ /
samāvṛtya gaṇaśreṣṭhaṃ yayurdakṣamakhaṃ prati // KūrmP_1,14.46 //

sarve śaṃprāpya taṃ deśaṃ gaṅgādvāramiti śrutam /
dadṛśuryajñadeśaṃ taṃ dakṣasyāmitatejasaḥ // KūrmP_1,14.47 //

devāṅganāsahastrāḍhyamapsarogītanāditam /
vīṇāveṇuninādāḍhyaṃ vedavādābhināditam // KūrmP_1,14.48 //

dṛṣṭvā saharṣibhirdevaiḥ samāsīnaṃ prajāpatim /
uvāca bhadrayā rudrairvorabhadraḥ smayanniva // KūrmP_1,14.49 //

vayaṃ hyanucarāḥ sarve śarvasyāmitatejasaḥ /
bhāgābhilapsayā prāptā bhāgān yacchadhvamīpsitān // KūrmP_1,14.50 //

atha cet kasyacidiyamājñā munisurottamāḥ /
bhāgo bhavadbhyo deyastu nāsmabhyamiti kathyatām /
taṃ brūtājñāpayati yo vetsyāmo hi vayaṃ tataḥ // KūrmP_1,14.51 //

evamuktā gaṇeśena prajāpatipuraḥ sarāḥ /
devā ūcuryajñabhāge na ca mantrā iti prabhum // KūrmP_1,14.52 //

mantrā ūcuḥ surān yūyaṃ tamopahatacetasaḥ /
ye nādhvarasya rājānaṃ pūjayadhvaṃ maheśvaram // KūrmP_1,14.53 //

īśvaraḥ sarvabhūtānāṃ sarvabhūtatanurharaḥ /
pūjyate sarvayajñeṣu sarvābhyudasiddhidaḥ // KūrmP_1,14.54 //

evamuktā apīśānaṃ māyayā naṣṭacetasaḥ /
na menire yayurmantrā devān muktvā svamālayam // KūrmP_1,14.55 //

tataḥ sa rudro bhagavān sabhāryaḥ sagaṇeśvaraḥ /
spṛśan karābhyāṃ brahmarṣi dadhīcaṃ prāha devatāḥ // KūrmP_1,14.56 //

mantrāḥ pramāṇaṃ na kṛtā yuṣmābhirbalagarvitaiḥ /
yasmāt prasahya tasmād vo nāśayāmyadya garvitam // KūrmP_1,14.57 //

ityuktvā yajñaśālāṃ tāṃ dadāha gaṇapuṅgavaḥ /
gaṇeśvarāśca saṃkruddhā yūpānutpāṭya cikṣipuḥ // KūrmP_1,14.58 //

prastotrā saha hotrā ca aśvaṃ caiva gaṇeśvarāḥ /
gṛhītvā bhīṣaṇāḥ sarve gaṅgāstrotasi cikṣipuḥ // KūrmP_1,14.59 //

vīrabhadro 'pi dīptātmā śakrasyodyacchataḥ karam /
vyaṣṭambhayadadīnātmā tathānyeṣāṃ divaukasām // KūrmP_1,14.60 //

bhagasya netre cotpāṭya karajāgreṇa līlayā /
nihatya muṣṭinā dantān pūṣṇaścaivamapātayat // KūrmP_1,14.61 //

tathā candramasaṃ devaṃ pādāṅguṣṭhena līlayā /
dharṣayāmāsa balavān smayamāno gaṇeśvaraḥ // KūrmP_1,14.62 //

vahnerhastadvayaṃ chittvā jihvāmutpāṭya līlayā /
jaghāna mūrdhni pādena munīnapi munīśvarāḥ // KūrmP_1,14.63 //

tathā viṣṇuṃ saharuḍaṃ samāyāntaṃ mahābalaḥ /
vivyādha niśetairbāṇaiḥ stambhayitvā sudarśanam // KūrmP_1,14.64 //

samālokya mahābāhurāgatya garuḍo gaṇam /
jaghāna pakṣaiḥ sahasā nanādāmbunidhiryathā // KūrmP_1,14.65 //

tataḥ sahastraśo bhadraḥ sasarja garuḍān svayam /
vainateyādabhyadhikān garuḍaṃ te pradudruvuḥ // KūrmP_1,14.66 //

tān dṛṣṭvā garuḍo dhīmān palāyata mahājavaḥ /
visṛjya mādhavaṃ vegāt tadadbhutamivābhavat // KūrmP_1,14.67 //

antarhite vainateye bhagavān padmasaṃbhavaḥ /
āgatya vārayāmāsa vīrabhadraṃ ca keśavam // KūrmP_1,14.68 //

prasādayāmāsa ca taṃ gauravāt parameṣṭhinaḥ /
saṃstūya bhagavānīśaḥ sāmbastatrāgamat svayam // KūrmP_1,14.69 //

vīkṣya devādhidevaṃ taṃ sāmbaṃ sarvagaṇairvṛtam /
tuṣṭāva bhagavān brahmā dakṣaḥ sarve divaukasaḥ // KūrmP_1,14.70 //

viśeṣāt pārvatīṃ devīmīśvarārdhaśarīriṇīm /
stotrairnānāvidhairdakṣaḥ praṇamya ca kṛtāñjaliḥ // KūrmP_1,14.71 //

tato bhagavatī devī prahasantī maheśvaram /
prasannamānasā rudraṃ vacaḥ prāha ghṛṇānidhiḥ // KūrmP_1,14.72 //

tvameva jagataḥ straṣṭā śāsitā caiva rakṣakaḥ /
anugrāhyo bhagavatā dakṣaścāpi divaukasaḥ // KūrmP_1,14.73 //

tataḥ prahasya bhagavān kaparde nīlalohitaḥ /
uvāca praṇatān devān prācetasamatho haraḥ // KūrmP_1,14.74 //

gacchadhvaṃ devatāḥ sarvāḥ prasanno bhavatāmaham /
saṃpūjyaḥ sarvayajñeṣu na nindyo 'haṃ viśeṣataḥ // KūrmP_1,14.75 //

tvaṃ cāpi śṛṇu me dakṣa vacanaṃ sarvarakṣaṇam /
tyaktvā lokaiṣaṇāmetāṃ madbhakto bhava yatnataḥ // KūrmP_1,14.76 //

bhaviṣyasi gaṇeśānaḥ kalpānte 'nugrahānmama /
tāvat tiṣṭha mamādeśāt svādhikāreṣu nirvṛtaḥ // KūrmP_1,14.77 //

evamuktvā sa bhagavān sapatnīkaḥ sahānugaḥ /
adarśanamanuprāpto dakṣasyāmitatejasaḥ // KūrmP_1,14.78 //

antarhite mahādeve śaṅkare padmasaṃbhavaḥ /
vyājahāra svayaṃ dakṣamaśeṣajagato hitam // KūrmP_1,14.79 //

brahmovāca
kiṃ tavāpagato mohaḥ prasanne vṛṣabhadhvaje /
yadācaṣṭa svayaṃ devaḥ pālayaitadatandritaḥ // KūrmP_1,14.80 //

sarveṣāmeva bhūtānāṃ hṛdyeṣa vasatīśvaraḥ /
paśyantyenaṃ brahmabhūtā vidvāṃso vedavādinaḥ // KūrmP_1,14.81 //

sa ātmā sarvabhūtānāṃ sa bījaṃ paramā gatiḥ /
stūyate vaidikairmantrairdevadevo maheśvaraḥ // KūrmP_1,14.82 //

tamarcayati yo rudraṃ svātmanyekaṃ sanātanam /
cetasā bhāvayuktena sa yāti paramaṃ padam // KūrmP_1,14.83 //

tasmādanādimadhyāntaṃ vijñāya parameśvaram /
karmaṇā manasā vācā samārādhaya yatnataḥ // KūrmP_1,14.84 //

yatnāt parihareśasya nindāmātmavināśanīm /
bhavanti sarvadoṣāya nindakasya kriyā yataḥ // KūrmP_1,14.85 //

yastavaiṣa mahāyogī rakṣako viṣṇuravyayaḥ /
sa devadevo bhagavān mahādevo na saṃśayaḥ // KūrmP_1,14.86 //

manyante ye jagadyoniṃ vibhinnaṃ viṣṇumīśvarāt /
mohādavedaniṣṭhatvāt te yānti narakaṃ narāḥ // KūrmP_1,14.87 //

vedānuvartino rudraṃ devaṃ nārāyaṇaṃ tathā /
ekībhāvena paśyanti muktibhājo bhavanti te // KūrmP_1,14.88 //

yo viṣṇuḥ sa svayaṃ rudro yo rudraḥ sa janārdanaḥ /
iti matvā yajed devaṃ sa yāti paramāṃ gatim // KūrmP_1,14.89 //

sṛjatyetajjagat sarvaṃ viṣṇustat paśyatīśvaraḥ /
itthaṃ jagat sarvamidaṃ rudranārāyaṇodbhavam // KūrmP_1,14.90 //

tasmāt tyaktvā harernindāṃ viṣṇāvapi samāhitaḥ /
samāśrayenmahādevaṃ śaraṇyaṃ brahmavādinām // KūrmP_1,14.91 //

upaśrutyātha vacanaṃ viriñcasya prajāpatiḥ /
jagāma śaraṇaṃ devaṃ gopatiṃ kṛttivāsasam // KūrmP_1,14.92 //

ye 'nye śāpāgninirdagdhā dadhīcasya maharṣayaḥ /
dviṣanto mohitā devaṃ saṃbabhūvuḥ kaliṣvatha // KūrmP_1,14.93 //

tyaktvā tapobalaṃ kṛtsnaṃ viprāṇāṃ kulasaṃbhavāḥ /
pūrvasaṃskāramahātmyād brahmaṇo vacanādiha // KūrmP_1,14.94 //

muktaśāpāstataḥ sarve kalpānte rauravādiṣu /
nipātyamānāḥ kālena saṃprāpyādityavarcasam /
brahmāṇaṃ jagatāmīśamanujñātāḥ svayaṃbhuvā // KūrmP_1,14.95 //

samārādhya tapoyogādīśānaṃ tridaśādhipam /
bhaviṣyanti yathā pūrvaṃ śaṅkarasya prasādataḥ // KūrmP_1,14.96 //

etad vaḥ kathitaṃ sarvaṃ dakṣayajñaniṣūdanam /
śṛṇudhvaṃ dakṣaputrīṇāṃ sarvāsāṃ caiva saṃtatim // KūrmP_1,14.97 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge caturdaśo 'dhyāyaḥ

sūta uvāca
prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayaṃbhuvā /
sasarja devān gandharvān ṛṣīṃścaivāsuroragān // KūrmP_1,15.1 //

yadāsya sṛjamānasya na vyavardhanta tāḥ prajāḥ /
tadā sasarja bhūtāni maithunenaiva dharmataḥ // KūrmP_1,15.2 //

asiknyāṃ janayāmāsa vīraṇasya prajāpateḥ /
sutāyāṃ dharmayuktāyāṃ putrāṇāṃ tu sahastrakam // KūrmP_1,15.3 //

teṣu putreṣu naṣṭeṣu māyayā nāradasya saḥ /
ṣaṣṭiṃ dakṣo 'sṛjat kanyā vairaṇyāṃ vai prajāpatiḥ // KūrmP_1,15.4 //

dadau sa daśa dharmāya kaśyapāya trayodaśa /
viṃśat sapta ca somāya catastro 'riṣṭanemine // KūrmP_1,15.5 //

dve caiva bahuputrāya dve kṛśāśvāya dhīmate /
dve caivāṅgirase tadvat tāsāṃ vakṣye 'tha nistaram // KūrmP_1,15.6 //

arundhatī vasurjāmī lambā bhānurmarutvatī /
saṃkalpā ca muhūrtā ca sādhyā viśvā ca bhāminī // KūrmP_1,15.7 //

dharmapatnyo daśa tvetāstāsāṃ putrān nibodhata /
viśvāyā viśvadevāstu sādhyā sādhyānajījanat // KūrmP_1,15.8 //

marutvanto marutvatyāṃ vasavo 'ṣṭau vasoḥ sutāḥ /
bhānostu bhānavaścaiva muhūrtā vai muhūrtajāḥ // KūrmP_1,15.9 //

lambāyāścātha ghoṣo vai nāgavīthī tu jāmijā /
pṛthivīviṣayaṃ sarvamarundatyāmajāyata /
saṃkalpāyāstu saṃkalpo dharmaputrā daśa smṛtāḥ // KūrmP_1,15.10 //

āpo dhruvaśca somaśca dharaścaivānilo 'nalaḥ /
pratyūṣaśca prabhāsaśca vasavo 'ṣṭau prakīrtitāḥ // KūrmP_1,15.11 //

āpasya putro vaitaṇḍyaḥ śramaḥ śrānto dhunistathā /
dhruvasya putro bhagavān kālo lokaprakālanaḥ // KūrmP_1,15.12 //

somasya bhagavān varcā dharasya draviṇaḥ sutaḥ /
purojavo 'nilasya syādavijñātagatistathā // KūrmP_1,15.13 //

kumāro hyanalasyāsīt senāpatiriti smṛtaḥ /
devalo bhagavān yogī pratyūṣasyābhavat sutaḥ /
viśvakarmā prabhāsasya śilpakartā prajāpatiḥ // KūrmP_1,15.14 //

aditirditirdanustadvadariṣṭā surasā tathā /
surabhirvinatā caiva tāmra krodhavaśā irā /
kadrurmuniśca dharmajñā tatputrān vai nibodhata // KūrmP_1,15.15 //

aṃśo dhātā bhagastvaṣṭā mitro 'tha varuṇor'yamā /
vivasvān savitā pūṣā hyaṃśumān viṣṇureva ca // KūrmP_1,15.16 //

tuṣitā nāma te pūrvaṃ cākṣuṣasyāntare manoḥ /
vaivasvate 'ntare proktā ādityāścāditeḥ sutāḥ // KūrmP_1,15.17 //

ditiḥ putradvayaṃ lebhe kaśyapād balasaṃyutam /
hiraṇyakaśipuṃ jyeṣṭhaṃ hiraṇyākṣaṃ tathāparam // KūrmP_1,15.18 //

hiraṇyakaśipurdaityo mahābalaparākramaḥ /
ārādhya tapasā devaṃ brahmāṇaṃ parameṣṭhinam /
dṛṣṭvālebhevarān divyān stutvāsau vividhaiḥ stavai // KūrmP_1,15.19 //

atha tasya balād devāḥ sarva eva surarṣayaḥ /
bādhitāstāḍitā jagmurdevadevaṃ pitāmaham // KūrmP_1,15.20 //

śaraṇyaṃ śaraṇaṃ devaṃ śaṃbhuṃ sarvajaganmayam /
brahmāṇaṃ lokakartāraṃ trātāraṃ puruṣaṃ param /
kūṭasthaṃ jagatāmekaṃ purāṇaṃ puruṣottamam // KūrmP_1,15.21 //

sa yācito devavarairmunibhiśca munīśvarāḥ /
sarvadevahitārthāya jagāma kamalāsanaḥ // KūrmP_1,15.22 //

saṃstūyamānaḥ praṇatairmunīndrairamarairapi /
kṣīrodasyottaraṃ kūlaṃ yatrāste harirīśvaraḥ // KūrmP_1,15.23 //

dṛṣṭvā devaṃ jagadyoniṃ viṣṇuṃ viśvaguruṃ śivam /
vavande caraṇau mūrdhnā kṛtāñjalirabhāṣata // KūrmP_1,15.24 //

brahmovāca
tvaṃ gatiḥ sarvabhūtānāmananto 'syakhilātmakaḥ /
vyāpī sarvāmaravapurmahāyogī sanātanaḥ // KūrmP_1,15.25 //

tvamātmā sarvabhūtānāṃ pradhānaṃ prakṛtiḥ parā /
vairāgyaiśvaryanirato rāgātīto nirañjanaḥ // KūrmP_1,15.26 //

tvaṃ kartā caiva bhartā ca nihantā suravidviṣām /
trātumarhasyananteśa trātā hi parameśvaraḥ // KūrmP_1,15.27 //

itthaṃ sa viṣṇurbhagavān brahmaṇā saṃprabodhitaḥ /
provāconnidrapadmākṣaḥ pītavāsāsuradviṣaḥ // KūrmP_1,15.28 //

kimarthaṃ sumahāvīryāḥ saprajāpatikāḥ surāḥ /
imaṃ deśamanuprāptāḥ kiṃ vā kāryaṃ karomi vaḥ // KūrmP_1,15.29 //

devā ūcuḥ
hiraṇyakaśipurnāma brahmaṇo varadarpitaḥ /
bādhate bhagavan daityo devān sarvān saharṣibhiḥ // KūrmP_1,15.30 //

avadhyaḥ sarvabhūtānāṃ tvāmṛte puruṣottama /
hantumarhasi sarveṣāṃ tvaṃ trātāsi jaganmaya // KūrmP_1,15.31 //

śrutvā taddaivatairuktaṃ sa viṣṇurlokabhāvanaḥ /
vadhāya daityamukhyasya so 'sṛjat puruṣaṃ svayam // KūrmP_1,15.32 //

meruparvatavarṣmāṇaṃ ghorarūpaṃ bhayānakam /
śaṅkhacakragadāpāṇiṃ taṃ prāha garuḍadhvajaḥ // KūrmP_1,15.33 //

hatvā taṃ daityarājaṃ tvaṃ hiraṇyakaśipuṃ punaḥ /
imaṃ deśaṃ samāgantuṃ kṣipramarhasi pauruṣāt // KūrmP_1,15.34 //

niśamya vaiṣṇavaṃ vākyaṃ praṇamya puruṣottamam /
mahāpuruṣamavyaktaṃ yayau daityamahāpuram // KūrmP_1,15.35 //

vimuñcan bhairavaṃ nādaṃ śaṅkhacakragadādharaḥ /
āruhya garuḍaṃ devo mahāmerurivāparaḥ // KūrmP_1,15.36 //

ākarṇya daityapravarā mahāmegharavopamam /
samācacakṣire nādaṃ tadā daityapaterbhayāt // KūrmP_1,15.37 //

asurā ūcuḥ
kaścidāgacchati mahān puruṣo devacoditaḥ /
vimuñcan bhairavaṃ nādaṃ taṃ jānīmo 'marārdana // KūrmP_1,15.38 //

tataḥ sahāsuravarairhiraṇyakaśipuḥ svayam /
saṃnaddhaiḥ sāyudhaiḥ putraiḥ prahrādādyaistadā yayau // KūrmP_1,15.39 //

dṛṣṭvā taṃ garuḍāsīnaṃ sūryakoṭisamaprabham /
puruṣaṃ parvatākāraṃ nārāyaṇamivāparam // KūrmP_1,15.40 //

dudruvuḥ kecidanyonmamūcuḥ saṃbhrāntalocanāḥ /
ayaṃ sa devo devānāṃ goptā nārāyaṇo ripuḥ // KūrmP_1,15.41 //

asmākamavyayo nūnaṃ tatsuto vā samāgataḥ /
ityuktvā śastravarṣāṇi sasṛjuḥ puruṣāya te /
tāni cāśeṣato devo nāśayāmāsa līlayā // KūrmP_1,15.42 //

tadā hiraṇyakaśipoścatvāraḥ prathitaujasaḥ /
putrā nārāyaṇodbhūtaṃ yuyudhurmeghaniḥ svanāḥ /
prahrādaścāpyanuhrādaḥ saṃhrādo hrāda eva ca // KūrmP_1,15.43 //

prahrādaḥ prāhiṇod brāhmamanuhrādo 'tha vaiṣṇavam /
saṃhrādaścāpi kaumāramāgneyaṃ hrāda eva ca // KūrmP_1,15.44 //

tāni taṃ puruṣaṃ prāpya catvāryastrāṇi vaiṣṇavam /
na śekurbādhituṃ viṣṇuṃ vāsudevaṃ yathā tathā // KūrmP_1,15.45 //

athāsau caturaḥ putrān mahābāhurmahābalaḥ /
pragṛhya pādeṣu karaiḥ saṃcikṣepa nanāda ca // KūrmP_1,15.46 //

vimukteṣvatha putreṣu hiraṇyakaśipuḥ svayam /
pādena tāḍayāmāsa vegenorasi taṃ balī // KūrmP_1,15.47 //

sa tena pīḍito 'tyarthaṃ garuḍena tathā'śugaḥ /
adṛśyaḥ prayayau tūrṇaṃ yatra nārāyaṇaḥ prabhuḥ /
gatvā vijñāpayāmāsa pravṛttamakhilaṃ tathā // KūrmP_1,15.48 //

saṃcintya manasā devaḥ sarvajñānamayo 'malaḥ /
narasyārdhatanuṃ kṛtvā siṃhasyārdhatanuṃ tathā // KūrmP_1,15.49 //

nṛsiṃhavapuravyakto hiraṇyakaśipoḥ pure /
āvirbabhūva sahasā mohayan daityapuṅgavān // KūrmP_1,15.50 //

daṃṣṭrākarālo yogātmā yugāntadahanopamaḥ /
samāruhyātmanaḥ śaktiṃ sarvasaṃhārakārikām /
bhāti nārāyaṇo 'nanto yathā madhyandine raviḥ // KūrmP_1,15.51 //

dṛṣṭvā nṛsiṃhavapuṣaṃ prahrādaṃ jyeṣṭhaputrakam /
vadhāya prerayāmāsa narasihasya so 'suraḥ // KūrmP_1,15.52 //

imaṃ nṛsiṃhavapuṣaṃ pūrvasmād bahuśaktikam /
sahaiva tvanujaiḥ sarvairnāśayāśu mayeritaḥ // KūrmP_1,15.53 //

tatsaṃniyogādasuraḥ prahrādo viṣṇumavyayam /
yuyudhe sarvayatnena narasiṃhena nirjitaḥ // KūrmP_1,15.54 //

tataḥ saṃcodito daityo hiraṇyākṣastadānujaḥ /
dhyātvā paśupaterastraṃ sasarja ca nanāda ca // KūrmP_1,15.55 //

tasya devādidevasya viṣṇoramitatejasaḥ /
na hānimakarodastraṃ yathā devasya śūlinaḥ // KūrmP_1,15.56 //

dṛṣṭvā parāhataṃ tvastraṃ prahrādo bhāgyagauravāt /
mene sarvātmakaṃ devaṃ vāsudevaṃ sanātanam // KūrmP_1,15.57 //

saṃtyajya sarvaśastrāṇi sattvayuktena cetasā /
nanāma śirasā devaṃ yogināṃ hṛdayeśayam // KūrmP_1,15.58 //

stutvā nārāyaṇaiḥ stotraiḥ ṛgyajuḥ sāmasaṃbhavaiḥ /
nivārya pitaraṃ bhrātṛn hiraṇyākṣaṃ tadābravīt // KūrmP_1,15.59 //

ayaṃ nārāyaṇo 'nantaḥ śāśvato bhagavānajaḥ /
purāṇapuruṣo devo mahāyogī jaganmayaḥ // KūrmP_1,15.60 //

ayaṃ dhātā vidhātā ca svayañjyotirnirañjanaḥ /
pradhānapuruṣastattvaṃ mūlaprakṛtiravyayaḥ // KūrmP_1,15.61 //

īśvaraḥ sarvabhūtānāmantaryāmī guṇātigaḥ /
gacchadhvamenaṃ śaraṇaṃ viṣṇumavyaktamavyayam // KūrmP_1,15.62 //

evamukte sudurbuddhirhiraṇyakaśipuḥ svayam /
provāca putramatyarthaṃ mohito viṣṇumāyayā // KūrmP_1,15.63 //

ayaṃ sarvātmanā vadhyo nṛsiṃho 'lpaparākramaḥ /
samāgato 'smadbhavanamidānīṃ kālacoditaḥ // KūrmP_1,15.64 //

vihasya pitaraṃ putro vacaḥ prāha mahāmatiḥ /
mā nindasvainamīśānaṃ bhūtānāmekamavyayam // KūrmP_1,15.65 //

kathaṃ devo mahādevaḥ śāśvataḥ kālavarjitaḥ /
kālena hanyate viṣṇuḥ kālātmā kālarūpadhṛk // KūrmP_1,15.66 //

tataḥ suvarṇakaśipurdurātmā vidhicoditaḥ /
nivārito 'pi putreṇa yuyodha harimavyayam // KūrmP_1,15.67 //

saṃraktanayano 'nto hiraṇyanayanāgrajam /
nakhairvidārayāmāsa prahrādasyaiva paśyataḥ // KūrmP_1,15.68 //

hate hiraṇyakaśipau hiraṇyākṣo mahābalaḥ /
visṛjya putraṃ prahrādaṃ dudruve bhayavihvalaḥ // KūrmP_1,15.69 //

anuhrādādayaḥ putrā anye ca śataśo 'surāḥ /
nṛsiṃhadehasaṃbhūtaiḥ siṃhairnotā yamālayam // KūrmP_1,15.70 //

tataḥ saṃhṛtya tadrūpaṃ harirnārāyaṇaḥ prabhuḥ /
svameva paramaṃ rūpaṃ yayau nārāyaṇāhvayam // KūrmP_1,15.71 //

gate nārāyaṇe daityaḥ prahrādo 'surasattamaḥ /
abhiṣekeṇa yuktena hiraṇyākṣamayojayat // KūrmP_1,15.72 //

sa bādhayāmāsa surān raṇe jitvā munīnapi /
labdhvāndhakaṃ mahāputraṃ tapasārādhya śaṅkaram // KūrmP_1,15.73 //

devāñjitvā sadevendrān badhvāca dharaṇīmimām /
nītvā rasātalaṃ cakre vandīmindīvaraprabhām // KūrmP_1,15.74 //

tataḥ sabrahmakā devāḥ parimlānamukhaśriyaḥ /
gatvā vijñāpayāmāsurviṣṇave harimandiram // KūrmP_1,15.75 //

sa cintayitvā viśvātmā tadvadhopāyamavyayaḥ /
sarvedevamayaṃ śubhraṃ vārāhaṃ vapurādadhe // KūrmP_1,15.76 //

gatvā hiraṇyanayanaṃ hatvā taṃ puruṣottamaḥ /
daṃṣṭrayoddhārayāmāsa kalpādau dharaṇīmimām // KūrmP_1,15.77 //

tyaktvā varāhasaṃsthānaṃ saṃsthāpya ca suradvijān svāmeva prakṛtiṃ divyāṃ yayau viṣṇuḥ paraṃ padam // KūrmP_1,15.78 //

tasmin hate 'mararipau prahrādau viṣṇutatparaḥ /
apālayat svakaṃrājyaṃ bhāvaṃ tyaktvā tadā'suram // KūrmP_1,15.79 //

iyāja vidhivad devān viṣṇorārādhane rataḥ /
niḥ sapatnaṃ tadā rājyaṃ tasyāsīd viṣṇuvaibhavāt // KūrmP_1,15.80 //

tataḥ kadācidasuro brāhmaṇaṃ gṛhamāgatam /
tāpasaṃ nārcayāmāsa devānāṃ caiva māyayā // KūrmP_1,15.81 //

sa tena tāpaso 'tyarthaṃ mohitenāvamānitaḥ /
śaśāpāsurarājānaṃ krodhasaṃraktalocanaḥ // KūrmP_1,15.82 //

yattadvalaṃ samāśritya brāhmaṇānavamanyase /
sā bhaktirvaiṣṇavī divyā vināśaṃ te gamiṣyati // KūrmP_1,15.83 //

ityuktvā prayayau tūrṇaṃ prahrādasya gṛhād dvijaḥ /
mumoha rājyasaṃsaktaḥ so 'pi śāpabalāt tataḥ // KūrmP_1,15.84 //

bādhayāmāsa viprendrān na viveda janārdanam /
piturvadhamanusmṛtya krodhaṃ cakre hariṃ prati // KūrmP_1,15.85 //

tayoḥ samabhavad yuddhaṃ sughoraṃ romaharṣaṇam /
nārāyaṇasya devasya prahrādasyāmaradviṣaḥ // KūrmP_1,15.86 //

kṛtvā tu sumahad yuddhaṃ viṣṇunā tena nirjitaḥ /
purvasaṃskāramāhātmyāt parasmin puruṣe harau /
saṃjātaṃ tasya vijñānaṃ śaraṇyaṃ śaraṇaṃ yayau // KūrmP_1,15.87 //

tataḥ prabhṛti daityendro hyananyāṃ bhaktimudvahan /
nārāyaṇe mahāyogamavāpa puruṣottame // KūrmP_1,15.88 //

hiraṇyakaśipoḥ putre yogasaṃsaktacetasi /
avāpa tanmahad rājyamandhako 'surapuṅgavaḥ // KūrmP_1,15.89 //

hiraṇyanetratanayaḥ śaṃbhordehasamudbhavaḥ /
mandarasthāmumāṃ devīṃ cakame parvatātmajām // KūrmP_1,15.90 //

purā dāruvane puṇye munayo gṛhamedhinaḥ /
īśvarārādhanārthāya tapaśceruḥ sahastraśaḥ // KūrmP_1,15.91 //

tataḥ kadācinmahati kālayogena dustarā /
anāvṛṣṭiratīvogrā hyāsīd bhūtavināśinī // KūrmP_1,15.92 //

sametya sarve munayo gautamaṃ tapasāṃ nidhim /
ayācanta kṣudhāviṣṭā āhāraṃ prāṇadhāraṇam // KūrmP_1,15.93 //

sa tebhyaḥ pradadāvannaṃ mṛṣṭaṃ bahutaraṃ budhaḥ /
sarve bubujire viprā nirviśaṅkena cetasā // KūrmP_1,15.94 //

gate tu dvādaśe varṣe kalpānta iva śaṅkarī /
babhūva vṛṣṭirmahatī yathāpūrvamabhūjjagat // KūrmP_1,15.95 //

tataḥ sarve munivarāḥ samāmantrya parasparam /
maharṣi gautamaṃ procurgacchāma iti vegataḥ // KūrmP_1,15.96 //

nivārayāmāsa ca tān kañcit kālaṃ yathāsukham /
uṣitvā madgṛhe 'vaśyaṃ gacchadhvamiti paṇḍitāḥ // KūrmP_1,15.97 //

tato māyāmayīṃ sṛṣṭvā kṛśāṃ gāṃ sarva eva te /
samīpaṃ prāpayāmāsugautamasya mahātmanaḥ // KūrmP_1,15.98 //

so 'nuvīkṣya kṛpāviṣṭastasyāḥ saṃrakṣaṇotsukaḥ /
goṣṭhe tāṃ bandhayāmāsa spṛṣṭamātrā mamāra sā // KūrmP_1,15.99 //

sa śokenābhisaṃtaptaḥ kāryākāryaṃ mahāmuniḥ /
na paśyati sma sahasā tādṛśaṃ munayo 'bruvan // KūrmP_1,15.100 //

govadhyeyaṃ dvijaśreṣṭha yāvat tava śarīragā /
tāvat te 'nnaṃ na bhoktavyaṃ gacchāmo vayameva hi // KūrmP_1,15.101 //

tena te muditāḥ santo devadāruvanaṃ śubham /
jagmuḥ pāpavaśaṃ nītāstapaścartuṃ yathā purā // KūrmP_1,15.102 //

sa teṣāṃ māyayā jātāṃ govadhyāṃ gautamo muniḥ /
kenāpi hetunā jñātvā śaśāpātīvakopanaḥ // KūrmP_1,15.103 //

bhaviṣyanti trayībāhyā mahāpātakibhiḥ samāḥ /
babhūvuste tathā śāpājjāyamānāḥ punaḥ punaḥ // KūrmP_1,15.104 //

sarve saṃprāpya deveśaṃ śaṅkaraṃ viṣṇumavyayam /
astuvan laukikaiḥ stotrairucchiṣṭā iva sarvagau // KūrmP_1,15.105 //

devadevau mahādevau bhaktānāmārtināśanau /
kāmavṛttyā mahāyogau pāpānnastrātumarhathaḥ // KūrmP_1,15.106 //

tadā pārśvasthitaṃ viṣṇuṃ saṃprekṣya vṛṣabhadhvajaḥ /
kimeteṣāṃ bhavet kāryaṃ prāha puṇyaiṣiṇāmiti // KūrmP_1,15.107 //

tataḥ sa bhagavān viṣṇuḥ śaraṇyo bhaktavatsalaḥ /
gopatiṃ prāha viprendrānālokya praṇatān hariḥ // KūrmP_1,15.108 //

na vedabāhye puruṣe puṇyaleśo 'pi śaṅkara /
saṃgacchate mahādeva dharmo vedād vinirbabhau // KūrmP_1,15.109 //

tathāpi bhaktavātsalyād rakṣitavyā maheśvara /
asmābhiḥ sarva eveme gantāro narakānapi // KūrmP_1,15.110 //

tasmād vai vedabāhyānāṃ rakṣaṇārthāya pāpinām /
vimohanāya śāstrāṇi kariṣyāmo vṛṣadhvaja // KūrmP_1,15.111 //

evaṃ saṃbodhito rudro mādhavena murāriṇā /
cakāra mohaśāstrāṇi keśavo 'pi śiveritaḥ // KūrmP_1,15.112 //

kāpālaṃ nākulaṃ vāmaṃ bhairavaṃ pūrvapaścimam /
pañcarātraṃ pāśupataṃ tathānyāni sahastraśaḥ // KūrmP_1,15.113 //

sṛṣṭvā tānūcaturdevau kurvāṇāḥ śāstracoditam /
patanto niraye ghore bahūn kalpān punaḥ punaḥ // KūrmP_1,15.114 //

jāyanto mānuṣe loke kṣīṇapāpacayāstataḥ /
īśvarārādhanabalād gacchadhvaṃ sukṛtāṃ gatim /
vartadhvaṃ matprasādena nānyathā niṣkṛtirhi vaḥ // KūrmP_1,15.115 //

evamīśvaraviṣṇubhyāṃ coditāste maharṣayaḥ /
ādeśaṃ pratyapadyanta śirasāsuravidviṣoḥ // KūrmP_1,15.116 //

cakruste 'nyāni śāstrāṇi tatra tatra ratāḥ punaḥ /
śiṣyānadhyāpayāmāsurdarśayitvā phalāni tu // KūrmP_1,15.117 //

mohayanta imaṃ lokamavatīrya mahītale /
cakāra śaṅkaro bhikṣāṃ hitāyaiṣāṃ dvijaiḥ saha // KūrmP_1,15.118 //

kapālamālābharaṇaḥ pretabhasmāvaguṇṭhitaḥ /
vimohayaṃllokamimaṃ jaṭāmaṇḍalamaṇḍitaḥ // KūrmP_1,15.119 //

nikṣipya pārvatīṃ devīṃ viṣṇāvamitatejasi /
niyojyāṅgabhavaṃ rudraṃ bhairavaṃ duṣṭanigrahe // KūrmP_1,15.120 //

dattvā nārāyaṇe devīṃ nandinaṃ kulanandinam /
saṃsthāpya tatra gaṇapān devānindrapurogamān // KūrmP_1,15.121 //

prasthite 'tha mahādeve viṣṇurviśvatanuḥ svayam /
strīrūpadhārī niyataṃ sevate sma maheśvarīm // KūrmP_1,15.122 //

brahmā hutāśanaḥ śakro yamo 'nye surapuṅgavāḥ /
siṣevire mahādevīṃ strīveśaṃ śobhanaṃ gatāḥ // KūrmP_1,15.123 //

nandīśvaraśca bhagavān śaṃbhoratyantavallabhaḥ /
dvāradeśe gaṇādhyakṣo yathāpūrvamatiṣṭhata // KūrmP_1,15.124 //

etasminnantare daityo hyandhako nāma durmatiḥ /
āhartukāmo girijāmājagāmātha mandaram // KūrmP_1,15.125 //

saṃprāptamandhakaṃ dṛṣṭvā śaṅkaraḥ kālabhairavaḥ /
nyaṣedhayadameyātmā kālarūpadharo haraḥ // KūrmP_1,15.126 //

tayoḥ samabhavad yuddhaṃ sughoraṃ romaharṣaṇam /
śūlenorasi taṃ daityamājaghāna vṛṣadhvajaḥ // KūrmP_1,15.127 //

tataḥ sahastraśo daityaḥ sasarjāndhakasaṃjñitān /
nandiṣeṇādayo daityairandhakairabhinirjitāḥ // KūrmP_1,15.128 //

ghaṇṭākarṇo meghanādaścaṇḍeśaścaṇḍatāpanaḥ /
vināyako meghavāhaḥ somanandī ca vaidyutaḥ // KūrmP_1,15.129 //

sarve 'ndhakaṃ daityavaraṃ saṃprāpyātibalānvitāḥ /
yuyudhuḥ śūlaśaktyṛṣṭigirikūṭaparaśvadhaiḥ // KūrmP_1,15.130 //

bhrāmayitvātha hastābhyāṃ gṛhītacaraṇadvayāḥ /
daityendreṇātibalinā kṣiptāste śatayojanam // KūrmP_1,15.131 //

tato 'ndhakanisṛṣṭāste śataśo 'tha sahastraśaḥ /
kālasūryapratīkāśā bhairavaṃ tvabhidudruvuḥ // KūrmP_1,15.132 //

hā heti śabdaḥ sumahān babhūvātibhayaṅkaraḥ /
yuyodha bhairavo rudraḥ śūlamādāya bhīṣaṇam // KūrmP_1,15.133 //

dṛṣṭvāndhakānāṃ subalaṃ durjayaṃ tarjito haraḥ /
jagāma śaraṇaṃ devaṃ vāsudevamajaṃ vibhum // KūrmP_1,15.134 //

so 'sṛjad bhagavān viṣṇurdevīnāṃ śatamuttamam /
devīpārśvasthito devo vināśāyāmaradviṣām // KūrmP_1,15.135 //

tathāndhakasahastraṃ tu devībhiryamasādanam /
nītaṃ keśavamāhātmyāllīlayaiva raṇājire // KūrmP_1,15.136 //

dṛṣṭvā parāhataṃ sainyamandhako 'pi mahāsuraḥ /
parāṅmukhoraṇāt tasmāt palāyata mahājavaḥ // KūrmP_1,15.137 //

tataḥ krīḍāṃ mahādevaḥ kṛtvā dvādaśavārṣikīm /
hitāya loke bhaktānāmājagāmātha mandaram // KūrmP_1,15.138 //

saṃprāptamīśvaraṃ jñātvā sarva eva gaṇeśvarāḥ /
samāgamyopatasthustaṃ bhānumantamiva dvijāḥ // KūrmP_1,15.139 //

praviśya bhavanaṃ puṇyamayuktānāṃ durāsadam /
dadarśa nandinaṃ devaṃ bhairavaṃ keśavaṃ śivaḥ // KūrmP_1,15.140 //

praṇāmapravaṇaṃ devaṃ so 'nugṛhyātha nandinam /
āghrāya mūrdhanīśānaḥ keśavaṃ pariṣasvaje // KūrmP_1,15.141 //

dṛṣṭvā devī mahādevaṃ prītivisphāritekṣaṇā /
nanāma śirasā tasya pādayorīśvarasya sā // KūrmP_1,15.142 //

nivedya vijayaṃ tasmai śaṅkarāyātha śaṅkarī /
bhairavo viṣṇumāhātmyaṃ praṇataḥ pārśvago 'vadat // KūrmP_1,15.143 //

śrutvā tadvijayaṃ śaṃbhurvikramaṃ keśavasya ca /
samāste bhagavānīśo devyā saha varāsane // KūrmP_1,15.144 //

tato devagaṇāḥ sarve marīcipramukhā dvijāḥ /
ājagmurmandaraṃ druṣṭaṃ devadevaṃ trilocanam // KūrmP_1,15.145 //

yena tad vijitaṃ pūrvaṃ devīnāṃ śatamuttamam /
samāgataṃ daityasainyamīśdarśanavāñchayā // KūrmP_1,15.146 //

dṛṣṭvā varāsanāsīnaṃ devyā candravibhūṣaṇam /
praṇemurādarād devyo gāyanti smātilālasāḥ // KūrmP_1,15.147 //

praṇemurgirijāṃ devīṃ vāmapārśve pinākinaḥ /
devāsanagataṃ devaṃ nārāyaṇamanāmayam // KūrmP_1,15.148 //

dṛṣṭvā siṃhāsanāsīnaṃ devyā nārāyaṇena ca /
praṇamya devamīśānaṃ pṛṣṭavatyo varāṅganāḥ // KūrmP_1,15.149 //

kanyā ūcuḥ
kastvaṃ vibhrājase kāntyā keyaṃ bālaraviprabhā /
ko 'nvayaṃ bhti vapuṣā paṅkajāyatalocanaḥ // KūrmP_1,15.150 //

niśamya tāsāṃ vacanaṃ vṛṣendravaravāhanaḥ /
vyājahāra mahāyogī bhūtādhipatiravyayaḥ // KūrmP_1,15.151 //

ahaṃ nārāyaṇo gaurī jaganmātā sanātanī /
vibhajya saṃsthito devaḥ svātmānaṃ bahudheśvaraḥ // KūrmP_1,15.152 //

na me viduḥ paraṃ tattvaṃ devādyā na maharṣayaḥ /
eko 'yaṃ veda viśvātmā bhavānī viṣṇureva ca // KūrmP_1,15.153 //

ahaṃ hi niṣkriyaḥ śāntaḥ kevalo niṣparigrahaḥ /
māmeva keśavaṃ devamāhurdevīmathāmbikām // KūrmP_1,15.154 //

eṣa dhātā vidhātā ca kāraṇaṃ kāryameva ca /
kartā kārayitā viṣṇurbhuktimuktiphalapradaḥ // KūrmP_1,15.155 //

bhoktā pumānaprameyaḥ saṃhartā kālarūpadhṛk /
straṣṭā pātā vāsudevo viśvātmā viśvatomukhaḥ // KūrmP_1,15.156 //

kṛṭastho hyakṣaro vyāpī yogī nārāyaṇaḥ svayam /
tārakaḥ puruṣo hyātmā kevalaṃ paramaṃ padam // KūrmP_1,15.157 //

saiṣā māheśvarī gaurī mama śaktirnirañjanā /
sāntā satyā sadānandā paraṃ padamiti śrutiḥ // KūrmP_1,15.158 //

asyāḥ sarvamidaṃ jātamatraiva layameṣyati /
eṣaiva sarvabhūtānāṃ gatīnāmuttamā gatiḥ // KūrmP_1,15.159 //

tayāhaṃ saṃgato devyā kevalo niṣkalaḥ paraḥ /
paśyāmyaśeṣamevedaṃ yastad veda sa mucyate // KūrmP_1,15.160 //

tasmādanādimadvaitaṃ viṣṇumātmānamīśvaram /
ekameva vijānīdhvaṃ tato yāsyatha nirvṛtim // KūrmP_1,15.161 //

manyante viṣṇumavyaktamātmānaṃ śraddhayānvitāḥ /
ye bhinnadṛṣṭyāpīśānaṃ pūjayanto na me priyāḥ // KūrmP_1,15.162 //

dviṣanti ye jagatsūtiṃ mohitā rauravādiṣu /
pacyamānā na mucyante kalpakoṭiśatairapi // KūrmP_1,15.163 //

tasamādaśeṣabhūtānāṃ rakṣako viṣṇuravyayaḥ /
yathāvadiha vijñāya dhyeyaḥ sarvāpadi prabhuḥ // KūrmP_1,15.164 //

śrutvā bhagavato vākyaṃ devyaḥ sarvagaṇeśvarāḥ /
nemurnārāyaṇaṃ devaṃ devīṃ ca himaśailajām // KūrmP_1,15.165 //

prārthayāmāsurīśāne bhaktiṃ bhaktajanapriye /
bhavānīpādayugale nārāyaṇapadāmbuje // KūrmP_1,15.166 //

tato nārāyaṇaṃ devaṃ gaṇeśā mātaro 'pi ca /
na paśyanti jagatsūtiṃ tadbhutamivābhavat // KūrmP_1,15.167 //

tadantare mahādaityo hyandhako manmathārditaḥ /
mohito girijāṃ devīmāhartuṃ girimāyayau // KūrmP_1,15.168 //

athānantavapuḥ śrīmān yogī nārāyaṇo 'malaḥ /
tatraivāvirabhūd daityairyuddhāya puruṣottamaḥ // KūrmP_1,15.169 //

kṛtvātha pārśve bhagavantamīśo
yuddhāya viṣṇuṃ gaṇadevamukhyaiḥ /
śilādaputreṇa ca mātṛkābhiḥ
sa kālarudro 'bhijagāma devaḥ // KūrmP_1,15.170 //

triśūlamādāya kṛśānukalpaṃ
sa devadevaḥ prayayau purastāt /
tamanvayuste gaṇarājavaryā
jagāma devo 'pi sahastrabāhuḥ // KūrmP_1,15.171 //

rarāja madhye bhagavān surāṇāṃ
vivāhano vāridavarṇavarṇaḥ /
tadā sumeroḥ śikharādhirūḍha-
strilokadṛṣṭirbhagavānivārkaḥ // KūrmP_1,15.172 //

jagatyanādirbhagavānameyo
haraḥ sahastrākṛtirāvirāsīt /
triśūlapāṇirgagane sughoṣaḥ
papāta devopari puṣpavṛṣṭiḥ // KūrmP_1,15.173 //

samāgataṃ vīkṣya gaṇeśarājaṃ
samāvṛtaṃ devaripurgaṇeśaiḥ /
yuyodha śakreṇa samātṛkābhi-
r gaṇairaśeṣairamapapradhānaiḥ // KūrmP_1,15.174 //

vijitya sarvānapi bāhuvīryāt
sa saṃyuge śaṃbhumanantadhāma /
samāyayau yatra sa kālarudro
vimānamāruhya vihīnasattvaḥ // KūrmP_1,15.175 //

dṛṣṭvāndhakaṃ samayāntaṃ bhagavān garuḍadhvajaḥ /
vyājahāra mahādevaṃ bhairavaṃ bhūtibhūṣaṇam // KūrmP_1,15.176 //

hantumarhasi daityeśamandhakaṃ lokakaṇṭakam /
tvāmṛte bhagavān śakto hantā nānyo 'sya vidyate // KūrmP_1,15.177 //

tvaṃ hartā sarvalokānāṃ kālātmā hyaiśvarī tanuḥ /
stūyate vividhairmantrarvedavidbhirvicakṣaṇaiḥ // KūrmP_1,15.178 //

sa vāsudevasya vaco niśamya bhagavān haraḥ /
nirīkṣya viṣṇuṃ hanane daityandrasya matiṃ dadhau // KūrmP_1,15.179 //

jagāma devatānīkaṃ gaṇānāṃ harṣamuttamam /
stuvanti bhairavaṃ devamantarikṣacarā janāḥ // KūrmP_1,15.180 //

jayānanta mahādeva kālamūrte sanātana /
tvamagniḥ sarvabhūtānāmantaścarasi nityaśaḥ // KūrmP_1,15.181 //

tvaṃ yatrajñastvaṃ vaṣaṭkārastvaṃ dhātā hariravyayaḥ /
tvaṃ brahmā tvaṃ mahādevastvaṃ dhāma paramaṃ padam // KūrmP_1,15.182 //

oṅkāramūrtiryogātmā trayīnetrastrilocanaḥ /
mahāvibhūtirdeveśo jayāśeṣajagatpate // KūrmP_1,15.183 //

tataḥ kālāgnirudro 'sau gṛhītvāndhakamīśvaraḥ /
triśūlāgreṣu vinyasya prananarta satāṃ gatiḥ // KūrmP_1,15.184 //

dṛṣṭvāndhakaṃ devagaṇāḥ śūlaprotaṃ pitāmahaḥ /
praṇemurīśvaraṃ devaṃ bhairavaṃ bhavamocakam // KūrmP_1,15.185 //

astuvan munayaḥ siddhā jagurgandharvikiṃnarāḥ /
antarikṣe 'psaraḥ saṅghā nṛtyantisma manoramāḥ // KūrmP_1,15.186 //

saṃsthāpito 'thaśūlāgre so 'ndhako dagdhakilbiṣaḥ /
utpannākhilavijñānastuṣṭāva parameśvaram // KūrmP_1,15.187 //

andhaka uvāca

namāmi mūrdhnā bhagavantamekaṃ
samāhitā yaṃ vidurīśatattvam /
purātanaṃ puṇyamanantarūpaṃ
kālaṃ kaviṃ yogaviyogahetum // KūrmP_1,15.188 //

daṃṣṭrākarālaṃ divi nṛtyamānaṃ
hutāśavaktraṃ jvalanārkarūpam /
sahastrapādākṣiśirobhiyuktaṃ
bhavantamekaṃ praṇamāmi rudram // KūrmP_1,15.189 //

jayādidevāmarapūjitāṅghre
vibhāgahīnāmalatattvarūpa /
tvamagnireko bahudhābhipūjyase
vāyvādibhedairakhilātmarūpa // KūrmP_1,15.190 //

tvāmekamāhuḥ puruṣaṃ purāṇam
ādityavarṇaṃ tamasaḥ parastāt /
tvaṃ paśyasīdaṃ paripāsyajastraṃ
tvamantako yogigaṇābhijuṣṭaḥ // KūrmP_1,15.191 //

eko 'ntarātmā bahudhā niviṣṭo
deheṣu dehādiviśeṣahīnaḥ /
tvamātmaśabdaṃ paramātmatattvaṃ
bhavantamāhuḥ śivameva kecit // KūrmP_1,15.192 //

tvamakṣaraṃ brahma paraṃ pavitra-
mānandarūpaṃ praṇavābhidhānam /
tvamīśvaro vedapadeṣu siddhaḥ
svayaṃ prabho 'śeṣaviśeṣahīnaḥ // KūrmP_1,15.193 //

tvamindrarūpo varuṇāgnirūpo
haṃsaḥ prāṇo mṛtyurantāsi yajñaḥ /
prajāpatirbhagavānekarudro
nīlagrīvaḥ stūyase vedavidbhiḥ // KūrmP_1,15.194 //

nārāyaṇastvaṃ jagatāmathādiḥ
pitāmahastvaṃ prapitāmahaśca /
vedāntaguhyopaniṣatsu gītaḥ
sadāśivastvaṃ parameśvaro 'si // KūrmP_1,15.195 //

namaḥ parastāt tamasaḥ parasmai
parātmane pañcapadāntarāya /
triśaktyatītāya nirañjanāya
sahastraśaktyāsanasaṃsthitāya // KūrmP_1,15.196 //

trimūrtaye 'nandapadātmamūrte
jagannivāsāya jaganmayāya /
namo lalāṭārpitalocanāya
namo janānāṃ hṛdi saṃsthitāya // KūrmP_1,15.197 //

phaṇīndrahārāya namo 'stu tubhyaṃ
munīndrasiddhārcitapādayugma /
aiśvaryadharmāsanasaṃsthitāya
namaḥ parāntāya bhavodbhavāya // KūrmP_1,15.198 //

sahastracandrārkavilocanāya
namo 'stu te soma sumadhyamāya /
namo 'stu te deva hiraṇyabāho
namo 'mbikāyāḥ pataye mṛḍāya // KūrmP_1,15.199 //

namo 'tiguhyāya guhāntarāya
vedāntavijñānasuniścitāya /
trikālahīnāmaladhāmadhāmne
namo maheśāya namaḥ śivāya // KūrmP_1,15.200 //

evaṃ stuvantaṃ bhagavān śūlāgrādavaropya tam /
tuṣṭaḥ provāca hastābhyāṃ spṛṣṭvātha parameśvaraḥ // KūrmP_1,15.201 //

prīto 'haṃ sarvathā daitya stavenānena sāṃpratam /
saṃprāpya gāṇapatyaṃ me sannidhāne vasāmaraḥ // KūrmP_1,15.202 //

arogaśchinnasaṃdeho devairapi supūjitaḥ /
nandīśvarasyānucaraḥ sarvaduḥ khavivarjitaḥ // KūrmP_1,15.203 //

evaṃ vyāhṛtamātre tu devadevena devatāḥ /
gaṇeśvarā mahādevamandhakaṃ devasannidhau // KūrmP_1,15.204 //

sahastrasūryasaṃkāśaṃ trinetraṃ candracihnitam /
nīlakaṇṭhaṃ jaṭāmauliṃ śūlāsaktamahākaram // KūrmP_1,15.205 //

dṛṣṭvā taṃ tuṣṭuvurdaityamāścaryaṃ paramaṃ gatāḥ /
uvāca bhagavān viṣṇurdevadevaṃ smayanniva // KūrmP_1,15.206 //

sthāne tava mahādeva prabhāvaḥ puruṣo mahān /
nekṣate 'jñānajān doṣān gṛhṇāti ca guṇānapi // KūrmP_1,15.207 //

itīrito 'tha bhairavo gaṇeśadevapuṅgavaiḥ /
sakeśavaḥ sahāndhako jagāma śaṅkarāntikam // KūrmP_1,15.208 //

nirīkṣya devamāgataṃ saśaṅkaraḥ sahāndhakam /
samādhavaṃ samātṛkaṃ jagāma nirvṛtiṃ haraḥ // KūrmP_1,15.209 //

pragṛhya pāṇineśvaro hiraṇyalocanātmajam /
jagāma yatra śailajā vimānamīśavallabhā // KūrmP_1,15.210 //

vilokya sā samāgataṃ bhavaṃ bhavārtihāriṇam /
avāpa sāndhakaṃ sukhaṃ prasādamandhakaṃ prati // KūrmP_1,15.211 //

athāndhako maheśvarīṃ dadarśa devapārśvagām /
papāta daṇḍavatkṣitau nanāma pādapadmayoḥ // KūrmP_1,15.212 //

namāmi devavallabhāmanādimadrijāmimām /
yataḥ pradhānapūruṣau nihanti yākhilaṃ jagat // KūrmP_1,15.213 //

vibhāti yā śivāsane śivena sākamavyayā /
hiraṇmaye 'tinirmale namāmi tāmimāmajām // KūrmP_1,15.214 //

yadantarākhilaṃ jagajjaganti yānti saṃkṣayam /
namāmi yatra tāmumāmaśeṣabedavarjitām // KūrmP_1,15.215 //

na jāyate nahīyate na vardhate ca tāmumām /
namāmi yā guṇātigā girīśaputrikāmimām // KūrmP_1,15.216 //

kṣamasva devi śailaje kṛtaṃ mayā vimāhataḥ /
surāsurairyadarcitaṃ namāmi te padāmbujam // KūrmP_1,15.217 //

itthaṃ bhagavatī gaurī bhaktinamreṇa pārvatī /
saṃstutā daityapatinā putratve jagṛhe 'ndhakam // KūrmP_1,15.218 //

tataḥ sa mātṛbhiḥ sārdhaṃ bhairavo rudrasaṃbhavaḥ /
jagāmānujñayā śaṃbhoḥ pātālaṃ parameśvaraḥ // KūrmP_1,15.219 //

yatra sā tāmasī viṣṇormūrtiḥ saṃhārakārikā /
samāste hariravyakto nṛsiṃhākṛtirīśvaraḥ // KūrmP_1,15.220 //

tato 'nantākṛtiḥ śaṃbhuḥ śeṣeṇāpi supūjitaḥ /
kālāgnirudro bhagavān yuyojātmānamātmani // KūrmP_1,15.221 //

yuñjatastasya devasya sarvā evātha mātaraḥ /
bubhukṣitā mahādevaṃ praṇamyāhustriśūlinam // KūrmP_1,15.222 //

mātara ūcuḥ
bubhukṣitā mahādeva anujñā dīyatāṃ tvayā /
trailokyaṃ bhakṣayiṣyāmo nānyathā tṛptirastinaḥ // KūrmP_1,15.223 //

etāvaduktvā vacanaṃ mātaro viṣṇusaṃbhavāḥ /
bhakṣayāñcakrire sarvaṃ trailokyaṃ sacarācaram // KūrmP_1,15.224 //

tataḥ sa bhairavo devo nṛsiṃhavapuṣaṃ harim /
dadhyau nārāyaṇaṃ devaṃ kṣaṇātprādurabhūddhariḥ // KūrmP_1,15.225 //

vijñāpayāmāsa ca taṃ bhakṣayantīha mātaraḥ /
nivārayāśu trailokyaṃ tvadīyā bhagavanniti // KūrmP_1,15.226 //

saṃsmṛtā viṣṇunā devyo nṛsiṃhavapuṣā punaḥ /
upatasthurmahādevaṃ narasiṃhākṛtiṃ ca tam // KūrmP_1,15.227 //

saṃprāpya sannidhiṃ viṣṇoḥ sarvāḥ saṃhārakārikāḥ /
pradaduḥ śaṃbhave śaktiṃ bhairavāyātitejase // KūrmP_1,15.228 //

apaśyaṃstā jagatsūtiṃ nṛsiṃhamatha bhairavam /
kṣaṇādekatvamāpannaṃ śeṣāhiṃ cāpi mātaraḥ // KūrmP_1,15.229 //

vyājahāra hṛṣīkeśo ye bhaktāḥ śūlapāṇinaḥ /
ye ca māṃ saṃsmarantīha pālanīyāḥ prayatnataḥ // KūrmP_1,15.230 //

mamaiva mūrtiratulā sarvasaṃhārakārikā /
maheśvarāṃśasaṃbhūtā bhuktimuktipradā tviyam // KūrmP_1,15.231 //

ananto bhagavān kālo dvidhāvasthā mamaiva tu /
tāmasī rājasī mūrtirdevadevaścaturmukhaḥ // KūrmP_1,15.232 //

so 'yaṃ devo durādharṣaḥ kālo lokaprakālanaḥ /
bhakṣayiṣyati kalpānte rudrātmā nikhilaṃ jagat // KūrmP_1,15.233 //

yā sā vimohikā mūrtirmama nārāyaṇāhvayā /
sattvodriktājagat kṛtsnaṃ saṃsthāpayati nityadā // KūrmP_1,15.234 //

sa hi viṣṇuḥ paraṃ brahma paramātmā parā gatiḥ /
mūlaprakṛtiravyaktā sadānandeti kathyate // KūrmP_1,15.235 //

ityevaṃ bodhitā devyo viṣṇunā viśvamātaraḥ /
prapedire mahādevaṃ tameva śaraṇaṃ harim // KūrmP_1,15.236 //

etad vaḥ kathitaṃ sarvaṃ mayāndhakanibarhaṇam /
māhātmyaṃ devadevasya bhairavasyāmitaujasaḥ // KūrmP_1,15.237 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge pañcadaśo 'dhyāyaḥ

śrīkūrma uvāca
andake nigṛhīte vai prahlādasya mahātmanaḥ /
virocano nāma suto babhūva nṛpatiḥ purā // KūrmP_1,16.1 //

devāñjitvā sadevendrāna bahūn varṣān mahāsuraḥ /
pālayāmāsa dharmeṇa trailokyaṃ sacarācaram // KūrmP_1,16.2 //

tasyaivaṃ vartamānasya kadācid viṣṇucoditaḥ /
sanatkumāro bhagavān puraṃ prāpa mahāmuniḥ // KūrmP_1,16.3 //

dṛṣṭvā sihāsanagato brahmaputraṃ mahāsuraḥ /
nanāmotthāya śirasā prāñjalirvākyamabravīt // KūrmP_1,16.4 //

dhanyo 'smyanugṛhīto 'smi saṃprāpto me purātanaḥ /
yogīśvaro 'dya bhagavān yato 'sau brahmavit svayam // KūrmP_1,16.5 //

kimarthamāgato brahman svayaṃ devaḥ pitāmahaḥ /
brūhi me brahmaṇaḥ putra kiṃ kāryaṃ karavāṇyaham // KūrmP_1,16.6 //

so 'bravīd bhagavān devo dharmayuktaṃ mahāsuram /
draṣṭumabhyāgato 'haṃ vai bhavantaṃ bhāgyavānasi // KūrmP_1,16.7 //

sudurlabhā nītireṣā daityānāṃ daityasattama /
triloke dhārmiko nūnaṃ tvādṛśo 'nyo na vidyate // KūrmP_1,16.8 //

ityukto 'surarājastaṃ punaḥ prāha mahāmunim /
dharmāṇāṃ paramaṃ dharmaṃ brūhi me brahmavittama // KūrmP_1,16.9 //

so 'bravīd bhagavān yogī daityendrāya mahātmane /
sarvaguhyatamaṃ dharmamātmajñānamanuttamam // KūrmP_1,16.10 //

sa labdhvā paramaṃ jñānaṃ dattvā ca gurudakṣiṇām /
nidhāya putre tadrājyaṃ yogābhyāsarato 'bhavat // KūrmP_1,16.11 //

sa tasya putro matimān balirnāma mahāsuraḥ /
brahmaṇyo dhārmiko 'tyarthaṃ vijigye 'tha purandaram // KūrmP_1,16.12 //

kṛtvā tena mahad yuddhaṃ śakraḥ sarvāmarairvṛtaḥ /
jagāma nirjito viṣṇuṃ devaṃ śaraṇamacyutam // KūrmP_1,16.13 //

tadantare 'ditirdevī devamātā suduḥ khitā /
daityendrāṇāṃ vadhārthāya putro me syāditi svayam // KūrmP_1,16.14 //

tatāpa sumahad ghoraṃ taporāśistapaḥ param /
prapannā viṣṇumavyaktaṃ śaraṇyaṃ śaraṇaṃ harim // KūrmP_1,16.15 //

kṛtvā hṛtpadmakiñjalke niṣkalaṃ paramaṃ padam /
vāsudevamanādyantamānandaṃ vyoma kevalam // KūrmP_1,16.16 //

prasanno bhagavān viṣṇuḥ śaṅkhacakragadādharaḥ /
āvirbabhūva yogātmā devamātuḥ puro hariḥ // KūrmP_1,16.17 //

dṛṣṭvā samāgataṃ viṣṇumaditirbhaktisaṃyutā /
mene kṛtārthamātmānaṃ toṣayāmāsa keśavam // KūrmP_1,16.18 //

aditiruvāca

jayāśeṣaduḥ khaughanāśaikaheto
jayānantamāhātmyayogābhiyukta /
jayānādimadhyāntavijñānamūrte
jayāśeṣakalpāmalānandarūpa // KūrmP_1,16.19 //

namo viṣṇave kālarūpāya tubhyaṃ
namo nārasiṃhāya śeṣāya tubhyam /
namaḥ kālarudrāya saṃhārakartre
namo vāsudevāya tubhyaṃ namaste // KūrmP_1,16.20 //

namo viśvamāyāvidhānāya tubhyaṃ
namo yogagamyāya satyāya tubhyam /
namo dharmavijñānaniṣṭhāya tubhyaṃ
namaste varāhāya bhūyo namaste // KūrmP_1,16.21 //

namaste sahastrārkacandrābhamūrte
namo vedavijñānadharmābhigamya /
namo devadevādidevādideva
prabho viśvayone 'tha bhūyo namaste // KūrmP_1,16.22 //

namaḥ śaṃbhave satyaniṣṭhāya tubhyaṃ
namo hetave viśvarūpāya tubhyam /
namo yogapīṭhāntarasthāya tubhyaṃ
śivāyaikarūpāya bhūyo namaste // KūrmP_1,16.23 //

evaṃ sa bhagavān kṛṣṇo devamātrā jaganmayaḥ /
toṣitaśchandayāmāsa vareṇa prahasanniva // KūrmP_1,16.24 //

praṇamya śirasā bhūmau sā vabre varamuttamam /
tvāmeva putraṃ devānāṃ hitāya varaye varam // KūrmP_1,16.25 //

tathāstvityāha bhagavān prapannajanavatsalaḥ /
dattvā varānaprameyastatraivāntaradhīyata // KūrmP_1,16.26 //

tato bahutithe kāle bhagavantaṃ janārdanam /
dadhāra garbhaṃ devānāṃ mātā nārāyaṇaṃ svayam // KūrmP_1,16.27 //

samāviṣṭe hṛṣīkeśe devamāturathodaram /
utpātā jajñire ghorā balervairocaneḥ pure // KūrmP_1,16.28 //

nirīkṣya sarvānutpātān daityendro bhayavihvalaḥ /
prahlādamasuraṃ vṛddhaṃ praṇamyāha pitāmaham // KūrmP_1,16.29 //

baliruvāca
pitāmaha mahāprājña jāyante 'smatpure 'dhunā /
kimutpātā bhavet kāryamasmākaṃ kiṃnimittakāḥ // KūrmP_1,16.30 //

niśamya tasya vacanaṃ ciraṃ dhyātvā mahāsuraḥ /
namaskṛtya hṛṣīkeśamidaṃ vacanamabravīt // KūrmP_1,16.31 //

prahlāda uvāca
yo yajñairijyate viṣṇuryasya sarvamidaṃ jagat /
dadhārāsuranāśārthaṃ mātā taṃ tridivaukasām // KūrmP_1,16.32 //

yasmādabhinnaṃ sakalaṃ bhidyate yo 'khilādapi /
sa vāsudevo devānāṃ māturdehaṃ samāviśat // KūrmP_1,16.33 //

na yasya devā jānanti svarūpaṃ paramārthataḥ /
sa viṣṇuraditerdehaṃ svecchayādya samāviśat // KūrmP_1,16.34 //

yasmād bhavanti bhūtāni yatra saṃyānti saṃkṣayam /
so 'vatīrṇo mahāyogī purāṇapuruṣo hariḥ // KūrmP_1,16.35 //

na yatra vidyate nāmajātyādiparikalpanā /
sattāmātrātmarūpo 'sau viṣṇuraṃśena jāyate // KūrmP_1,16.36 //

yasya sā jagatāṃ mātā śaktistaddharmadhāriṇī /
māyā bhagavatī lakṣmīḥ so 'vatīrṇo janārdanaḥ // KūrmP_1,16.37 //

yasya sā tāmasī mūrtiḥ śaṅkaro rājasī tanuḥ /
brahmā saṃjāyate viṣṇuraṃśenaikena sattvabhṛt // KūrmP_1,16.38 //

itthaṃ vicintya govindaṃ bhaktinamreṇa cetasā /
tameva gaccha śaraṇaṃ tato yāsyasi nirvṛtim // KūrmP_1,16.39 //

tataḥ prahlādavacanād balirvairocanirharim /
jagāma śaraṇaṃ viśvaṃ pālayāmāsa dharmataḥ // KūrmP_1,16.40 //

kāle prāpte mahāviṣṇuṃ devānāṃ harṣavardhanam /
asūta kaśyapāccainaṃ devamātāditiḥ svayam // KūrmP_1,16.41 //

caturbhujaṃ viśālākṣaṃ śrīvatsāṅkitavakṣasam /
nīlameghapratīkāśaṃ bhrājamānaṃ śriyāvṛtam // KūrmP_1,16.42 //

upatasthuḥ surāḥ sarve siddhāḥ sādhyāśca cāraṇāḥ /
upendramindrapramukhā brahmā carṣigamairvṛtaḥ // KūrmP_1,16.43 //

kṛtopanayano vedānadhyaiṣṭa bhagavān hariḥ /
samācāraṃ bharadvājāt trilokāya pradarśayan // KūrmP_1,16.44 //

evaṃ hi laukikaṃ mārgaṃ pradarśayati sa prabhuḥ /
sa yat pramāṇaṃ kurute lokastadanuvartate // KūrmP_1,16.45 //

tataḥ kālena matimān balirvairocaniḥ svayam /
yajñairyajñeśvaraṃ viṣṇumarcayāmāsa sarvagam // KūrmP_1,16.46 //

brāhmaṇān pūjayāmāsa dattvā bahutaraṃ dhanam /
brahmarṣayaḥ samājagmuryajñavāṭaṃ mahātmanaḥ // KūrmP_1,16.47 //

vijñāya viṣṇurbhagavān bharadvājapracoditaḥ /
āsthāya vāmanaṃ rūpaṃ yajñadeśamathāgamat // KūrmP_1,16.48 //

kṛṣṇājinopavītāṅga āṣāḍhena virājitaḥ /
brāhmaṇo jaṭilo vedānudgiran bhasmamaṇḍitaḥ // KūrmP_1,16.49 //

saṃprāpyāsurarājasya samīpaṃ bhikṣuko hariḥ /
svapādairvimitaṃ deśamayācata baliṃ tribhiḥ // KūrmP_1,16.50 //

prakṣālya caraṇau viṣṇorbalirbhāsamanvitaḥ /
ācāmayitvā bhṛṅgāramādāya svarṇanirmitam // KūrmP_1,16.51 //

dāsye tavedaṃ bhavate padatrayaṃ
prīṇātu devo hariravyayākṛtiḥ /
vicintya devasya karāgrapallave
nipātayāmāsa jalaṃ suśītalam // KūrmP_1,16.52 //

vicakrame pṛthivīmeṣa etā-
mathāntarikṣaṃ divamādidevaḥ /
vyapetarāgaṃ ditijeśvaraṃ taṃ
prakartukāmaḥ śaraṇaṃ prapannam // KūrmP_1,16.53 //

ākramya lokatrayamīśapādaḥ
prājāpatyād brahmalokaṃ jagāma /
praṇemurādityasahastrakalpaṃ
ye tatra loke nivasanti siddhāḥ // KūrmP_1,16.54 //

athopatasthe bhagavānanādiḥ
pitāmahāstoṣayāmāsa viṣṇum /
bhittvā tadaṇḍasya kapālamūrdhvaṃ
jagāma divyāvaraṇāni bhūyaḥ // KūrmP_1,16.55 //

athāṇḍabhedānnipapāta śītalaṃ
mahājalaṃ tat puṇyakṛdbhiścajuṣṭam /
pravartate cāpi saridvarā tadā
gaṅgetyuktā brahmaṇā vyomasaṃsthā // KūrmP_1,16.56 //

gatvā mahāntaṃ prakṛtiṃ pradhānaṃ
brahmāṇamekaṃ puruṣaṃ svabījam /
atiṣṭhadīśasya padaṃ tadavyayaṃ
dṛṣṭvā devāstatra tatra stuvanti // KūrmP_1,16.57 //

ālokya taṃ puruṣaṃ viśvakāyaṃ
mahān balirbhaktiyogena viṣṇum /
nanāma nārāyaṇamekamavyayaṃ
svacetasā yaṃ praṇamanti devāḥ // KūrmP_1,16.58 //

tamabravīd bhagavānādikartā
bhūtvā punarvāmano vāsudevaḥ /
mamaiva daityādhipate 'dhunedaṃ
lokatrayaṃ bhavatā bhāvadattam // KūrmP_1,16.59 //

praṇamya mūrdhnā punareva daityo
nipātayāmāsa jalaṃ karāgre /
dāsye tavātmānamanantadhāmne
trivikramāyāmitavikramāya // KūrmP_1,16.60 //

pragṛhya sūnorapi saṃpradattaṃ
prahlādasūnoratha śaṅkhapāṇiḥ /
jagāda daityaṃ jagadantarātmā
pātālamūlaṃ praviśeti bhūyaḥ // KūrmP_1,16.61 //

samāsyatāṃ bhavatā tatra nityaṃ
bhuktvā bhogān devatānāmalabhyān /
dhyāyasva māṃ satataṃ bhaktiyogāt
pravekṣyase kalpadāhe punarmām // KūrmP_1,16.62 //

uktvaivaṃ daityasiṃhaṃ taṃ viṣṇuḥ satyaparākramaḥ /
purandarāya trailokyaṃ dadau viṣṇururukramaḥ // KūrmP_1,16.63 //

saṃstuvanti mahāyogaṃ siddhā devarṣikinnarāḥ /
brahmā śakro 'tha bhagavān rudrādityamarudgaṇāḥ // KūrmP_1,16.64 //

kṛtvaitadadbhutaṃ karma viṣṇurvāmanarūpadhṛk /
paśyatāmeva sarveṣāṃ tatraivāntaradhīyata // KūrmP_1,16.65 //

so 'pi daityavaraḥ śrīmān pātālaṃ prāpa coditaḥ /
prahlādenāsuravarairviṣṇunā viṣṇutatparaḥ // KūrmP_1,16.66 //

apṛcchad viṣṇumāhātmayaṃ bhaktiyogamanuttamam /
pūjāvidhānaṃ prahlādaṃ tadāhāsau cakāra saḥ // KūrmP_1,16.67 //

atha rathacaraṇāsiśaṅkhapāṇiṃ
sarasijolacanamīśamaprameyam /
śaraṇamupapayau sa bhāvayogāt
praṇatagatiṃ praṇidhāya karmayogam // KūrmP_1,16.68 //

eṣa vaḥ kathito viprā vāmanasya parākramaḥ /
sa devakāryāṇi sadā karoti puruṣottamaḥ // KūrmP_1,16.69 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge ṣoḍaśo 'dhyāya

baleḥ putraśataṃ tvāsīnmahābalaparākramam /
teṣāṃ pradhāno dyutimān bāṇo nāma mahābalaḥ // KūrmP_1,17.1 //

so 'tīva śaṅkare bhakto rājā rājyamapālayat /
trailokyaṃ vaśamānīya bādhayāmāsa vāsavam // KūrmP_1,17.2 //

tataḥ śakrādayo devā gatvocuḥ kṛttivāsasam /
tvadīyo bādhate hyasmān bāṇo nāma mahāsuraḥ // KūrmP_1,17.3 //

vyāhṛto daivadaiḥ sarvairdevadevo maheśvaraḥ /
dadāha bāṇasya puraṃ śareṇaikena līlayā // KūrmP_1,17.4 //

dahyamāne pure tasmin bāṇo rudraṃ triśūlinam /
yayau śaraṇamīśānaṃ gopatiṃ nīlalohitam // KūrmP_1,17.5 //

mūrdhanyādhāya talliṅgaṃ śāṃbhavaṃ bhītavarjitaḥ /
nirgatya tu purāt tasmāt tuṣṭāva parameśvaram // KūrmP_1,17.6 //

saṃstuto bhagavānīśaḥ śaṅkaro nīlalohitaḥ /
gāṇapatyena bāṇaṃ taṃ yojayāmāsa bhāvataḥ // KūrmP_1,17.7 //

athābhavan danoḥ putrāstārādyā hyatibhīṣaṇāḥ /
tārastathā śambaraśca kapilaḥ śaṅkarastathā /
svarbhānurvṛṣaparvā ca prādhānyena prakīrtitāḥ // KūrmP_1,17.8 //

surasāyāḥ sahastraṃ tu sarpāṇāmabhavad dvijāḥ /
anekaśirasāṃ tadvat khecarāṇāṃ mahātmanām // KūrmP_1,17.9 //

ariṣṭā janayāmāsa gandharvāṇāṃ sahastrakam /
anantādyā mahānāgāḥ kādraveyāḥ prakīrtitāḥ // KūrmP_1,17.10 //

tāmrā ca janayāmāsa ṣaṭ kanyā dvijapuṅgavāḥ /
śukīṃ śyenīṃ ca bhāsīṃ ca sugrīvāṅgṛdhrikāṃ śucim // KūrmP_1,17.11 //

gāstathā janayāmāsa surabhirmahiṣīstathā /
irā vṛkṣalatāvallīstṛṇajātīśca sarvaśaḥ // KūrmP_1,17.12 //

khasā vai yakṣarakṣāṃsi munirapsarasastathā /
rakṣogaṇaṃ krodhavaśā janayāmāsa sattamāḥ // KūrmP_1,17.13 //

vinatāyāśca putrau dvau prakhyātau garuḍāruṇau /
tayośca garuḍo dhīmān tapastaptvā suduścaram /
prasādācchūnilaḥ prāpto vāhanatvaṃ hareḥ svayam // KūrmP_1,17.14 //

ārādhya tapasā rudraṃ mahdevaṃ tathāruṇaḥ /
sārathye kalpitaḥ pūrvaṃ prītenārkasya śaṃbhunā // KūrmP_1,17.15 //

ete kaśyapadāyādāḥ kīrtitāḥ sthāṇujaṅgamāḥ /
vaivasvate 'nte hyasmiñchṛṇvatāṃ pāpanāśanāḥ // KūrmP_1,17.16 //

saptaviṃśat sutāḥ proktāḥ somapatnyaśca suvratāḥ /
ariṣṭanemipatnīnāmapatyānīha ṣoḍaśa // KūrmP_1,17.17 //

bahuputrasya viduṣaścatastro vidyutaḥ smṛtāḥ /
tadvadaṅgirasaḥ putrā ṛṣayo brahmasatkṛtāḥ // KūrmP_1,17.18 //

kuśāśvasya tu devarṣerdevapraharaṇāḥ sutāḥ /
ete yugasahastrānte jāyante punareva hi /
manvantareṣu niyataṃ tulyaiḥ kāryaiḥ svanāmabhiḥ // KūrmP_1,17.19 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge saptadaśo 'dhyāyaḥ

sūta uvāca
etānutpādya putrāṃstu prajāsaṃtānakāraṇāt /
kaśyapo gotrakāmastu cacāra sumahat tapaḥ // KūrmP_1,18.1 //

tasya vai tapato 'tyarthaṃ prādurbhūtau sutāvimau /
vatsaraścāsitaścaiva tāvubhau brahmavādinau // KūrmP_1,18.2 //

vatsarānnaidhruvo jajñe raibhyaśca sumahāyaśāḥ /
raibhyasya jajñire raibhyāḥ putrā dyutimatāṃ varāḥ // KūrmP_1,18.3 //

cyavanasya sutā patnī naidhruvasya mahātmanaḥ /
sumedhā janayāmāsa putrān vai kuṇḍapāyinaḥ // KūrmP_1,18.4 //

asitasyaikaparṇāyāṃ brahmiṣṭhaḥ samapadyata /
nāmnā vai devalaḥ putro yogācāryo mahātapāḥ // KūrmP_1,18.5 //

śāṇḍilyānāṃ paraḥ śrīmān sarvatattvārthavit sudhīḥ /
prasādāt pārvatīśasya yogamuttamamāptavān // KūrmP_1,18.6 //

śāṇḍilyā naidhru vāraibhyāstrayaḥ pakṣāstu kāśyapāḥ /
naraprakṛtayo viprāḥ pulastyasya vadāmi vaḥ // KūrmP_1,18.7 //

tṛṇabindoḥ sutā viprā nāmnā tvilavilā smṛtā /
pulastyāya sa rājarṣistāṃ kanyāṃ pratyapādayat // KūrmP_1,18.8 //

ṛṣistvailavilistasyāṃ viśravāḥ samapadyata /
tasya patnyaścatastrastu paulastyakulavardhikāḥ // KūrmP_1,18.9 //

puṣpotkaṭā ca rākā ca kaikasī devavarṇinī /
rūpalāvaṇyasaṃpannāstāsāṃ vai śṛṇuta prajāḥ // KūrmP_1,18.10 //

jyeṣṭhaṃ vaiśravaṇaṃ tasya suṣuve devarūpiṇī /
kaikasī janayat putraṃ rāvaṇaṃ rākṣasādhipam // KūrmP_1,18.11 //

kumbhakarṇaṃ śūrpaṇakhāṃ tathaiva ca vibhīṣaṇam /
puṣpotkaṭā vyajanayat putrān viśravasaḥ śubhān // KūrmP_1,18.12 //

mahodaraṃ prahastaṃ ca mahāpārśvaṃ kharaṃ tathā /
kumbhīnasīṃ tathā kanyāṃ rākāyāṃ śṛṇuta prajāḥ // KūrmP_1,18.13 //

triśirā dūṣaṇaścaiva vidyujjihvo mahābalaḥ /
ityete krūrakarmāṇaḥ paulastyā rākṣasā daśa /
sarve tapobalotkṛṣṭā rudrabhaktāḥ subhīṣaṇāḥ // KūrmP_1,18.14 //

pulahasya mṛgāḥ putrāḥ sarve vyālāśca daṃṣṭriṇaḥ /
bhūtāḥ piśācāḥ sarpāśca śūkarā hastinastathā // KūrmP_1,18.15 //

anapatyaḥ kratustasmin smṛto vaivasvate 'ntare /
marīceḥ kaśyapaḥ putraḥ svayameva prajāpatiḥ // KūrmP_1,18.16 //

bhṛgorapyabhavacchukro daityācāryo mahātapāḥ /
svādhyāyayoganirato harabhakto mahādyutiḥ // KūrmP_1,18.17 //

atreḥ patnyo 'bhavan bahvyaḥ sodaryāstāḥ pativratāḥ /
kṛśāśvasya tu viprendrā ghṛtācyāmiti me śrutam // KūrmP_1,18.18 //

sa tāsu janayāmāsa svastyātreyān mahaujasaḥ /
vedavedāṅganiratāṃstapasā hatakilbiṣān // KūrmP_1,18.19 //

nāradastu vasiṣṭhāya dadau devīmarundhatīm /
ūrdhvaretāstatra muniḥ śāpād dakṣasya nāradaḥ // KūrmP_1,18.20 //

haryaśveṣu tu naṣṭeṣu māyayā nāradasya tu /
śaśāpa nāradaṃ dakṣaḥ krodhasaṃraktalocanaḥ // KūrmP_1,18.21 //

yasmānmama sutāḥ sarve bhavato māyayā dvija /
kṣayaṃ nītāstvaśeṣeṇa nirapatyo bhaviṣyati // KūrmP_1,18.22 //

arundhatyāṃ vasiṣṭhastu śaktimutpādayat sutam /
śakteḥ parāśaraḥ śrīmān sarvajñastapatāṃ varaḥ // KūrmP_1,18.23 //

ārādhya devadeveśamīśānaṃ tripurāntakam /
lebhe tvapratimaṃ putraṃ kṛṣṇādvaipāyanaṃ prabhum // KūrmP_1,18.24 //

dvaipāyanācchrako jajñe bhagavāneva śaṅkaraḥ /
aṃśāṃśenāvatīryorvyāṃ svaṃ prāpa paramaṃ padam // KūrmP_1,18.25 //

śukasyāpyabhavan putrāḥ pañcātyantatapasvinaḥ /
bhūriśravāḥ prabhuḥ śaṃbhuḥ kṛṣṇo gauraśca pañcamaḥ /
kanyā kīrtimatī caiva yogamātā dhṛtavratā // KūrmP_1,18.26 //

ete 'tra vaṃśyāḥ kathitā brāhmaṇā brahmavādinām /
ata ūrdhvaṃ nibodhadhvaṃ kaśyapādrājasaṃtatim // KūrmP_1,18.27 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge aṣṭādaśo 'dhyāyaḥ

sūta uvāca
aditiḥ suṣuve putramādityaṃ kaśyapāt prabhum /
tasyādityasya caivasīd bhāryāṇāṃ tu catuṣṭayam /
saṃjñā rājñī prabhā chāyā putrāṃstāsāṃ nibodhata // KūrmP_1,19.1 //

saṃjñā tvāṣṭrī ca suṣuve sūryānmanumanuttamam /
yamaṃ ca yamunāṃ caiva rājñī raivatameva ca // KūrmP_1,19.2 //

prabhā prabhātamādityācchāyā sāvarṇamātmajam /
śaniṃ ca tapatīṃ caiva viṣṭiṃ caiva yathākramam // KūrmP_1,19.3 //

manostu prathamasyāsan nava putrāstu saṃyamāḥ /
ikṣvākurnabhagaścaiva dhṛṣṭaḥ śaryātireva ca // KūrmP_1,19.4 //

nariṣyantaśca nābhāgo hyariṣṭaḥ kāruṣakastathā /
pṛṣadhraśca mahātejā navaite śakrasannibhāḥ // KūrmP_1,19.5 //

ilā jyeṣṭhā variṣṭhā ca somavaṃśavivṛddhaye /
budhasya gatvā bhavanaṃ somaputreṇa saṃgatā // KūrmP_1,19.6 //

asūta saumyajaṃ devī purūravasamuttamam /
pitṝṇāṃ tṛptikartāraṃ budhāditi hi naḥ śrutam // KūrmP_1,19.7 //

saṃprāpya puṃstvamamalaṃ sudyumna iti viśrutaḥ /
ilā putratrayaṃ lebhe punaḥ strītvamavindata // KūrmP_1,19.8 //

utkalaśca gayaścaiva vinatāśvastathaiva ca /
sarve te 'pratimaprakhyāḥ prapannāḥ kamalodbhavam // KūrmP_1,19.9 //

ikṣvākoścābhavad vīro vikukṣirnāma pārthivaḥ /
jyeṣṭhaḥ putraśatasyāpi daśa pañca ca tatsutāḥ // KūrmP_1,19.10 //

teṣāñjyeṣṭhaḥ kakutstho 'bhūt kākutstho hi suyodhanaḥ /
suyodhanāt pṛthuḥ śrīmān viśvakaśca pṛthoḥ sutaḥ // KūrmP_1,19.11 //

viśvakādārdrako dhīmān yuvanāśvastu tatsutaḥ /
sa gokarṇamanuprāpya yuvanāśvaḥ pratāpavān // KūrmP_1,19.12 //

dṛṣṭvā tu gautamaṃ vipraṃ tapantamanalaprabham /
praṇamya daṇḍavad bhūmau putrakāmo mahīpatiḥ /
apṛcchat karmaṇā kena dhārmikaṃ prāpnuyāt sutam // KūrmP_1,19.13 //

gautama uvāca
ārādhya pūrvapuruṣaṃ nārāyaṇamanāmayam /
anādinidhanaṃ devaṃ dhārmikaṃ prāpnuyāt sutam // KūrmP_1,19.14 //

yasya putraḥ svayaṃ brahmā pautraḥ syānnīlalohitaḥ /
tamādikṛṣṇamīśānamārādhyāpnoti satsutam // KūrmP_1,19.15 //

na yasya bhagavān brahmā prabhāvaṃ vetti tattvataḥ /
tamārādhya hṛṣīkeśaṃ prāpnuyāddhārmikaṃ sutam // KūrmP_1,19.16 //

sa gautamavacaḥ śrutvā yuvanāśvo mahīpatiḥ /
ārādhayanmahāyogaṃ vāsudevaṃ sanātanam // KūrmP_1,19.17 //

tasya putro 'bhavad vīraḥ śrāvastiriti viśrutaḥ /
nirmitā yena śrāvastirgauḍadeśe mahāpurī // KūrmP_1,19.18 //

tasmācca bṛhadaśvo 'bhūt tasmāt kuvalayāśvakaḥ /
dhundhumāratvamagamad dhundhuṃ hatvā mahāsuram // KūrmP_1,19.19 //

dhundhumārasya tanayāstrayaḥ proktā dvijottamāḥ /
dṛḍhāśvaścaiva daṇḍāśvaḥ kapilāśvastathaiva ca // KūrmP_1,19.20 //

dṛḍhāśvasya pramodastu haryaśvastasya cātmajaḥ /
haryaśvasya nikumbhastu nikumbhāt saṃhatāśvakaḥ // KūrmP_1,19.21 //

kṛśāśvaśca raṇāśvaśca saṃhatāśvasya vai sutau /
yuvanāśvo raṇāśvasya śakratulyabalo yudhi // KūrmP_1,19.22 //

kṛtvā tu vāruṇīmiṣṭimṛṣīṇāṃ vai prasādataḥ /
lebhe tvapratimaṃ putraṃ viṣṇubhaktamanuttamam /
māndhātāraṃ mahāprājñaṃ sarvaśastrabhṛtāṃ varam // KūrmP_1,19.23 //

māndhātuḥ purukutso 'bhūdambarīṣaśca vīryavān /
mucukundaśca puṇyātmā sarve śakrasamā yudhi // KūrmP_1,19.24 //

ambarīṣasya dāyādo yuvanāśvo 'paraḥ smṛtaḥ /
harito yuvanāśvasya hāritastatsuto 'bhavat // KūrmP_1,19.25 //

purukutsasya dāyādastrasadasyurmahāyaśāḥ /
narmadāyāṃ samutpannaḥ saṃbhūtistatsuto 'bhavat // KūrmP_1,19.26 //

viṣṇuvṛddhaḥ sutastasya tvanaraṇyo 'bhavat paraḥ /
bṛhadaśavo 'naraṇyasya haryaśvastatsuto 'bhavat // KūrmP_1,19.27 //

so 'tīva dhārmiko rājā kardamasya prajāpateḥ /
prasādāddhārmikaṃ putraṃ lebhe sūryaparāyaṇam // KūrmP_1,19.28 //

sa tu sūryaṃ samabhyarcya rājā vasumanāḥ śubham /
lebhe tvapratimaṃ putraṃ tridhanvānamarindamam // KūrmP_1,19.29 //

ayajaccāśvamedhena śatrūn jitvā dvijottamāḥ /
svādhyāyavān dānaśīlastitikṣurdharmatatparaḥ // KūrmP_1,19.30 //

ṛṣayastu samājagmuryajñavāṭaṃ mahātmanaḥ /
vasiṣṭhakaśyapamukhā devāścendrapurogamāḥ // KūrmP_1,19.31 //

tān praṇamya mahārājaḥ papraccha vinayānvitaḥ /
samāpya vidhivad yajñaṃ vasiṣṭhādīn dvijottamān // KūrmP_1,19.32 //

vasumanā uvāca
kiṃsviccheyaskarataraṃ loke 'smin brāhmaṇarṣabhāḥ /
yajñastapo vā saṃnyāso brūta me sarvavedinaḥ // KūrmP_1,19.33 //

vasiṣṭha uvāca
adhītya vedān vidhivat putrānutpādya dharmataḥ /
iṣṭvā yajñeśvaraṃ yajñair gaccheda vanamathātmavān // KūrmP_1,19.34 //

pulastya uvāca
ārādhya tapasā devaṃ yoginaṃ parameṣṭhinam /
pravrajed vidhivad yajñairiṣṭvā pūrvaṃ surottamān // KūrmP_1,19.35 //

pulaha uvāca
yamāhurekaṃ puruṣaṃ purāṇaṃ parameśvaram /
tamārādhya sahastrāṃśuṃ tapasā mokṣamāpnuyāt // KūrmP_1,19.36 //

jamadagniruvāca
ajasya nābhāvadhyekamīśvareṇa samarpitam /
bījaṃ bhagavatā yena sa devastapasejyate // KūrmP_1,19.37 //

viśvāmitra uvāca
yo 'gniḥ sarvātmako 'nantaḥ svayaṃbhūrviśvatomukhaḥ /
sa rudrastapasogreṇa pūjyate netarairmakhaiḥ // KūrmP_1,19.38 //

bharadvāja uvāca
yo yajñairijyate devo jātavedāḥ sanātanaḥ /
sa sarvadaivatatanuḥ pūjyate tapaseśvaraḥ // KūrmP_1,19.39 //

atriruvāca
yataḥ sarvamidaṃ jātaṃ yasyāpatyaṃ prajāpatiḥ /
tapaḥ sumahadāsthāya pūjyate sa maheśvaraḥ // KūrmP_1,19.40 //

gautama uvāca
yataḥ pradhānapuruṣau yasya śaktimayaṃ jagat /
sa devadevastapasā pūjanīyaḥ sanātanaḥ // KūrmP_1,19.41 //

kaśyapa uvāca
sahastranayano devaḥ sākṣī sa tu prajāpatiḥ /
prasīdati mahāyogī pūjitastapasā paraḥ // KūrmP_1,19.42 //

kraturuvāca
prāptādhyayanayajñas labdhaputrasya caiva hi /
nāntareṇa tapaḥ kaściddharmaḥ śāstreṣu dṛśyate // KūrmP_1,19.43 //

ityākarṇya sa rājarṣistān praṇamyātihṛṣṭadhīḥ /
visarjayitvā saṃpūjya tridhanvānamathābravīt // KūrmP_1,19.44 //

ārādhayiṣye tapasā devamekākṣarāhvayam /
prāṇaṃ bṛhantaṃ puruṣamādityāntarasaṃsthitam // KūrmP_1,19.45 //

tvaṃ tu dharmarato nityaṃ pālayaitadatandritaḥ /
cāturvarṇyasamāyuktamaśeṣaṃ kṣitimaṇḍalam // KūrmP_1,19.46 //

evamuktvā sa tadrājyaṃ nidhāyātmabhave nṛpaḥ /
jagāmāraṇyamanaghastapaścartumanuttamam // KūrmP_1,19.47 //

himavacchikhare ramye devadāruvane śubhe /
kandamūlaphalāhāro munyannairayajat surān // KūrmP_1,19.48 //

saṃvatsaraśataṃ sāgraṃ taponirdhūtakalmaṣaḥ /
jajāpa manasā devīṃ sāvitrariṃ vedamātaram // KūrmP_1,19.49 //

tasyaivaṃ japato devaḥ svayaṃbhūḥ parameśvaraḥ /
hiraṇyagarbho viśvātmā taṃ deśamagamat svayam // KūrmP_1,19.50 //

dṛṣṭvā devaṃ samāyāntaṃ brahmāṇaṃ viśvatomukham /
nanāma śirasā tasya pādayornāma kīrtayan // KūrmP_1,19.51 //

namo devādhidevāya brahmaṇe paramātmane /
hirṇyamūrtaye tubhyaṃ sahastrākṣāya vedhase // KūrmP_1,19.52 //

namo dhātre vidhātre ca namo vedātmamūrtaye /
sāṃkhyayogādhigamyāya namaste jñānamūrtaye // KūrmP_1,19.53 //

namastrimūrtaye tubhyaṃ straṣṭre sarvārthavedine /
puruṣāya purāṇāya yogināṃ gurave namaḥ // KūrmP_1,19.54 //

tataḥ prasanno bhagavān viriñco viśvabhāvanaḥ /
varaṃ varaya bhadraṃ te varado 'smītyabhāṣata // KūrmP_1,19.55 //

rājovāca
japeyaṃ devadeveśa gāyatrīṃ vedamātaram /
bhūyo varṣaśataṃ sāgraṃ tāvadāyurbhavenmama // KūrmP_1,19.56 //

bāḍhamityāha viśvātmā samālokya narādhipam /
spṛṣṭvā karābhyāṃ suprītastatraivāntaradhīyata // KūrmP_1,19.57 //

so 'pi labdhavaraḥ śrīmān jajāpātiprasannadhīḥ /
śāntastriṣavaṇasnāyī kandamūlaphalāśanaḥ // KūrmP_1,19.58 //

tasya pūrṇe varṣaśate bhagavānugradīdhitiḥ /
prādurāsīnmahāyogī bhānormaṇḍalamadhyataḥ // KūrmP_1,19.59 //

taṃ dṛṣṭvā vedaviduṣaṃ maṇḍalasthaṃ sanātanam /
svayaṃbhuvamanādyantaṃ brahmāṇaṃ vismayaṃ gataḥ // KūrmP_1,19.60 //

tuṣṭāva vaidikairmantraiḥ sāvitryā ca viśeṣataḥ /
kṣaṇādapaśyat puruṣaṃ tameva parameśvaram // KūrmP_1,19.61 //

caturmukhaṃ jaṭāmaulimaṣṭahastaṃ trilocanam /
candrāvayavalakṣamāṇaṃ naranārītanuṃ haram // KūrmP_1,19.62 //

bhāsayantaṃ jagat kṛtsnaṃ nīlakaṇṭhaṃ svaraśmibhiḥ /
raktāmbaradharaṃ raktaṃ raktamālyānulepanam // KūrmP_1,19.63 //

tadbhāvabhāvito dṛṣṭvā sadbhāvena pareṇa hi /
nanāma śirasā rudraṃ sāvitryānena caiva hi // KūrmP_1,19.64 //

namaste nīlakaṇṭhāya bhāsvate parameṣṭhine /
trayīmayāya rudrāya kālarūpāya hetave // KūrmP_1,19.65 //

tadā prāha mahādevo rājānaṃ prītamānasaḥ /
imāni me rahasyāni nāmāni śṛṇu cānagha // KūrmP_1,19.66 //

sarvavedeṣu gītāni saṃsāraśamanāni tu /
namaskuruṣva nṛpate ebhirmāṃ satataṃ śuciḥ // KūrmP_1,19.67 //

adhyāyaṃ śatarudrīyaṃ yajuṣāṃ sāramuddhṛtam /
japasvānanyacetasko mayyāsaktamanā nṛpa // KūrmP_1,19.68 //

brahmacārī mitāhāro bhasmaniṣṭhaḥ samāhitaḥ /
japedāmaraṇād rudraṃ sa yāti paramaṃ padam // KūrmP_1,19.69 //

ityuktvā bhagavān rudro bhaktānugrahakāmyayā /
punaḥ saṃvatsaraśataṃ rājñe hyāyurakalpayat // KūrmP_1,19.70 //

dattvāsmai tat paraṃ jñānaṃ vairāgyaṃ parameśvaraḥ /
kṣaṇādantardadhe rudrastadadbhutamivābhavat // KūrmP_1,19.71 //

rājāpi tapasā rudraṃ jajāpānanyamānasaḥ /
bhasmacchannastriṣavaṇaṃ snātvā śāntaḥ samāhitaḥ // KūrmP_1,19.72 //

japatastasya nṛpateḥ pūrṇe varṣaśate punaḥ /
yogapravṛttirabhavat kālāt kālātmakaṃ param // KūrmP_1,19.73 //

viveśa tad vedasāraṃ sthānaṃ vai parameṣṭhinaḥ /
bhānoḥ sa maṇḍalaṃ śubhraṃ tato yāto maheśvaram // KūrmP_1,19.74 //

yaḥ paṭhecchṛṇuyād vāpi rājñaścaritamuttamam /
sarvapāpavinirmukto brahmaloke mahīyate // KūrmP_1,19.75 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge ekonaviśo 'dhyāyaḥ

sūta uvāca
tridhanvā rājaputrastu dharmeṇāpālayanmahīm /
tasya putro 'bhavad vidvāṃstrayyāruṇa iti smṛtaḥ // KūrmP_1,20.1 //

tasya satyavrato nāma kumāro 'bhūnmahābalaḥ /
bhāryā satyadhanā nāma hariścandramajījanat // KūrmP_1,20.2 //

hariścandrasya putro 'bhūd rohito nāma vīryavān /
harito rohitasyātha dhundhustasya suto 'bhavat // KūrmP_1,20.3 //

vijayaśca sudevaśca dhundhuputrau babhūvatuḥ /
vijayasyābhavat putraḥ kāruko nāma vīryavān // KūrmP_1,20.4 //

kārukasya vṛkaḥ putrastasmād bāhurajāyata /
sagarastasya putrau'bhūd rājā paramadhārmikaḥ // KūrmP_1,20.5 //

dve bhārye sagarasyāpi prabhā bhānumatī tathā /
tābhyāmārādhitaḥ prādādaurvāgnirvaramuttamam // KūrmP_1,20.6 //

ekaṃ bhānumatī putramagṛhṇādasamañjasam /
prabhā ṣaṣṭisahastraṃ tu putrāṇāṃ jagṛhe śubhā // KūrmP_1,20.7 //

asamañsasya tanayo hyaṃśumān nāma pārthivaḥ /
tasya putro dilīpastu dilīpāt tu bhagīrathaḥ // KūrmP_1,20.8 //

yena bhāgīrathī gaṅgā tapaḥ kṛtvāvatāritā /
prasādād devadevasya mahādevasya dhīmataḥ // KūrmP_1,20.9 //

bhagīrathasya tapasā devaḥ prītamanā haraḥ /
babhāra śirasā gaṅgāṃ somānte somabhūṣaṇaḥ // KūrmP_1,20.10 //

bhagīrathasutaścāpi śruto nāma babhūva ha /
nābhāgastasya dāyādaḥ sindhudvīpastato 'bhavat // KūrmP_1,20.11 //

ayutāyuḥ sutastasya ṛtuparṇastu tatsutaḥ /
ṛtuparṇasya putro 'bhūt sudāso nāma dhārmikāḥ /
saudāsastasya tanayaḥ khyātaḥ kalmāṣapādakaḥ // KūrmP_1,20.12 //

vasiṣṭhastu mahātejāḥ kṣetre kalmāṣapādake /
aśmakaṃ janayāmasā tamikṣvākukuladhvajam // KūrmP_1,20.13 //

aśmakasyotkalāyāṃ tu nakulo nāma pārthivaḥ /
sa hi rāmabhayād rājā vanaṃ prāpa suduḥ khitaḥ // KūrmP_1,20.14 //

vibhrat sa nārīkavacaṃ tasmācchataratho 'bhavat /
tasmād bilibiliḥ śrīmānvṛddhaśarmācatatsutaḥ // KūrmP_1,20.15 //

tasmād viśvasahastasmāt khaṭvāṅga iti viśrutaḥ /
dīrghabāhuḥ sutastasya raghustasmādajāyata // KūrmP_1,20.16 //

raghorajaḥ samutpanno rājā daśarathastataḥ /
rāmo dāśarathirvoro dharmajño lokaviśrutaḥ // KūrmP_1,20.17 //

bharato lakṣmaṇaścaiva śatrughnaśca mahābalaḥ /
sarve śakrasamā yuddhe viṣṇuśaktisamanvitāḥ /
jajñe rāvaṇanāśārthaṃ viṣṇuraṃśena viśvakṛt // KūrmP_1,20.18 //

rāmasya subhagā bhāryā janakasyātmajā śubhā /
sītā trilokavikhyātā śīlaudāryaguṇānvitā // KūrmP_1,20.19 //

tapasā toṣitā devī janakena girīndrajā /
prāyacchajjānakīṃ sītāṃ rāmamevāśritā patim // KūrmP_1,20.20 //

prītaśca bhagavānīśastriśūlī nīlalohitaḥ /
pradadau śatrunāśārthaṃ janakāyādbhutaṃ dhanuḥ // KūrmP_1,20.21 //

sa rājā janako vidvān dātukāmaḥ sutāmimām /
aghoṣayadamitraghno loke 'smin dvijapuṅgavāḥ // KūrmP_1,20.22 //

idaṃ dhanuḥ samādātuṃ yaḥ śaknoti jagattraye /
devo vā dānavo vāpi sa sītāṃ labdhumarhati // KūrmP_1,20.23 //

vijñāya rāmo balavān janakasya gṛhaṃ prabhuḥ /
bhañjayāmāsa cādāya gatvāsau līlayaiva hi // KūrmP_1,20.24 //

udvavāha ca tāṃ kanyāṃ pārvatīmiva śaṅkaraḥ /
rāmaḥ paramadharmātmā senāmiva ca ṣaṇmukhaḥ // KūrmP_1,20.25 //

tato bahutithe kāle rājā daśarathaḥ svayam /
rāmaṃ jyeṣṭhaṃ sutaṃ vīraṃ rājānaṃ kartumārabhat // KūrmP_1,20.26 //

tasyātha patnī subhagā kaikeyī cārubhāṣiṇī /
nivārayāmāsa patiṃ prāha saṃbhrāntamānasā // KūrmP_1,20.27 //

matsutaṃ bharataṃ vīraṃ rājānaṃ kartumarhasi /
pūrvameva varo yasmād datto me bhavatā yataḥ // KūrmP_1,20.28 //

sa tasyā vacanaṃ śrutvā rājā duḥ khitamānasaḥ /
bāḍhamityabravīd vākyaṃ tathā rāmo 'pi dharmavit // KūrmP_1,20.29 //

praṇamyātha pituḥ pādau lakṣmaṇena sahācyutaḥ /
yayau vanaṃ sapatnīkaḥ kṛtvā samayamātmavān // KūrmP_1,20.30 //

saṃvatsarāṇāṃ catvāri daśa caiva mahābalaḥ /
uvāsa tatra matimān lakṣmaṇena saha prabhuḥ // KūrmP_1,20.31 //

kadācid vasato 'raṇye rāvaṇo nāma rākṣasaḥ /
parivrājakaveṣeṇa sītāṃ hṛtvā yayau purīm // KūrmP_1,20.32 //

adṛṣṭvā lakṣmaṇo rāmaḥ sītāmākulitendriyau /
duḥ khaśokābhisaṃtaptau babhūvaturarindamau // KūrmP_1,20.33 //

tataḥ kadācit kapinā sugrīveṇa dvijottamāḥ /
vānarāṇāmabhūt sakhyaṃ rāmasyākliṣṭakarmaṇaḥ // KūrmP_1,20.34 //

sugrīvasyānugo vīro hanumān nma vānaraḥ /
vāyuputrau mahātejā rāmasyāsīt priyaḥ sadā // KūrmP_1,20.35 //

sa kṛtvā paramaṃ dhairyaṃ rāmāya kṛtaniścayaḥ /
ānayiṣyāmi tāṃ sītāmityuktvā vicacāra ha // KūrmP_1,20.36 //

mahīṃ sāgaraparyantāṃ sītādarśanatatparaḥ /
jagāma rāvaṇapurīṃ laṅkāṃ sāgarasaṃsthitām // KūrmP_1,20.37 //

tatrātha nirjane deśe vṛkṣmūle śucismitām /
apaśyadamalāṃ sītāṃ rākṣasībhiḥ samāvṛtām // KūrmP_1,20.38 //

aśrupūrṇekṣaṇāṃ hṛdyāṃ saṃsmarantīmaninditām /
rāmamindīvaraśyāmaṃ lakṣmaṇaṃ cātmasaṃsthitam // KūrmP_1,20.39 //

nivedayitvā cātmānaṃ sītāyai rahasi svayam /
asaṃśayāya pradadāvasyai rāmāṅgulīyakam // KūrmP_1,20.40 //

dṛṣṭvāṅgulīyakaṃ sītā patyuḥ paramaśobhanam /
mene samāgataṃ rāmaṃ prītivisphāritekṣaṇā // KūrmP_1,20.41 //

samāśvāsya tadā sītāṃ dṛṣṭvā rāmasya cāntikam /
nayiṣye tvāṃ mahābāhuruktvā rāmaṃ yayau punaḥ // KūrmP_1,20.42 //

nivedayitvā rāmāya sītādarśanamātmavān /
tasthau rāmeṇa purato lakṣmaṇena ca pūjitaḥ // KūrmP_1,20.43 //

tataḥ sa rāmo balavān sārdhaṃ hanumatā svayam /
lakṣmaṇena ca yuddhāya buddhiṃ cakre hi rakṣasām // KūrmP_1,20.44 //

kṛtvātha vānaraśatairlaṅkāmārgaṃ mahodadheḥ /
setuṃ paramadharmātmā rāvaṇaṃ hatavān prabhuḥ // KūrmP_1,20.45 //

sapatnīkaṃ ca sasutaṃ sabhrātṛkamaridamaḥ /
ānayāmāsa tāṃ sītāṃ vāyuputrasahāyavān // KūrmP_1,20.46 //

setumadhye mahādevamīśānaṃ kṛttivāsasam /
sthāpayāmāsa liṅgasthaṃ pūjayāmāsa rāghavaḥ // KūrmP_1,20.47 //

tasya devo mahādevaḥ pārvatyā saha śaṅkaraḥ /
pratyakṣameva bhagavān dattavān varamuttamam // KūrmP_1,20.48 //

yat tvayā sthāpitaṃ liṅgaṃ drakṣyantīha dvijātayaḥ /
mahāpātakasaṃyuktāsteṣāṃ pāpaṃ vinaśyatu // KūrmP_1,20.49 //

anyāni caiva pāpāni snātasyātra mahodadhau /
darśanādeva liṅgasalya nāśaṃ yānti na saṃśayaḥ // KūrmP_1,20.50 //

yāvat sthāsyanti girayo yāvadeṣā ca medinī /
yāvat setuśca tāvacca sthāsyāmyatra tirohitaḥ // KūrmP_1,20.51 //

snānaṃ dānaṃ japaḥ śrāddhaṃ bhaviṣyatyakṣyaṃ kṛtam /
smaraṇādeva liṅgasya dinapāpaṃ praṇaśyati // KūrmP_1,20.52 //

ityuktvā bhagavāñchaṃbhuḥ pariṣvajya tu rāghavam /
sanandī sagaṇo rudrastatraivāntaradhīyata // KūrmP_1,20.53 //

rāmo 'pi pālayāmāsa rājyaṃ dharmaparāyaṇaḥ /
abhiṣikto mahātejā bharatena mahābalaḥ // KūrmP_1,20.54 //

viśeṣāḍh brāhmaṇān sarvān pūjayāmasaceśvaram /
yajñena yajñahantāramaśvamedhena śaṅkaram // KūrmP_1,20.55 //

rāmasya tanayo jajñe kuśa ityabhiviśrutaḥ /
lavaśca sumahābhāgaḥ sarvatattvārthavit sudhīḥ // KūrmP_1,20.56 //

atithistu kuśājjajñe niṣadhastatsuto 'bhavat /
nalastu niṣadhasyābhūnnabhastamādajāyata // KūrmP_1,20.57 //

nabhasaḥ puṇḍarīkākhyaḥ kṣemadhanvā ca tatsutaḥ /
tasya putro 'bhavad vīro devānīkaḥ pratāpavān // KūrmP_1,20.58 //

ahīnagustasya suto sahasvāṃstatsuto 'bhavat /
tasmāccandrāvalokastu tārāpīḍastu tatsutaḥ // KūrmP_1,20.59 //

tārāpīḍāccandragirirbhānuvittastato 'bhavat /
śrutāyurabhavat tasmādete ikṣvākuvaṃśajāḥ /
sarve prādhānyataḥ proktāḥ samāsena dvijottamāḥ // KūrmP_1,20.60 //

ya imaṃ śṛṇuyānnityamikṣvākorvaṃśamuttamam /
sarvapāpavinirmukto svargaloke mahīyate // KūrmP_1,20.61 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge viśo 'dhyāyaḥ

romaharṣaṇa uvāca
ailaḥ purūravāścātha rājā rājyamapālayat /
tasya putrā babhūvurhi ṣaḍindrasamatejasaḥ // KūrmP_1,21.1 //

āyurmāyuramāvāyurviśvāyuścaiva vīryavān /
śatāyuśca śrutāyuśca divyāścaivorvaśīsutāḥ // KūrmP_1,21.2 //

āyuṣastanayā vīrāḥ pañcaivāsan mahaujasaḥ /
svarbhānutanayāyāṃ vai prabhāyāmiti naḥ śrutam // KūrmP_1,21.3 //

nahuṣaḥ prathamasteṣāṃ dharmajño lokaviśrutaḥ /
nahuṣasya tu dāyādāḥ ṣaḍindropamatejasaḥ // KūrmP_1,21.4 //

utpannāḥ pitṛkanyāyāṃ virajāyāṃ mahābalāḥ /
yatiryayātiḥ saṃyātirāyātiḥ pañcako 'śvakaḥ // KūrmP_1,21.5 //

teṣāṃ yayātiḥ pañcānāṃ mahābalaparākramaḥ /
devayānīmukhanasaḥ sutāṃ bhāryāmavāpa saḥ /
śarmiṣṭhāmāsurīṃ caiva tanayāṃ vṛṣaparvaṇaḥ // KūrmP_1,21.6 //

yaduṃ ca turvasuṃ caiva devayānī vyajāyata /
druhyuṃ cānuṃ ca pūruṃ ca śarmiṣṭhā cāpyajījanat // KūrmP_1,21.7 //

so 'bhyaṣiñcadatikramya jyeṣṭhaṃ yadumaninditam /
purumeva kanīyāsaṃ piturvacanapālakam // KūrmP_1,21.8 //

diśi dakṣiṇapūrvasyāṃ turvasuṃ putramādiśat /
dakṣiṇāparayo rājā yaduṃ jyeṣṭhaṃ nyayojayat /
pratīcyāmuttārāyāṃ ca druhyuṃ cānumakalpayat // KūrmP_1,21.9 //

tairiyaṃ pṛthivī sarvā dharmataḥ paripālitā /
rājāpi dārasahito navaṃ prāpa mahāyaśāḥ // KūrmP_1,21.10 //

yadorapyabhavan putrāḥ pañca devasutopamāḥ /
sahastrajit tathājyeṣṭhaḥ kroṣaṭurnālo 'jitoraghuḥ // KūrmP_1,21.11 //

sahastrajitsutastadvacchatajinnāma pārthivaḥ /
sutāḥ śatajito 'pyāsaṃstrayaḥ paramadhārmikāḥ // KūrmP_1,21.12 //

haihayaśca hayaścaiva rājā veṇuhayaḥ paraḥ /
haihayasyābhavat putro dharma ityabhiviśrutaḥ // KūrmP_1,21.13 //

tasya putro 'bhavad viprā dharmanetraḥ pratāpavān /
dharmanetrasya kīrtistu saṃjitastatsuto 'bhavat // KūrmP_1,21.14 //

mahiṣmān saṃjitasyābhūd bhadraśreṇyastadanvayaḥ /
bhadraśreṇyasya dāyādo durdamo nāma pārthivaḥ // KūrmP_1,21.15 //

durdamasya suto dhīmān dhanako nāma vīryavān /
dhanakasya tu dāyādāścatvāro lokasammatāḥ // KūrmP_1,21.16 //

kṛtavīryaḥ kṛtāgniśca kṛtavarmā tathaiva ca /
kṛtaujāśca caturtho 'bhūt kārtavīryor'juno 'bhavat // KūrmP_1,21.17 //

sahastrabāhurdyutimān dhanurvedavidāṃ varaḥ /
tasya rāmo 'bhavanmṛtyurjāmadagnyo janārdanaḥ // KūrmP_1,21.18 //

tasya putraśatānyāsan pañca tatra mahārathāḥ /
kṛtāstrā balinaḥ śūrā dharmātmāno namasvinaḥ // KūrmP_1,21.19 //

śūraśca śūrasenaśca dhṛṣṇaḥ kṛṣṇastathaiva ca /
jayadhvajaśca balavān nārāyaṇaparo nṛpaḥ // KūrmP_1,21.20 //

śūrasenādayaḥ sarve catvāraḥ prathitaujasaḥ /
rudrabhaktā mahātmānaḥ pūjayanti sma śaṅkaram // KūrmP_1,21.21 //

jayadhvajastu matimān devaṃ nārāyaṇaṃ harim /
jagāma śaraṇaṃ viṣṇuṃ daivataṃ dharmatatparaḥ // KūrmP_1,21.22 //

tamūcuritare putrā nāyaṃ dharmastavānagha /
īśvarārādhanarataḥ pitāsmākamabhūditi // KūrmP_1,21.23 //

tānabravīnmahātejā eṣa dharmaḥ paro mama /
viṣṇoraṃśena saṃbhūtā rājāno yanmahītale // KūrmP_1,21.24 //

rājyaṃ pālayatāvaśyaṃ bhagavān puruṣottamaḥ /
pūjanīyo yato viṣṇuḥ pālako jagato hariḥ // KūrmP_1,21.25 //

sāttvikī rājasī caiva tāmasī ca svayaṃbhuvaḥ /
tistrastu mūrtayaḥ proktāḥ sṛṣṭisthityantahetavaḥ // KūrmP_1,21.26 //

sattvātmā bhagavān viṣṇuḥ saṃsthāpayati sarvadā /
sṛjed brahmā rajomūrtiḥ saṃharet tāmaso haraḥ // KūrmP_1,21.27 //

tasmānmahīpatīnāṃ tu rājyaṃ pālayatāmayam /
ārādhyo bhagavān viṣṇuḥ keśavaḥ keśimardanaḥ // KūrmP_1,21.28 //

niśamya tasya vacanaṃ bhrātaro 'nye manasvinaḥ /
procuḥ saṃhārakṛd rudraḥ pūjanīyo mumukṣubhiḥ // KūrmP_1,21.29 //

ayaṃ hi bhagavān rudraḥ sarvaṃ jagadidaṃ śivaḥ /
tamoguṇaṃ samāśritya kalpānte saṃharet prabhuḥ // KūrmP_1,21.30 //

yā sā ghoratarā mūrtirasya tejāmayī parā /
saṃhared vidyayā sarvaṃ saṃsāraṃ śūlabhṛt tayā // KūrmP_1,21.31 //

tatastānabravīd rājā vicintyāsau jayadhvajaḥ /
sattvena mucyate jantuḥ sattvātmā bhagavān hariḥ // KūrmP_1,21.32 //

tamūcurbhrātaro rudraḥ sevitaḥ sāttvikairjanaiḥ /
mocayet sattvasaṃyuktaḥ pūjayeśaṃ tato haram // KūrmP_1,21.33 //

athābravīd rājaputraḥ prahasan vai jayadhvajaḥ /
svadharmo muktaye panthā nānyo munibhiraṣyate // KūrmP_1,21.34 //

tathā ca vaiṣṇavī śaktirnṛpāṇāṃ devatā sadā /
ārādhanaṃ paro dharmo purāreramitaujasaḥ // KūrmP_1,21.35 //

tamabravīd rājaputraḥ kṛṣṇo matimatāṃ varaḥ /
yadarjuno 'smajjanakaḥ svadharmaṃ kṛtavāniti // KūrmP_1,21.36 //

evaṃ vivāde vitate śūraseno 'bravīd vacaḥ /
pramāṇamṛṣayo hyatra brūyuste yat tathaiva tat // KūrmP_1,21.37 //

tataste rājaśārdūlāḥ papracchurbrahmavādinaḥ /
gatvā sarve susaṃrabdhāḥ saptarṣoṇāṃ tadāśramam // KūrmP_1,21.38 //

tānabruvaṃste munayo vasiṣṭhādyā yathārthataḥ /
yā yasyābhimatā puṃsaḥ sā hi tasyaiva devatā // KūrmP_1,21.39 //

kintu kāryaviśeṣeṇa pūjitāśceṣṭadā nṛṇām /
viśeṣāt sarvadā nāyaṃ niyamo hyanyathā nṛpāḥ // KūrmP_1,21.40 //

nṛpāṇāṃ daivataṃ viṣṇustathaiva ca purandaraḥ /
viprāṇāmagnirādityo brahmā caiva pinākadhṛk // KūrmP_1,21.41 //

devānāṃ daivataṃ viṣṇurdānavānāṃ triśūlabhṛt /
gandharvāṇāṃ tathā somo yakṣāṇāmapi kathyate // KūrmP_1,21.42 //

vidyādharāṇāṃ vāgdevī sādhyānāṃ bhagavānraviḥ /
rakṣasāṃ śaṅkaro rudraḥ kiṃnarāṇāṃ ca pārvatī // KūrmP_1,21.43 //

ṛṣīṇāṃ daivataṃ brahmā mahādevaśca śūlabhṛt /
manūnāṃ syādumā devī tathā viṣṇuḥ sabhāskaraḥ // KūrmP_1,21.44 //

gṛhasthānāṃ ca sarve syurbrahmā vai brahmacāriṇām /
vaikhānasānāmarkaḥ syād yatīnāṃ ca maheśvaraḥ // KūrmP_1,21.45 //

bhūtānāṃ bhagavān rudraḥ kūṣmāṇḍānāṃ vināyakaḥ /
sarveṣāṃ bhagavān brahmā devadevaḥ prajāpatiḥ // KūrmP_1,21.46 //

ityevaṃ bhagavān brahmā svayaṃ devo 'bhyabhāṣata /
tasmājjayadhvajo nūnaṃ viṣṇvārādhanamarhati // KūrmP_1,21.47 //

tān praṇamyātha te jagmuḥ purīṃ paramaśobhanām /
pālayāñcakrire pṛthvīṃ jitvā sarvaripūn raṇe // KūrmP_1,21.48 //

tataḥ kadācid viprendrā videho nāma dānavaḥ /
bhīṣaṇaḥ sarvasattvānāṃ purīṃ teṣāṃ samāyayau // KūrmP_1,21.49 //

daṃṣṭrākarālo dīptātmā yugāntadahanopamaḥ /
śūlamādāya sūryābhaṃ nādayan vai diśo daśa // KūrmP_1,21.50 //

tannādaśravaṇānmartyāstatra ye nivasanti te /
tatyajurjovitaṃ tvanye dudruvurbhayavihvalāḥ // KūrmP_1,21.51 //

tataḥ sarve susaṃyattāḥ kārtavīryātmajāstadā /
yuyudhurdānavaṃ śaktigirikūṭāsimudgaraiḥ // KūrmP_1,21.52 //

tān sarvān dānavo viprāḥ śūlena prahasanniva /
vārayāmāsa ghorātmā kalpānte bhairavo yathā // KūrmP_1,21.53 //

śūrasenādayaḥ pañca rājānastu mahābalāḥ /
yuddhāya kṛtasaṃrambhā videhaṃ tvabhidudruvuḥ // KūrmP_1,21.54 //

śūro 'straṃ prāhiṇod raudraṃ śūrasenastu vāruṇam /
prājāpatyaṃ tathā kṛṣṇo vāyavyaṃ dhṛṣṇa eva ca // KūrmP_1,21.55 //

jayadhvajaśca kauberamaindramāgneyameva ca /
bhañjayāmāsa śūlena tānyastrāṇi sa dānavaḥ // KūrmP_1,21.56 //

tataḥ kṛṣṇo mahāvīryo gadāmādāya bhīṣaṇām /
spṛṣṭvā mantreṇa tarasā cikṣepa na nanāda ca // KūrmP_1,21.57 //

saṃprāpya sā gādāsyoro videhasya śilopamam /
na dānavaṃ cālayituṃ śaśākāntakasaṃnibham // KūrmP_1,21.58 //

dudruvuste bhayagrastā dṛṣṭvā tasyātipauruṣam /
jayadhvajastu matimān sasmāra jagataḥ patim // KūrmP_1,21.59 //

viṣṇuṃ grasiṣṇuṃ lokādimaprameyamanāmayam /
trātāraṃ puruṣaṃ pūrvaṃ śrīpatiṃ pītavāsasam // KūrmP_1,21.60 //

tataḥ prādurabhūccakraṃ sūryāyutasamaprabham /
ādeśād vāsudevasya bhaktānugrahakāraṇāt // KūrmP_1,21.61 //

jagrāha jagatāṃ yoniṃ smṛtvā nārāyaṇaṃ nṛpaḥ /
prāhiṇod vai videhāya dānavebhyo yathā hariḥ // KūrmP_1,21.62 //

saṃprāpya tasya ghorasya skandhadeśaṃ sudarśanam /
pṛthivyāṃ pātayāmāsa śiro 'driśikharākṛti // KūrmP_1,21.63 //

tasmin hate devaripau śīrādyā bhrātaro nṛpāḥ /
samāyayuḥ purīṃ ramyāṃ bhrātaraṃ cāpyapūjayan // KūrmP_1,21.64 //

śrutvājagāma bhagavān jayadhvajaparākramam /
kārtavīryasutaṃ draṣṭuṃ viśvāmitro mahāmuniḥ // KūrmP_1,21.65 //

tamāgatamatho dṛṣṭvā rājā saṃbhrāntamānasaḥ /
samāveśyāsane ramye pūjayāmāsa bhāvataḥ // KūrmP_1,21.66 //

uvāca bhagavān ghoraḥ prasādād bhavato 'suraḥ /
nipātito mayā saṃkhye videho dānaveśvaraḥ // KūrmP_1,21.67 //

tvadvākyācchinnasaṃdeho viṣṇuṃ satyaparākramam /
prapannaḥ śaraṇaṃ tena prasādo me kṛtaḥ śubhaḥ // KūrmP_1,21.68 //

yakṣyāmi parameśānaṃ viṣṇuṃ padmadalekṣaṇam /
kathaṃ kena vidhānena saṃpūjyo harirīśvaraḥ // KūrmP_1,21.69 //

ko 'yaṃ nārāyaṇo devaḥ kiṃprabhāvaśca suvrata /
sarvametanmamācakṣva paraṃ kautūhalaṃ hi me // KūrmP_1,21.70 //

viśvāmitra uvāca
yataḥ pravṛttirbhūtānāṃ yasmin sarvamidaṃ jagat /
sa viṣṇuḥ sarvabhūtātmā tamāśritya vimucyate // KūrmP_1,21.71 //

svavarṇāśramadharmeṇa pūjyo 'yaṃ puruṣottamaḥ /
akāmahatabhāvena samārādhyo na cānyathā // KūrmP_1,21.72 //

etāvaduktvā bhagavāna viśvāmitro mahāmuniḥ /
śūrādyaiḥ pūjito viprā jagāmātha svamālayam // KūrmP_1,21.73 //

atha śūrādayo devamayajanta maheśvaram /
yajñena yajñagamyaṃ taṃ niṣkāmā rudramavyayam // KūrmP_1,21.74 //

tān vasiṣṭhastu bhagavān yājayāmāsa sarvavit /
gautamo 'triragastyaśca sarve rudraparāyaṇāḥ // KūrmP_1,21.75 //

viśvāmitrastu bhagavān jayadhvajamarindamam /
yājayāmāsa bhūtādimādidevaṃ janārdanam // KūrmP_1,21.76 //

tasya yajñe mahāyogī sākṣād devaḥ svayaṃ hariḥ /
āvirāsīt sa bhagavān tadadbhutamivābhavat // KūrmP_1,21.77 //

ya imaṃ śṛṇuyānnityaṃ jayadhvajaparākramam /
sarvapāpavimuktātmā viṣṇulokaṃ sa gacchati // KūrmP_1,21.78 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge ekaviśo 'dhyāyaḥ

sūta uvāca
jayadhvajasya putro 'bhūt tālājaṅgha iti smṛtaḥ /
śataputrāstu tasyāsan tālajaṅghāḥ prakīrtitāḥ // KūrmP_1,22.1 //

teṣāṃ jyeṣṭho mahāvīryo vītihotro 'bhavannṛpaḥ /
vṛṣaprabhṛtayaścānye yādavāḥ puṇyakarmiṇaḥ // KūrmP_1,22.2 //

vṛṣo vaṃśakarasteṣāṃ tasya putro 'bhavanmadhuḥ /
madhoḥ putraśataṃ tvāsīd vṛṣaṇastasya vaṃśabhāk // KūrmP_1,22.3 //

vītihotrasutaścāpi viśruto 'nanta ityuta /
durjayastasya putro 'būt sarvaśāstraviśāradaḥ // KūrmP_1,22.4 //

tasya bhāryā rūpavatī guṇaiḥ sarvairalaṅkṛtā /
pativratāsīt patinā svadharmaparipālikā // KūrmP_1,22.5 //

sa kadācinmahābhāgaḥ kālindītīrasaṃsthitām /
apaśyadurvaśīṃ devīṃ gāyantīṃ madhurasvanām // KūrmP_1,22.6 //

tataḥ kāmāhatamanāstatsamīpamupetya vai /
provāca suciraṃ kālaṃ devi rantuṃ mayār'hasi // KūrmP_1,22.7 //

sā devī nṛpatiṃ dṛṣṭvā rūpalāvaṇyasaṃyutam /
reme tena ciraṃ kālaṃ kāmadevamivāparam // KūrmP_1,22.8 //

kālāt prabuddho rājā tāmurvaśīṃ prāha śobhanām /
gamiṣyāmi purīṃ ramyāṃ hasantī sābravīd vacaḥ // KūrmP_1,22.9 //

na hyanenopabhogena bhavatā rājasundara /
prītiḥ saṃjāyate mahyaṃ sthātavyaṃ vatsaraṃ punaḥ // KūrmP_1,22.10 //

tāmabravīt sa matimān gatvā śīghrataraṃ purīm /
āgamiṣyāmi bhūyo 'tra tanme 'nujñātumarhasi // KūrmP_1,22.11 //

tamabravīt sā subhagā tathā kuru viśāṃpate /
nānyayāpsarasā tāvad rantavyaṃ bhavat punaḥ // KūrmP_1,22.12 //

omityuktvā yayau tūrṇaṃ purīṃ paramaśobhanām /
gatvā pativratāṃ patnīṃ dṛṣṭvā bīto 'bhavannṛpaḥ // KūrmP_1,22.13 //

saṃprekṣya sā guṇavatī bhāryā tasya pativratā /
bhītaṃ prasannayā prāha vācā pīnapayodharā // KūrmP_1,22.14 //

svāmin kimatra bhavato bhītiradya pravartate /
tad brūhi me yathā tattvaṃ na rājñāṃ kīrtaye tvidam // KūrmP_1,22.15 //

sa tasyā vākyamākarṇya lajjāvanatacetanaḥ /
novāca kiñcinnṛpatirjñānadṛṣṭyā viveda sā // KūrmP_1,22.16 //

na bhetavyaṃ tvayā svāmin kāryaṃ pāpaviśodhanam /
bhīte tvayi mahārāja rāṣṭraṃ te nāśameṣyati // KūrmP_1,22.17 //

tadā sa rājā dyutimān nirgatya tu purāt tataḥ /
gatvā kaṇvāśramaṃ puṇyaṃ dṛṣṭvā tatra mahāmunim // KūrmP_1,22.18 //

niśamya kaṇvavadanāt prāyaścittavidhiṃ śubham /
jagāma himavatpṛṣṭhaṃ samuddiśya mahābalaḥ // KūrmP_1,22.19 //

so 'paśyat pathi rājendro gandharvavaramuttamam /
bhrājamānaṃ śriyā vyomni bhūṣitaṃ divyamālayā // KūrmP_1,22.20 //

vīkṣya mālāmamitraghnaḥ sasmārāpsarasāṃ varām /
urvaśīṃ tāṃ manaścakre tasyā eveyamarhati // KūrmP_1,22.21 //

so 'tīva kāmuko rājā gandharveṇātha tena hi /
cakāra sumahad yuddhaṃ mālāmādātumudyataḥ // KūrmP_1,22.22 //

vijitya samare mālāṃ gṛhītvā durjayo dvijāḥ /
jagāma tāmapsarasaṃ kālindīṃ draṣṭumādarāt // KūrmP_1,22.23 //

adṛṣṭvāpsarasaṃ tatra kāmabāṇābhipīḍitaḥ /
babhrāma sakalāṃ pṛthvīṃ saptadvīpasamanvitām // KūrmP_1,22.24 //

ākramya himavatpārśvamurvaśīdarśanotsukaḥ /
jagāma śailapravaraṃ hemakūṭamiti śrutam // KūrmP_1,22.25 //

tatra tatrāpsarovaryā dṛṣṭvā taṃ siṃhavikramam /
kāmaṃ saṃdadhire ghoraṃ bhūṣitaṃ citramālayā // KūrmP_1,22.26 //

saṃsmarannurvaśīvākyaṃ tasyāṃ saṃsaktamānasaḥ /
na paśyati smatāḥ sarvāgiriśṛṅgāṇijagmivān // KūrmP_1,22.27 //

tatrāpyapsarasaṃ divyāmadṛṣṭvā kāmapīḍitaḥ /
devalokaṃ mahāmeruṃ yayau devaparākramaḥ // KūrmP_1,22.28 //

sa tatra mānasaṃ nāma sarastrailokyaviśrutam /
bheje śṛṅgāṇyatikramya svabāhubalabhāvitaḥ // KūrmP_1,22.29 //

sa tasya tīre subhagāṃ carantīmatilālasām /
dṛṣṭavānanavadyāṅgīṃ tasyai mālāṃ dadau punaḥ // KūrmP_1,22.30 //

sa mālayā tadā devīṃ bhūṣitāṃ prekṣya mohitaḥ /
reme kṛtārthamātmānaṃ jānānaḥ suciraṃ tayā // KūrmP_1,22.31 //

athorvaśī rājavaryaṃ ratānte vākyamabravīt /
kiṃ kṛtaṃ bhavatā pūrvaṃ purīṃ gatvā vṛthā nṛpa // KūrmP_1,22.32 //

sa tasyai sarvamācaṣṭa patnyā yat samudīritam /
kaṇvasya darśanaṃ caiva mālāpaharaṇaṃ tathā // KūrmP_1,22.33 //

śrutvaitad vyāhṛtaṃ tena gacchetyāha hitaiṣiṇī /
śāpaṃ dāsyati te kaṇvo mamāpi bhavataḥ priyā // KūrmP_1,22.34 //

tayāsakṛnmahārājaḥ prokto 'pi madamohitaḥ /
na tatyajātha tatpārśvaṃ tatra saṃnyastamānasaḥ // KūrmP_1,22.35 //

tatorvaśī kāmarūpā rājñe svaṃ rūpamutkaṭam /
suromaśaṃ piṅgalākṣaṃ darśayāmāsa sarvadā // KūrmP_1,22.36 //

tasyāṃ viraktacetaskaḥ smṛtvā kaṇvābhibhāṣitam /
dhiṅmāmiti viniścityatapaḥ kartuṃ samārabhat // KūrmP_1,22.37 //

saṃvatsaradvādaśakaṃ kandamūlaphalāśanaḥ /
bhūya eva dvādaśakaṃ vāyubhakṣo 'bhavannṛpaḥ // KūrmP_1,22.38 //

gatvā kaṇvāśramaṃ bhītyā tasmai sarvaṃ nyavedayat /
vāsamapsarasā bhūyastapoyogamanuttamam // KūrmP_1,22.39 //

vīkṣya taṃ rājaśārdūlaṃ prasanno bhagavānṛṣiḥ /
kartukāmo hi nirbojaṃ tasyāghamidamabravīt // KūrmP_1,22.40 //

gaccha vārāṇasīṃ divyāmīśvarādhyuṣitāṃ purīm /
āste mocayituṃ lokaṃ tatra devo maheśvaraḥ // KūrmP_1,22.41 //

snātvā saṃtarpya vidhivad gaṅgāyāndevatāḥ pitṝn /
dṛṣṭvā viśveśvaraṃ liṅgaṅkilbiṣānmokṣyase 'khilāt // KūrmP_1,22.42 //

praṇamya śirasā kaṇvamanujñāpya ca durjayaḥ /
vārāṇasyāṃ haraṃ dṛṣṭvā pāpānmukto 'bhavat tataḥ // KūrmP_1,22.43 //

jagāma svapurīṃ śubhrāṃ pālayāmāsa medinīm /
yājayāmāsa taṃ kaṇvo yācito ghṛṇayā muniḥ // KūrmP_1,22.44 //

tasya putro 'tha matimān supratīka iti śrutaḥ /
babhūva jātamātraṃ taṃ rājānamupatasthire // KūrmP_1,22.45 //

urvaśyāṃ ca mahāvīryāḥ sapta devasutopamāḥ /
kanyā jagṛhire sarvā jandharvadayitā dvijāḥ // KūrmP_1,22.46 //

eṣa va kathitaḥ samyak sahastrajita uttamaḥ /
vaṃśaḥ pāpaharo nṛṇāṃ kroṣṭorapi nibodhata // KūrmP_1,22.47 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge dvāviśo 'dhyāyaḥ

sūta uvāca
kroṣṭoreko 'bhavat putro vṛjinīvāniti śrutiḥ /
tasya putro mahān svātiruśadgustatsuto 'bhavat // KūrmP_1,23.1 //

uśadgorabhavat putro nāmnā citraratho balī /
atha caitrarathirloke śaśabinduriti smṛtaḥ // KūrmP_1,23.2 //

tasya putraḥ pṛthuyaśā rājābhūd dharmatatparaḥ /
pṛthukarmā ca tatputrastasmāt pṛthujayo 'bhavat // KūrmP_1,23.3 //

pṛthukīrtirabhūt tasmāt pṛthudānastato 'bhavat /
pṛthuśravāstasya putrastasyāsīt pṛthusattamaḥ // KūrmP_1,23.4 //

uśanā tasya putro 'būt siteṣustatsuto 'bhavat /
tasyābhūd rukmakavacaḥ parāvṛt tasya sattamāḥ // KūrmP_1,23.5 //

parāvṛtaḥ suto jajñe jyāmagho lokaviśrutaḥ /
tasmād vidarbhaḥ saṃjajñe vidarbhāt krathakaiśikau // KūrmP_1,23.6 //

romapādastṛtīyastu babhrustasyātmajo nṛpaḥ /
dhṛtistasyābhavat putraḥ saṃstastasyāpyabhūt sutaḥ // KūrmP_1,23.7 //

saṃstasya putro balavān nāmnā viśvasahastu saḥ /
tasya putro mahāvīryaḥ prajāvān kauśikastataḥ /
abhūt tasya suto dhīmān sumantustatsuto 'nalaḥ // KūrmP_1,23.8 //

kaiśikasya sutaścediścaidyāstasyābhavan sutāḥ /
teṣāṃ pradhāno jyotiṣmān vapuṣmāṃstatsuto 'bhavat // KūrmP_1,23.9 //

vapuṣmato bṛhanmedhā śrīdevastatsuto 'bhavat /
tasya vītaratho viprā rudrabhakto mahābalaḥ // KūrmP_1,23.10 //

krathasyāpyabhavat kuntī vṛṣṇī tasyābhavat sutaḥ /
vṛṣṇernivṛttirutpanno daśārhastasya tu dvijāḥ // KūrmP_1,23.11 //

daśārhaputropyāroho jīmūtastatsuto 'bhavat /
jaimūtirabhavad vīro vikṛtiḥ paravīrahā // KūrmP_1,23.12 //

tasya bhīmarathaḥ putraḥ tasmānnavaratho 'bhavat /
dānadharmarato nityaṃ samyakśīlaparāyaṇaḥ // KūrmP_1,23.13 //

kadācinmṛgayāṃ yāto dṛṣṭvā rākṣasamūrjitam /
dudrāva mahātaviṣṭo bhayena munipuṅgavāḥ // KūrmP_1,23.14 //

anvadhāvata saṃkruddho rākṣasastaṃ mahābalaḥ /
duryodhano 'gnisaṃkāśaḥ śūlāsaktamahākaraḥ // KūrmP_1,23.15 //

rājā navaratho bhītyā nātidūrādanuttamam /
apaśyat paramaṃ sthānaṃ sarasvatyā sugopitam // KūrmP_1,23.16 //

sa tadvegena mahatā saṃprāpya matimān nṛpaḥ /
vavande śirasā dṛṣṭvā sākṣād devīṃ sarasvatīm // KūrmP_1,23.17 //

tuṣṭāva vāgbhiriṣṭābhirbaddhāñjaliramitrajit /
papāta daṇḍavad bhūmau tvāmahaṃ śaraṇaṃ gataḥ // KūrmP_1,23.18 //

namasyāmi mahādevīṃ sākṣād devīṃ sarasvatīm /
vāgdevatāmanādyantāmīśvarīṃ brahmacāriṇīm // KūrmP_1,23.19 //

namasye jagatāṃ yoniṃ yoginīṃ paramāṃ kalām /
hiraṇyagarbhamahiṣīṃ trinetrāṃ candraśekharām // KūrmP_1,23.20 //

namasye paramānandāṃ citkalāṃ brahmarūpiṇīm /
pāhi māṃ parameśāni bhītaṃ śaraṇamāgatam // KūrmP_1,23.21 //

etasminnantare kruddho rājānaṃ rākṣaseśvaraḥ /
hantuṃ samāgataḥ sthānaṃ yatra devī sarasvatī // KūrmP_1,23.22 //

samudyamya tadā śūlaṃ praveṣṭuṃ baladarpitaḥ /
trilokamātustatsthānaṃ śaśāṅkādityasaṃnnibham // KūrmP_1,23.23 //

tadantare mahad bhūtaṃ yugāntādityasannibham /
śūlenorasi nirbhidya pātayāmāsa taṃ bhuvi // KūrmP_1,23.24 //

gacchetyāha mahārāja na sthātavyaṃ tvayā punaḥ /
idānīṃ nirbhayastūrṇaṃ sthāne 'smin rākṣaso hataḥ // KūrmP_1,23.25 //

tataḥ praṇamya hṛṣṭātmā rājā navarathaḥ parām /
purīṃ jagāma viprendrāḥ purandarapuropamām // KūrmP_1,23.26 //

sthāpayāmāsa deveśīṃ tatra bhaktisamanvitaḥ /
īje ca vividhairyajñairhemairdevīṃ sarasvatīm // KūrmP_1,23.27 //

tasya cāsīd daśarathaḥ putraḥ paramadhārmikaḥ /
devyā bhakto mahātejāḥ śakunistasya cātmajaḥ // KūrmP_1,23.28 //

tasmāt karambhaḥ saṃbhūto devarāto 'bhavat tataḥ /
īje sa cāśvamedhena devakṣatraśca tatsutaḥ // KūrmP_1,23.29 //

madhustasya tu dāyādastasmāt kuruvaśo 'bhavat /
putradvayamabhūt tasya sutrāmā cānureva ca // KūrmP_1,23.30 //

anostu purukutso 'bhūdaṃśustasya ca rikthabhāk /
athāṃśoḥ sattvato nāma viṣṇubhaktaḥ pratāpavān /
mahātmā dānanirato dhanurvedavidāṃ varaḥ // KūrmP_1,23.31 //

sa nāradasya vacanād vāsudevārcanānvitam /
śāstraṃ pravartayāmāsa kuṇḍagolādibhiḥ śrutam // KūrmP_1,23.32 //

tasya nāmnā tu vikhyātaṃ sāttvataṃ nāma śobhanam /
pravartate mahāśāstraṃ kuṇḍādīnāṃ hitāvaham // KūrmP_1,23.33 //

sāttvatastasya putro 'bhūt sarvaśāstraviśāradaḥ /
puṇyaśloko mahārājastena vai tatpravartitam // KūrmP_1,23.34 //

sāttvataḥ sattvasaṃpannaḥ kauśalyāṃ suṣuve sutān /
andhakaṃ vai mahābhojaṃ vṛṣṇiṃ devāvṛdhaṃ nṛpam /
jyeṣṭhaṃ ca bhajamānākhyaṃ dhanurvedavidāṃ varam // KūrmP_1,23.35 //

teṣāṃ devāvṛdho rājā cacāra paramaṃ tapaḥ /
putraḥ sarvaguṇopeto mama bhūyāditi prabhuḥ // KūrmP_1,23.36 //

tasya babhruriti khyātaḥ puṇyaśloko 'bhavannṛpaḥ /
dhārmiko rūpasaṃpannastattvajñānarataḥ sadā // KūrmP_1,23.37 //

bhajamānasya sṛñjayyāṃ bhajamānā vijajñire /
teṣāṃ pradhānau vikhyātau nimiḥ kṛkaṇa eva ca // KūrmP_1,23.38 //

mahābhojakule jātā bhojā vaimārtikāstathā /
vṛṣṇeḥ sumitro balavānanamitraḥ śinastathā // KūrmP_1,23.39 //

anamitrādabhūnnighno nighnasya dvau babhūvatuḥ /
prasenastu mahābhāgaḥ satrājinnāma cottamaḥ // KūrmP_1,23.40 //

anamitrācchinirjajñe kaniṣṭhād vṛṣṇinandanāt /
satyavān satyasaṃpannaḥ satyakastatsuto 'bhavat // KūrmP_1,23.41 //

sātyakiryuyudhānastu tasyāsaṅgo 'bhavat sutaḥ /
kuṇistasya suto dhīmāṃstasya putro yugandharaḥ // KūrmP_1,23.42 //

mādrayā vṛṣṇeḥ suto jajñe pṛśnirvai yadunandanaḥ /
jajñāte tanayau pṛśneḥ śvaphalkaścitrakaśca ha // KūrmP_1,23.43 //

śvaphalkaḥ kāśirājasya sutāṃ bhāryāmavindata /
tasyāmajanayat putramakrūraṃ nāma dhārmikam /
upamaṅgustathā maṅguranye ca bahavaḥ sutāḥ // KūrmP_1,23.44 //

akrūrasya smṛtaḥ putro devavāniti viśrutaḥ /
upadevaśca puṇyātmā tayorviśvapramāthinau // KūrmP_1,23.45 //

citrakasyābhavat putraḥ pṛthurvipṛthureva ca /
aśvagrīvaḥ subāhuśca supārśvakagaveṣaṇau // KūrmP_1,23.46 //

andhakāt kāśyaduhitā lebhe ca caturaḥ sutān /
kukuraṃ bhajamānaṃ ca śuciṃ kambalabarhiṣam // KūrmP_1,23.47 //

kukurasya suto vṛṣṇirvṛṣṇestu tanayo 'bhavat /
kapotaromā vipulastasya putro vilomakaḥ // KūrmP_1,23.48 //

tasyāsīt tumburusakhā vidvān putro nalaḥ kila /
khyāyate tasya nāmānuranorānakadundubhiḥ // KūrmP_1,23.49 //

sa govardhanamāsādya tatāpa vipulaṃ tapaḥ /
varaṃ tasmai dadau devo brahmā lokamaheśvaraḥ // KūrmP_1,23.50 //

vaṃśasya cākṣayāṃ kīrti gānayogamanuttamam /
gurorabhyadhikaṃ viprāḥ kāmarūpitvameva ca // KūrmP_1,23.51 //

sa labdhvā varamavyagro vareṇyaṃ vṛṣavāhanam /
pūjayāmāsa gānena sthāṇuṃ tridaśapūjitam // KūrmP_1,23.52 //

tasya gānaratasyātha bhagavānambikāpatiḥ /
kanyāratnaṃ dadau devo durlabhaṃ tridaśairapi // KūrmP_1,23.53 //

tayā sa saṅgato rājā gānayogamanuttamam /
aśikṣayadamitraghnaḥ priyāṃ tāṃ bhrāntalocanām // KūrmP_1,23.54 //

tasyāmutpādayāmāsa subhujaṃ nāma śobhanam /
rūpalāvaṇyasaṃpannāṃ hrīmatīmapi kanyakām // KūrmP_1,23.55 //

tatastaṃ jananī putraṃ bālye vayasi śobhanam /
śikṣayāmāsa vidhivad gānavidyāṃ ca kanyakām // KūrmP_1,23.56 //

kṛtopanayano vedānadhītya vidhivad guroḥ /
udvavāhātmajāṃ kanyāṃ gandharvāṇāṃ tu mānasīm // KūrmP_1,23.57 //

tasyāmutpādayāmāsa pañca putrānanuttamān /
vīṇāvādanatattvajñān gānaśāstraviśāradān // KūrmP_1,23.58 //

putraiḥ pautraiḥ sapatnīko rājā gānaviśāradaḥ /
pūjayāmāsa gānena devaṃ tripuranāśanam // KūrmP_1,23.59 //

hrīmatī cāpi yā kanyā śrīrivāyatalocanā /
subāhurnāma gandharvastāmādāya yayau purīm // KūrmP_1,23.60 //

tasyāmapyabhavan putrā gandharvasya sutejasaḥ /
suṣeṇavīrasugrīvasubhojanaravāhanāḥ // KūrmP_1,23.61 //

athāsīdabhijit putro vīrastvānakadundubheḥ /
punarvasuścābhijitaḥ saṃbabhūvāhukaḥ sutaḥ // KūrmP_1,23.62 //

āhukasyograsenaśca devakaśca dvijottamāḥ /
devakasya sutā vīrā jajñire tridaśopamāḥ // KūrmP_1,23.63 //

devavānupadevaśca sudevo devarakṣitaḥ /
teṣāṃ svasāraḥ saptāsan vasudevāya tā dadau // KūrmP_1,23.64 //

vṛkadevopadevā ca tathānyā devarakṣitā /
śrīdevā śāntidevā ca sahadevā sahadevā ca suvratā /
devakī cāpi tāsāṃ tu variṣṭhābhūt sumadhyamā // KūrmP_1,23.65 //

agrasenasya putro 'bhūnnyagrodhaḥ kaṃsa eva ca /
subhūmī rāṣṭrapālaśca tuṣṭimāñchaṅkureva ca // KūrmP_1,23.66 //

bhajamānādabūt putraḥ prakhyāto 'sau vidūrathaḥ /
tasya śūraḥ śamistasmāt pratikṣatrastato 'bhavat // KūrmP_1,23.67 //

svayaṃbhojastatastasmād hṛdikaḥ śatrutāpanaḥ /
kṛtavarmātha tatputro devarastatsutaḥ smṛtaḥ /
sa śūrastatsuto dhīmān vasudevo 'tha tatsutaḥ // KūrmP_1,23.68 //

vasudevāvanmahābāhurvāsudevo jagadguruḥ /
babhūva devakīputro devairabhyarthito hariḥ // KūrmP_1,23.69 //

rohiṇī ca mahābhāgā vasudevasya śobhanā /
asūta patnī saṃkarṣaṃ rāmaṃ jyeṣṭhaṃ halāyudham // KūrmP_1,23.70 //

sa eva paramātmāsau vāsudevo jaganmayaḥ /
halāyudhaḥ svayaṃ sākṣāccheṣaḥ saṃkarṣaṇaḥ prabhuḥ // KūrmP_1,23.71 //

bhṛguśāpacchalenaiva mānayan mānuṣīṃ tanum /
babhūta tasyāṃ devakyāṃ rohiṇyāmapi mādhavaḥ // KūrmP_1,23.72 //

umādehasamudbhūtā yoganidrā ca kauśīkī /
niyogād vāsudevasya yaśodātanayā hyabhūt // KūrmP_1,23.73 //

ye cānye vasudevasya vāsudevāgrajāḥ sutāḥ /
prāgeva kaṃsastān sarvān jaghāna munipuṅgavāḥ // KūrmP_1,23.74 //

suṣeṇaśca tathodāyī bhadraseno mahābalaḥ /
ṛjudāso bhadradāsaḥ kīrtimānapi pūrvajaḥ // KūrmP_1,23.75 //

hateṣveteṣu sarveṣu rohiṇī vasudevataḥ /
asūta rāmaṃ lokeśaṃ balabhadraṃ halāyudham // KūrmP_1,23.76 //

jāte 'tha rāme devānāmādimātmānamacyutam /
asūta devakī kṛṣṇaṃ śrīvatsāṅkitavakṣasam // KūrmP_1,23.77 //

revatī nāma rāmasya bhāryāsīt suguṇānvitā /
tasyāmutpādayāmāsa putrau dvau niśaṭholmukau // KūrmP_1,23.78 //

ṣoḍaśastrīsahastrāṇi kṛṣṇasyākliṣṭakarmaṇaḥ /
babhūvurātmajāstāsu śataśo 'tha sahastraśaḥ // KūrmP_1,23.79 //

cārudeṣṇaḥ sucāruśca cāruveṣo yaśodharaḥ /
cāruśravāścāruyaśāḥ pradyumnaḥ śaṅkha eva ca // KūrmP_1,23.80 //

rukmiṇya vāsudevasyāṃ mahābalaparākramāḥ /
viśiṣṭāḥ sarvaputrāṇāṃ saṃbabhūvurim sutāḥ // KūrmP_1,23.81 //

tān dṛṣṭvā tanayān vīrān raukmiṇeyāñjanārdanam /
jāmbavatyabravīt kṛṣṇaṃ bhāryā tasya śucismitā // KūrmP_1,23.82 //

mama tvaṃ puṇḍarīkākṣa viśiṣṭaṃ guṇavattamam /
sureśasadṛśaṃ putraṃ dehi dānavasūdana // KūrmP_1,23.83 //

jātbavatyā vacaḥ śrutvā jagannāthaḥ svayaṃ hariḥ /
samārebhe tapaḥ kartuṃ taponidhirarindamaḥ // KūrmP_1,23.84 //

tacchṛṇudhvaṃ muniśreṣṭhā yathāsau devakīsutaḥ /
dṛṣṭvā lebhe sutaṃ rudraṃ taptvā tīvraṃ mahat tapaḥ // KūrmP_1,23.85 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge trayoviṃśo 'dhyāyaḥ

sūta uvāca
atha devo hṛṣīkeśo bhagavān puruṣottamaḥ /
tatāpa ghoraṃ putrārthaṃ nidānaṃ tapasastapaḥ // KūrmP_1,24.1 //

svecchayāpyavatīrṇo 'sau kṛtakṛtyo 'pi viśvadhṛk /
cacāra svātmano mūlaṃ bodhayan bhāvamaiśvaram // KūrmP_1,24.2 //

jagāma yogibhirjuṣṭaṃ nānāpakṣisamākulam /
āśramaṃ tūpamanyorvai munīndrasya mahātmanaḥ // KūrmP_1,24.3 //

tapattrirājamārūḍhaḥ suparṇamatitejasam /
śaṅkhacakragadāpāṇiḥ śrīvatsakṛtalakṣaṇaḥ // KūrmP_1,24.4 //

nānādrumalatākīrṇaṃ nānāpuṣpopaśobhitam /
ṛṣīṇāmāśramairjuṣṭaṃ vedaghoṣanināditam // KūrmP_1,24.5 //

siṃharkṣaśarabhākīrṇaṃ śārdūlagajasaṃyutam /
vimalasvādupānīyaiḥ sarobhirupaśobhitam // KūrmP_1,24.6 //

ārāmairvividhairjuṣṭaṃ devatāyatanaiḥ śubhaiḥ /
ṛṣikairṛṣiputraiśca mahāmunigaṇaistathā // KūrmP_1,24.7 //

vedādhyayanasaṃpannaiḥ sevitaṃ cāgnihotribhiḥ /
yogibhirdhyānaniratairnāsāgragatalocanaiḥ // KūrmP_1,24.8 //

upetaṃ sarvataḥ puṇyaṃ jñānibhistattvadarśibhiḥ /
nadībhirabhito juṣṭaṃ jāpakairbrahmavādibhiḥ // KūrmP_1,24.9 //

sevitaṃ tāpasaiḥ puṇyairīśārādhanatatparaiḥ /
praśāntaiḥ satyasaṃkalpairniḥ śokairnirupadravaiḥ // KūrmP_1,24.10 //

bhasmāvadātasarvāṅgai rudrajāpyaparāyaṇaiḥ /
muṇḍitairjaṭilaiḥ śuddhaistathānyaiśca śikhājaṭaiḥ /
sevitaṃ tāpasairnitya jñānibhirbrahmacāribhiḥ // KūrmP_1,24.11 //

tatrāśramavare ramye siddhāśramavibhūṣite /
gaṅgā bhagavatī nityaṃ vahatyevāghanāśinī // KūrmP_1,24.12 //

sa tānanviṣya viśvātmā tāpasān vītakalmaṣān /
praṇāmenātha vacasā pūjayāmāsa mādhavaḥ // KūrmP_1,24.13 //

te te dṛṣṭvā jagadyoniṃ śaṅkhacakragadādharam /
praṇemurbhaktisaṃyuktā yogināṃ paramaṃ gurum // KūrmP_1,24.14 //

stuvanti vaidikairmantraiḥ kṛtvā hṛdi sanātanam /
procuranyonyamavyaktamādidevaṃ mahāmunim // KūrmP_1,24.15 //

ayaṃ sa bhagavānekaḥ sākṣānnārāyaṇaḥ paraḥ /
agacchatyadhunā devaḥ purāṇapuruṣaḥ svayam // KūrmP_1,24.16 //

ayamevāvyayaḥ straṣṭā saṃhartā caiva rakṣakaḥ /
amūrto mūrtimān bhūtvā munīn draṣṭumihāgataḥ // KūrmP_1,24.17 //

eṣa dhātā vidhātā ca samāgacchati sarvagaḥ /
anādirakṣayo 'nanto mahābhūto maheśvaraḥ // KūrmP_1,24.18 //

śrutvā śrutvā haristeṣāṃ vacāṃsi vacanātigaḥ /
yayau sa tūrṇaṃ govindaḥ sthānaṃ tasya mahātmanaḥ // KūrmP_1,24.19 //

upaspṛśyātha bhāvena tīrthe tīrthe sa yādavaḥ /
cakāra devakīsūnurdevarṣipitṛtarpaṇam // KūrmP_1,24.20 //

nadīnāṃ tīrasaṃsthāni sthāpitāni munīśvaraiḥ /
liṅgāni pūjayāmāsa śaṃbhoramitatejasaḥ // KūrmP_1,24.21 //

dṛṣṭvā dṛṣṭvā samāyāntaṃ yatra yatra janārdanam /
pūjayāñcakrire puṣpairakṣataistatra vāsinaḥ // KūrmP_1,24.22 //

samīkṣya vāsudevaṃ taṃ śārṅgaśaṅkhāsidhāriṇam /
tasthire niścalāḥ sarve śubhāṅgaṃ tannivāsinaḥ // KūrmP_1,24.23 //

yāni tatrārurukṣūṇāṃ mānasāni janārdanam /
dṛṣṭvā samīhitānyāsan niṣkrāmanti purāhiram // KūrmP_1,24.24 //

athāvagāhya gaṅgāyāṃ kṛtvā devāditarpaṇam /
ādāya puṣpavaryāṇi munīndrasyāviśad gṛham // KūrmP_1,24.25 //

dṛṣṭvā taṃ yogināṃ śreṣṭhaṃ bhasmoddhūlitavigraham /
jaṭācīradharaṃ śāntaṃ nanāma śirasā munim // KūrmP_1,24.26 //

ālokya kṛṣṇamāyāntaṃ pūjayāmāsa tattvavit /
āsane cāsayāmāsa yogināṃ prathamātithim // KūrmP_1,24.27 //

uvāca vacasāṃ yoniṃ jānīmaḥ paramaṃ padam /
viṣṇumavyaktasaṃsthānaṃ śiṣyabhāvena saṃsthitam // KūrmP_1,24.28 //

svāgataṃ te hṛṣīkeśa saphalāni tapāṃsi naḥ /
yad sākṣādeva viśvātmā madgehaṃ viṣṇurāgataḥ // KūrmP_1,24.29 //

tvāṃ na paśyanti munayo yatanto 'pi hi yoginaḥ /
tādṛśasyātha bhavataḥ kimāgamanakāraṇam // KūrmP_1,24.30 //

śrutvopamanyostad vākyaṃ bhagavān keśimardanaḥ /
vyājahāra mahāyogī vacanaṃ praṇipatya tam // KūrmP_1,24.31 //

śrīkṛṣṇa uvāca
bhagavan draṣṭumicchāmi girīśaṃ kṛttivāsasam /
saṃprāpto bhavataḥ sthānaṃ bhagavaddarśanotsukaḥ // KūrmP_1,24.32 //

kathaṃ sa bhagavānīśo dṛśyo yogavidāṃ varaḥ /
mayācireṇa kutrāhaṃ drakṣyāmi tamumāpatim // KūrmP_1,24.33 //

ityāha bhagavānukto dṛśyate parameśvaraḥ /
bhaktyā cogreṇa tapasā tatkuruṣveha yatnataḥ // KūrmP_1,24.34 //

iheśvaraṃ devadevaṃ munīndrā brahmavādinaḥ /
dhyāyanto 'trāsate devaṃ jāpinastāpasāśca ye // KūrmP_1,24.35 //

iha devaḥ sapatnīko bhagavān vṛṣabhadhvajaḥ /
krīḍate vividhairbhūtairyogibhiḥ parivāritaḥ // KūrmP_1,24.36 //

ihāśrame purā rudrāt tapastaptvā sudāruṇam /
lebhe maheśvarād yogaṃ vasiṣṭho bhagavānṛṣiḥ // KūrmP_1,24.37 //

ihaiva bhagavān vyasaḥ kṛṣṇadvaipāyanaḥ prabhuḥ /
dṛṣṭvā taṃ paramaṃ jñānaṃ labdhavānīśvareśvaram // KūrmP_1,24.38 //

ihāśramavare ramye tapastaptvā kapardinaḥ /
avindat putrakān rudrāt surabhirbhaktisaṃyutā // KūrmP_1,24.39 //

ihaiva devatāḥ pūrvaṃ kālād bhītā maheśvaram /
dṛṣṭavanto haraṃ śrīmannirbhayā nirvṛtiṃ yayuḥ // KūrmP_1,24.40 //

ihārādhya mahādevaṃ sāvarṇistapatāṃ varaḥ /
labdhavān paramaṃ yogaṃ granthakāratvamuttamam // KūrmP_1,24.41 //

pravartayāmāsa śubhāṃ kṛtvā vai saṃhitāṃ dvijaḥ /
paurāṇikīṃ supuṇyārthāṃ sacchiṣyeṣu dvijātiṣu // KūrmP_1,24.42 //

ihaiva saṃhitāṃ dṛṣṭvā kāpeyaḥ śāṃśapāyanaḥ /
mahādevaṃ cakāremāṃ paurāṇīṃ tanniyogataḥ /
dvādaśaiva sahastrāṇi ślokānāṃ puruṣottama // KūrmP_1,24.43 //

iha pravartitā puṇyā dvyaṣṭasāhastrikottarā /
vāyavīyottaraṃ nāma purāṇaṃ vedasaṃmitam /
ihaiva khyāpitaṃ śiṣyaiḥ śāṃśapāyanabhāṣitam // KūrmP_1,24.44 //

yājñavalkyo mahāyogī dṛṣṭvātra tapasā haram /
cakāra tanniyogena yogaśāstramanuttamam // KūrmP_1,24.45 //

ihaiva bhṛguṇā pūrvaṃ taptvā vai paramaṃ tapaḥ /
śukro maheśvarāt putro labdho yogavidāṃ varaḥ // KūrmP_1,24.46 //

tasmādihaiva deveśaṃ tapastaptvā maheśvaram /
draṣṭumarhasi viśveśamugraṃ bhīmaṃ kapardinam // KūrmP_1,24.47 //

evamuktvā dadau jñānamupamanyurmahāmuniḥ /
vrataṃ pāśupataṃ yogaṃ kṛṣṇāyākliṣṭakarmaṇe // KūrmP_1,24.48 //

sa tena munivaryeṇa vyāhṛto madhusūdanaḥ /
tatraiva tapasā devaṃ rudramārādhayat prabhuḥ // KūrmP_1,24.49 //

bhasmauddhūlitasarvāṅgo muṇḍo valkalasaṃyutaḥ /
jajāpa rudramaniśaṃ śivaikāhitamānasaḥ // KūrmP_1,24.50 //

tato bahutithe kāle somaḥ somārdhabhūṣaṇaḥ /
adṛśyata mahādevo vyomni devyā maheśvaraḥ // KūrmP_1,24.51 //

kirīṭinaṃ gadinaṃ citramālaṃ
pinākinaṃ śūlinaṃ devadevam /
śārdūlacarmāmbarasaṃvṛtāṅgaṃ
devyā mahādevamasau dadarśa // KūrmP_1,24.52 //

paraśvadhāsaktakaraṃ trinetraṃ
nṛsiṃhacarmāvṛtasarvagātram /
samudgirantaṃ praṇavaṃ bṛhantaṃ
sahastrasūryapratimaṃ dadarśa // KūrmP_1,24.53 //

prabhuṃ purāṇaṃ puruṣaṃ purastāt
sanātanaṃ yoginamīśitāram /
aṇoraṇīyāṃsamanantaśaktiṃ
prāṇeśvaraṃ śaṃbhumasau dadarśa // KūrmP_1,24.54 //

na yasya devā na pitāmaho 'pi
nendro na cāgnirvaruṇo na mṛtyuḥ /
prabhāvamadyāpi vadanti rudraṃ
tamādidevaṃ purato dadarśa // KūrmP_1,24.55 //

tadānvapaśyad giriśasya vāme
svātmānamavyaktamanantarūpam /
stuvantamīśaṃ bahubhirvacobhiḥ
śaṅkhāsicakrārpitahastamādyam // KūrmP_1,24.56 //

kṛtāñjaliṃ dakṣiṇataḥ sureśaṃ
haṃsādhirūḍhaṃ puruṣaṃ dadarśa /
stuvānamīśasya paraṃ prabhāvaṃ
pitāmahaṃ lokaguruṃ divastham // KūrmP_1,24.57 //

gaṇeśvarānarkasahastrakalpān
nandīśvarādīnamitaprabhāvān /
trilokabhartuḥ purato 'nvapaśyat
kumāramagnipatimaṃ saśākham // KūrmP_1,24.58 //

marīcimatriṃ pulahaṃ pulastyaṃ
pracetasaṃ dakṣamathāpi kaṇvam /
parāśaraṃ tatparato vasiṣṭhaṃ
svāyaṃbhuvaṃ cāpi manuṃ dadarśa // KūrmP_1,24.59 //

tuṣṭāva mantrairamarapradhānaṃ
baddhāñjalirviṣṇurudārabuddhiḥ /
praṇamya devyā giriśaṃ sabhaktyā
svātmanyathātmānamasau vicintya // KūrmP_1,24.60 //

śrīkṛṣṇa uvāca

namo 'stu te śāśvata sarvayone
brahmādhipaṃ tvāmṛṣayo vadanti /
tapaśca sattvaṃ ca rajastamaśca
tvāmeva sarva pravadanti santaḥ // KūrmP_1,24.61 //

tvaṃ brahmā hariratha viśvayoniragniḥ
saṃhartā dinakaramaṇḍalādhivāsaḥ /
prāṇastvaṃ hutavahavāsavādibheda-
satvāmekaṃ śaraṇamupaimi devamīśam // KūrmP_1,24.62 //

sāṃkhyāstvāṃ viguṇamathāhurekarūpaṃ
yogāstvāṃ satatamupāsate hṛdistham /
vedāstvāmabhidadhatīha rudramagniṃ
tvāmekaṃ śaraṇamupaimi devamīśam // KūrmP_1,24.63 //

tvātpāde kusumamathāpi patramekaṃ
dattvāsau bhavati vimuktaviśvabandhaḥ /
sarvāghaṃ praṇudati siddhayogijuṣṭaṃ
smṛtvā te padayugalaṃ bhavatprasādāt // KūrmP_1,24.64 //

yasyāśeṣavibhāgahīnamamalaṃ hṛdyantarāvasthitaṃ
tattvaṃ jyotiranantamekamacalaṃ satyaṃ paraṃ sarvagam /
sthānaṃ prāhuranādimadhyanidhanaṃ yasmādidaṃ jāyate
nityaṃ tvāmahamupaimi satyavibhavaṃviśveśvarantaṃśivam // KūrmP_1,24.65 //

oṃ namo nīlakaṇṭhāya trinetrāya ca raṃhase /
mahādevāya te nityamīśānāya namo namaḥ // KūrmP_1,24.66 //

namaḥ pinākine tubhyaṃ namo muṇḍāya daṇḍine /
namaste vajrahastāya digvastrāya kapardine // KūrmP_1,24.67 //

namo bhairavanādāya kālarūpāya daṃṣṭriṇe /
nāgayajñopavītāya namaste vahniretase // KūrmP_1,24.68 //

namo 'stu te girīśāya svāhākārāya te namaḥ /
namo muktāṭṭahāsāya bhīmāya ca namo namaḥ // KūrmP_1,24.69 //

namaste kāmanāśāya namaḥ kālapramāthine /
namo bhairavaveṣāya harāya ca niṣaṅgiṇe // KūrmP_1,24.70 //

namo 'stu te tryambakāya namaste kṛttivāsase /
namo 'mbikādhipataye paśūnāṃ pataye namaḥ // KūrmP_1,24.71 //

namaste vyomarūpāya vyomādhipataye namaḥ /
naranārīśarīrāya sāṃkhyayogapravartine // KūrmP_1,24.72 //

namo daivatanāthāya devānugataliṅgine /
kumāragurave tubhyaṃ devadevāya te namaḥ // KūrmP_1,24.73 //

tamo yajñādhipataye namaste brahmacāriṇe /
mṛgavyādhāya mahate brahmādhipataye namaḥ // KūrmP_1,24.74 //

namo haṃsāya viśvāya mohanāya namo namaḥ /
yogine yogagamyāya yogamāyāya te namaḥ // KūrmP_1,24.75 //

namaste prāṇapālāya ghaṇṭānādapriyāya ca /
kapāline namastubhyaṃ jyotiṣāṃ pataye namaḥ // KūrmP_1,24.76 //

namo namo namastubhyaṃ bhūya eva namo namaḥ /
mahyaṃ sarvātmanā kāmān prayaccha parameśvara // KūrmP_1,24.77 //

evaṃ hi bhaktyā deveśamabhiṣṭūya sa mādhavaḥ /
papāta pādayorviprā devadevyoḥ sa daṇḍavat // KūrmP_1,24.78 //

utthāpya bhagavān somaḥ kṛṣṇaṃ keśiniṣūdanam /
babhāṣe madhuraṃ vākyaṃ meghagambhīraniḥ svanaḥ // KūrmP_1,24.79 //

kimarthaṃ puṇḍarīkākṣa tapastaptaṃ tvayāvyaya /
tvameva dātā sarveṣāṃ kāmānāṃ kāmināmiha // KūrmP_1,24.80 //

tvaṃ hi sā paramā mūrtirmama nārāyaṇāhvayā /
nānavāptaṃ tvayā tāta vidyate puruṣottama // KūrmP_1,24.81 //

vettha nārāyaṇānantamātmānaṃ parameśvaram /
mahādevaṃ mahāyogaṃ svena yogena keśava // KūrmP_1,24.82 //

śrutvā tadvacanaṃ kṛṣṇaḥ prahasan vai vṛṣadhvajam /
uvāca vīkṣya viśveśaṃ devīṃ ca himaśailajām // KūrmP_1,24.83 //

jñātaṃ hi bhavatā sarvaṃ svena yogena śaṅkara /
icchāmyātmasamaṃ putraṃ tvadbhaktaṃ dehi śaṅkara // KūrmP_1,24.84 //

tathāstvityāha viśvātmā prahṛṣṭamanasā haraḥ /
devīmālokya girijāṃ keśavaṃ pariṣasvaje // KūrmP_1,24.85 //

tataḥ sā jagatāṃ mātā śaṅkarārdhaśarīriṇī /
vyājahāra hṛṣīkeśaṃ devī himagirīndrajā // KūrmP_1,24.86 //

vatsa jāne tavānantāṃ niścalāṃ sarvadācyuta /
ananyāmīśvare bhaktimātmanyapi ca keśava // KūrmP_1,24.87 //

tvaṃ hi nārāyaṇaḥ sākṣāt sarvātmā puruṣottamaḥ /
prārthito daivataiḥ pūrvaṃ saṃjāto daivakīsutaḥ // KūrmP_1,24.88 //

paśya tvamātmanātmānamātmīyamamalaṃ padam /
nāvayorvidyate bheda evaṃ paśyanti sūrayaḥ // KūrmP_1,24.89 //

imānimān varāniṣṭān matto gṛhṇīṣva keśava /
sarvajñatvaṃ tathaiśvaryaṃ jñānaṃ tat pārameśvaram /
īśvare niścalāṃ bhaktimātmanyapi paraṃ balam // KūrmP_1,24.90 //

evamuktastayā kṛṣṇo mahādevyā janārdanaḥ /
āśiṣaṃ śirasāhṛṅṇād devo 'pyāha maheśvaraḥ // KūrmP_1,24.91 //

pragṛhya kṛṣṇaṃ bhagavānatheśaḥ
kareṇa devyā saha devadevaḥ /
saṃpūjyamāno munibhiḥ sureśai-
r jagāma kailāsagiriṃ girīśaḥ // KūrmP_1,24.92 //

iti śrīkūrmapūrāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge caturviśo 'dhyāyaḥ

sūta uvāca
praviśya meruśikharaṃ kailāsaṃ kanakaprabham /
rarāma bhagavān somaḥ keśavena maheśvaraḥ // KūrmP_1,25.1 //

apaśyaṃstaṃ mahātmānaṃ kailāsagirivāsinaḥ /
pūjayāñcakrire kṛṣṇaṃ devadevamathācyutam // KūrmP_1,25.2 //

caturbāhumudārāṅgaṃ kālameghasamaprabham /
kirīṭinaṃ śārṅgapāṇi śrīvatsāṅkitavakṣasam // KūrmP_1,25.3 //

dīrghabāhuṃ viśālākṣaṃ pītavāsasamacyutam /
dadhānamurasā mālāṃ vaijayantīmanuttamām // KūrmP_1,25.4 //

bhrājamānaṃ śriyā divyaṃ yuvānamatikomalam /
padmāṅghrinayanaṃ cāru susmitaṃ sugatipradam // KūrmP_1,25.5 //

kadācit tatra līlārthaṃ devakīnandavardhanaḥ /
bhrājamānaḥ śrīyā kṛṣṇaścacāra girikandare // KūrmP_1,25.6 //

gandharvāpsarasāṃ mukhyā nāgakanyāśca kṛtsnaśaḥ /
siddhā yakṣāśca gandharvāstatra tatra jaganmayam // KūrmP_1,25.7 //

dṛṣṭvāścaryaṃ paraṃ gatvā harṣādutphullocanāḥ /
mumucuḥ puṣpavarṣāṇi tasya mūrdhni mahātmanaḥ // KūrmP_1,25.8 //

gandharvakanyakā divyāstadvadapsarasāṃ varāḥ /
dṛṣṭvā cakamire kṛṣṇaṃ strastavastravibhūṣaṇāḥ // KūrmP_1,25.9 //

kāścid gāyanti vividhāṃ gītiṃ gītaviśāradāḥ /
saṃprekṣya devakīsūnuṃ sundaryaḥ kāmamohitāḥ // KūrmP_1,25.10 //

kāścidvilāsabahulā nṛtyanti sma tadagrataḥ /
saṃprekṣya saṃsthitāḥ kāścit papustadvadanāmṛtam // KūrmP_1,25.11 //

kāścid bhūṣaṇavaryāṇi svāṅgādādāya sādaram /
bhūṣayāñcakrire kṛṣṇaṃ kāminyo lokabhūṣaṇam // KūrmP_1,25.12 //

kāścid bhūṣaṇavaryāṇi samādāya tadaṅgataḥ /
svātmānaṃ būṣayāmāsuḥ svātmagairapi mādhavam // KūrmP_1,25.13 //

kāścidāgatya kṛṣṇasya samīpaṃ kāmamohitāḥ /
cucumburvadanāmbhojaṃ harermugdhamṛgekṣaṇāḥ // KūrmP_1,25.14 //

pragṛhya kāścid govindaṃ kareṇa bhavanaṃ svakam /
prāpayāmāsurlokādiṃ māyayā tasya mohitāḥ // KūrmP_1,25.15 //

tāsāṃ sa bhagavān kṛṣṇaḥ kāmān kamalalocanaḥ /
bahūni kṛtvā rūpāṇi pūrayāmāsa līlayā // KūrmP_1,25.16 //

evaṃ vai suciraṃ kālaṃ devadevapure hariḥ /
reme nārāyaṇaḥ śrīmān māyayā mohayañjagat // KūrmP_1,25.17 //

gate bahutithe kāle dvāravatyāṃ nivāsinaḥ /
babhūvurvihvalā bhītā govindavirahe janāḥ // KūrmP_1,25.18 //

tataḥ suparṇo balavān pūrvameva visajitaḥ /
kṛṣṇena mārgamāṇastaṃ himavantaṃ yayau girim // KūrmP_1,25.19 //

adṛṣṭvā tatra govindaṃ praṇamya śirasā munim /
ājagāmopamanyuṃ taṃ purīṃ dvāravatīṃ punaḥ // KūrmP_1,25.20 //

tadantare mahādaityā rākṣasāścātibhīṣaṇāḥ /
ājagmurdvārakāṃ śubhrāṃ bhīṣayantaḥ sahastraśaḥ // KūrmP_1,25.21 //

sa tān suparṇo balavān kṛṣṇatulyaparākramaḥ /
hatvā yuddhena mahatā rakṣati sma purīṃ śubhām // KūrmP_1,25.22 //

etasminneva kāle tu nārado bhagavānṛṣiḥ /
dṛṣṭvā kailāsaśikhare kṛṣṇaṃ dvāravatīṃ gataḥ // KūrmP_1,25.23 //

taṃ dṛṣṭvā nāradamṛṣiṃ sarve tatra nivāsinaḥ /
procurnārāyaṇo nāthaḥ kutrāste bhagavān hariḥ // KūrmP_1,25.24 //

sa tānuvāca bhagavān kailasaśikhare hariḥ /
ramate 'dya mahāyogīṃ taṃ dṛṣṭvāhamihāgataḥ // KūrmP_1,25.25 //

tasyopaśrutya vacanaṃ suparṇaḥ patatāṃ varaḥ /
jagāmākāśago viprāḥ kailāsaṃ girimuttamam // KūrmP_1,25.26 //

dadarśa devakīsūnuṃ bhavane ratnamaṇḍite /
varāsanasthaṃ govindaṃ devadevāntike harim // KūrmP_1,25.27 //

upāsyamānamamarairdivyastrībhiḥ samantataḥ /
mahādevagaṇaiḥ siddhairyogibhiḥ parivāritam // KūrmP_1,25.28 //

praṇamya daṇḍavad bhūmau suparṇaḥ śaṅkaraṃ śivam /
nivedayāmāsa hareḥ pravṛttiṃ dvārake pure // KūrmP_1,25.29 //

tataḥ praṇamya śirasā śaṅkaraṃ nīlalohitam /
ājagāma purīṃ kṛṣṇaḥ so 'nujñāto hareṇa tu // KūrmP_1,25.30 //

āruhya kaśyapasutaṃ strīgaṇairabhipūjitaḥ /
vacobhiramṛtāsvādairmānito madhusūdanaḥ // KūrmP_1,25.31 //

vīkṣya yāntamamitraghnaṃ gandharvāpsarasāṃ varāḥ /
anvagacchan mahoyogaṃ śaṅkhacakragadādharam // KūrmP_1,25.32 //

visarjayitvā viśvātmā sarvā evāṅganā hariḥ /
yayau sa tūrṇaṃ govindo divyāṃ dvāravatīṃ purīm // KūrmP_1,25.33 //

gate muraripau naiva kāminyo munipuṅgavāḥ /
niśeva candrarahitā vinā tena cakāśire // KūrmP_1,25.34 //

śrutvā paurajanāstūrṇaṃ kṛṣṇāgamanamuttamam /
maṇḍayāñcakrire divyāṃ purīṃ dvāravatīṃ śubhām // KūrmP_1,25.35 //

patākābhirviśālābhirdhvajai ratnapariṣkṛtaiḥ /
lājādibhiḥ purīṃ ramyāṃ bhūṣayāñcakrire tadā // KūrmP_1,25.36 //

avādayanta vividhān vāditrān madhurasvanān /
śaṅkhān sahastraśo dadhmurvoṇāvādān vitenire // KūrmP_1,25.37 //

praviṣṭamātre govinde purīṃ dvāravatīṃ śubhām /
agāyan madhuraṃ gānaṃ striyo yauvanaśālinaḥ // KūrmP_1,25.38 //

dṛṣṭvā nanṛturīśānaṃ sthitāḥ prāsādamūrdhasu /
mumucuḥ puṣpavarṣāṇi vasudevasutopari // KūrmP_1,25.39 //

praviśya bhavanaṃ kṛṣṇa āśīrvādābhivardhitaḥ /
varāsane mahāyogī bhāti devībhiranvitaḥ // KūrmP_1,25.40 //

suramye maṇḍape śubhre śaṅkhādyaiḥ parivāritaḥ /
ātmajairabhito mukhyaiḥ strīsahastraiśca saṃvṛtaḥ // KūrmP_1,25.41 //

tatrāsanavare ramye jāmbavatyā sahācyutaḥ /
bhrājate mālayā devo yathā devyā samanvitaḥ // KūrmP_1,25.42 //

ājagmurdevagandharvā draṣṭuṃ lokādimavyayam /
maharṣayaḥ pūrvajātā mārkaṇḍeyādayo dvijāḥ // KūrmP_1,25.43 //

tataḥ sa bhagavān kṛṣṇo mārkaṇḍeyaṃ samāgatam /
nanāmotthāya śirasā svāsanaṃ ca dadau hariḥ // KūrmP_1,25.44 //

saṃpūjya tānṛṣigaṇān praṇāmena mahābhujaḥ /
visarjayāmāsa harirdattvā tadabhivāñchitān // KūrmP_1,25.45 //

tadā madhyāhnasamaye devadevaḥ svayaṃ hariḥ /
snātvā śuklāmbaro bhānumupatiṣṭhat kṛtāñjaliḥ // KūrmP_1,25.46 //

jajāpa jāpyaṃ vidhivat prekṣamāṇo divākaram /
tarpayāmāsa deveśo deveśo devān munigaṇān pitṝn // KūrmP_1,25.47 //

praviśya devabhavanaṃ mārkaṇḍeyena caiva hi /
pūjayāmāsa liṅgasthaṃ bhūteśaṃ bhūtibhūṣaṇam // KūrmP_1,25.48 //

samāpya niyamaṃ sarvaṃ niyantāsau nṛṇāṃ svayam /
bhojayitvā munivaraṃ brāhmaṇānabhipūjya ca // KūrmP_1,25.49 //

kṛtvātmayogaṃ viprendrā mārkaṇḍeyena cācyutaḥ /
kathāḥ paurāṇikīḥ puṇyāścakre putrādibhirvṛtaḥ // KūrmP_1,25.50 //

athaitat sarvamakhilaṃ dṛṣṭvā karma mahāmuniḥ /
mārkaṇḍeyo hasan kṛṣṇaṃ babhāṣe madhuraṃ vacaḥ // KūrmP_1,25.51 //

mārkaṇḍeya uvāca
kaḥ samārādhyate devo bhavatā karmabhiḥ śubhaiḥ /
brūhi tvaṃ karmabhiḥ pūjyo yogināṃ dhyeya eva ca // KūrmP_1,25.52 //

tvaṃ hi tat paramaṃ brahma nirvāṇamamalaṃ padam /
bhārāvataraṇārthāya jāto vṛṣṇikule prabhuḥ // KūrmP_1,25.53 //

tamabravīnmahābāhuḥ kṛṣṇo brahmavidāṃ varaḥ /
śṛṇvatāmeva putrāṇāṃ sarveṣāṃ prahasanniva // KūrmP_1,25.54 //

śrībhagavānuvāca
bhavatā kathitaṃ sarvaṃ tathyameva na saṃśayaḥ /
tathāpi devamīśānaṃ pūjayāmi sanātanam // KūrmP_1,25.55 //

na me viprāsti kartavyaṃ nānavāptaṃ kathañcana /
pūjayāmi tathāpīśaṃ jānannaitat paraṃ śivam // KūrmP_1,25.56 //

na vai paśyanti taṃ devaṃ māyayā mohitā janāḥ /
tato 'haṃ svātmano mūlaṃ jñāpayan pūjayāmi tam // KūrmP_1,25.57 //

na ca liṅgārcanāt puṇyaṃ lokesmin bhītināśanam /
tathā liṅge hitāyaiṣāṃ lokānāṃ pūjayecchivam // KūrmP_1,25.58 //

yo 'haṃ talliṅgamityāhurvedavādavido janāḥ /
tato 'hamātmamīśānaṃ pūjayāmyātmanaiva tu // KūrmP_1,25.59 //

tasyaiva paramā mūrtistanmayo 'haṃ na saṃśayaḥ /
nāvayordyite bhedo vedeṣvevaṃ viniścayaḥ // KūrmP_1,25.60 //

eṣa devo mahādevaḥ sadā saṃsārabhīrubhiḥ /
dhyeyaḥ pūjyaśca vandyaśca jñeyo liṅge maheśvaraḥ // KūrmP_1,25.61 //

mārkaṇḍeya uvāca
kiṃ talliṅgaṃ suraśreṣṭha liṅge saṃpūjyate ca kaḥ /
brūhi kṛṣṇa viśālākṣa gahanaṃ hyetaduttamam // KūrmP_1,25.62 //

avyaktaṃ liṅgamityāhurānandaṃ jyotirakṣaram /
vedā mahesvaraṃ devamāhurliṅginamavyayam // KūrmP_1,25.63 //

purā caikārṇave ghore naṣṭe sthāvarajaṅgame /
prabodhārthaṃ brahmaṇo me prādurbhūtaḥ svayaṃ śivaḥ // KūrmP_1,25.64 //

tasmāt kālāt samārabhya brahmā cāhaṃ sadaiva hi /
pūjayāvo mahādevaṃ lokānāṃ hitakāmyayā // KūrmP_1,25.65 //

mārkaṇḍeya uvāca
kathaṃ liṅgamabhūt pūrvamaiśvaraṃ paramaṃ padam /
prabodhārthaṃ svayaṃ kṛṣṇa vaktumarhasi sāṃpratam // KūrmP_1,25.66 //

śrībhagavānuvāca
āsodekārṇavaṃ ghoramavibhāgaṃ tamomayam /
madhye caikārṇave tasmin śaṅkhacakragadādharaḥ // KūrmP_1,25.67 //

sahastraśīrṣā bhūtvāhaṃ sahastrākṣaḥ sahastrapāt sahastrabāhuryuktātmā śayito 'haṃ sanātanaḥ // KūrmP_1,25.68 //

etasminnantare dūratā paśyami hyamitaprabham /
koṭisūryapratīkāśaṃ bhrājamānaṃ śriyāvṛtam // KūrmP_1,25.69 //

caturvaraktraṃ mahāyogaṃ puruṣaṃ kāñcanaprabham /
kṛṣṇājiradharaṃ devamṛgyajuḥ sāmabhiḥ stutam // KūrmP_1,25.70 //

nimeṣamātreṇa sa māṃ prāpto yogavidāṃ varaḥ /
vyājahāra svayaṃ brahmā smayamāno mahādyutiḥ // KūrmP_1,25.71 //

kastvaṃ kuto vā kiṃ ceha tiṣṭhase vaha me prabho /
ahaṃ kartā hi lokānāṃ svayaṃbhūḥ prapitāmahaḥ // KūrmP_1,25.72 //

evamuktastadā tena brahmaṇāhamuvāca ha /
ahaṃ kartāsmi lokānāṃ saṃhartā ca punaḥ punaḥ // KūrmP_1,25.73 //

evaṃ vivāde vitate māyayā parameṣṭhinaḥ /
prabodhārthaṃ paraṃ liṅgaṃ prādurbhūtaṃ śivātmakam // KūrmP_1,25.74 //

kālānalasamaprakhyaṃ jvālāmālāsamākulam /
kṣayavṛddhivinirmuktamādimadhyāntavarjitam // KūrmP_1,25.75 //

tato māmāha bhagavānadho gaccha tvamāśu vai /
antamasya vijānīma ūrdhvaṃ gacche 'hamityajaḥ // KūrmP_1,25.76 //

tadāśu samayaṃ kṛtvā gatāvūrdhvamadhaśca dvau /
pitāmaho 'pyahaṃ nāntaṃ jñātavantau samāḥ śatam // KūrmP_1,25.77 //

tato vismayamāpannau bhītau devasya śūlinaḥ /
māyayā mohitau tasya dhyāyantau viśvamīśvaram // KūrmP_1,25.78 //

proccārantau mahānādamoṅkāraṃ paramaṃ padam /
prahvāñjalipuṭopetau śaṃbhuṃ tuṣṭuvatuḥ param // KūrmP_1,25.79 //

brahmaviṣṇū ūcatuḥ /
anādimalasaṃsārarogavaidyāya śaṃbhave /
namaḥ śivāya śāntāya brahmaṇe liṅgamūrtaye // KūrmP_1,25.80 //

pralayārṇavasaṃsthāya pralayodbhūtihetave /
namaḥ śivāya śāntāya brahmaṇe liṅgamūrtaye // KūrmP_1,25.81 //

jvālāmālāvṛtāṅgāya jvalanastambharūpiṇe /
namaḥ śivāya śāntāya brahmaṇe liṅgamūrtaye // KūrmP_1,25.82 //

ādimadhyāntahīnāya svabāvāmaladīptaye /
namaḥ śivāya śāntāya brahmaṇe liṅgamūrtaye // KūrmP_1,25.83 //

mahādevāya mahate jyotiṣe 'nantatejase /
namaḥ śivāya śāntāya brahmaṇe liṅgamūrtaye // KūrmP_1,25.84 //

pradhānapuruṣeśāya vyomarūpāya vedhase /
namaḥ śivāya śāntāya brahmaṇe liṅgamūrtaye // KūrmP_1,25.85 //

nirvikārāya satyāya nityāyāmalatejase /
namaḥ śivāya śāntāya brahmaṇe liṅgamūrtaye // KūrmP_1,25.86 //

vedāntasārarūpāya kālarūpāya dhīmate /
namaḥ śivāya śāntāya brahmaṇe liṅgamūrtaye // KūrmP_1,25.87 //

evaṃ saṃstūyamānastu vyakto bhūtvā maheśvaraḥ /
bhāti devo mahāyogī sūryakoṭisamaprabhaḥ // KūrmP_1,25.88 //

vaktrakoṭisahastreṇa grasamāna ivāmbaram /
sahastrahastacaraṇaḥ sūryasomāgnilocanaḥ // KūrmP_1,25.89 //

pinākapāṇirbhagavān kṛttivāsāstriśūlabhṛt /
vyālayajñopavītaśca meghadundubhiniḥ svanaḥ // KūrmP_1,25.90 //

athovāca mahādevaḥ prīto 'haṃ surasattamau /
paśyetaṃ māṃ mahādevaṃ bhayaṃ sarvaṃ pramucyatām // KūrmP_1,25.91 //

yuvāṃ prasūtau gātrebhyo mama pūrvaṃ sanātanau /
ayaṃ me dakṣiṇe pārśve brahmā lokapitāmahaḥ /
vāmapārśve ca me viṣṇuḥ pālako hṛdaye haraḥ // KūrmP_1,25.92 //

prīto 'haṃ yuvayoḥ samyak varaṃ dadmi yathepsitam /
evamuktvātha māṃ devo mahādevaḥ svayaṃ śivaḥ /
āliṅgya devaṃ brahmāṇaṃ prasādābhimukho 'bhavat // KūrmP_1,25.93 //

tataḥ prahṛṣṭamanasau praṇipatya maheśvaram /
ūcatuḥ prekṣya tadvaktraṃ nārāyaṇapitāmahau // KūrmP_1,25.94 //

yadi prītiḥ samutpannā yadi deyo varaśca nau /
bhaktirbhavatu nau nityaṃ tvayi deva maheśvare // KūrmP_1,25.95 //

tataḥ sa bhagavānīśaḥ prahasan parameśvaraḥ /
uvāca māṃ mahādevaḥ prītaḥ prītena cetasā // KūrmP_1,25.96 //

deva uvāca
pralayasthitisargāṇāṃ kartā tvaṃ dharaṇīpate /
vatsa vatsa hare viśvaṃ pālayaitaccarācaram // KūrmP_1,25.97 //

tridhā bhinno 'smyahaṃ viṣṇo brahmaviṣṇuharākhyayā /
sargarakṣālayaguṇairnirguṇo 'pi nirañjanaḥ // KūrmP_1,25.98 //

saṃmohaṃ tyaja bho viṣṇo pālayainaṃ pitāmaham /
bhaviṣyatyeṣa bhagavāṃstava putraḥ sanātanaḥ // KūrmP_1,25.99 //

ahaṃ ca bhavato vaktrāt kalpādau ghorarūpadhṛk /
śūlapāṇirbhaviṣyāmi krodhajastava putrakaḥ // KūrmP_1,25.100 //

evamuktvā mahādevo brahmāṇaṃ munisattama /
anugṛhya ca māṃ devastatraivāntaradhīyata // KūrmP_1,25.101 //

tataḥ prabhṛti lokeṣu liṅgārcā supratiṣṭhitā /
liṅga tallayanād brahman brahmaṇaḥ paramaṃ vapuḥ // KūrmP_1,25.102 //

etalliṅgasya māhātmyaṃ bhāṣitaṃ te mayānagha /
etad budhyanti yogajñā na devā na ca dānavāḥ // KūrmP_1,25.103 //

etaddhi paramaṃ jñānamavyaktaṃ śivasaṃjñitam /
yena sūkṣmamacintyaṃ tat paśyanti jñāna vakṣuṣaḥ // KūrmP_1,25.104 //

tasmai bhagavate nityaṃ namaskāraṃ prakurmahe /
mahādevāya rudrāya devadevāya liṅgine // KūrmP_1,25.105 //

namo vedarahasyāya nīlakaṇṭhāya vai namaḥ /
vibhīṣaṇāya śāntāya sthāṇave hetave namaḥ // KūrmP_1,25.106 //

brahmaṇe vāmadevāya trinetrāya mahīyase /
śaṅkarāya maheśāya girīśāya śivāya ca // KūrmP_1,25.107 //

namaḥ kuruṣva satataṃ dhyāyasva manasā haram /
saṃsārasāgarādasmādacirāduttariṣyasi // KūrmP_1,25.108 //

evaṃ sa vāsudevena vyāhṛto munipuṅgavaḥ /
jagāma manasā devamīśānaṃ viśvatomukham // KūrmP_1,25.109 //

praṇamya śirasā kṛṣṇamanujñāto mahāmuniḥ /
jagāma cepsitaṃ deśaṃ devadevasya śūlinaḥ // KūrmP_1,25.110 //

ya imaṃ śrāvayennityaṃ liṅgādhyāyamanuttamam /
śṛṇuyād vā paṭhed vāpi sarvapāpaiḥ pramucyate // KūrmP_1,25.111 //

śrutvā sakṛdapi hyetat tapaścaraṇamuttamam /
vāsudevasya viprendrāḥ pāpaṃ muñciti mānavaḥ // KūrmP_1,25.112 //

japed vāharaharnityaṃ brahmaloke mahīyate /
evamāha mahāyogī kṛṣṇadvaipāyanaḥ prabhuḥ // KūrmP_1,25.113 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge pañcaviṃśo 'dhyāyaḥ

sūta uvāca
tato labdhavaraḥ kṛṣṇo jāmbavatyāṃ maheśvarāt /
ajījananmahātmānaṃ sāmbamātmajamuttamam // KūrmP_1,26.1 //

pradyumnasyāpyabhūt putro hyaniruddho mahābalaḥ /
tāvubhau guṇasaṃpannau kṛṣṇasyaivāpare tanū // KūrmP_1,26.2 //

hatvā ca kaṃsaṃ narakamanyāṃśca śataśo 'surān /
vijitya līlayā śakraṃ jitvā bāṇaṃ mahāsuram // KūrmP_1,26.3 //

sthāpayitvā jagat kṛtsnaṃ loke dharmāṃśca śāśvatān /
cakre nārāyaṇo gantuṃ svasthānaṃ buddhimuttamām // KūrmP_1,26.4 //

etasminnantare viprā bhṛgvādyāḥ kṛṣṇamīśvaram /
ājagmurdvārakāṃ draṣṭuṃ kṛtakāryaṃ sanātanam // KūrmP_1,26.5 //

sa tānuvāca viśvātmā praṇipatyābhipūjya ca /
āsaneṣūpaviṣṭān vai saha rāmeṇa dhīmatā // KūrmP_1,26.6 //

gamiṣye tat paraṃ sthānaṃ svakīyaṃ viṣṇusaṃjñitam /
kṛtāni sarvakāryāṇi prasīdadhvaṃ munīśvarāḥ // KūrmP_1,26.7 //

idaṃ kaliyugaṃ ghoraṃ saṃprāptamadhunāśubham /
bhaviṣyanti janāḥ sarve hyasmin pāpānuvartinaḥ // KūrmP_1,26.8 //

pravartayadhvaṃ majjñānaṃ brāhmaṇānāṃ hitāvaham /
yeneme kalijaiḥ pāpairmucyante hi dvijottamāḥ // KūrmP_1,26.9 //

ye māṃ janāḥ saṃsmaranti kalau sakṛdapi prabhum /
teṣāṃ naśyatu tat pāpaṃ bhaktānāṃ puruṣottame // KūrmP_1,26.10 //

yer'cayiṣyantimāṃ bhaktyā nityaṃ kaliyuge dvijāḥ /
vidhānā vedadṛṣṭena te gamiṣyanti tat padam // KūrmP_1,26.11 //

ye brāhmaṇā vaṃśajātā yuṣmākaṃ vai sahastraśaḥ /
teṣāṃ nārāyaṇe bhaktirbhaviṣyati kalau yuge // KūrmP_1,26.12 //

parāt parataraṃ yānti nārāyaṇaparāyaṇāḥ /
na te tatra gamiṣyanti ye dviṣanti maheśvaram // KūrmP_1,26.13 //

dhyānaṃ homaṃ tapastaptaṃ jñānaṃ yajñādiko vidhiḥ /
teṣāṃ vinaśyati kṣipraṃ ye nindanti pinākinam // KūrmP_1,26.14 //

yo māṃ samāśrayennityamekāntaṃ bhāvamāśritaḥ /
vinindya devamīśānaṃ sa yāti narakāyutam // KūrmP_1,26.15 //

tasmāt sā parihartavyā nindā paśupatau dvijāḥ /
karmaṇā manasā vācā tadbhakteṣvapi yatnataḥ // KūrmP_1,26.16 //

ye tu dakṣādhvare śaptā dadhīyena dvijottamāḥ /
bhaviṣyanti kalau bhaktaiḥ parihāryāḥ prayatnataḥ // KūrmP_1,26.17 //

dviṣanto devamīśānaṃ yuṣmākaṃ vaṃśasaṃbhavāḥ /
śaptāśca gautamenorvyāṃ na saṃbhāṣyā dvijottamaiḥ // KūrmP_1,26.18 //

ityevamuktāḥ kṛṣṇena sarva eva maharṣayaḥ /
omityuktvā yayustūrṇaṃsvāni sthānāni sattamāḥ // KūrmP_1,26.19 //

tato nārāyaṇaḥ kṛṣṇo līlayaiva jaganmayaḥ /
saṃhṛtya svakulaṃ sarvaṃ yayau tat paramaṃ padam // KūrmP_1,26.20 //

ityeṣa vaḥ samāsena rājñāṃ vaṃśo 'nukīrtitaḥ /
na śakyo vistarād vaktuṃ kiṃ bhūyaḥ śrotumicchatha // KūrmP_1,26.21 //

yaḥ paṭhecchṛṇuyād vāpi vaṃśānāṃ kathanaṃ śubham /
sarvapāpavinirmuktaḥ svargaloke mahīyate // KūrmP_1,26.22 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge ṣaḍviṃśo 'dhyāyaḥ

ṛṣaya ūcuḥ
kṛtaṃ tretā dvāparaṃ ca kaliśceti caturyugam /
eṣāṃ svabhāvaṃ sūtādya kathayasva samāsataḥ // KūrmP_1,27.1 //

sūta uvāca
gate nārāyaṇe kṛṣṇe svameva paramaṃ padam /
pārthaḥ paramadharmātmā pāṇḍavaḥ śatrutāpanaḥ // KūrmP_1,27.2 //

kṛtvā cevottaravidhiṃ śokena mahatāvṛtaḥ /
apaśyat pathi gacchantaṃ kṛṣṇadvaipāyanaṃ munim // KūrmP_1,27.3 //

śiṣyaiḥ praśiṣyairabhitaḥ saṃvṛtaṃ brahmavādinam /
papāta daṇḍavad bhūmau tyaktvā śokaṃ tadār'junaḥ // KūrmP_1,27.4 //

uvāca paramaprītaḥ kasmād deśānmahāmune /
idānīṃ gacchasi kṣipraṃ kaṃ vā deśaṃ prati prabho // KūrmP_1,27.5 //

saṃdarśanād vai bhavataḥ śoko me vipulo gataḥ /
idānīṃ mama yat kāryaṃ brūhi padmadalekṣaṇa // KūrmP_1,27.6 //

tamuvāca mahāyogī kṛṣṇadvaipāyanaḥ svayam /
upaviśya nadītire śiṣyaiḥ parivṛto muniḥ // KūrmP_1,27.7 //

idaṃ kaliyugaṃ ghoraṃ saṃprāptaṃ pāṇḍunandana /
tato gacchāmi devasya vārāṇasīṃ mahāpurīm // KūrmP_1,27.8 //

asmin kaliyuge ghore lokāḥ pāpānuvartinaḥ /
bhaviṣyanti mahāpāpā varṇāśramavivarjitāḥ // KūrmP_1,27.9 //

nānyat paśyāmi jantūnāṃmuktvā vārāṇasīṃ purīm /
sarvapāpapraśamanaṃ prāyaścittaṃ kalau yuge // KūrmP_1,27.10 //

kṛtaṃ tretā dvāparaṃ ca sarveṣveteṣu vai narāḥ /
bhaviṣyanti mahātmāno dhārmikāḥ satyavādinaḥ // KūrmP_1,27.11 //

tvaṃ hi lokeṣu vikhyāto dhṛtimāñ janavatsalaḥ /
pālayādya paraṃ dharmaṃ svakīyaṃ mucyase bhayāt // KūrmP_1,27.12 //

evamukto bhagavatā pārthaḥ parapurañjayaḥ /
pṛṣṭavān praṇipatyāsau yugadharmān dvijottamāḥ // KūrmP_1,27.13 //

tasmai provāca sakalaṃ muniḥ satyavatīsutaḥ /
praṇamya devamīśānaṃ yugadharmān sanātanān // KūrmP_1,27.14 //

vakṣyāmi te samāsena yugadharmān nareśvara /
na śakyate mayā pārtha vistareṇābhibhāṣitum // KūrmP_1,27.15 //

ādyaṃ kṛtayugaṃ proktaṃ tatastretāyugaṃ budhaiḥ /
tṛtīyaṃ dvāparaṃ pārtha caturthaṃ kalirucyate // KūrmP_1,27.16 //

dhyānaṃ paraṃ kṛtayuge tretāyāṃ jñānamucyate /
dvāpare yajñamevāhurdānameva kalau yuge // KūrmP_1,27.17 //

brahmā kṛtayuge devastretāyāṃ bhagavān raviḥ /
dvāpare daivataṃ viṣṇuḥ kalau rudro maheśvaraḥ // KūrmP_1,27.18 //

brahmā viṣṇustathā sūryaḥ sarva eva kaliṣvapi /
pūjyate bhagavān rudraścaturṣvapi pinākadhṛk // KūrmP_1,27.19 //

ādye kṛtayuge dharmaścatuṣpādaḥ sanātanaḥ /
tretāyuge tripādaḥ syād dvipādo dvāpare sthitaḥ /
tripādahīnastiṣye tu sattāmātreṇa tiṣṭhati // KūrmP_1,27.20 //

kṛte tu mithunotpattirvṛttiḥ sākṣād rasollasā /
prajāstṛptāḥ sadā sarvāḥ sadānandāśca bhoginaḥ // KūrmP_1,27.21 //

adhamottamatvaṃ nāstyāsāṃ nirviśeṣāḥ purañjaya /
tulyamāyuḥ sukhaṃ rūpaṃ tāsāṃ tasmin kṛte yuge // KūrmP_1,27.22 //

viśokāḥ sattvabahulā ekāntabahulāstathā /
dhyānaniṣṭhāstaponiṣṭhā mahādevaparāyaṇāḥ // KūrmP_1,27.23 //

tā vai niṣkāmacāriṇyo nityaṃ muditamānasāḥ /
parvatodadhivāsinyo hyaniketaḥ parantapa // KūrmP_1,27.24 //

rasollāsā kālayogāt tretākhye naśyate tataḥ /
tasyāṃ siddhau praṇaṣṭāyāmanyā siddhiravartata // KūrmP_1,27.25 //

apāṃ saukṣmye pratihate tadā meghātmanā tu vai /
meghebhyaḥ stanayitnubhyaḥ pravṛttaṃ vṛṣṭisarjanam // KūrmP_1,27.26 //

sakṛdeva tayā vṛṣṭyā saṃyukte pṛthivītale /
prādurāsaṃstadā tāsāṃ vṛkṣā vai gṛhasaṃjñitāḥ // KūrmP_1,27.27 //

sarvapratyupayogastu tāsāṃ tebhyaḥ prajāyate /
vartayanti sma tebhyastāstretāyugamukhe prajāḥ // KūrmP_1,27.28 //

tataḥ kālena mahatā tāsāmeva viparyatāt /
rāgalobhātmako bhāvastadā hyākasmiko 'bhavat // KūrmP_1,27.29 //

viparyayeṇa tāsāṃ tu tena tatkālabhāvinā /
praṇaśyanti tataḥ sarve vṛkṣāste gṛhasaṃjñitāḥ // KūrmP_1,27.30 //

tatasteṣu pranaṣṭeṣu vibhrāntā maithunodbhavāḥ /
abhidhyāyanti tāṃ siddhiṃ satyābhidhyāyinastadā // KūrmP_1,27.31 //

prādurbabhūvustāsāṃ tu vṛkṣāste gṛhasaṃjñitāḥ /
vastrāṇi te prasūyante phalānyābharaṇāni ca // KūrmP_1,27.32 //

teṣveva jāyate tāsāṃ gandhavarṇarasānvitam /
amākṣikaṃ mahāvīryaṃ puṭake puṭake madhu // KūrmP_1,27.33 //

tena tā vartayanti sma tretāyugamukhe prijāḥ /
hṛṣṭapuṣṭāstayā siddhyā sarvā vai vigatajvarāḥ // KūrmP_1,27.34 //

tataḥ kālāntareṇaiva punarlobhāvṛtāstadā /
vṛkṣāṃstān paryagṛhṇanta madhu cāmākṣikaṃ balāt // KūrmP_1,27.35 //

tāsāṃ tenāpacāreṇa punarlobhakṛtena vai /
praṇaṣṭāmadhunā sārdhaṃ kalpavṛkṣāḥ kvacit kvacit // KūrmP_1,27.36 //

śītavarṣātapaistīvrai statastā duḥ khitā bhṛśam /
dvandvaiḥ saṃpīḍyamānāstu cakrurāvaraṇāni ca // KūrmP_1,27.37 //

kṛtvā dvandvapratīghātān vārtopāyamacintayan /
naṣṭeṣu madhunā sārdhaṃ kalpavṛkṣeṣu vai tadā // KūrmP_1,27.38 //

tataḥ prādurbabhau tāsāṃ siddhistretāyuge punaḥ /
vārtāyāḥ sādhikā hyanyā vṛṣṭistāsāṃ nikāmataḥ // KūrmP_1,27.39 //

tāsāṃ vṛṣṭyūdakānīha yāni nimnairgatāni tu /
avahan vṛṣṭisaṃtatyā strotaḥ sthānāni nimnagāḥ // KūrmP_1,27.40 //

ye punastadapāṃ stokā āpannāḥ pṛthivītale /
apāṃ bhūṇeśca saṃyogādoṣadhyastāstadābhavan // KūrmP_1,27.41 //

aphālakṛṣṭāścānuptā grāmyāraṇyāścaturdaśa /
ṛtupuṣpaphalaiścaiva vṛkṣagulmāśca jajñire // KūrmP_1,27.42 //

tataḥ prādurabhūt tāsāṃ rāgo lobhaśca sarvaśaḥ /
avaśyaṃ bhāvinār'the na tretāyugavaśena vai // KūrmP_1,27.43 //

tatastāḥ paryagṛhṇanta nadīkṣetrāṇi parvatān /
vṛkṣagulmauṣadhīścaiva prasahya tu yathābalam // KūrmP_1,27.44 //

viparyayeṇa tāsāṃ tā oṣadhyo viviśurmahīm /
pitāmahaniyogena dudoha pṛthivīṃ pṛthuḥ // KūrmP_1,27.45 //

tatastā jagṛhuḥ sarvā anyonyaṃ krodhamūrchitāḥ /
vasudāradhanādyāṃstu balāt kālabalena tu // KūrmP_1,27.46 //

maryādāyāḥ pratiṣṭhārthaṃ jñātvaitad bhagavānajaḥ /
sasarja kṣatriyān brahmā brāhmaṇānāṃ hitāya ca // KūrmP_1,27.47 //

varṇāśramavyavasthāṃ ca tretāyāṃ kṛtavān prabhuḥ /
yajñapravartanaṃ caiva paśuhiṃsāvivarjitam // KūrmP_1,27.48 //

dvāpareṣvatha vidyante matibhedāḥ sadā nṛṇām /
rāgo lobhastathā yuddhaṃ tattvānāmaviniścayaḥ // KūrmP_1,27.49 //

eko vedaścatuṣpādastretāsviha vidhīyate /
vedavyāsaiścaturdhā tu vyasyate dvāparādiṣu // KūrmP_1,27.50 //

ṛṣiputraiḥ punarbhedād bhidyante dṛṣṭivibhramaiḥ /
mantrabrāhmaṇavinyāsaiḥ svaravarṇaviparyayaiḥ // KūrmP_1,27.51 //

saṃhitā ṛgyajuḥ sāmnāṃ saṃhanyante śrutarṣibhiḥ /
sāmānyād vaikṛtāccaivadṛṣṭibhedaiḥ kvacit kvacit // KūrmP_1,27.52 //

brāhmaṇaṃ kalpasūtrāṇi mantrapravacanāni ca /
itihāsapurāṇāni dharmaśāstrāṇi suvrata // KūrmP_1,27.53 //

avṛṣṭirmaraṇaṃ caiva tathaiva vāyādhyupadravāḥ /
vāṅmanaḥ kāyajairduḥ sairnirvedo jāyate nṛṇām // KūrmP_1,27.54 //

nirvedājjāyate teṣāṃ duḥ khamokṣavicāraṇā /
vicāraṇācca vairāgyaṃ vairāgyād doṣadarśanam // KūrmP_1,27.55 //

doṣāṇāṃ darśanāccaiva dvāpare jñānasaṃbhavaḥ /
eṣā rajastamoyuktā vṛttirvai dvāpare smṛtā // KūrmP_1,27.56 //

ādye kṛte tu dharmo 'sti sa tretāyāṃ pravartate /
dvāpare vyākulībhūtvā praṇaśyati kalau yuge // KūrmP_1,27.57 //

itī śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge saptaviṃśo 'dhyāyaḥ

vyāsa uvāca
tiṣye māyāmasūyāṃ ca vadhaṃ caiva tapasvinām /
sādhayanti narā nityaṃ tamasā vyākulīkṛtāḥ // KūrmP_1,28.1 //

kalau pramārako rogaḥ satataṃ kṣud bhayaṃ tathā /
anāvṛṣṭibhayaṃ ghoraṃ deśānāṃ ca viparyayaḥ // KūrmP_1,28.2 //

adhārmikā anācārā mahākopālpacetasaḥ /
anṛtaṃ vadanti te lubdhāstiṣye jātāḥ suduḥ prajāḥ // KūrmP_1,28.3 //

duriṣṭairduradhītaiśca durācārairdurāgamaiḥ /
viprāṇāṃ karmadoṣaiśca prajānāṃ jāyate bhayam // KūrmP_1,28.4 //

nādhīyate kalau vedān na yajanti dvijātayaḥ /
yajantyanyāyato vedān paṭhante cālpabuddhayaḥ // KūrmP_1,28.5 //

śūdrāṇāṃ mantrayaunaiśca saṃbandho brāhmaṇaiḥ saha /
bhaviṣyati kalau tasmiñ śayanāsanabhojanaiḥ // KūrmP_1,28.6 //

rājānaḥ sūdrabhūyiṣṭhā brāhmaṇān bādhayanti ca /
bhrūṇahatyā vīrahatyā prajāyete nareśvara // KūrmP_1,28.7 //

snānaṃ homaṃ japaṃ dānaṃ devatānāṃ tathār'canam /
anyāni caiva karmāṇi na kurvanti dvijātayaḥ // KūrmP_1,28.8 //

vinindanti mahādevaṃ brāhmaṇān puruṣottamam /
āmnāyadharmaśāstrāṇi purāṇāni kalau yuge // KūrmP_1,28.9 //

kurvantyavedadṛṣṭāni karmāṇi vividhāni tu /
svadharme 'bhirucirnaiva brāhmaṇānāṃ prijāyate // KūrmP_1,28.10 //

kuśīlacaryāḥ pāṣaṇḍairvṛthārūpaiḥ samāvṛtāḥ /
bahuyācanako loko bhaviṣyati parasparam // KūrmP_1,28.11 //

aṭṭaśūlā janapadāḥ śivaśūlāścatuṣpathāḥ /
pramadāḥ keśaśūlinyo bhaviṣyanti kalau yuge // KūrmP_1,28.12 //

śukladantājinākhyāśca muṇḍāḥ kāṣāyavāsasaḥ /
śūdrā dharmaṃ cariṣyanti yugānte samupasthite // KūrmP_1,28.13 //

śasyacaurā bhaviṣyanti tathā cailābhimarṣiṇaḥ /
caurāścaurasya hartāro harturhartā tathāparaḥ // KūrmP_1,28.14 //

duḥ khapracuratālpāyurdehotsādaḥ sarogatā /
adharmābhiniveśitvāt tamovṛttaṃ kalau smṛtam // KūrmP_1,28.15 //

kāṣāyiṇo 'tha nirgranthāstathā kāpālikāśca ye /
vedavikrayiṇaścānye tīrthavikrayiṇaḥ pare // KūrmP_1,28.16 //

āsanasthān dvijān dṛṣṭvā na calantyalpabuddhayaḥ /
tāḍayanti dvijendrāṃśca śūdrā rājopajīvinaḥ // KūrmP_1,28.17 //

uccāsanasthāḥ śūdrāstu dvijamadhye parantapa /
jñātvā na hiṃsate rājā kalau kālabalena tu // KūrmP_1,28.18 //

puṣpaiśca hasitaiścaiva tathānyairmaṅgalairdvijāḥ /
śūdrānabhyarcayantyalpaśrutabhagyabalānvitāḥ // KūrmP_1,28.19 //

na prekṣante 'rcitāṃścāpi śūdrā dvijavarān nṛpa /
sevāvasaramālokya dvāri tiṣṭhanti ca dvijāḥ // KūrmP_1,28.20 //

vāhanasthān samāvṛtya śūdrāñ śūdropajīvinaḥ /
sevante brāhmaṇāstatra stuvanti stutibhiḥ kalau // KūrmP_1,28.21 //

adhyāpayanti vai vedāñ śūdrāñ śūdropajīvinaḥ /
paṭhanti vaidikān mantrān nāstikyaṃ ghoramāśritāḥ // KūrmP_1,28.22 //

tapoyajñaphalānāṃ ca vikretāro dvijottamāḥ /
yatayaśca bhaviṣyanti śataśo 'tha sahastraśaḥ // KūrmP_1,28.23 //

nāśayanti hyadhītāni nādhigacchanti cānagha /
gāyanti laukikairgānairdaivatāni narādhipa // KūrmP_1,28.24 //

vāmapāśupatācārāstathā vai pāñcarātrikāḥ /
bhaviṣyanti kalau tasmin brāhmaṇāḥ kṣatriyāstathā // KūrmP_1,28.25 //

jñānakarmaṇyuparate loke niṣkriyatāṃ gate /
kīṭamūṣakasarpāśca dharṣayiṣyanti mānavān // KūrmP_1,28.26 //

kurvānti cāvatārāṇi brāhmaṇānāṃ kuleṣu vai /
dadhīcaśāpanirdagdhāḥ purā dakṣādhvare dvijāḥ // KūrmP_1,28.27 //

nindanti ca mahādevaṃ tamasāviṣṭacetasaḥ /
vṛthā dharmaṃ cariṣyanti kalau tasmin yugāntike // KūrmP_1,28.28 //

ye cānye śāpanirdagdhā gautamasya mahātmanaḥ /
sarve te ca bhaviṣyanti brāhmaṇādyāḥ svajātiṣu // KūrmP_1,28.29 //

vinindanti hṛṣīkeśaṃ brāhmaṇān brahmavādinaḥ /
vedabāhyavratācārā durācārā vṛthāśramāḥ // KūrmP_1,28.30 //

mohayanti janān sarvān darśayitvā phalāni ca /
tamasāviṣṭamanaso vaiḍālavṛttikādhamāḥ // KūrmP_1,28.31 //

kalau rudro mahādevo lokānāmīśvaraḥ paraḥ /
na devatā bhavennṛṇāṃ devatānāṃ ca daivatam // KūrmP_1,28.32 //

kariṣyatyavatārāṇi śaṅkaro nīlalohitaḥ /
śrautasmārtapratiṣṭhārthaṃ bhaktānāṃ hitakāmyayā // KūrmP_1,28.33 //

upadekṣyati tajjñānaṃ śiṣyāṇāṃ brahmasaṃjñitam /
sarvavedāntasāraṃ hi dharmān vedanidarśitān // KūrmP_1,28.34 //

ye taṃ viprā niṣevante yena kenopacārataḥ /
vijityakalijān doṣān yānti te paramaṃ padam // KūrmP_1,28.35 //

anāyāsena sumahat puṇyamāpnoti mānavaḥ /
anekadoṣaduṣṭasya kalereṣa mahān guṇaḥ // KūrmP_1,28.36 //

tasmāt sarvaprayatnena prāpya māheśvaraṃ yugam /
viśeṣād brāhmaṇo rudramīśānaṃ śaraṇaṃ vrajet // KūrmP_1,28.37 //

ye namanti virūpākṣamīśānaṃ kṛttivāsasam /
prasannacetaso rudraṃ te yānti paramaṃ padam // KūrmP_1,28.38 //

yathā rudranamaskāraḥ sarvakarmaphalo dhruvam /
anyadevanamaskārānna tatphalamavāpnuyāt // KūrmP_1,28.39 //

evaṃvidhe kaliyuge doṣāṇāmekaśodhanam /
mahādevanamaskāro dhyānaṃ dānamiti śrutiḥ // KūrmP_1,28.40 //

tasmādanīśvarānanyān tyaktvā devaṃ maheśvaram /
samāśrayed virūpākṣaṃ yadīcchet paramaṃ padam // KūrmP_1,28.41 //

nārcayantīha ye rudraṃ śivaṃ tridaśavanditam /
teṣāṃ dānaṃ tapo yajño vṛthā jīvitameva ca // KūrmP_1,28.42 //

namo rudrāya mahate devadevāya śūline /
tryambakāya trinetrāya yogināṃ gurave namaḥ // KūrmP_1,28.43 //

namo 'stu vāmadevāya mahādevāya vedhase /
śaṃbhave sthāṇave nityaṃ śivāya parameṣṭhine /
namaḥ śomāya rudrāya mahāgrāsāya hetave // KūrmP_1,28.44 //

prapadye 'haṃ virūpākṣaṃ śaraṇyaṃ brahmacāriṇam /
mahādevaṃ mahāyogamīśānaṃ cāmbikāpatim // KūrmP_1,28.45 //

yogināṃ yogadātāraṃ yogamāyāsamāvṛtam /
yogināṃ kurumācāryaṃ yogigamyaṃ pinākinam // KūrmP_1,28.46 //

saṃsāratāraṇaṃ rudraṃ brahmāṇaṃ brahmaṇo 'dhipam /
śāśvataṃ sarvagaṃ brahmaṇyaṃ brāhmaṇapriyam // KūrmP_1,28.47 //

kapardinaṃ kālamūrtimamūrti parameśvaram /
ekamūrti mahāmūrti vedavedyaṃ divaspatim // KūrmP_1,28.48 //

nīlakaṇṭhaṃ viśvamūrti vyāpinaṃ viśvaretasam /
kālāgniṃ kāladahanaṃ kāmadaṃ kāmanāśanam // KūrmP_1,28.49 //

namasye giriśaṃ devaṃ candrāvayavabhūṣaṇam /
vilohitaṃ lelihānamāhityaṃ parameṣṭhinam /
ugraṃ paśupatiṃ bhīmaṃ bhāskaraṃ tamasaḥ param // KūrmP_1,28.50 //

ityetallakṣaṇaṃ proktaṃ yugānāṃ vai samāsataḥ /
atītānāgatānāṃ vai yāvanmanvantarakṣayaḥ // KūrmP_1,28.51 //

manvantareṇa caikena sarvāṇyevāntarāṇi vai /
vyākhyātāni na saṃdehaḥ kalpaḥ kalpena caiva hi // KūrmP_1,28.52 //

manvantareṣu sarveṣu atītānāgateṣu vai /
tulyābhimāninaḥ sarve nāmarūpairbhavantyuta // KūrmP_1,28.53 //

evamukto bhagavatā kirīṭī śvetavāhanaḥ /
babhāra paramāṃ bhaktimīśāne 'vyabhicāriṇīm // KūrmP_1,28.54 //

namaścakāra tamṛṣiṃ kṛṣṇadvaipāyanaṃ prabhum /
sarvajñaṃ sarvakartāraṃ skṣād viṣṇuṃ vyavasthitam // KūrmP_1,28.55 //

tamuvāca punarvyāsaḥ pāthaṃ parapurañjayam /
karābhyāṃ suśubhābhyāṃ ca saṃspṛśya praṇataṃ muniḥ // KūrmP_1,28.56 //

dhanyo 'syanugṛhīto 'si tvādṛśo 'nyo na vidyate /
trailokye śaṅkare nūnaṃ bhaktaḥ parapurañjaya // KūrmP_1,28.57 //

dṛṣṭavānasi taṃ devaṃ viśvākṣaṃ viśvatomukham /
pratyakṣameva sarveśaṃ rudraṃ sarvajagadgurum // KūrmP_1,28.58 //

jñānaṃ tadaiśvaraṃ divyaṃ yathāvad viditaṃ tvayā /
svayameva hṛṣīkeśaḥ prītyovāca sanātanaḥ // KūrmP_1,28.59 //

gaccha gaccha svakaṃ sthānaṃ na śokaṃ kartumarhasi /
vrajasva parayā bhaktyā śaraṇyaṃ śaraṇaṃ śivam // KūrmP_1,28.60 //

evamuktvā sa bhagavānanugṛhyārjunaṃ prabhuḥ /
jagāma śaṅkarapurīṃ samārādhayituṃ bhavam // KūrmP_1,28.61 //

pāṇḍaveyo 'pi tad vākyāt saṃprāpya śaraṇaṃ śivam /
saṃtyajya sarvakarmāṇi tadbhaktiparamo 'bhavat // KūrmP_1,28.62 //

nārjunena samaḥ śaṃbhorbhaktyā bhūto bhaviṣyati /
muktvā satyavatīsūnuṃ kṛṣṇaṃ vā devakīsutam // KūrmP_1,28.63 //

tasmai bhagavate nityaṃ namaḥ satyāya dhīmate /
pārāśaryāya munaye vyāsāyāmitatejase // KūrmP_1,28.64 //

kṛṣṇadvaipāyanaḥ sākṣād viṣṇureva sanātanaḥ /
ko hyanyastattvato rudraṃ vetti taṃ parameśvaram // KūrmP_1,28.65 //

namaḥ kurudhvaṃ tamṛṣiṃ kṛṣṇaṃ satyavatīsutam /
pārāśaryaṃ mahātmānaṃ yoginaṃ viṣṇumavyayam // KūrmP_1,28.66 //

evamuktāstu munayaḥ sarva eva samīhitāḥ /
preṇemustaṃ mahātmānaṃ vyāsaṃ satyavatīsutam // KūrmP_1,28.67 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge aṣṭāviṃśo 'dhyāyaḥ

ṛṣaya ūcuḥ
prāpya vārāṇasīṃ divyāṃ kṛṣṇadvaipāyano muniḥ /
kimakārṣonmahābuddhiḥ śrotuṃ kautūhalaṃ hi naḥ // KūrmP_1,29.1 //

sūta uvāca
prāpya vārāṇasī divyāmupaspṛśya mahāmuniḥ /
pūjayāmāsa jāhnavyāṃ devaṃ viśveśvaraṃ śivam // KūrmP_1,29.2 //

tamāgataṃ puniṃ dṛṣṭvā tatra ye nivasanti vai /
pūjayāñcakrire vyāsaṃ munayo munipuṅgavam // KūrmP_1,29.3 //

papracchuḥ praṇatāḥ sarve kathāḥ pāpavināśanīḥ /
mahādevāśrayāḥ puṇyā mokṣadharmān sanātanān // KūrmP_1,29.4 //

sa cāpi kathayāmāsa sarvajño bhagavānṛṣiḥ /
māhātmyaṃ devadevasya dharmān vedanidarśitān // KūrmP_1,29.5 //

teṣāṃ madhye munīndrāṇāṃ vyāsaśiṣyo mahāmuniḥ /
pṛṣṭavān jaiminirvyāsaṃ gūḍhamarthaṃ sanātanam // KūrmP_1,29.6 //

jaiminiruvāca
bhagavan saṃśayaṃ tvekaṃ chettumarhasi tattvataḥ /
na vidyate hyaviditaṃ bhavatā paramarṣiṇā // KūrmP_1,29.7 //

kecid dhyānaṃ praśaṃsanti dharmamevāpare janāḥ /
anye sāṃkhyaṃ tathā yogaṃ tapastvanye maharṣayaḥ // KūrmP_1,29.8 //

brahmacaryamatho maunamanye prāharmaharṣayaḥ /
ahiṃsāṃ satyamapyanye saṃnyāsamapare viduḥ // KūrmP_1,29.9 //

kecid dayāṃ praśaṃsanti dānamadhyayanaṃ tathā /
tīrthayātrāṃ tathā kecidanye cendriyanigraham // KūrmP_1,29.10 //

kimeteṣāṃ bhavejjyāyaḥ prabrūhi munipuṅgava /
yadi vā vidyate 'pyanyad guhyaṃ tadvaktumarhasi // KūrmP_1,29.11 //

śrutvā sa jaiminervākyaṃ kṛṣṇadvaipāyano muniḥ /
prāha gambhīrayā vācā praṇamya vṛṣaketanam // KūrmP_1,29.12 //

sādhu sādhu mahābhāga yatpṛṣṭaṃ bhavatā mune /
vakṣye guhyatamād guhyaṃ śruṇvantvanye maharṣayaḥ // KūrmP_1,29.13 //

īśvareṇa purā proktaṃ jñānametat sanātanam /
gūḍhamaprājñavidviṣṭaṃ sevitaṃ sūkṣmadarśibhiḥ // KūrmP_1,29.14 //

nāśraddadhāne dātavyaṃ nābhakte parameṣṭhinaḥ /
na vedavidviṣu śubhaṃ jñānanānāṃ jñānamuttamam // KūrmP_1,29.15 //

meruśṛṅge purā devamīśānaṃ tripuradviṣam /
devāsanagatā devī mahādevamapṛcchata // KūrmP_1,29.16 //

devyuvāca
devadeva mahādeva bhaktānāmārtināśana /
kathaṃ tvāṃ puruṣo devamacirādeva paśyati // KūrmP_1,29.17 //

sāṃkhyayogastathā dhyānaṃ karmayogo 'tha vaidikaḥ /
āyāsabahulā loke yāni cānyāni śaṅkara // KūrmP_1,29.18 //

yena vibrāntacittānāṃ yogināṃ karmiṇāmapi /
dṛśyo hi bhagavān sūkṣmaḥ sarveṣāmatha dehinām // KūrmP_1,29.19 //

etad guhyatamaṃ jñānaṃ gūḍhaṃ brahmādisevitama /
hitāya sarvabhaktānāṃ brūhi kāmāṅganāśana // KūrmP_1,29.20 //

īśvara uvāca
avācyametad vijñānaṃ jñānamajñairbahiṣkṛtam /
vakṣye tava yathā tattvaṃ yaduktaṃ paramarṣibhiḥ // KūrmP_1,29.21 //

paraṃ guhyatamaṃ kṣetraṃ mama vārāṇasī purī /
sarveṣāmeva bhūtānāṃ saṃsārārṇavatāriṇī // KūrmP_1,29.22 //

tatra bhaktā mahādevi madīyaṃ vratamāsthitāḥ /
nivasanti mahātmānaḥ paraṃ niyamamāsthitāḥ // KūrmP_1,29.23 //

uttamaṃ sarvatīrthānāṃ sthānānāmuttamaṃ ca tat /
jñānānāmuttamaṃ jñānamavimuktaṃ paraṃ mama // KūrmP_1,29.24 //

sthānāntaraṃ pavitrāṇi tīrthānyāyatanāni ca /
śmaśānasaṃsthitānyeva divyabhūmigatāni ca // KūrmP_1,29.25 //

bhūrloke naiva saṃlagnamantarikṣe mamālayam /
ayuktāstanna paśyanti yuktāḥ paśyanti cetasā // KūrmP_1,29.26 //

śmasānametad vikhyātamavimuktamiti śrutam /
kālo bhūtvā jagadidaṃ saṃharāmyatra sundari // KūrmP_1,29.27 //

devīdaṃ sarvaguhyānāṃ sthānaṃ priyatamaṃ mama /
madbhaktāstatra gacchanti māmeva praviśanti te // KūrmP_1,29.28 //

dattaṃ japtaṃ hutaṃ ceṣṭaṃ tapastaptaṃ kṛtaṃ ca yat /
dhyānamadhyayanaṃ jñānaṃ sarvaṃ tatrākṣayaṃ bhavet // KūrmP_1,29.29 //

janmāntarasahastreṣu yatpāpaṃ pūrvasaṃcitam /
avimuktaṃ praviṣṭasya tatsarvaṃ vrajati kṣayam // KūrmP_1,29.30 //

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā ye varṇasaṃkarāḥ /
striyo mlecchāśca ye cānye saṃkīrṇāḥ pāpayonayaḥ // KūrmP_1,29.31 //

koṭāḥ pipīlikāścaiva ye cānye mṛgapakṣiṇaḥ /
kālena nidhanaṃ prāptā avimukte varānane // KūrmP_1,29.32 //

candrārdhamaulayastryakṣā mahāvṛṣabhavāhanāḥ /
śive mama pure devi jāyante tatra mānavāḥ // KūrmP_1,29.33 //

nāvimukte mṛtaḥ kaścinnarakaṃ yāti kilbiṣī /
īśvarānugṛhītā hi sarve yānti parāṃ gatim // KūrmP_1,29.34 //

mokṣaṃ sudurlabhaṃ matvā saṃsāraṃ cātibhīṣaṇam /
aśmanā caraṇau hatvā vārāṇasyāṃ vasennaraḥ // KūrmP_1,29.35 //

durlabhā tapasā cāpi pūtasya parameśvari /
yatra tatra vipannasya gatiḥ saṃsāramokṣaṇī // KūrmP_1,29.36 //

prasādājjāyate hyetanmama śailendranandini /
aprabuddhā na paśyanti mama māyāvimohitāḥ // KūrmP_1,29.37 //

avimuktaṃ na sevanti mūḍhā ye tamasāvṛtāḥ /
viṇmūtraretasāṃ madhye te vasanti punaḥ punaḥ // KūrmP_1,29.38 //

hanyamāno 'pi yo vidvān vased vighnaśatairapi /
sa yāti paramaṃ sthānaṃ yatra gatvā na śocati // KūrmP_1,29.39 //

janmamṛtyujarāmuktaṃ paraṃ yāti śivālayam /
apunarmaraṇānāṃ hi sā gatirmokṣakāṅkṣiṇām /
yāṃ prāpya kṛtakṛtyaḥ syāditi manyanti paṇḍatāḥ // KūrmP_1,29.40 //

na dānairna tapobhiśca na yajñairnāpi vidyayā /
prāpyate gatirutkṛṣṭā yāvimukte tu labhyate // KūrmP_1,29.41 //

nānāvarṇā vivarṇāśca caṇḍālādyā jugupsitāḥ /
kilbiṣaiḥ pūrṇadehā ye viśiṣṭaiḥ pātakaistathā /
bheṣajaṃ paramaṃ teṣāmavimuktaṃ vidurbudhāḥ // KūrmP_1,29.42 //

avimuktaṃ paraṃ jñānamavimuktaṃ paraṃ padam /
avimuktaṃ paraṃ tattvamavimuktaṃ paraṃ śivam // KūrmP_1,29.43 //

kṛtvā vai naiṣṭhikīṃ dīkṣāmavimukte vasanti ye /
teṣāṃ tatparamaṃ jñānaṃ dadāmyante paraṃ padam // KūrmP_1,29.44 //

prāyāgaṃ naimiṣaṃ puṇyaṃ śrīśailo 'tha mahālayaḥ /
kedāraṃ bhadrakarṇaṃ ca gayā puṣkarameva ca // KūrmP_1,29.45 //

kurukṣetraṃ rudrakoṭirnarmadāmrātakeśvaram /
śāligrāmaṃ ca kubjāmraṃ kokāmukhamanuttamam /
prabhāsaṃ vijayeśānaṃ gokarṇaṃ bhadrakarṇakam // KūrmP_1,29.46 //

etāni puṇyasthānāni trailokye viśrutāni ha /
na yāsyanti paraṃ mokṣaṃ vārāṇasyāṃ yathā mṛtāḥ // KūrmP_1,29.47 //

vārāṇasyāṃ viśeṣeṇa gaṅgā tripathagāminī /
praviṣṭā nāśayet pāpaṃ janmāntaraśataiḥ kṛtam // KūrmP_1,29.48 //

anyatra sulabhā gaṅgā śrāddhaṃ dānaṃ tapo japaḥ /
vratāni sarvamevaitad vārāṇasyāṃ sudurlabham // KūrmP_1,29.49 //

yajeta juhuyānnityaṃ dadātyarcayate 'marān /
vāyubhakṣaśca satataṃ vārāṇasyāṃ stito naraḥ // KūrmP_1,29.50 //

yadi pāpo yadi śaṭho yadi vādhārmiko naraḥ /
vārāṇasīṃ samāsādya punāti sakalaṃ naraḥ // KūrmP_1,29.51 //

vārāṇasyāṃ mahādevaṃ yer'cayanti stuvanti vai /
sarvapāpavinirmuktāste vijñeyā gaṇeśvarāḥ // KūrmP_1,29.52 //

anyatra yogajñānābhyāṃ saṃnyāsādathavānyataḥ /
prāpyate tat paraṃ sthānaṃ sahastreṇaiva janmanā // KūrmP_1,29.53 //

ye bhaktā devadeveśe vārāṇasyāṃ vasanti vai /
te vindanti paraṃ mokṣamekenaiva tu janmanā // KūrmP_1,29.54 //

yatra yogastathā jñānaṃ muktirekena janmanā /
avimuktaṃ samāsādya nānyad gacchet tapovanam // KūrmP_1,29.55 //

yato mayā na muktaṃ tadavimuktaṃ tataḥ smṛtam /
tadeva guhyaṃ guhyānāmetad vijñāya mucyate // KūrmP_1,29.56 //

jñānājñānābhiniṣṭhānāṃ paramānandamicchatām /
yā gatirvihitā subhru sāvimukte mṛtasya tu // KūrmP_1,29.57 //

yāni caivāvimuktasya dehe tūktāni kṛtsnaśaḥ /
purī vārāṇasī tebhyaḥ sthānebhyo hyadhikāśubhā // KūrmP_1,29.58 //

yatra sākṣānmahādevo dehānte svayamīśvaraḥ /
vyācaṣṭe tārakaṃ brahma tatraiva hyavimuktakam // KūrmP_1,29.59 //

yat tat parataraṃ tattvamavimuktamiti śrutam /
ekena janmanā devi vārāṇasyāṃ tadāpnuyāt // KūrmP_1,29.60 //

bhrūmadhye nābhimadhye ca hṛdaye caiva mūrdhani /
yathāvimuktāditye vārāṇasyāṃ vyavasthitam // KūrmP_1,29.61 //

varaṇāyāstathā cāsyā madhye vārāṇasī purī /
tatraiva saṃsthitaṃ tattvaṃ nityamevāvimuktakam // KūrmP_1,29.62 //

vārāṇasyāḥ paraṃ sthānaṃ na bhūtaṃ na bhaviṣyati /
yatra nārāyaṇo devo mahādevo diveśvaraḥ // KūrmP_1,29.63 //

tatra devāḥ sagandharvāḥ sayakṣoragarākṣasāḥ /
upāsate māṃ satataṃ devadevaṃ pitāmaham // KūrmP_1,29.64 //

mahāpātakino ye ca ye tebhyaḥ pāpakṛttamāḥ /
vārāṇasīṃ samāsādya te yānti paramāṃ gatim // KūrmP_1,29.65 //

tasmānmumukṣurniyato vased vai maraṇāntikam /
vārāṇasyāṃ mahādevājjñānaṃ labdhvā vimucyate // KūrmP_1,29.66 //

kintu vighnā bhaviṣyanti pāpopahatacetasaḥ /
tato naiva caret pāpaṃ kāyena manasā girā // KūrmP_1,29.67 //

etad rahasyaṃ vedānāṃ purāṇānāṃ ca suvratāḥ /
avimuktāśrayaṃ jñānaṃ na kaścid vetti tattvataḥ // KūrmP_1,29.68 //

devatānāmṛṣīṇāṃ ca śṛṇvatāṃ parameṣṭhinām /
devyai devena kathitaṃ sarvapāpavināśanam // KūrmP_1,29.69 //

yathā nārāyaṇaḥ śreṣṭho devānāṃ puruṣottamaḥ /
yatheśvarāṇāṃ giriśaḥ sthānānāṃ caitaduttamam // KūrmP_1,29.70 //

yaiḥ samārādhito rudraḥ pūrvasminneva janmani /
te vindanti paraṃ kṣetramavimuktaṃ śivālayam // KūrmP_1,29.71 //

kalikalmaṣasaṃbhūtā yeṣāmupahatā matiḥ /
na teṣāṃ vedituṃ śakyaṃ sthānaṃ tat parameṣṭhinaḥ // KūrmP_1,29.72 //

ye smaranti sadā kālaṃ vindanti ca purīmimām /
teṣāṃ vinaśyati kṣipramihāmutra ca pātakam // KūrmP_1,29.73 //

yāni ceha prakurvanti pātakāni kṛtālayāḥ /
nāśayet tāni sarvāṇi devaḥ kālatanuḥ śivaḥ // KūrmP_1,29.74 //

āgacchatāmidaṃ sthānaṃ sevituṃ mokṣakāṅkṣiṇām /
mṛtānāṃ ca punarjanam na bhūyo bhavasāgare // KūrmP_1,29.75 //

tasmāt sarvaprayatnena vārāṇasyāṃ vasennaraḥ /
yogī vāpyathavāyogī pāpī vā puṇyakṛttamaḥ // KūrmP_1,29.76 //

na vedavacanāt pitrorna caiva guruvādataḥ /
matirutkramaṇīyā syādavimuktagatiṃ prati // KūrmP_1,29.77 //

sūta uvāca
ityevamuktvā bhagavān vyāso vedavidāṃ varaḥ /
sahaiva śiṣyapravarairvārāṇasyāṃ cacāra ha // KūrmP_1,29.78 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvaṃvibhāge ekonatriśo 'dhyāyaḥ

sūta uvāca
sa śiṣyaiḥ saṃvṛto dhīmān gururdvaipāyano muniḥ /
jagāma vipulaṃ liṅgamoṅkāraṃ muktidāyakam // KūrmP_1,30.1 //

tatrābhyarcya mahādevaṃ śiṣyaiḥ saha mahāmuniḥ /
provāca tasya māhātmyaṃ munīnāṃ bhāvitātmanām // KūrmP_1,30.2 //

idaṃ tad vimalaṃ liṅgamoṅkāraṃ nāma śobhanam /
asya smaraṇamātreṇa mucyate sarvapātakaiḥ // KūrmP_1,30.3 //

etat parataraṃ jñānaṃ pañcayatanamuttamam /
sevitaṃ sūribhirnityaṃ vārāṇasyāṃ vimokṣadam // KūrmP_1,30.4 //

atra sākṣānmahādevaḥ pañcāyatanavigrahaḥ /
ramate bhagavān rudro jantūnāmapavargadaḥ // KūrmP_1,30.5 //

yat tat pāśupataṃ jñānaṃ pañcārthamiti śabdyate /
tadetad vimalaṃ liṅgamoṅkāre samavasthitam // KūrmP_1,30.6 //

śāntyatītā tathā śāntirvidyā caiva parā kalā /
pratiṣṭhā ca nivṛttiśca pañcārthaṃ liṅgamaiśvaram // KūrmP_1,30.7 //

pañcānāmapi devānāṃ brahmādīnāṃ sadāśrayam /
oṅkārabodhakaṃ liṅgaṃ pañcāyatanamucyate // KūrmP_1,30.8 //

saṃsmaredaiśvaraṃ liṅgaṃ pañcāyatanamavyayam /
dehānte tatparaṃ jyotirānandaṃ viśate budhaḥ // KūrmP_1,30.9 //

atra devarṣayaḥ pūrvaṃ siddhā brahmarṣayastathā /
upāsya devamīśānaṃ prāptavantaḥ paraṃ padam // KūrmP_1,30.10 //

matsyodaryāstaṭe puṇyaṃ sthānaṃ guhyatamaṃ śubham /
gocarmamātraṃ viprendrā oṅkāreśvaramuttamam // KūrmP_1,30.11 //

kṛttivāseśvaraṃ liṅgaḥ madhyameśvaramuttamam /
viśveśvaraṃ tathoṅkāraṃ kapardeśvarameva ca // KūrmP_1,30.12 //

etāni guhyaliṅgāni vārāṇasyāṃ dvijottamāḥ /
na kaścidiha jānāti vinā śaṃbhoranugrahāt // KūrmP_1,30.13 //

evamuktvā yayau kṛṣṇaḥ pārāśaryo mahāmuniḥ /
kṛttivāseśvaraṃ liṅgaṃ draṣṭuṃ devasya śūlinaḥ // KūrmP_1,30.14 //

samabhyarcya tathā śiṣyairmāhātmyaṃ kṛttivāsasaḥ /
kathayāmāsa śiṣyebhyo bhagavān brahmavittamaḥ // KūrmP_1,30.15 //

asmin sthāne purā daityo hastī bhūtvā bhavāntikam /
brāhmaṇān hantumāyāto ye 'tra nityamupāsate // KūrmP_1,30.16 //

teṣāṃ liṅgānmahādevaḥ prādurāsīt trilocanaḥ /
rakṣaṇārthaṃ dvijaśreṣṭhā bhaktānāṃ bhaktavatsalaḥ // KūrmP_1,30.17 //

hatvā gajākṛtiṃ daityaṃ śūlenāvajñayā haraḥ /
vasastasyākarot kṛttiṃ kṛttivāseśvarastataḥ // KūrmP_1,30.18 //

atra siddhiṃ parāṃ prāptā munayo munipuṅgavāḥ /
tenaiva ca śarīreṇa prāptāstat paramaṃ padam // KūrmP_1,30.19 //

vidyā vidyeśvarā rudrāḥ śivāye ca prakīrtitāḥ /
kṛttivāseśvaraṃ liṅgaṃ nityamāvṛtya saṃsthitāḥ // KūrmP_1,30.20 //

jñātvā kaliyugaṃ ghoramadharmabahulaṃ janāḥ /
kṛttivāsaṃ na muñcanti kṛtārthāste na saṃśayaḥ // KūrmP_1,30.21 //

janmāntarasahastreṇa mokṣo 'nyatrāpyate na vā /
ekena janmanā mokṣaḥ kṛttivāse tu labhyate // KūrmP_1,30.22 //

ālayaḥ sarvasiddhānāmetat sthānaṃ vadanti hi /
gopitaṃ devadevena mahādevena śaṃbhunā // KūrmP_1,30.23 //

yuge yuge hyatra dāntā brāhmaṇā vedapārāgāḥ /
upāsate mahādevaṃ japanti śatarudriyam // KūrmP_1,30.24 //

stuvanti satataṃ devaṃ tryambakaṃ kṛttivāsasam /
dhyāyanti hṛdaye devaṃ sthāṇuṃ sarvāntaraṃ śivam // KūrmP_1,30.25 //

gāyanti siddhāḥ kila gītakāni
ye vārāṇasyāṃ nivasanti viprāḥ /
teṣāmathaikena bhavena muktir
ye kṛttivāsaṃ śaraṇaṃ prapannāḥ // KūrmP_1,30.26 //

saṃprāpya loke jagatāmabhīṣṭaṃ
sudurlabhaṃ viprakuleṣu janma /
dhyāne samādhāya japanti rudraṃ
dhyāyanti citte yatayo maheśam // KūrmP_1,30.27 //

ārādhayanti prabhumīśitāraṃ
vārāṇasīmadhyagatā munindrāḥ /
yajanti yajñairabhisaṃdhihīnāḥ
stuvanti rudraṃ praṇamanti śaṃbhum // KūrmP_1,30.28 //

namo bhavāyāmalayogadhāmne
sthāṇuṃ prapadye giriśaṃ purāṇam /
smarāmi rudraṃ hṛdaye niviṣṭaṃ
jāne mahādevamanekarūpam // KūrmP_1,30.29 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāgetriṃśo 'dhyāyaḥ

sūta uvāca
samābhāṣya munīn dhīmān devadevasya śūlinaḥ /
jagāma liṅgaṃ tad draṣṭuṃ kapardeśvaramavyayam // KūrmP_1,31.1 //

snātvā tatra vidhānena tarpayitvā pitṝn dvijāḥ /
piśācamocane tīrthe pūjayāmāsa śūlinam // KūrmP_1,31.2 //

tatrāścaryamapaśyaṃste munayo guruṇā saha /
menire kṣetramāhātmyaṃ praṇemurgiriśaṃ haram // KūrmP_1,31.3 //

kaścidabhyājagāmedaṃ śārdūlo ghorarūpadhṛk /
mṛgīmekāṃ bhakṣayituṃ kapardeśvaramuttamam // KūrmP_1,31.4 //

tatra sā bhītahṛdayā kṛtvā kṛtvā pradakṣiṇam /
dhāvamānā susaṃbhrāntā vyāghrasya vaśamāgatā // KūrmP_1,31.5 //

tāṃ vidārya nakhaistīkṣṇaiḥ śārdūlaḥ sumahābalaḥ /
jagāma cānyaṃ vijanaṃ deśaṃ dṛṣṭvā munīśvarān // KūrmP_1,31.6 //

mṛtamātrā ca sā bālā kapardeśāgrato mṛgī /
adṛśyata mahājvālā vyomni sūryasamaprabhā // KūrmP_1,31.7 //

trinetrā nīlakaṇṭhā ca śaśāṅkāṅkitamūrdhajā /
vṛṣādhirūḍhā puruṣaistādṛśaireva saṃvṛtā // KūrmP_1,31.8 //

puṣpavṛṣṭiṃ vimuñcinti khecarāstasya mūrdhani /
gaṇeśvaraḥ svayaṃ bhūtvā na dṛṣṭastatkṣaṇāt tataḥ // KūrmP_1,31.9 //

dṛṣṭvaitadāścaryavaraṃ jaiminipramukhā dvijāḥ /
kapardeśvaramāhātmyaṃ papracchurgurumacyutam // KūrmP_1,31.10 //

teṣāṃ provāca bhagavān devāgre copaviśya saḥ /
kapardeśasya māhātmyaṃ praṇamya vṛṣabhadhvajam // KūrmP_1,31.11 //

idaṃ devasya talliṅgaṃ kapardośvaramuttamam /
smṛtvaivāśeṣapāpaughaṃ kṣipramasya vimuñcati // KūrmP_1,31.12 //

kāmakrodhādayo doṣā vārāṇasīnivāsinām /
vighnāḥ sarve vinaśyanti kapardeśvarapūjanāt // KūrmP_1,31.13 //

tasmāt sadaiva draṣṭavyaṃ kapardeśvaramuttamam /
pūjitavyaṃ prayatnena stotavyaṃ vaidikaiḥ stavaiḥ // KūrmP_1,31.14 //

dhyāyatāmatra niyataṃ yogināṃ śāntacetasām /
jāyate yogasaṃsiddhiḥ sā ṣaṇmāse na saṃśayaḥ // KūrmP_1,31.15 //

brahmahatyādayaḥ pāpā vinaśyantyasya pūjanāt /
piśācamocane kuṇḍe snātasyātra samīpataḥ // KūrmP_1,31.16 //

asmin kṣetre purā viprāstapasvī śaṃsitavrataḥ /
śaṅkukarṇa iti khyātaḥ pūjayāmāsa śaṅkaram /
jajāpa rudramaniśaṃ praṇavaṃ brahmarūpiṇam // KūrmP_1,31.17 //

puṣpadhūpādibhiḥ stotrairnamaskāraiḥ pradakṣiṇaiḥ /
uvāsa tatra yogātmā kṛtvā dīkṣāṃ tu naiṣṭhikīma // KūrmP_1,31.18 //

kadācidāgataṃ pretaṃ paśyati sma kṣudhānvitam /
asthicarmapinaddhāṅgaṃ niḥ śvasantaṃ muhurmuhuḥ // KūrmP_1,31.19 //

taṃ dṛṣṭvā sa muniśreṣṭhaḥ kṛpayā parayā yutaḥ /
provāca ko bhavān kasmād deśād deśamimaṃśritaḥ // KūrmP_1,31.20 //

tasmai piśācaḥ kṣudhayā pīḍyamāno 'bravīd vacaḥ /
pūrvajanmanyahaṃ vipro dhanadhānyasamanvitaḥ /
putrapautrādibhiryuktaḥ kuṭumbabharaṇotsukaḥ // KūrmP_1,31.21 //

na pūjitā mayā devā gāvo 'pyatithayastathā /
na kadācit kṛtaṃ puṇyamalpaṃ vā svalpameva vā // KūrmP_1,31.22 //

ekadā bhagavān devo govṛṣeśvaravāhanaḥ /
viśveśvaro vārāṇasyāṃ dṛṣṭaḥ spṛṣṭe namaskṛtaḥ // KūrmP_1,31.23 //

tadācireṇa kālena pañcatvamahamāgataḥ /
na dṛṣṭaṃ nanmayā ghoraṃ yamasya vadanaṃ mune // KūrmP_1,31.24 //

īdṛśīṃ yonimāpannaḥ paiśācīṃ kṣudhayānvitaḥ /
pipāsayādhunākrānto na jānāmi hitāhitam // KūrmP_1,31.25 //

yadi kañcit samuddhartumupāyaṃ paśyasi prabho /
kuruṣva taṃ namastubhyaṃ tvāmahaṃ śaraṇaṃ gataḥ // KūrmP_1,31.26 //

ityuktaḥ śaṅkukarṇo 'tha piśācamidamabravīt /
tvādṛśo na hi loke 'smin vidyate puṇyakṛttamaḥ // KūrmP_1,31.27 //

yat tvayā bhagavān pūrvaṃ dṛṣṭo viśveśvaraḥ śivaḥ /
saṃspṛṣṭo vandito bhūyaḥ ko 'nyastvatsadṛśo bhuvi // KūrmP_1,31.28 //

tena karmavipākena deśametaṃ samāgataḥ /
snānaṃ kuruṣva śīghraṃ tvamasmin kuṇḍe samāhitaḥ /
yenemāṃ kutsitāṃ yoniṃ kṣiprameva prahāsyasi // KūrmP_1,31.29 //

sa evamukto muninā piśāco
dayālunā devavaraṃ trinetram /
smṛtvā kapardeśvaramīśitāraṃ
cakre samādhāya mano 'vagāham // KūrmP_1,31.30 //

tadāvagāḍho munisaṃnidhāne
mamāra divyābharaṇopapannaḥ /
adṛśyatārkapratime vimāne
śaśāṅkacihnāṅkitacārumauliḥ // KūrmP_1,31.31 //

vibhāti rudrairabhito divasthaiḥ
samāvṛto yogibhairaprameyaiḥ /
sabālakhilyādibhireṣa devo
yathodaye bhānuraśeṣadevaḥ // KūrmP_1,31.32 //

stuvanti siddhā divi devasaṅghā
nṛtyanti divyāpsaraso 'bhirāmāḥ /
muñcanti vṛṣṭiṃ kusumāmbumiśrāṃ
gandharvavidyādharakiṃnarādyāḥ // KūrmP_1,31.33 //

saṃstūyamāno 'tha munīndrasaṅghai-
ravāpya bodhaṃ bhagavātprasādāt /
samāviśanmaṇḍalametadagryaṃ
trayīmayaṃ yatra vibhāti rudraḥ // KūrmP_1,31.34 //

dṛṣṭvā vimuktaṃ sa piśācabhūtaṃ
muniḥ prahṛṣṭo manasā maheśam /
vicintya rudraṃ kavimekamagniṃ
praṇamya tuṣṭāva kapardinaṃ tam // KūrmP_1,31.35 //

śaṅkukarṇa uvāca

kapardinaṃ tvāṃ parataḥ parastād
goptāramekaṃ puruṣaṃ purāṇam /
vrajāmi yogeśvaramīśitāra-
mādityamagniṃ kapilādhirūḍham // KūrmP_1,31.36 //

tvāṃ brahmapāraṃ hṛdi sanniviṣṭaṃ
hiraṇmayaṃ yoginamādimantam /
vrajāmi rudraṃ śaraṇaṃ divasthaṃ
mahāmuniṃ brahmamayaṃ pavitram // KūrmP_1,31.37 //

sahastrapādākṣiśiro 'bhiyuktaṃ
sahastrabāhuṃ namasaḥ parastāt /
tvāṃ brahāmapāraṃ praṇamāmi śaṃbhuṃ
hiraṇyagarbhādhipatiṃ trinetram // KūrmP_1,31.38 //

yataḥ prasūtirjagato vināśo
yenāvṛtaṃ sarvamidaṃ śivena /
taṃ brahmapāraṃ bhagavantamīśaṃ
praṇamya nityaṃ śaraṇaṃ prapadye // KūrmP_1,31.39 //

aliṅgamālokavihīnarūpaṃ
svayaṃprabhaṃ citpatimekarudram /
taṃ brahmapāraṃ parameśvaraṃ tvāṃ
namaskariṣye na yato 'nyadasti // KūrmP_1,31.40 //

yaṃ yoginastyaktasabījayogā
labdhvā samādhiṃ paramārthabhūtāḥ /
paśyanti devaṃ praṇato 'smi nityaṃ
taṃ brahmapāraṃ bhavataḥ svarūpam // KūrmP_1,31.41 //

na yatra nāmādiviśeṣakḷpti-
r na saṃdṛśe tiṣṭhati yatsvarūpam /
taṃ brahmapāraṃ praṇato 'smi nityaṃ
svayaṃbhuvaṃ tvāṃ śaraṇaṃ prapadye // KūrmP_1,31.42 //

yad vedavādābhiratā videhaṃ
sabrahmavijñānamabhedamekam /
paśyantyanekaṃ bhavataḥ svarūpaṃ
sabrahmapāraṃ praṇato 'smi nityam // KūrmP_1,31.43 //

yataḥ pradhānaṃ puruṣaḥ purāṇo
vivartate yaṃ praṇamanti devāḥ /
namāmi taṃ jyotiṣi saṃniviṣṭaṃ
kālaṃ bṛhantaṃ bhavataḥ svarūpam // KūrmP_1,31.44 //

vrajāmi nityaṃ śaraṇaṃ guheśaṃ
sthāṇuṃ prapadye giriśaṃ purārim /
śivaṃ prapadye haramindumauliṃ
pinākinaṃ tvāṃ śaraṇaṃ vrajāmi // KūrmP_1,31.45 //

stutvaivaṃ śaṅkukarṇo 'sau bhagavantaṃ kapardinam /
papāta daṇḍavad bhūmau proccaran praṇavaṃ param // KūrmP_1,31.46 //

tatkṣaṇāt paramaṃ liṅgaṃ prādurbhūtaṃ śivātmakam /
jñānamānandamadvaitaṃ koṭikālāgnisannibham // KūrmP_1,31.47 //

śaṅkukarṇo 'tha muktātmā tadātmā sarvago 'malaḥ /
nililye vimale liṅge tadbhutamivābhavat // KūrmP_1,31.48 //

etad rahasyamākhyātaṃ māhātmyaṃ vaḥ kapardinaḥ /
na kaścid vetti tamasā vidvānapyatra muhyati // KūrmP_1,31.49 //

ya imāṃ śṛṇuyānnityaṃ kathāṃ pāpapraṇāśinīm /
bhaktaḥ pāpaviśuddhātmā rudrasāmīpyamāpnuyāt // KūrmP_1,31.50 //

paṭhecca satataṃ śuddho brahmapāraṃ mahāstavam /
prātarmadhyāhnasamaye sa yogaṃ prāpnuyāt param // KūrmP_1,31.51 //

ihaiva nityaṃ vatsyāmo devadevaṃ kapardinam /
drakṣyāmaḥ satataṃ devaṃ pūjayāmo 'tha śūlinam // KūrmP_1,31.52 //

ityuktvā bhagavān vyāsaḥ śiṣyaiḥ saha mahāmuniḥ /
uvāsa tatra yuktātmā pūjayan vai kapardinam // KūrmP_1,31.53 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge ekatriśodhyāyaḥ

sūta uvāca
uṣitvā tatra bhagavān kapardeśāntike punaḥ /
draṣṭuṃ yayau madhyameśaṃ bahuvarṣagaṇān prabhuḥ // KūrmP_1,32.1 //

tatra mandākinīṃ puṇyāmṛṣisaṅganiṣevitām /
nadīṃ vimalapānīyāṃ dṛṣṭvā hṛṣṭo 'bhavanmuniḥ // KūrmP_1,32.2 //

sa tāmanvīkṣya munibhiḥ saha dvaipāyanaḥ prabhuḥ /
cakāra bhāvapūtātmā snānaṃ snānavidhānavit // KūrmP_1,32.3 //

saṃtarpya vidhivad devānṛṣīn pitṛgaṇāṃstathā /
pūjayāmāsa lokādiṃ puṣpairnānāvidhairbhavam // KūrmP_1,32.4 //

praviśya śiṣyapravaraiḥ sārdhaṃ satyavatīsutaḥ /
madhyameśvaramīśānamarcayāmāsa śūlinam // KūrmP_1,32.5 //

tataḥ pāśupatāḥ śāntā bhasmoddhūlitavigrahāḥ /
draṣṭuṃ samāgatā rudraṃ madhyameśvaramīśvaram // KūrmP_1,32.6 //

oṅkārāsaktamanaso vedādhyayanatatparāḥ /
jaṭilā muṇḍitāścāpi śuklayajñopavītinaḥ // KūrmP_1,32.7 //

kaupīnavasanāḥ kecidapare cāpyavāsasaḥ /
brahmacaryaratāḥ śāntā vedāntajñānatatparāḥ // KūrmP_1,32.8 //

dṛṣṭvā dvaipāyanaṃ viprāḥ śiṣyaiḥ parivṛtaṃ munim /
pūjayitvā yathānyāyamidaṃ vacanamabruvan // KūrmP_1,32.9 //

ko bhavān kuta āyātaḥ saha śiṣyairmahāmune /
procuḥ pailādayaḥ śiṣyāstānṛṣīn brahmabhāvitān // KūrmP_1,32.10 //

ayaṃ satyavatīsūnuḥ kṛṣṇadvaipāyano muniḥ /
vyāsaḥ svayaṃ hṛṣīkeśo yena vedāḥ pṛthak kṛtāḥ // KūrmP_1,32.11 //

yasya devo mahādevaḥ sākṣādeva pinākadhṛk /
aṃśāṃśenābhavat putro nāmnā śuka iti prabhuḥ // KūrmP_1,32.12 //

yaḥ sa sākṣānmahādevaṃ sarvabhāvena śaṅkaram /
prapannaḥ parayā bhaktyā yasya tajjñānamaiśvaram // KūrmP_1,32.13 //

tataḥ pāśupatāḥ sarve hṛṣṭasarvatanūruhāḥ /
nemuravyagramanasaḥ procuḥ satyavatīsutam // KūrmP_1,32.14 //

bhagavan bhavatā jñātaṃ vijñānaṃ parameṣṭhinaḥ /
prisādād devadevasya yat tanmāheśvaraṃ param // KūrmP_1,32.15 //

tadvadāsmākamavyaktaṃ rahasyaṃ guhyamuttamam /
kṣipraṃ paśyema taṃ devaṃ śrutvā bhagavato mukhāt // KūrmP_1,32.16 //

visarjayitvā tāñchiṣyān sumantupramukhāṃstataḥ /
provāca tatparaṃ jñānaṃ yogibhyo yogavittamaḥ // KūrmP_1,32.17 //

tatkṣaṇādeva vimalaṃ saṃbhūtaṃ jyotiruttamam /
līnāstatraiva te viprāḥ kṣaṇādantaradhīyata // KūrmP_1,32.18 //

tataḥ śiṣyān samāhūya bhagavān brahmavittamaḥ /
provāca madhyameśasya māhātmyaṃ pailapūrvakān // KūrmP_1,32.19 //

asmin sthāne svayaṃ devo devyā saha maheśvaraḥ /
ramate bhagavān nityaṃ rudraiśca parivāritaḥ // KūrmP_1,32.20 //

atra pūrvaṃ hṛṣīkeśo viśvātmā devakīsutaḥ /
uvāsa vatsaraṃ kṛṣṇaḥ sadā pāśupatairvṛtaḥ // KūrmP_1,32.21 //

bhasmoddhūlitasarvāṅgo rudrādhyayanatatparaḥ /
ārādhayan hariḥ śaṃbhuṃ kṛtvā pāśupataṃ vratam // KūrmP_1,32.22 //

tasya te bahavaḥ śiṣyā brahmacaryaparāyaṇāḥ /
labdhvā tadvacanājjñānaṃ dṛṣṭavanto maheśvaram // KūrmP_1,32.23 //

tasya devo mahādevaḥ pratyakṣaṃ nīlalohitaḥ /
dadau kṛṣṇāsya bhagavāna varado varamuttamam // KūrmP_1,32.24 //

yer'cayiṣyanti govindaṃ madbhaktā vidhipūrvakam /
teṣāṃ tadaiśvaraṃ jñānamutpatsyati jaganmaya // KūrmP_1,32.25 //

namasyor'cayitavyaśca dhyātavyo matparairjanaiḥ /
bhaviṣyasi na saṃdeho matprasādād dvijātibhiḥ // KūrmP_1,32.26 //

ye 'tra drakṣyanti deveśaṃ snātvā rudraṃ pinākinam /
brahmahatyādikaṃ pāpaṃ teṣāmāśu vinaśyati // KūrmP_1,32.27 //

prāṇāṃstyajanti ye martyāḥ pāpakarmaratā api /
te yānti tat paraṃ sthānaṃ nātra kāryā vicāraṇā // KūrmP_1,32.28 //

dhanyāstu khalu te viprā mandākinyāṃ kṛtodakāḥ /
arcayanti mahādevaṃ madhyameśvaramīśvaram // KūrmP_1,32.29 //

snānaṃ dānaṃ tapaḥ śrāddhaṃ piṇḍanirvapaṇaṃ tviha /
ekaikaśaḥ kṛtaṃ viprāḥ punātyāsaptamaṃ kulam // KūrmP_1,32.30 //

saṃnihatyāmupaspṛśya rāhugraste divākare /
yat phalaṃ labhate martyastasmād daśaguṇaṃ tviha // KūrmP_1,32.31 //

evamuktvā mahāyogī madhyameśānti ke prabhuḥ /
uvāsa suciraṃ kālaṃ pūjayan vai maheśvaram // KūrmP_1,32.32 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge dvātriṃśo 'dhyāyaḥ

sūta uvāca
tataḥ sarvāṇi guhyāni tīrthānyāyatanāni ca /
jagāma bhagavān vyāso jaiminipramukhairvṛtaḥ // KūrmP_1,33.1 //

prayāgaṃ paramaṃ tīrthaṃ prayāgādadhikaṃ śubham /
viśvarūpaṃ tathā tīrthaṃ tālatīrthamanuttamam // KūrmP_1,33.2 //

ākāśākhyaṃ mahātīrthaṃ tīrthaṃ caivārṣabhaṃ param /
svarnolaṃ ca mahātīrthaṃ gaurītīrthamanuttamam // KūrmP_1,33.3 //

prājāpatyaṃ tathā tīrthaṃ svargadvāraṃ tathaiva ca /
jambukeśvaramityuktaṃ dharmākhyaṃ tīrthamuttamam // KūrmP_1,33.4 //

gayātīrthaṃ mahātīrthaṃ tīrthaṃ caiva mahānadī /
nārāyaṇaṃ paraṃ tīrthaṃ vāyutīrthamanuttamam // KūrmP_1,33.5 //

jñānatīrthaṃ paraṃ guhyaṃ vārāhaṃ tīrthamuttamam /
yamatīrthaṃ mahāpuṇyaṃ tīrthaṃ saṃvartakaṃ śubham // KūrmP_1,33.6 //

agnitīrthaṃ dvijaśreṣṭhāḥ kalaśeśvaramuttamam /
nāgatīrthaṃ somatīrthaṃ sūryatīrthaṃ tathaiva ca // KūrmP_1,33.7 //

parvatākhyaṃ mahāguhyaṃ maṇikarṇamanuttamam /
ghaṭotkacaṃ tīrthavaraṃ śrītīrthaṃ ca pitāmaham // KūrmP_1,33.8 //

gaṅgātīrthaṃ tu deveśaṃ yayātestīrthamuttamam /
kāpilaṃ caiva someśaṃ brahmatīrthamanuttamam // KūrmP_1,33.9 //

atra liṅgaṃ purānīya brahmā snātuṃ yadā gataḥ /
tadānīṃ sthāpayāmāsa viṣṇustalliṅgamaiśvaram // KūrmP_1,33.10 //

tataḥ snātvā samāgatya brahmā provāca taṃ harim /
mayānītamidaṃ liṅgaṃ kasmāt sthāpitavānasi // KūrmP_1,33.11 //

tamāha viṣṇustvatto 'pi rudre bhaktirdṛḍhā mama /
tasmāt pratiṣṭhitaṃ liṅgaṃnāmnā tava bhaviṣyati // KūrmP_1,33.12 //

bhūteśvaraṃ tathā tīrthaṃ tīrthaṃ dharmasamudbhavam /
gandharvatīrthaṃ paramaṃ vāhneyaṃ tīrthamuttamam // KūrmP_1,33.13 //

daurvāsikaṃ vyomatīrthaṃ candratīrthaṃ dvijottamāḥ /
citrāṅgadeśvaraṃ puṇyaṃ puṇyaṃ vidyādhareśvaram // KūrmP_1,33.14 //

kedāratīrthamugrākhyaṃ kālañjaramanuttamam /
sārasvataṃ prabhāsaṃ ca bhadrakarṇaṃ hradaṃ śubham // KūrmP_1,33.15 //

laukikākhyaṃ mahātīrthaṃ tīrthaṃ caiva vṛṣadhvajam /
hiraṇyagarbhaṃ goprekṣyaṃ tīrthaṃ caiva vṛṣadhvajam // KūrmP_1,33.16 //

upaśāntaṃ śivaṃ caiva vyāghreśvaramanuttamam /
trilocanaṃ mahātīrthaṃ lolārkaṃ cottarāhvayam // KūrmP_1,33.17 //

kapālamocanaṃ tīrthaṃ brahmahatyāvināśanam /
śukreśvaraṃ mahāpuṇyamānandapuramuttamam // KūrmP_1,33.18 //

evamādīni tīrthāni prādhānyāt kathitāni tu /
na śakyaṃ vistarād vaktuṃ tīrthasaṃkhyā dvijāttamāḥ // KūrmP_1,33.19 //

teṣu sarveṣu tīrtheṣu snātvābhyarcya pinākinam /
upoṣya tatra tatrāsau pārāśaryo mahāmuniḥ // KūrmP_1,33.20 //

tarpayitvā pitṝn devān kṛtvā piṇḍapridānakam /
jagāma punarevāpi yatra viśveśvaraḥ śivaḥ // KūrmP_1,33.21 //

snātvābhyarcya paraṃ liṅgaṃ śiṣyaiḥ saha mahāmuniḥ /
uvāca śiṣyān dharmātmā svān deśān gantumarhathā // KūrmP_1,33.22 //

te praṇamya mahātmānaṃ jagmuḥ pailādayo dvijāḥ /
vāsaṃ ca tatra niyato vārāṇasyāṃ cakāra saḥ // KūrmP_1,33.23 //

śānto dāntastriṣavaṇaṃsnātvābhyarcya pinākinam /
bhaikṣāhāro viśuddhātmā brahmacaryaparāyaṇaḥ // KūrmP_1,33.24 //

kadācid vasatā tatra vyāsenāmitatejasā /
bhramamāṇena bhikṣā tu naiva labdhā dvijottamāḥ // KūrmP_1,33.25 //

tataḥ krodhāvṛtatanurnarāṇāmiha vāsinām /
vighnaṃ sṛjāmi sarveṣāṃ yena siddhirvihīyate // KūrmP_1,33.26 //

tatkṣaṇe sā mahādevī śaṅkarārdhaśarīriṇī /
prādurāsīt svayaṃ prītyā veṣaṃ kṛtvā tu mānuṣam // KūrmP_1,33.27 //

bho bho vyāsa mahābuddhe śaptavyā bhavatā na hi /
gṛhāṇa bhikṣāṃ mattastvamuktvaivaṃ pradadau śivā // KūrmP_1,33.28 //

uvāca ca mahādevī krodhanastvaṃ bhavān yataḥ /
iha kṣetre na vastavyaṃ kṛtaghno 'si tvayā sadā // KūrmP_1,33.29 //

evamuktaḥ sa bhagavān dhyānājjñātvā parāṃ śivām /
uvāca praṇato bhūtvā stutvā ca pravaraiḥ stavaiḥ // KūrmP_1,33.30 //

caturdaśyāmathāṣṭamyāṃ praveśaṃ dehi śāṅkari /
evamastvityanujñāya devī cāntaradhīyata // KūrmP_1,33.31 //

evaṃ sa bhagavān vyāso mahāyogī purātanaḥ /
jñātvā kṣetraguṇān sarvān sthitastasyātha pārśvataḥ // KūrmP_1,33.32 //

evaṃ vyāsaṃ sthitaṃ jñātvā kṣetraṃ sevanti paṇḍitāḥ /
tasmāt sarvaprayatnena vārāṇasyāṃ vasennaraḥ // KūrmP_1,33.33 //

sūta uvāca
yaḥ paṭhedavimuktasya māhātmyaṃ śṛṇuyādapi /
śrāvayed vā dvijān śāntān so 'piyātiparāṅgatim // KūrmP_1,33.34 //

śrāddhe vā daivike kārye rātrāvahani vā dvijāḥ /
nadīnāṃ caiva tīreṣu devatāyataneṣu ca // KūrmP_1,33.35 //

snātvā samāhitamanā dambhamātsaryavarjitaḥ /
japedīśaṃ namaskṛtya sa yāti paramāṃ gatim // KūrmP_1,33.36 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge trayastriśo 'dhyāyaḥ

ṛṣaya ūcuḥ
māhātmyamavimuktasya yathāvat tadudīritam /
idānīṃ tu prayāgasya māhātmyaṃ brūhi suvrata // KūrmP_1,34.1 //

yāni tīrthāni tatraiva viśrutāni mahānti vai /
idānīṃ kathayāsmākaṃ sūta sarvārthavid bhavān // KūrmP_1,34.2 //

sūta uvāca
śṛṇudhvamṛṣayaḥ sarve vistareṇa bravīmi vaḥ /
prayāgasya ca māhātmyaṃ yatra devaḥ pitāmahaḥ // KūrmP_1,34.3 //

mārkaṇḍeyena kathitaṃ kaunteyāya mahātmane /
yathā yudhiṣṭhirāyaitat tadvakṣye bhavatāmaham // KūrmP_1,34.4 //

nihatya kauravāna sarvān bhrātṛbhiḥ saha pārthivaḥ /
śokena mahātāviṣṭā mumoha sa yudhiṣṭhiraḥ // KūrmP_1,34.5 //

acireṇātha kālena mārkaṇḍeyo mahātapāḥ /
saṃprāpto hāstinapuraṃ rājadvāre sa tiṣṭhati // KūrmP_1,34.6 //

dvārapālo 'pi taṃ dṛṣṭvā rājñaḥ kathitavān drutam /
mārkaṇḍeyo draṣṭumicchaṃstvāmāste dvāryasau muniḥ // KūrmP_1,34.7 //

tvarito dharmaputrastu dvārametyāha tatparam /
svāgataṃ te mahāprājña svāgataṃ te mahāmune // KūrmP_1,34.8 //

adya me saphalaṃ janma adya me tāritaṃ kulam /
adya me pitarastuṣṭāstvayi tuṣṭe mahāmune // KūrmP_1,34.9 //

siṃhāsanamupasthāpya pādaśaucārcanādibhiḥ /
yudhiṣṭhiro mahātmeti pūjayāmāsa taṃ munim // KūrmP_1,34.10 //

mārkaṇḍeyastatastuṣṭaḥ provāca sa yudhiṣṭhiram /
kimarthaṃ muhyase vidvan sarvaṃ jñātvāhamāgataḥ // KūrmP_1,34.11 //

tato yudhiṣṭhiro rājā praṇamyāha mahāmunim /
kathaya tvaṃ samāsena yena mucyeta kilbiṣaiḥ // KūrmP_1,34.12 //

nihatā vahavo yuddhe puṃso niraparādhinaḥ /
asmābhiḥ kauravaiḥ sārdhaṃ prasaṅgānmunipuṅgava // KūrmP_1,34.13 //

yena hiṃsāsamudbhūtājjanmāntarakṛtādapi /
mucyate pātakādasmāt tad bhavān vaktumarhati // KūrmP_1,34.14 //

mārkaṇḍeya uvāca
śṛṇu rājan mahābhāga yanmāṃ pṛcchasi bhārat /
prayāgagamanaṃ śreṣṭhaṃ narāṇāṃ pāpanāśanam // KūrmP_1,34.15 //

tatra devo mahādevo rudro viśvāmareśvaraḥ /
samāste bhagavān brahmā svayaṃbhūrapi daivadaiḥ // KūrmP_1,34.16 //

yudhiṣṭhira uvāca
bhagavañcchrotumicchāmi prayāgagamane phalam /
mṛtānāṃ kā gatistatra snātānāmapi kiṃ phalam // KūrmP_1,34.17 //

ye vasanti prayāge tu brūhi teṣāṃ tu kiṃ phalam /
bhavatā viditaṃ hyetat tanme brūhi namo 'stu te // KūrmP_1,34.18 //

mārkaṇḍeya uvāca
kathayiṣyāmi te vatsa yā ceṣṭā yacca tatphalam /
purā maharṣibhiḥ samyak kathyamānaṃ mayā śrutam // KūrmP_1,34.19 //

etat prajāpatikṣetraṃ triṣu lokeṣu viśrutam /
atra snātvā divaṃ yānti ye mṛtāste 'punarbhavāḥ // KūrmP_1,34.20 //

tatra brahmādayo devā rakṣāṃ kurvanti saṃgatāḥ /
bahūnyanyāni tīrthāni sarvapāpāpahāni tu // KūrmP_1,34.21 //

kathituṃ neha śaknomi bahuvarṣaśatairapi /
saṃkṣepeṇa pravakṣyāmi prayāgasyeha kīrtanam // KūrmP_1,34.22 //

ṣaṣṭirdhanuḥ sahastrāṇi yāni rakṣanti jāhnavīm /
yamunāṃ rakṣati sadā savitā saptavāhanaḥ // KūrmP_1,34.23 //

prayāge tu viśeṣeṇa svayaṃ vasati vāsavaḥ /
maṇḍalaṃ rakṣati hariḥ sarvadevaiśca sammitam // KūrmP_1,34.24 //

nyagrodhaṃ rakṣate nityaṃ śūlapāṇirmaheśvaraḥ /
sthānaṃ rakṣanti vai devāḥ sarvapāpaharaṃ śubham // KūrmP_1,34.25 //

svakarmaṇāvṛto loko naiva gacchati tatpadam /
svalpaṃ svalpataraṃ pāpaṃ yadā tasya narādhipa /
prayāgaṃ smaramāṇasya sarvamāyāti saṃkṣayam // KūrmP_1,34.26 //

darśanāt tasya tīrthasya nāma saṃkīrtanādapi /
muttikālambhanād vāpi naraḥ pāpāt pramucyate // KūrmP_1,34.27 //

pañca kuṇḍāni rājendra yeṣāṃ madhye tu jāhnavī /
prayāgaṃ viśataḥ puṃsaḥ pāpaṃ naśyati tatkṣaṇāt // KūrmP_1,34.28 //

yojanānāṃ sahastreṣu gaṅgāṃ yaḥ smarate naraḥ /
api duṣkṛtakarmāsau labhate paramāṃ gatim // KūrmP_1,34.29 //

kīrtanānmucyate pāpād dṛṣṭvā bhadrāṇi paśyati /
tathopaspṛśya rājendra svargaloke mahīyate // KūrmP_1,34.30 //

vyādhito yadi vā dīnaḥ krūddho vāpi bhavennaraḥ /
gaṅgāyamunamāsādya tyajet prāṇān prayatnataḥ // KūrmP_1,34.31 //

dīptakāñcanavarṇābhairvimānairbhānuvarṇibhiḥ /
īpsitāṃllabhate kāmān vadanti munipuṅgavāḥ // KūrmP_1,34.32 //

sarvaratnamayairdivyairnānādhvajasamākulaiḥ /
varāṅganāsamākīrṇairmodate śubhalakṣaṇaḥ // KūrmP_1,34.33 //

gītavāditranirghoṣaiḥ prasuptaḥ pratibudhyate /
yāvanna smarate janma tāpat svarge mahīyate // KūrmP_1,34.34 //

tasmāt svargāt paribhraṣṭaḥ kṣīṇakarmā narottama /
hiraṇyaratnasaṃpūrṇe samṛddhe jāyate kule // KūrmP_1,34.35 //

tadeva smarate tīrthaṃ smaraṇāt tatra gacchati /
deśastho yadi vāraṇye videśe yadi vā gṛhe // KūrmP_1,34.36 //

prayāgaṃ smaramāṇastu yastu prāṇān parityajet /
brahmalokamavāpnoti vadanti munipuṅgavāḥ // KūrmP_1,34.37 //

sarvakāmaphalā vṛkṣā mahī yatra hiraṇmayī /
ṛṣayo munayaḥ siddhāstatra loke sa gacchati // KūrmP_1,34.38 //

strīsahastrākule ramye mandākinyāstaṭe śubhe /
modate munibhiḥ sārdhaṃ svakṛteneha karmaṇā // KūrmP_1,34.39 //

siddhacāraṇagandharvaiḥ pūjyate divi daivataiḥ /
tataḥ svargāt paribhraṣṭo jambudvīpapatirbhavet // KūrmP_1,34.40 //

tataḥ śubhāni karmāṇi cintayānaḥ punaḥ punaḥ /
guṇavān vittasaṃpanno bhavatīha na saṃśayaḥ /
karmaṇā manasā vācā satyadharmapratiṣṭhitaḥ // KūrmP_1,34.41 //

gaṅgāyamunayormadhye yastu grāmaṃ pratīcchati /
suvarṇamatha muktāṃ vā tathaivānyān pratigrahān // KūrmP_1,34.42 //

svakārye pitṛkārye vā devatābhyarcane 'pi vā /
niṣphalaṃ tasya tat tīrthaṃ yāvat tatphalamaśnute // KūrmP_1,34.43 //

atastīrthe na gṛhṇīyāt puṇyeṣvāyataneṣu ca /
nimitteṣu ca sarveṣu apramatto dvijo bhavet // KūrmP_1,34.44 //

kapilāṃ pāṭalāvarṇāṃ yastu dhenuṃ prayacchati /
svarṇaśṛṅgīṃ raupyakhurāṃ cailakaṇṭhāṃ payasvinīm // KūrmP_1,34.45 //

yāvad romāṇi tasyā vai santi gātreṣu sattama /
tāvad varṣasahastrāṇi rudraloke mahīyate // KūrmP_1,34.46 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge catustriśo 'dhyāyaḥ

mārkaṇḍeya uvāca
kathayiṣyāmi te vatsa tīrthayātrāvidhikramam /
ārṣeṇa tu vidhānena yathā dṛṣṭaṃ yathā śrutam // KūrmP_1,35.1 //

prayāgatīrthayātrārtho yaḥ prayāti naraḥ kvacit /
balīvardaṃ samārūḍhaḥ śṛṇu tasyāpi yatphalam // KūrmP_1,35.2 //

narake vasate ghore samāḥ kalpaśatāyutam /
tato nivartate ghoro gavāṃ krodho hi dāruṇaḥ /
salilaṃ ca na gṛhṇanti pitarastasya dehinaḥ // KūrmP_1,35.3 //

yastu putrāṃstathā bālān snāpayet pāyayet tathā /
yathātmanā tathā sarvān dānaṃ vipreṣu dāpayet // KūrmP_1,35.4 //

aiśvaryāllobhamohād vā gacched yānena yo naraḥ /
niṣphalaṃ tasya tat tīrthaṃ tasamādyānaṃ vivarjayet // KūrmP_1,35.5 //

gaṅgāyamunayormadhye yastu kanyāṃ prayacchati /
ārṣeṇa tu vivāhena yathā vibhavavistaram // KūrmP_1,35.6 //

na sa paśyati taṃ ghoraṃ narakaṃ tena karmaṇā /
uttarān sa kurūn gatvā modate kālamakṣayam // KūrmP_1,35.7 //

vaṭamūlaṃ samāśritya yastu prāṇān parityajet /
sarvalokānatikramya rudralokaṃ sa gacchati // KūrmP_1,35.8 //

tatra brahmādayo devā diśaśca sadigīśvarāḥ /
lokapālāśca siddhāśca pitaro lokasaṃmatāḥ // KūrmP_1,35.9 //

sanatkumārapramukhāstathā brahmarṣayo 'pare /
nāgāḥ supārṇāḥ siddhāśca tathā nityaṃ samāsate /
hariśca bhagavānāste prajāpatipuraskṛtaḥ // KūrmP_1,35.10 //

gaṅgāyamunayormadhye pṛthivyā jaghanaṃ smṛtam /
prayāgaṃ rājaśārdūla triṣu lokeṣu viśrutam // KūrmP_1,35.11 //

tatrābhiṣekaṃ yaḥ kuryāt saṃgame saṃśitavrataḥ /
tulyaṃ phalavāpnoti rājasūyāśvamedhayoḥ // KūrmP_1,35.12 //

na mātṛvacanāt tāta na lokavacanādapi /
matirutkramaṇīyā te prayāgagāmanaṃ prati // KūrmP_1,35.13 //

daśa tīrtha sahastrāṇi ṣaṣṭikoṭyastathāpare /
teṣāṃ sānnidhyamatraiva tīrthānāṃ kurunandana // KūrmP_1,35.14 //

yā gatiryogayuktasya sattvasthasya manīṣiṇaḥ /
sā gatistyajataḥ prāṇān gaṅgāyamunasaṃgame // KūrmP_1,35.15 //

na te jīvanti loke 'smin yatra tatra yudhiṣṭhira /
ye prayāgaṃ na saṃprāptāstriṣu lokeṣu viśrutam // KūrmP_1,35.16 //

evaṃ dṛṣṭvā tu tat tīrthaṃ prayāgaṃ paramaṃ padam /
mucyate sarvapāpebhyaḥ śaśāṅka iva rāhuṇā // KūrmP_1,35.17 //

kambalāśvatarau nāgau yamunādakṣiṇe taṭe /
tatra snātvā ca pītvā ca mucyate sarvapātakaiḥ // KūrmP_1,35.18 //

tatra gatvā naraḥ sthānaṃ mahādevasya dhīmataḥ /
ātmānaṃ tārayet pūrvaṃ daśātītān daśāparān // KūrmP_1,35.19 //

kṛtvābhiṣekaṃ tu naraḥ so 'śvamedhaphalaṃ labhet /
svargalokamavāpnoti yāvadāhūtasaṃplavam // KūrmP_1,35.20 //

pūrvapārśve tu gaṅgāyāstrailokyakhyātimān nṛpa /
avacaḥ sarvasāmudraḥ pratiṣṭhānaṃ ca viśrutam // KūrmP_1,35.21 //

brahmacārī jitakrodhastrirātraṃ yadi tiṣṭhati /
sarvapāpaviśuddhātmā so 'śvamedhaphalaṃ labhet // KūrmP_1,35.22 //

uttareṇa pratiṣṭhānaṃ bhāgīrathyāstu savyataḥ /
haṃsaprapatanaṃ nāma tīrthaṃ trailokyaviśrutam // KūrmP_1,35.23 //

aśvamedhaphalaṃ tatra smṛtamātrāt tu jāyate /
yāvaccandraśca sūryaśca tāvat svarge mahīyate // KūrmP_1,35.24 //

urvaśīpuline ramye vipule haṃsapāṇḍure /
parityajatiyaḥ prāṇān śṛṇu tasyāpi yat phalam // KūrmP_1,35.25 //

ṣaṣṭivarṣasahastrāṇi ṣaṣṭivarṣaśatāni ca /
āste sa pitṛbhiḥ sārdhaṃ svargaloke narādhipa // KūrmP_1,35.26 //

athaṃ saṃdhyāvaṭe ramye brahmacārī jitendriyaḥ /
naraḥ śucirupāsīta brahmalokamavāpnuyāt // KūrmP_1,35.27 //

koṭitīrthaṃ samāśritya yastu prāṇān parityajet /
koṭivarṣasahastrāṇi svargaloke mahīyate // KūrmP_1,35.28 //

yatra gaṅgā mahābhāgā bahutīrthatapovanā /
siddhakṣetraṃ hi tajjñeyaṃ nātra kāryā vicāraṇā // KūrmP_1,35.29 //

kṣitau tārayate martyān nāgāṃstārayate 'pyadhaḥ /
divi tārayate devāṃstena tripathagā smṛtā // KūrmP_1,35.30 //

yāvadasthīni gaṅgāyāṃ tiṣṭhanti puruṣasya tu /
tāvad varṣasahastrāṇi svargaloke mahīyate // KūrmP_1,35.31 //

tīrthānāṃ paramaṃ tīrthaṃ nadīnāṃ paramā nadī /
mokṣadā sarvabhūtānāṃ mahāpātakināmapi // KūrmP_1,35.32 //

sarvatra sulabhā gaṅgā triṣu sthāneṣu durlabhā /
gaṅgādvāre prayāge ca gaṅgāsāgarasaṃgame // KūrmP_1,35.33 //

sarveṣāme bhūtānāṃ pāpopahatacetasām /
gatimanveṣamāṇānāṃ nāsti gaṅgāsamā gatiḥ // KūrmP_1,35.34 //

pavitrāṇāṃ pavitraṃ ca maṅgalānāṃ ca maṅgalam /
māheśvarāt paribhraṣṭā sarvapāpaharā śubhā // KūrmP_1,35.35 //

kṛte yuge tu tīrthāni tretāyāṃ puṣkaraṃ param /
dvāpare tu kurukṣetraṃ kalau gaṅgāṃ viśiṣyate // KūrmP_1,35.36 //

gaṅgāmeva niṣeveta prayāge tu viśeṣataḥ /
nānyat kaliyugodbhūtaṃ malaṃ hantuṃ suduṣkṛtam // KūrmP_1,35.37 //

akāmo vā sakāmo vā gaṅgāyāṃ yo vipadyate /
sa mṛto jāyate svarge narakaṃ ca na paśyati // KūrmP_1,35.38 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge pañcatriṃśo 'dhyāyaḥ

mārkaṇḍeya uvāca
ṣaṣṭistīrthasahastrāṇi ṣaṣṭistīrthaśatāni ca /
māghamāse gamiṣyanti gaṅgāyamunasaṃgamam // KūrmP_1,36.1 //

gavāṃ śatasahastrasya samyag dattasya yat phalam /
prayāge māghamāse tu tryahaṃ snātasya tat phalam // KūrmP_1,36.2 //

gaṅgāyamunayormadhye kārṣāgniṃ yastu sādhayet /
ahīnāṅgo 'pyarogaśca pañcendriyasamanvitaḥ // KūrmP_1,36.3 //

yāvanti romakūpāṇi tasya gātreṣu mānada /
tāvad varṣasahastrāṇi svargaloke mahīyate // KūrmP_1,36.4 //

tataḥ svargāt paribhraṣṭo jambūdvīpapatirbhavet /
sa bhuktvā vipulān bhogāṃstat tīrthaṃ bhajate punaḥ // KūrmP_1,36.5 //

jalapraveśaṃ yaḥ kuryāt saṃgame lokaviśrute /
rāhugrasto yathā somo vimuktaḥ sarvapātakaiḥ // KūrmP_1,36.4 //

somalokamavāpnoti somena saha modate /
ṣaṣṭiṃ varṣasahastrāṇi ṣaṣṭiṃ varṣaśatāni ca // KūrmP_1,36.7 //

svargataḥ śakraloke 'sau munigandharvasevitaḥ /
tato bhraṣṭastu rājendra samṛddhe jāyate kule // KūrmP_1,36.8 //

adhaḥ śirāstvayodhārāmurdhvapādaḥ pibennaraḥ /
śataṃ varṣasahastrāṇi svargaloke mahīyate // KūrmP_1,36.9 //

tasmād bhraṣṭastu rājendra agnihotrī bhavennaraḥ /
bhuktvā tu vipulān bhogāṃstat tīrthaṃ bhajate punaḥ // KūrmP_1,36.10 //

yaḥ svadehaṃ vikarted vā śakunibhyaḥ prayacchati /
vihagairupabhuktasya śṛṇu tasyāpi yatphalam // KūrmP_1,36.11 //

śataṃ varṣasahastrāṇi somaloke mahīyate /
tatastasmāt paribhraṣṭo rājā bhavati dhārmikaḥ // KūrmP_1,36.12 //

guṇavān rūpasaṃpanno vidvān supriyavākyavān /
bhuktvā tu vipulān bhogāṃstatatīrthaṃ bhajate punaḥ // KūrmP_1,36.13 //

uttare yamunātīre prayāgasya tu dakṣiṇe /
ṛṇapramocanaṃ nāma tīrthaṃ tu paramaṃ smṛtam // KūrmP_1,36.14 //

ekarātroṣitaḥ snātvā ṛṇaistatra pramucyate /
sūryalokamavāpnoti anṛṇaśca sadā bhavet // KūrmP_1,36.15 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge ṣaṭtriṃśo 'dhyāyaḥ

mārkaṇḍaya uvāca
tapanasya sutā devī triṣu lokeṣu viśrutā /
samāgatā mahābhāgā yamunā yatra nimnagā // KūrmP_1,37.1 //

yenaiva niḥ sṛtā gaṅgā tenaiva yamunā gatā /
yojanānāṃ sahastreṣu kīrtanāt pāpanāśanī // KūrmP_1,37.2 //

tatra snātvā ca pītvā ca yamunāyāṃ yudhiṣṭhira /
sarvapāpavinirmuktaḥ punātyāsaptamaṃ kulam /
prāṇāṃstyajati yastatra sa yāti paramāṃ gatim // KūrmP_1,37.3 //

agnitīrthamiti khyātaṃ yamunādakṣiṇa taṭe /
paścime dharmarājasya tīrthaṃ tvanarakaṃ smṛtam /
tatra snātvā divaṃ yānti ye mṛtāste 'punarbhavāḥ // KūrmP_1,37.4 //

kṛṣṇapakṣe caturdaśyāṃ snātvā saṃtarpayecchuciḥ /
dharmarājaṃ mahāpāpairmucyate nātra saṃśayaḥ // KūrmP_1,37.5 //

daśa tīrthasahastrāṇi triṃśatkoṭyastathāparāḥ /
prayāge saṃsthitāni syurevamāhurmanīṣiṇaḥ // KūrmP_1,37.6 //

tistraḥ koṭyor'dhakoṭī ca tīrthānāṃ vāyurabravīt /
divi bhūmyantarikṣe ca tatsarvaṃ jāhnavī smṛtā // KūrmP_1,37.7 //

yatra gaṅgā mahābhāgā sa deśastat tapovanam /
siddhikṣetraṃ tu tajjñeyaṃ gaṅgātīrasamāśritam // KūrmP_1,37.8 //

yatra devo mahādevo devyā saha maheśvaraḥ /
āste vaṭeśvaro nityaṃ tat tīrthaṃ tat tapovanam // KūrmP_1,37.9 //

idaṃ satyaṃ dvijātīnāṃ sādhūnāmātmajasya ca /
suhṛdāṃ ca japet karṇe śiṣyasyānugatasya tu // KūrmP_1,37.10 //

idaṃ dhanyamidaṃ svargyamidaṃ medhyamidaṃ sukham /
idaṃ puṇyamidaṃ ramyaṃ pāvanaṃ dharmyamuttamam // KūrmP_1,37.11 //

maharṣoṇāmidaṃ guhyaṃ sarvapāpapramocanam /
atrādhītya dvijo 'dhyāyaṃ nirmalatvamavāpnuyāt // KūrmP_1,37.12 //

yaścedaṃ śṛṇuyānnityaṃ tīrthaṃ puṇyaṃ sadā śuciḥ /
jātismaritvaṃ labhate nākapṛṣṭhe ca modate // KūrmP_1,37.13 //

prāpyante tānitīrthāni sadbhiḥ śiṣṭānudarśibhiḥ /
snāhi tīrtheṣu kauravya na ca vakramatirbhava // KūrmP_1,37.14 //

evamuktvā sa bhagavān mārkaṇḍeyo mahāmuniḥ /
tīrtāni kathayāmāsa pṛthivyāṃ yāni kānicit // KūrmP_1,37.15 //

bhūsamudrādisaṃsthānaṃ pramāṇaṃ jyotiṣāṃ sthitam /
pṛṣṭaḥ provāca sakalamuktvātha prayayo muniḥ // KūrmP_1,37.16 //

ya idaṃ kalyamutthāya paṭhate 'tha śṛṇoti vā /
mucyate sarvapāpebhyo rudralokaṃ sa gacchati // KūrmP_1,37.17 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ purvavibhāge saptatriṃśo 'dhyāyaḥ

śrīkūrma uvāca
evamuktāstu munayo naimiṣīyā mahāmatim /
papracchuruttaraṃ sūtaṃ pṛthivyādivinirṇayam // KūrmP_1,38.1 //

ṛṣaya ūcuḥ
kathito bhavatā sūta sargaḥ svayaṃbhuvaḥ śubhaḥ /
idānīṃ śrotumicchāmastrilokasyāsya maṇḍalam // KūrmP_1,38.2 //

yāvantaḥ sāgarā dvīpāstathā varṣāṇi parvatāḥ /
vanāni saritaḥ sūryagrahāṇāṃ sthitireva ca // KūrmP_1,38.3 //

yadādhāramidaṃ kṛtsnaṃ yeṣāṃ pṛthvī purā tviyam /
nṛpāṇāṃ tatsamāsena sūta vaktumihārhasi // KūrmP_1,38.4 //

sūta uvāca
vakṣye devādidevāya viṣṇave prabhaviṣṇave /
namaskṛtvāprameyāya yaduktaṃ tena dhīmatā // KūrmP_1,38.5 //

svāyaṃbhuvasya tu manoḥ prāgukto yaḥ priyavrataḥ /
putrastasyābhavan putrāḥ prajāpatisamā daśa // KūrmP_1,38.6 //

agnīdhraścāgnibāhuśca vapuṣmān dyutimāṃstathā /
medhā medhātithirhavyaḥ savanaḥ putra eva ca // KūrmP_1,38.7 //

jyotiṣmān daśamasteṣāṃ mahābalaparākramaḥ /
dhārmiko dānanirataḥ sarvabhūtānukampakaḥ // KūrmP_1,38.8 //

medhāgnibāhuputrāstu trayo yogaparāyaṇāḥ /
jātismarā mahābhāgā na rājye dadhire matim // KūrmP_1,38.9 //

priyavrato 'bhyaṣiñcad vai saptadvīpeṣu sapta tān /
jambudvīpeśvaraṃ putramagnīdhramakaronnṛpaḥ // KūrmP_1,38.10 //

plakṣdvīpeśvaraścaiva tena medhātithiḥ kṛtaḥ /
śālmaleśaṃ vapuṣmantaṃ narendramabhiṣiktavān // KūrmP_1,38.11 //

jyotiṣmantaṃ kuśadvīpe rājānaṃ kṛtavān prabhuḥ /
dyutimantaṃ ca rājānaṃ krauñcadvīpe samādiśat // KūrmP_1,38.12 //

śākadvīpeśvaraṃ cāpi havyaṃ cakre priyavrataḥ /
puṣkarādhipatiṃ cakre savanaṃ ca prajāpatiḥ // KūrmP_1,38.13 //

puṣkare savanasyāpi mahāvītaḥ suto 'bhavat /
dhātikiścaiva dvāvetau putrau putravatāṃ varau // KūrmP_1,38.14 //

mahāvītaṃ smṛtaṃ varṣaṃ tasya nāmnā mahātmanaḥ /
nāmnā tu dhātakeścāpi dhātakīkhaṇḍamucyate // KūrmP_1,38.15 //

śākadvīpeśvarasyātha havyasyāpyabhavan sutāḥ /
jaladaśca kumāraśca sukumāro maṇīcakaḥ /
kusumottaro 'tha modākiḥ saptamaḥ syānmahādrumaḥ // KūrmP_1,38.16 //

jaladaṃ jaladasyātha varṣaṃ prathamamucyate /
kumārasya tu kaumāraṃ tṛtīyaṃ sukumārakam // KūrmP_1,38.17 //

maṇīcakaṃ caturthaṃ tu pañcamaṃ kusumottaram /
modākaṃ ṣaṣṭhamityuktaṃ saptamaṃ tu mahādrumam // KūrmP_1,38.18 //

krauñcadvīpeśvarasyāpi sutā dyutimato 'bhavan /
kuśalaḥ prathamasteṣāṃ dvitīyastu manoharaḥ // KūrmP_1,38.19 //

uṣṇastṛtīyaḥ saṃproktaścaturthaḥ pravaraḥ smṛtaḥ /
andhakāro muniścaiva dundubhiścaiva saptamaḥ /
teṣāṃ svanāmabhirdeśāḥ krauñcadvīpāśrayāḥ śubhāḥ // KūrmP_1,38.20 //

jyotiṣmataḥ kuśadvīpe saptaivāsan mahaujasaḥ /
udbhedo veṇumāṃścaivāśvaratho lambano dhṛtiḥ /
ṣaṣṭhaḥ prabhākāraścāpi saptamaḥ kapilaḥ smṛtaḥ // KūrmP_1,38.21 //

svanāmacihnitān yatra tathā varṣāṇi suvratāḥ /
jñeyāni sapta tānyeṣu dvīpeṣvevaṃ na yo mataḥ // KūrmP_1,38.22 //

śālmaladvīpanāthasya sutāścāsan vapuṣmataḥ /
śvetaśca haritaścaiva jīmūto rohitastathā /
vaidyutau mānasaścaiva saptamaḥ suprabho mataḥ // KūrmP_1,38.23 //

plakṣadvīpeśvarasyāpi sapta medhātitheḥ sutāḥ /
jyeṣṭhaḥ śāntabhayasteṣāṃ śiśiraśca sukhodayaḥ /
ānandaśca śivaścaiva kṣemakaśca dhruvastathā // KūrmP_1,38.24 //

plakṣadvīpādiṣu jñeyaḥ śākadvīpāntikeṣu vai /
varṇāśramavibhāgena svadharmo muktaye dvijāḥ // KūrmP_1,38.25 //

jambudvīpeśvarasyāpi putrāstvāsan mahābalāḥ /
agnīdhrasya dvijaśreṣṭhāstannāmāni nibodhata // KūrmP_1,38.26 //

nābhiḥ kiṃpuruṣaścaiva tathā haririlāvṛtaḥ /
ramyo hiraṇvāṃśca kururbhadrāśvaḥ ketumāhalakaḥ // KūrmP_1,38.27 //

jambudvīpeśvaro rājā sa cāgnīdhro mahāmatiḥ /
vibhajya navadhā tebhyo yathānyāyaṃ dadau punaḥ // KūrmP_1,38.28 //

nābhestu dakṣiṇaṃ varṣaṃ himāhvaṃ pradadau punaḥ /
hemakūṭaṃ tato varṣaṃ dadau kiṃpuruṣāya tu // KūrmP_1,38.29 //

tṛtīyaṃ naiṣadhaṃ varṣaṃ haraye dattavān pitā /
ilāvṛtāya pradadau merumadhyamilāvṛtam // KūrmP_1,38.30 //

nīlācalāśritaṃ varṣaṃ ramyāya pradadau pitā /
śvetaṃ yaduttaraṃ varṣaṃ pitrā dattaṃ hiraṇvate // KūrmP_1,38.31 //

yaduttaraṃ śṛṅgavato varṣaṃ tat kuruve dadau /
meroḥ pūrveṇa yad varṣaṃ bhadrāśvāya nyavedayat /
gandhamādanavarṣaṃ tu ketumālāya dattavān // KūrmP_1,38.32 //

varṣeṣveteṣu tān putrānabhiṣicya narādhipaḥ /
saṃsārakaṣṭatāṃ jñātvā tapastepe vanaṃ gataḥ // KūrmP_1,38.33 //

himāhvayaṃ tu yasyaitannābherāsīnmahātmanaḥ /
tasyarṣabho 'bhavat putro marudevyāṃ mahādyutiḥ // KūrmP_1,38.34 //

ṛṣabhād bharato jajñe vīraḥ putraśatāgrajaḥ /
so 'bhiṣicyarṣabhaḥ putraṃ bharataṃ pṛthivīpatiḥ /
vānaprasthāśramaṃ gatvā tapastepe yathāvidhi // KūrmP_1,38.35 //

tapasā karṣito 'tyarthaṃ kṛśo dhamanisaṃtataḥ /
jñānayogarato bhūtvā mahāpāśupato 'bhavat // KūrmP_1,38.36 //

sumatirbharatasyābhūt putraḥ paramadhārmikaḥ /
sumatestaijasastasmādindridyumno vyajāyata // KūrmP_1,38.37 //

parameṣṭhī sutastasmāt pratīhārastadanvayaḥ /
pratiharteti vikhyāta utpannastasya cātmajaḥ // KūrmP_1,38.38 //

bhavastasmādathodgīthaḥ prastāvastatsuto 'bhavat /
pṛthustatastato rakto raktasyāpi gayaḥ sutaḥ // KūrmP_1,38.39 //

naro gayasya tanayastasya putro virāḍabhūt /
tasya putro mahāvīryo dhīmāṃstasmādajāyata // KūrmP_1,38.40 //

mahānto 'pi tataścābhūd bhauvanastatsuto 'bhavat /
tvaṣṭā tvaṣṭuśca virajo rajastasyāpyabhūt sutaḥ // KūrmP_1,38.41 //

śatajid rajasastasya jajñe putraśataṃ dvijāḥ /
teṣāṃ pradhāno balavān viśvajyotiriti smṛtaḥ // KūrmP_1,38.42 //

ārādhya devaṃ brahmāṇaṃ kṣemakaṃ nāma pārthivam /
asūta putraṃ dharmajñaṃ mahābāhumarindamam // KūrmP_1,38.43 //

ete purastād rājāno mahāsattvā mahaujasaḥ /
eṣāṃ vaṃśaprasūtaiśca bhukteyaṃ pṛthivī purā // KūrmP_1,38.44 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge aṣṭātriṃśo 'dhyāyaḥ

sūta uvāca
ataḥ paraṃ pravakṣyāmi saṃkṣepeṇa dvijottamāḥ /
trailokyasyāsya mānaṃ vo na śakyaṃ vistareṇa tu // KūrmP_1,39.1 //

bhūrloko 'tha bhuvarlokaḥ svarloko 'tha mahastataḥ /
janastapaśca satyaṃ ca lokāstvaṇḍodbhavā matāḥ // KūrmP_1,39.2 //

sūryācandramasoryāvat kiraṇairavabhāsate /
tāvad bhūrloka ākhyātaḥ purāṇe dvijapuṅgavāḥ // KūrmP_1,39.3 //

yāvatpramāṇo bhūrloko vistarāt parimaṇḍalāt /
bhuvarloko 'pi tāvānsyānmaṇḍalād bhāskarasya tu // KūrmP_1,39.4 //

ūrdhvaṃyanmaṇḍalād vyomadhruvoyāvadvyavasthitaḥ /
svarlokaḥ sa samākhyātastatra vāyostu nemayaḥ // KūrmP_1,39.5 //

āvahaḥ pravahaścaiva tathaivānuvahaḥ paraḥ /
saṃvaho vivahaścātha tadūrdhvaṃ syāt parāvahaḥ // KūrmP_1,39.6 //

tathā parivahaścordhvaṃ vāyorvai sapta nemayaḥ /
bhūmeryojanalakṣe tu bhānorvai maṇḍalaṃ sthitam // KūrmP_1,39.7 //

lakṣe divākarasyāpi maṇḍalaṃ śaśinaḥ smṛtam /
nakṣatramaṇḍalaṃ kṛtsnaṃ tallakṣeṇa prakāśate // KūrmP_1,39.8 //

dvelakṣe hyuttare viprā budho nakṣatramaṇḍalāt /
tāvatpramāṇabhāge tu budhasyāpyuśanāḥ sthitaḥ // KūrmP_1,39.9 //

aṅgārako 'pi śukrasya tatpramāṇo vyavasthitaḥ /
lakṣadvayena bhaumasya sthito devapurohitaḥ // KūrmP_1,39.10 //

saurirdvilakṣeṇa guror grahāṇāmatha maṇḍalam /
saptarṣimaṇḍalaṃ tasmāllakṣamātre prikāśate // KūrmP_1,39.11 //

ṛṣīṇāṃ maṇḍalādūrdhvaṃ lakṣamātre sthito dhruvaḥ /
meḍhībhūtaḥ samastasya jyotiścakrasya vai dhruvaḥ /
tatra dharmaḥ sa bhagavān viṣṇurnārāyaṇaḥ sthitaḥ // KūrmP_1,39.12 //

navayojanasāhastro viṣkambhaḥ savituḥ smṛtaḥ /
triguṇastasya vistāro maṇḍalasya pramāṇataḥ // KūrmP_1,39.13 //

dviguṇastasya vistārād vistāraḥ śaśinaḥ smṛtaḥ /
tulyastayostu svarbhānurbhūtvādhastāt prasarpati // KūrmP_1,39.14 //

addhṛtya pṛthivīcchāyāṃ nirmito maṇḍalākṛtiḥ /
svarbhānostu vṛhat sthānaṃ tṛtīyaṃ yat tamomayam // KūrmP_1,39.15 //

candrasya ṣoḍaśo bhāgo bhārgavasya vidhīyate /
bhārgavāt pādahīnastu vijñeyo vai bṛhaspatiḥ // KūrmP_1,39.16 //

bṛhaspateḥ pādahīnau vakrasaurāvubhau smṛtau /
vistārānmaṇḍalāccaiva pādahīnastayorbudhaḥ // KūrmP_1,39.17 //

tārānakṣatrarūpāṇi vapuṣmantīha yāni vai /
budhena tāni tulyāni vistārānmaṇḍalāt tathā // KūrmP_1,39.18 //

tārānakṣatrarūpāṇi hīnāni tu parasparāt /
śatāni pañca catvāri trīṇi dve caiva yojane // KūrmP_1,39.19 //

sarvāvaranikṛṣṭāni tārakāmaṇḍalāni tu /
yojanānyardhamātrāṇi tebhyo hrasvaṃ na vidyate // KūrmP_1,39.20 //

upariṣṭāt trayasteṣāṃ grahā ye dūrasarpiṇaḥ /
sauro 'ṅgirāśca vakraśca jñeyā mandavicāriṇaḥ // KūrmP_1,39.21 //

tebhyo 'dhastācca catvāraḥ punaranye mahāgrahāḥ /
sūryaḥ saumo budhaścaiva bhārgavaścaiva śīghragāḥ // KūrmP_1,39.22 //

dakṣiṇāyanamārgastho yadā carati raśmimān /
tadā sarvagrahāṇāṃ sa sūryo 'dhastāt prasarpati // KūrmP_1,39.23 //

vistīrṇaṃ maṇḍalaṃ kṛtvā tasyordhvaṃ carate śaśī /
nakṣatramaṇḍalaṃ kṛtsnaṃ somādūrdhvaṃ prasarpati // KūrmP_1,39.24 //

nakṣatrebhyo budhaścordhvaṃ budhādūrdhvaṃ tu bhārgavaḥ /
vakrastu bhārgavādūrdhvaṃ vakrādūrdhvaṃ bṛhaspatiḥ // KūrmP_1,39.25 //

tasmācchanaiścaro 'puyūrdhvaṃ tasmāt saptarṣimaṇḍalam /
ṛṣīṇāṃ caiva saptānāndhru vaścordhvaṃ vyavasthitaḥ // KūrmP_1,39.26 //

yojanānāṃ sahastrāṇi bhāskarasya ratho nava /
īṣādaṇḍastathaiva syād dviguṇo dvijasattamāḥ // KūrmP_1,39.27 //

sārdhakoṭistathā sapta niyutānyadhikāni tu /
yojanānāṃ tu tasyākṣastatra cakraṃ pratiṣṭhitam // KūrmP_1,39.28 //

trinābhimati pañcāre ṣaṣṇeminyakṣayātmake /
saṃvatsarameya kṛtsnaṃ kālacakraṃ pratiṣṭhitam // KūrmP_1,39.29 //

catkāriṃśat sahastrāṇi dvitīyo 'kṣo vivasvataḥ /
pañcānyāni tu sārdhāni syandanasya dvijottamāḥ // KūrmP_1,39.30 //

akṣapramāṇamubhayoḥ pramāṇaṃ tadyugārdhayoḥ /
hrasvo 'kṣastadyugārdhena dhruvādhāre rathasya tu // KūrmP_1,39.31 //

dvitīye 'kṣe tu taccakraṃ saṃsthitaṃ mānasācale /
hayāśca sapta chandāṃsi tannāmāni nibodhata // KūrmP_1,39.32 //

gāyatrī ca bṛhatyuṣṇik jagatī paṅktireva ca /
anaṣṭup triṣṭubityuktāśchandāṃsi harayo hareḥ // KūrmP_1,39.33 //

mānasopari māhendrī prācyāṃ diśi mahāpurī /
dakṣiṇe na yamasyātha varuṇasya tu paścime // KūrmP_1,39.34 //

uttareṇa tu somasya tannāmāni nibodhata /
amarāvatī saṃyamanī sukhā caiva vibhā kramāt // KūrmP_1,39.35 //

kāṣṭhāṃ gato dakṣiṇataḥ kṣipteṣuriva sarpati /
jyotiṣāṃ cakramādāya devadevaḥ prajāpatiḥ // KūrmP_1,39.36 //

divasasya ravirmadhye sarvakālaṃ vyavasthitaḥ /
saptadvīpeṣu viprendrā niśāmadhyasya saṃmukham // KūrmP_1,39.37 //

udayāstamane caiva sarvakālaṃ tu saṃmukhe /
aśeṣāsu diśāsveva tathaiva vidiśāsu ca // KūrmP_1,39.38 //

kulālacakraparyanto bhramanneṣa yatheśvaraḥ /
karotyahastathā rātriṃ vimuñcan medinīṃ dvijāḥ // KūrmP_1,39.39 //

divākarakarairetat pūritaṃ bhuvanatrayam /
trailokyaṃ kathitaṃ sadbhirlokānāṃ munipuṅgavāḥ // KūrmP_1,39.40 //

ādityamūlamakhilaṃ trilokaṃ nātra saṃśayaḥ /
bhavatyasmāt jagat kṛtsnaṃ sadevāsuramānuṣam // KūrmP_1,39.41 //

rudrendropendracandrāṇāṃ viprendrāṇāṃ divaukasām /
dyutirdyutimatāṃ kṛtsnaṃ yattejaḥ sārvalaukikam // KūrmP_1,39.42 //

sarvātmā sarvalokeśo mahādevaḥ prajāpatiḥ /
sūrya eva trilokasya mūlaṃ paramadaivatam // KūrmP_1,39.43 //

dvādaśānye tathādityā devāste ye 'dhikāriṇaḥ /
nirvahanti padaṃ tasya tadaṃśā viṣṇumūrtayaḥ // KūrmP_1,39.44 //

sarve namasyanti sahastrabhānuṃ
gandharvadevoragakinvannarādyāḥ /
yajanti yajñairvividhairdvijendrā-
śchandomayaṃ brahmamayaṃ purāṇam // KūrmP_1,39.45 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāryā pūrvavibhāge ekonacatvāriṃśo 'dhyāyaḥ

sūta uvāca
sa ratho 'dhiṣṭhito devairādityairvasubhistathā /
gandharvairapsarobhiśca grāmaṇīsarparākṣasaiḥ // KūrmP_1,40.1 //

dhātār'yamātha mitraśca varuṇaḥ śakra eva ca /
vivasvānatha pūṣā ca parjanyaścāṃśureva ca // KūrmP_1,40.2 //

bhagastvaṣṭā ca viṣṇuśca dvādaśaite divākarāḥ /
āpyāyanti vai bhānuṃ vasantādiṣu vai kramāt // KūrmP_1,40.3 //

pulastyaḥ pulahaścātrirvasiṣṭhaścāṅgirā bhṛguḥ /
bharadvājo gautamaśca kaśyapaḥ kratureva ca // KūrmP_1,40.4 //

jamadagniḥ kauśikaśca munayo brahmavādinaḥ /
stuvanti devaṃ vividhaiśchandobhiste yathākramam // KūrmP_1,40.5 //

rathakṛcca rathaujśca rathacitraḥ subāhukaḥ /
rathasvano 'tha varuṇaḥ suṣeṇaḥ senajit tathā // KūrmP_1,40.6 //

tārkṣyaścāriṣṭanemiśca rathajit satyajit tathā /
grāmaṇyo devadevasya kurvate 'bhīśusaṃgraham // KūrmP_1,40.7 //

atha hetiḥ prahetiśca pauruṣeyo vadhastathā /
sarpo vyāghrastathāpaśca vāto vidyud divākaraḥ // KūrmP_1,40.8 //

brahmopetaśca viprendrā yajñopetastathaiva ca /
rākṣasapravarā hyete prayānti purataḥ kramāt // KūrmP_1,40.9 //

vāsukiḥ kaṅkanīraśca takṣakaḥ sarpapuṅgavaḥ /
elāpatraḥ śaṅkhapālastathairāvatasaṃjñitaḥ // KūrmP_1,40.10 //

dhanañjayo mahāpadmastathā karkoṭako dvijāḥ /
kambalāśvataraścaiva vahantyenaṃ yathākramam // KūrmP_1,40.11 //

tumbururnārado hāhā hūhūrviśvāvasustathā /
ugraseno vasurucirarvāvasurathāparaḥ // KūrmP_1,40.12 //

citrasenastathorṇāyurdhṛtarāṣṭro dvijottamāḥ /
sūryavarcā dvādaśaite gandharvā gāyatāṃ varāḥ /
gāyanti vividhairgānairbhānuṃ ṣaḍjādibhiḥ kramāt // KūrmP_1,40.13 //

kratusthalāpsarovaryā tathānyā puñjikasthalā /
menakā sahajanyā ca pramlocā ca dvijottamāḥ // KūrmP_1,40.14 //

anumlocā ghṛtīcī ca viśvācī corvaśī tathā /
anyā ca pūrvacittiḥ syādanyā caiva tilottamā // KūrmP_1,40.15 //

tāṇḍavairvividhairenaṃ vasantādiṣu vai kramāt /
toṣayanti mahādevaṃ bhānumātmānamavyayam // KūrmP_1,40.16 //

evaṃ devā vasantyarke dvau dvau māsau krameṇa tu /
sūryamāpyāyayantyete tejasā tejasāṃ nidhim // KūrmP_1,40.17 //

grathitaiḥ svairvacobhistu stuvanti munayo ravim /
gandharvāpsarasaścainaṃ nṛtyageyairupāsate // KūrmP_1,40.18 //

grāmaṇīyakṣabhūtāni kurvate 'bhīṣusaṃgraham /
sarpā vahanti deveśaṃ yātudhānāḥ prayānti ca // KūrmP_1,40.19 //

bālakhilyā nayantyastaṃ parivāryodayād ravim /
ete tapanti varṣanti bhānti vānti sṛjanti ca /
bhūtānāmaśubhaṃ karma vyapohantīha kīrtitāḥ // KūrmP_1,40.20 //

ete sahaiva sūryeṇa bhramanti divi sānugāḥ /
vimāne ca sthito nityaṃ kāmage vātaraṃhasi // KūrmP_1,40.21 //

varṣantaśca tapantaśca hlādayantaśca vai prajāḥ /
gopayantīha bhūtāni sarvāṇīhāyugakṣayāt // KūrmP_1,40.22 //

eteṣāmeva devānāṃ yathāvīryaṃ yathātapaḥ /
yathāyogaṃ yathāsattvaṃ sa eṣa tapati prabhuḥ // KūrmP_1,40.23 //

ahorātravyavasthānakāraṇaṃ sa prajāpatiḥ /
pitṛdevamanuṣyādīn sa sadāpyāyed raviḥ // KūrmP_1,40.24 //

tatra devo mahādevo bhāsvān sākṣānmaheśvaraḥ /
bhāsate vedaviduṣāṃ nīlagrīvaḥ sanātanaḥ // KūrmP_1,40.25 //

sa eṣa devo bhagavān parameṣṭhī prajāpatiḥ /
sthānaṃ tad vidurādityaṃ vedajñā vedavigraham // KūrmP_1,40.26 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge catvāriśo 'dhyāyaḥ

sūta uvāca
evameṣa mahādevo devadevaḥ pitāmahaḥ /
karoti niyataṃ kālaṃ kālātmā hyaiśvarī tanuḥ // KūrmP_1,41.1 //

tasya ye raśmayo viprāḥ sarvalokapradīpakāḥ /
teṣāṃ śreṣṭhāḥ punaḥ sapta raśmayo grahayonayaḥ // KūrmP_1,41.2 //

suṣumno harikeśaśca viśvakarmā tathaiva ca /
viśvavyacāḥ punaścānyaḥ saṃyadvasurataḥ paraḥ // KūrmP_1,41.3 //

arvāvasuriti khyātaḥ svarāḍanyaḥ prakīrtitaḥ /
supumnaḥ sūryaraśmistu puṣṇāti śiśiradyutim // KūrmP_1,41.4 //

tiryagūrdhvapracāro 'sau suṣumnaḥ paripaṭhyate /
harikeśastu yaḥ prokto raśmirnakṣatrapoṣakaḥ // KūrmP_1,41.5 //

viśvakarmā tathā raśmirbudhaṃ puṣṇāti sarvadā /
viśvavyacāstu yo raśmiḥ śukraṃ puṣṇāti nityadā // KūrmP_1,41.6 //

saṃyadvasuriti khyātaḥ sa puṣṇāti ca lohitam /
vṛhaspatiṃ prapuṣṇāti raśmirarvāvasuḥ prabhoḥ /
śanaiścaraṃ prapuṣṇāti saptamastu surāṭ tathā // KūrmP_1,41.7 //

evaṃ sūryaprabhāvena sarvā nakṣatratārakāḥ /
vardhante vardhitā nityaṃ nityamāpyāyayanti ca // KūrmP_1,41.8 //

divyānāṃ pārthivānāṃ ca naiśānāṃ caiva sarvaśaḥ /
ādānānnityamādityastejasāṃ tamasāṃ prabhuḥ // KūrmP_1,41.9 //

ādatte sa tu nāḍīnāṃ sahastreṇa samantataḥ /
nādeyāṃścaiva sāmudrān kūpyāṃścaiva sahastradṛk /
sthāvarāñjaṅgamāṃścaiva yacca kulyādikaṃ payaḥ // KūrmP_1,41.10 //

tasya raśmisahastraṃ tacchītavarṣoṣṇanistravam /
tāsāṃ catuḥ śataṃ nāḍyo varṣante citramūrtayaḥ // KūrmP_1,41.11 //

vandanāścaiva yājyāśca ketanā bhūtanāstathā /
amṛtā nāma tāḥ sarvā raśmayo vṛṣṭisarjanāḥ // KūrmP_1,41.12 //

himodvāhāśca tā nāḍyo raśmayastriśataṃ punaḥ /
raśmyo meṣyaśca pauṣyaśca hlādinyo himasarjanāḥ /
candrāstā nāmataḥ sarvāḥ pītābhāḥ syurgabhastayaḥ // KūrmP_1,41.13 //

śukrāśca kakubhaścaiva gāvo viśvabhṛtastathā /
śukrāstā nāmataḥ sarvāstrividhā gharmasarjanāḥ // KūrmP_1,41.14 //

samaṃ bibharti tābhiḥ sa manuṣyapitṛdevatāḥ /
manuṣyānauṣadheneha svadhayā ca pitṝnapi /
amṛtena surān sarvāṃstribhistrariṃstarpayatyasau // KūrmP_1,41.15 //

vasante graiṣmike caiva śataiḥ sa tapati tribhiḥ /
śaradyapi ca varṣāsu caturbhaiḥ saṃpravarṣati /
hemante śiśire caiva himamutsṛjati tribhiḥ // KūrmP_1,41.16 //

varuṇo māghamāse tu sūryaḥ pūṣā tu phalgune /
caitre māsi bhavedaṃśo dhātā vaiśākhatāpanaḥ // KūrmP_1,41.17 //

jyeṣṭhāmūle bhavedindraḥ āṣāḍhe savitā raviḥ /
vivasvān śrāvaṇe māsi prauṣṭhapadyāṃ bhagaḥ smṛtaḥ // KūrmP_1,41.18 //

parjanyo 'śvayuji tvaṣṭākārtike māsi bhāskaraḥ /
mārgaśīrṣa bhavenmitraḥ pauṣe viṣṇuḥ sanātanaḥ // KūrmP_1,41.19 //

pañcaraśmisahastrāṇi varuṇasyārkakarmaṇi /
ṣaḍbhiḥ sahastraiḥ pūṣā tu devoṃśaḥ saptabhistathā // KūrmP_1,41.20 //

dhātāṣṭabhiḥ sahastraistu navabhistu śatakratuḥ /
vivasvān daśabhiḥ pāti pātyekādaśabhirbhagaḥ // KūrmP_1,41.21 //

saptabhistapate mitrastvaṣṭā caivāṣṭabhistapet /
aryamā daśabhaiḥ pāti parjanyo navabhistapet /
ṣaḍbhī raśmisahastraistu viṣṇustapati viśvasṛk // KūrmP_1,41.22 //

vasante kapilaḥ sūryo grīṣme kāñcanasaprabhaḥ /
śveto varṣāsu varṇena pāṇḍuraḥ śaradi prabhuḥ /
hemante tāmravarṇaḥ syācchiśire lohito raviḥ // KūrmP_1,41.23 //

oṣadhīṣu balaṃ dhatte svadhāmapi pitṛṣvatha /
sūryo 'maratvamamṛte trayaṃ triṣu niyacchati // KūrmP_1,41.24 //

anye cāṣṭau grahā jñeyāḥ sūryeṇādhiṣṭhitā dvijāḥ /
candramāḥ somaputraśca śukraścaiva bṛhaspatiḥ /
bhaumo mandastathā rāhuḥ ketumānapi cāṣṭamaḥ // KūrmP_1,41.25 //

sarve dhruve nibaddhā vai grahāste vātaraśmibhiḥ /
bhrāmyamāṇā yathāyogaṃ bhramantyanudivākaram // KūrmP_1,41.26 //

alātacakravad yānti vātacakreritā dvijāḥ /
yasmād vahati tān vāyuḥ pravahastena sa smṛtaḥ // KūrmP_1,41.27 //

rathastricakraḥ somasya kundābhāstasya vājinaḥ /
vāmadakṣiṇato yuktā daśa tena niśākaraḥ // KūrmP_1,41.28 //

vīthyāśrayāṇi carati nakṣatrāṇi raviryathā /
hrāsavṛddhī ca viprendrā dhruvādhārāṇi sarvadā // KūrmP_1,41.29 //

sa somaḥ śuklapakṣe tu bhāskare parataḥ sthite /
āpūryate parasyāntaḥ satataṃ divasakramāt // KūrmP_1,41.30 //

kṣīṇāyitaṃ suraiḥ somamāpyāyati nityadā /
ekena raśminā viprāḥ suṣumnākhyena bhāskaraḥ // KūrmP_1,41.31 //

eṣā sūryasya vīryeṇa somasyāpyāyitā tanuḥ /
paurṇamāsyāṃ sa dṛśyeta saṃpūrṇe divasakramāt // KūrmP_1,41.32 //

saṃpūrṇamardhamāsena taṃ somamamṛtātmakam /
pibanti devatā viprā yataste 'mṛtabhojanāḥ // KūrmP_1,41.33 //

tataḥ pañcadaśe bhāge kiñcicchiṣṭe kalātmake /
aparāhṇe pitṛgaṇā jaghanyaṃ paryupāsate // KūrmP_1,41.34 //

pibanti dvikalaṃ kālaṃ śiṣṭā tasya kalā tuyā /
sudhāmṛtamayīṃ puṇyāṃ tāmandoramṛtātmikām // KūrmP_1,41.35 //

niḥ sṛtaṃ tadamāvāsyāṃ gabhastibhyaḥ svadhāmṛtam /
māsatṛptimapāpyagryāṃ pitaraḥ santi nirvṛtāḥ // KūrmP_1,41.36 //

na somasya vināśaḥ syāt sudhā devaistu pīyate /
evaṃ sūryanimittasya kṣayo vṛddhiśca sattamāḥ // KūrmP_1,41.37 //

somaputrasya cāṣṭābhirvājibhirvāyuvegibhiḥ /
vārijaiḥ syandano yuktastenāsau yāti sarvataḥ // KūrmP_1,41.38 //

śukrasya bhūmijairaśvaiḥ syandano daśabhirvṛtaḥ /
aṣṭabiścātha bhaumasya ratho haimaḥ suśobhanaḥ // KūrmP_1,41.39 //

bṛhaspaterathāṣṭāśvaḥ syandano hemanirmitaḥ /
rathastamomayo 'ṣṭāśvo mandasyāyasanirmitaḥ /
svarbhānorbhāskarāreśca tathā ṣaḍbhirhayairvṛtaḥ // KūrmP_1,41.40 //

ete mahāgrahāṇāṃ vai samākhyātā rathā nava /
sarve dhruve mahābhāgā nibaddhā vātaraśmibhiḥ // KūrmP_1,41.41 //

graharkṣatārādhiṣṇyāni dhruve baddhānyeśeṣataḥ /
bhramanti bhrāmayantyenaṃ sarvāṇyanilaraśmibhiḥ // KūrmP_1,41.42 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge ekacatvāriṃśo 'dhyāyaḥ

sūta uvāca
dhruvādūrdhvaṃ maharlokaḥ koṭiyojanavistṛtaḥ /
kalpādhikāriṇastatra saṃsthitā dvijapuṅgavāḥ // KūrmP_1,42.1 //

janaloko maharlokāt tathā koṭidvayātamakaḥ /
sanandanādayastatra saṃsthitā brahmaṇaḥ sutāḥ // KūrmP_1,42.2 //

jalokāt tapolokaḥ koṭitrayasamanvitaḥ /
vairājāstatra vai devāḥ sthitā dāhavivarjitāḥ // KūrmP_1,42.3 //

prājāpatyāt satyalokaḥ koṭiṣaṭkena saṃyutaḥ /
apunarmārakāstatra brahmalokastu sa smṛtaḥ // KūrmP_1,42.4 //

atra lokagururbrahmā viśvātmā viśvatomukhaḥ /
āste sa yogibhirnityaṃ pītvā yogāmṛtaṃ param // KūrmP_1,42.5 //

viśanti yatayaḥ śāntā naiṣṭhikā brahmacāriṇaḥ /
yoginastāpasāḥ siddhā jāpakāḥ parameṣṭhinam // KūrmP_1,42.6 //

dvāraṃ tadyogināmekaṃ gacchatāṃ paramaṃ padam /
tatra gatvā na śocanti sa viṣṇuḥ sa ca śaṅkaraḥ // KūrmP_1,42.7 //

sūryakoṭipratīkāśaṃ puraṃ tasya durāsadam /
na me varṇayituṃ śakyaṃ jvālāmālāsamākulam // KūrmP_1,42.8 //

tatra nārāyaṇasyāpi bhavanaṃ brahmaṇaḥ pure /
śete tatra hariḥ śrīmān māyī māyāmayaḥ paraḥ // KūrmP_1,42.9 //

sa viṣṇulokaḥ kathitaḥ punarāvṛttivarjitaḥ /
yānti tatra mahātmāno ye prapannā janārdanam // KūrmP_1,42.10 //

ūrdhvaṃ tad brahmasadanāt puraṃ jyotirmayaṃ śubham /
vahninā ca parikṣiptaṃ tatrāste bhagavān bhavaḥ // KūrmP_1,42.11 //

devyā saha mahādevaścintyamāno manīṣibhiḥ /
yogibhiḥ śatasāhastrairbhūtai rudraiśca saṃvṛtaḥ // KūrmP_1,42.12 //

tatra te yānti niyatā dvijā vai brahmacāriṇaḥ /
madādevaparāḥ śāntāstāpasā brahmavādinaḥ // KūrmP_1,42.13 //

nirmamā nirahaṅkārāḥ kāmakrodhavivarjitāḥ /
drakṣyanti brahmaṇā yuktā rudralokaḥ sa vai smṛtaḥ // KūrmP_1,42.14 //

ete sapta mahālokāḥ pṛthivyāḥ parikīrtitāḥ /
mahātalādayaścādhaḥ pātālāḥ santi vai dvijāḥ // KūrmP_1,42.15 //

mahātalaṃ ca pātālaṃ sarvaratnopaśobhitam /
prāsādairvividhaiḥ śubhrairdevatāyatanairyutam // KūrmP_1,42.16 //

anantena ca saṃyuktaṃ mucukundena dhīmatā /
nṛpeṇa balinā caiva pātālasvargavāsinā // KūrmP_1,42.17 //

śailaṃ rasātalaṃ viprāḥ śārkaraṃ hi talātalam /
pītaṃ sutalamityuktaṃ nitalaṃ vidrumaprabham /
sitaṃ hi vitalaṃ proktaṃ talaṃ caiva sitetaram // KūrmP_1,42.18 //

suparṇena muniśreṣṭhāstathā vāsukinā śubham /
rasātalamiti khyātaṃ tathānyaiśca niṣevitam // KūrmP_1,42.19 //

virocanahiraṇyākṣatakṣakādyaiśca sevitam /
talātalamiti khyātaṃ sarvaśobhāsamanvitam // KūrmP_1,42.20 //

vainateyādibhiścaiva kālanemipurogamaiḥ /
pūrvadevaiḥ samākīrṇaṃ sutalaṃ ca tathāparaiḥ // KūrmP_1,42.21 //

nitalaṃ yavanādyaiśca tārakāgnimukhaistathā /
mahāntakādyairnāgaiśca prahmādenāsureṇa ca // KūrmP_1,42.22 //

vitalaṃ caiva vikhyātaṃ kambalāhīndrasevitam /
mahājambhena vīreṇa hayagrīveṇa vai tathā // KūrmP_1,42.23 //

śaṅkukarṇena saṃbhinnaṃ tathā namucipūrvakaiḥ /
tathānyairvivadhairnāgaistalaṃ caiva suśobhanam // KūrmP_1,42.24 //

teṣāmadhastānnarakā māyādyāḥ parikīrtitāḥ /
pāpinasteṣu pacyante na te varṇayituṃ kṣamāḥ // KūrmP_1,42.25 //

pātālānāmadhaścāste śeṣākhyā vaiṣṇavī tanuḥ /
kālāgnirudro yogātmā nārasiṃho 'pi mādhavaḥ // KūrmP_1,42.26 //

yo 'nantaḥ paṭhyete devo nāgarūpī janārdanaḥ /
tadādhāramidaṃ sarvaṃ sa kālāgnimapāśritaḥ // KūrmP_1,42.27 //

tamāviśya mahāyogī kālastadvadanotthitaḥ /
viṣajvālāmayo 'nte 'sau jagat saṃharati svayam // KūrmP_1,42.28 //

sahastramāyo 'pratimaḥ saṃhartā śaṅkarodbhavaḥ /
tāmasī śāṃbhavī mūrtiḥ kālo lokaprakālanaḥ // KūrmP_1,42.29 //

itī śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge dvicatvāriṃśo 'dhyāyaḥ

sūta uvāca
etad brahmāṇḍamākhyātaṃ caturdaśavidhaṃ mahat /
ataḥ paraṃ pravakṣyāmi bhūrlokasyāsya nirṇayam // KūrmP_1,43.1 //

jambudvīpaḥ pradhāno 'yaṃ plakṣaḥ śālmala eva ca /
kuśaḥ krauñcaśca śākaśca puṣkaraścaiva saptamaḥ // KūrmP_1,43.2 //

ete sapta mahādvīpāḥ samudraiḥ saptabhirvṛtāḥ /
dvīpād dvīpo mahānuktaḥ sāgarādapi sāgaraḥ // KūrmP_1,43.3 //

kṣārodekṣurasodaśca surodaśca ghṛtodakaḥ /
dadhyodaḥ kṣīrasalilaḥ svādūdaśceti sāgarāḥ // KūrmP_1,43.4 //

pañcāśatkoṭivistīrṇā sasamudrā dharā smṛtā /
dvīpaiśca saptabhiryuktā yojanānāṃ samāsataḥ // KūrmP_1,43.5 //

jambūdvīpaḥ samastānāṃ dvīpānāṃ madhyataḥ śubhaḥ /
tasya madhye mahāmerurviśrutaḥ kanakaprabhaḥ // KūrmP_1,43.6 //

caturaśītisāhastro yojanaistasya cocchrayaḥ /
praviṣṭaḥ ṣoḍaśādhastāddvātriṃśanmūrdhni vistṛtaḥ // KūrmP_1,43.7 //

mūle ṣoḍaśasāhastro vistārastasya sarvataḥ /
bhūpadmāsyāsya śailo 'sau karṇikātvena saṃsthitaḥ // KūrmP_1,43.8 //

himavān hemakūṭaśca niṣadhaścāsya dakṣiṇe /
nīlaḥ śvetaśca śṛṅgī ca uttare varṣaparvatāḥ // KūrmP_1,43.9 //

lakṣapramāṇau dvau madhye daśahīnāstathā pare /
sahastradvitayocchrāyāstāvadvistāriṇaśca te // KūrmP_1,43.10 //

bhārataṃ dakṣiṇaṃ varṣaṃ tataḥ kiṃpuruṣaṃ smṛtam /
harivarṣaṃ tathaivānyanmerordakṣiṇato dvijāḥ // KūrmP_1,43.11 //

ramyakaṃ cottaraṃ varṣaṃ tasyaivānuhiraṇmayam /
uttarāḥ kuravaścaiva yathaite bharatāstathā // KūrmP_1,43.12 //

navasāhastramekaikameteṣāṃ dvijasattamāḥ /
ilāvṛtaṃ ca tanmadhye tanmadhye merurucchritaḥ // KūrmP_1,43.13 //

meroścaturdiśaṃ tatra navasāhastravistṛtam /
ilāvṛtaṃ mahābhāgāścātvārastatra parvatāḥ /
viṣkambhā racitā meroryojanāyutamucchritāḥ // KūrmP_1,43.14 //

pūrveṇa mandaro nāma dakṣiṇe gandhamādanaḥ /
vipulaḥ paścime pārśve supārśvaścottare smṛtaḥ // KūrmP_1,43.15 //

kadambasteṣu jambuśca pippalo vaṭa eva ca /
jambūdvīpasya sā jambūrnāmaheturmaharṣayaḥ // KūrmP_1,43.16 //

mahāgajapramāṇāni jambvāstasyāḥ phalāni ca /
patanti bhūbhṛtaḥ pṛṣṭhe śīryamāṇāni sarvataḥ // KūrmP_1,43.17 //

rasena tasyāḥ prakhyātā tatra jambūnadīti vai /
sarit pravartate cāpi pīyate tatra vāsibhiḥ // KūrmP_1,43.18 //

na svedo na ca daurgandhyaṃ na jarā nendriyakṣayaḥ /
tatpānāt susthamanasāṃ narāṇāṃ tatra jāyate // KūrmP_1,43.19 //

tīramṛttatra saṃprāpya vāyunā suviśoṣitā /
jāmbūnadākhyaṃ bhavati suvarṇaṃ siddhabhūṣaṇam // KūrmP_1,43.20 //

bhadrāśvaḥ pūrvato meroḥ ketumālaśca paścime /
varṣe dve tu muniśreṣṭhāstayormadhye ilāvṛtam // KūrmP_1,43.21 //

vanaṃ caitrarathaṃ pūrve dakṣiṇe gandhamādanam /
vaibhrājaṃ paścime vidyāduttare saviturvanam // KūrmP_1,43.22 //

aruṇodaṃ mahābhadramasitodaṃ ca mānasam /
sarāṃsyetāni catvāri devayogyāni sarvadā // KūrmP_1,43.23 //

sitāntaśca kumudvāṃśca kururī mālyavāṃstathā /
vaikaṅko maṇiśailaśca ṛkṣavāṃścācalottamāḥ // KūrmP_1,43.24 //

mahānīlo 'tha rucakaḥ sabindurmandarastathā /
veṇumāṃścaiva meghaśca niṣadho devaparvataḥ /
ityete devaracitāḥ siddhāvāsāḥ prakīrtitāḥ // KūrmP_1,43.25 //

aruṇodasya sarasaḥ pūrvataḥ kesarācalaḥ /
trikūṭaśikharaścaiva pataṅgo rucakastathā // KūrmP_1,43.26 //

niṣadho vasudhāraśca kaliṅgastriśikhaḥ śubhaḥ /
samūlo vasudhāraśca kuravaścaiva sānumān // KūrmP_1,43.27 //

tāmrātaśca viśālaśca kumudo veṇurvataḥ /
ekaśṛṅgo mahāśailo gajaśailaḥ piśācakaḥ // KūrmP_1,43.28 //

pañcaśailo 'tha kailāso himavāṃśacācalottamaḥ /
ityete devacaritā utkaṭāḥ parvatottamāḥ // KūrmP_1,43.29 //

mahābhadrasya saraso dakṣiṇe kesarācalaḥ /
śikhivāsaśca vaidūryaḥ kapilo gandhamādanaḥ // KūrmP_1,43.30 //

jārudhiśca sugandhiśca śrīśṛṅgaścācalottamaḥ /
supārśvaśca supakṣaśca kaṅkaḥ kapila eva ca // KūrmP_1,43.31 //

piñjaro bhadraśailaśca surasaśca mahābalaḥ /
añjano madhumāṃstadvat kumudo mukuṭastathā // KūrmP_1,43.32 //

sahastraśikharaścaiva pāṇḍuraḥ kṛṣṇa eva ca /
pārijāto mahāśailastathaiva kapilodakaḥ // KūrmP_1,43.33 //

suṣeṇaḥ puṇḍarīkaśca mahāmeghastathaiva ca /
ete parvatarājānaḥ siddhagandharvasevitāḥ // KūrmP_1,43.34 //

asitodasya sarasaḥ paścime kesarācalaḥ /
śaṅkhakūṭo 'tha vṛṣabho haṃso nāgastathā paraḥ // KūrmP_1,43.35 //

kālāñjanaḥ śukraśailo nīlaḥ kamala eva ca /
puṣpakaśca sumeghaśca vārāho virajāstathā /
mayūraḥ kapilaścaiva mahākapila eva ca // KūrmP_1,43.36 //

ityete devagandharvasiddhasaṅghaniṣevitāḥ /
saraso mānasasyeha uttare kesarācalāḥ // KūrmP_1,43.37 //

eteṣāṃ śailamukhyānāmantareṣu yathākramam /
santi caivāntaradroṇyaḥ sarāṃsi ca vanāni ca // KūrmP_1,43.38 //

vasanti tatra munayaḥ siddhāśca brahmabhāvitāḥ /
prasannāḥ śāntarajasaḥ sarvaduḥ khavivarjitāḥ // KūrmP_1,43.39 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ sahitāyāṃ pūrvavibhāge tricatvāriśo 'dhyāyaḥ

sūta uvāca
caturdaśasahastraṇi yojanānāṃ mahāpurī /
merorupari vikhyātā devadevasya vedhasaḥ // KūrmP_1,44.1 //

tatrāste bhagavān brahmā viśvātmā viśvabhāvanaḥ /
upāsyamāno yogīndrairmunīndropendraśaṅkaraiḥ // KūrmP_1,44.2 //

tatra deveśvareśānaṃ viśvātmānaṃ prajāpatim /
sanatkumāro bhagavānupāste nityameva hi // KūrmP_1,44.3 //

sa siddhairṛṣigandharvaiḥ pūjyamānaḥ surairapi /
samāste yogayuktatmā pītvā tatparamāmṛtam // KūrmP_1,44.4 //

tatra devādidevasya śaṃbhoramitatejasaḥ /
dīptamāyatanaṃ śubhraṃ purastād brahmaṇaḥ sthitam // KūrmP_1,44.5 //

divyakāntisamāyuktaṃ caturdhāraṃ suśobhanam /
maharṣigaṇasaṃkīrṇaṃ brahmavidbhirniṣevitam // KūrmP_1,44.6 //

devyā saha mahādevaḥ śaśāṅkārkāgnilocanaḥ /
ramate tatra viśveśaḥ pramathaiḥ pramatheśvaraḥ // KūrmP_1,44.7 //

tatra vedavidaḥ śāntā munayo brahmacāriṇaḥ /
pūjayanti mahādevaṃ tāpasāḥ satyavādinaḥ // KūrmP_1,44.8 //

teṣāṃ sākṣānmahādevo munīnāṃ brahmavādinām /
gṛhṇāti pūjāṃ śirasā pārvatyā parameśvaraḥ // KūrmP_1,44.9 //

tatraiva parvatavare śakrasya paramā purī /
nāmnāmarāvatī pūrve sarvaśobhāsamanvitā // KūrmP_1,44.10 //

tamindramapsaraḥ saṅghā gandharvā gītatatparāḥ /
upāsate sahastrākṣaṃ devāstatra sahastraśaḥ // KūrmP_1,44.11 //

ye dhārmikā vedavido yāgahomaparāyaṇāḥ /
teṣāṃ tat paramaṃ sthānaṃ devānāmapi durlabham // KūrmP_1,44.12 //

tasya dakṣiṇadigbhāge vahneramitatejasaḥ /
tejovatī nāma purī divyāścaryasamanvitā // KūrmP_1,44.13 //

tatrāste bhagavān vahnirbhrājamānaḥ svatejasā /
japināṃ homināṃ sthānaṃ dānavānāṃ durāsadam // KūrmP_1,44.14 //

dakṣiṇe parvatavare yamasyāpi mahāpurī /
nāmnā saṃyamanī divyā siddhagandharvasevitā // KūrmP_1,44.15 //

tatra vaivasvataṃ devaṃ devādyāḥ paryupāsate /
sthānaṃ tat satyasaṃdhānāṃ loke puṇyakṛtāṃ nṛṇām // KūrmP_1,44.16 //

tasyāstu paścime bhāge nirṛtestu mahātmanaḥ /
rakṣovatī nāma purī rākṣasaiḥ sarvato vṛtā // KūrmP_1,44.17 //

tatra taṃ nirṛtiṃ devaṃ rākṣasāḥ paryupāsate /
gacchanti tāṃ dharmaratā ye vai tāmasavṛttayaḥ // KūrmP_1,44.18 //

paścime parvatavare varuṇasya mahāpurī /
nāmnā suddhavatī puṇyā sarvakāmardhisaṃyutā // KūrmP_1,44.19 //

tatrāpsarogaṇaiḥ siddhaiḥ sevyamāno 'marādhipaḥ /
āste sa varuṇo rājā tatra gacchanti ye 'mbudāḥ /
tīrthayātrāparī nityaṃ ye ca loke 'dhamarṣiṇaḥ // KūrmP_1,44.20 //

tasyā uttaradigbhāge vāyorapi mahāpurī /
nāmnā gandhavatī puṇyā tatrāste 'sau prabhañjanaḥ // KūrmP_1,44.21 //

apsarogaṇagandharvaiḥ sevyamāno 'maraprabhuḥ /
prāṇāyāmaparāmartyāsthānantadyānti śāśvatam // KūrmP_1,44.22 //

tasyāḥ pūrveṇa digbhāge somasya paramā purī /
nāmnā kāntimatī śubhrā tatra somo virājate // KūrmP_1,44.23 //

tatra ye bhoganiratā svadharmaṃ puryapāsate /
teṣāṃ tad racitaṃ sthānaṃ nānābhogasamanvitam // KūrmP_1,44.24 //

tasyāśca pūrvadigbhāge śaṅkarasya mahāpurī /
nāmnā yaśovatī puṇyā sarveṣāṃ sudurāsadā // KūrmP_1,44.25 //

tatreśānasya bhavanaṃ rudraviṣṇutanoḥ śubham /
ghameśvarasya vipulaṃ tatrāste sa gaṇairvṛtaḥ // KūrmP_1,44.26 //

tatra bhogābhilipsūnāṃ bhaktānāṃ parameṣṭhinaḥ /
nivāsaḥ kalpitaḥ pūrvaṃ devadevena śūlinā // KūrmP_1,44.27 //

viṣṇupādād viniṣkrāntā plāvayitvendumaṇḍalam /
samantād brahmaṇaḥ puryāṃ gaṅgā patati vai divaḥ // KūrmP_1,44.28 //

sā tatra patitā dikṣu caturdhā hyabhavad dvijāḥ /
sītā cālakanandā ca sucakṣurbhadranāmikā // KūrmP_1,44.29 //

pūrveṇa sītā śailāt tu śailaṃ yātyantarikṣataḥ /
tataśca pūrvavarṣeṇa bhadrāśvenaiti cārṇavam // KūrmP_1,44.30 //

tathaivālakanandā ca dakṣiṇādetya bhāratam /
prayāti sāgaraṃ bhittvā saptabhedā dvijottamāḥ // KūrmP_1,44.31 //

sucakṣuḥ paścimagirīnatītya sakalāṃstathā /
paścimaṃ ketumālākhyaṃ varṣaṃ gatvaiti cārṇavam // KūrmP_1,44.32 //

bhadrā tathottaragirīnuttarāṃśca tathā kurūn /
atītya cottarāmbhodhiṃ samabhyeti maharṣayaḥ // KūrmP_1,44.33 //

ānīlaniṣadhāyāmau mālyavān gandhamādanaḥ /
tayormadhyagato meruḥ karṇikākārasaṃsthitaḥ // KūrmP_1,44.34 //

bhāratāḥ ketumālāśca bhadrāśvāḥ kuravastathā /
patrāṇi lokapadmasya maryādāśailabāhyataḥ // KūrmP_1,44.35 //

jaṭharo devakūṭaśca maryādāparvatāvubhau /
dakṣiṇottaramāyāmāvānīlaniṣadhāyatau // KūrmP_1,44.36 //

gandhamādanakailāsau pūrvapaścāyatāvubhau /
aśītiyojanāyāmāvarṇavāntarvyavasthitau // KūrmP_1,44.37 //

niṣadhaḥ pāriyātraśca maryādāparvatāvimau /
meroḥ paścimadigbhāge yathāpūrvau tathā sthitau // KūrmP_1,44.38 //

triśṛṅgo jārudhaistadvaduttare varṣaparvatau /
pūrvapaścāyatāvetau arṇavāntarvyavasthitau // KūrmP_1,44.39 //

maryādāparvatāḥ proktā aṣṭāviha mayā dvijāḥ /
jaṭharādyāḥ sthitā meroścaturdikṣu maharṣayaḥ // KūrmP_1,44.40 //

itī śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge catuścatvāriṃśo 'dhyāyaḥ

sūta uvāca
ketumāle narāḥ kālāḥ sarve panasabhojanāḥ /
striyaścotpalapatrābhā jīvanti ca varṣāyutam // KūrmP_1,45.1 //

bhadrāśve puruṣāḥ śuklāḥ striyaścandrāṃśusannibhāḥ /
daśa varṣasahastrāṇi jīvante āmrabhojanāḥ // KūrmP_1,45.2 //

ramyake puruṣā nāryo ramante rajataprabhāḥ /
daśavarṣasahastrāṇi śatāni daśa pañca ca /
jīvanti caiva sattvasthā nyagrodhaphalabhojanāḥ // KūrmP_1,45.3 //

hiraṇmaye hiraṇyābhāḥ sarve ca lakucāśanāḥ /
ekādaśasahastrāṇi śatāni daśa pañca ca /
jīvanti puruṣā nāryo devalokasthitā iva // KūrmP_1,45.4 //

trayodaśasahastrāṇi śatāni daśa pañca ca /
jīvanti kuruvarṣe tu śyāmāṅgāḥ kṣīrabhojanāḥ // KūrmP_1,45.5 //

sarve mithunajātāśca nityaṃ sukhaniṣevinaḥ /
candradvīpe mahādevaṃ yajanti satataṃ śivam // KūrmP_1,45.6 //

tathā kiṃpuruṣe viprā mānavā hemasannibhāḥ /
daśavarṣahastrāṇi jīvanti plakṣabhojanāḥ // KūrmP_1,45.7 //

yajanti satataṃ devaṃ caturmūrti caturmukham /
dhyāne manaḥ samādhāya sādaraṃ bhaktisaṃyutāḥ // KūrmP_1,45.8 //

tathā ca harivarṣe tu mahārajatasannibhāḥ /
daśavarṣasahastrāṇi jīvantīkṣurasāśinaḥ // KūrmP_1,45.9 //

tatra nārāyaṇaṃ devaṃ viśvayoniṃ sanātanam /
upāsate sadā viṣṇuṃ mānavā viṣṇubhāvitāḥ // KūrmP_1,45.10 //

tatra candraprabhaṃ śubhraṃ śuddhasphaṭikanirmitam /
vimānaṃ vāsudevasya pārijātavanāśritam // KūrmP_1,45.11 //

caturdhāramanopamyaṃ catustoraṇasaṃyutam /
prākārairdaśabhiryuktaṃ durādharṣaṃ sudurgamam // KūrmP_1,45.12 //

sphāṭikairmaṇḍapairyuktaṃ devarājagṛhopamam /
svarṇastambhasahastraiśca sarvataḥ samalaṅkṛtam // KūrmP_1,45.13 //

hemasopānasaṃyuktaṃ nānāratnopaśobhitam /
divyasiṃhāsanopetaṃ sarvaśobhāsamanvitam // KūrmP_1,45.14 //

sarobhiḥ svādupānīyairnadībhiścopaśobhitam /
nārāyaṇaparaiḥ śuddhairvedādhyayanatatparaiḥ // KūrmP_1,45.15 //

yogibhiśca samākīrṇaṃ dhyāyadbhiḥ puruṣaṃ harim /
stuvadbhiḥ satataṃ mantrairnamasyadbhiśca mādhavam // KūrmP_1,45.16 //

tatra devādidevasya viṣṇoramitatejasaḥ /
rājānaḥ sarvakālaṃ tu mahimānaṃ prakurvate // KūrmP_1,45.17 //

gāyanti caiva nṛtyanti vilāsinyo manoramāḥ /
striyo yauvanaśālinyaḥ sadā maṇḍanatatparāḥ // KūrmP_1,45.18 //

ilāvṛte padmavarṇā jambūphalarasāśinaḥ /
trayodaśa sahastrāṇi varṣāṇāṃ vai sthirāyuṣaḥ // KūrmP_1,45.19 //

bhārate tu striyaḥ puṃso nānāvarṇāḥ prakīrtitāḥ /
nānādevārcane yuktā nānākarmāṇi kurvate /
paramāyuḥ smṛtaṃ teṣāṃ śataṃ varṣāṇi suvratāḥ // KūrmP_1,45.20 //

nānāhārāśca jīvanti puṇyapāpanimittataḥ /
navayojanasāhastraṃ varṣametat prakīrtitam /
karmabhūmiriyaṃ viprā narāṇāmadhikāriṇām // KūrmP_1,45.21 //

mahendro malayaḥ sahyaḥ śuktimānṛkṣaparvataḥ /
vindhyaśca pāriyātraśca saptātra kulaparvatāḥ // KūrmP_1,45.22 //

indradyumnaḥ kaśerumāṃstāmravarṇo gabhastimān /
nāgadvīpastathā saumyo gandharvastvatha vāruṇaḥ // KūrmP_1,45.23 //

ayaṃ tu navamasteṣāṃ dvīpaḥ sāgarasaṃvṛtaḥ /
yojanānāṃ sahastraṃ tu dvīpo 'yaṃ dakṣiṇottaraḥ // KūrmP_1,45.24 //

pūrve kirātāstasyānte paśicame yavanāstathā /
brāhmaṇāḥ kṣatriyā vaiśya madhye śūdrāstathaiva ca // KūrmP_1,45.25 //

ijyāyuddhavaṇijyābhirvartayantyatra mānavāḥ /
stravante pāvanā nadyaḥ parvatebhyo viniḥ sṛtāḥ // KūrmP_1,45.26 //

śatadruścandrabhāgā ca sarayūryamunā tathā /
irāvatī vitastā ca vipāśā devikā kuhūḥ // KūrmP_1,45.27 //

gomatī dhūtapāpā ca bāhudā ca dṛṣadvatī /
kauśikī lohitā caiva himavatpādaniḥ sṛtāḥ // KūrmP_1,45.28 //

vedasmṛtirvedavatī vrataghnī tridivā tathā /
parṇāśā vandanā caiva sadānīrā manoramā // KūrmP_1,45.29 //

carmaṇvatī tathā dūryā vidiśā vetravatyapi /
śigruḥ svaśilpāpi tathā pāriyātrāśrayāḥ smṛtāḥ // KūrmP_1,45.30 //

narmadā surasā śoṇa daśārṇā ca mahānadī /
mandākinī citrakūṭā tāmasī ca piśācikā // KūrmP_1,45.31 //

citrotpalā vipāśā ca mañjulā vāluvāhinī /
ṛkṣavatpādajā nadyaḥ sarvapāpaharā nṛṇām // KūrmP_1,45.32 //

tāpī payoṣṇī nirvindhyā śīghrodā ca mahānadī /
veṇyā vaitaraṇī caiva balākā ca kumudvatī // KūrmP_1,45.33 //

toyā caiva mahāgairī durgā cāntaḥ śilā tathā /
vindhyapādaprasūtāstā nadyaḥ puṇyajalāḥ śubhāḥ // KūrmP_1,45.34 //

sodāvarī bhīmarathī kṛṣṇā varṇā ca matsarī /
tuṅgabhdrā suprayogā kāverī ca dvijottamāḥ /
dakṣiṇāpathagā nadyaḥ sahyapādaviniḥ sṛtāḥ // KūrmP_1,45.35 //

ṛtumālā tāmraparṇo puṣpavatyutpalāvatī /
malayānniḥ sṛtā nadyaḥ sarvāḥ śītajalāḥ smṛtāḥ // KūrmP_1,45.36 //

ṛṣikulyā trisāmā ca mandagā mandagāminī /
rūpā pālāsinī caiva ṛṣikā vaṃśakāriṇī /
śuktimatpādasaṃjātāḥ sarvapāpaharā nṛṇām // KūrmP_1,45.37 //

āsāṃ nadyupanadyaśca śataśo dvijapuṅgavāḥ /
sarvapāpaharāḥ puṇyāḥ snānadānādikarmasu // KūrmP_1,45.38 //

tāsvime kurupāñcālā madhyadeśādayo janāḥ /
pūrvadeśādikāścaiva kāmarūpanivāsinaḥ // KūrmP_1,45.39 //

puṇḍrāḥ kaliṅgāmagadhā dākṣiṇātyāścakṛtsnaśaḥ /
tathāparāntāḥ saurāṣṭrāḥ śūdrābhīrāstathār'budāḥ // KūrmP_1,45.40 //

mālakā mālavāścaiva pāriyātranivāsinaḥ /
sauvīrāḥ saindhavā hūṇā śālvāḥ kalpanivāsinaḥ // KūrmP_1,45.41 //

madrā rāmāstathāmbaṣṭhāḥ pārasīkāstathaiva ca /
āsāṃ pibanti salilaṃ vasanti saritāṃ sadā // KūrmP_1,45.42 //

catvāri bhārate varṣe yugāni kavayo 'bruvan /
kṛtaṃ tretā dvāparaṃ ca kaliścānyatra na kvacit // KūrmP_1,45.43 //

yāni kiṃpuruṣādyāni varṣāṇyaṣṭau maharṣayaḥ /
na teṣu śoko nāyāso nodvegaḥ kṣudbhayaṃ na ca // KūrmP_1,45.44 //

svasthāḥ prajā nirātaṅkāḥ sarvaduḥ khavivarjitāḥ /
ramanti vividhairbhāvaiḥ sarvāśca sthirayauvanāḥ // KūrmP_1,45.45 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge pañcacatvāriṃśo 'dhyāyaḥ

sūta uvāca
hemakūṭagireḥ śṛṅge mahākūṭaiḥ suśobhanam /
sphāṭikaṃ devadevasya vimānaṃ parameṣṭhinaḥ // KūrmP_1,46.1 //

atha devādidevasya bhūteśasya triśūlinaḥ /
devāḥ siddhagaṇā yakṣāḥ pūjāṃ nityaṃ prakurvate // KūrmP_1,46.2 //

sa devo giriśaḥ sārdhaṃ mahādevyā maheśvaraḥ /
bhūtaiḥ parivṛto nityaṃ bhāti tatra pinākadhṛk // KūrmP_1,46.3 //

vibhaktacāruśikharaḥ kailāso yatra parvataḥ /
nivāsaḥ koṭiyakṣāṇāṃ kuberasya ca dhīmataḥ /
tatrāpi devadevasya bhavasyāyatanaṃ mahat // KūrmP_1,46.4 //

mandākinī tatra divyā ramyā suvimalodakā /
nadī nānāvidhaiḥ padmairanekaiḥ samalaṅkṛtā // KūrmP_1,46.5 //

devadānavagandharvayakṣarākṣasakiṃnaraiḥ /
upaspṛṣṭajalā nityaṃ supuṇyā sumanoramā // KūrmP_1,46.6 //

anyāśca nadyaḥ śataśaḥ svarṇapadmairalaṅkṛtāḥ /
tāsāṃ kūleṣu devasya sthānāni parameṣṭhinaḥ /
devarṣigaṇajuṣṭāni tathā nārāyaṇasya ca // KūrmP_1,46.7 //

sitāntaśikhare cāpi pārijātavanaṃ śubham /
tatra śakrasya vipulaṃ bhavanaṃ ratnamaṇḍitam /
sphāṭikastambhasaṃyuktaṃ hemagopurasaṃyutam // KūrmP_1,46.8 //

tatrātha devadevasya viṣṇorviśvāmareśituḥ /
supuṇyaṃ bhavanaṃ ramyaṃ sarvaratnopaśobhitam // KūrmP_1,46.9 //

tatra nārāyaṇaḥ śrīmān lakṣmyā saha jagatpatiḥ /
āste sarvāmaraśreṣṭhaḥ pūjyamānaḥ sanātanaḥ // KūrmP_1,46.10 //

tathā ca vasudhāre tu vasūnāṃ ratnamaṇḍitam /
sthānānāmaṣṭakaṃ puṇyaṃ durādharṣaṃ suradviṣām // KūrmP_1,46.11 //

ratnadhāre girivare saptarṣoṇāṃ mahātmanām /
saptāśramāṇi puṇyāni siddhāvāsayutāni tu // KūrmP_1,46.12 //

tatra haimaṃ caturdvāraṃ vajranīlādimaṇḍitam /
supuṇyaṃ sumahat sthānaṃ brahmaṇo 'vyaktajanmanaḥ // KūrmP_1,46.13 //

tatra devarṣayo viprāḥ siddhā brahmarṣayo 'pare /
upāsate sadā devaṃ pitāmahamajaṃ param // KūrmP_1,46.14 //

sa taiḥ saṃpūjito nityaṃ devyā saha caturmukhaḥ /
āste hitāya lokānāṃ śāntānāṃ paramā gatiḥ // KūrmP_1,46.15 //

athaikaśṛṅgaśikhare mahāpadmairalaṅkṛtam /
svacchāmṛtajalaṃ puṇyaṃ sugandhaṃ sumahat saraḥ // KūrmP_1,46.16 //

jaigīṣavyāśramaṃ tatra yogīndrairupaśobhitam /
tatrāsau bhagavān nityamāste śiṣyaiḥ samāvṛtaḥ /
praśāntadoṣairakṣudrairbrahmavidbhirmahātmabhiḥ // KūrmP_1,46.17 //

śaṅkho manoharaścaiva kauśikaḥ kṛṣṇa eva ca /
sumanā vedanādaśca śiṣyāstasya pradhānataḥ // KūrmP_1,46.18 //

sarve yogaratāḥ śāntā bhasmoddhūlitavigrahāḥ /
upāsate mahāvīryā brahmavidyāparāyaṇāḥ // KūrmP_1,46.19 //

teṣāmanugrihārthāya yatīnāṃ śāntacetasām /
sānnidhyaṃ kurute bhūyo devyā saha maheśvaraḥ // KūrmP_1,46.20 //

anyānicāśramāṇi syustasmin girivarottame /
munīnāṃ yuktamanasāṃ sarāṃsi saritastathā // KūrmP_1,46.21 //

teṣu yogaratā viprā jāpakāḥ saṃyatendriyāḥ /
brahmaṇyāsaktamanaso ramante jñānatatparāḥ // KūrmP_1,46.22 //

ātmanyātmānamādhāya śikhāntāntaramāsthitam /
dhāyāyanti devamīśānaṃ yena sarvamidaṃ tatam // KūrmP_1,46.23 //

sumeghe vāsavasthānaṃ sahastrādityasaṃnibham /
tatrāste bhagavānindraḥ śacyā saha sureśvaraḥ // KūrmP_1,46.24 //

gajaśaile tu durgāyā bhavanaṃ maṇitāraṇam /
āste bhagavatī durgā tatra sākṣānmaheśvarī // KūrmP_1,46.25 //

upāsyamānā vividhaiḥ śaktibhedairitastataḥ /
pītvā yogāmṛtaṃ labdhvā sākṣādānandamaiśvaram // KūrmP_1,46.26 //

sunīlasya gireḥ śṛṅge nānādhātusamujjvale /
rākṣasānāṃ purāṇi syuḥ sarāṃsi śataśo dvijāḥ // KūrmP_1,46.27 //

tathā puraśataṃ viprāḥ śataśṛṅge mahācale /
sphāṭikastambhasaṃyuktaṃ yakṣāṇāmamitaujasām // KūrmP_1,46.28 //

śvetodaragireḥ śṛṅge suparṇasya mahātmanaḥ /
prākāragopuropetaṃ maṇitoraṇamaṇḍitam // KūrmP_1,46.29 //

sa tatra garuḍaḥ śrīmān sākṣād viṣṇurivāparaḥ /
dhyātvāste tat paraṃ jyotirātmānaṃ viṣṇumavyayam // KūrmP_1,46.30 //

anyacca bhavanaṃ puṇyaṃ śrīśṛṅge munipuṅgavāḥ /
śrīdevyāḥ sarvaratnāḍhyaṃ haimaṃ sumaṇitoraṇam // KūrmP_1,46.31 //

tatra sā paramā śaktirviṣṇoratimanoramā /
anantavibhavā lakṣmīrjagatsaṃmohanotsukā // KūrmP_1,46.32 //

adhyāste devagandharvasiddhacāraṇavanditā /
vicintya jagatoyoniṃ svaśaktikiraṇojjvalā // KūrmP_1,46.33 //

tatraiva devadevasya viṣṇorāyatanaṃ mahat /
sarāṃsi tatra catvāri vicitrakamalāśrayā // KūrmP_1,46.34 //

tathā sahastraśikhare vidyādharapurāṣṭakam /
ratnasopānasaṃyuktaṃ sarobhiścopaśobhitam // KūrmP_1,46.35 //

nadyo vimalapānīyāścitranīlotpalākarāḥ /
karṇikāravanaṃ dvivyaṃ tatrāste śaṅkaromayā // KūrmP_1,46.36 //

pāriyātre mahāśaile mahālakṣmyāḥ puraṃ śubham /
ramyaprāsādasaṃyuktaṃ ghaṇṭācāmarabhūṣitam // KūrmP_1,46.37 //

nṛtyadbhirapsaraḥ saṅghairitaścetaśca śobhitam /
mṛdaṅgamurajodghuṣṭaṃ vīṇāveṇunināditam // KūrmP_1,46.38 //

gandharvakiṃnarākīrṇaṃ saṃvṛtaṃ siddhapuṅgavaiḥ /
bhāsvadbhittisamākīrṇaṃ mahāprāsādasaṃkulam // KūrmP_1,46.39 //

gaṇeśvarāṅganājuṣṭaṃ dhārmikāṇāṃ sudarśanam /
tatra sā vasate devī nityaṃ yogaparāyaṇā // KūrmP_1,46.40 //

mahālakṣmīrmahādevī triśūlavaradhāriṇī /
trinetrā sarvaśasaktībhiḥ saṃvṛtā sadasanmayā /
paśyanti tatra munayaḥ siddhā ye brahmavādinaḥ // KūrmP_1,46.41 //

supārśvasyottare bhāge sarasvatyāḥ purottamam /
sarāṃsi siddhajuṣṭāni devabhogyāni sattamāḥ // KūrmP_1,46.42 //

pāṇḍurasya gireḥ śṛṅge vicitradrumasaṃkule /
sandharvāṇāṃ puraśataṃ divyastrībhiḥ samāvṛtam // KūrmP_1,46.43 //

teṣu nityaṃ madotsiktā varanāryastathaiva ca /
krīḍanti muditā nityaṃ vilāsairbhogatatparāḥ // KūrmP_1,46.44 //

añjanasya gireḥ śṛṅge nārīṇāṃ puramuttamam /
vasanti tatrāpsaraso rambhādyā ratilālasāḥ // KūrmP_1,46.45 //

citrasenādayo yatra samāyāntyarthinaḥ sadā /
sā purī sarvaratnāḍhyā naikaprastravaṇairyutā // KūrmP_1,46.46 //

anekāni purāṇi syuḥ kaumude cāpi suvratāḥ /
rudrāṇāṃ śāntarajasāmīśvarārpitacetasām // KūrmP_1,46.47 //

teṣu rudrā mahāyogā maheśāntaracāriṇaḥ /
samāsate paraṃ jyotirārūḍhāḥ sthānamuttamam // KūrmP_1,46.48 //

piñjarasya gireḥ śṛṅge gaṇeśānāṃ puratrayam /
nandīśvarasya kapile tatrāste suyaśā yatiḥ // KūrmP_1,46.49 //

tathā ca jārudhaiḥ śṛṅge devadevasya dhīmataḥ /
dīptamāyatanaṃ puṇyaṃ bhāskarasyāmitaujasaḥ // KūrmP_1,46.50 //

tasyaivottaradigbhāge candrasthānamanuttamam /
ramate tatra ramyo 'sau bhagavān śītadīdhitiḥ // KūrmP_1,46.51 //

anyacca bhavanaṃ divyaṃ haṃsaśaile maharṣayaḥ /
sahastrayojanāyāmaṃ suvarṇamaṇitoraṇam // KūrmP_1,46.52 //

tatrāste bhagavān brahmā siddhasaṅghairabhiṣṭutaḥ /
sāvitryā saha viśvātmā vāsudevādibhiryutaḥ // KūrmP_1,46.53 //

tasya dakṣiṇadigbhāge siddhānāṃ puramuttamam /
sanandanādayo yatra vasanti munipuṅgavāḥ // KūrmP_1,46.54 //

pañcaśailasya śikhare dānavānāṃ puratrayam /
nātidūreṇa tasyātha daityacāryasya dhīmataḥ // KūrmP_1,46.55 //

sugandhaśailaśikhare saridbhirupaśobhitam /
kardamasyāśramaṃ puṇyaṃ tatrāste bhagavānṛṣiḥ // KūrmP_1,46.56 //

tasyaiva pūrvadigbhāge kiñcid vai dakṣiṇāśrite /
sanatkumāro bhagavāṃstatrāste brahmavittamaḥ // KūrmP_1,46.57 //

sarveṣveteṣu śaileṣu tatānyeṣu munīśvarāḥ /
sarāṃsi vimalā nadyo devānāmālayāni ca // KūrmP_1,46.58 //

siddhaliṅgāni puṇyāni munibhiḥ sthāpitāni tu /
vanyānyāśramavaryāṇi saṃkhyātuṃ naiva śaknuyām // KūrmP_1,46.59 //

eṣa saṃkṣepataḥ prokto jambūdvīpasya vistaraḥ /
na śakyaṃ vistarād vaktuṃ mayā varṣaśatairapi // KūrmP_1,46.60 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge ṣaṭcatvāriśo 'dhyāyaḥ

sūta uvāca
jambūdvīpasya vistārād dviguṇena samantataḥ /
saṃveṣṭayitvā kṣārodaṃ plakṣadvīpo vyavasthitaḥ // KūrmP_1,47.1 //

plakṣadvīpe ca viprendrāḥ saptāsan kulaparvatāḥ /
ṛjvāyatāḥ suparvāṇaḥ siddhasaṅghaniṣevitāḥ // KūrmP_1,47.2 //

gomedaḥ prathamasteṣāṃ dvitīyaścandra ucyate /
nārādo dundubhiścaiva somaśca ṛṣabhastathā /
vaibhrājaḥ saptamaḥ prokto brahmaṇo 'tyantavallabhaḥ // KūrmP_1,47.3 //

tatra devarṣigandharvaiḥ siddhaiśca bhagavānajaḥ /
upāsyate sa viśvātmā sākṣī sarvasya viśvasṛk // KūrmP_1,47.4 //

teṣu puṇyā janapadā nādhayo vyādhayo na ca /
na tatra pāpakartāraḥ puruṣā vā kathañcana // KūrmP_1,47.5 //

teṣāṃ nadyaśca saptaiva varṣāṇāṃ tu samudragāḥ /
tāsu brahmarṣayo nityaṃ pitāmahapupāsate // KūrmP_1,47.6 //

anutaptā śikhī caiva vipāpā tridivā kṛtā /
amṛtā sukṛtā caiva nāmataḥ parikīrtitāḥ // KūrmP_1,47.7 //

kṣudranadyastvasaṃkhyātāḥ sarāṃsi subahūnyapi /
na caiteṣu yugāvasthā puruṣā vai cirāyuṣaḥ // KūrmP_1,47.8 //

āryakāḥ kuravāścaiva vidaśā bhāvinastathā /
brahmakṣatriyaviṭśūdrāstasmin dvīpe prakīrtitāḥ // KūrmP_1,47.9 //

ijyate bhagavān somo varṇaistatra nivāsibhiḥ /
teṣāṃ ca somasāyujyaṃ sārūpyaṃ munipuṅgavāḥ // KūrmP_1,47.10 //

sarve dharmaparā nityaṃ nityaṃ muditamānasāḥ /
pañcavarṣasahastrāṇi jīvanti ca nirāmayāḥ // KūrmP_1,47.11 //

plakṣadvīpapramāṇaṃ tu dviguṇena samantataḥ /
saṃveṣṭyekṣurasāmbhodhiṃ śālmaliḥ saṃvyavasthitaḥ // KūrmP_1,47.12 //

sapta varṣāṇi tatrāpi saptaiva kulaparvatāḥ /
ṛjvāyatāḥ suparvāṇaḥ sapta nadyaśca suvratāḥ // KūrmP_1,47.13 //

kumudaśconnataścaiva tṛtīyaśca balāhakaḥ /
droṇaḥ kaṅkastu mahiṣaḥ kakudvān sapta parvatāḥ // KūrmP_1,47.14 //

yonī toyā vitṛṣṇā ca candrā śuklā vimocanī /
nivṛttiścaiti tā nadyaḥ smṛtā pāpaharā nṛṇām // KūrmP_1,47.15 //

na teṣu vidyate lobhaḥ krodho vā dvijasattamāḥ /
na caivāsti yugāvasthā janā jīvantyanāmayāḥ // KūrmP_1,47.16 //

yajanti satataṃ tatra varṇā vāyuṃ sanātanam /
teṣāṃ tasyātha sāyujyaṃ sārūpyaṃ ca salokatā // KūrmP_1,47.17 //

kapilā brāhmaṇāḥ proktā rājānaścāruṇāstathā /
pītā vaiśyāḥ smṛtāḥ kṛṣṇā dvīpe 'smin vṛṣalā dvijāḥ // KūrmP_1,47.18 //

śālmalasya tu vistārād dviguṇena samantataḥ /
saṃveṣṭya tu surodābdhiṃ kuśadvīpo vyavasthitaḥ // KūrmP_1,47.19 //

vidrumaścaiva hemaśca dyutimān puṣpavāṃstathā /
kuśeśayo hariścātha mandaraḥ sapta parvatāḥ // KūrmP_1,47.20 //

dhutapāpā śivā caiva pavitrā saṃmatā tathā /

vidyudambhā mahī ceti nadyastatra jalāvahāḥ // KūrmP_1,47.21 //

anyāśca śataśoviprā nadyo maṇijalāḥ śubhāḥ /
tāsu brahmāṇamīśānaṃ devādyāḥ paryupāsate // KūrmP_1,47.22 //

brāhmaṇā draviṇo viprāḥ kṣatriyāḥ śuṣmiṇastathā /
vaiśyāḥ snehāstu mandehāḥ śūdrāstatra prakīrtitāḥ // KūrmP_1,47.23 //

sarve vijñānasaṃpannā maitrādiguṇasaṃyutāḥ /
yathoktakāriṇaḥ sarve sarve bhūtahite ratāḥ // KūrmP_1,47.24 //

yajanti vividhairyajñairbrahmāṇaṃ parameṣṭhinam /
teṣāṃ ca brahmasāyujyaṃ sārūpyaṃ ca salokatā // KūrmP_1,47.25 //

kuśadvīpasya vistārād dviguṇena samantataḥ /
krauñcadvīpastato viprā veṣṭayitvā ghṛtodadhim // KūrmP_1,47.26 //

krauñco vāmanakaścaiva tṛtīyaścāndhakārakaḥ /
devāvṛcca vivindaśca puṇḍarīkastathaiva ca /
nāmnā ca saptamaḥ proktaḥ parvato dundubhisvanaḥ // KūrmP_1,47.27 //

gaurī kumudvitī caiva saṃdhyā rātrirmanojavā /
khyātiśca puṇḍarīkāca nadyaḥ prādhānyataḥ smṛtāḥ // KūrmP_1,47.28 //

puṣkarāḥ puṣkalā dhanyāstiṣyāstasya krameṇa vai /
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaiva dvijottamāḥ // KūrmP_1,47.29 //

arcayanti mahādevaṃ yajñadānasamādhibhiḥ /
vratopavāsairvividhairhemaiḥ svādhyāyatarpaṇaiḥ // KūrmP_1,47.30 //

teṣāṃ vai rudrasāyujyaṃ sārūpyaṃ cātidurlabham /
salokatā ca sāmīpyaṃ jāyate tatprasādataḥ // KūrmP_1,47.31 //

krauñcadvīpasya vistārād dviguṇena samantataḥ /
śākadvīpaḥ sthito viprā āveṣṭya dadhisāgaram // KūrmP_1,47.32 //

udayo raivataścaiva śyāmāko 'stagiristathā /
āmbikeyastathā ramyaḥ keśarī ceti parvatāḥ // KūrmP_1,47.33 //

sukumārī kumārī ca nalinī reṇukā tathā /
ikṣukā dhenukā caiva gabhastiśceti nimnagāḥ // KūrmP_1,47.34 //

āsāṃ pibantaḥ salilaṃ jīvante tatra mānavāḥ /
anāmayā hyaśokāśca rāgadveṣavivarjitāḥ // KūrmP_1,47.35 //

magāśca magadhāścaiva mānavā mandagāstathā /
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścātra krameṇa tu // KūrmP_1,47.36 //

yajanti satataṃ devaṃ sarvalokaikasākṣiṇam /
vratopavāsairvividhairdevadevaṃ divākaram // KūrmP_1,47.37 //

teṣāṃ sūryeṇa sāyujyaṃ sāmīpyaṃ ca sarūpatā /
salokatā ca viprendrā jāyate tatprasādataḥ // KūrmP_1,47.38 //

śākadvīpaṃ samāvṛtya kṣīrodaḥ sāgaraḥ sthitaḥ /
śvetadvīpaśca tanmadhye nārāyaṇaparāyaṇāḥ // KūrmP_1,47.39 //

tatra puṇyā janapadā nānāścaryasamanvitāḥ /
śvetāstatra narā nityaṃ jāyante viṣṇutatparāḥ // KūrmP_1,47.40 //

nādhayo vyādhayastatra jarāmṛtyubhayaṃ na ca /
krodhalobhavinirmuktā māyāmātsaryavarjitāḥ // KūrmP_1,47.41 //

nityapuṣṭā nirātaṅkā nityānandāśca bhoginaḥ /
nārāyaṇaparāḥ sarve nārāyaṇaparāyaṇāḥ // KūrmP_1,47.42 //

kecid dhyānaparā nityaṃ yoginaḥ saṃyatendriyāḥ /
kecijjapanti tapyanti kecid vijñānino 'pare // KūrmP_1,47.43 //

anye nirbojayogena brahmabhāvena bhāvitāḥ /
dhyāyanti tat paraṃ vyoma vāsudevaṃ paraṃ padam // KūrmP_1,47.44 //

ekāntino nirālambā mahābhāgavatāḥ pare /
paśyanti paramaṃ brahma viṣṇavākhyaṃ tamasaḥ paraṃ // KūrmP_1,47.45 //

sarve caturbhujākārāḥ śaṅkhacakragadādharāḥ /
supītavāsasaḥ sarve śrīvatsāṅkitavakṣasaḥ // KūrmP_1,47.46 //

anye maheśvaraparāstripuṇḍrāṅkitamastakāḥ /
svayogodbhūtakiraṇā mahāgaruḍavāhanāḥ // KūrmP_1,47.47 //

sarvaśaktisamāyuktā nityānandāśca nirmalāḥ /
vasanti tatra puruṣā viṣṇorantaracāriṇaḥ // KūrmP_1,47.48 //

tatra nārāyaṇasyānyad durgamaṃ duratikramam /
nārāyaṇaṃ nāma puraṃ vyāsādyairupaśobhitam // KūrmP_1,47.49 //

hemaprākārasaṃsuktaṃ sphāṭikairmaṇḍapairyutam /
prabhāsahastrakalilaṃ durādharṣaṃ suśobhanam /
harmyaprākārasaṃyuktamaṭṭālakasamākulam // KūrmP_1,47.50 //

hemagopurasāhastrairnānāratnopaśobhitaiḥ /
śubhrāstaraṇasaṃyuktaṃ vicitraiḥ samalaṅkṛtam // KūrmP_1,47.51 //

nandanairvividhākāraiḥ stravantībhīśca śobhitam /
sarobhiḥ sarvato yuktaṃ vīṇāveṇunināditam // KūrmP_1,47.52 //

patākābhirvicitrābhiranekābhiśca śobhitam /
vīthībhiḥ sarvato yuktaṃ sopānai ratnabhūṣitaiḥ // KūrmP_1,47.53 //

nārīśatasahastrāḍhyaṃ divyagoyasamanvitam /
haṃsakāraṇḍavākīrṇaṃ cakravākopaśobhitam /
caturdvāramanaupamyamagamyaṃ devavidviṣām // KūrmP_1,47.54 //

tatra tatrāpsaraḥ saṅdhairnṛtyadbhirupaśobhitam /
nānāgītavidhānajñairdevānāmapi durlabhaiḥ // KūrmP_1,47.55 //

nānāvilāsasaṃpannaiḥ kāmukairatikomalaiḥ /
prabhūtacandravadanairnūpurārāvasaṃyutaiḥ // KūrmP_1,47.56 //

īṣatsmitaiḥ subimboṣṭhairbālamugdhamṛgekṣaṇaiḥ /
aśeṣavibhavopetairbhūṣitaistanumadhyamaiḥ // KūrmP_1,47.57 //

surājahaṃsacalanaiḥ suveṣairmadhurasvanaiḥ /
saṃlāpālāpakuśalairdivyābharaṇabhūṣaitaiḥ // KūrmP_1,47.58 //

stanabhāravinamraiśca madaghūrṇitalocanaiḥ /
nānāvarṇavicitrāṅgairnānābhogaratipriyaiḥ // KūrmP_1,47.59 //

praphullakusumodyānairitaścetaśca śobhitam /
asaṃkhyeyaguṇaṃ śuddhamāgamyaṃ tridaśairapi // KūrmP_1,47.60 //

śrīmatpavitraṃ devasya śrīpateramitaujasaḥ /
tasya madhye 'titejaskamuccaprākāratoraṇam // KūrmP_1,47.61 //

sthānaṃ pad vaiṣṇavaṃ divyaṃ yogināmapi durlabham /
tanmadhye bhagavānekaḥ puṇḍarīkadaladyutiḥ /
śete 'śeṣajagatsūtiḥ śeṣāhiśayane hariḥ // KūrmP_1,47.62 //

vicintyamāno yogīndraiḥ sanandanapurogamaiḥ /
svātmānandāmṛtaṃ pītvā paraṃ tat tamasaḥ param // KūrmP_1,47.63 //

supītavasano 'nanto mahāmāyo mahābhujaḥ /
kṣīrodakanyayā nityaṃ gṛhītacaraṇadvayaḥ // KūrmP_1,47.64 //

sā ca devī jagadvandyā pādamūle haripriyā /
samāste tanmanā nityaṃ pītvā nārāyaṇāmṛtam // KūrmP_1,47.65 //

na tatrādhārmikā yānti na ca devāntarāśrayāḥ /
vaikuṇṭhaṃ nāma tat sthānaṃ tridaśairapi vanditam // KūrmP_1,47.66 //

na me 'tra bhavati prajñā kṛtsnaśastannirūpaṇe /
etāvacchakyate vaktuṃ nārāyaṇapuraṃ hi tat // KūrmP_1,47.67 //

sa eva paramaṃ brahma vāsudevaḥ sanātanaḥ /
śete nārāyaṇaḥ śrīmān māyayā mohayañjagat // KūrmP_1,47.68 //

nārāyaṇādidaṃ jātaṃ tasminneva vyavasthitam /
tamevābhyeti kalpānte sa eva paramā gatiḥ // KūrmP_1,47.69 //

iti śrīkūrmapurāṇe ṣaṭsāhstryāṃ saṃhitāyāṃ pūrvavibhāge saptacatvāriṃśodhyāyaḥ

sūta uvāca
śākadvīpasya vistārād dviguṇena vyavasthitaḥ /
kṣīrārṇavaṃ samāśritya dvīpaḥ puṣkarasaṃvṛtaḥ // KūrmP_1,48.1 //

eka evātra viprendrāḥ parvato mānasottaraḥ /
yojanānāṃ sahastrāṇi sārdhaṃ pañcāśaducchritaḥ /
tāvadeva ca vistīrṇaḥ sarvataḥ parimaṇḍalaḥ // KūrmP_1,48.2 //

sa eva dvīpaḥ paścārdhe mānasottarasaṃjñitaḥ /
eka eva mahāsānuḥ saṃniveśād dvidhā kṛtaḥ // KūrmP_1,48.3 //

tasmin dvīpe smṛtau dvau tu puṇyau janapadau śubhau /
aparau mānasasyātha parvatasyānumaṇḍalau /
mahāvītaṃ smṛtaṃ varṣaṃ dhātakīkhaṇḍameva ca // KūrmP_1,48.4 //

svādūdakenodadhinā puṣkaraḥ parivāritaḥ /
tasmin dvīpe mahāvṛkṣo nyagrodho 'marapūjitaḥ // KūrmP_1,48.5 //

tasmin nivasati brahmā viśvātmā viśvabhāvanaḥ /
tatraiva muniśārdūlāḥ śivanārāyaṇālayaḥ // KūrmP_1,48.6 //

vasatyatra mahādevo haror'ddhahariravyayaḥ /
saṃpūjyamāno brahmādyaiḥ kumārādyaiśca yogibhiḥ /
gandharvaiḥ kinnarairyakṣairīśvaraḥ kṛṣṇapiṅgalaḥ // KūrmP_1,48.7 //

svasthāstatra prajāḥ sarvā brahmaṇā sadṛśatviṣaḥ /
nirāmayā viśokāśca rāgadveṣavivarjitāḥ // KūrmP_1,48.8 //

satyānṛte na tatrāstāṃ nottamādhamamadhyamāḥ /
na varṇāśramadharmāśca na nadyo na ca parvatāḥ // KūrmP_1,48.9 //

pareṇa puṣkarasyātha sthito mahān /
svādūdakasamudrastu samantād dvijasattamāḥ // KūrmP_1,48.10 //

pareṇa tasya mahatī dṛśyate lokasaṃsthitiḥ /
kāñcanī dviguṇā bhūmiḥ sarvā caiva śilopamā // KūrmP_1,48.11 //

tasyāḥ pareṇa śailastu maryādātmātmamaṇḍalaḥ /
prakāśaścāprakāśaśca lokālokaḥ sa ucyate // KūrmP_1,48.12 //

yojanānāṃ sahastrāṇi daśa tasyocchrayaḥ smṛtaḥ /
tāvāneva ca vistāro lokāloko mahāgiriḥ // KūrmP_1,48.13 //

samāvṛtya tu taṃ śailaṃ sarvato vai tamaḥ sthitam /
tamaścāṇḍakaṭāhena samantāt pariveṣṭitam // KūrmP_1,48.14 //

etai sapta mahālokāḥ pātālāḥ saptakīrtitāḥ /
brahmāṇḍasyaiṣa vistāraḥ saṃkṣepeṇa mayoditaḥ // KūrmP_1,48.15 //

aṇḍānāmīdṛśānāṃ tu koṭyo jñeyāḥ sahastraśaḥ /
sarvagatvāt pradhānasya kāraṇasyāvyayātmanaḥ // KūrmP_1,48.16 //

aṇḍeṣveteṣu sarveṣu bhuvanāni caturdaśa /
tatra tatra caturvaktrā rudrā nārāyaṇādayaḥ // KūrmP_1,48.17 //

daśottaramathaikaikamaṇḍāvaraṇasaptakam /
samantāt saṃsthitaṃ viprā yatra yānti manīṣiṇaḥ // KūrmP_1,48.18 //

anantamekamavyaktanādinidhanaṃ mahat /
atītya vartate sarvaṃ jagat prakṛtirakṣaram // KūrmP_1,48.19 //

anantatvamanantasya yataḥ saṃkhyā na vidyate /
tadavyaktamiti jñeyaṃ tad brahma paramaṃ padam // KūrmP_1,48.20 //

ananta eṣa sarvatra sarvasthāneṣu paṭhyate /
tasya pūrvaṃ mayāpyuktaṃ yattanmāhātmyamavyayam // KūrmP_1,48.21 //

gataḥ sa eṣa sarvatra sarvasthāneṣu vartate /
bhūmau rasātale caiva ākāśe pavane 'nale /
arṇaveṣu ca sarveṣu divi caiva na saśayaḥ // KūrmP_1,48.22 //

tathā tamasi sattve ca eṣa eva mahādyutiḥ /
anekadhā vibhaktāṅgaḥ krīḍate puruṣottamaḥ // KūrmP_1,48.23 //

maheśvaraḥ paro 'vyaktādaṇḍamavyaktasaṃbhavam /
aṇḍād brahmā samutpannastena sṛṣṭamidaṃ jagat // KūrmP_1,48.24 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge aṣṭacatvāriṃśo 'dhyāyaḥ

ṛṣaya ūcuḥ
atītānāgatānīha yāni manvantarāṇi tu /
tāni tvaṃ kathayāsmākaṃ vyāsāṃśca dvāpare yuge // KūrmP_1,49.1 //

vedaśākhāpraṇayanaṃ devadevasya dhīmataḥ /
tathāvatārān dharmārthamīśānasya kalau yuge // KūrmP_1,49.2 //

kiyanto devadevasya śiṣyāḥ kaliyugeṣu vai /
etat sarvaṃ samāsena sūta vaktumihārhasi // KūrmP_1,49.3 //

sūta uvāca
manuḥ svāyaṃbhuvaḥ pūrvaṃ tataḥ svārociṣo manuḥ /
uttamastāmasaścaiva raivataścākṣuṣastathā // KūrmP_1,49.4 //

ṣaḍete manavo 'tītāḥ sāṃprataṃ tu raveḥ sutaḥ /
vaivasvato 'yaṃ yasyaitat saptamaṃ vartate 'ntaram // KūrmP_1,49.5 //

svāyaṃbhuvaṃ tu kathitaṃ kalpādāvantaraṃ mayā /
ata ūrdhvaṃ nibodhadhvaṃ manoḥ svārociṣasya tu // KūrmP_1,49.6 //

pārāvatāśca tuṣitā devāḥ svārociṣe 'ntare /
vipaścinnāma devendro babhūvāsurasūdanaḥ // KūrmP_1,49.7 //

ūrjastambhastathā prāṇo dānto 'tha vṛṣabhastathā /
timiraścārvarīvāṃśca sapta saptarṣayo 'bhavan // KūrmP_1,49.8 //

caitrakiṃpuruṣādyāśca sutāḥ svārociṣasya tu /
dvitīyamatadākhyātamantaraṃ śṛṇu cottaram // KūrmP_1,49.9 //

tṛtīye 'pyantare viprā uttamo nāma vai manuḥ /
suśāntistatra devendro babhūvāmitrakarṣaṇaḥ // KūrmP_1,49.10 //

sudhāmānastathā satyāḥ śivāścātha pratardanāḥ /
vaśavartinaśca pañcaite gaṇā dvādaśakāḥ smṛtāḥ // KūrmP_1,49.11 //

rajordhvaścordhvabāhuśca sabalaścānayastathā /
sutapāḥ śukra ityete sapta saptarṣayo 'bhavan // KūrmP_1,49.12 //

tāmasasyāntare devāḥ surā vāharayastathā /
satyāśca sudhiyaścaiva saptaviṃśatikā gaṇāḥ // KūrmP_1,49.13 //

śibirindrastathaivāsīcchatayajñopalakṣaṇaḥ /
babhūva śaṅkare bhakto mahādevārcane rataḥ // KūrmP_1,49.14 //

jyotirdharmā pṛthuḥ kāvyaścaitrognirvanakastathā /
pīvarastvṛṣayo hyete sapta tatrāpi cāntare // KūrmP_1,49.15 //

pañcame cāpi viprendrā raivato nāma nāmataḥ /
manurvasuśca tatrendro babhūvāsuramardanaḥ // KūrmP_1,49.16 //

amitābhā bhūtarayā vaikuṇṭhāḥ svacchamedhasaḥ /
ete devagaṇāstatra caturdaśa caturdaśa // KūrmP_1,49.17 //

hiraṇyaromā vedaśrīrūrdhvabāhustathaiva ca /
vedabāhuḥ sudhāmā ca parjanyaśca mahāmuniḥ /
ete saptarṣayo viprāstatrāsan raivate 'ntare // KūrmP_1,49.18 //

svārociṣaścottamaśca tāmaso raivatastathā /
priyavratānvayā hyete catvāro manavaḥ smṛtāḥ // KūrmP_1,49.19 //

ṣaṣṭhe manvantare cāsīccākṣuṣastu manurdvijāḥ /
manojavastathaivendro devānapi nibodhataḥ // KūrmP_1,49.20 //

ādyāḥ prasūtā bhāvyāśca pṛthugāśca divaukasaḥ /
mahānubhāvā lekhyāśca pañcaite hyaṣṭakā gaṇāḥ // KūrmP_1,49.21 //

sumedhā virajāścaiva haviṣmānuttamo madhuḥ /
atināmā sahiṣṇuśca saptāsannṛṣayaḥ śubhāḥ // KūrmP_1,49.22 //

vivasvataḥ suto viprāḥ śrāddhadevo mahādyutiḥ /
manuḥ sa vartate dhīmān sāṃprataṃ saptame 'ntare // KūrmP_1,49.23 //

ādityā vasavo rudrā devāstatra marudgaṇāḥ /
purandarastathaivendro babhūva paravīrahā // KūrmP_1,49.24 //

vasiṣṭhaḥ kaśyapaścātrirjamadagniśca gautamaḥ /
viśvāmitro bharadvājaḥ sapta saptarṣayo 'bhavan // KūrmP_1,49.25 //

viṣṇuśaktiranaupamyā sattvodriktā sthitā sthitau /
tadaṃśabhūtā rājānaḥ sarve ca tridivaukasaḥ // KūrmP_1,49.26 //

svāyaṃbhuve 'ntare pūrvamākūtyāṃ mānasaḥ sutaḥ /
ruceḥ prajāpateryajñastadaṃśenābhavad dvijāḥ // KūrmP_1,49.27 //

tataḥ punarasau devaḥ prāpte svārociṣe 'ntare /
tuṣitāyāṃ samutpannastuṣitaiḥ saha daivataiḥ // KūrmP_1,49.28 //

auttame 'pyantare viṣṇuḥ satyaiḥ saha surottamaiḥ /
satyāyāmabhavat satyaḥ satyarūpo janārdanaḥ // KūrmP_1,49.29 //

tāmasasyāntare caiva saṃprāpte punareva hi /
haryāyāṃ haribhirdevairharirevābhavaddhariḥ // KūrmP_1,49.30 //

raivate 'pyantare caiva saṃbhūtyāṃ mānaso 'bhavat /
saṃbhūto mānasaiḥ sārdhaṃ devaiḥ saha mahādyutiḥ // KūrmP_1,49.31 //

cākṣuṣe 'pyantare caiva vaikuṇṭhaḥ puruṣottamaḥ /
vikuṇṭhāyāmasau jajñe vaikuṇṭhairdaivataiḥ saha // KūrmP_1,49.32 //

manvantare 'tra saṃprāpte tathā vaivasvate 'ntare /
vāmanaḥ kaśyapād viṣṇuradityāṃ saṃbabhūva ha // KūrmP_1,49.33 //

tribhiḥ kramairimāṃllokāñjitvā yena mahātmanā /
purandarāya trailokyaṃ dattaṃ nihatakaṇṭakam // KūrmP_1,49.34 //

ityetāstanavastasya sapta manvantareṣu vai /
sapta caivābhavan viprā yābhiḥ saṃrakṣitāḥ prajāḥ // KūrmP_1,49.35 //

yasmād viṣṭamidaṃ kṛtsnaṃ vāmanena mahātmanā /
tasmāt sa vai smṛto viṣṇurviśerdhātoḥ praveśanāt // KūrmP_1,49.36 //

eṣa sarvaṃ sṛjatyādau pāti hanti ca keśavaḥ /
bhūtāntarātmā bhagavān nārāyaṇa iti śrutiḥ // KūrmP_1,49.37 //

ekāṃśena jagat sarvaṃ vyāpya nārāyaṇaḥ sthitaḥ /
caturdhā saṃsthito vyāpī saguṇo nirguṇo 'pi ca // KūrmP_1,49.38 //

ekā bhagavato mūrtirjñānarūpā śivāmalā /
vāsudevābhidhānā sā guṇātītā suniṣkalā // KūrmP_1,49.39 //

dvitīyā kālasaṃjñānyā tāmasī śeṣasaṃjñitā /
nihanti sakalaṃ cānte vaiṣṇavī paramā tanuḥ // KūrmP_1,49.40 //

sattvodriktā tathaivānyā pradyumneti ca saṃjñitā /
jagat sthāpayate sarvaṃ sa viṣṇuḥ prakṛtirdhruvā // KūrmP_1,49.41 //

caturtho vāsudevasya mūrtirbrāhmīti saṃjñitā /
rājasī cāniruddhākhyā pradyumnaḥ sṛṣṭikārikā // KūrmP_1,49.42 //

yaḥ svapityakhilaṃ bhūtvā pradyumnena saha prabhuḥ /
nārāyaṇākhyo brahmāsau prijāsargaṃ karoti saḥ // KūrmP_1,49.43 //

yā sā nārāyaṇatanuḥ pradyumnākhyā munīśvarāḥ /
tayā saṃmohayed viśvaṃ sadevāsuramānuṣam // KūrmP_1,49.44 //

saiva sarvajagatsūtiḥ prakṛtiḥ parikīrtitā /
vāsudevo hyanantātmā kevalo nirguṇo hariḥ // KūrmP_1,49.45 //

pradhānaṃ puruṣaḥ kālastattvatrayamanuttamam /
vāsudevātmakaṃ nityametad vijñāya mucyate // KūrmP_1,49.46 //

ekaṃ cedaṃ catuṣpādaṃ caturdhā punaracyutaḥ /
bibheda vāsudevo 'sau pradyumno hariravyayaḥ // KūrmP_1,49.47 //

kṛṣṇadvaipāyano vyāso viṣṇurnārāyaṇaḥ svayam /
apāntaratamāḥ pūrvaṃ svecchayā hyabhavaddhariḥ // KūrmP_1,49.48 //

anādyantaṃ paraṃ brahma na devā narṣayo viduḥ /
eko 'yaṃ veda bhagavān vyāso nārāyaṇaḥ prabhuḥ // KūrmP_1,49.49 //

ityetad viṣṇumāhātmyamuktaṃ vo munipuṅgavāḥ /
etat satyaṃ punaḥ satyamevaṃ jñātvā na muhyati // KūrmP_1,49.50 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge ekonapañcāśo 'dhyāyaḥ

sūta uvāca
asmin manvantare pūrvaṃ vartamāne mahān vibhuḥ /
dvāpare prathame vyāso manuḥ svāyaṃbhuvo mataḥ // KūrmP_1,50.1 //

bibheda bahudhā vedaṃ niyogād brahmaṇaḥ prabhoḥ /
dvitīye dvāpare caiva vedavyāsaḥ prajāpatiḥ // KūrmP_1,50.2 //

tṛtīye cośanā vyāsaścaturthe syād bṛhaspatiḥ /
savitā pañcame vyāsaḥ ṣaṣṭhe mṛtyuḥ prakīrtitaḥ // KūrmP_1,50.3 //

saptame ca tathaivendro vasiṣṭhaścāṣṭame mataḥ /
sārasvataśca navame tridhāmā daśame smṛtaḥ // KūrmP_1,50.4 //

ekādaśe tu trivṛṣaḥ śatatejāstataḥ paraḥ /
trayodaśe tathā dharmastarakṣustu caturdaśe // KūrmP_1,50.5 //

tryāruṇirvai pañcadaśe ṣoḍaśe tu dhanañjayaḥ /
kṛtañjayaḥ saptadaśe hyaṣṭādaśe ṛtañjayaḥ // KūrmP_1,50.6 //

tato vyāso bharadvājastasmādūrdhvaṃ tu gautamaḥ /
rājaśravāścaikaviṃśastasmācchuṣmāyaṇaḥ paraḥ // KūrmP_1,50.7 //

tṛṇabindustrayoviṃśe vālmīkistatparaḥ smṛtaḥ /
pañcaviśe tathā śaktiḥ ṣaḍviṃśe tu parāśaraḥ // KūrmP_1,50.8 //

saptaviṃśe tathā vyāso jātūkarṇo mahāmuniḥ /
aṣṭāviṃśe punaḥ prāpte hyasmin vai dvāpare dvijāḥ /
parāśarasuto vyāsaḥ kṛṣṇadvaipāyano 'bhavat // KūrmP_1,50.9 //

sa eva sarvavedānāṃ purāṇānāṃ pradarśakaḥ /
pārāśaryo mahāyogī kṛṣṇadvaipāyano hariḥ // KūrmP_1,50.10 //

ārādhya devamīśānaṃ dṛṣṭvā sāmbaṃ trilocanam /
tatprasādādasau vyāsaṃ vedānāmakarot prabhuḥ // KūrmP_1,50.11 //

atha śiṣyān prijagrāha caturo vedapāragān /
jaiminiṃ ca sumantuṃ ca vaiśampāyanameva ca /
pailaṃ teṣāṃ caturthaṃ ca pañcamaṃ māṃ mahāmuniḥ // KūrmP_1,50.12 //

ṛgvedaśrāvakaṃ pailaṃ jagrāha sa mahāmuniḥ /
yajurvedapravaktāraṃ vaiśampāyanameva ca // KūrmP_1,50.13 //

jaiminiṃ sāmavedasya śrāvakaṃ sonvapadyata /
tathaivātharvavedasya sumantumṛṣisattamam /
itihāsapurāṇāni pravaktuṃ māmayojayat // KūrmP_1,50.14 //

eka āsīdyajurvedastaṃ caturdhā vyakalpayat /
cāturhetramabhūd yasmiṃstena yajñamathākarot // KūrmP_1,50.15 //

ādhvaryavaṃ yajurbhiḥ syādṛgbhirhetraṃ dvijottamāḥ /
audgātraṃ sāmabhiścakre brahmatvaṃ cāpyatharvabhiḥ // KūrmP_1,50.16 //

tataḥ sa ṛca uddhṛtya ṛgvedaṃ kṛtavān prabhuḥ /
yajūṃṣi ca yajurvedaṃ sāmavedaṃ ca sāmabhiḥ // KūrmP_1,50.17 //

ekaviṃśatibhedena ṛgvedaṃ kṛtavān purā /
śākhānāṃ tu śatenaiva yajurvedamathākarot // KūrmP_1,50.18 //

sāmavedaṃ sahastreṇa śākhānāṃ prabibheda saḥ /
atharvāṇamatho vedaṃ bibheda navakena tu // KūrmP_1,50.19 //

bhedairaṣṭādaśairvyāsaḥ purāṇaṃ kṛtavān prabhuḥ /
so 'yamekaścatuṣpādo vedaḥ pūrvaṃ purātanāt // KūrmP_1,50.20 //

oṅkāro brahmaṇo jātaḥ sarvadoṣaviśodhanaḥ /
vedavedyo hi bhagavān vāsudevaḥ sanātanaḥ // KūrmP_1,50.21 //

sa gīyate paro vede yo vedainaṃ sa vedavit /
etat parataraṃ brahma jyotirānandamuttamam // KūrmP_1,50.22 //

vedavākyoditaṃ tattvaṃ vāsudevaḥ paraṃ padam /
vedavedyamimaṃ vetti vedaṃ vedaparo muniḥ // KūrmP_1,50.23 //

avedaṃ paramaṃ vetti vedaniṣṭhaḥ sadeśvaraḥ /
sa vedavedyo bhagavān vedamūrtirmaheśvaraḥ /
sa eva vedo vedyaśca tamevāśritya mucyate // KūrmP_1,50.24 //

ityedakṣaraṃ vedyamoṅkāraṃ vedamavyayam /
avedaṃ ca vijānāti pārāśaryo mahāmuniḥ // KūrmP_1,50.25 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge pañcāśo 'dhyāyaḥ

sūta uvāca
vedavyāsāvatārāṇi dvāpare kathitāni tu /
mahādevāvatārāṇi kalau śṛṇuta suvratāḥ // KūrmP_1,51.1 //

ādye kaliyuge śveto devadevo mahādyutiḥ /
nāmnā hitāya viprāṇāmabhūd vaivasvate 'ntare // KūrmP_1,51.2 //

himavacchikhare ramye chagale parvatottame /
tasya śiṣyāḥ śikhāyuktā vabhūvuramitaprabhāḥ // KūrmP_1,51.3 //

śvetaḥ śvetaśikhaścaiva śvetāsyaḥ śvetalohitaḥ /
catvāraste mahātmāno brāhmaṇā vedapāragāḥ // KūrmP_1,51.4 //

subhāno damanaścātha suhotraḥ kaṅkaṇastathā /
lokākṣiratha yogīndro jaigīṣavyastu saptame // KūrmP_1,51.5 //

aṣṭame dadhivāhaḥ syānnavame vṛṣabhaḥ prabhuḥ /
bhṛgustu daśame proktastasmādugraḥ paraḥ smṛtaḥ // KūrmP_1,51.6 //

dvādaśe 'triḥ samākhyāto balī cātha trayodaśe /
caturdaśe gautamastu vedaśīrṣā tataḥ param // KūrmP_1,51.7 //

gokarṇaścābhavat tasmād guhāvāsaḥ śikhaṇḍyatha /
jaṭāmālyaṭṭahāsaśca dāruko lāṅgalī kramāt // KūrmP_1,51.8 //

śvetastathā paraḥ śūlī ḍiṇḍī muṇḍī ca vai kramāt /
sahiṣṇuḥ somaśarmā ca nakulīśo 'ntime prabhuḥ // KūrmP_1,51.9 //

vaivasvate 'ntare śaṃbhoravatārāstriśūlinaḥ /
aṣṭāviṃśatirākhyātā hyante kaliyuge prabhoḥ /
tīrthe kāyāvatāre syād deveśo nakulīśvaraḥ // KūrmP_1,51.10 //

tatra devādidevasya catvāraḥ sutapodhanāḥ /
śiṣyā babhūvuścānyeṣāṃ pratyekaṃ munipuṅgavāḥ // KūrmP_1,51.11 //

prasannamanaso dāntā aiśvarīṃ bhaktimāśritāḥ /
krameṇa tān pravakṣyāmi yogino yogavittamān // KūrmP_1,51.12 //

śvetaḥ śvetaśikhaścaiva śvetāsyaḥ śvetalohitaḥ /
dundubhiḥ śatarūpaśca ṛcīkaḥ ketumāṃstathā /
vikeśaśca viśokaśca viśāpaśśāpanāśanaḥ // KūrmP_1,51.13 //

sumukho durmukhaścaiva durdamo duratikramaḥ /
sanaḥ sanātanaścaiva mukāraśca sanandanaḥ // KūrmP_1,51.14 //

dālabhyaśca mahāyogī dharmātmano mahaujasaḥ /
sudhāmā virajāścaiva śaṅkhapātraja eva ca // KūrmP_1,51.15 //

sārasvatastathā megho ghanavāhaḥ suvāhanaḥ /
kapilaścāsuriścaiva voḍhuḥ pañcaśikho muniḥ // KūrmP_1,51.16 //

parāśaraśca gargaśca bhārgavaścāṅgirāstathā /
balabandhurnirāmitraḥ ketuśṛṅgastapodhanaḥ // KūrmP_1,51.17 //

lambodaraśca lambaśca lāmbākṣo lambakeśakaḥ /
sarvajñaḥ samabuddhiśca sādhyaḥ satyastathaiva ca // KūrmP_1,51.18 //

śudhāmā kāśyapaścaiva vasiṣṭho virajāstathā /
atrirugrastathā caiva śravaṇo 'tha śraviṣṭhakaḥ // KūrmP_1,51.19 //

kuṇiśca kuṇibāhuśca kuśarīraḥ kunetrakaḥ /
kaśyapohyuśanā caiva cyavano 'tha bṛhaspatiḥ // KūrmP_1,51.20 //

utathyo vāmadevaśca mahākāyo mahānilaḥ /
vācaśravāḥ supīkaśca śyāvāśvaḥ sapathīśvaraḥ // KūrmP_1,51.21 //

hariṇyanābhaḥ kauśalyo lokākṣiḥ kuthumistathā /
sumanturvarcarī vidvān kabandhaḥ kuśikandharaḥ // KūrmP_1,51.22 //

plakṣo dārbhāyaṇiścaiva ketumān gautamastathā /
bhallāpī madhupiṅgaśca śvetaketustaponidhiḥ // KūrmP_1,51.23 //

uśijo bṛhadukthaśca devalaḥ kapireva ca /
śālihotro 'gniveśyaśca yuvanāśvaḥ śaradvasuḥ // KūrmP_1,51.24 //

chagalaḥ kuṇḍakarṇaśca kumbhaścaiva pravāhakaḥ /
ulūko vidyutaścaiva śādvalo hyāśvalāyanaḥ // KūrmP_1,51.25 //

akṣapādaḥ kumāraśca ulūko vatsa eva ca /
kuśikaścaiva gargaśca mitrako ṛṣya eva ca // KūrmP_1,51.26 //

śiṣyā ete mahātmānaḥ sarvovarteṣu yoginām /
vimalā brahmabhūyiṣṭhā jñānayogaparāyaṇāḥ // KūrmP_1,51.27 //

kurvanti cāvatārāṇi brāhmaṇānāṃ hitāya hi /
yogeśvarāṇāmādeśād vedasaṃsthāpanāya vai // KūrmP_1,51.28 //

ye brāhmaṇāḥ saṃsmaranti namasyanti ca sarvadā /
tarpayantyarcayantyetān brahmavidyāmavāpnuyuḥ // KūrmP_1,51.29 //

idaṃ vaivasvataṃ proktamantaraṃ vistareṇa tu /
bhaviṣyati ca sāvarṇo dakṣasāvarṇa eva ca // KūrmP_1,51.30 //

daśamo brahmasāvarṇo dharmasāvarṇa eva ca /
dvādaśo rudrasāvarṇo rocamānastrayodaśaḥ /
bhautyaścaturdaśaḥ prokto bhaviṣyā manavaḥ kramāt // KūrmP_1,51.31 //

ayaṃ vaḥ kathito hyaṃśaḥ pūrvo nārāyaṇeritaḥ /
bhūtabhavyairvartamānairākhyānairupabṛṃhitaḥ // KūrmP_1,51.32 //

yaḥ paṭhecchṛṇuyād vāpi śrāvayed vā dvijottamān /
sa sarvapāpanirmukto brahmaṇā saha modate // KūrmP_1,51.33 //

paṭhed devālaye snātvā nadītīreṣu caiva hi /
nārāyaṇaṃ namaskṛtya bhāvena puruṣottamam // KūrmP_1,51.34 //

namo devādidevāya devānāṃ paramātmane /
puruṣāya purāṇāya viṣṇave kūrmarūpiṇe // KūrmP_1,51.35 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge ekapañcāśo 'dhyāyaḥ

uparivibhāgaḥ

ṛṣaya ūcuḥ
bhavatā kathitaḥ samyak sargaḥ svāyaṃbhuvastataḥ /
brahmāṇḍasyāsya vistāro manvantaraviniścayaḥ // KūrmP_2,1.1 //

tatreśvareśvaro devo varṇibhirdharmatatparaiḥ /
jñānayogaratairnityamārādhyaḥ kathitastvayā // KūrmP_2,1.2 //

tadvadāśeṣasaṃsāraduḥ khanāśamanuttamam /
jñānaṃ brahmaikaviṣayaṃ yena paśyema tatparam // KūrmP_2,1.3 //

tvaṃ hi nārāyaṇātsākṣāt kṛṣṇadvaipāyanāt prabho /
avāptākhilavijñānastattvāṃ pṛcchāmahe punaḥ // KūrmP_2,1.4 //

śrutvā munīnāṃ tad vākyaṃ kṛṣṇadvaipāyanaṃ prabhum /
sūtaḥ paurāṇikaḥ smṛtvā bhāṣituṃ hyupacakrame // KūrmP_2,1.5 //

athāsminnantare vyāsaḥ kṛṣṇadvaipāyanaḥ svayam /
ājagāma muniśreṣṭhā yatra satraṃ samāsate // KūrmP_2,1.6 //

taṃ dṛṣṭvā vedavidvāṃsaṃ kālameghasamadyutim /
vyāsaṃ kamalapatrākṣaṃ praṇemurdvijapuṅgavāḥ // KūrmP_2,1.7 //

papāta daṇḍavad bhūmau dṛṣṭvāsau romaharṣaṇaḥ /
pradakṣiṇīkṛtya guruṃ prāñjaliḥ pārśvago 'bhavat // KūrmP_2,1.8 //

pṛṣṭāste 'nāmayaṃ viprāḥ śaunakādyā mahāmunim /
samāśvāsyāsanaṃ tasmai tadyogyaṃ samakalpayan // KūrmP_2,1.9 //

athaitānabravīd vākyaṃ parāśarasutaḥ prabhuḥ /
kaccinna tapaso hāniḥ svādhyāyasya śrutasya ca // KūrmP_2,1.10 //

tataḥ sa sūtaḥ svaguruṃ praṇamyāha mahāmunim /
jñānaṃ tad brahmaviṣayaṃ munīnāṃ vaktumarhasi // KūrmP_2,1.11 //

ime hi munayaḥ śāntāstāpasā dharmatatparāḥ /
śuśrūṣā jāyate caiṣāṃ vaktumarhasi tattvataḥ // KūrmP_2,1.12 //

jñānaṃ vimuktidaṃ divyaṃ yanme sākṣāt tvayoditam /
munīnāṃ vyāhṛtaṃ pūrvaṃ viṣṇunā kūrmarūpiṇā // KūrmP_2,1.13 //

śrutvā sūtasya vacanaṃ muniḥ satyavatīsutaḥ /
praṇamya śirasā rudraṃ vacaḥ prāha sukhāvaham // KūrmP_2,1.14 //

vyāsa uvāca
vakṣye devo mahādevaḥ pṛṣṭo yogīśvaraiḥ purā /
sanatkumārapramukhaiḥ svayaṃ yatsamabhāṣata // KūrmP_2,1.15 //

sanatkumāraḥ sanakastathaiva ca sanandanaḥ /
aṅgirā rudrasahito bhṛguḥ paramadharmavit // KūrmP_2,1.16 //

kaṇādaḥ kapilo yogī vāmadevo mahāmuniḥ /
śukro vasiṣṭho bhagavān sarve saṃyatamānasāḥ // KūrmP_2,1.17 //

parasparaṃ vicāryaite saṃśayāviṣṭacetasaḥ /
taptavantastapo ghoraṃ puṇye badarikāśrame // KūrmP_2,1.18 //

apaśyaṃste mahāyogamṛṣiṃ dharmasutaṃ śucim /
nārāyaṇamanādyantaṃ nareṇa sahitaṃ tadā // KūrmP_2,1.19 //

saṃstūya vividhaiḥ stotraiḥ sarve vedasamudbhavaiḥ /
praṇemurbhaktisaṃyuktā yogino yogavittamam // KūrmP_2,1.20 //

vijñāya vāñchitaṃ teṣāṃ bhagavānapi sarvavit /
prāha gambhīrayā vācā kimarthaṃ tapyate tapaḥ // KūrmP_2,1.21 //

abruvan hṛṣṭamanaso viśvātmānaṃ sanātanam /
sākṣānnārāyaṇaṃ devamāgataṃ siddhisūcakam // KūrmP_2,1.22 //

vayaṃ saṃśayamāpannāḥ sarve vai brahmavādinaḥ /
bhavantamekaṃ śaraṇaṃ prapannāḥ puruṣottamam // KūrmP_2,1.23 //

tvaṃ hi tad vettha paramaṃ sarvajño bhagavānṛṣiḥ /
nārāyaṇaḥ svayaṃ sākṣāt purāṇo 'vyaktapūruṣaḥ // KūrmP_2,1.24 //

nahyanyo vidyate vettā tvāmṛte parameśvara /
śuśrūṣāsmākamakhilaṃ saṃśayaṃ chettumarhasi // KūrmP_2,1.25 //

kiṃ kāraṇamidaṃ kṛtsnaṃ ko 'nusaṃsarate sadā /
kaścidātmā ca kā muktiḥ saṃsāraḥ kiṃnimittakaḥ // KūrmP_2,1.26 //

kaḥ saṃsārayatīśānaḥ ko vā sarvaṃ prapaśyati /
kiṃ tat parataraṃ brahma sarvaṃ no vaktumarhasi // KūrmP_2,1.27 //

evamukte tu munayaḥ prāpaśyan puruṣottamam /
vihāya tāpasaṃ rūpaṃ saṃsthitaṃ svena tejasā // KūrmP_2,1.28 //

vibhrājamānaṃ vimalaṃ prabhāmaṇḍalamaṇḍitam /
śrīvatsavakṣasaṃ devaṃ taptajāmbūnadaprabham // KūrmP_2,1.29 //

śaṅkhacakragadāpāṇiṃ śārṅgahastaṃ śriyāvṛtam /
na dṛṣṭastatkṣaṇādeva narastasyaiva tejasā // KūrmP_2,1.30 //

tadantare mahādevaḥ śaśāṅkāṅkitaśekharaḥ /
prasādābhimukho rudraḥ prādurāsīnmaheśvaraḥ // KūrmP_2,1.31 //

nirīkṣya te jagannāthaṃ trinetraṃ candrabhūṣaṇam /
tuṣṭuvurhṛṣṭamanaso bhaktyā taṃ parameśvaram // KūrmP_2,1.32 //

jayeśvara mahādeva jaya bhūtapate śiva /
jayāśeṣamunīśāna tapasābhiprapūjita // KūrmP_2,1.33 //

sahasramūrte viśvātman jagadyantrapravartaka /
jayānanta jagajjanmatrāṇasaṃhārakāraṇa // KūrmP_2,1.34 //

sahasracaraṇeśāna śaṃbho yogīndravandita /
jayāmbikāpate deva namaste parameśvara // KūrmP_2,1.35 //

saṃstuto bhagavānīśastryambako bhaktavatsalaḥ /
samāliṅgya hṛṣīkeśaṃ prāha gambhīrayā girā // KūrmP_2,1.36 //

kimarthaṃ puṇḍarīkākṣa munīndrā brahmavādinaḥ /
imaṃ samāgatā deśaṃ kiṃ vā kāryaṃ mayācyuta // KūrmP_2,1.37 //

ākarṇya bhagavadvākyaṃ devadevo janārdanaḥ /
prāha devo mahādevaṃ prasādābhimukhaṃ sthitam // KūrmP_2,1.38 //

ime hi munayo deva tāpasāḥ kṣīṇakalmaṣāḥ /
abhyāgatā māṃ śaraṇaṃ samyagdarśanakāṅkṣiṇaḥ // KūrmP_2,1.39 //

yadi prasanno bhagavān munīnāṃ bhāvitātmanām /
sannidhau mama tajjñānaṃ divyaṃ vaktumihārhasi // KūrmP_2,1.40 //

tvaṃ hi vettha svamātmānaṃ na hyanyo vidyate śiva /
tatastvamātmanātmānaṃ munīndrebhyaḥ pradarśaya // KūrmP_2,1.41 //

evamuktvā hṛṣīkeśaḥ provāca munipuṅgavān /
pradarśayan yogasiddhiṃ nirīkṣya vṛṣabhadhvajam // KūrmP_2,1.42 //

saṃdarśanānmaheśasya śaṅkarasyātha śūlinaḥ /
kṛtārthaṃ svayamātmānaṃ jñātumarhatha tattvataḥ // KūrmP_2,1.43 //

praṣṭumarhatha viśveśaṃ pratyakṣaṃ purataḥ sthitam /
mamaiva sannidhāveṣa yathāvad vaktumīśvaraḥ // KūrmP_2,1.44 //

niśamya viṣṇuvacanaṃ praṇamya vṛṣabhadhvajam /
sanatkumārapramukhāḥ pṛcchanti sma maheśvaram // KūrmP_2,1.45 //

athāsminnantare divyamāsanaṃ vimalaṃ śivam /
kimapyacintyaṃ gaganādīśvarārhaṃ samudbabhau // KūrmP_2,1.46 //

tatrāsasāda yogātmā viṣṇunā saha viśvakṛt /
tejasā pūrayan viśvaṃ bhāti devo maheśvaraḥ // KūrmP_2,1.47 //

taṃ te devādideveśaṃ śaṅkaraṃ brahmavādinaḥ /
vibhrājamānaṃ vimale tasmin dadṛśurāsane // KūrmP_2,1.48 //

yaṃ prapaśyantiyogasthāḥ svātmanyātmānamīśvaramā /
ananyatejasaṃ śāntaṃ śivaṃ dadṛśire kila // KūrmP_2,1.49 //

yataḥ prasūtirbhūtānāṃ yatraitat pravilīyate /
tamāsanasthaṃ bhūtānāmīśaṃ dadṛśire kila // KūrmP_2,1.50 //

yadantarā sarvametad yato 'bhinnamidaṃ jagat /
sa vāsudevamāsīnaṃ tamīśaṃ dadṛśuḥ kila // KūrmP_2,1.51 //

provāca pṛṣṭo bhagavān munīnāṃ parameśvaraḥ /
nirīkṣya puṇḍarīkākṣaṃ svātmayogamanuttamam // KūrmP_2,1.52 //

tacchṛṇudhvaṃ yathānyāyamucyamānaṃ mayānaghāḥ /
praśāntamānasāḥ sarve jñānamīśvarabhāṣitam // KūrmP_2,1.53 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge (īśvaragītāsu) prathamo 'dhyāyaḥ

īśvara uvāca
avācyametad vijñānamātmaguhyaṃ sanātanam /
yanna devā vijānanti yatanto 'pi dvijātayaḥ // KūrmP_2,2.1 //

idaṃ jñānaṃ samāśritya brahmabhūtā dvijottamāḥ /
na saṃsāraṃ prapadyante pūrve 'pi brahmavādinaḥ // KūrmP_2,2.2 //

guhyād guhyatamaṃ sākṣād gopanīyaṃ prayatnataḥ /
vakṣye bhaktimatāmadya yuṣmākaṃ brahmavādinām // KūrmP_2,2.3 //

ātmāyaḥ kevalaḥ svasthaḥ śāntaḥ sūkṣmaḥ sanātanaḥ /
asti sarvāntaraḥ sākṣāccinmātrastamasaḥ paraḥ // KūrmP_2,2.4 //

so 'ntaryāmī sa puruṣaḥ sa prāṇaḥ sa maheśvaraḥ /
sa kālo 'gnistadavyaktaṃ sa evedamiti śrutiḥ // KūrmP_2,2.5 //

asmād vijāyate viśvamatraiva pravilīyate /
sa māyī māyayā baddhaḥ karoti vividhāstanūḥ // KūrmP_2,2.6 //

na cāpyayaṃ saṃsarati na ca saṃsārayet prabhuḥ /
nāyaṃ pṛthvī na salilaṃ na tejaḥ pavano nabhaḥ // KūrmP_2,2.7 //

na prāṇe na mano 'vyaktaṃ na śabdaḥ sparśa eva ca /
na rūparasagandhāśca nāhaṃ kartā na vāgapi // KūrmP_2,2.8 //

na pāṇipādau no pāyurna copasthaṃ dvijottamāḥ /
na kartā na ca bhoktā vā na ca prakṛtipūruṣau /
na māyā naiva ca prāścaitanyaṃ paramārthataḥ // KūrmP_2,2.9 //

yathā prakāśatamasoḥ sambandho nopapadyate /
tadvadaikyaṃ na saṃbandhaḥ prapañcaparamātmanoḥ // KūrmP_2,2.10 //

chāyātapau yathā loke parasparavilakṣaṇau /
tadvat prapañcapuruṣau vibhinnau paramārthataḥ // KūrmP_2,2.11 //

yadyātmā malino 'svastho vikārī syāt svabhāvataḥ /
nahi tasya bhavenmuktirjanmāntaraśatairapi // KūrmP_2,2.12 //

paśyanti munayo yuktāḥ svātmānaṃ paramārthataḥ /
vikārahīnaṃ nirduḥ khamānandātmānamavyayam // KūrmP_2,2.13 //

ahaṃ kartā sukhī duḥ khī kṛśaḥ sthūleti yā matiḥ /
sā cāhaṅkārakartṛtvādātmanyāropyate janaiḥ // KūrmP_2,2.14 //

vadanti vedavidvāṃsaḥ sākṣiṇaṃ prakṛteḥ param /
bhoktāramakṣaraṃ śuddhaṃ sarvatra samavasthitam // KūrmP_2,2.15 //

tasmādajñānamūlo hi saṃsāraḥ sarvadehinām /
ajñānādanyathā jñānaṃ tacca prakṛtisaṃgatam // KūrmP_2,2.16 //

nityoditaḥ svayaṃ jyotiḥ sarvagaḥ puruṣaḥ paraḥ /
ahaṅkārāvivekena kartāhamiti manyate // KūrmP_2,2.17 //

paśyanti ṛṣayo 'vyaktaṃ nityaṃ sadasadātmakam /
pradhānaṃ prakṛtiṃ buddhvā kāraṇaṃ brahmavādinaḥ // KūrmP_2,2.18 //

tenāyaṃ saṃgato hyātmā kūṭastho 'pi nirañjanaḥ /
svātmānamakṣaraṃ brahma nāvabuddhyeta tattvataḥ // KūrmP_2,2.19 //

anātmanyātmavijñānaṃ tasmād duḥ khaṃ tathetaram /
ragadveṣādayo doṣāḥ sarve bhrāntinibandhanāḥ // KūrmP_2,2.20 //

karmaṇyasya bhaved doṣaḥ puṇyāpuṇyamiti sthitiḥ /
tadvaśādeva sarveṣāṃ sarvadehasamudbhavaḥ // KūrmP_2,2.21 //

nityaḥ sarvatrago hyātmā kūṭastho doṣavarjitaḥ /
ekaḥ sa bhidyate śaktyā māyayā na svabhāvataḥ // KūrmP_2,2.22 //

tasmādadvaitamevāhurmunayaḥ paramārthataḥ /
bhedo vyaktasvabhāvena sā ca māyātmasaṃśrayā // KūrmP_2,2.23 //

yathā hi dhūmasaṃparkānnākāśo malino bhavet /
antaḥ karaṇajairbhāvairātmā tadvanna lipyate // KūrmP_2,2.24 //

yathā svaprabhayā bhāti kevalaḥ sphaṭiko 'malaḥ /
upādhihīno vimalastathaivātmā prakāśate // KūrmP_2,2.25 //

jñānasvūpamevāhurjagadetad vicakṣaṇāḥ /
arthasvarūpamevājñāḥ paśyantyanye kudṛṣṭayaḥ // KūrmP_2,2.26 //

kūṭastho nirguṇo vyāpī caitanyātmā svabhāvataḥ /
dṛśyate hyartharūpeṇa puruṣairbhrāntidṛṣṭibhiḥ // KūrmP_2,2.27 //

yathā saṃlakṣyate raktaḥ kevalaḥ sphaṭiko janaiḥ /
raktikādyupadhānena tadvat paramapūruṣaḥ // KūrmP_2,2.28 //

tasmādātmākṣaraḥ śuddho nityaḥ sarvagato 'vyayaḥ /
upāsitavyo mantavyaḥ śrotavyaśca mumukṣubhiḥ // KūrmP_2,2.29 //

yadā manasi caitanyaṃ bhāti sarvatragaṃ sadā /
yogino 'vyavadhānena tadā saṃpadyate svayam // KūrmP_2,2.30 //

yadā sarvāṇi būtāni svātmanyevābhipaśyati /
sarvabhūteṣu cātmānaṃ brahma saṃpadyate tadā // KūrmP_2,2.31 //

yadā sarvāṇi bhūtāni samādhistho na paśyati /
ekībhūtaḥ pareṇāsau tadā bhavati kevalaḥ // KūrmP_2,2.32 //

yadā sarve pramucyante kāmā ye 'sya hṛdi sthitāḥ /
tadāsāvamṛtībhūtaḥ kṣemaṃ gacchati paṇḍitaḥ // KūrmP_2,2.33 //

yadā bhūtapṛthagbhāvamekasthamanupaśyati /
tata eva ca vistāraṃ brahma saṃpadyate tadā // KūrmP_2,2.34 //

yadā paśyati cātmānaṃ kevalaṃ paramārthataḥ /
māyāmātraṃ jagat kṛtsnaṃ tadā bhavati nirvṛtaḥ // KūrmP_2,2.35 //

yadā janmajarāduḥ khavyādhīnāmekabheṣajam /
kevalaṃ brahmavijñānaṃ jāyate 'sau tadā śivaḥ // KūrmP_2,2.36 //

yathā nadīnadā loke sāgareṇaikatāṃ yayuḥ /
tadvadātmākṣareṇāsau niṣkalenaikatāṃ vrajet // KūrmP_2,2.37 //

tasmād vijñānamevāsti na prapañco na saṃsṛtiḥ /
ajñānenāvṛtaṃ loko vijñānaṃ tena muhyati // KūrmP_2,2.38 //

tajjñānaṃ nirmalaṃ sūkṣmaṃ nirvikalpaṃ yadavyayam /
ajñānamitarat sarvaṃ vijñānamiti me matam // KūrmP_2,2.39 //

etad vaḥ paramaṃ sāṃkhyaṃ bhāṣitaṃ jñānamuttamam /
sarvavedāntasāraṃ hi yogastatraikacittatā // KūrmP_2,2.40 //

yogāt saṃjāyate jñānaṃ jñānād yogaḥ pravartate /
yogajñānābhiyuktasya nāvāpyaṃ vidyate kvacit // KūrmP_2,2.41 //

yadeva yogino yānti sāṃkhyaistadadhigamyate /
ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa tattvavit // KūrmP_2,2.42 //

anye ca yogino viprā aiśvaryāsaktacetasaḥ /
majjanti tatra tatraiva na tvātmaiṣāmiti śrutiḥ // KūrmP_2,2.43 //

yattat sarvagataṃ divyamaiśvaryamacalaṃ mahat /
jñānayogābhiyuktastu dehānte tadavāpnuyāt // KūrmP_2,2.44 //

eṣa ātmāhamavyakto māyāvī parameśvaraḥ /
kīrtitaḥ sarvavedeṣu sarvātmā sarvatomukhaḥ // KūrmP_2,2.45 //

sarvakāmaḥ sarvarasaḥ sarvagandho 'jaro 'maraḥ /
sarvataḥ pāṇipādo 'hamantaryāmī sanātanaḥ // KūrmP_2,2.46 //

apāṇipādo javano grahītā hṛdi saṃsthitaḥ /
acakṣurapi paśyāmi tathākarṇaḥ śṛṇomyaham // KūrmP_2,2.47 //

vedāhaṃ sarvamevedaṃ na māṃ jānāti kaścana /
prāhurmahāntaṃ puruṣaṃ māmekaṃ tattvadarśinaḥ // KūrmP_2,2.48 //

paśyanti ṛṣayo hetumātmanaḥ sūkṣmadarśinaḥ /
nirguṇāmalarūpasya yattadaiśvaryamuttamam // KūrmP_2,2.49 //

yanna devā vijānanti mohitā mama māyayā /
vakṣye samāhitā yūyaṃ śṛṇudhvaṃ brahmavādinaḥ // KūrmP_2,2.50 //

nāhaṃ praśāstā sarvasya māyātītaḥ svabhāvataḥ /
prerayāmi tathāpīdaṃ kāraṇaṃ sūrayo viduḥ // KūrmP_2,2.51 //

yanme guhyatamaṃ dehaṃ sarvagaṃ tattvadarśinaḥ /
praviṣṭā mama sāyujyaṃ labhante yogino 'vyayam // KūrmP_2,2.52 //

teṣāṃ hi vaśamāpannā māyā me viśvarūpiṇī /
labhante paramāṃ śuddhiṃ nirvāṇaṃ te mayā saha // KūrmP_2,2.53 //

na teṣāṃ punarāvṛttiḥ kalpakoṭiśatairapi /
prasādānmama yogīndrā etad vedānuśāsanam // KūrmP_2,2.54 //

nāputraśiṣyayogibhyo dātavyaṃ brahmavādibhiḥ /
maduktametad vijñānaṃ sāṃkhyayogasamāśrayam // KūrmP_2,2.55 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge (īśvaragītāsu) dvitīyo 'dhyāyaḥ

īśvara uvāca
avyaktādabhavat kālaḥ pradhānaṃ puruṣaḥ paraḥ /
tebhyaḥ sarvamidaṃ jātaṃ tasmād brahmamayaṃ jagat // KūrmP_2,3.1 //

sarvataḥ pāṇipādaṃ tat sarvato 'kṣiśiromukham /
sarvataḥ śrutimalloke sarvamāvṛtya tiṣṭhati // KūrmP_2,3.2 //

sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam /
sarvādhāraṃ sadānandamavyaktaṃ dvaitavarjitam // KūrmP_2,3.3 //

sarvopamānarahitaṃ pramāṇātītagocaram /
nirvikalpaṃ nirābhāsaṃ sarvāvāsaṃ parāmṛtam // KūrmP_2,3.4 //

abhinnaṃ bhinnasaṃsthānaṃ śāśvataṃ dhru vamavyayam /
nirguṇaṃ paramaṃ vyoma tajjñānaṃ sūrayo viduḥ // KūrmP_2,3.5 //

sa ātmā sarvabhūtānāṃ sa bāhyābhyantaraḥ paraḥ /
so 'haṃ sarvatragaḥ śānto jñānātmā parameśvaraḥ // KūrmP_2,3.6 //

mayā tatamidaṃ viśvaṃ jagadavyaktamūrtinā /
matsthāni sarvabhūtāni yastaṃ veda sa vedavit // KūrmP_2,3.7 //

pradhānaṃ puruṣaṃ caiva tattvadvayamudāhṛtam /
tayoranādiruddiṣṭaḥ kālaḥ saṃyojakaḥ paraḥ // KūrmP_2,3.8 //

trayametadanādyantamavyakte samavasthitam /
tadātmakaṃ tadanyat syāt tadrūpaṃ māmakaṃ viduḥ // KūrmP_2,3.9 //

mahadādyaṃ viśeṣāntaṃ saṃprasūte 'khilaṃ jagat /
yā sā prakṛtiruddiṣṭā mohinī sarvadehinām // KūrmP_2,3.10 //

puruṣaḥ prakṛtistho hi bhuṅkteyaḥ prākṛtān guṇān /
ahaṅkāravimuktatvāt procyate pañcaviṃśakaḥ // KūrmP_2,3.11 //

ādyo vikāraḥ prakṛtermahānātmeti kathyate /
vijñānaśaktirvijñātā hyahaṅkārastadutthitaḥ // KūrmP_2,3.12 //

eka eva mahānātmā so 'haṅkāro 'bhidhīyate /
sa jīvaḥ so 'ntarātmeti gīyate tattvacintakaiḥ // KūrmP_2,3.13 //

tena vedayate sarvaṃ sukhaṃ duḥkhaṃ ca janmasu /
sa vijñānātmakastasya manaḥ syādupakārakam // KūrmP_2,3.14 //

tenāvivekatastasmāt saṃsāraḥ puruṣasya tu /
sa cāvivekaḥ prakṛtau saṅgāt kālena so 'bhavat // KūrmP_2,3.15 //

kālaḥ sṛjati bhūtāni kālaḥ saṃharati prajāḥ /
sarve kālasya vaśagā na kālaḥ kasyacid vaśe // KūrmP_2,3.16 //

so 'ntarā sarvamevedaṃ niyacchati sanātanaḥ /
procyate bhagavān prāṇaḥ sarvajñaḥ puruṣottamaḥ // KūrmP_2,3.17 //

sarvendriyebhyaḥ paramaṃ mana āhurmanīṣiṇaḥ /
manasaścāpyahaṅkāramahaṅkārānmahān paraḥ // KūrmP_2,3.18 //

mahataḥ paramavyaktamavyaktāt puruṣaḥ paraḥ /
puruṣād bhagavān prāṇastasya sarvamidaṃ jagat // KūrmP_2,3.19 //

prāṇāt parataraṃ vyoma vyomātīto 'gnirīśvaraḥ /
so 'haṃ sarvatragaḥ śānto jñānātmā parameśvaraḥ /
nāsti mattaḥ paraṃ bhūtaṃ māṃ vijñāya vimucyate // KūrmP_2,3.20 //

nityaṃ hi nāsti jagati bhūtaṃ sthāvarajaṅgamam /
ṛte māmekamavyaktaṃ vyomarūpaṃ maheśvaram // KūrmP_2,3.21 //

so 'haṃ sṛjāmi sakalaṃ saṃharāmi sadā jagat /
māyī māyāmayo devaḥ kālena saha saṅgataḥ // KūrmP_2,3.22 //

matsannidhāveṣa kālaḥ karoti sakalaṃ jagat /
niyojayatyanantātmā hyetad vedānuśāsanam // KūrmP_2,3.23 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge (īśvaragītāsu) tṛtīyo 'dhyāyaḥ

īśvara uvāca
vakṣye samāhitā yūyaṃ śṛṇudhvaṃ brahmavādinaḥ /
māhātmyaṃ devadevasya yenedaṃ saṃpravartate // KūrmP_2,4.1 //

nāhaṃ tapobhirvividhairna dānena na cejyayā /
śakyo hi puruṣairjñātumṛte bhaktimanuttamām // KūrmP_2,4.2 //

ahaṃ hi sarvabhāvānāmantastiṣṭhāmi sarvagaḥ /
māṃ sarvasākṣiṇaṃ loko na jānāti munīśvarāḥ // KūrmP_2,4.3 //

yasyāntarā sarvamidaṃ yo hi sarvāntaraḥ paraḥ /
so 'handhātā vidhātā ca kālo 'gnirviśvatomukhaḥ // KūrmP_2,4.4 //

na māṃ paśyanti munayaḥ sarve 'pi tridivaukasaḥ /
brahmā ca manavaḥ śakro ye cānye prathitaujasaḥ // KūrmP_2,4.5 //

gṛṇanti satataṃ vedā māmekaṃ parameśvaram /
yajanti vividhairagniṃ brāhmaṇā vaidikairmakhaiḥ // KūrmP_2,4.6 //

sarve lokā namasyanti brahmā lokapitāmahaḥ /
dhyāyanti yogino devaṃ bhūtādhipatimīśvaram // KūrmP_2,4.7 //

ahaṃ hi sarvahaviṣāṃ bhoktā caiva phalapradaḥ /
sarvadevatanurbhūtvā sarvātmā sarvasaṃsthitaḥ // KūrmP_2,4.8 //

māṃ paśyantīha vidvāṃśo dhārmikā vedavādinaḥ /
teṣāṃ sannihito nityaṃ ye bhaktyā māmupāsate // KūrmP_2,4.9 //

brāhmaṇāḥ kṣatriyā vaiśyā dhārmikā māmupāsate /
teṣāṃ dadāmi tat sthānamānandaṃ paramaṃ padam // KūrmP_2,4.10 //

anye 'pi ye vikarmasthāḥ śūdrādyā nīcajātayaḥ /
bhaktimantaḥ pramucyante kālena mayi saṃgatāḥ // KūrmP_2,4.11 //

na madbhaktā vinaśyanti madbhaktā vītakalmaṣāḥ /
ādāvetat pratijñātaṃ na me bhaktaḥ praṇaśyati // KūrmP_2,4.12 //

yo vai nindati taṃ mūḍho devadevaṃ sa nindati /
yo hi taṃ pūjayed bhaktyā sa pūjayati māṃ sadā // KūrmP_2,4.13 //

patraṃ puṣpaṃ phalaṃ toyaṃ madārādhanakāraṇāt /
yo me dadāti niyataḥ sa me bhaktaḥ priyo mataḥ // KūrmP_2,4.14 //

ahaṃ hi jagatāmādau brahmāṇaṃ parameṣṭhinam /
vidhāya dattavān vedānaśeṣānātmaniḥ sṛtān // KūrmP_2,4.15 //

ahameva hi sarveṣāṃ yogināṃ gururavyayaḥ /
dhārmikāṇāṃ ca goptāhaṃ nihantā vedavidviṣām // KūrmP_2,4.16 //

ahaṃ vai sarvasaṃsārānmocako yogināmiha /
saṃsāraheturevāhaṃ sarvasaṃsāravarjitaḥ // KūrmP_2,4.17 //

ahameva hi saṃhartā straṣṭāhaṃ paripālakaḥ /
māyāvī māmīkā śaktirmāyā lokavimohinī // KūrmP_2,4.18 //

mamaiva ca parā śaktiryā sā vidyeti gīyate /
nāśayāmi tayā māyāṃ yogināṃ hṛdi saṃsthitaḥ // KūrmP_2,4.19 //

ahaṃ hi sarvaśaktīnāṃ pravartakanivartakaḥ /
ādhārabhūtaḥ sarvāsāṃ nidhānamamṛtasya ca // KūrmP_2,4.20 //

ekā sarvāntarā śaktiḥ karoti vividhaṃ jagat /
āsthāya brahmāṇo rūpaṃ manmayī madadhiṣṭhitā // KūrmP_2,4.21 //

anyā ca śaktirvipulā saṃsthāpayati me jagat /
bhūtvā nārāyaṇo 'nanto jagannātho jaganmayaḥ // KūrmP_2,4.22 //

tṛtīyā mahatī śaktirnihanti sakalaṃ jagat /
tāmasī me samākhyātā kālākhyā rudrarūpiṇī // KūrmP_2,4.23 //

dhyānena māṃ prapaśyanti kecijjñānena cāpare /
apare bhaktiyogena karmayogena cāpare // KūrmP_2,4.24 //

sarveṣāmeva bhaktānāmiṣṭaḥ priyataro mama /
yo hi jñānena māṃ nityamārādhayati nānyathā // KūrmP_2,4.25 //

anye ca ye trayo bhaktā madārādhanakāṅkṣiṇaḥ /
te 'pi māṃ prāpnuvantyeva nāvartante ca vai punaḥ // KūrmP_2,4.26 //

mayā tatamidaṃ kṛtsanaṃ pradhānapuruṣātmakam /
mayyeva saṃsthitaṃ viśvaṃ mayā saṃpreryate jagat // KūrmP_2,4.27 //

nāhaṃ prerayitā viprāḥ paramaṃ yogamāśritaḥ /
prerayāmi jagatkṛtsnametadyo veda so 'mṛtaḥ // KūrmP_2,4.28 //

paśyāmyaśeṣamevedaṃ vartamānaṃ svabhāvataḥ /
karoti kālo bhagavān mahāyogeśvaraḥ svayam // KūrmP_2,4.29 //

yogaḥ saṃprocyate yogī māyā śāstreṣu sūribhiḥ /
yogeśvaro 'sau bhagavān mahādevo mahān prabhuḥ // KūrmP_2,4.30 //

mahattvaṃ sarvatattvānāṃ paratvāt parameṣṭhinaḥ /
procyate bhagavān brahmā mahān brahmamayo 'malaḥ // KūrmP_2,4.31 //

yo māmevaṃ vijānāti mahāyogeśvareśvaram /
so 'vikalpena yogena yujyate nātra saṃśayaḥ // KūrmP_2,4.32 //

so 'haṃ prerayitā devaḥ paramānandamāśritaḥ /
nṛtyāmi yogī satataṃ yastad veda sa vedavit // KūrmP_2,4.33 //

iti guhyatamaṃ jñānaṃ sarvavedeṣu niṣṭhitam /
prasannacetase deyaṃ dhārmikāyāhitāgnaye // KūrmP_2,4.34 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge (īśvaragītāsu) caturtho 'dhyāyaḥ

vyāsa uvāca
etāvaduktvā bhagavān yogināṃ parameśvaraḥ /
nanarta paramaṃ bhāvamaiśvaraṃ saṃpradarśayan // KūrmP_2,5.1 //

taṃ te dadṛśurīśānaṃ tejasāṃ paramaṃ nidhim /
nṛtyamānaṃ mahādevaṃ viṣṇunā gagane 'male // KūrmP_2,5.2 //

yaṃ viduryogatattvajñā yogino yatamānasāḥ /
tamīśaṃ sarvabhūtānāmākaśe dadṛśuḥ kila // KūrmP_2,5.3 //

yasya māyāmayaṃ sarvaṃ yenedaṃ preryate jagat /
nṛtyamānaḥ svayaṃ viprairviśveśaḥ khalu dṛśyate // KūrmP_2,5.4 //

yat pādapaṅkajaṃ smṛtvā puruṣo 'jñānajaṃ bhayam /
jahati nṛtyamānaṃ taṃ bhūteśaṃ dadṛśuḥ kila // KūrmP_2,5.5 //

yaṃ vinidrā jitaśvāsāḥ śāntā bhaktisamanvitāḥ /
jyotirmayaṃ prapaśyanti sa yogī dṛśyate kila // KūrmP_2,5.6 //

yo 'jñānānmocayet kṣipraṃ prasanno bhaktavatsalaḥ /
tameva mocakaṃ rudramākāśe dadṛśuḥ param // KūrmP_2,5.7 //

sahasraśirasaṃ devaṃ sahasracaraṇākṛtim /
sahasrabāhuṃ jaṭilaṃ candrārdhakṛtaśekharam // KūrmP_2,5.8 //

vasānaṃ carma vaiyāghraṃ śūlāsaktamahākaram /
daṇḍapāṇiṃ trayīnetraṃ sūryasomāgnilocanam // KūrmP_2,5.9 //

brahmāṇḍaṃ tejasā svena sarvamāvṛtya ca sthitam /
daṃṣṭrākarālaṃ durdharṣaṃ sūryakoṭisamaprabham // KūrmP_2,5.10 //

aṇḍasthaṃ cāṇḍabāhyasthaṃ bāhyamabhyantaraṃ param /
sṛjantamanalajvālaṃ dahantamakhilaṃ jagat /
nṛtyantaṃ dadṛśurdevaṃ viśvakarmāṇamīśvaram // KūrmP_2,5.11 //

mahādevaṃ mahāyogaṃ devānāmapi daivatam /
paśūnāṃ patimīśānaṃ jyotiṣāṃ jyotiravyayam // KūrmP_2,5.12 //

pinākinaṃ viśālākṣaṃ bheṣajaṃ bhavarogiṇām /
kālātmānaṃ kālakālaṃ devadevaṃ maheśvaram // KūrmP_2,5.13 //

umāpatiṃ virūpākṣaṃ yogānandamayaṃ param /
jñānavairāgyanilayaṃ jñānayogaṃ sanātanam // KūrmP_2,5.14 //

śāśvataiśvaryavibhavaṃ dharmādhāraṃ durāsadam /
mahendropendranamitaṃ maharṣigaṇavanditam // KūrmP_2,5.15 //

ādhāraṃ sarvaśaktīnāṃ mahāyogeśvareśvaram /
yogināṃ paramaṃ brahma yogināṃ yogavanditam /
yogināṃ hṛdi tiṣṭhantaṃ yogamāyāsamāvṛtam // KūrmP_2,5.16 //

kṣaṇena jagato yoniṃ nārāyaṇamanāmayam /
īśvareṇaikatāpannamapaśyan brahmavādinaḥ // KūrmP_2,5.17 //

dṛṣṭvā tadaiśvaraṃ rūpaṃ rudranārāyaṇātmakam /
kṛtārthaṃ menire santaḥ svātmānaṃ brahmavādinaḥ // KūrmP_2,5.18 //

sanatkumāraḥ sanako bhṛguśca
sanātanaścaiva sanandanaśca /
rudro 'ṅgirā vāmadevātha śukro
maharṣiratriḥ kapilo marīciḥ // KūrmP_2,5.19 //

dṛṣṭvātha rudraṃ jagadīśitāraṃ
taṃ padmanābhāśritavāmabhāgam /
dhyātvā hṛdisthaṃ praṇipatya mūrdhnā
baddhvāñjaliṃ sveṣu śiraḥsu bhūyaḥ // KūrmP_2,5.20 //

oṅkāramuccārya vilokya devam
antaḥśarīre nihitaṃ guhāyām /
samastuvan brahmamayairvacobhir
ānandapūrṇāyatamānasāste // KūrmP_2,5.21 //

munaya ūcuḥ

tvāmekamīśaṃ puruṣaṃ purāṇaṃ
prāṇeśvaraṃ rudramanantayogam /
namāma sarve hṛdi sanniviṣṭaṃ
pracetasaṃ brahmamayaṃ pavitram // KūrmP_2,5.22 //

tvāṃ paśyanti munayo brahmayoniṃ
dāntāḥ śāntā vimalaṃ rukmavarṇam /
dhyātvātmasthamacalaṃ sve śarīre
kaviṃ parebhyaḥ paramaṃ tatparaṃ ca // KūrmP_2,5.23 //

tvattaḥ prasūtā jagataḥ prasūtiḥ
sarvātmabhūstvaṃ paramāṇubhūtaḥ /
aṇoraṇīyān mahato mahīyāṃ-
stvāmeva sarvaṃ pravadanti santaḥ // KūrmP_2,5.24 //

hiraṇyagarbho jagadantarātmā
tvatto 'dhijātaḥ puruṣaḥ purāṇaḥ /
saṃjāyamāno bhavatā visṛṣṭo
yathāvidhānaṃ sakalaṃ sasarja // KūrmP_2,5.25 //

tvatto vedāḥ sakalāḥ saṃprasūtā-
stvayyevānte saṃsthitiṃ te labhante /
paśyāmastvāṃ jagato hetubhūtaṃ
nṛtyantaṃ sve hṛdaye sanniviṣṭam // KūrmP_2,5.26 //

tvayaivedaṃ bhrāmyate brahmacakraṃ
māyāvī tvaṃ jagatāmekanāthaḥ /
namāmastvāṃ śaraṇaṃ saṃprapannā
yogātmānaṃ citpatiṃ divyanṛtyam // KūrmP_2,5.27 //

paśyāmastvāṃ paramākāśamadhye
nṛtyantaṃ te mahimānaṃ smarāmaḥ /
sarvātmānaṃ bahudhā sanniviṣṭaṃ
brahmānandamanubhūyānubhūya // KūrmP_2,5.28 //

oṅkāraste vācako muktibījaṃ
tvamakṣaraṃ prakṛtau gūḍharūpam /
tattvāṃ satyaṃ pravadantīha santaḥ
svayaṃprabhaṃ bhavato yatprakāśam // KūrmP_2,5.29 //

stuvanti tvāṃ satataṃ sarvavedā
namanti tvāmṛṣayaḥ kṣīṇadoṣāḥ /
śāntātmānaḥ satyasaṃdhā variṣṭhaṃ
viśanti tvāṃ yatayo brahmaniṣṭhāḥ // KūrmP_2,5.30 //

eko vedo bahuśākho hyanantas
tvāmevaikaṃ bodhayatyekarūpam /
vedyaṃ tvāṃ śaraṇaṃ ye prapannā-
steṣāṃ śāntiḥ śāśvatī netareṣām // KūrmP_2,5.31 //

bhavānīśo 'nādimāṃstejorāśir
brahmā viśvaṃ parameṣṭhī variṣṭhaḥ /
svātmānandamanubhūyādhiśete
svayaṃ jyotiracalo nityamuktaḥ // KūrmP_2,5.32 //

eko rudrastvaṃ karoṣīha viśvaṃ
tvaṃ pālayasyakhilaṃ viśvarūpaḥ /
tvāmevānte nilayaṃ vindatīdaṃ
namāmastvāṃ śaraṇaṃ saṃprapannāḥ // KūrmP_2,5.33 //

tvāmekamāhuḥ kavimekarudraṃ
prāṇaṃ bṛhantaṃ harimagnimīśam /
indraṃ mṛtyumanilaṃ cekitānaṃ
dhātāramādityamanekarūpam // KūrmP_2,5.34 //

tvamakṣaraṃ paramaṃ veditavyaṃ
tvamasya viśvasya paraṃ nidhānam /
tvamavyayaḥ śāśvatadharmagoptā
sanātanastvaṃ puruṣottamo 'si // KūrmP_2,5.35 //

tvameva viṣṇuścaturānanastvaṃ
tvameva rudro bhagavānadhīśaḥ /
tvaṃ viśvanābhiḥ prakṛtiḥ pratiṣṭhā
sarveśvarastvaṃ parameśvaro 'si // KūrmP_2,5.36 //

tvāmekamāhuḥ puruṣaṃ purāṇa-
mādityavarṇaṃ tamasaḥ parastāt /
cinmātramavyaktamacintyarūpaṃ
khaṃ brahma śūnyaṃ prakṛtiṃ nirguṇaṃ ca // KūrmP_2,5.37 //

yadantarā sarvamidaṃ vibhāti
yadavyayaṃ nirmalamekarūpam /
kimapyacintyaṃ tava rūpametat
tadantarā yatpratibhāti tattvam // KūrmP_2,5.38 //

yogeśvaraṃ rudramanantaśaktiṃ
parāyaṇaṃ brahmatanuṃ pavitram /
namāma sarve śaraṇārthinastvāṃ
prasīda bhūtādhipate maheśa // KūrmP_2,5.39 //

tvatpādapadmasmaraṇādaśeṣa-
saṃsārabījaṃ vilayaṃ prayāti /
mano niyamya praṇidhāya kāyaṃ
prasādayāmo vayamekamīśam // KūrmP_2,5.40 //

namo bhavāyāstu bhavodbhavāya
kālāya sarvāya harāya tubhyam /
namo 'stu rudrāya kapardine te
namo 'gnaye deva namaḥ śivāya // KūrmP_2,5.41 //

tataḥ sa bhagavān devaḥ kapardī vṛṣavāhanaḥ /
saṃhṛtya paramaṃ rūpaṃ prakṛtistho 'bhavad bhavaḥ // KūrmP_2,5.42 //

te bhavaṃ bhūtabhavyeśaṃ pūrvavat samavasthitam /
dṛṣṭvā nārāyaṇaṃ devaṃ vismitā vākyamabruvan // KūrmP_2,5.43 //

bhagavan bhūtabhavyeśa govṛṣāṅkitaśāsana /
dṛṣṭvā te paramaṃ rūpaṃ nirvṛtāḥ sma sanātana // KūrmP_2,5.44 //

bhavatprasādādamale parasmin parameśvare /
asmākaṃ jāyate bhaktistvayyevāvyabhicāriṇī // KūrmP_2,5.45 //

idānīṃ śrotumicchāmo māhātmyaṃ tava śaṅkara /
bhūyo 'pi tava yannityaṃ yāthātmyaṃ parameṣṭhinaḥ // KūrmP_2,5.46 //

sa teṣāṃ vākyamākarṇya yogināṃ yogasiddhidaḥ /
prāhaḥ gambhīrayā vācā samālokya ca mādhavam // KūrmP_2,5.47 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge (īśvaragītāsu) pañcamo 'dhyāyaḥ

īśvara uvāca
śṛṇudhvamṛṣayaḥ sarve yathāvat parameṣṭhinaḥ /
vakṣyāmīśasya māhātmyaṃ yattadvedavido viduḥ // KūrmP_2,6.1 //

sarvalokaikanirmātā sarvalokaikarakṣitā /
sarvalokaikasaṃhartā sarvātmāhaṃ sanātanaḥ // KūrmP_2,6.2 //

sarveṣāmeva vastūnāmantaryāmī pitā hyaham /
madhye cāntaḥ sthitaṃ sarvaṃ nāhaṃ sarvatra saṃsthitaḥ // KūrmP_2,6.3 //

bhavadbhiradbhutaṃ dṛṣṭaṃ yatsvarūpaṃ tu māmakam /
mamaiṣā hyupamā viprā māyayā darśitā mayā // KūrmP_2,6.4 //

sarveṣāmeva bhāvānāmantarā samavasthitaḥ /
prerayāmi jagat kṛtsnaṃ kriyāśāktiriyaṃ mama // KūrmP_2,6.5 //

yayedaṃ ceṣṭate viśvaṃ tatsvabhāvānuvarti ca /
so 'haṃ kālo jagat kṛtsnaṃ prerayāmi kalātmakam // KūrmP_2,6.6 //

ekāṃśena jagat kṛtsnaṃ karomi munipuṅgavāḥ /
saṃharāmyekarūpeṇa dvidhāvasthā mamaiva tu // KūrmP_2,6.7 //

ādimadhyāntanirmukto māyātattvapravartakaḥ /
kṣobhayāmi ca sargādau pradhānapuruṣāvubhau // KūrmP_2,6.8 //

tābhyāṃ saṃjāyate viśvaṃ saṃyuktābhyāṃ parasparam /
mahadādikrameṇaiva mama tejo vijṛmbhate // KūrmP_2,6.9 //

yo hi sarvajagatsākṣī kālacakrapravartakaḥ /
hiraṇyagarbho mārtaṇḍaḥ so 'pi maddehasaṃbhavaḥ // KūrmP_2,6.10 //

tasmai divyaṃ svamaiśvaryaṃ jñānayogaṃ sanātanam /
dattavānātmajān vedān kalpādau caturo dvijāḥ // KūrmP_2,6.11 //

sa manniyogato devo brahmā madbhāvabhāvitaḥ /
divyaṃ tanmāmakaiśvaryaṃ sarvadā vahati svayam // KūrmP_2,6.12 //

sa sarvalokanirmātā manniyogena sarvavit /
bhūtvā caturmukhaḥ sargaṃ sṛjatyevātmasaṃbhavaḥ // KūrmP_2,6.13 //

yo 'pi nārāyaṇo 'nanto lokānāṃ prabhavāvyayaḥ /
mamaiva paramā mūrtiḥ karoti paripālanam // KūrmP_2,6.14 //

yo 'ntakaḥ sarvabhūtānāṃ rudraḥ kālātmakaḥ prabhuḥ /
madājñayāsau satataṃ saṃhariṣyati me tanuḥ // KūrmP_2,6.15 //

havyaṃ vahati devānāṃ kavyaṃ kavyāśināmapi /
pākaṃ ca kurute vahniḥ so 'pi macchakticoditaḥ // KūrmP_2,6.16 //

bhuktamāhārajātaṃ ca pacate tadaharniśam /
vaiśvānaro 'gnirbhagavānīśvarasya niyogataḥ // KūrmP_2,6.17 //

yo 'pi sarvāmbhasāṃ yonirvaruṇo devapuṅgavaḥ /
so 'pi saṃjīvayet kṛtsnamīśasyaiva niyogataḥ // KūrmP_2,6.18 //

yo 'ntastiṣṭhati bhūtānāṃ bahirdevaḥ prabhañjanaḥ /
madājñayāsau bhūtānāṃ śarīrāṇi bibharti hi // KūrmP_2,6.19 //

yo 'pi saṃjīvano nṝṇāṃ devānāmamṛtākaraḥ /
somaḥ sa manniyogena coditaḥ kila vartate // KūrmP_2,6.20 //

yaḥ svabhāsā jagat kṛtsnaṃ prakāśayati sarvadā /
sūryo vṛṣṭiṃ vitanute śāstreṇaiva svayaṃbhuvaḥ // KūrmP_2,6.21 //

yo 'pyaśeṣajagacchāstā śakraḥ sarvāmareśvaraḥ /
yajvanāṃ phalado devo vartate 'sau madājñayā // KūrmP_2,6.22 //

yaḥ praśāstā hyasādhūnāṃ vartate niyamādiha /
yamo vaivasvato devo devadevaniyogataḥ // KūrmP_2,6.23 //

yo 'pi sarvadhanādhyakṣo dhanānāṃ saṃpradāyakaḥ /
so 'pīśvaraniyogena kubero vartate sadā // KūrmP_2,6.24 //

yaḥ sarvarakṣasāṃ nāthastāmasānāṃ phalapradaḥ /
manniyogādasau devo vartate nirṛtiḥ sadā // KūrmP_2,6.25 //

vetālagaṇabhūtānāṃ svāmī bhogaphalapradaḥ /
īśānaḥ kila bhaktānāṃ so 'pi tiṣṭhanmamājñayā // KūrmP_2,6.26 //

yo vāmadevo 'ṅgirasaḥ śiṣyo rudragaṇāgraṇīḥ /
rakṣako yogināṃ nityaṃ vartate 'sau madājñayā // KūrmP_2,6.27 //

yaśca sarvajagatpūjyo vartate vighnakārakaḥ /
vināyako dharmanetā so 'pi madvacanāt kila // KūrmP_2,6.28 //

yo 'pi brahmavidāṃ śreṣṭho devasenāpatiḥ prabhuḥ /
skando 'sau vartate nityaṃ svayaṃbhūrvidhicoditaḥ // KūrmP_2,6.29 //

ye ca prajānāṃ patayo marīcyādyā maharṣayaḥ /
sṛjanti vividhaṃ lokaṃ parasyaiva niyogataḥ // KūrmP_2,6.30 //

yā ca śrīḥ sarvabhūtānāṃ dadāti vipulāṃ śriyam /
patnī nārāyaṇasyāsau vartate madanugrahāt // KūrmP_2,6.31 //

vācaṃ dadāti vipulāṃ yā ca devī sarasvatī /
sāpīśvaraniyogena coditā saṃpravartate // KūrmP_2,6.32 //

yāśeṣapuruṣān ghorānnarakāt tārayiṣyati /
sāvitrī saṃsmṛtā devī devājñānuvidhāyinī // KūrmP_2,6.33 //

pārvatī paramā devī brahmavidyāpradāyinī /
yāpi dhyātā viśeṣeṇa sāpi madvacanānugā // KūrmP_2,6.34 //

yo 'nantamahimānantaḥ śeṣo 'śeṣāmaraprabhuḥ /
dadhāti śirasā lokaṃ so 'pi devaniyogataḥ // KūrmP_2,6.35 //

yo 'gniḥ saṃvartako nityaṃ vaḍavārūpasaṃsthitaḥ /
pibatyakhilamambhodhimīśvarasya niyogataḥ // KūrmP_2,6.36 //

ye caturdaśa loke 'smin manavaḥ prathitaujasaḥ /
pālayanti prajāḥ sarvāste 'pi tasya niyogataḥ // KūrmP_2,6.37 //

ādityā vasavo rudrā marutaśca tathāśvinau /
anyāśca devatāḥ sarvā macchāstreṇaiva dhiṣṭhitāḥ // KūrmP_2,6.38 //

gandharvā garuḍā ṛkṣāḥ siddhāḥ sādhyāścacāraṇāḥ /
yakṣarakṣaḥ piśācāśca sthitāḥ śāstre svayaṃbhuvaḥ // KūrmP_2,6.39 //

kalākāṣṭhānimeṣāśca muhūrtā divasāḥ kṣapāḥ /
ṛtavaḥ pakṣamāsāśca sthitāḥ śāstre prajāpateḥ // KūrmP_2,6.40 //

yugamanvantarāṇyeva mama tiṣṭhanti śāsane /
parāścaiva parārdhāśca kālabhedāstathā pare // KūrmP_2,6.41 //

caturvidhāni bhūtāni sthāvarāṇi carāṇi ca /
niyogādeva vartante devasya paramātmanaḥ // KūrmP_2,6.42 //

pātālāni ca sarvāṇi bhuvanāni ca śāsanāt /
brahmāṇḍāni ca vartante sarvāṇyeva svayaṃbhuvaḥ // KūrmP_2,6.43 //

atītānyapyasaṃkhyāni brahmāṇḍāni mamājñayā /
pravṛttāni padārthaughaiḥ sahitāni samantataḥ // KūrmP_2,6.44 //

brahmāṇḍāni bhaviṣyanti saha vastubhirātmagaiḥ /
vahiṣyanti sadaivājñāṃ parasya paramātmanaḥ // KūrmP_2,6.45 //

bhūmirāpo 'nalo vāyuḥ khaṃ mano buddhireva ca /
bhūtādirādiprakṛtirniyoge mama vartate // KūrmP_2,6.46 //

yāśeṣajagatāṃ yonirmohinī sarvadehinām /
māyā vivartate nityaṃ sāpīśvaraniyogataḥ // KūrmP_2,6.47 //

yo vai dehabhṛtāṃ devaḥ puruṣaḥ paṭhyate paraḥ /
ātmāsau vartate nityamīśvarasya niyogataḥ // KūrmP_2,6.48 //

vidhūya mohakalilaṃ yayā paśyati tat padam /
sāpi vidyā maheśasya niyogavaśavartinī // KūrmP_2,6.49 //

bahunātra kimuktena mama śaktyātmakaṃ jagat /
mayaiva preryate kṛtsnaṃ mayyeva pralayaṃ vrajet // KūrmP_2,6.50 //

ahaṃ hi bhagavānīśaḥ svayaṃ jyotiḥ sanātanaḥ /
paramātmā paraṃ brahma matto hyanyanna vidyate // KūrmP_2,6.51 //

ityetat paramaṃ jñānaṃ yuṣmākaṃ kathitaṃ mayā /
jñātvā vimucyate janturjanmasaṃsārabandhanāt // KūrmP_2,6.52 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge (īśvaragītāsu) ṣaṣṭho 'dhyāyaḥ

īśvara uvāca
śṛṇudhvamṛṣayaḥ sarve prabhāvaṃ parameṣṭhinaḥ /
yaṃ jñātvā puruṣo mukto na saṃsāre patet punaḥ // KūrmP_2,7.1 //

parāt parataraṃ brahma śāśvataṃ niṣkalaṃ dhruvam /
nityānandaṃ nirvikalpaṃ taddhāma paramaṃ mama // KūrmP_2,7.2 //

ahaṃ brahmavidāṃ brahmā svayaṃbhūrviśvatomukhaḥ /
māyāvināmahaṃ devaḥ purāṇo hariravyayaḥ // KūrmP_2,7.3 //

yogināmasmyahaṃ śaṃbhuḥ strīṇāṃ devī girīndrajā /
ādityānāmahaṃ viṣṇurvasūnāmasmi pāvakaḥ // KūrmP_2,7.4 //

rudrāṇāṃ śaṅkaraścāhaṃ garuḍaḥ patatāmaham /
airāvato gajendrāṇāṃ rāmaḥ śastrabhṛtāmaham // KūrmP_2,7.5 //

ṛṣīṇāṃ ca vasiṣṭho 'haṃ devānāṃ ca śatakratuḥ /
śilpināṃ viśvakarmāhaṃ prahlādo 'smyamaradviṣām // KūrmP_2,7.6 //

munīnāmapyahaṃ vyāso gaṇānāṃ ca vināyakaḥ /
vīrāṇāṃ vīrabhadro 'haṃ siddhānāṃ kapilo muniḥ // KūrmP_2,7.7 //

parvatānāmahaṃ merurnakṣatrāṇāṃ ca candramāḥ /
vajraṃ praharaṇānāṃ ca vratānāṃ satyamasmyaham // KūrmP_2,7.8 //

ananto bhogināṃ devaḥ senānīnāṃ ca pāvakiḥ /
āśramāṇāṃ ca gārhasthamīśvarāṇāṃ maheśvaraḥ // KūrmP_2,7.9 //

mahākalpaśca kalpānāṃ yugānāṃ kṛtamasmyaham /
kuberaḥ sarvayakṣāṇāṃ gaṇeśānāṃ ca vīrakaḥ // KūrmP_2,7.10 //

prajāpatīnāṃ dakṣo 'haṃ nirṛtiḥ sarvarakṣasām /
vāyurbalavatāmasmi dvīpānāṃ puṣkaro 'smyaham // KūrmP_2,7.11 //

mṛgendrāṇāṃ ca siṃho 'haṃ yantrāṇāṃ dhanureva ca /
vedānāṃ sāmavedo 'haṃ yajuṣāṃ śatarudriyam // KūrmP_2,7.12 //

sāvitrī sarvajapyānāṃ guhyānāṃ praṇavo 'smyaham /
sūktānāṃ pauruṣaṃ sūktaṃ jyeṣṭhasāma ca sāmasu // KūrmP_2,7.13 //

sarvavedārthaviduṣāṃ manuḥ svāyaṃbhuvo 'smyaham /
brahmāvartastu deśānāṃ kṣetrāṇāmavimuktakam // KūrmP_2,7.14 //

vidyānāmātmavidyāhaṃ jñānānāmaiśvaraṃ param /
bhūtānāmasmyahaṃ vyoma sattvānāṃ mṛtyureva ca // KūrmP_2,7.15 //

pāśānāmasmyahaṃ māyā kālaḥ kalayatāmaham /
gatīnāṃ muktirevāhaṃ pareṣāṃ parameśvaraḥ // KūrmP_2,7.16 //

yaccānyadapi loke 'smin sattvaṃ tejobalādhikam /
tatsarvaṃ pratijānīdhvaṃ mama tejovijṛmbhitam // KūrmP_2,7.17 //

ātmānaḥ paśavaḥ proktāḥ sarve saṃsāravartinaḥ /
teṣāṃ patirahaṃ devaḥ smṛtaḥ paśupatirbudhaiḥ // KūrmP_2,7.18 //

māyāpāśena badhnāmi paśūnetān svalīlayā /
māmeva mocakaṃ prāhuḥ paśūnāṃ vedavādinaḥ // KūrmP_2,7.19 //

māyāpāśena baddhānāṃ mocako 'nyo na vidyate /
māmṛte paramātmānaṃ bhūtādhipatimavyayam // KūrmP_2,7.20 //

caturviṃśatitattvāni māyā karma guṇā iti /
ete pāśāḥ paśupateḥ kleśāśca paśubandhanāḥ // KūrmP_2,7.21 //

mano buddhirahaṅkāraḥ khānilāgnijalāni bhūḥ /
etāḥ prakṛtayastvaṣṭau vikārāśca tathāpare // KūrmP_2,7.22 //

śrotraṃ tvakcakṣuṣī jihvā ghrāṇaṃ caiva tu pañcamam /
pāyūpasthaṃ karau pādau vāk caiva daśamī matā // KūrmP_2,7.23 //

śabdaḥ sparśaśca rūpaṃ ca raso gandhastathaiva ca /
trayoviṃśatiretāni tattvāni prākṛtāni tu // KūrmP_2,7.24 //

caturviṃśakamavyaktaṃ pradhānaṃ guṇalakṣaṇam /
anādimadhyanidhanaṃ kāraṇaṃ jagataḥ param // KūrmP_2,7.25 //

sattvaṃ rajastamaśceti guṇatrayamudāhṛtam /
sāmyāvasthitimeteṣāmavyaktaṃ prakṛtiṃ viduḥ // KūrmP_2,7.26 //

sattvaṃ jñānaṃ tamo 'jñānaṃ rajo miśramudāhṛtam /
guṇānāṃ buddhivaiṣamyād vaiṣamyaṃ kavayo viduḥ // KūrmP_2,7.27 //

dharmādharmāviti proktau pāśau dvau bandhasaṃjñitau /
mayyarpitāni karmāṇi nibandhāya vimuktaye // KūrmP_2,7.28 //

avidyāmasmitāṃ rāgaṃ dveṣaṃ cābhiniveśakam /
kleśākhyānacalān prāhuḥ pāśānātmanibandhanān // KūrmP_2,7.29 //

eteṣāmeva pāśānāṃ māyā kāraṇamucyate /
mūlaprakṛtiravyaktā sā śaktirmayi tiṣṭhati // KūrmP_2,7.30 //

sa eva mūlaprakṛtiḥ pradhānaṃ puruṣo 'pi ca /
vikārā mahadādīni devadevaḥ sanātanaḥ // KūrmP_2,7.31 //

sa eva bandhaḥ sa ca bandhakartā
sa eva pāśaḥ paśavaḥ sa eva /
sa veda sarvaṃ na ca tasya vettā
tamāhuragryaṃ puruṣaṃ purāṇam // KūrmP_2,7.32 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge (īśvaragītāsu) saptamo 'dhyāyaḥ

īśvara uvāca
anyad guhyatamaṃ jñānaṃ vakṣye brāhmaṇapuṅgavāḥ /
yenāsau tarate janturghoraṃ saṃsārasāgaram // KūrmP_2,8.1 //

ahaṃ brahmamayaḥ śāntaḥ śāśvato nirmalo 'vyayaḥ /
ekākī bhagavānuktaḥ kevalaḥ parameśvaraḥ // KūrmP_2,8.2 //

mama yonirmahad brahma tatra garbhaṃ dadhāmyaham /
mūlaṃ māyābhidhānaṃ tu tato jātamidaṃ jagat // KūrmP_2,8.3 //

pradhānaṃ puruṣo hyatmā mahān bhūtādireva ca /
tanmātrāṇi mahābhūtānīndriyāṇi ca jajñire // KūrmP_2,8.4 //

tato 'ṇḍamabhavaddhaimaṃ sūryakoṭisamaprabham /
tasmin jajñe mahābrahmā macchaktyā copabṛṃhitaḥ // KūrmP_2,8.5 //

ye cānye bahavo jīvā manmayāḥ sarva eva te /
na māṃ paśyanti pitaraṃ māyayā mama mohitāḥ // KūrmP_2,8.6 //

yāśca yoniṣu sarvāsu saṃbhavanti hi mūrtayaḥ /
tāsāṃ māyā parā yonirmāmeva pitaraṃ viduḥ // KūrmP_2,8.7 //

yo māmevaṃ vijānāti bījinaṃ pitaraṃ prabhum /
sa dhīraḥ sarvalokeṣu na mohamadhigacchati // KūrmP_2,8.8 //

īśānaḥ sarvavidyānāṃ bhūtānāṃ parameśvaraḥ /
oṅkāramūrtirbhagavānahaṃ brahmā prajāpatiḥ // KūrmP_2,8.9 //

samaṃ sarveṣu bhūteṣu tiṣṭhantaṃ parameśvaram /
vinaśyatsvavinaśyantaṃ yaḥ paśyati sa paśyati // KūrmP_2,8.10 //

samaṃ paśyan hi sarvatra samavasthitamīśvaram /
na hinastyātmanātmānaṃ tato yāti parāṅgatim // KūrmP_2,8.11 //

viditvā sapta sūkṣmāṇi ṣaḍaṅgaṃ ca maheśvaram /
pradhānaviniyogajñaḥ paraṃ brahmādhigacchati // KūrmP_2,8.12 //

sarvajñatā tṛptiranādibodhaḥ
svatantratā nityamaluptaśaktiḥ /
anantaśaktiśca vibhorviditvā
ṣaḍāhuraṅgāni maheśvarasya // KūrmP_2,8.13 //

tanmātrāṇi mana ātmā ca tāni
sūkṣmāṇyāhuḥ sapta tattvātmakāni /
yā sā hetuḥ prakṛtiḥ sā pradhānaṃ
bandhaḥ prokto viniyogo 'pi tena // KūrmP_2,8.14 //

yā sā śaktiḥ prakṛtau līnarūpā
vedeṣūktā kāraṇaṃ brahmayoniḥ /
tasyā ekaḥ parameṣṭhī parastā-
nmaheśvaraḥ puruṣaḥ satyarūpaḥ // KūrmP_2,8.15 //

brahmā yogī paramātmā mahīyān
vyomavyāpī vedavedyaḥ purāṇaḥ /
eko rudro mṛtyuravyaktamekaṃ
bījaṃ viśvaṃ deva ekaḥ sa eva // KūrmP_2,8.16 //

tamevaikaṃ prāhuranye 'pyanekaṃ
tvekātmānaṃ kecidanyattathāhuḥ /
aṇoraṇīyān mahato 'sau mahīyān
mahādevaḥ procyate vedavidbhiḥ // KūrmP_2,8.17 //

evaṃ hi yo veda guhāśayaṃ paraṃ
prabhuṃ purāṇaṃ puruṣaṃ viśvarūpam /
hiraṇmayaṃ buddhimatāṃ parāṃ gatiṃ
sa buddhimān buddhimatītya tiṣṭhati // KūrmP_2,8.18 //

iti śrīkūrmapārāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge (īśvaragītāsu) aṣṭamo 'dhyāyaḥ

ṛṣaya ūcuḥ
niṣkalo nirmalo nityo niṣkriyaḥ parameśvaraḥ /
tanno vada mahādeva viśvarūpaḥ kathaṃ bhavān // KūrmP_2,9.1 //

īśvara uvāca
nāhaṃ viśvo na viśvaṃ ca māmṛte vidyate dvijāḥ /
māyānimittamatrāsti sā cātmānamapāśritā // KūrmP_2,9.2 //

anādinidhanā śaktirmāyāvyaktasamāśrayā /
tannimittaḥ prapañco 'yamavyaktādabhavat khalu // KūrmP_2,9.3 //

avyaktaṃ kāraṇaṃ prāhurānandaṃ jyotirakṣaram /
ahameva paraṃ brahma matto hyanyanna vidyate // KūrmP_2,9.4 //

tasmānme viśvarūpatvaṃ niścitaṃ brahmavādibhiḥ /
ekatve ca pṛthaktve ca proktametannidarśanam // KūrmP_2,9.5 //

ahaṃ tat paramaṃ brahma paramātmā sanātanaḥ /
akāraṇaṃ dvijāḥ prokto na doṣo hyātmanastathā // KūrmP_2,9.6 //

anantā śaktayo 'vyakte māyādyāḥ saṃsthitā dhruvāḥ /
tasmin divi sthitaṃ nityamavyaktaṃ bhāti kevalam // KūrmP_2,9.7 //

yābhistallakṣyate bhinnamabhinnaṃ tu svabhāvataḥ /
ekayā mama sāyujyamanādinidhanaṃ dhruvam // KūrmP_2,9.8 //

puṃso 'bhūdanyayā bhūtiranyayā tattirohitam /
anādimadhyaṃ tiṣṭhantaṃ yujyate 'vidyayā kila // KūrmP_2,9.9 //

tadetat paramaṃ vyaktaṃ prabhāmaṇḍalamaṇḍitam /
tadakṣaraṃ paraṃ jyotistad viṣṇoḥ paramaṃ padam // KūrmP_2,9.10 //

tatra sarvamidaṃ protamotaṃ caivākhilaṃ jagat /
tadeva ca jagat kṛtsnaṃ tad vijñāya vimucyate // KūrmP_2,9.11 //

yato vāco nivartante aprāpya manasā saha /
ānandaṃ brahmaṇo vidvān vibheti na kutaścana // KūrmP_2,9.12 //

vedāhametaṃ puruṣaṃ mahānta-
mādityavarṇaṃ tamasaḥ parastāt /
tad vijñāya parimucyeta vidvān
nityānandī bhavati brahmabhūtaḥ // KūrmP_2,9.13 //

yasmāt paraṃ nāparamasti kiñcit
yajjyotiṣāṃ jyotirekaṃ divistham /
tadevātmānaṃ manyamāno 'tha vidvān
ātmānandī bhavati brahmabhūtaḥ // KūrmP_2,9.14 //

tadavyayaṃ kalilaṃ gūḍhadehaṃ
brahmānandamamṛtaṃ viśvadhāma /
vadantyevaṃ brāhmaṇā brahmaniṣṭhā
yatra gatvā na nivarteta bhūyaḥ // KūrmP_2,9.15 //

hiraṇmaye paramākāśatattve
yadarciṣi pravibhātīva tejaḥ /
tadvijñāne paripaśyanti dhīrā
vibhrājamānaṃ vimalaṃ vyoma dhāma // KūrmP_2,9.16 //

tataḥ paraṃ paripaśyanti dhīrā
ātmanyātmānamanubhūyānubhūya /
svayaṃprabhaḥ parameṣṭhī mahīyān
brahmānandī bhagavānīśa eṣaḥ // KūrmP_2,9.17 //

eko devaḥ sarvabhūteṣu gūḍhaḥ
sarvavyāpī sarvabhūtāntarātmā /
tamevaikaṃ ye 'nupaśyanti dhīrās
teṣāṃ śāntiḥ śāśvatī netareṣām // KūrmP_2,9.18 //

sarvānanaśirogrīvaḥ sarvabhūtaguhāśayaḥ /
sarvavyāpī ca bhagavān na tasmādanyadiṣyate // KūrmP_2,9.19 //

ityetadaiśvaraṃ jñānamuktaṃ vo munipuṅgavāḥ /
gopanīyaṃ viśeṣeṇa yogināmapi durlabham // KūrmP_2,9.20 //

iti śrīkūrmapārāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge (īśvaragītāsu) navamo 'dhyāyaḥ

īśvara uvāca
aliṅgamekamavyaktaṃ liṅgaṃ brahmeti niścitam /
svayañjyotiḥ paraṃ tattvaṃ pare vyomni vyavasthitam // KūrmP_2,10.1 //

avyaktaṃ kāraṇaṃ yattadakṣaraṃ paramaṃ padam /
nirguṇaṃ śuddhavijñānaṃ tad vai paśyanti sūrayaḥ // KūrmP_2,10.2 //

tanniṣṭhāḥ śāntasaṃkalpā nityaṃ tadbhāvabhāvitāḥ /
paśyanti tat paraṃ brahma yattalliṅgamiti śrutiḥ // KūrmP_2,10.3 //

anyathā nahi māṃ draṣṭuṃ śakyaṃ vai munipuṅgavāḥ /
nahi tad vidyate jñānaṃ yatastajjñāyate param // KūrmP_2,10.4 //

etattatparamaṃ jñānaṃ kevalaṃ kavayo viduḥ /
ajñānamitarat sarvaṃ yasmānmāyāmayaṃ jagat // KūrmP_2,10.5 //

yajjñānaṃ nirmalaṃ sūkṣmaṃ nirvikalpaṃ yadavyayam /
mamātmāsau tadevemiti prāhurvipaścitaḥ // KūrmP_2,10.6 //

ye 'pyanekaṃ prapaśyanti te 'pi paśyanti tatparam /
āśritāḥ paramāṃ niṣṭhāṃ buddhvaikaṃ tattvamavyayam // KūrmP_2,10.7 //

ye punaḥ paramaṃ tattvamekaṃ vānekamīśvaram /
bhaktyā māṃ saṃprapaśyanti vijñeyāste tadātmakāḥ // KūrmP_2,10.8 //

sākṣādeva prapaśyanti svātmānaṃ parameśvaram /
nityānandaṃ nirvikalpaṃ satyarūpamiti sthitiḥ // KūrmP_2,10.9 //

bhajante paramānandaṃ sarvagaṃ yattadātmakam /
svātmanyavasthitāḥ śāntāḥ pare 'vyakte parasya tu // KūrmP_2,10.10 //

eṣā vimuktiḥ paramā mama sāyujyamuttamam /
nirvāṇaṃ brahmaṇā caikyaṃ kaivalyaṃ kavayo viduḥ // KūrmP_2,10.11 //

tasmādanādimadhyāntaṃ vastvekaṃ paramaṃ śivam /
sa īśvaro mahādevastaṃ vijñāya vimucyate // KūrmP_2,10.12 //

na tatra sūryaḥ pravibhātīha candro
na nakṣatrāṇi tapano nota vidyut /
tadbhāsedamakhilaṃ bhāti nityaṃ
tannityabhāsamacalaṃ sadvibhāti // KūrmP_2,10.13 //

nityoditaṃ saṃvidā nirvikalpaṃ
śuddhaṃ bṛhantaṃ paramaṃ yadvibhāti /
atrāntaraṃ brahmavido 'tha nityaṃ
paśyanti tattvamacalaṃ yat sa īśaḥ // KūrmP_2,10.14 //

nityānandamamṛtaṃ satyarūpaṃ
śuddhaṃ vadanti puruṣaṃ sarvavedāḥ /
tadevedamiti praṇaveneśitāraṃ
dhāyāyanti vedārthaviniścitārthāḥ // KūrmP_2,10.15 //

na bhūmirāpo na mano na vahniḥ
prāṇo 'nilo gaganaṃ nota buddhiḥ /
na cetano 'nyat paramākāśamadhye
vibhāti devaḥ śiva eva kevalaḥ // KūrmP_2,10.16 //

ityetaduktaṃ paramaṃ rahasyaṃ
jñānāmṛtaṃ sarvavedeṣu gūḍham /
jānāti yogī vijane 'tha deśe
yuñjīta yogaṃ prayato hyajasram // KūrmP_2,10.17 //

itī śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge (īśvaragītāsu) daśamo 'dhyāyaḥ

īśvara uvāca
ataḥ paraṃ pravakṣyāmi yogaṃ paramadurlabham /
yenātmānaṃ prapaśyanti bhānumantamiveśvaram // KūrmP_2,11.1 //

yogāgnirdahati kṣipramaśeṣaṃ pāpapañjaram /
prasannaṃ jāyate jñānaṃ sākṣānnirvāṇasiddhidam // KūrmP_2,11.2 //

yogātsaṃjāyate jñānaṃ jñānād yogaḥ pravartate /
yogajñānābhiyuktasya prasīdati maheśvaraḥ // KūrmP_2,11.3 //

ekakālaṃ dvikālaṃ vā trikālaṃ nityameva vā /
ye yuñjantīha madyogaṃ te vijñeyā maheśvarāḥ // KūrmP_2,11.4 //

yogastu dvividho jñeyo hyabhāvaḥ prathamo mataḥ /
aparastu mahāyogaḥ sarvayogottamottamaḥ // KūrmP_2,11.5 //

śūnyaṃ sarvanirābhāsaṃ svarūpaṃ yatra cintyate /
abhāvayogaḥ sa prokto yenātmānaṃ prapaśyati // KūrmP_2,11.6 //

yatra paśyati cātmānaṃ nityānandaṃ nirañjanam /
mayaikyaṃ sa mahāyogo bhāṣitaḥ parameśvaraḥ // KūrmP_2,11.7 //

ye cānye yogināṃ yogāḥ śrūyante granthavistare /
sarve te brahmayogasya kalāṃ nārhanti ṣoḍaśīm // KūrmP_2,11.8 //

yatra sākṣāt prapaśyanti vimuktā viśvamīśvaram /
sarveṣāmeva yogānāṃ sa yogaḥ paramo mataḥ // KūrmP_2,11.9 //

sahasraśo 'tha śataśo ye ceśvarabahiṣkṛtāḥ /
na te paśyanti māmekaṃ yogino yatamānasāḥ // KūrmP_2,11.10 //

prāṇāyāmastathā dhyānaṃ pratyāhāro 'tha dhāraṇā /
samādhiśca muniśreṣṭhā yamo niyama āsanam // KūrmP_2,11.11 //

mayyekacittatāyogo vṛttyantaranirodhataḥ /
tatsādhanānyaṣṭadhā tu yuṣmākaṃ kathitāni tu // KūrmP_2,11.12 //

ahiṃsā satyamasteyaṃ brahmacaryāparigrahau /
yamāḥ saṃkṣepataḥ proktāścittaśuddhipradā nṛṇām // KūrmP_2,11.13 //

karmaṇā manasā vācā sarvabhūteṣu sarvadā /
akleśajananaṃ proktaṃ tvahiṃsā paramarṣibhiḥ // KūrmP_2,11.14 //

ahiṃsāyāḥ paro dharmo nāstyahiṃsā paraṃ sukham /
vidhinā yā bhaveddhiṃsā tvahiṃsaiva prakīrtitā // KūrmP_2,11.15 //

satyena sarvamāpnoti satye sarvaṃ pratiṣṭhitam /
yathārthakathanācāraḥ satyaṃ proktaṃ dvijātibhiḥ // KūrmP_2,11.16 //

paradravyāpaharaṇaṃ cauryād vātha balena vā /
steyaṃ tasyānācaraṇādasteyaṃ dharmasādhanam // KūrmP_2,11.17 //

karmaṇā manasā vācā sarvāvasthāsu sarvadā /
sarvatra maithunatyāgaṃ brahmacaryaṃ pracakṣate // KūrmP_2,11.18 //

dravyāṇāmapyanādānamāpadyapi yathecchayā /
aparigraha ityāhustaṃ prayatnena pālayet // KūrmP_2,11.19 //

tapaḥ svādhyāyasaṃtoṣāḥ śaucamīśvarapūjanam /
samāsānniyamāḥ proktā yogasiddhipradāyinaḥ // KūrmP_2,11.20 //

upavāsaparākādikṛcchracāndrāyaṇādibhiḥ /
śarīraśoṣaṇaṃ prāhustāpasāstapa uttamam // KūrmP_2,11.21 //

vedāntaśatarudrīyapraṇavādijapaṃ budhāḥ /
sattvaśuddhikaraṃ puṃsāṃ svādhyāyaṃ paricakṣate // KūrmP_2,11.22 //

svādhyāyasya trayo bhedā vācikopāṃśumānasāḥ /
uttarottaravaiśiṣṭyaṃ prāhurvedārthavedinaḥ // KūrmP_2,11.23 //

yaḥ śabdabodhajananaḥ pareṣāṃ śṛṇvatāṃ sphuṭam /
svādhyāyo vācikaḥ prokta upāṃśoratha lakṣaṇam // KūrmP_2,11.24 //

oṣṭhayoḥ spandamātreṇa parasyāśabdabodhakaḥ /
upāṃśureṣa nirdiṣṭaḥ sāhasro vācikājjapaḥ // KūrmP_2,11.25 //

yatpadākṣarasaṅgatyā parispandanavarjitam /
cintanaṃ sarvaśabdānāṃ mānasaṃ taṃ japaṃ viduḥ // KūrmP_2,11.26 //

yadṛcchālābhato nityamalaṃ puṃso bhavediti /
yā dhīstāmṛṣayaḥ prāhuḥ saṃtoṣaṃ sukhalakṣaṇam // KūrmP_2,11.27 //

bāhyamābhyantaraṃ śaucaṃ dvidhā proktaṃ dvijottamāḥ /
mṛjjalābhyāṃ smṛtaṃ bāhyaṃ manaḥśuddhirathāntaram // KūrmP_2,11.28 //

stutismaraṇapūjābhirvāṅmanaḥkāyakarmabhiḥ /
suniścalā śive bhaktiretadīśvarapūjanam // KūrmP_2,11.29 //

yamāḥ saniyamāḥ proktāḥ prāṇāyāmaṃ nibodhata /
prāṇaḥ svadehajo vāyurāyāmastannirodhanam // KūrmP_2,11.30 //

uttamādhamamadhyatvāt tridhāyaṃ pratipāditaḥ /
sa eva dvividhaḥ proktaḥ sagarbho 'garbha eva ca // KūrmP_2,11.31 //

mātrādvādaśako mandaścaturviṃśatimātrikaḥ /
madhyamaḥ prāṇasaṃrodhaḥ ṣaṭtriṃśanmātrikottamaḥ // KūrmP_2,11.32 //

prasvedakampanotthānajanakatvaṃ yathākramam /
mandamadhyamamukhyānāmānandāduttamottamaḥ // KūrmP_2,11.33 //

sagarbhamāhuḥ sajapamagarbhaṃ vijapaṃ budhāḥ /
etad vai yogināmuktaṃ prāṇāyāmasya lakṣaṇam // KūrmP_2,11.34 //

savyāhṛtiṃ sapraṇavāṃ gāyatrīṃ śirasā saha /
trirjapedāyataprāṇaḥ prāṇāyāmaḥ sa ucyate // KūrmP_2,11.35 //

recakaḥ pūrakaścaiva prāṇāyāmo 'tha kumbhakaḥ /
procyate sarvaśāstreṣu yogibhiryatamānasaiḥ // KūrmP_2,11.36 //

recako 'jastraniśvāsāt pūrakastannirodhataḥ /
sāmyena saṃsthitiryā sā kumbhakaḥ parigīyate // KūrmP_2,11.37 //

indriyāṇāṃ vicaratāṃ viṣayeṣu svabhāvataḥ /
nigrahaḥ procyate sadbhiḥ pratyāhārastu sattamāḥ // KūrmP_2,11.38 //

hṛtpuṇḍarīke nābhyāṃ vā mūrdhni parvatamastake /
evamādiṣu deśeṣu dhāraṇā cittabandhanam // KūrmP_2,11.39 //

deśāvasthitimālambya buddheryā vṛttisaṃtatiḥ /
vṛttyantarairasaṃsṛṣṭā taddhyānaṃ sūrayo viduḥ // KūrmP_2,11.40 //

ekākāraḥ samādhiḥ syād deśālambanavarjitaḥ /
pratyayo hyarthamātreṇa yogasādhanamuttamam // KūrmP_2,11.41 //

dhāraṇā dvādaśāyāmā dhyānaṃ dvādaśadhāraṇāḥ /
dhyānaṃ dvādaśakaṃ yāvat samādhirabhidhīyate // KūrmP_2,11.42 //

āsanaṃ svastikaṃ proktaṃ padmamardhāsanaṃ tathā /
sādhanānāṃ ca sarveṣāmetatsādhanamuttamam // KūrmP_2,11.43 //

ūrvorupari viprendrāḥ kṛtvā pādatale ubhe /
samāsītātmanaḥ padmametadāsanamuttamam // KūrmP_2,11.44 //

ekaṃ pādamathaikasmin vinyasyoruṇi sattamāḥ /
āsītārdhāsanamidaṃ yogasādhanamuttamam // KūrmP_2,11.45 //

ubhe kṛtvā pādatale jānūrvorantareṇa hi /
samāsītātmanaḥ proktamāsanaṃ svastikaṃ param // KūrmP_2,11.46 //

adeśakāle yogasya darśanaṃ hi na vidyate /
agnyabhyāse jale vāpi śuṣkaparṇacaye tathā // KūrmP_2,11.47 //

jantuvyāpte śmaśāne ca jīrṇagoṣṭhe catuṣpathe /
saśabde sabhaye vāpi caityavalmīkasaṃcaye // KūrmP_2,11.48 //

aśubhe durjanākrānte maśakādisamanvite /
nācared dehabādhe vā daurmanasyādisaṃbhave // KūrmP_2,11.49 //

sugupte suśubhe deśe guhāyāṃ parvatasya tu /
nadyāstīre puṇyadeśe devatāyatane tathā // KūrmP_2,11.50 //

gṛhe vā suśubhe ramye vijane jantuvarjite /
yuñjīta yogī satatamātmānaṃ matparāyaṇaḥ // KūrmP_2,11.51 //

namaskṛtya tu yogīndrān saśiṣyāṃśca vināyakam /
guruṃ caivātha māṃ yogī yuñjīta susamāhitaḥ // KūrmP_2,11.52 //

āsanaṃ svastikaṃ baddhvā padmamardhamathāpi vā /
nāsikāgre samāṃ dṛṣṭimīṣadunmīlitekṣaṇaḥ // KūrmP_2,11.53 //

kṛtvātha nirbhayaḥ śāntastyaktvā māyāmayaṃ jagat /
svātmanyavasthitaṃ devaṃ cintayet parameśvaram // KūrmP_2,11.54 //

śikhāgre dvādaśāṅgulye kalpayitvātha paṅkajam /
dharmakandasamudbhūtaṃ jñānanālaṃ suśobhanam // KūrmP_2,11.55 //

aiśvaryāṣṭadalaṃ śvetaṃ paraṃ vairāgyakarṇikam /
cintayet paramaṃ kośaṃ karṇikāyāṃ hiraṇmayam // KūrmP_2,11.56 //

sarvaśaktimayaṃ sākṣād yaṃ prāhurdivyamavyayam /
oṅkāravācyamavyaktaṃ raśmijālasamākulam // KūrmP_2,11.57 //

cintayet tatra vimalaṃ paraṃ jyotiryadakṣaram /
tasmin jyotiṣi vinyasyasvātmānaṃ tadabhedataḥ // KūrmP_2,11.58 //

dhyāyītākāśamadhyasthamīśaṃ paramakāraṇam /
tadātmā sarvago bhūtvā na kiñcidapi cintayet // KūrmP_2,11.59 //

etad guhyatamaṃ dhyānaṃ dhyānāntaramathocyate /
cintayitvā tu pūrvoktaṃ hṛdaye padmamuttamam // KūrmP_2,11.60 //

ātmānamatha kartāraṃ tatrānalasamatviṣam /
madhye vahniśikhākāraṃ puruṣaṃ pañcaviṃśakam // KūrmP_2,11.61 //

cintayet paramātmānaṃ tanmadhye gaganaṃ param /
oṅkarabodhitaṃ tattvaṃ śāśvataṃ śivamacyutam // KūrmP_2,11.62 //

avyaktaṃ prakṛtau līnaṃ paraṃ jyotiranuttamam /
tadantaḥ paramaṃ tattvamātmādhāraṃ nirañjanam // KūrmP_2,11.63 //

dhyāyīta tanmayo nityamekarūpaṃ maheśvaram /
viśodhya sarvatattvāni praṇavenāthavā punaḥ // KūrmP_2,11.64 //

saṃsthāpya mayi cātmānaṃ nirmale parame pade /
plāvayitvātmano dehaṃ tenaiva jñānavāriṇā // KūrmP_2,11.65 //

madātmā manmayo bhasma gṛhītvā hyagnihotrajam /
tenoddhṛtya tu sarvāṅgamagnirityādimantrataḥ /
cintayet svātmanīśānaṃ paraṃ jyotiḥ svarūpiṇam // KūrmP_2,11.66 //

eṣa pāśupato yogaḥ paśupāśavimuktaye /
sarvavedāntasāro 'yamatyāśramamiti śrutiḥ // KūrmP_2,11.67 //

etat parataraṃ guhyaṃ matsāyujyopapādakam /
dvijātīnāṃ tu kathitaṃ bhaktānāṃ brahmacāriṇām // KūrmP_2,11.68 //

brahmacaryamahiṃsā ca kṣamā śaucaṃ tapo damaḥ /
saṃtoṣaḥ satyamāstikyaṃ vratāṅgāni viśeṣataḥ // KūrmP_2,11.69 //

ekenāpyatha hīnena vratamasya tu lupyate /
tasmādātmaguṇopeto madvrataṃ voḍhumarhati // KūrmP_2,11.70 //

vītarāgabhayakrodhā manmayā māmupāśritāḥ /
bahavo 'nena yogena pūtā madbhāvamāgatāḥ // KūrmP_2,11.71 //

ye yathā māṃ prapadyante tāṃstathaiva bhajāmyaham /
jñānayogena māṃ tasmād yajeta parameśvaram // KūrmP_2,11.72 //

athavā bhaktiyogena vairāgyeṇa pareṇa tu /
cetasā bodhayuktena pūjayenmāṃ sadā śuciḥ // KūrmP_2,11.73 //

sarvakarmāṇi saṃnyasya bhikṣāśī niṣparigrahaḥ /
prāpnoti mama sāyujyaṃ guhyametanmayoditam // KūrmP_2,11.74 //

adveṣṭā sarvabhūtānāṃ maitraḥ karuṇa eva ca /
nirmamo nirahaṅkāro yo madbhaktaḥ sa me priyaḥ // KūrmP_2,11.75 //

saṃtuṣṭaḥ satataṃ yogī yatātmā dṛḍhaniścayaḥ /
mayyarpitamano buddhiryo madbhaktaḥ sa me priyaḥ // KūrmP_2,11.76 //

yasmānnodvijate loko lokānnodvijate ca yaḥ /
harṣāmarṣabhayodvegairmukto yaḥ sa hi me priyaḥ // KūrmP_2,11.77 //

anapekṣaḥ śucirdakṣa udāsīno gatavyathaḥ /
sarvārambhaparityāgī bhaktimān yaḥ sa me priyaḥ // KūrmP_2,11.78 //

tulyanindāstutirmaunī saṃtuṣṭo yena kenacit /
aniketaḥ sthiramatirmadbhakto māmupaiṣyati // KūrmP_2,11.79 //

sarvakarmāṇyapi sadā kurvāṇo matparāyaṇaḥ /
matprasādādavāpnoti śāśvataṃ paramaṃ padam // KūrmP_2,11.80 //

cetasā sarvakarmāṇi mayi saṃnyasya matparaḥ /
nirāśīrnirmamo bhūtvā māmekaṃ śaraṇaṃ vrajet // KūrmP_2,11.81 //

tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ /
karmaṇyabhipravṛtto 'pi naiva tena nibadhyate // KūrmP_2,11.82 //

nirāśīryatacittātmā tyaktasarvaparigrahaḥ /
śārīraṃ kevalaṃ karma kurvannāpnoti tatpadam // KūrmP_2,11.83 //

yadṛcchālābhatuṣṭasya dvandvātītasya caiva hi /
kurvato matprasādārthaṃ karma saṃsāranāśanam // KūrmP_2,11.84 //

manmanā mannamaskāro madyājī matparāyaṇaḥ /
māmupaiṣyati yogīśaṃ jñātvā māṃ parameśvaram // KūrmP_2,11.85 //

madbuddhayo māṃ satataṃ bodhayantaḥ parasparam /
kathayantaśca māṃ nityaṃ mama sāyujyamāpnuyuḥ // KūrmP_2,11.86 //

evaṃ nityābhiyuktānāṃ māyeyaṃ karmasānvagam /
nāśayāmi tamaḥ kṛtsnaṃ jñānadīpena bhāsvatā // KūrmP_2,11.87 //

madbuddhayo māṃ satataṃ pūjayantīha ye janāḥ /
teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmyaham // KūrmP_2,11.88 //

ye 'nye ca kāmabhogārthaṃ yajante hyanyadevatāḥ /
teṣāṃ tadantaṃ vijñeyaṃ devatānugataṃ phalam // KūrmP_2,11.89 //

ye cānyadevatābhaktāḥ pūjayantīha devatāḥ /
madbhāvanāsamāyuktā mucyante te 'pi bhāvataḥ // KūrmP_2,11.90 //

tasmādanīśvarānanyāṃstyaktvā devānaśeṣataḥ /
māmeva saṃśrayedīśaṃ sa yāti paramaṃ padam // KūrmP_2,11.91 //

tyaktvā putrādiṣu snehaṃ niḥ śoko niṣparigrahaḥ /
yajeccāmaraṇālliṅge viraktaḥ parameśvaram // KūrmP_2,11.92 //

ye 'rcayanti sadā liṅgaṃ tyaktvā bhogānaśeṣataḥ /
ekena janmanā teṣāṃ dadāmi paramaiśvaram // KūrmP_2,11.93 //

parānandātmakaṃ liṅgaṃ kevalaṃ sannirañjanam /
jñānātmakaṃ sarvagataṃ yogināṃ hṛdi saṃsthitam // KūrmP_2,11.94 //

ye cānye niyatā bhaktā bhāvayitvā vidhānataḥ /
yatra kvacana talliṅgamarcayanti maheśvaram // KūrmP_2,11.95 //

jale vā vahnimadhye vāvyomni sūrye 'thavānyataḥ /
ratnādau bhāvayitveśamarcayelliṅgamaiśvaram // KūrmP_2,11.96 //

sarvaṃ liṅgamayaṃ hyetat sarvaṃ liṅge pratiṣṭhitam /
tasmālliṅge 'rcayedīśaṃ yatra kvacana śāśvatam // KūrmP_2,11.97 //

agnau kriyāvatāmapsu vyomni sūrye manīṣiṇām /
kāṣṭhādiṣveva mūrkhāṇāṃ hṛdi liṅgantuyoginām // KūrmP_2,11.98 //

yadyanutpannavijñāno viraktaḥ prītisaṃyutaḥ /
yāvajjīvaṃ japed yuktaḥ praṇavaṃ brahmaṇo vapuḥ // KūrmP_2,11.99 //

athavā śatarudrīyaṃ japedāmaraṇād dvijaḥ /
ekākī yatacittātmā sa yāti paramaṃ padam // KūrmP_2,11.100 //

vased vāmaraṇād vipro vārāṇasyāṃ samāhitaḥ /
so 'pīśvaraprasādena yāti tat paramaṃ padam // KūrmP_2,11.101 //

tatrotkramaṇakāle hi sarveṣāmeva dehinām /
dadāti tat paraṃ jñānaṃ yena mucyeta bandhanāt // KūrmP_2,11.102 //

varṇāśramavidhiṃ kṛtsnaṃ kurvāṇo matparāyaṇaḥ /
tenaiva janmanā jñānaṃ labdhvā yāti śivaṃ padam // KūrmP_2,11.103 //

ye 'pi tatra vasantīha nīcā vā pāpayonayaḥ /
sarve taranti saṃsāramīśvarānugrahād dvijāḥ // KūrmP_2,11.104 //

kintu vighnā bhaviṣyanti pāpopahatacetasām /
dharmaṃ samāśrayet tasmānmuktaye niyataṃ dvijāḥ // KūrmP_2,11.105 //

etad rahasyaṃ vedānāṃ na deyaṃ yasya kasya cit /
dhārmikāyaiva dātavyaṃ bhaktāya brahmacāriṇe // KūrmP_2,11.106 //

vyāsa uvāca
ityetaduktvā bhagavānātmayogamanuttamam /
vyājahāra samāsīnaṃ nārāyaṇamanāmayam // KūrmP_2,11.107 //

mayaitad bhāṣitaṃ jñānaṃ hitārthaṃ brahmavādinām /
dātavyaṃ śāntacittebhyaḥ śiṣyebhyo bhavatā śivam // KūrmP_2,11.108 //

uktvaivamatha yogīndrānabravīd bhagavānajaḥ /
hitāya sarvabhaktānāṃ dvijātīnāṃ dvijottamāḥ // KūrmP_2,11.109 //

bhavanto 'pi hi majjñānaṃ śiṣyāṇāṃ vidhipūrvakam /
upadekṣyanti bhaktānāṃ sarveṣāṃ vacanānmama // KūrmP_2,11.110 //

ayaṃ nārāyaṇo yo 'hamīśvaro nātra saṃśayaḥ /
nāntaraṃ ye prapaśyanti teṣāṃ deyamidaṃ param // KūrmP_2,11.111 //

mamaiṣā paramā mūrtirnārāyaṇasamāhvayā /
sarvabhūtātmabhūtasthā śāntā cākṣarasaṃjñitā // KūrmP_2,11.112 //

ye tvanyathā prapaśyanti loke bhedadṛśo janāḥ /
na te māṃ saṃprapaśyanti jāyante ca punaḥ punaḥ // KūrmP_2,11.113 //

ye tvimaṃ viṣṇumavyaktaṃ māṃ vā devaṃ maheśvaram /
ekībhāvena paśyanti na teṣāṃ punarudbhavaḥ // KūrmP_2,11.114 //

tasmādanādinidhanaṃ viṣṇumātmānamavyayam /
māmeva saṃprapaśyadhvaṃ pūjayadhvaṃ tathaiva hi // KūrmP_2,11.115 //

ye 'nyathā māṃ prapaśyanti matvemaṃ devatāntaram /
te yānti narakān ghorān nāhaṃ teṣuvyavasthitaḥ // KūrmP_2,11.116 //

mūrkhaṃ vā paṇḍitaṃ vāpi brāhmaṇaṃ vā madāśrayam /
mocayāmi śvapākaṃ vā na nārāyaṇanindakam // KūrmP_2,11.117 //

tasmādeṣa mahāyogī madbhaktaiḥ puruṣottamaḥ /
arcanīyo namaskāryo matprītijananāya hi // KūrmP_2,11.118 //

evamuktvā samāliṅgya vāsudevaṃ pinākadhṛk /
antarhito 'bhavat teṣāṃ sarveṣāmeva paśyatām // KūrmP_2,11.119 //

nārāyaṇo 'pi bhagavāṃstāpasaṃ veṣamuttamam /
jagrāha yoginaḥ sarvāṃstyaktvā vai paramaṃ vapuḥ // KūrmP_2,11.120 //

jñātaṃ bhavadbhiramalaṃ prasādāt parameṣṭhinaḥ /
sākṣādeva maheśasya jñānaṃ saṃsāranāśanam // KūrmP_2,11.121 //

gacchadhvaṃ vijvarāḥ sarve vijñānaṃ parameṣṭhinaḥ /
pravartayadhvaṃ śiṣyebhyo dhārmikebhyo munīśvarāḥ // KūrmP_2,11.122 //

idaṃ bhaktāya śāntāya dhārmikāyāhitāgnaye /
vijñānamaiśvaraṃ deyaṃ brāhmaṇāya viśeṣataḥ // KūrmP_2,11.123 //

evamuktvā sa viśvātmā yogināṃ yogavittamaḥ /
nārāyaṇo mahāyogī jagāmādarśanaṃ svayam // KūrmP_2,11.124 //

te 'pi devādideveśaṃ namaskṛtya maheśvaram /
nārāyaṇaṃ ca bhūtādiṃ svāni sthānāni bhejire // KūrmP_2,11.125 //

sanatkumāro bhagavān saṃvartāya mahāmuniḥ /
dattavānaiśvaraṃ jñānaṃ so 'pi satyavratāya tu // KūrmP_2,11.126 //

sanandano 'pi yogīndraḥ pulahāya maharṣaye /
pradadau gautamāyātha pulaho 'pi prajāpatiḥ // KūrmP_2,11.127 //

aṅgirā vedaviduṣe bharadvājāya dattavān /
jaigīṣavyāya kapilastathā pañcaśikhāya ca // KūrmP_2,11.128 //

parāśaro 'pi sanakāt pitā me sarvatattvadṛk /
lebhetatparamaṃ jñānaṃ tasmād vālmīkirāptavān // KūrmP_2,11.129 //

mamovāca purā devaḥ satīdehabhavāṅgajaḥ /
vāmadevo mahāyogī rudraḥ kila pinākadhṛk // KūrmP_2,11.130 //

nārāyaṇo 'pi bhagavān devakītanayo hariḥ /
arjunāya svayaṃ sākṣāt dattavānidamuttamam // KūrmP_2,11.131 //

yadahaṃ labdhavān rudrād vāmadevādanuttamam /
viśeṣād giriśe bhaktistasmādārabhya me 'bhavat // KūrmP_2,11.132 //

śaraṇyaṃ śaraṇaṃ rudraṃ prapanno 'haṃ viśeṣataḥ /
bhūteśaṃ giraśaṃ sthāṇuṃ devadevaṃ triśūlinam // KūrmP_2,11.133 //

bhavanto 'pi hi taṃ devaṃ śaṃbhuṃ govṛṣavāhanam /
prapadyadhvaṃ sapatnīkāḥ saputrāḥ śaraṇaṃ śivam // KūrmP_2,11.134 //

vartadhvaṃ tatprasādena karmayogena śaṅkaram /
pūjayadhvaṃ mahādevaṃ gopatiṃ bhūtibhūṣaṇam // KūrmP_2,11.135 //

evamukte 'tha munayaḥ śaunakādyā maheśvaram /
praṇemuḥ śāśvataṃ sthāṇuṃ vyāsaṃ satyavatīsutam // KūrmP_2,11.136 //

abruvan hṛṣṭamanasaḥ kṛṣṇadvaipāyanaṃ prabhum /
sākṣādeva hṛṣīkeśaṃ sarvalokamaheśvaram // KūrmP_2,11.137 //

bhavatprasādādacalā śaraṇye govṛṣadhvaje /
idānīṃ jāyate bhaktiryā devairapi durlabhā // KūrmP_2,11.138 //

kathayasva muniśreṣṭha karmayogamanuttamam /
yenāsau bhagavānīśaḥ samārādhyo mumukṣubhiḥ // KūrmP_2,11.139 //

tvatsaṃnidhāveṣa sūtaḥ śṛṇotu bhagavadvacaḥ /
tadvadākhilalokānāṃ rakṣaṇaṃ dharmasaṃgraham // KūrmP_2,11.140 //

yaduktaṃ devadevena viṣṇunā kūrmarūpiṇā /
pṛṣṭena munibhiḥ pūrvaṃ śakreṇāmṛtamanthane // KūrmP_2,11.141 //

śrutvā satyavatīsūnuḥ karmayogaṃ sanātanam /
munīnāṃ bhāṣitaṃ kṛṣṇaḥ provāca susamāhitaḥ // KūrmP_2,11.142 //

ya imaṃ paṭhate nityaṃ saṃvādaṃ kṛttivāsasaḥ /
sanatkumārapramukhaiḥ sarvapāpaiḥ pramucyate // KūrmP_2,11.143 //

śrāvayed vā dvijān śuddhān brahmacaryaparāyaṇān /
yo vā vicārayedarthaṃ sa yāti paramāṃ gatim // KūrmP_2,11.144 //

yaścaitacchṛṇuyānnityaṃ bhaktiyukto dṛḍhavrataḥ /
sarvapāpavinirmukto brahmaloke mahīyate // KūrmP_2,11.145 //

tasmāt sarvaprayatnena paṭhitavyo manīṣibhiḥ /
śrotavyaścātha mantavyo viśeṣād brāhmaṇaiḥ sadā // KūrmP_2,11.146 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge (īśvaragītāsu) ekādaśo 'dhyāyaḥ

vyāsa uvāca
śṛṇudhvamṛṣayaḥ sarve vakṣyamāṇaṃ sanātanam /
karmayogaṃ brāhmaṇānāmātyantikaphalapradam // KūrmP_2,12.1 //

āmnāyasiddhamakhilaṃ brihmaṇānupradarśitam /
ṛṣīṇāṃ śṛṇvatāṃ pūrvaṃ manurāha prajāpatiḥ // KūrmP_2,12.2 //

sarvapāpaharaṃ puṇyamṛṣisaṅghairniṣevitam /
samāhitadhiyo yūyaṃ śṛṇudhvaṃ gadato mama // KūrmP_2,12.3 //

kṛtopanayano vedānadhīyīta dvijottamāḥ /
garbhāṣṭame 'ṣṭame vābde svasūtroktavidhānataḥ // KūrmP_2,12.4 //

daṇḍī ca mekhalī sūtrī kṛṣṇājinadharo muniḥ /
bhikṣāhāro guruhito vīkṣamāṇo gururmukham // KūrmP_2,12.5 //

kārpāsamupavītārthaṃ nirmitaṃ brahmaṇā purā /
brāhmaṇānāṃ trivit sūtraṃ kauśaṃ vā vastrameva vā // KūrmP_2,12.6 //

sadopavītī caiva syāt sadā baddhaśikho dvijaḥ /
anyathā yat kṛtaṃ karma tad bhavatyayathākṛtam // KūrmP_2,12.7 //

vasedavikṛtaṃ vāsaḥ kārpāsaṃ vā kaṣāyakam /
tadeva paridhānīyaṃ śuklamacchidramuttamam // KūrmP_2,12.8 //

uttaraṃ tu samākhyātaṃ vāsaḥ kṛṣṇājinaṃ śubham /
abhāve gavyamajinaṃ rauravaṃ vā vidhīyate // KūrmP_2,12.9 //

uddhṛtya dakṣiṇaṃ bāhuṃ savye bāhau samarpitam /
upavītaṃ bhavennityaṃ nivītaṃ kaṇṭhasajjane // KūrmP_2,12.10 //

savyaṃ bāhuṃ samuddhṛtya dakṣiṇe tu dhṛtaṃ dvijāḥ /
prācīnāvītamityuktaṃ pitrye karmaṇi yojayet // KūrmP_2,12.11 //

agnyagāre gavāṃ goṣṭhe home japye tathaiva ca /
svādhyāye bhojane nityaṃ brāhmaṇānāṃ ca sannidhau // KūrmP_2,12.12 //

upāsane gurūṇāṃ ca saṃdhyayoḥ sādhusaṃgame /
upavītī bhavennityaṃ vidhireṣa sanātanaḥ // KūrmP_2,12.13 //

mauñjī trivṛt samā ślakṣaṇā kāryā viprasya mekhalā /
muñjābhāve kuśenāhurgranthinaikena vā tribhiḥ // KūrmP_2,12.14 //

dhārayed bailvapālāśau daṇḍau keśāntakau dvijaḥ /
yajñārhavṛkṣajaṃ vātha saumyamavraṇameva ca // KūrmP_2,12.15 //

sāyaṃ prātardvijaḥ saṃdhyāmupāsīta samāhitaḥ /
kāmāllobhād bhayānmohāt tyaktena patito bhavet // KūrmP_2,12.16 //

agnikāryaṃ tataḥ kuryāt sāyaṃ prātaḥ prasannadhīḥ /
snātvā saṃtarpayed devānṛṣīn pitṛgaṇāṃstathā // KūrmP_2,12.17 //

devatābhyarcanaṃ kuryāt puṣpaiḥ patreṇa vāmbubhiḥ /
abhivādanaśīlaḥ syānnityaṃ vṛddheṣu dharmataḥ // KūrmP_2,12.18 //

asāvahaṃ bho nāmeti samyak praṇatipūrvakam /
āyurārogyasiddhyarthaṃ tandrādiparivarjitaḥ // KūrmP_2,12.19 //

āyuṣṇān bhava saumyeti vācyo vipro 'bhivādane /
akāraścāsya nāmno 'nte vācyaḥ pūrvākṣaraḥ plutaḥ // KūrmP_2,12.20 //

na kuryād yo 'bhivādasya dvijaḥ pratyabhivādanam /
nābhivādyaḥ sa viduṣā yathā śūdrastathaiva saḥ // KūrmP_2,12.21 //

vyatyastapāṇinā kāryamupasaṃgrahaṇaṃ guroḥ /
savyena savyaḥ spraṣṭavyo dakṣiṇena tu dakṣiṇaḥ // KūrmP_2,12.22 //

laukikaṃ vaidikaṃ cāpi tathādhyātmikameva vā /
ādadīta yato jñānaṃ taṃ pūrvamabhivādayet // KūrmP_2,12.23 //

nodakaṃ dhārayed bhaikṣaṃ puṣpāṇi samidhastathā /
evaṃvidhāni cānyāni na daivādyeṣu karmasu // KūrmP_2,12.24 //

brāhmaṇaṃ kuśalaṃ pṛcchet kṣatrabandhumanāmayam /
vaiśyaṃ kṣemaṃ samāgamya śūdramārogyameva tu // KūrmP_2,12.25 //

upādhyāyaḥ pitā jyeṣṭho bhrātā caiva mahīpatiḥ /
mātulaḥ śvaśurastrātā mātāmahapitāmahau /
varṇajyeṣṭhaḥ pitṛvyaśca puṃso 'tra guravaḥ smṛtāḥ // KūrmP_2,12.26 //

mātā mātāmahī gurvo piturmātuśca sodarāḥ /
śvaśrūḥ pitāmahījyeṣṭhā dhātrī ca guravaḥ striyaḥ // KūrmP_2,12.27 //

ityukto guruvargo 'yaṃ mātṛtaḥ pitṛto dvijāḥ /
anuvartanameteṣāṃ manovākkāyakarmabhiḥ // KūrmP_2,12.28 //

guruṃ dṛṣṭvā samuttiṣṭhedabhivādya kṛtāñjaliḥ /
naitairupaviśet sārdhaṃ vivadennātmakāraṇāt // KūrmP_2,12.29 //

jīvitārthamapi dveṣād gurubhirnaiva bhāṣaṇam /
udito 'pi guṇairanyairgurudveṣī patatyadhaḥ // KūrmP_2,12.30 //

gurūṇāmapi sarveṣāṃ pūjyāḥ pañca viśeṣataḥ /
teṣāmādyāstrayaḥ śreṣṭhāsteṣāṃ mātā supūjitā // KūrmP_2,12.31 //

yo bhāvayati yā sūte yena vidyopadiśyate /
jyeṣṭho bhrātā ca bhartā ca pañcaite guravaḥ smṛtāḥ // KūrmP_2,12.32 //

ātmanaḥ sarvayatnena prāṇatyāgena vā punaḥ /
pūjanīyā viśeṣeṇa pañcaite bhūtimicchatā // KūrmP_2,12.33 //

yāvat pitā ca mātā ca dvāvetau nirvikāriṇau /
tāvat sarvaṃ parityajya putraḥ syāt tatparāyaṇaḥ // KūrmP_2,12.34 //

pitā mātā ca suprītau syātāṃ putraguṇairyadi /
sa putraḥ sakalaṃ dharmamāpnuyāt tena karmaṇā // KūrmP_2,12.35 //

nāsti mātṛsamaṃ daivaṃ nāsti pitṛsamo guruḥ /
tayoḥ pratyupakāro 'pi na kathañcana vidyate // KūrmP_2,12.36 //

tayornityaṃ priyaṃ kuryāt karmaṇā manasā girā /
na tābhyāmananujñāto dharmamanyaṃ samācaret // KūrmP_2,12.37 //

varjayitvā muktiphalaṃ nityaṃ naimittikaṃ tathā /
dharmasāraḥ samuddiṣṭaḥ pretyānantaphalapradaḥ // KūrmP_2,12.38 //

samyagārādhya vaktāraṃ visṛṣṭastadanujñayā /
śiṣyo vidyāphalaṃ bhuṅkte pretya cāpadyate divi // KūrmP_2,12.39 //

yo bhrātaraṃ pitṛsamaṃ jyeṣṭhaṃ mūrkho 'vamanyate /
tena doṣeṇa sa pretya nirayaṃ ghoramṛcchati // KūrmP_2,12.40 //

puṃsā vartmaniviṣṭena pūjyo bhartā tu sarvadā /
yāti dātari loke 'smin upakārāddhi gauravam // KūrmP_2,12.41 //

yenarā bhartṛpiṇḍārthaṃ svān prāṇān saṃtyajanti hi /
teṣāmathākṣayāṃllokān provāca bhagavān manuḥ // KūrmP_2,12.42 //

mātulāṃśca pitṛvyāṃśca śvaśurānṛtvijo gurūn /
asāvahamiti brūyuḥ pratyutthāya yavīyasaḥ // KūrmP_2,12.43 //

avācyo dīkṣito nāmnā yavīyānapi yo bhavet /
bhobhavatpūrvakaṃ tvenamabhibhāṣeta dharmavit // KūrmP_2,12.44 //

abhivādyāśca pūjyaśca śirasā vandya eva ca /
brāhmaṇaḥ kṣatriyādyaiśca śrīkāmaiḥ sādaraṃ sadā // KūrmP_2,12.45 //

nābhivādyāstu vipreṇa kṣatriyādyāḥ kathañcana /
jñānakarmaguṇopetā yadyapyete bahuśrutāḥ // KūrmP_2,12.46 //

brāhmaṇaḥ sarvavarṇānāṃ svasti kuryāditi sthitiḥ /
savarṇeṣu savarṇānāṃ kāryamevābhivādanam // KūrmP_2,12.47 //

gururagnirdvijātīnāṃ varṇānāṃ brāhmaṇo guruḥ /
patireko guruḥ strīṇāṃ sarvatrābhyāgato guruḥ // KūrmP_2,12.48 //

vidyā karma vayo bandhurvittaṃ bhavati pañcamam /
mānyasthānāni pañcāhuḥ pūrvaṃ pūrvaṃ gurūttarāt // KūrmP_2,12.49 //

pañcānāṃ triṣu varṇeṣu bhūyāṃsi balavanti ca /
yatra syuḥ so 'tra mānārhaḥ śūdro 'pi daśamīṃ gataḥ // KūrmP_2,12.50 //

panthā deyo brāhmaṇāya striyai rājñe hyacakṣuṣe /
vṛddhāya bhārabugnāya rogiṇe durbalāya ca // KūrmP_2,12.51 //

bhikṣāmāhṛtya śiṣṭānāṃ gṛhebhyaḥ prayato 'nvaham /
nivedya gurave 'śnīyād vāgyatastadanujñayā // KūrmP_2,12.52 //

bhavatpūrvaṃ cared bhaikṣyamupanīto dvijottamaḥ /
bhavanmadhyaṃ tu rājanyo vaiśyastu bhavaduttaram // KūrmP_2,12.53 //

mātaraṃ vā svasāraṃ vā māturvā bhaginīṃ nijām /
bhikṣeta bhikṣāṃ prathamaṃ yā cainaṃ na vimānayet // KūrmP_2,12.54 //

sajātīyagṛheṣveva sārvavarṇikameva vā /
bhaikṣyasya caraṇaṃ proktaṃ patitādiṣu varjitam // KūrmP_2,12.55 //

vedayajñairahīnānāṃ praśastānāṃ svakarmasu /
brahmacaryāhared bhaikṣaṃ gṛhebhyaḥ prayato 'nvaham // KūrmP_2,12.56 //

guroḥ kule na bhikṣeta na jñātikulabandhuṣu /
alābhe tvanyagehānāṃ pūrvaṃ pūrvaṃ vivarjayet // KūrmP_2,12.57 //

sarvaṃ vā vicared grāmaṃ pūrvoktānāmasaṃbhave /
niyamya prayato vācaṃ diśastvanavalokayan // KūrmP_2,12.58 //

samāhṛtya tu tad bhaikṣaṃ yāvadarthamamāyayā /
bhuñjīta prayato nityaṃ vāgyato 'nanyamānasaḥ // KūrmP_2,12.59 //

bhaikṣyeṇa vartayennityaṃ naikānnādī bhaved vratī /
bhaikṣyeṇa vratino vṛttirupavāsasamā smṛtā // KūrmP_2,12.60 //

pūjayedaśanaṃ nityamadyāccaitadakutsayan /
dṛṣṭvā hṛṣyet prasīdecca pratinandecca sarvaśaḥ // KūrmP_2,12.61 //

anārogyamanāyuṣyamasvargyaṃ cātibhojanam /
apuṇyaṃ lokavidviṣṭaṃ tasmāt tatparivarjayet // KūrmP_2,12.62 //

prāṅmukho 'nnāni bhuñjīta sūryābhimukha eva vā /
nādyādudaṅmukho nityaṃ vidhireṣa sanātanaḥ // KūrmP_2,12.63 //

prakṣālya pāṇipādau ca bhuñjāno dvirupaspṛśet /
śucau deśe samāsīno bhuktvā ca dvirupaspṛśet // KūrmP_2,12.64 //

itī śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge dvādaśo 'dhyāyaḥ

vyāsa uvāca
bhuktvā pītvā ca suptvā ca snātvā rathyopasarpaṇe /
oṣṭhāvalamokau spṛṣṭvā vāso viparidhāya ca // KūrmP_2,13.1 //

retomūtrapurīṣāṇāmutsarge 'yuktabhāṣaṇe /
ṣṭhīvitvādhyayanārambhe kāsaśvāsāgame tathā // KūrmP_2,13.2 //

catvaraṃ vā śmaśānaṃ vā samākramya dvijottamaḥ /
saṃdhyayorubhayostadvadācānto 'pyācamet punaḥ // KūrmP_2,13.3 //

caṇḍālamlecchasaṃbhāṣe strīśūdrocchiṣṭabhāṣaṇe /
ucchiṣṭaṃ puruṣaṃ spṛṣṭvā bhojyaṃ cāpi tathāvidham /
ācāmedaśrupāte vā lohitasya tathaiva ca // KūrmP_2,13.4 //

bhojane saṃdhyayoḥ snātvā pītvā mūtrapurīṣayoḥ /
ācānto 'pyācamet suptvā sakṛtsakṛdathānyataḥ // KūrmP_2,13.5 //

agnergavāmathālambhe spṛṣṭvā prayatameva vā /
strīṇāmathātmanaḥ sparśe nīvīṃ vā paridhāya ca // KūrmP_2,13.6 //

upaspṛśejjalaṃ vārdraṃ tṛṇaṃ vā bhūmimeva vā /
keśānāṃ cātmanaḥ sparśe vāsaso 'kṣālitasya ca // KūrmP_2,13.7 //

anuṣṇābhiraphenābiraduṣṭābhiśca dharmataḥ /
śaucepsuḥ sarvadācāmedāsīnaḥ prāgudaṅmukhaḥ // KūrmP_2,13.8 //

śiraḥ prāvṛtya kaṇṭhaṃ vā muktakacchasikho 'pi vā /
akṛtvā pādayoḥ śaucamācānto 'pyaśucirbhavet // KūrmP_2,13.9 //

sopānatko jalastho vā noṣṇīṣī vācamed budhaḥ /
na caiva varṣadhārābhirna tiṣṭhan noddhṛtodakaiḥ // KūrmP_2,13.10 //

naikahastārpitajalairvinā sūtreṇa vā punaḥ /
na pādukāsanastho vā bahirjānurathāpi vā // KūrmP_2,13.11 //

na jalpan na hasan prekṣan śayānaḥ prahva eva ca /
nāvīkṣitābhiḥ phenādyairupetābhirathāpi vā // KūrmP_2,13.12 //

śūdrāśucikaronmuktairna kṣārābhistathaiva ca /
na caivāṅgulibhiḥ śabdaṃ na kurvan nānyamānasaḥ // KūrmP_2,13.13 //

na varṇarasaduṣṭābhirna caiva pradarodakaiḥ /
na pāṇikṣubhitābhirvā na bahiṣkakṣa eva vā // KūrmP_2,13.14 //

hṛdgābhiḥ pūyate vipraḥ kaṇṭhyābhiḥ kṣatriyaḥ śuciḥ /
prāśitābhistathāvaiśyaḥ strīśūdrau sparśato 'ntataḥ // KūrmP_2,13.15 //

aṅguṣṭhamūlāntarato rekhāyāṃ brāhmamucyate /
antarāṅguṣṭhadeśinyo pitṝṇāṃ tīrthamuttamam // KūrmP_2,13.16 //

kaniṣṭhāmūlataḥ paścāt prājāpatyaṃ pracakṣate /
aṅgulyagre smṛtaṃ daivaṃ tadevārṣaṃ prakīrtitam // KūrmP_2,13.17 //

mūle vā daivamārṣaṃ syādāgneyaṃ madhyataḥ smṛtaṃ /
tadeva saumikaṃ tīrthametajjñātvā na muhyati // KūrmP_2,13.18 //

brāhmeṇaiva tu tīrthena dvijo nityamupaspṛśet /
kāyena vātha daivena tu pitryeṇa vai dvijāḥ // KūrmP_2,13.19 //

triḥ prāśnīyādapaḥ pūrvaṃ brāhmaṇaḥ prayatastataḥ /
saṃmṛjyāṅguṣṭhamūlena mukhaṃ vai samupaspṛśet // KūrmP_2,13.20 //

aṅguṣṭhānāmikābhyāṃ tu spṛśennetradvayaṃ tataḥ /
tarjanyaṅguṣṭhayogena spṛśennāsāpṛṭadvayam // KūrmP_2,13.21 //

kaniṣṭhāṅguṣṭhayogena śravaṇe samupaspṛśet /
sarvāsāmatha yogena hṛdayaṃ tu talena vā /
saṃspṛśed vā śirastadvadaṅguṣṭhenāthavā dvayam // KūrmP_2,13.22 //

triḥ prāśnīyād yadambhastu suprītāstena devatāḥ /
brahmā viṣṇurmaheśaśca bhavantītyanuśuśrumaḥ // KūrmP_2,13.23 //

gaṅgā ca yamunā caiva prīyete parimārjanāt /
saṃspṛṣṭayorlocanayoḥ prīyete śaśibhāskarau // KūrmP_2,13.24 //

nāsatyadastrau prīyete spṛṣṭe nāsāpuṭadvaye /
karṇayoḥ spṛṣṭayostadvat prīyete cānilānalau // KūrmP_2,13.25 //

saṃspṛṣṭe hṛdaye cāsya prīyante sarvadevatāḥ /
mūrdhni saṃsparśanādekaḥ prītaḥ sa puruṣo bhavet // KūrmP_2,13.26 //

nocchiṣṭaṃ kurvate mukhyā vipruṣo 'ṅgaṃ nayanti yāḥ /
dantavad dantalagneṣu jihvāsparśe 'śucirbhavet // KūrmP_2,13.27 //

spṛśānti bindavaḥ pādau ya ācāmayataḥ parān /
bhūmigaiste samā jñeyā na tairaprayato bhavet // KūrmP_2,13.28 //

maduparke ca some ca tāmbūlasya ca bhakṣaṇe /
phalamūle cekṣudaṇḍe na doṣaṃ prāha ve manuḥ // KūrmP_2,13.29 //

pracaraṃścānnapāneṣu dravyahasto bhavennaraḥ /
bhūmau nikṣipya tad dravyamācamyābhyukṣayet tu tat // KūrmP_2,13.30 //

taijasaṃ vai samādāya yadyucchiṣṭo bhaved dvijaḥ /
bhūmau nikṣipya tad dravyamācamyābhyukṣayet tu tat // KūrmP_2,13.31 //

yadyamatraṃ samādāya bhaveduccheṣaṇānvitaḥ /
anidhāyaiva tad dravyamācāntaḥ śucitāmiyāt /
vastrādiṣu vikalpaḥ syāt tatsaṃspṛṣṭvācamediha // KūrmP_2,13.32 //

araṇye 'nudake rātrau cauravyāghrākule pathi /
kṛtvā mūtraṃ purīṣaṃ vā dravyahasto na duṣyati // KūrmP_2,13.33 //

nidhāya dakṣiṇe karṇe brahmasūtramudaṅmukhaḥ /
ahni kuryācchakṛnmūtraṃ rātrau ced dakṣiṇāmukhaḥ // KūrmP_2,13.34 //

antardhāya mahīṃ kāṣṭhaiḥ patrairloṣṭhatṛṇena vā /
prāvṛtya ca śiraḥ kuryād viṇmūtrasya visarjanam // KūrmP_2,13.35 //

chāyākūpanadīgoṣṭhacaityāmbhaḥ pathi bhasmasu /
agnau caiva śmaśāne ca viṇmūtre na samācaret // KūrmP_2,13.36 //

na gomaye na kṛṣṭe vā mahāvṛkṣe na śāḍvale /
na tiṣṭhan vā na nirvāsā na ca parvatamastake // KūrmP_2,13.37 //

na jīrṇadevāyatane na valmīke kadācana /
na sasattveṣu garteṣu na gacchan vā samācaret // KūrmP_2,13.38 //

tuṣāṅgārakapāleṣu rājamārge tathaiva ca /
na kṣetre na vile vāpi na tīrthe na catuṣpathe // KūrmP_2,13.39 //

nodyānodasamīpe vā noṣare na parāśucau /
na sopānatpāduko vā chatrī vā nāntarikṣake // KūrmP_2,13.40 //

na caivābhimukhe strīṇāṃ gurubrāhmaṇayorgavām /
na devadevālayayorapāmapi kadācana // KūrmP_2,13.41 //

na jyotīṃṣi nirīkṣanvānasaṃdhyābhimukho 'pivā /
pratyādityaṃ pratyanalaṃ pratisomaṃ tathaiva ca // KūrmP_2,13.42 //

āhṛtya mṛttikāṃ kūlāllepagandhāpakarṣaṇam /
kuryādatandritaḥ śaucaṃ viśuddhairuddhṛtodakaiḥ // KūrmP_2,13.43 //

nāharenmṛttikāṃ vipraḥ pāṃśulānna ca kardamāt /
na mārgānnoṣarād deśācchaucaśiṣṭāṃ parasya ca // KūrmP_2,13.44 //

na devāyatanāt kūpād grāmānna ca jalāt tathā /
upaspṛśet tato nityaṃ pūrvoktena vidhānataḥ // KūrmP_2,13.45 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge trayodaśo 'dhyāyaḥ

vyāsa uvāca
evaṃ daṇḍādibhiryuktaḥ śaucācārasamanvitaḥ /
āhūto 'dhyayanaṃ kuryād vīkṣamāṇo gurormukham // KūrmP_2,14.1 //

nityamudyatapāṇiḥ syāt sādhvācāraḥ susaṃyataḥ /
āsyatāmiti coktaḥ sannāsītābhimukhaṃ guroḥ // KūrmP_2,14.2 //

pratiśravaṇasaṃbhāṣe śayāno na samācaret /
nāsīno na ca bhuñjāno na tiṣṭhanna parāṅmukhaḥ // KūrmP_2,14.3 //

nīcaṃ śayyāsanaṃ cāsya sarvadā gurusannidhau /
gurostu cakṣurviṣaye na yatheṣṭāsano bhavet // KūrmP_2,14.4 //

nodāharedasya nāma parokṣamapi kevalam /
na caivāsyānukurvota gatibhāṣaṇaceṣṭitam // KūrmP_2,14.5 //

guroryatra parīvādo nindā cāpi pravartate /
karṇaiṃ tatra pidhātavyau gantavyaṃ vā tato 'nyataḥ // KūrmP_2,14.6 //

dūrastho nārcayedenaṃ na kruddho nāntike striyāḥ /
na caivāsyottaraṃ brūyāt sthito nāsīta sannidhau // KūrmP_2,14.7 //

udakumbhaṃ kuśān puṣpaṃ samidho 'syāharet sadā /
mārjanaṃ lepanaṃ nityamaṅgānāṃ vai samācaret // KūrmP_2,14.8 //

nāsya nirmālyaśayanaṃ pādukopānahāvapi /
ākramedāsanaṃ cāsya chāyādīn vā kadācana // KūrmP_2,14.9 //

sādhayed dantakāṣṭhādīn labdhaṃ cāsmai nivedayet /
anāpṛcchya na gantavyaṃ bhavet priyahite rataḥ // KūrmP_2,14.10 //

na pādau sārayedasya saṃnidhāne kadācana /
jṛmbhitaṃ hasitaṃ caiva kaṇṭhaprāvaraṇaṃ tathā /
varjayet sannidhau nityamavasphocanameva ca // KūrmP_2,14.11 //

yathākālamadhīyīta yāvanna vimanā guruḥ /
āsītādho guroḥ kūrce phalake vā samāhitaḥ // KūrmP_2,14.12 //

āsane śayane yāne naiva tiṣṭhet kadācana /
dhāvantamanudhāveta gacchantamanugacchati // KūrmP_2,14.13 //

go 'śvoṣṭrayānaprāsādaprastareṣu kaṭeṣu ca /
āsīta guruṇā sārdhaṃ śilāphalakanauṣu ca // KūrmP_2,14.14 //

jitendriyaḥ syāt satataṃ vaśyātmākrodhanaḥ śuciḥ /
prayuñjīta sadā vācaṃ madhurāṃ hitabhāṣiṇīm // KūrmP_2,14.15 //

gandhamālyaṃ rasaṃ kalyāṃ śuktaṃ prāṇivihiṃsanam /
abhyaṅgaṃ cāñcanopānacchatradhāraṇameva ca // KūrmP_2,14.16 //

kāmaṃ lobhaṃ bhayaṃ nidrāṃ gītavāditranartanam /
ātarjanaṃ parīvādaṃ strīprekṣālambhanaṃ tathā /
paropaghātaṃ paiśunyaṃ prayatnena vivarjayet // KūrmP_2,14.17 //

udakumbhaṃ sumanaso gośakṛnmṛttikāṃ kuśān /
āhared yāvadarthāni bhaikṣyaṃ cāharahaścaret // KūrmP_2,14.18 //

kṛtaṃ ca lavaṇaṃ sarvaṃ varjyaṃ paryuṣitaṃ ca yat /
anṛtyadarśo satataṃ bhaved gītādiniḥ spṛhaḥ // KūrmP_2,14.19 //

nādityaṃ vai samīkṣeta na cared dantadhāvanam /
ekāntamaśucistrībhiḥ śūdrāntyairabhibhāṣaṇam // KūrmP_2,14.20 //

gurūcchiṣṭaṃ bheṣajārthaṃ prayuñjīta na kāmataḥ /
kalāpakarṣaṇasnānaṃ nācareddhi kadācana // KūrmP_2,14.21 //

na kuryānmānasaṃ vipro gurostyāge kadācana /
mohādvā yadi vā lobhāt tyaktena patito bhavet // KūrmP_2,14.22 //

laukikaṃ vaidikaṃ cāpi tathādhyātmikameva ca /
ādadīta yato jñānaṃ na taṃ druhyet kadācana // KūrmP_2,14.23 //

gurorapyavaliptasya kāryākāryamajānataḥ /
utpathapratipannasya manustyāgaṃ samabravīt // KūrmP_2,14.24 //

gurorgurau sannihite guruvad bhaktimācaret /
na cātisṛṣṭo guruṇā svān gurūnabivādayet // KūrmP_2,14.25 //

vidyāguruṣvetadeva nityā vṛttiḥ svayoniṣu /
pratiṣedhatsu cādharmāddhitaṃ copadiśatsvapi // KūrmP_2,14.26 //

śreyaḥsu guruvad vṛttiṃ nityameva samācaret /
guruputreṣu dāreṣu guroścaiva svabandhuṣu // KūrmP_2,14.27 //

bālaḥ samānajanmā vā śiṣyo vā yajñakarmaṇi /
adhyāpayan gurusuto guruvanmānamarhati // KūrmP_2,14.28 //

utsādanaṃ vai gātrāṇāṃ snāpanocchiṣṭabhojane /
na kuryād guruputrasya pādayoḥ śaucameva ca // KūrmP_2,14.29 //

guruvat paripūjyāstu savarṇā guruyoṣitaḥ /
asavarṇāstu saṃpūjyāḥ pratyutthānābhivādanaiḥ // KūrmP_2,14.30 //

abhyañjanaṃ snāpanaṃ ca gātrotsādanameva ca /
gurupatnyā na kāryāṇi keśānāṃ ca prasādhanam // KūrmP_2,14.31 //

gurupatnī tu yuvatī nābhivādyeha pādayoḥ /
kurvota vandanaṃ bhūmyāmasāvahamiti bruvan // KūrmP_2,14.32 //

viproṣya pādagrahaṇamanvahaṃ cābhivādanam /
gurudāreṣu kurvota satāṃ dharmamanusmaran // KūrmP_2,14.33 //

mātṛṣvasā mātulānī śvaśrūścātha pitṛṣvasā /
saṃpūjyā gurupatnīva samāstā gurubhāryayā // KūrmP_2,14.34 //

bhrāturbhāryopasaṃgrāhyā savarṇāhanyahanyapi /
viproṣya tūpasaṃgrāhyā jñātisaṃbandhiyoṣitaḥ // KūrmP_2,14.35 //

piturbhaginyāṃ mātuśca jyāyasyāṃ ca svasaryapi /
mātṛvad vṛttimātiṣṭhenmāt tābhyo garīyasī // KūrmP_2,14.36 //

evamācārasaṃpannamātmavantamadāmbhikam /
vedamadhyāpayed dharmaṃ purāṇāṅgāni nityaśaḥ // KūrmP_2,14.37 //

saṃvatsaroṣite śiṣye gururjñānamanirdiśan /
harate duṣkṛtaṃ tasya śiṣyasya vasato guruḥ // KūrmP_2,14.38 //

ācāryaputraḥ śuśrūṣurjñānado dhārmikaḥ śuciḥ /
śakto 'nnador'tho svaḥsādhuradhyāpyā daśa dharmataḥ // KūrmP_2,14.39 //

kṛtajñaśca tathādrohī medhāvī śubhakṛnnaraḥ /
āptaḥ priyo 'tha vidhivat ṣaḍadhyāpyā dvijātayaḥ /
eteṣu brahmaṇo dānamanyatra tu yathoditān // KūrmP_2,14.40 //

ācamya saṃyato nityamadhīyīta udaṅmukhaḥ /
upasaṃgṛhya tatpādau vīkṣamāṇo gurormukham /
adhīṣva bho iti brūyād virāmo 'stviti cāramet // KūrmP_2,14.41 //

prākkūlān paryupāsīnaḥ pavitraiścaiva pāvitaḥ /
prāṇāyāmaistribhiḥ pūtastata oṅkāramarhati // KūrmP_2,14.42 //

brāhmaṇaḥ praṇavaṃ kuryādante ca vidhivad dvijaḥ /
kuryādadhyayanaṃ nityaṃ sa brahmāñjalipūrvataḥ // KūrmP_2,14.43 //

sarveṣāmeva bhūtānāṃ vedaścakṣuḥ sanātanam /
adhīyītāpyayaṃ nityaṃ brāhmaṇyāccyavate 'nyathā // KūrmP_2,14.44 //

yo 'dhīyīta ṛco nityaṃ kṣīrāhutyā sa devatāḥ /
prīṇāti tarpayantyenaṃ kāmaistṛptāḥ sadaiva hi // KūrmP_2,14.45 //

yajūṃṣyadhīte niyataṃ dadhnā prīṇāti devatāḥ /
sāmānyadhīte prīṇāti ghṛtāhutibhiranvaham // KūrmP_2,14.46 //

atharvāṅgiraso nityaṃ madhvā prīṇāti devatāḥ /
dharmāṅgāni purāṇāni māṃsaistarpayate surān // KūrmP_2,14.47 //

apāṃ samīpe niyato naityakaṃ vidhimāśritaḥ /
gāyatrīmapyadhīyīta gatvāraṇyaṃ samāhitaḥ // KūrmP_2,14.48 //

sahasraparamāṃ devīṃ śatamadhyāṃ daśāvarām /
gāyatrīṃ vai japennityaṃ japayajñaḥ prakīrtitaḥ // KūrmP_2,14.49 //

gāyatrīṃ caiva vedāṃśca tulayātolayat prabhuḥ /
ekataścaturo vedān gāyatrīṃ ca tathaikataḥ // KūrmP_2,14.50 //

oṅkāramāditaḥ kṛtvā vyāhṛtīstadanantaram /
tato 'dhīyīta sāvitrīmekāgraḥ śraddhayānvitaḥ // KūrmP_2,14.51 //

purākalpe samutpannā bhūrbhuvaḥsvaḥ sanātanāḥ /
mahāvyāhṛtayastistraḥ sarvāśubhanibarhaṇāḥ // KūrmP_2,14.52 //

pradhānaṃ puruṣaḥ kālo viṣṇurbrahmā maheśvaraḥ /
sattvaṃ rajastamastistraḥ kramād vyāhṛtayaḥ smṛtāḥ // KūrmP_2,14.53 //

oṅkārastat paraṃ brahma sāvitrī syāt tadakṣaram /
eṣa mantro mahāyogaḥ sārāt sāra udāhṛtaḥ // KūrmP_2,14.54 //

yo 'dhīte 'hanyahanyetāṃ gāyatrīṃ vedamātaram /
vijñāyārthaṃ brahmacārī sa yāti paramāṃ gatim // KūrmP_2,14.55 //

gāyatrī vedajananī gāyatrī lokapāvanī /
na gāyatryāḥ paraṃ japyametad vijñāya mucyate // KūrmP_2,14.56 //

śrāvaṇasya tu māsasya paurṇamāsyāṃ dvijottamāḥ /
āṣāḍhyāṃ proṣṭhapadyāṃ vā vedopākaraṇaṃ smṛtam // KūrmP_2,14.57 //

utsṛjya grāmanagaraṃ māsān vipror'ddhapañcamān /
adhīyīta śucau deśe brahmacārī samāhitaḥ // KūrmP_2,14.58 //

puṣye tu chandasāṃ kuryād bahirutsarjanaṃ dvijaḥ /
māghaśuklasya vā prāpte pūrvāhne prathame 'hani // KūrmP_2,14.59 //

chandāṃsyūrdhvamathobhyasyecchuklapakṣeṣu vai dvijaḥ /
vedāṅgāni purāṇāni kṛṣṇapakṣe ca mānavam // KūrmP_2,14.60 //

imān nityamanadhyāyānadīyāno vivarjayet /
adhyāpanaṃ ca kurvāṇo hyabhyasyannapi yatnataḥ // KūrmP_2,14.61 //

karṇaśrave 'nile rātrau divā pāṃśusamūhane /
vidyutstanitavarṣeṣu maholkānāṃ ca saṃplave /
ākālikamanadhyāyameteṣvāha prajāpatiḥ // KūrmP_2,14.62 //

etānabhyuditān vidyād yadā prāduṣkṛtāgniṣu /
tadā vidyādanadhyāyamanṛtau cābhradarśane // KūrmP_2,14.63 //

nirghāte bhūmicalane jyotiṣāṃ copasarjane /
etānākālikān vidyādanadhyāyānṛtāvapi // KūrmP_2,14.64 //

prāduṣkṛteṣvagniṣu tu vidyutstanitanisvane /
sajyotiḥ syādanadhyāyaḥ śeṣarātrau yathā divā // KūrmP_2,14.65 //

nityānadhyāya eva syād grāmeṣu nagareṣu ca /
dharmanaipuṇyakāmānāṃ pūtigandhe ca nityaśaḥ // KūrmP_2,14.66 //

antaḥ śavagate grāme vṛṣalasya ca sannidhau /
anadhyāyo rudyamāne samavāye janasya ca // KūrmP_2,14.67 //

udake madhyarātre ca viṇmūtre ca visarjane /
ucchiṣṭaḥ śrāddhabuk caiva manasāpi na cintayet // KūrmP_2,14.68 //

pratigṛhya dvijo vidvānekodiṣṭasya ketanam /
tryahaṃ na kīrtayed brahma rājño rāhośca sūtake // KūrmP_2,14.69 //

yāvadeko 'nudiṣṭasya sneho gandhaśca tiṣṭhati /
viprasya viduṣo dehe tāvad brahma na kīrtayet // KūrmP_2,14.70 //

śayānaḥ prauḍhapādaśca kṛtvā caivāvasakthikām /
nādhīyītāmiṣaṃ jagdhvā sūtakānnādyameva ca // KūrmP_2,14.71 //

nīhāre bāṇaśabde ca saṃdhyayorubhayorapi /
amāvāsyāṃ caturdaśyāṃ paurṇamāsyaṣṭamīṣu ca // KūrmP_2,14.72 //

upākarmaṇi cotsarge trirātraṃ kṣapaṇaṃ smṛtam /
aṣṭakāsu tvahorātraṃ ṛtvantyāsu ca rātriṣu // KūrmP_2,14.73 //

mārgaśīrṣe tathā pauṣe māghamāse tathaiva ca /
tistro 'ṣṭakāḥ samākhyātā kṛṣṇapakṣetu sūribhiḥ // KūrmP_2,14.74 //

śleṣmātakasya chāyāyāṃ śālmalermadhukasya ca /
kadācidapi nādhyeyaṃ kovidārakapitthayoḥ // KūrmP_2,14.75 //

samānavidye ca mṛte tathā sabrahmacāriṇi /
ācārye saṃsthite vāpi trirātraṃ kṣapaṇaṃ smṛtam // KūrmP_2,14.76 //

chidrāṇyetāni viprāṇāṃye 'nadhyāyaḥ prakīrtitāḥ /
hiṃsanti rākṣasāsteṣu tasmādetān vivarjayet // KūrmP_2,14.77 //

naityake nāstyanadhyāyaḥ saṃdhyopāsana eva ca /
upākarmaṇi karmānte homamantreṣu caiva hi // KūrmP_2,14.78 //

ekāmṛcamathaikaṃ vā yajuḥ sāmāthavā punaḥ /
aṣṭakādyāsvadhīyīta mārute cātivāyati // KūrmP_2,14.79 //

anadhyāyastu nāṅgeṣu netihāsapurāṇayoḥ /
na dharmaśāstreṣvanyeṣu parvaṇyetāni varjayet // KūrmP_2,14.80 //

eṣa dharmaḥ samāsena kīrtito brahmacāriṇām /
brahmaṇābhihitaḥ pūrvamṛṣīṇāṃ bhāvitātmanām // KūrmP_2,14.81 //

yo 'nyatra kurute yatnamanadhītya śrutiṃ dvijaḥ /
sa saṃmūḍho na saṃbhāṣyo vedabāhyo dvijātibhiḥ // KūrmP_2,14.82 //

na vedapāṭhamātreṇa saṃtuṣṭo vai bhaved dvijaḥ /
pāṭhamātrāvasannastu paṅke gauriva sīdati // KūrmP_2,14.83 //

yo 'dhītya vidhivad vedaṃ vedārthaṃ na vicārayet /
sasānvayaḥ śūdrakalpaḥ pātratāṃ na prapadyate // KūrmP_2,14.84 //

yadi tvātyantikaṃ vāsaṃ kartumicchati vai gurau /
yuktaḥ paricaredenamāśarīravimokṣaṇāt // KūrmP_2,14.85 //

gatvā vanaṃ vā vidhivajjuhuyājjātavedasam /
adhīyīta sadā nityaṃ brahmaniṣṭhaḥ samāhitaḥ // KūrmP_2,14.86 //

sāvitrīṃ śatarudrīyaṃ vedāntāṃśca viśeṣataḥ /
abhyaset satataṃ yukte bhasmasnānaparāyaṇaḥ // KūrmP_2,14.87 //

etad vidhānaṃ paramaṃ purāṇaṃ
vedāgame samyagiheritaṃ vaḥ /
purā maharṣipravarābhipṛṣṭaḥ
svāyaṃbhuvo yanmanurāha devaḥ // KūrmP_2,14.88 //

evamīśvarasamarpitāntaro
yo 'nutiṣṭhati vidhiṃ vidhānavit /
mohajālamapahāya so 'mṛto
yāti tat padamanāmayaṃ śivam // KūrmP_2,14.89 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge caturdaśo 'dhyāyaḥ

vyāsa uvāca
vedaṃ vedau tathā vedān vedān vā caturo dvijāḥ /
adhītya cādhigamyārthaṃ tataḥ snāyād dvijottamaḥ // KūrmP_2,15.1 //

gurave tu varaṃ dattvā snāyīta tadanujñayā /
cīrṇavrato 'tha yuktātmā saśaktaḥ snātumarhati // KūrmP_2,15.2 //

vaiṇavīṃ dhārayed yaṣṭimantarvāsastathottaram /
yajñopavītadvitayaṃ sodakaṃ ca kamaṇḍalum // KūrmP_2,15.3 //

chatraṃ coṣṇīṣamamalaṃ pāduke cāpyupānahau /
raukme ca kuṇḍale vedaṃ kṛttakeśanakhaḥ śuciḥ // KūrmP_2,15.4 //

svādhyāye nityayuktaḥ syād bahirmālyaṃ na dhārayet /
anyatrakāñcanād vipronaraktāṃ bibhṛyāt strajam // KūrmP_2,15.5 //

śuklāmbaradharo nityaṃ sugandhaḥ priyadarśanaḥ /
na jīrṇamalavadvāsā bhaved vai vibhave sati // KūrmP_2,15.6 //

na raktamulbaṇaṃ cānyadhṛtaṃ vāso na kuṇḍikām /
nopānahau strajaṃ cātha pāduke ca prayojayet // KūrmP_2,15.7 //

upavītamalaṅkāraṃ darbhān kṛṣṇājināni ca /
nāpasavyaṃ parīdadhyād vāso na vikṛtaṃ vaset // KūrmP_2,15.8 //

āhared vidhivad dārān sadṛśānātmanaḥ śubhān /
rūpalakṣaṇasaṃyuktān yonidoṣavivarjitān // KūrmP_2,15.9 //

amātṛgotraprabhavāmasamānarṣigotrajām /
āhared brāhmaṇo bhāryāṃ śīlaśaucasamanvitām // KūrmP_2,15.10 //

ṛtukālābhigāmī syād yāvat putro 'bhijāyate /
varjayet pratiṣiddhāni prayatnena dināni tu // KūrmP_2,15.11 //

ṣaṣṭhyaṣṭamīṃ pañcadaśīṃ dvādaśīṃ ca caturdaśīm /
brahmacārī bhavennityaṃ tadvajjanmatrayāhani // KūrmP_2,15.12 //

ādadhītāvasathyāgniṃ juhuyājjātavedasam /
vratāni snātako nityaṃ pāvanāni ca pālayet // KūrmP_2,15.13 //

vedoditaṃ svakaṃ karma nityaṃ kuryādatandritaḥ /
akurvāṇaḥ patatyāśu narakānatibhīṣaṇān // KūrmP_2,15.14 //

abyaset prayato vedaṃ mahāyajñān na hāpayet /
kuryād gṛhyāṇi karmāṇi saṃdhyopāsanameva ca // KūrmP_2,15.15 //

sakhyaṃ samādhaikaiḥ kuryādupeyādīśvaraṃ sadā /
daivatānyapi gaccheta kuryād bhāryābhipoṣaṇam // KūrmP_2,15.16 //

na dharmaṃ khyāpayed vidvān na pāpaṃ gūhayedapi /
kurvotātmahitaṃ nityaṃ sarvabhūtānikampakaḥ // KūrmP_2,15.17 //

vayasaḥ karmaṇor'thasya śrutasyābhijanasya ca /
veṣavāgbuddhisārūpyamācaran vicaret sadā // KūrmP_2,15.18 //

śrutismṛtyuditaḥ samyak sādhubhiryaśca sevitaḥ /
tamācāraṃ niṣeveta nehetānyatra karhicit // KūrmP_2,15.19 //

yenāsya pitaro yātā yena yātāḥ pitāmahāḥ /
tena yāyāt satāṃ mārgaṃ tena gacchan na riṣyati // KūrmP_2,15.20 //

nityaṃ svādhyāyaśīlaḥ syānnityaṃ yajñopavītavān /
satyavādī jitakrodho brahmabhūyāya kalpate // KūrmP_2,15.21 //

saṃdhyāsnānaparo nityaṃ brahmayajñuparāyaṇaḥ /
anasūyī mṛdurdānto gṛhasthaḥ pretya vardhate // KūrmP_2,15.22 //

vītarāgabhayakrodho lobhamohavivarjitaḥ /
sāvitrījāpyanirataḥ śrāddhakṛnmucyate gṛhī // KūrmP_2,15.23 //

mātāpitrorhite yukto gobrāhmaṇahite rataḥ /
dānto yajvā devabhakto brahmaloke mahīyate // KūrmP_2,15.24 //

trivargasevī satataṃ devatānāṃ ca pūjanam /
kuryādaharaharnityaṃ namasyet prayataḥ surān // KūrmP_2,15.25 //

vibhāgaśīlaḥ satataṃ kṣamāyukto dayālukaḥ /
gṛhasthastu samākhyāto na gṛheṇa gṛhī bhavet // KūrmP_2,15.26 //

kṣamā dayā ca vijñānaṃ satyaṃ caiva damaḥ śamaḥ /
adhyātmanirataṃ jñānametad brāhmaṇalakṣaṇam // KūrmP_2,15.27 //

etasmānna pramādyeta viśeṣeṇa dvijottamaḥ /
yathāśaktiṃ caran karma ninditāni vivarjayet // KūrmP_2,15.28 //

vidhūya mohakalilaṃ labdhvā yogamanuttamam /
gṛhastho mucyate bandhāt nātra kāryā vicāraṇā // KūrmP_2,15.29 //

vigarhātikramākṣepahiṃsābandhavadhātmanām /
anyamanyusamutthānāṃ doṣāṇāṃ marṣaṇaṃ kṣamā // KūrmP_2,15.30 //

svaduḥ kheṣviva kāruṇyaṃ paraduḥ kheṣu sauhṛdāt /
dayeti munayaḥ prāhuḥ sākṣād dharmasya sādhanam // KūrmP_2,15.31 //

caturdaśānāṃ vidyānāṃ dhāraṇaṃ hi yatārthataḥ /
vijñānamiti tad vidyād yena dharmo vivardhate // KūrmP_2,15.32 //

adhītya vidhivad vidyāmarthaṃ caivopalabhya tu /
dharmakāryānnivṛttaścenna tad vijñānamiṣyate // KūrmP_2,15.33 //

satyena lokāñjayati satyaṃ tatparamaṃ padam /
yathābhūtapravād tu satyamāhurmanīṣiṇaḥ // KūrmP_2,15.34 //

damaḥ śarīroparamaḥ śamaḥ prajñāprisādajaḥ /
adhyātmamakṣaraṃ vidyād yatra gatvā na śocati // KūrmP_2,15.35 //

yayā sa devo bhagavān vidyayā vedyate paraḥ /
sākṣād devo mahādevastajjñānamiti kīrtitam // KūrmP_2,15.36 //

tanniṣṭhastatparo vidvānnityamakrodhanaḥ śuciḥ /
mahāyajñaparo vipro labhate tadanuttamam // KūrmP_2,15.37 //

dharmasyāyatanaṃ yatnāccharīraṃ paripālayet /
na hi dehaṃ vinā rudraḥ puruṣairvidyate paraḥ // KūrmP_2,15.38 //

nityadharmārthakāmeṣu yujyeta niyato dvijaḥ /
na dharmavarjitaṃ kāmamarthaṃ vā manasā smaret // KūrmP_2,15.39 //

sīdannapi hi dharmeṇa na tvadharmaṃ samācaret /
dharmo hi bhagavān devo gatiḥ sarveṣu jantuṣu // KūrmP_2,15.40 //

bhūtānāṃ priyakārī syāt na paradrohakarmadhīḥ /
na vedadevatānindāṃ kuryāt taiśca na saṃvaset // KūrmP_2,15.41 //

yastvimaṃ niyataṃ vipro dharmādhyāyaṃ paṭhecchuciḥ /
adhyāpayet śrāvayed vā brahmaloke mahīyate // KūrmP_2,15.42 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge pañcadaśo 'dhyāyaḥ

vyāsa uvāca
na hiṃsyāt sarvabhūtāninānṛtaṃ vāvadet kvacit /
nāhitaṃ nāpriyaṃ vākyaṃ na stenaḥ syād kadācana // KūrmP_2,16.1 //

tṛṇaṃ vā yadi vā śākaṃ mṛdaṃ vā jalameva vā /
parasyāpaharañjanturnarakaṃ pratipadyate // KūrmP_2,16.2 //

na rājñaḥ pratigṛhṇīyānna śūdrapatitādapi /
na cānyasmādaśaktaśca ninditān varjayed budhaḥ // KūrmP_2,16.3 //

nityaṃ yācanako na syāt punastaṃ naiva yācayet /
prāṇānapaharatyevaṃ yācakastasya durmatiḥ // KūrmP_2,16.4 //

na devadravyahārī syād viśeṣeṇa dvijottamaḥ /
brahmasvaṃ vā nāpaharedāpadyapi kadācana // KūrmP_2,16.5 //

na viṣaṃ viṣamityāhurbrahmasvaṃ viṣamucyate /
devasvaṃ cāpi yatnena sadā pariharet tataḥ // KūrmP_2,16.6 //

puṣpe śākrodake kāṣṭhe tathā mūle phale tṛṇe /
adattādānamasteyaṃ manuḥ prāha prajāpatiḥ // KūrmP_2,16.7 //

grahītavyāni puṣpāṇi devārcanavidhau dvijāḥ /
naikasmādeva niyatamananujñāya kevalam // KūrmP_2,16.8 //

tṛṇaṃ kāṣṭhaṃ phalaṃ puṣpaṃ prakāśaṃ vai hared budhaḥ /
dharmārthaṃ kevalaṃ viprā hyanyathā patito bhavet // KūrmP_2,16.9 //

tilamudgayavādīnāṃ muṣṭirgrāhyā pathi sthitaiḥ /
kṣudhārtairnānyathā viprā dharmavidbhiriti sthitiḥ // KūrmP_2,16.10 //

na dharmasyāpadeśena pāpaṃ kṛtvā vrataṃ caret /
vratena pāpaṃ pracchādya kurvan strīśūdradambhanam // KūrmP_2,16.11 //

pretyeha cedṛśo vipro garhyate brahmavādibhiḥ /
chadmanācaritaṃ yacca vrataṃ rakṣāṃsi gacchati // KūrmP_2,16.12 //

aliṅgī liṅgiveṣeṇa yo vṛttimupajīvati /
sa liṅgināṃ haredenastiryagyonau ca jāyate // KūrmP_2,16.13 //

baiḍālavratinaḥ pāpā loke dharmavināśakāḥ /
sadyaḥ patanti pāpeṣu karmaṇastasya tat phalam // KūrmP_2,16.14 //

pāṣaṇḍino vikarmasthān vāmācārāṃstathaiva ca /
pañcarātrān pāśupatān vāṅmātreṇāpi nārcayet // KūrmP_2,16.15 //

vedanindāratān martyān devanindāratāṃstathā /
dvijanindāratāṃścaiva manasāpi na cintayet // KūrmP_2,16.16 //

yājanaṃ yonisaṃbandhaṃ sahavāsaṃ ca bhāṣaṇam /
kurvāṇaḥ patate jantustasmād yatnena varjayet // KūrmP_2,16.17 //

devadrohād gurudrohaḥ koṭikoṭiguṇādhikaḥ /
jñānāpavādo nāstikyaṃ tasmāt koṭiguṇādhikam // KūrmP_2,16.18 //

gobhiśca daivatairvipraiḥ kṛṣyā rājopasevayā /
kulānyakulatāṃ yānti yāni hīnāni dharmataḥ // KūrmP_2,16.19 //

kuvivāhaiḥ kriyālopairvedānadhyayanena ca /
kulānyakulatāṃ yānti brāhmaṇātikrameṇa ca // KūrmP_2,16.20 //

anṛtāt pāradāryācca tathābhakṣyasya bhakṣaṇāt /
aśrautadharmācaraṇāt kṣipraṃ naśyati vai kulam // KūrmP_2,16.21 //

aśrotriyeṣu vai dānād vṛṣaleṣu tathaiva ca /
vihitācārahīneṣu kṣipraṃ naśyati vai kulam // KūrmP_2,16.22 //

nādhārmikairvṛte grāme na vyādhibahule bhṛśam /
na śūdrarājye nivasenna pāṣaṇḍajanairvṛte // KūrmP_2,16.23 //

himavadvindhyayormadhye pūrvapaścimayoḥ śubham /
muktvā samudrayordeśaṃ nānyatra nivased dvijaḥ // KūrmP_2,16.24 //

kṛṣṇo vā yatra carati mṛgo nityaṃ svabhāvataḥ /
puṇyāśca viśrutā nadyastatra vā nivased dvijaḥ // KūrmP_2,16.25 //

ardhakrośānnadīkūlaṃ varjayitvā dvijottamaḥ /
nānyatra nivaset puṇyaṃ nāntyajagrāmasannidhau // KūrmP_2,16.26 //

na saṃvasecca patitairna caṇḍālairna pukkasaiḥ /
na mūrkhairnāvaliptaiśca nāntyairnāntyāvasāyibhiḥ // KūrmP_2,16.27 //

ekaśayyāsanaṃ paṅktirbhāṇḍapakvānnamiśraṇam /
yājanādhyāpane yonistathaiva sahabhojanam // KūrmP_2,16.28 //

sahādhyāyastu daśamaḥ sahayājanameva ca /
ekādaśa samuddiṣṭā doṣāḥ sāṅkaryasaṃjñitāḥ // KūrmP_2,16.29 //

samīpe vā vyavasthānāt pāpaṃ saṃkramate nṛṇām /
tasmāt sarvaprayatnena sāṅkaryaṃ parivarjayet // KūrmP_2,16.30 //

ekapaṅktyupaviṣṭā ye na spṛśanti parasparam /
bhasmanā kṛtamaryādā na teṣāṃ saṃkaro bhavet // KūrmP_2,16.31 //

agninā bhasmanā caiva salilenāvasekataḥ /
dvāreṇa stambhamārgeṇa ṣaḍbhiḥ paṅktirvibhidyate // KūrmP_2,16.32 //

na kuryācchuṣkavairāṇi vivādaṃ ca na paiśunam /
parakṣetre gāṃ dhayantīṃ na cācakṣīta kasyacit /
na saṃvadet sūtake ca na kañcinmarmaṇi spṛśet // KūrmP_2,16.33 //

na sūryapariveṣaṃ vā nendracāpaṃ śavāgnikam /
parasmai kathayed vidvān śaśinaṃ vā kadācana // KūrmP_2,16.34 //

na kuryād bahubhiḥ sārdhaṃ virodhaṃ bandhubhistathā /
ātmanaḥ pratikūlāni pareṣāṃ na samācaret // KūrmP_2,16.35 //

tithiṃ pakṣasya na brūyāt na nakṣatrāṇi nirdiśet /
nodakyāmabhibhāṣeta nāśuciṃ vā dvijottamaḥ // KūrmP_2,16.36 //

na devaguruviprāṇāṃ dīyamānaṃ tu vārayet /
na cātmānaṃ praśaṃsed vā paranindāṃ ca varjayet /
vedanindāṃ devanindāṃ prayatnena vivarjayet // KūrmP_2,16.37 //

yastu devānṛṣīn viprānvedān vā nindati dvijaḥ /
na tasya niṣkṛtirdṛṣṭā śāstreṣviha munīśvarāḥ // KūrmP_2,16.38 //

nindayed vai guruṃ devaṃ vedaṃ vā sopabṛṃhaṇam /
kalpakoṭiśataṃ sāgraṃ raurave pacyate naraḥ // KūrmP_2,16.39 //

tūṣṇīmāsīta nindāyāṃ na brūyāt kiñciduttaram /
karṇau pidhāya gantavyaṃ na caitānavalokayet // KūrmP_2,16.40 //

varjayed vai rahasyāni pareṣāṃ gūhayed budhaḥ /
vivādaṃ svajanaiḥ sārdhaṃ na kuryād vai kadācana // KūrmP_2,16.41 //

na pāpaṃ pāpināṃ brūyādapāpaṃ vā dvijāttamāḥ /
satenatulyadoṣaḥ syānmithyā dvirdeṣavān bhavet // KūrmP_2,16.42 //

yāni mithyābhiśastānāṃ patantyaśrūṇi rodanāt /
tāniputrān paśūnghninti teṣāṃ mithyābhiśaṃsinām // KūrmP_2,16.43 //

brihmahatyāsurāpāne steyagurvaṅganāgame /
dṛṣṭaṃ viśodhanaṃ vṛddhairnāsti mithyābhiśaṃsane // KūrmP_2,16.44 //

nekṣetodyantamādityaṃ śaśinaṃ cānimittataḥ /
nāstaṃ yāntaṃ na vāristhaṃ nopasṛṣṭaṃ na maghyagam /
tirohitaṃ vāsasā vā nādarśāntaragāminam // KūrmP_2,16.45 //

na nagnāṃ striyamīkṣeta puruṣaṃ vā kadācana /
na ca mūtraṃ purīṣaṃ vā na ca saṃspṛṣṭamaithunam /
nāśuciḥ sūryasomādīn grahānālokayed budhaḥ // KūrmP_2,16.46 //

patitavyaṅgacaṇḍālānucchiṣṭān nāvalokayet /
nābhibhāṣeta ca paramucchiṣṭo vāvaguṇṭhitaḥ // KūrmP_2,16.47 //

na paśyet pretasaṃsparśaṃ na kruddhasya gurormukham /
na tailodakayośchāyāṃ na patnīṃ bhojane sati /
nāmuktabandhanāṅgāṃ vā nonmattaṃ mattameva vā // KūrmP_2,16.48 //

nāśnīyāt bhāryayā sārdhaṃnaināmīkṣeta cāśnatīm /
kṣuvantīṃ jṛmbhamāṇāṃ vā nāsanasthāṃ yathāsukham // KūrmP_2,16.49 //

nodake cātmano rūpaṃ na kūlaṃ śvabhrameva vā /
na laṅghayecca mūtraṃ vā nādhitiṣṭhet kadācana // KūrmP_2,16.50 //

na śūdrāya matiṃ dadyāt kṛśaraṃ pāyasaṃ dadhi /
nocchiṣṭaṃ vā madhu ghṛtaṃ na ca kṛṣṇājinaṃ haviḥ // KūrmP_2,16.51 //

na caivāsmai vrataṃ dadyānna ca dharmaṃ vaded budhaḥ /
na ca krodhavaśaṃ gacched dveṣaṃ rāgaṃ ca varjayet // KūrmP_2,16.52 //

lobhaṃ dambhaṃ tathā yatnādasūyāṃ jñānakutsanam /
īrṣyāṃ madaṃ tathā śokaṃ mohaṃ ca parivarjayet // KūrmP_2,16.53 //

na kuryāt kasyacit pīḍāṃ sutaṃ śiṣyaṃ ca tāḍayet /
na hīnānupaseveta na ca tīkṣṇamatīn kvacit // KūrmP_2,16.54 //

nātmānaṃ cāvamanyeta dainyaṃ yatnena varjayet /
na viśiṣṭānasatkuryāt nātmānaṃ vā śaped budhaḥ // KūrmP_2,16.55 //

na nakhairvilikhed bhūmiṃ gāṃ ca saṃveśayenna hi /
na nadīṣu nadīṃ brūyāt parvateṣu ca parvatān // KūrmP_2,16.56 //

āvāse bhojane vāpi na tyajet hasayāyinam /
nāvagāhedapo nagno vahniṃ nātivrajet padā // KūrmP_2,16.57 //

śiro 'bhyaṅgāvaśiṣṭena tailenāṅgaṃ na lepayet /
na sarpaśastraiḥ krīḍeta svāni khāni na saṃspṛśet /
romāṇi ca rahasyāni nāśiṣṭena saha vrajet // KūrmP_2,16.58 //

na pāṇipādavāṅnetracāpalyaṃ samupāśrayet /
na śiśnodaracāpalyaṃ na ca śravaṇayoḥ kvacit // KūrmP_2,16.59 //

na cāṅganakhavādaṃ vai kuryānnāñjalinā pibet /
nābhihanyājjalaṃ padbhyāṃ pāṇinā vā kadācana // KūrmP_2,16.60 //

na śātayediṣṭakābhiḥ phalāni na phalena ca /
na mlecchabhāṣāṃ śikṣeta nākarṣecca padāsanam // KūrmP_2,16.61 //

na bhedanamavasphoṭaṃ chedanaṃ vā vilekhanam /
kuryād vimardanaṃ dhīmān nākasmādeva niṣphalam // KūrmP_2,16.62 //

notsaṅgebhakṣayed bhakṣyaṃ vṛthā ceṣṭāṃ ca nācaret /
na nṛtyedathavā gāyenna vāditrāṇi vādayet // KūrmP_2,16.63 //

na saṃhatābhyāṃ pāṇibhyāṃ kaṇḍūyedātmanaḥ śiraḥ /
na laukikaiḥ stavairdevāṃstoṣayed bāhyajairapi // KūrmP_2,16.64 //

nākṣaiḥ krīḍenna dhāveta nāpsu viṇmūtramācaret /
nocchiṣṭaḥ saṃviśennityaṃ na nagnaḥ snānamācaret // KūrmP_2,16.65 //

na gacchenna paṭhed vāpi na caiva svaśiraḥ spṛśet /
na dantairnakharomāṇi chindyāt suptaṃ na bodhayet // KūrmP_2,16.66 //

na bālātapamāsevet pretadhūmaṃ vivarjayet /
naikaḥ supyācchūnyagṛhe svayaṃ nopānahau haret // KūrmP_2,16.67 //

nākāraṇād vā niṣṭhīvenna bāhubhyāṃ nadīṃ taret /
na pādakṣālanaṃ kuryāt pādenaiva kadācana // KūrmP_2,16.68 //

nāgnau pratāpayet pādau na kāṃsye dhāvayed budhaḥ /
nābhiprāsarayed devaṃ brāhmaṇān gāmathāpi vā /
vāyvagniguruviprān vā sūryaṃ vā śaśinaṃ prati // KūrmP_2,16.69 //

aśuddhaḥ śayanaṃ yānaṃ svādhyāyaṃ snānavāhanam /
bahirniṣkramaṇaṃ caiva na kurvota kathañcana // KūrmP_2,16.70 //

svapnamadhyayanaṃ snānamudvartaṃ bhojanaṃ gatim /
ubhayoḥ saṃdhyayornityaṃ madhyāhne caiva varjayet // KūrmP_2,16.71 //

na spṛśet pāṇinocchiṣṭo viprogobrāhmaṇānalān /
na cāsanaṃ padā vāpi na devapratimāṃ spṛśet // KūrmP_2,16.72 //

nāśuddho 'gniṃ paricarenna devān kīrtayedṛṣīn /
nāvagāhedagādhāmbu dhārayennānimittataḥ // KūrmP_2,16.73 //

na vāmahastenoddhatya pibed vaktreṇa vā jalam /
nottaredanupaspṛśya nāpsu retaḥ samutsṛjet // KūrmP_2,16.74 //

amedhyaliptamanyad vā lohitaṃ vā viṣāṇi vā /
vyatikramenna stravantīṃ nāpsu maithunamācaret /
caityaṃ vṛkṣaṃ na vai chindyānnāpsu ṣṭhīvanamācaret // KūrmP_2,16.75 //

nāsthibhasmakapālāni na keśānna ca kaṇṭakān /
tuṣāṅgārakarīṣaṃ vā nādhitiṣṭhet kadācana // KūrmP_2,16.76 //

na cāgniṃ laṅghayed dhīmān nopadadhyādadhaḥ kvacit /
na cainaṃ pādataḥ kuryānmukhena na dhamed budhaḥ // KūrmP_2,16.77 //

na kūpamavaroheta nāvekṣetāśuciḥ kvacit /
agnau na ca kṣipedagniṃ nādbhiḥ praśamayet tathā // KūrmP_2,16.78 //

suhṛnmaraṇamārtiṃ vā na svayaṃ śrāvayet parān /
apaṇyaṃ kūṭapaṇyaṃ vā vikraye na prayojayet // KūrmP_2,16.79 //

na vahniṃ mukhaniśvāsair jvālayennāśucirbudhaḥ /
puṇyasthānodakasthāne sīmāntaṃ vā kṛṣenna tu // KūrmP_2,16.80 //

na bhindyāt pūrvasamayamabhyupetaṃ kadācana /
parasparaṃ paśūn vyālān pakṣiṇo nāvabodhayet // KūrmP_2,16.81 //

parabādhaṃ na kurvota jalavātātapādibhiḥ /
kārayitvā svakarmāṇi kārūn paścānna vañcayet /
sāyaṃprātar gṛhadvārān bhikṣārthaṃ nāvaghaṭṭayet // KūrmP_2,16.82 //

bahirmālyaṃ bahirgandhaṃ bhāryayā saha bhojanam /
vigṛhya vādaṃ kudvārapraveśaṃ ca vivarjayet // KūrmP_2,16.83 //

na khādanbrāhmaṇastiṣṭhenna jalped vā hasan budhaḥ /
svamagniṃ naiva hastena spṛśennāpsu ciraṃ vaset // KūrmP_2,16.84 //

na pakṣakeṇopadhamenna śūrpeṇa na pāṇinā /
mukhe naiva dhamedagniṃ mukhādagnirajāyata // KūrmP_2,16.85 //

parastriyaṃ na bhāṣeta nāyājyaṃ yājayed dvijaḥ /
naikaścaret sabhāṃ vipraḥ samavāyaṃ ca varjayet // KūrmP_2,16.86 //

na devāyatanaṃ gacchet kadācid vāpradakṣiṇam /
na vījayed vā vastreṇa na devāyatane svapet // KūrmP_2,16.87 //

naiko 'dhvānaṃ prapadyeta nādhārmikajanaiḥ saha /
na vyādhidūṣitairvāpi na śūdraiḥ patitena vā // KūrmP_2,16.88 //

nopānadvarjito vātha jalādirahitastathā /
na rātrau nāriṇā sārdhaṃ na vinā ca kamaṇḍalum /
nāgnigobrāhmaṇādīnāmantareṇa vrajet kvacit // KūrmP_2,16.89 //

na vatsatantrīṃ vitatāmatikrāmet kvacid dvijaḥ /
na ninded yoginaḥ siddhān vratino vāyatīṃstathā // KūrmP_2,16.90 //

devatāyatanaṃ prājño devānāṃ caiva satriṇām /
nākrāmet kāmataśchāyāṃ brāhmaṇānāṃ ca gorapi // KūrmP_2,16.91 //

svāṃ tu nākramayecchāyāṃ patitādyairna rogibhiḥ /
nāṅgārabhasmakeśādiṣvadhitiṣṭhet kadācana // KūrmP_2,16.92 //

varjayenmārjanīreṇuṃ snānavastraghacodakam /
na bhakṣayedabhakṣyāṇi nāpeyaṃ ca pibed dvijaḥ // KūrmP_2,16.93 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge ṣoḍaśo 'dhyāyaḥ

vyāsa uvāca
nādyācchūdrasya vipro 'nnaṃ mohād vā yadi vānyataḥ /
sa śūdrayoniṃ vrajati yastu bhuṅkte hyanāpadi // KūrmP_2,17.1 //

ṣaṇmāsān yo dvijo bhuṅkte śūdrasyānnaṃ vigarhitam /
jīvanneva bhavecchūdro mṛtaḥ śvā cābhijāyate // KūrmP_2,17.2 //

brāhmaṇakṣatriyaviśāṃ śūdrasya ca munīśvarāḥ /
yasyānnenodarasthena mṛtastadyonimāpnuyāt // KūrmP_2,17.3 //

rājānnaṃ nartakānnaṃ ca takṣṇo 'nnaṃ carmakāriṇaḥ /
gaṇānnaṃ gaṇikānnaṃ ca ṣaṇḍhānnaṃ caiva varjayet // KūrmP_2,17.4 //

cakropajīvirajakataskaradhvajināṃ tathā /
gāndharvalohakārānnaṃ sūtakānnaṃ ca varjayet // KūrmP_2,17.5 //

kulālacitrakarmānnaṃ vārdhuṣeḥ patitasya ca /
paunarbhavacchatrikayorabhiśastasya caiva hi // KūrmP_2,17.6 //

suvarṇakāraśailūṣavyādhabaddhāturasya ca /
cikitsakasya caivānnaṃ puṃścalyā daṇḍikasya ca // KūrmP_2,17.7 //

stenanāstikayorannaṃ devatānindakasya ca /
somavikrayiṇaścānnaṃ śvapākasya viśeṣataḥ // KūrmP_2,17.8 //

bhāryājitasya caivānnaṃ yasya copapatirgṛhe /
utsṛṣṭasya kadaryasya tathaivocchiṣṭabhojinaḥ // KūrmP_2,17.9 //

apāṅktyānnaṃ ca saṅghānnaṃ śastrājīvasya caiva hi /
klībasaṃnyāsinoścānnaṃ mattonmattasya caiva hi /
bhītasya ruditasyānnamavakruṣṭaṃ parikṣutam // KūrmP_2,17.10 //

brahmadviṣaḥ pāparuceḥ śrāddhānnaṃ sūtakasya ca /
vṛthāpākasya caivānnaṃ śāvānnaṃ śvaśurasya ca // KūrmP_2,17.11 //

aprajānāṃ tu nārīṇāṃ bhṛtakasya tathaiva ca /
kārukānnaṃ viśeṣeṇa śastravikrayiṇastathā // KūrmP_2,17.12 //

śauṇḍānnaṃ ghāṭikānnaṃ ca bhiṣajāmannameva ca /
viddhaprajananasyānnaṃ parivittyannameva ca // KūrmP_2,17.13 //

punarbhuvo viśeṣeṇa tathaiva didhiṣūpateḥ /
avajñātaṃ cāvadhūtaṃ saroṣaṃ vismayānvitam /
gurorapi na bhoktavyamannaṃ saṃskāravarjitam // KūrmP_2,17.14 //

duṣkṛtaṃ hi manuṣyasya sarvamanne vyavasthitam /
yo yasyānnaṃ samaśnāti sa tasyāśnāni kilbiṣam // KūrmP_2,17.15 //

ārdhikaḥ kulamitraśca svagopālaśca nāpitaḥ /
ete śūdreṣu bhojyānnā yaścātmānaṃ nivedayet // KūrmP_2,17.16 //

kuśīlavaḥ kumbhakāraḥ kṣetrakarmaka eva ca /
ete śūdreṣu bhojyānnā dattvā svalpaṃ paṇaṃ budhaiḥ // KūrmP_2,17.17 //

pāyasaṃ snehapakvaṃ yad gorasaṃ caiva saktavaḥ /
piṇyākaṃ caiva tailaṃ ca śūdrād grāhyaṃ dvijātibhiḥ // KūrmP_2,17.18 //

vṛntākaṃ nālikāśākaṃ kusumbhāśmantakaṃ tathā /
palāṇḍuṃ laśunaṃ śuktaṃ niryāsaṃ caiva varjayet // KūrmP_2,17.19 //

chatrākaṃ viḍvarāhaṃ ca śelaṃ peyūṣameva ca /
vilayaṃ sumukhaṃ caiva kavakāni ca varjayet // KūrmP_2,17.20 //

gṛñjanaṃ kiṃśukaṃ caiva kakubhāṇḍaṃ tathaiva ca /
udumbaramalābuṃ ca jagdhvā patati vai dvijaḥ // KūrmP_2,17.21 //

vṛthā kṛśarasaṃyāvaṃ pāyasāpūpameva ca /
anupākṛtamāṃsaṃ ca devānnāni havīṃṣi ca // KūrmP_2,17.22 //

yavāgūṃ mātuliṅgaṃ ca matsyānapyanupākṛtān /
nīpaṃ kapitthaṃ plakṣaṃ ca prayatnena vivarjayet // KūrmP_2,17.23 //

piṇyākaṃ coddhṛtasnehaṃ devadhānya tathaiva ca /
rātrau ca tilasaṃbaddhaṃ prayatnena dadhi tyajet // KūrmP_2,17.24 //

nāśnīyāt payasā takraṃ na bījānyupajīvayet /
kriyāduṣṭaṃ bhāvaduṣṭamasatsaṃsargi varjayet // KūrmP_2,17.25 //

keśakīṭāvapannaṃ ca sahṛllekhaṃ ca nityaśaḥ /
śvāghrātaṃ ca punaḥ siddhaṃ caṇḍālāvekṣitaṃ tathā // KūrmP_2,17.26 //

udakyayā ca patitairgavā cāghrātameva ca /
anarcitaṃ puryuṃ ṣitaṃ paryāyānnaṃ ca nityaśaḥ // KūrmP_2,17.27 //

kākakukkuṭasaṃspṛṣṭaṃ kṛmibhiścaiva saṃyutam /
manuṣyairapyavaghrātaṃ kuṣṭhinā spṛṣṭameva ca // KūrmP_2,17.28 //

na rajasvalayā dattaṃ na puṃścālyā saroṣayā /
malabadvāsasā vāpi paravāso 'tha varjayet // KūrmP_2,17.29 //

vivatsāyāśca goḥ kṣīramauṣṭraṃ vānirdaśaṃ tathā /
āvikaṃ sandhinīkṣīramapeyaṃ manurabravīt // KūrmP_2,17.30 //

balākaṃ haṃsadātyūhaṃ kalaviṅkaṃ śukaṃ tathā /
kuraraṃ ca cakoraṃ ca jālapādaṃ ca kokilam // KūrmP_2,17.31 //

vāyasaṃ khañjarīṭaṃ ca śyenaṃ gṛdhraṃ tathaiva ca /
ulūkaṃ cakravākaṃ ca bhāsaṃ pārāvatānapi /
kapotaṃ ṭiṭṭibhaṃ caiva grāmakukkuṭameva ca // KūrmP_2,17.32 //

siṃhavyāghraṃ ca mārjāraṃ śvānaṃ śūkarameva ca /
śṛgālaṃ markaṭaṃ caiva gardabhaṃ ca na bhakṣayet // KūrmP_2,17.33 //

na bhakṣayet sarvamṛgān pakṣiṇo 'nyān vanecarān /
jalecarān sthalacarān prāṇinaśceti dhāraṇā // KūrmP_2,17.34 //

godhā kūrmaḥ śaśaḥ śvāvicchalyakaśceti sattamāḥ /
bhakṣyāḥ pañcanakhā nityaṃ manurāha prijāpatiḥ // KūrmP_2,17.35 //

matsyān saśalkān bhuñjīyān māṃsaṃ rauravamevaca /
nivedya devatābhyastu brāhmaṇebhyastu nānyathā // KūrmP_2,17.36 //

mayūraṃ tittiraṃ caiva kapotaṃ ca kapiñjalam /
vādhrīṇasaṃ bakaṃ bhakṣyaṃ mīnahaṃsaparājitāḥ // KūrmP_2,17.37 //

śapharaṃ siṃhatuṇḍaṃ ca tathā pāṭhīnarohitau /
matsyāścaite samuddiṣṭā bhakṣaṇāya dvijottamāḥ // KūrmP_2,17.38 //

prokṣitaṃ bhakṣayedeṣāṃ māṃsaṃ ca dvijakāmyayā /
yathāvidhi niyuktaṃ ca prāṇānāmapi cātyaye // KūrmP_2,17.39 //

bhakṣayennaiva māṃsāni śeṣabhojī na lipyate /
auṣadhārthamaśaktau vā niyogād yajñakāraṇāt // KūrmP_2,17.40 //

āmantritastu yaḥ śrāddhe daive vā māṃsamutsṛjet /
yāvanti paśuromāṇi tāvato narakān vrajet // KūrmP_2,17.41 //

adeyaṃ cāpyapeyaṃ ca tathaivāspṛśyameva ca /
dvijātīnāmanālokyaṃ nityaṃ madyamiti sthitiḥ // KūrmP_2,17.42 //

tasmāt sarvaprakāreṇa madyaṃ nityaṃ vivarjayet /
pītvā patati karmabhyastvasaṃbhāṣyo bhaved dvijaḥ // KūrmP_2,17.43 //

bhakṣayitvā hyabhakṣyāṇi pītvāpeyānyapi dvijaḥ /
nādhikārī bhavet tāvad yāvad tanna jahātyadhaḥ // KūrmP_2,17.44 //

tasmāt pariharennityamabhakṣyāṇi prayatnataḥ /
apeyāni ca vipro vai tathā ced yāti rauravam // KūrmP_2,17.45 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge saptadaśo 'dhyāyaḥ

ṛṣaya ūcuḥ
ahanyahani kartavyaṃ brāhmaṇānāṃ mahāmune /
tadācakṣvākhilaṃ karma yena mucyeta bandhanāt // KūrmP_2,18.1 //

vyāsa uvāca
vakṣye samāhitā yūyaṃ śṛṇudhvaṃ gadato mama /
ahanyahani kartavyaṃ brāhmaṇānāṃ kramād vidhim // KūrmP_2,18.2 //

brāhme muhūrte tūtthāya dharmamarthaṃ ca cintayet /
kāyakleśaṃ tadudbhūtaṃ dhyāyīta manaseśvaram // KūrmP_2,18.3 //

uṣaḥ kāle 'tha saṃprāpte kṛtvā cāvaśyakaṃ budhaḥ /
snāyānnadīṣu suddhāsu śaucaṃ kṛtvā yathāvidhi // KūrmP_2,18.4 //

prātaḥ snānena pūyante ye 'pi pāpakṛto janāḥ /
tasmāt sarvaprayatnena prātaḥ snānaṃ samācaret // KūrmP_2,18.5 //

prātaḥ snānaṃ praśaṃsanti dṛṣṭādṛṣṭakaraṃ śubham /
ṛṣīṇāmṛṣitā nityaṃ prātaḥ snānānna saṃśayaḥ // KūrmP_2,18.6 //

mukhe suptasya satataṃ lālā yāḥ saṃstravanti hi /
tato naivācaret karma akṛtvā snānamāditaḥ // KūrmP_2,18.7 //

alakṣmīḥ kālakarṇo ca duḥ svapnaṃ durvicintitam /
prātaḥ snānena pāpāni pūyante nātra saṃśayaḥ // KūrmP_2,18.8 //

na ca snānaṃ vinā puṃsāṃ pāvanaṃ karma susmṛtam /
home japye viśeṣeṇa tasmāt snānaṃ samācaret // KūrmP_2,18.9 //

aśaktāvaśiraskaṃ vā snānamasya vidhīyate /
ārdreṇa vāsasā vātha mārjanaṃ kāpilaṃ smṛtam // KūrmP_2,18.10 //

asāmarthye samutpanne snānamevaṃ samācaret /
brāhmādīni yathāśaktau snānānyāhurmanīṣiṇaḥ // KūrmP_2,18.11 //

brāhmamāgneyamuddiṣṭaṃ vāyavyaṃ divyameva ca /
vāruṇaṃ yaugikaṃ tadvat ṣoḍhā snānaṃ prakīrtitam // KūrmP_2,18.12 //

brāhmaṃ tu mārjanaṃ mantraiḥ kuśaiḥ sodakabindubhiḥ /
āgneyaṃ bhasmanā pādamastakāddehadhūlanam // KūrmP_2,18.13 //

gavāṃ hi rajasā proktaṃ vāyavyaṃ snānamuttamam /
yattu sātapavarṣeṇa snānaṃ tad divyamucyate // KūrmP_2,18.14 //

vāruṇaṃ cāvagāhastu mānasaṃ tvātmavedanam /
yaugikaṃ snānamākhyātaṃ yogo viṣṇuvicintanam // KūrmP_2,18.15 //

ātmatīrthamiti khyātaṃ sevitaṃ brahmavādibhiḥ /
manaḥ śucikaraṃ puṃsāṃ nityaṃ tat snānamācaret // KūrmP_2,18.16 //

śaktaśced vāruṇaṃ vidvān prājāpatyaṃ tathaiva ca /
prakṣālya dantakāṣṭhaṃ vai bhakṣayitvā vidhānataḥ // KūrmP_2,18.17 //

ācamya prayato nityaṃ snānaṃ prātaḥ samācaret /
madhyāṅgulisamasthaulyaṃ dvādaśāṅgulasaṃmitam // KūrmP_2,18.18 //

satvacaṃ dantakāṣṭhaṃ syāt tadagreṇa tu dhāvayet /
kṣīravṛkṣasamudbhūtaṃ mālatīsaṃbhavaṃ śubham /
apāmārgaṃ ca bilvaṃ ca karavīraṃ viśeṣataḥ // KūrmP_2,18.19 //

varjayitvā ninditāni gṛhītvaikaṃ yathoditam /
parihṛtya dinaṃ pāpaṃ bhakṣayed vai vidhānavit // KūrmP_2,18.20 //

notpāṭayeddantakāṣṭaṃnāṅgulyā dhāvayet kvacit /
prakṣālya bhaṅktvā tajjahyācchucaudeśe samāhitaḥ // KūrmP_2,18.21 //

snātvā saṃtarpayed devānṛṣīn pitṛgaṇāṃstathā /
ācamya mantravannityaṃ punarācamya vāgyataḥ // KūrmP_2,18.22 //

saṃmārjya mantrairātmānaṃ kuśaiḥ sodakabindubhiḥ /
āpo hiṣṭhā vyāhṛtibhiḥ sāvitryā vāruṇaiḥ śubhaiḥ // KūrmP_2,18.23 //

oṅkāravyāhṛtiyutāṃ gāyatrīṃ vedamātaram /
japtvā jalāñjaliṃ dadyād bhāskaraṃ prati tanmanāḥ // KūrmP_2,18.24 //

prākkūleṣu samāsīno darbheṣu susamāhitaḥ /
prāṇāyāmatrayaṃ kṛtvā dhyāyet saṃdhyāmiti śrutiḥ // KūrmP_2,18.25 //

yā saṃdhyā sā jagatsūtirmāyātītā hi niṣkalā /
aiśvarī tu parāśaktistattvatrayasamudbhavā // KūrmP_2,18.26 //

dhyātvār'kamaṇḍalagatāṃ sāvitrīṃ vai japan budhaḥ /
prāṅmukhaḥ satataṃ vipraḥ saṃdhyopāsanamācaret // KūrmP_2,18.27 //

saṃdhyāhīno 'śucirnityamanarhaḥ sarvakarmasu /
yadanyat kurute kiñcinna tasya phalamāpnuyāt // KūrmP_2,18.28 //

ananyacetasaḥ śāntā brāhmaṇā vedapāragāḥ /
upāsya vidhivat saṃdhyāṃ prāptāḥ pūrvaṃ parāṃ gatim // KūrmP_2,18.29 //

yo 'nyatra kurute yatnaṃ dharmakārye dvijottamaḥ /
vihāya saṃdhyāpraṇatiṃ sa yāti narakāyutam // KūrmP_2,18.30 //

tasmāt sarvaprayatnena saṃdhyopāsanamācaret /
upāsito bhavet tena devo yogatanuḥ paraḥ // KūrmP_2,18.31 //

sahasraparamāṃ nityaṃ śatamadhyāṃ daśāvarām /
sāvitrariṃ vai japed vidvān prāṅmukhaḥ prayataḥ sthitaḥ // KūrmP_2,18.32 //

athopatiṣṭhedādityamudayantaṃ samāhitaḥ /
mantraistu vividhaiḥ saurerṛgyajuḥ sāmasaṃbhavaiḥ // KūrmP_2,18.33 //

upasthāya mahāyogaṃ devadevaṃ divākaram /
kurvota praṇatiṃ bhūmau mūrdhnā tenaiva mantrataḥ // KūrmP_2,18.34 //

oṃ khakholkāya śāntāya kāraṇatrayahetave /
nivedayāmi cātmānaṃ namaste jñānarūpiṇe /
namaste ghṛṇine tubhyaṃ sūryāya brahmarūpiṇe // KūrmP_2,18.35 //

tvameva brahma paramamāpo jyotī raso 'mṛtam /
bhūrbhuvaḥ svastvamoṅkāraḥ sarve rudrāḥ sanātanāḥ /
puruṣaḥ sanmaho 'tastvāṃ praṇamāmi kapardinam // KūrmP_2,18.36 //

tvameva viśvaṃ bahudhā sadasat sūyate ca yat /
namo rudrāya sūryāya tvāmahaṃ śaraṇaṃ gataḥ // KūrmP_2,18.37 //

pracetase namastubhyaṃ namo mīḍhuṣṭamāya te /
namo namaste rudrāya tvāmahaṃ śaraṇaṃ gataḥ // KūrmP_2,18.38 //

hiraṇyabāhave tubhyaṃ hiraṇyapataye namaḥ /
ambikāpataye tubhyamumāyāḥ pataye namaḥ // KūrmP_2,18.39 //

namo 'stu nīlagrīvāya namastubhyaṃ pinākine /
vilohitāya bhargāya sahasrākṣāya te namaḥ // KūrmP_2,18.40 //

namo haṃsāya te nityamādityāya namo 'stu te /
namaste vajrahastāya tryambakāya namo 'stu te // KūrmP_2,18.41 //

prapadye tvāṃ virūpākṣaṃ mahāntaṃ parameśvaram /
hiraṇmayaṃ gṛhe guptamātmānaṃ sarvadehinām // KūrmP_2,18.42 //

namasyāmi paraṃ jyotirbrahmāṇaṃ tvāṃ parāṃ gatim /
viśvaṃ paśupatiṃ bhīmaṃ naranārīśarīriṇam // KūrmP_2,18.43 //

namaḥ sūryāya rudrāya bhāsvate parameṣṭhine /
ugrāya sarvabhaktāya tvāṃ prapadye sadaiva hi // KūrmP_2,18.44 //

etad vai sūryahṛdayaṃ japtvā stavamanuttamam /
prātaḥ kāle 'tha madhyāhne namaskuryād divākaram // KūrmP_2,18.45 //

idaṃ putrāya śiṣyāya dhārmikāya dvijātaye /
pradeyaṃ sūryahṛdayaṃ brahmaṇā tu pradarśitam // KūrmP_2,18.46 //

sarvapāpapraśamanaṃ vedasārasamudbhavam /
brāhmaṇānāṃ hitaṃ puṇyamṛṣisaṅghairniṣevitam // KūrmP_2,18.47 //

athāgamya gṛhaṃ vipraḥ samācamya yathāvidhi /
prajvālya vihniṃ vidhivajjuhuyājjātavedasam // KūrmP_2,18.48 //

ṛtvikputro 'tha patnī vā śiṣyo vāpi sahodaraḥ /
prāpyānujñāṃ viśeṣeṇa juhuyurvā yatāvidhi // KūrmP_2,18.49 //

pavitrapāṇiḥ pūtātmā śuklāmbaradharottaraḥ /
ananyamānaso vahniṃ juhuyāt saṃyatendriyaḥ // KūrmP_2,18.50 //

vinā darbheṇa yatkarma vinā sūtreṇa vā punaḥ /
rākṣasaṃ tadbhavet sarvaṃ nāmutreha phalapradam // KūrmP_2,18.51 //

daivatāni namaskuryād deyasārānnivedayet /
dadyāt puṣpādikaṃ teṣāṃ vṛddhāṃścaivābhivādayet // KūrmP_2,18.52 //

guruṃ caivāpyupāsīta hitaṃ cāsya samācaret /
vedābhyāsaṃ tataḥ kuryāt prayatnācchaktito dvijaḥ // KūrmP_2,18.53 //

japedadhyāpayecchiṣyān dhārayecca vicārayet /
avekṣeta ca śāstrāṇi dharmādīni dvijottamaḥ /
vaidikāṃścaiva nigamān vedāṅgāni veśiṣataḥ // KūrmP_2,18.54 //

upeyādīśvaraṃ cātha yogakṣemaprasiddhaye /
sādhayed vividhānarthān kuṭumbārthe tato dvijaḥ // KūrmP_2,18.55 //

tato madhyāhnasamaye snānārthaṃ mṛdamāharet /
puṣpākṣatān kuśatilān gomayaṃ śuddhameva ca // KūrmP_2,18.56 //

nadīṣu devakhāteṣu taḍāgeṣu saraḥsu ca /
snānaṃ samācarennityaṃ gartaprastravaṇeṣu ca // KūrmP_2,18.57 //

parakīyanipāneṣu na snāyād vai kadācana /
pañcapiṇḍān samuddhṛtya snāyād vāsaṃbhave punaḥ // KūrmP_2,18.58 //

mṛdaikayā śiraḥ kṣālyaṃ dvābhyāṃ nābhestathopari /
adhaśca tisṛbhiḥ kāyaṃ pādau ṣaḍbhistathaiva ca // KūrmP_2,18.59 //

mṛttikā ca samuddiṣṭā tvārdrāmalakamātrikā /
gomayasya pramāṇaṃ tat tenāṅgaṃ lepayet tataḥ // KūrmP_2,18.60 //

lepayitvā tu tīrasthastalliṅgaireva mantrataḥ /
prakṣālyācamya vidhivat tataḥ snāyāt samāhitaḥ // KūrmP_2,18.61 //

abhimantrya jalaṃ mantraistalliṅgairvāruṇaiḥ śubhaiḥ /
bhāvapūtastadavyaktaṃ dhyāyan vai viṣṇumavyayam // KūrmP_2,18.62 //

āpo nārāyaṇodbhūtāstā evāsyāyanaṃ punaḥ /
tasmānnārāyaṇaṃ devaṃ snānakāle smared budhaḥ // KūrmP_2,18.63 //

procya soṃkāramādityaṃ trirnimajjejjalāśaye /
ācāntaḥ punarācāmenmantreṇānena mantravit // KūrmP_2,18.64 //

antaścarasi bhūteṣu guhāyāṃ viśvato mukhaḥ /
tvaṃ yajñastvaṃ vaṣaṭkāra āpo jyotī raso 'mṛtam // KūrmP_2,18.65 //

drupadāṃ vā trirabhyasyed vyāhṛtipraṇavānvitām /
sāvitrīṃ vā japed vidvān tathā caivāghamarṣaṇam // KūrmP_2,18.66 //

tataḥ saṃmārjanaṃ kuryādāpo hi ṣṭhā mayobhuvaḥ /
idamāpaḥ pravahata vyāhṛtibhistathaiva ca // KūrmP_2,18.67 //

tato 'bhimantrya tat tīrthamāpo hiṣṭhādimantrakaiḥ /
antarjalagato magno japet triraghamarṣaṇam // KūrmP_2,18.68 //

tripadāṃ vātha sāvitrīṃ tadviṣṇoḥ paramaṃ padam /
āvartayed vā praṇavaṃ devaṃ vā saṃsmareddharim // KūrmP_2,18.69 //

drupadādiva yo mantro yajurvede pratiṣṭhitaḥ /
antarjale trirāvartya sarvapāpaiḥ pramucyate // KūrmP_2,18.70 //

apaḥ pāṇau samādāya japtvā vai mārjane kṛte /
vinyasya mūrdhni tat toyaṃ mucyate sarvapātakaiḥ // KūrmP_2,18.71 //

yathāśvamedhaḥ kraturāṭ sarvapāpāpanodanaḥ /
tathāghamarṣaṇaṃ sūktaṃ sarvapāpāpanodanam // KūrmP_2,18.72 //

athopatiṣṭhedādityaṃ mūrdhni puṣpānvitāñjalim /
prakṣipyālokayed devamudvayaṃ tamasaspari // KūrmP_2,18.73 //

udutyaṃ citramityete taccakṣuriti mantrataḥ /
haṃsaḥ śuciṣadetena sāvitryā ca viśeṣataḥ // KūrmP_2,18.74 //

anyaiśca vaidikairmantraiḥ sauraiḥ pāpapraṇāśanaiḥ /
sāvitrīṃ vai japet paścājjapayajñaḥ sa vai smṛtaḥ // KūrmP_2,18.75 //

vividhāni pavitrāṇi guhyavidyāstathaiva ca /
śatarudrīyamatharvaśiraḥ saurāṃśca śaktitaḥ // KūrmP_2,18.76 //

prākkūleṣu samāsīnaḥ kuśeṣu prāṅmukhaḥ śuciḥ /
tiṣṭhaṃścedīkṣamāṇor'kaṃ japyaṃ kuryāt samāhitaḥ // KūrmP_2,18.77 //

sphāṭikendrākṣarudrākṣaiḥ putrajīvasamudbhavaḥ /
kartavyā tvakṣamālā syāduttarāduttamā smṛtā // KūrmP_2,18.78 //

japakāle na bhāṣeta nānyāni prekṣayed budhaḥ /
na kampayecchirogrīvāṃ dantānnaiva prakāśayet // KūrmP_2,18.79 //

guhyakā rākṣasā siddhā haranti prasabhaṃ yataḥ /
ekānte suśubhe deśe tasmājjapyaṃ samācaret // KūrmP_2,18.80 //

caṇḍālāśaucapatitān dṛṣṭvācamya punarjapet /
taireva bhāṣaṇaṃ kṛtvā snātvā caiva japet punaḥ // KūrmP_2,18.81 //

ācamya prayato nityaṃ japedaśucidarśane /
saurān mantrān śaktito vai pāvamānīstu kāmataḥ // KūrmP_2,18.82 //

yadi syāt klinnavāsā vai vārimadhyagato japet /
anyathā tu śucau bhūmyāṃ darbheṣu susamāhitaḥ // KūrmP_2,18.83 //

pradakṣiṇaṃ samāvṛtya namaskṛtvā tataḥ kṣitau /
ācamya ca yathāśāstraṃ śaktyā svādhyāyamācaret // KūrmP_2,18.84 //

tataḥ saṃtarpayed devānṛṣīn pitṛgaṇāṃstathā /
adāvoṅkāramuccārya namo 'nte tarpayāmi vaḥ // KūrmP_2,18.85 //

devān brahmaḥṛṣīṃścaiva tarpayedakṣatodakaiḥ /
tilodakaiḥ pitṝn bhaktyā svasūtroktavidhānataḥ // KūrmP_2,18.86 //

anvārabdhena savyena pāṇinā dakṣiṇena tu /
devarṣostarpayed dhīmānudakāñjalibhiḥ pitan // KūrmP_2,18.87 //

yajñopavītī devānāṃ nivītī ṛṣītarpaṇe /
prācīnāvītī pitrye tu svena tīrthena bhāvataḥ // KūrmP_2,18.88 //

niṣpīḍya snānavastraṃ tu samācamya ca vāgyataḥ /
svairmantrairarcayed devān puṣpaiḥ patrairathāmbubhiḥ // KūrmP_2,18.89 //

brahmāṇaṃ śaṅkaraṃ sūryaṃ tathaiva madhusūdanam /
anyāṃścābhimatān devān bhaktyā cākrodhano 'tvaraḥ // KūrmP_2,18.90 //

pradadyād vātha puṣpāṇi sūktena pauruṣeṇa tu /
āpo vā devatāḥ sarvāstena samyak samarcitāḥ // KūrmP_2,18.91 //

dhyātvā praṇavapūrvaṃ vai daivatāni samāhitaḥ /
namaskāreṇa puṣpāṇi vinyased vai pṛthak pṛthak // KūrmP_2,18.92 //

na viṣṇvārādhanāt puṇyaṃ vidyate karma vaidikam /
tasmādanādimadhyāntaṃ nityamārādhayeddharim // KūrmP_2,18.93 //

tadviṣṇoriti mantreṇa sūktena puruṣeṇa tu /
naitābhyāṃ sadṛśo mantro sūktena puruṣeṇa tu /
naitābhyāṃ sadṛśo mantro vedeṣūktaścaturṣvapi // KūrmP_2,18.94 //

nivedayeta svātmānaṃ viṣṇāvamalatejasi /
tadātmā tanmanāḥ śāntastadviṣṇoriti mantrataḥ // KūrmP_2,18.95 //

athavā devamīśānaṃ bhagavantaṃ sanātanam /
ārādhayenmahādevaṃ bhāvapūto maheśvaram // KūrmP_2,18.96 //

mantreṇa rudrāgāyatryā praṇavenātha vā punaḥ /
īśānenātha vā rudraistryambakena samāhitaḥ // KūrmP_2,18.97 //

puṣpaiḥ patrairathādbhirvā candanādyairmaheśvaram /
uktvā namaḥ śivāyeti mantreṇānena yojayet // KūrmP_2,18.98 //

namaskuryānmahādevaṃ ṛtaṃ satyamitiśvaram /
nivedayīta svātmānaṃ yo brahmāṇamitīśvaram // KūrmP_2,18.99 //

pradakṣiṇaṃ dvijaḥ kuryāt pañca brahmāṇi vai japan /
dhyāyīta devamīśānaṃ vyomamadhyagataṃ śivam // KūrmP_2,18.100 //

athāvalokayedarkaṃ haṃsaḥ suciṣadityṛcā /
kuryāt pañca mahāyajñān gṛhaṃ gatvā samāhitaḥ // KūrmP_2,18.101 //

devayajñaṃ pitṛyajñaṃ bhūtayajñaṃ tathaiva ca /
mānuṣyaṃ brahmayajñaṃ ca pañca yajñān pracakṣate // KūrmP_2,18.102 //

yadi syāt tarpaṇādarvāk brahmayajñaḥ kṛto na hi /
kṛtvā manuṣyayajñaṃ vai tataḥ svādhyāyamācaret // KūrmP_2,18.103 //

agneḥ paścimato deśe bhūtayajñānta eva vā /
kuśapuñje samāsīnaḥ kuśapāṇiḥ samāhitaḥ // KūrmP_2,18.104 //

śālāgnau laukike vāgnau jale bhūbhyāmathāpivā /
vaiśvadevaṃ tataḥ kuryād devayajñaḥ sa vai smṛtaḥ // KūrmP_2,18.105 //

yadi syāllaukike pakvaṃ tato 'nnaṃ tatra hūyate /
śālāgnau tatra devānnaṃ vidhireṣa sanātanaḥ // KūrmP_2,18.106 //

devebhyastu hutādannāccheṣād bhūtabaliṃ haret /
bhūtayajñaḥ sa vai jñeyo bhūtidaḥ sarvadehinām // KūrmP_2,18.107 //

śvabhyaśca śvapacebhyaśca patitādibhya eva ca /
dadyād bhūmau baliṃ tvannaṃ pakṣibhyo 'tha dvijottamaḥ // KūrmP_2,18.108 //

sāyaṃ cānnasya siddhasya patnyamantraṃ baliṃ haret /
bhūtayajñastvayaṃ nityaṃ sāyaṃ prātarvidhīyate // KūrmP_2,18.109 //

ekaṃ tu bhojayed vipraṃ pitṝnuddiśya sattamam /
nityaśrāddhaṃ taduddiṣṭaṃ pitṛyajño gatipradaḥ // KūrmP_2,18.110 //

uddhṛtya vā yathāśakti kiñcidannaṃ samāhitaḥ /
vedatattvārthaviduṣe dvijāyaivopapādayet // KūrmP_2,18.111 //

pūjayedatithiṃ nityaṃ namasyedarcayed dvijam /
manovākkarmabhiḥ śāntamāgataṃ svagṛha tataḥ // KūrmP_2,18.112 //

hantakāramathāgraṃ vā bhikṣāṃ vā śaktito dvijaḥ /
dadyādatithaye nityaṃ budhyeta parameśvaram // KūrmP_2,18.113 //

bhikṣāmāhurgrāsamātramagraṃ tasyāścaturguṇam /
puṣkalaṃ hantakāraṃ tu taccaturguṇamucyate // KūrmP_2,18.114 //

godohamātraṃ kālaṃ vai pratīkṣyo hyatithiḥ svayam /
abhyāgatān yathāśakti pūjayedatithiṃ yathā // KūrmP_2,18.115 //

bhikṣāṃ vai bhikṣave dadyād vidhivad brahmacāriṇe /
dadyādannaṃ yathāśakti tvarthibhyo lobhavarjitaḥ // KūrmP_2,18.116 //

sarveṣāmapyalābhe tu annaṃ gobhyo nivedayet /
bhuñjīta bandhubhiḥ sārdhaṃ vāgyato 'nnamakutsayan // KūrmP_2,18.117 //

akṛtvā tu dvijaḥ pañca mahāyajñān dvijottamāḥ /
bhṛñjīta cet sa mūḍhātmā tiryagyoniṃ sagacchati // KūrmP_2,18.118 //

vedābhyāso 'nvahaṃ śaktyā mahāyajñakriyā kṣamā /
nāśayatyāśu pāpāni devānāmarcanaṃ tathā // KūrmP_2,18.119 //

yo mohādathavālasyādakṛtvā devatārcanam /
bhuṅkte sa yāti narakān śūkareṣvabhijāyate // KūrmP_2,18.120 //

tasmāt sarvaprayatnena kṛtvā karmāṇi vai dvijāḥ /
bhuñjīta svajanaiḥ sārdhaṃ sayāti paramāṃ gatim // KūrmP_2,18.121 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge aṣṭādaśo 'dhyāyaḥ

vyāsa uvāca
prāṅmukho 'nnāni bhuñjīta sūryābhimukha eva vā /
āsīnastvāsane śuddhe bhūmyāṃ pādau nidhāya tu // KūrmP_2,19.1 //

āyuṣyaṃ prāṅmukho bhuṅkte yaśasyaṃ dakṣiṇāmukhaḥ /
śriyaṃ pratyaṅmukho bhuṅkte ṛtaṃ bhuṅkte udaṅmukhāḥ // KūrmP_2,19.2 //

pañcārdre bhojanaṃ kuryād bhūmau pātraṃ nidhāya tu /
upavāsena tattulyaṃ manurāha prajāpatiḥ // KūrmP_2,19.3 //

upalipte śucau deśe pādau prakṣālya vai karau /
ācamyārdrānano 'krodhaḥ pañcārdre bhojanaṃ caret // KūrmP_2,19.4 //

mahāvyahṛtibhistvannaṃ paridhāyodakena tu /
amṛtopastaraṇamasītyāpośānakriyāṃ caret // KūrmP_2,19.5 //

svāhāpraṇavasaṃyuktāṃ prāṇāyādyāhutiṃ tataḥ /
apānāya tato hutvā vyānāya tadanantaram // KūrmP_2,19.6 //

udānāya tataḥ kuryāt samānāyeti pañcamīm /
vijñāya tattvameteṣāṃ juhuyādātmani dvijaḥ // KūrmP_2,19.7 //

śeṣamannaṃ yathākāmaṃ bhuñjītavyaṃ janairyutam /
dhyātvā tanmanasā devamātmānaṃ vai prajāpatim // KūrmP_2,19.8 //

amṛtāpidhānamasītyupariṣṭādapaḥ pibet /
ācāntaḥ punarācāmedāyaṃ gauriti mantrataḥ // KūrmP_2,19.9 //

drupadāṃ vā trirāvartya sarvapāpapraṇāśanīm /
prāṇānāṃ granthirasītyālabhed hṛdayaṃ tataḥ // KūrmP_2,19.10 //

ācamyāṅguṣṭhamātreti pādāṅguṣṭhe 'tha dakṣiṇe /
niḥ stravayed hastajalamūrdhvahastaḥ samāhitaḥ // KūrmP_2,19.11 //

hutānumantraṇaṃ kuryāt śraddhāyāmiti mantrataḥ /
athākṣareṇa svātmānaṃ yojayed brahmaṇeti hi // KūrmP_2,19.12 //

sarveṣāmeva yāgānāmātmayāgaḥ paraḥ smṛtaḥ /
yo 'nena vidhinā kuryāt sa yāti brahmaṇaḥ kṣayam // KūrmP_2,19.13 //

yajñopavītī bhuñjīta straggandhālaṅkṛtaḥ śuciḥ /
sāyaṃprāparnāntarā vai saṃdhyāyāṃ tu viśeṣataḥ // KūrmP_2,19.14 //

nādyāt sūryagrahāt pūrvamahni sāyaṃ śaśigrahāt /
grahakāle ca nāśnīyāt snātvāśnīyāt tu muktayoḥ // KūrmP_2,19.15 //

mukte śaśini bhuñjīta yadi na syānmahāniśā /
amuktayorastaṅgatayoradyād dṛṣṭvā pare 'hani // KūrmP_2,19.16 //

nāśnīyāt prekṣamāṇānāmapradāyaiva durmatiḥ /
na yajñaśiṣṭādand vā na kruddho nānyamānasaḥ // KūrmP_2,19.17 //

ātmārthaṃ bhojanaṃ yasya ratyarthaṃ yasya maithunam /
vṛtyarthaṃ yasya cādhītaṃ niṣphalaṃ tasya jīvitam // KūrmP_2,19.18 //

yadbhuṅkte veṣṭitaśirā yacca bhuṅkte udaṅmukhaḥ /
sopānatkaśca yad bhuṅkte sarvaṃ vidyāt tadāsuram // KūrmP_2,19.19 //

nārdharātre na madhyāhne nājīrṇe nārdravastradhṛk /
na ca bhinnāsanagato na śayānaḥ sthito 'pi vā // KūrmP_2,19.20 //

na bhinnabhājane caiva na bhūmyāṃ na ca pāṇiṣu /
nocchiṣṭo ghṛtamādadyānna mūrdhānaṃ spṛśedapi // KūrmP_2,19.21 //

na brahma kīrtayan vāpi na niḥ śeṣaṃ na bhāryayā /
nāndhakāre na cākāśe na ca devālayādiṣu // KūrmP_2,19.22 //

naikavastrastu bhuñjīta na yānaśayanasthitaḥ /
na pādukānirgato 'tha na hasan vilapannapi // KūrmP_2,19.23 //

bhuktvaivaṃ sukhamāsthāya tadannaṃ pariṇāmayet /
itihāsapurāṇābhyāṃ vedārthānupabṛṃhayet // KūrmP_2,19.24 //

tataḥ saṃdhyāmupāsīta pūrvoktavidhinā dvijaḥ /
āsīnastu japed devīṃ gāyatrīṃ paścimāṃ prati // KūrmP_2,19.25 //

na tiṣṭhati tu yaḥ purvāṃ nāste saṃdhyāṃ tu paścimām /
sa śūdreṇa samo loke sarvadharmavivarjitaḥ // KūrmP_2,19.26 //

hutvāgniṃ vidhivanmantrairbhuktvā yajñāvaśiṣṭakam /
sabhṛtyabāndhavajanaḥ svapecchuṣkapado niśi // KūrmP_2,19.27 //

nottarābhimukhaḥ svapyāt paścimābhimukho na ca /
na cākāśe na nagno vā nāśucirnāsane kvacit // KūrmP_2,19.28 //

na śīrṇāyāṃ tu khaṭvāyāṃ śūnyāgāre na caiva hi /
nānuvaṃśaṃ na pālāśe śayane vā kadācana // KūrmP_2,19.29 //

ityetadakhilenoktamahanyahani vai mayā /
brāhmaṇānāṃ kṛtyajātamapavargaphalapradam // KūrmP_2,19.30 //

nāstikyādathavālasyāt brāhmaṇo na karoti yaḥ /
sa yāti narakān ghorān kākayonau ca jāyate // KūrmP_2,19.31 //

nānyo vimuktaye panthā muktvāśramavidhiṃ svakam /
tasmāt karmāṇi kurvota tuṣṭaye parameṣṭhinaḥ // KūrmP_2,19.32 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge ekonaviṃśo 'dhyāyaḥ

vyāsa uvāca
atha śrāddhamamāvāsyāṃ prāpya kāryaṃ dvijottamaiḥ /
piṇḍānvāhāryakaṃ bhaktyā bhuktimuktiphalapradam // KūrmP_2,20.1 //

piṇḍānvāhāryakaṃ śrāddhaṃ kṣīṇe rājani śasyate /
aparāhne dvijātīnāṃ praśastenāmiṣeṇa ca // KūrmP_2,20.2 //

pratipatprabhṛti hyanyāstithayaḥ kṛṣṇapakṣake /
caturdaśīṃ varjayitvā praśastā hyuttarottarāḥ // KūrmP_2,20.3 //

amāvāsyāṣṭakāstistraḥ pauṣamāsādiṣu triṣu /
tistraścānvaṣṭakāḥ puṇyā māghī pañcadaśī tathā // KūrmP_2,20.4 //

trayodaśī maghāyuktā varṣāsu tu viśeṣataḥ /
śasyāpākaśrāddhakālā nityāḥ proktā dine dine // KūrmP_2,20.5 //

naimittikaṃ tu kartavyaṃ grahaṇe candrasūryayoḥ /
bāndhavānāṃ ca maraṇe nārakī syādato 'nyathā // KūrmP_2,20.6 //

kāmyāni caiva śrāddhāni śasyānte grahaṇādiṣu /
ayane viṣuve caiva vyatīpāte 'pyanantakam // KūrmP_2,20.7 //

saṃkrāntyamakṣayaṃ śrāddhaṃ tathā janmadineṣvapi /
nakṣatreṣu ca sarveṣu kāryaṃ kāmyaṃ viśeṣataḥ // KūrmP_2,20.8 //

svargaṃ ca labhate kṛtvā kṛttikāsu dvijottamaḥ /
apatyamatha rohiṇyāṃ saumye tu brahmavarcasam // KūrmP_2,20.9 //

raudrāṇāṃ karmaṇāṃ siddhimārdrāyāṃ śauryameva ca /
punarvasau tathā bhūmiṃ śriyaṃ puṣye tathaiva ca // KūrmP_2,20.10 //

sarvān kāmāṃstathā sārpe pitrye saubhāgyameva ca /
aryamṇe tu dhanaṃ vindyāt phālgunyāṃ pāpanāśanam // KūrmP_2,20.11 //

jñātiśraiṣṭhyaṃ tathā haste citrāyāṃ ca bahūn sutān /
vāṇijyasiddhiṃ svātau tu viśākhāsu suvarṇakam // KūrmP_2,20.12 //

maitre bahūni mitrāṇi rājyaṃ śākre tathaiva ca /
mūle kṛṣiṃ labhed yānasiddhimāpye samudrataḥ // KūrmP_2,20.13 //

sarvān kāmān vaiśvadeve śraiṣṭhyaṃ tu śravaṇe punaḥ /
śraviṣṭhāyāṃ tathā kāmān vāruṇe ca paraṃ balam // KūrmP_2,20.14 //

ajaikapāde kupyaṃ syādahirbudhne gṛhaṃ śubham /
revatyāṃ bahavo gāvo hyaśvinyāṃ turagāṃstathā /
yāmye 'tha jīvanaṃ tat syādyadi śrāddhaṃ prayacchati // KūrmP_2,20.15 //

ādityavāre tvārogyaṃ candre saubhāgyameva ca /
kauje sarvatra vijayaṃ sarvān kāmān budhasya tu // KūrmP_2,20.16 //

vidyāmabhīṣṭā jīve tu dhanaṃ vai bhārgave punaḥ /
śamaiśvare labhedāyuḥ pratipatsu sutān śubhān // KūrmP_2,20.17 //

kanyakāṃ vai dvitīyāyāṃ tṛtīyāyāṃ tu vandinaḥ /
paśūnkṣudrāṃścaturthyāṃ tu pañcamyāṃśobhanān sutān // KūrmP_2,20.18 //

ṣaṣṭyāṃ dyūtaṃ kṛṣiṃ cāpi saptamyāṃ labhate naraḥ /
aṣṭamyāmapi vāṇijyaṃ labhate śrāddhadaḥ sadā // KūrmP_2,20.19 //

syānnavamyāmekakhuraṃ daśamyāṃ dvikhuraṃ bahu /
ekādaśyāṃ tathā rūpyaṃ brahmavarcasvinaḥ sutān // KūrmP_2,20.20 //

dvādaśyāṃ jātarūpaṃ ca rajataṃ kupyameva ca /
jñātiśraiṣṭhyaṃ trayodaśyāṃ caturdaśyāṃ tu kruprajāḥ /
pañcadaśyāṃ sarvakāmānāpnoti śrāddhadaḥ sadā // KūrmP_2,20.21 //

tasmācchrāddhaṃ na kartavyaṃ caturdaśyāṃ dvijātibhiḥ /
śastreṇa tu hatānāṃ vai tatra śrāddhaṃ prakalpayet // KūrmP_2,20.22 //

dravyabrāhmaṇasaṃpattau na kālaniyamaḥ kṛtaḥ /
tasmād bhogāpavargārthaṃ śrāddhaṃ kuryurdvijātayaḥ // KūrmP_2,20.23 //

karmārambheṣu sarveṣu kuryādābhyudayaṃ punaḥ /
putrajanmādiṣu śrāddhaṃ pārvaṇaṃ parvaṇi smṛtam // KūrmP_2,20.24 //

ahanyahani nityaṃ syāt kāmyaṃ naimittikaṃ punaḥ /
ekoddiṣṭādi vijñeyaṃ vṛddhiśrāddhaṃ tu pārvaṇam // KūrmP_2,20.25 //

etat pañcavidhaṃ śrāddhaṃ manunā parikīrtitam /
yātrāyāṃ ṣaṣṭhamākhyātaṃ tatprayatnena pālayet // KūrmP_2,20.26 //

śuddhaye saptamaṃ śrāddhaṃ brahmaṇā paribhāṣitam /
daivikaṃ cāṣṭamaṃ śrāddhaṃ yatkṛtvā mucyate bhayāt // KūrmP_2,20.27 //

saṃdhyārātryorna kartavyaṃ rāhoranyatra darśanāt /
deśānāṃ ca viśeṣeṇa bhavet puṇyamanantakam // KūrmP_2,20.28 //

gaṅgāyāmakṣayaṃ śrāddhaṃ prayāge 'marakaṇṭake /
gāyanti pitaro gāthāṃ kīrtayanti manīṣiṇaḥ // KūrmP_2,20.29 //

eṣṭavyā bahavaḥ putrāḥ śīlavanto guṇānvitāḥ /
teṣāṃ tu samavetānāṃ yadyeko 'pi gāyāṃ vrajet // KūrmP_2,20.30 //

gayāṃ prāpyānuṣaṅgeṇa yadi śrāddhaṃ samācaret /
tāritāḥ pitarastena sa yāti paramāṃ gatim // KūrmP_2,20.31 //

varāhaparvate caiva gaṅgāyāṃ vai viśeṣataḥ /
vārāṇasyāṃ viśeṣeṇa yatra devaḥ svayaṃ haraḥ // KūrmP_2,20.32 //

gaṅgādvāre prabhāse ca bilvake nīlaparvate /
kurukṣetre ca kubjāmre bhṛgutuṅge mahālaye // KūrmP_2,20.33 //

kedāre phalgutīrthe ca naimiṣāraṇya eva ca /
sarasvatyāṃ viśeṣeṇa puṣkareṣu viśeṣataḥ // KūrmP_2,20.34 //

narmadāyāṃ kuśāvarte śrīśaile bhadrakarṇake /
vetravatyāṃ vipāśāyāṃ godāvaryāṃ viśeṣataḥ // KūrmP_2,20.35 //

evamādiṣu cānyeṣu tīrtheṣu pulineṣu ca /
nadīnāṃ caiva tīreṣu tuṣyanti pitaraḥ sadā // KūrmP_2,20.36 //

vrīhibhiśca yavairmāṣairadbhirmūlaphalena vā /
śyāmākaiśca yavaiḥ śākairnovāraiśca priyaṅgubhiḥ /
gaudhūmaiśca tilairmudgairmāsaṃ prīṇayate pitṝn // KūrmP_2,20.37 //

āmrān pāne ratānikṣūn mṛdvīkāṃśca sadāḍimān /
vidāryāśca bharaṇḍāśca śrāddhakāle prādapayet // KūrmP_2,20.38 //

lājān madhuyutān dadyāt saktūn śarkarayā saha /
dadyācchrāddhe prayatnena śṛṅgāṭakakaśerukān // KūrmP_2,20.39 //

dvau māsau matsyamāṃsena trīn māsān hāriṇenatu /
aurabhreṇātha caturaḥ śākuneneha pañca tu // KūrmP_2,20.40 //

ṣaṇmāsāṃśchāgamāṃsena pārṣatenātha sapta vai /
aṣṭāveṇasya māṃsena rauraveṇa navaiva tu // KūrmP_2,20.41 //

daśamāsāṃstu tṛpyanti varāhamahiṣāmiṣaiḥ /
śaśakūrmaryormāṃsena māsānekādaśaiva tu // KūrmP_2,20.42 //

saṃvatsaraṃ tu gavyena payasā pāyasena tu /
vārdhroṇasasya māṃsena tṛptirdvādaśavārṣikī // KūrmP_2,20.43 //

kālaśākaṃ mahāśalkaṃ khaṅgalohāmiṣaṃ madhu /
ānantyāyaiva kalpante munyannāni ca sarvaśaḥ // KūrmP_2,20.44 //

krītvā labdhvā svayaṃ vātha mṛtānāhṛtya vā dvijaḥ /
dadyācchrāddhe prayatnena tadasyākṣayamucyate // KūrmP_2,20.45 //

pippalīṃ kramukaṃ caiva tathā caiva masūrakam /
kūṣmāṇḍālābuvārtākān bhūstṛṇaṃ surasaṃ tathā // KūrmP_2,20.46 //

kusumbhapiṇḍamūlaṃ vai tandulīyakameva ca /
rājamāṣāṃstathā kṣīraṃ māhiṣaṃ ca vivarjayet // KūrmP_2,20.47 //

kodravān kovidārāṃścapālakyān maricāṃstathā /
varjayet sarvayatnena śrāddhakāle dvijottamaḥ // KūrmP_2,20.48 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge viśo 'dhyāyaḥ

vyāsa uvāca
snātvā yathoktaṃ saṃtarpya pitṝṃścandrakṣaye dvijaḥ /
piṇḍānvāhāryakaṃ śrāddhaṃ kuryāt saumyamanāḥ śuciḥ // KūrmP_2,21.1 //

pūrvameva parīkṣeta brāhmaṇaṃ vedapāragam /
tīrthaṃ tad havyakavyānāṃ pradāne cātithiḥ smṛtaḥ // KūrmP_2,21.2 //

ye somapā virajaso dharmajñāḥ śāntacetasaḥ /
vratino niyamasthāśca ṛtukālābhigāminaḥ // KūrmP_2,21.3 //

pañcāgnirapyadhīyāno yajurvedavideva ca /
bahvṛcaśca trisauparṇastrimadhurvātha yo bhavet // KūrmP_2,21.4 //

triṇāciketacchandogo jyeṣṭhasāmaga eva ca /
atharvaśiraso 'dhyetā rudrādhyāyī viśeṣataḥ // KūrmP_2,21.5 //

agnihotraparo vidvān nyāyavicca ṣaḍaṅgavit /
mantrabrāhmaṇaviccaiva yaśca syād dharmapāṭhakaḥ // KūrmP_2,21.6 //

ṛṣivratī ṛṣīkaśca tathā dvādaśavārṣikaḥ /
brahmadeyānusaṃtāno garbhaśuddhaḥ sahasradaḥ // KūrmP_2,21.7 //

cāndrāyaṇavratacaraḥ satyavādī purāṇavit /
gurudevāgnipūjāsu prasakto jñānatatparaḥ // KūrmP_2,21.8 //

vimuktaḥ sarvato dhīro brahmabhūto dvijottamaḥ /
mahādevārcanarato vaiṣṇavaḥ paṅktipāvanaḥ // KūrmP_2,21.9 //

ahiṃsānirato nityamapratigrahaṇastathā /
satriṇo dānaniratā vijñeyāḥ paṅktipāvanāḥ // KūrmP_2,21.10 //

yuvānaḥ śrotriyāḥ svasthā mahāyajñaparāyaṇāḥ /
sāvitrījāpaniratā brāhmaṇāḥ paṅktipāvanāḥ // KūrmP_2,21.11 //

kulīnāḥ śrutavantaśca śīlavantastapasvinaḥ /
agnicitsnātakā viprā vijñeyāḥ paṅktipāvanāḥ // KūrmP_2,21.12 //

mātāpitrorhite yuktaḥ prātaḥ snāyī tathā dvijaḥ /
adhyātmavinmunirdānto vijñeyaḥ paṅktipāvanaḥ // KūrmP_2,21.13 //

jñānaniṣṭho mahāyogī vedāntārthavicintakaḥ /
śraddhāluḥ śrāddhanirato brāhmaṇaḥ paṅktipāvanaḥ // KūrmP_2,21.14 //

vedavidyārataḥ snāto brahmacaryaparaḥ sadā /
atharvaṇo mumukṣuśca brāhmaṇaḥ paṅktipāvanaḥ // KūrmP_2,21.15 //

asamānapravarako hyasagotrastathaiva ca /
asaṃbandhī ca vijñeyo brāhmaṇaḥ paṅktipāvanaḥ // KūrmP_2,21.16 //

bhojayed yoginaṃ pūrvaṃ tattvajñānarataṃ yatim /
alābhe naiṣṭhikaṃ dāntamupakurvāṇakaṃ tathā // KūrmP_2,21.17 //

tadalābhe gṛhasthaṃ tu mumukṣuṃ saṅgavarjitam /
sarvālābhe sādhakaṃ vā gṛhasthamapi bhojayet // KūrmP_2,21.18 //

prakṛterguṇatattvajño yasyāśnāti yatirhaviḥ /
phalaṃ vedavidāṃ tasya sahasrādatiricyate // KūrmP_2,21.19 //

tasmād yatnena yogīndramīśvarajñānatatparam /
bhojayed havyakavyeṣu alābhāditarān dvijān // KūrmP_2,21.20 //

eṣa vai prathamaḥ kalpaḥ pridāne havyakavyayoḥ /
anukalpastvayaṃ jñeyaḥ sadā sadbhiranuṣṭhitaḥ // KūrmP_2,21.21 //

mātāmahaṃ mātulaṃ ca svastrīyaṃ śvaśuraṃ gurum /
dauhitraṃ viṭpatiṃ bandhumṛtvigyājyau ca bhojayet // KūrmP_2,21.22 //

na śrāddhe bhojayenmitraṃ dhanaiḥ kāryo 'sya saṃgrahaḥ /
paiśācī dakṣiṇā sā hi naivāmutra phalapradā // KūrmP_2,21.23 //

kāma śrāddhe 'rcayenmitraṃ nābhirūpamapi tvarim /
dviṣatā hi havirbhuktaṃ bhavati pretya niṣphalam // KūrmP_2,21.24 //

brāhmaṇo hyanadhīyānastṛṇāgniriva śāmyati /
tasmai havyaṃ na dātavyaṃ na hi bhasmani hūyate // KūrmP_2,21.25 //

yatheriṇe bījamuptvā na vaptā labhate phalam /
tathānṛce havirdattvā na dātā labhate phalam // KūrmP_2,21.26 //

yāvato grasate piṇḍān havyakavyeṣvamantravit /
tāvato grasate pretya dīptān sthūlāṃstvayoguḍān // KūrmP_2,21.27 //

api vidyākulairyuktā hīnavṛttā narādhamāḥ /
yatraite bhuñjate havyaṃ tad bhavedāsura dvijāḥ // KūrmP_2,21.28 //

yasya vedaśca vedī ca vicchidyete tripūruṣam /
sa vai durbrāhmaṇo nārhaḥ śrāddhādiṣu kadācana // KūrmP_2,21.29 //

śūdrapreṣyo bhṛto rājño vṛṣalo grāmayājakaḥ /
badhabandhopajīvī ca ṣaḍete brahmabandhavaḥ // KūrmP_2,21.30 //

dattānuyogān vṛtyarthaṃ patitān manurabravīt /
vedavikrāyiṇo hyete śrāddhādiṣu vigarhitāḥ // KūrmP_2,21.31 //

śrutivikrayiṇo ye tu parapūrvāsamudbhavāḥ /
asamānān yājayanti patitāste prakīrtitāḥ // KūrmP_2,21.32 //

asaṃskṛtādhyāpakā ye bhṛtyā vādhyāpayanti ye /
adhīyate tathā vedān patitāste prakīrtitāḥ // KūrmP_2,21.33 //

vṛddhaśrāvakanirgranthāḥ pañcarātravido janāḥ /
kāpālikāḥ pāśupatāḥ pāṣaṇḍā ye ca tadvidhāḥ // KūrmP_2,21.34 //

yasyāśnanti havīṃṣyete durātmānastu tāmasāḥ /
na tasya tad bhavecchrāddhaṃ pretya ceha phalapradam // KūrmP_2,21.35 //

anāśramo yo dvijaḥ syādāśramī vā nirarthakaḥ /
mithyāśramī ca te viprā vijñeyāḥ paṅktidūṣakāḥ // KūrmP_2,21.36 //

duścarmā kunakhī kuṣṭhī śvitrī ca śyāvadantakaḥ /
viddhaprajananaścaiva stenaḥ klībo 'tha nāstikaḥ // KūrmP_2,21.37 //

madyapo vṛṣalīsakto vīrahā didhiṣūpatiḥ /
āgāradāhī kuṇḍāśī somavikrayiṇo dvijāḥ // KūrmP_2,21.38 //

parivettā tathā hiṃstraḥ parivittirnirākṛtiḥ /
paunarbhavaḥ kusīdī ca tathā nakṣatradarśakaḥ // KūrmP_2,21.39 //

gītavāditranirato vyādhitaḥ kāṇa eva ca /
hīnāṅgaścātiriktāṅgo hyavakīrṇistathaiva ca // KūrmP_2,21.40 //

kanyādūṣī kuṇḍagolau abhiśasto 'tha devalaḥ /
mitradhruk piśunaścaiva nityaṃ bhāryānuvartakaḥ // KūrmP_2,21.41 //

mātāpitrorgurostyāgī dāratyāgī tathaiva ca /
gotrabhid bhraṣṭaśaucaśca kāṇḍaspṛṣṭastathaiva ca // KūrmP_2,21.42 //

anapatyaḥ kūṭasākṣī yācako raṅgajīvakaḥ /
samudrayāyī kṛtahā tathā samayabhedakaḥ // KūrmP_2,21.43 //

devanindāparaścaiva vedanindāratastathā /
dvijanindārataścaite varjyāḥ śrāddhādikarmasu // KūrmP_2,21.44 //

kṛtaghnaḥ piśunaḥ krūro nāstiko vedanindakaḥ /
mitradhruk kuhakaścaiva viśeṣāt paṅktidūṣakāḥ // KūrmP_2,21.45 //

sarve punarabhojyānnāstvadānārhāśca karmasu /
brahmabhāvanirastāśca varjanīyāḥ prayatnataḥ // KūrmP_2,21.46 //

śūdrānnarasapuṣṭāṅgaḥ saṃdhyopāsanavarjitaḥ /
mahāyajñavihīnaśca brāhmaṇaḥ paṅktidūṣakaḥ // KūrmP_2,21.47 //

adhītanāśanaścaiva snānahomavivarjitaḥ /
tāmaso rājasaścaiva brāhmaṇaḥ paṅktidūṣakaḥ // KūrmP_2,21.48 //

bahunātra kimuktena vihitān ye na kurvate /
ninditānācarantyete varjanīyāḥ prayatnataḥ // KūrmP_2,21.49 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge ekaviśo 'dhyāya

IN REE NICHT ZULÄSSIGE ZEICHEN:

vyāsa uvāca
gomayenodakairbhūmiṃ śodhayitvā samāhitaḥ /
saṃnipātya dvijān sarvān sādhubhiḥ saṃnimantrayet // KūrmP_2,22.1 //

śvo bhaviṣyati me śrāddhaṃ pūrvedyurabhipūjya ca /
asaṃbhave paredyurvā yathoktairlakṣaṇairyutān // KūrmP_2,22.2 //

tasya te pitaraḥ śrutvā śrāddhakālamupasthitam /
anyonyaṃ manasā dhyātvā saṃpatanti manojavāḥ // KūrmP_2,22.3 //

brāhmaṇaiste sahāśnanti pitaro hyantarikṣagāḥ /
vāyubhūtāstu tiṣṭhanti bhuktvā yānti parāṃ gatim // KūrmP_2,22.4 //

āmantritāśca te viprāḥ śrāddhakāla upasthite /
vaseyurniyatāḥ sarve brahmacaryaparāyaṇāḥ // KūrmP_2,22.5 //

akrodhano 'tvaro 'mattaḥ satyavādī samāhitaḥ /
bhāraṃ maithunamadhvānaṃ śrāddhakṛd varjayejjapam // KūrmP_2,22.6 //

āmantrito brāhmaṇo vā yo 'nyasmai kurute kṣaṇam /
sa yāti narakaṃ ghoraṃ sūkaratvāṃ prāyāti ca // KūrmP_2,22.7 //

āmantrayitvā yo mohādanyaṃ cāmantrayed dvijam /
sa tasmādadhikaḥ pāpī viṣṭhākīṭo 'bhijāyate // KūrmP_2,22.8 //

śrāddhe nimantrito vipro maithunaṃ yo 'dhigacchati /
brahmahatyāmavāpnoti tiryagyonau ca jāyate // KūrmP_2,22.9 //

nimantritastu yo vipro hyadhvānaṃ yāti durmatiḥ /
bhavanti pitarastasya taṃ māsaṃ pāṃśubhojanāḥ // KūrmP_2,22.10 //

nimantritastu yaḥ śrāddhe prakuryāt kalahaṃ dvijaḥ /
bhavanti tasya tanmāsaṃ pitaro malabhojanāḥ // KūrmP_2,22.11 //

tasmānnimantritaḥ śrāddhe niyatātmā bhaved dvijaḥ /
akrodhanaḥ śaucaparaḥ kartā caiva jitendriyaḥ // KūrmP_2,22.12 //

śvobhūte dakṣiṇāṃ gatvā diśaṃ darbhān samāhitaḥ /
samūlānāhared vāri dakṣiṇāgrān sunirmalān // KūrmP_2,22.13 //

dakṣiṇāpravaṇaṃ snigdhaṃ vibhaktaṃ śubhalakṣaṇam /
śuciṃ deśaṃ viviktaṃ ca gomayenopalepayet // KūrmP_2,22.14 //

nadītīreṣu tīrtheṣu svabhūmau caiva sānuṣu /
vivikteṣu ca tuṣyanti dattena pitaraḥ sadā // KūrmP_2,22.15 //

pārakye bhūmibhāge tu pitṝṇāṃ naiva nirvapet /
svāmibhistad vihanyeta mohād yat kriyate naraiḥ // KūrmP_2,22.16 //

aṭavyaḥ parvatāḥ puṇyāstīrthānyāyatanāni ca /
sarvāṇyasvāmikānyāhurna hi teṣu parigrahaḥ // KūrmP_2,22.17 //

tilān pravikiret tatra sarvato bandhayedajān /
asuropahataṃ sarvaṃ tilaiḥ śuddhyatyajena vā // KūrmP_2,22.18 //

tato 'nnaṃ bahusaṃskāraṃ naikavyañjanamacyutam /
coṣyapeyasamṛddhaṃ ca yathāśaktyā prakalpayet // KūrmP_2,22.19 //

tato nivṛtte madhyāhne luptalomanakhān dvijān /
abhigamya yathāmārgaṃ prayacched dantadhāvanam // KūrmP_2,22.20 //

tailamabhyañjanaṃ snānaṃ snānīyaṃ ca pṛthagvidham /
pātrairaudumbarairdadyād vaiśvadaivatyapūrvakam // KūrmP_2,22.21 //

tataḥ snātvā nivṛttebhyaḥ pratyutthāyakṛtāñjaliḥ /
pādyamācamanīyaṃ ca saṃprayacched yathākramam // KūrmP_2,22.22 //

ye cātra viśvedevānāṃ viprāḥ pūrvaṃ nimantritāḥ /
prāṅmukhānyāsanānyeṣāṃ tridarbhopahitāni ca // KūrmP_2,22.23 //

dakṣiṇāmukhayuktāni pitṝṇāmāsanāni ca /
dakṣiṇāgraikadarbhāṇi prokṣitāni tilodakaiḥ // KūrmP_2,22.24 //

teṣūpaveśayedetānāsanaṃ spṛśya sa dvijam /
āsadhvamiti saṃjalpan āsanāste pṛthak pṛthak // KūrmP_2,22.25 //

dvau daive prāṅmukhau pitrye trayaścodaṅmukhāstathā /
ekaikaṃ vā bhavet tatra devamātāmaheṣvapi // KūrmP_2,22.26 //

satkriyāṃ deśakālau ca śaucaṃ brāhmaṇasaṃpadam /
pañcaitān vistaro hanti tasmānneheta vistaram // KūrmP_2,22.27 //

api vā bhojayedekaṃ brāhmaṇaṃ vedapāragam /
śrutaśīlādisaṃpannamalakṣaṇavivarjitam // KūrmP_2,22.28 //

uddhṛtya pātre cānnaṃ tat sarvasmāt prakṛtāt punaḥ /
devatāyatane cāsmai nivedyānyatpravartayet // KūrmP_2,22.29 //

prāsyedagnau tadannaṃ tu dadyād vā brahmacāriṇe /
tasmādekamapi śreṣṭhaṃ vidvāṃsaṃ bhojayed dvijam // KūrmP_2,22.30 //

bhikṣuko brahmacārī vā bhojanārthamupasthitaḥ /
upaviṣṭeṣu yaḥ śrāddhe kāmaṃ tamapi bhojayet // KūrmP_2,22.31 //

atithiryasya nāśnāti na tacchrāddhaṃ praśasyate /
tasmāt prayatnācchrāddheṣu pūjyā hyatithayo dvijaiḥ // KūrmP_2,22.32 //

ātithyarahite śrāddhe bhuñjate ye dvijātayaḥ /
kākayoniṃ vrajantyete dātā caiva na saṃśayaḥ // KūrmP_2,22.33 //

hīnāṅgaḥ patitaḥ kuṣṭhī vraṇī pukkasanāstikau /
kukkuṭāḥ śūkarāḥ śvāno varjyāḥ śrāddheṣu dūrataḥ // KūrmP_2,22.34 //

bībhatsumaśuciṃ nagnaṃ mattaṃ dhūrtaṃ rajasvalām /
nīlakāṣāyavasanaṃ pāṣaṇḍāṃśca vivarjayet // KūrmP_2,22.35 //

yat tatra kriyate karma paitṛkaṃ brāhmaṇān prati /
tatsarvameva kartavyaṃ vaiśvadaivatyapūrvakam // KūrmP_2,22.36 //

yathopaviṣṭān sarvāṃstānalaṅkuryād vibhūṣaṇaḥ /
stragdāmabhiḥ śiroveṣṭairdhūpavāso 'nulepanaiḥ // KūrmP_2,22.37 //

tatastvāvāhayed devān brāhmaṇānāmanujñayā /
udaṅmukho yathānyāyaṃ viśve devāsa ityṛcā // KūrmP_2,22.38 //

dve pavitre gṛhītvātha bhājane kṣālite punaḥ /
śaṃ no devyā jalaṃ kṣiptvā yavo 'sīti yavāṃstathā // KūrmP_2,22.39 //

yā divyā iti mantraṇa haste tvarghaṃ vinikṣipet /
pradadyād gandhamālyāni dhūpādīni ca śaktitaḥ // KūrmP_2,22.40 //

apasavyaṃ tataḥ kṛtvā pitṝṇāṃ dakṣiṇāmukhaḥ /
āvāhanaṃ tataḥ kuryāduśantastvetyṛcā budhaḥ // KūrmP_2,22.41 //

āvāhya tadanujñāto japedāyantu nastataḥ /
śaṃ no devyodakaṃ pātre tilo 'sīti tilāṃstathā // KūrmP_2,22.42 //

kṣiptvā cārghaṃ yathāpūrvaṃ dattvā hasteṣu vai punaḥ /
saṃstravāṃśca tataḥ sarvān pātre kuryāt samāhitaḥ /
pitṛbhyaḥ sthānametena nyubjaṃ pātraṃ nidhāpayet // KūrmP_2,22.43 //

agnau kariṣyetyādāya pṛcchatyannaṃ ghṛtaplutam /
kuruṣvetyabhyanujñāto juhuyādupavītavān // KūrmP_2,22.44 //

yajñopavītinā homaḥ kartavyaḥ kuśapāṇinā /
prācīnāvītinā pitryaṃ vaiśvadevaṃ tu homavat // KūrmP_2,22.45 //

dakṣiṇaṃ pātayejjānuṃ devān paricaran pumān /
pitṛṇāṃ paricaryāsu pātayeditaraṃ tathā // KūrmP_2,22.46 //

somāya vai pitṛmate svadhā nama iti bruvan /
agnaye kavyavāhanāya svadheti juhuyāt tataḥ // KūrmP_2,22.47 //

agnyabhāve tu viprasya pāṇāvevopapādayet /
mahādevāntike vātha goṣṭhe vā susamāhitaḥ // KūrmP_2,22.48 //

tatastairabhyanujñāto gatvā vai dakṣiṇāṃ diśam /
gomayenopatipyorvoṃ sthānaṃ kṛtvā tu saikatam // KūrmP_2,22.49 //

maṇḍalaṃ caturastraṃ vā dakṣiṇāvanataṃ śubham /
trirullikhet tasya madhyaṃ darbheṇaikena caiva hi // KūrmP_2,22.50 //

tataḥ saṃstīrya tatsthāne darbhān vaidakṣiṇāgrakān /
trīn piṇḍān nirvapet tatra haviḥ śeṣātsamāhitaḥ // KūrmP_2,22.51 //

nyupya piṇḍāṃstu taṃ hastaṃ nimṛjyāllepabhāginām /
teṣu darbheṣvathācamya trirāyamya śanairasūn /
tadannaṃ tu namaskuryāt pitṝneva ca mantravit // KūrmP_2,22.52 //

udakaṃ ninayeccheṣaṃ śanaiḥ piṇḍāntike punaḥ /
avajighrecca tān piṇḍān yathānyuptān samāhitaḥ // KūrmP_2,22.53 //

atha piṇḍāvaśiṣṭānnaṃ vidhinā bhojayed dvijān /
māṃsānyapūpān vividhān dadyāt kṛsarapāyasam // KūrmP_2,22.54 //

sūpaśākaphalānīkṣūn payo dadhi ghṛtaṃ madhu /
annaṃ caiva yathākāmaṃ vividhaṃ bhakṣyapeyakam // KūrmP_2,22.55 //

yad yadiṣṭaṃ dvijendrāṇāṃ tatsarvaṃ vinivedayet /
dhānyāṃstilāṃśca vividhān śarkarā vividhāstathā // KūrmP_2,22.56 //

uṣṇamannaṃ dvijātibhyo dātavyaṃ śreya icchatā /
anyatra phalamūlebhyaḥ pānakebhyastathaiva ca // KūrmP_2,22.57 //

nāśrūṇi pātayejjātu na kupyennānṛtaṃ vadet /
na pādena spṛśedannaṃ na caitadavadhūnayet // KūrmP_2,22.58 //

krodhena caiva yat dattaṃ yad bhuktaṃ tvarayā punaḥ /
yātudhānā vilumpanti jalpatā copapāditam // KūrmP_2,22.59 //

svinnagātro na tiṣṭheta sannidhau tu dvijanmanām /
na cātra śyenakākādīn pakṣiṇaḥ pratiṣedhayet /
tadrūpāḥ pitarastatra samāyānti bubhukṣavaḥ // KūrmP_2,22.60 //

na dadyāt tatra hastena pratyakṣalavaṇaṃ tathā /
na cāyasena pātreṇa na caivāśraddhayā punaḥ // KūrmP_2,22.61 //

kāñcanena tu pātreṇa rājataudumbareṇa vā /
dattamakṣayatāṃ yāti khaḍgena ca viśeṣataḥ // KūrmP_2,22.62 //

pātre tu mṛṇmaye yo vai śrāddhe bhojayate pitan /
sa yāti narakaṃ ghoraṃ bhoktā caiva purodhasaḥ // KūrmP_2,22.63 //

na paṅktyāṃ viṣamaṃ dadyānna yācenna ca dāpayet /
yācitā dāpitā dātā narakān yānti dāruṇān // KūrmP_2,22.64 //

bhuñjīran vāgyatāḥ śiṣṭā na brūyuḥ prākṛtān guṇān /
tāvaddhi pitaro 'śnanti yāvannoktā havirguṇāḥ // KūrmP_2,22.65 //

nāgrāsanopaviṣṭastu bhuñjota prathamaṃ dvijaḥ /
bahūnāṃ paśyatāṃ so 'jñaḥ paṅktyā harati kilbiṣam // KūrmP_2,22.66 //

na kiñcid varjayecchrāddhe niyuktastu dvijottamaḥ /
na māṃsaṃ pratiṣedheta na cānyasyānnamīkṣayet // KūrmP_2,22.67 //

yo nāśnāti dvijo māṃsaṃ niyuktaḥ pitṛkarmaṇi /
sa pretya paśutāṃ yāti saṃbhavānekaviṃśatim // KūrmP_2,22.68 //

svādhyāyaṃ śrāvayedeṣāṃ dharmaśāstrāṇi caiva hi /
itihāsapurāṇāni śrāddhakalpāṃśca śobhanān // KūrmP_2,22.69 //

tato 'nnamutsṛjed bhukte agrato vikiran bhuvi /
pṛṣṭvā tṛptāḥ stha ityevaṃ tṛptānācāmayet tataḥ // KūrmP_2,22.70 //

ācāntānanujānīyādabhito ramyatāmiti /
svadhāstviti ca taṃ brūyurbrāhmaṇāstadanantaram // KūrmP_2,22.71 //

tato bhuktavatāṃ teṣāmannaśeṣaṃ nivedayet /
yathā brūyustathā kuryādanujñātastu vai dvijaiḥ // KūrmP_2,22.72 //

pitrye svadita ityeva vākyaṃ goṣṭheṣu sūnṛtam /
saṃpannamityabhyudaye daive rocata ityapi // KūrmP_2,22.73 //

visṛjya brāhmaṇāṃstān vai daivapūrvaṃ tu vāgyataḥ /
dakṣiṇāṃ diśamākāṅ kṣanyācetemān varān pitṝn // KūrmP_2,22.74 //

dātāro no 'bhivardhantāṃ vedāḥ saṃtatireva ca /
śraddhā ca no mā vyagamad bahudeyaṃ ca nosttviti // KūrmP_2,22.75 //

piṇḍāṃstu go 'javiprebhyo dadyādagnau jale 'pi vā /
madhyamaṃ tu tataḥ piṇḍamadyāt patnī sutārthinī // KūrmP_2,22.76 //

prakṣālya hastāvācamya jñātīn śeṣeṇa toṣayet /
jñātiṣvapi catuṣṭeṣu svān bhṛtyān bhojayot tataḥ /
paścāt svayaṃ ca patnībhiḥ śeṣamannaṃ samācaret // KūrmP_2,22.77 //

nodvāsayet taducchiṣṭaṃ yāvannāstaṅgato raviḥ /
brahmacārī bhavetāṃ tu dampatī rajanīṃ tu tām // KūrmP_2,22.78 //

dattvā śrāddhaṃ tathā bhuktvā sevate yastu maithunam /
mahārauravamāsādya kīṭayoniṃ vrajet punaḥ // KūrmP_2,22.79 //

śucirakrodhanaḥ śāntaḥ satyavādī samāhitaḥ /
svādhyāyaṃ ca tathādhvānaṃ kartā bhoktā ca varjayet // KūrmP_2,22.80 //

śrāddhaṃ bhuktvā paraśrāddhaṃ bhuñjate ye dvijātayaḥ /
mahāpātikibhistulyā yānti te narakān bahūn // KūrmP_2,22.81 //

eṣa vo vihitaḥ samyak śrāddhakalpaḥ sanātanaḥ /
āmena vartayennityamudāsīno 'tha tattvavit // KūrmP_2,22.82 //

anagniradhvago vāpi tathaiva vyasanānvitaḥ /
āmaśrāddhaṃ dvijaḥ kuryād vidhijñaḥ śraddhayānvitaḥ /
tenāgnau karaṇaṃ kuryāt piṇḍāṃstenaiva nirvapet // KūrmP_2,22.83 //

yo 'nena vidhinā śrāddhaṃ kuryāt saṃyatamānasaḥ /
vyapetakalpaṣo nityaṃ yogināṃ vartate padam // KūrmP_2,22.84 //

tasmāt sarvaprayatnena śrāddhaṃ kuryād dvijottamaḥ /
ārādhito bhavedīśastena samyak sanātanaḥ // KūrmP_2,22.85 //

api mūlairphalairvāpi prakuryānnirdhano dvijaḥ /
tilodakaistarpayed vā pitṝn snātvā samāhitaḥ // KūrmP_2,22.86 //

na jīvatpitṛko dadyāddhomāntaṃ cābhidhīyate /
yeṣāṃ vāpi pitā dadyāt teṣāṃ caike pracakṣate // KūrmP_2,22.87 //

pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
yo yasya mriyate tasmai deyaṃ nānyasya tena tu // KūrmP_2,22.88 //

bhojayed vāpi jīvantaṃ yathākāmaṃ tu bhaktitaḥ /
na jīvantamatikramya dadāti śrūyate śrutiḥ // KūrmP_2,22.89 //

dvyāmuṣyāyaṇiko dadyād bījikṣetrikayoḥ samam /
ṛkyādardhaṃ samādadyānniyogotpādito yadi // KūrmP_2,22.90 //

aniyuktaḥ suto yaśca śulkato jāyate tviha /
pradadyād bījine piṇḍaṃ kṣetriṇe tu tato 'nyathā // KūrmP_2,22.91 //

dvau piṇḍau nirvapet tābhyāṃ kṣetriṇe bījine tathā /
kīrtayedatha caikasmin bījinaṃ kṣetriṇaṃ tataḥ // KūrmP_2,22.92 //

mṛtāhani tu kartavyamekodiṣṭaṃ vidhānataḥ /
aśauce sve parikṣīṇe kāmyaṃ vai kāmataḥ punaḥ // KūrmP_2,22.93 //

pūrvāhne caiva kartavyaṃ śrāddhamabhyudayārthinā /
devavatsarvameva syād yavaiḥ kāryā tilakriyā // KūrmP_2,22.94 //

darbhāśca ṛjavaḥ kāryā yugmān vai bhojayed dvijān /
nāndīmukhāstu pitaraḥ prīyantāmiti vācayet // KūrmP_2,22.95 //

mātṛśrāddhaṃ tu pūrvaṃ syāt pitṝṇāṃ syādanantaram /
tato mātāmahānāṃ tu vṛddhau śrāddhatrayaṃ smṛtam // KūrmP_2,22.96 //

davapūrvaṃ pradadyād vai na kuryādapradakṣiṇam /
prāṅmukho nirvapet piṇḍānupavītī samāhitaḥ // KūrmP_2,22.97 //

pūrvaṃ tu mātaraḥ pūjyā bhaktyā vai sagaṇeśvarāḥ /
sthaṇḍileṣu vicitreṣu pratimāsu dvijātiṣu // KūrmP_2,22.98 //

puṣperdhūpaiśca naivedyairgandhādyairbhūṣaṇairapi /
pūjayitvā mātṛgaṇaṃ kūryācchrāddhatrayaṃ budhaḥ // KūrmP_2,22.99 //

akṛtvā mātṛyāgaṃ tu yaḥ śrāddhaṃ pariveṣayet /
tasya krodhasamāviṣṭā hiṃsāmicchanti mātaraḥ // KūrmP_2,22.100 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge dvāviśo 'dhyāyaḥ

IN REE NICHT ZULÄSSIGE ZEICHEN:

vyāsa uvāca
daśāhaṃ prāhurāśaucaṃ sapiṇḍeṣu vipaścitaḥ /
mṛteṣu vātha jāteṣu brāhmaṇānāṃ dvijottamāḥ // KūrmP_2,23.1 //

nityāni caiva karmāṇi kāmyāni ca viśeṣataḥ /
nakuryād vihitaṃ kiñcit svādhyāyaṃ manasāpica // KūrmP_2,23.2 //

śucīnakrodhanān bhūmyān śālāgnau bhāvayed dvijān /
śuṣkānnena phalairvāpi vaitānaṃ juhuyāt tathā // KūrmP_2,23.3 //

na spṛśeyurimānanye na ca tebhyaḥ samāharet /
caturthe pañcame vāhni saṃsparśaḥ kathito budhaiḥ // KūrmP_2,23.4 //

sūtake tu sapiṇḍānāṃ saṃsparśo na praduṣyati /
sūtakaṃ sūtikāṃ caiva varjayitvā nṛṇāṃ punaḥ // KūrmP_2,23.5 //

adhīyānastathā yajvā vedavicca pitā bhavet /
saṃspṛśyāḥ sarva evaite snānānmātā daśāhataḥ // KūrmP_2,23.6 //

daśāhaṃ nirguṇe proktamaśaucaṃ cātinirguṇe /
ekadvitriguṇairyuktaṃ catustryekadinaiḥ śuciḥ // KūrmP_2,23.7 //

daśāhāt tu paraṃ samyagadhīyīta juhoti ca /
caturthe tasya saṃsparśaṃ manurāha prajāpatiḥ // KūrmP_2,23.8 //

kriyāhīnasya mūrkhasya mahārogiṇa eva ca /
yatheṣṭācaraṇasyāhurmaraṇāntamaśauvakam // KūrmP_2,23.9 //

trirātraṃ daśarātraṃ vā brāhmaṇānāmaśaucakam /
prāksaṃskārāt trirātraṃ syāt tasmādūrdhvaṃ daśāhakam // KūrmP_2,23.10 //

ūnadvivārṣike prete mātāpitrostadiṣyate /
trirātreṇa śucistvanyo yadi hyatyantanirguṇaḥ // KūrmP_2,23.11 //

adantajātamaraṇe pitrorekāhamiṣyate /
jātadante trirātraṃ syād yadi syātāṃ tu nirguṇau // KūrmP_2,23.12 //

ādantajananāt sadya ācaulādekarātrakam /
trirātramaupanayanāt sapiṇḍānāmudāhṛtam // KūrmP_2,23.13 //

jātamātrasya bālasya yadi syānmaraṇaṃ pituḥ /
mātuśca sūtakaṃ tat syāt pitā syāt spṛśya eva ca // KūrmP_2,23.14 //

sadyaḥ śaucaṃ sapiṇḍānāṃ kartavyaṃ sodarasya ca /
ūrdhvaṃ daśāhādekāhaṃ sodaro yadi nirguṇaḥ // KūrmP_2,23.15 //

athordhvaṃ dantajananāt sapiṇḍānāmaśaucakam /
ekarātraṃ nirguṇānāṃ cailādūrdhvaṃ trirātrakam // KūrmP_2,23.16 //

adantajātamaraṇaṃ saṃbhaved yadi sattamāḥ /
ekarātraṃ sapiṇḍānāṃ yadi te 'tyantanirguṇāḥ // KūrmP_2,23.17 //

vratādeśāt sapiṇḍānāmarvāk snānaṃ vidhīyate /
sarveṣāmeva guṇināmūrdhvaṃ tu viṣamaṃ punaḥ // KūrmP_2,23.18 //

arvāk ṣaṇmāsataḥ strīṇāṃ yadi syād garbhasaṃstravaḥ /
tadā māsasamaistāsāmaśaucaṃ divasaiḥ smṛtam // KūrmP_2,23.19 //

tata ūrdhvaṃ tu patane strīṇāṃ dvādaśarātrikam /
sadyaḥ śaucaṃ sapiṇḍānāṃ garbhastrāvācca vā tataḥ // KūrmP_2,23.20 //

garbhacyutāvahorātraṃ sapiṇḍe 'tyantanirguṇe /
yatheṣṭācaraṇe jñātau trirātramiti niścayaḥ // KūrmP_2,23.21 //

yadi syāt sūtake sūtirmaraṇe vā mṛtirbhavet /
śeṣeṇaiva bhavecchuddhirahaḥ śeṣe trirātrakam // KūrmP_2,23.22 //

maraṇotpattiyoge tu maraṇācchuddhiriṣyate /
aghavṛddhimadāśaucamūrghvaṃ cet tena śudhyati // KūrmP_2,23.23 //

atha cet pañcamīrātrimatītya parato bhavet /
aghavṛddhimadāśaucaṃ tadā pūrveṇa śudhyati // KūrmP_2,23.24 //

deśāntaragataṃ śrutvā sūtakaṃ śāvameva tu /
tāvadaprayato martyo yāvaccheṣaḥ samāpyate // KūrmP_2,23.25 //

atīte sūtake proktaṃ sapiṇḍānāṃ trirātrakam /
tathaiva maraṇe snānamūrdhvaṃ saṃvatsarād yadi // KūrmP_2,23.26 //

vedāntaviccādhīyāno yo 'gnimān vṛttikarṣitaḥ /
sadyaḥ śaucaṃ bhavet tasya sarvāvasthāsu sarvadā // KūrmP_2,23.27 //

strīṇāmasaṃskṛtānāṃ tu pradānāt pūrvataḥ sadā /
sapiṇḍānāṃ trirātraṃ syāt saṃskāre bhartureva hi // KūrmP_2,23.28 //

ahastvadattakanyānāmaśaucaṃ maraṇe smṛtam /
ūnadvivarṣānmaraṇe sadyaḥ śaucamudāhṛtam // KūrmP_2,23.29 //

ādantāt sodare sadya ācaulādekarātrakam /
āpradānāt trirātraṃ syād daśarātramataḥ param // KūrmP_2,23.30 //

mātāmahānāṃ maraṇe trirātraṃ syādaśaucakam /
ekodakānāṃ maraṇe sūtake caitadeva hi // KūrmP_2,23.31 //

pakṣiṇī yonisambandhe bāndhaveṣu tathaiva ca /
ekarātraṃ samuddiṣṭaṃ gurau sabrahmacāriṇi // KūrmP_2,23.32 //

prete rājani sajyotiryasya syād viṣaye sthitiḥ /
gṛhe mṛtāsu dattāsu kanyakāsu tryahaṃ pituḥ // KūrmP_2,23.33 //

parapūrvāsu bhāryāsu putreṣu kṛtakeṣu ca /
trirātraṃ syāt tathācārye svabhāryāsvanyagāsu ca // KūrmP_2,23.34 //

ācāryaputre patnyāṃ ca ahorātramudāhṛtam /
ekāhaṃ syādupādhyāye svagrāme śrotriye 'pi ca // KūrmP_2,23.35 //

trirātramasapiṇḍeṣu svagṛhe saṃsthiteṣu ca /
ekāhaṃ cāsvavarye syādekarātraṃ tadiṣyate // KūrmP_2,23.36 //

trirātraṃ śvaśrūmaraṇe śvaśure vai tadeva hi /
sadyaḥ śaucaṃ samuddiṣṭaṃ sagotre saṃsthite sati // KūrmP_2,23.37 //

śuddhyed vipro daśāhena dvādaśāhena bhūmipaḥ /
vaiśyaḥ pañcadaśāhena śūdro māsena śudyati // KūrmP_2,23.38 //

kṣatraviṭśūdradāyādā ye syurviprasya bāndhavāḥ /
teṣāmaśauce viprasya daśāhācchuddhiriṣyate // KūrmP_2,23.39 //

rājanyavaiśyāvapyevaṃ hīnavarṇāsu yoniṣu /
svameva śaucaṃ kuryātāṃ viśuddhyarthamasaṃśayam // KūrmP_2,23.40 //

sarve tūttaravarṇānāmaśaucaṃ kuryurādṛtāḥ /
tadvarṇavidhidṛṣṭena svaṃ tu śaucaṃ svayoniṣu // KūrmP_2,23.41 //

ṣaḍrātraṃ vā trirātraṃ syādekarātraṃ krameṇa hi /
vaiśyakṣatriyaviprāṇāṃ śūdreṣvāśaucameva tu // KūrmP_2,23.42 //

ardhamāso 'tha ṣaḍrātraṃ trirātraṃ dvijapuṅgavāḥ /
śūdrakṣatriyaviprāṇāṃ vaiśyeṣvāśaucamiṣyate // KūrmP_2,23.43 //

ṣaḍrātraṃ vai daśāhaṃ ca viprāṇāṃ vaiśyaśūdrayoḥ /
aśaucaṃ kṣatriye proktaṃ krameṇa dvijapuṅgavāḥ // KūrmP_2,23.44 //

śūdraviṭkṣatriyāṇāṃ tu brāhmaṇe saṃsthite sati /
daśarātreṇa śuddhiḥ syādityāha kamalodbhavaḥ // KūrmP_2,23.45 //

asapiṇḍaṃ dvijaṃ pretaṃ vipro nirhṛtya bandhuvat /
aśitvā ca sahoṣitvā daśarātreṇa śudhyati // KūrmP_2,23.46 //

yadyannamatti teṣāṃ tu trirātreṇa tataḥ śuciḥ /
anadannannamahnaiva na ca tasmin gṛhe vaset // KūrmP_2,23.47 //

sodakeṣvetadeva syānmāturāpteṣu bandhuṣu /
daśāhena śavasparśe sapiṇḍaścaiva śudhyati // KūrmP_2,23.48 //

yadi nirharati pretaṃ prolabhākrāntamānasaḥ /
daśāhena dvijaḥ śudhyed dvādaśāhena bhūmipaḥ // KūrmP_2,23.49 //

ardhamāsena vaiśyastu śūdro māsena śudhyati /
ṣaḍrātreṇāthavā sarve trirātreṇāthavā punaḥ // KūrmP_2,23.50 //

anāthaṃ caiva nirhṛtya brāhmaṇaṃ dhanavarjitam /
snātvā saṃprāśya tu ghṛtaṃ śudhyanti brāhmaṇādayaḥ // KūrmP_2,23.51 //

avaraśced varaṃ varṇamavaraṃ vā varo yadi /
aśauce saṃspṛśet snehāt tadāśaucena śudhyati // KūrmP_2,23.52 //

pretībhūtaṃ dvijaṃ vipro yo 'nugacchata kāmataḥ /
snātvā sacailaṃ spṛṣṭvāgniṃ ghṛtaṃ prāśya viśudhyati // KūrmP_2,23.53 //

ekāhāt kṣatriye śuddhirvaiśye syācca dvyahena tu /
śūdre dinatrayaṃ proktaṃ prāṇāyāmaśataṃ punaḥ // KūrmP_2,23.54 //

anasthisaṃcite śūdre rauti ced brāhmaṇaḥ svakaiḥ /
trirātraṃ syāt tathāśaucamekāhaṃ tvanyathā smṛtam // KūrmP_2,23.55 //

asthisaṃcayanādarvāgekāhaṃ kṣatravaiśyayoḥ /
anyathā caiva sajyotirbrāhmaṇe snānameva tu // KūrmP_2,23.56 //

anasthisaṃcit vipre brāhmaṇo rauti cet tadā /
snānenaiva bhavecchuddhiḥ sacailena na saṃśayaḥ // KūrmP_2,23.57 //

yastaiḥ sahāśanaṃ kuryācchayanādīni caiva hi /
bāndhavo vāparo vāpi sa daśāhena śudhyati // KūrmP_2,23.58 //

yasteṣāmannamaśnāti sakṛdevāpi kāmataḥ /
tadāśauce nivṛtte 'sau snānaṃ kṛtvā viśudhyati // KūrmP_2,23.59 //

yāvattadannamaśnāti durbhikṣopahato naraḥ /
tāvantyahānyaśaucaṃ syāt prāyaścittaṃ tataścaret // KūrmP_2,23.60 //

dāhādyaśaucaṃ kartavyaṃ dvijānāmagnihotriṇām /
sapiṇḍānāṃ tu maraṇe maraṇāditareṣu ca // KūrmP_2,23.61 //

sapiṇḍatā ca puruṣe saptame vinivartate /
samānodakabhāvastu janmanāmnoravedane // KūrmP_2,23.62 //

pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
lepabhājastrayaścātmā sāpiṇḍyaṃ sāptapauruṣaṇ // KūrmP_2,23.63 //

aprattānāṃ tathā strīṇāṃ sāpiṇḍyaṃ sāptapauruṣam /
ūḍhānāṃ bhartusāpiṇḍyaṃ prāha devaḥ pitāmahaḥ // KūrmP_2,23.64 //

ye caikajātā bahavo bhinnayonaya eva ca /
bhinnavarṇāstu sāpiṇḍyaṃ bhavet teṣāṃ tripūruṣam // KūrmP_2,23.65 //

kāravaḥ śilpino vaidyā dāsīdāsāstathaiva ca /
dātāro niyamī caiva brahmavidbrahmacāriṇau // KūrmP_2,23.66 //

satriṇo vratinastāvat sadyaḥ śaucā udāhṛtāḥ /
rājā caivābhiṣiktaśca prāṇasatriṇa eva ca // KūrmP_2,23.67 //

yajñe vivāhakāle ca devayāge tathaiva ca /
sadyaḥ śaucaṃ samākhyātaṃ durbhikṣe cāpyupadrave // KūrmP_2,23.68 //

ḍimbāhavahatānāṃ ca vidyutā pārthivairdvijaiḥ /
sadyaḥ śaucaṃ samākhyātaṃ sarpādimaraṇe tathā // KūrmP_2,23.69 //

agnau maruprapatane vīrādhvanyapyanāśake /
brāhmaṇārthe ca saṃnyaste sadyaḥ śaucaṃ vidhīyate // KūrmP_2,23.70 //

naiṣṭhikānāṃ vanasthānāṃ yatīnāṃ brahmacāriṇām /
nāśaucaṃ kīrtyate sadbhiḥ patite ca tathā mṛte // KūrmP_2,23.71 //

patitānāṃ na dāhaḥ syānnāntyeṣṭirnāsthisaṃcayaḥ /
na cāśrupātapiṇḍau vā kāryaṃ śrāddhādi kaṅkvacit // KūrmP_2,23.72 //

vyāpādayet tathātmānaṃ svayaṃ yo 'gniviṣādibhiḥ /
vihitaṃ tasya nāśaucaṃ nāgnirnāpyudakādikam // KūrmP_2,23.73 //

atha kaścit pramādena mriyate 'gniviṣādibhiḥ /
tasyāśaucaṃ vidhātavyaṃ kāryaṃ caivodakādikam // KūrmP_2,23.74 //

jāte kumāre tadahaḥ kāmaṃ kuryāt pratigraham /
hiraṇyadhānyagovāsastilānnaguḍasarpiṣām // KūrmP_2,23.75 //

phalāni puṣpaṃ śākaṃ ca lavaṇaṃ kāṣṭhameva ca /
toyaṃ dadhi ghṛtaṃ tailamauṣadhaṃ kṣīrameva ca /
āśaucināṃ gṛhād grāhyaṃ śuṣkānnaṃ caiva nityaśaḥ // KūrmP_2,23.76 //

āhitāgniryathānyāyaṃ dagdhavyastribhiragnibhiḥ /
anāhitāgnirgṛhyeṇa laukikenetaro janaḥ // KūrmP_2,23.77 //

dehābhāvāt palāśaistu kṛtvā pratikṛtiṃ punaḥ /
dāhaḥ kāryo yathānyāyaṃ sapiṇḍaiḥ śraddhayānvitaiḥ // KūrmP_2,23.78 //

sakṛtprasiñcantyudakaṃ nāmagotreṇa vāgyatāḥ /
daśāhaṃ bāndhavaiḥ sārdhaṃ sarve caivārdravāsasaḥ // KūrmP_2,23.79 //

piṇḍaṃ pratidinaṃ dadyuḥ sāyaṃ prātaryathāvidhi /
pretāya ca gṛhadvāri caturthe bhojayed dvijān // KūrmP_2,23.80 //

dvitīye 'hani kartavyaṃ kṣurakarma sabāndhavaiḥ /
caturthe bāndhavaiḥ sarvairasthanāṃ saṃcayanaṃ bhavet /
pūrvaṃ tu bhojayed viprānayugmān śraddhayā śucīn // KūrmP_2,23.81 //

pañcame navame caiva tathaivaikādaśe 'hani /
ayugmān bhojayed viprān navaśrāddhaṃ tu tadviduḥ // KūrmP_2,23.82 //

ekādaśe 'hni kurvota pretamuddiśya bhāvataḥ /
dvādaśe vātha kartavyamanindye tvathavāhani /
ekaṃ pavitramekor'ghaḥ piṇḍapātraṃ tathaiva ca // KūrmP_2,23.83 //

evaṃ mṛtāhni kartavyaṃ pratimāsaṃ tu vatsaram /
sapiṇḍīkaraṇaṃ proktaṃ pūrṇe saṃvatsare punaḥ // KūrmP_2,23.84 //

kuryāccatvāri pātrāṇi pretādīnāṃ dvijottamāḥ /
pretārthaṃ pitṛpātreṣu pātramāsecayet tataḥ // KūrmP_2,23.85 //

ye samānā iti dvābhyāṃ piṇḍānapyevameva hi /
sapiṇḍīkaraṇaṃ śrāddhaṃ devapūrvaṃ vidhīyate // KūrmP_2,23.86 //

pitṝnāvāhayet tatra punaḥ pretaṃ ca nirdiśet /
ye sapiṇḍīkṛtāḥ pretāna teṣāṃ syāt pṛthakkriyāḥ /
yastu kuryāt pṛthak piṇḍaṃ pitṛhā so 'bhijāyate // KūrmP_2,23.87 //

mṛte pitari vai putraḥ piṇḍamabdaṃ samācaret /
dadyāccānnaṃ sodakumbhaṃ pratyahaṃ pretadharmataḥ // KūrmP_2,23.88 //

pārvaṇena vidhānena saṃvatsarikamiṣyate /
pratisaṃvatsaraṃ kāryaṃ vidhireṣa sanātanaḥ // KūrmP_2,23.89 //

mātāpitroḥ sutaiḥ kāryaṃ piṇḍadānādikaṃ ca yat /
patnī kuryāt sutābhāve patnya bhāve sahodahaḥ // KūrmP_2,23.90 //

anenaiva vidhāne jīvan vā śrāddhamācaret /
kṛtvā dānādikaṃ sarvaṃ śraddhāyuktaḥ samāhitaḥ // KūrmP_2,23.91 //

eṣa vaḥ kathitaḥ samyag gṛhasthānāṃ kriyāvidhiḥ /
strīṇāṃ tu bhartṛśuśrūṣā dharmo nānya iheṣyate // KūrmP_2,23.92 //

svadharmaparamo nityamīśvirārpitamānasaḥ /
prāpnoti tat paraṃ sthānaṃ yaduktaṃ vedavādibhiḥ // KūrmP_2,23.93 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge trayoviṃśo 'dhyāyaḥ

vyāsa uvāca
agnihotraṃ tu juhuyādādyante 'harniśoḥ sadā /
darśena caiva pakṣānte paurṇamāsena caiva hi // KūrmP_2,24.1 //

śasyānte navaśasyeṣṭyā tathartvante dvijo 'dhvaraiḥ /
paśunā tvayanasyānte samānte saumikairmakhaiḥ // KūrmP_2,24.2 //

nāniṣṭvā navaśasyeṣṭyā paśunā vāgnimān dvijaḥ /
navānnamadyānmāṃsaṃ vā dīrghamāyurjijīviṣuḥ // KūrmP_2,24.3 //

navenānnena cāniṣṭvā paśuhavyena cāganyaḥ /
prāṇānevāttumicchanti navānnāmiṣagṛddhinaḥ // KūrmP_2,24.4 //

sāvitrān śāntihomāṃśca kuryāt parvasu nityaśaḥ /
pitṝṃścaivāṣṭakāsvarcan nityamanvaṣṭakāsu ca // KūrmP_2,24.5 //

eṣa dharmaḥ paro nityamapadharmo 'nya ucyate /
trayāṇāmiha varṇānāṃ gṛhasthāśramavāsinām // KūrmP_2,24.6 //

nāstikyādathavālasyād yo 'gnīn nādhātumicchati /
yajeta vā na yajñena sa yāti narakān bahūn // KūrmP_2,24.7 //

tāmistramandhatāmistraṃ mahārauravarauravau /
kumbhīpākaṃ vaitaraṇīmasipatravanaṃ tathā // KūrmP_2,24.8 //

anyāṃśca narakān ghorān saṃprāpyānte sudurmatiḥ /
antyajānāṃ kule viprāḥ śūdrayonau ca jāyate // KūrmP_2,24.9 //

tasmāt sarvaprayatnena brāhmaṇo hi viśeṣataḥ /
ādhāyāgniṃ viśuddhātmā yajeta parameśvaram // KūrmP_2,24.10 //

agnihotrāt paro dharmo dvijānāṃ neha vidyate /
tasmādārādhayennityamagnihotreṇa śāśvatam // KūrmP_2,24.11 //

yaścādhāyāgnimālasyānna yaṣṭuṃ devamicchati /
so 'sau mūḍho na saṃbhāṣyaḥ kiṃ punarnāstiko janaḥ // KūrmP_2,24.12 //

yasya traivārṣikaṃ bhaktaṃ paryāptaṃ bhṛtyavṛttaye /
adhikaṃ cāpi vidyeta sa somaṃ pātumarhati // KūrmP_2,24.13 //

eṣa vai sarvayajñānāṃ somaḥ prathama iṣyate /
somenārādhayed devaṃ somalokamaheśvaram // KūrmP_2,24.14 //

na somayāgādadhiko maheśārādhane kratuḥ /
samo vā vidyate tasmāt somenābhyarcayet param // KūrmP_2,24.15 //

pitāmahena viprāṇāmādāvabhihitaḥ śubhaḥ /
dharmo vimuktaye sākṣācchrautaḥ smārto dvidhā punaḥ // KūrmP_2,24.16 //

śrautastretāgnisaṃbandhāt smārtaḥ pūrvaṃ mayoditaḥ /
śreyaskaratamaḥ śrautastasmācchrautaṃ samācaret // KūrmP_2,24.17 //

ubhāvabhihitau dharmau vedādeva viniḥ sṛtau /
śiṣṭācārastṛtīyaḥ syācchratismṛtyoralābhataḥ // KūrmP_2,24.18 //

dharmeṇābhigato yaistu vedaḥ saparibṛṃhaṇaḥ /
te śiṣṭā brāhmaṇāḥ proktā nityamātmaguṇānvitāḥ // KūrmP_2,24.19 //

teṣāmabhimato yaḥ syāccetasā nityameva hi /
sa dharmaḥ kathitaḥ sadbhirnānyeṣāmiti dhāraṇā // KūrmP_2,24.20 //

purāṇaṃ dharmaśāstraṃ ca vedānāmupabṛṃhaṇam /
ekasmād brahmavijñānaṃ dharmajñānaṃ tathaikataḥ // KūrmP_2,24.21 //

dharmaṃ jijñāsamānānāṃ tatpramāṇataraṃ smṛtam /
dharmaśāstraṃ purāṇaṃ tad brahmajñāne parā pramā // KūrmP_2,24.22 //

nānyato jāyate dharmo brahmavidyā ca vaidikī /
tasmād dharmaṃ purāṇaṃ ca śraddhātavyaṃ dvijātibhiḥ // KūrmP_2,24.23 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge caturviśo 'dhyāyaḥ

IN REE NICHT ZULÄSSIGE ZEICHEN:

vyāsa uvāca
eṣa vo 'bhihitaḥ kṛtsno gṛhasthāśramavāsinaḥ /
dvijāteḥ paramo dharmo vartanāni nibodhata // KūrmP_2,25.1 //

dvividhastu gṛhī jñeyaḥ sādhakaścāpyasādhakaḥ /
adhyāpanaṃ yājanaṃ ca pūrvasyāhuḥ pratigraham /
kusīdakṛṣivāṇijyaṃ prakurvotāsvayaṅkṛtam // KūrmP_2,25.2 //

kṛṣerabhāvād vāṇijyaṃ tadabhāvāt kusīdakam /
āpatkalpo hyaṃ jñeyaḥ pūrvokto mukhya iṣyate // KūrmP_2,25.3 //

svayaṃ vā karṣaṇaṃ kuryād vāṇijyaṃ vā kusīdakam /
kaṣṭā pāpīyasī vṛttiḥ kusīdaṃ tad vivarjayet // KūrmP_2,25.4 //

kṣātravṛttiṃ parāṃ prahurna svayaṃ karṣaṇaṃ dvijaiḥ /
tasmāt kṣātreṇa varteta vartanenāpadi dvijaḥ // KūrmP_2,25.5 //

tena cāvāpyajīvaṃstu vaiśyavṛttiṃ kṛṣiṃ vrajet /
na kathañcana kurvota brāhmaṇaḥ karma karṣaṇam // KūrmP_2,25.6 //

labdhalābhaḥ pitṝn devān brāhmaṇāṃścāpi pūjayet /
te tṛptāstasya taṃ doṣaṃ śamayanti na saṃśayaḥ // KūrmP_2,25.7 //

devebhyaśca pitṛbhyaśca dadyād bhāgaṃ tu viṃśakam /
triṃśadbhāgaṃ brāhmaṇānāṃ kṛṣiṃ kurvan na duṣyati // KūrmP_2,25.8 //

vaṇik pradadyād dviguṇaṃ kusīdī triguṇaṃ punaḥ /
kṛṣīvalo na doṣeṇa yujyate nātra saṃśayaḥ // KūrmP_2,25.9 //

śiloñchaṃ vāpyādadīta gṛhasthaḥ sādhakaḥ punaḥ /
vidyāśilpādayastvanye bahavo vṛttihetavaḥ // KūrmP_2,25.10 //

asādhakastu yaḥ prokto gṛhasthāśramasaṃsthitaḥ /
śiloñche tasya kathite dve vṛttī paramarṣibhiḥ // KūrmP_2,25.11 //

amṛtenāthavā jīvenmṛtenāpyathavā yadi /
ayācitaṃ syādamṛtaṃ mṛtaṃ bhekṣaṃ tu yācitam // KūrmP_2,25.12 //

kuśūladhānyako vā syāt kumbhīdhānyaka eva vā /
tryahaihiko vāpi bhavedaśvastanika eva ca // KūrmP_2,25.13 //

caturṇāmapi caiteṣāṃ dvijānāṃ gṛhamedhinām /
śreyān paraḥ paro jñeyo dharmato lokajittamaḥ // KūrmP_2,25.14 //

ṣaṭkarmaiko bhavatyeṣāṃ tribhiranyaḥ pravartate /
dvābhyāmekaścaturthastu brahmasatreṇa jīvati // KūrmP_2,25.15 //

vartayaṃstu śiloñchābhyāmagnihotraparāyaṇaḥ /
iṣṭīḥ pārvāyaṇāntīyāḥ kevalā nirvapet sadā // KūrmP_2,25.16 //

na lokavṛtiṃ varteta vṛttihetoḥ kathañcana /
ajihmāmaśaṭhāṃ śuddhāṃ jīved brāhmaṇajīvikām // KūrmP_2,25.17 //

yācitvā vāpi sadbhyo 'nnaṃ pitṝndevāṃstu toṣayet /
yācayed vā śuciṃ dāntaṃ na tṛpyeta svayaṃ tataḥ // KūrmP_2,25.18 //

yastu dravyārjanaṃ kṛtvā gṛhasthastoṣayenna tu /
devān pitṛṃśca vidhinā śunāṃ yoniṃ vrajatyasau // KūrmP_2,25.19 //

dharmaścārthaśca kāmaśca śreyo mokṣaścatuṣṭayam /
dharmāviruddhaḥ kāmaḥ syād brāhmaṇānāṃ tu netaraḥ // KūrmP_2,25.20 //

yor'tho dharmāya nātmārthaḥ sor'tho 'narthastathetaraḥ /
tasmādarthaṃ samāsādya dadyād vai juhuyād yajet // KūrmP_2,25.21 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge pañcaviṃśo 'dhyāyaḥ

IN REE NICHT ZULÄSSIGE ZEICHEN:

vyāsa uvāca
athātaḥ saṃpravakṣyāmi dānadharmamanuttamam /
brahmaṇābhihitaṃ pūrvamṛṣīṇāṃ brahmavādinām // KūrmP_2,26.1 //

arthānāmudite pātre śraddhayā pratipādanam /
dānamityabhinirdiṣṭaṃ bhuktimuktiphalapradam // KūrmP_2,26.2 //

yad dadāti viśiṣṭebhyaḥ śraddhayā parayā yutaḥ /
tad vai vittamahaṃ manye śeṣaṃ kasyāpi rakṣati // KūrmP_2,26.3 //

nityaṃ naimittikaṃ kāmyaṃ trividhaṃ dānamucyate /
caturthaṃ vimalaṃ proktaṃ sarvadānottamottamam // KūrmP_2,26.4 //

ahanyahani yat kiñcid dīyate 'nupakāriṇe /
anuddiśya phalaṃ tasmād brāhmaṇāya tu nityakam // KūrmP_2,26.5 //

yat tu pāpopaśāntyarthaṃ dīyate viduṣāṃ kare /
naimittikaṃ taduddiṣṭaṃ dānaṃ sadbhiranuṣṭhitam // KūrmP_2,26.6 //

apatyavijayaiśvaryasvargārthaṃ yat pradīyate /
dānaṃ tat kāmyamākhyātamṛṣibhirdharmacintakaiḥ // KūrmP_2,26.7 //

yadīśvaraprīṇanārthaṃ brahmavitsu pradīyate /
cetasā dharmayuktena dānaṃ tad vimalaṃ śivam // KūrmP_2,26.8 //

dānadharmaṃ niṣeveta pātramāsādya śaktitaḥ /
utpatsyate hi tatpātraṃ yat tārayati sarvataḥ // KūrmP_2,26.9 //

kuṭumbabhaktavasanād deyaṃ yadatiricyate /
anyathā dīyate yaddhi na tad dānaṃ phalapradam // KūrmP_2,26.10 //

śrotriyāya kulīnāya vinītāya tapasvine /
vṛttasthāya daridrāya pradeyaṃ bhaktipūrvakam // KūrmP_2,26.11 //

yastu dadyānmahīṃ bhaktyā brāhmaṇāyāhitāgnaye /
sa yāti paramaṃ sthānaṃ yatra gatvā na śocati // KūrmP_2,26.12 //

ikṣubhiḥ saṃtatāṃ bhumiṃ yavagodhūmaśalinīm /
dadāti vedaviduṣe yaḥ sa bhūyo na jāyate // KūrmP_2,26.13 //

gocarmamātrāmapi vā yo bhūmiṃ saṃprayacchati /
brāhmaṇāya daridrāya sarvapāpaiḥ pramucyate // KūrmP_2,26.14 //

bhūmidānāt paraṃ dānaṃ vidyate neha kiñcana /
annadānaṃ tena tulyaṃ vidyādānaṃ tato 'dhikam // KūrmP_2,26.15 //

yo brāhmaṇāya śāntāya śucaye dharmaśāline /
dadāti vidyāṃ vidhinā brahmaloke mahīyate // KūrmP_2,26.16 //

dadyādaharahastvannaṃ śraddhayā brahmacāriṇe /
sarvapāpavinirmukto brahmaṇaḥ sthānamāpnuyāt // KūrmP_2,26.17 //

gṛhasthāyānnadānena phalaṃ prāpnoti mānavaḥ /
āmamevāsya dātavyaṃ dattvāpnoti parāṃ gatim // KūrmP_2,26.18 //

vaiśākhyāṃ paurṇamāsyāṃ tu brāhmaṇān sapta pañca vā /
upoṣya vidhinā śāntaḥ śuciḥ prayatamānasaḥ // KūrmP_2,26.19 //

pūjayitvā tilaiḥ kṛṣṇairmadhunā na viśeṣataḥ /
gandhādibhiḥ samabhyarcya vācayed vā svyaṃ vadet // KūrmP_2,26.20 //

prīyatāṃ dharmarājeti yad vā manasi vartate /
yāvajjīvakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati // KūrmP_2,26.21 //

kṛṣṇājine tilān kṛttvā hiraṇyaṃ madhusarpiṣī /
dadāti yastu viprāya sarvaṃ tarati duṣkṛtam // KūrmP_2,26.22 //

kṛtānnamudakumbhaṃ ca vaiśākhyāṃ ca viśeṣataḥ /
nirdiśya dharmarājāya viprebhyo mucyate bhayāt // KūrmP_2,26.23 //

suvarṇatilayuktaistu brāhmaṇān sapta pañca vā /
tarpayedudapātraistu brahmahatyāṃ vyapohati // KūrmP_2,26.24 //

māghamāse tu viprastu dvādaśyāṃ samupoṣitaḥ /
śuklāmvaradharaḥ kṛṣṇaistilairhutvā hutāśanam // KūrmP_2,26.25 //

pradadyād brāhmaṇebhyastu tilāneva samāhitaḥ /
janmaprabhṛti yatpāpaṃ sarvaṃ tarati vai dvijaḥ // KūrmP_2,26.26 //

amāvasyāmanuprāpya brāhmaṇāya tapasvine /
yatkicid devadeveśaṃ dadyāccoddiśya śaṅkaram // KūrmP_2,26.27 //

prīyatāmīśvaraḥ somo mahādevaḥ sanātanaḥ /
saptajanmakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati // KūrmP_2,26.28 //

yastu kṛṣṇacaturdaśyāṃ snātvā devaṃ pinākinam /
ārādhayed dvijamukhe na tasyāsti punarbhavaḥ // KūrmP_2,26.29 //

kṛṣṇāṣṭamyāṃ viśeṣeṇa dhārmikāya dvijātaye /
snātvābhyarcya yathānyāyaṃ pādaprakṣālanādibhiḥ // KūrmP_2,26.30 //

prīyatāṃ me mahādevo dadyād dravyaṃ svakīyakam /
sarvapāpavinirmuktaḥ prāpnoti paramāṃ gatim // KūrmP_2,26.31 //

dvijaiḥ kṛṣṇacaturdaśyāṃ kṛṣṇāṣṭamyāṃ viśeṣataḥ /
amāvāsyāyāṃ bhaktaistu pūjanīyastrilocanaḥ // KūrmP_2,26.32 //

ekādaśyāṃ nirāhāro dvādaśyāṃ puruṣottamam /
arcayed bāhmaṇamukhe sa gacchet paramaṃ padam // KūrmP_2,26.33 //

eṣā tithirvaiṣṇavīṃ syād dvādaśī śuklapakṣake /
tasyāmārādhayed devaṃ prayatnena janārdanam // KūrmP_2,26.34 //

yatkiñcid devamīśānamuddiśya brāhmaṇe śucau /
dīyate viṣṇave vāpi tadanantaphalapradam // KūrmP_2,26.35 //

yo hi yāṃ devatāmicchet samārādhayituṃ naraḥ /
brāhmaṇān pūjayed yatnāt satasyāṃ toṣayet tataḥ // KūrmP_2,26.36 //

dvijānāṃ vapurāsthāya nityaṃ tiṣṭhanti devatāḥ /
pūjyante brāhmaṇālābhe pratimādiṣvapi kvacit // KūrmP_2,26.37 //

tasmāt sarvaprayatnena tat tat phalamabhīpsatā /
dvijeṣu devatā nityaṃ pūjanīyā viśeṣataḥ // KūrmP_2,26.38 //

vibhūtikāmaḥ satataṃ pūjayed vai purandaram /
brahmavarcasakāmastu brahmāṇaṃ brahmakāmukaḥ // KūrmP_2,26.39 //

ārogyakāmo 'tha raviṃ dhanakāmo hutāśanam /
karmaṇāṃ siddhikāmastu pūjayed vai vināyakam // KūrmP_2,26.40 //

bhogakāmastu śaśinaṃ balakāmaḥ samīraṇam /
mumukṣuḥ sarvasaṃsārāt prayatnenārcayeddharim // KūrmP_2,26.41 //

yastu yogaṃ tathā mokṣamanvicchejjñānamaiśvaram /
sor'cayed vai virūpākṣaṃ prayatneneśvareśvaram // KūrmP_2,26.42 //

ye vāñchanti mahāyogān jñānāni ca maheśvaram /
te pūjayanti bhūteśaṃ keśavaṃ cāpi bhoginaḥ // KūrmP_2,26.43 //

vāridastṛptimāpnoti sukhamakṣayyamannadaḥ /
tilapradaḥ prajāmiṣṭāṃ dīpadaścakṣuruttamam // KūrmP_2,26.44 //

bhūmidaḥ sarvamāpnoti dīrghamāyurhiraṇyadaḥ /
gṛhado 'gryāṇi veśmāni rūpyado rūpamuttamam // KūrmP_2,26.45 //

vāsodaścandrasālokyamaśvisālokyamaśvadaḥ /
anaḍudaḥ śriyaṃ puṣṭāṃ godo vradhnasya viṣṭapam // KūrmP_2,26.46 //

yānaśayyāprado bhāryāmaiśvaryamabhayapradaḥ /
dhānyadaḥ śāśvataṃ saukhyaṃ brahmado brahmasātmyatām // KūrmP_2,26.47 //

dhānyānyapi yathāśakti vipreṣu pratipādayet /
vedavitsu viśiṣṭeṣu pretya svargaṃ samaśnute // KūrmP_2,26.48 //

gavāṃ ghāsapradānena sarvapāpaiḥ pramucyate /
indhanānāṃ pradānena dīptāgnirjāyate naraḥ // KūrmP_2,26.49 //

phalamūlāni śākāni bhojyāni vividhāni ca /
pradadyād brāhmaṇebhyastu mudā yuktaḥ sadā bhavet // KūrmP_2,26.50 //

auṣadhaṃ snehamāhāraṃ rogiṇe rogaśāntaye /
dadāno rogarahitaḥ sukhī dīrghāyureva ca // KūrmP_2,26.51 //

asipatravanaṃ mārgaṃ kṣuradhārāsamanvitam /
tīvritāpaṃ ca tarati chatropānatprado naraḥ // KūrmP_2,26.52 //

yad yadiṣṭatamaṃ loke yaccāpi dayitaṃ gṛhe /
tattad guṇavate deyaṃ tadevākṣyamicchatā // KūrmP_2,26.53 //

apane viṣuve caiva grahaṇe candrasūryayoḥ /
saṃkrāntyādiṣu kāleṣu dattaṃ bhavati cākṣayam // KūrmP_2,26.54 //

prayāgādiṣu tīrtheṣu puṇyeṣvāyataneṣu ca /
dattvā cākṣayamāpnoti nadīṣu ca vaneṣu ca // KūrmP_2,26.55 //

dānadharmāt paro dharmo bhūtānāṃ neha vidyate /
tasmād viprāya dātavyaṃ śrotriyāya dvijātibhiḥ // KūrmP_2,26.56 //

svagāyurbhūtikāmena tathā pāpopaśāntaye /
mumukṣuṇā ca dātavyaṃ brāhmaṇebhyastathānvaham // KūrmP_2,26.57 //

dīyamānaṃ tu yo mohād goviprāgnisureṣu ca /
nivārayati pāpātmā tiryagyoniṃ vrajet tu saḥ // KūrmP_2,26.58 //

yastu dravyārjanaṃ kṛtvā nārcayed brāhmaṇān surān /
sarvasvamapahṛtyainaṃ rājā rāṣṭrāt pravāsayet // KūrmP_2,26.59 //

yastu durbhikṣavelāyāmannādyaṃ na prayacchati /
mriyamāṇeṣu vipreṣu brāhmaṇaḥ sa tu garhitaḥ // KūrmP_2,26.60 //

na tasmāt pratigṛhṇīyurna viśeyuśca tena hi /
aṅkayitvā svakād rāṣṭrāt taṃ rājā vipravāsayet // KūrmP_2,26.61 //

yastvasadbhyo dadātīha svadravyaṃ dharmasādhanam /
sa pūrvābhyadhikaḥ pāpī narake pacyate naraḥ // KūrmP_2,26.62 //

svādhyāyavanto ye viprā vidyāvanto jitendriyāḥ /
satyasaṃyamasaṃyuktāstebhyo dadyād dvijottamāḥ // KūrmP_2,26.63 //

subhuktamapi vidvāṃsaṃ dhārmikaṃ bhojayed dvijam /
na tu mūrkhamavṛttasthaṃ daśarātramupoṣitam // KūrmP_2,26.64 //

sannikṛṣṭamatikramya śrotriyaṃ yaḥ prayacchati /
sa tena karmaṇā pāpī dahatyāsaptamaṃ kulam // KūrmP_2,26.65 //

yadisyādadhiko vipraḥ śīlavidyādibhiḥ svayam /
tasmai yatnena dātavyaṃ atikramyāpi sannidhim // KūrmP_2,26.66 //

yo 'rcitaṃ pratigṛhṇīyād dadyādarcitameva ca /
tāvubhau gacchataḥ svargaṃ narakaṃ tu viparyaye // KūrmP_2,26.67 //

na vāryapi prayaccheta nāstike haituke 'pi ca /
pāṣaṇḍeṣu ca sarveṣu nāvedavidi dharmavit // KūrmP_2,26.68 //

apūpaṃ ca hiraṇyaṃ ca gāmaśvaṃ pṛthivīṃ tilān /
avidvān pratigṛhṇāno bhasmī bhavati kāṣṭhavat // KūrmP_2,26.69 //

dvijātibhyo dhanaṃ lipset praśastebhyo dvijottamaḥ /
api vā jātimātrebhyo na tu śūdrāt kathañcana // KūrmP_2,26.70 //

vṛttisaṅkocamanvicchenneheta dhanavistaram /
dhanalobhe prasaktastu brāhmaṇyādeva hīyate // KūrmP_2,26.71 //

vedānadhītya sakalān yajñāṃścāvāpya sarvaśaḥ /
na tāṃ gatimavāpnoti saṅkocād yāmavāpnuyāt // KūrmP_2,26.72 //

pratigraharucirna syāt yātrārthaṃ tu samāharet /
sthityarthādadhikaṃ gṛhṇan brāhmaṇo yātyadhogatim // KūrmP_2,26.73 //

yastu yācanako nityaṃ na sa svargasya bhājanam /
udvejayati bhūtāni yathā caurastathaiva saḥ // KūrmP_2,26.74 //

gurūn bhṛtyāṃścojjihīrṣurarciṣyan devatātithīn /
sarvataḥ pratigṛhṇīyānna tu tṛpyet svayaṃ tataḥ // KūrmP_2,26.75 //

evaṃ gṛhastho yuktātmā devatātithipūjakaḥ /
vartamānaḥ saṃyātātmā yāti tat paramaṃ padam // KūrmP_2,26.76 //

putre nidhāya vā sarvaṃ gatvāraṇyaṃ tu tattvavit /
ekākī vicarennityamudāsīnaḥ samāhitaḥ // KūrmP_2,26.77 //

eṣa vaḥ kathito dharmo gṛhasthānāṃ dvijottamāḥ /
jñātvānutiṣṭhenniyataṃ tathānuṣṭhāpayed dvijān // KūrmP_2,26.78 //

iti devamanādimekamīśaṃ
gṛhadharmeṇa samarcayedajastram /
samatītya sa sarvabhūtayoniṃ
prakṛtiṃ yāti paraṃ na yāti janma // KūrmP_2,26.79 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge ṣaḍviṃśo 'dhyāyaḥ

vyāsa uvāca
evaṃ gṛhāśrame sthitvā dvitīyaṃ bhāgamāyuṣaḥ /
vānaprasthāśramaṃ gacchet sadāraḥ sāgnireva ca // KūrmP_2,27.2 //

nikṣipya bhāryāṃ putreṣu gacched vanamathāpi vā /
dṛṣṭvāpatyasya cāpatyaṃ jarjarīkṛtavigrahaḥ // KūrmP_2,27.2 //

śuklapakṣasya pūrvāhne praśaste cottarāyaṇe /
gatvāraṇyaṃ niyamavāṃstapaḥ kuryāt samāhitaḥ // KūrmP_2,27.3 //

phalamūlāni pūtāni nityamāhāramāharet /
yatāhāro bhavet tena pūjayet pitṛdevatāḥ // KūrmP_2,27.4 //

pūjayitvātithiṃ nityaṃ snātvā cābhyarcayet surān /
gṛhādāhṛtya cāśnīyādaṣṭau grāsān samāhitaḥ // KūrmP_2,27.5 //

jaṭāśca bibhṛyānnityaṃ nakharomāṇi notsṛjet /
svādhyāyaṃ sarvadā kuryānniyacched vācamanyataḥ // KūrmP_2,27.6 //

agnihotraṃ ca juhuyāt pañcayajñān samācaret /
munyannaiṃrvividhairmedhyaiḥ śākamūlaphalena vā // KūrmP_2,27.7 //

cīravāsā bhavennityaṃ snāyāt triṣavaṇaṃ śuciḥ /
sarvabhūtānukampī syāt pratigrahavivarjitaḥ // KūrmP_2,27.8 //

darśena paurṇamāsena yajet niyataṃ dvijaḥ /
ṛkṣeṣvāgrayaṇe caiva cāturmāsyāni cāharet /
uttarāyaṇaṃ ca kramaśo dakṣasyāyanameva ca // KūrmP_2,27.9 //

vāsantaiḥ śāradairmedhyairmunyannaiḥ svayamāhṛtaiḥ /
puroḍāśāṃścarūṃścaiva vidhivannirvapet pṛthak // KūrmP_2,27.10 //

devatābhyaśca tad hutvā vanyaṃ medhyataraṃ haviḥ /
śeṣaṃ samupabhuñjīta lavaṇaṃ ca svayaṃ kṛtam // KūrmP_2,27.11 //

varjayenmadhumāṃsāni bhaumāni kavakāni ca /
bhūstṛṇaṃ śigrukaṃ caiva śleṣmātakaphalāni ca // KūrmP_2,27.12 //

na phālakṛṣṭamaśnīyādutsṛṣṭamapi kenacit /
na grāmajātānyārto 'pi puṣpāṇi ca phalāni ca // KūrmP_2,27.13 //

śrāvaṇenaiva vidhinā vahniṃ paricaret sadā /
na druhyet sarvabhūtāni nirdvandvo nirbhayo bhavet // KūrmP_2,27.14 //

na naktaṃ kiñcidaśnīyād rātrau dhyānaparo bhavet /
jitendriyo jitakrodhastattvajñānavicintakaḥ /
brahmacārī bhavennityaṃ na patnīmapi saṃśrayet // KūrmP_2,27.15 //

yastu patnyā vanaṃ gatvā maithunaṃ kāmataścaret /
tad vrataṃ tasya lupyeta prāyaścittīyate dvijaḥ // KūrmP_2,27.16 //

tatra yo jāyate garbho na saṃspṛśyo dvijātibhiḥ /
na hi vede 'dhikāro 'sya tadvaṃśepyevameva hi // KūrmP_2,27.17 //

adhaḥ śayīta satataṃ sāvitrījāpyatatparaḥ /
śaraṇyaḥ sarvabhūtānāṃ saṃvibhāgaparaḥ sadā // KūrmP_2,27.18 //

parivādaṃ mṛṣāvādaṃ nidrālasyaṃ vivarjayet /
ekāgniraniketaḥ syāt prokṣitāṃ bhūmimāśrayet // KūrmP_2,27.19 //

mṛgaiḥ saha cared vāsaṃ taiḥ sahaiva ca saṃvaset /
śilāyāṃ śarkarāyāṃ vā śayīta susamāhitaḥ // KūrmP_2,27.20 //

sadyaḥ prakṣālako vā syānmāsasaṃcayiko 'pi vā /
ṣaṇmāsanicayo vā syāt samānicaya eva vā // KūrmP_2,27.21 //

tyajedāśvayuje māsi saṃpannaṃ pūrvasaṃcitam /
jīrṇāni caiva vāsāṃsi śākamūlaphalāni ca // KūrmP_2,27.22 //

dantolūkhaliko vāsyāt kāpotīṃ vṛttimāśrayet /
aśmakuṭṭo bhaved vāpi kālapakvabhugeva vā // KūrmP_2,27.23 //

naktaṃ cānna samaśnīyād divā cāhṛtya śaktitaḥ /
caturthakāliko vā syāt syādvāpyaṣṭamakālikaḥ // KūrmP_2,27.24 //

cāndrāyaṇavidhānairvā śukle kṛṣṇe ca vartayet /
pakṣe pakṣe samaśnīyād yavāgūṃ kvathitāṃ sakṛt // KūrmP_2,27.25 //

puṣpamūlaphalairvāpi kevalairvartayet sadā /
svābhāvikaiḥ svayaṃ śīrṇairvaikhānasamate sthitaḥ // KūrmP_2,27.26 //

bhūmau vā parivarteta tiṣṭhed vā prapadairdinam /
sthānāsanābhyāṃ viharenna kvacid dhairyamutsṛjet // KūrmP_2,27.27 //

grīṣme pañcatapāśca syād varṣāsvabhrāvakāśakaḥ /
ārdravāsāstu hemante kramaśo vardhayaṃstapaḥ // KūrmP_2,27.28 //

upaspṛśya triṣavaṇaṃ pitṛdevāṃśca tarpayet /
ekapādena tiṣṭheta marīcīn vā pibet tadā // KūrmP_2,27.29 //

pañcāgnirdhūmapo vā syāduṣmapaḥ somapo 'pi vā /
payaḥ pibecchuklapakṣe kṛṣṇāpakṣe tu gomayam /
śīrṇaparṇāśano vā syāt kṛcchrair vā vartayet sadā // KūrmP_2,27.30 //

yogābhyāsarataśca syād rudrādhyāyī bhavet sadā /
atharvaśiraso 'dhyetā vedāntābhyāsatatparaḥ // KūrmP_2,27.31 //

yamān seveta satataṃ niyamāṃścāpyatandritaḥ /
kṛṣṇājinī sottarīyaḥ śuklayajñopavītavān // KūrmP_2,27.32 //

atha cāgnīn samāropya svātmani dhyānatatparaḥ /
anagniraniketaḥ syānmunirmokṣaparo bhavet // KūrmP_2,27.33 //

tāpaseṣveva vipreṣu yātrikaṃ bhaikṣamāharet /
gṛhamedhiṣu cānyeṣu dvijeṣu vanavāsiṣu // KūrmP_2,27.34 //

grāmādāhṛtya vāśnīyādaṣṭau grāsān vane vasan /
pratigṛhya puṭenaiva pāṇinā śakalena vā // KūrmP_2,27.35 //

vividhāścopaniṣada ātmasaṃsiddhaye japet /
vidyāviśeṣān sāvitrīṃ rudrādhyāyaṃ tathaiva ca // KūrmP_2,27.36 //

mahāprāsthānikaṃ cāsau kuryādanaśanaṃ tu vā /
agnipraveśamanyad vā brarhmārpaṇavidhau sthitaḥ // KūrmP_2,27.37 //

yastu samyagimamāśramaṃ śivaṃ
saṃśrayedaśivapuñjanāśanam /
tāpasaḥ sa paramaiśvaraṃ padaṃ
yāti yatra jagato 'sya saṃsthitiḥ // KūrmP_2,27.38 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge saptaviśo 'dhyāya

vyāsa uvāca
evaṃ vanāśrame sthitvā tṛtīyaṃ bhāgamāyuṣaḥ /
caturthamāyuṣo bhāgaṃ saṃnyāsena nayet kramāt // KūrmP_2,28.1 //

agnīnātmanī saṃsthāpya dvijaḥ pravrajito bhavet /
yogābhyāsarataḥ śānto brahmavidyāparāyaṇaḥ // KūrmP_2,28.2 //

yadā manasi saṃjātaṃ vaitṛṣṇyaṃ sarvavastuṣu /
tadā saṃnyāsamicchecca patitaḥ syād viparyaye // KūrmP_2,28.3 //

prājāpatyāṃ nirūpyeṣṭimāgneyīmathavā punaḥ /
dāntaḥ pakvakaṣāyo 'sau brahmāśramamupāśrayet // KūrmP_2,28.4 //

jñānasaṃnyāsinaḥ kecid vedasaṃnyāsinaḥ pare /
karmasaṃnyāsinastvanye trividhāḥ parikīrtitāḥ // KūrmP_2,28.5 //

yaḥ sarvasaṅganirmukto nirdvandvaścaiva nirbhayaḥ /
procyate jñānasaṃnyāsī svātmanyeva vyavasthitaḥ // KūrmP_2,28.6 //

vedamevābhyasennityaṃ nirāśī niṣparigrahaḥ /
procyate vedasaṃnyāsī mumukṣurvijitendriyaḥ // KūrmP_2,28.7 //

yastvagnīnātmasātkṛtvā brahmārpaṇaparo dvijaḥ /
jñeyaḥ sa karmasaṃnyāsī mahāyajñaparāyaṇaḥ // KūrmP_2,28.8 //

trayāṇāmapi caiteṣāṃ jñānī tvabhyadhiko mataḥ /
na tasya vidyate kāryaṃ na liṅgaṃ vā vipaścitaḥ // KūrmP_2,28.9 //

nirmamo nirbhayaḥ śānto nirdvandvaḥ parṇabhojanaḥ /
jīrṇakaupīnavāsāḥ syānnagno vā dhyānatatparaḥ // KūrmP_2,28.10 //

brahmacārī mitāhāro grāmādannaṃ samāharet /
adhyātmamatirāsīta nirapekṣo nirāmiṣaḥ // KūrmP_2,28.11 //

ātmanaiva sahāyena sukhārthaṃ vicarediha /
nābhinandeta maraṇaṃ nābhinandeta jīvitam // KūrmP_2,28.12 //

kālameva pratīkṣeta nideśaṃ bhṛtako yathā /
nādhyetavyaṃ na vaktavyaṃ śrotavyaṃ na kadācana /
evaṃ jñātvā paro yogī brahmabhūyāya kalpate // KūrmP_2,28.13 //

ekavāsāthavā vidvān kaupīnācchādanastathā /
muṇḍī śikhī vātha bhavet tridaṇḍī niṣparigrahaḥ /
kāṣāyavāsāḥ satataṃ dhyānayogaparāyaṇaḥ // KūrmP_2,28.14 //

grāmānte vṛkṣamūle vā vased devālaye 'pi vā /
samaḥ śatrau ca mitre ca tathā mānāpamānayoḥ /
bhaikṣyeṇa vartayennityaṃ naikānnādī bhavet kvacit // KūrmP_2,28.15 //

yastu mohena vālasyādekānnādī bhaved yatiḥ /
na tasya niṣkṛtiḥ kācid dharmaśāstreṣu kathyate // KūrmP_2,28.16 //

rāgadveṣavimuktātmā samaloṣṭāśmakāñcanaḥ /
prāṇihaṃsānivṛttaśca maunī syāt sarvanispṛhaḥ // KūrmP_2,28.17 //

dṛṣṭipūtaṃ nyaset pādaṃ vastrapūtaṃ jalaṃ pibet /
satyapūtāṃ vaded vāṇīṃ manaḥ pūtaṃ samācaret // KūrmP_2,28.18 //

naikatra nivased deśe varṣābhyo 'nyatra bhikṣukaḥ /
snānaśaucarato nityaṃ kamaṇḍalukaraḥ śuciḥ // KūrmP_2,28.19 //

brahmacaryarato nityaṃ vanavāsarato bhavet /
mokṣaśāstreṣu nirato brahmasūtrī jitendriyaḥ // KūrmP_2,28.20 //

dambhāhaṅkāranirmukto nindāpaiśunyavarjitaḥ /
ātmajñānaguṇopeto yatirmokṣamavāpnuyāt // KūrmP_2,28.21 //

abhyaset satataṃ vedaṃ praṇavākhyaṃ sanātanam /
snātvācamya vidhānena śucirdevālayādiṣu // KūrmP_2,28.22 //

yajñopavītī śāntātmā kuśapāṇiḥ samāhitaḥ /
dhautakāṣāyavasano bhasmacchannatanūrahaḥ // KūrmP_2,28.23 //

adhiyajñaṃ brahma japedādhidaivikameva ca /
ādhyātmikaṃ ca satataṃ vedāntābhihitaṃ ca yat // KūrmP_2,28.24 //

putreṣu vātha nivasan brahmacārī yatirmuniḥ /
vedamevābhyasennityaṃ sa yāti paramāṃ gatim // KūrmP_2,28.25 //

ahiṃsā satyamasteyaṃ brahmacaryaṃ tapaḥ param /
kṣamā dayā ca satoṣo vratānyasya viśeṣataḥ // KūrmP_2,28.26 //

vedāntajñānaniṣṭho vā pañca yajñān samāhitaḥ /
kuryādaharahaḥ snātvā bhikṣānnenaiva tena hi // KūrmP_2,28.27 //

homamantrāñjapennityaṃ kāle kāle samāhitaḥ /
svādhyāyaṃ cānvahaṃ kuryāt sāvitrīṃ saṃdhyayorjapet // KūrmP_2,28.28 //

dhyāyīta satataṃ devamekānte parameśvaram /
ekānnaṃ varjayennityaṃ kāmaṃ krodhaṃ parigraham // KūrmP_2,28.29 //

ekavāsā dvivāsā vā śikhī yajñopavītavān /
kamaṇḍalukaro vidvān tridaṇḍī yāti tatparam // KūrmP_2,28.30 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge 'ṣṭāviṃśo 'dhyāyaḥ

vyāsa uvāca
evaṃ svāśramaniṣṭhānāṃ yatīnāṃ niyatātmanām /
bhaikṣeṇa vartanaṃ proktaṃ phalamūlairathāpi vā // KūrmP_2,29.1 //

ekakālaṃ cared bhaikṣaṃ na prasajyeta vistare /
bhaikṣe prasakto hi yatirviṣayeṣvapi sajjati // KūrmP_2,29.2 //

saptāgāraṃ cared bhaikṣamalābhāt tu punaścaret /
prakṣālya pātre bhuñjīyādadbhiḥ prakṣālayet tu tat // KūrmP_2,29.3 //

athavānyadupādāya pātre bhuñjīta nityaśaḥ /
bhuktvā tat saṃtyajet pātraṃ yātrāmātramalolupaḥ // KūrmP_2,29.4 //

vidhūme sannamusale vyaṅgāre bhuktavajjane /
vṛtte śarāvasaṃpāte bhikṣāṃ nityaṃ yatiścaret // KūrmP_2,29.5 //

godohamātraṃ tiṣṭheta kālaṃ bhikṣuradhomukhaḥ /
bhikṣetyuktvā sakṛt tūṣṇīmaśnīyād vāgyataḥ śuciḥ // KūrmP_2,29.6 //

prakṣālya pāṇipādau ca samācamya yathāvidhi /
āditye darśayitvānnaṃ bhuñjīta prāṅmukhottaraḥ // KūrmP_2,29.7 //

hutvā prāṇāhutīḥ pañca grāsānaṣṭau samāhitaḥ /
ācamya devaṃ brahmāṇaṃ dhyāyīta parameśvaram // KūrmP_2,29.8 //

alābuṃ dārupātraṃ ca mṛṇmayaṃ vaiṇavaṃ tataḥ /
catvāri yatipātrāṇi manurāha prajāpatiḥ // KūrmP_2,29.9 //

prāgrātre pararātre ca madhyarātre tathaiva ca /
saṃdhyāsvahni viśeṣeṇa cintayennityamīśvaram // KūrmP_2,29.10 //

kṛtvā hṛtpadmanilaye viśvākhyaṃ viśvasaṃbhavam /
ātmānaṃ sarvabhūtānāṃ parastāt tamasaḥ sthitam // KūrmP_2,29.11 //

sarvasyādhārabhūtānāmānandaṃ jyotiravyayam /
pradhānapuruṣātītamākāśaṃ dahanaṃ śivam // KūrmP_2,29.12 //

tadantaḥ sarvabhāvānāmīśvaraṃ brahmarūpiṇam /
dhyāyedanādimadvaitamānandādiguṇālayam // KūrmP_2,29.13 //

mahāntaṃ paramaṃ brahma puruṣaṃ satyamavyayam /
sitetarāruṇākāraṃ maheśaṃ viśvarūpiṇam // KūrmP_2,29.14 //

oṅkārānte 'tha cātmānaṃ saṃsthāpya paramātmani /
ākāśe devamīśānaṃ dhyāyītākāśamadhyagam // KūrmP_2,29.15 //

kāraṇaṃ sarvabhāvānāmānandaikasamāśrayam /
purāṇaṃ puruṣaṃ śaṃbhuṃ dhyāyan mucyeta bandhanāt // KūrmP_2,29.16 //

yadvā guhāyāṃ prakṛtau jagatsaṃmohanālaye /
vicintya paramaṃ vyoma sarvabhūtaikakāraṇam // KūrmP_2,29.17 //

jīvanaṃ sarvabhūtānāṃ yatra lokaḥ pralīyate /
ānandaṃ brahmaṇaḥ sūkṣmaṃ yat paśyanti mumukṣavaḥ // KūrmP_2,29.18 //

tanmadhye nihitaṃ brahma kevalaṃ jñānalakṣaṇam /
anantaṃ satyamīśānaṃ vicintyāsīta saṃyataḥ // KūrmP_2,29.19 //

guhyād guhyatamaṃ jñānaṃ yatīnāmetadīritam /
yo 'nutiṣṭhenmaheśena so 'śnute yogamaiśvaram // KūrmP_2,29.20 //

tasmād dhyānarato nityamātmavidyāparāyaṇaḥ /
jñānaṃ samabhyased brāhmaṃ yena mucyeta bandhanāt // KūrmP_2,29.21 //

matvā pṛthak svamātmānaṃ sarvasmādeva kevalam /
ānandamajaraṃ jñānaṃ dhyāyīta ca punaḥ param // KūrmP_2,29.22 //

yasmāt bhavanti bhūtāni yad gatvā neha jāyate /
sa tasmādīśvaro devaḥ parasmād yo 'dhitiṣṭhati // KūrmP_2,29.23 //

yadantare tad gaganaṃ śāśvataṃ śivamavyayam /
yadaṃśastatparo yastu sa devaḥ syānmaheśvaraḥ // KūrmP_2,29.24 //

vratāni yāni bhikṣūṇāṃ tathaivopavratāni ca /
ekaikātikrame teṣāṃ prāyaścittaṃ vidhīyate // KūrmP_2,29.25 //

upetya ca striyaṃ kāmāt prāyaścittaṃ samāhitaḥ /
prāṇāyāmasamāyuktaṃ kuryāt sāṃtapanaṃ śuciḥ // KūrmP_2,29.26 //

tataścareta niyamāt kṛcchraṃ saṃyatamānasaḥ /
punarāśramamāgamya cared bhiśruratandritaḥ // KūrmP_2,29.27 //

na dharmayuktamanṛtaṃ hinastīti manīṣiṇaḥ /
tathāpi ca na kartavyaṃ prasaṅgo hyeṣa dāruṇaḥ // KūrmP_2,29.28 //

ekarātropavāsaśca prāṇāyāmaśataṃ tathā /
uktvānṛtaṃ prakartavyaṃ yatinā dharmalipsunā // KūrmP_2,29.29 //

paramāpadgatenāpi na kāryaṃ steyamanyataḥ /
steyādabhyadhikaḥ kaścinnāstyadharma iti smṛtiḥ /
hiṃsā caiṣāparā diṣṭā yā cātmajñānanāśikā // KūrmP_2,29.30 //

yadetad draviṇaṃ nāma prāṇa hyete bahiśvarāḥ /
sa tasya harati prāṇān yo yasya harate dhanam // KūrmP_2,29.31 //

evaṃ kṛtvā sa duṣṭātmā bhinnavṛtto vratāccyutaḥ /
bhūyo nirvedamāpannaścareccāndrāyaṇavratam // KūrmP_2,29.32 //

vidhinā śāstradṛṣṭena saṃvatsaramiti śrutiḥ /
bhūyo nirvedamāpannaścared bhikṣuratandritaḥ // KūrmP_2,29.33 //

akasmādeva hiṃsāṃ tu yadi bhikṣuḥ samācaret /
kuryātkṛchrātikṛcchraṃ tu cāndrāyaṇamathāpi vā // KūrmP_2,29.34 //

skandedindriyadaurbalyāt striyaṃ dṛṣṭvā yatiryadi /
tena dhārayitavyā vai prāṇāyāmāstu ṣoḍaśa /
divāskande trirātraṃ syāt prāṇāyāmaśataṃ tathā // KūrmP_2,29.35 //

ekānne madhumāṃse ca navaśrāddhe tathaiva ca /
pratyakṣalavaṇe coktaṃ prājāpatyaṃ viśodhanam // KūrmP_2,29.36 //

dhyānaniṣṭhasya satataṃ naśyate sarvapātakam /
tasmānmaheśvaraṃ jñātvā tasya dhyānaparo bhavet // KūrmP_2,29.37 //

yad brahma paramaṃ jyotiḥ pratiṣṭhākṣaramadvayam /
yo 'ntarātra paraṃ brahma sa vijñeyo maheśvaraḥ // KūrmP_2,29.38 //

eṣa devo mahādevaḥ kevalaḥ paramaḥ śivaḥ /
tadevākṣaramadvaitaṃ tadādityāntaraṃ param // KūrmP_2,29.39 //

yasmānmahīyate devaḥ svadhāmni jñānasaṃjñite /
ātmayogāhvaye tattve mahādevastataḥ smṛtaḥ // KūrmP_2,29.40 //

nānyad devānmahādevād vyatiriktaṃ prapaśyati /
tamevātmānamanveti yaḥ sa yāti paraṃ padam // KūrmP_2,29.41 //

manyate ye svamātmānaṃ vibhinnaṃ parameśvarāt /
na te paśyanti taṃ devaṃ vṛthā teṣāṃ pariśramaḥ // KūrmP_2,29.42 //

ekameva paraṃ brahma vijñeyaṃ tattvamavyayam /
sa devastu mahādevo naitad vijñāya badhyate // KūrmP_2,29.43 //

tasmād yateta niyataṃ yatiḥ saṃyatamānasaḥ /
jñānayogarataḥ śānto mahādevaparāyaṇaḥ // KūrmP_2,29.44 //

eṣa vaḥ kathito vipro yatīnāmāśramaḥ śubhaḥ /
pitāmahena vibhunā munīnāṃ pūrvamīritam // KūrmP_2,29.45 //

nāputraśiṣyayogibhyo dadyādidamanuttamam /
jñānaṃ svayaṃbhuvā proktaṃ yatidharmāśrayaṃ śivam // KūrmP_2,29.46 //

iti yatiniyamānāmetaduktaṃ vidhānaṃ
paśupatiparitoṣe yad bhavedekahetuḥ /
na bhavati punareṣāmudbhavo vā vināśaḥ
praṇihitamanaso ye nityamevācaranti // KūrmP_2,29.47 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge ekonatriṃśo 'dhyāyaḥ

vyāsa uvāca
ataḥ paraṃ pravalakṣyāmi prāyaścittavidhiṃ śubham /
hitāya sarvaviprāṇāṃ doṣāṇāmapanuttaye // KūrmP_2,30.1 //

akṛtvā vihitaṃ karma kṛtvā ninditameva ca /
doṣamāpnoti puruṣaḥ prāyaścittaṃ viśodhanam // KūrmP_2,30.2 //

prāyaścittamakṛtvā tu na tiṣṭhed brāhmaṇaḥ kvacit /
yad brūyurbrāhmaṇāḥ śāntā vidvāṃsastatsamācaret // KūrmP_2,30.3 //

vedārthavittamaḥ śānto dharmakāmo 'gnimān dvijaḥ /
sa eva syāt paro dharmo yameko 'pi vyavasyati // KūrmP_2,30.4 //

anāhitāgnayo viprāstrayo vedārthapāragāḥ /
yad brūyurdharmakāmāste tajjñeyaṃ dharmasādhanam // KūrmP_2,30.5 //

anekadharmaśāstrajñā ūhāpohaviśāradāḥ /
vedādhyayanasaṃpannāḥ saptaite parikīrtitāḥ // KūrmP_2,30.6 //

mīmāṃsājñānatattvajñā vedāntakuśalā dvijāḥ /
ekaviṃśatisaṃkhyātāḥ prayāścittaṃ vadanti vai // KūrmP_2,30.7 //

brahmahā madyapaḥ steno gurutalpaga eva ca /
mahāpātakinastvete yaścaitaiḥ saha saṃvaset // KūrmP_2,30.8 //

saṃvatsaraṃ tu patitaiḥ saṃsargaṃ kurute tu yaḥ /
yānaśayyāsanairnityaṃ jānan vai patito bhavet // KūrmP_2,30.9 //

yājanaṃ yonisaṃbandhaṃ tathaivādhyāpanaṃ dvijaḥ /
kṛtvā sadyaḥ patejjñānāt saha bhojanameva ca // KūrmP_2,30.10 //

avijñāyātha yo mohāt kuryādadhyāpanaṃ dvijaḥ /
saṃvatsareṇa patati sahādhyayanameva ca // KūrmP_2,30.11 //

brahmāhā dvādaśābdāni kuṭiṃ kṛtvā vane vaset /
bhaikṣamātmaviśuddhyarthaṃ kṛtvā śavaśirodhvajam // KūrmP_2,30.12 //

brāhmaṇāvasathān sarvān devāgārāṇi varjayet /
vinindan svayamātmānaṃ brāhmaṇaṃ taṃ ca saṃsmaran // KūrmP_2,30.13 //

asaṃkalpitayogyāni saptāgārāṇi saṃviśet /
vidhūme śanakairnityaṃ vyaṅgāre bhuktavajjane // KūrmP_2,30.14 //

ekakālaṃ cared bhaikṣaṃ doṣaṃ vikhyāpayan nṛṇām /
vanyamūlaphalairvāpi vartayed dhairyamākṣitaḥ // KūrmP_2,30.15 //

kapālapāṇiḥ khaṭvāṅgī brahmacaryaparāyaṇaḥ /
pūrṇe tu dvādaśe varṣe brahmahatyāṃ vyapohati // KūrmP_2,30.16 //

akāmataḥ kṛte pāpe prāyaścittamidaṃ śubham /
kāmato maraṇācchuddhirjñeyā nānyena kenacit // KūrmP_2,30.17 //

kuryādanaśanaṃ vātha bhṛgoḥ patanameva vā /
jvalantaṃ vā viśedagniṃ jalaṃ vā praviśet svayam // KūrmP_2,30.18 //

brāhmaṇārthe gavārthe vā samyak prāṇān parityajet /
brahmahatyāpanodārthamantarā vā mṛtasya tu // KūrmP_2,30.19 //

dīrghāmayānvitaṃ vipraṃ kṛtvānāmayameva tu /
dattvā cānnaṃ sa durbhikṣe brahmahatyāṃ vyapohati // KūrmP_2,30.20 //

aśvamedhāvabhṛthake snātvā vā śudhyate dvijaḥ /
sarvasvaṃ vā vedavide brāhmaṇāya pradāya tu // KūrmP_2,30.21 //

sarasvatyāstvaruṇayā saṃgame lokaviśrute /
śudhyet triṣavaṇasnānāt trirātropoṣito dvijaḥ // KūrmP_2,30.22 //

gatvā rāmeśvaraṃ puṇyaṃ snātvā caiva mahodadhau /
brahmacaryādibhiryukto dṛṣṭvā rudraṃ vimucyate // KūrmP_2,30.23 //

kapālamocanaṃ nāma tīrthaṃ devasya śūlinaḥ /
snātvābhyarcya pitṝn bhaktyā brahmahatyāṃ vyapohati // KūrmP_2,30.24 //

yatra devādidevena bharaveṇāmitaujasā /
kapālaṃ sthāpitaṃ pūrvaṃ brahmaṇaḥ parameṣṭhinaḥ // KūrmP_2,30.25 //

samabhyarcya mahādevaṃ tatra bhairavarūpiṇam /
tarpapitvā pitṝn snātvā mucyate brahmahatyayā // KūrmP_2,30.26 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge triśo 'dhyāyaḥ

ṛṣaya ūcuḥ
kathaṃ devena rudreṇa śaṅkareṇāmitaujasā /
kapālaṃ brahmaṇaḥ pūrvaṃ sthāpitaṃ dehajaṃ bhuvi // KūrmP_2,31.1 //

sūta uvāca
śṛṇudhvamṛṣayaḥ puṇyāṃ kathāṃ pāpapraṇāśanīm /
māhātmyaṃ devadevasya mahādevasya dhīmataḥ // KūrmP_2,31.2 //

purā pitāmahaṃ devaṃ meruśṛṅge maharṣayaḥ /
procuḥ praṇamya lokādiṃ kimekaṃ tattvamavyayam // KūrmP_2,31.3 //

sa māyayā maheśasya mohito lokasaṃbhavaḥ /
avijñāya paraṃ bhāvaṃ svātmānaṃ prāha dharṣiṇam // KūrmP_2,31.4 //

ahaṃ dhātā jagadyoniḥ svayaṃbhūreka īśvaraḥ /
anādimatparaṃ brahma māmabhyarcya vimucyate // KūrmP_2,31.5 //

ahaṃ hi sarvadevānāṃ pravartakanivartakaḥ /
na vidyate cābhyadhiko matto lokeṣu kaścana // KūrmP_2,31.6 //

tasyaivaṃ manyamānasya jajñe nārāyaṇāṃśajaḥ /
provāca prahasan vākyaṃ roṣatāmravilocanaḥ // KūrmP_2,31.7 //

kiṃ kāraṇamidaṃ brahman vartate tava sāṃpratam /
ajñānayogayuktasya na tvetaducitaṃ tava // KūrmP_2,31.8 //

ahaṃ dhātā hi lokānāṃ yajño nārāyaṇaḥ prabhuḥ /
na māmṛte 'sya jagato jīvanaṃ sarvadā kvacit // KūrmP_2,31.9 //

ahameva paraṃ jyotirahameva parā gatiḥ /
matpreritena bhavatā sṛṣṭaṃ bhuvanamaṇḍalam // KūrmP_2,31.10 //

evaṃ vivadatormohāt parasparajayaiṣiṇoḥ /
ājagmuryatra tau devau vedāścatvāra eva hi // KūrmP_2,31.11 //

anvīkṣya devaṃ brahmāṇaṃ yajñātmānaṃ ca saṃsthitam /
procuḥ saṃvignahṛdayā yāthātmyaṃ parameṣṭhinaḥ // KūrmP_2,31.12 //

ṛgveda uvāca
yasyāntaḥ sthāni bhūtāni yasmātsarvaṃ pravartate /
yadāhustatparaṃ tattvaṃ sa devaḥ syānmaheśvaraḥ // KūrmP_2,31.13 //

yajurveda uvāca
yo yajñairakhilairīśo yogena ca samarcyate /
yamāhurīśvaraṃ devaṃ sa devaḥ syāt pinākadhṛk // KūrmP_2,31.14 //

sāmaveda uvāca
yenedaṃ bhrāmyate cakraṃ yadākāśāntaraṃ śivam /
yogibhirvidyate tattvaṃ mahādevaḥ sa śaṅkaraḥ // KūrmP_2,31.15 //

atharvaveda uvāca
yaṃ prapaśyanti yogeśaṃ yatanto yatayaḥ param /
maheśaṃ puruṣaṃ rudraṃ sa devo bhagavān bhavaḥ // KūrmP_2,31.16 //

evaṃ sa bhagavān brahmā vedānāmīritaṃ śubham /
śrutvāha prahasan vākyaṃ viśvātmāpi vimohitaḥ // KūrmP_2,31.17 //

kathaṃ tatparamaṃ brahma sarvasaṅgavivarjitam /
ramate bhāryayā sārdhaṃ pramathaiścātigarvitaiḥ // KūrmP_2,31.18 //

itirite 'tha bhagavān praṇavātmā sanātanaḥ /
amūrto mūrtimān bhūtvā vacaḥ prāha pitāmaham // KūrmP_2,31.19 //

praṇava uvāca
na hyeṣa bhagavān patnyā svātmano vyatiriktayā /
kadācid ramate rudrastādṛśo hi maheśvaraḥ // KūrmP_2,31.20 //

ayaṃ sa bhagavānīśaḥ svayañjyotiḥ sanātanaḥ /
svānandabhūtā kathitā devī nāgantukā śivā // KūrmP_2,31.21 //

ityevamukte 'pi tadā yajñamūrterajasya ca /
nājñānamagamannāśamīśvarasyaiva māyayā // KūrmP_2,31.22 //

tadantare mahājyotirviriñco viśvabhāvanaḥ /
prāpaśyadadbhutaṃ divyaṃ pūrayan gaganāntaram // KūrmP_2,31.23 //

tanmadhyasaṃsthaṃ vimalaṃ maṇḍalaṃ tejasojjvalam /
vyomamadhyagataṃ divyaṃ prādurāsīd dvijottamāḥ // KūrmP_2,31.24 //

sa dṛṣṭvā vadanaṃ divyaṃ mūrdhni lokapitāmahaḥ /
tena tanmaṇjalaṃ ghoramālokayadaninditam // KūrmP_2,31.25 //

prajajvālātikopena brahmaṇaḥ pañcamaṃ śiraḥ /
kṣaṇādadṛśyata mahān puruṣo nīlalohitaḥ // KūrmP_2,31.26 //

triśūlapiṅgalo devo nāgayajñopavītavān /
taṃ prāha bhagavān brahmā śaṅkaraṃ nīlalohitam // KūrmP_2,31.27 //

jānāmi bhavataḥ pūrvaṃ lalāṭādeva śaṅkara /
prādurbhāvaṃ maheśān māmeva śaraṇaṃ vraja // KūrmP_2,31.28 //

śrutvā sagarvavacanaṃ padmayoneratheśvaraḥ /
prāhiṇot puruṣaṃ kālaṃ bhairavaṃ lokadāhakam // KūrmP_2,31.29 //

sa kṛtvā sumahad yuddhaṃ brahmaṇā kālabhairavaḥ /
cakarta tasya vadanaṃ viriñcasyātha pañcamam // KūrmP_2,31.30 //

nikṛttavadano devo brahmā devena śaṃbhunā /
mamāra ceśayogena jīvitaṃ prāpa viśvasṛk // KūrmP_2,31.31 //

athānupaśyad giriśaṃ maṇḍalāntarasaṃsthitam /
samāsīnaṃ mahādevyā mahādevaṃ sanātanam // KūrmP_2,31.32 //

bhujaṅgarājavalayaṃ candrāvayavabhūṣaṇam /
koṭisūryapratīkāśaṃ jaṭājūṭavirājitam // KūrmP_2,31.33 //

śārdūlacarmavasanaṃ divyamālāsamanvitam /
triśūlapāṇiṃ duṣprekṣyaṃ yoginaṃ bhūtibhūṣaṇam // KūrmP_2,31.34 //

yamantarā yoganiṣṭhāḥ prapaśyanti hṛdīśvaram /
tamādidevaṃ brahmāṇaṃ mahādevaṃ dadarśa ha // KūrmP_2,31.35 //

yasya sā paramā devī śaktirākāśasaṃsthitā /
so 'nantaiśvaryayogātmā maheśo dṛśyate kila // KūrmP_2,31.36 //

yasyāśeṣajagad bījaṃ vilayaṃ yāti mohanam /
sakṛtpraṇāmamātreṇa sa rudraḥ khalu dṛśyate // KūrmP_2,31.37 //

yo 'tha nācāraniratān svabhaktāneva kevalam /
vimocayati lokānāṃ nāyako dṛśyate kila // KūrmP_2,31.38 //

yasya vedavidaḥ śāntā nirdvandvā brahmacāriṇaḥ /
vidanti vimalaṃ rūpaṃ sa śaṃbhurdṛśyate kila // KūrmP_2,31.39 //

yasya brahmādayo devā ṛṣayo brahmavādinaḥ /
arcayanti sadā liṅgaṃ viśveśaḥ khalu dṛśyate // KūrmP_2,31.40 //

yasyāśeṣajagad bījaṃ vilayaṃ yāti mohanam /
sakṛtpraṇāmamātreṇa sa rudraḥ khalu dṛśyate // KūrmP_2,31.41 //

vidyāsahāyo bhagavān yasyāsau maṇḍalāntaram /
hiraṇyagarbhaputro 'sāvīśvaro dṛśyate kila // KūrmP_2,31.42 //

yasyāśeṣajagatsūtirvijñānatanurīśvarī /
na muñcati sadā pārśvaṃ śaṅkaro 'sāvadṛśyata // KūrmP_2,31.43 //

puṣpaṃ vā yadi vā patraṃ yatpādayugale jalam /
dattvā tarati saṃsāraṃ rudro 'sau dṛśyate kila // KūrmP_2,31.44 //

tatsannidhāne sakalaṃ niyacchati sanātanaḥ /
kālaḥ kila sa yogātmā kālakālo hi dṛśyate // KūrmP_2,31.45 //

jīvanaṃ sarvalokānāṃ trilokasyaiva bhūṣaṇam /
somaḥ sa dṛśyate devaḥ somo yasya vibhūṣaṇam // KūrmP_2,31.46 //

devyā saha sadā sākṣād yasya yogaḥ svabhāvataḥ /
gīyate paramā muktiḥ sa yogī dṛśyate kila // KūrmP_2,31.47 //

yogino yogatattvajñā viyogābhimukhāniśam /
yogaṃ dhyāyanti devyāsau sa yogī dṛśyate kila // KūrmP_2,31.48 //

so 'nuvīkṣya mahādevaṃ mahādevyā sanātanam /
varāsane samāsīnamavāpa paramāṃ smṛtim // KūrmP_2,31.49 //

labdhvā māheśvarīṃ divyāṃ saṃsmṛtiṃ bhagavānajaḥ /
toṣayāmāsa varadaṃ somaṃ somavibhūṣaṇam // KūrmP_2,31.50 //

brahmovāca
namo devāya mahate mahādevyai namo namaḥ /
namaḥ śivāya śāntāya śivāyai śāntaye namaḥ // KūrmP_2,31.51 //

oṃ namo brahmaṇe tubhyaṃ vidyāyai te namo namaḥ /
namo mūlaprakṛtaye maheśāya namo namaḥ // KūrmP_2,31.52 //

namo vijñānadehāya cintāyai te namo namaḥ /
namaste kālakālāya īśvarāyai namo namaḥ // KūrmP_2,31.53 //

namo namo 'stu rudrāya rudrāṇyai te namo namaḥ /
namo namaste kāmāya māyāyai ca namo namaḥ // KūrmP_2,31.54 //

niyantre sarvakāryāṇāṃ kṣobhikāyai namo namaḥ /
namo 'stu te prakṛtaye namo nārāyaṇāya ca // KūrmP_2,31.55 //

yogādāyai namastubhyaṃ yogināṃ gurave namaḥ /
namaḥ saṃsāranāśāya saṃsārotpattaye namaḥ // KūrmP_2,31.56 //

nityānandāya vibhave namo 'stvānandamūrtaye /
namaḥ kāryavihīnāya viśvaprakṛtaye namaḥ // KūrmP_2,31.57 //

oṅkāramūrtaye tubhyaṃ tadantaḥ saṃsthitāya ca /
namaste vyomasaṃsthāya vyomaśaktyai namo namaḥ // KūrmP_2,31.58 //

iti somāṣṭakeneśaṃ praṇanāma pitāmahaḥ /
papāta daṇḍavad bhūmau gṛṇan vai śatarudriyam // KūrmP_2,31.59 //

atha devo mahādevaḥ praṇatārtiharo haraḥ /
provācotthāpya hastābhyāṃ prato 'smi tava sāṃpratam // KūrmP_2,31.60 //

dattvāsau paramaṃ yogamaiśvaryamatulaṃ mahat /
provācāgre sthitaṃ devaṃ nīlalohitamīśvaram // KūrmP_2,31.61 //

eṣa brahmāsya jagataḥ saṃpūjyaḥ prathamaḥ sutaḥ /
ātmano rakṣaṇīyaste gururjyeṣṭhaḥ pitā tava // KūrmP_2,31.62 //

ayaṃ purāṇapuruṣo na hantavyastvayānagha /
svayogaiśvaryamāhātmyānmāmeva śaraṇaṃ gataḥ // KūrmP_2,31.63 //

ayaṃ ca yajño bhagavān sagarvo bhavatānagha /
śāsitavyo viriñcasya dhāraṇīyaṃ śirastvayā // KūrmP_2,31.64 //

brahmahatyāpanodārthaṃ vrataṃ lokāya darśayan /
carasva satataṃ bhikṣāṃ saṃsthāpaya suradvijān // KūrmP_2,31.65 //

ityetaduktvā vacanaṃ bhagavān parameśvaraḥ /
sthānaṃ svābhāvikaṃ divyaṃ yayau tatparamaṃ padam // KūrmP_2,31.66 //

tataḥ sa bhagavānīśaḥ kaparde nīlalohitaḥ /
grāhayāmāsa vadanaṃ brahmaṇaḥ kālabhairavam // KūrmP_2,31.67 //

cara tvaṃ pāpanāśārthaṃ vrataṃ lokahitāvaham /
kapālahasto bhagavān bhikṣāṃ gṛhṇātu sarvataḥ // KūrmP_2,31.68 //

uktvaivaṃ prāhiṇot kanyāṃ brahmahatyāmiti śrutām /
daṃṣṭrākarālavadanāṃ jvālāmālāvibhūṣaṇām // KūrmP_2,31.69 //

yāvad vārāṇasīṃ divyāṃ purīmeṣa gamiṣyati /
tāvat tvaṃ bhīṣaṇe kālamanugaccha trilocanam // KūrmP_2,31.70 //

evamābhāṣya kālāgniṃ prāha devo maheśvaraḥ /
aṭasva nikhilaṃ lokaṃ bhikṣārtho manniyogataḥ // KūrmP_2,31.71 //

yadā drakṣyasi deveśaṃ nārāyaṇamanāmayam /
tadāsau vakṣyati spaṣṭamupāyaṃ pāpaśodhanam // KūrmP_2,31.72 //

sa devadevatāvākyamākarṇya bhagavān haraḥ /
kapālapāṇirviśvātmā cacāra bhuvanatrayam // KūrmP_2,31.73 //

āsthāya vikṛtaṃ veṣaṃ dīpyamānaṃ svatejasā /
śrīmat pavitramatulaṃ jaṭājūṭavirājitam // KūrmP_2,31.74 //

koṭisūryapratīkāśaiḥ pramathaiścātigarvitaiḥ /
bhāti kālāgninayano mahādevaḥ samāvṛtaḥ // KūrmP_2,31.75 //

pītvā kadamṛtaṃ divyamānandaṃ parameṣṭhinaḥ /
līlāvilāsūbahulo lokānāgacchatīśvaraḥ // KūrmP_2,31.76 //

taṃ dṛṣṭvā kālavadanaṃ śaṅkaraṃ kālabhairavam /
rūpalāvaṇyasaṃpannaṃ nārīkulamagādanu // KūrmP_2,31.77 //

gāyanti vividhaṃ gītaṃ nṛtyanti purataḥ prabhoḥ /
sasmitaṃ prekṣya vadanaṃ cakrurbhrūbhaṅgameva ca // KūrmP_2,31.78 //

sa devadānavādīnāṃ deśānabhyetya śūladhṛk /
jagāma viṣṇorbhavanaṃ yatrāste madhusūdanaḥ // KūrmP_2,31.79 //

nirīkṣya divyabhavanaṃ śaṅkaro lokaśaṅkaraḥ /
sahaiva bhūtapravaraiḥ praveṣṭumupacakrame // KūrmP_2,31.80 //

avijñāya paraṃ bhāvaṃ divyaṃ tatpārameśvaram /
nyavārayat triśūlāṅkaṃ dvārapālo mahābalaḥ // KūrmP_2,31.81 //

śaṅkhacakragadāpāṇiḥ pītavāsā mahābhujaḥ /
viṣvaksena iti khyāto viṣṇoraṃśasamudbhavaḥ // KūrmP_2,31.82 //

athainaṃ śaṅkaragaṇo yuyudhe viṣṇusaṃbhavam /
bhīṣaṇo bhairavādeśāt kālavega iti śrutaḥ // KūrmP_2,31.83 //

vijitya taṃ kālavegaṃ krodhasaṃraktalocanaḥ /
rudrāyābhimukhaṃ raudraṃ cikṣepa ca sudarśanam // KūrmP_2,31.84 //

atha devo mahādevastripurāristriśūlabhṛt /
tamāpatantaṃ sāvajñamālokayadamitrajit // KūrmP_2,31.85 //

tadantare mahadbhūtaṃ yugāntadahanopamam /
śūlenorasi nirbhidya pātayāmāsa taṃ bhuvi // KūrmP_2,31.86 //

sa śūlābhihato 'tyarthaṃ tyaktvā svaṃ paramaṃ balam /
tatyāja jīvitaṃ dṛṣṭvā mṛtyuṃ vyādhihatā iva // KūrmP_2,31.87 //

nihatya viṣṇupuruṣaṃ sārdhaṃ pramathapuṅgavaiḥ /
viveśa cāntaragṛhaṃ samādāya kalevaram // KūrmP_2,31.88 //

nirīkṣya jagato hetumīśvaraṃ bhagavān hariḥ /
śiro lalāṭāt saṃbhidya raktadhārāmapātayat // KūrmP_2,31.89 //

gṛhāṇa bhagavan bhikṣāṃ madīyāmamitadyute /
na vidyate 'nābhyuditā tava tripuramardana // KūrmP_2,31.90 //

na saṃpūrṇaṃ kapālaṃ tad brahmaṇaḥ parameṣṭhinaḥ /
divyaṃ varṣasahasraṃ tu sā ca dhārā pravāhitā // KūrmP_2,31.91 //

athābravīt kālarudraṃ harirnārāyaṇaḥ prabhuḥ /
saṃstūya vaidikairmantrairbahumānapuraḥ saram // KūrmP_2,31.92 //

kimarthametad vadanaṃ brahmaṇo bhavatā dhṛtam /
provāca vṛttamakhilaṃ bhagavān parameśvaraḥ // KūrmP_2,31.93 //

samāhūya hṛṣīkeśo brahmahatyāmathācyutaḥ /
prārthayāmāsa deveśo vimuñceti triśūlinam // KūrmP_2,31.94 //

na tatyājātha sā pārśvaṃ vyāhṛtāpi murāriṇā /
ciraṃ dhyātvā jagadyoniḥ śaṅkaraṃ prāha sarvavit // KūrmP_2,31.95 //

vrajasva bhagavan divyāṃ purīṃ vārāṇasīṃ śubhām /
yatrākhilajagaddoṣaṃ kṣipraṃ nāśayatāśvaraḥ // KūrmP_2,31.96 //

tataḥ śarvāṇi guhyāni tīrthānyāyatanāni ca /
jagāma līlayā devo lokānāṃ hitakāmyayā // KūrmP_2,31.97 //

saṃstūyamānaḥ pramathairmahāyogairitastataḥ /
nṛtyamāno mahāyogī hastanyastakalevaraḥ // KūrmP_2,31.98 //

tamabhyadhāvad bhagavān harirnārāyaṇaḥ svayam /
athāsthāyāparaṃ rūpaṃ nṛtyadarśanalālasaḥ // KūrmP_2,31.99 //

nirīkṣamāṇo novindaṃ vṛṣendrāṅkitaśāsanaḥ /
sasmito 'nantayogātmā nṛtyati sma punaḥ punaḥ // KūrmP_2,31.100 //

atha sānucaro rudraḥ saharirdharmavāhanaḥ /
bheje mahādevapurīṃ vārāṇasīmiti śrutām // KūrmP_2,31.101 //

praviṣṭamātre deveśe brahmahatyā kapardini /
hā hetyuktvā sanādaṃ sā pātālaṃ prāpa duḥ khitā // KūrmP_2,31.102 //

praviśya paramaṃ sthānaṃ kapālaṃ brahmaṇo haraḥ /
gaṇānāmagrato devaḥ sthāpayāmāsa śaṅkaraḥ // KūrmP_2,31.103 //

sthāpayitvā mahādevo dadau tacca kalevaram /
uktvā sajīvamastvīśo viṣṇave sa ghṛṇānidhiḥ // KūrmP_2,31.104 //

ye smaranti mamājastraṃ kāpālaṃ veṣamuttamam /
teṣāṃ vinaśyati kṣipramihāmutra ca pātakam // KūrmP_2,31.105 //

āgamya tīrthapravare snānaṃ kṛtvā vidhānataḥ /
tarpayitvā pitṝn devān mucyate brahmahatyayā // KūrmP_2,31.106 //

aśāśvataṃ jagajjñātvā ye 'smin sthāne vasanti vai /
dehānte tat paraṃ jñānaṃ dadāmi paramaṃ padam // KūrmP_2,31.107 //

itīdamuktvā bhagavān samāliṅgya janārdanam /
sahaiva pramatheśānaiḥ kṣaṇādantaradhīyata // KūrmP_2,31.108 //

sa labdhvā bhagavān kṛṣṇo viṣvaksenaṃ triśūlinaḥ /
svaṃ deśamagat tūrṇaṃ gṛhītvāṃ paramaṃ vapuḥ // KūrmP_2,31.109 //

etad vaḥ kathitaṃ puṇyaṃ mahāpātakanāśanam /
kapālamocanaṃ tīrthaṃ sthāṇoḥ priyakaraṃ śubham // KūrmP_2,31.110 //

ya imaṃ paṭhate 'dhyāyaṃ brāhmaṇānāṃ samīpataḥ /
vācikairmānasaiḥ pāpaiḥ kāyikaiśca vimucyate // KūrmP_2,31.111 //

iti śrīkūrmapārāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge ekatriśo 'dhyāyaḥ

vyāsa uvāca
surāpastu surāṃ taptāmagnivarṇāṃ svayaṃ pibet /
tayā sa kāye nirdagdhe mucyate tu dvijottamaḥ // KūrmP_2,32.1 //

gomūtramagnivarṇaṃ vā gośakṛdrasameva vā /
payo ghṛtaṃ jalaṃ vātha mucyate pātakāt tataḥ // KūrmP_2,32.2 //

jalārdravāsāḥ prayato dhyātvā nārāyaṇaṃ harim /
brahmahatyāvrataṃ cātha caret tatpāpaśāntaye // KūrmP_2,32.3 //

suvarṇasteyakṛd vipro rājānamabhigamya tu /
svakarma khyāpayan brūyānmāṃ bhavānanuśāstviti // KūrmP_2,32.4 //

gṛhītvā musalaṃ rājā sakṛd hanyāt tataḥ svayam /
vadhe tu śuddhyate steno brāhmaṇastapasaiva vā // KūrmP_2,32.5 //

skandhenādāya musalaṃ lakuṭaṃ vāpi khādiram /
śaktiṃ cobhayatastīkṣṇāmāyasaṃ daṇḍameva vā // KūrmP_2,32.6 //

rājā tena ca gantavyo muktakeśena dhāvatā /
ācakṣāṇena tatpāpamevaṅkarmāsmi śādhi mām // KūrmP_2,32.7 //

śāsanād vā vimokṣād vā stenaḥ steyād vimucyate /
aśāsitvā tu taṃ rājāstenasyāpnoti kilbiṣam // KūrmP_2,32.8 //

tapasāpanunutsustu suvarṇasteyajaṃ malam /
cīravāsā dvijo 'raṇye cared brahmahaṇo vratam // KūrmP_2,32.9 //

snātvāśvamedhāvabhṛthe pūtaḥ syādathavā dvijaḥ /
pradadyād vātha viprebhyaḥ svātmatulyaṃ hiraṇyakam // KūrmP_2,32.10 //

cared vā vatsaraṃ kṛcchraṃ brahmacaryaparāyaṇaḥ /
brāhmaṇaḥ svarṇahārī tu tatpāpasyāpanuttaye // KūrmP_2,32.11 //

gurorbhāryāṃ samāruhya brāhmaṇaḥ kāmamohitaḥ /
avagūhet striyaṃ taptāṃ dīptāṃ kārṣṇāyasīṃ kṛtām // KūrmP_2,32.12 //

svayaṃ vā śiśnavṛṣaṇāvutkṛtyādhāya cāñcalau /
ātiṣṭhed dakṣiṇāmāśāmānipātādajihmagaḥ // KūrmP_2,32.13 //

gurvarthaṃ vā hataḥ śuddhyeccared vā brahmahā vratam /
śākhāṃ vā kaṇṭakopetāṃ pariṣvajyātha vatsaram /
adhaḥ śayīta niyato mucyate gurutalpagaḥ // KūrmP_2,32.14 //

kṛcchraṃ vābdaṃ cared vipraścīravāsāḥ samāhitaḥ /
aśvamedhāvabhṛthake snātvā vā śuddhyate naraḥ // KūrmP_2,32.15 //

kāle 'ṣṭame vā bhuñjāno brahmacārī sadāvratī /
sthānāsanābhyāṃ viharaṃstrirahno 'bhyupayannapaḥ // KūrmP_2,32.16 //

adhaḥ śāyī tribhirvarṣaistad vyapohati pātakam /
cāndrāyaṇāni vā kuryāt pañca catvāri vā punaḥ // KūrmP_2,32.17 //

patitaiḥ saṃprayuktānāmatha vakṣyāmi niṣkṛtim /
patitena tu saṃsargaṃ yo yena kurute dvijaḥ /
sa tatpāpāpanodārthaṃ tasyaiva vratamācaret // KūrmP_2,32.18 //

taptakṛcchraṃ cared vātha saṃvatsaramatandritaḥ /
ṣāṇmāsike tu saṃsarge prāyaścittārdhamarhati // KūrmP_2,32.19 //

ebhirvratairapohanti mahāpātakino malam /
puṇyatīrthābhigamanāt pṛthivyāṃ vātha niṣkṛtiḥ // KūrmP_2,32.20 //

brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ /
kṛtvā taiścāpi saṃsargaṃ brāhmaṇaḥ kāmakārataḥ // KūrmP_2,32.21 //

kuryādanaśanaṃ vipraḥ puṇyatīrthe samāhitaḥ /
jvalantaṃ vā viśedagniṃ dhyātvā devaṃ kapardinam // KūrmP_2,32.22 //

na hyanyā niṣkṛtirdṛṣṭā munibhirdharmavādibhiḥ /
tasmāt puṇyeṣu tīrtheṣu dahed vāpi svadehakam // KūrmP_2,32.23 //

gatvā duhitaraṃ vipraḥ svasāraṃ vā snuṣāmapi /
praviśejjvalanaṃ dīptaṃ matipūrvamiti sthitiḥ // KūrmP_2,32.24 //

mātṛṣvasāṃ mātulānīṃ tathaiva ca pitṛṣvasām /
bhāgineyīṃ samāruhya kuryāt kṛcchrātikṛcchrakau // KūrmP_2,32.25 //

cāndrāyaṇaṃ ca kurvota tasya pāpasya śāntaye /
dhyāyan devaṃ jagadyonimanādinidhanaṃ param // KūrmP_2,32.26 //

bhrātṛbhāryāṃ samāruhya kuryāt tatpāpaśāntaye /
cāndrāyaṇāni catvāri pañca vā susamāhitaḥ // KūrmP_2,32.27 //

paitṛṣvastreyīṃ gatvā tu svastreyāṃ mātureva ca /
mātulasya sutāṃ vāpi gatvā cāndrāyaṇaṃ caret // KūrmP_2,32.28 //

sakhibhāryāṃ samāruhya gatvā śyālīṃ tathaiva ca /
ahorātroṣito bhūtvā taptakṛcchraṃ samācaret // KūrmP_2,32.29 //

udakyāgamane viprastrirātreṇa viśudhyati /
cāṇḍālīgamane caiva taptakṛcchratrayaṃ viduḥ /
saha sāṃtapanenāsya nānyathā niṣkṛtiḥ smṛtā // KūrmP_2,32.30 //

mātṛgotrāṃ samāsādya samānapravarāṃ tathā /
cādrāyaṇena śudhyeta prayatātmā samāhitaḥ // KūrmP_2,32.31 //

brāhmaṇo brāhmaṇīṃ gatvā gṛcchramekaṃ samācaret /
kanyakāṃ dūṣayitvā tu careccāndrāyaṇavratam // KūrmP_2,32.32 //

amānuṣīṣu puruṣa udakyāyāmayoniṣu /
retaḥ siktvā jale caiva kṛcchraṃ sāntapanaṃ caret // KūrmP_2,32.33 //

bandhakīgamane viprastrirātreṇa viśuddhyati /
gavi bhathunamāsevya careccāndrāyaṇavratam // KūrmP_2,32.34 //

ajāvī maithunaṃ kṛtvā prājāpatyaṃ cared dvijaḥ /
patitāṃ ca striyaṃ gatvā tribhiḥ kṛcchrai rviśuddhyati // KūrmP_2,32.35 //

pulkasīgamane caiva kracchraṃ cāndrāyaṇaṃ caret /
naṭīṃ śailūṣakīṃ caiva rajakīṃ veṇujīvinīm /
gatvā cāndrāyaṇaṃ kuryāt tathā carmopajīvinīm // KūrmP_2,32.36 //

brahāmacārī striyaṃ gacchet kathañcitkāmamohitaḥ /
saptagāraṃ cared bhaikṣaṃ vasitvā gardabhājinam // KūrmP_2,32.37 //

upaspṛśet triṣavaṇaṃ svapāpaṃ parikīrtayan /
saṃvatsareṇa caikena tasmāt pāpāt pramucyate // KūrmP_2,32.38 //

brahmahatyāvrataṃ vāpi ṣaṇmāsānācared yamī /
mucyate hyavakīrṇo tu brāhmaṇānumate sthitaḥ // KūrmP_2,32.39 //

saptarātramakṛtvā tu bhaikṣacaryāgnipūjanam /
retasaśca samutsarge prāyaścittaṃ samācaret // KūrmP_2,32.40 //

oṅkārapūrvikābhistu mahāvyāhṛtibhiḥ sadā /
saṃvatsaraṃ tu bhuñjāno naktaṃ bhikṣāśanaḥ śuciḥ // KūrmP_2,32.41 //

sāvitrīṃ ca japeccaiva nityaṃ krodhavivarjitaḥ /
nadītīreṣu tīrtheṣu tasmāt pāpād vimucyate // KūrmP_2,32.42 //

hatvā tu kṣatriyaṃ vipraḥ kuryād brahmahaṇo vratam /
akāmato vai ṣaṇmāsān dadyān pañcaśataṃ gavām // KūrmP_2,32.43 //

abdaṃ careta niyato vanavāsī samāhitaḥ /
prājāpatyaṃ sāntapanaṃ taptakṛcchraṃ tu vā svayam // KūrmP_2,32.44 //

pramāpyākāmato vaiśyaṃ kuryāt saṃvatsaradvayam /
gosahasraṃ sapādaṃ ca dadyād brahmahaṇo vratam /
kṛcchrātikṛcchrau vā kuryāccāndrāyaṇamathāvi vā // KūrmP_2,32.45 //

saṃvatsaraṃ vrataṃ kuryācchūdraṃ hatvā pramādataḥ /
gosahasrārdhapādaṃ ca dadyāt tatpāpaśāntaye // KūrmP_2,32.46 //

aṣṭau varṣāṇi ṣaṭ trīṇi kuryād brahmahaṇo vratam /
hatvā tu kṣatriyaṃ vaiśyaṃ śūdraṃ caiva yathākramam // KūrmP_2,32.47 //

nihatya brāhmaṇīṃ viprastvaṣṭavarṣaṃ vrataṃ caret /
rājanyāṃ varṣaṣaṭkaṃ tu vaiśyāṃ saṃvatsaratrayam /
vatsareṇa viśuddhyeta śūdrāṃ hatvā dvijottamaḥ // KūrmP_2,32.48 //

vaiśyāṃ hatvā pramādena kiñcid dadyād dvijātaye /
antyajānāṃ vadhe caiva kuryāccāndrāyaṇaṃ vratam /
parākeṇāthavā śuddhirityāha bhagavānajaḥ // KūrmP_2,32.49 //

maṇḍūkaṃ nakulaṃ kākaṃ dandaśūkaṃ ca mūṣikam /
śvānaṃ hatvā dvijaḥ kuryāt ṣoḍaśāṃśaṃ vrataṃ tataḥ // KūrmP_2,32.50 //

payaḥ pibet trirātraṃ tu śvānaṃ hatvā suyantritaḥ /
mārjāraṃ vātha nakulaṃ yojanaṃ vādhvano vrajet /
kṛcchraṃ dvādaśarātraṃ tu kuryādaśvavadhe dvijaḥ // KūrmP_2,32.51 //

abhrīṃ kārṣṇāyasīṃ dadyāt sarpaṃ hatvā dvijottamaḥ /
palālabhāraṃ ṣaṇḍaṃ ca saisakaṃ caikamāṣakam // KūrmP_2,32.52 //

dhṛtakumbhaṃ varāhaṃ ca tiladroṇaṃ ca tittirim /
śukaṃ dvihāyanaṃ vatsaṃ krauñcaṃ hatvā trihāyanam // KūrmP_2,32.53 //

hatvā haṃsaṃ balākāṃ ca bakaṃ barhiṇameva ca /
vānaraṃ śyenabhāsau ca sparśayed brāhmaṇāya gām // KūrmP_2,32.54 //

kravyādāṃstu mṛgān hatvā dhenuṃ dadyāt payasvinīm /
akravyādān vatsatarīmuṣṭraṃ hatvā tu kṛṣṇalam // KūrmP_2,32.55 //

kiñcideva tu viprāya dadyādasthimatāṃ vadhe /
anasthnāṃ caiva hiṃsāyāṃ prāṇāyāmena śudhyati // KūrmP_2,32.56 //

phaladānāṃ tu vṛkṣāṇāṃ chedane japyamṛkśatam /
gulmavallīlatānāṃ tu puṣpitānāṃ ca vīrudhām // KūrmP_2,32.57 //

anyeṣāṃ caiva vṛkṣāṇāṃ sarasānāṃ ca sarvaśaḥ /
phalapuṣpodbhavānāṃ ca ghṛtaprāśo viśodhanam // KūrmP_2,32.58 //

hastināṃ ca vadhe dṛṣṭaṃ taptakṛcchraṃ viśodhanam /
cāndrāyaṇaṃ parākaṃ vā gāṃ hatvā tu pramādataḥ /
matipūrvaṃ vadhe cāsyāḥ prāyaścittaṃ na vidyate // KūrmP_2,32.59 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge dvātriśo 'dhyāyaḥ

vyāsa uvāca
manuṣyāṇāṃ tu haraṇaṃ kṛtvā strīṇāṃ gṛhasya ca /
vāpīkūpajalānāṃ ca śudhyeccāndrāyaṇena tu // KūrmP_2,33.1 //

dravyāṇāmalpasārāṇāṃ steyaṃ kṛtvānyaveśmataḥ /
caret sāṃtapanaṃ kṛcchraṃ tanniryātyātmaśuddhaye // KūrmP_2,33.2 //

dhānyānnadhanacauryaṃ tu kṛtvā kāmād dvijottamaḥ /
svajātīyagṛhādeva kṛcchrārdhena viśuddhyati // KūrmP_2,33.3 //

bhakṣabhojyāpaharaṇe yānaśayyāsanasya ca /
puṣpamūlaphalānāṃ ca pañcagavyaṃ viśodhanam // KūrmP_2,33.4 //

tṛṇakāṣṭhadrumāṇāṃ ca śuṣkānnasya guḍasya ca /
cailacarmāmiṣāṇāṃ ca trirātraṃ syādabhojanam // KūrmP_2,33.5 //

maṇimuktāpravālānāṃ tāmrasya rajatasya ca /
ayaḥ kāṃsyopalānāṃ ca dvādaśāhaṃ kaṇāśanam // KūrmP_2,33.6 //

kārpāsakīṭajorṇānāṃ dviśaphaikaśaphasya ca /
pakṣigandhauṣadhīnāṃ ca rajvāścaiva tryahaṃ payaḥ // KūrmP_2,33.7 //

naramāṃsāśanaṃ kṛtvā cāndrāyaṇamathācaret /
kākaṃ caiva tathā śvānaṃ jagdhvā hastinameva ca /
varāhaṃ kukkuṭaṃ cātha taptakṛcchreṇa śudhyati // KūrmP_2,33.8 //

kravyādānāṃ ca māṃsāni purīṣaṃ mūtrameva ca /
gogomāyukapīnāṃ ca tadeva vratamācaret /
upoṣya dvādaśāhaṃ tu kūṣmāṇḍairjuhuyād ghṛtam // KūrmP_2,33.9 //

nakulolūkamārjāraṃ jagdhvā sāṃtapanaṃ caret /
śvāpadoṣṭrakharāñjagdhvā taptakṛcchreṇa śuddhyati /
vratavaccaiva saṃskāraṃ pūrveṇa vidhinaiva tu // KūrmP_2,33.10 //

bakaṃ caiva balākaṃ ca haṃsaṃ kāraṇḍavaṃ tathā /
cakravākaṃ plavaṃ jagghvā dvādaśāhamabhojanam // KūrmP_2,33.11 //

kapotaṃ ṭiṭṭibhaṃ caiva śukaṃ sārasameva ca /
ulūkaṃ jālapādaṃ ca jagdhvāpyetad vrataṃ caret // KūrmP_2,33.12 //

śiśumāraṃ tathā cāṣaṃ matsyamāṃsaṃ tathaiva ca /
jagdhvā caiva kaṭāhārametadeva cared vratam // KūrmP_2,33.13 //

kokilaṃ caiva matsyāṃśca maṇḍukaṃ bhujagaṃ tathā /
gomūtrayāvakāhāro māsenaikena śuddhyati // KūrmP_2,33.14 //

jalecarāṃśca jalajān prattudānnakhaviṣkirān /
raktapādāṃstathā jagdhvā saptāhaṃ caitadācaret // KūrmP_2,33.15 //

śuno māṃsaṃ śuṣkamāṃsamātmārthaṃ ca tathā kṛtam /
bhuktvā māsaṃ caredetat tatpāpasyāpanuttaye // KūrmP_2,33.16 //

vārtākaṃ bhustṛṇaṃ śigruṃ khukhuṇḍaṃ karakaṃ tathā /
prājāpatyaṃ carejjagdhvā śaṅkhaṃ kumbhīkameva ca // KūrmP_2,33.17 //

palāṇḍuṃ laśunaṃ caiva bhuktvā cāndrāyaṇaṃ caret /
nālikāṃ taṇḍulīyaṃ ca prājāpatyena śuddhyati // KūrmP_2,33.18 //

aśmāntakaṃ tathā potaṃ taptakṛcchreṇa śuddhyati /
prājāpatyena śuddhiḥ syāt kakkubhāṇḍasya bhakṣaṇe // KūrmP_2,33.19 //

alābuṃ kiṃśukaṃ caiva bhuktvā caitad vrataṃ caret /
udumbaraṃ ca kāmena taptakṛcchreṇa śuddhyati // KūrmP_2,33.20 //

vṛthā kṛsarasaṃyāvaṃ pāyasāpūpasaṃkulam /
bhuktvā caivaṃ vidhaṃ tvannaṃ trirātreṇa viśuddhyati // KūrmP_2,33.21 //

pītvā kṣīrāṇyapeyāni brahmacārī samāhitaḥ /
gomūtrayāvakāhāro māsenaikena śuddhyati // KūrmP_2,33.22 //

anirdaśāhaṃ gokṣīraṃ māhiṣaṃ cājameva ca /
saṃdhinyāśca vivatsāyāḥ piban kṣīramidaṃ caret // KūrmP_2,33.23 //

eteṣāṃ ca vikārāṇi pītvā mohena mānavaḥ /
gomūtrayāvakāhāraḥ saptarātreṇa śuddhyati // KūrmP_2,33.24 //

bhuktvā caiva navaśrāddhe mṛtake sūtake tathā /
cāndrāyaṇena śuddhyeta brāhmaṇastu samāhitaḥ // KūrmP_2,33.25 //

yasyāgnau hūyate nityaṃ na yasyāgraṃ na dīyate /
cāndrāyaṇaṃ caret samyak tasyānnaprāśane dvijaḥ // KūrmP_2,33.26 //

abhojyānāṃ tu sarveṣāṃ bhuktvā cānnamupaskṛtam /
antāvasāyināṃ caiva taptakṛcchreṇa śuddhyati // KūrmP_2,33.27 //

cāṇḍālānnaṃ dvijo bhuktvā samyak cāndrāyaṇaṃ caret /
buddhipūrvaṃ tu kṛcchrābdaṃ punaḥ saṃskārameva ca // KūrmP_2,33.28 //

asurāmadyapānena kuryāccāndrāyaṇavratam /
abhojyānnaṃ tu bhuktvā ca prājāpatyena śuddhyati // KūrmP_2,33.29 //

viṇmūtrapāśanaṃ kṛtvā retasaścaitadācaret /
anādiṣṭeṣu caikāhaṃ sarvatra tu yathārthataḥ // KūrmP_2,33.30 //

viḍvarāhakharoṣṭrāṇāṃ gomāyoḥ kapikākayoḥ /
prāśya mūtrapurīṣāṇi dvijaścāndrāyaṇaṃ caret // KūrmP_2,33.31 //

ajñānāt prāśya viṇmūtraṃ surāsaṃspṛṣṭameva ca /
punaḥ saṃskāramarhanti trayo varṇā dvijātayaḥ // KūrmP_2,33.32 //

kravyādāṃ pakṣiṇāṃ caiva prāśya mūtrapurīṣakam /
mahāsāṃtapanaṃ mohāt tathā kuryād dvijottamaḥ /
bhāsamaṇḍūkakurare viṣkire kṛcchramācaret // KūrmP_2,33.33 //

prājāpatyena śuddhyeta brāhāmaṇocchiṣṭabhojane /
kṣatriye taptakṛcchraṃ syād vaiśye caivātikṛcchrakam /
śūdrocchiṣṭaṃ dvijo bhuktvā kuryāccāndrāyaṇavratam // KūrmP_2,33.34 //

surābhāṇḍodare vāri pītvā cāndrāyaṇaṃ caret /
śunocchiṣṭaṃ dvijo bhuktvā trirātreṇa viśuddhyati /
gomūtrayāvakāhāraḥ pītaśeṣaṃ ca rāgavān // KūrmP_2,33.35 //

apo mūtrapurīṣādyairdūṣitāḥ prāśayed yadā /
tadā sāṃtapanaṃ proktaṃ vrataṃ pāpaviśodhanam // KūrmP_2,33.36 //

cāṇḍālakūpabhāṇḍeṣu yadi jñānāt pibejjalam /
caret sāṃtapanaṃ kṛcchraṃ brāhmaṇaḥ pāpaśodhanam // KūrmP_2,33.37 //

cāṇḍālena tu saṃspṛṣṭaṃ pītvā vāri dvijottamaḥ /
trirātreṇa viśuddhyeta pañcagavyena caiva hi // KūrmP_2,33.38 //

mahāpātakisaṃsparśe bhuṅkte 'snātvā dvijo yadi /
buddhipūrvaṃ tu mūḍhātmā taptakṛcchraṃ samācaret // KūrmP_2,33.39 //

spṛṣṭvā mahāpātakinaṃ cāṇḍālaṃ vā rajasvalām /
pramādād bhojanaṃ kṛtvā trirātreṇa viśuddhyati // KūrmP_2,33.40 //

snānārhe yadi bhuñjīta ahorātreṇa śuddhyati /
buddhipūrvaṃ tu kṛcchreṇa bhagavānāha padmajaḥ // KūrmP_2,33.41 //

śuṣkaparyuṣitādīni gavādipratidūṣitam /
bhuktvopavāsaṃ kurvota kṛcchrapādamathāpi vā // KūrmP_2,33.42 //

saṃvatsarānte kṛcchraṃ tu cared vipraḥ punaḥ punaḥ /
ajñātabhuktaśuddhyarthaṃ jñātasya tu viśeṣataḥ // KūrmP_2,33.43 //

vrātyānāṃ yajanaṃ kṛtvā pareṣāmantyakarma ca /
abhicāramahīnaṃ ca tribhiḥ kṛcchrairviśuddhyati // KūrmP_2,33.44 //

brāhmaṇādihatānāṃ tu kṛtvā dāhādikāḥ kriyāḥ /
gomūtrayāvakāhāraḥ prājāpatyena śuddhyati // KūrmP_2,33.45 //

tailābhyakto 'thavā kuryād yadi mūtrapurīṣake /
ahorātreṇa śuddhyeta śmaśrukarma ca maithunam // KūrmP_2,33.46 //

ekāhena vivāhāgniṃ parihārya dvijottamaḥ /
trirātreṇa viśaddhyeta trirātrāt ṣaḍahaṃ punaḥ // KūrmP_2,33.47 //

daśāhaṃ dvādaśāhaṃ vā parihārya pramādataḥ /
kṛcchraṃ cāndrāyaṇaṃ kuryāt tatpāpasyāpanuttaye // KūrmP_2,33.48 //

patitād dravyamādāya tadutsargeṇa śuddhyati /
caret sāṃtapanaṃ kṛcchramityāha bhagavān prabhuḥ // KūrmP_2,33.49 //

anāśakanivṛttāstu pravrajyāvasitāstathā /
careyustrīṇi kṛcchrāṇi trīṇi cāndrāyaṇāni ca // KūrmP_2,33.50 //

punaśca jātakarmādisaṃkāraiḥ saṃskṛtā dvijāḥ /
śuddhyeyustad vrataṃ samyak careyurdharmavardhanāḥ // KūrmP_2,33.51 //

anupāsitasaṃdhyastu tadaharyāpako vaset /
anaśnan saṃyatamanā rātrau ced rātrimeva hi // KūrmP_2,33.52 //

akṛtvā samidādhānaṃ śuciḥ snātvā samāhitaḥ /
gāyatryaṣṭasahasrasya japyaṃ kuryād viśuddhaye // KūrmP_2,33.53 //

upāsīta na cet saṃdhyāṃ gṛhastho 'pi pramādataḥ /
snātvā viśuddhyate sadyaḥ pariśrāntastu saṃyamāt // KūrmP_2,33.54 //

vedoditāni nityāni karmāṇi ca vilopya tu /
snātakavratalopaṃ tu kṛtvā copavased dinam // KūrmP_2,33.55 //

saṃvatsaraṃ caret kṛcchramagnyutsādī dvijottamaḥ /
cāndrāyaṇaṃ cared vrātyo gopradānena śuddhyati // KūrmP_2,33.56 //

nāstikyaṃ yadi kurvota prājāpatyaṃ cared dvijaḥ /
devadrohaṃ gurudrohaṃ taptakṛcchreṇa śuddhyati // KūrmP_2,33.57 //

uṣṭrayānaṃ samāruhya kharayānaṃ ca kāmataḥ /
trirātreṇa viśuddhyet tu nagno vā praviśejjalam // KūrmP_2,33.58 //

ṣaṣṭhānnakālatāmāsaṃ saṃhitājapa eva ca /
homāśca śākalā nityamapāṅktānāṃ viśodhanam // KūrmP_2,33.59 //

nīlaṃ raktaṃ vasitvā ca brāhmaṇo vastrameva hi /
ahorātroṣitaḥ snātaḥ pañcagavyena śuddhyati // KūrmP_2,33.60 //

vedadharmapurāṇānāṃ caṇḍālasya tu bhāṣaṇe /
cāndrāyaṇena śuddhiḥ syānna hyanyā tasya niṣkṛtiḥ // KūrmP_2,33.61 //

udbandhanādinihataṃ saṃspṛśya brāhmaṇaḥ kvacit /
cāndrāyaṇena śuddhiḥ syāt prājāpatyena vā punaḥ // KūrmP_2,33.62 //

ucchiṣṭo yadyanācāntaścāṇḍālādīn spṛśed dvijaḥ /
pramādād vai japet snātvā gāyatryaṣṭasahasrakam // KūrmP_2,33.63 //

drupadānāṃ śataṃ vāpi brahmacārī samāhitaḥ /
trirātropoṣitaḥ samyak pañcagavyena śuddhyati // KūrmP_2,33.64 //

caṇḍālapatitādīṃstu kāmād yaḥ saṃspṛśed dvijaḥ /
ucchiṣṭastatra kurvota prājāpatyaṃ viśuddhaye // KūrmP_2,33.65 //

cāṇḍālasūtakaśavāṃstathā nārīṃ rajasvalām /
spṛṣṭvā snāyād viśuddhyarthaṃ tatspṛṣṭaṃ patitiṃ tathā // KūrmP_2,33.66 //

cāṇḍālasūtakaśavaiḥ saṃspṛṣṭaṃ saṃspṛśed yadi /
pramādāt tata ācamya japaṃ kuryāt samāhitaḥ // KūrmP_2,33.67 //

tat spṛṣṭasparśinaṃ spṛṣṭvā buddhipūrvaṃ dvijottamaḥ /
ācamet tad viśuddhyarthaṃ prāha devaḥ pitāmahaḥ // KūrmP_2,33.68 //

bhuñjānasya tu viprasya kadācit saṃstraved gudam /
kṛtvā śaucaṃ tataḥ snāyādupoṣya juhuyād ghṛtam // KūrmP_2,33.69 //

cāṇḍālāntyaśavaṃ spṛṣṭvā kṛcchraṃ kuryād viśuddhaye /
spṛṣṭvābhyaktastvasaṃspṛśyamahorātreṇa śuddhyati // KūrmP_2,33.70 //

surāṃ spṛṣṭvā dvijaḥ kuryāt prāṇāyāmatrayaṃ śuciḥ /
palāṇḍuṃ laśunaṃ caiva ghṛtaṃ prāśya tataḥ śuciḥ // KūrmP_2,33.71 //

brāhmaṇastu śunā daṣṭastryahaṃ sāyaṃ payaḥ pibet /
nābherūrdhvaṃ tu daṣṭasya tadeva dviguṇaṃ bhavet // KūrmP_2,33.72 //

syādetat triguṇaṃ bāhvormūrdhni ca syāccaturguṇam /
snātvā japed vā sāvitrīṃ śvabhirdaṣṭo dvijottamaḥ // KūrmP_2,33.73 //

anirvartya mahāyajñān yo bhuṅkte tu dvijottamaḥ /
anāturaḥ sati dhane kṛcchrārdhena sa śuddhyati // KūrmP_2,33.74 //

āhitāgnirupasthānaṃ na kuryād yastu parvaṇi /
ṛtau na gacched bhāryāṃ vā so 'pi kṛcchrārdhamācaret // KūrmP_2,33.75 //

vinādbhirapsu nāpyārtaḥ śarīraṃ sanniveśya ca /
sacailo jalamāplutya gāmālabhya viśuddhyati // KūrmP_2,33.76 //

buddhipūrvaṃ tvabhyudito japedantarjale dvijaḥ /
gāyatryaṣṭasahasraṃ tu tryahaṃ copavased vratī // KūrmP_2,33.77 //

anugamyecchayā śūdraṃ pretībhūtaṃ dvijottamaḥ /
gāyatryaṣṭasahasraṃ ca japyaṃ kuryānnadīṣu ca // KūrmP_2,33.78 //

kṛtvā tu śapathaṃ vipro viprasya vadhasaṃyutam /
mṛṣaiva yāvakānnena kuryāccāndrāyaṇaṃ vratam // KūrmP_2,33.79 //

paṅktyāṃ viṣamadānaṃ tu kṛtvā kṛcchreṇa śuddhyati /
chāyāṃ śvapākasyāruhya snātvā saṃprāśayed ghṛtam // KūrmP_2,33.80 //

īkṣedādityamaśucirdṛṣṭvāgniṃ candrameva vā /
mānuṣaṃ cāsthi saṃspṛśya snānaṃ kṛtvā viśuddhyati // KūrmP_2,33.81 //

kṛtvā tu mithyādhyayanaṃ cared bhaikṣaṃ tu vatsaram /
kṛtaghno brāhmaṇagṛhe pañca saṃvatsaraṃ vratī // KūrmP_2,33.82 //

huṅkāraṃ brāhmaṇasyoktvā tvaṅkāraṃ ca garīyasaḥ /
snātvānaśnannahaḥ śeṣaṃ praṇipatya prasādayet // KūrmP_2,33.83 //

tāḍayitvā tṛṇenāpi kaṇṭhaṃ baddhvāpi vāsasā /
vivāde vāpi nirjitya praṇipatya prasādayet // KūrmP_2,33.84 //

avagūrya caret kṛcchramatikṛcchraṃ nipātane /
kṛcchrātikṛcchrau kurvota viprasyotpādya śoṇitam // KūrmP_2,33.85 //

gurorākrośamanṛtaṃ kṛtvā kuryād viśodhanam /
ekarātraṃ trirātraṃ vā tatpāpasyāpanuttaye // KūrmP_2,33.86 //

devarṣoṇāmabhimukhaṃ ṣṭhīvanākrośane kṛte /
ulmukena dahejjihvāṃ dātavyaṃ ca hiraṇyakam // KūrmP_2,33.87 //

devodyāne tu yaḥ kuryānmūtroccāraṃ sakṛd dvijaḥ /
chindyācchiśnaṃ tu śuddhyarthaṃ careccāndrāyaṇaṃ tu vā // KūrmP_2,33.88 //

devatāyatane mūtraṃ kṛtvā mohād dvijottamaḥ /
śiśnasyotkartanaṃ kṛtvā cāndrāyaṇamathācaret // KūrmP_2,33.89 //

devatānāmṛṣīṇāṃ ca devānāṃ caiva kutsanam /
kṛtvā samyak prakurvota prājāpatyaṃ dvijottamaḥ // KūrmP_2,33.90 //

taistu saṃbhāṣaṇaṃ kṛtvā snātvā devān samarcayet /
dṛṣṭvā vīkṣeta bhāsvantaṃ smvatvā viśeśvaraṃ smaret // KūrmP_2,33.91 //

yaḥ sarvabhūtādhipatiṃ viśveśānaṃ vinindati /
na tasya niṣkṛtiḥ śakyā kartuṃ varṣaśatairapi // KūrmP_2,33.92 //

cāndrāyaṇaṃ caret pūrvaṃ kṛcchraṃ caivātikṛcchrakam /
prapannaḥ śaraṇaṃ devaṃ tasmāt pāpād vimucyate // KūrmP_2,33.93 //

sarvasvadānaṃ vidhivat sarvapāpaviśodhanam /
cāndrāyaṇaṃ cavidhinā kṛcchraṃ caivātikṛcchrakam // KūrmP_2,33.94 //

puṇyakṣetrābhigamanaṃ sarvapāpavināśanam /
devatābhyarcanaṃ nṝṇāmaśeṣāghavināśanam // KūrmP_2,33.95 //

amāvasyāṃ tithiṃ prāpya yaḥ samārādhayecchivam /
brāhmaṇān bhojayitvā tu sarvapāpaiḥ pramucyate // KūrmP_2,33.96 //

kṛṣṇāṣṭamyāṃ mahādevaṃ tathā kṛṣṇacaturdaśīm /
saṃpūjya brāhmaṇamukhe sarvapāpaiḥ pramucyate // KūrmP_2,33.97 //

trayodaśyāṃ tathā rātrau sopahāraṃ trilocanam /
dṛṣṭveśaṃ prathame yāme mucyate sarvapātakaiḥ // KūrmP_2,33.98 //

upoṣitaścaturdaśyāṃ kṛṣṇapakṣe samāhitaḥ /
yamāca dharmarājāya mṛtyave cāntakāya ca // KūrmP_2,33.99 //

vaivasvatāya kālāya sarvabhūtakṣayāya ca /
pratyekaṃ tilasaṃyuktān dadyāt saptodakāñjalīn /
snātvā nadyāṃ tu pūrvāhne mucyate sarvapātakaiḥ // KūrmP_2,33.100 //

brahmacaryamadhaḥ śayyāmupavāsaṃ dvijārcanam /
vrateṣveteṣu kurvota śāntaḥ saṃyatamānasaḥ // KūrmP_2,33.101 //

amāvasyāyāṃ brahmāṇaṃ samuddiśya pitāmaham /
brāhmaṇāṃstrīn samabhyarcya mucyate sarvapātakaiḥ // KūrmP_2,33.102 //

ṣaṣṭhyāmupoṣito devaṃ śuklapakṣe samāhitaḥ /
saptamyāmarcayed bhānuṃ mucyate sarvapātakaiḥ // KūrmP_2,33.103 //

bharaṇyāṃ ca caturthyāṃ ca śanaiścaradine yamam /
pūjayet saptajanmotthairmucyate pātakairnaraḥ // KūrmP_2,33.104 //

ekādaśyāṃ nirāhāraḥ samabhyarcya janārdanam /
dvādaśyāṃ śuklapakṣasya mahāpāpaiḥ pramucyate // KūrmP_2,33.105 //

tapo japastīrthasevā devabrāhmaṇapūjanam /
grahaṇādiṣu kāleṣu mahāpātakaśodhanam // KūrmP_2,33.106 //

yaḥ sarvapāpayukto 'pi puṇyatīrtheṣu mānavaḥ /
niyamena tyajet prāṇān sa mucyet sarvapātakaiḥ // KūrmP_2,33.107 //

brahmaghnaṃ vā kṛtaghnaṃ vā mahāpātakadūṣitam /
bhartāramuddharennārī praviṣṭā saha pāvakam // KūrmP_2,33.108 //

etadeva paraṃ strīṇāṃ prāyaścittaṃ vidurbudhāḥ /
sarvapāpasamudbhūtau nātra kāryā vicāraṇā // KūrmP_2,33.109 //

pativratā tu yā nārī bhartṛśuśrūṣaṇotsukā /
na tasyā vidyate pāpamiha loke paratra ca // KūrmP_2,33.110 //

pativratā dharmaratā rudrāṇyeva na saṃśayaḥ /
nāsyāḥ parābhavaṃ kartuṃ śaknotīha janaḥ kvacit // KūrmP_2,33.111 //

yathā rāmasya subhagā sītā trailokyaviśrutā /
patnī dāśaratherdevī vijigye rākṣaseśvaram // KūrmP_2,33.112 //

rāmasya bhāryāṃ vimalāṃ rāvaṇo rākṣaseśvaraḥ /
sītāṃ viśālanayanāṃ cakame kālacoditaḥ // KūrmP_2,33.113 //

gṛhītvā māyayā veṣaṃ carantīṃ vijane vane /
samāhartuṃ matiṃ cakre tāpasaḥ kila kāminīm // KūrmP_2,33.114 //

vijñāya sā ca tadbhāvaṃ smṛtvā dāśarathiṃ patim /
jagāma śaraṇaṃ vahnimāvasathyaṃ śucismitā // KūrmP_2,33.115 //

upatasthe mahāyogaṃ sarvadoṣavināśanam /
kṛtāñjalī rāmapatnī śākṣāt patimivācyutam // KūrmP_2,33.116 //

namasyāmi mahāyogaṃ kṛtāntaṃ gahanaṃ param /
dāhakaṃ sarvabhūtānāmīśānaṃ kālarūpiṇam // KūrmP_2,33.117 //

namasye pāvakaṃ devaṃ sākṣiṇaṃ viśvatomukham /
ātmānaṃ dīptavapuṣaṃ sarvabhūtahṛdī sthitam // KūrmP_2,33.118 //

prapadye śaraṇaṃ vahniṃ brahmaṇyaṃ brahmarūpiṇam /
bhūteśaṃ kṛttivasanaṃ śaraṇyaṃ paramaṃ padam // KūrmP_2,33.119 //

oṃ prapadye jaganmūrtiṃ prabhavaṃ sarvatejasām /
mahāyogeśvaraṃ vahnimādityaṃ parameṣṭhinam // KūrmP_2,33.120 //

prapadye śaraṇaṃ rudraṃ mahāgrāsaṃ triśūlinam /
kālāgniṃ yogināmīśaṃ bhogamokṣaphalapradam // KūrmP_2,33.121 //

prapadye tvāṃ virūpākṣaṃ bhurbhuvaḥ svaḥ svarūpiṇam /
hiraṇyamaye gṛhe guptaṃ mahāntamamitaujasam // KūrmP_2,33.122 //

vaiśvānaraṃ prapadye 'haṃ sarvabhūteṣvavasthitam /
havyakavyavahaṃ devaṃ prapadye vahnimīśvaram // KūrmP_2,33.123 //

prapadye tatparaṃ tattvaṃ vareṇyaṃ savituḥ svayam /
bhargamagniparaṃ jyotī rakṣa māṃ havyavāhana // KūrmP_2,33.124 //

iti vahnyaṣṭakaṃ japtvā rāmapatnī yaśasvinī /
dhyāyantī manasā tasthau rāmamunmīlitekṣaṇā // KūrmP_2,33.125 //

athāvasathyād bhagavān havyavāho maheśvaraḥ /
āvirāsīt sudīptātmā tejasā pradahanniva // KūrmP_2,33.126 //

svaṣṭvā māyāmayīṃ sītāṃ sa rāvaṇavadhepsayā /
sītāmādāya dharmiṣṭhāṃ pāvako 'ntaradhīyata // KūrmP_2,33.127 //

tāṃ dṛṣṭvā tādṛśīṃ sītāṃ rāvaṇo rākṣaseśvaraḥ /
samādāya yayau laṅkāṃ sāgarāntarasaṃsthitām // KūrmP_2,33.128 //

kṛtvātha rāvaṇavadhaṃ rāmo lakṣmaṇasaṃyutaḥ /
masādāyābhavat sītāṃ śaṅkākulitamānasaḥ // KūrmP_2,33.129 //

sā pratyayāya bhūtānāṃ sītā māyāmīya punaḥ /
viveśa pāvakaṃ dīptaṃ dadāha jvalano 'pi tām // KūrmP_2,33.130 //

dagdhvā māyāmayīṃ sītāṃ bhagavānugradīdhitiḥ /
rāmāyādarśayat sītāṃ pāvako 'bhūt surapriyaḥ // KūrmP_2,33.131 //

pragṛhya bhartuścaraṇau karābhyāṃ sā sumadhyamā /
cakāra praṇatiṃ bhūmau rāmāya janakātmajā // KūrmP_2,33.132 //

dṛṣṭvā hṛṣṭamanā rāmo vismayākulalocanaḥ /
nanāma vahniṃ sirasā toṣayāmāsa rāghavaḥ // KūrmP_2,33.133 //

uvāca vahnerbhagavān kimeṣā varavarṇinī /
dagdhā bhagavatā pūrvaṃ dṛṣṭā matpārśvamāgatā // KūrmP_2,33.134 //

tamāha devo lokānāṃ dāhako havyavāhanaḥ /
yathāvṛttaṃ dāśarathiṃ bhūtānāmeva sannidhau // KūrmP_2,33.135 //

iyaṃ sā mithileśena pārvatīṃ rudravallabhām /
ārādhya labdhā tapasā devyāścātyantavallabhā // KūrmP_2,33.136 //

bhartuḥ śuśrūṣaṇopetā suśīleyaṃ pativratā /
bhavānīpārśvamānītā mayā rāvaṇakāmitā // KūrmP_2,33.137 //

yā nītā rākṣaseśena sītā bhagavatāhṛtā /
mayā māyāmayī sṛṣṭā rāvaṇasya vadhāya sā // KūrmP_2,33.138 //

tadarthaṃ bhavatā duṣṭo rāvaṇo rākṣaseśvaraḥ /
mayopasaṃhṛtā caiva hato lokavināśanaḥ // KūrmP_2,33.139 //

gṛhāṇa vimalāmenāṃ jānakīṃ vacanānmama /
paśya nārāyaṇaṃ devaṃ svātmānaṃ prabhavāvyayam // KūrmP_2,33.140 //

ityuktvā bhagavāṃścaṇḍo viścārcirviśvatomukhaḥ /
mānito rāghaveṇāgnirbhūtaiścāntaradhīyata // KūrmP_2,33.141 //

etate pativratānāṃ vaiṃ māhātmyaṃ kathitaṃ mayā /
strīṇāṃ sarvāghaśamanaṃ prāyaścittamidaṃ smṛtam // KūrmP_2,33.142 //

aśeṣapāpayuktastu puruṣo 'pi susaṃyataḥ /
svadehaṃ puṇyatīrtheṣu tyaktvā mucyeta kilbiṣāt // KūrmP_2,33.143 //

pṛthivyāṃ sarvatīrtheṣu snātvā puṇyeṣu vā dvijaḥ /
mucyate pātakaiḥ sarvaiḥ samastairapi pūruṣaḥ // KūrmP_2,33.144 //

vyāsa uvāca
ityeṣa mānavo dharmo yuṣmākaṃ kathito mayā /
maheśārādhanārthāya jñānayogaṃ ca śāśvatam // KūrmP_2,33.145 //

yo 'nena vidhinā yuktaṃ jñānayogaṃ samācaret /
sa paśyati mahādevaṃ nānyaḥ kalpaśatairapi // KūrmP_2,33.146 //

sthāpayed yaḥ paraṃ dharmaṃ jñānaṃ tatpārameśvaram /
na tasmādadhiko loke sa yogī paramo mataḥ // KūrmP_2,33.147 //

ya saṃsthāpayituṃ śakto na kuryānmohito janaḥ /
sa yogayukto 'pi munirnātyarthaṃ bhagavatpriyaḥ // KūrmP_2,33.148 //

tasmāt sadaiva dātavyaṃ brāhmaṇeṣu viśeṣataḥ /
dharmayukteṣu śānteṣu śraddhayā cānviteṣu vai // KūrmP_2,33.149 //

yaḥ paṭhed bhavatāṃ nityaṃ saṃvādaṃ mama caiva hi /
sarvapāpavinirmukto gaccheta paramāṃ gatim // KūrmP_2,33.150 //

śrāddhe vā daivike kārye brāhmaṇānāṃ ca sannidhau /
paṭheta nityaṃ sumanāḥ śrotavyaṃ ca dvijātibhiḥ // KūrmP_2,33.151 //

yor'thaṃ vicārya yuktātmā śrāvayed brāhmaṇān śucīn /
sa doṣakañcukaṃ tyaktvā yāti devaṃ maheśvaram // KūrmP_2,33.152 //

etāvaduktvā bhagavān vyāsaḥ satyavatīsutaḥ /
samāśvāsya munīn sūtaṃ jagāma ca yathāgatam // KūrmP_2,33.153 //

itī śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge trayastriśo 'dhyāyaḥ

ṛṣaya ūcuḥ
tīrthāni yāni loke 'smin viśrutāni māhanti ca /
tāni tvaṃ kathayāsmākaṃ romaharṣaṇa sāṃpratam // KūrmP_2,34.1 //

romaharṣaṇa uvāca
śṛṇudhvaṃ kathayiṣye 'haṃ tīrthāni vividhāni ca /
kathitāni purāṇeṣu munibhirbrahmavādibhiḥ // KūrmP_2,34.2 //

yatra snānaṃ japo homaḥ śrāddhadānādikaṃ kṛtam /
ekaikaśo muniśreṣṭhāḥ punātyāsaptamaṃ kulam // KūrmP_2,34.3 //

pañcayojanavistīrṇaṃ brahmaṇaḥ parameṣṭhinaḥ /
prayāgaṃ prathitaṃ tīrthaṃ tasya māhātmyamīritam // KūrmP_2,34.4 //

anyacca tīrthapravaraṃ kurūṇāṃ devavanditam /
ṛṣīṇāmāśramairjuṣṭaṃ sarvapāpaviśodhanam // KūrmP_2,34.5 //

tatra snātvā viśuddhātmā dambhamātsaryavarjitaḥ /
dadāti yatkiñcidapi punātyubhayataḥ kulam // KūrmP_2,34.6 //

gayātīrthaṃ paraṃ guhyaṃ pitṝṇāṃ cāti vallabham /
kṛtvā piṇḍapradānaṃ tu na bhūyo jāyate naraḥ // KūrmP_2,34.7 //

sakṛd gayābhigamanaṃ kṛtvā piṇḍaṃ dadāti yaḥ /
tāritāḥ pitarastena yāsyanti paramāṃ gatim // KūrmP_2,34.8 //

tatra lokahitārthāya rudreṇa paramātmanā /
śilātale padaṃ nyastaṃ tatra pitṝn prasādayet // KūrmP_2,34.9 //

gayābhigamanaṃ kartuṃ yaḥ śakto nābhigacchati /
śocanti pitarastaṃ vai vṛthā tasya pariśramaḥ // KūrmP_2,34.10 //

gāyanti pitaro gāthāḥ kīrtayanti maharṣayaḥ /
gayāṃyāsyatiyaḥ kaścit so 'smān saṃtārayiṣyati // KūrmP_2,34.11 //

yadi syāt pātakopetaḥ svadharmarativarjitaḥ /
gayāṃ yāsyati vaṃśyo yaḥ so 'smān saṃtārayiṣyati // KūrmP_2,34.12 //

eṣṭavyā bahavaḥ putrāḥ śīlavanto guṇānvitāḥ /
teṣāṃ tu samavetānāṃ yadyeko 'pi gayāṃ vrajet // KūrmP_2,34.13 //

tasmāt sarvaprayatnena brāhmaṇastu viśeṣataḥ /
pradadyād vidhivat piṇḍān gayāṃ gatvā samāhitaḥ // KūrmP_2,34.14 //

dhanyāstu khalu te martyā gayāyāṃ piṇḍadāyinaḥ /
kulānyubhayataḥ sapta samuddhṛtyāpnuyāt param // KūrmP_2,34.15 //

anyacca tīrthapravaraṃ siddhāvāsamudāhṛtam /
prabhāsamiti vikhyātaṃ yatrāste bhagavān bhavaḥ // KūrmP_2,34.16 //

tatra snānaṃ tapaḥ śrāddhaṃ brāhmaṇānāṃ ca pūjanam /
kṛtvā lokamavāpnoti brahmaṇo 'kṣayyamuttamam // KūrmP_2,34.17 //

tīrthaṃ traiyambakaṃ nāma sarvadevanamaskṛtam /
pūjayitvā tatra rudraṃ jyotiṣṭomaphalaṃ labhet // KūrmP_2,34.18 //

suvarṇākṣaṃ mahādevaṃ samabhyarcya kapardinam /
brāhmaṇān pūjayitvā tu gāṇapatyaṃ labhed dhruvam // KūrmP_2,34.19 //

someśvaraṃ tīrthavaraṃ rudrasya parameṣṭhinaḥ /
sarvavyādhiharaṃ puṇyaṃ rudrasālokyakāraṇam // KūrmP_2,34.20 //

tīrthānāṃ paramaṃ tīrthaṃ vijayaṃ nāma śobhanam /
tatra liṅgaṃ maheśasya vijayaṃ nāma viśrutam // KūrmP_2,34.21 //

ṣaṇmāsān niyatāhāro brahmacārī samāhitaḥ /
uṣitvā tatra viprendrā yāsyanti paramaṃ padam // KūrmP_2,34.22 //

anyacca tīrthapravaraṃ pūrvadeśe suśobhanam /
ekāmraṃ devadevasya gāṇapatyaphalapradam // KūrmP_2,34.23 //

dattvātra śivabhaktānāṃ kiñcicchaśvanmahīṃ śubhām /
sārvabhaumo bhaved rājā mumukṣurmokṣamāpnuyāt // KūrmP_2,34.24 //

mahānadījalaṃ puṇyaṃ sarvapāpavināśanam /
grahaṇe samupaspṛśya mucyate sarvapātakaiḥ // KūrmP_2,34.25 //

anyā ca virajā nāma nadī trailokyaviśrutā /
tasyāṃ snātvā naro viprā brahmaloke mahīyate // KūrmP_2,34.26 //

tīrthaṃ nārāyaṇasyānyannāmnā tu puruṣottamam /
tatra nārāyaṇaḥ śrīmānāste paramapūruṣaḥ // KūrmP_2,34.27 //

pūjayitvā paraṃ viṣṇuṃ snātvā tatra dvijottamaḥ /
brāhmaṇān pūjayitvā tu viṣṇulokamavāpnuyāt // KūrmP_2,34.28 //

tīrthānāṃ paramaṃ tīrthaṃ gokarṇaṃ nāma viśrutam /
sarvapāpaharaṃ śaṃbhornivāsaḥ parameṣṭhinaḥ // KūrmP_2,34.29 //

dṛṣṭvā liṃṅgaṃ tu devasya gokarṇeśvaramuttamam /
īpsitāṃllabhate kāmān rudrasya dayito bhavet // KūrmP_2,34.30 //

uttaraṃ cāpi gokarṇaṃ liṅgaṃ devasya śūlinaḥ /
mahādevasyārcayitvā śivasāyujyamāpnuyāt // KūrmP_2,34.31 //

tatra devo mahādevaḥ sthāṇurityabhiviśrutaḥ /
taṃ dṛṣṭvā sarvapāpebhyo mucyate tatkṣaṇānnaraḥ // KūrmP_2,34.32 //

anyat kubjāmramatulaṃ sthānaṃ viṣṇormahātmanaḥ /
saṃpūjya puruṣaṃ viṣṇuṃ śvetadvīpe mahīyate // KūrmP_2,34.33 //

yatra nārāyaṇo devo rudreṇa tripurāriṇā /
kṛtvā yajñasya mathanaṃ dakṣasya tu visarjitaḥ // KūrmP_2,34.34 //

samantād yojanaṃ kṣetraṃ siddharṣigaṇavanditam /
puṇyamāyatanaṃ viṣṇostatrāste puruṣottamaḥ // KūrmP_2,34.35 //

anyat kokāmukhaṃ viṣṇostīrthamadbhutakarmaṇaḥ /
mṛto 'tra pātakairmukto viṣṇusārūpyamāpnuyāt // KūrmP_2,34.36 //

śālagrāmaṃ mahātīrthaṃ viṣṇoḥ prītivivardhanam /
prāṇāṃstatra narastyaktvā hṛṣīkeṣaṃ prapaśyati // KūrmP_2,34.37 //

aśvatīrthamiti khyātaṃ siddhāvāsaṃ supāvanam /
āste hayaśirā nityaṃ tatra nārāyaṇaḥ svayam // KūrmP_2,34.38 //

tīrthaṃ trailokyavikhyātaṃ brahmaṇaḥ parameṣṭhinaḥ /
puṣkaraṃ sarvapāpaghnaṃ mṛtānāṃ brahmalokadam // KūrmP_2,34.39 //

manasā saṃsmared yastu puṣkaraṃ vai dvijottamaḥ /
pūyate pātakaiḥ sarvaiḥ śakreṇa saha modate // KūrmP_2,34.40 //

tatra devāḥ sagandharvāḥ sayakṣoragarākṣasāḥ /
upāsate siddhasaṅghā brahmaṇaṃ padmasaṃbhavam // KūrmP_2,34.41 //

tatra strātvā bhavecchuddho brahmāṇaṃ parameṣṭhinam /
pūjayitvā dvijavarān brahmāṇaṃ saṃprapaṣyati // KūrmP_2,34.42 //

tatrābhigamya deveśaṃ puruhūtamaninditam /
surūpo jāyate martyaḥ sarvān kāmānavāpnuyāt // KūrmP_2,34.43 //

saptasārasvataṃ tīrthaṃ brahmādyaiḥ sevitaṃ param /
pūjayitvā tatra rudramaśvamedhaphalaṃ labhet // KūrmP_2,34.44 //

yatra maṅkaṇako rudraṃ prapannaḥ parameśvaram /
ārādhayāmāsa haraṃ pañcakṣaraparāyaṇaḥ // KūrmP_2,34.45 //

namaḥ śivāyeti muniḥ japan pañcākṣaraṃ param /
ārādhayāmāsa śivaṃ tapasā govṛṣadhvajam // KūrmP_2,34.46 //

prajajvālātha tapasā munirmaṅkaṇakastadā /
nanarta harṣavegena jñātvā rudraṃ samāgatam // KūrmP_2,34.47 //

taṃ prāha bhagavān rudraḥ kimarthaṃ nartitaṃ tvayā /
dṛṣṭvāpi devamīśānaṃ nṛtyati sma punaḥ punaḥ // KūrmP_2,34.48 //

so 'nvīkṣya bhagavānīśaḥ sagarvaṃ garvaśāntaye /
svakaṃ dehaṃ vidāryāsmai bhasmarāśimadarśayat // KūrmP_2,34.49 //

paśyemaṃ maccharīrotthaṃ bhasmarāśiṃ dvijottama /
māhātmyametat tapasastvādṛśo 'nyo 'pi vidyate // KūrmP_2,34.50 //

yat sagarvaṃ hi bhavatā nartitaṃ munipuṅgava /
na yuktaṃ tāpasasyaitat tvattopyatrādhiko hyaham // KūrmP_2,34.51 //

ityābhāṣya muniśreṣṭhaṃ sa rudraḥ kila viśvadṛk /
āsthāya paramaṃ bhāvaṃ nanarta jagato haraḥ // KūrmP_2,34.52 //

sahasraśīrṣā bhūtvā sahasrākṣaḥ sahasrapāt /
daṃṣṭrākarālavadano jvālāmālī bhayaṅkaraḥ // KūrmP_2,34.53 //

so 'nvapaśyadaśeṣasya pārśve tasya triśūlinaḥ /
viśālalocanamekāṃ devīṃ cāruvilāsinīm /
sūryāyutasamaprakhyāṃ prasannavadanāṃ śivām // KūrmP_2,34.54 //

sasmitaṃ prekṣya viśveśaṃ tiṣṭhantīmamitadyutim /
dṛṣṭvā saṃtrastahṛdayo vepamāno munīśvaraḥ /
nanāma śirasā rudraṃ rudrādhyāyaṃ japan vaśī // KūrmP_2,34.55 //

prasanno bhagavānīśastryambako bhaktavatsalaḥ /
pūrvaveṣaṃ sa jagrāha devī cāntarhitābhavat // KūrmP_2,34.56 //

āliṅgya bhaktaṃ praṇataṃ devadevaḥ svayaṃśivaḥ /
na bhetavyaṃ tvayā vatsa prāha kiṃ te dadāmyaham // KūrmP_2,34.57 //

praṇamya mūrdhnā giriśaṃ haraṃ tripurasūdanam /
vijñāpayāmāsa tadā hṛṣṭaḥ praṣṭumanā muniḥ // KūrmP_2,34.58 //

namo 'stu te mahādeva maheśvara namo 'stu te /
kimetad bhagavadrūpaṃ sughoraṃ viśvatomukham // KūrmP_2,34.59 //

kā ca sā bhagavatpārśve rājamānā vyavasthitā /
antarhiteva sahasā sarvamicchāmi veditum // KūrmP_2,34.60 //

ityukte vyājahāramaṃ tathā maṅkaṇakaṃ haraḥ /
maheśaḥ svātmano yogaṃ devīṃ ca tripurānalaḥ // KūrmP_2,34.61 //

ahaṃ sahasranayanaḥ sarvātmā sarvatomukhaḥ /
dāhakaḥ sarvapāpānāṃ kālaḥ kālakaro haraḥ // KūrmP_2,34.62 //

mayaiva preryate kṛtsnaṃ cetanācetanātmakam /
so 'ntaryāmī sa puruṣo hyahaṃ vai puruṣottamaḥ // KūrmP_2,34.63 //

tasya sā paramā māyā prakṛtistriguṇātmikā /
procyate munirbhiśaktirjagadyoniḥ sanātanī // KūrmP_2,34.64 //

sa eṣa māyayā viśvaṃ vyāmohayati viśvavit /
nārāyaṇaḥ paro 'vyakto māyārūpa iti śrutiḥ // KūrmP_2,34.65 //

evametajjagat sarvaṃ sarvadā sthāpayāmyaham /
yojayāmi prakṛtyāhaṃ puruṣaṃ pañcaviṃśakam // KūrmP_2,34.66 //

tathā vai saṃgato devaḥ kūṭasthaḥ sarvago 'malaḥ /
sṛjatyaśeṣamevedaṃ svamūrteḥ prakṛterajaḥ // KūrmP_2,34.67 //

sa devo bhagavān brahmā viśvarūpaḥ pitāmahaḥ /
tavaitat kathitaṃ samyak straṣṭvatvaṃ paramātmanaḥ // KūrmP_2,34.68 //

eko 'haṃ bhagavān kalo hyanādiścāntakṛd vibhuḥ /
samāsthāya paraṃ bhāvaṃ prokto rudro manīṣibhiḥ // KūrmP_2,34.69 //

mama vai sāparā śaktirdevī vidyeti viśrutā /
dṛṣṭā hi bhavatā nūnaṃ vidyādehastvahaṃ tataḥ // KūrmP_2,34.70 //

evametāni tattvāni pradhānapuruṣeśvarāḥ /
viṣṇurbrahmā ca bhagavān rudraḥ kāla iti śrutiḥ // KūrmP_2,34.71 //

trayametadanādyantaṃ brahmaṇyeva vyavasthitam /
tadātmakaṃ tadavyaktaṃ tadakṣaramiti śrutiḥ // KūrmP_2,34.72 //

ātmānandaparaṃ tattvaṃ cinmātraṃ paramaṃ padam /
ākāśaṃ niṣkalaṃ brahma tasmādanyanna vidyate // KūrmP_2,34.73 //

evaṃ vijñāya bhavatā bhaktiyogāśrayeṇa tu /
saṃpūjyo vandanīyo 'haṃ tatastaṃ paśya śāśvatam // KūrmP_2,34.74 //

etāvaduktvā bhagavāñjagāmādarśanaṃ haraḥ /
tatraiva bhaktiyogena rudrāmārādhayanmuniḥ // KūrmP_2,34.75 //

etat pavitramatulaṃ tīrthaṃ brahmarṣisevitam /
saṃsevya brāhmaṇo vidvān mucyate sarvapātakaiḥ // KūrmP_2,34.76 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge catustriṃśo 'dhyāyaḥ

sūta uvāca
anyat pavitraṃ vipulaṃ tīrthaṃ trailokyaviśrutam /
rudrakoṭiriti khyātaṃ rudrasya parameṣṭhinaḥ // KūrmP_2,35.1 //

purā puṇyatame kāle devadarśanatatparāḥ /
koṭibrahmarṣayo dāntāstaṃ deśamagaman param // KūrmP_2,35.2 //

ahaṃ drakṣyāmi giriśaṃ pūrvameva pinākinam /
anyo 'nyaṃ bhaktiyuktānāṃ vyāghāto jāyate kila // KūrmP_2,35.3 //

teṣāṃ bhaktiṃ tadā dṛṣṭvā giriśo yogināṃ guruḥ /
koṭirūpo 'bhavad rudro rudrakoṭistataḥ smṛtaḥ // KūrmP_2,35.4 //

te sma sarve mahādevaṃ haraṃ giriguhāśayam /
paśyantaḥ pārvatīnāthaṃ hṛṣṭapuṣṭadhiyo 'bhavan // KūrmP_2,35.5 //

anādyantaṃ mahādevaṃ pūrvamevāhamīśvaram /
dṛṣṭavāniti bhaktyā te rudranyastadhiyo 'bhavan // KūrmP_2,35.6 //

athāntarikṣe vimalaṃ paśyanti sma mahattaram /
jyotistatraiva te sarve 'bhilaṣantaḥ paraṃ padam // KūrmP_2,35.7 //

etat sadeśādhyuṣitaṃ tīrthaṃ puṇyatamaṃ śubham /
dṛṣṭvā rudraṃ samabhyarcya rudrasāmīpyamāpnuyāt // KūrmP_2,35.8 //

anyacca tīrthapravaraṃ nāmnā madhuvanaṃ smṛtam /
tatra gatvā niyamavānindrasyārdhāsanaṃ labhet // KūrmP_2,35.9 //

athānyatpuṣpanagarī deśaḥ puṇyatamaḥ śubhaḥ /
tatra gatvā pitṝn pūjya kulānāṃ tārayecchatam // KūrmP_2,35.10 //

kālañjaraṃ mahātīrthaṃ loke rudro maheśvaraḥ /
kālaṃ jaritavān devo yatra bhaktipriyo haraḥ // KūrmP_2,35.11 //

śveto nāma śive bhakto rājarṣipravaraḥ purā /
tadāśīstannamaskāraḥ pūjayāmāsa śūlinam // KūrmP_2,35.12 //

saṃsthāpya vidhinā liṅgaṃ bhaktiyogapuraḥ saraḥ /
jajāpa rudramaniśaṃ tatra saṃnyastamānasaḥ // KūrmP_2,35.13 //

sa taṃ kālo 'tha dīptātmā śūlamādāya bhīṣaṇam /
netumabhyāgato deśaṃ sa rājā yatra tiṣṭhati // KūrmP_2,35.14 //

vīkṣya rājā bhayāviṣṭaḥ śūlahastaṃ samāgatam /
kālaṃ kālakaraṃ ghoraṃ bhīṣaṇaṃ caṇḍadīdhitim // KūrmP_2,35.15 //

ubābhyāmatha hastābhyāṃ spṛṭvāsau liṅgamaiśvaram /
nanāma śirasā rudraṃ jajāpa śatarudriyam // KūrmP_2,35.16 //

japantamāha rājānaṃ namantamasakṛd bhavam /
ehyehīti puraḥ sthitvā kṛtāntaḥ prahasanniva // KūrmP_2,35.17 //

tamuvāca bhayāviṣṭo rājā rudraparāyaṇaḥ /
ekamīśārcanarataṃ vihāyānyaṃ niṣūdaya // KūrmP_2,35.18 //

ityuktavantaṃ bhagavānabravīd bhītamānasam /
rudrārcanarato vānyo madvaśe ko na tiṣṭhati // KūrmP_2,35.19 //

evamuktvā sa rājānaṃ kālo lokaprakālanaḥ /
babandha pāśai rājāpi jajāpa śatarudriyam // KūrmP_2,35.20 //

athāntarikṣe vimalaṃ dīpyamānaṃ
tejorāśiṃ bhūtabhartuḥ purāṇam /
jvālāmālāsaṃvṛtaṃ vyāpya viśvaṃ
prādurbhūtaṃ saṃsthitaṃ saṃdadarśa // KūrmP_2,35.21 //

tanmadhye 'sau puruṣaṃ rukmavarṇaṃ
devyā devaṃ candralekhojjvalāṅgam /
tejorūpaṃ paśyati smātihṛṣṭo
mene cāsmannātha āgacchatīti // KūrmP_2,35.22 //

āgacchantaṃ nātidūre 'tha dṛṣṭvā
kālo rudraṃ devadevyā maheśam /
vyapetabhīrakhileśaikanāthaṃ
rājarṣistaṃ netumabhyājagāma // KūrmP_2,35.23 //

ālokyāsau bhagavānugrakarmā
devo rudro bhūtabhartā purāṇaḥ /
ekaṃ bhaktaṃ matparaṃ māṃ smarantaṃ
dehītīmaṃ kālamūce mameti // KūrmP_2,35.24 //

śrutvā vākhyaṃ gopaterugrabhāvaḥ
kālātmāsau manyamānaḥ svabhāvam /
baddhvā bhaktaṃ punarevātha pāśaiḥ
kruddho rudramabhidudrāva vegāt // KūrmP_2,35.25 //

prekṣyāyāntaṃ śailaputrīmatheśaḥ
so 'nvīkṣyānte viśvamāyāvidhijñaḥ /
sāvajñaṃ vai vāmapādena mṛtyuṃ
śvetasyainaṃ paśyato vyājaghāna // KūrmP_2,35.26 //

mamāra so 'tibhīṣaṇo maheśapādaghātitaḥ /
rarāja devatāpatiḥ sahomayā pinākadhṛk // KūrmP_2,35.27 //

nirīkṣya devamīśvaraṃ prahṛṣṭamānaso haram /
nanāma sāmbamavyayaṃ sa rājapuṅgavastadā // KūrmP_2,35.28 //

namo bhavāya hetave harāya viśvasaṃbhave /
namaḥ śivāya dhīmate namo 'pavargadāyine // KūrmP_2,35.29 //

namo namo namo 'stu te mahāvibhūtaye namaḥ /
vibhāgahīnarūpiṇe namo narādhipāya te // KūrmP_2,35.30 //

namo 'stu te gaṇeśvara prapannaduḥ khanāśana /
anādinityabhūtaye varāhaśṛṅgadhāriṇe // KūrmP_2,35.31 //

namo vṛṣadhvajāya te kapālamāline namaḥ /
namo mahānaṭāya te namo vṛṣadhvajāya te // KūrmP_2,35.32 //

athānugṛhya śaṅkaraḥ praṇāmatatparaṃ nṛpam /
svagāṇapatyamavyayaṃ sarūpatāmatho dadau // KūrmP_2,35.33 //

sahomayā sapārṣadaḥ sarājapuṅgavo haraḥ /
munīśasiddhavanditaḥ kṣaṇādadṛśyatāmagāt // KūrmP_2,35.34 //

kāle maheśābhihate lokanāthaḥ pitāmahaḥ /
ayācata varaṃ rudraṃ sajīvo 'yaṃ bhavatviti // KūrmP_2,35.35 //

nāsti kaścidapīśāna doṣaleśo vṛṣadhvaja /
kṛtāntasyaiva bhavatā tatkārye viniyojitaḥ // KūrmP_2,35.36 //

sa devadevavacanād devadeveśvaro haraḥ /
tathāstvityāha viśvātmā so 'pi tādṛgvidho 'bhavat // KūrmP_2,35.37 //

ityetat paramaṃ tīrthaṃ kālañjaramiti śrutam /
gatvābhyarcya mahādevaṃ gāṇapatyaṃ sa vindati // KūrmP_2,35.38 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge pañcatriṃśo 'dhyāyaḥ

sūta uvāca
idanamanyate paraṃ sthānaṃ guhyād guhyatamaṃ mahat /
mahādevasya devasya mahālayamiti śrutam // KūrmP_2,36.1 //

tatra devādidevena rudreṇa tripurāriṇā /
śilātale padaṃ nyastaṃ nāstikānāṃ nidarśanam // KūrmP_2,36.2 //

tatra puśupatāḥ śāntā bhasmoddhūlitavigrahāḥ /
upāsate mahādevaṃ vedādhyayanatatparāḥ // KūrmP_2,36.3 //

snātvā tatra padaṃ śārvaṃ dṛṣṭvā bhaktipuraḥ saram /
namaskṛtvātha śirasā rudrasāmīpyamāpnuyāt // KūrmP_2,36.4 //

anyacca devadevasya sthānaṃ śaṃbhormahātmanaḥ /
kedāramiti vikhyātaṃ siddhānāmālayaṃ śubham // KūrmP_2,36.5 //

tatra snātvā mahādevamabhyarcya vṛṣaketanam /
pītvā caivodakaṃ śuddhaṃ gāṇapatyamavāpnuyāt // KūrmP_2,36.6 //

śrāddhadānādikaṃ kṛtvā hyakṣyaṃ labhate phalam /
dvijātipravarairjuṣṭaṃ yogibhiryatamānasaiḥ // KūrmP_2,36.7 //

tīrthaṃ plakṣāvataraṇaṃ sarvapāpavināśanam /
tatrābhyarcya śrīnivāsaṃ viṣṇuloke mahīyate // KūrmP_2,36.8 //

anyaṃ magadharājasya tīrthaṃ svargagatipradam /
akṣayaṃ vindati svargaṃ tatra gatvā dvijottamaḥ // KūrmP_2,36.9 //

tīrthaṃ kanakhalaṃ puṇyaṃ mahāpātakanāśanam /
yatra devena rudreṇa yajño dakṣasya nāśitaḥ // KūrmP_2,36.10 //

tatra gaṅgāmupaspṛśya śucirbhāvasamanvitaḥ /
mucyate sarvapāpaistu brahmalokaṃ labhenmṛtaḥ // KūrmP_2,36.11 //

mahātīrthamiti khyātaṃ puṇyaṃ nārāyaṇapriyam /
tatrābhyarcya hṛṣīkeśaṃ śvetadvīpaṃ nigacchati // KūrmP_2,36.12 //

anyacca tīrthapravaraṃ nāmnā śrīparvataṃ śubham /
tatra prāṇān parityajya rudrasya dayito bhavet // KūrmP_2,36.13 //

tatra sannihito rudro devyā saha maheśvaraḥ /
snānapiṇḍādikaṃ tatra kṛtamakṣayyamuttamam // KūrmP_2,36.14 //

godāvarī nadī puṇyā sarvapāpavināśanī /
tatra snātvā pitṝn devāṃstarpayitvā yathāvidhi /
sarvapāpavisuddhātmā gosahasraphalaṃ labhet // KūrmP_2,36.15 //

pavitrasalilā puṇyā kāverī vipulā nadī /
tasyāṃ snātvodakaṃ kṛtvā mucyate sarvapātakaiḥ /
trirātropoṣitenātha ekarātroṣitena vā // KūrmP_2,36.16 //

dvijātīnāṃ tu kathitaṃ tīrthānāmiha sevanam /
yasya vāṅmanaso śuddhe hastapādau ca saṃsthitau /
alolupo brahmacāro tīrthānāṃ phalamāpnuyāt // KūrmP_2,36.17 //

svāmitīrthaṃ mahātīrthaṃ triṣu lokeṣu viśrutam /
tatra sannihito nityaṃ skando 'maranamaskṛtaḥ // KūrmP_2,36.18 //

snātvā kumāradhārāyāṃ kṛtvā devāditarpaṇam /
ārādhya ṣaṇmukhaṃ devaṃ skandena saha modate // KūrmP_2,36.19 //

nadī trailokyavikhyātā tāmraparṇoti nāmataḥ /
tatra snātvā pitṝn bhaktyā tarpayitvā yathāvidhi /
pāpakartṝnapi pitṝstārayennātra saṃśayaḥ // KūrmP_2,36.20 //

candratīrthamiti khyātaṃ kāveryāḥ prabhave 'kṣayam /
tīrthaṃ tatra bhaved vastuṃ mṛtānāṃ svargatirdhruvā // KūrmP_2,36.21 //

vindhyapāde prapaśyanti devadevaṃ sadāśivam /
bhaktyā ye te na paśyanti yamasya sadanaṃ dvijāḥ // KūrmP_2,36.22 //

devikāyāṃ vṛṣo nāma tīrthaṃ siddhaniṣevitam /
tatra snātvodakaṃ datvā yogasiddhiṃ ca vindati // KūrmP_2,36.23 //

daśāśvamedhikaṃ tīrthaṃ sarvapāpavināśanam /
daśānāmaśvamedhānāṃ tatrāpnoti phalaṃ naraḥ // KūrmP_2,36.24 //

puṇḍarīkaṃ mahātīrthaṃ brāhmaṇairupasevitam /
tatrābhigamya yuktātmā pauṇḍarīkaphalaṃ labhet // KūrmP_2,36.25 //

tīrthebhyaḥ paramaṃ tīrthaṃ brahmatīrthamiti śrutam /
brahmāṇamarcayitvā tu brahmaloke mahīyate // KūrmP_2,36.26 //

sarasvatyā vinaśanaṃ plakṣaprastravaṇaṃ śubham /
vyāsatīrthaṃ paraṃ tīrthaṃ mainākaṃ ca nagottamam /
yamunāprabhavaṃ caiva sarvapāpaviśodhanam // KūrmP_2,36.27 //

pitṝṇāṃ duhitā devī gandhakālīti viśrutā /
tasyāṃ snātvā divaṃ yāti mṛto jātismaro bhavet // KūrmP_2,36.28 //

kuberatuṅgaṃ pāpaghnaṃ siddhacāraṇasevitam /
prāṇāṃstatra parityajya kuberānucaro bhavet // KūrmP_2,36.29 //

umātuṅgamiti khyātaṃ yatra sā rudravallabhā /
tatrābhyarcya mahādevīṃ kosahasraphalaṃ labhet // KūrmP_2,36.30 //

bhṛgutuṅge tapastaptaṃ śrāddhaṃ dānaṃ tathā kṛtam /
kulānyubhayataḥ sapta punātīti śrutirmama // KūrmP_2,36.31 //

kāśyapasya mahātīrthaṃ kālasarpiriti śrutam /
tatra śrāddhāni deyāni nityaṃ pāpakṣayecchayā // KūrmP_2,36.32 //

daśārṇāyāṃ tathā dānaṃ śrāddhaṃ homastathā japaḥ /
akṣayaṃ cāvyayaṃ caiva kṛtaṃ bhavati sarvadā // KūrmP_2,36.33 //

tīrthaṃ dvijātibhirjuṣṭaṃ nāmnā vai kurujāṅgalam /
dattvā tu dānaṃ vidhivad brahmaloke mahīyate // KūrmP_2,36.34 //

vaitaraṇyāṃ mahātīrthe svarṇavedyāṃ tathaiva ca /
dharmapṛṣṭhe ca sarasi brahmaṇaḥ parame śubhe // KūrmP_2,36.35 //

bharatasyāśrame puṇye puṇye śrāddhavaṭe śubhe /
mahāhrade ca kauśikyāṃ dattaṃ bhavati cākṣayam // KūrmP_2,36.36 //

muñjapṛṣṭhe padaṃ nyastaṃ mahādevena dhīmatā /
hitāya sarvabhūtānāṃ nāstikānāṃ nidarśanam // KūrmP_2,36.37 //

alpenāpi tu kālena naro dharmaparāyaṇaḥ /
pāpmānamutsṛjatyāśu jīrṇāṃ tvacamivoragaḥ // KūrmP_2,36.38 //

nāmnā kanakanandeti tīrthaṃ trailokyaviśrutam /
udīcyāṃ muñjapṛṣṭhasya brahmarṣigaṇasevitam // KūrmP_2,36.39 //

tatra snātvā divaṃ yānti saśarīrā dvijātayaḥ /
dattaṃ cāpi sadā śrāddhamakṣayaṃ samudāhṛtam /
ṛṇaistribhirnaraḥ snātvā mucyate kṣīṇakalmaṣaḥ // KūrmP_2,36.40 //

mānase sarasi snātvā śakrasyārdhāsanaṃ labhet /
uttaraṃ mānasaṃ gatvā siddhiṃ prāpnotyanuttamām // KūrmP_2,36.41 //

tasmānnirvartayecchrāddhaṃ yathāśakti yathābalam /
kāmān salabhate divyān mokṣopāyaṃ ca vindati // KūrmP_2,36.42 //

parvato himavānnāma nānādhātuvibhūṣitaḥ /
yojanānāṃ sahasrāṇi so 'śītistvāyato giriḥ /
siddhacāraṇasaṃkīrṇo devarṣigaṇasevitaḥ // KūrmP_2,36.43 //

tatra puṣkariṇī ramyā suṣumnā nāma nāmataḥ /
tatra gatvā dvijo vidvān brahmahatyāṃ vimuñcati // KūrmP_2,36.44 //

śrāddhaṃ bhavati cākṣayyaṃ tatra dattaṃ mahodayam /
tārayecca pitṝn samyag daśa pūrvān daśāparān // KūrmP_2,36.45 //

sarvatra himavān puṇyo gaṅgā puṇyā samantataḥ /
nadyaḥ samudragāḥ puṇyāḥ samudraśca viśeṣataḥ // KūrmP_2,36.46 //

badaryāśramamāsādya mucyate kalikalmaṣāt /
tatra nārāyaṇo devo nareṇāste sanātanaḥ // KūrmP_2,36.47 //

akṣayaṃ tatra dānaṃ syāt japyaṃ vāpi tathāvidham /
mahādevapriyaṃ tīrthaṃ pāvanaṃ tad viśeṣataḥ /
tārayecca pitṝn sarvān dattvā śrāddhaṃ samāhitaḥ // KūrmP_2,36.48 //

devadāruvanaṃ puṇyaṃ siddhagandharvasevitam /
mahādevena devena tatra dattaṃ mahad varaṃ // KūrmP_2,36.49 //

mohayitvā munīn sarvān punastaiḥ saṃprapūjitaḥ /
prasanno bhagavānīśo munīndrān prāha bhāvitān // KūrmP_2,36.50 //

ihāśramavare ramye nivasiṣyatha sarvadā /
madbhāvanāsamāyuktāstataḥ siddhimavāpsyatha // KūrmP_2,36.51 //

ye 'tra māmarcayantīha loke dharmaparā janāḥ /
teṣāṃ dadāmi paramaṃ gāṇapatyaṃ hi śāśvatam // KūrmP_2,36.52 //

atra nityaṃ vasiṣyāmi saha nārāyaṇena ca /
prāṇāniha narastyaktvā na bhūyo janma vindati // KūrmP_2,36.53 //

saṃsmaranti ca ye tīrthaṃ deśāntaragatā janāḥ /
teṣāṃ ca sarvapāpāni nāśayāmi dvijottamāḥ // KūrmP_2,36.54 //

śrāddhaṃ dānaṃ tapo homaḥ piṇḍanirvapaṇaṃ tathā /
dhyānaṃ japaśca niyamaḥ sarvamatrākṣayaṃ kṛtam // KūrmP_2,36.55 //

tasmāt sarvaprayatnena draṣṭavyaṃ hi dvijātibhiḥ /
devadāruvanaṃ puṇyaṃ mahādevaniṣevitam // KūrmP_2,36.56 //

yatresvaro mahādevo viṣṇurvā puruṣottamaḥ /
tatra sannihitā gaṅgātīrthānyāyatanāni ca // KūrmP_2,36.57 //

itī śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge ṣaṭtriśo 'dhyāyaḥ

ṛṣaya ūcuḥ
kathaṃ dāruvanaṃ prāpto bhagavān govṛṣadhvajaḥ /
mohayāmāsa viprendrān sūta vaktumihārhasi // KūrmP_2,37.1 //

sūta uvāca
purā dāruvan ramye devasiddhaniṣevite /
saputradārā munayastapaśceruḥ sahasraśaḥ // KūrmP_2,37.2 //

pravṛttaṃ vividhaṃ karma prakurvāṇā yathāvidhi /
yajanti vividhairyajñaistapanti ca maharṣayaḥ // KūrmP_2,37.3 //

teṣāṃ pravṛttivinyastacetasāmatha śūladhṛk /
khyāpayan sa mahādoṣaṃ yayau dāruvanaṃ haraḥ // KūrmP_2,37.4 //

kṛtvā viśvaguruṃ viṣṇuṃ pārśve devo maheśvaraḥ /
yayau nivṛttavijñānasthāpanārthaṃ ca śaṅkaraḥ // KūrmP_2,37.5 //

āsthāya vipulaṃ veśamūnaviṃśativatsaraḥ /
līlālaso mahābāhuḥ pīnāṅgaścārulocanaḥ // KūrmP_2,37.6 //

cāmīkaravapuḥ śrīmān pūrṇacandranibhānanaḥ /
mattamātaṅgagāmano digvāsā jagadīśvaraḥ // KūrmP_2,37.7 //

kuśeśayamayīṃ mālaṃ sarvaratnairalaṅkṛtām /
dadhāno bhagavānīśaḥ samāgacchati sasmitaḥ // KūrmP_2,37.8 //

yo 'nantaḥ puruṣo yonirlokānāmavyayo hariḥ /
strīveṣaṃ viṣṇurāsthāya so 'nugacchati śūlinam // KūrmP_2,37.9 //

sampūrṇacandravadanaṃ pīnonnatapayodharam /
śucismitaṃ suprasannaṃ raṇannupurakadvayam // KūrmP_2,37.10 //

supītavasanaṃ divyaṃ śyāmalaṃ cārulocanam /
udārahaṃsacalanaṃ vilāsi sumanoharam // KūrmP_2,37.11 //

evaṃ sa bhagavānīśo devadāruvane haraḥ /
cacāra hariṇā bhikṣāṃ māyayā mohayan jagat // KūrmP_2,37.12 //

dṛṣṭvā carantaṃ viśveśaṃ tatra tatra pinākinam /
māyayā mohitā nāryo devadevaṃ samanvayuḥ // KūrmP_2,37.13 //

vistrastavastrābharaṇāstyaktvā lajjāṃ pativratāḥ /
sahaiva tena kāmārtā vilāsinyaścarantihi // KūrmP_2,37.14 //

ṛṣīṇāṃ putrakā ye syuryuvāno jitamānasāḥ /
anvagacchan hṛṣīkeśaṃ sarve kāmaprapīḍitāḥ // KūrmP_2,37.15 //

gāyanti nṛtyanti vilāsabāhyā
nārīgaṇā māyinamekamīśam /
dṛṣṭvā sapatnīkamatīvakānta-
micchantyathāliṅganamācaranti // KūrmP_2,37.16 //

pade nipetuḥ smitamācaranti
gāyanti gītāni munīśaputrāḥ /
ālokya padmāpatimādidevaṃ
bhrūbhaṅgamanye vicaranti tena // KūrmP_2,37.17 //

āsāmathaiṣāmapi vāsudevo
māyī murārirmanasi praviṣṭaḥ /
karoti bhogān manasi pravṛttiṃ
māyānubhūyanta itiva samyak // KūrmP_2,37.18 //

vibhāti viśvāmarabhūtabhartā
sa mādhavaḥ strīgaṇamadhyaviṣṭaḥ /
aśeṣaśaktyāsanasaṃniviṣṭo
yathaikaśaktyā saha devadevaḥ // KūrmP_2,37.19 //

karoti nṛtyaṃ paramaprabhāvaṃ
tadā virūḍhaḥ punareva bhūyaḥ /
yayau samāruhya hariḥ svabhāvaṃ
tadīśavṛttāmṛtamādidevaḥ // KūrmP_2,37.20 //

dṛṣṭvā nārīkulaṃ rudraṃ putrāṇāmapi keśavam /
mohayantaṃ muniśreṣṭhāḥ kopaṃ saṃdadhire bhṛśam // KūrmP_2,37.21 //

atīva paruṣaṃ vākyaṃ procurdevaṃ kapardinam /
śeṣuśca śāpairvividhairmāyayā tasya mohitāḥ // KūrmP_2,37.22 //

tapāṃsi teṣāṃ sarveṣāṃ pratyāhanyanta śaṅkare /
yathādityaprakāśena tārakā nabhasi sthitāḥ // KūrmP_2,37.23 //

te bhagnatapaso viprāḥ sametya vṛṣabhadhvajam /
ko bhavāniti deveśaṃ pṛcchanti sma vimohitāḥ // KūrmP_2,37.24 //

so 'bravīd bhagavānīśastapaścartumihāgataḥ /
idānīṃ bhāryayā deśe bhavadbhiriha suvratāḥ // KūrmP_2,37.25 //

tasya te vākyamākarṇya bhṛgvādyā munipuṅgavāḥ /
ūcurgṛhītvā vasanaṃ tyaktvā bhāryāṃ tapaścara // KūrmP_2,37.26 //

athovāca vihasyeśaḥ pinākī nīlalohitaḥ /
saṃprekṣya jagato yoniṃ pārśvasthaṃ ca janārdanam // KūrmP_2,37.27 //

kathaṃ bhavadbhiruditaṃ svabhāryāpoṣaṇotsukaiḥ /
tyaktavyā mama bhāryeti dharmajñaiḥ śāntamānasaiḥ // KūrmP_2,37.28 //

ṛṣaya ūcuḥ
vyabhicāraratā nāryaḥ saṃtyājyāḥ patineritāḥ /
asmābhireṣā subhagā tādṛśī tyāgamarhati // KūrmP_2,37.29 //

mahādeva uvāca
na kadācidiyaṃ viprā manasāpyanyamicchati /
nāhamenāmapi tathā vimuñcāmi kadācana // KūrmP_2,37.30 //

ṛṣaya ūcuḥ
dṛṣṭvā vyabhicarantīha hyasmābhiḥ puruṣādhama /
uktaṃ hyasatyaṃ bhavatā gamyatāṃ kṣiprameva hi // KūrmP_2,37.31 //

evamukte mahādevaḥ satyameva mayeritam /
bhavatāṃ pratibhātyeṣetyuktvāsau vicacāra ha // KūrmP_2,37.32 //

so 'gacchaddhariṇā sārdhaṃ munindrasya mahātmanaḥ /
vasiṣṭhasyāśramaṃ puṇyaṃ bhikṣārtho parameśvaraḥ // KūrmP_2,37.33 //

dṛṣṭvā samāgataṃ devaṃ bhikṣamāṇamarundhatī /
vasiṣṭhasya priyā bhāryā pratyudgamya nanāma nam // KūrmP_2,37.34 //

prakṣālya pādau vimalaṃ dattvā cāsanamuttamam /
saṃprekṣya śithilaṃ gātramabhighātahataṃ dvijaiḥ /
saṃdhayāmāsa bhaiṣajyairviṣṇā vadanā satī // KūrmP_2,37.35 //

cakāra mahatīṃ pūjāṃ prārthayāmāsa bhāryayā /
ko bhavān kuta āyātaḥ kimācāro bhavāniti /
uvāca tāṃ mahādevaḥ siddhānāṃ pravaro 'smyaham // KūrmP_2,37.36 //

yadetanmaṇḍalaṃ śuddhaṃ bhāti brahmamayaṃ sadā /
eṣaiva devatā mahyaṃ dhārayāmi sadaiva tat // KūrmP_2,37.37 //

hatyuktvā prayayau śrīmānanugṛhya pativratām /
tāḍayāñcakrire daṇḍairloṣṭibhirmuṣṭibhidvijāḥ // KūrmP_2,37.38 //

dṛṣṭvā carantaṃ giriśaṃ nagnaṃ vikṛtalakṣaṇam /
procuretad bhavāṃlliṅgamutpāṭayatu durmate // KūrmP_2,37.39 //

tānabravīnmahāyogī kariṣyāmīti śaṅkaraḥ /
yuṣmākaṃ māmake liṅge yadi dveṣo 'bhijāyate // KūrmP_2,37.40 //

ityuktvotpāṭayāmāsa bhagavān bhaganetrahā /
nāpaśyaṃstatkṣaṇeneśaṃ keśavaṃ liṅgameva ca // KūrmP_2,37.41 //

tadotpātā babhūvurhi lokānāṃ bhayaśaṃsinaḥ /
na rājate sahasrāṃśuścacāla pṛthivī punaḥ /
niṣprabhāśca grahāḥ sarve cukṣubhe ca mahodadhiḥ // KūrmP_2,37.42 //

apaśyaccānusūyātreḥ svapnaṃ bhāryā pativratā /
kathayāmāsa viprāṇāṃ bhayādākulitekṣaṇā // KūrmP_2,37.43 //

tejasā bhāsayan kṛtsnaṃ nārāyaṇasahāyavān /
bhikṣamāṇaḥ śivo nūnaṃ dṛṣṭo 'smākaṃ gṛheṣviti // KūrmP_2,37.44 //

tasyā vacanamākarṇya śaṅkamānā maharṣayaḥ /
sarve jagmurmahāyogaṃ brahmāṇaṃ viśvasaṃbhavam // KūrmP_2,37.45 //

upāsyamānamamalairyogibhirbrahmavittamaiḥ /
caturvedairmūrtimadbhiḥ sāvitryā sahitaṃ prabhum // KūrmP_2,37.46 //

āsīnamāsane ramye nānāścaryasamanvite /
prabhāsahasrakalile jñānaiśvaryādisaṃyute // KūrmP_2,37.47 //

vibhrājamānaṃ vapuṣā sastitaṃ śubhralocanam /
caturmukhaṃ mahābāhuṃ chandomayamajaṃ param // KūrmP_2,37.48 //

vilokya vedapuruṣaṃ prasannavadanaṃ śubham /
śirobhirdharaṇīṃ gatvā toṣayāmāsurīśvaram // KūrmP_2,37.49 //

tān prasannamanā devaścaturmūrtiścaturmukhaḥ /
vyājahāra muniśreṣṭhāḥ kimāgamanakāraṇam // KūrmP_2,37.50 //

tasya te vṛttamakhilaṃ brahmaṇaḥ paramātmanaḥ /
jñāpayāñcakrire sarve kṛtvā śirasi cāñjalim // KūrmP_2,37.51 //

ṛṣaya ūcuḥ
kaścid dāruvanaṃ puṇyaṃ puruṣo 'tīvaśobhanaḥ /
bhāryayā cārusarvāṅgyā praviṣṭo nagna eva hi // KūrmP_2,37.52 //

mohayāmāsa vapuṣā nārīṇāṃ kulamīśvaraḥ /
kanyakānāṃ priyā cāsya dūṣayāmāsa putrakān // KūrmP_2,37.53 //

asmābhirvividhāḥ śāpāḥ pradattāśca parāhatāḥ /
tāḍito 'smābhiratyarthaṃ liṅgantu vinipātitam // KūrmP_2,37.54 //

antarhitaśca bhagavān sabhāryo liṅgameva ca /
utpātāścābhavan ghorāḥ sarvabhūtabhayaṅkarāḥ // KūrmP_2,37.55 //

ka eṣa puruṣo deva bhītāḥ sma puruṣottama /
bhavantameva śaraṇaṃ prapannā vayamacyuta // KūrmP_2,37.56 //

tvaṃ hi vetsi jagatyasmin yatkiñcidapi ceṣṭitam /
anugraheṇa viśveśa tadasmānanupālaya // KūrmP_2,37.57 //

vijñāpito munigaṇairviśvātmā kamalodbhavaḥ /
dhyātvā devaṃ triśūlāṅkaṃ kṛtāñjalirabhāṣata // KūrmP_2,37.58 //

brahmovāca
hā kaṣṭaṃ bhavatāmadya jātaṃ sarvārthanāśanam /
dhigbalaṃ dhik tapaścaryā mithyaiva bhavatāmiha // KūrmP_2,37.59 //

saṃprāpya puṇyasaṃskārānnidhīnāṃ paramaṃ nidhim /
upekṣitaṃ vṛthācārairbhavadbhiriha mohitaiḥ // KūrmP_2,37.60 //

kāṅkṣante yogino nityaṃ yatanto yatayo nidhim /
yameva taṃ samāsādya hā bhavadbhirupekṣitam // KūrmP_2,37.61 //

yajanti yajñairvividhairyatprāptyairvedavādinaḥ /
mahānidhiṃ samāsādya hā bhavadbhirupekṣitam // KūrmP_2,37.62 //

yaṃ samāsādya devānaimaiśvaryamakhilaṃ jagat /
tamāsādyākṣayanidhiṃ hā bhavadbhirupekṣitam // KūrmP_2,37.63 //

yatsamāpattijanitaṃ viśveśatvamidaṃ mama /
tadevopekṣitaṃ dṛṣṭvā nidhānaṃ bhāgyavarjitaiḥ // KūrmP_2,37.64 //

yasmin samāhitaṃ divyamaiśvaryaṃ yat tadavyayam /
tamāsādya nidhiṃ brāhma hā bhavadbhirvṛthākṛtam // KūrmP_2,37.65 //

eṣa devo mahādevo vijñeyastu maheśvaraḥ /
na tasya paramaṃ kiñcit padaṃ samadhigamyate // KūrmP_2,37.66 //

devatānāmṛṣīṇāṃ ca pitṝṇāṃ cāpi śāśvataḥ /
sahasrayugaparyante pralaye sarvadehinām /
saṃharatyeṣa bhagavān kālo bhūtvā maheśvaraḥ // KūrmP_2,37.67 //

eṣa caiva prajāḥ sarvāḥ sṛjatyekaḥ svatejasā /
eṣa cakrī ca vajrī ca śrīvatsakṛtalakṣaṇaḥ // KūrmP_2,37.68 //

yogī kṛtayuge devastretāyāṃ yajña ucyate /
dvāpare bhagavān kālo dharmaketuḥ kalau yuge // KūrmP_2,37.69 //

rudrasya mūrtayastistro yābhirviśvamidaṃ tatam /
tamo hyagnī rajo brahmā sattvaṃ viṣṇuriti prabhuḥ // KūrmP_2,37.70 //

mūrtiranyā smṛtā cāsya digvāsā vai śivā dhruvā /
yatra tiṣṭhati tad brahma yogena tu samanvitam // KūrmP_2,37.71 //

yā cāsya pārśvagā bhāryā bhavadbhirabhivīkṣitā /
sā hi nārāyaṇo devaḥ paramātmā sanātanaḥ // KūrmP_2,37.72 //

tasmāt sarvamidaṃ jātaṃ tatraiva ca layaṃ vrajet /
sa eva mohayet kṛtsnaṃ sa eva paramā gatiḥ // KūrmP_2,37.73 //

sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt /
ekaśṛṅgo mahānātmā purāṇo 'ṣṭākṣaro hariḥ // KūrmP_2,37.74 //

caturvedaścaturmūrtistrimūrtistriguṇaḥ paraḥ /
ekamūrtirameyātmā nārāyaṇa iti śrutiḥ // KūrmP_2,37.75 //

ṛtasya garbho bhagavānāpo māyātanuḥ prabhuḥ /
stūyate vividhairmantrairbrāhmaṇairdharmamokṣibhiḥ // KūrmP_2,37.76 //

saṃhṛtya sakalaṃ viśvaṃ kalpānte puruṣottamaḥ /
śete yogāmṛtaṃ pītvā yat tad viṣṇoḥ paraṃ padam // KūrmP_2,37.77 //

na jāyate na mriyate vardhate na ca viśvasṛk /
mūlaprakṛtiravyaktā gīyate vaidikairajaḥ // KūrmP_2,37.78 //

tato niśāyāṃ vṛttāyāṃ sisṛkṣurakhilañjagat /
ajasya nābhau tad bījaṃ kṣipatyeṣa maheśvaraḥ // KūrmP_2,37.79 //

taṃ māṃ vitta mahātmānaṃ brahmāṇaṃ viśvato mukham /
mahāntaṃ puruṣaṃ viśvamapāṃ garbhamanuttamam // KūrmP_2,37.80 //

na taṃ vidātha janakaṃ mohitāstasya māyayā /
devadevaṃ mahādevaṃ bhūtānāmīśvaraṃ haram // KūrmP_2,37.81 //

eṣa devo mahādevo hyanādirbhagavān haraḥ /
viṣṇunā saha saṃyuktaḥ karoti vikaroti ca // KūrmP_2,37.82 //

na tasya vidyate kāryaṃ na tasmād vidyate param /
sa vedān pradadau pūrvaṃ yogamāyātanurmama // KūrmP_2,37.83 //

sa māyī māyayā sarvaṃ karoti vikaroti ca /
tameva muktaye jñātvā vrajeta śaraṇaṃ bhavam // KūrmP_2,37.84 //

itīritā bhagavatā marīcipramukhā vibhum /
praṇamya devaṃ brahmāṇaṃ pṛcchanti sma suduḥ khitāḥ // KūrmP_2,37.85 //

munaya ūcuḥ
kathaṃ paśyema taṃ devaṃ punareva pinākinam /
brūhi viśvāmareśāna trātā tvaṃ śaraṇaiṣiṇām // KūrmP_2,37.86 //

pitāmaha uvāca
yad dṛṣṭaṃ bhavatā tasya liṅgaṃ bhuvi nipātitam /
talliṅgānukṛtīśasya kṛtvā liṅgamanuttamam // KūrmP_2,37.87 //

pūjayadhvaṃ sapatnīkāḥ sādaraṃ putrasaṃyutāḥ /
vaidikaireva niyamairvividhairbrahmacāriṇaḥ // KūrmP_2,37.88 //

saṃsthāpya śāṅkarairmantrairṛgyajuḥ sāmasaṃbhavaiḥ /
tapaḥ paraṃ samāsthāya gṛṇantaḥ śatarudriyam // KūrmP_2,37.89 //

samāhitāḥ pūjayadhvaṃ saputrāḥ saha bandhubhiḥ /
sarve prāñjalayo bhūtvā śūlapāṇiṃ prapadyatha // KūrmP_2,37.90 //

tato drakṣyatha deveśaṃ durdarśamakṛtātmabhiḥ /
yaṃ dṛṣṭvā sarvamajñānamadharmaśca praṇaśyati // KūrmP_2,37.91 //

tataḥ praṇamya varadaṃ brahmāṇamamitaujasam /
jagmuḥ saṃhṛṣṭamanaso devadāruvanaṃ punaḥ // KūrmP_2,37.92 //

ārādhayitumārabdhā brahmaṇā kathitaṃ yathā /
ajānantaḥ paraṃ devaṃ vītarāgā vimatsarāḥ // KūrmP_2,37.93 //

sthaṇḍileṣu vicitreṣu parvatānāṃ guhāsu ca /
nadīnāṃ ca vivikteṣu pulineṣu śubheṣu ca // KūrmP_2,37.94 //

śaivālabhojanāḥ kecit kecidantarjaleśayāḥ /
kecidabhrāvakāśāstu pādāṅguṣṭhāgraviṣṭhitāḥ // KūrmP_2,37.95 //

danto 'lūkhalinastvanye hyaśmakuṭṭāstathā pare /
śākaparṇāśinaḥ kecit saṃprakṣālā marīcipāḥ // KūrmP_2,37.96 //

vṛkṣamūlaniketāśca śilāśayyāstathā pare /
kālaṃ nayanti tapasā pūjayanto maheśvaram // KūrmP_2,37.97 //

tatasteṣāṃ prasādārthaṃ prapannārtiharo haraḥ /
cakā bhagavān buddhiṃ prabodhāya vṛṣadhvajaḥ // KūrmP_2,37.98 //

devaḥ kṛtayuge hyasmin śṛṅge himavataḥ śubhe /
devadāruvanaṃ prāptaḥ prasannaḥ parameśvaraḥ // KūrmP_2,37.99 //

bhasmapāṇḍuradigdhāṅgo nagno vikṛtalakṣaṇaḥ /
ulmukavyagrahastaśca raktapiṅgalalocanaḥ // KūrmP_2,37.100 //

kvacicca hasate raudraṃ kvacid gāyati vismitaḥ /
kvacinnṛtyati śṛṅgārī kvacidrauti muhurmuhuḥ // KūrmP_2,37.101 //

āśrame 'bhyāgato bhikṣāṃ yācate ca punaḥ punaḥ /
māyāṃ kṛtvātmano rūpaṃ devastad vanamāgataḥ // KūrmP_2,37.102 //

kṛtvā girisutāṃ gaurīṃ pārśvedevaḥ pinākadhṛk /
sā ca pūrvavad deveśī devadāruvanaṃ gatā // KūrmP_2,37.103 //

dṛṣṭvā samāgataṃ devaṃ devyā saha kapardinam /
praṇemuḥ śirasā bhūmau toṣayāmāsurīśvaram // KūrmP_2,37.104 //

vaidikairvividhairmantraiḥ sūktairmāheśvaraiḥ śubhaiḥ /
atharvaśirasā cānye rudrādyairbrahmabhirbhavam // KūrmP_2,37.105 //

namo devādidevāya mahādevāya te namaḥ /
tryambakāya namastubhyaṃ triśūlavaradhāriṇe // KūrmP_2,37.106 //

namo digvāsase tubhyaṃ vikṛtāya pinākine /
sarvapraṇatadehāya svayamapraṇatātmane // KūrmP_2,37.107 //

antakāntakṛte tubhyaṃ sarvasaṃharaṇāya ca /
namo 'stu nṛtyaśīlāya namo bhairavarūpiṇe // KūrmP_2,37.108 //

naranārīśarīrāya yogināṃ gurave namaḥ /
namo dāntāya śāntāya tāpasāya harāya ca // KūrmP_2,37.109 //

vibhīṣaṇāya rudrāya namaste kṛttivāsase /
namaste lelihānāya śitikaṇṭhāya te namaḥ // KūrmP_2,37.110 //

aghoraghorarūpāya vāmadevāya vai namaḥ /
namaḥ kanakamālāya devyāḥ priyakarāya ca // KūrmP_2,37.111 //

gaṅgāsaliladhārāya śambhave parameṣṭhine /
namo yogādhipataye brahmādhipataye namaḥ // KūrmP_2,37.112 //

prāṇāya ca namastubhyaṃ namo bhasmāṅgarāgine /
namaste ghanavāhāya daṃṣṭriṇe vahniretase // KūrmP_2,37.113 //

brahmaṇaśca śiro hartre namaste kālarūpiṇe /
āgatiṃ te na janīmo gatiṃ naiva ca naiva ca /
viśveśvara mahādeva yo 'si so 'si namo 'stu te // KūrmP_2,37.114 //

namaḥ pramathanāthāya dātre ca śubhasaṃpadām /
kapālapāṇaye tubhyaṃ namo mīḍhuṣṭamāya te /
namaḥ kanakaliṅgāya vāriliṅgāya te namaḥ // KūrmP_2,37.115 //

namo vahnyarkaliṅgāya jñānaliṅgāya te namaḥ /
namo bhujaṅgahārāya karṇikārapriyāya ca /
kirīṭine kuṇḍaline kālakālāya te namaḥ // KūrmP_2,37.116 //

vāmadeva maheśāna devadeva trilocana /
kṣamyatāṃ yatkṛtaṃ mohāt tvameva śaraṇaṃ hi naḥ // KūrmP_2,37.117 //

caritāni vicitrāṇi guhyāni gahanāni ca /
brahmādīnāṃ ca sarveṣāṃ durvijñeyo 'si śaṅkara // KūrmP_2,37.118 //

ajñānād yadi vā jñānād yatkiñcitkurute naraḥ /
tatsarvaṃ bhagavānena kurute yogamāyayā // KūrmP_2,37.119 //

evaṃ stutvā mahādevaṃ prahṛṣṭenāntarātmanā /
ūcuḥ praṇamya giriśaṃ paśyāmastvāṃ yathā purā // KūrmP_2,37.120 //

teṣāṃ saṃstavamākarṇya somaḥ momavibhūṣaṇaḥ /
svameva paramaṃ rūpaṃ darśayāmāsa śaṅkaraḥ // KūrmP_2,37.121 //

taṃ te dṛṣṭvātha giriśaṃ devyā saha pinākinam /
yathā pūrvaṃ sthitā viprāḥ praṇemurhṛṣṭamānasāḥ // KūrmP_2,37.122 //

tataste munayaḥ sarve saṃstūya ca maheśvaram /
bhṛgvaṅgirovasiṣṭhāstu viśvāmitrastathaiva ca // KūrmP_2,37.123 //

gautamo 'triḥ sukeśaśca pulastyaḥ pulahaḥ kratuḥ /
marīciḥ kaśyapaścāpi saṃvartaśca mahātapāḥ /
praṇamya devadeveśamidaṃ vacanamabruvan // KūrmP_2,37.124 //

kathaṃ tvāṃ devadeveśa karmayogena vā prabho /
jñānena vātha yogena pūjayāmaḥ sadaiva hi // KūrmP_2,37.125 //

kena vā devamārgeṇa saṃpūjyo bhagavāniha /
kiṃ tat sevyamasevyaṃ vā sarvametad bravīhi naḥ // KūrmP_2,37.126 //

devadeva uvāca
etad vaḥ saṃpravakṣyāmi gūḍhaṃ gahanamuttamam /
brahmaṇe kathitaṃ pūrvamādāveva maharṣayaḥ // KūrmP_2,37.127 //

sāṃkhyayogo dvidhā jñeyaḥ puruṣāṇāṃ hi sādhanam /
yogena sahitaṃ sāṃkhyaṃ puruṣāṇāṃ vimuktidam // KūrmP_2,37.128 //

na kevalena yogena dṛśyate puruṣaḥ paraḥ /
jñānaṃ tu kevalaṃ samyagapavargaphalapradam // KūrmP_2,37.129 //

bhavantaḥ kevalaṃ yogaṃ samāśritya vimuktaye /
vihāya sāṃkhyaṃ vimalamakurvanta pariśramam // KūrmP_2,37.130 //

etasmāt kāraṇād viprānṛṇāṃ kevaladharmiṇām /
āgato 'hamimaṃ deśaṃ jñāpayan mohasaṃbhavam // KūrmP_2,37.131 //

tasmād bhavadbhirvimalaṃ jñānaṃ kaivalyasādhanam /
jñātavyaṃ hi prayatnena śrotavyaṃ dṛśyameva ca // KūrmP_2,37.132 //

ekaḥ sarvatrago hyātmā kevalaścitimātrakaḥ /
ānando nirmalo nityaṃ syādetat sāṃkhyadarśanam // KūrmP_2,37.133 //

etadeva paraṃ jñānameṣa mokṣo 'tra gīyate /
etat kaivalyamamalaṃ brahmabhāvaśca varṇitaḥ // KūrmP_2,37.134 //

āśritya caitat paramaṃ tanniṣṭhāstatparāyaṇāḥ /
paśyanti māṃ mahātmāno yatayo viśvamīśvaram // KūrmP_2,37.135 //

etat tat paramaṃ jñānaṃ kevalaṃ sannirañjanam /
ahaṃ hi vedyo bhagavān mama mūrtiriyaṃ śivā // KūrmP_2,37.136 //

bahūni sādhanānīha siddhaye kathitāni tu /
teṣāmabhyadhikaṃ jñānaṃ māmakaṃ dvijapuṅgavāḥ // KūrmP_2,37.137 //

jñānayogaratāḥ śāntā māmeva śaraṇaṃ gatāḥ /
ye hi māṃ bhasmaniratā dhyāyanti satataṃ hṛdi // KūrmP_2,37.138 //

madbhaktiparamā nityaṃ yatayaḥ kṣīṇakalmaṣāḥ /
nāśayāmyacirāt teṣāṃ ghoraṃ saṃsārasāgaram // KūrmP_2,37.139 //

praśāntaḥ saṃyatamanā bhasmoddhūlitavigrahaḥ /
brahmacaryarato nagno vrataṃ pāśupataṃ caret // KūrmP_2,37.140 //

nirmitaṃ hi mayā pūrvaṃ vrataṃ pāśupataṃ param /
guhyād guhyatamaṃ sūkṣmaṃ vedasāraṃ vimuktaye // KūrmP_2,37.141 //

yad vā kaupīnavasanaḥ syād vaikavasano muniḥ /
vedābhyāsarato vidvān dhyāyet paśupatiṃ śivam // KūrmP_2,37.142 //

eṣa pāśupato yogaḥ sevanīyo mumukṣubhiḥ /
bhasmacchannairhi satataṃ niṣkāmairiti viśrutiḥ // KūrmP_2,37.143 //

vītarāgabhayakrodhā manmayā māmupāśritāḥ /
bahavo 'nena yogena pūtā madbhāvamāgatāḥ // KūrmP_2,37.144 //

anyāni caiva śāstrāṇi loke 'smin mohanānitu /
vedavādaviruddhāni mayaiva kathitāni tu // KūrmP_2,37.145 //

vāmaṃ pāśupataṃ somaṃ lākulaṃ caiva bhairavam /
asevyametat kathitaṃ vedavāhyaṃ tathetaram // KūrmP_2,37.146 //

vedamurtirahaṃ viprā nānyaśāstrārthavedibhiḥ /
jñāyate matsvarūpaṃ tu muktvā vedaṃ sanātanam // KūrmP_2,37.147 //

sthāpayadhvamidaṃ mārgaṃ pūjayadhvaṃ maheśvaram /
acirādaiśvaraṃ jñānamutpatsyati na saṃśayaḥ // KūrmP_2,37.148 //

mayi bhaktiśca vipulā bhavatāmastu sattamāḥ /
dhyātamātro hi sānnidhyaṃ dāsyāmi munisattamāḥ // KūrmP_2,37.149 //

ityuktvā bhagavān somastatraivāntaradhīyata /
to 'pi dāruvane tasmin pūjayanti sma śaṅkaram /
brahmacaryaratāḥ śāntā jñānayogaparāyaṇāḥ // KūrmP_2,37.150 //

sametya te mahātmāno munayo brahmavādinaḥ /
vitenire bahūn vādānnadhyātmajñānasaṃśrayān // KūrmP_2,37.151 //

kimasya jagato mūlamātmā cāsmākameva hi /
ko 'pi syāt sarvabhāvānāṃ heturīśvara eva ca // KūrmP_2,37.152 //

ityevaṃ manyamānānāṃ dhyānamārgāvalambinām /
āvirāsīnmahādevī devī girivarātmajā // KūrmP_2,37.153 //

koṭisūryapratīkāśā jvālāmālāsamāvṛtā /
svabhābhirvimalābhistu pūrayantī nabhastalam // KūrmP_2,37.154 //

tāmanvapaśyan girijāmameyāṃ
jvālāsahasrāntarasanniviṣṭām /
praṇemurekāmakhileśapatnīṃ
jānanti te tat paramasya bījam // KūrmP_2,37.155 //

asamākameṣā parameśapatnī
gatistathātmā gaganābhidhānā /
paśyantyathātmānamidaṃ ca kṛtsnaṃ
tasyāmathaite munayaśca viprāḥ // KūrmP_2,37.156 //

nirīkṣitāste parameśapatnyā
tadantare devamaśeṣahetum /
paśyanti śaṃbhuṃ kavimīśitāraṃ
rudraṃ bṛhantaṃ puruṣaṃ purāṇam // KūrmP_2,37.157 //

ālokya devīmatha devamīśaṃ
praṇemurānandamavāpuragryam /
jñānaṃ tadaiśaṃ bhagavatprasādā-
dāvirbabhau janmavināśahetu // KūrmP_2,37.158 //

iyaṃ hi sā jagato yonirekā
sarvātmikā sarvaniyāmikā ca /
māheśvarīśaktiranādisiddhā
vyomābhidhānā divi rājatīva // KūrmP_2,37.159 //

asyā mahatparameṣṭhī parastā-
nmaheśvaraḥ śiva eko 'tha rudraḥ /
cakāra viśvaṃ paraśaktiniṣṭhāṃ
māyāmathāruhya sa devadevaḥ // KūrmP_2,37.160 //

eko devaḥ sarvabhūteṣu gūḍho
māyī rudraḥ sakalo niṣkalaśca /
sa eva devī na ca tadvibhinna-
metajjñātvā hyamṛtatvaṃ vrajanti // KūrmP_2,37.161 //

antarhito 'bhūd bhagavānatheśo
devyā bhargaḥ saha devādidevaḥ /
ārādhayanti sma tameva devaṃ
vanaukasaste punareva rudram // KūrmP_2,37.162 //

etad vaḥ kathitaṃ sarvaṃ devadevaviceṣṭitam /
devadāruvane pūrvaṃ purāṇe yanmayā śrutam // KūrmP_2,37.163 //

yaḥ paṭhecchṛṇuyānnityaṃ mucyate sarvapātakaiḥ /
śrāvayed vā dvijān śāntān sa yāti paramāṃ gatim // KūrmP_2,37.164 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge saptatriṃśo 'dhyāyaḥ

sūta uvāca
eṣā puṇyatamā devī devagandharvasevitā /
narmadā lokavikhyātā tīrthānāmuttamā nadī // KūrmP_2,38.1 //

tasyāḥ śṛṇudhvaṃ māhātmyaṃ mārkaṇḍeyena bhāṣitam /
yudhiṣṭhirāya tu śubhaṃ sarvapāpapraṇāśanam // KūrmP_2,38.2 //

yudhiṣṭhira uvāca
śrutāstu vividhā dharmāstvatprasādānmahāmune /
māhātmyaṃ ca prayāgasya tīrthāni vividhāni ca // KūrmP_2,38.3 //

narmadā sarvatīrthānāṃ mukhyā hi bhavateritā /
tasyāstvidānīṃ māhātmyaṃ vaktumarhasi sattama // KūrmP_2,38.4 //

mārkaṇḍeya uvāca
narmadā saritāṃ śreṣṭhā rudradehād viniḥ sṛtā /
tārayet sarvabhūtāni sthāvarāṇi carāṇi ca // KūrmP_2,38.5 //

narmadāyāstu māhātmyaṃ purāṇe yanmayā śrutam /
idānīṃ tatpravakṣyāmi śṛṇuṣvaikamanāḥ śubham // KūrmP_2,38.6 //

puṇyā kanakhale gaṅgā kurukṣetre sarasvatī /
grāme vā yadi vāraṇye puṇyā sarvatra narmadā // KūrmP_2,38.7 //

tribhiḥ sārasvataṃ toyaṃ saptāhena tu yāmunam /
sadyaḥ punāti gāṅgeyaṃ darśanādeva nārmadam // KūrmP_2,38.8 //

kaliṅgadeśapaścārdhe parvate 'marakaṇṭake /
puṇyā ca triṣu lokeṣu ramaṇīyā manoramā // KūrmP_2,38.9 //

sadevāsuragandharvā ṛṣayaśca tapodhanāḥ /
tapastaptvā tu rājendra siddhiṃ tu paramāṃ gatāḥ // KūrmP_2,38.10 //

tatra snātvā naro rājan niyamastho jitendriyaḥ /
upoṣya rajanīmekāṃ kulānāṃ tārayecchatam // KūrmP_2,38.11 //

yojanānāṃ śataṃ sāgraṃ śrūyate sariduttamā /
vistāreṇa tu rājendra yojanadvayamāyatā // KūrmP_2,38.12 //

ṣaṣṭitīrthasahasrāṇi ṣaṣṭikoṭyastathaiva ca /
parvatasya samantāt tu tiṣṭhantyamarakaṇṭake // KūrmP_2,38.13 //

brahmacārī śucirbhūtvā jitakrodho jitendriyaḥ /
sarvahiṃsānivṛttastu sarvabhūtahite rataḥ // KūrmP_2,38.14 //

evaṃ sarvasamācāro yastu prāṇān samutsṛjet /
tasya puṇyaphalaṃ rājan śṛṇuṣvāvahito nṛpa // KūrmP_2,38.15 //

śatavarṣasahasrāṇi svarge modati pāṇḍava /
sapsarogaṇasaṃkīrṇo divyastrīparivāritaḥ // KūrmP_2,38.16 //

divyagandhānuliptaśca divyapuṣpopaśobhitaḥ /
krīḍate devaloke tu daivataiḥ saha modate // KūrmP_2,38.17 //

tataḥ svargāt paribhraṣṭo rājā bhavati dhārmikaḥ /
gṛhaṃ tu labhate 'sau vai nānāratnasamanvitam // KūrmP_2,38.18 //

stambhairmaṇimayairdivyairvajravaidūryabhūṣitam /
ālekhyavāhanaiḥ śubhrairdāsīdāsasamanvitam // KūrmP_2,38.19 //

rājarājeśvaraḥ śrīmān sarvastrījanavallabhaḥ /
jīved varṣaśataṃ sāgraṃ tatra bhogasamanvitaḥ // KūrmP_2,38.20 //

agnipraveśe 'tha jale athavānaśane kṛte /
anivartikā gatistasya pavanasyāmbare yathā // KūrmP_2,38.21 //

paścime parvatataṭe sarvapāpavināśanaḥ /
hrado jaleśvaro nāma triṣu lokeṣu viśrutaḥ // KūrmP_2,38.22 //

tatra piṇḍapradānena saṃdhyopāsanakarmaṇā /
daśavarṣāṇi pitarastarpitāḥ syurna saṃśayaḥ // KūrmP_2,38.23 //

dakṣiṇe narmadākūle kapilākhyā mahānadī /
saralārjunasaṃcchannā nātidūre vyavasthitā // KūrmP_2,38.24 //

sā tu puṇyā mahābhāgā triṣu lokeṣu viśrutā /
tatra koṭiśataṃ sāgraṃ tīrthānāṃ tu yudhiṣṭhira // KūrmP_2,38.25 //

tasmiṃstīrthe tu ye vṛkṣāḥ patitāḥ kālaparyayāt /
narmadātoyasaṃspṛṣṭāste yānti paramāṃ gatim // KūrmP_2,38.26 //

dvitīyā tu mahābhāgā viśalyakaraṇī śubhā /
tatra tīrthe naraḥ snātvā viśalyo bhavati kṣaṇāt // KūrmP_2,38.27 //

kapilā ca viśalyā ca śrūyate rājasattama /
īśvareṇa purā proktā lokānāṃ hitakāmyayā // KūrmP_2,38.28 //

anāśakaṃ tu yaḥ kuryāt tasmiṃstīrthe narādhipa /
sarvapāpaviśuddhātmā rudralokaṃ sa gacchati // KūrmP_2,38.29 //

tatra snātvā naro rājannaśvamedhaphalaṃ labhet /
ye vasantyuttare kūle rudraloke vasanti te // KūrmP_2,38.30 //

sarasvatyāṃ ca gaṅgāyāṃ narmadāyāṃ yudhiṣṭhira /
samaṃ snānaṃ ca dānaṃ ca yathā me śaṅkaro 'bravīt // KūrmP_2,38.31 //

parityajati yaḥ praṇān parvate 'marakaṇṭake /
varṣakoṭiśataṃ sāgraṃ rudraloke mahīyate // KūrmP_2,38.32 //

narmadāyāṃ jalaṃ puṇyaṃ phenormisamalaṅkṛtam /
pavitraṃ śirasā vandya sarvapāpaiḥ pramucyate // KūrmP_2,38.33 //

narmadā sarvataḥ puṇyā brahmahatyāpahāriṇī /
ahorātropavāsena mucyate brahmahatyayā // KūrmP_2,38.34 //

jāleśvaraṃ tīrthavaraṃ sarvapāpavināśanam /
tatra gatvā niyamavān sarvakāmāṃllabhennaraḥ // KūrmP_2,38.35 //

candrasūryoparāge tu gatvā hyamarakaṇṭakam /
aśvamedhād daśaguṇaṃ puṇyamāpnoti mānavaḥ // KūrmP_2,38.36 //

eṣa puṇyo girivaro devagandharvasevitaḥ /
nānādrumalatākīrṇo nānāpuṣpopaśobhitaḥ // KūrmP_2,38.37 //

tatra saṃnihito rājan devyā saha maheśvaraḥ /
brahmā viṣṇustathā cendro vidyādharagaṇaiḥ saha // KūrmP_2,38.38 //

pradakṣiṇaṃ tu yaḥ kuryāt parvataṃ hyamarakaṇṭakam /
pauṇḍarīkasya yajñasya phalaṃ prāpnoti mānaḥ // KūrmP_2,38.39 //

kāverī nāma vipulā nadī kalpaṣanāśinī /
tatra snātvā mahādevamarcayed vṛṣabhadhvajam /
saṃgame narmadāyāstu rudraloke mahīyate // KūrmP_2,38.40 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge aṣṭātriśo 'dhyāyaḥ

mārkaṇḍeya uvāca
narmadā saritāṃ śreṣṭhā sarvapāpavināśinī /
munibhiḥ kathitā pūrvamīśvareṇa svayaṃbhuvā // KūrmP_2,39.1 //

munibhiḥ saṃstutā hyeṣā narmadā pravarā nadī /
rudragātrād viniṣkrāntā lokānāṃ hitakāmyayā // KūrmP_2,39.2 //

sarvapāpaharā nityaṃ sarvadevanamaskṛtā /
saṃstutā devagandharvairapyarobhistathaiva ca // KūrmP_2,39.3 //

uttare caiva tatkūle tīrthaṃ trailokyaviśrutam /
nāmnā bhadreśvaraṃ puṇyaṃ sarvapāpaharaṃ śubham /
tatra snātvā naro rājan daivataiḥ saha mohate // KūrmP_2,39.4 //

tato gaccheta rājendra tīrthamāmrātakeśvaram /
tatra snātvā naro rājan gosahasraphalaṃ labhet // KūrmP_2,39.5 //

tato 'ṅgāreśvaraṃ gacchenniyato niyatāśanaḥ /
sarvapāpaviśuddhātmā rudraloke mahīyate // KūrmP_2,39.6 //

tato gaccheta rājendra kedāraṃ nāma puṇyadam /
tatra snātvodakaṃ kṛtvā sarvān kāmānavāpnuyāt // KūrmP_2,39.7 //

pippaleśaṃ tato gacchet sarvapāpavināśanam /
tatra snātvā mahārāja rudraloke mahīyate // KūrmP_2,39.8 //

tato gaccheta rājendra vimaleśvaramuttamam /
tatra prāṇān parityajya rudralokamavāpnuyāt // KūrmP_2,39.9 //

tataḥ puṣkariṇīṃ gacchet snānaṃ tatra samācaret /
snātamātro narastatra indrasyārdhāsanaṃ labhet // KūrmP_2,39.10 //

tato gaccheta rājendra śūlabhedamiti śrutam /
tatra snātvārcayed devaṃ gosahasraphalaṃ labhet // KūrmP_2,39.11 //

tato gaccheta rājendra balitīrthamanuttam /
tatra snātvā naro rājan sihāsanapatirbhavet // KūrmP_2,39.12 //

śakratīrthaṃ tato gacchet kūle caiva tu dakṣiṇe /
upoṣya rajanīmekāṃ snānaṃ kṛtvā yathāvidhi // KūrmP_2,39.13 //

ārādhayenmahāyogaṃ devaṃ nārāyaṇaṃ harim /
gosahasraphalaṃ prāpya viṣṇulokaṃ sa gacchati // KūrmP_2,39.14 //

ṛṣitīrthaṃ tato gatvā sarvapāpaharaṃ nṛṇām /
snātamātro narastatra śivaloke mahīyate // KūrmP_2,39.15 //

nāradasya tu tatraiva tīrthaṃ paramaśobhanam /
snātamātro narastatra gosahasraphalaṃ labhet // KūrmP_2,39.16 //

yatra taptaṃ tapaḥ pūrvaṃ nāradena surarṣiṇā /
pratīstasya dadau yogaṃ devadevo maheśvaraḥ // KūrmP_2,39.17 //

brahmaṇā nirmitaṃ liṅgaṃ brahmeśvaramiti śrutam /
yatra snātvā naro rājan brahmaloke mahīyate // KūrmP_2,39.18 //

ṛṇatīrthaṃ tato gacchet sa ṛṇānmucyate dhruvam /
maheśvaraṃ tato gacchet paryāptaṃ janmanaḥ phalam // KūrmP_2,39.19 //

bhīmeśvaraṃ tato gacchet sarvavyādhivināśanam /
snātamātro narastatra sarvaduḥkhaiḥ pramucyate // KūrmP_2,39.20 //

tato gaccheta rājendra piṅgaleśvaramuttamam /
ahorātropavāsena trirātraphalamāpnuyāt // KūrmP_2,39.21 //

tasmiṃmastīrthe tu rājendra kapilāṃ yaḥ prayacchati /
yāvanti tasyā romāṇi tatprasūtikuleṣu ca /
tāvad varṣasahasrāṇi rudraloke mahīyate // KūrmP_2,39.22 //

yastu prāṇaparityāgaṃ kuryāt tatra narādhipa /
akṣayaṃ modate kālaṃ yāvaccandradivākarau // KūrmP_2,39.23 //

narmadātaṭamāśritya tiṣṭhante ye tu mānavāḥ /
te mṛtāḥ svargamāyānti santaḥ sukṛtino yathā // KūrmP_2,39.24 //

tato dīpteśvaraṃ gacched vyāsatīrthaṃ tapovanam /
nivartitā purā tatra vyāsabhītā mahānadī /
huṅkāritā tu vyāsena dakṣiṇena tato gatā // KūrmP_2,39.25 //

pradakṣiṇaṃ tu yaḥ kuryāt tasmiṃstīrthe yudhiṣṭhira /
prītastasya bhaved vyāso vāñchitaṃ labhate phalam // KūrmP_2,39.26 //

tato gaccheta rājendra ikṣunadyāstu saṃgamam /
trailokyaviśrutaṃ puṇyaṃ tatra sannihitaḥ śivaḥ /
tatra stanātvā naro rājan gāṇapatyamavāpnuyāt // KūrmP_2,39.27 //

skandatīrthaṃ tato gacchet sarvapāpapraṇāśanam /
ājanmanaḥ kṛtaṃ pāpaṃ snātastīvraṃ vyapohati // KūrmP_2,39.28 //

tatra devāḥ sagandharvā bhavātmajamanuttamam /
upāsate mahātmānaṃ skandaṃ śaktidhiraṃ prabhum // KūrmP_2,39.29 //

tato gacchedāṅgirasaṃ snānaṃ tatra samācaret /
gosahasraphalaṃ prāpya rudralokaṃ sa gacchati // KūrmP_2,39.30 //

aṅgirā yatra deveśaṃ brahmaputro vṛṣadhvajam /
tapasārādhya viśveśaṃ labdhavān yogamuttamam // KūrmP_2,39.31 //

kuśatīrthaṃ tato gacchet sarvapāpapraṇāśanam /
snānaṃ tatra prakurvota aśvamedhaphalaṃ labhet // KūrmP_2,39.32 //

koṭitīrthaṃ tato gacchet sarvapāpapraṇāśanam /
tatra strātvā naro rājyaṃ labhate nātra saṃśayaḥ // KūrmP_2,39.33 //

candrabhāgāṃ tato gacchet snānaṃ tatra samācaret /
snātamātro narastatra somaloke mahīyate // KūrmP_2,39.34 //

narmadādakṣiṇe kūle saṃgameśvaramuttamam /
tatra snātvā naro rājan sarvayajñaphalaṃ labhet // KūrmP_2,39.35 //

narmadāyottare kūle tīrthaṃ paramaśobhanam /
ādityāyatanaṃ ramyamīśvareṇa tu bhāṣitam // KūrmP_2,39.36 //

tatra snātvā tu rājendra dattvā dānaṃ tu śaktitaḥ /
tasya tīrthaprabhāveṇa labhate cākṣayaṃ phalam // KūrmP_2,39.37 //

daridrā vyādhitā ye tu ye ca duṣkṛtakāriṇaḥ /
mucyante sarvapāpebhyaḥ sūryalokaṃ prayānti ca // KūrmP_2,39.38 //

mārgeśvaraṃ tato gacchet snānaṃ tatra samācaret /
snātamātro narastatra svargalokamavāpnuyāt // KūrmP_2,39.39 //

tataḥ paścimato gacchenmarudālayamuttamam /
tatra snātvā tu rājendra śucirbhūtvā prayatnataḥ // KūrmP_2,39.40 //

kāñcanaṃ tu dvijo dadyād yathāvibhavavistaram /
puṣpakeṇa vimānena vāyulokaṃ sa gacchati // KūrmP_2,39.41 //

tato gaccheta rājendra ahalyātīrthamuttamam /
snānamātrādapsarobhirmodate kālamakṣayam // KūrmP_2,39.42 //

caitramāse tu saṃprāpte śuklapakṣe trayodaśī /
kāmadevadine tasminnahalyāṃ yastu pūjayet // KūrmP_2,39.43 //

yatra tatra narotpanno varastatra priyo bhavet /
strīvallabho bhavecchrīmān kāmadeva ivāparaḥ // KūrmP_2,39.44 //

ayodhyāṃ tu samāsādya tīrthaṃ śakrasya viśrutam /
snātamātro narastatra gosahasraphalaṃ labhet // KūrmP_2,39.45 //

somatīrthaṃ tato gacchet snānaṃ tatra samācaret /
snātamātro narastatra sarvapāpaiḥ pramucyate // KūrmP_2,39.46 //

somagrahe tu rājendra pāpakṣayakaraṃ bhavet /
trailokyaviśrutaṃ rājan somatīrthaṃ mahāphalam // KūrmP_2,39.47 //

yastu cāndrāyaṇaṃ kuryāt tatra tīrthe samāhitaḥ /
sarvapāpaviśuddhātmā somalokaṃ sa gacchati // KūrmP_2,39.48 //

agnipraveśaṃ yaḥ kuryāt somatīrthe narādhipa /
jale cānaśanaṃ vāpi nāsau martyo 'bhijāyate // KūrmP_2,39.49 //

stambhatīrthaṃ tato gacchet snānaṃ tatra samācaret /
snātamātro narastatra somaloke mahīyate // KūrmP_2,39.50 //

tato gaccheta rājendra viṣṇutīrthamanuttamam /
yodhanīpuramākhyātaṃ viṣṇoḥ sthānamanuttamam // KūrmP_2,39.51 //

asurā yodhitāstatra vāsudevena koṭiśaḥ /
tatra tīrthaṃ samutpannaṃ viṣṇuśrīko bhavediha /
ahorātropavāsena brahmahatyāṃ vyapohati // KūrmP_2,39.52 //

narmadādakṣiṇe kūle tīrthaṃ paramaśobhanam /
kāmatīrthamiti khyātaṃ yatra kāmor'cayad bhavam // KūrmP_2,39.53 //

tasmiṃstīrthe naraḥ snātvā upavāsaparāyaṇaḥ /
kusumāyudharūpeṇa rudroloke mahīyate // KūrmP_2,39.54 //

tato gaccheta rājendra brahmatīrthamanuttamam /
umāhakamiti khyātaṃ tatra saṃtarpayet pitṝn // KūrmP_2,39.55 //

paurṇamāsyāmamāvāsyāṃ śrdhaṃ kuryād yathāvidhi /
gajarūpā śilā tatra toyamadhye vyavasthitā // KūrmP_2,39.56 //

tasmiṃstu dāpayet piṇḍān vaiśākhyāntu viśeṣataḥ /
snātvā samāhitamanā dambhamātsaryavarjitaḥ /
tṛpyanti pitarastasya yāvat tiṣṭhati medinī // KūrmP_2,39.57 //

siddheśvaraṃ tato gacchet snānaṃ tatra samācaret /
snātamātro narastatra gāṇapatyapadaṃ labhet // KūrmP_2,39.58 //

tato gaccheta rājendra liṅgo yatra janārdanaḥ /
tatra snātvā tu rājendra viṣṇuloke mahīyate // KūrmP_2,39.59 //

yatra nārāyaṇo devo munonāṃ bhāvitātmanām /
svātmānaṃ darśayāmāsa liṅgaṃ tat paramaṃ padam // KūrmP_2,39.60 //

aṅkolaṃ tu tato gacchet sarvapāpavināśanam /
snānaṃ dānaṃ ca tatraiva brāhmaṇānāṃ ca bhojanam /
piṇḍapridānaṃ ca kṛtaṃ pretyānantaphalapradam // KūrmP_2,39.61 //

traiyambakena toyena yaścaruṃ śrapayet tataḥ /
aṅkolamūle dadyācca piṇḍāṃścaiva yathāvidhi /
tāritāḥ pitarastena tṛpyantyācandratārakam // KūrmP_2,39.62 //

tato gaccheta rājendra tāpaseśvaramuttamam /
tatra snātvā tu rājendra prāpnuyāt tapasaḥ phalam // KūrmP_2,39.63 //

śuklatīrthaṃ tato gacchet sarvapāpavināśanam /
nāsti tena sama tīrthaṃ narmadāyāṃ yudhiṣṭhira // KūrmP_2,39.64 //

darśanāt sparśanāt tasya snānadānatapojapāt /
homāccaivopavāsācca śuklatīrthe mahat phalam // KūrmP_2,39.65 //

yojanaṃ tat smṛtaṃ kṣetraṃ devagandharvasevitam /
śuklatīrthamiti khyātaṃ sarvapāpavināśanam // KūrmP_2,39.66 //

pādapāgreṇa dṛṣṭena brahmahatyāṃ vyapohati /
devyā saha sadā bhargastatra tiṣṭhati śaṅkaraḥ // KūrmP_2,39.67 //

kṛṣṇapakṣe caturdaśyāṃ vaiśākhe māsi suvrata /
kailāsāccābhiniṣkramya tatra sannihito haraḥ // KūrmP_2,39.68 //

devadānavagandharvāḥ siddhavidyādharāstathā /
gaṇāścāpsarasāṃ nāgāstatra tiṣṭhanti puṅgava // KūrmP_2,39.69 //

rajakena yathā vastraṃ śuklaṃ bhavati vāriṇā /
ājanmani kṛtaṃ pāpaṃ śuklatīrthe vyapohati /
snānaṃ dānaṃ tapaḥ śrāddhamanantaṃ tatra dṛśyate // KūrmP_2,39.70 //

śuklatīrthāt paraṃ tīrthaṃ na bhūtaṃ na bhaviṣyati /
pūrve vayasi karmāṇi kṛtvā pāpāni mānavaḥ /
ahorātropavāsena śuklatīrthe vyapohati // KūrmP_2,39.71 //

kārtikasya tu māsasya kṛṣṇapakṣe caturdaśī /
ghṛtena snāpayed devamupoṣya parameśvaram /
ekaviṃśatkulopeto na cyavedaiśvarāt padāt // KūrmP_2,39.72 //

tapasā brahmacaryeṇa yajñadānena vā punaḥ /
na tāṃ gatimavāpnoti śuklatīrthe tu yāṃ labhet // KūrmP_2,39.73 //

śuklatīrthaṃ mahātīrthamṛṣisiddhaniṣevitam /
tatra snātvā naro rājan punarjanma na vindati // KūrmP_2,39.74 //

ayane vā caturdaśyāṃ saṃkrāntau viṣuve tathā /
snātvā tu sopavāsaḥ san vijitātmā samāhitaḥ // KūrmP_2,39.75 //

dānaṃ dadyād yathāśakti prīyetāṃ hariśaṅkarau /
etat tīrthaprabhāveṇa sarvaṃ bhavati cākṣayam // KūrmP_2,39.76 //

anāthaṃ durgataṃ vipraṃ nāthavantamathāpi vā /
udvādayati yastīrthe tasya puṇyaphalaṃ śṛṇu // KūrmP_2,39.77 //

yāvat tadromasaṃkhyā tu tatprasūtikuleṣu ca /
tāvad varṣasahasrāṇi rudraloke mahīyate // KūrmP_2,39.78 //

tato gaccheta rājendra yamatīrtha manuttamam /
kṛṣṇapakṣe caturdaśyāṃ māghamāse yudhiṣṭhira /
snānaṃ kṛtvā naktabhījī na paśyed yonisaṅkaṭam // KūrmP_2,39.79 //

tato gaccheta rājendra eraṇḍītīrthamuttamam /
saṃgame tu naraḥ snāyādupavāsaparāyaṇaḥ /
brāhmaṇaṃ bhojayedekaṃ koṭirbhavati bhojitāḥ // KūrmP_2,39.80 //

eraṇḍīsaṃgame snātvā bhaktibhāvāt turañjitaḥ /
mṛttikāṃ śirasi sthāpya avagāhya ca tajjalam /
narmadodakasaṃmiśraṃ mucyate sarvakilbiṣaiḥ // KūrmP_2,39.81 //

tato gaccheta rājendra tīrthaṃ kārṇāṭikeśvaram /
gaṅgāvatarate tatra dine puṇye na saṃśayaḥ // KūrmP_2,39.82 //

tatra snātvā ca pītvā ca dattvā caiva yathāvidhi /
sarvapāpavinirmukto brahmaloke mahīyate // KūrmP_2,39.83 //

nanditīrthaṃ tato gacchet snānaṃ tatra samācaret /
prīyate tasya nandīśaḥ somaloke mahīyate // KūrmP_2,39.84 //

tato gaccheta rājendra tīrthaṃ tvanarakaṃ śubham /
tatra snātvā naro rājan narakaṃ naiva paśyati // KūrmP_2,39.85 //

tasmiṃstīrthe tu rājendra svānyasthīni vinikṣipet /
rūpavān jāyate loke dhanabhogasamanvitaḥ // KūrmP_2,39.86 //

tato gaccheta rājendra kapilātīrtha muttamam /
tatra snātvā naro rājan gosahasraphalaṃ labhet // KūrmP_2,39.87 //

jyeṣṭhamāse tu saṃprāpte caturdaśyāṃ viśeṣataḥ /
tatropoṣya naro bhaktyā dadyād dīpaṃ ghṛtena tu // KūrmP_2,39.88 //

ghṛtena snāpayed rudraṃ saghṛtaṃ śrīphalaṃ dahet /
ghaṇṭābharaṇasaṃyuktāṃ kapilāṃ vai pradāpayet // KūrmP_2,39.89 //

sarvābharaṇasaṃyuktaḥ sarvadevanamaskṛtaḥ /
śivatulyabalo bhūtvā śivavat krīḍate ciram // KūrmP_2,39.90 //

aṅgārakadine prāpte caturthyāṃ tu viśeṣataḥ /
snāpayitvā śivaṃ dadyād brāhmaṇebhyastu bhojanam // KūrmP_2,39.91 //

sarvabhogasamāyukto vimānaiḥ sārvakāmikaiḥ /
gatvā śakrasya bhavanaṃ śakreṇa saha modate // KūrmP_2,39.92 //

tataḥ svargāt paribhraṣṭo dhanavān bhogavān bhavet /
aṅgārakanavamyāṃ tu amāvāsyāṃ tathaiva ca /
snāpayet tatra yatnena rūpavān subhago bhavet // KūrmP_2,39.93 //

tato gaccheta rājendra gaṇeśvaramanuttamam /
śrāvaṇe māsī saṃprāpte kṛṣṇapakṣe caturdaśī // KūrmP_2,39.94 //

snātamātro narastatra rudraloke mahīyate /
pitṝṇāṃ tarpaṇaṃ kṛtvā mucyate 'sāvṝṇatrayāt // KūrmP_2,39.95 //

gaṅgeśvarasamīpe tu gaṅgāvadanamuttamam /
akāmo vā sakāmo vā tatra snātvā tu mānavaḥ /
ājanmajanitaiḥ pāpairmucyate nātra saṃśayaḥ // KūrmP_2,39.96 //

tasya vai paścime deśe samīpe nātidūrataḥ /
daśāśvamedhikaṃ tīrthaṃ triṣu lokeṣu viśrutam // KūrmP_2,39.97 //

upoṣya rajanīmekāṃ māsi bhādrapade śubhe /
amāvasyāṃ naraḥ snātvā pūjayed vṛṣabhadhvajam // KūrmP_2,39.98 //

kāñcanena vimānena kiṅkiṇījālamālinā /
gatvā rudrapuraṃ ramyaṃ rudreṇa saha modate // KūrmP_2,39.99 //

sarvatra sarvadivase snānaṃ tatra samācaret /
pitṝṇāṃ tarpaṇaṃ kuryādaśvamedhaphalaṃ labhet // KūrmP_2,39.100 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge ekonacatvāriśo 'dhyāyaḥ

mārkaṇḍeya uvāca
tato gaccheta rājendra bhṛgutīrtha manuttamam /
tatra devo bhṛguḥ purvaṃ rudramārādhayat purā // KūrmP_2,40.1 //

darśanāt tasya devasya sadyaḥ pāpāt pramucyate /
etat kṣetraṃ suvipulaṃ sarvapāpapraṇāśanam // KūrmP_2,40.2 //

tatra snātvā divaṃ yānti ye mṛtāste 'punarbhavāḥ /
upānahostathā yugmaṃ deyamannaṃ sakāñcanam /
bhojanaṃ ca yathāśakti tadasyākṣayamucyate // KūrmP_2,40.3 //

kṣaranti sarvadānāni yajñadānaṃ tapaḥ kriyā /
akṣayaṃ tat tapastaptaṃ bhṛgutīrthe yudhiṣṭhira // KūrmP_2,40.4 //

tasyaiva tapasogreṇa tuṣṭena tripurāriṇā /
sānnidhyaṃ tatra kathitaṃ bhṛgutīrthe yudhiṣṭhira // KūrmP_2,40.5 //

tato gaccheta rājendra gautameśvaramuttamam /
yatrārādhya triśūlāṅkaṃ gautamaḥ siddhimāpnuyāt // KūrmP_2,40.6 //

tatra snātvā naro rājan upavāsaparāyaṇaḥ /
kāñcanena vimānena brahmaloke mahīyate // KūrmP_2,40.7 //

vṛṣotsargaṃ tato gacchecchāśvataṃ padamāpnuyāt /
na jānanti narā mūḍhā viṣṇormāyāvimohitāḥ // KūrmP_2,40.8 //

dhautapāpaṃ tato gacched dhautaṃ yatra vṛṣeṇa tu /
narmadāyāṃ sthitaṃ rājan sarvapātakanāśanam /
tatra tīrthe naraḥ snātvā brahmahatyāṃ vyapohati // KūrmP_2,40.9 //

tatra tīrthe tu rājendra prāṇatyāgaṃ karoti yaḥ /
caturbhujastrinetraśca haratulyabalo bhavet // KūrmP_2,40.10 //

vaset kalpāyutaṃ sāgraṃ śivatulyaparākramaḥ /
kālena mahatā jātaḥ pṛthivyāmekarāḍ bhavet // KūrmP_2,40.11 //

tato gaccheta rājendra haṃsatīrtha manuttamam /
tatra snātvā naro rājan brahmaloke mahīyate // KūrmP_2,40.12 //

tato gaccheta rājendra siddho yatra janārdanaḥ /
varāhatīrtha mākhyātaṃ viṣṇulokagatipradam // KūrmP_2,40.13 //

tato gaccheta rājendra candratīrthamanuttamam /
paurṇamāsyāṃ viśeṣeṇa snānaṃ tatra samācaret /
snātamātro narastatra candraloke mahīyate // KūrmP_2,40.14 //

tato gaccheta rājendra kanyātīrthamanuttamam /
śuklapakṣe tṛtīyāyāṃ snānaṃ tatra samācaret /
snātamātro narastatra pṛthivyāmekarāḍ bhavet // KūrmP_2,40.15 //

devatīrtha tato gacchet sarvadevanamakṛtam /
tatra snātvā ca rājendra daivataiḥ saha modate // KūrmP_2,40.16 //

tato gaccheta rājendra śikhitīrthamanuttamam /
yat tatra dīyate dānaṃ sarvaṃ koṭiguṇaṃ bhavet // KūrmP_2,40.17 //

tato gaccheta rājendra tīrthaṃ paitāmahaṃ śubham /
yattatra kriyate śrāddhaṃ sarvaṃ tadakṣayaṃ bhavet // KūrmP_2,40.18 //

sāvitrītīrthamāsādya yastu prāṇān parityajet /
vidhūya sarvapāpāni brahmaloke mahīyate // KūrmP_2,40.19 //

manoharaṃ tu tatraiva tīrthaṃ paramaśobhanam /
tatra snātvā naro rājan daivataiḥ saha modate // KūrmP_2,40.20 //

tato gaccheta rājendra mānasaṃ tīrthamuttamam /
snātvā tatra naro rājan rudraloke mahīyate // KūrmP_2,40.21 //

svargabinduṃ tato gacchettīrthaṃ devanamaskṛtam /
tatra snātvā naro rājan durgatiṃ naiva gacchati // KūrmP_2,40.22 //

apsareśaṃ tato gacchet snānaṃ tatra samācaret /
krīḍate nākalokastho hyapsarobhiḥ sa modate // KūrmP_2,40.23 //

tato gaccheta rājendra bhārabhūtimanuttamam /
upoṣitor'cayedīśaṃ rudraloke mahīyate /
asmiṃstīrthe mṛto rājan gāṇapatyamavāpnuyāt // KūrmP_2,40.24 //

kārtike māsi deveśamarcayet pārvatīpatim /
aśvamedhād daśaguṇaṃ pravadanti manīṣiṇaḥ // KūrmP_2,40.25 //

vṛṣabhaṃ yaḥ prayaccheta tatra kundendusaprabham /
vṛṣayuktena yānena rudralokaṃ sa gacchati // KūrmP_2,40.26 //

etat tīrthaṃ samāsādya yastu prāṇān parityajet /
sarvapāpaviśuddhātmā rudralokaṃ sa gacchati // KūrmP_2,40.27 //

jalapraveśaṃ yaḥ kuryāt tasmiṃstīrthe narādhipa /
haṃsayuktena yānena svargalokaṃ sa gacchati // KūrmP_2,40.28 //

eraṇḍyā narmadāyāstu saṃgamaṃ lokaviśrutam /
tatra tīrthaṃ mahāpuṇyaṃ sarvapāpapraṇāśanam // KūrmP_2,40.29 //

upavāsaparo bhūtvā nityaṃ vrataparāyaṇaḥ /
tatra snātvā tu rājendra mucyate brahmahatyayā // KūrmP_2,40.30 //

tato gaccheta rājendra narmadodadhisaṃgamam /
jamadagniriti khyātaḥ siddho yatra janārdanaḥ // KūrmP_2,40.31 //

tatra snātvā naro rājan narmadodadhisaṃgame /
triguṇaṃ cāśvamedhasya phalaṃ prāpnoti mānavaḥ // KūrmP_2,40.32 //

tato gaccheta rājendra piṅgaleśvaramuttamam /
tatra snātvā naro rājan rudraloke mahīyate // KūrmP_2,40.33 //

tatropavāsaṃ yaḥ kṛtvā paśyeta vimaleśvaram /
saptajanmakṛtaṃ pāpaṃ hitvā yāti śivālayam // KūrmP_2,40.34 //

tato gaccheta rājendra ālikātīrthamuttamam /
upoṣya rajanīmekāṃ niyato niyatāśanaḥ /
asya tīrthasya māhātmyānmucyate brahmahatyayā // KūrmP_2,40.35 //

etāni tava saṃkṣepāt prādhānyāt kathitāni tu /
na śakyā vistarād vaktuṃ saṃkhyā tīrtheṣupāṇḍava // KūrmP_2,40.36 //

eṣā pavitrā vimalā nadī trailokyaviśrutā /
narmadā saritāṃ śreṣṭhā mahādevasya vallabhā // KūrmP_2,40.37 //

manasā saṃsmaredyastu narmadāṃ vai yudhiṣṭhira /
cāndrāyaṇaśataṃ sāgraṃ labhate nātra saṃśayaḥ // KūrmP_2,40.38 //

aśraddadhānāḥ puruṣā nāstikyaṃ ghoramāśritāḥ /
patanti narake ghore ityāha parameśvaraḥ // KūrmP_2,40.39 //

narmadāṃ sevate nityaṃ svayaṃ devo maheśvaraḥ /
tena puṇyā nadī jñeyā brahmahatyāpahāriṇī // KūrmP_2,40.40 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge catvāriṃśo 'dhyāyaḥ

sūta uvāca
idaṃ trailokyavikhyātaṃ tīrthaṃ naimiśamuttamam /
mahādevapriyakaraṃ mahāpātakanāśanam // KūrmP_2,41.1 //

mahādevaṃ didṛkṣūṇāmṛṣīṇaṇāṃ parameṣṭhinām /
brahāmaṇā nirmitaṃ sthānaṃ tapastaptuṃ dvijottamāḥ // KūrmP_2,41.2 //

marīcayo 'trayo viprā vasiṣṭhāḥ kratavastathā /
bhṛgavo 'ṅgirasaḥ pūrvā brahmāṇaṃ kamalodbhavam // KūrmP_2,41.3 //

sametya sarvavaradaṃ caturmūrti caturmukham /
pṛcchanti praṇipatyainaṃ viśvakarmāṇamacyutam // KūrmP_2,41.4 //

ṣaṭkulīyā ūcuḥ
bhagavan devamīśānaṃ bhargamekaṃ kapardinam /
kenopāyena paśyāmo brūhi devanamaskṛtam // KūrmP_2,41.5 //

brahmovāca
satraṃ sahasramāsadhvaṃ vāṅmanodoṣavarjitāḥ /
deśaṃ ca vaḥ pravakṣyāmi yasmin deśe cariṣyatha // KūrmP_2,41.6 //

uktvā manomayaṃ cakraṃ sa sṛṣṭvā tānuvāca ha /
kṣiptametanmayā cakramanuvrajata mā ciram /
yatrāsya nemiḥ śīryeta sa deśaḥ puruṣarṣabhāḥ // KūrmP_2,41.7 //

tato mumoca taccakraṃ te ca tatsamanuvrajan /
tasya vai vrajataḥ kṣipraṃ yatra nemiraśīryata /
naimisaṃ tatsmṛtaṃ nāmnā puṇyaṃ sarvatra pūjitam // KūrmP_2,41.8 //

siddhacāraṇasaṃkīrṇaṃ yakṣagandharvasevitam /
sthānaṃ bhagavataḥ śaṃbhoretannaimiśamuttamam // KūrmP_2,41.9 //

atra devāḥ sagandharvāḥ sayakṣoragarākṣasāḥ /
tapastaptvā purā devā lebhire pravarān varān // KūrmP_2,41.10 //

imaṃ deśaṃ samāśritya ṣaṭkulīyāḥ samāhitāḥ /
satreṇārādhya deveśaṃ dṛṣṭavanto maheśvaram // KūrmP_2,41.11 //

atra dānaṃ tapastaptaṃ snānaṃ japyādikaṃ ca yat /
ekaikaṃ pāvayet pāpaṃ saptajanmakṛtaṃ dvijāḥ // KūrmP_2,41.12 //

atra pūrvaṃ sa bhagavānṛṣīṇāṃ satramāsatām /
provāca vāyurbrahmāṇḍaṃ purāṇaṃ brahmabhāṣitam // KūrmP_2,41.13 //

atra devo mahādevo rudrāṇyā kila viśvakṛt /
ramate 'dhyāpi bhagavān pramathaiḥ parivāritaḥ // KūrmP_2,41.14 //

atra prāṇān parityajya niyamena dvijātayaḥ /
brahmalokaṃ gamiṣyanti yatra gatvā na jāyate // KūrmP_2,41.15 //

anyacca tīrthapravaraṃ jāpyeśvaramitiśrutam /
jajāpa rudramaniśaṃ yatra nandī mahāgaṇaḥ // KūrmP_2,41.16 //

prītastasya mahādevo devyā saha pinākadhṛk /
dadāvātmasamānatvaṃ mṛtyuvañcanameva ca // KūrmP_2,41.17 //

abhūdṛṣiḥ sa dharmātmā śilādo nāma dharmavit /
ārādhayanmahādevaṃ putrārthaṃ vṛṣabhadhvajam // KūrmP_2,41.18 //

tasya varṣasahasrānte tapyamānasya viśvakṛt /
śarvaḥ somo gaṇavṛto varado 'smītyabhāṣata // KūrmP_2,41.19 //

sa vavre varamīśānaṃ vareṇyaṃ girijāpatim /
ayonijaṃ mṛtyuhīnaṃ dehi putraṃ tvayā samam // KūrmP_2,41.20 //

tathāstvityāha bhagavān devyā saha maheśvaraḥ /
paśyatastasya viprarṣerantardhānaṃ gato haraḥ // KūrmP_2,41.21 //

tato yiyakṣuḥ svāṃ bhūmiṃ śilādo dharmavittamaḥ /
cakarṣa lāṅgalenorvoṃ bhittvādṛśyata śobhanaḥ // KūrmP_2,41.22 //

saṃvartakānalaprakhyaḥ kumāraḥ prahasanniva /
rūpalāvaṇyasaṃpannastejasā bhāsayan diśaḥ // KūrmP_2,41.23 //

kumāratulyo 'pratimo meghagambhīrayā girā /
śilādaṃ tāta tāteti prāha nandī punaḥ punaḥ // KūrmP_2,41.24 //

taṃ dṛṣṭvā nandanaṃ jātaṃ śilādaḥ pariṣasvaje /
munibhyo darśayāmāsa ye tadāśramavāsinaḥ // KūrmP_2,41.25 //

jātakarmādikāḥ sarvāḥ kriyāstasya cakāra ha /
upanīya yathāśāstraṃ vedamadhyāpayat sutam // KūrmP_2,41.26 //

adhītavedo bhagavān nandī matimanuttamām /
cakre maheśvaraṃ draṣṭuṃ jeṣye mṛtyumiti prabhum // KūrmP_2,41.27 //

sa gatvā saritaṃ puṇyāmekāgraśraddhayānvitaḥ /
jajāpa rudramaniśaṃ maheśāsaktamānasaḥ // KūrmP_2,41.28 //

tasya koṭyāṃ tu pūrṇāyāṃ śaṅkaro bhaktavatsalaḥ /
āgatya sāmbaḥ sagaṇo varado 'smītyuvāca ha // KūrmP_2,41.29 //

sa vavre punarevāhaṃ japeyaṃ koṭimīśvaram /
tāvadāyurmahādeva dehīti varamīśvara // KūrmP_2,41.30 //

evamastviti saṃprocya devo 'pyantaradhīyata /
jajāpa koṭiṃ bhagavān bhūyastadgatamānasaḥ // KūrmP_2,41.31 //

dvitīyāyāṃ ca koṭyāṃ vai saṃpūrṇāyāṃ vṛṣadhvajaḥ /
āgatya varado 'smīti prāha bhūtagaṇairvṛtaḥ // KūrmP_2,41.32 //

tṛtīyāṃ japtumicchāmi koṭiṃ bhūyo 'pi śaṅkara /
tathāstvityāha viśvātmā devo 'pyantaradhīyata // KūrmP_2,41.33 //

koṭitraye 'tha saṃpūrṇe devaḥ prītamanā bhṛśam /
āgatya varado 'smīti prāha bhūtagaṇairvṛtaḥ // KūrmP_2,41.34 //

japeyaṃ koṭimanyāṃ vai bhūyo 'pi tava tejasā /
ityukte bhagavānāha na japtavyaṃ tvayā punaḥ // KūrmP_2,41.35 //

amaro jarayā tyakto mama pārśvagataḥ sadā /
mahāgaṇapatirdevyāḥ putro bhava maheśvaraḥ // KūrmP_2,41.36 //

yogīśvaro yoganetā gaṇānāmīśvareśvaraḥ /
sarvalokādhipaḥ śrīmān sarvajño madbalānvitaḥ // KūrmP_2,41.37 //

jñānaṃ tanmāmakaṃ divyaṃ hastāmalakavat tava /
ābhūtasaṃplavasthāyī tato yāsyasi matpadam // KūrmP_2,41.38 //

etaduktvā mahādevo gaṇānāhūya śaṅkaraḥ /
abhiṣekeṇa yuktena nandīśvaramayojayat // KūrmP_2,41.39 //

udvāhayāmāsa ca taṃ svayameva pinākadhṛk /
marutāṃ ca śubhāṃ kanyāṃ suyaśeti ca viśrutām // KūrmP_2,41.40 //

etajjapyeśvaraṃ sthānaṃ devadevasya śūlinaḥ /
yatra tatra mṛto martyo rudraloke mahīyate // KūrmP_2,41.41 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge ekacatvāriṃśo 'dhyāyaḥ

sūta uvāca
anyacca tīrthapravaraṃ japyeśvarasamīpataḥ /
nāmnā pañcanadaṃ puṇyaṃ sarvapāpapraṇāśanam // KūrmP_2,42.1 //

trirātropoṣitastatra pūjayitvā maheśvaram /
sarvapāpaviśuddhātmā rudraloke mahīyate // KūrmP_2,42.2 //

anyacca tīrthapravaraṃ śaṅkarasyāmitaujasaḥ /
mahābhairavamityuktaṃ mahāpātakanāśanam // KūrmP_2,42.3 //

tīrthānāṃ ca paraṃ tīrthaṃ vitastā paramā nadī /
sarvapāpaharā puṇyā svayameva girīndrajā // KūrmP_2,42.4 //

tīrthaṃ pañcatapaṃ nāma śaṃbhoramitatejasaḥ /
yatra devādidevena cakrārthaṃ pūjito bhavaḥ // KūrmP_2,42.5 //

piṇḍadānādikaṃ tatra pretyānantaphalapradam /
mṛtastatrāpi niyamād brahmaloke mahīyate // KūrmP_2,42.6 //

kāyāvarohaṇaṃ nāma mahādevālayaṃ śubham /
yatra māheśvarā dharmā munibhiḥ saṃpravartitāḥ // KūrmP_2,42.7 //

śrāddhaṃ dānaṃ tapo homa upavāsastathākṣayaḥ /
parityajati yaḥ prāṇān rudralokaṃ sa gacchati // KūrmP_2,42.8 //

anyacca tīrthapravaraṃ kanyātīrthamiti śrutam /
tatra gatvā tyajet prāṇāṃllokān prāpnoti śāśvatān // KūrmP_2,42.9 //

jāmadagnyasya tu śubhaṃ rāmasyākliṣṭakarmaṇaḥ /
tatra snātvā tīrtha vare gosahasraphalaṃ labhet // KūrmP_2,42.10 //

mahākālamiti khyātaṃ tīrthaṃ trailokyaviśrutam /
gatvā prāṇān parityajya gāṇapatyamavāpnuyāt // KūrmP_2,42.11 //

guhyād guhyatamaṃ tīrthaṃ nakulīśvaramuttamam /
tatra sannihitaḥ śrīmān bhagavān nakulīśvaraḥ // KūrmP_2,42.12 //

himavacchikhare ramye gaṅgādvāre suśobhane /
devyā saha mahādevo nityaṃ śiṣyaiśca saṃvṛtaḥ // KūrmP_2,42.13 //

tatra snātvā mahādevaṃ pūjayitvā vṛṣadhvajam /
sarvapāpairvimucyeta mṛtastajjñānamāpnuyāt // KūrmP_2,42.14 //

anyacca devadevasya sthānaṃ puṇyatamaṃ śubham /
bhīmeśvaramiti khyātaṃ gatvā muñcati pātakam // KūrmP_2,42.15 //

tathānyaccaṇḍavegāyāḥ saṃbhedaḥ pāpanāśanaḥ /
tatra snātvā ca pītvā ca mucyate brahmahatyayā // KūrmP_2,42.16 //

sarveṣāmapi caiteṣāṃ tīrthānāṃ paramā purī /
nāmnāvārāṇasī divyā koṭikoṭyayutādhikā // KūrmP_2,42.17 //

tasyāḥ purastānmāhātmyaṃ bhāṣitaṃ vo mayā tviha /
nānyatra labhyate muktiryogināpyekajanmanā // KūrmP_2,42.18 //

ete prādhānyataḥ proktā deśāḥ pāpaharā nṛṇām /
gatvā saṃkṣālayet pāpaṃ janmāntaraśataiḥ kṛtam // KūrmP_2,42.19 //

yaḥ svadharmān parityajya tīrthasevāṃ karoti hi /
na tasya phalate tīrthamahi loke paratra ca // KūrmP_2,42.20 //

prāyaścittī ca vidhurastathā pāpacaro gṛhī /
prakuryāt tīrthasaṃsevāṃ ye cānye tādṛśā janāḥ // KūrmP_2,42.21 //

sahāgnirvā sapatnīko gacchet tīrthāni yatnataḥ /
sarvapāpavinirmukto yathoktāṃ gatimāpnuyāt // KūrmP_2,42.22 //

ṛṇāni trīṇyapākṛtya kuryād vā tīrthasevanam /
vidhāya vṛttiṃ putrāṇāṃ bhāryāṃ teṣu nidhāya ca // KūrmP_2,42.23 //

prāyaścittaprasaṅgena tīrthamāhātmyamīritam /
yaḥ paṭhecchṛṇuyād vāpi mucyate sarvapātakaiḥ // KūrmP_2,42.24 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge dvicatvāriṃśo 'dhyāyaḥ

sūta uvāca
etadākarṇya vijñānaṃ nārāyaṇamukheritam /
kūrmarūpadharaṃ devaṃ papracchurmunayaḥ prabhum // KūrmP_2,43.1 //

munaya ūcuḥ
kathitā bhavatā dharmā mokṣajñānaṃ savistaram /
lokānāṃ sargavistāraṃ vaṃśamanvantarāṇi ca // KūrmP_2,43.2 //

pratisargamidānīṃ no vaktumarhasī mādhava /
bhūtānāṃ bhūtabhavyeśa yathā pūrvaṃ tvayoditam // KūrmP_2,43.3 //

sūta uvāca
śrutvā teṣāṃ tadā vākyaṃ bhagavān kūrmarūpadhṛk /
vyājahāra mahāyogī bhūtānāṃ pratisaṃcaram // KūrmP_2,43.4 //

kūrma uvāca
nityo naimittikaścaiva prākṛtātyantikau tathā /
caturdhāyaṃ purāṇe 'smin procyate pratisaṃcaraḥ // KūrmP_2,43.5 //

yo 'yaṃ saṃdṛśyate nityaṃ loke bhūtakṣayastviha /
nityaḥ saṃkīrtyate nāmnā munibhiḥ pratisaṃcaraḥ // KūrmP_2,43.6 //

brāhmo naimittiko nāma kalpānte yo bhaviṣyati /
trailokyasyāsya kathitaḥ pratisargo manīṣibhiḥ // KūrmP_2,43.7 //

mahādādyāṃ viśeṣāntaṃ yadā saṃyāti saṃkṣayam /
prākṛtaḥ pratisargo 'yaṃ procyate kālacintakaiḥ // KūrmP_2,43.8 //

jñānādātyantikaḥ prokto yoginaḥ paramātmani /
pralayaḥ pratisargo 'yaṃ kālacintāparairdvijaiḥ // KūrmP_2,43.9 //

ātyantikaśca kathitaḥ pralayo 'tra sasādhanaḥ /
naimittikamidānīṃ vaḥ kathayiṣye samāsataḥ // KūrmP_2,43.10 //

caturyugasahasrānte saṃprāpte pratisaṃcare /
svātmasaṃsthāḥ prajāḥ kartuṃ pratipede prajāpatiḥ // KūrmP_2,43.11 //

tato bhavatyanāvṛṣṭistīvrā sā śatavārṣikī /
bhūtakṣayakarī ghorā sarvabhūtakṣayaṅkarī // KūrmP_2,43.12 //

tato yānyalpasārāṇi sattvāni pṛthivītale /
tāni cāgre pralīyante bhūmitvamupayānti ca // KūrmP_2,43.13 //

saptaraśmiratho bhūtvā samuttiṣṭhan divākaraḥ /
asahyaraśmirbhavati pibannambho gabhastibhiḥ // KūrmP_2,43.14 //

tasya te raśmayaḥ sapta pibantyambu mahārṇave /
tenāhāreṇa tā dīptāḥ sūryāḥ sapta bhavantyuta // KūrmP_2,43.15 //

tataste raśmayaḥ sapta sūryā bhūtvā caturdiśam /
caturlokamidaṃ sarvaṃ dahanti śikhinastathā // KūrmP_2,43.16 //

vyāpnuvantaśca te viprāstūrdhvaṃ cādhaśca raśmibhiḥ /
dīpyante bhāskarāḥ sapta yugāntāgnipratāpinaḥ // KūrmP_2,43.17 //

te sūryā vāriṇā dīptā bahusāhastraraśmayaḥ /
khaṃ samāvṛtya tiṣṭhanti nirdahanto vasuṃdharām // KūrmP_2,43.18 //

tatasteṣāṃ pratāpena dahyamānā vasuṃdharā /
sādrinadyarṇavadvīpā nisnehā samapadyata // KūrmP_2,43.19 //

dīptābhiḥ saṃtatābhiśca raśmibhirvai samantataḥ /
adhaścordhvaṃ ca lagnābhistiryak caiva samāvṛtam // KūrmP_2,43.20 //

sūryāgninā pramṛṣṭānāṃ saṃsṛṣṭānāṃ parasparam /
ekatvamupayātānāmekajvālaṃ bhavatyuta // KūrmP_2,43.21 //

sarvalokapraṇāśaśca so 'gnirbhūtvā sukuṇḍalī /
caturlokamidaṃ sarvaṃ nirdahatyātmatejasā // KūrmP_2,43.22 //

tataḥ pralīne sarvasmiñ jaṅgame sthāvare tathā /
nirvṛkṣā nistṛṇā bhūmiḥ kūrmapṛṣṭhā prakāśate // KūrmP_2,43.23 //

ambarīṣamivābhāti sarvamāpūritaṃ jagat /
sarvameva tadarcirbhiḥ pūrṇaṃ jājvalyate punaḥ // KūrmP_2,43.24 //

pātāle yāni sattvāni mahodadhigatāni ca /
tatastāni pralīyante bhūmitvamupayānti ca // KūrmP_2,43.25 //

dvīpāṃśca parvatāṃścaiva varṣāṇyatha mahodadhīn /
tān sarvān bhasmasāt kṛtvā saptātmā pāvakaḥ prabhuḥ // KūrmP_2,43.26 //

samudrebhyo nadībhyaśca pātālebhyaśca sarvaśaḥ /
pibannapaḥ samiddho 'gniḥ pṛthivīmāśrito jvalan // KūrmP_2,43.27 //

tataḥ saṃvartakaḥ śailānatikramya mahāṃstathā /
lokān dahati dīptātmā rudratejovijṝmbhitaḥ // KūrmP_2,43.28 //

sa dagdhvā pṛthivīṃ devo rasātalamaśoṣayat /
adhastāt pṛthivīṃ dagdhvā divamūrdhvaṃ dahiṣyati // KūrmP_2,43.29 //

yojanānāṃ śatānīha sahasrāṇyayutāni ca /
uttiṣṭhanti śikhāstasya vahneḥ saṃvartakasya tu // KūrmP_2,43.30 //

gandharvāṃśca piśācāṃśca sayakṣoragarākṣasān /
tadā dahatyasau dīptaḥ kālarudrapracoditaḥ // KūrmP_2,43.31 //

bhūrlokaṃ ca bhuvarlokaṃ svarlokaṃ ca tathā mahaḥ /
dahedaśeṣaṃ kālāgniḥ kālo viśvatanuḥ svayam // KūrmP_2,43.32 //

vyāpteṣveteṣu lokeṣu tiryagūrdhvamathāgninā /
tat tejaḥ samanuprāpya kṛtsnaṃ jagadidaṃ śanaiḥ /
ayoguḍanibhaṃ sarvaṃ tadā caikaṃ prakāśate // KūrmP_2,43.33 //

tato gajakulonnādāstaḍidbhiḥ samalaṅkṛtāḥ /
uttiṣṭhanti tadā vyomni ghorāḥ saṃvartakā ghanāḥ // KūrmP_2,43.34 //

kecinnīlotpalaśyāmāḥ kecit kumudasannibhāḥ /
dhūmravarṇāstathā kecit kecit pītāḥ payodharāḥ // KūrmP_2,43.35 //

kecid rāsabhavarṇāstu lākṣārasanibhāstathā /
śaṅkhakundanibhāścānye jātyañjananibhāḥ pare // KūrmP_2,43.36 //

manaḥ śilābhāstvanye ca kapotasadṛśāḥ pare /
indragopanibhāḥ keciddharitālanibhāstathā /
indracāpanibhāḥ keciduttiṣṭhanti ghanā divi // KūrmP_2,43.37 //

kecit parvatasaṃkāśāḥ kecid gajakulopamāḥ /
kūṭāṅgāranibhāścānye kecinmīnakulodvahāḥ /
bahūrūpā ghorūpā ghorasvaraninādinaḥ // KūrmP_2,43.38 //

tadā jaladharāḥ sarve pūrayanti nabhaḥ sthalam /
tataste jaladā ghorā rāviṇo bhāskarātmajāḥ /
saptadhā saṃvṛtātmānastamagniṃ śamayantyuta // KūrmP_2,43.39 //

tataste jaladā varṣaṃ muñcantīha mahaughavat /
sughoramaśivaṃ sarvaṃ nāśayanti ca pāvakam // KūrmP_2,43.40 //

pravṛṣṭe ca tadātyarthamambhasā pūryate jagat /
adbhistejobhibhūtatvāt tadāgniḥ praviśatyapaḥ // KūrmP_2,43.41 //

naṣṭe cāgnau varṣaśataiḥ payodāḥ kṣayasaṃbhavāḥ /
plāvayanto 'tha bhuvanaṃ mahājalaparistravaiḥ // KūrmP_2,43.42 //

dhārābhiḥ pūrayantīdaṃ codyamānāḥ svayaṃbhuvā /
atyantasalilaughaiśca velā iva mahodadhiḥ // KūrmP_2,43.43 //

sādridvīpā tathā pṛthvī jalaiḥ saṃcchādyate śanaiḥ /
ādityaraśmibhiḥ pītaṃ jalamabhreṣu tiṣṭhati /
punaḥ patati tad bhūmau pūryante tena cārṇavāḥ // KūrmP_2,43.44 //

tataḥ samudrāḥ svāṃ velāmatikrāntāstu kṛtsnaśaḥ /
parvatāśca vilīyante mahī cāpsu nimajjati // KūrmP_2,43.45 //

tasminnekārṇave ghore naṣṭe sthāvarajaṅgame /
yoganindrāṃ samāsthāya śete devaḥ prajāpatiḥ // KūrmP_2,43.46 //

caturyugasahasrāntaṃ kalpamāhurmaharṣayaḥ /
vārāho vartate kalpo yasya vistāra īritaḥ // KūrmP_2,43.47 //

asaṃkhyātāstathā kalpā brahmaviṣṇuśivātmakāḥ /
kathitā hi purāṇeṣu munibhiḥ kālacintakaiḥ // KūrmP_2,43.48 //

sāttvikeṣvatha kalpeṣu māhātmyamadhikaṃ hareḥ /
tāmaseṣu harasyoktaṃ rājaseṣu prajāpateḥ // KūrmP_2,43.49 //

yo 'yaṃ pravartate kalpo vārāhaḥ sāttviko mataḥ /
anye ca sāttvikāḥ kalpā mama teṣu parigrahaḥ // KūrmP_2,43.50 //

dhyānaṃ tapastathā jñānaṃ labdhvā teṣveva yoginaḥ /
ārādhya giriśaṃ māṃ ca yānti tat paramaṃ padam // KūrmP_2,43.51 //

so 'haṃ sattvaṃ samāsthāya māyī māyāmayīṃ svayam /
ekārṇave jagatyasmin yoganidrāṃ vrajāmi tu // KūrmP_2,43.52 //

māṃ paśyanti mahātmānaḥ suptaṃ kālaṃ maharṣayaḥ /
janaloke vartamānāstapasā yogacakṣuṣā // KūrmP_2,43.53 //

ahaṃ purāṇapuruṣo bhūrbhuvaḥ prabhavo vibhuḥ /
sahasracaraṇaḥ śrīmān sahasrāṃśuḥ sahasradṛk // KūrmP_2,43.54 //

mantro 'gnirbrāhmiṇā gāvaḥ kuśāśca samidho hyaham /
prokṣaṇī ca śruvaścaiva somo ghṛtamathāsmyaham // KūrmP_2,43.55 //

saṃvartako mahānātmā pavitraṃ paramaṃ yaśaḥ /
vedo vedyaṃ prabhurgoptā gopatirbrahmaṇo mukham // KūrmP_2,43.56 //

anantastārako yogī gatirgatimatāṃ varaḥ /
haṃsaḥ prāṇo 'tha kapilo viśvamūrtiḥ sanātanaḥ // KūrmP_2,43.57 //

kṣetrajñaḥ prakṛtiḥ kālo jagadbījamathāmṛtam /
mātā pitā mahādevo matto hyanyanna vidyate // KūrmP_2,43.58 //

ādityavarṇo bhuvanasya goptā
nārāyaṇaḥ puruṣo yogamūrtiḥ /
māṃ paśyanti yatayo yoganiṣṭhā
jñātvātmānamamṛtatvaṃ vrajanti // KūrmP_2,43.59 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge tricatvāriṃśo 'dhyāyaḥ

kūrma uvāca
ataḥ paraṃ pravakṣyāmi pratisargamanuttamam /
prākṛtaṃ hi samāsena śṛṇudhvaṃ gadato mama // KūrmP_2,44.1 //

gate parārdhadvitaye kālo lokaprakālanaḥ /
kālāgnirbhasmasāt kartuṃ karoti nikilaṃ matim // KūrmP_2,44.2 //

svātmanyātmānamāveśya bhūtvā devo maheśvaraḥ /
dahedaśeṣaṃ brahmāṇḍaṃ sadevāsuramānuṣam // KūrmP_2,44.3 //

tamāviśya mahādevo bhagavānnīlalohitaḥ /
karoti lokasaṃhāraṃ bhīṣaṇaṃ rūpamāśritaḥ // KūrmP_2,44.4 //

praviśya maṇḍalaṃ sauraṃ kṛtvāsau bahudhā punaḥ /
nirdahatyakhilaṃ lokaṃ saptasaptisvarūpadhṛk // KūrmP_2,44.5 //

sa dagdhvā sakalaṃ sattvamastraṃ brahmaśiro mahat /
devatānāṃ śarīreṣu kṣipatyakhiladāhakam // KūrmP_2,44.6 //

dagdheṣvaśeṣadeveṣu devī girivarātmajā /
ekāsā sākṣiṇī śaṃbhostiṣṭhate vaidikī śrutiḥ // KūrmP_2,44.7 //

śiraḥ kapālairdevānāṃ kṛtastragvarabhūṣaṇaḥ /
ādityacandrādigaṇaiḥ pūrayan vyomamaṇḍalam // KūrmP_2,44.8 //

sahasranayano devaḥ sahasrākṛtiriśvaraḥ /
sahasrahastacaraṇaḥ sahasrārcirmahābhujaḥ // KūrmP_2,44.9 //

daṃṣṭrākarālavadanaḥ pradīptānalalocanaḥ /
triśūlī kṛttivasano yogamaiśvaramāsthitaḥ // KūrmP_2,44.10 //

pītvā tatparamānandaṃ prabhūtamamṛtaṃ svayam /
karoti tāṇḍavaṃ devīmālokya parameśvaraḥ // KūrmP_2,44.11 //

pītvā nṛttāmṛtaṃ devī bhartuḥ paramamaṅgalā /
yogamāsthāya devasya dehamāyāti śūlinaḥ // KūrmP_2,44.12 //

saṃtyaktvā tāṇḍavarasaṃ svecchayaiva pinākadhṛk /
jyotiḥ svabhāvaṃ bhagavān dagdhvā brahmāṇḍamaṇḍalam // KūrmP_2,44.13 //

saṃsthiteṣvatha deveṣu brahmaviṣṇupinākiṣu /
guṇairaśeṣaiḥ pṛthivīvilayaṃ yāti vāriṣu // KūrmP_2,44.14 //

sa vāritattvaṃ saguṇaṃ grasate havyavāhanaḥ /
tejastu guṇasaṃyuktaṃ vāyau saṃyāti saṃkṣayam // KūrmP_2,44.15 //

ākāśe saguṇo vāyuḥ pralayaṃ yāti viśvabhṛt /
bhūtādau ca tathākāśaṃ līyate guṇasaṃyutam // KūrmP_2,44.16 //

indriyāṇi ca sarvāṇi taijase yānti saṃkṣayam /
vaikārike devagaṇāḥ pralaṃya yānti sattamāḥ // KūrmP_2,44.17 //

vaikārikastaijasaśca bhūtādiśceti sattamāḥ /
trividho 'yamahaṅkāro mahati pralaṃya vrajet // KūrmP_2,44.18 //

mahāntamebhiḥ sahitaṃ brahmāṇamatitejasam /
avyaktaṃ jagato yoniḥ saṃharedekamavyayam // KūrmP_2,44.19 //

evaṃ saṃhṛtya bhūtāni tattvāni ca maheśvaraḥ /
viyojayati cānyonyaṃ pradhānaṃ puruṣaṃ param // KūrmP_2,44.20 //

pradhānapuṃsorajayoreṣa saṃhāra īritaḥ /
maheśvarecchājanito na svayaṃ vidyate layaḥ // KūrmP_2,44.21 //

guṇasāmyaṃ tadavyaktaṃ prakṛtiḥ parigīyate /
pradhānaṃ jagato yonirmāyātattvamacetanam // KūrmP_2,44.22 //

kūṭasthaścinmayo hyātmā kevalaḥ pañcaviṃśakaḥ /
gīyate munibhiḥ sākṣī mahānekaḥ pitāmahaḥ // KūrmP_2,44.23 //

evaṃ saṃhārakaraṇī śaktirmāheśvarī dhruvā /
pradhānādyaṃ viśeṣāntaṃ dahed rudra iti śrutiḥ // KūrmP_2,44.24 //

yogināmatha sarveṣāṃ jñānavinyastacetasām /
ātyantikaṃ caiva layaṃ vidadhātīha śaṅkaraḥ // KūrmP_2,44.25 //

ityeṣa bhagavān rudraḥ saṃhāraṃ kurute vaśī /
sthāpikā mohanī śaktirnārāyaṇa iti śrutiḥ // KūrmP_2,44.26 //

hiraṇyagarbhā bhagavān jagat sadasadātmakam /
sṛjedaśeṣaṃ prakṛtestanmayaḥ pañcaviṃśakaḥ // KūrmP_2,44.27 //

sarvajñāḥ sarvagāḥ śāntāḥ svātmanyevavyavasthitāḥ /
śaktayo brahmaviṇvīśā bhuktimuktiphalapradāḥ // KūrmP_2,44.28 //

sarveśvarāḥ sarvavandyāḥ śāśvatānantabhoginaḥ /
ekamevākṣaraṃ tattvaṃ puṃpradhāneśvarātmakam // KūrmP_2,44.29 //

anyāśca śaktayo divyāḥ santi tatra sahasraśaḥ /
ijyante vividhairyajñaiḥ śakrādityādayo 'marāḥ // KūrmP_2,44.30 //

ekaikasya sahasrāṇi dehānāṃ vai śatāni ca /
kathyante caiva māhātmyācchaktirekaiva nirguṇāḥ // KūrmP_2,44.31 //

tāṃ tāṃ śaktiṃ samādhāya svayaṃ devo maheśvaraḥ /
karoti dehān vividhān grasate caiva līlayā // KūrmP_2,44.32 //

ijyate sarvayajñeṣu brāhmaṇairvedavādibhiḥ /
sarvakāmaprado rudra ityeṣā vaidikī śrutiḥ // KūrmP_2,44.33 //

sarvāsāmeva śaktīnāṃ brahmaviṣṇumaheśvarāḥ /
prādhānyena smṛtā devāḥ śaktayaḥ paramātmanaḥ // KūrmP_2,44.34 //

ādyaḥ parastād bhagavān paramātmā sanātanaḥ /
gīyate sarvaśaktyātmā śūlapāṇirmaheśvaraḥ // KūrmP_2,44.35 //

enameke vadantyagniṃ nārāyaṇamathāpare /
indrameke pare viśvān brahmāṇamapare jaguḥ // KūrmP_2,44.36 //

brahmaviṣṇavagnivaruṇāḥ sarve devāstatharṣayaḥ /
ekasyaivātha rudrasya bhedāste parikīrtitāḥ // KūrmP_2,44.37 //

yaṃ yaṃ bhedaṃ samāśritya yajanti parameśvaram /
tat tad rūpaṃ samāsthāya pradadāti phalaṃ śivaḥ // KūrmP_2,44.38 //

tasmādekataraṃ bhedaṃ samāśrityāpi śāśvatam /
ārādhayanmahādevaṃ yāti tatparamaṃ padam // KūrmP_2,44.39 //

kintu devaṃ mahādevaṃ sarvaśaktiṃ sanātanam /
ārādhayed vai giriśaṃ saguṇaṃ vātha nirguṇam // KūrmP_2,44.40 //

mayā prokto hi bhavatāṃ yogaḥ prāgeva nirguṇaḥ /
ārurukṣustu saguṇaṃ pūjayet parameśvaram // KūrmP_2,44.41 //

pinākinaṃ trinayanaṃ jaṭilaṃ kṛttivāsasam /
padmāsanasthaṃ rukmābhaṃ cintayed vaidikī śrutiḥ // KūrmP_2,44.42 //

eṣa yogaḥ samuddiṣṭaḥ sabījo munisattamāḥ /
tasmāt sarvān parityajya devān brahmapurogamān /
ārādhayed virūpākṣamādimadhyāntasaṃsthitam // KūrmP_2,44.43 //

bhaktiyogasamāyuktaḥ svadharmanirataḥ śuciḥ /
tādṛśaṃ rūpamāsthāya samāyātyantikaṃ śivam // KūrmP_2,44.44 //

eṣa yogaḥ samuddiṣṭaḥ sabījo 'tyantabhāvane /
yathāvidhi prakurvāṇaḥ prāpnuyādaiśvaraṃ padam // KūrmP_2,44.45 //

atrāpyaśakto 'tha haraṃ viṣṇuṃ bahmāṇamarcayet /
atha cedasamarthaḥ syāt tatrāpi munipuṅgavāḥ /
tato vāyvagniśakrādīn pūjayed bhaktisaṃyutaḥ // KūrmP_2,44.46 //

ye cānye bhāvane śuddhe prāgukte bhavatāmiha /
athāpi kathito yogo nirbojaśca sabījakaḥ // KūrmP_2,44.47 //

jñānaṃ taduktaṃ nirbojaṃ pūrvaṃ hi bhavatāṃ mayā /
viṣṇuṃ rudraṃ virañciṃ ca sabījaṃ bhāvayed budhaḥ /
sathavāgnyādikān devāṃstatparaḥ saṃyatendriyaḥ // KūrmP_2,44.48 //

pūjayet puruṣaṃ viṣṇuṃ caturmūrtidharaṃ harim /
anādinidhanaṃ devaṃ vāsudevaṃ sanātanam // KūrmP_2,44.49 //

nārāyaṇaṃ jagadyonimākāśaṃ paramaṃ padam /
talliṅgadhārī niyataṃ tadbhaktastadapāśrayaḥ /
eṣa eva vidhirbrāhme bhāvane cāntike mataḥ // KūrmP_2,44.50 //

ityetat kathitaṃ jñānaṃ bhāvanāsaṃśrayaṃ param /
indradyumnāya munaye kathitaṃ yanmayā purā // KūrmP_2,44.51 //

avyaktātmakamevedaṃ cetanācetanaṃ jagat /
tadīśvaraḥ paraṃ brahma tasmād brahmamayaṃ jagat // KūrmP_2,44.52 //

sūta uvāca
etāvaduktvā bhagavān virarāma janārdanaḥ /
tuṣṭuvurmunayo viṣṇuṃ śakreṇa saha mādhavam // KūrmP_2,44.53 //

munaya ūcuḥ
namaste kūrmarūpāya viṣṇave paramātmane /
nārāyaṇāya viśvāya vāsudevāya te namaḥ // KūrmP_2,44.54 //

namo namaste kṛṣṇāya govindāya namo namaḥ /
mādhavāya namastubhyaṃ namo yajñeśvarāya ca // KūrmP_2,44.55 //

sahasraśirase tubhyaṃ sahasrākṣāya te namaḥ /
namaḥ sahasrahastāya sahasracaraṇāya ca // KūrmP_2,44.56 //

oṃ namo jñānarūpāya paramātmasvarūpiṇe /
ānandāya namastubhyaṃ māyātītāya te namaḥ // KūrmP_2,44.57 //

namo gūḍhaśarīrāya nirguṇāya namo 'stu te /
puruṣāya purāṇāya sattāmātrasvarūpiṇe // KūrmP_2,44.58 //

namaḥ sāṃkhyāya yogāya kevalāya namo 'stu te /
dharmajñānādhigamyāya niṣkalāya namo namaḥ // KūrmP_2,44.59 //

namostu vyomatattvāya mahāyogeśvarāya ca /
parāvarāṇāṃ prabhave vedavedyāya te namaḥ // KūrmP_2,44.60 //

namo buddhāya śuddhāya namo yuktāya hetave /
namo namo namastubhyaṃ māyine vedhase namaḥ // KūrmP_2,44.61 //

namo 'stu te varāhāya nārasiṃhāya te namaḥ /
vāmanāya namastubhyaṃ hṛṣīkeśāya te namaḥ // KūrmP_2,44.62 //

namo 'stu kālarudrāya kālarūpāya te namaḥ /
svargāpavargadātre ca namo 'pratihatātmane // KūrmP_2,44.63 //

namo yogādhigamyāya yogine yogadāyine /
devānāṃ pataye tubhyaṃ devārtiśamanāya te // KūrmP_2,44.64 //

bhagavaṃstvatprasādena sarvasaṃsāranāśanam /
asmābhirviditaṃ jñānaṃ yajjñātvāmṛtamaśnute // KūrmP_2,44.65 //

śrutāstu vividhā dharmā vaṃśā manvantarāṇi ca /
sargaśca pratisargaśca brahmāṇyasyāsya vistaraḥ // KūrmP_2,44.66 //

tvaṃ hi sarvajagatsākṣī viśvo nārāyaṇaḥ paraḥ /
trātumarhasyanantātmaṃstvameva śaraṇaṃ gatiḥ // KūrmP_2,44.67 //

sūta uvāca
etad vaḥ kathitaṃ viprā yogamokṣapradāyakam /
kaurmaṃ purāṇamakhilaṃ yajjagāda gadādharaḥ // KūrmP_2,44.68 //

asmin purāṇe lakṣmyāstu saṃbhavaḥ kathitaḥ purā /
mohāyāśeṣabhūtānāṃ vāsudevena yojanam // KūrmP_2,44.69 //

prajāpatīnāṃ sargastu varṇadharmāśca vṛttayaḥ /
dharmārthakāmamokṣāṇāṃ yathāvallakṣaṇaṃ śubham // KūrmP_2,44.70 //

pitāmahasya viṣṇośca maheśasya ca dhīmataḥ /
ekatvaṃ ca pṛthaktvaṃ ca viśeṣaścopavarṇitaḥ // KūrmP_2,44.71 //

bhaktānāṃ lakṣaṇaṃ proktaṃ samācāraśca śobhanaḥ /
varṇāśramāṇāṃ kathitaṃ yathāvadiha lakṣaṇam // KūrmP_2,44.72 //

ādisargastataḥ paścādaṇḍāvaraṇasaptakam /
hiraṇyagarbhasargaśca kīrtito munipuṅgavāḥ // KūrmP_2,44.73 //

kālasaṃkhyāprakathanaṃ māhātmyaṃ ceśvarasya ca /
brahmaṇaḥ śayanaṃ cāpsu nāmanirvacanaṃ tathā // KūrmP_2,44.74 //

varāhavapuṣā bhūyo bhūmeruddharaṇaṃ punaḥ /
mukhyādisargakathanaṃ munisargastathāparaḥ // KūrmP_2,44.75 //

vyākhyato rudrasargaśca ṛṣisargaśca tāpasaḥ /
dharmasya ca prajāsargastāmasāt pūrvameva tu // KūrmP_2,44.76 //

brahmaviṣṇuvivādaḥ syādantardehapraveśanam /
padmodbhavatvaṃ devasya mohastasya ca dhīmataḥ // KūrmP_2,44.77 //

darśanaṃ ca maheśasya māhātmyaṃ viṣṇuneritam /
divyadṛṣṭipradānaṃ ca brahmaṇaḥ parameṣṭhinaḥ // KūrmP_2,44.78 //

saṃstavo devadevasya brahmaṇā parameṣṭhinā /
prasādo giriśasyātha varadānaṃ tathaiva ca // KūrmP_2,44.79 //

saṃvādo viṣṇunā sārdhaṃ śaṅkarasya mahātmanaḥ /
varadānaṃ tathāpūrvamantardhānaṃ pinākinaḥ // KūrmP_2,44.80 //

vadhaśca kathito viprā madhukaiṭabhayoḥ purā /
avatāro 'tha devasya brahmaṇo nābhipaṅkajāt // KūrmP_2,44.81 //

ekībhāvaśca devasya viṣṇunā kathitastataḥ /
vimoho brahmaṇaścātha saṃjñālābho harestataḥ // KūrmP_2,44.82 //

tapaścaraṇamākhyātaṃ devadevasya dhīmataḥ /
prādurbhāvo maheśasya lalāṭāt kathitastataḥ // KūrmP_2,44.83 //

rudrāṇāṃ kathitā sṛṣṭirbrahmaṇaḥ pratiṣedhanam /
bhūtiśca devadevasya varadānopadeśakau // KūrmP_2,44.84 //

antardhānaṃ ca rudrasya tapaścaryāṇḍajasya ca /
darśanaṃ devadevasya naranārīśarīratā // KūrmP_2,44.85 //

devyā vibhāgakathanaṃ devadevāt pinākinaḥ /
devyāstu paścāt kathitaṃ dakṣaputrītvameva ca // KūrmP_2,44.86 //

himavadduhitṛtvaṃ ca devyā māhātmyameva ca /
darśanaṃ divyarūpasya vaiśvarūpasya darśanam // KūrmP_2,44.87 //

nāmnāṃ sahasraṃ kathitaṃ pitrā himavatā svayam /
upadeśo mahādevyā varadānaṃ tathaiva ca // KūrmP_2,44.88 //

bhṛgvādīnāṃ prajāsargo rājñāṃ vaṃśasya vistaraḥ /
prācetasatvaṃ dakṣasya dakṣayajñavimardanam // KūrmP_2,44.89 //

dadhīcasya ca dakṣasya vivādaḥ kathitastadā /
tataśca śāpaḥ kathito munīnāṃ munipuṅgavāḥ // KūrmP_2,44.90 //

rudrāgatiḥ prasādaśca antardhānaṃ pinākinaḥ /
pitāmahasyopadeśaḥ kīrtyate rakṣaṇāya tu // KūrmP_2,44.91 //

dakṣasya ca prajāsargaḥ kaśyapasya mahātmanaḥ /
hiraṇyakaśipornāśo hiraṇyākṣavadhastathā // KūrmP_2,44.92 //

tataśca śāpaḥ kathito devadāruvanaukasām /
nigrahaścāndhakasyātha gāṇapatyamanuttamam // KūrmP_2,44.93 //

prahrādanigrahaścātha baleḥ saṃyamanaṃ tataḥ /
bāṇasya nigrahaścātha prasādastasya śūlinaḥ // KūrmP_2,44.94 //

ṛṣīṇāṃ vaṃśavistāro rājñāṃ vaṃśāḥ prakīrtitāḥ /
vasudevāt tato viṣṇorutpattiḥ svecchayā hareḥ // KūrmP_2,44.95 //

darśanaṃ copamanyorvai tapaścaraṇameva ca /
varalābho mahādevaṃ dṛṣṭvā sāmbaṃ trilocanam // KūrmP_2,44.96 //

kailāsagamanaṃ cātha nivāsastatra śārṅgiṇaḥ /
tataśca kathyate bhītirdvārivatyā nivāsinām // KūrmP_2,44.97 //

rakṣaṇaṃ garuḍenātha jitvā śatrūn mahābalān /
nārādāgamanaṃ caiva yātrā caiva garutmataḥ // KūrmP_2,44.98 //

tataśca kṛṣṇāgamanaṃ munīnāmāgatistataḥ /
naityakaṃ vāsudevasya śivaliṅgārcanaṃ tathā // KūrmP_2,44.99 //

mārkaṇḍeyasya ca muneḥ praśnaḥ proktastataḥ param /
liṅgārcananimittaṃ ca liṅgasyāpi saliṅginaḥ // KūrmP_2,44.100 //

yathātmyakathanaṃ cātha liṅgāvirbhāva eva ca /
brahmaviṣṇostathā madhye kīrtito munipuṅgavāḥ // KūrmP_2,44.101 //

mohastayostu kathito gamanaṃ cordhvato 'pyadhaḥ /
saṃstavo devadevasya prasādaḥ parameṣṭhinaḥ // KūrmP_2,44.102 //

antardhānaṃ ca liṅgasya sāmbotpattistataḥ param /
kīrtitā cāniruddhasya samutpattirdvijottamāḥ // KūrmP_2,44.103 //

kṛṣṇasya gamane buddhirṛṣīṇāmāgatistathā /
anuvaśāsitaṃ ca kṛṣṇena varadānaṃ mahātmanaḥ // KūrmP_2,44.104 //

gamanaṃ caiva kṛṣṇasya pārthasyāpi ca darśanam /
kṛṣṇadvaipāyanasyoktā yugadharmāḥ sanātanāḥ // KūrmP_2,44.105 //

anugraho 'tha pārthasya vārāṇasīgatistataḥ /
pārāśaryasya ca munervyāsasyādbhutakarmaṇaḥ // KūrmP_2,44.106 //

vāraṇasyāśca māhātmyaṃ tīrthānāṃ caiva varṇanam /
tīrthayātrā ca vyāsasya devyāścaivātha darśanam /
udvāsanaṃ ca kathitaṃ varadānaṃ tathaiva ca // KūrmP_2,44.107 //

prayāgasya ca māhātmyaṃ kṣetrāṇāmatha kīrtinam /
phalaṃ ca vipulaṃ viprā mārkaṇḍeyasya nirgamaḥ // KūrmP_2,44.108 //

bhuvanānāṃ svarūpaṃ ca jyotiṣāṃ ca niveśanam /
kīrtyante caiva varṣāṇi nadīnāṃ caiva nirṇayaḥ // KūrmP_2,44.109 //

parvatānāṃ ca kathanaṃ sthānāni ca divaukasām /
dvīpānāṃ pravibhāgaśca śvetadvīpopavarṇanam // KūrmP_2,44.110 //

śayanaṃ keśavasyātha māhātmyaṃ ca mahātmanaḥ /
manvantarāṇāṃ kathanaṃ viṣṇormāhātmyameva ca // KūrmP_2,44.111 //

vedaśākhāpraṇayanaṃ vyāsānāṃ kathanaṃ tataḥ /
avedasya ca vedānāṃ kathanaṃ munipuṅgavāḥ // KūrmP_2,44.112 //

yogeśvarāṇāṃ ca kathā śiṣyāṇāṃ cātha kīrtanam /
gītāśca vividhāguhyā īśvarasyātha kīrtitāḥ // KūrmP_2,44.113 //

varṇāśramāṇāmācārāḥ prāyaścittavidhistataḥ /
kapālitvaṃ ca rudrasya bhikṣācaraṇameva ca // KūrmP_2,44.114 //

pativratāyāścākhyānaṃ tīrthānāṃ ca vinirṇayaḥ /
tathā maṅkaṇakasyātha nigrahaḥ kīrtyate dvijāḥ // KūrmP_2,44.115 //

vadhaśca kathito viprāḥ kālasya ca samāsataḥ /
devadāruvane śaṃbhoḥ praveśo mādhavasya ca // KūrmP_2,44.116 //

darśanaṃ ṣaṭkulīyānāṃ devadevasya dhīmataḥ /
varadānaṃ ca devasya nandine tu prakīrtitam // KūrmP_2,44.117 //

naimittikastu kathitaḥ pratisargastataḥ param /
prākṛtaḥ pralayaścordhvaṃ sabījo yoga eva ca // KūrmP_2,44.118 //

evaṃ jñātvā purāṇasya saṃkṣepaṃ kīrtayet tu yaḥ /
sarvapāpavinirmukto brahmaloke mahīyate // KūrmP_2,44.119 //

evamuktvā śriyaṃ devīmādāya puruṣottamaḥ /
saṃtyajya kūrmasaṃsthānaṃ svasthānaṃ ca jagāma ha // KūrmP_2,44.120 //

devāśca sarve munayaḥ svāni sthānāni bhejire /
praṇamya puruṣaṃ viṣṇuṃ gṛhītvā hyamṛtaṃ dvijāḥ // KūrmP_2,44.121 //

etat purāṇaṃ paramaṃ bhāṣitaṃ kūrmarūpiṇā /
sākṣād devādidenena viṣṇunā viśvayoninā // KūrmP_2,44.122 //

yaḥ paṭhet satataṃ martyo niyamena samāhitaḥ /
sarvapāpavinirmukto brahmaloke mahīyate // KūrmP_2,44.123 //

likhitvā caiva yo dadyād vaiśākhe māsi suvrataḥ /
viprāya vedaviduṣe tasya puṇyaṃ nibodhata // KūrmP_2,44.124 //

sarvapāpavinirmuktaḥ sarvaiśvaryasamanvitaḥ /
bhuktvā ca vipulānsvarge bhogāndivyānsuśobhanān // KūrmP_2,44.125 //

tataḥ svargāt paribhraṣṭo viprāṇāṃ jāyate kule /
pūrvasaṃskāramāhātmyād brahmavidyāmavāpnuyāt // KūrmP_2,44.126 //

paṭhitvādhyāyamevaikaṃ sarvapāpaiḥ pramucyate /
yor'thaṃ vicārayet samyak sa prāpnoti paraṃ padam // KūrmP_2,44.127 //

adhyetavyamidaṃ nityaṃ vipraiḥ parvaṇi parvaṇi /
śrotavyaṃ ca dvijaśreṣṭhā mahāpātakanāśanam // KūrmP_2,44.128 //

ekatastu purāṇāni setihāsāni kṛtsnaśaḥ /
ekatra cedaṃ paramametadevātiricyate // KūrmP_2,44.129 //

dharmanaipuṇyakāmānāṃ jñānanaipuṇyakāminām /
idaṃ purāṇaṃ muktvaikaṃ nāstyanyat sādhanaṃ param // KūrmP_2,44.130 //

yathāvadatra bhagavān devo nārāyaṇo hariḥ /
kathyate hi yathā viṣṇurna tathānyeṣu suvratāḥ // KūrmP_2,44.131 //

brāhmī paurāṇikī ceyaṃ saṃhitā pāpanāśanī /
atra tat paramaṃ brahma kīrtyate hi yathārthataḥ // KūrmP_2,44.132 //

tīrthānāṃ paramaṃ tīrthaṃ tapasāṃ ca paraṃ tapaḥ /
jñānānāṃ paramaṃ jñānaṃ vratānāṃ paramaṃ vratam // KūrmP_2,44.133 //

nādhyetavyamidaṃ śāstraṃ vṛṣalasya ca sannidhau /
yo 'dhīte sa tu mohātmā sa yāti narakān bahūn // KūrmP_2,44.134 //

śrāddhe vā daivike kārye śrāvaṇīyaṃ dvijātibhiḥ /
yajñānte tu viśeṣeṇa sarvadoṣaviśodhanam // KūrmP_2,44.135 //

mumukṣūṇāmidaṃ śāstramadhyetavyaṃ viśeṣataḥ /
śrotavyaṃ cātha mantavyaṃ vedārthaparibṛṃhaṇam // KūrmP_2,44.136 //

jñātvā yathāvad viprendrān śrāvayed bhaktisaṃyutān /
sarvapāpavinirmukto brahmasāyujyamāpnuyāt // KūrmP_2,44.137 //

yo 'śraddadhāne puruṣe dadyāccādhārmike tathā /
sa pretya gatvā nirayān śunāṃ yoniṃ vrajatyadhaḥ // KūrmP_2,44.138 //

namaskṛtvā hariṃ viṣṇuṃ jagadyoniṃ sanātanam /
adhyetavyamidaṃ śāstraṃ kṛṣṇadvaipāyanaṃ tathā // KūrmP_2,44.139 //

ityājñā devadevasya viṣṇoramitatejasaḥ /
pārāśaryasya viprarṣervyāsasya ca mahātmanaḥ // KūrmP_2,44.140 //

śrutvā nārāyaṇād divyāṃ nārado bhagavānṛṣiḥ /
gautamāya dadau pūrvaṃ tasmāccaiva parāśaraḥ // KūrmP_2,44.141 //

parāśaro 'pi bhagavāna gaṅgādvāre munīśvarāḥ /
munibhyaḥ kathayāmāsa dharmakāmārthamokṣadam // KūrmP_2,44.142 //

brahmaṇā kathitaṃ pūrvaṃ sanakāya ca dhīmate /
sanatkumārāya tathā sarvapāpapraṇāśanam // KūrmP_2,44.143 //

sanakād bhagavān sākṣād devalo yogavittamaḥ /
avāptavān pañcaśikho devalādidamuttamam // KūrmP_2,44.144 //

sanatkumārād bhagavān muniḥ satyavatīsutaḥ /
lebhe purāṇaṃ paramaṃ vyāsaḥ sarvārthasaṃcayam // KūrmP_2,44.145 //

tasmād vyāsādahaṃ śrutvā bhavatāṃ pāpanāśanam /
ūcivān vai bhavadbhiśca dātavyaṃ dhārmike jane // KūrmP_2,44.146 //

tasmai vyāsāya gurave sarvajñāya maharṣaye /
pārāśaryāya śāntāya namo nārāyaṇātmane // KūrmP_2,44.147 //

yasmāt saṃjāyate kṛtsanaṃ yatra caiva pralīyate /
namastasmai sureśāya viṣṇave kūrmarūpiṇe // KūrmP_2,44.148 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge catuścatvāriṃśo 'dhyāyaḥ

uparivibhāgaḥ samāptaḥ

iti śrīkūrmapurāṇaṃ samāptam