Kṣemendra: Caturvargasaṃgraha

Contents of CVSam

Header

This file is an html transformation of sa_kSemendra-caturvargasaMgraha.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Daniele Cuneo

Contribution: Daniele Cuneo

Date of this version: 2019-05-13

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:


Text

mahākaviśrīkṣemendrakṛtaḥ
caturvargasaṃgrahaḥ |

prathamaḥ paricchedaḥ |

satyaskandhas taruṇakaruṇāpūtapīyūṣasiktaḥ
kṣānticchāyaḥ śubhamatilatālaṃkṛtaḥ śīlamūlaḥ |
bhūyāt sattvaprasavavilasatpallavaḥ puṇyabhājāṃ
dharmaḥ prodyatkuśalakusumaḥ śrīphalo maṅgalāya || CVSam_1.1

upadeśāya śiṣyāṇāṃ saṃtoṣāya manīṣiṇām |
kṣemendreṇa nijaślokaiḥ kriyate vargasaṃgrahaḥ || CVSam_1.2

dharmaḥ śarma paratra ceha ca nṛṇāṃ dharmo 'ndhakāre raviḥ
sarvāpatpraśamakṣamaḥ sumanasāṃ dharmābhidhāno nidhiḥ |
dharmo bandhur abāndhave pṛthupathe dharmaḥ suhṛn niścalaḥ
saṃsārorumarusthale suratarur nāsty eva dharmāt paraḥ || CVSam_1.3

karṇe dharmakathā mukhe paricitaṃ dharmābhirāmaṃ vacaś
citte dharmamanorathaḥ praṇayinī sarvatra dharmasthitiḥ |
kāye dharmamayī kriyā parikaraḥ so 'yaṃ śubhaprāptaye
kalpāpāyapade 'py upaplavalavair aspṛṣṭavelāphalaḥ || CVSam_1.4

nindyaṃ janma pramohasthirataratamasāṃ yan manuṣyatvahīnaṃ
buddhyā hīno manuṣyaḥ śubhaphalavikalas tulyaceṣṭaḥ paśūnām |
buddhiḥ pāṇḍityahīnā bhramati sadasatos tattvacarcāvicāre
pāṇḍityaṃ dharmahīnaṃ śukasadṛśagirāṃ niṣphalakleśam eva || CVSam_1.5

pāṇḍityaṃ yan madāndhānāṃ parotkarṣavināśanam |
mātsaryapāṃsupūreṇa mātaṅgasnānam eva tat || CVSam_1.6

tatprājñatvaṃ harati vimalaṃ yena śīlaṃ na kāmas
taddhīratvaṃ praśamavaśatāṃ yānti yenendriyāṇi |
tadvaidagdhyaṃ bhuvanajayinī vañcyate yena māyā
tatpāṇḍityaṃ bhavaparibhavaḥ śāntim āyāti yena || CVSam_1.7

andhaḥ sa eva śrutavarjito yaḥ śaṭhaḥ sa evārthinirarthako yaḥ |
mṛtaḥ sa evāsti yaśo na yasya dharme na dhīr yasya sa eva śocyaḥ || CVSam_1.8

hitaṃ na kiṃcid vihitaṃ parasya dattaṃ na vittaṃ na ca satyam uktam |
yasmin dine niṣphalatāṃ prayātam āyuḥ sa kālaḥ paridevanasya || CVSam_1.9

na dānatulyaṃ dhanam anyad asti na satyatulyaṃ vratam anyad asti |
na śītatulyaṃ śubham anyad asti na kṣāntitulyaṃ hitam anyad asti || CVSam_1.10

satyaṃ vāci dṛśi prasādamayatā sarvāśayāśvāsinī
pāṇau dānavimuktir ātmajananakleśāntacintā matau |
saṃsaktā hṛdaye dayaiva dayitā kāye parārthodyamo
yasyaikaḥ puruṣaḥ sa jīvati bhave bhrāmyanty ajīvāḥ pare || CVSam_1.11

paraprāṇatrāṇapraṇihitadhiyāṃ dharmajananī
dayaivaikā loke sakalajanatājīvitasudhā |
asāmānyaṃ puṇyaṃ munibhir uditaṃ jñānanayanair
ahiṃsā saṃsāre svapurakuśalaślāghyasaraṇiḥ || CVSam_1.12

prāṇāṇāṃ parirakṣaṇāya satataṃ sarvāḥ kriyāḥ prāṇiṇāṃ
prāṇebhyo 'py adhikaṃ samastajagatāṃ nasty eva kiṃcit priyam |
puṇyaṃ tasya na śakyate gaṇayituṃ yaḥ pūrṇakāruṇyavān
prāṇānām abhayaṃ dadāti sukṛtī teṣām ahiṃsāvrataḥ || CVSam_1.13

sa eva sattvābharaṇaprabhāvabhūrbhuvaḥ prakāmābharaṇaṃ narottamaḥ |
mukhāmbuje yasya vasaty anatyayā sadaiva satyābharaṇā sarasvatī || CVSam_1.14

klinnaṃ koṣaniṣaṇṇam arthiviphalaṃ śalyāyate yatparaṃ
vittaṃ kleśānimittam eva malinaṃ yātu svayaṃ tatkṣayam |
yatkāruṇyaparopakāravikalaṃ bhūbhārabhūtaṃ vapuḥ
svārthāsaktam anarthasārthasadanaṃ mā māstu tat kasyacit || CVSam_1.15

vandyaḥ sa puṃsāṃ tridaśābhivandyaḥ kāruṇyapuṇyopacayakriyābhiḥ |
saṃsārasāratvam upaiti yasya paropakārābharaṇaṃ śarīram || CVSam_1.16

paradraviṇaniḥspṛhaḥ parakalatraniṣkautukaḥ
parapraṇayavatsalaḥ paranikārabaddhakṣamaḥ |
parastutiviśāradaḥ paragūnāpavādojjhitaḥ
parārtiharaṇodyato bhavati bhūripuṇyair naraḥ || CVSam_1.17

padmānām iva sā satāṃ saguṇatā yā saṃśrayārhā śriyaḥ
sā śrīr bhadragajendramūrtir iva yā dānena vibhrājate |
tad dānaṃ navacandravad yad aniśaṃ mānena saṃpūryate
māno 'sau ṭṛṇavan na yaḥ paricayamlānaḥ śanaiḥ śuṣyati || CVSam_1.18

lakṣmīr dānaphalā śrutaṃ śamaphalaṃ pāṇiḥ surārcāphalaś
ceṣṭā dharmaphalā parārtiharaṇakrīḍāphalaṃ jīvitam |
vāṇī satyaphalā jagatsukhaphalasphītā prabhāvonnatir
bhavyānāṃ bhavaśānticintanaphalā bhūtyai bhavaty eva dhiḥ || CVSam_1.19

śīlaṃ śilayatāṃ kulaṃ kalayatāṃ sadbhāvam abhyasyatāṃ
vyājaṃ varjayatāṃ guṇaṃ gaṇayatāṃ dharme dhiyaṃ badhnatām |
kṣāntiṃ cintayatāṃ tamaḥ śamayatāṃ tattvaśrutiṃ śṛṇvatāṃ
saṃsāre na paropakārasadṛśaṃ paśyāmi puṇyaṃ satām || CVSam_1.20

tīrthāni dīrghādhvapariśramāṇi bahuvyayāni kratuḍambarāṇi |
tapāṃsi muktvā tanuśoṣaṇāni hiṃsāvirāme ramatāṃ matir vaḥ || CVSam_1.21

yujvā vipraḥ śucir anucaraḥ saṃyatātmā tapasvī
mantrī vidvān avanivanitābhūṣaṇaṃ bhūmipālaḥ |
dharmodyāne sukṛtasalilāsārasaṃsicyamāne
pūrṇaḥ so 'yaṃ kṛtayugataror bhāvino bījavāpaḥ || CVSam_1.22

dambhena śīlavratam aspṛhatvaṃ viraktatā śrotriyatā mṛdutvam |
etāni mūlāni nigūḍhagūḍhakauṭilyalīnāni kalidrumasya || CVSam_1.23

yāvanti dānāni vadanti santas tapāṃsi tīrthāni ca yāni santi |
tatpuṇyam ekatra vibhāti sarvaṃ mahārham ekatra ca niḥspṛhatvam || CVSam_1.24

satām adainyaṃ vadanasya śobhā nirlobhatāntarvacasāmayācñā |
kāyasya satsevyam asevyakatvaṃ pāṇer anuttānatalatvam eva || CVSam_1.25

mānyaḥ kulīnaḥ kulajāt kalāvān vidvān kalājñād viduṣaḥ suśīlaḥ |
dhanī suśīlād dhanino 'pi dātā dātur jitā kīrtir āyācakena || CVSam_1.26

taptais tīvravrataiḥ kiṃ vikasati karuṇāsyandinī yady ahiṃsā
kiṃ dūrais tīrthasārair yadi śamavimalaṃ mānasaṃ satyapūtam |
yatnād anyopakāre prasarati yadi dhīr dānapuṇyaiḥ kim anyaiḥ
kiṃ mokṣopāyayogair yadi śucimanasām ucyate bhaktir asti || CVSam_1.27

iti dharmapraśaṃsā nāma prathamaḥ paricchedaḥ |

dvitīyaḥ paricchedaḥ |

pradhānadhāmnāṃ nidhaye dhanāya namo' stu tasmai guṇino 'pi yatnāt |
yadāśayā nirguṇabhūpatīnām agre guṇān ṣaṇyadaśāṃ nayanti || CVSam_2.1

dānādidharmaḥ kriyate dhanena dhanena dhanyā dhanam āpnuvanti |
dhanair vinā kāmakathāpi nāsti trivargamūlaṃ dhanam eva nānyat || CVSam_2.2

yat klībair bhaṭakukkuṭotkaṭaraṇakrīḍā samādiśyate
yan mūrkhaiḥ sukhalilayā kaviśukālāpaściraṃ carvyate |
nīcair uccataraś ca sevakahayaḥ svāmyena yad vāhyate
tad vittasya vilāsanṛttavasater udvṛttavṛttāyitam || CVSam_2.3

pūjā dhanenaiva na satkulena kīrtir dhanenaiva na vikrameṇa |
rūpaṃ dhanenaiva na yauvanena kriyā dhanenaiva na jīvitena || CVSam_2.4

vṛddhāḥ prasiddhā vibudhā vidagdhāḥ śūrā śrutijñāḥ kavayaḥ kulīnāḥ |
vilokayantaḥ sadhanasya vaktraṃ jayeti jīveti sadā vadanti || CVSam_2.5

kruddhyā yutaṃ niścalapakṣmanetraṃ maunānvitaṃ devam ivākulīnam |
dīnaḥ kulīnaḥ praṇamatkulīnaḥ kṛtāñjaliḥ stauti dhanābhikāmaḥ || CVSam_2.6

tasmād alabdhadraviṇasya lābhe labdhasya rakṣāniyame yatena |
saṃrakṣamāṇasya sadā vivṛddhau vṛddhasya ca sthānavibhāgasarge || CVSam_2.7

dharmādhāno 'śaśiśuciyamaḥ preyasīmitrabandhu-
sthānotsāhopacayavijayaprāṇavidyākalāptau |
ślāghye dehapraśamasamaye nirvivāde vibhāge
vittatyāge na bhavati satāṃ granthibandhānubandhaḥ || CVSam_2.8

goṣṭhī viṭaiś cāraṇacakracaryā veśyāratiḥ sādhuviśeṣagandhaḥ |
spardhā suveṣair nijavṛttilajjā pradhānam etan nidhanaṃ dhanānām || CVSam_2.9

jāyā śīlavivarjitā vyayavatī māyānikāyaḥ suhṛd
duṣpūro gurur arthabhoganicayair bandhur daridraḥ śaṭhaḥ |
dāsaś cauryaparo 'salaś ca kupade putraḥ khalaiḥ pātitaḥ
so 'yaṃ kleśaśatāptasaṃcayanidheḥ pratyakṣalakṣyaḥ kṣayaḥ || CVSam_2.10

dākṣyaṃ vittasya mūlaṃ sunayaparicayaḥ saṃpadudyānasekaḥ
prāgalbhyaṃ ratnavarṣi vyasanavanasamunmūlanaṃ saṃyatatvam |
śrīrakṣā mantraguptir vipadupaśamanaṃ varjanaṃ durjanānām
ālasyaṃ mānavānāṃ dhanavananalināsahyabhāras tuṣāraḥ || CVSam_2.11

himāsahatvaṃ ravitāpabhītiḥ kathāmatir mārgajanapratīkṣā |
lajjābhimānaḥ kṣaṇasaṃmukhatvaṃ nakṣatracarcā ca dhanasya vighnāḥ || CVSam_2.12

veṣaḥ parikleśaviśeṣacintā paroparodhaḥ svavaśāvalepaḥ |
nadīphalānām iva śīghragānāṃ hānir dhanānāṃ grahaṇe vilambaḥ || CVSam_2.13

gurugaṇakair abudhānāṃ kṣayacaturaiś cauramuṣakair vaṇijām |
kāyasthagāyanagaṇair bhūmibhujāṃ bhujyate lakṣmīḥ || CVSam_2.14

dāridryeṇa kulaṃ madena kuśalaṃ dveṣeṇa vidyāphalaṃ
śīlaṃ durjanasaṃgamena malinācāreṇa śuklaṃ yaśaḥ |
ālasyena dhanaṃ prayāti nidhanaṃ laulyena mānonnatir
yācñādainyaparigraheṇa ca guṇagrāmaḥ samagro nṛṇām || CVSam_2.15

maugdhyān mṛgarthī raghunandano 'pi bāṇaḥ pramādād balir ārjavena |
nalaḥ kusaṅgena yayātijaś ca kleśāsahatvād vyasanāny avāpuḥ || CVSam_2.16

maugdhyaṃ pramādo 'viśvāsaḥ kusaṅgaḥ kleśabhīrutā |
pañca saṃkocadā doṣāḥ padminyā iva saṃpadaḥ || CVSam_2.17

kubhūpakūpāntaralambanāptavittāni randhrair ghaṭasaṃnibhānām |
asaṃvṛttair indriyanāmadheyaiḥ puṃsāṃ payāṃsīva parisravanti || CVSam_2.18

sāsvāde navasaurabhe madhulihāṃ padmodare bandhanaṃ
dīpe rūparatāḥ prayānti satatāpātāt pataṅgāḥ kṣayam |
gītenaiva mṛgāḥ patanti kariṇīsparśena nītā gajās
tasmād indriyasaktir eva sahasā puṃsāṃ vipaddūtikā || CVSam_2.19

kulaṃ kuvṛttyā kaluṣīkṛtaṃ taiḥ kṛto guṇaughas tṛnatulyamūlyaḥ |
mānasya mūle nihitaḥ kuṭhāraḥ prāptaṃ na vittaṃ parirakṣitaṃ yaiḥ || CVSam_2.20

jātaḥ satkulajaḥ sa nīcavinayī sevāvamānair adhas
tasyograṃ patitaḥ svamānayaśasor droheṇa śāpānalaḥ |
tenāsvastimatā svahastanihitaṃ yācñāviṣaṃ bhakṣitaṃ
vittaṃ yena na rakṣitaṃ ripumukhaṃ tena sthitaṃ vīkṣitam || CVSam_2.21

dhāvan sevitum eti sādhur adhamaṃ kandhyas tato yāty asau
nītā mūlyatulāṃ guṇāś ca guṇibhiḥ kaścin na gṛhṇāti tān |
yācñā mānamahāśanir dhanakṛtā prāptaṃ na kiṃcit tayā
kiṃ kiṃ vā na vidhīyate dhanadhiyā dhanyaḥ sa yasyāsti tat || CVSam_2.22

vidyākalāparicayaḥ kṣitipālasevā
digdvīpamārgagirisaṃbhramaṇaprayāsaḥ |
yuddhākriyāś ca bhuvi bhojanalābhalobhāt
tadvittalabhyam iti vittavatāṃ pravādaḥ || CVSam_2.23

tāvad dharmakathā manobhavarucir mokṣaspṛhā jāyate
yāvat tṛptisukhodayena na janaḥ kṣutkṣāmakukṣiḥ kṣaṇam |
prāpte bhojanacintanasya samaye vittaṃ nimittaṃ vinā
dharme kasya dhiyaḥ smaraṃ smarati kaḥ kenekṣyate mokṣabhūḥ || CVSam_2.24

arthākṛṣṭiṃ vidhātuṃ kaṭuraṭanapaṭur dāmbhikaḥ śrījaḍānāṃ
jānāty anyāsahiṣṇur vitathanijaguṇastotrapāṭheṣv alajjaḥ |
āryaḥ kuryān na sevaṃ kulavinayaguṇais tena mūko 'rthanāyāṃ
tīkṣṇānāṃ mārgaṇānāṃ bhavati hi purataḥ kṣmāpater lakṣalābhaḥ || CVSam_2.25

ity arthapraśaṃsā nāma dvitīyaḥ paricchedaḥ |

tṛtīyaḥ paricchedaḥ |

lalitalalanālīlodañcadvilolavilocano-
tpalavanarucāṃ cañcantīnāṃ cayair iva carcitā |
surabhisuhṛdaḥ pakṣacchātāvṛteva ca ṣaṭpadaiḥ
kusumadhanuṣaḥ śyāmā mūrtis tanotu sukhāni vaḥ || CVSam_3.1

bhramadbhramaraketakīvikasadekapatraprabhāḥ
sanīlamaṇināyakā iva vimuktamuktālatāḥ |
dṛśaḥ śaśikalā iva pracitapakṣmaleśāṅkitā
jayanti hariṇīdṛsām amṛtakālakūṭacchaṭāḥ || CVSam_3.2

kratuṃ dhanānāṃ phalam agryam āhuḥ phalaṃ kratūnām avivādi puṇyam |
puṇyasya pūrṇaṃ phalam indraloko dviraṣṭvarṣāḥ striya eva nākaḥ || CVSam_3.3

etāḥ santi vadhūvilāsakuṭilā bhrūkārmukaśreṇayaḥ
karṇāntāyatapātinaś ca taruṇīnetratribhāgeṣavaḥ |
nirdagdho 'ndhakavairiṇā navamanaḥkṣobhābhiyogodbhavāt
saṃrambhād avicārya kevalam asau mithyā tapasvī smaraḥ || CVSam_3.4

lajjāvakro manasijadhanur bhrūvilāsena tānvyaś
cintāpāṇḍuḥ spṛśati kṛśatāṃ vakrakāntyā śaśāṅkaḥ |
yāty evādhaḥ prahasitarucidorlatābhyāṃ mṛṇālī
klībaṃ dhatte kuvalayakulaṃ kālimānaṃ kaṭākṣaiḥ || CVSam_3.5

ayomayānāṃ hṛdayeṣu teṣāṃ ko 'py asti nūnaṃ kuliśopadeśaḥ |
soḍhāni yaiḥ prauḍhavilāsinīnāṃ karṇāntamuktāni vilocanāni || CVSam_3.6

kuvalayamayī lolāpāṅge taraṅgamayī bhruvoḥ
śaśiśatamayī vaktre gātre mṛṇālalatāmayī |
malayajamayī sparśe tanvī tuṣāramayī smite
diśati viṣamaṃ smṛtyā tāpaṃ kim agnimayīva sā || CVSam_3.7

smaraśaraniśitākṣyāḥ kampayante na keṣāṃ
kurava iva kaṭākṣāḥ prauḍhaśalyā manāṃsi |
bhvanajanajigīṣotsāhayogāya yeṣām
adhicapalatarāṇāṃ niścalā karṇamaitrī || CVSam_3.8

stanasthalī hāriṇi sundarīṇāṃ nitambabimbe raśanāsanāthe |
dhatte viśeṣābharaṇābhimānalīlānavollekhalipiprapañcam || CVSam_3.9

kāntāyā vilasadvilāsahasitasvacchāṃśacaścāmaraṃ
saṃsaktāv abhiṣekahemakalaśau yac candanāṅkau stanau |
yatkārtasvarakānti cāru jaghanaṃ siṃhāsanaṃ bhūbhujāṃ
sāmrājyaṃ tad idaṃ jayājayamayaḥ śeṣas tu cintāmayaḥ || CVSam_3.10

nāsāditāni vanavāsadṛḍhavratena
citrāṇi netracaritāni mṛgair mṛgākṣyāḥ |
tatkāntir ujjvalarucivyasanād aho nu
hemnā hutāśapatanair api naiva labdhā || CVSam_3.11

abhinavapayodharodgativiṣamasthitihārahaṃsamukhapatitā |
śaivalavalīva cāsyās trikakalitā bhāti romalatā || CVSam_3.12

neyaṃ taruṇyās trivalī taraṅgakusaṅginī rājati romarājiḥ |
snātvā gato 'syāṃ smarakelivāpyāṃ kalaṅkalekhām apahāya candraḥ || CVSam_3.13

karṇe kokilakāminīkalaravaḥ saṃtaptasūcīcayaḥ
phullāśokapalāśacampakavanādyuddāmadāvānalaḥ |
tanvaṅgyā virahe vasnatasamayaḥ kālaḥ kim anyan nṛṇāṃ
dehoccāṭanam eva ṣaṭpadaghaṭāghrāṇātithir manmathaḥ || CVSam_3.14

āpāṇḍutā madanakīrtisakhī mukhendau
praudhiṃ bibharti virahe harināyatākṣyāḥ |
acchinnabāṣpavisarāruṇanetrakoṇa-
līnapratāpam iva manmatham udvahantyāḥ || CVSam_3.15

viyoge tanvaṅgyā hṛdayadamane dainyasadane
ghane bhartṛsnehān madanadahane gharyacalane |
samāsanne cintācyasanaśamane prāṇagamane
tanus tāpamlāne valati nalinīpatraśayane || CVSam_3.16

dākṣiṇyapraṇayena pādapatite kānte mayā nekṣite
prāṇānāṃ jvalitaḥ pravāsapiśunaḥ śāpānalaḥ paśyasi |
etaiḥ saṃbhramakātare kim adhunā mithyāsamāśvāsanaiḥ
saṃtāpāya sakhi tvayaiva nanu me manopadeśaḥ kṛtaḥ || CVSam_3.17

samāyāte patyau bahutaradinaprāpyapadavīṃ
samulaṅghyāvighnāgamanacaturaṃ cārunayanā |
svayaṃ harṣodbāṣpā harati turagasyādaravatī
rajaḥ skandhālīnaṃ nijavasanakoṇāvahananaiḥ || CVSam_3.18

vāsaḥ kampaviśṛṅkhalaṃ vitilakaṃ svedodgamādānanaṃ
saṃdaṣṭo 'dharapallavaḥ kalayati śvāsoṣmanā mlānatām |
dūti tvadvacane śaṭhasya kaṭhinasyāgre gate kuṇṭhatāṃ
matsnehād vihitas tvayā kupitayā kleśapraveśaḥ kiyān || CVSam_3.19

vyāptāsv aśokajvalanena dikṣu nirantarāpātaśilīmukhāsu |
ruddhāsu jālair vanamañjarīṇāṃ naṣṭā gatiḥ pānthakuraṅgakasya || CVSam_3.20

vikasati sahakāre duḥsahe karṇikāre
madhukaraparihāre sasmite sindhuvāre |
ahaha virahabhītyā kāminīṃ kaṇṭhalagnāṃ
tyajati navavasante hanta kāpālikaḥ kaḥ || CVSam_3.21

tanvaṅgyā navasaṃgame vyavasite kānte balān mekhalāṃ
moktuṃ śvāsavikāsakampavikalāḥ kaṇṭhe luṭhantyaḥ sudhām |
mīlatpadmanipīḍitāliraṇitāḥ klībāḥ(?) (Durgaprasad1937) kiranti kṣaṇaṃ
dhanyānāṃ nananeti niḥsahatayā huṃkāragarbhā giraḥ || CVSam_3.22

gāḍhāliṅgananiścalāṅgalatikā kāntena ruddhā balād
ālambyālakavallariṃ vidadhatā vakrāmbuje cumbanam |
kampraprasphuritāruṇādharadalā bālā nimīlyākṣiṇī
manye mānasajanmajīvajananaṃ japyaṃ samabhyasyati || CVSam_3.23

kenaiva viśikhāḥ sphuracchikhiśikhāśākhāsakhā māninī-
maunonmāthapṛthuprathā virahinīniḥśvāsapakṣānilāḥ |
sahyante rativallabhasya laṭabhānetrāntatīkṣṇānanā-
saṃdaṣṭādharapallavāgrataruṇīsītkāraśūtkāriṇaḥ || CVSam_3.24

āyur dīrghataraṃ tanotu nayanadvandvaṃ kuraṅgīdṛśāṃ
kīrtiṃ te smitasaṃtatiḥ stanataṭaśroṇī viśālaśriyam |
devasya trijagajjayāya paṭahe datte mṛgākṣīgiror
ity utsāhasahe hitāya vihitā jāne jananyāśiṣaḥ || CVSam_3.25

iti kāmapraśaṃsā nāma tṛtīyaḥ paricchedaḥ |

caturthaḥ paricchedaḥ

bhogābhogavilopakopakalahair astokaśokākulaṃ
kāmaṃ kāmam akāmadhāmasamayaṃ yogaṃ viyogānugam |
rogodgāravikārapākaviṣamaṃ nirmūlya netravyathāḥ
sekaṃ mokṣaphalasya saṃśayataror ekaṃ vivekaṃ numaḥ || CVSam_4.1

udyāne mudhacandrikā śaśimukhīgītaṃ suhṛtsatkathā
kasyedaṃ na sukhādhikaṃ sukhasakhīṃ prītiṃ parāṃ varṣati |
kiṃ tv etat khalasaṅgasarparasanāmātaṅgakarṇāñcala-
prauḍhāpāṅgapataṅgapakṣagaṇikānāgendrajālopamam || CVSam_4.2

bālyaṃ duḥsahamohasaṃhatihataṃ rāgolbaṇaṃ yauvanaṃ
vṛddhatvaṃ sakalopabhogakalanāvaikalyaśalyākulam |
vairāgyeṇa vinā vinaṣṭavimalālokaṃ saśokaṃ sadā
saṃsāre saratāṃ punaḥ punar aho yātaṃ vṛthā jīvitam || CVSam_4.3

dṛṣṭā bālakaceṣṭā yauvanadarpo 'tha vṛddhavairāgyam |
sāpi gatā so 'pi gatas tad api gataṃ svapnamāyeyam || CVSam_4.4

punaḥpunarjanmasahasrahetur malīmasaḥ snehasamo 'sti nānyaḥ |
puṃsaḥ pradīpasya ca yaḥ karoti sevonmukhatvaṃ gṛhasaṃvibhāge || CVSam_4.5

ākrāntaṃ piśunair narendrabhavanaṃ vidyāgṛhaṃ matsarair
āyāsair draviṇaṃ kulaṃ kutanayair nānāvitogaiḥ sukham |
sādhutvaṃ khalavañcanāparibhavaiś cintāsahasrair manas
tan nāsty eva na yat saroṣakaluṣaṃ nirdoṣa ekaḥ śamaḥ || CVSam_4.6

bhoge rogabhayaṃ sukhe kṣayabhayaṃ vitte 'gnibhūbhṛdbhayaṃ
dāsye svāmibhayaṃ gune khalabhayaṃ vaṃśe kuyoṣidbhayam |
māne mlānibhayaṃ jaye ripubhayaṃ kāye kṛtāntād bhayaṃ
sarvaṃ nāma bhave bhaved bhayam aho vairāgyam evābhayam || CVSam_4.7

kṛtaṃ śamajalena yair viratatīvratṛṣṇaṃ manaḥ
paraṃ bhavaparābhavoddharaṇadhīradhuryair na te |
bhajanti jananījanaprasṛtadugdhadhārāghana-
stanapraṇayi tat punar daśanaśūnyam āsyaṃ narāḥ || CVSam_4.8

utsṛjya saṃtoṣasukhāmṛtāni prītyai parārādhanasādhanāni |
aho nu mānāni dhanāni puṃsāṃ ghanāni nidrāsukhasādhanāni || CVSam_4.9

vivekasvādhīne vijanagamane janmaśamane
vikāre saṃsāre vyasanaparihāre 'pi sukare |
puraṃ lajjā sādhoḥ prasavasamaye śoṇitamaye
punaḥ pāṇiṃ mūrdhni kṣipati yadi dhātrīti patitaḥ || CVSam_4.10

āyāsaprasave vicāravirase lajjājugupsāspade
rāgāndhā viramanti naiva kupade strībhoganāmni cyutāḥ |
cittaṃ nāsti sacetsām api nijākarṣe vimarṣaḥ kṣaṇaṃ
ratyanyeṣu paraṅmukhatvam aniśaṃ prāpnoti nāyaṃ janaḥ || CVSam_4.11

keśākule raktakaṣāyapaṅkakapālabhāji prakaṭāsthidante |
kāyaśmaśāne ramate 'ṅganānāṃ kāmākulaḥ kāmukakākalokaḥ || CVSam_4.12

aho tṛṣṇā veśyā sakalajanatāmohanakarī
vidagdhā mugdhānāṃ harati vivaśānāṃ śamadhanam |
vipaddīkṣādakṣāsahataralatāraiḥ praṇayinī-
kaṭākṣaiḥ kūṭākṣaiḥ kapaṭakuṭilaiḥ kāmakitavaḥ || CVSam_4.13

bālyaṃ kulīrajananījanakapramohaṃ
tadyauvanaṃ kulaṭabhāsubhagopayogam |
vṛddhatvam apy upacitaṃ kukalatraputraiḥ
satyaṃ na kiṃcid idam atra khacitramitram || CVSam_4.14

na kasya kurvanti śamopadeśaṃ svapnopamāni priyasaṃgatāni |
jarānipītani ca yauvanāni kṛtāntadaṣṭāni ca jīvitāni || CVSam_4.15

cintyante yadi nāma rāmanahuṣaśvetādirājarṣayaḥ
kiṃ tair yāti viśālakālakalanāmīlatkathākautukaiḥ |
gaṇyantāṃ svadṛśaiva bhūrivibhavā dṛṣṭāś ca naṣṭāś ca ye
tasmāt sarvam anityatākavalitaṃ jñātvā śamaḥ smaryatām || CVSam_4.16

yadā lolā lakṣmīḥ kṣitipatiraṇāraṇyahariṇī
yadā svapnomeṣā tanughanataḍidyauvanaruciḥ |
yadā kālaḥ kāmaṃ janajalajakiñjalkamadhupas
tadā saṃsāre 'sminn avibudhamano noparamate || CVSam_4.17

saṃtoṣāmbhaḥ pibati nibhṛtasvaccham icchāmayūrī
bhrāntvā cāntaḥkaraṇahariṇo yāti viśrāntim antaḥ |
līnaś cāyaṃ śamatarujale śītale tāpatāntiṃ
mīlatkāmas tyajati niyataṃ mattacittadvipendraḥ || CVSam_4.18

yāte bhoge smaraṇapadavīṃ saktanānāviyoge
śokaḥ stokaṃ spṛśati na manaḥ sarvathā nirvyathānām |
kāle kāle kila kalayatām antavatsarvamantaḥ
prāyaḥ kāyakṣayaparicaye niścaye nirbharaṃ naḥ || CVSam_4.19

yātu vyaktiṃ kusumasamayaḥ saṃcayaḥ saurabhāṇāṃ
khe khelanto malayanilayāḥ saṃtataṃ vāntu vātāḥ |
kāmaḥ kāmaṃ kṣapayatu dhṛtiṃ pakṣmalākṣīkaṭākṣaiḥ
śāntiś citte sthirasukhasakhī nirvikāre mamāstu || CVSam_4.20

jarānigīrṇe subhagābhimāne mlāne śanair bhūtilatāpratāne |
dhanāvadāne śithilābhimāne dhṛtir nidhāne praśamābhidhāne || CVSam_4.21

rāgeṇa sārdhaṃ vayasi prayāte gateṣu bhogeṣu saha spṛhābhiḥ |
dehe ca mohena samaṃ pralīne nirargalo 'sāv apavargamārgaḥ || CVSam_4.22

cittaṃ vātavikāsipāṃsusacivaṃ rūpaṃ dināntātapaṃ
bhogaṃ durgatagehabandhacapalaṃ puṣpasmitaṃ yauvanam |
svapnaṃ bandhusamāgamaṃ tanum api prasthānapuṇyaprapāṃ
nityaṃ cintayatāṃ bhavanti na satāṃ bhūyo bhavagranthayaḥ || CVSam_4.23

abhinnārthānarthaḥ suhṛdariparicchedarahitaḥ
samāvajñāmānaḥ sadṛśasukhaduḥkhavyatirekaḥ |
na maunī nāmaunī vanajalasamānāsanamanā
na dainyaṃ nādainyaṃ spṛśati guṇanairguṇyavirataḥ || CVSam_4.24

sā dūre haricandanasya na paraṃ hāreṇa kiṃ hāritā
no kāntākucamaṇḍalasya sulabhā candre daridre kutaḥ |
gīte saṃgatir eva nāsti samatā tasyāṃ na siddhāmadhor
nairāśye sahasaiva cetasi kṛte yā prītir ujjṛmbhate || CVSam_4.25

labdhāvadhiḥ satyasukhāmṛtasya navapramodādbhutapūrṇakāmaḥ |
bhārāvatārād iva nirvṛto 'haṃ tyāgena sarvāgrahasaṃgrahāṇām || CVSam_4.26

dhanārjanavicintanaṃ hṛdayaropitāśāvanaṃ
vṛthā caraṇaśātanaṃ khalakadaryasaṃsevanam |
sadā vyasanaśocanaṃ priyaviyogadīnānanaṃ
vihāya gṛhamajjanaṃ vrajati puṇyavān nirjanam || CVSam_4.27

nāsti svastikaraḥ paraḥ paribhavo dharmātmanāṃ prāṇinām
āpattāpaśamakṣamaṃ dhanasamaṃ nānyatkriyājīvitam |
saṃsāre param asti no 'tra sukhadaṃ ramyaṃ na rāmānanāt
sarvakleśavināśanirvrtirasaḥ ko nāma mokṣāt paraḥ || CVSam_4.28

caturvargopadeśena kṣemendreṇa yad arjitam |
puṇyaṃ tenāstu loko 'yaṃ caturvargasya bhājanam || CVSam_4.29

iti mokṣapraśaṃsā nāma caturthaḥ paricchedaḥ |

samāpto 'yaṃ caturvargasaṃgrahaḥ |