Kṣemendra: Bodhisattvāvadānakalpalatā 93, Sumāgadhāvadāna

Header

This file is an html transformation of sa_kSemendra-bodhisattvAvadAnakalpalatA-93sumAgadhAvadAna.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Klaus Wille

Contribution: Klaus Wille

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from kbavk93u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Ksemendra: Bodhisattvavadanakalpalata, no. 93: Sumagadhavadana
based on the edition by P.L. Vaidya, Ksemendra's Avadanakalpalata, vol. II.
Darbhanga: Mithila Institute 1959 (Buddhist Sanskrit Texts, 23), pp. 526-534 (Avadāna 93)

Input by Klaus Wille, Göttingen

Revisions:


Text

ślāghyā jayanti jinabhaktiviśeṣabhājāṃ śraddhāsudhāprasaranirjharaśīkarās te /
niścetano 'py ucitacetanatām ivaiti yaḥ pūjyapūjanavidhau kusumādivargaḥ // KAvk_93.1 //

śrāvastyāṃ vijanāsīnaṃ jinaṃ jetavane purā /
anāthapiṇḍado 'bhyetya bhagavantam abhāṣata // KAvk_93.2 //

tvadbhaktir iva sarvatra mahārhaguṇaviśrutā /
bhagavan prauḍhim āyātā kanyā mama sumāgadhā // KAvk_93.3 //

śrīmataḥ sārthanāthasya nagare puṇḍravardhane /
sūnur vṛṣabhadattākhyas tatpāṇigraham iṣyate // KAvk_93.4 //

kanyāṃ dadāmi tāṃ tasmai bhagavan yadi manyase /
tvadadhīnadhanaprāṇas tvadājñāśaraṇo hy aham // KAvk_93.5 //

ity ukte tena bhagavān vātsalyavimalāśayaḥ /
ko doṣas tanayā tasmai dīyatām ity abhāṣata // KAvk_93.6 //

śāstuḥ śāsanam ādāya sādaraṃ pranipatya tam /
anāthapiṇḍadaḥ śrīmān prayayau nijamandiram // KAvk_93.7 //

tataḥ sumāgadhāṃ kanyāṃ vibhavena mahīyasā /
arhāyaṃ sa dadau tasmai bhūriratnāmbarapradaḥ // KAvk_93.8 //

dattā dūrataraṃ deśam atha yāntī sumāgadhā /
bhagavaccaraṇasmṛtyā sabāṣpanayanābhavat // KAvk_93.9 //

cireṇa sā samāsādya nagaraṃ puṇḍravardhanam /
śuśrūṣābhiratā patyuḥ sadā bhartṛgṛhe 'vasat // KAvk_93.10 //

kadācid atha tāṃ śvaśrūr bhojyasaṃbhārakāriṇī /
uvāca dhanavatyākhyā saṃkhyātītavyayodyatā // KAvk_93.ll //

pūjyopakaraṇaṃ sajjaṃ kuru sarvaṃ sumāgadhe /
gṛhān naḥ prātar āgantā jagatpūjyaguṇo jinaḥ // KAvk_93.12 //

guravo gauravapadaṃ pūjyāḥ sarvajanasya te /
sameṣyanti kṣapaṇakāḥ saṃmohakṣapaṇodyatāḥ // KAvk_93.l3 //

ity uktā sā tayā tatra babhūvārambhatatparā /
jñātvā bhikṣugaṇāyeva tāṃ pūjāṃ parikalpitām // KAvk_93.14 //

athāpare 'hni viviśur nagnāḥ kṣapaṇakā gṛham /
ulluñcitakacaśmaśrusaṃkleśaniśitavratāḥ // KAvk_93.15 //

tān alajjān avasanān avalokya sumāgadhā /
māṣaśaṣpāśanābhyāsapīvarān mahiṣān iva // KAvk_93.16 //

lajjitā vāsasācchādya vadanaṃ gurusaṃnidhau /
khedanirvedavinatā śvaśrūjanam abhāṣata // KAvk_93.17 //

aho vatāyam ācāraḥ sucirād avalokitaḥ /
digambarāṇām apy agre yad ihāste vadhūjanaḥ // KAvk_93.18 //

ete bhavadgṛhe 'dāntā bhuñjante śṛṅgavarjitāḥ /
amānuṣatvān naiteṣāṃ lajjante nūnam aṅganāḥ // KAvk_93.19 //

asthāne bhavatāṃ bhaktiḥ ko 'yam ucchṛṅkhalaḥ kramaḥ /
na tyaktam aśanaṃ yena sa kathaṃ vastram ujjhati // KAvk_93.20 //

keśonmūlanakarmaṇaiva niśitaṃ nairghṛṇyam āveditaṃ
kaupīnāṃśukavarjanena sujane śīlasya vārtaiva kā /
dambhārambhabhayaṃkare ca vadane krodhaḥ svayaṃ lakṣyate
nagnānām aśanaiṣiṇāṃ niyaminām eṣāṃ paśūnām iva // KAvk_93.21 //

yatraite paśavaḥ pūjyās tatrotsāryā bhavanti ke /
athavā deśadoṣo 'yaṃ gatānugatikā sthitiḥ // KAvk_93.22 //

iti bruvāṇāṃ tāṃ śvaśrūr viṣaṇṇā pratyabhāṣata /
pitus te bhavane bhadre pūjyate vada kīdṛśaḥ // KAvk_93.23 //

sāvadan matpitur gehe pūjyate bhagavān jinaḥ /
kāruṇyāt sarvajagatāṃ kuśalātiśayodyataḥ // KAvk_93.24 //

dhyānādhīnaḥ stimitanayanaḥ pūrṇalāvaṇasindhur
nāsāvaṃśaṃ vipulasaralaṃ setubhūtaṃ dadhānaḥ /
bhūṣāśūnyaprasṛtarucimatkarṇapāśābhirāmaḥ
kāntyaivāsau kim api viduṣāṃ śāntim antas tanoti // KAvk_93.25 //

śirasi sahajaprājyālokaprasekamayaṃ maṇiṃ
karipatikarākārau bāhūkavat kanakadyutiḥ /
karatalagatām lekhāṃ śaṅkhadhvajāmbujamālikāṃ
śamamayamahāsāṃrājyārhaṃ bibharti sa lakṣaṇam // KAvk_93.26 //

tasyābhilāṣajanakasya mahāmunīnāṃ sarvābhilāṣakalanārahitaḥ svabhāvaḥ /
niḥśeṣitasmṛtibhuvaḥ pramadāśrayasya rāgojjhitasya sutarām adharaḥ sarāgaḥ // KAvk_93.27 //

mūrtir nirbharasaṃgamapraṇayinī maitrī manaḥśāyinī
kṣāntis tanmayakāriṇī hṛdi dayā gāḍhaṃ samāśleṣiṇī /
sarvāśābharaṇasya bhūridayitāsaktasya saṃlakṣyate
tasyāpūrvamaṇer ananyamahimā vairāgyagarbhaḥ śamaḥ // KAvk_93.28 //

pūjyaḥ sa bhavane 'smākaṃ yasya pravrajyayā satām /
dhatte śīladukūlānām nirāvaraṇatāṃ manaḥ // KAvk_93.29 //

viśvarakṣāmaṇer yasya smṛtyāpi bhavabhoginā /
rāgadveṣogradaṃṣṭreṇa bādhyate na punar janaḥ // KAvk_93.30 //

iti tasyā vacaḥ śvaśrūḥ śrutvā śrotrarasāyanam /
sadyaḥ prasādaviśadā tāṃ jagāda pramodinī // KAvk_93.31 //

api taddarśanopāyaḥ kaścid asti varānane /
api tvatpuṇyasaṃbandhād vayam apy amṛtāspadam // KAvk_93.32 //

iti sānunayaṃ śvaśrvā sā sādaradhiyārthitā /
taṃ vaḥ saṃdarśayāmīti babhāṣe bhaktimāninī // KAvk_93.33 //

mahāpratijñāsaṃbhārabharanirvahaṇaiṣiṇī /
sā saṃśayatulāruḍhā kṣaṇaṃ dhyānaparābhavat // KAvk_93.34 //

tataḥ prāsādam āruhya bhagavatsevitāṃ diśam /
praṇipatyāsṛjat pūjyapūjārhakusumāñjalim // KAvk_93.35 //

puṣpadhūpodakair arcāṃ sā kṛtvā tatpadonmukhī /
ānandabāṣpasaṃruddhavistīrṇanayanāvadat // KAvk_93.36 //

anukampyaiva bhagavan ratnatrayavivarjitā /
tavāśramamṛgīvāhaṃ dūraṃ deśam imam gatā // KAvk_93.37 //

tvatpādapadmayugalaṃ śaraṇam prapannāṃ dūrasthitām api dṛśā spṛśa māṃ dayālo /
vātsalyapeśaladhiyāṃ mahatāṃ pravāsadurīkṛteṣu karuṇā na tanutvam eti // KAvk_93.38 //

bhagavan dāsasutayā tvaṃ mayādya nimantritaḥ /
prātar āgamanenaiva mānaṃ vitara me vibho // KAvk_93.39 //

ity udīrya tayotsrṣṭā vicitrakusumāvalī /
sajīviteva prayayau nabhasā bhaktidūtikā // KAvk_93.40 //

sā śvetaraktaharitāsitapuṣpapālī khe dhūpadhūmaśabalā śanakaiḥ prayāntī /
bālāmbudapraṇayinī suciraṃ cakāśe saṃcālicāpalatikeva śacīdhavasya // KAvk_93.41 //

atha jetavanaṃ prāpya kṣaṇena kusumāvalī /
sā bhaktiśālinī śāstuḥ papāta caraṇābjayoḥ // KAvk_93.42 //

bhagavān api sarvajñaḥ sarvaṃ jñātvā samīhitam /
sumāgadhāyāḥ kāruṇyād ānandam avadat puraḥ // KAvk_93.43 //

prātar gantavyam asmābhir nagaraṃ puṇḍravardhanam /
sumāgadhā prārthayate sasaṃghasya mamārcanam // KAvk_93.44 //

śataṣaṣṭyadhikaṃ tatra yojanānām itaḥ param /
ekenāhnā ca gantavyaṃ na vilambo 'tra yujyate // KAvk_93.45 //

vyomnā maharddhyā śaknoti gantuṃ yo yaḥ prabhāvavān /
nimantraṇaśalākāṃ tvaṃ tasmai tasmai samarpaya // KAvk_93.46 //

preritaḥ sugateneti sa bhikṣubhyo nyavedayat /
ekāhagamanaprāpyaṃ śalākābhir nimantraṇam // KAvk_93.47 //

śalākāsu gṛhītāsu tatra sarvair maharddhibhiḥ /
pūrṇaḥ kumbhopadhānīyaḥ sthaviro 'py agrahīt kramāt // KAvk_93.48 //

tena prāptaprabhāvena śalākāyāṃ prasārite /
pāṇau prāha tam ānandaḥ kiṃcit smitasitānanaḥ // KAvk_93.49 //

anāthapiṇḍadagṛhaṃ na gantavyaṃ padadvayam /
saṣaṣṭiyojanaśataṃ dinārdhenaiva laṅghyate // KAvk_93.50 //

ity uktaḥ sthaviras tena vailakṣyavinatānanaḥ /
acintayat svavargāgre nyūnabhāvo hi duḥsahaḥ // KAvk_93.5l //

anādikālopacitāḥ kleśajanmajarādayaḥ /
hantuṃ sapatnaiḥ śakyante prāptum ṛddhipadaṃ kiyat // KAvk_93.52 //

iti cintayatas tasya tīvrasaṃvegayā dhiyā /
prādur āsīt kṣaṇenaiva maharddhiḥ śuddhacetasaḥ // KAvk_93.53 //

atha rātryāṃ vyatītāyāṃ prabhāte sarvabhikṣavaḥ /
nānātridaśaveśeṇa vimānair nabhasā yayuḥ // KAvk_93.54 //

atrāntare mahārambhasambhāraparipūrite /
sumāgadhā bhartṛgṛhe bhagavaddarśanotsukā // KAvk_93.55 //

saha prāsādam āruhya śvaśrūśvaśurabhartṛbhiḥ /
tasthau kusumadhūpārdhyāracanāsaṃgrahonmukhī // KAvk_93.56 //

bhikṣur ājñātakauṇḍinyas tato 'śvaratham āsthitaḥ /
divyarddhivividhāścaryaḥ prathamaṃ pratyadṛśyata // KAvk_93.57 //

taṃ dṛṣṭvā sūryasaṃkāśaṃ vismitāḥ śvaśurādayaḥ /
ūcuḥ sumāgadhāṃ prītyā kim eṣa bhagavān iti // KAvk_93.58 //

sāvadad bhagavān nāyaṃ dṛśyate taraṇiprabhaḥ /
ayam ājñātakauṇḍinyo bhikṣur akṣuṇṇadīdhitiḥ // KAvk_93.59 //

āpatatsu krameṇātha ratheṣu śvaśurādayaḥ /
kim ayaṃ kim ayaṃ bhadre bhagavān iti tāṃ jaguḥ // KAvk_93.60 //

sābravīn naiva śāstāyam ete tacchāsanocitāḥ /
bhikṣavaḥ praśamaślāghyās tapodīptataratviṣaḥ // KAvk_93.6l //

yaḥ kāntahemadrumaramyaśailaśrṅgādhirūḍhaḥ parato 'bhyupaiti /
āścaryakṛn mūrta iva prabhāvaḥ śrīmān mahākāśyapa eṣa bhikṣuḥ // KAvk_93.62 //

pañcānanasyandanam āsthito yaḥ satoyajīmūtagabhīraghoṣam /
vyomnā samabhyeti gunaiḥ pragītaḥ sa eṣa bhikṣur bhuvi śāriputraḥ // KAvk_93.63 //

āruhya kailāsam ivātiśubhraṃ dvipam caturdantam anantakāntiḥ /
āyāti yaḥ puṇyavatāṃ jagatsu maudgalyanāmā ca sa eṣa bhikṣuḥ // KAvk_93.64 //

vaidūryanālaṃ kanakāravindam āruhya ratnāṅkurakeśarāḍhyam /
upaiti yaḥ saurabhapūritāśaḥ sa eṣa bhikṣuḥ prathito 'niruddhaḥ // KAvk_93.65 //

yaś cāmbarāgraṃ garuḍādhirūḍhaḥ pakṣānilotsāritavārivāhaḥ /
vigāhate sphitavanena bhikṣur maitrāyaṇīsūnur ayaṃ sa pūrṇaḥ // KAvk_93.66 //

anantam āsthāya nitāntaśāntam īrṣyāpathaṃ sattvamahodadhir yaḥ /
prabhāmṛtaiḥ sarpati tarpitāśaḥ prabhāvavān eṣyajid eṣa bhikṣuḥ // KAvk_93.67 //

vilolavallīvalayābhirāmaṃ viśālam āruhya suvarṇatālam /
yaḥ puṇyapūrṇadyutir abhyupaiti sa eṣa bhikṣur matimān upālī // KAvk_93.68 //

āruhya vaiḍūryavimānaśṛṅgaṃ suvarṇaratnojjvalapatralekham /
limpann ivāgacchati yaḥ prabhābhiḥ kātyāyano nāma sa eṣa bhikṣuḥ // KAvk_93.69 //

śarīriṇaṃ dharmam ivādhiruhya vigāhate khaṃ vṛṣavāhano yaḥ /
pṛṣṭhaḥ pratiṣṭhāpariniṣṭhitānāṃ gariṣṭhadhīḥ kauṣṭhila eṣa bhikṣuḥ // KAvk_93.70 //

vimānahaṃsadyutibhir muhūrtaṃ smitormiramyaṃ muhur antarīkṣam /
kurvan samabhyeti taponidhir yaḥ pilindavatsāhvaya eṣa bhikṣuḥ // KAvk_93.7l //

yo 'yaṃ samutphullalatāvitānavanāntarāle viharann upaiti /
sa śroṇakoṭiḥ śruta eṣa bhikṣur akṣuṇṇalakṣmīr gṛhanirvyapekṣaḥ // KAvk_93.72 //

yaś cakravartī divi bhāti so 'yaṃ śāstuḥ suto rāhulakābhidhānaḥ /
hemaprabhābhūṣitadigvibhāgaḥ saṃlakṣyate merur ivānyarūpaḥ // KAvk_93.73 //

ete giribhyo 'tha digantarebhyaḥ kṣmāmaṇḍalād vyomataṭāntarāc ca /
āyānty asaṃkhyādbhutabhikṣusaṃghā vicitraratnāsanavāhanasthāḥ // KAvk_93.74 //

tayā krameṇeti nivedyamānaṃ te bhikṣusaṃghaṃ vimukhaṃ vilokya /
yayuḥ praharṣādbhutasaṃbhramāṇāṃ vidheyatāṃ tulyam ananyalakṣmyāḥ // KAvk_93.75 //

atha jvalatkāñcanacūrṇavarṇaṃ jagad babhūvārkaśataprakāśam /
aśeṣasaṃtāpaviśeṣaśāntyā śītāṃśumālāśataśītalaṃ ca // KAvk_93.76 //

atha dhanapatiśakrabrahmamukhyair amartyair vipulagaganayātrādattasevānuyātraḥ /
amarapurapurastrīkīrṇapuṣpaprabhāvān nayanapatham ayāsīt puṇyabhājāṃ jinendraḥ // KAvk_93.77 //

aṣṭādaśadvārapathā puraṃ tat sa tulyam aṣṭādaśamūrtir eva /
praviśya cakre śaśikāntaratnaśikhāmayaṃ veśma sumāgadhāyāḥ // KAvk_93.78 //

abhyarcitas tatra bahuprakāraiḥ pūrṇopacāraiḥ praṇipatya sarvaiḥ /
apūjayat paurajanaḥ samantād bahiś ca bhittipratibimbitaṃ tam // KAvk_93.79 //

sumāgadhāyā dayayā dayāluḥ pūjāṃ gṛhītvā bhagavān sasaṃghaḥ /
anugrahālokanasaṃvibhāgaiḥ sarvānvavāyā vidadhe prasādam // KAvk_93.80 //

sumāgadhā saśvaśurādivargā sahāparaiḥ paurajanaiś ca sarvāḥ /
śāstus tayā deśanayā babhūvuḥ śuddhāśayās tatkṣaṇadṛṣṭasatyāḥ // KAvk_93.81 //

sumāgadhāyāḥ kuśalānubandhaṃ puṇyaṃ prabhāvaṃ vipulaṃ vilokya /
te bhikṣavas tatra kutūhalena papracchū ramyaṃ jinam ādivṛttam // KAvk_93.82 //

pṛṣṭaḥ sa taiḥ saṃsadi sarvadarśī sumāgadhāyāḥ kuśalasya hetum /
dantaprabhābhiḥ kakubhāṃ mukheṣu diśan prakāśam bhagavān babhāṣe // KAvk_93.83 //

vārāṇasyām abhūt pūrvaṃ kṛkeḥ kantasya bhūpateḥ /
sutā kāñcanamālākhyā kucakāñcanamālikā // KAvk_93.84 //

kāśyapākhyasya śāstuḥ sā satataṃ bhaktiśālinī /
paricaryāṃ vyadhāt sārdhaṃ sakhīnāṃ pañcabhiḥ śataiḥ // KAvk_93.85 //

sa kadācin narapatir vikṛtasvapnadarśanāt /
bhayasaṃśayasaṃbhrāntaḥ papraccha phalakovidān // KAvk_93.86 //

te taṃ rājasutādveṣān nimittajñā babhāṣire /
atipriyasya hṛdayaṃ hutvāgnau labhyate śivam // KAvk_93.87 //

iti teṣām anādṛtya vacaḥ krūrataraṃ nṛpaḥ /
bhagavantaṃ yayau draṣṭuṃ kāśyapaṃ duhitur girā // KAvk_93.88 //

sa tam etyāvadat svapnaḥ savikāraḥ paraṃ mayā /
dṛṣṭo 'dya sarvaṃ sarvajña tatphalaṃ vaktum arhasi // KAvk_93.89 //

vātāyanena nirgacchan ruddhapuccho mayā gajaḥ /
tṛṣitasya tathā paścāt kupo dhāvan vilokitaḥ // KAvk_93.90 //

tṛptaś ca śaktuprasthena mauktiprasthavikrayaḥ /
samīkṛtāni dṛṣṭāni kudārūṇi ca candanaiḥ // KAvk_93.9l //

kalabhena mahāhastī samāhūtas tathāhave /
parān aśuciliptāṅgaḥ pralimpan viplutaḥ kapiḥ // KAvk_93.92 //

sphītarājyām abhiṣiktaś ca kucāpalanidhiḥ kapiḥ /
paṭo 'ṣṭādaśabhiḥ kṛṣṭaḥ puruṣair apy asaṃkṣayaḥ // KAvk_93.93 //

ramyapuṣpaphalārāmaś caurair api viluṇṭhitaḥ /
dveṣopahāsakalahāsaktaś ca vipulo janaḥ // KAvk_93.94 //

svapnādbhutānām eteṣāṃ manye ghorataraṃ phalam /
iti pṛṣṭaḥ kṣitibhujā bhagavān kāśyapo 'bravīt // KAvk_93.95 //

śatāyuṣi jane śāstā śāntaḥ śākyamunir jinaḥ /
bhaviṣyaty amṛtāmbhodhiḥ sa drṣṭaḥ kuñjaras tvayā // KAvk_93.96 //

tasyāpi paścime kāle śrāvakāḥ kalisaṃśrayāt /
tyaktaśīlaguṇācārā bhaviṣyanti saviplavāḥ // KAvk_93.97 //

apakvālpavivekānāṃ balāt te gṛhavāsinām /
svayaṃ sevāṃ samālambya kariṣyanty eva deśanām // KAvk_93.98 //

arthanīyo 'rthibhāvena yasmāt sevāsu dhāvati /
tṛṣitasya vrajan paścāt kūpas tasmād vilokitaḥ // KAvk_93.99 //

te kariṣyanti lobhāndhaḥ saṃmohopahatāḥ param /
bodhyaṅgamuktāprasthasya śaktuprasthena vikrayam // KAvk_93.lOO //

tīrthavākyakudārūṇi buddhabhāṣitacandanaiḥ /
sāmyam āpādayiṣyanti te maugdhyād aviśeṣiṇaḥ // KAvk_93.101 //

kvacid bhadraṃ samāsādya vinītaṃ bhikṣukuñjaram /
duḥśīlakalabho bhikṣuḥ spardhayā dhik kariṣyati // KAvk_93.102 //

cāpalāśuciliptāṅgaḥ suśīlān bhikṣumarkaṭaḥ /
anulimpan svadoṣeṇa kariṣyaty ātmasannibhān // KAvk_93.103 //

ṣaṇḍakasyābhiṣekaś ca bhaviṣyati kaper iva /
saṃbuddhaśāsanapaṭaṃ kṛṣyamāṇaṃ na naṃkṣyati // KAvk_93.104 //

saṃghadravyaphalārāmeṣv api yāsyanti cauratām /
mithaḥ kalahaśīlāś ca bhaviṣyanty apavādinaḥ // KAvk_93.105 //

tava svapnavipākānte phalāny etāni bhūtale /
iti śāstur vacaḥ śrutvā vismito 'bhūn mahīpatiḥ // KAvk_93.106 //

sānugasyātha nṛpateḥ sa śāstā dharmadeśanām /
kṛtvā kāñcanamālāyā dideśa kuśalārhatām // KAvk_93.l07 //

janmāntale cakārārcāṃ stūpe nāraṅgamālayā /
sā tena sukṛtenaiva jātā hemasrajāṅkitā // KAvk_93.108 //

seyaṃ sumāgadhā puṇyaprabhāveṇa mahīyasā /
prāptādya janakāyasya samyak kuśalasetutām // KAvk_93.109 //

adhidhāyeti bhagavān nabhasā bhikṣubhiḥ saha /
rucā saṃpūrayann āśāṃ yayau jetavanaṃ jinaḥ // KAvk_93.ll0 //

puṃsāṃ satkulabhūtaye balavatī mithyaiva putraspṛhā
sūnuś ced aguṇas tad eva viphalaṃ tat kiṃ na sarvaṃ kulam /
sā kanyā kila jāyate guṇavatī puṇyaprabhāvād yayā
saṃsārorusaritpatau kulayugam nāv eva saṃtāryate // KAvk_93.111 //

iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ sumāgadhāvadānaṃ trinavatitamaḥ pallavah.