Jitāri: Hetutattvopadeśa

Header

This file is an html transformation of sa_jitAri-hetutattvopadeza.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Klaus Wille

Contribution: Klaus Wille

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from jithettu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Jitari: Hetutattvopadesa (= Htu)
Based on the edition by G. Tucci: Minor Buddhist Texts, part I,
Roma 1956 (Serie Orientale Roma, 9), pp. 261-274.

Input by Klaus Wille (Göttingen)

BOLD for references to Tucci's edition
ITALICS for restored text

Revisions:


Text

1. sādhanaṃ dūṣaṇaṃ caiva sābhāsaṃ parasaṃvide /
pratyakṣam anumānaṃ ca sābhāsaṃ tv ātmasaṃvide //

iti śāstrārthasaṃgrahaḥ //

2. vādinā svayaṃ sādhayitum iṣṭo 'rthaḥ sādhyaḥ / sādhyate yena tat sādhanam /

3. hetos trirūpavacanam / kāni punas tāni triṇi rūpāṇi / pakṣe sattvam evety ekaṃ rūpam / sapakṣa eva sattvam iti dvitīyaṃ rūpam / vipakṣe cāsattvam eva niścitam iti tṛtīyam //

4. tatra pakṣaḥ prasiddho dharmī prasiddheṇa viśeṣeṇa viśiṣṭaḥ svayaṃ sādhayitum iṣṭaḥ pratyakṣādyaviruddhaḥ / yathā śabdo dharmī anityatvena viśeṇa viśiṣtaḥ sādhyate kṛtakatvād iti hetuḥ //

5. kaḥ sapakṣaḥ / sādhyadharmeṇa sāmānyena samānaḥ sapakṣo yathā ghaṭādir iti //

6. ko vā hetor vipakṣaḥ / yatra sādhyābhāvena hetor abhāvo niyamena kathyate [ yathākāśādir iti //

7. etad eva ca hetos trirūpavacanaṃ parapratyāyanāya prayujyamānaṃ parārtham anumānam ucyate / yathā anityaḥ śabda iti pakṣavacanaṃ kṛtakatvād iti hetuvacanam / ghaṭādivad iti sapakṣavacanaṃ / ākāśavad iti vipakṣavacanam //

8. tat punar dvividhaṃ dṛṣṭam / sādharmyeṇa vaidharmyeṇa ca /

Htu 262

9. tatra sādharmyeṇa tāvat / yat kṛtakaṃ tat sarvam anityaṃ dṛṣṭam / yathā ghaṭādiḥ / kṛtakaś ca śabda iti //

10. vaidharmyeṇa punaḥ / asaty anityatve na bhavaty eva kṛtakatvaṃ yathākāśādau / śabdas tu kṛtaka iti //

11. kaḥ punaḥ pakṣābhāsaḥ / yaḥ pakṣa ivābhāsate / na tu sākṣāt pakṣo bhavati / pratyakṣādibhir bādhitatvāt //

12. sa tu pakṣābhāsaḥ / yathā dhūmādir dharmībuddhimatā hetunā janyata iti sādhye / pratyakṣaviruddhaḥ pakṣābhāsaḥ / pratyakṣeṇa vahnijanyasya dhumasya darśanāt //

13. anumānaviruddho yathā / vedavākyaṃ dharmy apauruṣeyam iti sādhye / prayatnānantarīyakatve śabdasya pauruṣeyatvasya prasādhanāt //

14. svavacanaviruddho yathā / nānumānaṃ pramāṇam iti parapratipādanāya vacanam uccāryamāṇaṃ parārtham anumānam ity uktatvāt //

15. lokaviruddho yathā / śuci naraśiraḥkapālaṃ prāṇyaṅgatvāc chaṅkhaśuktivat //

16. pratītiviruddho yathā / kiyatkālasthāyī kṛtako 'nitya iti / kiyatkālasthāyino 'pi kṛtakāḥ sarve nityā iti lokapratīteḥ //

17. aprasiddhaviśeṣaṇo yathā / vaiśeṣikasya sāṃkhyaṃ prati vināśī śabda iti sādhye //

18. aprasiddhaviśeṣyo yathā / sāṃkhyasya bauddhaṃ prati ātmā cetana iti sādhayataḥ //

19. ubhayāprasiddho yathā / vaiśeṣikasya bauddhaṃ prati sukhādisamavāyikāraṇam ātmeti Htu 263 // prasiddhasaṃbandho yathā vāyur asthirasvabhāva iti //

20. uktāḥ pakṣābhāsāḥ // //

21. hetvābhāsaḥ kīdṛśaḥ / yo hetur ivābhāsate / na punaḥ siddho hetur iti //

22. hetvābhāso 'siddho viruddho 'naikāntikaś ceti triprakāraḥ //

23. tatra pakṣe 'siddhatvād asiddhasaṃjñako hetvābhāsaḥ /

24. pakṣasapakṣayor nāsti / vipakṣa evāsti sa viruddhasaṃjñako hetvābhāsaḥ / sādhyaviparyayasādhanāt //

25. tatra yo hetuḥ sapakṣavipakṣayor ubhayatrāsti nāsti vā saṃdihyate / aprasiddhasaṃbandho vā so 'naikāntikasaṃjñako hetvābhāsaḥ / vādinaḥ prativādino vā sādhayitum iṣṭasyaikāntasyāsādhanāt //

26. ubhayāsiddhaḥ tadyathā śabdasyānityatve sādhye cākṣuṣatvaṃ hetuḥ vādiprativādinor asiddhaḥ //

27. cetanās tarava iti sādhye sarvatvagapaharaṇe maraṇād iti hetuḥ prativādino bauddhasyāsiddha iti prativādyasiddhaḥ / caitanyādinirodhasya bauddhenopagamāt //

28. acetanāḥ sukhādaya iti sādhye / utpattimattvād iti hetuḥ svayaṃ vādinaḥ sāṃkhyasyāsiddhaḥ / iti vādyasiddha iti //

29. vaiśeṣikasya bauddhaṃ prati kṣamādikaṃ dharmī kāryam iti sādhayataḥ pratikṣaṇaṃ sadṛśāparāparotpatter iti svayaṃ vādino 'siddhaḥ / utpattau siddhāyām api pratikṣaṇasadṛśāparāparotpattir ity asiddhaḥ //

Htu 264

30. pakṣaikadeśāsiddho yathā / cetanās taravaḥ svāpād iti hetuḥ / digambarasya svayaṃ vādinaḥ pakṣaikadeśāsiddhaḥ / na hi sarve vṛkṣā rātrau patrasaṃkocabhājaḥ //

31. tathā pṛthivyādikaṃ dharmī buddhimaddhetujanyam iti sādhye kāryatvād iti hetur bauddhaṃ praty asiddhaḥ / pratyakṣānupalambhanibandhano hi kāryakāraṇabhāvo bauddhasya pṛthivyādau na siddhaḥ / vihārāhārādiṣu siddhaṃ cet tadā pakṣaikadeśāsiddhaḥ //

32. saṃdigdhāsiddho yathā yady ayaṃ dhūmo 'gnir atreti sādhye hetor evāniścayāt //

33. dharmisaṃdehe 'py asiddho yathā / iha bahuṣu nikuñjeṣu kvacid ekasmin nikuñje mayūra iti sādhye kekāyikād iti hetuḥ //

34. dharmyasiddhāv apy asiddho yathā ātmā dharmī sarvagata iti sādhye sarvatropalabhyamānaguṇatvād iti hetuḥ //

35. daśaite 'siddhasaṃjñakā hetvābhāsāḥ //

36. // anaikāntiko hetvābhāsaḥ kīdṛśa ucyate //

37. yathā śabdasya nityatvādike dharme sādhye prameyatvaṃ hetuḥ sapaksvipakṣayoḥ sarvatra vartamānaḥ sādhāraṇānaikāntikaḥ //

38. tathā śabdasya nityatve śrāvaṇatvaṃ hetuḥ sapakṣavipakṣayor apravartamānāt / asādhāraṇānaikāntikaḥ //

39. tathā śabdasyāprayatnānantarīyakatve sādhye 'nityatvād iti hetuḥ / sapakṣaikadeśavṛttir vipakṣavyāpy anaikāntikaḥ // aprayatnānantarīyakaḥ śabdasya vidyudākāśādiḥ sapakṣaḥ tatraikadeśe vidyudādau vartate 'nityatvaṃ nākāśādau prayatnāntarīyakaḥ punaḥ sarvo ghaṭādir vipakṣaḥ / tatra sarvatra vartate //

Htu 265

40. tathā prayatnānantarīyakatve śabdasya sādhye 'nityatvaṃ hetuḥ ghaṭādau sarvatra vidyate / aprayatnānantarīyakaḥ punar vidyudākāśādir vipakṣaḥ / tatraikadeśe vidyudādau vartate nākāśādau / tasmād ayaṃ vipakṣaikadeśavṛttiḥ sapakṣavyāpī hetur anaikāntikaḥ //

41. ubhayapakṣaikadeśavṛttir anaikāntiko yathā / śabde dharmiṇi nityatve sādhye 'mūrtatvād iti hetuḥ / paramāṇvākāśādiḥ sapakṣo 'sya / tatraikadeśe 'mūrtatvam ākāśe pravartate na paramāṇau mūrtatvāt paramāṇūnam / ghaṭasukhādir anityo vipakṣaḥ / tatraikadeśe sukhādau vidyate na ghaṭādau //

42. tathā saṃdigdhavipakṣavyāvṛttikaḥ sapakṣavyāpī hetur anaikāntiko yathā / kapilādidharmy asarvajña iti sādhye vaktṛtvād iti hetuḥ / rathyāpuruṣādau sapakṣe 'sti / vipakṣe sarvajñe saṃdigdhaḥ / sarvajñasyātīndriyatvād vacanam asti na veti saṃdigdham //

43. tathā saṃdigdhasapakṣavṛttir vipakṣavyāpl hetur anaikāntiko yathā / ṛṣabhavardhāmānādidharmī sarvajña iti sādhye kevaliśāstrakaraṇād iti hetuḥ sapakṣe sarvajñe saṃdigdhaḥ / sarvajñasyātīndriyatvāt kevaliśāstrakaraṇaṃ saṃdigdham / vipakṣe varāhamihirādāv asarvajñe vidyate //

44. saṃdigdhānvayavyatirekahetur anaikāntiko yathā sātmakaṃ jīvaccharīraṃ prāṇādimattvād iti hetuḥ / jīvaccharīrasaṃbandhī prāṇādir na sātmake anātmake vā pravṛtto nivṛtto veti niścīyate //

Htu 266

45. tataḥ kevalānvayī hetur dṛṣṭāntābhāvāt //

46. tathā dvitīyo 'pi kevalavyatirekī nedaṃ nirātmakaṃ jīvaccharīram aprāṇādimattvaprasaṅgād iti / dṛṣṭāntābhāvād eva nānvayaniścayo nāpi vyatirekaniścaya iti saṃśayahetuḥ //

47. uktā nava ete 'naikāntikasaṃjñakā hetvābhāsāḥ //

48. viruddhasaṃjñako hetvābhāsaḥ kīdṛśaḥ //

49. yathā śabdo dharmī nitya iti sādhyo dharmaḥ kṛtakatvād ākāśādivat / ayaṃ hetur ghaṭādau vipakṣa evāsti na sapakṣe //

50. tathā śabdo dharmī nitya iti sādhye prayatnānantarīyakatvād iti hetur ākāśādau sapakṣe nāsty eva / vipakṣaikadese ghaṭādau vidyate na vidyudādau // etau dvau hetū dharmasvarūpaviparītasādhanau //

51. dharmaviśeśaviparītasādhano yathā / cakṣurādaya iti dharmī parārthā iti sādhyo dharmaḥ saṃghatatvād iti hetuḥ / mañcapīṭhādivad iti sapakṣavacanaṃ / ayaṃ tu hetur yathā cakṣurādīnāṃ pārārthyaṃ sādhayati / tathā saṃghātatvaṃ parasya sādhayati / mañcapīṭhādīnāṃ saṃghātasya devadattādeḥ parasyopakāradarśanāt //

52. dharmisvarūpaviparītasādhano yathā pṛthivyādir dharmī buddhimaddhetujanya iti sādhye sāśrayatvād iti hetuḥ / ghaṭādivad iti sapakṣavacanam / ayaṃ hetur yathā buddhimaddhetujanyatvaṃ sādhayati tathā buddhimataḥ kartuḥ sāśrayatvam api sādhayati //

53. dharmiviṣeśaviparītasādhano yathā / vaiśeṣikasya mīmāṃsakaṃ praty ātmā dharmī cetayata iti sādhye (Htu 267) cetanādhiṣṭhānatvād iti hetur ātmano 'cetanasya yathā caitanyaṃ sādhayati / tathā hetur ayam anityatvam api sādhayati / anityatvād vijñānasya //

54. uktāḥ pañcaite viruddhasaṃjñakā hetvābhāsāḥ //

55. viruddhāvyabhicārī nāma na kaścid dhetudoṣo 'stīti na tasyodāharaṇaṃ yuktam / tatrodāharaṇaṃ / yat sarvadeśāvasthitaiḥ svayaṃ ca svasaṃbandhibhir yugapad abhisaṃbadhyate tat sarvagatam / yathākāśam iti / abhisaṃbadhyate ca sarvadeśāvasthitaiḥ svasaṃbandhibhir yugapat sāmānyam iti pailukasya svabhāvahetuprayogaḥ / / dvitīyo 'pi prayogaḥ paiṭharasya / yad upalabdhilakṣaṇaprāptaṃ yatra nopalabhyate na tatrāsti / tad yathā kvacid avidyamāno ghaṭaḥ / nopalabhyate copalabdhilakṣaṇaprāptaṃ sāmānyaṃ vyaktyantarāleṣv iti // anupalambho hetuḥ pūrvoktaś ca svabhāvaḥ parasparaṃ bādhayataḥ / saṃśayajananāt /

56. na sapakṣād anyo dṛṣṭānto nāma kaścid iti sapakṣa eva sādharmyadṛṣṭāntaḥ // tatra dṛṣṭāntābhāsaḥ kīdṛśaḥ /

57. sādharmyeṇa tāvat /

58. nityaḥ śabdo 'mūrtatvāt karmavat / sādhyavikalaḥ karmaṇo 'nityatvāt //

59. nityaḥ śabdo 'mūrtatvāt paramāṇuvat / sādhanavikalaḥ paramāṇūnāṃ mūrtatvāt //

60. nityaḥ śabdo 'mūrtatvād ghaṭavad / sādhyasādhanobhayavikalaḥ //

61. tathā saṃdigdhasādhyadharmā dṛṣṭāntābhāsaḥ / kaścit puruṣo dharmī rāgādimān vacanāt / rathyāpuruṣavat / (Htu 268) tatra dṛṣṭānte rathyāpuruṣe rāgādimattvaṃ saṃdigdhaḥ paracetovṛttīnāṃ duranvayatvāt //

62. saṃdigdhasādhanadharmā yathā / kaścit puruṣo maraṇadharma iti sādhye rāgādimattvād iti hetuḥ / rathyāpuruṣe dṛṣṭānte saṃdigdhaḥ / vītarāgo 'pi rāgīva ceṣṭate yataḥ //

63. saṃdigdhobhayadharmā dṛṣṭāntābhāso yathā kaścit puruṣo dharmī asarvajña iti sādhye rāgādimattvād iti hetuḥ / rathyāpuruṣe dṛṣṭānte sādhyaṃ sādhanaṃ saṃdigdham //

64. ananvayo 'pradarśitānvayo viparītānvayaś ca dṛṣṭānṭābhāsāḥ //

65. tatrānanvayo yathā / yo vaktā sa rāgādimān rathyāpuruṣavat / vaktṛtvarāgādimattvayoḥ kāryakāraṇabhāvapratiṣedhāt //

66. apradarśitānvayo yathā / anityaḥ śabdaḥ kṛtakatvād iti / atra vidyamāno 'py anvayo vyāptyā na darśita iti / vaktṛdoṣād ayaṃ dṛṣṭāntābhāsaḥ //

67. viparītānvayo yathā / yad anityaṃ tat kṛtakaṃ ghaṭādivad ity atrānityatvaṃ sādhyam / sādhyenaiva sādhanaṃ vyāptaṃ kathanīyam / na tu sādhanena vyāptaṃ sādhyaṃ kathyate / atha viparītānvayo dṛṣṭāntābhāsaḥ //

68. uktā navaite sādharmyeṇa dṛṣṭāntābhāsāḥ //

69. vaidharmyeṇa dṛṣṭāntābhāsā ucyante /

70. sādhyāvyatirekī dṛṣṭāntābhāso yathā / nityaḥ śabdo 'mūrtatvāt paramāṇuvat / atra paramāṇor vaidharmyadṛṣṭāntatvād amūrtatvaṃ sādhanadharmo vyāvṛtto (Htu 269) mūrtatvāt paramāṇūnām / nityatvaṃ sādhyadharmo na vyāvṛttaḥ / paramāṇor nityatvāt //

71. sādhanāvyatirekl yathā / nityaḥ śabdo 'mūrtatvāt karmavat / atra nityatvaṃ sādhyadharmo vyāvṛttaḥ karmaṇo 'nityatvāt / sādhanadharmo na vyāvṛttaḥ karmaṇo 'mūrtatvāt //

72. ubhayāvyāvṛtto yathā / nityaḥ śabdo 'mūrtatvād ākāśādivat / atrākāśādau vaidharmyadṛṣṭāntāt sādhyaṃ sādhanaṃ ca na vyāvṛttam //

73. tathā saṃdigdhasādhyavyatirekī saṃdigdhasādhanavyatirekī / saṃdigdhobhayavyatirekī ceti /

74. saṃdigdhasādhyavyatireko dṛṣṭāntābhāso yathā / asarvajñāḥ kapilādayaḥ / sarvajñatāliṅgabhūtakevaliśāstrākaraṇād iti / atra vaidharmyodāharaṇam / yaḥ sarvajñaḥ sa jyotirjñānādikam upadiṣṭavān yathā ṛṣabhavardhamānādir iti / atra vaidharmyodāharaṇād ṛṣabhavardhamānāder asarvajñatā nivṛttāna veti saṃdehaḥ //

75. saṃdigdhasādhanavyatireko yathā / nātra trayīvidā brāhmaṇena grāhyavacanaḥ kapilakaṇādādiḥ puruṣo rāgādimattvād iti / atra vaidharmyodāharaṇaṃ ye grāhyavacanā na te rāgādimanto yathā gautamādayo dharmaśāstrāṇāṃ praṇetāra iti gautamādibhyo rāgādimattvasya dharmasya vyāvṛttiḥ saṃdigdhā //

76. saṃdigdhobhayavyatirekī yathā / avītarāgāḥ kapilādayaḥ parigrahāgrahayogād iti / atra vaidharmyodāharaṇaṃ yo vītarāgo na tasya parigrahāgrahau saṃbhavataḥ (Htu 270) yathā ṛṣabhavardhamānāder iti / ṛṣabhāder vaidharmyadṛṣṭāntāt avītarāgatvaṃ sādhyadharmaḥ parigrahāgrahayogaḥ sādhanadharmo vyāvṛtto na veti saṃdehaḥ / apūrvārthalābhaḥ parigrahaḥ / labdhasyāparityāga āgrahaḥ / tau ca dvāv api ṛṣabhādau saṃbhavyete / chatracāmaradundubhīnāṃ parigrahāgrahaśravaṇāt //

77. avyatireko vaidharmyadṛṣṭāntābhāso 'pradarśitavyatireko viparītavyatirekaś ceti /

78. avyatireko yathā / kapiIādir avītarāgo vaktṛtvāt / yatrāvītarāgatvaṃ nāsti na sa vaktā yathopalakhaṇḍa iti / yady upalakhaṇḍād ayaṃ vyāvṛttas tathāpi sarvo vītarāgo vakteti saṃdehaḥ //

79. apradarśitavyatireko yathā / anityaḥ śabdaḥ kṛtakatvād ākāśādivad iti / paramārthataḥ saṃyag dṛṣṭānto 'py ayaṃ vaktṛdoṣād dṛṣṭāntābhāsaḥ / parārthānumāne vaktur guṇadoṣayor vicāryamāṇatvāt / tathā hi yan nityaṃ tat sarvaṃ niyamenākṛtakaṃ dṛṣṭaṃ yathākāśādir iti vacanena vibhajya vaktrā vyāptipūrvako vyātireko na pradarśita ity apradarśitavyatirekaḥ //

80. viparītavyatireko yathā / yad akṛtakaṃ tan nityaṃ dṛṣṭam iti / atra sādhananivṛttyā sādhyanivṛttir vyāptā darśayitavyā tena yatra yatra sādhyanivṛttis tatra tatra niyamena sādhananivṛttiḥ sidhyatīti //

81. uktā dṛṣṭāntābhāsā aṣṭādaśa //

82. eta eva sarve pakṣahetudṛṣṭāntābhāsāḥ / vādinā sādhayitum iṣṭam arthaṃ na sādhayantīti sādhanābhāsā (Htu 271) vādino bhavanti / evaṃ ca prativādinā dūṣaṇatvenopanyastā dūṣaṇāni bhavanti / pūrvapakṣavādino 'bhipretārthasiddhipratibandhāt / sādhanasya nyūnatodbhāvanam eva dūṣaṇasya lakṣaṇaṃ vibhajya pṛthag ucyate /

83. dūṣaṇābhāsaḥ / etāny eva dūṣaṇāni prativādinoktāni / yadā pūrvapakṣavādī mithyādūṣaṇatvena pratipādayatīti tadā dūṣaṇābhāsā jātaya iti paṭhyante / abhūtadoṣodbhāvanāni mithyottarāṇi jātyuttaraṇīti vacanāt / yāthāduṣṭapakṣe pakṣadoṣodbhāvanaṃ nirdoṣe hetau hetudoṣakhyāpanam / aduṣṭadṛṣṭānte dṛṣṭāntadoṣopādānaṃ dūṣaṇābhāsa iti nyāyāt / J

84. tatra pratijñāhetudāharaṇopanayanigamanāni pañcāvayavaṃ paraiḥ sādhanam ucyate / yathānityaḥ śabda iti pratijñā kṛtakatvād iti hetuḥ / yat kṛtakaṃ tat sarvam anityaṃ dṛṣṭaṃ yathā ghaṭādīty udāharaṇam / tathā kṛtakaḥ śabda ity upanayaḥ / tasmād anitya iti nigamanam / dṛṣṭānte pratītisamartho hetur dharmiṇy upanīyata ity upanayaḥ / pratijñāyāḥ punarvacanaṃ nigamanam iti vacanāt / naitad asti / tribhir evāvayavair anvayavyatirekapakṣadharmasaṃjñakaiḥ sādhyārthasiddheḥ //

85. tathā hi / vādakāle vyāptipūrvaka eva prayogaḥ kartavyaḥ / yat kṛtakaṃ tat sarvam anityaṃ dṛstaṃ yathā ghaṭādir iti / sādhyena sādhanasya dṛṣṭānte vyāptikathanam anvaya ucyate //

86. vipakṣe ca sādhyanivṛttyā sādhananivṛttir vyatireka ucyate yathāsaty anityatve na bhavaty eva kṛtakatvaṃ yathākāśādau /

Htu 272

87. kṛtakaś ca śabda iti pakṣadharmavacanam / pratijñānigamane punaḥ sarvathā na vaktavye //

88. tathā sādharmyavati prayoge 'nvayābhidhānasāmarthyād eva vyatireko 'vagantavya iti na pṛthag ucyate / yathā yat kṛtakaṃ tat sarvam anityaṃ draṣṭavyam / yathā ghaṭādiḥ / kṛtakaś ca śabda iti / sādharmyavān prayogaḥ / tathā vaidharmyavati prayoge vyatirekoktisāmarthyād evānvayaḥ pratipanna iti nānvayaḥ punar ucyate / yan nityaṃ tad akṛtakaṃ dṛṣṭaṃ yathākāśādiḥ kṛtakaś ca śabda iti / vaidharmyavān prayogaḥ //

89. uktāḥ sādhanābhāsā dūṣanābhasāḥ //

90. pratyakṣaṃ kīdṛśam / pratyakṣaṃ kalpanāpoḍham abhrāntam / pratigatam āśritam akṣaṃ yad vijñānaṃ tat pratyakṣam / pañcendriyāśrayāṇi jñānānīti yāvat / atyādayaḥ krāntādyarthe dvitiyayeti samāsena pratyakṣaśabdo vācyaliṅgaḥ siddhaḥ / pratyakṣo bodhaḥ pratyakṣā buddhiḥ / pratyakṣaṃ jñānam ity upapannaṃ bhavati //

91. cakṣuḥśrotraghrāṇajihvākāyākhyāni pañcendriyāṇi tadāśritāni pañca jñānāni pramāṇāni / tadgrāhyā viṣayā rūpaśabdagandharasasparśākhyāḥ prameyāṇi pañcaiva //

92. tac ca pratyakṣaṃ nāmajātyādikalpanārahitaṃ nirvikalpakam abhrāntaṃ ca yadi bhavati / tadā pramāṇam ucyate / darśitasyārthasyāvisaṃvādanāt //

93. tatra nāmakalpanā / devadatto 'yam iti yad jñānam / jātikalpanā gaur iyam iti jñānam / viśeṣaṇaviśeṣyam (Htu 273) iti kalpanā nīlotpalam iti jñānaṃ / anyad api savikaipakaṃ jñānaṃ pratyakṣābhāsaḥ / bhrāntaṃ cārthe 'pi taimirikasya dvicandrajñānaṃ / śuktikāyāṃ rajatajñānaṃ sthāṇur ayaṃ puruṣo veti jñānam / anyad api jñānaṃ pratyakṣābhāsaḥ pradarśitārthāprāpakatvāt //

94. tatra trividhaṃ pratyakṣaṃ / vyavahāram apekṣya indriyajñānam / sarvacittacaittānāṃ svarūpasaṃvedanaṃ svasaṃvedanam / bhūtārthabhāvanāprakarṣaparyantajaṃ yogijñānaṃ ceti //

95. tasya viṣayaḥ svalakṣaṇam arthakriyāsamarthaṃ tu svalakṣaṇam ucyate / sāmānyaṃ tu nārthakriyāsamartham /

96. tad eva ca pratyakṣaṃ pramāṇam / pramāṇam arthapratītirūpaṃ phalaṃ ca tādṛśam eva / na pramāṇaphalayor bhedaḥ kaścid asti //

97. anumānaṃ dvidhā svārthaṃ parārthaṃ ca /

98. tatra svārthaṃ tāvat / gṛhīte ca pakṣadharme smṛte ca sādhyasādhanabhāve paścāt pratipattā yathārthaṃ pratipadyate yena tat svārtham anumānam /

99. pakṣadharmaś ca trividha eva bhavati / kāryaṃ svabhāvo 'nupalambhaś ceti /

100. siddhe hi kāryakāraṇabhāve kāryaṃ hetur draṣṭavyaḥ / yathā yatra dhūmas tatrāgniḥ / yathā mahānasādau / asti ceha dhūma iti [ asaty agnau na bhavaty eva dhūmo yathā sajalapradeśe / asti ceha dhūma iti /

101. svabhāvahetuḥ / vṛkṣo 'yaṃ śiṃśapātvād iti / pūrvapravartitaśiṃśapāvyavahāravat / asati vṛkṣatve na bhavaty eva śiṃśapātvam / yathā sthaṇḍilapradeśe / atrāpi vyāpyavyāpakabhāve niścite sati vyāpyo hetur draṣṭavyaḥ //

Htu 274

102. anupalambhahetur yathā / nātra ghaṭa upalabdhilakṣaṇaprāptasyānupalabdheḥ śaśaviṣāṇādivat / atrāpi dṛṣyānupalambho dṛṣyābhavena vyāpto yadā niścitas tadāyaṃ hetur gamakaḥ //

103. anumānābhāsaḥ kīdṛśaḥ / pūrvavat / śeṣavat / sāmānyatodṛṣṭaṃ ceti paraiḥ kalpitam anumānaṃ sarvam anumānābhāsaḥ // teṣu tādātmyatadutpattilakṣaṇasya pratibandhābhāvāt [ siddhe saty eva hi kāryakāraṇabhāve vyāpyavyāpakabhāve ca sādhyasādhanabhāvo nānyathā vyabhicārasaṃbhavāt //

104. yathā vṛṣṭimān ayaṃ megho gambhīradhvanatvād iti / gambhīradhvanavato 'pi meghasya vṛṣṭivighātasaṃbhavāt //

105. yathopari vṛṣṭo devo nadīpūradarśanāt bandhabhaṅgādināpi nadīpūrasya darśaṇāt //

106. yathā pakvā ete taṇḍulā ekasthālyantargatatvād dṛṣṭataṇḍulavat //

107. pakvāny etāny phalāni ekaśākhaprabandhāt / upayuktaphalavat / atra bhūyo darśane 'pi sādhyasādhanayor vyabhicārasaṃbhava eva //

108. yathā yat pārthivaṃ tat sarvaṃ lohalekhyaṃ dṛṣṭam / yathā kāṣṭhādi) / vajram api pārthivaṃ //

109. yaḥ prāṇī sa sarvaḥ sagrīvaḥ / yathā karabhādiḥ kulīro 'pi prāṇī //

110. yathā yad dravad dravyam ārdrakṛt tad dṛṣṭaṃ yathodakaṃ / pāradam api dravad dravyam iti / evam anye 'py anumānābhāsā draṣṭavyā iti //

hetutattvopadeśaḥ samāptaḥ // kṛtir iyaṃ paṇḍitarājajitāripādānām //