Grahamātṛkādhāraṇī

Header

This file is an html transformation of sa_grahamAtRkAdhAraNI.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Klaus Wille

Contribution: Klaus Wille

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from grahmdhu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Grahamatrkanamadharani
Based on the edition: Āryagrahamātṛkā nāma dhāraṇī, Dhīḥ 39 (2005), pp. 169-176. = Gmdh

Input by Klaus Wille (Göttingen)

BOLD for references to printed edition

Revisions:


Text

Grahamātṛkānāmadhāraṇī

Gmdh 171

āryagrahamātṛkā nāma dhāraṇī

oṃ namo bhagavatyai āryagrahamātṛkāyai /

evaṃ mayā śrutam ekasmin samaye bhagavān aḍakavatyāṃ mahānagaryām anekadevanāgayakṣarākṣasagandharvāsuragaruḍakinnaramahoragāpasmārādityasomāṅgārabudhabṛhaspatiśukraśaniścararāhuketvādibhiś cāṣṭāviṃśatinakṣatrādibhiḥ stūyamāno mahāvajrasamayālaṅkāravyūhādhiṣṭhānādhiṣṭhite siṃhāsane viharati sma / anekair bodhisattvasahasraiḥ sārdham* / tadyathā - vajrapāṇinā ca nāma bodhisattvena mahāsattvena / vajracaṇḍena ca nāma bodhisattvena mahāsattvena / vajrasenena ca nāma bodhisattvena mahāsattvena / vajravināyakena ca nāma bodhisattvena mahāsattvena / vajracāpahastena ca nāma bodhisattvena mahāsattvena / vajravikurvitena ca nāma bodhisattvena mahāsattvena / vajrādhipatinā ca nāma bodhisattvena mahāsattvena / vajrālaṅkāreṇa ca nāma bodhisattvena mahāsattvena / vajravikrameṇa ca nāma bodhisattvena mahāsattvena / jyotivajreṇa ca nāma bodhisattvena mahāsattvena / avalokiteśvareṇa ca nāma bodhisattvena mahāsattvena / samantabhadreṇa ca nāma bodhisattvena mahāsattvena / samantāvalokiteśvareṇa ca nāma bodhisattvena mahāsattvena / lokaśriyā ca nāma bodhisattvena mahāsattvena / padmaketunā ca nāma bodhisattvena mahāsattvena / ratnaketunā ca nāma bodhisattvena mahāsattvena / vikasitavaktreṇa ca nāma bodhisattvena mahāsattvena / padmagarbheṇa ca nāma bodhisattvena mahāsattvena / padmanetreṇa ca nāma bodhisattvena mahāsattvena / mañjuśriyā ca nāma bodhisattvena mahāsattvena / maitreyeṇa ca nāma bodhisattvena mahāsattvena /

evaṃ pramukhair bodhisattvair mahāsattvaiḥ śatasahasraiḥ sārdhaṃ parivṛtaḥ puraskṛto bhagavān dharmaṃ deśayati sma / ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇaṃ svarthaṃ (Gmdh 172) suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaparyavadātaṃ brahmacaryaṃ saṃprakāśayati sma / cintāmaṇimahāvyūhālaṅkāraṃ nāma dharmaparyāyaṃ deśayati sma / atha khalu vajrapāṇir bodhisattvo mahāsattvas tat parṣanmaṇḍalam avalokyāsanād utthāya svaṛddhyādhiṣṭhānena bhagavantam anekaśatasahasraṃ pradakṣiṇīkṛtya praṇamya purato niṣadya sagarveṇa paryaṅkam ābhujya līlayā tat parṣanmaṇḍalam avalokya vajrāñjalī svahṛdaye pratiṣṭhāpya bhagavantam etad avocat* / grahāś ca bhagavann ugrānugrarūpāś ca raudrāraudrarūpās ca krūrākrūrarūpāś ca sattvān viheṭhayanti / keṣāñcit prāṇam apaharanti keṣāñcid upadravāś ca kurvanti keṣāñcid ojohārāṃś ca kurvanti keṣāñcid dravyam apaharanti keṣāñcid dīrghāyuṣsattvānām alpāyuṣaṃ kurvanti / evaṃ sarvasattvānām upadraveṇa vāhayanti / tad deśayatu bhagavan dharmaparyāyaṃ yena sarvasattvānāṃ sarvopadravebhyo rakṣā bhaviṣyati /

bhagavān āha - sādhu sādhu vajrapāṇe yas tvaṃ sarvasattvānām arthāya hitāya sukhāya kṛpācittam utpādya mahāguhyātiguhyataraṃ tathāgataṃ samyaksaṃbuddhaṃ paripṛcchasi / tac chṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye 'haṃ te / grahāṇām ugrarūpāṇāṃ krūrātibhīṣaṇamukhānāṃ mahāguhyātiguhyataraṃ divyapūjām arghaṃ ca jāpañ ca dhūpañ ca -

yathānuvarṇabhedena yathā tuṣyanti te grahāḥ /
pūjitāḥ pratipūjyante nirdahante yam ānitaḥ // 1 //

devāś cāpy asurāś caiva kinnarāś ca mahoragāḥ /
yakṣāś ca rākṣasāś caiva manuṣāś caivāmānuṣāḥ // 2 //

śamayanti ca kruddhāś ca mahānugrāś ca tejasā /
pūjāṃ teṣāṃ pravakṣāmi mantrāṃś cāpi yathākramam* // 3 //

atha khalu bhagavāñ chākyamuniḥ samyaksaṃbuddhaḥ svahṛdayāt karuṇāvikrīḍitaṃ nāma raśmijvālaṃ niścārya grahāṇāṃ mūrdhni praveśayati sma / atha tatkṣaṇād eva te sarve ādityādayo grahā utthāya bhagavantaṃ śākyamuniṃ tathāgatam arhantaṃ samyaksaṃbuddhaṃ sarvābhir divyapūjābhiḥ pūjayitvā praṇamya jānubhir nipatya kṛtāñjalipuṭā bhūtvā bhagavantam etad avocan*

Gmdh 173

anugṛhītā vayaṃ bhagavatā tathāgatenārhato samyaksaṃbuddhena tad deśayatu bhagavan tādṛśaṃ dharmaparyāyaṃ yena vayaṃ sāmagrībhūtasya dharmabhāṇakasya rakṣāṃ kuryāmaḥ / guptiṃ paritrāṇaṃ parigrahaṃ paripālanaṃ śāntiṃ svastyayanaṃ daṇḍaparihāraṃ śastraparihāraṃ viṣadūṣaṇaṃ viṣanāśanaṃ sīmābandhanaṃ dharaṇībandhaṃ ca kuryāmaḥ /

atha khalu bhagavāñ chākyamunis tathāgato 'rhan samyaksaṃbuddho grahāṇāṃ mantrapūjāñ ca bhāṣate sma / oṃ megholkāya svāhā / oṃ śītāṃśave svāhā / oṃ raktāṅgakumārāya svāhā / oṃ budhāya svāhā / oṃ bṛhaspataye svāhā / oṃ asurottamāya svāhā / oṃ kṛṣṇavarṇāya svāhā / oṃ rāhave svāhā / oṃ jyotiḥ ketave svāhā / yathānukramabhedena diśāś copadiśāś ca gandhamaṇḍalakaṃ padmamadhye dvādaśāṅgulapramāṇaṃ caturasraṃ caturdvāraṃ catustoraṇaśobhitaṃ kūṭāgāraṃ cakrasamanvitaṃ kartavyam* / tanmadhye sitakamalopari kuṅkumagandhamaṇḍalake cintayed devaṃ bhāskaraṃ tāpasarūpadharaṃ bhujābhyāṃ sitakamaladharaṃ raktavarṇaṃ sahasrasūryakoṭisamatejomālinaṃ vigraham* / asya deyaṃ kṣīrabhojanaṃ kundurudhūpam* / oṃ megholkāya svāhā /

pūrvasyāṃ diśi raktakamalopari priyaṅgugandhamaṇḍalake somo brāhmaṇa iti jñeyaṃ sitavarṇaṃ jaṭāmukuṭapuṣpāvasaktaṃ bhojanaghṛtodanaṃ śrīvāsadhūpaḥ / oṃ candrāmṛtavikramāya namaḥ / śītāṃśave svāhā /

dakṣiṇasyāṃ diśi śuklakamalopari candanagandhamaṇḍalake bhikṣurūpo maṅgalo raktavarṇo ratnamakuṭo vāme śakti dakṣiṇe varadahasto bhojanam asya kṣīrabhojanaṃ bhāṣabhaktaṃ vā gugguladhūpaḥ / oṃ raktāṅgārasojjvalakumārāya namaḥ / aṅgārāya svāhā /

paścimāyām diśi raktapadmopari kṛṣṇāgarugandhamaṇḍalake brahmacārī budhaḥ syāt pītavarṇo raktaśmaśruḥ akṣasūtrakamaṇḍaludharaḥ / bhojanaṃ mudrabhāṣakṛṣaraḥ / dhūpo gandharasaḥ / oṃ rājaputrapītavarṇāya namaḥ / budhāya svāhā /

uttarasyāṃ diśi sitakamalopari devadārugandhamaṇḍalake parivrājako gurus taptakāñcanavarṇābho raktaśmaśruḥ akṣasūtrakamaṇḍaludharaḥ / asya deyaṃ dadhibhaktodanakṣīraṃ vā madhudhṛtadhūpaḥ / oṃ lohitavarṇanigamāya namaḥ bhogāspadāya svāhā /

Gmdh 174

āgneyāṃ diśi raktapadmopari candanagandhamaṇḍalake śukrapāśupatadhāri gokṣīravarṇadhavalāmbho jaṭāmukutākṣasūtrakamaṇḍaludharaḥ / asya deyaṃ kṣīrabhojanaṃ karpūradhūpaḥ / oṃ namaḥ śukrādhipataye asurottamāya śuddhavigrahe svāhā /

nairṛtyāṃ diśi sitapaṅkajopari nīlacandanagandhamaṇḍalake śaniścaro kṛṣṇavarṇaphaṇabhṛtkṣapaṇako jñeyaḥ bījajaṭāmukuṭaśmaśruḥ / akṣasūtrakṣikṣirikādharo bhojanam asya bhāṣabhaktakṛṣaraḥ / dhūpo gandharasaḥ / oṃ nīlavarṇasannibhāya namaḥ / kṛṣṇaśaniścarāya svāhā /

vāyavyāṃ diśi raktāmbhojopari tagarādigandhamaṇḍalake kāpāliko rāhu rājāvartanibho 'rdhadeho ravirathabhayānakalocanayugo daṃṣṭrākarālo bhṛkuṭīkṛtalalāṭapañcavarṇaḥ meghamadhyagato bhujābhyāṃ candrasūryakamalābhinayasthitaḥ / asya deyaṃ bhāṣāmiṣabhojanaṃ tilakṛṣaro vā vilvapatradhūpaḥ / oṃ vikṛtavadanarudhirāśin rāho bhṛṅgāñjanasannibhāya namaḥ / amṛtapriyāya svāhā /

aiśānyāṃ diśi raktasaroruhopari spṛkkāgandhamaṇḍalake cāṇḍālaketur bhavet* / dhūmravarṇaḥ kṛtāñjalir nāgākṛtiḥ svapucchabhṛt* / asya deyaṃ bhojanaṃ dhṛtapūrakaṃ sajjaraso dhūpaḥ / oṃ dhūmravarṇasannibhāya jyotiṣketave namaḥ svāhā /

maṇḍalasya pūrvadvāre buddho bhagavān dakṣiṇadvāre vajrapāṇiḥ paścimadvāre lokanāthaḥ uttaradvāre mañjuśrīkumāraḥ / pūrvottarakoṇe sarve grahāḥ pūrvadakṣiṇakoṇe sarve rāśinakṣatrāḥ dakṣiṇapaścimakoṇe sarvopadravāḥ paścimottarakoṇe bhaṭṭārikā mahāvidyā / śvetā nīlāruṇatrimukhā hastadvayena vyākhyānamudrā dakṣiṇe ratnachatrā vāme pāśaśaktidharā ratnamukuṭīvajraparyaṅkopaviṣṭā candāsanasamāsīnā ṣoḍaśavarṣākārā sarvālaṅkārabhūṣitā /

bāhyapūrvadvāre dhṛtarāṣṭrasya dadhibhaktaṃ dakṣiṇe virūḍhakasya dadhimāṣabhaktaṃ paścime virūpākṣasya kṣīrabhatam uttare kuberasya dadhimāṣabhaktaṃ sindūramastakam* / yathānukramabhedena puṣpādipūjā kartavyā / pratyekam dīpo deyaḥ / dhṛtamadhubhyāṃ śaṃkhaṃ pūrayitvā pañcaratnaṃ prakṣipyārgho deyaḥ / sarveṣāṃ mukhapaṭo deyam iti / evaṃ varṇabhujāsanamudrācihnāni bhavanti /

Gmdh 175

oṃ namaḥ sarvatathāgatebhyaḥ sarvāśāparipūrakebhyaḥ sarvathā bhaktine svāhā / ratnatrayasya mantraṃ evaṃ pratyekaṃ japet saptasaptāṣṭaśataṃ mantram ekaikaśaḥ / evaṃ pūjitāḥ sarve grahā vividharūpiṇo dadati vipulān bhogān saubhāgyān* janayanty api /

imāni vajrapāṇe navagrahāṇāṃ hṛdayāni paṭhitasiddhāni tathānukramabhedena gandhamaṇḍalakaṃ kṛtvā dvādaśāṅgulimadhye pūjayitavyāni tāmramṛṇmayarūpyādibhojanena arghaṃ datvāṣṭottaraśatavārān mantraṃ japet* ekaikaśaḥ / paścāt punar vajrapāṇe gṛhamātṛkānāma dhāraṇīmantrapadāni saptavārānuccārayitavyāni / tatas te ādityādayo rakṣāvaraṇaguptiṃ kariṣyanti / dāridryaṃ duḥkhaṃ mocayiṣyanti gatāyuṣaṃ dīrghāyuṣaṃ kariṣyanti /

yaś ca khalu punar vajrapāṇe bhikṣubhikṣuṇyupāsakopāsikān ye vā sattvajātīyā yeṣāṃ karṇapuṭe śabdaṃ nipatiṣyanti na teṣām akālamṛtyunā kālaṃ kariṣyanti / yaś ca khalu punar vajrapāṇe grahān maṇḍalamadhye pūjayitvā dine dine saptavārānuccārayiṣyanti / tatra tasya dharmabhāṇakasya sarve grahāḥ sarveṇa sarvāśāṃ paripūrayiṣyanti / tatkulād api dāridryañ ca nāśāyiṣyanti /

atha khalu bhagavāñ chākyamuni tathāgataḥ punar api gṛhamātṛkānāma dhāraṇīmantrapadāni bhāṣate sma / oṃ namo ratnatrayāya / oṃ namo buddhāya / oṃ namo dharmāya / oṃ namaḥ saṃghāya / oṃ namo vajradharāya / oṃ namaḥ padmadharāya / oṃ namaḥ kumārāya / oṃ namaḥ sarvagrahāṇāṃ sarvāśāparipūrakāṇām* / oṃ namaḥ nakṣatrāṇām* / oṃ namo dvādaśarāśīnām* / oṃ namaḥ sarvopadravāṇām* / tadyathā -

oṃ buddhe 2 śuddhe 2 vajre 2 padme 2 sara 2 prasare 2 smara 2 krīḍa 2 krīḍaya 2 mara 2 māraya 2 mardaya 2 stambha 2 stambhaya 2 ghaṭa 2 ghāṭaya 2 mama sarvasattvānāñ ca vighnān* chinda chinda bhinda 2 sarvavighnān nāśanaṃ kuru 2 mama saparivārasya sarvasattvānāñ ca kāryaṃ kṣepaya 2 mama sarvasattvānāñ ca sarvanakṣatragrahapīḍān nivāraya 2 bhagavati śriyaṃ kuru mahāmāyā prasādhaya sarvaduṣṭān nāśaya sarvapāpāni mama saparivārasya sarvasattvānāñ ca rakṣa 2 vajre 2 caṇḍe 2 caṇḍini 2 nuru 2 musu 2 mumu 2 muñca 2 havā have ugre ugratare pūraya bhagavati manorathaṃ mama sarvaparivārasya sarvasattvānāñ ca sarvatathāgatādiṣṭhānādhiṣṭhite svāhā / oṃ svāhā / hūṃ svāhā / hrīḥ svāhā / dhūḥ svāhā / dhīḥ svāhā / oṃ ādityāya svāhā / oṃ somāya svāhā / oṃ dharaṇīsutāya svāhā / oṃ budhāya svāhā / oṃ bṛhaspataye svāhā / oṃ śukrāya svāhā / oṃ śaniścarāya svāhā / oṃ rāhave svāhā / oṃ ketave svāhā / oṃ buddhāya svāhā / oṃ vajrapāṇaye svāhā / oṃ padmadharāya svāhā / oṃ kumārāya svāhā / oṃ sarvagrahāṇāṃ svāhā / oṃ sarvanakṣatrāṇāṃ svāhā / sarvopadravāṇāṃ svāhā / oṃ dvādaśarāśīnāṃ svāhā / oṃ sarvavidye hūṃ 2 phaṭ* svāhā /

imāni vajrapāṇe grahamātṛkānāma dhāraṇīmantrapadāni sarvasiddhikarāṇi ca / yac ca khalu punar vajrapāṇe imāni grahamātṛkānāma dhāraṇīmantrapadāni kārtikamāsaśuklapakṣasya saptamīm ārabhyopoṣadhiko bhūtvā yāvac caturdaśīgrahanakṣatrān madhye pūjayitvā dine dine saptavārānuccārayitavyāni / tataḥ pūrṇamāsyām ahorātraṃ vācayet* / tasya navanavativarṣāṇi mṛtyubhayaṃ na bhaviṣyati / ulkāpātagrahanakṣatrapīḍābhayaṃ na bhaviṣyati / jātau jātau jātismaro bhaviṣyati / sarve grahā īpsitaṃ varaṃ dāsyanti /

atha te sarve grahāḥ sādhu bhagavann iti kṛtvā praṇamyāntarhitābhūvann iti / idam avocad bhagavān āttamanās te ca bhikṣavas te ca bodhisattvā mahāsattvāḥ sā ca sarvāvatīparṣat sadevamānuṣāsuragaruḍagandharvaś ca loko bhagavato bhāṣitam abhyanandann iti /

āryagrahamātṛkānāma dhāraṇī samāptā //