Gorakṣanātha (= Gorakhnāth): Gorakṣaśataka

Header

This file is an html transformation of sa_gorakSanAtha-gorakSazataka.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: n.n.

Contribution: n.n.

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from gorst1au.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Goraksanatha (=Gorakhnath): Goraksasataka
Based on the ed. by Swami Kuvalayananda
and S. A. Shukla's critical edition (Lonavla: Kaivalya Dham, n.d.).
Another edition of this text was published by George Weston Briggs
in his Gorakhnath and the Kanphata Yogis (1939).
Since this text contains significant differences, it is given
separately as Gorakṣa-śatakam 2.

Input by ... (?)

TEXT WITH PADA MARKERS

Revisions:


Text

Gorakṣa-śatakam

oṃ parama-gurave gorakṣanāthāya namaḥ

oṃ gorakṣa-śatakaṃ vakṣye bhava-pāśa-vimuktaye
ātma-bodha-karaṃ puṃsāṃ viveka-dvāra-kuñcikām // GorS_1

etad vimukti-sopānam etat kālasya vañcanam
yad vyāvṛttaṃ mano mohād āsaktaṃ paramātmani // GorS_2

dvija-sevita-śākhasya śruti-kalpa-taroḥ phalam
śamanaṃ bhava-tāpasya yogaṃ bhajati sajjanaḥ // GorS_3

āsanaṃ prāṇa-saṃyāmaḥ pratyāhāro'tha dhāraṇā
dhyānaṃ samādhir etāni yogāṅgāni bhavanti ṣaṭ // GorS_4

āsanāni tu tāvanti yāvatyo jīva-jātayaḥ
eteṣām akhilān bhedān vijānāti maheśvaraḥ // GorS_5

caturāśīti-lakṣāṇāṃ ekam ekam udāhṛtam
tataḥ śivena pīṭhānāṃ ṣoḍeśānaṃ śataṃ kṛtam // GorS_6

āsanebhyaḥ samastebhyo dvayam eva viśiṣyate
ekaṃ siddhāsanaṃ proktaṃ dvitīyaṃ kamalāsanam // GorS_7

yoni-sthānakam aṅghri-mūla-ghaṭitaṃ kṛtvā dṛḍhaṃ vinyasen meḍhre pādam athaikam eva niyataṃ kṛtvā samaṃ vigraham
sthāṇuḥ saṃyamitendriyo'cala-dṛśā paśyan bhruvor antaram etan mokṣa-kavāṭa-bheda-janakaṃ siddhāsanaṃ procyate // GorS_8

vāmorūpari dakṣiṇaṃ hi caraṇaṃ saṃsthāpya vāmaṃ tathā dakṣorūpari paścimena vidhinā dhṛtvā karābhyāṃ dṛḍham
aṅguṣṭhau hṛdaye nidhāya cibukaṃ nāsāgram ālokayed etad-vyādhi-vikāra-hāri yamināṃ padmāsanaṃ procyate // GorS_9

ādhāraḥ prathamaṃ cakraṃ svādhiṣṭhānaṃ dvitīyakam
yoni-sthānaṃ dvayor madhye kāma-rūpaṃ nigadyate // GorS_10

ādhārākhye guda-sthāne paṅkajaṃ yac caturdalam
tan-madhye procyate yoniḥ kāmākhyā siddha-vanditā // GorS_11

yoni-madhye mahāliṅgaṃ paścimābhimukhaṃ sthitam
mastake maṇivad bhinnaṃ yo jānāti sa yogavit // GorS_12

tapta-cāmīkarābhāsaṃ taḍil-lekheva visphurat
caturasraṃ puraṃ vahner adho-meḍhram evābhidhīyate // GorS_13

sva-śabdena bhavet prāṇaḥ svādhiṣṭhānaṃ tad-āśrayaḥ
svādhiṣṭhānākhyayā tasmān meḍhram evābhidhīyate // GorS_14

tantunā maṇivat proto yatra kandaḥ suṣumṇayā
tan-nābhi-maṇḍalaṃ cakraṃ procyate maṇi-pūrakam // GorS_15

ūrdhvaṃ meḍhrād adho nābheḥ kanda-yoniḥ sva-gāṇḍavat
tatra nāḍyaḥ samutpannāḥ sahasrāṇi dvisaptatiḥ // GorS_16

teṣu nāḍi-sahasreṣu dvisaptatir udāhṛtāḥ
prādhānyāt prāṇa-vāhinyo bhūyas tatra daśa smṛtāḥ // GorS_17

iḍā ca piṅgalā caiva suṣumṇā ca tṛtīyakā
gāndhārī hasti-jihvā ca pūṣā caiva yaśasvinī // GorS_18

alambuṣā kuhūś caiva śaṅkhinī daśamī smṛtā
etan nāḍi-mayaṃ cakraṃ jñātavyaṃ yogibhiḥ sadā // GorS_19

iḍā vāme sthitā bhāge piṅgalā dakṣiṇe tathā
suṣumṇā madhya-deśe tu gāndhārī vāma-cakṣuṣi // GorS_20

dakṣiṇe hasti-jihvā ca pūṣā karṇe ca dakṣiṇe
yaśasvinī vāma-karṇe cāsane vāpy alambuṣā // GorS_21

kūhuś ca liṅga-deśe tu mūla-sthāne ca śaṅkhinī
evaṃ dvāram upāśritya tiṣṭhanti daśa nāḍikāḥ // GorS_22

satataṃ prāṇa-vāhinyaḥ soma-sūryāgni-devatāḥ
iḍā-piṅgalā-suṣumṇā ca tisro nāḍya udāhṛtāḥ // GorS_23

prāṇāpānau samānaś ca hy udāno vyāna eva ca
nāgaḥ kūrmaś ca kṛkaro devadatto dhanañjayaḥ // GorS_24

nāgādyāḥ pañca vikhyātāḥ prāṇādyāḥ pañca vāyavaḥ
ete nāḍi-sahasreṣu vartante jīva-rūpiṇaḥ // GorS_25

prāṇāpāna-vaśo jīvo hy adhaś cordhvaṃ ca dhāvati
vāma-dakṣiṇa-mārgeṇa cañcalatvān na dṛśyate // GorS_26

ākṣipto bhuvi daṇḍena yathoccalati kandukaḥ
prāṇāpāna-samākṣiptas tathā jīvo'nukṛṣyate // GorS_27

rajju-baddho yathā śyeno gato'py ākṛṣyate(?)
guṇa-baddhas tathā jīvaḥ prāṇāpānena kṛṣyate // GorS_28

apānaḥ karṣati prāṇaḥ prāṇo'pānaṃ ca karṣati
ūrdhvādhaḥ saṃsthitāv etau yo jānāti sa yogavit // GorS_29

kandordhve kuṇḍalī-śaktir aṣṭadhā kuṇḍalī-kṛtā
brahma-dvāra-mukhaṃ nityaṃ mukhenāvṛtya tiṣṭhati // GorS_30

prabuddhā vahni-yogena manasā mārutā hatā
prajīva-guṇam ādāya vrajaty ūrdhvaṃ suṣumṇayā // GorS_31

mahāmudrāṃ namo-mudrām uḍḍiyānaṃ jalandharam
mūla-bandhaṃ ca yo vetti sa yogī siddhi-bhājanam // GorS_32

vakṣo-nyasta-hanur nipīḍya suciraṃ yoniṃ ca vāmāṅghriṇā hastābhyām avadhāritaṃ prasaritaṃ pādaṃ tathā dakṣiṇam
āpūrya śvasanena kukṣi-yugalaṃ baddhvā śanai recayed eṣā pātaka-nāśinī sumahatī mudrā nṝṇāṃ procyate // GorS_33

kapāla-kuhare jihvā praviṣṭā viparītagā
bhruvor antargatā dṛṣṭir mudrā bhavati khecarī // GorS_34

ūrdhvaṃ meḍhrād adho nābher uḍḍiyānaṃ pracakṣate
uḍḍiyāna-jayo bandho mṛtyu-mātaṅga-kesarī // GorS_35

jālandhare kṛte bandhe kaṇṭha-saṅkoca-lakṣaṇe
na pīyūṣaṃ pataty agnau na ca vāyuḥ prakupyati // GorS_36

pārṣṇi-bhāgena sampīḍya yonim ākuñcayed gudam
apānam ūrdhvam ākṛṣya mūla-bandho nigadyate // GorS_37

yataḥ kāla-bhayāt brahmā prāṇāyāma-parāyaṇaḥ
yogino munayaś caiva tataḥ prāṇaṃ nibandhayet // GorS_38

cale vāte calaṃ sarvaṃ niścale niścalaṃ bhavet
yogī sthāṇutvam āpnoti tato vāyuṃ nibandhayet // GorS_39

ṣaṭ-triṃśad-aṅgulaṃ haṃsaḥ prayāṇaṃ kurute bahiḥ
vāma-dakṣiṇa-mārgeṇa tataḥ prāṇo'bhidhīyate // GorS_40

baddha-padmāsano yogī namaskṛtya guruṃ śivam
nāsāgra-dṛṣṭir ekākī prāṇāyāmaṃ samabhyaset // GorS_41

prāṇo deha-sthito vāyur āyāmas tan-nibandhanam
eka-śvāsa-mayī mātrā tad yogī gaganāyate // GorS_42

baddha-padmāsano yogī prāṇaṃ candreṇa pūrayet
dhārayitvā yathā-śakti bhūyaḥ sūryeṇa recayet // GorS_43

amṛtodadhi-saṅkāśaṃ kṣīroda-dhavala-prabham
dhyātvā candramayaṃ bimbaṃ prāṇāyāme sukhī bhavet // GorS_44

prāṇaṃ sūryeṇa cākṛṣya pūrayed udaraṃ śanaiḥ
kumbhayitvā vidhānena bhūyaś candreṇa recayet // GorS_45

prajvalaj-jvalana-jvālāpuñjam āditya-maṇḍalam
dhyātvā nābhi-sthitaṃ yogī prāṇāyāme sukhī bhavet // GorS_46

recakaḥ pūrakaś caiva kumbhakaḥ praṇavātmakaḥ
prāṇāyāmo bhavet tredhā mātrā dvādaśa-saṃyutaḥ // GorS_47

dvādaśādhamake mātrā madhyame dviguṇās tataḥ
uttame triguṇā mātrāḥ prāṇāyāmasya nirṇayaḥ // GorS_48

adhame ca ghano gharmaḥ kampo bhavati madhyame
uttiṣṭhaty uttame yogī baddha-padmāsano muhuḥ // GorS_49

aṅgānāṃ mardanaṃ śastaṃ śrama-saṃjāta-vāriṇā
kaṭv-amla-lavaṇa-tyāgī kṣīra-bhojanam ācaret // GorS_50

mandaṃ mandaṃ pibed vāyuṃ mandaṃ mandaṃ viyojayet
nādhikaṃ stambhayed vāyuṃ na ca śīghraṃ vimocayet // GorS_51

ūrdhvam ākṛṣya cāpānaṃ vātaṃ prāṇe niyojayet
mūrdhānaṃ nīyate śaktyā sarva-pāpaiḥ pramucyate // GorS_52

prāṇāyāmo bhavaty evaṃ pātakendhana-pātakaḥ
enombudhi-mahā-setuḥ procyate yogibhiḥ sadā // GorS_53

āsanena rujo hanti prāṇāyāmena pātakam
vikāraṃ mānasaṃ yogī pratyāhāreṇa sarvadā // GorS_54

candrāmṛta-mayīṃ dhārāṃ pratyāhārati bhāskaraḥ
tat-pratyāharaṇaṃ tasya pratyāhāraḥ sa ucyate // GorS_55

ekā strī bhujyate dvābhyām āgatā soma-maṇḍalāt
tṛtīyo yo bhavet tābhyāṃ sa bhavaty ajarāmaraḥ // GorS_56

nābhideśe bhavaty eko bhāskaro dahanātmakaḥ
amṛtātmā sthito nityaṃ tālumūle ca candramāḥ // GorS_57

varṣaty adhomukhaś candro grasaty ūrdhva-mukho raviḥ
jñātavyaṃ karaṇaṃ tatra yena pīyūṣam āpyate // GorS_58

ūrdhva-nābhir adhas tālu ūrdhva-bhānur adhaḥ śaśī
karaṇaṃ viparītākhyaṃ guru-vaktreṇa labhyate // GorS_59

tridhā baddho vṛṣo yatra rauravīti mahāsvanam
anāhataṃ ca tac cakraṃ hṛdaye yogino viduḥ // GorS_60

anāhatam atikramya cākramya maṇipūrakam
prāpte prāṇaṃ mahāpadmaṃ yogitvam amṛtāyate // GorS_61

viśabdaḥ saṃsmṛto haṃso nirmalaḥ śuddha ucyate
ataḥ kaṇṭhe viśuddhākhye cakraṃ cakra-vido viduḥ // GorS_62

viśuddhe parame cakre dhṛtvā soma-kalā-jalam
māsena na kṣayaṃ yāti vañcayitvā mukhaṃ raveḥ // GorS_63

sampīḍya rasanāgreṇa rāja-danta-bilaṃ mahat
dhyātvāmṛtamayīṃ devīṃ ṣaṇ-māsena kavir bhavet // GorS_64

amṛtāpūrṇa-dehasya yogino dvi-tri-vatsarāt
ūrdhvaṃ pravartate reto'py aṇimādi-guṇodayaḥ // GorS_65

indhanāni yathā vahnis taila-varti ca dīpakaḥ
tathā somakalā-pūrṇaṃ dehī dehaṃ na muñcati // GorS_66

āsanena samāyuktaḥ prāṇāyāmena saṃyutaḥ
pratyāhāreṇa saṃyukto dhāraṇāṃ ca samabhyaset // GorS_67

hṛdaye pañca-bhūtānāṃ dhāraṇāṃ ca pṛthak pṛthak
manaso niścalatvena dhāraṇā ca vidhīyate // GorS_68

yā pṛthvī hari-tāla-deśa-rucirā pītā lakārānvitā saṃyuktā kamalāsanena hi catuṣkoṇā hṛdi sthāyinī
prāṇaṃ tatra vinīya pañca-ghaṭikāś cittānvitaṃ dhārayed eṣā stambhakarī sadā kṣitijayaṃ kuryād bhuvo dhāraṇā // GorS_69

ardhendu-pratimaṃ ca kunda-dhavalaṃ kaṇṭhe'mbu-tattavṃ sthitaṃ yat pīyūṣa-va-kāra-bīja-sahitaṃ yuktaṃ sadā viṣṇunā
prāṇaṃ tatra vinīya pañca-ghaṭikāś cittānvitaṃ dhārayed eṣā durvaha-kāla-kūṭa-jaraṇā syād vāriṇī dhāraṇā // GorS_70

yat tāla-sthitam indra-gopa-sadṛśaṃ tattvaṃ trikoṇojjvalaṃ tejo-repha-mayaṃ pravāla-ruciraṃ rudreṇa yat saṅgatam
prāṇaṃ tatra vinīya pañca-ghaṭikāś cittānvitaṃ dhārayed eṣā vahni-jayaṃ sadā vidadhate vaiśvānarī dhāraṇā // GorS_71

yad bhinnāñjana-puñja-sānnibham idaṃ tattvaṃ bhruvor antare vṛttaṃ vāyumayaṃ ya-kāra-sahitaṃ yatreśvaro devatā
prāṇaṃ tatra vinīya pañca-ghaṭikāś cittānvitaṃ dhārayed eṣā khe gamanaṃ karoti yamināṃ syād vāyavī dhāraṇā // GorS_72

ākāśaṃ suviśuddha-vāri-sadṛśaṃ yad brahma-randhre sthitaṃ tatrādyena sadā-śivena sahitaṃ śāntaṃ ha-kārākṣaram
prāṇaṃ tatra vinīya pañca-ghaṭikāś cittānvitaṃ dhārayed eṣā mokṣa-kavāṭa-pāṭana-paṭuḥ proktā nabho-dhāraṇā // GorS_73

stambhanī drāvaṇī caiva dahanī bhrāmaṇī tathā
śoṣaṇī ca bhavanty evaṃ bhūtānāṃ pañca dhāraṇāḥ // GorS_74

karmaṇā manasā vācā dhāraṇāḥ pañca durlabhāḥ
vidhāya satataṃ yogī sarva-pāpaiḥ pramucyate // GorS_75

sarvaṃ cintā-samāvarti yogino hṛdi vartate
yat tattve niścitaṃ cetas tat tu dhyānaṃ pracakṣate // GorS_76

dvidhā bhavati tad dhyānaṃ sa-guṇaṃ nirguṇaṃ tathā
saguṇaṃ varṇa-bhedena nirguṇaṃ kevalaṃ viduḥ // GorS_77

ādhāraṃ prathamaṃ cakraṃ tapta-kāñcana-sannibham
nāsāgre dṛṣṭim ādāya dhyātvā muñcati kilbiṣam // GorS_78

svādhiṣṭhānaṃ dvitīyaṃ tu san-māṇikya-suśobhanam
nāsāgre dṛṣṭim ādāya dhyātvā muñcati pātakam // GorS_79

taruṇāditya-saṃkāśaṃ cakraṃ ca maṇipūrakam
nāsāgre dṛṣṭim ādāya dhyātvā saṃkṣobhayej jagat // GorS_80

verse missing

vidyut-prabhāvaṃ hṛt-padme prāṇāyāma-vibhedanaiḥ
nāsāgre dṛṣṭim ādāya dhyātvā brahma-mayo bhavet // GorS_82

santataṃ ghaṇṭikā-madhye viśuddhaṃ cāmṛtodbhavam
nāsāgre dṛṣṭim ādāya dhyātvā brahma-mayo bhavet // GorS_83

bhruvor madhye sthitaṃ devaṃ snigdha-mauktika-sannibham
nāsāgre dṛṣṭim ādāya dhyātvā'nandamayo bhavet // GorS_84

nirguṇaṃ ca śivaṃ śāntaṃ gagane viśvatomukham
nāsāgre dṛṣṭim ādāya dhyātvā duḥkhād vimucyate // GorS_85

gudaṃ meḍhraṃ ca nābhiṃ ca hṛt-padme ca tad-ūrdhvataḥ
ghaṇṭikāṃ lampikā-sthānaṃ bhrū-madhye parameśvaram // GorS_86

nirmalaṃ gaganākāraṃ marīci-jala-sannibham
ātmānaṃ sarvagaṃ dhyātvā yogī yogam avāpnuyāt // GorS_87

kathitāni yathaitāni dhyāna-sthānāni yoginām
upādhi-tattva-yuktāni kurvanty aṣṭa-guṇodayam // GorS_88

upādhiś ca tathā tattvaṃ dvayam evam udāhṛtam
upādhiḥ procyate varṇas tattvam ātmābhidhīyate // GorS_89

upādhir anyathā-jñānaṃ tattvaṃ saṃsthitam anyathā
samastopādhi-vidhvaṃsi sadābhyāsena yoginām // GorS_90

ātma-varṇena bhedena dṛśyate sphāṭiko maṇiḥ
mukto yaḥ śakti-bhedena so'yam ātmā praśasyate // GorS_91

nirātaṅkaṃ nirālambaṃ niṣprapañcaṃ nirāśrayam
nirāmayaṃ nirākāraṃ tattvaṃ tattvavido viduḥ // GorS_92

śabdādyāḥ pañca yā mātrā yāvat karṇādiṣu smṛtāḥ
tāvad eva smṛtaṃ dhyānaṃ tat-samādhir ataḥ param // GorS_93

yadā saṃkṣīyate prāṇo mānasaṃ ca vilīyate
tadā sama-rasaikatvaṃ samādhir abhidhīyate // GorS_94

verse missing

dhāraṇāḥ pañca-nāḍyas tu dhyānaṃ ca ṣaṣṭhi-nāḍikāḥ
dina-dvādaśakenaiva samādhiḥ prāṇa-saṃyamaḥ // GorS_96

na gandhaṃ na rasaṃ rūpaṃ na sparśaṃ na ca niḥsvanam
ātmānaṃ na paraṃ vetti yogī yuktaḥ samādhinā // GorS_97

khādyate na ca kālena bādhyate na ca karmaṇā
sādhyate na ca kenāpi yogī yuktaḥ samādhinā // GorS_98

nirmalaṃ niścalaṃ nityaṃ niṣkriyaṃ nirguṇaṃ mahat
vyoma-vijñānam ānandaṃ brahma brahma-vido viduḥ // GorS_99

dugdhe kṣīraṃ dhṛte sarpir agnau vahnir ivārpitaḥ
advayatvaṃ vrajen nityaṃ yogavit parame pade // GorS_100

bhava-bhaya-vane vahnir mukti-sopāna-mārgataḥ
advayatvaṃ vrajen nityaṃ yogavit parame pade // GorS_101

gorakṣa-śatakaṃ samāptam