Fragments of Prajñāpāramitā texts (from 16 sources)

Header

This file is an html transformation of sa_fragments-of-prajJApAramitA-texts.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Klaus Wille

Contribution: Klaus Wille

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from ppfrag_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Fragments of Prajnaparamita texts (from 16 sources)

Input by Klaus Wille (Göttingen, Germany)

BOLD marks the beginning of a new line in the manuscript
ITALICS for restored passages
*{...}* = comments

Revisions:


Text

(AṣṭāK, A fol. 97) recto 1 samādhiḥ araṇasaraṇasarvasamavasaraṇo nāma samādhiḥ anilāniketaratir nāma samādhiḥ tathatāsthitaniścitto nāma samādhiḥ kāyakalipramathano nāma samādhiḥ vākkalividhavaṃsanagaganakalpo 2 nāma samādhiḥ ākāśasaṃgamvimuktanirupalepo nāma samādhiḥ ime te hy āvusa śāradvatīputra samādhayo bodhisatvānāṃ mahāsatvānāṃ yeṣu khalu samādhiṣu viharamāṇo 3 bodhisatvo mahāsatvo kṣipram anuttarāṃ saṃyaksaṃbodhim abhisaṃbotsyati | anyāni cāprameyāṇy asaṃkhyeyāni samādhimukhāni dhāraṇimukhāni ca | yatra śikṣamāṇāḥ bodhisatvā mahāsatvāḥ 4 kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbuddhyanti | athāyuṣmāṃ subhūtir āyuṣmantaṃ śāradvatīputram etad avocat* vyākṛto batāyam āvusa śāradvatīputra bodhisatvo mahāsatvo veditavyaḥ 5 pūrvakair arhadbhiḥ samyaksaṃbuddhair anuttarāyāṃ samyaksaṃbodhau ye 'py etarhi daśasu dikṣu gaṅgānadīvālikāsameṣu lokadhātuṣu tathāgatāḥ arhantaḥ samyaksaṃbuddhās tiṣṭhanti yāpayanti 6 te 'pi tathāgatās taṃ bodhisatvaṃ mahāsatvaṃ idānīṃ vyākurvanti | yaḥ khalv imeṣu samādhiṣu viharati na ca kañcit samādhiṃ samanupaśyati | na caitebhiḥ samādhibhir manyate ime 7 punar bodhisatvā asamāpannā | ahaṃ punaḥ samāpannaḥ samāpadyāmi samāpatsyāmi ca | sarve te tasya khalu vitarkā na saṃvidyante na pravartante | evam uktāyuṣmāṃ śāradvatīputrāyuṣmantaṃ 8 subhūtim etad avocat* tat kiṃ punar āvusa subhūte tatra samādhiṣu sthito bodhisatvo mahāsatvaḥ vyākṛto veditavyaḥ pūrvakais tathāgatair ye caitarhi tiṣṭhanti daśasu dikṣu gaṃgānadīvālikāsameṣu 9 lokadhātuṣu tathāgatās tiṣṭhanti | yāpayanti | āha no ity āvusa śāradvatīputra tat kasmād dhetor na hy āvusa śāradvatīputra anyā prajñāpāramitā anyaḥ samādhir anyo bodhisatvo 10 mahāsatvaḥ bodhisatva eva samādhiḥ samādhir eva bodhisatvaś ca samādhiś ca prajñāpāramitā āha : yady āvusa subhūte nānyaḥ samādhir anyo bodhisatvaḥ samādhir eva bodhisatvaḥ 11 bodhisatva eva samādhiḥ yadi ca samādhir yaś ca bodhisatvas tau khalu prajñāpāramitā | tan na punaḥ sarvadharmasamatāṃ samādhinā jānāti nāpi saṃjānāti | āha : anenaivāvusa verso 1 śāradvatīputra paryāyeṇa bodhisatvo mahāsatvaḥ tāṃ sarvadharmasamatāṃ tena samādhinā na jānāti | nāpi saṃjānāti tat kasmād dhetor āha : avidyāmānatvād eva tasya bodhisatvasya tasya 2 ca samādhes tasyāś ca prajñāpāramitāyāḥ na jānāti nāpi saṃjānāti | atha bhagavān āyuṣmate subhūtaye sādhukāram adāsīt sādhu sādhu subhūte : subhāṣiteṣā vāk yathāpi : 3 tva mayā araṇāvihāriṇāṃ śrāvakānām agratāyā nirdiṣṭaḥ tasya te pratirūpo 'yam upadeśaḥ evaṃ ca bodhisatvena mahāsatvena prajñāpāramitāyāṃ caratā śikṣitavyaṃ | evaṃ dhyānaramitāyāṃ 4 vīryapāramitāyāṃ | kṣāntipāramitāyāṃ | śīlapāramitāyāṃ | dānapāramitāyāṃ śikṣitavyaṃ | evaṃ smṛtyupasthāneṣu śikṣitavyaṃ | yāvad āryāṣṭaṃgamārge daśasu 5 tathāgatabaleṣu | peyālaṃ yāvad aṣṭādaśasv āvedanikeṣu buddhadharmeṣu śikṣitavyam iti | athāyuṣmāṃ śāradvatīputro bhagavantam etad avocat* evaṃ śikṣamāṇo bhadanta 6 bhagavan bodhisatvo mahāsatvaḥ prajñāpāramitāyāṃ śikṣati | bhagavān āha : evaṃ śikṣamāṇaḥ śāradvatīputra bodhisatvo mahāsatvaḥ prajñāpāramitāyāṃ śikṣati 7 tac cānupalaṃbhayogena | evaṃ yāvad dānapāramitāyāṃ śikṣati | peyālaṃ | evaṃ śikṣamāṇaḥ smṛtyupasthāneṣu śikṣati | yāvad evaṃ śikṣamāṇo yāvad aṣṭādaśav āvedanikeṣu 8 buddhadharmeṣu śikati | tac cānupalaṃbhayogeneti | athāyuṣmāṃ śāradvatīputro bhagavantam etad avocat* evaṃ śikṣamāṇo bhadanta bhagavan bodhisatvo mahāsatvaḥ prajñāpāramitāyāṃ 9 śikṣaty anupalaṃbhayogeneti | bhagavān āha: evaṃ śikṣamāṇaḥ śāradvatīputra bodhisatvo mahāsatvaḥ prajñāpāramitāyāṃ śikṣaty anupalaṃbhayogeneti | āha : kiṃ bhadanta 10 bhagavan nopalabhate | bhagavān āha : ātmānaṃ nopalabhate | satvaṃ nopalabhate | yāvaj jānakapaśyakaṃ nopalabhate | atyantaviśuddhitām upādāya | tathā skandhān nopalabhate dhātūn 11 nopalabhate hy āyatanāni nopalabhate | atyantaviśuddhitām upādāya | tathā avidyān nopalabhate yāvaj jarāmaraṇaṃ nopalabhate | atyantaviśuddhitām upādāya | evaṃ

(AṣṭāK, A fol. 98) recto 1 duḥkhaṃ nopalabhate | samudayaṃ nirodhaṃ mārgaṃ nopalabhate | atyantaviśuddhitām upādāya | evaṃ kāmadhātuṃ rūpadhātum ārūpyadhātum nḥpalabhate | atynataviśuddhitām upādāya | 2 tathā smṛtyupasthānāni nopalabhate | yāvad āryāṣṭāṅgaṃ mārgaṃ nopalabhate atyantaviśuddhitām upādāya | tathā daśa tathāgatabalāni nopalabhate | yāvad aṣṭādaśāvedanikān –aṣṭādaśāveṇikān 3 buddhadharmān nopalabhate | atyantaviśuddhitām upādāya | ṣaṭ pāramitāṃ nopalabhate | atyantaviśuddhitām upādāya | śrotāpannaṃ nopalabhate atyantaviśuddhitām upādāya | evaṃ 4 sakṛdāgāminam anāgāminam arhantaṃ nopalabhate | atyantaviśuddhitām upādāya | pratyekabuddhaṃ nopalabhate bodhisatvaṃ nopalabhate tathāgataṃ nopalabhate atyantaviśuddhitām upāyeti | 5 athāyuṣmāṃ śāradvatīputro bhagavantam etad avocat kiṃ asau bhadanta bhagavan viśuddhir bhagavān āha : anutpādaḥ sarvadharmāṇām evam anirodho asaṃkleśo 6 avyavadānam aprādurbhāvo anupalaṃbho anabhisaṃskāraḥ sarvadharmāṇām eṣā sā viśuddhir iti | āha : evaṃ punar bhadanta bhagavan śikṣamāṇo bodhisatvo mahāsatvaḥ 7 katameṣu dharmeṣu śikṣito bhavati bhagavān āha : evaṃ śikṣamāṇaḥ śāradvatīputra bodhisatvo mahāsatvaḥ na kvacid dharmeṣu śikṣito bhavati | tat kasmād dhetor na hy ete śāradvatīputra 8 dharmās tathā saṃvidyante | yathā hy ete bālapṛthagjanā hy abhiniviṣṭāḥ āha : kathaṃ punar bhadanta bhagavann ete dharmāḥ saṃvidyante | yathā hy ete bālapṛthagjanā hy abhiniviṣṭā iti | 9 bhagavān āha : yathā na saṃvidyante | tathā saṃvidyante | evam asaṃvidyamānā hy ucyante avidyā : āha : kiṃ te bhadanta bhagavann asaṃvidyamānā ucyante avidyā | 10 bhagavān āha : rūpaṃ śāradvatīputra na saṃvidyate adhyātmaśūnyatām upādāya | yāvad abhāvasvabhāvaśūnyatām upādāya | evaṃ vedanā saṃjñā saṃskārā vijñānaṃ na saṃvidyate | adhyātmaśūnyatām 11 upādāya | yāvad abhāvasvabhāvaśūnyatām upādāya | evaṃ smṛtyupasthānāni na saṃvidyante | peyālaṃ | yāvad aṣṭādaśavedanikā buddhadharmā na saṃvidyante *{aṣṭādaśāveṇikā}* verso 1 adhyātmaśūnyatām upādāya. yāvad abhāvasvabhāvaśūnyatām upādāya | yatra bālapṛthagjanā avidyāvaśenā tṛṣṇāśābhiniviṣṭās tebhir vidyā kalpitā : avidyābhibhūtās 2 tai te cobhayayor antarayoḥ antayoḥ saktāḥ yadutocchedasāśvatayos te ca na jānanti na paśyanti | ye ca dharmā na saṃvidyante | tān dharmān kalpayanti | kalpayitvā ca nāmarūpe 'bhiniviṣṭāḥ peyālaṃ 3 yāvad aṣṭādaśasv āvedanikeṣu buddhadharmeṣv abhiniviṣṭāḥ eva samānāḥ asaṃvidyamānān dharmān parikalpayanti | tā ca na jānanti | na paśyanti | kiṃ te na jānanti na paśyanti rūpaṃ na *{āvedanikeṣu for āveṇikeṣu}* 4 jānanti paśyanti | evaṃ vedanāṃ saṃjñāṃ saṃskārāṃ vijñānaṃ na jānanti na paśyanti | peyālaṃ | yāvad aṣṭādaśāvedanikān buddhadharmān na jānanti na paśyanti | yasmāc ca na jānanti na budhyanti | lapṛthagjanā 5 iti saṃkhyāṃ gacchanti | te na niryānti | kutra na niryānti | kāmadhātvaiśvarye | tathā rūpadhātāv ārūpyadhātau na niryānti | śrāvakapratyekabuddhadharmeṣu na niryānti 6 bodhisatvadharmeṣu na niryānti | samyaksaṃbuddhadharmeṣu na niryānti | te ca na śraddadhanti | kiṃ te na śraddadhanti | rūpaṃ rūpaśūnyatāṃ ca na śraddadhanti | evaṃ vedanāṃ vedanāśūnyatāṃ ca 7 saṃjñāṃ saṃjñāśūnyatāṃ ca | saṃskārāṃ saṃskāraśūnyatāṃ ca | vijñānaṃ vijñānaśūnyatāṃ ca na śraddadhanti | yāvad buddhadharmān buddhadharmān [!] na śraddadhanti | te ca punar na pratitiṣṭhanti | kutra na pratitiṣṭhanti | 8 dānapāramitāyān na pratitiṣṭhanti | yāvan na prajñāpāramitāyān pratitiṣṭhanti | avaivartikabhūmau na pratitiṣṭhanti | yāvad aṣṭādaśasv āvedanikeṣu buddhadharmeṣu na pratitiṣṭhanti | 9 tena kāraṇena bālapṛthagjanā ity ucyante | abhiniveśa iti kim abhiniviṣṭāḥ khalv ete | kutrābhiniviṣṭāḥ rūpe 'bhiniviṣṭāḥ yāvad vijñāne 'bhiniviṣṭāḥ tadā cakṣuṣv 10 abhiniviṣṭāḥ yāvan manasv abhiniviṣṭāḥ rūpagaśabdagandharasasparśadharmeṣv abhiniviṣṭāḥ tathā dhātuṣv abhiniviṣṭāḥ rāgadveṣamoheṣv abhiniviṣṭāḥ dṛṣṭigateṣv abhiniviṣṭāḥ smṛtyupasthāneṣv 11 abhiniviṣṭāḥ peyālaṃ | yāvad āṣṭādaśasv āvedanikeṣu buddhadharmeṣv abhiniviṣṭāḥ evam uktāyuṣmāṃ śāradvatīputro bhagavantam etad avocat* evaṃ punaḥ śikṣamāṇā

AṣṭāH recto 1 bhagavān āha sacet subhūte navayānasaṃprasthito bodhisatvo mahāsatvaḥ prajñāpāramitāyāṃ caramāṇo 'nupāyakuśalo bhaven na ca kalyāṇamitrahastagato bhaved uttrasyet saṃtrasyet saṃtrāsam āpadyeta subhūtir āha katamad bhagavan 2 bodhisatvasya | mahāsatvasyopāyakauśalyaṃ yatra caramāṇo bodhisatvo mahāsatva imaṃ nirdeśaṃ śrutvā 3 nottrasyati na saṃtrasyati na saṃtrāsam āpadyate bhagavān āha | iha subhūte bodhisatvo mahāsatvaḥ 4 prajñāpāramitāyāṃ caramāṇo rūpaṃ sarvākārajñatāpratisaṃyuktena cittenānityākāreṇa pratyavekṣate 5 tac ca nopalabhyate evaṃ vedanāṃ saṃjñāṃ saṃskāraṃ vijñānaṃ sarvākārajñatāpratisaṃyuktena cittenānityāreṇa 6 pratyavekṣate tac ca nopalabhate idaṃ subhūte bodhisatvasya mahāsatvasya prajñāpāramitāyāṃ caramaṇasyopāyakauśalyaṃ 7 punar aparaṃ subhūte bodhisatvo mahāsatvaḥ prajñāpāramitāyāṃ caramānaḥ sarvākārajñapratisaṃyuktena 8 cittena rūpaṃ duḥkhākāreṇa pratyavekṣate tac ca nopalabhate evaṃ vedanāṃ saṃjñā saṃskārān verso 1 vijñānaṃ duḥkhākāreṇa pratyavekṣate tac ca nopalabhate | peyālaṃ rūpaṃ nairātmyākāreṇa pratyavekṣati tac ca nopalabhate 2 evaṃ vedanāṃ saṃjñāṃ saṃskārān vijñānaṃ nairātmyākāreṇa pratyavekṣati tac ca nopalabhate | punar aparaṃ 3 subhūte bodhisatvo mahāsatvaḥ prajñāpāramitāyāṃ caramāṇaḥ sarvākārajñatāpratisaṃyuktena cittena 4 rūpam anityaṃ pratyavekṣati tac ca nopalabhate evaṃ vedanāṃ saṃjñāṃ saṃskārāṃ vijñānaṃ anityataḥ pratyavekṣate 5 tac ca nopalabhate peyālaṃ rūpam anātmānaṃ pratyavekṣate tac ca nopalabhate | evaṃ vedanāṃ saṃjñāṃ saṃskāraṃ 6 vijñānam anātmā pratyavekṣate tac ca nopalabhate rūpaṃ apraṇihitaṃ pratyavekṣate tac ca nopalabhate 7 evaṃ vedanāṃ saṃjñāṃ saṃskārāṃ vijñānam apraṇihitaṃ pratyavekṣate tac ca nopalabhate 8 idaṃ subhūte bodhisatvasya mahāsatvasya prajñāpāramitāyāṃ caramāṇasyopāyakauśalyaṃ

(AṣṭāK, A fol. 102) recto 1 dānapāramitāyāṃ caramāṇo nottrasati | na saṃtrasati na saṃtrāsam āpadyate | punar aparaṃ subhūte bodhisatvo mahāsatvaḥ prajñāpāramitāyāṃ caramāṇaivaṃ pratyavekṣati rūpaśūnyatāya 2 rūpaṃ śūnyaṃ | rūpam eva śūnyatā śūnyataiva rūpam evaṃ vedanāṃ saṃjñāṃ saṃskāraṃ vijñānaṃ śūnyatāyā vijñānaṃ śūnyaṃ | vijñānam eva śūnyatā śūnyataiva vijñānaṃ | evaṃ cakṣuḥśūnyatāyā 3 cakṣuḥ śūnyaṃ cakṣur eva śūnyatā śūnyataiva cakṣur evaṃ śrotraṃ ghrāṇaṃ jihvā kāyaḥ manaḥśūnyatāyā manaḥ śūnyaṃ mana eva śūnyatā śūnyataiva manaḥ peyālaṃ yāvac cakṣuḥsaṃsparśapratyayāvedanāśūnyatāyā 4 cakṣuḥsaṃsparśapratyayā vedanā śūnyāś cakṣusaṃsparśapratyayā vedanaiva śūnyatā śūnyataiva cakṣuḥsaṃparśapratyayā vedanā | evaṃ yāvat 5 manaḥsamsparśapratyayāvedanā śūnyatāyā manaḥsaṃsparśapratyayā vedanā śūnyā | manaḥsaṃsparśapratyayā vedanaiva śūnyatā śūnyataiva manaḥsaṃsparśapratyayā 6 vedanā | evaṃ smṛtyupasthānaśūnyatāyā smṛtyupasthānāni śūnyatāni smṛtyupasthānāny eva śūnyatā | śūnyataiva smṛtyupasthānāni peyālaṃ | yāvad buddhadharmaśūnyayā 7 buddhadharmā śūnyā | buddhadharmaiva śūnyatā | śūnyataiva buddhadharmāḥ evaṃ hi subhūte bodhisatvo mahāsatvaḥ prajñāpāramitāyāṃ caramāṇo nottrasati na saṃtrasati 8 na saṃtrāsam āpadyati | athāyuṣmāṃ subhūtir bhagavantam etad avocat katamaṃ bhadanta bhagavan bodhisatvasya mahāsatvasya kalyāṇamitraṃ | yena parigṛhīta imaṃ prajñāpāraminirdeśaṃ 9 śrutvā nottrasati na saṃtrasati na saṃtrāsam āpadyate | evam ukto bhagavān āyuṣmantaṃ subhūtim etad avocat idaṃ subhūte bodhisatvasya mahāsatvasya kalyāṇamitraṃ 10 yad rūpam anityam iti dharmaṃ deśayati | tac cānupalaṃbhayogena | evaṃ vedanāṃ saṃjñāṃ saṃskāraṃ vijñānam anityam iti dharmaṃ deśayati | tac cānupalaṃbhayogena | tāni ca kuśalamūlāni 11 na śrāvakapratyekabuddhabhūmau pariṇāmayati | anyatra sarvākārajñatāyām idaṃ bodhisatvasya mahāsatvasya kalyāṇamitraṃ | punar aparaṃ subhūte bodhisatvasya mahāsatvasya kalyāṇamitraṃ verso 1 yad rūpaṃ duḥkham iti dharmaṃ deśayati | tac cānupalaṃbhayogena | evaṃ vedanāṃ saṃjñāṃ saṃskāraṃ vijñānaṃ duḥkham iti dharmaṃ deśayati tac cānupalaṃbhayogena | tāni ca kuśalamūlāni 2 na śrāvakapratyekabuddhabhūmau pariṇāmayati | nānyatra sarvākārajñatāyām idaṃ bodhisatvasya mahāsatvasya kalyāṇamitraṃ | peyālaṃ | rūpam anātmānam iti | dharmaṃ deśayati | yāvad vijñānaṃ | 3 tac cānupalaṃbhayogena | rūpaśūnyatāyā dharmaṃ deśayati | evaṃ yāvad vijñānaśūnyatāyā dharmaṃ deśayati | tac cānupalaṃbhayogena | evaṃ rūpānimittayā dharmaṃ deśayati | 4 yāvad vijñānānimittatayā dharmaṃ deśayati | tac cānupalaṃbhayogena | evaṃ rūpāpraṇihitatayā dharmaṃ deśayati | yāvad vijñānāpraṇihitatayā dharmaṃ deśayati | tac cānupalaṃbhayogena | 5 evaṃ rūpaśāntatayā rūpaviviktatayā dharmaṃ deśayati | yāvad vijñānaśāntatayā vijñānaviviktatayā dharmaṃ deśayati | tac cānupalaṃbhayogena | tāni ca kuśalalāni | 6 na śrāvakapratyekabuddhabhūmau pariṇāmayaty anyatra sarvākārajñatāyām idaṃ bodhisatvasya mahāsatvasya kalyāṇamitraṃ | punar aparaṃ subhūte bodhisatvasya mahāsatvasya 7 kalyāṇamitraṃ | yac cakṣur anityam iti dharmaṃ deśayati | yāvan mano 'nityam iti dharmaṃ deśayati | peyālaṃ yāvad yac cakṣuḥsaṃsparsapratyayā vedanānityam iti dharmaṃ 8 deśayati | evaṃ yāvan manaḥsaṃsparśapratyayā vedanānityam iti dharmaṃ deśayati | tac cānupalaṃbhayogena | tāni ca kuśalamūlāni | na śrāvakabhūmau pratyekabuddhabhūmau vā pariṇāmayaty 9 anyatra sarvākārajñatāyām idaṃ subhūte bodhisatvasya mahāsatvasya kalyāṇamitraṃ | peyālaṃ | duḥkham iti | anātmānam iti | yāvad viviktam iti | dharmaṃ deśayati | tac cānupalaṃbhayogena | 10 tāni ca kuśalamūlāni | na śrāvakabhūmau pratyekabuddhabhūmau vā pariṇāmayati | anyatra sarvākārajñatāyām idaṃ subhūte bodhisatvasya mahāsatvasya kalyāṇamitraṃ | punar aparaṃ 11 subhūte bodhisatvasya mahāsatvasya kalyāṇamitraṃ | yaḥ smṛtyupasthānabhāvanāyai dharmaṃ deśayati | yāvat smṛtyupasthānaviviktatāyai dharmaṃ deśayati | tac cānupalaṃbhayoge

(AṣṭāK, A fol. 104) recto 1 kṣitavyam iti | tat kasmād dhetoḥ | naitā bhoḥ pāramitās tathāgatair arhadbhiḥ samyaksaṃbuddhair bhāṣitāḥ kavitāḥ kāveyāś caitāḥ naitā bhoḥ śrotavyāḥ nodgrahitavyāḥ na paryāptavyāḥ na dhārayitavyāḥ 2 na vācayitavyāḥ na manasīkartavyāḥ na parebhyo deśayitavyāḥ idaṃ subhūte bodhisatvasya mahāsatvasya pāpamitraṃ veditavyaṃ | punar aparaṃ subhūte bodhisatvasya mahāsatvasya 3 pāpamitraṃ yo 'smai mārakarmāṇi nopadiśati | māradoṣāṃś ca nācakṣati | iha bho māraḥ pāpīmāṃ buddhaveṣeṇopasaṃkramitvā bodhisatvaṃ ṣaḍbhyaḥ pāramitābhyo vivekayati | kiṃ te bhoḥ 4 kulaputrāṇayā prajñāpāramitayā bhāvitayā | evaṃ kiṃ te dhyānapāramitayā | kiṃ vīryapāramitayā | kiṃ kṣāntipāramitayā | kiṃ śīlapāramitayā | kiṃ te dānapāramitayā bhāvitayā 5 idaṃ subhūte bodhisatvasya mahāsatvasya pāpamitraṃ veditavyaṃ | punar aparaṃ subhūte māraḥ pāpīmāṃ buddhaveṣeṇopasaṃkramitvā taṃ bodhisatvaṃ mahāsatvaṃ tasmai khalu śrāvakapratyekabuddhapratisaṃyuktāṃ 6 sūtrāntāṃ yāvad avadānāvadeśāṃ deśayati | prakāśayati vibhajaty uttānīkaroti | saṃprakāśayati | ya imāny evarūpāṇi 7 mārakarmāṇi nācakṣatīdaṃ bodhisatvasya mahāsatvasya pāpamitraṃ veditavyaṃ | punar aparaṃ subhūte māraḥ pāpīmāṃ buddhaveṣeṇopasaṃkramitvā bodhisatvaṃ mahāsatvam evaṃ vadati | 8 na tvaṃ bho kulaputra bodhisatvo na ca te 'sti bodhicittaṃ nāpi tvaṃ hy avaivartiko na ca tvaṃ śakṣyasy anuttarāṃ samyaksaṃbodhim abhisaṃbodhum iti | ya imāny evarūpāṇi mārakarmāṇi nācakṣati 9 nāvabodhayatīdaṃ bodhisatvasya mahāsatvasya pāpamitraṃ veditavyaṃ | punar aparaṃ subhūte māraḥ pāpīmāṃ buddhaveṣeṇopasaṃkramitvā bodhisatvaṃ mahāsatvam evaṃ vadati | 10 cakṣuḥ kulaputra śūnyam ātmanātmanīyena vā | evaṃ śrotraṃ ghrāṇaṃ jihvā kāyo manaḥ kulaputra śūnyam ātmanātmanīyena vā | evaṃ rūpaśabdagandharasasparśadharmāḥ kulaputra śūnyā 11 ātmanātmanīyena vā | peyālaṃ | yāvac cakṣuḥsaṃsparśapratyayā vedanā śūnyāḥ ātmanātmanīyena vā | yāvan manaḥsaṃsparśapratyayā vedanā | śūnyā-r-ātmanātmanīyena verso 1 vā | tathā dānapāramitā śūnyā yāvat prañāpāramitā śūnyātmanātmanīyena vā | evaṃ smṛtyupasthānāni | yāvad āryāṣṭāṅgo mārgo | yāvat trīṇi vimokṣamukhāni śūnyāny 2 ātmanātmanīyena vā. evaṃ daśa tathāgatabalāni | yāvad aṣṭādaśāvedanikā buddhadharmāḥ kulaputra śūnyāḥ ātmanātmanīyena vā kiṃ tvaṃ kariṣyasy anuttarāyā samyaksaṃbodhyā 3 abhisaṃbuddhayeti | yo 'smai hy evarūpāṇi mārakarmāṇi nācakṣati nopadiśati | na saṃbodhayati | idaṃ bodhisatvasya mahāsatvasya pāpamitraṃ veditavyaṃ | punar aparaṃ 4 subhūte māraḥ pāpīmāṃ pratyekabuddhaveṣeṇopasaṃkramitvā bodhisatvaṃ mahāsatvam evaṃ vadeta | śūnyā bhoḥ kulaputra purvā dig buddhair bhagavadbhir bodhisatvaiś ca śrāvakaiś ca | nātra buddhā bhagavanto 5 na bodhisatvā na śrāvakāḥ yathā pūrvā dig evaṃ samantād daśasu diśaḥ sarve ca lokadhātava iti | ya imāny evarūpāṇi mārakarmaṇi nācakṣati nopadiśati | 6 na saṃbodhayatīdaṃ bodhisatvasya mahāsatvasya pāpamitraṃ veditavyaṃ | punar aparaṃ māraḥ pāpīmāṃ śrāvakaveṣeṇopasaṃkramitvā bodhisatvaṃ mahāsatvam 7 sarvajñatāpratisaṃyuktebhyo manasīkārebhyo vivekayati | śrāvakapratyekabuddhapratisaṃyuktebhir manasīkārebhir avavadati tebhiś 8 cānuśāsti | ya imāny evarūpāṇi mārakarmāṇi nācakṣati | nopadiśati | na saṃbodhayatīdaṃ bodhisatvasya mahāsatvasya pāpamitraṃ veditavyaṃ | punar aparaṃ subhūte māraḥ 9 pāpīmām upādhyāyācāryaveṣeṇopasaṃkramitvā bodhisatvaṃ mahāsatvaṃ bodhisatvacāryāyā vivekayati | sarvajñatāpratisamyuktebhyo manasīkārebhyo vivekayati | smṛtyupasthānebhyo 10 vivekayati | peyālaṃ yāvad āryāṣṭāṅgaṃ mārgaṃ vivekayati | śūnyatānimittāpraṇihiteṣu | samādāpayati | niyojayati | ehi tvaṃ bho kulaputren 11 dharmāṃ bhāvayitvā śrāvakabhūmitāṃ sākṣīkuruṣva | kiṃ kariṣyasy anuttarāyāṃ samyaksaṃboddhāyām abhisaṃbuddhāyāḥ ya imāny evarūpāṇi mārakarmāṇi nācakṣati no

(AṣṭāK, A fol. 109) recto 1 ekanayanirhāraś ca mayā sarvadharmāṇāṃ prativeddhavyaṃ | peyālaṃ | yāvad aparimittanirhāraṃprativedhāya ca mayā sarvadharmāṇāṃ śikṣitavyaṃ | ime te subhūte bodhisatvasya mahāsatvasya 2 vajropamāś cittotpādā yatra sthitvā bodhisatvo mahāsatvo mahati satvarāśau niyate 'gratvaṃ kārayiṣyati | anupalaṃbhayogena | punar api subhūte bodhisatvo mahāsatvaḥ evaṃ cittam 3 utpādayati | yāvanti : satvā nairayikā vā tiryagyonikā vā yamalokikāni vā duḥkhasaṃvedanāṃ vedayanti teṣām aham arthāya tāṃ vedanāṃ vedayeyam | tatra ca 4 bodhistvena mahāsatvenaivaṃ cittam utpādayitavyaṃ ekaikasyāhaṃ satvasya kṛte kalpakoṭinayutaśatasaharāṇi tāṃ nairayikaduḥkhasaṃvedanām anubhaveyaṃ | yāvat taḥ satvā 5 anupādhiśeṣe nirvāṇadhātau parinirvāpitā bhaveyuḥ | tenaivopāyena sarvasatvānāṃ kṛte kalpakoṭinayutaśatasahasrāṇi tāṃ nairayikāṃ duḥkhavedanām anubhaveyaṃ yāva tāni 6 satvāni | sarvāṇy anupādhiśeṣe nirvāṇadhātau parinirvāpitāni bhaveyuḥ | paścād aham ātmanaḥ kṛtena kuśalamūlāny avaropya kalpakoṭinayutaśatasahasrebhir 7 anekāṃ saṃbodhisaṃbhārāṃ saṃbhṛtvānuttarāṃ samyaksaṃbodhim abhisaṃbuddhyeyam ity ayaṃ subhūte bodhisatvasya mahāsatvasya vajropamaṃ chittotpādo yatra sthitvā mahati satvarāśau niyate 'gratvaṃ 8 kārayiṣyati | punar aparaṃ subhūte bodhisatvena mahāsatvena śatatyenodāracittena bhavitavyaṃ | yena cittena sarvasatvānām agratvaṃ kārayiṣyati | tatredaṃ bodhisatvasya mahāsatvasyāgracittam 9 udāracittaṃ yat prathamacittotpādam upādāya na kadācid rāgacittam utpadyate | na dveṣacittaṃ na mohacittaṃ na vihiṃsācittaṃ na hiṃsācittaṃ na śrāvakacittaṃ na pratyekabuddhacittam 10 utpadyate | idaṃ subhūte bodhisatvasya mahāsatvasyāgracittaṃ udāracittaṃ yena sarvasatvānām agratvaṃ kārayiṣyati tena ca cittena na manyate | punar aparaṃ subhūte bodhisatvena mahāsatvenākaṃpyacittena 11 bhavitavyaṃ | tatredaṃ bodhisatvasya mahāsatvasyākaṃpyacittatā yat sarvajñacitte manasīkāras tena cāmanyanateyāṃ subhūte bodhisatvasya mahāsatvasyākaṃpyacitta | verso 1 punar aparaṃ subhūte bodhisatvena mahāsatvena sarvasatvānām antike hitakṛpācittena | bhavitavyaṃ | tatredaṃ bodhisatvaya mahāsatvaya sarvasatvahitakṛpācittaṃ yaduta sarvasatvānāṃ 2 trāṇabhūtam aparityāgabhūtaṃ tena cāmanyanatedaṃ subhūte bodhisatvasya mahāsatvasya sarvasatvahitakṛpācittam evaṃ ca subhūte bodhisatvo mahāsatvo prajñāpāramitāyāṃ 3 caramāṇaḥ sarvasatvānām antike agratvaṃ kārayiṣyati | taṃ cānupalaṃbayogena | punar aparaṃ subhūte bodhisatvena mahāsatvena satataṃ dharmakāmena bhavitavyaṃ | dharmārāmeṇa 4 dharmārāmayogam anuyuktena ca | tatra katamo dharmo yo na vidhvaṃsyate svabhāvato na ca bhidyate | na ca bhedo 'sya labhyate | rūpiṇi vā arūpiṇi vāyam ucyate dharmaḥ | katamā dharmakāmatā | yā dharmeṣv 5 iccābhilāṣā | iyam ucyate dharmakāmatā | katamā dharmākāmatā | yā dharmeṣu guṇānṛśaṃsatā | katamā dharmaratiḥ | yaduta dharmeṣu ratir abhiratir iyam ucyate dharmaratiḥ katamā dharmārāmayogam 6 anuyuktatā : yā tasya dharmasya bhāvanā sevanā bhājanā bahulīkaraṇā iyam ucyate dharmārāmayogam anuyuktatā | evaṃ khalu subhūte caratā bodhisatvena 7 mahāsatvena mahati satvarāśau niyate 'gratvaṃ kārayitavyaṃ | tac cānupalaṃbhayogena | punar aparaṃ subhūte bodhisatvena mahāsatvena prajñāpāramitāyāṃ caratā adhyātmaśūnyatāyāṃ 8 sthitvā yāvad abhāvasvabhāvaśūnyatāyāṃ sthitvā mahati satvarāśau niyate 'gratvaṃ kārayitavyaṃ | tac cānupalaṃbhayogena | punar aparaṃ subhūte bodhisatvena 9 mahāsatvena prajñāpāramitāyāṃ caratā smṛtyupasthāneṣu sthitvā yāvad aṣṭādaśasv āvedanikeṣu buddhadharmeṣu sthitvā yāvad aṣṭādaśasv āvedanikeṣu buddhadharmeṣu sthitvā mahati 10 satvarāśau niyate 'gratvaṃ kārayitavyam anupalaṃbhayogena | punar aparaṃ subhūte bodhisatvena mahāsatvena prajñāpāramitāyāṃ caratā vajropame samādhau sthitvā ākāśasaṃskṛtanirupalepavimuktau 11 samādhau sthitvā mahati satvarāśau niyate 'gratvaṃ kārayitavyam anupalaṃbhayogena | imeṣu khalu subhūte dharmeṣu sthitvā

(AṣṭāK, A fol. 110) recto 1 satvarāśau niyate 'gratvaṃ kārayitavyam. tasmād bodhisatvo mahāsatva ity ucyate | // aupamyaparivarto nāmnaikādaśamaḥ samāptaḥ | // athāyuṣmāṃ śāradvatīputro bhagavantam 2 etad avocat | mamāpi bhadanta bhagavaṃ pratibhāti yenārthena bodhisatvo mahāsatva ity ucyate | bhagavān āha : pratibhāti te śāradvatīputra āha : prātibhāti 3 me bhadanta bhagavan yathā kim āha : ātmadṛṣṭiprahāṇāya satvebhyo dharmaṃ deśayati | evaṃ satvadṛṣṭiprahāṇāya jantudṛṣṭiḥ jīvadṛṣṭiḥ poṣadṛṣṭiḥ 4 pudgaladṛṣṭiḥ manujadṛṣṭiḥ mānavakārakakartṛutthāpakasamutthāpakavetrivedakajānakadarśakadṛṣṭiprahāṇāya satvebhyo dharmaṃ deśayati | evam ucchedasāśvatadṛṣṭiprahāṇāya | 5 astidṛṣṭiḥ nāstidṛṣṭiḥ skandhadṛṣṭiḥ dhātudṛṣṭiḥ satyadṛṣṭiḥ pratītyasamutpādadṛṣṭiḥ prahāṇāya satvebhyo dharmaṃ deśayati | tathā smṛtyupasthānadṛṣṭiḥ 6 yāvad aṣṭādaśāvedanikabuddhadharmadṛṣṭiḥ prahāṇāya satvebhyo dharmaṃ deśayati | tathā satvaparipākadṛṣṭiḥ buddhakṣetrapariśodhanadṛṣṭiḥ bodhidṛṣṭiḥ buddhadṛṣṭiḥ 7 dharmacakrapravartanadṛṣṭiḥ prahāṇāya satvebhyo dharmaṃ deśayati | tenārthena bodhisatvo mahāsatva ity ucyate | punaḥ parinirvāṇadṛṣṭiparihāṇāya satvebhyo dharmaṃ 8 deśayati | tenārthena bodhisatvo mahāsatva ity ucyate | athāyuṣmāṃ subhūtir āyuṣmantaṃ śāradvatīputram etad avocat* yady āvusa śāradvatīputraitāsāṃ dṛṣṭīnāṃ prahāṇāya 9 bodhisatvo mahāsatvaḥ satvebhyo dharmaṃ deśayati | tat kena kāraṇena bodhisatvasya mahāsatvasya rūpadṛṣṭir bhavati evaṃ vedanāṃ saṃjñāṃ saṃskārāṃ vijñānadṛṣṭir bhavati | peyālaṃ | 10 yāvad aṣṭādaśavedanikabuddhadharmadṛṣṭir bhavati | evam uktāyuṣmāṃ śāradvatīputrāyuṣmantaṃ subhūtim etad avocat ihāvusa subhūte bodhisatvo mahāsatvaḥ prajñāpāramitāyāṃ 11 caramāṇo anupāyakauśalyena rūpam upalabdhvā dṛṣṭim utpādayati | upalaṃbhayogena | evaṃ vedanāṃ saṃjñāṃ saṃskārāṃ vijñānam upalabdhvā dṛṣṭim utpādayaty upalaṃbhayogena verso 1 peyālaṃ yāvad aṣṭādaśāvedanikāṃbuddhadharmām anupalabdhvā dṛṣṭim utpādayaty upalaṃbhayogena | anenāvusa subhūte kāraṇena bodhisatvasyānupāyakuśalasya rūpadṛṣṭir bhavati 2 peyālaṃ | yāvad aṣṭādaśāvedanikabuddhadharmadṛṣṭir bhavati | tatropāyakuśalo bodhisatvo mahāsatvaḥ prajñāpāramitāyāṃ caramāṇo upāyakauśalyenaitāsāṃ dṛṣṭīnāṃ prahāṇāya 3 satvebhyo dharmaṃ deśayaty anupalabhayogeneti | athāyuṣmāṃ subhūtir bhagavantam etad avocat mamapi bhadanta bhagavan pratibhāti yenārthena bodhisatvo mahāsatva ity 4 ucyate | bhagavān āha: pratibhāti te subhūtir āha : pratibhāti bhadanta bhagavan bodhicittam asamasamacittam asādhāraṇacittaṃ sarvaśrāvakapratyekabuddhais tenārthena bodhisatvo 5 mahāsatva ity ucyate | tat kasmād dhetos tathā hi bhadanta bhagavan taṃ sarvākārajñatācittam anāsravam aparyāpannaṃ traidhātuke | yad apy ārya sarvākārajñatācittam asravam 6 aparyāpannaṃ traidhātuke | tatrāpy eṣa citte na saktas tasmād eṣā bodhisatvo mahāsatva ity ucyate | athāyuṣmāṃ śāradvatīputro āyuṣmantaṃ subhūtim etad avocat 7 katamā subhūte bodhisatvasya mahāsatvasyāsamasamacittam asādhāraṇacittaṃ | sarvaśrāvakapratyekabuddhair evam uktāyuṣmāṃ subhūtir āyuṣmantaṃ śāradvatīputram etad avocat 8 ihāvusa śāradvatīputra bodhisatvo mahāsatvaḥ prathamacittotpādam upādāya | na kasyacid dharmasyotpādaṃ vā nirodhaṃ vā samanupaśyati | nāpi kaścid dharmo hāniṃ vā 9 vṛddhiṃ vā gacchati | nāpi kasyacid dharmasya saṃkleśo vā vyavadānaṃ vā saṃvidyate | yatra cāvusa śāradvatīputra notpādo na nirodho na hānir na vṛddhir na saṃkleśo na vyavadānaṃ tatra 10 na śrāvakacittaṃ vā pratyekabuddhacittaṃ vā | bodhisatvacittaṃ vā | samyaksaṃbuddhacittaṃ veti | ataḥ āvusa sāradvatīputra bodhisatvasya mahāsatvasyāsamasamacittam asādhāraṇacittaṃ | 11 sarvaśrāvakapratyekabuddhair iti | athāyuṣmāṃ śāradvatīputrāyuṣmantaṃ subhūtim etad avocat yad apy āvusa subhūtir evam āha : tatrāpi śrāvakapratyekabuddhacittaṃ|

(AṣṭāB, Pl. I, 1/2) recto 1 bhagavān āha iha subhūtir bodhisatvo mahāsatvaḥ sarvākārajñatāpratisaṃyuktaiś cittotpādair ātmanā copāyakauśalyena dhyānāni samāpadyate na ca teṣāṃ vaśenopapadyati parāṃś ca dhyāneṣu smādāpayatīyaṃ 2 subhūte bodhisatvasya mahāsatvasya dhyānapāramitā | subhūtir āha katamā bhagavan bodhisatvasya mahāsatvasya prajñāpāramiteha subhūte bodhisatvo masatvaḥ 3 sarvākārajñatāpratisaṃyuktaiś cittotpādaiḥ sarvadharmān nābhiniviśati sarvadharmaprakṛtiṃ ca pratyavekṣate 'nupalaṃbhayogena sarvadharmānabhiniveśe ca sarvadharmaprakṛtipratyavekṣatāyāṃ 4 cānyān samādāpayati niveśayati pratiṣṭhāpayaty anupalaṃbhayogeneyaṃ bodhisatvasya mahāsatvasya prajñāpāramitā | idaṃ subhūte bodhisatvasya 5 mahāsatvasya mahāyānaṃ | punar aparaṃ subhūte bodhisatvasya mahāsatvasya mahāyānaṃ yaduta adhyātmaśūnyatā bahirdhāśūnyatā adhyātmabahirdhāśūnyatā śunyātāśūnyatā 6 mahāśūnyatā paramārthaśūnyatā saṃskṛtaśūnyatāsaṃskṛtaśūnyatātyantaśūnyatānavarāgraśūnyatāpratikāraśūnyatā prakṛtiśūnyatā svalakṣaṇaśūnya 7 sarvadharmaśūnyatā anupalaṃbhaśūnyatā abhāvaśūnyatā svabhāvaśūnyatā abhāvasvabhāvaśūnyatā ceti | tatra katamādhyātmaśūnyatādhyātmikā dharmā ucyante 8 cakṣuḥ | śritraṃ | ghrāṇaṃ | jihvā | kāyo | manaḥ | tatra cakṣuḥ cakṣuṣā śūnyam akūṭasthāvināśatām upādāya tat kasmād dhetoḥ prakṛtir asyaiṣā tathā śrotraṃ śrotreṇa śunyam aṭasthāvināśatam 9 upādāya tat kasmād dhetoḥ prakṛtir asyaiṣā ghrāṇaṃ ghrāṇena śūnyam akūṭasthāvināśatām upādāya tat kasmād dhetoḥ prakṛtir asyaiṣā : jihvā jihvāyā śūnyā 10 akūṭasthāvināśatām upādāya | tat kasmād dhetoḥ prakṛtir asyā eṣā | kāyaḥ kāyena śūnyaḥ akūṭasthāvināśatām upādāya tat kasmād dhetoḥ prakṛtir asyaiṣā | mano mana 11 śūnyām akūṭasthāvināśatām upādāya tat kasmād dhetoḥ prakṛtir asyaiṣā | iyam ucyate 'dhyātmaśūnyatā | tatra katamā bahiśūnyatā : bāhyā dharmā ucyante rūpaṃ 12 śabdaḥ gandhaḥ rasāḥ sparśaḥ dharmāḥ tatra rūpaṃ rūpeṇa śūnyam akūṭasthāvināśatām upādāya tat kasmād dhetoḥ prakṛtir asyaiṣā : evaṃ sabdaḥ gandhaḥ rasā sparśa dharmā dharmebhi śūnyā 13 akūṭasthāvināśatām upādāya tat kasmād dhetoḥ prakṛtir eṣām eṣā. iyam ucyate bahiḥśūnyatā : tara katamādhyātmabahiḥśūnyatā adhyātmabāhyā dharmā ucyante ṣaḍ ādhātmikāni 14 āyatanāni ṣaḍ bāhyāni āyatanāni ime ucyante adhyātmabāhyā dharmāḥ tatrādhyātmikā dharmā bāhyebhi śūnyā akūṭasthāvināśatām upādāya : tat verso 1 kasmād dhetoḥ prakṛtir eṣām eṣā bāhyā dharmā adhyātmikadharmebhiḥ śūnyā akūṭasthāvināśatām upādāya : tat kasmād dhetoḥ prakṛtir eṣām eṣā iyam ucyate adhyātmabahiḥśūnyatā : 2 tatra katamā śūnyatāśūnyatā yā sarvadharmaśūnyatā sā śūnyākūṭasthāvināśatām upādāya iyam ucyate śūnyatāśūnyatā : tatra katamā mahāśūnyatā pūrvā dik 3 pūrvayā diśā śūnyā evaṃ dakṣiṇā paścimā uttarā adhastād upariṣṭāddig upariṣṭāddiśāśūnyā anuvidiśo 'nuvidigbhi śūnyā akūṭasthāvināśatām upādāya tat 4 kasmād dhetoḥ prakṛtir āsām eṣā iyaṃ mahāśūnyatā tatra katamā paramārthaśūnyatā paramārtha ucyate nirvāṇaṃ tatra nirvāṇa nirvāṇena śūnyam akūṭasthāvināśatam udāya 5 tat kasmād dhetoḥ prakṛtir asyaiṣā iyam ucyate paramārthaśūnyatā tatra katamā saṃskṛtaśūnyatā saṃskṛtaṃ ucyate kāmadhātu rūpadhātu ārūpyadhātuḥ 6 tatra kāmadhātuḥ yāvad ārūpyadhātur ārūpyadhātunā śunyao 'kūṭasthāvināśatām upādāya iyam ucyate saṃskṛtaśūnyatā tatra katamā hy asaṃskṛtaśūnyatā asaṃskṛitam 7 ucyate yasya notpādo na nirodho na vināśo nānyathātvam idam ucyate asaṃskṛtam iti tatrāsaṃskṛtam asaṃskṛtena śūnyam akūṭasthāvināśatām upaya 8 tat kasmād dhetoḥ prakṛtir asyaiṣā | iyam ucyate asaṃskṛtaśūnyatā | tatra katamā atyantaśūnyatā yasya dharmasyātyanto notpāda upalabhyate tat kasmād dhetoḥ prakṛtir 9 asyaiṣā iyam ucyate 'tyantaśūnyatā | tatra katamānavarāgraśūnyatā yasyāvaraṃ nopalabhyate nāgraṃ tat kasmād dhetoḥ prakṛtir asyaiṣā iyam ucyate 'navaragraśūnya 10 tatra katamāpratikāraśūnyatā yatra na kasyacid dharmasya pratikāra iyam ucyate 'pratikāraśūnyatā tatra katamā prakṛtiśūnyatā yā sarvadharmāṇāṃ prakṛtiḥ saṃskṛtānāṃ 11 vāsaṃskṛtānāṃ vā sā prakṛtiḥ prakṛtyā śūnyākūṭasthāvināśatām upādāya | iyam ucyate prakṛtiśūnyatā | tatra katamā sarvadharmaśūnyatā : sarvadharmā ucyante 12 rūpaṃ vedanā saṃjñā saṃskārāḥ vijñānam. cakṣuḥ śrotraṃ ghrāṇaṃ jihvā kāyaḥ manaḥ. rūpaṃ śabdaḥ gandhaḥ rasaḥ sparśaḥ dharmāḥ. cakṣuḥśrotraghrāṇajihvākāyamanovijñānaṃcakṣuḥsaṃsparśaḥ 13 yāvan manaḥsaṃsparśapratyayā vedanā rūpiṇo dharmā arūpiṇo dharmāḥ saṃṣkṛtāsaṃskṛtadharmāḥ ime ucyante sarvadharmāḥ | tatra dharmā dharmebhi śūnyā akūṭasthāvināśatām 14 upādāya. tat kasmād dhetoḥ prakṛtir eṣām eṣā | iyam ucyate sarvadharmaśūnyatā tatra katamā svalakṣaṇaśūnyatā rūpyalakṣaṇaṃ rūpam anubhavalakṣaṇā

(AṣṭāB, Pl. I, 3/4) recto 1 vedanā. udgrahaṇalakṣaṇa saṃjñā. abhisaṃskāralakṣanāḥ saṃskārāḥ. vijñānalakṣaṇaṃ vijñānaṃ. yac ca saṃskṛtānāṃ dharmāṇāṃ lakṣaṇaṃ yac cāsaṃskṛitānāṃ 2 lakṣaṇaṃ sarvā ete dharmāḥ svasvalakṣaṇena śūnyā akūṭasthāvināśatām upādāya | tat kasmād dhetoḥ prakṛtir eṣām eṣā. tatra katamānupalaṃbhaśūnyatā ye dharmā atītāgatapratyutpannās 3 teṣām anupalaṃbho 'nupalaṃbhena śūnyaḥ akūṭasthāvināśatām upādāya tat kasmād dhetoḥ prakṛtir eṣām eṣā tatra katamābhāvaśūnyatā yatra bhāvo nopalabhyate 4 iyam ucyate 'bhāvaśūnyatā | tatra katamā svabhāvaśūnyatā. yatra svabhāvo nopalabhyate | iyam ucyate svabhāvaśūnyatā | tatra katamābhāvasvabhāvaśūnyatā 5 nāsti sāṃyogikasya dharmasya svabhāvaḥ pratītyasamutpannatvāt sarvadharmāṇām iyam ucyate 'bhāvasvabhāvaśūnyatā bhāvo bhāvena śūnyaḥ abhāvo 'bhāvena śūnyaḥ svabhāvaḥ svabhāvena 6 śūnyaḥ parabhāvaḥ parabhāvena śūnyaḥ tatra katamo bhāvaḥ bhāva ucyate pañca skandhāḥ tatra pañca skandhā bhāvena śūnyā ajātatvād | evaṃ bhāvo bhāvena śūnyaḥ katamo 7 'bhavaḥ katham abhāvo 'bhāvena śūnyaḥ abhāva ucyate 'saṃskṛtaṃ tatra asaṃskṛtam asaṃskṛtena śūnyam evam abhāvaḥ śūnya | kathaṃ svabhāvaḥ svabhāvena śūnya yā 8 sarvadharmāṇāṃ śūnyatā sā na jñānena kṛtā na darśanena kṛtā na kenacit kṛtā evaṃ svabhāvaḥ svabhāvena śūnyaḥ tatra katamā parabhāvaśūnyatā yotpādāya vā tathāgatānām anutpādāya 9 vā dharmāṇāṃ dharmasthititā. dharmatā. dharmadhātuḥ | dharmaniyamatā | tathā ananyatathatāvitathatā bhūtakoṭir | iti yā cemeṣāṃ dharmāṇāṃ pareṇa śūnyasthititā. 10 iyam ucyate parabhāvaśūnyatā | idaṃ subhūte bodhisatvasya mahāsatvasya mahāyānaṃ punar aparaṃ subhūte bodhisatvasya mahāsatvasya mahāyānaṃ yaduta 11 śūraṅgamo nāma samādhiḥ ratnamudro nāma samādhiḥ siṃhavikrīḍito nāma samādhiḥ sucandro nāma samādhiḥ candradhvajaketu nāma samādhi sarvadharmodgato nāma sadhiḥ 12 vilokitamūrdhā nāma samādhiḥ dharmadhātuniyato nāma samādhiḥ niyatadhvajaketur nāma samādhiḥ vajropamo nāma samādhiḥ sarvadharmapraveśamudra nāma samādhiḥ 13 samādhirājasupratiṣṭhito nāma samādhiḥ raśmipramukto nāma samādhiḥ balavīryo nāma samādhiḥ samudgato nāma samādhiḥ niruktaniyatapraveśo 14 nāma samādhiḥ adhivacanasaṃpraveśo nāma samādhiḥ digvilokanā nāma samādhiḥ dhāraṇīmudro nāma samādhiḥ asaṃpramoṣḥ nāma samādhiḥ sarvadharmasamavasaraṇasāgaramudro verso 1 nāma samādhiḥ ākāśaspharaṇo nāma samādhiḥ vajramaṇḍalo nāma samādhiḥ rajojaho nāma samādhiḥ vairocano nāma samādhiḥ aneṣo nāma samādhiḥ aniketasthito 2 nāma samādhiḥ niścitto nāma samādhiḥ vimalapradīpo nāma samādhiḥ anantaprabho nāma samādhiḥ prabhākaro nāma samādhiḥ samantāvabhāso nāma samādhiḥ śuddhasāro nāma samādhiḥ 3 vimalaprabho nāma samādhiḥ ratikāro nāma samādhiḥ vidyutpradīpo nāma samādhiḥ akṣayo nāma samādhiḥ tejaḥpati nāma samādhiḥ kṣayāpagato nāma samādhiḥ aniṃjito nāma 4 samādhiḥ avivarto nāma samādhiḥ sūryapradīpo nāma samādhiḥ candravimalo nāma samādhiḥ śuddhapratibhāso nāma samādhi ālokikaro nāma samādhiḥ kārākāro nāma samādhiḥ 5 jñānaketur nāma samādhiḥ vajropamo nāma samādhiḥ cittasthitir nāma samādhiḥ samantāloko nāma samādhiḥ supratiṣṭhito nāma samādhi ratnakūṭi nāma samādhiḥ varadharmamudro 6 nāma samādhiḥ sarvadharmasamatā nāma samādhiḥ ratijaho nāma samādhiḥ dharmodgato nāma samādhiḥ vikiraṇo nāma samādhiḥ sarvapadaprabheto nāma samādhiḥ samākṣarāvaro 7 nāma samādhiḥ akṣarāpagato nāma samādhiḥ araṃbaṇacchedano nāma samādhiḥ aprakāro nāma samādhiḥ avikāro nāma samādhiḥ aniketacārī nāma samādhiḥ 8 timirāpagato nāma samādhiḥ cāritravatī nāma samādhiḥ acalo nāma samādhiḥ viṣayatīrṇo nāma samādhiḥ sarvaguṇasaṃcayagato nāma samādhiḥ sthitaniścitto 9 nāma samādhiḥ śubhapuṣpitaśuddhir nāma samādhiḥ bodhyaṅgavatī nāma samādhiḥ anantapratibhāno nāma samādhiḥ asamasamo nāma samādhiḥ sarvadharmātikramaṇo nāma samādhi 10 paricchedakaro nāma samādhiḥ vimativikiraṇo nāma samādhiḥ niradhiṣṭhāno nāma samādhiḥ ekavyūho nāma sadhi ākārābhinirhāro nāma samādhi ekākāro nāma 11 samādhi ākārakāraḥ nāma samādhiḥ nirvedhikasarvabhavatalavikiraṇaḥ nāma samādhiḥ saṃketarutapraveśaḥ nāma samādhiḥ ghoṣāvatīgirākṣaravimukto nāma samādhiḥ jvalanolko 12 nāma samādhiḥ lakṣaṇapariśodhano nāma samādhiḥ anabhilakṣo nāma samādhiḥ sarvākāravaropetaḥ nāma samādhiḥ sukhaduḥkhanirabhinandano nāma samādhiḥ akṣayakaraṇḍoma 13 samādhiḥ dhāraṇīpadho nāma samādhiḥ samyaktvamithyātvasarvasaṃgrasanaḥ nāma samādhiḥ rodhanirodhasaṃpraśamano nāma samādhi avirodhāpratinirodho nāma samādhiḥ vimalaprabho 14 nāma samādhiḥ sāravatī nāma samādhiḥ paripūrṇacandravimalaḥ nāma samādhiḥ mahāvyūho nāma samādhiḥ sarvākāraprabhākaro nāma samādhiḥ samādhisamato nāma samādhiḥ

(AṣṭāB, Pl. II, 1/2) recto 1 arajovirajaḥ nāma samādhiḥ araṇasaraṇasarvasamavasaraṇaḥ nāma samādhiḥ anilaṃbhaniketanirataḥ nāma samādhiḥ tathatāsthitaniścittaḥ nāma samādhiḥ kāyakalisaṃpramathano nāma samādhi 2 vākkalividhvaṃsanagaganakalpo nāma samādhiḥ ākāśasaṅgavimuktanirupalepo nāma samādhir iti. tatra katamaḥ śūraṅgamo nāma samādhiḥ. yatra samādhi 3 sarvasamādhināṃ gocaram anubhavaty ayam ucyate śūraṅgamo nāma samādhiḥ tatra katamo ratnamudro nāma samādhiḥ yena samādhinā sarvasamādhayo mudritā ayam 4 ucyate ratnamudro nāma samādhiḥ tatra katamaḥ siṃhavikṛīḍito nāma samādhiḥ yatra samādhau sthitvā sarvasamādhibhir vikrīḍaty ayam ucyate siṃhavikrīḍito nāma 5 samādhiḥ tatra katamaḥ sucandro nāma samādhiḥ yatra samādhau sthitvā sarvasamādhīn avabhāsayaty ayam ucyate sucandro nāma samādhiḥ tatra katamaś candradhvajaketur nāma 6 samādhiḥ yatra samādhau sthitvā sarvasamādhīnāṃ dhvajaṃ dhārayaty ayam ucyate candradhvajaketur nāma samādhiḥ tatra katamaḥ sarvadharmodgato nāma samādhir yatra samādhau sthitvā sarvasamādhibhir 7 abhyudgacchaty ayam ucyate sarvadharmodgato nāma samādhiḥ tatra katamo vilokitamūrdhā nāma samādhir yatra samādhau sthitvā sarvasamādhīnāṃ mūrdhānaṃ 8 vilokayaty ayam ucyate vilokitamūrdhā nāma samādhiḥ. tatra katamo dharmadhātuniyato nāma samādhir yatra samādhau sthitvā dharmadhātor niścayaṃ 9 gacchaty ayam ucyate dharmadhātuniyato nāma samādhiḥ tatra katamo niyatadhvajaketur nāma samādhir yatra samādhau sthitvā sarvasamādhīnāṃ dhvajaṃ dhārayaty ayam ucyate 10 niyatadhvajaketur nāma samādhiḥ tatra katamo vajropamo nāma samādhir yatra samādhau sthitvā sarvasamādhīn na bhindaty ayam ucyate vajropamaḥ samādhi tatra katamo 11 dharmapraveśamudraḥ samādhir yatra samādhau sthitvā dharmāṇāṃ mudrāṃ praviśaty ayam ucyate dharmapraveśamudraḥ samādhi tatra katamaḥ samadhirājasupratiṣṭhito nāma samādhir 12 yatra samādhau sthitvā sarvasamādhiṣu rājapratiṣṭhānena pratitiṣṭhaty ayam ucyate samādhirājasupratiṣṭhitaḥ samādhi. tatra katamo raśmipramukto nāma samādhir yatra 13 samādhau sthitvā sarvasamādhināṃ raśmīn avasṛjaty ayam ucyate raśmipramukto nāma samādhiḥ tatra katamo balavīryo nāma samādhir yatra samādhau sthitvā sarvasamādhīnāṃ balavīryaṃ 14 dhārayaty ayam ucyate balavīryo nāma samādhi. tatra katamaḥ samudgato nāma samādhir yatra samādhau sthitasya sarvasamādhayaḥ samudgacchanty ayam ucyate samudgataḥ verso 1 samādhiḥ tatra katamo niruktanirdeśapraveśaḥ samādhir yatra samādhau sthitvā samādhiniruktinirdeśaṃ praveśayaty ayam ucyate niruktanirdeśapraveśaḥ samādhiḥ tatra 2 katamo 'dhivacanasaṃpraveśaḥ samādhir yatra samādhau sthitvā sarvasamādhīnām adhivacanaṃ nāmadheyaṃ praveśaty ayam ucyate 'dhivacanasaṃpraveśa samādhiḥ tatra katamo 3 digvilokanā nāma samādhir yatra samādhau sthitvā sarvasamādhīnāṃ diśo vilokayaty ayam ucyate digvilokanā nāma samādhiḥ tatra katamao dhāraṇīmudro nāma samādhir yatra 4 samādhau sthitvā sarvasamādhīnāṃ mudrāṃ dhārayaty ayam ucyate dhāraṇīmudro nāma samādhiḥ tatra katamo 'saṃpramoṣo nāma samādhir yatra samādhau sthitvā sarvasamādhīnn na saṃpramoṣayaty ayam 5 ucyate 'saṃpramoṣaḥ samādhiḥ. tatra katamaḥ sarvadharmasamavasaraṇasāgaramudraḥ samādhir yatra samādhau sthitvā samādhayaḥ saṃgraha samavasaraṇaṃ gacchanty ayam ucyate 6 sarvadharmasamavasaraṇasāgaramudraḥ samādhiḥ tatra katama ākāśaspharaṇo nāma samādhir yatra samādhau sthitvā sarvasamādhīn ākāśaspharaṇatāyā spharaty ayam ucyate 7 ākāśaspharaṇo nāma samādhiḥ tatra katamo vajramaṇḍalo nāma samādhir yatra samādhau sthitvā sarvasamādhīnā maṇḍalaṃ dhārayaty ayam ucyate vajramaṇḍalaḥ samādhiḥ 8 tatra katamo rajojaho nāma samādhir yatra samādhau sthitvā sarvakleśanimittāni jahāty ayam ucyate rajojahaḥ samādhiḥ tatra katamo vairocano nāma samādhir 9 yatra samādhau sthitvā sarvasamādhīn avabhāsayaty ayam ucyate vairocano nāma samādhiḥ tatra katamo 'neṣo nāma samādhir yatra samādhau sthitvā na samādhe kaṃcid 10 dharmam eṣate ayam ucyate 'neṣaḥ samādhiḥ tatra katamo 'niketasthitaḥ samādhir yatra samādhau na kaṃcid dharmaṃ niketasthitaṃ samanupaśyaty ayam ucyate 'niketasthitaḥ samādhi 11 tatra katamo niścittaḥ samādhir yatra samādhau na cittaṃ na caitasikā dharmāḥ pravartante 'yam ucyate niścittaḥ samādhiḥ tatra katamo vimalapradīpo nāma samādhir yatra sadhau 12 sarvasamādhīnāṃ vimalapradīpaṃ karoty ayam ucyate vimalapradīpaḥ samādhiḥ tatra katamo 'nantaprabhaḥ samādhir yatra samādhau sthitvānantāṃ prabhāṃ karoty ayam ucyate 'nantaprabho 13 nāma samādhiḥ tatra katamaḥ prabhākaro nāma samādhir yatra samādhau sthitvā sarvadharmāṇāṃ prabhāṃ karoty ayam ucyate prabhākaraḥ samādhiḥ tatra katamaḥ samantāvabhāsaḥ 14 samādhir yasya samādheḥ sahapratilaṃbhāt sarvasamādhimukhāny avabhāsayaty ayam ucyate samantāvabhāsaḥ samādhiḥ tatra katamaḥ samadhi śuddhasāro nāma

One foilio missing

(AṣṭāB, Pl. II, 3/4) recto 1 tatra katamo viṣayatīrṇo ma samādhir yatra samādhau sthitvā sarvasamādhīnāṃ viṣayaṃ samatikrāmaty ayam ucyate viṣayatīrṇo nāma samādhiḥ tatra katamaḥ sarvaguṇasaṃcayagato nāma samādhiḥ 2 yatra sarvadharmāṇāṃ sarvasamādhīnāṃ ca guṇasaṃcayam anuprāpnoty ayam ucyate sarvaguṇasaṃcayagataḥ samādhiḥ tatra katamaḥ sthitaniścitto nāma samādhir yatra 3 samādhau sthitvā sarvasamādhīṣu cittaṃ na pravartate 'yam ucyate sthitaniścittaḥ samādhiḥ tatra katamaḥ śubhapuṣpitaśuddhiḥ samādhir yatra samādhau sthitvā sarvasamādhīnāṃ śubhapuṣpitaśuddhiṃ 4 pratilabhate 'yam ucyate śubhapuṣpitaśuddhiḥ samādhiḥ tatra katamo bodhyaṅgavatī samādhir yatra samādhau sthitvā sarvasamādhibhyaḥ sapta bodhyaṅgāni pratilabhate 5 'yam ucyate bodhyaṅgavatī samādhiḥ tatra katamo 'nantapratibhānaḥ samādhir yatra sarvasamādhīṣv anantapratibhānatāṃ pratilabhate 'ayam ucyate 'nantapratibhānaḥ sadhiḥ 6 tatra katamo 'samasamaḥ samādhir yatra samādhau sthitvā sarvasamādhīṣv asamasamatā pratilabhate ayam ucyate 'samasamaḥ samādhiḥ tatra katamaḥ sarvadharmātikrāmaṇo 7 nāma samādhir yatra samādhau sthitvā sarvatraidhātukaṃ samatikrāmaty ayam ucyate sarvadharmātikramaṇaḥ samādhiḥ tatra katamaḥ paricchedakaro nāma samādhir yatra 8 samādhau sthitvā sarvadharmāṇāṃ sarvasamādhīnāṃ ca paricchedaṃ paśyaty ayam ucyate paricchedakaro nāma samādhiḥ tatra katamo vimativikiraṇo nāma samādhir yatra samādhau 9 sarvasamādhivimatikiraṇaṃ prāpnoty ayam ucyate vimativikiraṇaḥ samādhiḥ tatra katamo niradhiṣṭhāno nāma samādhir yatra samādhau sthitvā sarvadharmāṇāṃ sthānaṃ na samanupaśyaty 10 ayam ucyate niradhiṣṭhānaḥ samādhiḥ tatra katama ekavyūho nāma samādhir yatra samādhau sthitvā na kasyaid dharmasya dvayaṃ samanupaśyaty ayam ucyate ekavyūhaḥ 11 samādhiḥ tatra katama ākārābhinirhāraḥ samādhir yatra samādhau sthitvā sarvadharmāṇām ākāranirhāram na samanupaśyaty ayam ucyate hy ākārābhinirhāraḥ samādhiḥ tatra katama 12 ekākāro nāma samādhir yatra samādhau sthitvā sarvasamādhīnām ākāraṃ na samanupaśty ayam ucyate ekākāraḥ samādhiḥ tatra katama ākārakaro nāma samādhi 13 yatra samādhau sthitvā sarvasamādhīnām advayatāṃ samanupaśyaty ayam ucyate ākārakaraḥ samādhiḥ tatra katamo nirvedhikasarvabhavatalavikiraṇo nāma samādhir yatra 14 samādhau sthitvā sarvasamādhīnāṃ nairvedhikajñānam anupraviśati yasyānupraveśāt kaṃcid dharmaṃ na pratividhyaty ayam ucyate nirvedhikasarvabhavatalavikiraṇaḥ samādhiḥ verso 1 tatra katamaḥ saṃketarutapraveśaḥ samādhir yatra samādhau sthitvā sarvasamādhīnāṃ saṃketarutāni praviśaty ayam ucyate saṃketarutapraveśaḥ samādhiḥ tatra katamo ghoṣavagirakṣaravimuktaḥ 2 nāma samādhir yatra samādhau sthitvā sarvasamādhīn gīrghoṣākṣaravimuktān samanupaśyaty ayam ucyate ghoṣavatīgirākṣaravinirmuktaḥ samādhiḥ tatra katamo 3 jvalanolkaḥ samādhir yatra samādhau sthitvā sarvasamādhīṃs tejasāvabhāsayaty ayam ucyate jvalanolkaḥ samādhiḥ. tatra katamo lakṣaṇapariśodhano nāma samādhir yatra 4 samādhau sthitvā sarvasamādhīnāṃ lakṣaṇāni pariśudhyante 'yam ucyate lakṣaṇapariśodhanaḥ samādhiḥ tatra katamo 'nabhilakṣo nāma samādhir yatra samādhau sthitvā sarvasamādhīn anabhilakṣitān 5 samanupaśyaty ayam ucyate 'nabhilakṣaḥ samādhiḥ tatra katamaḥ sarvākāravaropetaḥ samādhir yatra samādhau sthitasya sarvasamādhayaḥ sarvākāravaropetā bhavanty 6 ayam ucyate sarvākāravaropetaḥ samādhiḥ tatra katamaḥ sukhaduḥkhanirabhinandanaḥ samādhir yatra samādhau sthitvā sarvasamādhiṣu sukhaduḥkhaṃ asamanupaśyaty ayam ucyate 7 sukhaduḥkhanirabhinandano nāma samādhiḥ tatra katamo 'kṣayākāro nāma samādhir yatra samādhau sthitvā samādhīnāṃ kṣayaṃ na samanupaśyaty ayam ucyate 'kṣayākāraḥ sadhiḥ 8 tatra katamo dhāraṇīpadho nāma samādhir yatra samādhau sthitvā sarvadhāraṇīn dharayaty ayam ucyate dhāraṇīpadhaḥ samādhiḥ. tatra katama samyaktvamithyātvasarvasaṃgrasanaḥ 9 nāma samādhir yatra samādhau sthitvā sarvasamādhīnāṃ saṃyuktvamithyātvaṃ na samanupaśyaty ayam ucyate samyaktvamithyātvasarvasaṃgrasanaḥ samādhiḥ tatra katamo rodhanirodhapraśamanaḥ 10 nāma samādhir yatra samādhau sthitvā sarvasamādhīnāṃ rodhanirodhaṃ samanupaśyaty ayam ucyate rodhanirodhapraśamanaḥ samādhiḥ tatra katamo hy avirodhāpratirodha 11 samādhir yatra samādhau sthitvā sarvasamādhīnām avirodhāpratirodhaṃ samanupaśyaty ayam ucyate 'virodhāpratirodhaḥ samādhiḥ tatra katamo vimalaprabho nāma samādhir yatra 12 samādhau sthitvā sarvasamādhīnāṃ prabhāmaṇḍalaṃ nopalabhate 'yam ucyate vimalaprabhaḥ samādhiḥ tatra katamaḥ sāravatī samādhir yatra samādhau sthitvā sarvasamādhīnāṃ asāraṃ 13 samanupaśyaty ayam ucyate sāravatī samādhiḥ tatra katamaḥ paripūrṇacandravimalaḥ samādhir yatra samādhau sarvasamādhayaḥ paripūrṇā bhavanti tadyathā paṃcadaśyāṃ 14 candramaṇḍalam ayam ucyate paripūrṇacandravimalaḥ samādhiḥ tatra katamo mahāvyūho nāma samādhir yatra samādhau sthitvā sarvasamādhayo mahāvyūhasamanvāgatā

(AṣṭāB, Pl. III, 1/2) recto 1 bhavanty ayam ucyate mahāvyūhaḥ samādhiḥ tatra katamaḥ sarvākāraprabhākaro nāma samādhir yatra samādhau sthitvā sarvasamādhīn sarvadharmāṃś cāvabhāsayate ayam ucyate sarvāraprabhākaraḥ 2 samādhiḥ tatra katamaḥ samādhisamataḥ samādhir yatra samādhau sthitvā sarvasamādhīnām anuvikṣepam ekāgratām upalabhate 'yam ucyate samādhisamataḥ māma 3 samādhiḥ tatra katamo rajovirajaḥ samādhir yatra sarvasamādhīn niḥkleśān karoty ayam ucyate rajovirajaḥ samādhiḥ tatra katamo hy araṇasaraṇasarvasamavasaraṇo 4 nāma samādhir yatra samādhau sthitasya sarvasamādhayo na raṇanty ayam ucyate 'raṇasaraṇasarvasamavasaraṇo samādhiḥ tatra katamo 'nilaṃbhaniketanirataḥ 5 samādhir yatra samādhau sarvasamādhīnām ālayaṃ nopaity ayam ucyate 'nilaṃbhaniketanirataḥ samādhiḥ tatra katamas tathatāsthitaniścitto nāma samādhir yatra samādhau 6 sarvasamādhīnāṃ tathatā na nivartate 'yam ucyate tathatāsthitaniścittaḥ samādhiḥ tatra katamaḥ kāyakalisaṃpramathano nāma samādhir yatra samādhau sthitvā sarvasamādhīnāṃ 7 kāyaṃ nopalabhate 'yam ucyate kāyakalisaṃpramathano nāma samādhiḥ tatra katamo vākkalividhvaṃsanagaganakalpo nāma samādhir yatra samādhau sthitvā sarvasamādhīnāṃ 8 vākkarma nopalaṃbhate 'yam ucyate vākkalividhvaṃsanagaganakalpaḥ samādhiḥ tatra katama ākāśasaṃgavimuktanirupalepo nāma samādhir yatra samādhau sthitvā 9 sarvadharmanirupalepatām anuprāpnoty ayam ucyate ākāśasaṅgavimuktanirupalepaḥ samādhiḥ idaṃ subhūte bodhisatvasya mahāsatvasya prajñāpāramitāyāṃ carato mayānaṃ 10 samādhiparivarto nāmnā pañcadaśaḥ punar aparaṃ subhūte bodhisatvasya mahāsatvasya mahāyānaṃ 11 yaduta catvāri smṛtyupasthānāni. tatra katamaṃ kāyasmṛtyupasthānaṃ | iha subhūte bodhisatvo mahāsatvo hy ādhyātme kāye kāyānudarśī viharati | na ca kāyagatān 12 vitarkān vitarkayaty ātāpī saṃprajānaḥ smṛtimāṃ vinīya loke 'bhidhyādaurmanasye bahirdhākāye kāyānudarśī viharaty ādhyātmabahirdhe kāye kāyānupaśyī viharati na ca 13 kāyagatān vitarkān vitarkayaty ātāpī saṃprajānaḥ smṛtimāṃ vinīya loke 'bhidhyādaurmanasya ādhyātmāsu vedanāsu citte dharmeṣu dharmānupaśyī viharaty ātāpī 14 saṃprajānaḥ smṛtimāṃ vinīya loke 'bhidhyādaurmanasye bahirdheṣu dharmānupaśyī ātāpī saṃprajānaḥ smṛtimāṃ vinīyābhidhyā loke daurmanasye ādhyātmabahirdheṣu dharmānupaśyī verso 1 viharaty ātāpī saṃprajānaḥ smṛtimāṃ vinīya loke 'bhidhyādaurmanasya | kathaṃ subhūte bodhisatvo mahāsatvo 'dhyātme kāye kāyānupaśyī viharati | iha subhūte 2 bodhisatvo mahāsatvaś caramāṇaś carāmīti prajānāti. sthitaḥ sthito 'smīti prajānāti. niṣaṇṇo niṣaṇṇa asmi prajānāti śayāna śayāna asmi prajānāti yathā yathā 3 khalu punar asya kāyaḥ sthitas tathā tathainaṃ prajānāti. evaṃ khalu subhūte bodhisatvo mahāsatvo 'dhyātme kāye kāyānupaśyī viharaty ātāpī saṃprajānaḥ 4 smṛtimāṃ vinīya loke 'bhidhyādaurmanasye. punar aparaṃ subhūte sa bodhisatvo mahāsatvo 'bhikramapratikramasaṃprajānacārī bhavaty ālokitavilokitasaṃprajānacārī bhavati 5 saṃghāṭīpiṇḍapātacīvaradhāraṇe aśitapītakhāditaśayitanidrāprativinodito gātāgataḥ sthitaniṣaṇṇo svapnajāgarita bhāṣitatuṣṇībhāvasaṃjānyapratisaṃlayane 6 saṃprajānacārī bhavati. evaṃ khalu subhūte bodhisatvo mahāsatvaḥ prajñāpāramitāyāṃ caramāṇo 'dhyātme kāye kāyānupaśyī viharati tac cānupalaṃbhayogena 7 punar aparaṃ subhūte bodhisatvo mahāsatvaḥ prajñāpāramitāyāṃ caramāṇaḥ smṛta āśvasiti smṛtāśvasatimāni sa praśvasati sa dīrgha vā śvasiti dīrghaṃ vāśvasati 8 dīrghaṃ vā praśvasiti praśvasimi dīrghaṃ śvasimi dīrgham āśvasimi dīrghaṃ praśvasimīti prajānāti sa hrasva vāśvasati hrasvam āśvasimīti prajānāti : hrasvaṃ vā praśvasati 9 hrasvaṃ praśvasimīti prajānāti. tadyathā subhūte kuṃbhakāraḥ kuṃbhakārāntevāsī vā dīrgham āvidhyan dīrgham āvidhyāmīti prajānāti hrasvaṃ vā pratividyam āvidyaṃ hrasvaṃ pratividhyāmīti 10 prajānāti evam eva subhūte bodhisatvo mahāsatvaḥ smṛto vāśvasitaḥ smṛto vā praśvasito. dīrgham āśvasiti dīrgham āśvasimīti prajānāti dīrghaṃ 11 praśvasan dīrghaṃ praśvasimīti prajānāti hrasvam āśvasan hrasvam āśvasimīti prajānāti hrasvaṃ praśvasan hrasvaṃ praśvasimīti prajānāti | evaṃ hi subhūte bodhisatvo mahāsatvo 12 'dhyātmakāye kāyānupaśyī viharaty ātāpī saṃprajānaḥ smṛtimāṃ vinīya loke 'bhidhyādaurmanasye. punar aparaṃ subhūte bodhisatvo mahāsatva imam eva kāyaṃ dhātuśo 13 pratyavekṣate asty asmin pṛthivīdhātur abdhātus tejodhātur vāyudhātuḥ. tadyathā subhūte dakṣo goghno vā goghnāntevāsī vā tīkṣṇena śastreṇa gāṃ vadhyād 14 gāṃ hatvā ca catvāri phalakāni kuryāc catvāri phalakāni ca kṛtvā pratyavekṣate sthito vāthavā niṣaṇṇaḥ evam eva subhūte bodhisatvo mahāsatvaḥ prajñāpāramitāyāṃ

One folio missing

(AṣṭāB, Pl. III, 3/4) recto 1 punar aparaṃ subhūte bodhisatvo mahāsatvo yadā paśyati śivapathikāyām asthīny anekavarṇāni nīlāni kapotavarṇāni rṇakajātāni pṛthivyāṃ pāṃsunā samasamīkṛtāni sa imam eva kāyaṃ tatropasaṃharati. ayam api kāya evaṃdharmā evaṃprakāra etāyā dharmatāyā hy aparimuktaḥ 2 evaṃ khalu subhūte bodhisatvo mahāsatvo adhyātmakāye evaṃ bahirdhākāye evam adhyātmabahirdhākāye kāyānupaśyī viharaty ātāpī saṃprajānyaḥ smṛtimāṃ vinīyābhidhyādaurmanasye. 3 evaṃ vedanāyāṃ citte dharmeṣu dharmānupaśyī viharaty ātāpi saṃprajānaḥ smṛtimām idam api subhūte bodhisatvasya mahāsatvasya mahāyānam. punar aparaṃ subhūte 4 bodhisatvasya mahāsatvaya mahāyānaṃ yaduta catvāri samyakprahāṇāni katamāni catvāri iha subhūte bodhisatvo 'nutpannānāṃ pāpakānām akuśalānāṃ dharmāṇām anutpādāc 5 chandaṃ janayati vyāyacchate cittaṃ pragṛhṇāti samyak pradadhāty utpannānāṃ pāpakā kuśalānāṃ dharmāṇāṃ prahāṇāc chandaṃ janayati vyāyamati cittaṃ parigṛhṇāti samyak 6 pradadhāty anutpannānāṃ kuśaladharmāṇām utpādāc cchandaṃ janayati vyāyacchate vīryam ārabhate cittaṃ parigṛhṇāti samyak pradadhāty utpannānāṃ kuśaladharmāṃāṃ sthitaye 7 bhūyobhāvāya. asaṃpramoṣāya. aparihāṇāya. paripūraye chandaṃ janayati vyāyacchate vīryam ārabhate cittaṃ parigṛhṇāti samyak pradadhāti tac cānupalaṃbhayogena 8 idam api subhūte bodhisatvasya mahāsatvasya mahāyānam. punar aparaṃ subhūte bodhisatvasya mahāsatvasya mahāyānṃ yad idaṃ catvāra ṛddhpādāḥ 9 katame catvāraḥ iha subhūte chandasamādhiprahāṇasaṃskārasamanvāgatam ṛddhipādaṃ bhāvayati vivekaniśṛtaṃ virāganiśṛtaṃ nirodhaniśṛtaṃ vyavasargapariṇataṃ 10 vīryasamādhiprahāṇasaṃskārasamanvāgatam ṛddhipādaṃ bhāvayati cittasamādhiprahāṇasaṃskārasamanvāgatam ṛddhipādaṃ bhāvayati mīmāṃsasamādhiprahāṇasaṃskārasamanvāgatam 11 ṛddhipādaṃ bhāvayati vivekaniśṛtaṃ virāganiśṛtaṃ nirodhaniśṛtaṃ vyavasargapariṇataṃ tac cānupalaṃbhayogena idam api subhūte bodhisatvasya mahāsatvasya 12 mahāyānaṃ punar api subhūte bodhisatvasya mahāsatvasya mahāyānaṃ yaduta pañcendriyāṇi katamāni pañca | tadyathā śraddhendriyaṃ vīryendriyaṃ smṛtendriyaṃ samādhendriyaṃ 13 prajñendriyaṃ. idam api subhūte bodhisatvasya mahāsatvasya mahāyānam. tac cānupalaṃbhayogena punar aparaṃ subhūte bodhisatvasya mahāsatvasya mahāyānaṃ yaduta 14 pañca balāni. katamāni pañca. śraddhābalaṃ vīryabalaṃ smṛtibalaṃ samādhibalaṃ prajñābalam idam api subhūte bodhisatvasya mahāsatvasya mahāyānaṃ tac cānupalaṃbhayogena | verso 1 punar aparaṃ subhūte bodhisatvasya mahāsatvasya mahāyānaṃ yaduta sapta bodhyaṅgāni | katamāni sapta iha subhūte bodhisatvo mahāsatvo smṛtisaṃbodhyaṅgaṃ 2 vivekaniśṛtaṃ virāganiśṛtaṃ nirodhaniśṛtaṃ vyavasargapariṇataṃ dharmapravicayasaṃbodhyaṅgaṃ vīrya prīti prasrabdhi samādhi upekṣāsaṃbodhyaṅgaṃ bhāvayati 3 vivekaniśṛtaṃ virāganiśṛtaṃ nirodhaniśṛtaṃ vyavasargapariṇataṃ tac cānupalaṃbhayogena idaṃ subhūte bodhisatvasya mahāsatvasya mahāyānaṃ | punar aparaṃ 4 subhūte bodhisatvasya mahāsatvasya mahāyānaṃ yadutāryāṣṭāṅgamārgaḥ katama āryāṣṭāṅgamārgaḥ samyagdṛṣṭiḥ samyaksaṃkalpaḥ samyagvāk samyakkarmāntaḥ samyājīvaṃ samyagvyāmaḥ 5 samyaksmṛtiḥ samyaksamādhi tac cānupalaṃbhayogena | idam api subhūte bodhisatvasya mahāsatvasya mahāyānaṃ punar aparaṃ subhūte bodhisatvasya 6 mahāsatvasya mahāyānaṃ yaduta trayo vimokṣamukhasamādhayaḥ katame trayaḥ śūnyatāsamādhiḥ ānimittaṃ samādhiḥ apraṇidhitaṃ samādhiḥ tatra katamā śūnyatāsadhiḥ 7 śūnyān dharmān pratyavekṣamāṇasya śūnyatāvimokṣamukham animittān dharmān pratyavekṣamāṇasya ānimittavimokṣamukham anabhisaṃskārasaṃskāro 'praṇidhitaṃ vimokṣamukham idam 8 api subhūte bodhisatvasya mahāsatvasya mahāyānaṃ. eteṣu triṣu vimokṣamukheṣu śikṣitavyaṃ. punar aparaṃ subhūte bodhisatvasya mahāsatvasya mahāyānaṃ yaduta-m ekādaśa 9 jñānāni katamāny ekādaśa duḥkhajñānaṃ. peyālaṃ. yāvat kṣayajñānam anutpādajñānaṃ dharmajñānam anvayajñānaṃ saṃvṛtijñānaṃ paracittajñānaṃ yathoktaṃ jñānam iti tatra katamaṃ 10 duḥkhajñānaṃ yad duḥkhasyānutpādajñānam idam ucyate duḥkhajñānaṃ tatra katamaṃ samudayajñānaṃ yat samudayaya prahāṇajñānaṃ katamaṃ nirodhajñānaṃ yad duḥkasya 11 nirodhajñānaṃ katamaṃ mārgajñānaṃ yad āryāṣṭāṅgamārgajñānaṃ katamaṃ kṣayajñānaṃ yad rāgadveṣamohakṣayajñānaṃ katamaṃ anutpādajñānaṃ yad bhagavatyanutpādajñāna : katamaṃ dharmajñānaṃ 12 yat pañcānāṃ skandhānām aprakṛtiparicchedajñānaṃ katamam anvayajñānaṃ yac cakṣur anityaṃ śrotrāṃ ghrāṇaṃ jihvā kāyo mano 'nityam iti jñānaṃ peyālaṃ yāvad dharmā anitya iti 13 jñānaṃ yāvat pratītyasamutpādo 'nitya iti jñānam idam ucyate 'nvayajñānaṃ katamaṃ paracittajñānaṃ yat parasatvānāṃ parapudgalānāṃ cetasaiva citte caitasikeṣu dharmeṣu 14 ca jñānaṃ katamaṃ saṃvṛtijñānaṃ yat pratipajjñānaṃ katamaṃ yathoktajñānaṃ yat tathāgatasya sarvākārajñatājñānam idam api subhūte bodhisatvasya mahāsatvasya mayānaṃ

(AṣṭāB, Pl. IV, 1/2) recto 1 tac cānupalaṃbhayogena | punar aparaṃ subhūte bodhisatvasya mahāsatvasya mahāyānaṃ yaduta trīṇīndriyāni katamāni trīṇy anājñātam ājñasyāmīndriyaṃ. ājñendriyam 2 ājñātāvīndriyaṃ tatra katamam anājñātam ājñāsyāmīndriyaṃ yad anadhigataśikṣāṇāṃ pudgalānāṃ śraddhendriyaṃ vīryendriyaṃ smṛtīndriyaṃ samādhīndriyaṃ prajñendriyam iti tatra katamam 3 ājñendriyaṃ yac chaikṣāṇāṃ pudgalānām ājñātavatāṃ śraddhendriyaṃ vīryendriyaṃ smṛtīndriyaṃ samādhīndriyaṃ prajñendriyam idam ucyate ājñendriyaṃ. tatra katamaṃ ājñātāvīndriyaṃ 4 yad aśaikṣāṇāṃ pudgalānāṃ tadyathārhatāṃ pratyekabuddhānāṃ bodhisatvānāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ śraddhendriyaṃ vīryendriyaṃ smṛtīndriyaṃ samādhīndriyaṃ prajñendriyam 5 idam ucyate ājñātāvīndriyaṃ idam api subhūte bodhisatvasya mahāsatvasya mahāyānaṃ. tac cānupalaṃbhayogena | punar aparaṃ subhūte bodhisatvasya mahāsatvasya 6 mahāyānaṃ yaduta trayaḥ samādhayaḥ. katame trayaḥ savitarkaḥ savicāraḥ samādhiḥ avitarko vicāramātraḥ samādhiḥ avitarkāvicāraḥ samdhi tatra katamaḥ 7 savitarkaḥ savicāraḥ samādhiḥ viviktaṃ kāmair viviktaṃ pāpakair akuśalair dharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam ayam ucyate savitarkaḥ saviraḥ 8 samādhiḥ. tatra katamo 'vitarko vicāramātraḥ samādhi prathamadhyānasya dvitīyadhyānasya yāntarikāyam ucyate 'vitarko vicāramātraḥ samādhiḥ tatra katamo 9 'vitarkāvicāraḥ samādhiḥ. dvitīyadhyānād ārabhya yāvan naiva saṃjñā nāsaṃjñāyam ucyate 'vitarkā vicārasamādhir idam api subhūte bodhisatvasya mahāsatvasya mahānaṃ. 10 punar aparaṃ subhūte bodhisatvasya mahāsatvasya mahāyānaṃ yaduta daśānusmṛtayaḥ katamā daśa tadyathā buddhānusmṛti dharmānusmṛti saṃghānusmṛti. śīlānusmṛti 11 tyāgānusmṛti devatānusmṛti udvegānusmṛti kāyagatānusmṛti ānāpānānusmṛti maraṇānusmṛtir idam api subhūte bodhisatvasya mahāsatvasya mahāyānaṃ 12 tac cānupalaṃbhayogena. punar aparaṃ subhūte bodhisatvasya mahāsatvasya mahāyānaṃ yaduta catvāri dhyānāni catvāry apramāṇi. catasra ārūpyasamāpattayaḥ 13 aṣṭau vimokṣā navānupūrvavihārasamāpattayaḥ | idam api subhūte bodhisatvasya mahāsatvasya mahāyānaṃ tac cānupalaṃbhayogena | punar aparaṃ subhūte bodhisatvasya 14 mahāsatvasya mahāyānaṃ yaduta daśa tathāgatabalāni. katamāni daśa. iha bodhisatvo mahāsatvaḥ pudgalānāṃ sthānaṃ ca sthānato yathābhūtaṃ prajānīte 'sthānaṃ cāsthānato verso 1 yathābhūtaṃ prajānīte. atītānāgatapratyutpannānāṃ karmaṇāṃ karmasamādānānāṃ ca sthānato vipākaṃ yathābhūtaṃ prajānīte anekadhātuṃ nānādhātu lokaṃ yathābhūtaṃ 2 prajānīte parasatvānāṃ parapudgalānāṃ nānādhimuktikatāṃ yathābhūtaṃ prajānīte. parasatvānāṃ parapudgalānām indriyaparāparate yathābhūtaṃ prajānīte 3 sarvatragāminīṃ pratipadaṃ yathābhūtaṃ prajānīte. parasatvānāṃ parapudgalānāṃ bodhyaṅga dhyāna vimokṣa samādhi samāpattayaḥ saṃkleśa vyavadāna vyūsthānaḥ jñānaṃ 4 yathābhūtaṃ prajānīte. so 'nekavidhaṃ pūrvanivāsam anusmarati | sa divyena cakṣuṣā cyutyutpādajñānaṃ yathābhūtaṃ prajānīte | āsravāṇāṃ kṣayād anāsravicetovimutiṃ 5 prajñāvimuktiṃ dṛṣṭa eva dharme svayam abhijñāya sākṣātkṛtvopasaṃpadya viharati kṣīṇā me jātir uṣitaṃ me brahmacāryaṃ kṛtaṃ me karaṇīyaṃ nāparam asmād bhavaṃ prajāmi | 6 tac cānupalaṃbhayogena idam api subhūte bodhisatvasya mahāsatvasya mahāyānaṃ. punar aparaṃ subhūte bodhisatvasya mahāsatvasya mahāyānaṃ yad idaṃ catvāri 7 vaiśāradyāni katamāni catvāri samyaksaṃbuddhasya me pratijānataḥ | ime dharmā nābhisaṃbuddhā iti śramaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā kaścid vā pudgalaloke saha 8 dharmeṇa codayed iti nimittam etan na samanupaśyāmi. idam atra nimittaṃ na samanupaśyamāṇaḥ kṣemaprāptaś ca viharāmy abhayaprāptaś ca viharāmi vaiśāradyaprāptaś 9 ca viharāmi. ārṣabham udāraṃ sthānaṃ prajānāmi pariṣadgataḥ samyak siṃhanādaṃ nadāmi brāhmaṃ cakraṃ pravartayāmy apravartitaṃ śramaṇena vā brāhmaṇena vā 10 devena vā māreṇa vā brahmaṇā vā kenacid vā loke saha dharmeṇa kṣīṇāsravasya me pratijānataḥ ime āsravā na parikṣīṇā ity atra bata me kaścic chramaṇo vā brāhmaṇo vā 11 devo vā māro vā brahmā vā kaścid va pudgalaloke yāvat saha dharmeṇa. ye tvayāntarāyikā dharmā ākhyātās tā pratisevyamānā alam antarāyāya nedaṃ sthānaṃ vidyate iti 12 me śramaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā kaścid va pudgalaloke saha dharmeṇa codayed iti nimittam idaṃ hy ahaṃ na samanupaśyāmīdaṃ cāhaṃ nimittaṃ na samanupaśyamānaḥ 13 kṣemaprāpto viharāmy abhayaprāptaḥ | peyālaṃ | yāvat saha dharmeṇa yā tvayā pratipad ākhyātā āryaniryāṇikā niryāti tatkarasya samyagduḥkhakṣayāya tāṃ pratipadyamāno 14 niryāyāt samyagduḥkhakṣayāyeti nedaṃ sthānaṃ vidyate ity atra bata me peyālaṃ yāvat saha dharmeṇa | idam api subhūte bodhisatvasya mahāsatvasya mahāyānaṃ praśi

12-14 foilios missing

(AṣṭāB, Pl. IV, 3/4) recto 1 evam asaṃvidyamāneṣu sarvadharmeṣu katamo dharmāḥ katamena dharmeṇa niryāsyati. tat kasmād dhetoḥ tathā hi subhūte ātmā nopalabhyate ātmano 'tyantaviśuddhitām upādāya. evaṃ yāvat satvajīvajānakapaśyakasya dharmadhātur nopalabhyate 2 hy atyantaviśuddhitām upādāya. tathatā nopalabhyate bhūtakoṭir nopalabhyate hy atyantaviśuddhitām upādāya acintyadharmadhātur nopalabhyate hy atyantaviśuddhitām 3 upādāya skandhadhātvāyatanāni nopalabhyate 'tyantaviśuddhitām upādāya pratītyasamutpādo nopalabhyate 'tyantaviśuddhitām upādāya tathānapāramitā 4 śīlapāramitā vīryapāramitā kṣāntipāramitā dhyānapāramitā prajñāpāramitā nopalabhyate 'tyantaviśuddhitām upādāyādhyātmaśūnyatā nopalabhyate hy atyantaviśuddhitām 5 upādāya peyālaṃ yāvad abhāvasvabhāvaśūnyatā nopalabhyate hy atyantaviśuddhitām upādāya smṛtyupasthānāni nopalabhyate hy atyantaviśuddhitām upādāya 6 bodhipakṣikā dharmāḥ balāni vaiśāradyāni pratisaṃvidaḥ āvedanikā buddhadharmāḥ srotaāpannaḥ sakṛdāgāmī anāgāmiḥ pratyekabuddhaḥ tathāgato 'rhā samyaksaṃbuddho nopalabhyate 7 hy antaviśuddhitām upādāya tathā srotaāpattiphalaṃ peyālaṃ yāvat sarvākārajñatā nopalabhyate hy atyantaviśuddhitām upādāya anutpādo nopalabhyate 8 hy atyantaviśuddhitām upādāya tathā anirodhaḥ asaṃkleśaḥ. avyavadānam anabhisaṃskāro nopalabhyate hy atyantaviśuddhitām upādāya pūrvānto nopalabhyate 9 hy atyantaviśuddhitām upādāya tathāparānto nopalabhyate tathāgatir gatiḥ sthitiḥ cyutir upapattir nopalabhyate hy atyantaviśuddhitām upādāya. hānir nopalabhyate 10 vṛddhir nopalabhyate hy atyantaviśuddhitām upādāya kasyānupalabdheḥ sarvaṃ nopalabhyate dharmadhātvanupalabdher nopalabhyate tat kasmād dhetor na hi subhūte dharmādhātvanulabdher 11 dharmadhātur upalabhyate tathānutpādānirodhāsaṃkleśāvyavadānānabhisaṃskāratathatābhūtakauṭyānupalabdher yāvat prajñāpāramitānulabdher nopalabhyate 12 prajñāpāramitā. adhyātmaśūnyatānupalabdher nopalabhyate adhyātmaśūnyatā. peyālaṃ yāvad abhāvasvabhāvaśūnyatānupalabdher nopalabhyate. smṛtyupasthānānulabdher 13 nopalabhyate. peyālaṃ yāvad aṣṭādaśāvedanikabuddharmānupalabdher nopalabhyate srotaāpannānupalabdher nopalabhyate | peyālaṃ | yāvat tathāgatānupalabher 14 nopalabhyate srotaāpattiphalānupalabdher nopalabhyate yāvat sarvākārajñatānupalabdher nopalabhyate anutpādānupalabdher nopalabhyate yāvad anabhisaṃskārānupalabdher verso 1 nopalabhyate anabhisaṃskāraḥ. pūrvāntānupalabdher nopalabhyate yāvad vṛddhir nopalabhyate prathamabhūmyanupalabdher nopalabhyate yāvad daśamabhūmynupalabdher 2 nopalabhyate. punar api bhūmynupalabdher nopalabhyate daśabhūmayaḥ. katamā daśa. tadyathā śuklavipaśyanā bhūmir gotrabhūmiḥ āṣṭamakabhūmir darśanabhūmis 3 tanūbhūmir vītarāgabhūmiḥ kṛtyāvībhūmiḥ pratyekabuddhabhūmir bodhisatvabhūmiḥ saṃbuddhabhūmir iti | tatrādhyātmaśūnyatāyāṃ prathamabhūmir nopalabhyate. 4 peyālaṃ | yāvad abhāvasvabhāvaśūnyatāyāṃ prathamā bhūmir nopalabhyate. evam adhyātmaśūnyatāyāṃ dvitīyā bhūmir nopalabhyate peyālaṃ tṛtīyā bhūmiś caturthībhūmiḥ 5 pañcamī bhūmiḥ ṣaṣṭī bhūmiḥ saptamī bhūmir aṣṭamī bhūmir navamī bhūmir yāvad abhāvasvabhāvaśūnyatāyāṃ daśamā bhūmir nopalabhyate | tat kasmād dhetoḥ | na hi subhūte 6 prathamabhūmyanupalabdhir nopalabhyate na nopalabhyate peyālaṃ yāvan na daśamabhūmyanupalabdhir atyantaviśuddhitām upādāya. ādhyātmaśūnyatāyāṃ satvaparipāko 7 nopalabhyate peyālaṃ yāvad abhāvasvabhāvaśūnyatāyāṃ satvaparipāko nopalabhyate hy atyantaviśuddhitām upādāya adhyātmaśūnyatāyā buddhakṣetrapariśodhanaṃ nopalabhyate 8 peyālaṃ. yāvad abhāvasvabhāvaśūnyatāyāṃ buddhakṣetrapariśodhanaṃ nopalabhyate hy atyantaviśuddhitām upādāya adhyātmaśūnyatāyā paṃca cakṣūṃṣi nopalabhyante. 9 peyālaṃ yāvad abhāvasvabhāvaśūnyatāyāṃ pañca cakṣūṃṣi nopalabhyante hy atyantaviśuddhitām upādāy evam hi subhūte bodhisatvo mahāsatvo 'nupalaṃbhayogena 10 sarvadharmāṇāṃ mahāyena sarvākārajñatāyām niryāsyati ...... unleserliches Kolophon?: samāpta e .. rivarto .. .. m ekādasya 11 athāyuṣmāṃ subhūtir bhagavantam etad avocat. mahāyānaṃ mahāyānam iti bhadanta bhagavan ucyate. sadevanuṣāsuraṃ lokam abhibhūya niryāsyati 12 tenocyate mahāyānam iti. ākāśasamaṃ tad yānaṃ. tadyathāpy ākāśe 'prameyāṇām asaṃkhyeyānāṃ satvānām avakāśas tad anena bhadanta bhagava 13 paryāyeṇa idaṃ mahāyānaṃ. tadyathāpi bhadanta bhagavann ākāśasya āgamo vā nirgamo vā sthānaṃ vā nopalabhyate evaṃ khalv asya bhadanta bhagavaṃ mayānasya 14 naivāgamo na nirgamo na sthānam upalabhyate. tryadhvasamatāyānam idaṃ yānaṃ yaduta mahāyānaṃ tasmād bhadanta bhagavaṃs tad yānaṃ mahāyānaṃ mahāyānam i

(AṣṭāK, B fol. 102) recto 1 ... bodhisatvaṃ mahāsatvam āgamya daśānā kuśalānān dharmapathānāṃ loke prādurbhāvo bhavati tathā caturṇā dhyānānāṃ: caturṇā pramāṇānāṃ 2 catasṝṇām ārūpyasamāpattīnāṃ loke prādurbhāvo bhavati tathā dānapāramitāyā loke prādurbhāvo bhavati : evaṃ śīlapāramitāyā kṣāntipāramitāyā vīryaramitāyā 3 dhyānapāramitāyā prajñāpāramitāyā : loke prādurbhāvo bhavati tathādhyātmaśūnyatāyā loke prādurbhāvo bhavati : evaṃ yāva abhāvasvabhāvaśūnyatāyā 4 loke prādurbhāvo bhavati : tathā caturṇāṃ smṛtyupasthānānā loke prādurbhāvo bhavati : peyālaṃ yāva aṣṭādaśānāṃ āvedikānāṃ buddhadharmānā 5 loke prādurbhāvo bhavati sarvārajñatāyā loke prādurbhāvo bhavati | punar apara bhadanta bhagavan bodhisatva mahāsatvaḥm āgamya kṣatriyamahāśālānā loke prādurbhāvo bhavati : evaṃ brāhmaṇamahāśālānāṃ : 6 gṛhapatimahāśālānāṃ loke prādurbhāvo bhavati : tathā rājñā cakravartīnā loke prādurbhāvo bhavati : tathā bhadanta bhagavāṃ bodhisatvām āgamya catumahārājikāyikā 7 devā prajñāyante evaṃ yāvad akaniṣṭhā devā prajñāyate : tathā bhadanta bhagavāṃ bodhisatvā mahāsatvam āgamya srotāpattiphalaṃ prajñāyate 8 srotaāpanna prajñāyate : eva yāva arhatvaṃ prajñāyate : arhā prajñāyate pratyekabodhi prajñāyate pratyekabuddha prajñāyate : tathā bhadanta bhagavāṃ bodhisatva 9 mahāsatvam āgamya satvānāṃ paripāka prajñāyate : buddhakṣetrapariśodhanaṃ prajñāyate : tathāgata : arhanta samyaksaṃbuddhā loke prajñāyante dharmacakrapravartanāni ca loke 10 prajñāyate : tathā buddharatnaṃ prajñāyate : dharmaratnaṃ prajñāyate saṃgharatna prajñāyate : tad anena bhadantena bhadanta bhagavāṃ paryāyeṇa bodhisatvasya mahāsatvasya 11 sadevamanuṣyāsureṇa lokena satataṃ rakṣānuguptiṃ saṃvidhāsyāmi | evam ukto bhagavāṃ śakraṃ devendram etad avocat* evam eta kauśika tathā yathā verso 1 yūyaṃ vadatha : bodhisatva kauśika mahāsatvam āgamya sarvanirayā ucchidyate : tīryagyoni ucchidyate : yamaloka ucchidyate : peyalā yāva buddharatnasya loke prādurbhāvo 2 bhavati : evaṃ dharmaratnasya saṃgharatnasya loke prādurbhāvo bhavati : tasmād dhi kauśika bodhisatvā mahāsatvā sadevamānuṣyāsureṇa lokena satataṃ 3 satkartavya gurukartavya : mānayitavya pūjayitavya satataṃ ca sātatyena rakṣānuguptis teṣā saṃvidhātavya : mām eva kauśika satkartavya : gurukartavya mānayitavya 4 pūjayitavyaṃ manyetā : yo bodhisatvaṃ mahāsatva satkartavyaṃ : gurukartavya mānayitavya pūjayitavya manyate : tasmād dhi kauśika bodhisatvo mahāsatvo 5 sadevamānuṣyāsureṇa lokena satataṃ satkartavya gurukartavya mānayitavya pūjayitavya : satata ca sātatyena rakṣānugupti saṃvidhātavya : yat kauśika aya 6 trisahasramahāsahasro lokadhātu paripūrṇo bhavet śrāvakair vā pratyekabuddhair vā tadyathā naṭavana vā ikṣuvanaṃ vā śālivana vā tilavana vā 7 tāni yāva jīva kaścid eva kulaputro vā kuladuhitā vā satkuryāt gurukuryān mānayet pūjayet sarvopakaraṇai yaś ceka prathamacittotpādika bodhisatvaṃ masatva 8 ṣaḍbhi pāramitābhir avirahitaṃ satkuryāt gurukuryāt mānayet pūjayet : idam eva sat kulaputro vā kuladuhitā vā bahutaraṃ puṇya prasunuyāt | tat kasmād dheto 9 na hi kauśika śrāvakapratyekabuddha āgamya bodhisatvā mahāsatvā loke prajñāyate eva tathāgatā arhata samyaksaṃbuddhā : bodhisatvaṃ tu kauśika 10 mahāsatvam āgamya sarvaśrāvakapratyekabuddhā loke prajñāyate evaṃ tathāgatā arhanta arhanta (!) samyaksaṃbuddhā iti : tasmād dhi kauśika bodhisatvā mahāsatvā sadevamānuṣyāsureṇa 11 lokena satata satkartavya gurukartavya : mānayitavya pūjayitavya : satata ca sātatyena teṣā rakṣānuguptiṃ savidhātavya iti // [Ad here has a colophon: dvitīyaḥ śakraparivartaḥ 25

(AṣṭāK, C fol. 209) recto 1 āha śāradvatīputra paścime kāle paścime samaye saddharmasya kṣayāt te bahavo bhaviṣyanti tatrottarāyān diśi 2 bodhisatvayānikāḥ kulaputrā vā kuladuhitaro vā api tv alpakās te bhaviṣyanti ya imāṃ gaṃbhīrā prajñāramitāṃ 3 śrutvādhimokṣyanty adhimuktvā ca likhiṣyanti lekhayiṣyanti | evam udgrahīṣyanti | dhārayiṣyanti paryāpsyanti 4 vācayiṣyanti upadekṣyanti bhāṣiṣyanti yoniśaṃ manaḥsu kariṣyanti bhāvayiṣyanti tathatvāya ca pratipatsyante | 5 te ca punar imāṃ gaṃbhīrā prajñāpāramitāṃ śrutvā bhāṣyamāṇāṃ nāvalīyiṣyanti na salīyiṣyanti 6 nottrasiṣyanti na santrasiṣyanti na saṃtrāsam āpsyante | tat kasmād dhetor anubaddhās tebhiḥ kulaputrair 7 vā kuladuhitṛibhir vā tathāgatā arhanta samyaksaṃbuddhāḥ paripṛṣṭāḥ paripraśnitāś cemām eva gaṃbhīrāṃ 8 prajñāpāramitām āgamyeti | tat kasmād dhetoḥ prajñāpāramitāparipūrṇā hi te kulaputrā vā kuladuhitaro 9 vā bhaviṣyanty evaṃ dhyānapāramitāparipūrṇā vīryapāramitāparipūrṇāḥ kṣāntipāramitāparipūrṇāḥ 10 śīlapāramitāparipūrṇāḥ dānapāramitāparipūrṇā bhaviṣyanti evam ādhyātmaśūnyatāparipūrṇā yāvad 11 abhāvasvabhāvaśūnyatāparipūrṇā bhaviṣyanti eva smṛtyupasthānaparipūrṇāḥ peyālaṃ yāvad aṣṭādaśāveṇikā 12 buddhadharmaparipūrṇās te kulaputrāś ca kuladuhitaro vā bhaviṣyanti tat kasmād dhetoḥ kuśalamūlopastabdhā verso 1 bahujanasthārthaṃ kariṣyanti sukhaṃ cemām evānuttarāṃ samyaksaṃbodhim ārabhyeti tat kasmād dhetos tathā hi śāradvatīputra 2 mayā tebhyaḥ sarvākārajñatāpratisaṃyuktā kathā kathitā ye 'pi te śāradvatīputra babhūvur atīte 3 'dhvani tathāgatā arhataḥ samyaksaṃbuddhās tair api tebhyaḥ kulaputrebhyaḥ kuladuhitṛbhyo vā sarvākārajñatāpratisaṃyuktā 4 kathā kathitā teṣāṃ jātivyativṛttānām api ta eva samudācārā bhaviṣyanti yadutānuttarāṃ 5 samyaksaṃbodhim ārabhyeti : te ca punaḥ parebhyas tām eva kathāṃ kathayiṣyanti yadutānuttarām eva samyaksaṃbodhim ārabhyeti 6 te ca punaḥ kulaputrā vā kuladuhitaro vā sahitāḥ samagrā bhaviṣyanty anuttarāyāṃ samyaksaṃbodhau 7 na ca tāṃ śakṣyati bhettu māro vā mārakāyikā vā devā yadutānuttarāyāḥ samyaksaṃbodheḥ prāg evānyebhiḥ 8 pāpecchebhiḥ pāpasamudācārebhiḥ śakyān bhettuṃ nedaṃ sthānaṃ vidyate | te ca punaḥ śāradvatīputra bodhisatvayānikāḥ 9 kulaputrāḥ kuladuhitaro vemāṃ gaṃbhīrāṃ prajñāpāramitāṃ śrutvodāraṃ prītiprasādaprāmodyaṃ pratilapsyante 10 bahujanaṃ vā kuśaleṣu dharmeṣu pratiṣṭhāpayiṣyanti | yadutānuttarāṃ samyaksaṃbodhim ārabhyeti tebhiś ca śāradvatīputra 11 kulaputrebhir vā kuladuhitṛbhir vā mama saṃmukhe vāca bhāṣitā vayaṃ khalu bhadanta bhagavan bahūni 12 prāṇaśatāni bahūni prāṇasahasrāṇi bahūni prāṇaśatasahasrāṇi bodhisatvacaryāyāṃ cara

[Praj(U1), D fol. 748); text often corrupt, here without correction recto 1 yāhnasamaye evaṃ rātryā purime yāme evaṃ madhyame : evaṃ paścime yāme gaṅgānadīvālikāsamā satvā bhuṃjāpayed bhuṃjāpayitvā 2 ca teṣā satvānāṃ suvarṇapītakaduśya suvarṇaduṣyaṃ ca dadyu gaṅgānadīvālikāsamā caiva kalpa tiṣṭhanta evaṃ parityajeta na ca jānīyāt kathaṃ 3 pariṇāmayitavya : sarvajñatāyā : dānaṃ naiva syād bodhisatvasya na dānapāramitā atha jānīyāt pariṇāmayituṃ dānapāramitā pratigṛhṇena 4 bodhisatvena eṣo bodhisatvasya sāntikāṃ bahu parityāga tat kasmād dheto tathā hi sa aprameyā buddhadharmā pratilabdhukāma na ca 5 pramāṇabaddhena parityāgena śakyaṃ sarvajñatā pratilabdhuṃ sacet sa dānaṃ pramāṇabaddhaḥ syāt yataś caiva so dānam apramāṇabaddhaḥ tataś caiva 6 dānapāramitā bhavati | evaṃ khalv āvusa pūrṇa bodhisatvenāpramāṇabaddhaṃ dānaṃ dātavya : na pramāṇabaddha : evantaḥ parityaktavya 7 nātaḥ utvarāṃ parityajāmīti | ayaṃ bodhisatvaḥ etenopāyena mātsaryaṃ pratigṛhṇāti | sarvajñatā ca na pratigṛhṇāti | sacet punar 8 evaṃ cittam utpādayati | aprameyā dānaṃ dātavyaḥ tāva dāsyāmau yāvad anuttarāṃ samyaksaṃbodhim abhisaṃboddhuṃ samāna nirāmiṣeṇa dharmadānena 9 satvānām anugrahaṃ kariṣyāmi : sāṃprati khalu punaḥ āmiṣeṇānugrahīṣyāmaḥ yāvad bodhāya cariṣyāmaḥ anuttarāṃ samyaksaṃbodhim abhisaṃboddhuṃ sanaḥ 10 nirāmiṣeṇa dharmadānena satvānām anugrahaṃ kariṣyāmaḥ tadyathāpy āvusa pūrṇa puruṣo rājānaṃ seveta : rājāsmāka bhaktadātā sevato bhajataḥ verso 1 paryupāsataḥ tadā rājā tuṣṭodāgra āptamanaḥ anekai śatasahasraiḥ ratnai abhicchādayeran evam evāvusa pūrṇa bodhisatvo 'nuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmaḥ 2 aprameyā satvā : āmiṣadānena parigṛhṇāti anuttarāṃ samyaksaṃbodhim abhisaṃbuddha samānaḥ nirāmiṣeṇa dharmadānena ovadatti anuśāsati aprameya 3 satvā saṃsāraduḥkhebhyo mocayati | tadyathāvusa pūrṇa bahūni prāṇaśatāni bahūni prāṇaśatasahasrāṇi rājaputraṃ sevanti bhajanti paryupāsanti | sa rājaputras 4 teṣāṃ puruṣāṇṇā sevakarāṇāṃ sarveṣāṃ pakvabhaktena saṃgrahaṃ karoti bhavati sa samayo so rājaputro rājā pratiṣṭhet rājābhiṣimcyate | sa rājābhiṣekaprāptaḥ 5 ye te tasya puruṣā sevakarāḥ uparībhūtā mamaite bhūmya carantasya kelāyitum aham ete mamāyituṃ ya nūnam aham ete yadārūpair 6 bhogaiḥ pratiṣṭhāpayet svasvaṃnagare pratiṣṭhāpayet keci karmānteṣu pratiṣṭhāpayet keci paṭṭaneṣu pratiṣṭhāpayet keci nagare kecit karbaḍe | 7 keṣāṃcid grāmavarabhogaḥ dadāti evam evāvusa pūrṇa bodhisatvo bodhāya carantaḥ aprameyā satvā āmiṣadānena pratigṛhṇi | cīvarapiṇḍapātaśayyāsanaglānapratyayabhaiṣajyapariṣkāraiḥ 8 evaṃ khalv āvusa pūrṇa bodhisatvaḥ satva āmiṣadānenānugṛhṇāti | tadyathāpi sa rājaputras te 9 sevakarā upasthāyakā pakvabhaktenānugṛhṇāti khādanīyabhojanīyaśāyanīyena yathāsaṃvidyamānena evam evāvusa pūrṇa bodhisatvo 10 bodhāya carantaḥ satvā āmiṣadānenānugṛhṇāti cīvarapiṇḍapātaśayyāsanaglānabhaiṣajyapariṣkāraiḥ evaṃ khalv āvusa pūrṇa

[Praj(U1), D fol. 764); text often corrupt, here without correction recto 1 vātena bhasmīkartuṃ na tv aivāvaivartikasya bodhisatvasya śakyaṃ cittaṃ parayādayituṃ śakyaṃ khalu puna śāradvatīputra te arhanta kṣīṇāsrava ṣaḍabhijñā gaṅgānadilikāsamā 2 lokadhātava udahyamānai ādīptaḥ ekajvālībhūtai tan mahād arciskandhaḥ ekaina mukhavātaina nirvāpayituṃ na tv evāvaivartikasya bodhisatvasya 3 śakyaṃ cittaṃ paryādayituṃ anenāpi śāradvatīputra paryāyeṇāvaivartikasya bodhisatvasya cittam agram ākhyāyati | yāva niruttaram ākhyāyati 4 āha āścaryaṃ bhagavāṃ yāvad udāraṃ cittam avaivartikasya bodhisatvasya mahāsatvasya śakyaṃ paryādayitum abhibhavituṃ vā vivartayitum āha evam eva śāradvatīputra 5 evam eva śāradvatīputra tat kasmād dheto na hi śāradvatīputra buddhā bhagavantā dvayabhāṣitaṃ advayabhāninā tathāgatā tathā caiva 6 yathā caiva yathā buddhā bhāṣanti | sacec cāradvatīputra ye anantāparyantaiḥ lokadhātubhi satvā ye cānantāparyanteṣu lokadhātuṣu gaṃnadyāḥ 7 tāsu yad vālikā tāvantaḥ anye satvā bhaveyu yāvantaś ca pṛthivīdhātu yāvantaś cābdhātuḥ yāvantaś ca tejavadhātu | yāvanta vāyudhātuḥ 8 tāvantaḥ anye satvā bhaveyuḥ tat kiṃ manyase śāradvatīputra bahavas te satvā bhaveyuḥ āha bahavo bhagavāṃ bahava sugata āha 9 te punaḥ śāradvatīputra sarvasatvā arhantaḥ ṣaḍabhijñāḥ bhaveyuḥ evaṃrūpayā ṛddhyā samanvāgatā bhaveyuḥ tadyathāpi nāma mahāmaudgalyāyana 10 ekamekaś ca ṛddhivantā yāvantas te satvās tāvantaḥ māra pāpīmanta nirmiṇuyāt ekamekasya mārasya pāpīmataḥ yāvantas te satvā verso 1 tāvantaḥ hastikāyā nirmiṇuyāt tāvanta aśvakāyāḥ tāvanta rathakāyāḥ tāvanta pattikāyāḥ nirmiṇuyāt eva yāva śāradvatiputra 2 gaṇana yāti arhanta ṛdhhimantāḥ ekamekaś cābhinirmiṇuyāt teṣām abhinirmitānām ekamekaś cābhinirmitāḥ evantābhinirmiṇuyāt tat kim 3 manyase śāradvatīputra śakyam eteṣāṃ gaṇanāpi saṃkhyāpi praveśanāya āha naini bhagavāṃ yatra vāsau kulaputro vā kuladuhitā vā viharet ta trisahasramahāsahasraṃ 4 lokadhātum udahyantam abhinirmiṇuyāt tat kiṃ manyase śāradvatīputrāpi nu te satvā mahāṛddhi darsiyuḥ āha : maharddhikā 5 te bhagavāṃ bhaveyuḥ mahāṛddhisamanvāgatā bhayena pratyupasthitā | āha sacec cāradvatīputra ye anantāparyantai lokadhātubhir 6 gaṅgānadyāḥ teṣāṃ yāvantā vālikā tāvantā kalpā tiṣṭheyu ime bhayā ghorā saṃdarśayataḥ abhavyās te avaivartikasya cittaṃ paryādayituṃ 7 vā vivartayituṃ vā tat kiṃ manyase śāradvatīputra katamā ṛddhi balavantatarā syāt yaś ca teṣām aprameyāṇāṃ satvānāṃ teṣāṃ ca mārāṇāṃ pāpīmatāṃ yaś cāvaivartikasya 8 ṛddhiḥ āha balavatī eṣā bhagavām ṛddhiḥ ya avaivartikasya bodhisatvasya balavān eṣa cittaḥ yaḥ avaivartikasya bodhisatvasya āha: tat kiṃ manyase 9 śāradvatīputra ya evarūpayā ṛddhyā evarūpeṇa balena samanvāgataḥ arhaty asāv agratvaṃ kārāpayitum agratā vā nirdeṣṭuṃ āha sarvajñacitta sthāpayitvā 10 yathāhaṃ bhagavadbhāṣitasyārthām ājānāmi paryāyeṇa bodhisatvacittam agram ākhyāyate yāve niruttaram ākhyāyate yaduta-m-avaivartikasya

Bongard-Levin, G.M. : "A fragment of the Pañcaviṃśatisāhasrikāprajñāpāramitāsūtra from A. Stein Collection", ABORI (Amṛtamahotsava Volume) 72/73, 1991/1992 (1993), pp. 715-717; again in BB 40, pp. 211f.; Stein Kha. i.220 (Or. 8212.174), 2 Fragm.; facsimile of one side in W. Zwalf: Buddhism: Art and Faith (London 1985), p. 57;

Aa /// tathāgatā arahataḥ ///

b /// parinirvṛtānāṃ ca teṣāṃ tathāgatānāṃ ///

c /// catutriṃśatima samāpta 34 ḥ /// *{= Buddha image} d /// yaś caite imāṃ prajñāpāramitām upanāmayet ḥ ///

e /// jaṃbudvīpaṃ pūrṇaṃ sa cūḍikābaddhas ḥ ///

f /// prajñāpāramitāṃ parigṛhṇe ḥ ///

g /// mānayitukāmo na pūjayitukāmo ///

G.M. Bongard-Levin und Shin'ichirḥ Hori: "A Fragment of the Larger Prajñāpāramitā from Central Asia", JIABS 19.1 (1996), pp. 19-60; SI P/19.3

recto 1 /// .. mārgakārajñatā sarvākārajñatā ///

2 /// ma triśatima samāpta 30 ḥ + + + + 3 /// aprameyaṃ asaṃkhyeyaṃ ḥ + + + 4 /// kṛtvā udgṛhṇiṣyanti dhāriṣyanti ḥ + + 5 /// vilepanehi cūrṇehi ḥ cīvarehi + 6 /// tā prajñāpāramitāniryātā ḥ hi kauśika dhyāna 7 /// abhāvasvabhāvaśunyatā prajñāpāramitāniryātā hi kauśika catvāri 8 /// prajñāpāramitāniryātā hi kauśika satvaparipācaṃ buddhakṣetrapariśuddhi 9 /// śrāvakayānaṃ pratyekabuddhayānaṃ prajñāpāramitāniryātā 10 /// likhitvā pustakagataṃ kṛtvā udgṛhṇiṣyanti paryā 11 /// yāva patākehi imasya puṇyābhisaṃskārasyaiṣaḥ *{MS pradākehi}* 12 /// upaniṣā pi na upeti + + + + + upeti verso o /// .. bhaviṣya ///

p /// bhaviṣyate srotaāpattiphalasya loke prādurbhāvaṃ q /// tathāgatasya arahata samyaksaṃbuddhasya loke prādurbhāvaṃ bhaviṣyati r /// kauśika prajñāpāramitā tat kasya heto yadā s /// saṃgrāmayiṣyāma tadā tvaṃ kauśika imāṃ prajñāpāramitāṃ t /// cittotpādaṃ bhaviṣyate yeṣāṃ ca devaputrāṇāṃ u /// karohi te tena kuśalamūlena prajñāpāramitaśravaṇa v /// kasyacit kauśika kulaputrasya vā kuladuhitarāya w /// anuttarāṃ samyaksaṃbodhim abhisaṃbud. + + + + + + x /// ṣanirvāṇadhātuve para + + + + + + + + + y /// prajñāpāramitāya śikṣitvā anutta + + + + + + + z /// bodhisatvadharmā śakra āha + .. + + + + + + + + +

Watanabe, Kaikyoku: "Uten hakken no Daibon-hannya danpen" [Fragments of the Larger Prajñāpāramitāsūtra from Khotan], Shūkyḥkai 8.6 (1912); repr. in Kogetsu Zenshū, vol. 1 (Tokyo 1977), pp. 539-54; Hoernle 150 vii.2+25+27

recto? 1 pattiphalaṃ nopalabhyate 'tyantaviśuddhitām upādāya evaṃ sakṛdāgāmiphalam anāgāmiphalam arhantvaṃ pratyekabodhir anuttarā samyaksaṃbodhir nopalabhyate 'tyantaviśuddhitām upādāya 2 yā tathā sarvajña sarvākārajña ... nopalabhyate 'tyantaviśuddhitām upādāya | tathā nirodha saṃkleśo vyavadānam anabhisaṃskāro nopalabhyate 'tyantaviśuddhitām 3 upādāya | pūrvānto nopalabhyate 'tyantaviśuddhitām upādāya | evam aparāntaḥ vartamāno nopalabhyate 'tyantaviśuddhitām upādāya | pūrvānto nopalabhyate 'tyantaviśuddhim 4 upādāya | evam aparāntaḥ vartamāno nopalabhyate 'tyantaviśuddhitām upādāya | tathāgatir gatiḥ sthitiḥ upapattir nopalabhyate 'tyantaviśuddhitām upādāya | evaṃ hā nirvṛddhir nopalabhyate 5 'tyantaviśuddhitām upādāya | ... upalabhyate | dharmadhātor anupalabdher nopalabhyate | tat kasmād hetor na hi subhūte dharmadhātavaḥ kenacid upalabdher nopalabhyate 6 ... upalabhyate | peyālaṃ ... sthatānupalabdher bhūtakoṭy anupalabdheḥ śūnyatānupalabdheḥ prajñāpāramitānupalabdher nopalabhyate | tathādhyātma | 7 śūnyatānupalabdher yāvad abhāvasvabhāvaśūnyatā anupalabdher nopalabhyate | evaṃ smṛtyupasthānānupalabdher nopalabhyate | peyālaṃ yāvad aṣṭādaśavedanikabuddhadharmānupalabdher 8 nopalabhyate | tathā śrotāpannānupalabdher nopalabhyate | peyālaṃ yāvat samyaksaṃbuddhānupalabdher nopalabhyate | tathā śrotāpattiphalānupalabdher nopalabhyate | peyālaṃ yāvad 9 anuttarā samyaksaṃbodhyanupalabdher nopalabhyate ... dānupalabdher nopalabhyate | yāvad anabhisaṃskārānupalabdher nopalabhyate | tat kasmād dhetos tathā hi subhūte na 10 nabhisaṃskāropalabhyate anupalabdher nopalabhyate | prathamā bhūmy anupalabdher nopalabhyate | yāvad daśamā bhūmy anupalabdher nopalabhyate atyantaviśuddhitām upādāyeti 11 tatra katamā daśa bhūmayas tadyathā śuklavipaśyabhūmi gotravabhūmis aṣṭamakābhūmir darśanabhūmis tanubhūmir vītarāgabhūmiḥ kṛtakṛtyabhūmiḥ pratyekabuddhabhūmir bodhisatvabhūmis verso? 1 sarvākārajñatā | asaṃmoṣadharmatā | satatā upekṣaviharitā | aparyāpannā kāmadhātau rūpadhātau 2 vārūpadhātau yā cāpannā nāsāv atītānāgatapratyutpanneti | tat kasmād dhetor athāpi tad aparyāpannatvād 3 eveṣāṃ dharmāṇām evaṃ pariṇāmana py aparyāpanna yeṣu dharmeṣu pariṇāmayati | te 'pi dharmāhy aparyāpanna 4 yo 'py asau pariṇāmayati | te 'py aparyāpannās te ca buddhā bhagavato paryāpannāḥ tāny api kuśalamūlāny 5 aparyāpannāni | te 'pi śrāvakapratyekabuddha aparyāpannāḥ tāny api teṣāṃ kuśalamūlāny aparyāpannāni | 6 ye ca dharmā hy aparyāpannās te nātītā nānāgatan na pratyutpannā iti | sacet punaḥ bodhisatvo 7 mahāsatvaḥ prajñāpāramitāyāṃ caramāṇa evaṃ jānīte | yad rūpam aparyāpanna kāmadhātau rūpadhātav 8 ārūpyadhātau | na tad atītān nānāgatan na pratyutpanna na ca tac chakyan nimittayogena vā upalaṃbhayogena 9 vā pariṇāmayitum evaṃ vedanāsaṃjñāsaṃskārā vijñānam iti | tat kasmād dhetor na hi tasya rūpasya 10 saṃbhavaḥ saṃvidyate | yasya ca saṃbhavo saṃvidyate sa khalv abhāvo na cābhāvam abhāve śakate | pariṇāma

G.M. Bongard-Levin und Shḥgo Watanabe, "A fragment of the Sanskrit text of the Śīlapāramitā", WZKS 41 (1997), pp. 93-98; SI P/146; ~ Pañcapāramitānirdeśasūtra

recto 1 athāvusa pūrṇa kaścid eva puruṣaḥ sphāṭiṣakaḥ puruṣa ādāyāgacchetaḥ yaś ca punar harati | tat sphāṭikapuruṣas taraivābhibhavati varṇena 2 ca saṃsthānena ca prabhayā ca evam evāvusa pūrṇa ye trisahasramahāsahasrai lokadhāto gaṃgānadyāḥ tatra yāvā lokā nāntakā 3 śrāvakā bhaveyuḥ te bodhisatvaḥ 'vadeyuḥ anuśāṃseyuḥ yad idaṃ śīlapāramitāyai sarve sarvebhi bhavati śīlapāramitāyaiḥ yad 4 idaṃ sarvajñatā pariṇāmanatāyaḥ yadā yadā 'vasiṣyanti | anuśāsiṣyanti tadā tadā te sarvaśrāvakā abhibhavati | saced gaṅgānadīvālikāsamā 5 kalpā tiṣṭhantas te śrāvakā bodhisatvā 'vadeyu anuśāseyu nāntakā te caiva śīlena bodhisatvaśīlaṃ 6 ca punar divase divase vivardhatiḥ śīlapāramitāyaiḥ yad idaṃ sarvajñatā pariṇāmatāyaiḥ tad yathāvusa pūrṇaḥ 7 yadā suvarṇa dāmyate āvadyate | tadā tadā prabhasvaraś ca bhavati pūrṇa vāntataraś ca bhavati | evam evāvusa pūrṇaḥ 8 yadā yadā śrāvakayānīyaḥ pudgala bodhisatvaśīlapāramitāyāvadanty anuśāsanti | tadā tadā bodhisatva śīlaṃ 9 pariśuddhataro bhavati | yadā yadā bodhisatvasya śīlaṃ pariśuddhataro bhavati tadā tadābhibhavati | bodhisatvaḥ sarvaśrāvakayānīyā 10 pudgalāya + śīlaṃ tac ca 'vādaṃ yad idaṃ śīlapāramitāya sarvajñatā pariṇāmitena tadyathāvusa pūrṇa verso 1 yadā yadā maṇikaro vaiḍūrya + + + vabhi 'vadeti | tadā tadā prabhasvaratarai bhavati pariśuddhataraś ca bhavati | evam evāvusa pūṛṇa 2 yadā yadā śrāvakayānīya pudgalaḥ bodhisatvaśīlapāramitāya 'vadanti anuśāsanti | tadā tadā bodhisatvaśīlapāramitā 3 pariśuddhatarā bhaviṣyati | yadā yadā bodhisatvasya śīlapāramitā pariśuddhatarā bhaviṣyati | tadā tadā bodhisatvo ye caiva pūṛna 4 śrāvakā 'vadanti anuśāsanti | śīlapāramitāyai te caivābhavati yad idaṃ śīlapāramitāyai sarvajñatāyai pariṇāmin tatvām* 5 tadyathāvusa pūrṇa suśikṣitaś citrakaraś citrakarāntevāsīvā sarvavarṇena gaṅgena yathā yathā rūpam ālikhanti citrayati 6 nirvartayati yadā yadā te rūpā paripūrayati | varṇena ca saṃsthānena ca tadā tadā rūpā ramaṇīyatarāś ca bhavanti | 7 upanibandhanīyatarāś ca bhavanti varṇena ca saṃsthānena ca te cārūpāyai na kṛtāyena caiva citritāṅgaivābhibhavanti varṇena 8 ca saṃsthānena ca te caiva rūpā prekṣyanti upanidyāyanti vā so citrakaro na yena te rūpā citritā evam evāvusa pūrṇa saced 9 aprameyā śrāvakā bodhisatvāḥ śīlapāramitā 'vadeyuḥ anuśāseyuḥ yadā yadā te śrāvakā bodhisatva śīlapāramiyā 10 'vadeyuḥ anuśāseyaḥ tadā tadā bodhisatvasya pariśuddhatarā śīlapāramitā bhavati yadā yadā bodhisatva pariśuddhata

Seishi Karashima: "Sanskrit Fragments of the Kāśyaparivarta and the Pañcapāramitānirdeśa in the Mannerheim Collection", Annual Report of the International Research Institute for Advanced Buddhology at Soka University for the Academic Year 2003, vol. 7, Tokyo 2004, pp. 105-118; Fragment 9: Pañcapāramitānirdeśa

recto 1 + + + + + + + + + + + + + + + abhinirmāyāt* tat kiṃ manyase śāravadvīputra bahavas te akṣobhiṇyo bhaveyur mārasainya + + + bahavas te 2 + + + + + + + + + + + tat kiṃ manyase śrādavatīputra te cārhantas te ca mairasainyaḥ pratibalās te avaivartikasya bodhisatvacittaṃ vivartanāya 3 + + + + + + + + + + + + + tat kiṃ manyase śāradvatīputra katamas taṃ bho balavatara cittam* yaś ca teṣāṃ satvānāṃ kṣīṇāsravacittam arhacittaṃ yo 4 + + vā avaivartikasya bodhisatvasya balavantataraṃ cittaṃ āha bodhisatvacittaṃ bhagavā balavantatara : avaivartikasya bhagavān āha paśya śāradvatīputra a 5 + + + + + + + + + + + rmiṇaṃ .. .. aprameyā akṣobhiṇya mārasainya sarāgasadoṣasamohacittaṃ na śakyate paryādayituṃ vigatarāgai vigatadoṣair 6 vigatamohaiś cittaiḥ tat kiṃ manyase śāravatīputra kataraṃ cittaṃ eṣāṃ cittānāṃ agram ākhyāyati yāvati-r-uttaram ākhyāyati āha avaivartikasyaiva 7 bhagavan bodhisatvasya cittam agram ākhyāyati yāvati-r-uttaram ākhyāyati tat kasmād dhetos tathā hy anāsravacittair na śakyate paryādīya punar 8 evāha śāradvatīputra tvām eva pariprakṣyāmi yathā te kṣamati tathā vyākuruṣva tat kiṃ manyase śāradvatīputra yadi kācamaṇikānāṃ madyai vaiḍūryaratnaṃ *{madyai for madhye}* 9 sthāpitaṃ bhavet sarvakācamaṇikā paryādīyeta tad vaiḍūryaratnaṃ pariśodhyā vā aggheta vā varṇena vā āha no iti bhagavāṃ sumahatī-r-iyam *{aggheta for argheṇa}* 10 api kācamaṇikarāśir vaiḍūryaratnaṃ na śaknoti paryādīyanāya āha kim atra kāraṇaṃ śāradvatīputra āha kācamaṇikā bhagavā verso 1 + + + + + + + + + + + + na mūlyena nārgheṇa kācamaṇikā śakyate vivarṇīkartuṃ varṇakaraṇaṃ ca nodāra eṣa bhagavān* yaduta kācamaṇikānāṃ 2 varṇa + + yaḥ punar bhagavān gotragavo bhavati karmavipākaniryātaṃ satvānāṃ mahāsamudrā utpadyate sa bahubhiḥ kācamaṇikair na śakyate 3 paryādayituṃ āha evam eva śāradvatīputra avaivartikasya bodhisatvasya yaś cittaṃ sa sarvaśrāvakānāṃ cittam abhibhavati saryathā .. *{cf. saryathīdaṃ}* 4 + + + + + vaiḍūryaratnaṃ kācamaṇikānāṃ madhye sthāpitaṃ sarvakācamaṇikānāṃ prabhā pratihatā bhavanti abhibhūtā bhavanti : na prajñāyate | 5 evam eva śāradvatīputrāvaivartikasya bodhisatvasya cittaṃ sarvaśrāvakacittāni abhibhavitvā tiṣṭhati idam api śāradvatīputra a 6 + + + + + + punaḥ tathāgata avaivartikasya bodhisatvacittam agra sthāpayati | yāvati-r-uttaraṃ sthāpayanti yad api bodhisatvasya 7 avaivartikasya cittaṃ karuṇāsahagataṃ sarvaśrāvakaiḥ na śakya paryādayituṃ na śakyaṃ bhoḥ puna śāradvatīputra te arhantāḥ kṣīṇāsravāḥ 8 + + + + + + + + + + + + + tuṃ na tv evāvaivartikasya bodhisatvasya śakyaṃ cittaṃ paryādayituṃ śakṣyanti khalu punaḥ śāradvatīputra te arhantāḥ 9 kṣīṇāsravā idam api mahāsamudraṃ mukhavātena cchoṣayituṃ na tv evāvaivartikasya bodhisatvasya śakyaṃ cittaṃ paryādayituṃ śakṣyanti ho puna śāradvatīputra 10 + + + + + + + + + + + ṣaḍabhijñāḥ gaṃgānadīvālukasamai lokadhātubhiḥ sumeruparvatarājā te .. mukhavātena

G.M. Bongard-Levin: "A fragment of the Pañcaviṃśatisāhasrikā Prajñāpāramitā-Sūtra from Eastern Turkestan", JAOS 114 (1994), pp. 383-385; S. Watanabe; "A comparative study of the Pañcaviṃśatisāhasrikā Prajñāpāramitā", JAOS 114 (1994), pp. 385-396; SI P/19(1).

recto 1 /// smṛt. ... buddhānusmṛti punar aparaṃ subhūte ///

2 /// hy asya svabhāvo nāsti ta abhāvo asmṛti amanasīkaraṃ buddhānusmṛti ///

3 pūrvakriyā prajñāyati anapūrvaśikṣā anapūrvāprathānaṃ so iha anapū ///

4 ddhipādā paṃcaindriyā paṃcabalā saptabodhyaṅgā ārya aṣṭāṅgikaṃ mārgaṃ śūnya .. mādhi ///

5 abhāvasvabhāvayogena so abhāvaś caiva dharmāṇāṃ anubuddhiṣyati yatra svabhāvasaṃjñāpi na ///

6 bodhisatvena mahāsatvena prajñāpāramitāyāṃ carantena kuśalā dharmā manasīkartavyā na ku ///

7 ryā na anāryā na sāsravā na anāsravā na kāmadhātuparyāpannā na rūpadhātuparyāpann. ///

8 tathā hi teṣāṃ dharmāṇāṃ svabhāvo nāsti yasya svabhāvo nāsti so abhāvo asmṛti ama ///

9 jñatā anaprāpuniṣyati so abhāvaś caiva dharmāṇām abhisaṃbuddhyiṣyati yatra ca ///

10 tavya yatra anopi smṛti nāsti ka punarvādaṃ smṛtikarmo kathaṃ ca subhūti bodhisa ///

11 saṃgho anusmartavya yāva sarvākāraṃjñatā anuprāpuniṣyati anusmṛti amanasīkāreṇa ///

12 karmo nāsti kathaṃ ca subhūti bodhisatvena mahāsatvena śīlānusmṛti manasīkartavya iha su ///

13 akhaṇḍehi śīlehi acchidrehi aśabalehi akalmāṣehi aparāmṛṣṭehi bhuṣyehi vijñapraśastehi ///

14 yatra anopi smṛtikarmo nāsti so evaṃ manasīkaranta anupūrveṇa yāva sarvākāraṃjñatā anuprāpuniṣya ///

15 /// pāramitāyāṃ carantena tyāgānusmṛti manasīkartavya iha subhūti bodhisatvena mahāsatvena abhā ///

16 /// subhūti utpādayitavyaṃ dadāmi vā na vā dadāmi parityajāmi vā na vā parityajāmi aṅga aṅgapari ///

17 /// tyāgānusmṛti .. .. .. .. teṣā anupūrveṇa yāva sarvākāraṃjñatā anuprāpuniṣyati evaṃ ///

verso 1 /// sīkartavya ka .. .. .. bodhisatvena mahāsatvena prajñāpāramitāyāṃ carantena devatānusmṛt. ///

2 /// nnaś caturmahārājakāyikeṣūpapannakās te paranirmitavaśavartikeṣu deveṣūpapannakās te 3 + + anusmarati api no smṛtikarmo nāsti so evaṃ manasīkaranto yā sarvākārāṃjñatā anuprāpuniṣyati 4 + bhāvo nāsti iti abhāvasvabhāvayogena taṃ devatā anusmarati peyālaṃ | yāva sarvākāraṃjñatām ///

5 manasīkarantasya anupūrvakriyā prajñāyati anupūrvaśikṣā anupūrvaprasthānaṃ prajñāyati ///

6 pūrvakriyā anuprāptukāmena anupūrvaśikṣā anupūrvapratipadāna abhāvasvabhāvayogena ///

7 smṛtyupasthāneṣu śikṣitavya peyālaṃ yāva mahākaruṇā yo śikṣitavya so hi bodhimārga ///

8 ka punarvāda yāva sarvākāraṃjñajñātaṃ na idaṃ sthānaṃ vidyate evaṃ hi subhūti ///

9 nupūrvaśikṣā anupūrvapratipadā prajñāyati yatra kriyāyām citta cari ///

10 m etad avocat* yadi bhadante bhagavāṃ abhāvasvabhāvā sarvadharmā tan nāsti rūpaṃ ///

11 va sarvākārajñajñāta nāsti buddho nāsti dharmo nāsti saṃgho nāsti mārgo nāsti phalo nāsti saṃkleś. ///

12 gavāṃ āyuṣmantaṃ subhūtim etad avocat* api nu subhūti abhāvasvabhāvebhi sarvadharmebhi ///

13 rmebhi astitā vā nāstitā vā upalabhyati āha katham idaṃ subhūtisya evaṃ bhavati yadi ///

14 evam ukta āyuṣmāṃ subhūtir bhagavantam etad avocat* na ahaṃ bhadante bhagavāṃ .. .. ti kāṃkṣa ///

15 pratyekabuddhayānikāś ca bodhisatvayānikāś ca te evaṃ vadiṣyanti abhāvasva ///

16 ta śīlavipannāś ca bhaviṣyanti dṛṣṭivipannāś ca bhaviṣyanti ācāravipannāś ca ///

17 /// lokaṃ vā idaṃ cāhaṃ bhadanta bhaga ///

G.M. Bongard-Levin and T. Kimura: "New fragments of the Pañcaviṃśatisāhasrikā Prajñāpāramitā from Eastern Turkestan", East and West 45 (1995), pp. 355-358; SI P/147a1.1 und 1

Fragm. 1 (SI P/147a1) V1 /// vānto vyavacchi ... paścimā koṭir eṣā prajñaptā. āha : sva ... 2 /// bhagavān āha : evam etat subhūte tathā yathā vadasi svalakṣaṇaśū 3 /// sthānaṃ vidyate | api tu subhūte yā vadasi sarvāṇi svalakṣaṇaśūnyatān saṃ 4 /// nyeṣu sarvadharmeṣu pūrvapaścimā koṭiḥ prajñāyate. evaṃ ca punaḥ subhūte bodhisa 5 /// nyeṣu ca sarvadharmeṣu caramāṇo bodhisatvo mahāsatvo na kvacid dharme 'bhinive 6 /// teṣu vā śrāvakadharmeṣu vā pratyekabuddhadharmeṣu vā tathāgatadharmeṣu vā. eva 7 /// vann ucyate. kena kāraṇena prajñāpāramitety ucyate. bhagavān āha : parama 8 /// prajñāpāramitety ucyate. api tu subhūte etayā prajñāpāramitayā sarvaśrāvakapratyekabuddhā 9 /// sarvadharmāṇāṃ pāraṃgatāḥ yathā saṃkhyaṃ tena kāraṇena prajñāpāramitety ucyate. api tu subhūte para 10 /// pāro nopalabhyate. tena kāraṇena prajñāpāramitety ucyate. api tu subhūte imā prajñāpāramitāyāṃ 11 /// tena kāraṇena prajñāpāramitety ucyate. api tu subhūte neyaṃ prajñāpāramitāṃ kenacid dharmeṇa saṃyuktā na visaṃ R1 /// .ā tena kāraṇena prajñāpāramitety ucyate. tat kasya hetos tathā hi subhūte neyaṃ prajñāpāramitā arūpiṇy anidarśanā 2 /// prajñāpāramitā sa ... ā ... nu āṇāṃ cārikā ... sarvapratibhānānāṃ sarvasukhānāṃ trailokyasya cajati 3 /// kābhir vā devatābhiḥ sarvāśrāvakapratyekabuddhayānikebhir vā pudgalebhiḥ ye cānye keci 4 /// kasmād dhetos tathā hi subhūte ... sarvadharmāny atra prajñāpāramitāyān nopalabhyante. 5 /// cartavyam. punar aparaṃ subhūte bodhisatvena mahāsatvenāsyāṃ khalu gaṃbhīrāyāṃ 6 /// vyaṃ duḥkhasamudayanirodhamārgajñānārthe cartavyam evaṃ duḥkhasamuda 7 /// vikṣayajñānānutpādajñānārthāya yathārūpajñānārthāya cartavyaṃ ma 8 /// tir bhagavantam etad avocat* yadi bhagavan ... syāḥ prajñāpāramitā ... 9 /// āha : iha subhūte bodhisatvena mahāsatveneha gaṃbhīre ... 10 /// vya samādhir me 'narthas tatra mayā na cartavyaṃ ... 11 /// cārthaṃ vānarthaṃ va

Fragm. 2 (SI P/147a1) V1 vijñānaṃ me cārthaṃ vānarthaṃ vā na cartavyaṃ | evaṃ dānapāramitā yāvat prajñāpāramitā me ... yāvat sarvākārajñatā me cārthaṃ vānarthaṃ vā na cartavyaṃ ///

2 ... anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā na kaścid dharmaṃ parimṛśyamānopalabdho yo 'rthaṃ vā kuryād api tu subhūter utpādād vā tathāgatānām anutpādād vā ///

3 sthitaiva dharmaṇān dharmatā sā ca na kasyacid arthaṃ vānarthaṃ vā karoti. evaṃ ca subhūte bodhisatvena mahāsatvenārthānartho parivarjya satataṃ prajñāpāramitāyāṃ caritavyaṃ ///

4 evam uktāyuṣmāṃ subhūtir bhagavantam etad avovat : kena kāraṇena bhadanta bhagavan prajñāpāramitā na kasyacid dharmasyārthakartrī. bhagavān āha : ///

5 hy asamskṛtadharmāvatāraṇāṃ tena kāraṇena na kasyacid dharmasyārthakartrī nāpy anarthakartrī. āha : nanu bhadanta bhagavann asaṃskṛtaparamārthaṃ sa ///

6 tat subhūte tathā yathā vadasi asaṃskṛtaṃ paramārthaṃ sarvāryāṇān na ca punar apakārārthena vā upakārārthena vā. tadyathāpi nām ///

7 syacid dharmasyāpakārārthena vopakārārthena vā pratyupasthitā. evam eva subhūte prajñāpāramitā bodhisatvānāṃ mahāsatvānām ///

8 upakārārthāy vā pratyupasthitā. āha : ... bhadanta bhagavan bodhisatvo mahāsatvo hy atrāsaṃskṛtāyāṃ prajñāpāramitāyāṃ śikṣitvā sarvākārajñātām anuprāpnoti. bhagavān āha : ///

9 evam etat subhūte tathā yathā vadasi, iha khalu gaṃbhīrāyāṃ prajñāpāramitāyāṃ hy asaṃskṛtāyāṃ śikṣitvā bodhisatvo mahāsatvaḥ sarvākārajñatām anuprāpnoti na ///

10 advayayogenāha : kiṃ punar bhadanta bhagavan advayau dharmau dvayadharmam anuprāpnoti. bhagavān āha : no subhūte. āha : na kiṃ punar bhadanta bhagavan dvayo dharmo hy advayaṃ dharmam 11 nuprāpnoti. bhagavān āha : no subhūte. āha : ka idānīṃ prāpnoti. yadi dvayo nādvayo dharmam anuprāpnoti. bhagavān āha : anupalaṃbho dharmo hy anupalaṃbhaṃ dharmaṃ prāpnoti ///

R1 /// upāyakauśalyaparivarta nāmnā saptaṣaṣṭimaḥ samāptaḥ 67 athāyuṣmān subhūtir bhagavantam etad avocat : gaṃbhīreyaṃ bhadanta bhagavan prajñāpāramitā paramaduṣkarakārakāś 2 ca bodhisatvā mahāsatvā yasmād dhi na kiṃcit satvam upalaṃbhante nāpi satvaprajñaptiṃ, satvānāṃ cārthayānuttarāṃ samyaksaṃbodhau saṃprasthitās tadyathā ///

3 bhadanta bhagavan na kaścit puruṣo hy ākāśe nidarśane apratiye anālaye hy apratiṣṭhāne vṛkṣam āropayitavyaṃ manyeta. evam eva bhadanta bhagavan bodhisatvā 4 mahāsatvā hy asatvāṃ satvānāṃ kṛtenecchanty anuttarāṃ samyaksaṃbodhim abhisaṃbodhuṃ. bhagavān āha : evam etat subhūte tathā yathā vadasi : duṣkarakārakā 5 khalu bodhisatvā mahāsatvā yatra hi nāma na ca satvam upalabhante nāpi satvaprajñaptiṃ satvānāṃ cārthāyecchanty anuttarāṃ samyaksaṃbodhi ///

6 rajñatām abisaṃbuddhvā tātyasanti satvāni satvagrāhāt parimocyanti, tadyathā subhūte kaścit puruṣas tiṣṭhe pṛthivīpradeśe vṛtasya 7 vṛkṣasya na nāmaṃ jānīyān na gaṇḍaṃ na śākhā na patrāṇi na puṣpāṇi na phalāni jānīyāt sa cājānamānas tasya vṛkṣasya ///

8 varopayitvā ca kālena kālaṃ paripālayet kālena kālaṃ pariśodhayet sa tasya gaṇḍo 'nupūrveṇa mūlaśākhāpatrapalāśapuṣpaphalasaṃpanna ///

9 .. tvat patrapuṣpaphalāni pramuditā paribhuṃjīyāt sarvasyādhiprahāṇāyā. evam eva subhūte bodhisatvo mahāsatvaḥ satvānām arthāyānu ///

10 /// anupūrveṇa ṣaṭsu pāramitāsu cīrtvā sarvakārajñatām anuprāpnoti. sarvasatvānāṃ ca tvad gaṇḍapatraśākhāpuṣpaphalopajīvyo 11 /// mahāsatvānām āgamya satvās tribhyo yātebhyo parimucyante. tatredaṃ puṣpaṃ yad ... tva mahā ///

Sir Aurel Stein, Innermost Asia. Detailed Report of Explorations in Central Asia, Kan-su and Eastern Īrān, 4 vols., Oxford 1928. Appendix E: Far.07 (p. 1019f., pl. CXXI); Prajñāpāramitā-text: v8: 84th chap. śūnyatāparivarta

recto 1 ramitāyāṃ caramāṇa : paramārthaṃ na cācalāti : satvānāṃ ca kṛtyaṃ ca karoti : tadyathā dānena priyavacanena | arthacaryayā | samanārthatayā cet. + + + + + + + + + + + subhūtim etad avocat* evam eta subhūte tathā yathā vadasi : yathā khalu sarvadharmaśūnyatā : na kasyaci dharmasya kṛtyākṛtyaṃ karoti : tat kathaṃ bodhisatvo mahāsatvaḥ prajñā + + + + + + + + 2 /// paramārthaṃ cācalati : satvānāṃ ca kṛtyaṃ carīkaroti : tadyathā dānena vistara : yadi subhūte etāni satvāni svayam eva śūnyatā jānīyu : na bhūya ta + + + + + + + viṣa 3 bhavet* yaḥ śūnyatāyāś ca na cācalāti : satvāni cātmasaṃjñāyāṃ vivekayati : vivekayitvā ca śūnyatāyāṃ saṃsārāṃ vimokṣayati : evaṃ .. .. saṃjñāyā .. .. .. .. darśaka saṃjñāyā | evaṃrūpasaṃjñāyāṃ | yāvad vijñānasaṃjñāyāṃ | cakṣusaṃjñāyāṃ | yāva dharmasaṃjñāyāṃ | pṛthivīdhātusaṃjñāyāṃ | yāva vijñānadhātusaṃjñāyāṃ | evaṃ saṃskṛta .. .. .. saṃjñāyāṃ vivekayati 4 vivekayitvā sa saṃskṛte dhātau pratiṣṭhāpayati : lokavyavahāreṇa | so 'pi ca saṃskṛtadhātuśūnya iti : āha | kena śūnyau | bhagavān āha | sarva .. .. śūnyau pi tu subhūte 5 yo nirmitam abhinirmito ti : kaṃci tasya nirmitasya tas tv asti | ya : n na śūnyam iti : āha | na nirmitasya bhadanta bhagavat* kaṃcid vastv asti : yaḥ n na śūnya bhagavān āha : yaś ca 6 subhūte nirmitau | yā ca śūnyatā : hy ubhāv etau dharmau na saṃyuktau na visaṃyuktau ubhāv etau śūnyatā : śūnyatāyāṃ cāśūnyo : tat kim atra vinigūhita bhavaty ayaṃ nirmita : ya 7 yaṃ śūnyateti : tat kasmād dheto tathā hy etāv ubhau paramārthaśūnyatāyāṃ nopalabhyante : ayaṃ nirmitā iyaṃ śūnyateti : nāsti subhūte rūpaṃ vā vedanā vā saṃjñā vā | na santi saṃ 8 .. .. .. nāsti vijñānaṃ | yaṃ na nirmitaṃ | yaṃ ca nirmita : tac chūnyatāyāṃ yuktam iti : athāyuṣmāṃ subhūti bhagavantam etad avocat* yadi bhadanta bhagavat* cime lokikā dharmā nirmitāḥ 9 .. .. .. .. laukikā dharmā nirmitāḥ tadyathā catvāri smṛtyupasthānāni | yāvad āryāṣṭāṅgo mārga | evaṃ trīṇi vimokṣamukhāni | daśa tathāgatabalāni | catvāri vaiśāradyāni | catasra pra 10 .. .. .. .. hāmaitrī | mahākaruṇāṣṭādaśavedanikā buddhadharmāḥ yaṃ caimeṣāṃ dharmāṇāṃ phala : yā caiyaṃ pudgalaprajñaptiḥ tadyathā srotaāpanna | sakṛdāgāmī anāgāmī .. mu .. .. pratyekabuddha 11 tathāgato 'rhā samyaksaṃbuddhaḥ api tv ime 'pi dharmā nirmitā iti : evam ukto bhagavān āyuṣmantaṃ subhūtim etad avocat* ye punaḥ subhūte sarvasaṃskṛtā dharmā nirmitāḥ tatra verso 1 .. .. .. nirmitā | keci pratyekabuddhanirmitā | keci bodhisatvanirmitā | keci tathāgatanirmitā | keci karmanirmitā | keci kleśanirmitā | s tad anena subhūte va paryāyeṇa sarvasaṃskṛtā dharmā 2 .. subḥuti : āha | yānīmāni bhadanta bhagavat* prahāṇaphalāni : tadyathā srotāpattiphala : yāvad arhantaṃ : pratyekabodhi | anuttarā ca samyaksaṃbodhi : sarvakleśavāsanānusandhiprahāṇa 3 .. .. dharmā nirmitā : bhagavān āha : yat kaści subhūte dharma utpādavyayayukta : sarvo so nirmita iti : āha : katamo bhadanta bhagavat* dharmo yo na nirmita : bhagavān āha : yasya subhūte dharma 4 .. .. .. .au | na vyayau | na virodha | nirmita | āha : sa punaḥ katamaḥ bhagavān āha : asamoṣadharma nirvāṇa : rma yan dharmo na nirmitaḥ āha | yad etad ukta bhagavatā śūnyatāśūnyatāyā na calati 5 na ca rva ye hy upalabhyate : na ca kaści dharmo yo na śūnyaḥ kasmi bhadanta bhagavat* na samoṣadharmā na nirmito bhaviṣyati : bhagavān āha : evam eta subhūte tathā yathā vadasi | sarvadharmā subhūte 6 śūnyatāḥ svabhāvaśūnyatāyāṃ | te ca na śrāvakebhi kṛtā : na pratyekabuddhai | na bodhisatvai | na tathāgatai rhadbhi samyaksaṃbuddhai kṛta : yā ca svabhāvaśūnyatā .. .. : nirvāṇam iti | evam ukta 7 āyuṣmāṃ subhūti bhagavantam etad avocat* ādikarmikau bhadanta bhagavat* pudgalaḥ katham anuvaditavyam* kathaṃ anuśāsitavyaṃ : yathā so ya māṃ .. vādaśūnya .. .. parijānīyo : 8 bhagavān āha : kiṃ punaḥ subhūte pūrve so bhāvo 'bhūt* paścād abhāvo bhaviṣyatīti : // śūnyatāparivarto nāmnā caturāśītimaḥ samāpta .. .. .. dāya dharma yaṃ .. .. .. tiji .. .. rārva 9 drasya : // // punar aparaṃ subhūte bodhisatvena mahāsatvena : tathā khalv iyaṃ prajñāpāramitā paryeṣitavyā : yathā sadā praruditena bodhi .......... ya : 10 etarhi bhīṣmagarjitasvarasya tathāgatasyārhataḥ samyaksaṃbuddhasyāntike brahmacaryaṃ caṃcūryate : āyuṣmāṃ subhūtir āha : yathā kathaṃ + + + + + + + + + + + ne | na bodhisatvena 11 mahāsatvenaiyaṃ prajñāpāramitā paryeṣitā : bhagavān āha : sadā praruditena subhūte bodhisatvena mahāsatvena pūrve janmanīyaṃ pa + + + + + + + + + kāyenānarthikena | jīvitenānarthikena | lābhasatkāraślokāni : śṛtena : sa caimāṃ prajñāpāramitāparyeṣaṇo 'raṇyagato 'ntarīkṣā yo ṣaṃ śuṣru + + + + + + + + yathā .. 12 .. kāya klamatāmanasikāram api notpādayasi : na sthīnamiddhamanasikāram utpādayasi : nāpi bhojanamanasikāram utpādayasi : nāpi pānamanasikāram utpādayasi : .. .. .. ..

M.I. Vorobyova-Desyatovskaya, "The S.E. Malov Collection of Manuscripts in the St. Petersburg Branch of the Institute of Oriental Studies", Manuscripta Orientalia, International Journal for Oriental Manuscripta Research 1.2 (1995), pp. 29-39.

Fragm. 1: Aṣṭasāhasrikā-Prajñāpāramitā? SI M/16.1 r2 /// na .. .. .. .. .. ///

3 /// .. tta viśuddhatvā da .. .. ///

4 /// psyan abhisamayādharmaviśuddhi .. ///

5 /// śuddhir iti | āha anabhinirvṛttir bha ///

6 /// putra āha kasyātyantaviśuddhatvā da ///

7 /// syān abhinirvṛtter anabhinirvṛ .. .. r.. .. ///

8 /// nabhinirvṛttir dharmaviśuddhir iti ///

9 /// anyan na viśuddhatvāc chāra ///

v1 /// + padhā + ntu svabhā ///

2 /// anutpattir bhadanta bhagavan dharm. ///

3 /// bhagavan* anutpattiḥ rūpadhātau ///

4 /// putrānutpattir dharmaviśuddhyāḥ rūpadhā ///

5 /// + van dharmaviśuddhir bhagavāṃ nāma a ///

6 /// bhagavan* nājānāni dharmaviśu ///

7 /// + tir dharmaviśuddhi ///

8 /// .ā .i jā + .ā ///

Fragm. 2: Aṣṭasāhasrikā-Prajñāpāramitā? SI M/16.2 r1 /// ... .. nyaṃ bi ///

2 /// .. bodhisatvaśūnyatā vā .. .. .. ..t* adhvayārdh. ///

3 /// tu | vāyudhātu ākāśadhātur vijñānadhātu vi ///

4 /// + pṛthivīdhātuśūnyatā ca | yāvad vijñānadhā ///

5 /// vaṃ hi kauśika bodhisatvena mahāsatvena + ///

6 /// .ā va jarāmaraṇañ jarāmaraṇena ///

7 /// .. dena śūnya bodhisatvo ///

8 /// .. m avidyānirodhaśūnyā ///

9 /// .. ś ca | evaṃ hi kauśi ///

v1 /// .. mantike | teṣāṃ ca .. ///

2 /// .. vaḥ samudapita ///

3 /// tena ṣaṭsu pārami ///

4 /// r api bodhisatvā mahāsatvāḥ ṣa ///

5 /// yitavyāḥ pratiṣṭhāpayitavyāḥ te ca ///

6 /// .. ḥ niveśitā | pratiṣṭhāpitā | anuttarāṃ sa ///

7 /// vocat* tenāpi kauśika śṛṇu sadhu ca suṣṭhu ca ///

8 /// .au kleśanyaṃ yathā .. .. .. .. rūpaṃ kauśi ///

9 /// ... kauśika ///

S. Karashima: "Two Sanskrit Fragments of the Pañcaviṃśatisāhasrikā Prajñāpāramitā in the Mannerheim Collection", ARIRIAB 8 (2005), pp. 81-104.

Fragm. 7 r1 syārhataḥ samyaksaṃbuddhasya ṣaṣṭyāṅgopetaḥ svaro hy abhāvo na bhāvas tasmāt tathāgato 'rhaṃ samyaksaṃbuddhaḥ ṣaṣṭyāṅgopetena svareṇa daśasu dikṣv asaṃkhyān aprameyāṃl 2 lokadhātūn svareṇa vijñapayati | sacet subhūte tathāgatasyārhata samyaksaṃbuddhasya dharmacakraṃ bhāvo hy abhaviṣyat* na tv abhāvo nedaṃ tathāgato 'rha samyaksaṃbuddho 3 dharmacakra pravartayiṣyat* apravartitaṃ śramaṇena vā brāhmaṇena vā yāvat kenacid vā punaḥ loke na sahadharmeṇa : yasmāt tarhi subhūte tathāgatasya dharmacakram 4 abhāvaṃ na bhāvaṃ tasmāt tathāgatena dharmacakraṃ pravartitam apravartitaṃ śramaṇena vā brāhmaṇena vā yāvat kenacid vā punaḥ loke sahadharmeṇa sacet subhūte 5 satvāni bhāvāny abhaviṣyat* na tv abhāvo yeṣāṃ kṛtena tathāgatena dharmacakraṃ pravartitaṃ na hi tāni satvāny anutpādaśeṣe/anupadhiśeṣe nirvāṇadhātāv aparinirvāpayiṣyat* | 6 yasmāt tarhi subhūte tāni satvāny abhāvāni na bhāvani yeṣā kṛtena tathāgatena dharmacakraṃ pravartitaṃ tasmāt tāni satvāny anutpādaśeṣe nirvāṇadhāto parinirvṛtāni 7 ca parinirvānti ca parinirvāsyanti ceti // abhibhavanaparivarto nāmna viṃśatimaṃ samāpta 20 // ayaṃ deyadharma dānapati jñāyabuddhāhakāya ṛ 8 yaḥ punar subhūte evam ākāśasamaṃ tad yānam evam evan subhūte evaṃ etat subhūte ākāśasamaṃ tad yāna yathākāśasya na pūrvaḥ ṛ 9 dik prajñāyate na dakṣiṇā na paścimā nottarā dik prajñāyate | nordhvā dik* na heṣṭimā dik* nānuvidiśaḥ prajñāyate evam eva subhūte 10 nāpi pūrvasyā dik prajñāyate na dakṣiṇā na paścimā nottarā dik prajñāyate | nordhvā dik* na heṣṭimā dik* nānuvidiśaḥ prajñāyante | tadyathā subhūte ākāśaṃ nāpi ṛ 11 dīrghaṃ nāpi hrasvaṃ nāpi vṛttaṃ nāpi parimaṇḍalam evaṃ subhūte tathāgatayānaṃ nāpi dīrghaṃ nāpi hrasvaṃ nāpi vṛttaṃ nāpi parimaṇḍalam* tadyathā subhūte ākāśaṃ 12 na nīlaṃ na pītaṃ na lohitaṃ nāvadātaṃ na maṃjiṣṭhaṃ na sphāṭikavarṇam evam evaṃ subhūte tad yānaṃ na nīlaṃ na pītaṃ na lohitaṃ nāvadātaṃ na maṃjiṣṭhaṃ na sphāṭikavarṇaṃ tenocyate 13 ākāśasamaṃ tad yānam* tadyathā subhūte ākāśaṃ nātītaṃ nānāgataṃ na pratyutpannam evam evan subhūte tad yānaṃ nātītaṃ nānāgataṃ na pratyutpannaṃ tenocyate ākāśasamaṃ 14 tad yānam* tadyathā subhūte ākāśasya naiva hānir vā vṛddhir na pārihāṇiḥ evam evaṃ subhūte tathāgatayānasya naiva hānir na vṛddhir na pārihāṇis tenocyate āśasamaṃ

v1 tad yānam* tadyathā subhūte ākāśasya na saṃkleśo na vyavadānam evam eva subhūte tasya yānasya na saṃkleśo na vyavadānaṃ tenocyate ākāśasamaṃ tad 2 yānam* tadyathā subhūte ākāśasya notpādo na nirodho na sthitir na bhaṃgo nāpi tasyānyathatva : evam evaṃ subhūte tasya yānasya notpādo na nirodha na sthitir na bhaṃgo 3 nāpi tasyānyathatvaṃ tenocyate : āśasamaṃ tad yānam* tadyathā subhūte ākāśaṃ na kuśalaṃ nākuśalaṃ na vyākṛtaṃ nāvyākṛtam evam eva subhūte tad yānaṃ na kuśalaṃ | 4 nākuśalaṃ na vyākṛtaṃ nāvyakṛtaṃ tenocyata ākāśasamaṃ tad yānam* tadyathā subhūte ākāśaṃ na dṛṣṭaṃ na śrutaṃ na smṛtaṃ na vijñātam evam evaṃ subhūte 5 tad yānaṃ na dṛṣṭaṃ na śrutaṃ na smṛtaṃ na vijñātaṃ tenocyata ākāśasama tad yānam* tadyathā subhūte ākāśaṃ na jñeyaṃ nābhijñeyaṃ na parijñeyaṃ na sākṣīkartavyaṃ na prahātavyaṃ 6 na bhāvitavyam evam evaṃ subhūte tad yānaṃ na jñeyaṃ nābhijñeyaṃ na parijñeyaṃ na sākṣīkartavyaṃ na prahātavyaṃ na bhāvitavyaṃ tenocyata ākāśasamaṃ tad yānam* tadyathā subhūte 7 ākāśaṃ nāpi rāgadharma : na virāgadharma : piyālaṃ tenocyate ākāśasamaṃ tad yānam* tadyathā subhūte ākāśaṃ nāpi kāmadhātuparyāpannaṃ na rūpadhātuparyāpannaṃ 8 nārūpyadhātuparyāpannam evam evaṃ subhūte tad yānaṃ nāpi kāmadhātuparyāpanna : nāpi rūpyadhātuparyāpanna : nārūpyadhātuparyāpanna : tenocyata 9 ākāśasama tad yānam* tadyathā subhūte ākāśasya na prathamacittotpādo na dvitīyo na tṛtīyo na caturtho na paṃcamo na ṣaṣṭho na saptamo na navamaś cittotpāda 10 na daśamaś cittopādaḥ evam eva subhūte tasya yānasya na prathamaś cittotpādo yāva na daśamaś cittotpādas tena tad yānam ākāśasama ity ucyate tadyathā 11 subhūte ākāśe na śuklavipaśyanabhūmir vidyate naivaṃ gotrabhūmi nāṣṭamakabhūmi na darśanabhūmir na tanubhūmir na vigatarāgabhūmir na kṛtabhūmir 12 evam eva subhūte tasmin yāne naivaṃ śuklavipaśyanabhūmi vidyate naivaṃ yāvat kṛtabhūmir vidyate tenocyate ākāśasamaṃ tad yānam* tadyathā subhūte 13 ākāśe naiva srotaāpattiphalaṃ vidyate na sakṛdāgāmiphalaṃ nānāgāmiphalaṃ nārhatvaṃ vidyate evam eva subhūte tasmin yāne naiva srotaāpattiphalaṃ 14 naiva yāvad arhatvaṃ tenocyate ākāśasama tad yānam* tadyathā subhūte ākāśe na śrāvakabhūmir na pratyekabhūmir na samyaksaṃbuddhabhūmi

Fragm. 8 r1 yāvad abhāvasvabhāvaśūnyatā svapnopamā ca | smṛtyupasthānāni svapnopamāni māyopamāni ca | yāvad aṣṭādaśāvedanikā buddhadharmā svapnopamā māyopamāś ca | 2 srotāpattiphalam api svapnopamaṃ māyopamaṃ ca | evaṃ sakṛdāgāmiphalam anāgāmiphalam arhatvam api svapnopamaṃ māyopamaṃ ca | evaṃ pratyekabodhir anuttarā pi samyaksaṃbodhi devaputrā svapnopamā 3 māyopamā ca | atha te devaputrā āyuṣmantaṃ subhūtim etad avocan* samyaksaṃbodhir apy āyuṣmaṃ subhūte svapnopamā māyopamā ca vadasi nirvāṇam apy āyuṣmaṃ subhūte vāvatsi : 4 svapnopamaṃ māyopamaṃ ca | āyuṣmāṃ subhūtir āha | nirvāṇam apy ahaṃ devaputrā | svapnopamaṃ māyopamaṃ ca vāvadmi : sacet punar devaputrās tato nirvāṇād anyaḥ kaścid dharmo viśiṣṭataro 5 hy abhaviṣyat tam api ahaṃ dharmaṃ svapnopamaṃ māyopamaṃ cāvadiṣyat tat kasmād dhetos tathā khalu devaputrāḥ svapnaś ca māyā ca nirvāṇaṃ cādvayam etad advayādhikāraś ceti //

6 athāyuṣmāṃ śāradvatīputrāyuṣmāṃś ca mahāmaudgalyāyana āyuṣmāṃś ca mahākauṭilaḥ āyuṣmāṃś ca mahākātyāyanaḥ āyuṣmāṃś ca pūrṇo maitrāyaṇīputra āyuṣmāṃś ca mahāśyapo 7 anekāni ca bodhisatvasahasrāṇi āyuṣmantaṃ subhūtim etad avocan* ko 'syāḥ bhadanta subhūte evaṃ gaṃbhīrāyāḥ prajñāpāramitāyāḥ evaṃ dudṛśāya evaṃ 8 duranubodhāyāḥ evaṃ śāntāyāḥ evaṃ sūkṣmāyāḥ evaṃ nipunāyāḥ evaṃ praṇītāyāḥ praticchako bhaviṣyati | athāyuṣmān ānandas tān mahāśrāvakān tāṃś ca bodhisatvān 9 mahāsatvān etad avocan* avaivartikā āvusāḥ bodhisatvā mahāsatvāḥ asyām evaṃ gaṃbhīrāyāḥ atarkikāyā atarkyāvacarāyāḥ sūkṣmanipunadurdṛśaduravabodhāyāḥ evaṃ 10 śāntāyāḥ evaṃ praṇītāyāḥ alamāryapaṇḍitavidvavedanīyāyāḥ prajñāpāramitāyāḥ praticchayitāro bhaviṣyanti | dṛṣṭasatyā vā paryavagāḍhadharmāṇo arhantaḥ paripūrṇasaṃkalpāḥ 11 pūrvajinakṛtādhikārā vā bodhisatvā mahāsatvāḥ bahubuddhakoṭyavaropitakuśalamūlāḥ kalyāṇamitraparigṛhītā vā kulaputrāḥ kuladuhitaro vā | ye syāṃ

v1 prajñāpāramitāyāḥ evaṃ gaṃbhīrāyāḥ peyālaṃ | yāvad alamāryapaṇḍitavidvavedanīyāḥ deśyamānāyāḥ praticchitāro bhaviṣyanti | tena punar na rūpaṃ śūnyam iti vikalpayiṣyanti 2 na śūnyatā rūpam iti vikalpayiṣyanti | evaṃ na vedanān na saṃjñān na saṃskārān na vijñānaṃ śūnyam iti vikalpayiṣyanti na śūnyatāṃ vijñānam iti vikalpayiṣyanti | na rūpam ānimittam iti 3 vikalpayiṣyanti | nānimittaṃ rūpam iti | na vedanāṃ na saṃjñāṃ na saṃskārān na vijñānam ānimittam iti vikalpayiṣyanti nānimittaṃ vijñānam iti | na rūpam apraṇihitam iti vikalpayiṣyanti | 4 nāpraṇihitaṃ rūpam iti | evaṃ vedanāṃ saṃjñāṃ saṃskārān na vijñānam apraṇihitam iti vikalpayiṣyanti | praṇihitaṃ vijñānam iti | evaṃ peyālaṃ | na rūpam anutpādam iti 5 vikalpayiṣyanti | nānirodham iti vikalpayiṣyanti | na viviktam iti vikalpayiṣyanti | evaṃ vedanāsaṃjñāsaṃskārān na vijñānam anutpādam iti vikalpayiṣyanti | nānirodham 6 iti nāviviktam iti vikalpayiṣyanti | na rūpaṃ śāntam iti vikalpayiṣyanti | na vedanāsaṃjñāsaṃskārān na vijñānaṃ śāntam iti vikalpayiṣyanti peyālaṃ | evaṃ cakṣuṣi kartavyaṃ | 7 yāvac cakṣusaṃsparśapratyayā vedanāyām evaṃ manasi kartavyaṃ | yāvan manaḥsaṃsparśapratyayā vedanāyām eva dānapāramitāyāṃ kartavyaṃ | yāvat prajñāpāramiyām 8 evam adhyātmaśūnyatāyāṃ kartavyaṃ | yāvad abhāvasvabhāvaśūnyatāyām evaṃ smṛtyupasthāneu kartavyaṃ | yāvad aṣṭādaśasv āvedanikeṣu buddhadharmeṣu evaṃ sarvasamādhiṣu sarvadhāraṇimukheṣu 9 kartavyaṃ evaṃ srotāpattiphale kartavyaṃ yāvad arhatve kartavyaṃ | pratyekabodhi .. .. .. .. sarvākārajñatāṃ śūnyam iti vikalpayiṣyanti na śūnyatāṃ sarvākārajñatām 10 iti | na sarvākārajñatām ānimittam iti vikalpayiṣyanti | nānimittaṃ sarvākārajñatām iti | na sarvākārajñatām apraṇihitam iti vikalpayiṣyanti | nāpraṇihitaṃ sarvākārajñam 11 iti | nāsaṃskṛtadhātuṃ śūnyatām iti vikalpayiṣyanti | na śūnyatāṃ saṃskṛtadhātum iti | evaṃ na saṃskṛtadhātum ānimittam iti vikalpayiṣyanti nānimittam iti saṃskṛtadhātuṃ

Prajñāpāramitāhṛdayasūtra

E. Benveniste: Textes Sogdiens, Mission Pelliot en Asie Centrale, III, Paris 1940.

(pp. 142-144): Pell. sogdien 16: Prajñāpāramitāhṛdayasūtra; Faks. in E. Benveniste, Codices Sogdiani, Monumenta Linguarum Asiae Majoris 3, Copenhagen 1940

1 ḥ athāryāvalokiteśvaro bodhisatvo gaṃbhīrāyāṃ prajñāpāramitāyāṃ caryāṃ caramāno 2 vyavalokayati sma paṃcaskandhān svabhāvaśūnyān paśyanti sma 3 iti / iha śāriputra rūpaṃ śūnyatā śūnyataiva rūpaṃ / rūpaṃ na pṛthak śūnyatā 4 śūnyatāyā na pṛthag rūpaṃ / yad rūpaṃ tac śūnyatā / śūnyataiva sā rūpaṃ / evaṃ 5 vedanāsaṃjñāsaṃskāravijñānāni / śāriputra sarvadharmāḥ śūnyatālakṣaṇānutpannā 6 aniruddhā amalā avimalā nonā na 7 saṃpūrṇāḥ / tasmāc chūnyatāyāṃ na rūpaṃ na vedanā na saṃjñā na saṃskā 8 na vijñānaṃ na cakṣur na śrotraṃ na ghrāṇaṃ na jihvā na kāyo na mano 9 na rūpaśabdagandharasaspraṣṭavyadharmāḥ / na caksurdhātur na rūpadhātuḥ / 10 yāvan na manovijñānadhātuḥ / nāvidyā nāvidyākṣayo yāvan na jarāmaraṇakṣayo 11 na duḥkhasamudayanirodhamārgā na jñānaṃ na prāptiś 12 ca tasmād aprāptitvād bodhisatvaprajñāpāramitāṃ niśṛtya 13 viharati cittāvaraṇaḥ / cittāvaraṇanāstitvād atrastho viparyātikrānto 14 niṣṭhanirvāṇaḥ / tryadhvavyavasthitāḥ sarvabuddhāḥ prajñāpāramitāṃ 15 niśṛtyānuttarasamyaksaṃbuddhā abhisaṃbuddhāḥ / tasmāj 16 jñātavyo prajñāpāramitāmahāmantro vidyāmantro 'samasamamantraḥ 17 sarvaduḥkhapraśamamantraḥ satyam amithyatvāt prajñāpāramiyām 18 ukto mantraḥ // tadyathā oṃ gate gate pāragate pārasaṃgate 19 bodhi svāhā //

Akira Sadakata: "Girugitto shutsudo oyobi Bāmiyan shutsudo no Bukkyḥ kankei no Moji shinyḥ (Buddhist Manuscripts and Inscriptions Found in Gilgit and in Bamiyan)", Tḥkai Daigaku Kiyḥ Bungakubu 71 (1999), pp. 55-74.

I. Prajñāpāramitāsūtra (pp. 56ff.) A. AdP (Conze 38) 2 ... ye ākāśānantyāyatanasamāpattyā vijñānānantyāyatanasamāpattyā 3 .... ye karuṇayā ye muditayā ye upekṣayānugrahītavyās tān upekṣayānugṛhṇāti 4 āryāṣṭāṃgena mārgeṇānugrahītavyā ye śūnyatayā samādhinā ye ānimittena samādhinā ye apraṇihitena saṃadhinā 5 anugṛhṇāti / bhagavān āha / iha subhūte bodhisatvo mahāsatvaḥ prajñāpāramitāyāṃ caran dānaṃ dadāti 6 ... vastraṃ vastrārthikebhyaḥ śayāsanaṃ śayāsanārthikebhyo yāvad anyatarānyatarān manuṣyakān 7 ... srotaāpannebhyaḥ samyaggatebhyaḥ samyakpratipannebhyaḥ tathaiva manuṣyabhūtebhyaḥ tathaiva tiryagyonigatebhyaḥ 8

B. AdP (Conze 70f.) 1 ... evam asadbhir dharmair ramayati / tāṃ ca satvasaṃjñān nopalabhyate / adravye bateme satvā dravyasaṃjñina iti evam eva subhūte bodhisatvo mahāsatvo na kaścid dharman dharmadhātuvinirmuktaṃ paśyati 2 prajñāpāramitāyāṃ carann upāyakauśalena na ca satvam upalabhate / na satvaprajñaptiṃ / sa ātmanā ca dānaṃ dadāti / paraṃ ca dāne samādāpayati / dānasya ca varṇaṃ bhāṣate ye 'py anye satvā dānaṃ dadanti 3 teṣām api varṇavādī bhavati samanujñaḥ ātmanā ca śīlaṃ rakṣati / paraṃ ca śīle samādapayati / śīlasya ca varṇaṃ bhāṣate ye py anye śīlaṃ rakṣanti 4 teṣām api varṇavādī bhavati samanujñaḥ evam ātmanā ca kṣāntiṃ bhāvayati paraṃ ca kṣāntau samādāpayati kṣānteś ca varṇaṃ bhāṣate / ye 'py anye kṣāntiṃ bhāvayanti teṣām api varṇavādī bhavati samanujñaḥ 5 ātmanā ca vīryam ārabhate paraṃ ca vīrye samādāpayati / vīryasya ca varṇaṃ bhāṣate / ye 'py anye vīryam ārabhante teṣāṃ ca varṇavādī bhavati samanujñaḥ // ātmanā ca samādhiṃ samāpadyante 6 paraṃ ca samādhau samādāpayati / samādheś ca varṇaṃ bhāṣate ye 'py anye samādhiṃ samāpadyante teṣāṃ ca varṇavādī bhavati samanujñaḥ // ātmanā ca prajñāṃ bhāvayati 7 paraṃ prajñāyāṃ samādāpayati / prajñāyāś ca varṇaṃ bhāṣate ye 'py anye prajñāṃ bhāvayanti / teṣāṃ ca varṇavādī bhavati samanujñaḥ // yāvad ātmanā ca daśakuśalān karmapathāṃ samādāya vartante 6 paraṃ ca daśasu kuśaleṣu karmapatheṣu samādāpayati / daśānāṃ ca kuśalānāṃ karmapathānāṃ varṇaṃ bhāṣate / ye 'py anye satvā daśakuśalān karmapathān samādāya vartante teṣāṃ ca varṇavādī bhavati samanujñaḥ

C. AdP (Conze 71) 1 ātmanā cāṣṭāṅgasamanvāgataṃ poṣadham upavasti / paraṃ cāṣṭāṅgasamanvāgate poṣadhe samādāpayati / aṣṭāṅgasamanvāgatasya ca poṣadhasya varṇaṃ bhāṣate / ye cānye satvā aṣṭāṅgasamanvāgataṃ poṣadham upavasanti 2 teṣāṃ ca varṇavādī bhavati samanujñaḥ // ātmanā ca pañcaśikṣāpadāni samādāya vartante / paraṃ ca pañcasu śikṣāpadeṣu samādāpayanti / pañcānāṃ ca śikṣāpadānāṃ varṇaṃ bhāṣate / ye 'py anye satvā pañca śikṣāpadāni samādāpya vartante 3 teṣāṃ ca varṇavādī bhavati samanujñaḥ // evam ātmanā ca prathamaṃ dhyānaṃ samāpadyate / yāvac caturthaṃ maitrīṃ karuṇāṃ muditām upekṣāṃ ākāśānantyāyatanasamāpattiṃ yāvan naivasaṃjñānāsaṃjñāyatanasamāpattiṃ 4 ātmanā ca smṛtyupasthānāni bhāvayati / yāvad āryāṣṭāṅgaṃ mārgaṃ trīṇi vimokṣamukhāny aṣṭau vimokṣān navānupūrvasamāpattī daśatathāgatabalāni 5 catvāri vaiśāradyāni catasraḥ pratisaṃvido mahāmaitrīṃ mahākaruṇām aṣṭādaśāveṇikāṃ buddhadharmān aśītim anuvyañjanāni bhāvayati / paraṃ cāśītyāṃ anuvyañjaneṣu samādāpayati | aśītir anuvyañjanānāṃ varṇaṃ bhāṣate 6 ye 'py anye satvā aśītim anuvyañjanāni bhāvayanti teṣāṃ ca varṇavādī bhavati samanujñaḥ // yadi subhūte dharmadhātur yathā pūrveṇa tathā paścān na tathā madhye nābhaviṣyat 7 na bodhisatvo mahāsatvaḥ prajñāpāramitāyāṃ carann upāyakauśalena satvānān dharmadhātum a sūcayiṣyate buddhakṣetraṃ ca pariśodhayiṣyate yasmād dhi subhūte dharmadhātur yathā pūrveṇa tathā paścāt tathā madhye 8 tasmād bodhisatvo mahāsatvaḥ prajñāpāramitāyāṃ carann upāyakauśalena satvānāṃ dharmadhātuṃ sūcayati satvānām arthāya bodhisatvacārikāṃ carati satvāṃś ca paripācayati // sarvadharmasamatānirdeśaparivartaḥ // 74 //

D(i). AdP (Vaidya 255) 1 khalu punas tathāgatānām anāgatyagamananirdeśe bhāṣyamāṇe mahān bhūmicālo 'bhūt ... 2 ḥ acalat prācalat saṃprācala ... 3 te sarve yena dharmodgato bodhisatvo mahāsatvas tena praṇatā abhūvan ... 4 catvāraś ca mahārājānaḥ sadāpraru ... 5 paramārthanirjātā kathā deśyamānā śrutā sarvalokavipratyanīkā ... 6 kaḥ punar atra kulaputra hetuḥ kaḥ pratyayo ... 7 aṣṭānāṃ prāṇino sahasrāṇām anutpattikadharmakṣāntipratilaṃbho 'būt ... 8 dharmacakṣūṃṣi viśuddhāni / atha khalu ...

D(ii). AdP (Vaidya 255) 1 ... buddhā bhagavantaḥ saṃmukhībhūtā bhavanti tatra tatropapadyate / 2 ... sarve cānenākṣaṇāpavivarjitā kṣaṇasaṃpadaś cāvāśīteti / tad anena tvayā subhūte paryāyenaivaṃ veditavya 3 ... tasmāt tarhi subhūte bodhisatvena mahāsatvena ṣaṭsu pāramitāsu śikṣitukāmena buddhaviṣayaṃ sarvākārajñatā 4 ... tyā dhārayitavyā paryavāptavyāḥ pravartayitavyā vācayitavyāḥ deśayitavyāḥ evaṃ satkartavyāḥ gurukartavyā 5 ... patākābhir dīpamālābhir bahuvidhābhiś ca pūjābhiḥ pūjayitavyāḥ / iyam asmākam antikād anuśāsanī / tat kasya hetoḥ 6 ... myaksaṃbodhir iti // ṛ // prajñāpāramitāyā dharmodgataparivartaḥ // ṛ //

Noriyuki Kudo, "A Sanskrit Fragment of the Larger Prajñāpāramitā in the Stein Collection", The British Library Sanskrit Fragments, vol. I, ed. S. Karashima and K. Wille, Tokyo 2006 (Buddhist Manuscripts from Central Asia), pp. 255-259.

IOL San 534 = Stein Kha. 0015.a (IOL 17A folio 42, 1st row left)

r1 /// + + bodhisatvena mahāsatvena tāni + + + + + + + + + + + + ///

2 /// + + + + copalambhasaṃjñinas tathāgat. + + + + + + + + + + + ///

3 /// .. .. .. saṃpannaṃ ca : gandhasaṃpannaṃ ca .. + + + + + + + + + + + + ///

4 /// .. rthena rasena ca : mukham ācchādaye + + + + + + + + + + + + + ///

5 /// + + .. .. .. na cārtham ājanamā + + + + + + + + + + + + + + ///

6 /// arhantā samyaksaṃbuddhānā | prathamacittotpādam. + + + + + ///

7 /// .. .bhis tebhir buddhebhir yāni kuśalamūlāni abhisaṃsk + + + + + ///

8 /// .. pāramitāyā caradbhir yāni kuśalamūlāni : abhisaṃskṛtāni + + ///

9 /// .. .. .. .. sthānāni | yāva aryāṣṭāṅgamārgaṃ bhavayamānais tathā + + + + ///

10 /// kuśalamūlāni : abhisaṃskṛtāni | yāni ca buddhakṣetrāṇi pariśodhitāni + + ///

11 /// buddhānā bhagavantānā | śīlaskandha samādhiskandhaḥ prajñāskandho vimuktiskandho ///

v1 /// .. ta upekṣāvihāritā ca : teṣā ca buddhānāṃ bhagavantānāṃ saśrāvakānāṃ ///

2 /// pratyekabodhau ca teṣām api yāni kuśalamūlāni | yaiś ca ta .. .. + + + ///

3 /// + .. sarvāṇi kuśalamūlāni piṇḍīkṛtvābhisaṃkṣepya ca tulayitvā ///

4 /// + .. .. nā nimittayogenopalabhayogena ca pariṇāmito + + + ///

5 /// .. .. .. .. khalūpalambha .. .. .. .. .ogaḥ sa p. pabh. + + + + + ///

6 /// .. .. .. .. dharmavādī | tatra bodhis. + + + + + + + + + + + ///

7 /// + .. .. .. riṇāmitāni ca va .i + + + + + + + + + + + + + + ///

8 /// .. .. .. thaivaiha kartavyaṃ | kathaṃ .. + + + + + + + + + + + + + + ///

9 /// .. .. .. kulaputreṇa kuladuhit + + + + + + + + + + + + ///

10 ///+ + + .ā arhanta samyaksaṃbuddhā + + + + + + + + + + + + + ///

11 /// + + + + .e tathāham anumode + + + + + + + + + + + + ///

K. Suzuki, "A Sanskrit Fragment of the Prajñāpāramitāstotra in the Stein Collection", The British Library Sanskrit Fragments, vol. I, ed. S. Karashima and K. Wille, Tokyo 2006 (Buddhist Manuscripts from Central Asia), pp. 261-262.

IOL San 913 = Stein Kha. i.192 (one side only)

ra /// siddham* + + + + + + + + + + + + + + ///

b /// paśyati | tathā + + + + + + + + + + + + ///

c /// mahātmyam atulaṃ + + + + + + + + + + + + + ///

d /// janayitrī ca mātā + + + + + + + + + + ///

e /// lekhā 'va tārābhi .. + + + + + + + + + + ///

f /// + tvāṃ prāpya pralayaṃ + + + + + + + + + + ///

g /// abhiṣvaṅgas tvaṃnāthasya na vidyate | tasyāmba katham . + ///

h /// na paśyanti prapadyante ca sādhavaḥ prapadya ca .. + ///

i /// si gambhīrāsi yaśasvinī | sudurbodhāsi + ///

j /// + .e 'pi jinā naravarā astaṃgatā apra + + ///

k /// + + + .. .ā + .. .. + + .. .ilayānā .. ///

K. Wille, "Die Sanskrit-Fragmente der Crosby-Sammlung (Washington D.C.)ḥ, Jaina-itihāsa-ratna, Festschrift für Gustav Roth zum 90. Geburtstag, ed. U. Hüsken, P. Kieffer-Pülz und A. Peters, Marburg 2006 (Indica et Tibetica, 47), pp. 483-510.

Fragm. 12. Crosby 198/199; noch nicht identifizierter Prajñāpāramitā-Text; frühe südturkistanische Brāhmī

Aa /// + + .. .. .. + + + ///

b /// + .. .. śa .. .e + + ///

c /// .iṣu yatra sthitvā ṣa .. + ///

d /// .. bhūtem etad avocat* sā ///

e /// + .. tāyā etad adhi .. ///

f /// + .. etad adhivac. .. ///

g /// + + + .. ye + + + ///

h /// + + + mati .. + + + + ///

i /// + + + .e .. + + + + + ///

Ba /// + + + + .. + + + + ///

b /// + + + + ki .. + + + + ///

c /// + + + .. tt. + + + + ///

d /// + + + .. ci kuśalamūle + ///

e /// + jñāpāramitā cira .. + ///

f /// .. subhūte 'pi nu sa bodhisa ///

g /// .. m asaṃkhyeyam apari .. + ///

h /// pāramitāyāṃ su .. + + ///

i /// + + .. .. .. + + + + + ///

Aṣṭādaśasāhasrikā Prajñāpāramitā

P.V. Bapat: "Another Valuable Collection of Buddhist Sanskrit Manuscripts containing among others The Śrāmaṇya-phala Sūtra in Sanskrit", Annals of the Bhandarkar Oriental Research Institute 30 (1949), pp. 241-253, plate IV

fol. 245 Cf. PSP5: 59-61; new reading: K. Wille

r1 āha | etaṃ cara bhagavaṃ bodhisatv. ///

2 vat sarvākārajñatāyāṃ na sthāsyati ///

3 paśyati | yatrābhiniviśitavā ///

4 ranty evaṃ bhāvayanti sa prajñāpāra ///

5 dūrībhavati sa dhyānapāramitāyā ///

6 prajñāpāramitā kvacid abhiniviś. ///

7 ramitām api na saṃjānāti | cyuto bodhi ///

8 gṛhṇāti | yāvat sarvākārajñatāṃ parigṛ ///

9 iha prajñāpāramitāyāṃ sthito vyākṛ .. ///

10 bhavati | iha prajñāpāramitāyāṃ sthitvā .. ///

11 pāramitā cyutena śakyan dānapāramitām abhi ///

12 iti | cyuto bodhisatvo mahāsatvaḥ prajñāpāramit. ///

13 kañcid dharmam abhisaṃbhotsyate nedaṃ sthānaṃ vidyate | a ///

14 dā subhūte bodhisatvo mahasatvaḥ prajñā ///

v1 hitāt sarvadharmān abhiniviśate virahito bodhi ///

2 yā avirahitā | yāvad dānapāramitā dāna ///

3 pāramitayā avirahitā yāvat sarvākājñā ///

4 prajñāpāramitāyāṃ caran rūpam iti nā .. ///

5 niviśati | iyaṃ sarvākārajñatāsya sarv. ///

6 anityato vā nābhiniviśate | rūpaṃ sukha ///

7 ti | rūpam ātmato vā nātmato vā nābhiniviśate ///

8 nābhiniviśate | vedanāṃ saṃjñān saskārā ///

9 jñāsaṃskārān vijñānaṃ śunyato vā aśunyato ///

10 n vijñānam nimittato vā animittato vā ///

11 naṃ praṇihitato vā apraṇihitato ///

12 n vijñānaṃ viviktato vā aviviktato .. ///

13 .. .i .. .. .i .i .. .. .. ///