Ekādaśamukha

Header

This file is an html transformation of sa_ekAdazamukha.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Digital Sanskrit Buddhist Canon Input Project

Contribution: members of the Digital Sanskrit Buddhist Canon Input Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from bsu015_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Ekadasamukham = Em

Based on the edition by N. Dutt: Gilgit Manuscript, vol. I,
Delhi : Sri Satguru Publication, 1984, 33-40.

Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sutra section, text no. 15

STRUCTURE OF REFERENCES (added):
Em nnn = pagination of Dutt's ed.

Revisions:


Text

Ekādaśamukham

oṃ namaḥ sarvabuddhabodhisattvebhyaḥ //

evaṃ mayā śrutamekasamaye bhagavān śrāvastyāṃ viharati sma karīramaṇḍale ca / atha khalvāryāvalokiteśvaro bodhisattvo mahāsattvo 'nekavidyādharakoṭīniyutaśatasahastrastreṇa parivṛto yena bhagavāṃstenopasamakrāmat / upasaṃkramya bhagavataḥ pādau śirasā vanditvā bhagavantaṃ pradakṣiṇīkṛtyaekānte nyasīda bhagavantametadavocat / idaṃ mama bhagavannekādaśamukhaṃ nāma hṛdayamekādaśabhiḥ kalpakoṭībhirbhāṣitam / ahaṃ cettarhi bhāṣiṣyāmi sarvasattvānāmarthāya hitāya sukhāya sarvavyādhipraśamanāya sarvapāpālakṣmiduḥsvapnapratinivāraṇāya sarvākālamṛtyupratinivāraṇāya aprasādānāṃ prasādanāya sarvavighnavināyakānāṃ praśamanāya / nāhaṃ bhagavan samanupaśyāmi (Em 36) sadevake loke samārake sabrahmake saśramaṇabrāhmaṇikāyāḥ prajāyā yadanena hṛdayena rakṣe kṛte paritre parigrahe śāntisvastyayane daṇḍaparihare śastraparihare viṣaprahāṇe kṛte yaḥ kaścidatikramet na praśamet nedaṃsthānaṃ vidyate sthāptya paurāṇāṃ karma vipacyate / tadasya ca kalpayato 'bhiśraddadhataḥ sarveṇa sarvaṃ na bhaviṣyati / sarvabuddhastutaḥ samanvāhṛto 'yaṃ hṛdayaṃ sarvatathāgatānumodito 'yaṃ hṛdayam / smarāmyahaṃ bhagavan gaṅgānadīvālukāsamānāṃ kalpānāṃ pareṇa śatapadmanayanacūḍapratihataraṅgavelakiraṇarājasya nāma tathāgatasya / mayā tathāgatasyāntike śrutamayaṃ hṛdayam udgṛhītaṃca / saha pratilaṃbhena daśasu dikṣu sarvatathāgatāḥ (Em 37) sumukhībhūtā anutpattikadharmakṣāntipratilabdhāḥ / evaṃ bahukaro 'yaṃ hṛdayam tasmāttarhi śrāddhena kulaputreṇa vā kuladuhitrā vā satkṛtyāyaṃ hṛdayaṃ sādhayitavyam / ananyamanasā nityaṃ sādhayitavyam / kalyamutthāya aṣṭottaravāraśataṃ pravartayitavyam / ddaṣṭadharmikā guṇā daśa parigrahītavyāḥ / katame daśa / yaduta nirvyādhirbhaviṣyati / sarvatathāgataiḥ parigṛhītaśca bhaviṣyati / dhanadhānyahiraṇyābharaṇamasya akṣayaṃ bhaviṣyati / sarvaśatravo vaśyā avamarditā bhaviṣyanti / rājasabhāyāṃ prathamamālapitavyaṃ maṃsyati / na viṣaṃ na garaṃ na jvaraṃ na śastraṃ kāye kramiṣyati / nodakena kālaṃ kariṣyati / nāgninā kālaṃ kariṣyati / nākālamṛtyunā kālaṃca kariṣyati / apare cattvāro guṇānuśaṃsā udgrahīṣyati / maraṇakāle tathāgatadarśanaṃ bhaviṣyati / na cāpāyepūpapatsyate / naviṣamāparihāreṇa kālaṃ kariṣyati / itścyutaḥ sukhāvatyāṃ lokadhātāvupapatsyate /

smarāmyahaṃ bhagavanniti daśānāṃ gaṅgānadīvālukāsamānāṃ kalpānāṃ tataḥ pareṇa paratareṇa mandāravagandho nāma tathāgato 'bhūt / tatra mayā gṛhaparibhūtenāyamudgṛhītam / cattvāriṃśat kalpasahastrāṇi saṃsārāḥ paścānmukhīkṛtāḥ / eṣa ca mayā hṛdayaṃ pravartitvā sarvasmin karuṇāyanajñānagarbhabodhisattvavimokṣaṃ (Em 38) pratilabdham / ye bandhanabaddhā ye badhyaprāptā ye udakāgnivividhaduḥkhābhyāhatāḥ tadanenāhaṃ sarvasattvānāṃ layanaṃ trāṇaṃ śaraṇaṃ parāyaṇaṃ bhavāmi / yat sarvaduṣṭayakṣarākṣasānāmanena hṛdayena karṣitvā maitracittān dayācittān kṛtvānuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayāmi / evaṃ mahardhiko 'yaṃ mama bhagavanhṛdayam ekavelāṃ prakāśitvā cattvāro mūlāpattayaḥ kṣayaṃ gacchanti pacānantaryāṇi karmāṇi niravayavaṃ tanvīkariṣyanti / kaḥ punarvādo yathābhāṣitaṃ pratipatsyanti / anekabuddhaśatasahastrāvaropitakuśalamūlaṃ bhaviṣyati / ye śroṣyanti prāgeva japasādhanādibhiḥ / sarvamanorathaṃ paripūrayiṣyāmi yaśca caturdaśīpaṃcadaśī māmuddiśya upavasati / cattvāriṃśat kalpasahastrāṇi saṃsārān paścānmukhīkarisyanti / tena nāmadheyamapi grahaṇena bhagavan saha so 'yaṃ buddhakoṭīniyutśatasahasrātirekasamam / mama nāmadheyagrahaṇenasarvasattvā avaivartikatvaṃ prasavanti / sarvavyādhibhiḥparimucyate / sarvāvaraṇebhyaḥ sarvabhayebhyaḥ sarvakāyavāṅmanoduścaritebhyaḥ parimokṣyante / teṣāmeva karatalagatā (Em 39) buddhabodhirbhaviṣyati / bhagavānāha / sādhu sādhu kulaputra yat sarvasattvānāmantike evaṃrūpā mahākaruṇā / śakṣyasi tvaṃ kulaputraḥ anenopāyena sarvasattvānāmanuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayitum / udgṛhītaṃ camayā hṛdayamanumoditam / bhāṣadhvaṃ kulaputra / tataḥ khalvāryāvalokiteśvaro bodhisattva utthāyasanādekāṃsamuttarāsaṅga kṛtvā bhagavataścaraṇayoḥ praṇipatya idaṃ hṛdayamāvartayati sma /

namo ratnatrayāya / namo vairocanāya tathāgatāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / namaḥ atītānāgatapratyutpannebhyaḥ sarvatathāgatebhyo 'rhad bhyaḥ samyaksaṃbuddhebhyaḥ /

omdhara dhara / dhiri dhiri / dhuru dhuru / iṭṭe viṭṭe / cale cale / pracale pracale / kusume kusumavare / ili mili viṭi svāhā / evaṃ mūlamantraḥ //

namo ratnatrayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya / tad yathā hāhā hāhā / ime tile cile bhile khile svāhā / snānopasparśanavastrābhyukṣipaṇamantraḥ saptajāpena / (Em 40)

namo ratnatrayāya / nama āryāvalokiteśvarāya bodhisattvāyamahāsattvāya / tadyathā ṭuru ṭuru hā hā hā hā svāhā / dhūpadīpanivedanamantraḥ /

namo ratnatrayāya / nama āryāvalokiteśvarāya bodhisattvāyā mahāsattvāyā / tadyathā thiri thiri dhiri dhiri svāhā / gandhapuṣpopanivedanamantraḥ /

namo ratnatrayāya / nama āryāvalokiteśvaraya bodhisattvāya mahāsattvāya mahākāruṇikāya / tadyathā sāde sāde sidi sidi sudu sudu svāhā / balinivedanamantra ekaviṃśatijāpena /

namo ratnatrayāya / nama āryāvalokiteśvarāyabodhisattvāya mahāsattvāya / mahākāruṇikāya / tadyathā yasi ddhasi cari huru icuruḥ suruḥ muruḥ svāhā / homamantraḥ / anena mantreṇa jñātīnāṣṭai(?) ragniṃ prajvālya dadhimadhudhṛtābhyaktānāmahorātrauṣikena ekena triṃśatā homaḥ kāryaḥ / tataḥ karma samārabhet /

namo ratnatrayāya nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / tadyathā ili mili tili tili hili svāhā / dīpābaddha udakena+ +rvā bhasmanā vā saptajāpena /

namo ratnatrayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / tadyathā piṭi piṭi tiṭi tiṭi viṭi viṭi gaccha gaccha bhagavānāryāvalokiteśvara svabhavanaṃ svabhavanaṃ svāhā / udake saptavārān parijapya caturdiśaṃ kṣipet / āryāvalokiteśvara gaccha svabhavanam /