Candrakīrti: Bodhisattvayogācāracatuḥśatakaṭīkā

Contents of Bycśṭ

Header

This file is an html transformation of sa_candrakIrti-bodhisattvayogAcAracatuHzatakaTIkA.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Klaus Wille

Contribution: Klaus Wille

Date of this version: 2019-08-22

Sources:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:


Text

CHAPTER I
Nityaviparyāsaprahāṇopāyasandarśana

MS, p. 20b sahacāriṇau // Bycśṭ_1.20

yasya hi bhavato 'nyasya veṣṭair yogaḥ priyas tasya tair eva viyogaḥ katham apriyaḥ / nanu yatraiva santāne yogas tatraivāvaśyambhāvī viyogo 'pīti yogaviyogau cobhāv api dṛśyete sahacāriṇau / tasmād yogārthinā viyoga illegible: 7 akṣaras lacuna

devāMS, l. 2rādhanaṃ kṛtam / śrīr me syād iti tena varo labdhaḥ / yathāsya gṛhaṃ praviṣṭasya śrīr gṛhaṃ praviṣṭā tadanulagnā ca kālakarṇī / sa śriyaṃ pṛcchati sma / kaiṣā / āha / kālakarṇīti / sa āha / na punar mayāsyārthe varo labdhaḥ / sā prāha / yatrāhaṃ tatraiṣāvaśyam iti / evaṃ yatra saṃyoga lacuna.

Suzuki1994, p. 4

duḥMS, l. 3kham / evaṃ sarvasaṃyogasukhaṃ viyogaduḥkhānuṣaktam /

evaṃ yasya baḍiśāmiṣabhakṣaṇam iṣṭaṃ tasyāvaśyaṃ baḍiśavedhoddharaṇam apīti /

atrāha / yady apy ante viyogo niyatas tathāpy ādau samprayogamahattvān nāsau gaṇyata iti //

atikrāntasya nāsty ādir anto 'nāgatasya ca /
kena te dṛlacuna Bycśṭ_1.21

viMS, l. 4prayogaprabhāvitaḥ / anāgatasyāpy avidyāvata evāntābhāve 'sāv apy aprāptatvāt tadātmakaḥ / tad atrānavarāgrajātisaṃsāramahārṇavapatitasya pratikṣaṇaṃ vinaśvaratvāt saṃskārāṇāṃ sarveṣām arthena yaḥ saṃyogaḥ sa kṣaṇikaḥ / tad evam atītānāgatasaṅgṛhīto viprayolacuna

MS, l. 5syātisūkṣmatvāt saṃyogadarśane sati viyogadarśinā sadaiva saṃvegavatā bhāvyam /

Suzuki1994, p. 6

anyabhāryāpaharaṇavivādavat / kaścit puruṣo deśāntaraṃ gatas tasya proṣitasya bhāryānyena illegible: 9 akṣaras grāmasamīpasthena śrutaṃ śrutvā ca viṭagṛhaṃ gatvā tatkālakṛtena lacuna

MS, l. 6tātkālikaviyogena tat taṃ śocitam /

atrāha / yady api mahān viyogas tathāpy ṛtusampadākṣiptacittatvān nāsau cintyata iti / ucyate /

śatruvad yānti te kālā niyamena kṣaṇādayaḥ /
sarvathā tena te rāgaḥ śatrubhūteṣu teṣu mā // Bycśṭ_1.22

iha khalu yasmāt tava jīvitaṃ kṣaṇalalacuna

MS, l. 7mahāriṣu teṣu kāleṣu bhavato rāgo mā bhavatv iti / mitramukhenāvasthitāriparijñātṛvat tatparijñānakuśalena bhavitavyam apramādacāriṇā /

vṛddhadāsīduḥkhānubandhanavat / yathā vṛddhadāsyāḥ kṣaillegible: 24 akṣaras paribhavadoṣac ca svāmibhiḥlacuna

śiMS, l. 8śiram abhilaṣati /

Suzuki1994, p. 8

evam itareṇeillegible: 4 akṣaras kutaścit sukham asti / tad evam enāṃ saṃskāradharmatām abhitaḥsthitām api cānucintayatā saṃvignamānasena yuktam anurūpam ācaritum //

kiṃlacuna

ucya MS, p. 21a1te /

viprayogabhayād gehān na nirgacchasi durmate /
avaśya nāma kartavyaṃ kuryād daṇḍena ko budhaḥ // Bycśṭ_1.23

iha bandhujanaviprayogaḥ kaṣṭa iti tadbhayād gehān na nirgacchasi durmate / tad api yadā tadā ca mṛtyuvaśān niyalacuna

MS, l. 2deyaṃ karaṃ kṛtsnaṃ mahad duḥkham anubhūya paścād dadati grāmīṇā nānyathā / evam avaśya tyaktavyaṃ bandhujanaṃ mṛtyunā tyājyante 'budhā nātmanā tyajanti /

Suzuki1994, p. 10

atrāha / yady avaśyaṃ bandhuvargas tyājyas tathāpi sutam utpādya illegible: 7 akṣarashe tasmin gṛhabhāram utsṛjyeta kartavyatā parisamāptaṃ kṛtvā nirgamilacuna

MS, l. 3va mayā vanaṃ gantavyaṃ kiṃ tu kartavyaśeṣaṃ kiṃcid asti tat kṛtvā yāsyāmīti tad etad yat kriyate yadarthaṃ ca kriyate tadubhayaṃ kṛtvāpi yadi punaḥ parityājyam eva tena tarhi kṛtena ko guṇa ity akartavyam evaitat / tasmān na tadapekṣayā kālakṣepo yukta iti / kṛtyākṛtyavicāralacuna

paMS, l. 4titam āmraphalaṃ gṛhītaṃ so 'nyena pṛṣṭaḥ kim anena kariṣyasīti / sa āha / prakṣālya parityakṣyāmīti / evaṃ yadi viṣayāḥ parityājyāḥ kiṃ taiḥ paryanviṣṭaiḥ / yathā hi kaścit sārthiko gamanaillegible: 3 akṣaras pāṣāṇaṃ nirgharṣayitum ārabdhaḥ sa pṛṣṭaḥ kiṃ karoṣīti tad eva nidarśayati sma lacuna

MS, l. 5jñeyāni /

Suzuki1994, p. 12

yady apy arthato vanagamanaṃ pradhānaṃ tathāpy ātmātmīyasaṅgavato 'smād bhayam utpadyata iti / ucyate /

niyamād vidyate yasya martyo 'ham iti bhāvanā /
tasya saṅgaparityāgān mṛtyor api bhayaṃ kutaḥ // Bycśṭ_1.25

iha yasya kasyacit prājñasyāgamānusāreṇa maraṇadharmo 'ham iti bhāvanālacuna

MS, l. 6tāvad bhayaṃ nāsti / kuta eva vanagamanāt putraviyogād vā bhayaṃ bhaviṣyatīti / ato maraṇānusmṛtibhāvanāyām eva yogaḥ karaṇīyaḥ /

nirviṣīkaraṇāṅgulīyakarabandhanavat / saviṣānnaparityāgavac ca / yathā hi nirviṣīkaraṇāṅgulīyakaṃ kare badhyate / tathā vidvadbhiḥ kleśālacuna

parityāMS, l. 7gena niḥśreyasam iti //

ācāryāryadevīye bodhisattvayogācāre catuḥśatake nityaviparyāsaprahāṇopāyasandarśanaṃ prathamaṃ prakaraṇaṃ samāptam //

(Bycśṭ_1)
Suzuki1994, p. 14

CHAPTER II

I

MS, p. 21a7uktas tāvat prathamena prakaraṇenānitye nityam iti viparyāsasya prahāṇopāyaḥ / lacuna

yasmāMS, l. 8t sati śarīre 'dhyātmasamutthāni caturuttarāṇi catvāri vyādhiśatāny utpadyante dhātuvaiṣamyanimittāni / bāhyajāni ca loṣṭadaṇḍaśastraśītoṣṇadaṃśamaśakasarīsṛpādisaṃsparśanimittāni / tasmād anekaduḥkhodayahetu illegible: 3 akṣaras lacuna

Suzuki1994, p. 16

II

MS, p. 11b tathā duḥkhasya pātraṃ bhavati /

api ca sukhena bhāvayitum aśakyatvāt tadillegible: 7 akṣaras gamyate / tathāhi //

śarīraṃ sucireṇāpi sukhasya svaṃ na jāyate /
pareṇābhibhavo nāma svabhāvasya na yujyate // Bycśṭ_2.7 [= serialno. 32]

sucireṇāpi kālena tais taiḥ sukhopabhoganimittair viṣayair upacaryamāṇam api sukhasya svaṃ śarīraṃ na jāyate / duḥkhasvabhāvatvāt / yathā nāma kaṭhinasvabhāvānāṃ trapusīsarajatasuvarṇādīnāṃ yady apy agnisaṃyogād dravatvaṃ bhavati / tathāpi teṣāṃ dravatvaṃ svaṃ naiva bhavati / kaṭhinasvabhāMS, l. 2vatvāt / tathā śarīrasya duḥkhasvabhāvatvāt / anātmīyena sukhena sucireṇāpi na śakyam ātmīyatvaṃ kartum iti duḥkham eva śarīram //

Suzuki1994, p. 18

kokilapotavat / yathā kokilapotaḥ kākena saṃvardhitaḥ kokilasyaiva bhavati na kākasyaivaṃ na sukhasya śarīram / bhavati cātra /

duḥkhātmaka śarīraṃ sukhasya kiṃ svīkaroṣi mohāndha /
na hi jātu kṛṣṇalohaṃ sucirād api hematāṃ yāti //

iti //

syād etat sad api duḥkhaṃ nāsaṃviditam anarthāyatanam / tathā hy eke jātyā prabhṛty āmaraṇāMS, l. 3ntā ekāntasukhino dṛśyante / agrasattvāś ca mahati pade niveśitāsthās tadvyāsaṅgān na saṃvedayante / tat kathaṃ duḥkhātmakaṃ śarīram iti / ucyate /

agryāṇāṃ mānasaṃ duḥkham itaresāṃ śarīrajam /
duḥkhadvayena loko 'yam ahany ahani hanyate // Bycśṭ_2.8 [= serialno. 33]

dvividhaṃ khalu duḥkhaṃ śārīraṃ mānasaṃ ca / tatra ya ete sarvasukhopakaraṇasampannā agryā agrakulīnā mahābhogās teṣāṃ sthūlecchānāṃ mahataḥ padasyābhīpsitasya durāpatvād īrṣyābāhulyeneṣṭālāMS, l. 4bhajaṃ mānasaṃ duḥkham anapāyi teṣām / ye punar eva nīcakulīnā aśanaśayanaśaraṇavasanaviprahīṇā adhamatvātTib. adhamasattvās (Suzuki1994) te śārīreṇa duḥkhena hatā eveti / kutaḥ kasyacit sukhāvakāśa Sentence or paragraph continues on the following page (KW)

Suzuki1994, p. 20

ity evaṃ sarva evāyaṃ loko duḥkhadvayenāhany ahani hanyate / tasmād atra na kaścit svabhāvena sukhī vidyate //

adhikṛtahastyāropitadarśanamanyuparitoṣaṇavat / kenacid rājñā hastini durdānte kaścid āropito vāhayeti / tena ca sa hastī samyak preriMS, l. 5tas tato rājñā parituṣṭena sammānitaḥ / tasya puruṣasya sammānaṃ dṛṣṭvā hastyadhikṛtaḥ puruṣo duḥkhī saṃvṛttaḥ / tato 'sya bhayād daurmanasyam utpannam / dvitīyaś ca hīnapuruṣas tena rājñā tasmin hastiny āropito vāhayeti / tena na śakitaḥ / sa rājñā śārīreṇa duḥkhena yojitaḥ / adhikṛtasya ca paritoṣa utpannaḥ / tatraikasya mānasaṃ duḥkham abhūd dvitīyasya śārīram / tadvan mahatām avamānān mānasaṃ duḥkham utpadyate / hīnānāMS, l. 6ṃ tu tāḍanāc chārīram / bhavati cātra /

duḥkhadvayena lokaṃ vihanyamānaṃ svabhāvaduḥkhārtam /
dṛṣṭvā kas taṃ brūyāt sukhīti karuṇātmakaḥ puruṣaḥ //

iti //

atrāha / yady api duḥkhadvayaṃ vidyate / tathāpi tan mahatā sukhenābhibhūtaṃ na jñāyata iti / ucyate / kutaḥ sukhasya mahattvaṃ duḥkhavidheyasya kalpanākhyasyāpi dharmasya pratibaddhavṛttitvāt / tathā hi //

kalpanāyāḥ sukhaṃ vaśyaṃ vaśyā duḥkhasya kalpanā /
ato 'sti kiṃcit sarvatra na duḥkhād baMS, l. 7lavattaram // Bycśṭ_2.9 [= serialno. 34]

Suzuki1994, p. 22

yadā khalv ayaṃ puruṣa evaṃ kalpayate dātāham īśvaro 'ham iṣṭān indriyārthān upabhuñje 'ham iti / tadāsyaivaṃ parikalpayato mānasaṃ sukham utpadyate / sukhasamarpiṇām api paratas tadapāyam āśaṅkamānānāṃ bhogavicchittikalpanayā punas tan mānasaṃ sukhaṃ nivartata ity evaṃ sukhasyotpādanirodhayoḥ kalpanāvidheyatvāt kalpanāyāḥ sukhaṃ vaśyaṃ bhavati / duḥkhaṃ tu naivam / na hy asti kācit kalpanā yā duḥkhasyopaghātasāmarthyaMS, l. 8m uparundhyād ity ataḥ sukhavan na duḥkhaṃ kalpanāvaśyam /

yat tu khalv idam iṣṭaviṣayasambhogasukhaṃ yā ca sukhodayānukūlā kalpanā tad ubhayam api duḥkham upajātam upahanti / tathā hīndriyārtham upabhuñjāno 'py ayam anyatamena duḥkhenābhibhūtaḥ saha kalpanayā tat sarvaṃ sukham apahāya duḥkham eva pratisaṃvitte / na sukham // tad evaṃ sukhakalpanāyā duḥkhavidheyatvāt / duḥkham eva balavattaraṃ na sukham /

sapatnīputrasatkāraduḥkhitāvat / sapa MS, p. 12atnīdvayasyaikā mṛtaputrā dvitīyā saputrā / tatra yā mṛtaputrā sā taṃ sapatnīputraṃ satkriyamāṇaṃ dṛṣṭvātīva śocati sma / sā pṛṣṭā kasmān mṛtam abhīṣṭaṃ śocasīti / sā prāha / nāhaṃ taṃ śocāmi / api tv etam ahaṃ sapatnīputro jīvatīti / sā pareṇa samayena sapatnīputre glāne grāmāntaraṃ gatā / katipayair ahobhis taṃ grāmam upaśliṣṭā mṛtakaś ca tasmān nihriyate / tayaivaṃ kalpitaṃ sa eva sapatnīputro mṛta iti / Sentence or paragraph continues on the following page (KW)

Suzuki1994, p. 24

evaṃ cāsyāḥ parikalpyātīva saumanasyaṃ jātam / vṛścikena cāMS, l. 2ṅgāvayave daṣṭā tad asyāḥ kalpanāvaśena saumanasyaṃ jātaṃ viṣaduḥkhenābhibhūtam / ato na duḥkhād balavattaraṃ kiṃcit kvacid asti / āha cātra /

viparyāsād yato jātaṃ sukhaṃ tasmāt sudurlabham /
duḥkhaṃ tu bhūtaniryātaṃ tasmāt tad balavattaram //

iti /

atrāha / yady api sukhaṃ durlabhaṃ tathāpi śarīrasyāpīḍākaratvāt tad ātmīyaṃ bahv api duḥkhaṃ pīḍākaratvāt param eva bhavatīti / ucyate /

kālo yathā yathā yāti duḥkhavṛddhis tathā tathā /
tasmāt kaḍevarasyāsya paravad dṛMS, l. 3śyate sukham // Bycśṭ_2.10 [= serialno. 35]

yasya khalu śarīrakālo yathā yathā vardhate bālakaumārayauvanasthāvireṣu tathā tathā duḥkhasyābhivṛddhir dṛṣṭā na sukhasya / yasmāc caivaṃ vivardhamānasya śarīrasya pṛṣṭhataḥ pṛṣṭhataḥ sukham apasarpati / tasmād asya śarīrasya duḥkham evātmīyaṃ dṛśyate sukhaṃ tu parabhūtam iti

Suzuki1994, p. 26

dīrghādhvagavat / yathā dīrghādhvagasya dine dine tīvrataraṃ śramaduḥkhaṃ pathyadanaparikṣayaduḥkhaṃ ca bhavaty evaṃ sarvabālapṛthagjanā yathāMS, l. 4 yathā ciraṃ jīvanti tathā tathā jarāduḥkham anuprāpnuvanti / maraṇasya cābhyāsībhavanti / āha cātra /

snehād ivāsya duḥkhaṃ purataḥ purataḥ prayāti yan nityam /
tyajati ca sukhaṃ śārīraṃ paravat tasmāt paraṃ bhavati //

atrāha / yady apy asya śarīrasya duḥkhaṃ svabhāvas tathāpi sukhahetupratīkāro yasmād vidyate tasmān nātmaśarīrād udvegaḥ kārya iti // ucyate /

vyādhayo 'nye ca dṛśyante yāvanto duḥkhahetavaḥ /MS, l. 5
tāvanto na tu dṛśyante narāṇāṃ sukhahetavaḥ // Bycśṭ_2.11 [= serialno. 36]

iha śarīrasya duḥkhahetavo yāvanto dṛśyante / adhyātmasamutthitā dhātuvaiṣamyahetukā vyādhayaḥ / anye ca bāhyāḥ śītādinimittā aniṣṭasaṃsparśāḥ / tāvanto 'dhyātmabāhyahetukāḥ sukhahetavo 'sya śarīrasya naiva dṛśyante /

yasya cālpāḥ sukhahetavo 'neke ca duḥkhahetavaḥ śarīrasya tasmāt sukhahetusadbhāvād duḥkhān nodvegaḥ karaṇīyaMS, l. 6 iti / tan na /

Suzuki1994, p. 28

rājaduhitṛsvayaṃvarāprārthanāvat / vaiśravaṇaduhitṛharaṇamāndhātṛvac ca / ye rājaduhitaraṃ svayaṃvarāṃ prārthayante te duḥkhena saṃyujyante / ekasyaiva hi sā sukhahetur bhavati na sarveṣām / bahavaś ca prārthayante na cāsādayanti tato duḥkhino bhavanti / tathā sattvānāṃ bahavo duḥkhahetavo 'lpās tu sukhahetavaḥ / tathā vaiśravaṇaduhitṛharaṇe māndhātṛvad anekaduḥkhahetavo bhavanty ubhayoMS, l. 7r balavattvāt / na tu tathā sukhahetavaḥ / āha cātra /

sukham udabindupratimaṃ duḥkhaṃ tu samudravārisaṅkāśam /
kāye matvā vidvāṃs tatra sukhaṃ manyate nu katham //

atrāha / yadi sukhaṃ nāma na syān nāsya vṛddhir dṛśyeta / yasmāc ca sukhasya dṛśyate vṛddhis tasmāt sukham astīti / ucyate /

sukhasya vardhamānasya yathā dṛṣṭo viparyayaḥ /
duḥkhasya vardhamānasya tathā nāsti viparyayaḥ // Bycśṭ_2.12 [= serialno. 37]

sukhasya hi yathā yathā vṛddhir bhavati tathā tathā tasya vardhaMS, l. 8mānasya viparyayo dṛṣṭaḥ / yadi ca svabhāvena sukhaṃ syān na tadviparyayaḥ syāt / sukhasya tu vardhamānasya tathāviparyayo 'sti na duḥkhasya / Sentence or paragraph continues on the following page (KW)

Suzuki1994, p. 30

tathā hi sukham abhivardhamānaṃ kālaprakarṣeṇāvagītam alparasam ājāyate / duḥkhaṃ punar abhivardhamānam adhikatarasaṃtāpakarkaśaṃ sutarāṃ śarīraṃ cetaś copahanti / tad evaṃ vṛddhau viparyayābhāvād duḥkhasvabhāvaṃ śarīraṃ na sukha svabhāvato 'sti /

māndhātṛpatanavat /

(Bycśṭ_2)
Suzuki1994, p. 32

CHAPTER III
Aśucicintā

MS, p. 2b kasyacid rājño naimittikenāveditaṃ varṣaṃ patiṣyati yas tenāmbhasā kṛtyaṃ kariṣyati sa unmādaṃ gamiṣyatīti / atha rājñā svārthaṃ kūpaś chāditas tac ca varṣaṃ patitam / tataḥ sa deśajanas tenāmbhasā kṛtyaṃ kṛtvonmatto 'pi sann ekaprakṛtitvād ātmānam eva svasthaṃ manyate / rājānam unmattam / tato rājñā tad artham upalabhya tad evāmbha upayuktaṃ mā mām unmatta iti parikalpyāvahaseyur vināśayeyur veti //

evaṃ yady eka eva mūtrī syāt sa kuṣṭhīva varjyeta / yadā tu sarva eva mūtriṇas tadā kutraiMS, l. 2ṣām aśucisaṃjñā bhaviṣyati / kvacic ca deśe sarvo jano galagaṇḍābhibhūtaḥ paramavirūpas tatra cānyo darśanīyo gataḥ sa taiḥ parivarjyate paramavirūpo 'ṅgavikala iti / āha cātra /

yadi nirdoṣaḥ syāl lokaḥ sarvo 'pi tatra rajyeta /
doṣas tu vidyate yasmāt tasmāt santas tam ujjhanti //

Suzuki1994, p. 34

atrāha / yo nāma yuvā bhūtvā sarvopakaraṇasampannaṃ yuvatijanaṃ tuṣṭyā nopabhuṅkte sa jīvaloke paramavañcito bhavati / tathā hi surabhigandhāmodaMS, l. 3saṃvāsād asya tad aśaucam apanudyate / tatra śuciṃ sevamānānām adoṣa iti // ucyate //

pratināsikayā tuṣṭiḥ syād dhīnāṅgasya kasyacit /
rāgo 'śucipratīkāre puṣpādāv iṣyate tathā // Bycśṭ_3.23 [= serialno. 73]

yathā kaścid apanītanāsiko vahan kṛtrimāṃ nāsikāṃ sakalāṅgam ātmānaṃ manyate tuṣṭiṃ ca gacchati / sa hi bālajātīyatayā yayaiva svakāyapratināsikayā lajjitavyaṃ tayaiva tuṣṭiṃ janayati / tathaiMS, l. 4va kāmeṣu prakṛtyā lolajātīyasya bālajanasya mohād aśucipratīkāreṣu surabhikusumagandhālaṅkārādiṣv aśarīrasvabhāveṣv apy ataḥ saṃrāgo bhavati / pratividhānena śucim ātmānaṃ paraṃ ca manyate / na hi kusumādayaḥ samudvahanto 'pi sthāyinaṃ gandhātiśayam alam enaṃ laśunam iva vāsayitum //

ghṛtaliptabiḍālanāsikāsvādanavat / suvarṇanāsikādarśanatuṣṭivac ca / yathā biḍālasya ghṛtena nāsikāṃ mraMS, l. 5kṣayitvā rūkṣānnapiṇḍī dīyate / sa tāṃ snehayuktāṃ manyate / yathā ca nāsikāviyuktaḥ pratināsikā sauvarṇīṃ kārayitvā tāṃ dṛṣṭvā tuṣṭim utpādayati / evaṃ puṣpādibhir aśucipratīkāraṃ kṛtvā kāye rāgam utpādayanti / āha cātra /

Suzuki1994, p. 36

vraṇopamasya kāyasya gandhamālyāṃśukādiṣu /
vraṇalepanabhūteṣu mohāt saṃrajyate janaḥ //

atrāha / asti rāgasya kāraṇaṃ puṣpādayaḥ / yadi ca naMS, l. 6 syāt kāranaṃ na taiḥ kāyeṣu jano rajyeteti / ucyate /

śuci nāma na tad yuktaṃ vairāgyaṃ yatra jāyate /
na ca so 'sti kvacid bhāvo niyamād rāgakāraṇam // Bycśṭ_3.24 [= serialno. 74]

svabhāvena khalu śuci nāma vastu na kiṃcid asti / tatra tāvad yad anupahatadarśanāḥ prakṣaritāmedhyabījadarśanaṃ kāyam īkṣamāṇā virajyante / tasmāt tadvairāgyakāraṇatvāt purīṣapuñjavac charīraṃ śucitvenānupapannaṃ puṣpādayo 'pi niMS, l. 7yamād rāgakāraṇatvenānupapannās tatrāpi vairāgyasya sadbhāvāt / tathā hi kāmavairāgyalābhināṃ teṣv api vairāgyam upajāyate /

api khalu svabhāvena na hi kiṃcic chuci nāmāsti yan niyamena rāgakāraṇaṃ syāt / tathā hi puṣpādīnām api śucisaṃjñitānāṃ paryuṣitānām anyathābhāvāt prātikūlyam utpadyate / yadi teṣāṃ svabhāvena śucitvaṃ syān nānyathābhāvaḥ syāt / tasmān na teṣu svabhāvena śucitvam asti / Sentence or paragraph continues on the following page (KW)

Suzuki1994, p. 38

yadi ca niyamāt puṣpādayo bhāMS, l. 8vā rāgasya kāraṇaṃ syus tatra sarve 'pi sarvadāpi rāgaṃ janayeyuḥ / na caitad evam iti / na puṣpādayo rāgasya kāraṇaṃ yujyante /

ekasyeṣṭāniṣṭaduhitṛdarśanavat / kaścid vaṇig abhijātāyāṃ duhitari pravāsaṃ gataḥ sa kālāntareṇāgataḥ / sā cāsya duhitā prāptayauvanā tasyādhiṣṭhānasya bahir udyāne kanyābhiḥ saha krīḍati sma / tasya tāṃ dṛṣṭvā tīvro rāga utpanno yadā tu śrutaṃ duhitā tavaiṣeti tadā viraktaḥ MS, p. 3a / evaṃ na sa kaścid bhāvo 'sti yo niyamena rāgāya bhavati / yatra ca vairāgyam utpadyate tad aśuciravagantavyam / āha cātra /

tatraiva rajyate yasmāt tatraiva ca virajyate /
tasmān niyamataḥ siddhaṃ na rāgasyāsti kāraṇam //

tad evam aśuci śarīraṃ yathā duḥkham anityaṃ ca tad vihitaṃ pūrvaṃ pratipādayiṣyaty anātmatvam / ta ete catvāro 'viparyāsāḥ / ida cintyate kim ete catvāro 'viparyāsā ekasmin padārthe sambhavanty āhosvin neti / ucyate /

anityam aśubhaṃ duḥkham aMS, l. 2nātmeti catuṣṭayam /
ekasminn eva sarvāṇi sambhavanti samāsataḥ // Bycśṭ_3.25 [= serialno. 75]

Suzuki1994, p. 40

yat khalu saṃskṛtaṃ pratītyasamutpannaṃ tad anityaṃ kṣaṇikatvāt / yac cānityaṃ tad aśubham udvegakaratvāt / yac cāśubhaṃ tad duḥkhaṃ pīḍākaratvāt / duḥkhaṃ ca yat tad anātmakam asvatantratvāt / tad evam ekasminn eva bhāve samāsataś catvāro 'viparyāsāḥ sambhavanti / na caitat saṃvidyamānam api bālair viparyastaiḥ paricchidyate / parikalpyate tu tadviparītatvaṃ bhāvānām / tad arhaMS, l. 3ti prājño yathāsthitam anityatvādikaṃ bhāvānām adhītya naiḥsvābhāvyādhigame cetaḥ samutsāhayitum /

piśācīsvabhāvadarśanabhītavat / kasyacit piśācī patnīrūpeṇa vyavasthitā / sa tāṃ patnīvad upacarati / yadā tu tena tasyā duḥkhotpādanena bībhatsatayāvidheyatayānātyantikatvena ca svabhāvo dṛṣṭas tadā bhīto naiṣā mama patnī piśācy eṣeti / tadā tasyāṃ virajyati / evaṃ saṃskṛtasvabhāvadarśanā virajyantiMS, l. 4 prājñāḥ / āha cātra /

yat saṃskṛtaṃ na tan nityaṃ yad anityaṃ na tac chubham /
na sukhaṃ tad yad aśubhaṃ yad duḥkhaṃ tad anātmakam //

catvāro viparyāsā ekasminn eva saṃskṛte sambhavanti yatas tasmāt sarve kleśā avastukā Sentence or paragraph continues on the following page (KW)

Suzuki1994, p. 42

iti //

aśucicintā nāma trtīyaṃ prakaraṇam //

(Bycśṭ_3)
Suzuki1994, p. 44

CHAPTER IV
Ahaṅkāraviparyāsaprahāṇopāya

I

MS, p. 3a4atrāha / uktas trayāṇāṃ viparyāsānāṃ prahāṇopāyaḥ / caturthasya viparyāsasyedānīm ucyatāṃ prahāṇopāya iti / ucyate /

ahaṃ mametiMS, l. 5 vā darpaḥ sataḥ kasya bhaved bhave /
yasmāt sarve 'pi sāmānyā viṣayāḥ sarvadehinām // Bycśṭ_4.1 [= serialno. 76]

ahaṅkāramamakārau khalv api rājany ādhikyena varteta iti / tayoḥ pratiṣedhena bhūyasā rājaivānuśāsyate / tatrāhaṅkāra ātmana utkarṣaviśeṣaparikalpanād upajāyate / ahaṃ prabhur iti / mamakāras tu svīkṛtārthavaśitvakalpanāyām upajāyate / mameme viṣayā iti / darpo dṛptatāMS, l. 6 garvo mada ityarthaḥ / bhavaḥ saṃsāraḥ karmakleśaparāyattasya janmamaraṇaparamparayā gatipañcakaparyaṭanam / tatra vartamānasya kasya nāma viduṣo 'haṅkāramamakārābhyāṃ darpa utpadyate / yadi hi kasyacit kvacid asādhāraṇam īśatvaṃ syāt tadā yujyetāsya tadālambano darpo 'ham evaiṣāṃ viṣayāṇāṃ svāmī mamaiva caite viṣayā iti vaśitvadarśanāt / na caitat saṃsāraparyāpannasya bālasya sambhaMS, l. 7vati / tathā hi sarvasattvasādhāraṇakarmanirjātāḥ sarve rūpādayo viṣayās tad eṣu sarvasattvasādhāraṇaparibhogeṣu sādhāraṇataruṣaṇḍamaṇḍapādiṣv iva na yukto 'haṅkāramamakāraparigrahād darpaḥ /

Suzuki1994, p. 46

rājanaṭavat / yathā rājanaṭo muhūrtena naṭo muhūrtena rājā muhūrtenāmātyo muhūrtena brāhmaṇo gṛhapatir dāsaś ca bhavati / tathā rājānavasthitaḥ / pañcagatiraṅganāṭanāt / bhavati cātra /

aiśvaryaṃ bhogasampad vā yaMS, l. 8smāt puṇyena labhyate /
tasmāt karmātmake loke na darpo yujyate sataḥ //

atrāha / yasmāt sarvārambho rājany adhikṛtas tasmād adhikāranimittas tasya darpo yujyata iti / ucyate /

gaṇadāsasya te darpaḥ saḍbhāgena bhṛtasya kaḥ /
jāyate 'dhikṛte kāryam āyattaṃ yatra tatra vā // Bycśṭ_4.2 [= serialno. 77]

samudbhūtādattādāne 'pi prāthamakalpike loke kṣetraparirakṣārthaṃ pratibalaḥ puruṣo mahājanena dhānyaṣaḍbhāgavetanena bhṛtaḥ / kathaṃ nā

Suzuki1994, p. 48

II

ha MS, p. 23antuṃ tadāgninā sarvasthānāni dagdhāni / tatra bahūni prāṇisahasrāṇi ghātitāni tasya tena rājñānumoditam / tad evaṃ yatra mauḍhyaṃ tatra dayā na vidyate / yatra dayā nāsti tatra kutaḥ puṇyāvāptiḥ / rājñāṃ caiva sarvam asti / ata eṣāṃ gopāyatām api dharmo na sambhavati / āha ca /

ahiṃsā mūlaṃ dharmasya yasmād āhuḥ kṛpātmakāḥ /
tasmān na vidyate dharmo nirdaye tu narādhipe //

Suzuki1994, p. 50

atrāha / ṛṣipraṇītena kṣatradharmeṇa hiṃsāṃ kurvato 'pi rājño nāsty adharma iti / ucyaMS, l. 2te /

ṛṣīṇāṃ ceṣṭitaṃ sarvaṃ kurvīta na vicakṣaṇaḥ /
hīnamadhyaviśiṣṭatvaṃ yasmāt teṣv api vidyate // Bycśṭ_4.14 [= serialno. 89]

ṛṣīṇām iha kāyavāṅmanasāṃ viceṣṭitaṃ sarvam eva paṇḍitena na kartavyam / yasmād ṛṣiṣv api hīnamadhyaviśiṣṭatvaṃ vidyate / tatra yasya śāstre hiṃsā kāraṇavaśād dharmo bhavati sa hīnaḥ / yasya syān na syād iti saṃśayaḥ sa madhyaḥ / yasya tv adharma eva hiṃseti sa viśiṣṭaḥ / tasmāt sarveṣām ṛṣīṇāṃ śāstram apramāṇam / tatra yad iṣṭam ṛṣipraṇītena kṣaMS, l. 3tradharmeṇa hiṃsāṃ kurvato 'pi rājño nāsty adharma iti tan na /

viśvāmitravaśiṣṭhajāmadagnyavatread viśvāmitravasiṣṭhajāmadagnyavat (Suzuki1994)/ viśvāmitravaśiṣṭhajāmadagnyānāṃ cauryābhakṣyabhakṣaṇāgamyagamanaprāṇātipātaśravaṇāt / tatra viśvāmitrasya cauryam abhakṣyabhakṣaṇaṃ ca śrūyate / śvapacebhyaḥ kila śvamāṃsam apajihīrṣuṇoktaṃ tena //

Suzuki1994, p. 52

śakyaṃ tartuṃ jīvatā karma pāpam /
prāyaścittaṃ hy etad asmadviśeṣāt /
mṛtaś cāhaṃ tartuṃ pāpam etan na śaktaḥ /
tasmād dhy etad bhakṣayiṣye śvamāṃsamMS, l. 4 //

vaśiṣṭho 'kṣamālāyāṃ caṇḍālyāṃ vipratipannaḥ śrūyate / tataḥ kila putrā ājātā iti /

jāmadagnyenāpi vatsāpaharaṇakopāt kārtavīryasyārjunasya bāhusahasraṃ pātitam / evaṃ hy āha //

dāntasya kṣamiṇo 'pi durjanajanais tais tair vyalīkavraṇaiḥ
sāmarṣaṃ kriyate balād api muner vyutkrāntadhairyaṃ manaḥ /
gor vatsāpanayena dohasamaye hambhāravais tat kṛtaṃ
yad rāmasya sunirmalasya paraśor dhārāṃ praviṣṭā nṛpāḥ //

MS, l. 5tathā tenaiva mātrā saṃcoditena triḥsaptakṛtva pṛthivī niḥkṣatriyā kṛtā / evaṃ ca kila tasya mātroktam //

ṛjunā mṛdunā tapasvinā śataśo mānyatamena cāhave /
na jagasya vināśakāraṇaṃ na parair ekam api vyapekṣitam //

Suzuki1994, p. 54

apakāramayena karmaṇā na naras tuṣṭim upaiti śaktimān /
adhikāṃ kuru vira yātanāṃ dviṣatāṃ mūlam aśeṣam uddhara //

iti // tatas tasya dhanurninādaśabdaḥ śrūyate //

prākāraśṛṅgāṇy ativartaMS, l. 6māno gṛhāṇi bhindann iva pārthivāṇām /
sa jāmadagnyasya dhanurninādo jagrāha keśeṣv iva kārtavīryam //

āha cātra /

na tat pramāṇaṃ kartavyaṃ śāstram ātmārthapaṇḍitaiḥ /
yasyārthaṃ puruṣāḥ kṛtvā vrajeyur durgatiṃ dhruvam //

śāstrārthaṃ hi pramāṇīkṛtya sphītāṃ vasumatīṃ samyak paripālitavanto yasmāt purātanā rājānas tasmād api śāstraṃ pramāṇam iti / ucyate //

putravat pālito lokaḥ purataḥ pārthivaiḥMS, l. 7 śubhaiḥ /
mṛgāraṇyīkṛtaḥ so 'dya kalidharmasamāśritaiḥ // Bycśṭ_4.15 [= serialno. 90]

Suzuki1994, p. 56

kaliyugāt pūrvotpannaiḥ pārthivaiś cakravartyādibhiḥ śubhair yuktāyuktaparīkṣakair dharmānukūlaṃ śāstraṃ pramāṇīkṛtyādharmānukūlaṃ parivarjya daśakuśalakarmapratiṣṭhitaiḥ priyaikaputrakavaj jagatpremānugataiḥ pālito lokaḥ / sāmprataṃ tu kaliyugotpannaiḥ pārthivaiḥ svacittadaurātmyaparāyattair arthamātratṛṣṇāparair adharmānukūlaṃ śāstraṃ pramāṇīkṛtya dharmānukūlam utsṛjya taMS, l. 8thāyaṃ loko niṣkaruṇair udvāsito yathā mṛgāraṇyīkṛta ity ato 'pi nādharmayuktaṃ śāstraṃ pramāṇam iti /

aparisaṃjātekṣumlecchapīḍanavat / yo hi dasyur mohād aparisaṃjātam ikṣuṃ pīḍayati so 'nartham eva karoti nārtham / tadvad rājā cet pālanīyāṃ na pālayati / na tasyaihiko 'rtho na pāratrikaḥ / apuṇyakaraṇāt / āha ca /

svarāṣṭrapararāṣṭreṣu na vibhāgakṛto 'tra yat /
prajā bhavanti sukhinas tac chāstraṃ saṃskṛtaṃ budhai MS, p. 22bḥ //

atrāha / rājñaḥ khalv iha śatrūṃś chidreṣu praharato nāsty adharmaḥ śāstradṛṣṭitvād iti / ucyate //

chidraprahāriṇaḥ pāpaṃ yadi rājño na vidyate /
anyeṣām api caurāṇāṃ tat prāg eva na vidyate // Bycśṭ_4.16 [= serialno. 91]

Suzuki1994, p. 58

yadi khalu śatrūn anyān vā chidreṣu praharato rājñaḥ pāpaṃ na vidyate / nanu rājataskarād anyeṣām api caurāṇāṃ dhanārakṣakāṇāṃ kiṃcic chidraṃ prāpya paradhanam apaharatāṃ chidraprahāritvāt prathamaṃ pāpena na bhavitavyam / chidraprahāritvena teṣāṃ jyeṣṭhabhūtatvāt / paścād rājñoMS, l. 2 na caitad evam iṣṭam ity ato yad iṣṭaṃ rājñaś chidreṣu praharataḥ pāpaṃ nāstīti tan na /

ajitasenarājaputravat / kenacit kila rājñāmātyaḥ prokto yadā me maraṇaṃ bhavati tadāsmadbhrātaram ajitasenaṃ rājakumāram abhiṣekṣyasīti / tatas tenāmātyena tasmin rājani mṛte chidraprahāriṇā sa rājakumāro ghātitaḥ / ātmanā ca tadrājyam avaṣṭabdham / tasyātīvākīrtir loke pratiṣṭhitā pāpācāra iti / paratra cāpuṇyam / tadvad rājñāṃ chidraprahāMS, l. 3riṇāṃ katham akīrtiḥ pāpaṃ ca na bhaviṣyatīti / āha cātra /

yat kṛṣṇaṃ karma kṛtaṃ na tasya saṃjāyate phalaṃ śuklam /
na hi pūtivṛkṣabījāc campakabījāṅkuro bhavati //

atrāha / rājño raṇamukhe śatrūñ jitvā mahān paritoṣo bhavati / svaśauryavikramārjitāṃ ca dhanasampadam anupaśyataḥ / athāsya raṇe mṛtyur bhavati tadā dhruvam asyātmanaḥ parityāgāt svargagāmitvam Sentence or paragraph continues on the following page (KW)

Suzuki1994, p. 60

iti / ucyate //

sarvasvasya parityāgo maMS, l. 4dyādiṣu na pūjitaḥ /
ātmano 'pi parityāgaḥ kiṃ manye pūjito raṇe // Bycśṭ_4.17 [= serialno. 92]

iha dyūtamadyaveśyāṅganāsu viśadaṃ sarvasvam api parityajantaḥ puṇyabhājo na bhavanti / vyasanānupadatvāt tattyāgasya na sajjanamanāṃsy ārādhayanti / evam ātmabhāvaparityāgo raṇe na pūjyate / tasyāpuṇyāyatanatvāt / kathaṃ hi nāma yuddhe sasaṃrambham abhidhāvataḥ kṛpāviprayogāt parasmin niṣṭhurāśayasya vinipātanāya paraśirasi viniMS, l. 5viṣṭadṛṣṭeḥ samudyatāyudhasya pareṇa vinipātitasya svargagamanaṃ sambhāvayituṃ yujyate / tatra yad iṣṭaṃ raṇamukhe dhruvaṃ mṛtasya svargagamanam iti tan na /

ābhīrīśvaśuraśarīradānavat / kācid ābhīrī bhartari proṣite śvaśuram atīvāvamanyate sma / atha sa vṛddhābhīras tasminn āgate putre tam artham āveditavān / Sentence or paragraph continues on the following page (KW)

Suzuki1994, p. 62

evaṃ cāha / yadi te patnī punar apy asmāṣv avamānaṃ kariṣyati / na te gṛhe vatsyāmīti / sa ca na stribhīruḥ piMS, l. 6tṛbhaktaś cātas tāṃ paribhāṣyāha sa / cet tvaṃ pitaram avamanyase na te mama gṛhe vāso 'sti / duṣkaram apy asya kuru durdeyaṃ cāsmai prayaccheti / tayā tathaiva pratijñātam /

atha sā punaḥ proṣite bhartari cakitacakitā pareṇādareṇa śvaśurasya śuśrūṣāṃ cakāra / snānānulepanamālyadānānnabhojanapānādinā praṇītena divasam upasthāya rātrāv uṣṇodakenāsya pādau dhāvayitvā tailena mrakṣayitvā vastrāṇy avaMS, l. 7mucya nirvasanā duṣṭayogāhitena krameṇa śayanam āroḍhum ārabdhā /

vṛddhābhīra āha / pāpe kim idam ārabdham iti / ābhīry āha / bhartrāham uktā duṣkaram api tvayāsya kāryaṃ durdeyam api deyam iti / na cāsmād duṣkarataram asti durdeyāc ca durdeyam iti / vṛddhābhīro 'bravīt / eṣa upāyo hīto nirgamanāya tuṣṭā bhava / na punar iha gṛhe sthāsyāmīty uktvā nirgataḥ /

sa cāsya putra āgataḥ / pitaram apaśyan patnīṃ pṛcchati / sāvocat / svāmin na mama kiMS, l. 8ṃcit parihīṇaṃ pareṇādareṇa sa mayartusukhena snānānulepanabhojanādinopacarita iti sarvaṃ nivedayati / Sentence or paragraph continues on the following page (KW)

Suzuki1994, p. 64

tatas tena svāminā nirbhartsya gṛhān niṣkāsitā / pitā ca prasādya svabhavanaṃ praveśitaḥ /

yathāsyā ābhīryā duṣṭabhāvāyāḥ śarīrapradānaṃ na pūjitam / evaṃ rājñāṃ duṣṭacetasāṃ raṇe jīvitaparityāgo na pūjitaḥ / loke ca duṣṭatvād madyādiṣu sarvasvaparityāgo na pūjita iti / āha ca /

raṇe mṛtasya gamanaṃ merupṛ

III

ka MS, p. 22armaṇā /
vipro 'pi karmaṇā śūdraḥ kena manye na jāyate // Bycśṭ_4.23 [= serialno. 98]

yadi hīdānīm akṣatriyo 'pi kṣatriyakarma kurvan kṣatriyo bhavati / śūdro 'pi hi nāma brāhmaṇakarma kurvan brāhmaṇo bhaviṣyati / pratigṛhṇann adhīyāṃś ca / tathāpy anyo 'py anyadīyaṃ karma samācaran sa eva syāt / tatra yad iṣṭaṃ karmaṇā kṣatriyo bhaviṣyatīti tan na /

Suzuki1994, p. 66

naupāragamanavat / yathā nau pāraṃ gacchaty āgacchati / tatra nadyā ubhayakūlasthitau bruvāte nauḥ pāraṃ gatā nauḥ pāraṃ gateti / na ca kiṃMS, l. 2cit siddhaṃ pāram asti / sa evāsiddho brāhmaṇaḥ kṣatriyo vā / yadi śūdraḥ karmaṇā kṣatriyo bhavaty evaṃ vipro 'pi karmaṇā śūdro bhaviṣyati / āha ca /

sadyaḥ patati māsena lākṣayā lavaṇena ca /
tryaheṇa śūdro bhavati yo vipraḥ kṣīravikrayī //

ityādi / āha cātra /

karmaṇā yadi varṇāḥ syur jātis tatra na kāraṇam /

na ca dvābhyāṃ bhavanty ete jātiḥ prāg dūṣitā yataḥ //

atrāha / rājyaiśvaryeṇa hi mahatā mahato janasya śaMS, l. 3knoty aiśvaryasaṃvibhāgaṃ kartuṃ kālena yatas tasmād mahad aiśvaryam eṣṭavyaṃ rājñeti / ucyate //

pāpasyaiśvaryavad rājan saṃvibhāgo na vidyate /
vidvān nāma parasyārthe kaḥ kuryād āyatīvadham // Bycśṭ_4.24 [= serialno. 99]

satyaṃ rājñā mahad aiśvaryaṃ mahatā kālenopārjitāṃ śakyaṃ mahājanasya saṃvibhaktuṃ tat tu na vinā mahājanapīḍayā śakyaṃ niṣpādayitum / Sentence or paragraph continues on the following page (KW)

Suzuki1994, p. 68

avaśyaṃ ca mahājanapīḍayā mahatā pāpena bhavitavyam / yathāMS, l. 4 caiśvaryaṃ saṃvibhajyate naivaṃ tannimittam avadyam upacitaṃ saṃvibhaktuṃ pāryate kevalam ekākinaiva tad duḥkham anubhavitavyam / tat ko 'yaṃ paṇḍitaḥ parasmāy alpopakārārthaṃ saṃvibhakṣyāmīty analpānarthapradānadakṣam asādhāraṇam avadyam upacinvann āyatyāṃ vadham ātmanaḥ kuryāt tad idaṃ hriyaḥ sthānaṃ na madasya /

mahiṣopaghātavat / śūnikadārakavac ca / yathā mahiṣaḥ svaMS, l. 5parārtham ekena hanyate bahubhiḥ paribhujyate / ghātakasyaiva ca pāpam / tathā rājā rājyahetoḥ pāpaṃ karma karoti bahavaś ca paribhuñjate /

tathā ca śūnikadārako 'dharmabhayān na mārayati / sa ca svajanenocyate māraya tvaṃ yas tatrādharmo bhaviṣyati sa sarveṣām asmākaṃ samatayā bhaviṣyatīti / tenopāyenoktaṃ mahatī me śirasi vedanā tāṃ bhājayatheti / ta ūcur na śakyata iti / sa prāha / tat katham apāyavedanāMS, l. 6 samatayā bhaviṣyatīti / āha cātra /

anindyam iha loke yat paratra ca sukhāvaham /
tat kartavyaṃ manuṣyeṇa paratra sukham icchatā //

Suzuki1994, p. 70

atraha / rajñaḥ khalv iha mahaty aiśvarye 'vaśyam eva mahatā mānena bhavitavyam iti / ucyate //

dṛṣṭvā samān viśiṣṭāṃś ca parāñ chaktisamanvitān /
aiśvaryajanito mānaḥ satām hṛdi na tiṣṭhati // Bycśṭ_4.25 [= serialno. 100]

parata utkarṣam ātmanaḥ paśyato mānaḥ syāt / sa cānavasthitaḥ parāpekṣa eveti na vidvāṃsoMS, l. 7 manyante / tasmād apahāya mānaṃ jagate hitam ādhitsunā gurava iva svāmina iva pare nāvamantavyāḥ / tad evaṃ kurvāṇāḥ syur eva te bhājanaṃ sampadāṃ jagadārādhanapravṛttatvāt /

vāsulapatnīvat / vāsulabrāhmaṇasya patnī kathayati sma / na matsadṛśī strī kācit strīrūpeṇa pṛthivyāṃ saṃvidyate / na ca tvaṃ mām anurūpeṇa vastrālaṅkāreṇārcayasīti / sā tenopāyena rudranāmno rājño 'ntaḥpuraṃ praveśitā / tasyās tatra paricārikāṃ dṛṣṭvā rūpamado naMS, l. 8ṣṭaḥ prāg eva rājapatnīm / tathā rājñātmanaḥ samān viśiṣṭāṃś ca dṛṣṭvā madaṃ cāhaṅkāraṃ ca yuktaṃ tyaktum / āha cātra /

dīne rājani tāvan māno rājño na yujyate kartum /
tulye śreṣṭhe ca nṛpe kuto 'vakāśo 'sti mānasya //

ahaṅkāraviparyāsaprahāṇopāyaṃ nāma caturthaṃ prakaraṇam /

(Bycśṭ_4)
Suzuki1994, p. 72

CHAPTER V

MS, p. 22a8atrāha / kuta punar ime subhāṣitaratnaviśeṣā yathāsthitalaukikārthatattvapratipādakā vairāgyahetavo labhyante / ucyate / buddhebhyo MS, p. 21b bhagavadbhyaḥ / kīdṛśāḥ khalu te buddhā bhagavantaḥ / mahākaruṇāveśāt sarvathānindyācintyāśeṣajagadarthasampādanaparāḥ / tathā hi //

na ceṣṭā kila buddhānām asti kācid akāraṇā /
niśvāso 'pi hitāyaiva prāṇināṃ sampravartate // Bycśṭ_5.1 [= serialno. 101]

buddhā bhagavantaḥ sarvajagadanugrahāśayakṣiptakarmanirmitatvād yathāpratyayaṃ phalam iti jagaddhitādhānodayadakṣābhiḥ samīhābhiḥ sakalaṃ jagad anugṛhṇanti / na hi sāsti kācit kāyaparispandalakṣaṇā ceṣṭā yā sattvopakārānupayoginīMS, l. 2ti / Sentence or paragraph continues on the following page (KW)

Suzuki1994, p. 76

āstāṃ jñānapūrvikā tāvac ceṣṭā / yo 'py ayaṃ prerakacetanāviśeṣākṣepanirapekṣaḥ svarasavāhī janmanaḥ prabhṛty āmaraṇād aharniśam anuvartate niśvāsaḥ so 'pi nāmaiṣāṃ pravartate janmabhṛtāṃ hitāyaiva / tathā hy eṣāṃ buddhānāṃ bhagavatāṃ niśvāsā vinirgatyopari narakabhājanānāṃ mahāntaḥ kālameghā vipariṇamante kajjalāñjanarāśaya iva nārakajanamanoharāḥ saṃchāditāśeṣanarakabhājanamaṇḍalāḥ paṭumadhuranirantarasvaniMS, l. 3tair āhlādayanto nārakān svacchasvāduśītonmuktavāryoghair nivārayanto nārakāgniṃ tatpratyayam apetaduḥkhānāṃ nārakāṇāṃ kasyānubhāvād idam upanatam asmākam iti mīmāṃsāparigatahṛdayāṇāṃ manaḥprasādāyatanatathāgatācintyarūpakāyasandarśanenāvarjitacittasantānānāṃ buddhe bhagavaty abhiprasādānvayakṣayitāśeṣākuśalakarmarāśīnāṃ tadanvayam eva ca samākṣiptamokṣabhāgīyānām atyantopakārāMS, l. 4n

niśvāso 'pi hitāyaiva prāṇināṃ sampravartate / Bycśṭ_5.1cd [= serialno. 101cd]

evam anyatrāpi yojyam / Sentence or paragraph continues on the following page (KW)

Suzuki1994, p. 78

tad evaṃ matimān avasitasaṃsāradoṣas tatkṣayodyuktaḥ sarvathā yathopavarṇitasubhāṣitaratnādhāre tribhuvanagurau buddhe bhagavati prasādapuraḥsaram arhati mano niveśayitum //

pārāśarakulabhikṣuvat / kaścid bhikṣuḥ pārāśarakulaṃ gataḥ / sa yantrācāryagṛhaṃ praviṣṭas tena nimantrito mama gṛhe tvayā varṣā karaṇīyā / ahaṃ piṇḍapātaṃMS, l. 5 dāsyāmīti / tena tathaiva kṛtam / tasya ca prāsādasyādhastād bahūni yantrakāryakaraṇe yantrāṇi santi / tatas tena sa bhikṣuḥ prāsāde sthāpito 'tra tvaṃ yathecchasi tathā tiṣṭheti / sa tasmai nirgatāya cīvaramūlyaṃ dattvā bhṛtakavetanaṃ dadāti sma // bhikṣur āha / na te mayā kiṃcit karma kṛtaṃ kasmād vetanaṃ grahīṣyāmīti / dānapatir āha / na tvaṃ muhūrtam apy akarmaka iha gṛhe kenacid īryāpathena sthitaḥ / yantrāMS, l. 6ṇi cāsya darśayati lābhaṃ ca tatkṛtam / yathā tasya bhikṣor na kaścid īryāpatho 'sti yo 'sya nopakārāya bhavet tadyantravāhanena / evaṃ bhagavato buddhasya na kācit kāyavāṅmanaśceṣṭāsti yālpā vānarthā vā syāt / āha ca /

śarīravācomanasāṃ pravṛttiḥ /
svārthā muner nāsti na cāpy anarthā /
mahākṛpāviṣṭaviśuddhabuddheḥ /
parodayāyaiva punaḥ pravṛttiḥ //

iti //

Suzuki1994, p. 80

taṃ copāsīnāḥ sarvavyasanāny atiMS, l. 7vartante yāvan maraṇabhayam iti / tathā hi /

yathā sarvasya lokasya mṛtyuśabdo bhayaṅkaraḥ / Bycśṭ_5.2ab [= serialno. 102ab]

priyajīvitaviyogakārakatvāt /

tathāyaṃ sarvavicchabdo mṛtyor api bhayaṅkaraḥ // Bycśṭ_5.2cd [= serialno. 102cd]

yatas tadviṣayasīmānam ativartante tāthāgatasya vartmanaḥ samyaganuṣṭhātāras tathānuṣṭhānabījāni ca kuśalamūlāni tathāgatanāmadheyaśravaṇād ādhīyante //

yathā coktaṃ bhagavatā /

ye mama nāmadheyaṃ śroṣyanti sarve te trayāṇāṃ yānānāMS, l. 8m anyatamena yānena parinirvāsyanti /

iti /

bandhanamokṣabandhanādhikṛtajvaravat / kaścid bandhanādhikṛtaḥ puruṣo rājakulena sthāpito yasya sarvabandhanam āyattam / rājñā ca putre jāte sarvabandhanamokṣo ghoṣitas tena ca śabdena sarvaloko harṣitaḥ / sa caivaiko bandhanādhikṛto bhīto jvaritaś ca taṃ bandhanamokṣaśabdaṃ śrutvā / evaṃ tathāgata utpanne sarvalokaḥ prīto varjayitvā māram / āha ca /

antaśo buddha ity eva ghoṣo

(Bycśṭ_5)
Suzuki1994, p. 82

CHAPTER VII

MS, p. 18a gītāni cakāra /

Suzuki1994, p. 84

yathāsya rājñaḥ snehaviparyayānavasthānāc conmādas tadvat pṛthagjanānāṃ vidvāṃsas tasmāt snehaviparyāsāc cittānavasthānād anucintayanty unmādam / tathā hy eṣāṃ yatraiva viṣaye 'tīvābhiṣvaṅgas tatraivātīva parityāgo dṛśyate / tat ko bhavasthaṃ na brūyād unmatta iti / āha cātra /

unmādāt karmaivānarthaṃ kurute narasya nonmādaḥ /
na hy unmādaś citraṃ karoti puruṣaṃ yathākarma //

tad evaṃ sūnāsthānasamatvād unmādasthānatvāc ca paṇḍitaiḥ parivaMS, l. 2rjanīyo bhavaḥ / sa ca sarvakarmapravṛttinirodhena parivarjayitavyaḥ / asti cāsya bhavasya parivarjanopāyaḥ sarvakarmakṣayaḥ / sa kathaṃ bhavatīti tadupāyāvedanāyāha //

hīyamānāṃ rujaṃ dṛṣṭvā gamanādau viparyaye /
sarvakarmakṣaye tena karoti matimān matim // Bycśṭ_7.9 [= serialno. 159]

yathā gamanādijanitā rujaś caṅkramaṇādiparivarjaneṣu pūrvāvedhaparikṣayād anupūrvaṃ kṣīyante tathā sarveṇa sarvaṃ rujaḥ sarvakarmopacchedaiḥ / Sentence or paragraph continues on the following page (KW)

Suzuki1994, p. 86

tataḥ saMS, l. 3rvakarmopacchedam arthayamānaḥ kuśalaḥ puruṣaḥ sarvakarmakṣayāya yatate / tathānyo 'pi yatamānas tāṃ jātiṃ lapsyata ity āsthātavyo yatnaḥ sarvakarmakṣayalabhye sarvavedayitṛnirodharūpeṇa matimatā nirvāṇe /

dīrghādhvagavat / yathā dīrghādhvago yathā yathā gacchati tathā tathā duḥkhī bhavati śramaduḥkhena pathyadanaparikṣayaduḥkhena ca / tathā bālāḥ saṃsārādhvani vartamānā āśrayaduḥkhena śubhakaMS, l. 4rmaparikṣayaduḥkhena ca bādhyante / athavā dīrghādhvago gamanaduḥkhena pīḍitaḥ sthānam ārabhate / tato 'sya gamanaduḥkhaṃ nivartate / sthānaduḥkham api niṣadyayā niṣadyāduḥkham api sthānena / yadi punar niṣadyāduḥkhaparikhinnas tattyāgād anyadīryāpathāntaraṃ nārabhate tadāsyeryāpathikaduḥkhanivṛttir atyantaṃ sambhāvyeta / evaṃ sarvakarmakṣaye 'pi vācyam / tad evaṃ sarvakarmaMS, l. 5kṣayaḥ sarvaduḥkhanivṛttikāraṇam iti sarvakarmakṣaye matimatā matiḥ kāryeti / āha cātra /

yathā sukhaṃ caitasikaṃ śreṣṭhaṃ kāyasukhād api /
tathā karmakṣayasukhaṃ kleśakṣayasukhād iha //

itaś ca yuktaḥ saṃsāratyāgo dhīmatāṃ bhayakāraṇatvāt / tathā hi //

Suzuki1994, p. 88

yadaikasyāpi kāryasya dṛśyate nādikāraṇam /
tadā kasya bhayaṃ na syād dṛṣṭvaikasyāpi vistaram // Bycśṭ_7.10 [= serialno. 160]

ihaikasyāpi tāvat kāryaMS, l. 6sya bhautikasya vā vātikasya vā paittikasya vā pūrvaṃ pāramparyeṇa parīkṣyamāṇasyādikāraṇaṃ yadā na dṛśyate / anādimattvāj jagatpravṛtter evam evaikasyāpi kāryasyānantyaṃ savistaraṃ dṛṣṭvā tadā kasyeha puruṣasyādhigatabhayasya jagatpravṛttidarśane bhayaṃ na syāt / yuktaṃ tv asyāparimitaprabandhagahanaduḥsañcaratarāyāṃ saṃsārāṭavyāṃ nityam evodvijituṃ taMS, l. 7danurūpaṃ ca yoniśaḥpradhānaṃ bhāvayitum /

ghaṭavat / yathā hi ghaṭe 'nekapratyayā mṛtpiṇḍadaṇḍacakrasūtrodakapuruṣaprayatnādayo dṛśyante ghaṭakaraṇe tāvat prāg evānyeṣāṃ gurutarāṇām arthānāṃ niṣpādane / āha cātra /

kālasyānantatvād ādiś ca na vidyate yato jagataḥ /
tasmāj jantor duḥkhaṃ pūrvāṃ koṭiṃ samājñātum //

api ca / yad ayam abhilaṣaṃs tṛṣṇayā parispandate tasya yadi niyogaMS, l. 8taḥ siddhiḥ syād yuktaṃ spanditum / tasya ca /

Suzuki1994, p. 90

siddhiḥ sarvasya kāryasya niyamena na jāyate /
niyamena kṛtasyāntaḥ kiṃ tadarthaṃ vihanyase // Bycśṭ_7.11 [= serialno. 161]

iha hi sarvasyaiva kāryasya prārabdhasya niyamena siddhir bhavati vā na vā / siddhasya tu sarvasyaiva kāryasya niyamād avaśyam eva vināśo bhavati / tatra yasya kṛtasya sucirād apy avaśyam eva niyamato vināśaḥ kiṃ tadartham ayaṃ bālo vihanyata iti / MS, p. 17b ato 'vadhūya jālinīṃ taducchedāya yatitavyam /

kumbhakārapākavat / yathā kumbhakārapāke siddhir anaikāntikī niṣpannānāṃ ca kumbhakārabhājanānāṃ niyamato vināśas tathā sarveṣāṃ laukikānāṃ kāryāṇāṃ siddhir anaikāntikī / āha cātra /

sarveṣāṃ bhāvānā kṛtakatvān nāsti niyamataḥ siddhiḥ /
tasmād bhāvyas teṣāṃ niyamenaiva dhruvo nāśaḥ //

yathā ca kāryasya dhruvo vināśas tathā karmaṇo 'pīti pratipādayann āha //

yatnataḥ kriyateMS, l. 2 karma kṛtaṃ naśyaty ayatnataḥ /
virāgo 'sti na te kaścid evaṃ saty api karmaṇi // Bycśṭ_7.12 [= serialno. 162]

Suzuki1994, p. 92

iha khalu mahatā yatnena bahubhiḥ sādhanopāyaiḥ karma kriyate / tat tu mahatā prayatnena bahubhir api sādhanaiḥ kṛtam ayatnād eva kāryavad vinaśyati / tad evam atimahat puruṣakāradhanam apārthakam iti karmaṇi kathaṃ nāma na syād vairāgyaṃ viduṣaḥ / tava punaḥ punas tatkarmācaraṇād virāgābhāvo jaḍatām eva vedayate / tat kriyatāṃ vairāgyāvaMS, l. 3saraḥ / na hi niṣṭhurā vṛttir upakurvati śobhate /

parvataśilāropaṇavat / yathā parvatamūrdhani śilā yatnenāropyate 'yatnena patati tathā sarvalaukikyaḥ pravṛttayaḥ / āha cātra /

hetupratyayasāmagryā karma saṃskriyate yataḥ /
tasmād yat kriyate yatnāt tad vaikalyāc ca naśyati //

iti /

atrāha / yady apy aprayatnāt kāryaṃ naśyati tathāpi sukhahetutvān na tatra vairāgyaṃ bhavatīti / ucyaMS, l. 4te //

atītasya sukhaṃ nāsti nāpy aprāptasya vidyate /
vartamāno 'pi yāty eva śramo 'yaṃ kasya nāma te // Bycśṭ_7.13 [= serialno. 163]

atītasya tāvad vijñānasya sukhaṃ nāsti niruddhatvāt / anāgatasyāpi sukhaṃ nāsty asamprāptatvāt / vartamānasyāpi sukhaṃ nāsti sthityabhāvāt / Sentence or paragraph continues on the following page (KW)

Suzuki1994, p. 94

tad evam asati sukhe tenānugrahābhāvāt sukhasambhogalālasasya yo 'yaṃ sukhahetukarmopārjanaśramo bhavataḥ sa kasyaMS, l. 5 kṛte bhavatu / viphala eva sarvathā sukhahetūpārjanapariśramopāyāsa ity abhiprāyaḥ /

nadītīragṛhakaraṇavat / kenacin nadītīre gṛhaṃ kṛtaṃ sa ca pradeśaḥ sphuṭitaḥ / tato 'nyad anu tīram eva kṛtaṃ so 'pi sphuṭita evam anavasthā jātā / evaṃ tasya gṛhakartur mahāṃś ca śramo na ca śramaphalāvāptiḥ / tathā sarvalaukikyaḥ pravṛttayaḥ / āha cātra /

cittakṣaṇacapalagateḥMS, l. 6 kasyārthe sañcinoṣi karmāṇi /
kālatraye 'pi yasmāt parīkṣyamāṇaṃ sukhaṃ nāsti //

atrāha / yady apy evaṃ tathāpi svargasukhārtham avaśyam eva kuśalaṃ karma kartavyam iti / ucyate //

svargo nirayatulyo 'pi viduṣāṃ syād bhayaṅkaraḥ /
sarvathā durlabhas teṣāṃ bhavo yo na bhayaṅkaraḥ // Bycśṭ_7.14 [= serialno. 164]

tatra vividhasaṃkleśāyadvāratvāt tīvrataraviṣayasambhūtakleśāgnisandīpitatvāMS, l. 7n mohabhūyastvāc ca svargam api nirayavad bhayaṅkaratvāt parivarjayanti vidvāṃsaḥ / Sentence or paragraph continues on the following page (KW)

Suzuki1994, p. 96

tataś ca yeṣām anavagītasukhasambhogaramaṇīyā svargasampattayo na janayanty āsthāṃ teṣāṃ tadanyatra bhave śmaśānabhūmāv iva kuto ratiḥ // api śabdaś cātra bhinnakramaḥ svargaśabdānantaraṃ draṣṭavyaḥ / tiṣṭhatu tāvad anyo bhavaḥ / svargo 'pi viduṣāṃ nirayatulya iti vyākhyeyam /

bālabandhanamokṣaṇavat / tad yathā bālo nāma rājā babhūvaMS, l. 8 krūraprakṛtir ayastīkṣṇaśāsanaḥ / tasya bandhanāgāre yaḥ praveśyate sa karacaraṇagrīvāsu pañcabhir bandhanair gāḍhaṃ badhyate / sa yadā upāyena kaṃcin mocayati tadā rakṣāpuruṣān ājñāpayati / ayaṃ sarvabandhanebhyo moktavyaḥ kiṃ tu yenaikeneryāpathenecchati yāvad āyuḥ sthāsyate tena sugupte sthāpayitavya iti / evaṃ deveti rājña ājñāṃ śirasi kṛtvā nūnaṃ kurvanti / tatra yo MS, p. 23b bālarājabandhanān mukto bhavati tasya bandhanena tulyaṃ mokṣaṇam api bhayaṅkaram eva duḥkhaviśeṣāt / tathānyeṣām api mahātmanāṃ narakatulyas teṣāṃ ko 'nyo 'sti bhavas tadviśiṣṭo yo na bhayaṅkaraḥ syāt /

yathā baliḥ sarvalokādhipatyaṃ dattvā baddhaḥ / kim ayam anyad dattvā mukto dṛśyate / tathā yeṣāṃ svargo 'pi duḥkhahetutvān nirayasamas teṣāṃ ko 'nyo bhavo 'sti yo na bhayaṅkaraḥ syāt /

api ca / yathā khalu paṇḍitāḥ saṃsāradoṣapratyavekṣānipuṇā duḥkhāgnijvālāparigatam ekāntaduḥkhaṃ saṃsāraṃ yathāvad īkṣante / tathā khalu //

Suzuki1994, p. 98

saṃsāraduḥkhaṃ jānīyād yadi bālo 'pi sarvaśaḥ /
gacched atyantato nāśaṃ sahaMS, l. 2 cittena tatkṣaṇam // Bycśṭ_7.15 [= serialno. 165]

yad duḥkham ākārayanta āryāḥ saṃsārād udvijante tad yadi pṛthagjanaḥ śaknuyād adhyakṣayituṃ tadā tatkṣaṇam evāsya śatadhā viśīryeta hṛdayam / anavabodhāt tv ayam abhiramate saṃsāre / kṛtajñatāmahākaruṇābhyāṃ tu sattvopakārābhiprāyadhairyāvaṣṭabdhaṃ saṃsāraduḥkham āryāṇāṃ na tathodvegakāraṇam iti na teṣām atyanto nāśaḥ śakyaḥ sambhāvayitum / pṛthagjanas tu satkāyadṛṣṭyanugamāMS, l. 3t pratipakṣabhāvanāvaikalyāt paramāṇuśo niyataṃ viśīryeta yadi sarvathā saṃsāraduḥkhaṃ jānīyāt /

yakṣābhyāhatavad bālanāyakavac ca // kaścid yakṣeṇābhyāhataḥ / sa ca yakṣas tena na dṛṣṭas tasyaitad abhavat / adṛṣṭe tāvat tasmin yakṣa īdṛg duḥkham utpannaṃ yadi dṛṣṭaḥ syāt tato me tuṣamuṣṭivat kāyo viśīrṇaḥ syād iti /

yathā ca bālanāyaka ādhipatyalobhāj jīMS, l. 4vita parityajya punar nāyakatvām pratigṛhṇāti / evaṃ yadi bālo 'pi saṃsāraduḥkham adhigacchet tadbhayāt sarvabhavaparityāgād atyantato nāśaṃ gacchen mokṣam ityarthaḥ / āha cātra /

Suzuki1994, p. 100

yathā buddhā vijānanti phalaṃ pāpasya yādṛśam /
tathā bālo vijānīyāt sa bhavet tatkṣaṇaṃ jinaḥ //

api ca saṃsāre kriyāsu sāmarthyavataḥ samīhamānasya sukhaṃ syāt / sa ca nirūpyamāṇaḥ //

amānī durlaMS, l. 5bhaḥ śakto mānī nāsti ghṛṇānvitaḥ /
uktaḥ sudurlabhas tena jyotirjyotiḥ parāyaṇaḥ // Bycśṭ_7.16 [= serialno. 166]

śaktasyaiva kriyāsu puruṣakāreṇopāttasukhavedanīyaviṣayopārjanād upāttaparirakṣaṇāc cāvaśyam eva puruṣasya māna upajāyate / mānataś cāyam ātmānaṃ viśeṣataḥ parikalpayann adhikam asahamānas tadupajighāṃsayā nirdayo bhavati / nirdayasya cāsyāpāyaparyavasānaMS, l. 6tayā kutra sampado yato 'sya sukhānubhavaḥ sambhāvyeta / ata eva bhagavatā jyotirjyotiḥparāyaṇaḥ pudgalo durlabha ity uktaṃ kulabhogaiśvaryajātamānena niyatam adhaḥpatanāt /

jāmadagnyavat / yathā jāmadagnyena śaktena mānitvāt trisaptakṛtvaḥ pṛthivī niḥkṣatriyā kṛtā nairghṛṇyād atidurlabho yac chakto 'mānī syān mānī ca ghṛṇānvitaḥ syāt / yata evam aMS, l. 7to 'vocad bhagavān durlabho jyotirjyotiparāyaṇa iti /

Suzuki1994, p. 102

yady evaṃ māninaḥ pāpācaraṇād apāyaniṣṭhā iti garhitā viparyayeṇa tv amāninaḥ svargasukhasādhanadharmācaraṇāt praśasyās tataś ca tair ekāntena na garhitaḥ saṃsāra iti / ucyate / dharme 'pi vaiparītyād ayuktaḥ saṅgaḥ / tathā hi //

nivṛttaviṣayasyeha viṣayaḥ kila labhyate /
kenāpi hetunā dharmo viparīto 'pi sasmṛtaḥ // Bycśṭ_7.17 [= serialno. 167]

yaḥ kilaMS, l. 8 viṣayeṣv anāsthas tān viṣayān parityajati / brahmacaryābhyupagamāt tasyeha cyutasyeśvarakule svargeṣūpapannas tena lokenāṅgīkṛtaś ceti nātrābhiniveśo jyāyān /

meṣatāḍayitum eṣavat / yathā meṣatāḍayitum icchan dūrato 'py anivṛttas tathā viṣayārthī nivṛttaviṣayaḥ / evaṃ tāvad dharmo viparītatvāt tyājyaḥ /

yad api taddharmaphalam aiśvaryaṃ tad api vaśitvābhāvād vividhavyasanasthānatvāc ca nā MS, p. 24astheyaṃ viduṣā / tathā hi //

Suzuki1994, p. 104

puṇyasya phalam aiśvaryaṃ tac ca rakṣyaṃ sadānyataḥ /
kathaṃ nāma tad ātmīyaṃ yad rakṣyaṃ sarvadānyataḥ // Bycśṭ_7.18 [= serialno. 168]

pūrvakṛtasya hi karmaṇaḥ phalam aiśvaryaṃ tac cātmīyasaṃjñitaṃ tac ceha sadaiva saṃrakṣyate pratyarthibhyaḥ / yadi tad ātmīyaṃ syān naiva pratyarthibhyo rakṣaṇīyaṃ syāt / yac ca parair ācchedyatvāt satatam ādhīyamānarakṣāvidhānaṃ kathaṃ tad ātmīyam iti śakyaṃ vaktum / tad ayaṃ rakṣāvidhānanirantaraḥ paramanirvṛttaḥ kadā nāma viṣayarasam āsvādayet / tasmāt phalam apy asya nānuMS, l. 2grahāya paryāptam /

guruvat / yathā gurur nityam evānuvandyo nityaṃ cāpramattena bhavitavyaṃ gurau / tathaiśvaryaṃ puṇyabalanirjātaṃ tac ca rājādibhyo nityam eva rakṣyam / yac ca sarvadā rakṣyaṃ kathaṃ tad ātmīyaṃ bhavati / anavasthitatvāc ca laukikasya dharmasya tatrāsthā na jyāyasī / tathā hi /

yā yā lokasthitis tāṃ tāṃ dharmaḥ samanuvartate /
dharmād api tato loko balavān iva dṛśyate // Bycśṭ_7.19 [= serialno. 169]

Suzuki1994, p. 106

loko hi yāṃ yāṃ sthitiṃ vyavasthāpayati deśakulagotrācāravyavasthayā kanyādānodvahanādikāṃ tāṃ tāmMS, l. 3 dharmaḥ samanuvartate / tasyās tasyāḥ sthiter dharma iti prasiddhigamanāt / na caiṣa svabhāvavyavasthitasya nyāyo yujyate yad deśakālabhedayor anyathātvād anyathā syāt / tato nātrātyantādaro yuktaḥ /

duhitṛvivāhavat / kenacit puruṣeṇa yavaneṣu gatena yavanaḥ kaścid agni prajvālya tasmād agner vidyayā śabdaṃ niścārayan dṛṣṭo duhitā kalpate bhāryā bhavata iti / sa ca puruṣo 'tyantarāgacarito duhitā ca tasya svadeśe rūpaMS, l. 4yauvanavatī tiṣṭhati / tatas tena puruṣeṇa tasya yavanasya sakāśāt sā vidyā mahatā prayatnena dravyapradānena cārthitā / svadeśaṃ ca gatvā svāṃ duhitaraṃ bhāryāṃ kartukāmo 'gnim icchati tam arthaṃ vācayitum / tenāgninoktam anyathāsya deśasthitir iti / evaṃ dharmād api loko balavān iti /

atrāha / abhilaṣitaviṣayasamutpādam antareṇa sukhavedanānubhavo nāsti / sa ca viṣayotpādaḥ kṛtapuṇyānām eva yasmāt sambhavaMS, l. 5ti tasmād viṣayārthinā kartavya eva dharma iti / ucyate //

viṣayaś ca śubheneṣṭo viṣayaḥ sa ca kutsitaḥ /
śreyān yasya parityāgo niṣpannenāpi tena kim // Bycśṭ_7.20 [= serialno. 170]

Suzuki1994, p. 108

yo 'yam iheṣṭapañcakāmaguṇātmako viṣayo rūpaśabdagandharasaspraṣṭavyasaṃjñitaḥ sa śubhena karmaṇā labhyate / sa eva sattvānāṃ mokṣakāmānāṃ kutsito 'medhyaliptagātra iva śvā / yasya ca śreyān parityāgo 'narthamūlatvād anityāśucyaMS, l. 6nātmakatvenānirvṛtikaratvād rāgādikleśotpādakatvena pramādasthānatvāc ca niṣpannenāpi tena na kiṃcit prayojanam iti vyartha eva viṣayaphaladharmopārjanaśrama iti tyajyatām adharma iva dharme 'pi saṅga iti /

kambojabhaikṣacaraṇavat / kaścid bhikṣuḥ kambojeṣu janapadeṣu bhikṣāṃ gataḥ / sa kenacid uktaḥ śaṭhena svakāryārthaṃ mā tāvad atra kiṃcid vakṣyasi piṇḍapātaṃ carann avahāsyo bhaviṣyasi / eṣāsmin viMS, l. 7ṣaye maryādā / tenarjunā śraddhadhānatayā tathā kṛtam / tatas tena janakāyena vijñāto 'smatspardhinā yantram etat tena puruṣeṇa kṛtvāsmākam anupreṣitam ity aho 'syonmeṣanimeṣādi puruṣavad upapāditam / eva sarvaṃ pratyaṅgāni varṇayām āsa / tatas tair api tādṛkṣāṇy eva yantrāṇi kṛtvā preṣitāni tasya puruṣasya / tatas tena puruṣeṇoktaṃ tasya bhikṣor vācam idānīṃ bhāṣasva tatsannirodhād iti / tena tathā kṛtam ārogyādivāg niścāritā / tatas te vismaMS, l. 8yāpannā evam ūcuḥ / aśakyam etad asmākam anena nirjitā vayam iti / sa śaṭho bhikṣupratirūpaḥ svarūpaparijñānāt kutsita eva bhavati tadvad etad iti /

Suzuki1994, p. 110

atrāha / yady api viṣayasya kutsitatvād viṣayasādhano dharmo niṣprayojanas tathāpy ājñārasāsvādasukhagurūṇi rājyānīti tadarthaṃ rājñādhipatyeṣu pravartitavyam iti / ucyate / naiva hi sarveṣām ājñayā kāryaṃ sambhavati / tataś ca //

kāryaṃ nāsty ājñayā yasya tasya dharmo nirarthakaḥ / Bycśṭ_7.21ab [= serialno. 171ab]

yasya hi samīhitārthasaṃsiddhir anyathā na sambhavati sa

(Bycśṭ_7)
Suzuki1994, p. 112

CHAPTER VIII
Pārikarmika

I

tathā kasya MS, p. 26acid rājñaḥ putro 'tīvapriyaḥ sa kadācid vyutthitaḥ sa tena rājñā saṃgrāme nirjitya gṛhītaḥ / tasya ca rājñas taddoṣadarśitvāt tasmāt sneho vigataḥ / evaṃ doṣajñe sarvatra rāgo na tiṣṭhatīti / na kevalaṃ sarvadoṣadarśitvāc ciraṃ nāsti rāgaḥ / itaś ca tatprahāṇaṃ sambhāvyate / Sentence or paragraph continues on the following page (KW)

Suzuki1994, p. 114

rāgavastvabhāvāt / tathā pratipādayann āha /

tatraiva rajyate kaścit kaścit tatraiva duṣyati /
kaścin muhyati tatraiva tasmāt kāmo nirarthakaḥ // Bycśṭ_8.2 [= serialno. 177]

rañjanīyavastvāyattodayo hi rāgaḥ / tac ca rañjanīyaṃMS, l. 2 vastu svarūpāsiddham / yad eva hy ekasya rañjanīyaṃ tad evāparasya dveṣaṇīyaṃ mohanīyam vopalabhyate / yadi ca rañjanīyaṃ vastu svarūpataḥ syāt tat sarvadā sarvasya ca tathaiva syāt / na tv eṣa niyamo dṛṣṭaḥ / tathā hi / yatraiko rajyate tatraivāparo duṣyati / tatraivāparo muhyati / tasmād viṣayakāmaḥ svarūpāsiddhatvāc chūnyaḥ / na caivaṃ rañjanīyavastuśūnyatābhāvanātatparasya yogino rāgaprahāṇaṃ na sambhāvyata iti vidyata eva rāgaprahāṇamMS, l. 3 /

mātṛpatnīdāsīvat / kasyacit puruṣasya patnī dvayaṃ tatraikā putreṇa saha tiṣṭhati / dvitīyā tu vinā putreṇa / tatra yadāsau mātā svaputraṃ paśyati tadā tuṣṭā bhavati / tam eva dṛṣṭvā sapatnī duḥkhitā bhavati / dāsī tu dṛṣṭvodāsīnā bhavatīti / nāsti rāgādīnām ālambanasya svarūpasiddhiḥ /

evaṃ tāvad ālambanāsiddhyā rāgādyasiddhiṃ pratipādya hetvasiddhyāpi rāgādyasiddhiṃ pratipādayitukāMS, l. 4ma āha //

Suzuki1994, p. 116

vinā kalpanayāstitvaṃ rāgādīnāṃ na vidyate /
bhūtārthaḥ kalpanā ceti ko grahīṣyati buddhimān // Bycśṭ_8.3 [= serialno. 178]

saṃkalpaprabhavo rāgo dveṣo mohaś ca kathyate / MMk. XXIII.1ab

iti vacanāt / viṣayeṣv ayoniśaḥkalpanā rāgādisiddhikāraṇam / tataś ca yeṣāṃ satyām eva kalpanāyām astitvaṃ dhruvaṃ teāṃ rajjukuṇḍalake parikalpitasarpavat svarūpāsiddhir avasīyate / yas tu svarūpasiddhiṃ rāgādīnāMS, l. 5m abhyupaiti niyataṃ tena kalpanāpekṣya janmatvaṃ svarūpasiddhiviruddhaṃ nābhyupetavyam //

yadi hy asau bhūto 'rthaḥ kimarthaṃ tadastitve kalpanāpekṣyate / athāpekṣyate katham asau bhūtārthaḥ / ity evaṃ sopapattikāgamālokāvabhāsitacittasantānatvān na vidvāṃsaḥ svarūpasiddhasya kalpanājanitatvam aṅgīkurvanti / jaḍās tu yathā kathaṃcid viparyāsāt pravartante /

dhyāyiśiraḥkapālaMS, l. 6vat / kaścid dhyāyī cittavibhramam anuprāptaḥ kapālaṃ mama śirasi lagnam iti / tasya kenacid anyat kapālaṃ pātitam etat tava śirasaḥ patitam iti / sa ca tathety avagamya svastho jātaḥ / kalpanāvigamāt /

Suzuki1994, p. 118

atrāha / vidyata eva rāgādīnāṃ svabhāvo bandhanatvāt / tathā hi strī puruṣaviṣayeṇa rāgeṇa puruṣeṇa saha baddhā nātikrāmati puruṣam / puruṣaś ca strīviṣayeṇa rāMS, l. 7geṇa striyā saha baddho na parityajati striyam iti // ucyate /

kasyacit kenacit sārdhaṃ bandho nāma na vidyate // Bycśṭ_8.4ab [= serialno. 179ab]

yathaiva hi rāgaḥ kalpanāpekṣyajanmatvāt svabhāvāsiddhas tadvat strīpuruṣayor api svarūpāsiddhatvāt kasyacid arthasya kenacid arthena saha nāsti svabhāvato bandha iti / na bandhakāraṇātvād rāgaḥ svarūpataḥ sidhyati /

athāpy avadhūyetthaṃ vicāraṃ pareṇa saha parasya bandhaḥ parikalpyate / eMS, l. 8vam api /

pareṇa saha bandhasya viprayogo na yujyate // Bycśṭ_8.4cd [= serialno. 179cd]

yadi hi parasya svarūpato bandhanakāraṇatvaṃ syāt tadā svarūpasyānyathābhāvābhāvān muktyabhāva eva syāt / viprayogo vimokṣo vimuktir ity anarthāntaram / asti ca muktir iti nāsti svarūpato bandhanakāraṇatvaṃ parasya / asati ca bandhanakāraṇe kuto bandha iti svabhāvaśūnyā eva rāgādayaḥ svabhāvaśūnyatādarśanāt prahīyanta iti śakyam āsthātum /

Suzuki1994, p. 120

kṛṣṇāvadātabalīvardasaṃyo MS, p. 25bjanavat / yathā na kṛṣṇo balīvardo 'vadātasya saṃyojanāya nāpy avadātaḥ kṛṣṇasyāpi tu yugarandhram / tathā nendriyāṇi viṣayāṇāṃ nāpi viṣayā indriyāṇām api tu yo 'tra chandarāgas tad bandhanam iti /

yady evaṃ vicārāt kleśā nivartante tat kim ity ajitakleśāḥ prāyo dṛśyante / gambhīradharmādhimuktivirahāt / tathā hi //

asmin dharme 'lpapuṇyasya saṃdeho 'pi na jāyate /
bhavaḥ saṃdehamātreṇa jāyate jarjarīkṛtaḥ // Bycśṭ_8.5 [= serialno. 180]

anādisaṃsārābhyastaviparyāsadarśano hy aviMS, l. 2dvān pratibimbopameṣu padārtheṣv idaṃsatyābhiniviṣṭaḥ svabhāvaśūnyatopadeśaṃ prapātam iva manyate / śūnyatādhimuktihetukuśalavirahitacittasantānatvāt / tathāvidhasya hi sattvasyāsmiñ śūnyatādharme kim evaṃ naivam iti saṃdeho 'pi na jāyate 'nyatra viparītaniścayāt / tataś ca muktihetuviparyastatvāt kuto 'sya mokṣaḥ / yadi tv ayaṃ kenāpi hetunā śūnyatādharma upadiśyamāne saṃśayam utpādayet / kim ayaṃ dharma evaṃ naivam iMS, l. 3ti / niyatam asyānenāpi saṃdehamātreṇa jarjara eva saṃsāro jāyate / sa hi yadaivam ity avalambate tadā tatkrameṇa kleśataskarocchedāya sampadyate / Sentence or paragraph continues on the following page (KW)

Suzuki1994, p. 122

yad vā saṃśayito niścayenārthī sopapattikāgamabalāt samyagdarśane niścitaḥ kleśakṣayāya saṃsārocchedaṃ kariṣyatīti / saṃdehakāle 'pi jarjara evāsya saṃsāro lakṣyate / tadbhedānukūlāvasthāvasthitatvāt /

rākṣasīgṛMS, l. 4hītabālāhakāśvarājaparimokṣitavat /

yathā bhagnavahanaḥ sārthavāho rākṣasīgṛhītaḥ patitvenopacaryamāṇas tadā dakṣiṇasyā diśo nivāryamāṇo na kadācit tvayā dakṣiṇā dig gantavyeti / sa saṃdihyamānaḥ kasmād eṣā māṃ vārayatīti gatas tatra bālāhakam aśvarājam āgamya tasyā rākṣasyā nirmuktaḥ / samudrapāraṃ ca samprāptaḥ / yadi cāsya saṃdeho nābhaviṣyan na tasyāMS, l. 5 rākṣasyā viyukto 'bhaviṣyan na ca samudrapāraṃ prāpto 'bhaviṣyat /

yaś cāyaṃ svabhāvaśūnyatālakṣaṇo dharmo yasmin saṃdeho 'pi bhavasya jarjaratvāya saṃvartate tasya bhagavatā prathamakṣāntikṣaṇam upādāya yāvan mokṣas tāvad aparihāṇir vṛddhiś copavarṇitā / na tv evaṃ laukikānāṃ dharmāṇām / te hi vipākakṣayād api kṣīyante pratyayavaikalyād api na pravartante / na hi prajñāpāramiMS, l. 6tānadhiṣṭhitā dānādayaḥ samarthā jātyandhā iva sarvajñatānagaram anuprāptum ity uvāca śāstā / tad evam //

ā mokṣād yasya dharmasya vṛddhim evoktavān muniḥ /
tatra bhaktir na yasyāsti suvyaktaṃ buddhimān na saḥ // Bycśṭ_8.6 [= serialno. 181]

Suzuki1994, p. 124

yo hy atyantopakāriṇi dharme vṛddhiprakarṣavati notpādayati bhaktiṃ sa kṣemasthāne bhayadarśitvān mūḍhatām evātmano jaḍaḥ prakaṭayati / tad itthaṃ mūḍhatā mābhūn mametiMS, l. 7 vidvadbhiḥ svabhāvaśūnyatādarśane bhaktir āstheyā /

śarkarāmodakavat / śalākāmudrāvac ca / yathā śarkarāmodakaḥ sarvata āsvādyas tathā / yathā kasyacit puruṣasya vidyādvayaṃ siddham / tatraikayā śalākāṃ parijapya sarvaṃ vyādhyupaśamanaṃ karoti / dvitīyayā mudrāṃ dattvā / atha tena kasyacit snigdhasyocyate / gṛhāṇa tvam etad vidyādvayam upakāras te bhaviṣyatīti / tena na gṛhītam / athāsyāsmin mṛte snigdhe mahāvyādhir utpannaḥ / saMS, l. 8 cācikitsyas tenaiva kālagataḥ /

kiṃ punar ime padārthā aśūnyā eva santo vairāgyārthaṃ śūnyavad dṛśyante / atha prakṛtyaiva śūnyā iti vyapadiśyanta iti / ucyate //

nāśūnyaṃ śūnyavad dṛṣṭaṃ nirvāṇaṃ me bhavatv iti // Bycśṭ_8.7ab [= serialno. 182ab]

kiṃ kāraṇaṃ yasmāt /

mithyādṛṣṭer na nirvāṇaṃ varṇayanti tathāgatāḥ // Bycśṭ_8.7cd [= serialno. 182cd]

anyathāvasthitasya vastuno yad anyathādarśanaṃ tan mithyādarśanam / yadi ca svabhāvāśūnyāḥ santaḥ padārthāḥ svabhāvaśūnyā iti dṛśyeraṃs tadā mithyāda MS, p. 24brśanād eva nirvāṇādhigamaḥ syāt / na ca mithyādṛṣṭeḥ puggalasya nirvāṇādhigamaṃ buddhā bhagavanto vyavasthāpayanti / samyagdṛṣṭipuraḥsareṇaiva yathā nirvāṇaprāptivyavasthāpanāt / Sentence or paragraph continues on the following page (KW)

Suzuki1994, p. 126

tataś ca māyāvat pratītyasamutpannatvāt svabhāvaśūnyā eva santo bhāvāḥ śūnyāḥ svabhāvenety adhigamyante yathāsthitapadārthatattvadarśanāvadātasantānaiḥ śamāropāpavādāntakalpanāmalāmalinair āryaiḥ /

rātryāṃ vellakapeyapreṣaṇavat / kaścid vellako guruṇāMS, l. 2 rātryāṃ peyasyārtham abhīkṣṇaṃ preṣyate / atha kadācit sa tenocyate / naitat kalpate bhikṣūṇāṃ kathaṃ tvaṃ pibasīti / sa prāha pānīyam iti / tenāpy anyasminn ahani pānīyam evānītam / sa prāha / kasmād anyad evam ānītam iti / śrāmaṇeraḥ kathayati / yadā tvaṃ pānīyam evetikṛtvā pibasi tat ko 'tra viśeṣa iti /

yadi khalu svabhāvaśūnyā eva padārthāḥ kim artham avidyādinā krameṇa sattvabhājanalokasya pravṛttir upadiśyate /MS, l. 3 nanu svabhāvaparamārthatvāt svabhāvaśūnyataiva kevalam upadeṣṭavyeti / naitad evam / naiva hi laukikaṃ pravṛttyātmakaṃ paramārthaṃ pūrvam anupadiśya śakyaṃ svabhāvaśūnyatālakṣaṇaṃ tattvam ādarśayitum iti / tattvāvatārasopānabhūtatvāt pravṛttyupadeśo pi kartavyaḥ / sarvasaṅgaparityāgena nivṛttisukhāvāptinimittaṃ svabhāvaśūnyatopadeśo 'pi kartavyaḥ / tad atra tāthāgate pravacane //

Suzuki1994, p. 128

laukikī deśaMS, l. 4nā yatra pravṛttis tatra varṇyate /
paramārthakathā yatra nivṛttis tatra varṇyate // Bycśṭ_8.8 [= serialno. 183]

yatra saṃsārapravṛttikramo 'vidyāsaṃskārādinā krameṇāhetvekahetuviṣamahetuvināśārthaṃ svasāmānyalakṣaṇasatyatvakalpanayā deśyate / jñātavyaṃ viduṣā pravṛttis tatra varṇyata iti / yatra tu pratītyasamutpādasya svabhāvānutpādasvabhāvaśūnyatopadiśyate tatra saṃsārapravṛtter nivrttir varṇyate / svabhāvaśūMS, l. 5nyatāparamārthāvagamāt sarvatrāsaṅgavato vedanāsv atṛṣṇasya tṛṣṇāpratyayopānādikāraṇanirodhena jātijarāmaraṇādeḥ sarvathā nirodhāt /

vilapraveśavat / yathā vilapraveśe kācid upakaraṇapravṛttiḥ sarvāsāv ucchraṣṭavyā na tayā kiṃcit prayojanaṃ kriyate / tathā sarvā laukikya pravṛttayo niḥsārāḥ parityaktavyā viduṣā / yasmāt pravṛttidharma iti /

yady evaṃMS, l. 6 paramārthakathāyāṃ na kiṃcid asti śūnyatvāt sarvabhāvānāṃ tadā sarvābhāvaḥ prasajyate / sarvābhāvāc ca na kiṃcit kartavyaṃ syāt / kartṛkarmakriyādīnāṃ sarvathābhāvāt / abhāvāc ca kriyādīnāṃ na syān mokṣa ity ataḥ sarvam evāyuktam iti / ucyate //

Suzuki1994, p. 130

kiṃ kariṣyāmy asat sarvam iti te jāyate bhayam /
vidyate yadi kartavyaṃ nāyaṃ dharmo nivartakaḥ // Bycśṭ_8.9 [= serialno. 184]

yata eva hi sarvam asad ata evāyaṃ paMS, l. 7ramārthadharmaḥ pravṛttinivartako yujyate / tat kim iti nivṛttyarthī sarvābhāvaṃ kriyādyanadhiṣṭhānaṃ na samīhate / atha hi nāmātrāpi pravṛttāv iva kartavyaṃ syāt tadā kriyāphalasyāpi padārthasya pravṛtteḥ saiva pravṛttir iti katham ayaṃ dharmo nirvāṇavāhakaḥ syāt /

mṛgatṛṣṇāvat / yathā hi mṛgatṛṣṇikā pānīyasaṃjñāṃ janayati na ca tat pānīyaṃ bhavati / yasya tu tatra paritarṣā jāyate sa tatraivānarthaṃ samāpadyate / tathā skandheṣv āMS, l. 8tmasaṃjñā /

yatas tu nivartake dharme na kiṃcit karmāsti tasmāc chūnyapakṣaḥ śreyān iti / yas tu śūnyatāmārge rajyati viparīte sasvabhāvapakṣe duṣyati tam upālabhate //

svapakṣe vidyate rāgaḥ parapakṣas tu te 'priyaḥ /
na gamiṣyasi nirvāṇaṃ na śivaṃ dvandvacāriṇaḥ // Bycśṭ_8.10 [= serialno. 185]

dvividho hi pakṣaḥ samāsataḥ svapakṣaḥ parapakṣaś ca / tatra yadi svapakṣe te rāgo 'sti śūnyapakṣaḥ śreyān iti parapakṣaś ca te mithye MS, p. 25atikṛtvāpriyaḥ / na gamiṣyasi nirvāṇam / Sentence or paragraph continues on the following page (KW)

Suzuki1994, p. 132

na hy anunayapratighahatasya dvandvacāriṇo nirvāṇam asti / sarvatra hy udāsīnāḥ saṅgacchedād anapāyasukhaikarasaṃ śivam āpnuvanti /

ācāryasaṃghasenabaṭuvat / kaścid baṭur ācāryasaṃghasenāc chāstraṃ śuśrūṣati / sa kadācit tenoktam upāsako bhaveti / so 'py anyatamasminn ahani tam āryam uvācāryopāsako 'haṃ saṃvṛttaḥ / kiṃ kāraṇam iti / brāhmaṇān dṛṣṭvā ghātayitum icchāmīti /

atrāha / yady api niMS, l. 2rvāṇaṃ paramasukhaṃ sakalopadravarahitatvāt tathāpi tad aśakyaṃ prāptuṃ tatprāptyupāyasyātiduṣkaratvāt / bhavas tv ayatnasādhyatvād yasmāt sukhena prāpyate tasmāt tatra naḥ pravṛttir iti / ucyate // viparītam avadhāritam / yasmāt /

Suzuki1994, p. 134

akurvāṇasya nirvāṇaṃ kurvāṇasya punarbhavaḥ /
niścintena sukhaṃ prāptuṃ nirvāṇaṃ tena netaraḥ // Bycśṭ_8.11 [= serialno. 186]

kuśalādikriyāsu nirastavyāpāreṇa niścintena nirvāṇam avāpyate / tasmāt sukha prāptuṃ nirvāṇam / kuśalāMS, l. 3kuśalādipravṛttisādhyatvāt tu nirvāṇād itaraḥ punarbhavo na sukhena prāpyate / na viduṣo 'prayatnalabhyaṃ nirvāṇam avadhūya yuktaṃ vividhavyāpāraparikhedalabhyaṃ punarbhavam arthayitum /

ārogyabalasādhanavat / bahavo hy arogasya balasādhanāya dṛśyante pratyayāḥ / yadā tu necchati kiṃcid api viśeṣaṃ tadā sarvaiḥ pratyayair anarthī bhavati /

yadi khalv akurvāṇasya nirvāṇaṃ tat kim arthaṃ tvaMS, l. 4yātra śāstre 'nityādyarthapratipādanaṃ kriyata iti / ucyate / saṃsārabhuktaṃ jagat saṃsārād udvejanārtham / tathā hi //

udvego yasya nāstīha bhaktis tasya kutaḥ śive /
nirgamaś ca bhavād asmāt svagṛhād iva duṣkaraḥ // Bycśṭ_8.12 [= serialno. 187]

Suzuki1994, p. 136

saṃsārād udvignacetās tanniḥsaraṇāya nirvāṇaṃ bhajate / yasya tu nāsty udvegaḥ sa kim iti tad arthayate / tad udvegābhāvād eva ca bhavān nirgantum alpabuddhayo notsahante / yathā svaMS, l. 5grham alpasāram api vyāsaṅgaparicchedasya duṣkaratvān na tyaktuṃ pāryate / tādṛśam etat /

vadhyapānaprārthanavat / vadhyaḥ kaścid vadhāyotsṛṣṭaḥ sadyo hantavya iti / sa ca pānaṃ prārthayate sma / evam atra bhavagatānām apīcchā na nirvartate /

api tu / viṣayasukhasambhogasulabhāni gṛhāṇi tyaktum āḍhyānāṃ mā bhūt tatsāmarthyān nirvāṇaṃ ca gantum / yeṣāṃ tu vyādhidāridryādīnāṃ duḥkhahetūnāṃ pratividhānāsaMS, l. 6mbhavas teṣāṃ yukta eva saṃsāraparityāgaḥ / tathā hi //

duḥkhābhibhūtā dṛśyante kecin maraṇakāṅkṣiṇaḥ /
te tadā kevalaṃ mohān na gacchanti paraṃ padam // Bycśṭ_8.13 [= serialno. 188]

vyādhiviprayogaduḥkhānvitāḥ kecid ātmasneham apāsya taṭād apy ātmānam utsrjanti / tathaiva yadi saṃsāraṃ duḥkhato nirdhāryātmasneham atyantāyoddhareyur adūre nirvṛtisukhasya varteran / viparyāsitadarśanās tu moMS, l. 7hāt tathā na pravartante ye nirvāṇaṃ nāsādayanti /

Suzuki1994, p. 138

peyāpītaśayitavat / peyauṣadhasandehavac ca / kaścit peyān pītvā śayitaḥ sa bhūyasyā mātrayā duḥkhī saṃvṛttaḥ / tathā bālā yathā yathā sukhaṃ prārthayante tathā tathā duḥkhitatamā bhavanti / yathā kaścid auṣadhaṃ pāsyāmīty upasnigdhaḥ sa copasnehāt sandigdho jātaḥ kim auṣadhaṃ peyaṃ katamad vā peyam iti sa vyādher na muktaḥ / tathā sarvabālapṛthagjanā duḥkhopadravasnehaMS, l. 8dravīkṛtakleśā api santo 'jñānavyādhivināśāya virāgauṣadhapānasandigdhāḥ kleśauṣadham apītvā sarvakleśavyādhinirmokṣāt paraṃ padaṃ nādhigacchanti /

atrāha / yady evaṃ sarvaparityāgena nirvāṇam evārthanīyam / tatprāptaye bhāvanākathaivāstu / tat kim arthaṃ bhagavatā dānaśīlakathe 'pi vihita iti / ucyate // trividho hi sattvadhātur hīnamadhyamottamabhedāt / tadbhedārthaṃ bhagavato deśanāvaicitryam /

Suzuki1994, p. 142

II

MS, p. 19asya vidheyaḥ //

Suzuki1994, p. 144

bāladārakavat / yathā bāladārako nānyayā bhāṣayā śakyate bodhayituṃ tathā pṛthagjano lokaḥ / ata eva lokāvatāropāyatvāt sadasadādideśanānāṃ bhagavatā //

sad asat sadasac ceti nobhayaṃ ceti kathyate // Bycśṭ_8.20ab [= serialno. 195ab]

sarvābhāvadarśanamalakṣālanāya sad iti kathitam / bhāvābhiniveśaprahāṇāyāsad iti kathitam / ubhayākāradarśanatyāgāya sadasad ity āveditam / sarvākāraprapañcocchedāya nobhayam iti prakāśitam /

api ca tvam eva tāvad vicārayaMS, l. 2 //

nanu vyādhivaśāt pathyam auṣadhaṃ nāma jāyate // Bycśṭ_8.20cd [= serialno. 195cd]

vyādhayaḥ pratividhātavyāḥ / teṣāṃ ca nidānabhedād anekam auṣadhaṃ naikam eva sarvatropayujyate / tāḍṛśam etat /

yakṣapretapravrajitadharmapānīyadānavat / yakṣapratyavasthitadarśanavac ca / yathā trayo bhrātaraḥ / tatraikaḥ pravrajitaḥ / dvitīyo yakṣaḥ saṃvṛtto maharddhikaḥ / tṛtīyaḥ pretaḥ saṃjāta ulkāmukhaḥ / tāv ubhāv api tasya bhikṣoḥ sakāśaṃ gatau / tatas tena bhikṣuṇā tasya yakṣasya madahetujñāpanārthaṃ dauḥMS, l. 3śīlyadoṣa udbhāvita / Sentence or paragraph continues on the following page (KW)

Suzuki1994, p. 146

pretasya tu pānīyapradānena jvalanaduḥsahaduḥkham upaśamaya duḥkhahetujñāpanārthaṃ mātsaryadoṣo jñāpitaḥ / evaṃ sattvāśayavaicitryād dharmadeśanāvaicitryaṃ bhavati /

yathā kasyacit pitrā kanyakā deśāntare yācitā / sa cāsya pitā kālagataḥ sa mātrocyate / gaccha tāṃ kanyam avalokayituṃ tava pitṛvayasyo yakṣa evaṃ nāmā tam arthayasveti / tena tathākṛtam / atha sa yakṣas taṃ vimāMS, l. 4nena vaihāyasaṃ gṛhītvā gataḥ / puruṣaś cābhyāgacchati / sa tena yakṣeṇa putra ukto gacchainaṃ trāsayasveti / tena tathākṛtam / āgatyainaṃ pṛcchati / kim arthaṃ caiṣa puruṣas trāsita iti / sa prāha / eṣa pravrajito nāham asya tejaḥ sahe / atha tena taṃ nagaraṃ nītvā sa putra ekānte sthāpitaḥ / tatkanyānveṣaṇārthaṃ nagaraṃ praviṣṭaḥ / tasya ca yakṣasya tāṃ kanyakāṃ dṛṣṭvā rāgaḥ samutpannaḥ / sā tena gṛhītā / sa ca putraś ciram aMS, l. 5sau kiṃ karotīti svayaṃ gato yāvat tenaiva gṛhītāṃ dṛṣṭvā sa tenaiva vijñapyate / muñcaināṃ kanyakāṃ snuṣā te bhavatīti / dharmadeśanāpi tadvaj jñeyā /

āsāṃ ca sadasadādideśanānām adhyātmacintāpravṛttatvāt / yaiṣā nobhayadeśanaiṣā paramārthadeśanā / tasmiṃś ca paramārthe //

Suzuki1994, p. 148

samyagdṛṣṭe paraṃ sthānaṃ kiṃcid dṛṣṭe śubhā gatiḥ /
tasmād adhyātmacintāyāṃ kāryā nityaṃ matir budhaiḥ // Bycśṭ_8.21 [= serialno. 196]

paramārthajñānenaMS, l. 6 khalu samyagdṛṣṭe paramārthe paraṃ sthānaṃ prāpyate nirvāṇam / īṣat kiṃcid dṛṣṭe śubhā devamanuṣyagatir bhavati / yasmāc ca sampūrṇajñānadarśane nirvāṇaṃ prāpyate / asamāpte ca śubhā gatiḥ / tasmād adhyātmacintāyā viduṣā nityam eva buddhiḥ kartavyeti /

ibhyakulacaurāsaddharmanimantraṇavat / kaścic cauro 'bhīkṣṇaṃ vihāraṃ gacchati sma / sa kenacid bhikṣuṇoktaḥ prābhṛtam asmadbhyaḥ pratigṛhāṇeti / saMS, l. 7 prāha / kīdṛśaṃ prābhṛtam / bhikṣur uvāca / dharmaprābhṛtaṃ śikṣāpadaṃ gṛhāṇeti / sa prāha / prāṇātipātādattādānamṛṣāvādebhyo viraktuṃ na śakyaṃ kiṃ tu kāmamithyācārād viramāmīti / sa tato viramya rājakulaṃ cauryāya praviṣṭaḥ / tatra cāsaddharmeṇa nimantrito na ca teneṣṭaṃ sa cārtho rājñopalabdhaḥ / tena sarvālaṃkāravibhūṣitā strī tasmāy anupradattā sammānitaś ca / evam evāsyām adhyātmacintāyāṃ niyataṃ phaMS, l. 8laṃ nirvāṇaṃ vyavasthāpyate /

atha kutaścit pratyayavaikalyāt //

iha yady api tattvajño nirvāṇaṃ nādhigacchati /
prāpnoty ayatnato 'vaśyaṃ punarjanmani karmavat / Bycśṭ_8.22 [= serialno. 197]

Suzuki1994, p. 150

yady apīha janmani tattvadarśanābhiyukto virāgāvasānaṃ na labhate / paramārthajñānaniṣyandād aprayatnād avaśyam eva punarjanmani sa nirvāṇaṃ prāpnoti karmavat / yathā nāmeha kṛtasya niyatasya karmaṇaḥ phalaṃ yady apy asmiñ janmani nāsti / tasya tv avaśyam evā MS, p. 18bnyajanmani phalaṃ bhavati /

āmrabhakṣaṇaropaṇavat / yo hy āmrabhakṣaṇaṃ kṛtvā bījam avināśya ropayati / sa yady api sadyaḥ phalaṃ nāsādayati bījāsvādanakṛtaṃ tathāpi kālāntare mahāntam artham āsādayati //

yady evaṃ tattvajñānam asti kim arthaṃ muktā na dṛśyante / dṛśyanta eva ca kecit / api khalu //

sarvakāryeṣu niṣpattiś cintyamānā sudurlabhā /
na ca nāstīha nirvāṇaṃ yuktā muktāś ca durlabhāḥ // Bycśṭ_8.23 [= serialno. 198]

Suzuki1994, p. 152

na ca kevalaṃ virāga eva durlabhadarśano 'MS, l. 2pi khalu sarvārambhā duravaseyaphalodayā / na hi cintaiva phalasādhikā / kiṃ tarhi / hetupratyayasāmagrī samīhitaphalaniṣpādikā / sā ca hetupratyayasāmagrī durlabhā / tasmād iha cintayā sarvakāryeṣu sudurlabhā niṣpattiḥ / tadvad iha śāsane yady api nirvāṇam asti tathāpi kalyāṇamitravaikalyād adhyātmaṃ ca yoniśo vikalpābhāvād yuktāḥ sudurlabhāḥ / yasmāt tato muktā api durlabhā bhavanti / asmāMS, l. 3n na śakyaṃ muktādarśanāt tatvadarśanābhāvaḥ pratipattum /

cāṇḍālīphālālehanavat / yathā cāṇḍālī cauryeṇābhiyuktā taddoṣavimuktāpi satī notsahate phālālehanaṃ kartuṃ katham ahaṃ caṇḍālatvenāśucisvabhāvā devasannidhau phālālehanaṃ kariṣyāmīti / yadi punaḥ kuryān mucyeta tato 'bhiyogāt / evaṃ kecid bālā hīnam ātmānaṃ manyamā notsahante buddhatvāyaMS, l. 4 ghaṭayitum /

yadi punar nyāyena ghaṭeral labheran buddhatvam avaśyam / kathaṃ punar etad avasātuṃ śakyaṃ yad evaṃ cirakālapravṛttasya kleśagaṇasya kṣayo 'stīti // ucyate /

śrutvā śarīranairguṇyaṃ kṣaṇaṃ rāgo na tiṣṭhati /
prāptas tenaiva mārgeṇa sarvasyāpi nanu kṣayaḥ // Bycśṭ_8.24 [= serialno. 199]

Suzuki1994, p. 154

yatheha cirakālaṃ mamatvābhirakṣitasya śarīrasya vicitrair bhogair upalālitasyāpi viMS, l. 5nāśadharmiṇo 'kṛtajñasya nairguṇyaṃ śrutvā paṇḍitasya tatkṣaṇaṃ rāgo na jāyate / tathā tenaiva mārgeṇa vairāgyajanane subhāvitena cirakālapravṛttasyāpi rāgasya sarvasyaivātyantaśo nanu kṣayaḥ prāptaḥ / tataś ca sarvasyaiva bāhyasya cādhyātmikasya ca vastunaḥ svabhāvaśūnyatayāsāratvadarśanān niravaśeṣarāgabandhanacchedān muktiḥ /

cāṇakyasauvarṇaparityāgavat / śaMS, l. 6kyāmy aham anenopāyena bahv api suvarṇaṃ kartum ity evaṃ yogācāraḥ śarīranairguṇyaśravaṇamātrakeṇa kṣaṇamātraṃ rāgasyānavasthānaṃ dṛṣṭvā tam eva mārgam abhyasyati / śakyāmy aham anenopāyena mārgeṇātyantaṃ rāganivartanaṃ kartum iti /

atrāha / anādikālapravṛttasyāsya janmasantānasya katham anto bhaviṣyatīti / ucyate //

yathā bījasya dṛṣṭo 'nto naMS, l. 7 cādis tasya vidyate /
tathā kāraṇavaikalyāj janmano 'pi na sambhavaḥ // Bycśṭ_8.25 [= serialno. 200]

yathā nāma cirakālapravṛttasyāsya hetuphalaparamparayā pravartamānasya bījasantānasyānādimato 'nto dṛṣṭo 'gnidāhāt tathānādikālapravṛttasya paramparayā hetutaḥ pravartamānasyānādimato 'pi vijñānabījajanmanaḥ kāraṇavaikalyāt punaḥ sambhavo nāsti / Sentence or paragraph continues on the following page (KW)

Suzuki1994, p. 156

kleśāpekṣaṃ hi karma janmākṣeptuṃ paryāptam / te ca kleśā jñānaMS, l. 8tejaḥsparśād abhāvaṃ gatās tad ayam asamarthaṃ karma sahāyābhāvāj janmākṣeptum / evam ayam avasitajanmā śītībhavati /

dīpavat / bhṛṣṭatilavat / vihāyasaparivrājakavat / vṛkṣavac ca / yathā dīpasya pratyayeṣv asatsu sthitir na bhavati satsu bhavati / yathā bhṛṣṭānāṃ tilānāṃ virohaṇaṃ na bhavati / vihāyasaparivrājako manaḥśilāṃ sādhayitvā taddhetor vihāyasā gacchati sma / yadā tu sānyena puruṣeṇa vidyāpahṛtā ta MS, p. 13bdā hetvabhāvāt patitaḥ / yathā ca vṛkṣasya mūlotpāṭanān na punar vṛddhir bhavati hetvabhāvāt / tathā bhāvābhiniveśahetvabhāvān na rāgādīnāṃ kleśānām utpattir bhavati / na ca karmavaśād bodhisattvānāṃ pravṛttir api tu praṇidhānavaśāt / tasmāt sarvagatibhāvadarśitvena paramaduṣkaratamam atyadbhutaṃ bodhisattvasya yat sattvārthe ghaṭate / sattvaṃ ca nābhiniviśate kiṃcid iti /

uktaṃ cācāryabuddhapālitena /

paśyann api jagac chūnyaṃ janmaduḥkhanunutsayā /
MS, l. 2suciraṃ yad asi kliṣṭas tan nāma paramādbhutam //

iti /

Suzuki1994, p. 160

tac ca sarvajagatsvabhāvadarśitvaṃ yathā bhavati tathottaratra prakaraṇair aṣṭābhiḥ pratipādayiṣyati //

ācāryāryadevīye bodhisattvayogācāre catuḥśatake pārikarmikaprakaraṇam aṣṭamam //

(Bycśṭ_8)
Suzuki1994, p. 162

CHAPTER IX
Nityārthapratiṣedha

I

MS, p. 13b2samanukrāntaprakaraṇajalaprakṣālitacittasantānasya tattvāmṛtadeśanāpātrasya śiṣyasyācāryo 'taḥ param avaśiṣṭaiḥ prakaraṇair yathāsthitapadārthatattvāMS, l. 3dhigamāya tattvaviniścayam ārabdhukāmaḥ saṃskṛtasyodayavyayatvenāsāratām udbhāvayann āha //

sarvaṃ kāryārtham utpannaṃ tena nityaṃ na vidyate // Bycśṭ_9.1ab [= serialno. 201ab]

kāryārthā hi pravṛttir loke na svābhāvikī / tathā cāhur laukikāḥ kāryakṛto 'yam asya sneho na svābhāvika iti / saṃskṛtasya ca bhūtabhautikacittacaittalakṣyalakṣaṇāder ekasyaikasyodayābhāvād yathāsambhavaṃ kalāpaMS, l. 4rūpasyaivotpādaḥ / tasya kalāpasya mithaḥkāryakāraṇāvasthānāt / yasmin sati yad bhavati yad abhāve ca yan na bhavati tat tasya kāraṇam itarat kāryam iti / pṛthivīm antareṇa bhūtatrayasyābhāvāt / satyāṃ ca bhāvād bhavati kāryaprayojanā pṛthivyāḥ samutpattir ity evaṃ sarvam eva saṃskṛtaṃ yathāsvaṃ kāryārtham utpannam / yac ca kāryārtham utpannaṃ na tan nityam / Sentence or paragraph continues on the following page (KW)

Suzuki1994, p. 164

niMS, l. 5tyaśabdasya svabhāvasatyasāravastudravyaparyāyatvāt / tadabhāvena niḥsvabhāvam asatyam asāram avastv adravyaṃ saṃskṛtam iti gamyate /

ata evoktaṃ bhagavatā /

cakṣuḥ samṛddhe śūnyam ātmanātmīyena ca nityena dhruveṇa śāśvatenāvipariṇāmadharmeṇeti / tathā cakṣuś cakṣuṣā śūnyam akūṭasthāvināśitām upādāya / tat kasya hetoḥ prakṛtir asyaiṣetiMS, l. 6 ata eva tan mṛṣāmoṣadharmakaṃ yad etat saṃskṛtam ity uvāca śāstā /

etac ca vacanaṃ vakṣyamāṇayuktyupetaṃ tan niścityācārya āha //

tasmān munim ṛte nāsti yathābhāvas tathāgataḥ // Bycśṭ_9.1cd [= serialno. 201cd]

aśaikṣyakāyavāṅmanomaunayogān munir buddho bhagavān / sa evā nityaśūnyatopadeśena yathā bhāvānāṃ svabhāvas tathā gato buddhas tathāgata ity ucyate / nānyo viparītatattvopadeMS, l. 7śena yathāsthitatattvārthānabhisambodhāt / yathā coktam /

atītā tathatā yadvat pratyutpannāpy anāgatā /
sarvadharmās tathā dṛṣṭās tenoktaḥ sa tathāgataḥ //

Suzuki1994, p. 166

iti //

athavāyam anyo 'rthaḥ / yat samudayadharmi tad avaśyaṃ nirodhadharmi jātipratyayaṃ jarāmaraṇam iti copadeśāt / yad utpannaṃ tasya kāryaṃ vināśa eva tadarthatvād utpādasyety ataḥ

sarvaṃ kāryārtham utpannaṃ tena nityaṃ na vidyate / Bycśṭ_9.1ab [= serialno. 201ab]

svabhāvo na viMS, l. 8dyata ityarthaḥ / yata etad evam /

tasmān munim ṛte nāsti yathābhāvas tathāgataḥ / Bycśṭ_9.1cd [= serialno. 201cd]

asyārthaḥ pūrvavat /

athavā vedanātrayavedanīyakarmaṇāṃ kāladeśāvasthāviśeṣasaṃvedyānāṃ tair vinā karmaphalasaṃvedanābhāvāt tadartham ādhyātmikaṃ bāhyaṃ vā vastusambhavāt sarvaṃ kāryārtham utpannaṃ na svarūpata eva vyavasthitaṃ tena nityaṃ na vidyate /

yadi hi tat svarūpato vyavasthitaṃ syāt svarūpasyānapāyitvā MS, p. 14an nityam eva syāt / na ca tathāstīti /

tena nityaṃ na vidyate / Bycśṭ_9.1b [= serialno. 201b]

Suzuki1994, p. 168

svabhāvaśūnyaṃ sarvam ityarthaḥ / sā ceyaṃ śunyata tathāgatetaraśāstṛpravacanānupadiṣṭety āha /

tasmān munim ṛte nāsti yathābhāvas tathāgataḥ / Bycśṭ_9.1cd [= serialno. 201cd]

iti /

tārkikās tu vyācakṣate / pareṇa yat kāryārtham anutpannatvenābhyupagataṃ tad utpannaṃ kāryārthatvād utpannakāryārthavad iti / tad atrānudayavyayavatāṃ parikalpitānāṃ pṛthivyādiparamāṇūnāṃ khapuṣpādivat tāvad astitvam āMS, l. 2sthātum aśakyam / na cāvidyamānānāṃ kāraṇatvam āropyotpādasiddhyānityatvasādhanaṃ nyāyyam / kāryārthatvasya svata evāsiddhatvāt paraprasiddhahetvaṅgīkaraṇe cātiprasaṅgāt / ayuktavastvabhyupagamāc ca parasya nivāraṇīyatvān na yuktaṃ nityaṃ kāryārthatvenābhyupagantum / na cānena parapratijñāyā anumānavirodhodbhāvanaṃ nyāyyam / tasyobhayaprasiddhenaivodbhāvanāt / yasyāpy ubhayaprasiddheMS, l. 3nānumānabādhāsambhavāt svaprasiddhenāpy asty anumānabādheti nūnaṃ tasyāpy arthapratipādanākauśalam eva syāt / na hi vidvān sukhapratipādyam arthaṃ duḥkhena pratipādayitum ādriyate /

api cākāśasyāpi cakṣurvijñānāṅkurotpattau kāraṇatvābhidhānāt sūtrānte ṣaḍdhātupāṭhāc ca pudgalaprajnaptinimittatvād anaikāntikatvam eva syātMS, l. 4 kāryārthatvasya //

Suzuki1994, p. 170

kāraṇaṃ vikṛtiṃ gacchaj jāyate 'nyasya kāraṇam / Bycśṭ_9.9ab [= serialno. 209ab]

iti nyāyān nāsty ākāśasya kāraṇatvam iti cen naitad evam / tatra hi kriyate yena tat kāraṇam iti janaka eva hetur abhisamīhitaḥ kāraṇatvenāṅkurasyeva bījam / nimittabhāvamātreṇa tv ākāśasyāpīṣyata eva kāraṇatvam / evaṃ hy aniṣyamāṇe sūtraśāstrayor avirodho nodbhāvitaMS, l. 5ḥ syāt / na cācāryaḥ sarvathā niḥsvabhāvabhāvavāditvād dhy utpattimukhenānityatāṃ pratipādayati / tattvādhikārād uttaratra tasyā api nityatāvat pratiṣidhyamānatvāt / vakṣyati hi /

utpādasthitibhaṅgānāṃ yugapan nāsti sambhavaḥ /
kramaśaḥ sambhavo nāsti sambhavo vidyate kadā //

iti // śāstre 'pi coktam /

anitye nityam ity evaṃ yadi grāho vipaMS, l. 6ryayaḥ /
anityam ity api grāhaḥ śūnye kiṃ naviparyaya /

iti //

Suzuki1994, p. 172

api ca vastuno lokasiddhatvāt tatsiddhāv anumānaparigraho niḥprayojana eva / yo 'py avastuno vastusattāṃ mauḍhyāt pratipadyate so 'pi sāmānyajanaprasiddhyā śakyata eva vivakṣitam arthaṃ grāhayitum / vastutattvasādhane cāvayavatritayasyāpi sādhyavad asiddhatvād asambhava evārthaMS, l. 7sādhanasyety atas tārkikānāṃ vyartha eva tarkapraṇayanaśramo lakṣyate / tathā ca laukikā anadhītatarkalakṣaṇā api santo laukikārthaviniścayanipuṇā yad yathāsthitaṃ vastu tat tathaiva pratipadyante / pratipādayanti cāparebhyaḥ /

api cānityatāyā lokapratītatvād yatra loko 'pi tām avasyati tatra na śakyata eva tad vaktum aviparītārthābhidhāyī tathāgata eveti / yas tu svalakṣaṇam āropya loko 'nityatāṃ pratipadyamānas tasya vastuno mṛMS, l. 8ṣāmoṣadharmakatvenāpratipātteḥ sarvatra tathāgata evāviparītadarśīti yuktam /

atrāhur eke / satyaṃ yat kāryārtham utpannaṃ na tan nityaṃ bhavatīti / ye tūbhayāṅgavikalāḥ padārthās tad yathākāśādayo manaḥparyantāḥ / ye 'pi caikāṅgavikalāḥ padārthās tad yathā pṛthivyādiparamāṇavas te nityā bhaviṣyanti / teṣāṃ cāstitvanityatvānavagamān nāviparītadarśī tathāgata iti / teṣāṃ matasyāyuktatām udbhāvayann āhācāryaḥ // MS, p. 16a

apratītyāstitā nāstīti // Bycśṭ_9.2a [= serialno. 202a]

Suzuki1994, p. 174

yathāsvaṃ hetupratyayāyattodayānāṃ sukhādīnām astitvam upalabhya katham ayam arthāpattyāpratītyasamutpannānāṃ nāstitvaṃ na pratipadyeta / arhaty evāyaṃ sphuṭataram eṣāṃ gaganotpalādīnām ivāsattvaṃ pratipattum / tac cen na pratipadyate niyatam asya taimirikasyeva samāropakṛtaṃ darśanavaikṛtam upalakṣyata iti / ato

'pratītyāstitā nāsti / Bycśṭ_9.2a [= serialno. 202a]

sa caiṣa nyāyaḥ kālavastudeśabhedabhinne padārthe sarvatrāvyabhicārīty āha //MS, l. 2

kadācit kasyacit kvacid Bycśṭ_9.2b [= serialno. 202b]

iti // yataś caitad evam //

na kadācit kvacit kaścid vidyate tena śāśvataḥ // Bycśṭ_9.2cd [= serialno. 202cd]

pūrvārdhena siddhasyaitan nigamanam / yadā caivam apratītyasamutpannatvāt paraparikalpitānāṃ padārthānāṃ sattvanityatve na stas tadā siddhaṃ tathāgatasyāviparītadarśitvaṃ tathā hi tena sac ca sato jñātaṃ yat pratītyasamutpannam / asac cāsataḥ paraparikalpitam apratītyasamutpannaṃceti /

ye pi ca sargapralayayor āvirbhāvatirobhāvamātreṇa mahadāder abhūMS, l. 3tvābhāvatiraskāreṇābhivyaktimātratayā nityatāṃ pratipannā na kasyacit pratītyodayam icchanti te 'py uktadūṣaṇaṃ nātivartante /

Suzuki1994, p. 176

atha syāt / sukhādayas tāvat pratītyasamutpannāḥ santi / teṣāṃ ca samavāyikāraṇam ātmā / na cāsataḥ samavāyikāraṇatvaṃ nyāyyam ity atas tatkāryopalambhād asti tāvad ātmā / sa caiṣa nityaḥ / sadakāraṇatvāt / yad asti na cāsya kāraṇam upalabhyate tan nityamMS, l. 4 / sati cātmani tajjātīyā api padārthā bhaviṣyantīti /

atrocyate / syus tajjātīyāḥ padārthā yady ātmaiva syāt / na tv asti / kathaṃ kṛtvā / yasmāt //

na vinā hetunā bhāvaḥ / Bycśṭ_9.3a [= serialno. 203a]

bhāvaḥ svabhāva ātmeti paryāyāḥ / sa vinā hetunā na sambhavati / tathā hi pareṇaivāsyākāraṇatvam abhyupetaṃ tac ca nirhetukaṃ kharaviṣāṇādivan nāstīti siddham / ākāśādibhir anaikāntikateti ceMS, l. 5t / na / teṣām api tadvad evāstitvasya niṣidhyamānatvāt /

athaivaṃ doṣaparijihīrṣayābhyupetaviruddham api hetumattvam aṅgīkriyate / evam apy asya hīyate nityatvam / yasmāt /

hetumān nāsti śāśvataḥ // Bycśṭ_9.3b [= serialno. 203b]

hetumattvāt sukhādivad ity abhiprāyaḥ / yata etad evam //

tenākāraṇataḥ siddhiḥ siddhir nety āha tattvavit // Bycśṭ_9.3cd [= serialno. 203cd]

Suzuki1994, p. 178

uktaṃ hi bhagavatā /

pratītyadharmān adhimucyate vidū /
na cāntadṛṣṭīya karoti niśrayam /
saMS, l. 6hetu sapratyaya dharma jānati /
ahetu apratyaya nāsti dharmatā //

iti // asyā deśanāyā yathopavarṇitopapattyanugamād aviparītārthavit tathāgata eveti siddham /

atha syād ghaṭasukhādeḥ kṛtakasyārthasyānityatvam upalabhyārthāpattyākṛtakasyātmāder nityatvaṃ bhaviṣyatīti / etad apy ayuktam / yasmād evam iṣyamāṇe kṛtakasya ghaṭasukhāder astitvam upalabhya tadviparyayeṇārthāpattyākṛtaMS, l. 7kasyātmāder nāstitvam āpannam iti / tad eva pratipādayann āha //

anityaṃ kṛtakaṃ dṛṣṭvā śāśvato 'kṛtako yadi /
kṛtakasyāstitāṃ dṛṣṭvā nāsti tenāstu śāśvataḥ // Bycśṭ_9.4 [= serialno. 204]

na cāvidyamānasya nityatvaṃ nāpi sad evānityaṃ vastu //

atha syād ākāśāpratisaṃkhyānirodhapratisaṃkhyānirodhānām abhidharmaśāstraparipaṭhitānām akṛtakānāṃ satāṃ nityatvāstitvenābhyupagamād akṛtakasyāsattvapratipādanam abhyupetena bādhyata iMS, l. 8ti / etad api nāsti / yasmāt //

Suzuki1994, p. 180

ākāśādīni kalpyante nityānīti pṛthagjanaiḥ /
laukikenāpi teṣv arthān na paśyanti vicakṣaṇāḥ // Bycśṭ_9.5 [= serialno. 205]

rūpābhāvamātra evākāśavyavahārān na kiṃcanākāśaṃ nāma vasturūpam asti / rūpāntarābhāve tu rūpiṇām utpattipratibandhābhāvāt sa eva rūpāntarābhāvo bhṛśam asyāntaḥ kāśante bhāvā ity ākāśam ity ākhyātaḥ / tad asyāvastusato 'kiṃcanasya nāmadheyamātropadeśavyāmūḍhair abhidharmaśā MS, p. 15bstre vaibhāṣikair yad vastutvam āropitaṃ na tat pramāṇam iti na tenāsmākam abhyupagamabādhācodanaṃ nyāyyam / tathā hi padārthasvabhāvapaṇḍitā ākāśābhidhāne prayujyamāne laukikenāpi jñānena nābhidheyaṃ nāma kiṃcit svarūpam upalabhante yathā pṛthivyādyabhidhāneṣu kāṭhinyādikam / kim uta padārthasvabhāvajñānāvasthitāḥ sarvaṃ bāhyaṃ cādhyātmikaṃ ca vastvanupalabhamānās tasya svarūpam upalapsyanta ity evam apratisaṃkhyānirodhapratisaṃMS, l. 2khyānirodhayor api vaktavyam / nityatvaṃ teṣām akiṃcanatvenānanyathābhāvamātradyotakaṃ na vidhānam ity ato nāsty ākāśādīnāṃ nityatvam iti /

atrāha / nityam evākāśaṃ vibhutvāt / yad anityaṃ na tad vibhuḥ / tad yathā ghaṭa iti / atrocyate / yady apy ajātasyāsattvapratipādanena tadadhikaraṇasarvādheyāsambhavo 'py arthād upapāditas tathāpi paramataprasiddhapadārthasvarūpaviśeṣāpākaraṇamukhenaMS, l. 3 tanmatasyāyuktatām udbibhāvayiṣur ākāśasya vibhutvapratiṣedhena nityatām apākarttukāma āha //

Suzuki1994, p. 182

pradeśini na sarvasmin pradeśo nāma vartate /
tasmāt suvyaktam anyo 'pi pradeśo 'sti pradeśini // Bycśṭ_9.6 [= serialno. 206]

ākāśasya ye 'vayavās te 'sya pradeśās taiḥ pradeśy ākāśam / tasmin yo ghaṭasaṃyogī pradeśaḥ sa taditarapadārthasaṃyogini pradeśe na vartate / yadi hi varteta tadāMS, l. 4 tenābhinnadeśasyāpi ghaṭasya sarvagatatvaṃ syāt / na caitad astīty ayuktam etat / api ca yadi pradeśo 'pi sarvatra varteta so 'pi vyāpitvāt pradeśivat pradeśābhidhānabhāg na syāt / pradeśābhāvāc ca pradeśino py abhāvaḥ syāt / athaitaddoṣaparijihīrṣayā

pradeśini na sarvasmin pradeśo nāma vartata Bycśṭ_9.6ab [= serialno. 206ab]

ity abhimatam / tadāvaśyaṃ

suvyaktam anyo 'pi pradeMS, l. 5śo 'sti pradeśinīty Bycśṭ_9.6cd [= serialno. 206cd]

abhyupeyam / tataś cāsarvagatapradeśavata ākāśasya pradeśino ghaṭādivad vibhutvam avahīyeta / na ca parasparāvyatibhinnapradeśamātravyatirekeṇa pradeśī nāma kaścid upalabhyata iti kuto 'syāsiddhasattākasya nityatvam iti na nityam ākāśam /

athāpy asya niravayavatvāt pradeśitvaṃ nābhyupeyate / nanv evaṃ saMS, l. 6ti ghaṭādīnāṃ tena na saṃyogo 'pi syāt / sa hi teṣāṃ saṃyogaḥ sarvātmanā vā syād ekadeśena vā / Sentence or paragraph continues on the following page (KW)

Suzuki1994, p. 184

na tāvat sarvātmanā ghaṭādīnām api pratyekaṃ sarvagatatvaprasaṅgāt / tasmād avaśyaṃ pradeśasaṃyogino ghaṭādaya ity abhyupeyam / tathā cābhyupagacchato niyatam ayaṃ yathokto doṣo na nāpadyate / yathoktadoṣaprasaṅgāc ca na niMS, l. 7tyam ākāśam iti /

kālavādī tu manyate / kālakṛtau jagatpravṛttyupasahārāv upalabhya kālasadbhāvo 'numīyate / tathā hi satsv api bījakṣitisalilajvalanapavanākāśākhyeṣu pratyayeṣu na sarvadāṅkurāder udaya upalabhyate / atha kadācid evopalabhyate / tadavasthānavirodhikālasaṃnidhāne ca nivartate / tad evam //

yasmin bhāve pravṛttiś ca nivṛttiś copalabhyate // Bycśṭ_9.7ab [= serialno. 207ab]

Suzuki1994, p. 186

sa tathānumitaMS, l. 8ḥ kālo nāmāsti / tasya ca sato 'pi kāraṇānupalambhān nityatvam iti / nanu caivaṃ sati nityatvāt kālasya tadāyattodayānām aṅkurādīnāṃ sadaivotpādaḥ prāpnoti / atha sato 'pi kadācit kāryakriyāsūparatavyāpāratāsyeti kalpyeta / evam api saivāsyāsattvam āpādayiṣyati / atha sato 'pi bījādivat kāryapravṛttiyogyātmātiśayāsammukhībhāvān nāsti sarvadā kāryam iti

Suzuki1994, p. 188

II

MS, p. 17am iva saṃsāranivṛttir na syāt / viśeṣābhyupagame ca vikārasadbhāvād anityaḥ syāt / anityasya ca kāraṇatvaṃ syāt / tataś ca duḥkhasantānasadṛśa eva syāt / evaṃ ca sati svavādatyāga syāt / tasmān na yuktam asyātmānam abhyupetum / abhyupetyāpi hi yat paraṃ prati pratipādanāsāmarthyād uktadoṣāc ca parityājyaṃ kiṃ tenābhyupagatena prayojanam iti tyajyatām ātmavādaḥ /

yady evaṃ muktāvasthāyāṃ muktātmano 'py asadbhāvaḥ saṃskārāṇāṃ cāpunarutpattyā sarvathā parikṣayarūpaṃMS, l. 2 paramārthasaṃjñakaṃ nirvāṇaṃ varṇyate tad alam anenedṛśena paramārthenārthitenety ata ātmakāmasya //

Suzuki1994, p. 190

varam laukikam evedaṃ paramārtho na sarvathā /
laukike vidyate kiṃcit paramārthe na vidyate // Bycśṭ_9.25 [= serialno. 225]

naiva hy ātmakāmo locanāmayasampātaśaṅkayākṣṇor utpāṭanam anutiṣṭhati karoti tv āmayopaghātam eva / tathā saṃsāraduḥkhodvignasya duḥkhamātratyāga eva jyāyān / na tu sarvathā sarvābhāvaḥ / sarvābhāve hi sati sarvathā sukhasyāpy ucchiMS, l. 3ttyā na kiṃcid anenātmana upakṛtaṃ bhavati / tataś ca

varam laukikam evedam / Bycśṭ_9.25a [= serialno. 225a]

laukike hi tvayā kiṃcid aṅgīkriyate y at pratītyasamutpannam upādāya ca prajñaptam / kiṃcin nāṅgīkriyate yat tīrthikair abhūtam āropitaṃ sasvābhāvyaṃ ca bhāvānām / athavā yad adattaphalam atītaṃ karma tatphalaṃ cānāgataṃ pratyutpannāś ca saṃskārā ity etat tava laukike 'sti / tadavaśiṣṭaṃ nāstīti varam etal laukikaṃ yaMS, l. 4tra na sarvābhāvaḥ / paramārthas tu sarvathā na śreyān sarvathāpy ātmano 'py asadbhāvād iti //

bodhisattvayogācāre catuḥśatake nityārthapratiṣedho nāma navamaṃ prakaraṇam //

(Bycśṭ_9)
Suzuki1994, p. 192

CHAPTER X

I

MS, p. 17a4atrāha / yady ātmā nāma kaścit svarūpataḥ syāt tasya nirvāṇe sarvathocchedadarśanāt /

nāsty ahaṃ na bhaviṣyāmi na me sti na bhaviṣyati /

iti / pariśaṅkitasya syād evaṃ

varam laukikam eMS, l. 5vedaṃ paramārtho na sarvathā /
laukike vidyate kiṃcit paramārthe na vidyate //

iti / na cātmā nāma kaścit svarūpataḥ sambhavati / yadi hi syāt sa niyataṃ strītvena vā syāt puruṣatvena yā napuṃsakatvena vā / tato 'nyasya kalpanāntarasyābhāvāt / dvividhaṃ hy ātmānaṃ varṇayanti tīrthikā yad utāntarātmānaṃ bahirātmānaṃ ca / tatrāntarātmāMS, l. 6 nāma yaḥ śarīrāgārāntarvyavasthitaḥ śarīrendriyasaṃghātasya tatra tatra pravartayitāntarvyāpārapuruṣo jagadahaṅkāranibandhanaḥ kuśalādikarmaphalopabhoktā pratitantram anekavikalpabhedabhinnaḥ / bahirātmā tu dehendriyasaṃhātarūpo 'ntarātmana upakārīva / tatra yas tāvad ayam antarātmā sa yadi strītvena parikalpyeta tadā tasyājahatsvarūpatvāj janmāntaraparivaMS, l. 7rte 'pi liṅgāntarāpratipattyā nityam eva strītvaṃ syāt / na caitad dṛśyate / vyatyayopalabdheḥ strītvādīnām ātmaguṇatvābhāvāc ca / Sentence or paragraph continues on the following page (KW)

Suzuki1994, p. 194

evaṃ puṃstve napuṃsakatve ca vācyam / tad evam /

antarātmā yadā na strī na pumān na napuṃsakam /
tadā kevalam ajñānād bhāvas te 'haṃ pumān iti // Bycśṭ_10.1 [= serialno. 226]

pumān ity upalakṣaṇatvād ahaṃ strīnapuṃsakam aham iti sarvam evājñānād bhavati / vicāryamāṇasya vastusattvasya tathāsiddhatvād ajñānaṃ muktvā nāMS, l. 8nyat tathāparikalpakāraṇaṃ yuktam / rajjusvarūpāparijñāne sarpādhyāropavad ity abhiprāyaḥ / evaṃ tāvad antarātmano yaḥ strītvādiparikalpo nāsau vastvanuvidhāyīti sthitam //

Suzuki1994, p. 196

atha manyase bahirātmano liṅgāny etāni strīpuṃnapuṃsakatvāni tatsambandhād antarātmany api parikalpyanta iti / syād etad evaṃ yadi bahirātmano 'py etāni yujyante / kathaṃ kṛtvā / ihākāśasya tā MS, p. 16bvan mahābhūtatvāyogāc catvāry eva mahābhūtāni / yasyāpi pañcamahābhūtāni tasyāpy ākāśasya śarīrārambhakatvāyogāc catvāry eva mahābhūtāni kāraṇabhāvaṃ pratipadyante / teṣu ca strīpuṃnapuṃsakatvāni svarūpato na vidyante / yadi syus tadā tatsvabhāvānurodhāt sarvadehānāṃ niyataliṅgatā syāt / kalalād api ca liṅgopalabdhiḥ syān na caitad astīty ataḥ //

yadā sarveṣu bhūteṣu nāsti strīpuṃnapuṃsakam /
tadā kiṃ nāma tāny eva prāpya strīpuṃnapuṃsakam // Bycśṭ_10.2 [= serialno. 227]

kiṃ nāmātra kāraṇaṃ yat svarūpato liṅgaMS, l. 2rahitāni mahābhūtāni prāpya strīpuṃnapuṃsakāni dehānāṃ sambhaviṣyanti / tad evaṃ bahirātmano 'pi strīpuṃnapuṃsakatvānām ayogāt kevalam ajñānāt tavāyam abhiprāyaḥ / pumān ahaṃ strī napuṃsakam aham iti /

Suzuki1994, p. 198

ye 'pi ca khaṭvāvṛkṣayo stanādilomaśatvāder nimittasyābhāvād anyathā strītvādīni kalpayanti teṣām api kalpanāmātraṃ na vāryate / tavāpy ayaṃ samānaprasaṅga iti cen naitad evam / mama hi niḥsvabhāvāḥ padārthāḥ pratītyasamutpannatvān na ca niḥsvabhāvasyaMS, l. 3 yathā pratyayam anyathābhāvo na yujyate citrapuruṣamāyāṅganādirūpasyevety adoṣaḥ / sasvabhāvavādinas tu svabhāvasyānyathātvāsambhavād yathāsvabhāvaṃ liṅganiyamaḥ prasajyate / tad evaṃ pumān aham ity evamādīnāṃ kalpanānāṃ mohamātrasambhūtatvād ayuktaṃ tal liṅgavata ātmanaḥ svarūpato 'stitvam / itaś cātmā svarūpato nāsti /

yadi hy ātmā svarūpataḥ syāt sa yathaikasyāhaṅkārasyālambanaṃ tathāMS, l. 4 sarveṣām apy ahaṅkārasyālambanam / na hi loke 'gner auṣṇyaṃ svabhāvaḥ kasyacid anauṣṇyaṃ bhavati / evam ātmā yadi svarūpataḥ syāt sarveṣām ātmeti syād ahaṅkāraviṣayaś ca / na caitad evam / tathā hi //

yas tavātmā mamānātmā tenātmā niyamān na saḥ // Bycśṭ_10.3ab [= serialno. 228ab]

Suzuki1994, p. 200

yo hi tavātmā tvadahaṅkāraviṣaya ātmasnehaviṣayaś ca sa eva mamānātmā bhavaty asmadahaṅkārāviṣayatvād ātmasnehāviṣayatvāc ca / yataMS, l. 5 etad evaṃ tena niyamān na saḥ / yaś ca niyamād ātmā na bhavati sa svabhāvato nāstīti tyajyato 'sadartha ātmādhyāropaḥ /

yady ātmā nāsti kva tāv imāv ahaṅkārātmasnehāv ity āha //

nanv anityeṣu bhāveṣu kalpanā nāma jāyate // Bycśṭ_10.3cd [= serialno. 228cd]

yathopavarṇitena nyāyena svarūpasiddhasya skandhavyatiriktasyātmanaḥ sarvathābhāvān nanv anityeṣu rūpavedanāsaṃjñāsaṃskāravijñānākhyeṣu bhāvesv ātmeti kalpanāMS, l. 6sv abhūtārthāropaṇaṃ kriyata ātmā sattvo jīvo jantur iti / yathā hīndhanam upādāyāgnir evaṃ skandhān upādāyātmā prajñapyate / sa ca skandhebhyas tattvānyatvena pañcadhā ca nirūpyamāṇaḥ svabhāvato nāstīty upādāya prajñaptyā parikalpyata ity evam anityeṣu saṃskāreṣv ātmaparikalpanā bhavatīti sthitam /

Suzuki1994, p. 202

atrāha / asty evātmā svabhāvataḥ pravṛttinivṛttikāraṇatvāt / yadi hy ātmā na syāt kaḥ śubham aśubhaṃMS, l. 7 vā karma kṛtvā tatphalaṃ saṃvedayet / sa hi śubham aśubhaṃ vā karma kṛtvā jātigatiyonyādibhedabhinne traidhātuke karmānurūpaṃ janmaprabandham anantaprabhedaṃ sukhaduḥkhaphalopabhoganibandhanam āsādayati / sa hy abhisaṃskartā ca pratyanubhavitā ca sa hanyate bādhyate spṛśyate badhyate mucyate ca / tasmād asti svarūpata ātmeti /

kiṃ punar ayam ātmā janmāntaraparivarteṣu dehabhedavikāram anurudhyate 'tha na / yadi tāvan nānurudhyate taMS, l. 8dā kim anenākiṃcitkareṇātmaparikalpanena / athānurudhyate / tadā niyataṃ tava

dehavad vikṛtiṃ yāti pumāñ janmani janmani // Bycśṭ_10.4ab [= serialno. 229ab]

tataś ca

dehāt tavānyatā tasya nityatā ca na yujyate // Bycśṭ_10.4cd [= serialno. 229cd]

nāsau dehād anyo dehavikārānuvidhāyitvād dehaikadeśavat / nāpi nityo dehād ananyatvād dehasvātmavad ity ayukta ātmādhyāropaḥ / sa hi pratikṣaṇavinaśvarāṇāṃ saṃskārāṇām avasthānābhāvāt karmaphalasaṃvedanāya nityam ātmānaṃ pratipannaḥ /

Suzuki1994, p. 204

II

MS, p. 14bmas tasya niḥprayojanam evendhanopārjanam iti / tadvad etat / tataś cāsya mahadāder vikāragrāmasya viphalaiva pravṛttir iti vyartha evāsya śāstre prakriyāpraṇayanaśramo lakṣyate /

Suzuki1994, p. 206

atha syāc caitanyaśaktirūpaḥ puruṣas tasya cakṣurādikaraṇavyāpāranibandhanabuddhyabhivyakteś caitanyavṛttyabhivyakter upabhoktā hi puruṣaḥ / sa viṣayopabhuktikriyābhinirvṛttyā viṣayaṃ cetayate / sā hy asya viṣayopabhuktiś caitanyavṛttyātmikā kriyā / sā ca na vinā cakṣurādinā karaṇaMS, l. 2grāmeṇa bhavatīti kuto 'sya vikāragrāmasya vṛthātvam iti / ucyate / yadi caitanyaṃ caitanyavṛttisvarūpaṃ tadāsya kriyāyā dharmānatikrameṇa bhavitavyam / kaś ca kriyāṇāṃ dharmaḥ / dravyāśrayatvaṃ calatvaṃ ca / tathā hi //

ā vināśāc calaṃ nāma dravyaṃ nāsti kriyā yathā // Bycśṭ_10.11ab [= serialno. 236ab]

dravyavyāpārarūpā hi kriyā / sā codayāt prabhṛty ā vināśāc calā / tathā hi vṛkṣādayaḥ pavanādyupanipātam antareṇānārabdhakriyās tiṣṭhanty avicalāḥ /MS, l. 3 kampanakriyā tv eṣā pavanādipratyayasampātād upayamānāvināśaṃ calatāṃ nātivartate / yasmād etad evam //

puruṣo 'sti na caitanyam iti tena na yujyate // Bycśṭ_10.11cd [= serialno. 236cd]

yathā vṛkṣādayaś calanakriyāprārambhāt prāgavasthāyāṃ vṛkṣādyātmanā dravyarūpeṇopalabhyante / naivaṃ puruṣaḥ / sa hi caitanyarūpamātratvān na tadvyatiriktaḥ / dravyarūpatvābhāvāc ca caitanyarahitenāpy ātmanāMS, l. 4stīti na śakyate kalpayitum / Sentence or paragraph continues on the following page (KW)

Suzuki1994, p. 208

tataś ca puruṣaḥ saṃvidyate na caitanyam iti na yujyate / yac ca caitanyaśaktisadbhāvāt puruṣasyāstitvaṃ kalpyeta tad apy ayuktam / nirādhārāyāḥ śakter asadbhāvāt / yathā caitanyavṛttivyatiriktaḥ pumān na sambhavaty evaṃ śaktyavasthām api caitanyaśaktimātravyatiriktaḥ puruṣo nāsti / tataś ca nirāśrayā nāsti śaktiḥ śaktyabhāvāc ca śakter vyaktirūpaMS, l. 5bhāvopayogitvena yac cakṣurādīnāṃ sopayogitvaṃ kalpitaṃ tad ayuktam evety avicalam etat /

karaṇaṃ jāyate mithyācaitanyaṃ śāśvataṃ yadi / Bycśṭ_10.10ab [= serialno. 235ab]

iti /

api cāyaṃ puruṣo yadi caitanyavyakteḥ pūrvaṃ caitanyaśaktirūpaḥ syāt tadā //

cetanādhātur anyatra dṛśyate 'nyatra cetanā // Bycśṭ_10.12ab [= serialno. 237ab]

caitanyasya dvairūpyakalpanāyām anyatra pṛthaktvena cetanāyāś cetanādhātuś cetanābījaṃ cetanāśaktiMS, l. 6r dṛśyate tvayā / cetanāśakteś cānyatra pṛthak cetanādhātoś cetanā pravartamānā cetanādhātusamānadeśā pravartate // dṛṣṭāntam āha //

dravatvam iva lohasyeti // Bycśṭ_10.12c [= serialno. 237c]

Suzuki1994, p. 210

yathā lohaṃ dravatām āpadyamānaṃ lohadeśābhinnadeśaṃ bhavati tadvat / bījāṅkurayor hy āvirbhāvatirobhāvadarśanān na samānadeśatā / na ca puruṣasyāvirbhāvatirobhāvāv iti samānadeśatvam asti / ata evācāryo lohasya draMS, l. 7vatādṛṣṭāntam āha // na ca caitanyaśaktirūpāt pṛthak puruṣo 'sti vyaktas tato 'nanyatvāt / tad ayaṃ śaktirūpāpanno vyaktirūpatām āpadyamāno

dravatvam iva lohasya vikṛtiṃ yāty ataḥ pumān // Bycśṭ_10.12cd [= serialno. 237cd]

vikriyamāṇatvāc ca lohavad eva nāsyātmano nityatvam iti siddham /

anye punar āhuḥ / naiva hy asmākaṃ caitanyarūpaḥ pumān / kiṃ tarhi //

caitanyaṃ ca manomātre mahāṃś cākāśavat puMS, l. 8mān // Bycśṭ_10.13ab [= serialno. 238ab]

ātmā hi pratiśarīraṃ sarvaprāṇabhṛtām ākāśavad vibhuḥ / tasya ca manomātrasaṃyuktā cetanā na sarvavyāpinī / manaś cātmanaḥ paramāṇumātrapradeśasaṃyuktam / tena manasā saṃyujya puruṣas tadabhinnadeśaṃ caitanyam utpādayati / tataś ca yathoktadoṣānavasaro 'smatpakṣa iti /

Suzuki1994, p. 212

ucyate / yata eva hy ākāśavad atimahataḥ puruṣasya manomātre caitanyam abhyupeyate / nanu tvayā //

acaitanyaṃ tatas tasya svarūpam iva dṛśyate // Bycśṭ_10.13cd [= serialno. 238cd]

MS, l. 9evaṃ saty acetana eva puruṣaḥ prāpnoti / ha hi paramāṇumātrapradeśacetanāsambandhena sacetanaḥ puruṣa iti yuktaṃ vaktum / na hi lavaṇaparamāṇumātrasamparkād gaṅgānadījalaṃ salavaṇam iti śakyaṃ sambhāvayitum / tadvad etat / dravyaṃ cātmā caitanyaṃ ca guṇarūpaṃ tayoḥ parasparabhedād acetanasvarūpa eva pumān / na cāsyācetanasya ghaṭasyevātmatvaṃ kalpayituṃ nyāyyam iti na yukta ātmā / yadi cāyam ātmā prati MS, p. 15asattvaṃ sarvagataḥ syāt tadā //

paras tv aveti kiṃ nāham ahaṃ sarvagato yadi // Bycśṭ_10.14ab [= serialno. 239ab]

yadi tāvakiyā kalpanayāhaṃ sarvagataḥ sarvavyāpī syām ākāśavat tadā sattvāntare 'py madātmanaḥ sadbhāvāt kim iti tasya tasmin mamevāhaṅkāro notpadyate / evaṃ hy asya sarvagatatvaṃ yujyate yadi mameva parasyāpi madātmani syād ahaṅkāraḥ / na ca parātmanāsya madātmanaḥ paraśarīre yuktam āvaraṇam / na hi parātmadeśe 'smadātmano 'sadbhāvaḥ sarvātmanāṃMS, l. 2 vyāpitvābhyupagamāt / Sentence or paragraph continues on the following page (KW)

Suzuki1994, p. 214

yadā ca samānadeśatā tadā na tena tasyāvaraṇaṃ śakyaṃ kartum iti pratipādayann āha //

tenaivāvaraṇaṃ nāma na tasyaivopapadyate // Bycśṭ_10.14cd [= serialno. 239cd]

iti //

samānadeśatt svātmasvarūpasyeva svātmanā nāsty āvaraṇam ity ahaṅkāraviṣayatvaṃ parātmano 'pi prasajyate / na tv evaṃ bhavatīti na sarvagata ātmā / evaṃ tāvad ubhayamate 'py ātmano 'stitvam ayuktam iti pratipādya guṇānām api sakalaMS, l. 3jagatkartṛtvāsambhavenāyuktatāṃ pratipādayann āha //

yeṣāṃ guṇānāṃ kartṛtvam acaitanyaṃ ca sarvaśaḥ /
teṣām unmattakānāṃ ca na kiṃcid vidyate 'ntaram // Bycśṭ_10.15 [= serialno. 240]

sattvarajastamāṃsi trayo guṇāḥ / teṣāṃ sāmyāvasthā pradhānaṃ prasavāvasthā prakṛtiḥ / sedānīṃ triguṇātmikā prakṛtir acetanāpi satī puruṣasya viditaviṣayopabhogautsukyāt puruṣeṇābhedyaṃ pratipadya sakaMS, l. 4laṃ vikāragrāmaṃ prasūte / tatra cāyaṃ kramaḥ / yad uta / prakṛter mahān / mahān iti buddheḥ paryāyaḥ / mahato 'haṅkāraḥ / sa ca trividhaḥ / sāttviko rājasas tāmasa iti / tatra sāttvikād ahaṅkārāt pañcabuddhīndriyāṇi śrotraṃ tvak cakṣū rasanaṃ ghrāṇam iti / pañcakarmendriyāṇi vāk pāṇi pāda pāyūpasthākhyāni / ubhayātmakaṃ ca mana ity ekādaśa pravartante / Sentence or paragraph continues on the following page (KW)

Suzuki1994, p. 216

rājasād ahaṅkārāMS, l. 5t pañcatanmātrāṇi śabdasparśarūparasagandhāḥ / tanmātrebhyo bhūtāny ākāśavāyutejojalapṛthivyākhyāni / tāmasas tv ahaṅkāra ubhayor ahaṅkārayoḥ pravartaka ity evaṃ prakṛtivikārarūpatvāt sakalasya vikāragrāmasya trayo guṇāḥ pravartakā ity evaṃ yeṣāṃ vādināṃ guṇānāṃ kartṛtvam acaitanyaṃ cety abhiprāyaḥ / vastutattvavicakṣaṇāḥ

teṣām unmattaMS, l. 6kānā ca na kiṃcid vidyate 'ntaram Bycśṭ_10.15cd [= serialno. 240cd]

iti paśyanti / unmattako hi nāma viparyastavijñānasantatiḥ / sa hi viparyastena vijñānena yathārthaṃ na pratipadyate / viparītaṃ cāvadhārayati / asadarthaṃ ca pralapati / tathā cāyam api sāṃkhyo 'cetanānāṃ guṇānāṃ kartṛtvaṃ śāstreṇa pratipādayan yathārtho vyavasthāpitas tathā na pratipadyate / viparītaṃ cāvadhārayati / asadarthaṃMS, l. 7 pralapatīti / tulya evonmattakaiḥ sa bhāvyate //

api syāyaṃ puruṣo vikāragrāmasyākartā ca bhoktā ca / guṇās tu kartāro na tu bhoktāraḥ / tad ayaṃ kartṛtvam abhoktṛtvaṃ ca nirupapattikaṃ guṇānām āvedayann atyantāyuktatām evātmanaḥ prakaṭayatīti pratipādayann āha //

kartuṃ nāma vijānanti gṛhādīn sarvathā guṇāḥ /
bhoktuṃ ca na vijānanti kim ayuktam ataḥ param // Bycśṭ_10.16 [= serialno. 241]

Suzuki1994, p. 218

yuktiviruddhatvāl lokāsammatatvāMS, l. 8c cāsya matasya nātaḥ param ayuktataram astīty abhiprāya ity evaṃ tāvad guṇānāṃ kartṛtvam ayuktam / yasyāpy ātmaiva kārtā dharmādharmayoḥ phalasya copabhokteti mataṃ tasyāpy ātmano nityatvam ayuktam / yasmāt //

kriyāvāñ chāśvato nāsti // Bycśṭ_10.17a [= serialno. 242a]

iha karotīti kartā / tasya kriyānibandhanaṃ kartṛtvam / na hy akiṃcit kurvāṇo nirhetukaḥ kaścit karteti yujyate / sati ca kriyāvattve niyataṃ tu kriyāprāgava

(Bycśṭ_10)
Suzuki1994, p. 224

CHAPTER XI

MS, p. 5bsi / tathā hi / tasyānāgatabhāvacyutyā hetupratyayair vartamānatā bhavati / na caivam asaṃskṛtaṃ svarūpāt pracyavata iti nāsyāsaṃskṛtavan nityatvam iti / evam api kalpyamāne /

vināpi janmanā bhaṅgād anityo yady anāgataḥ // Bycśṭ_11.7ab [= serialno. 257ab]

evaṃ tarhi //

atītasya na bhaṅgo 'sti sa nityaḥ kiṃ na kalpyate // Bycśṭ_11.7cd [= serialno. 257cd]

yadi svarūpapracyutisadbhāvād anāgatasya nityatva illegible: 6 akṣaras ttasya tarhi svarūpapracyutir nāstīti sa nitya iti kalpyatām / kasya vā padārthasya śakyam anityatvaṃ kalpaMS, l. 2yitum / yadā ca na śakyate tadā sarvapadārthānām anityatvasyāsambhavān nityataiva sambhāvyate / tatra tāvat //

anityo vartamāno 'yam atītaś ca na jāyate // Bycśṭ_11.8ab [= serialno. 258ab]

yas tāvad ayaṃ vartamānaḥ padārthas tasya tāvad anityatvaṃ nāsti / sa hi vartamānatvāt svabhāvād acyuter vartamāna iti vyapadiśyate / yasya cānityatvaṃ sa vartamāna eva na bhavaty abhāvenābhisambandhāt / Sentence or paragraph continues on the following page (KW)

Suzuki1994, p. 226

bhāvābhāvayoś ca yugapad asambhavāt / vartamānasyānityatvaṃ na sambhavati / atītasyāMS, l. 3py anityatvaṃ na sambhavati / vinaṣṭo hy atīta ucyate / na ca vinaṣṭasya punar api vināśo nyāyyo niḥprayojanatvād āśrayābhāvād anavasthāprasaṅgāc ca / evaṃ tāvad

anityo vartamāno 'yam atītaś ca na jāyate / Bycśṭ_11.8ab [= serialno. 258ab]

na ca vartamānātītau muktvā tasyānityatvasya tṛtīyo 'vakāśo yujyata ity āha //

tābhyām anyā tṛtīyāpi gatis tasya na vidyate // Bycśṭ_11.8cd [= serialno. 258cd]

utpannasya yadānityatāśrayasyāniMS, l. 4tyatvam asambhāvyaṃ tadotpattiśūnyasyānāgatasyākāśāder iva tat syād ity atyantam asaṅgatam / na cānityatārahitasyākāśāder adhvatrayakalpanā yuktimatī / tadvat sasvabhāvabhāvavādino na yuktam adhvatrayam /

atrāha / asty evānāgato bhāvas tasya satsu pratyayeṣu janmadarśanāt / na hy asataḥ pūrvaṃ paścāj janma yujyate vandhyāputrāder iva / tataś ca janmadarśanād asty evānāgato bhāva iti / evam apiMS, l. 5 kalpyamāne //

yaḥ paścāj jāyate bhāvaḥ sa pūrvaṃ vidyate yadi /
na mithyā jāyate pakṣas teṣāṃ niyativādinām // Bycśṭ_11.9 [= serialno. 259]

Suzuki1994, p. 228

ya utpādāt prāgavastho bhāvo hetupratyayaiḥ paścāj jāyate sa yady utpādāt pūrvaṃ svarūpato 'stīti kalpyata evaṃ sati niyativādinām pratiniyatasvabhāvaṃ nirhetukaṃ puruṣakāraśūnyam upapattiviruddhaṃ jagad varṇayatāṃ nābhyupagamo mithyā syāt / na ca naMS, l. 6 mithyā teṣāṃ vādas tatpakṣasya dṛṣṭādṛṣṭavirodhāt / puruṣakārānapekṣatvāt teṣāṃ jagatpratītyasamutpādābhāvaḥ / tadabhāvāc ca kharaviṣāṇavat sarvaṃ jagad agrāhyaṃ syād ity ayukto niyativādaḥ /

yadi cāsyānāgatasadbhāvavādino nyāyaḥ syāt tadā niyativādinām api vādo nyāyyaḥ syād ity ayukto 'nāgatārthasadbhāvavādaḥ / itaś cāyuko yataḥ //

sambhavaḥ kriyate yasya prāk soMS, l. 7 'stīti na yujyate /
sato yadi bhavej janma jātasyāpi bhaved bhavaḥ // Bycśṭ_10.10 [= serialno. 260]

yasyārthasya hetupratyayair utpādanaṃ sambhavaḥ kriyate sa janmanaḥ pūrvam apy astīti na yujyate / yadi hi tasyāstitvaṃ syāt tadā sato vidyamānasya punar api janma syāt / na ca sataḥ punar api janma nyāyyaṃ niḥprayojanatvāt / aniṣṭaprasaṅgādread aniṣṭhāprasaṅgād (Suzuki1994) ā saṃsāram ekasyaivārthasya punar utpādenāparisamāptodayasya satas tatpadārthāntarāpravṛtter hetuphalabhāvavyāghātaMS, l. 8ḥ syāt / asti ceyaṃ hetuphalabhūtānāṃ padārthānāṃ santānānuvṛttir iti na yukto 'nāgatapadārthasadbhāvasya vādaḥ /

Suzuki1994, p. 230

atrāha / yady anāgataṃ na syād yad etad anāgatārthālambanaṃ yogināṃ praṇidhijñānaṃ yathārthaṃ na syāt / asti caitad yathārthaṃ yogināṃ jñānam / yathārthānāgatārthavyākaraṇāt tasya ca tathaiva bhāvāt / na hy asatsu vandhyāputrādiṣv etat sambhavati / tasmād asty evānāgata iti / ucyate / tāttvikayā kalpanayā MS, p. 7a //

dṛśyate 'nāgato bhāvaḥ kenābhāvo na dṛśyate // Bycśṭ_11.11ab [= serialno. 261ab]

utpādāt prāgavasthāyām anāgato bhāvo nāsti svarūpata iti pratipāditam / yadi cāvidyamānaḥ padārtho yogibhir dṛśyeta vandhyāputrādayo 'pi dṛśyeran / dvayor api tulyaṃ svabhāvāsattvaṃ tatraiko dṛśyate netara iti na yujyate /

kiṃ punar yogino 'nāgataṃ nekṣante / yathā bhavān parikalpayati tathā nekṣante / yathābhūtenānāgatenārthena vartamānāvasthena bhavitavyam / teṣāṃ praṇidhibalākṣiptasamādhiviśeMS, l. 2ṣāt tu jñānam utpadyamānaṃ tathā padārthākāraṃ parikalpayad utpadyate / na tu vartamānanīlālambanavijñānavat tu taj jñānaṃ saṃnihitavastvākārānukāri jāyate / tasya jñānārthasya vartamānatvaprasaṅgāt /

vastusatpadārthavādino hi yāvat tasya vastuno 'stitvaṃ tāvat tathā svarūpasyaiva / yadā padārthasvarūpānadhigamas tadāsya tad vastu sarvathābhāvāt kharaviṣāṇaprakhyam iti dvayavādānatikramād asya sarvam evābhisamīhitaṃ durghaṭaṃ jāyate /MS, l. 3

Suzuki1994, p. 232

niḥsvabhāvavādinas tu sarvathā vastusvarūpasyāsambhavād bhāvakalpanā dūrotsāritā / yena hy utpattavyaṃ na tasya nāstitvam / yadi hy asya nāstitvaṃ syāt tadāsya kharaviṣāṇādivad utpādo na syāt / athāsyāstitvaṃ syāt tadā vartamānasyevotpādo na syād asti cāsyotpāda iti siddho 'yam advayavādaḥ / yata evāsya nāstitvaṃ nāsti tata evānāgatadarśanam aviruddham / yataś cāstitvaṃ nāsti tataMS, l. 4 evānāgatavyapadeśo 'pi sidhyati / eṣa ca laukiko vyavahāro na paramārtha iti nātraikāntenopapattir avatāryate /

buddhānāṃ bhagavatāṃ yad anāgate jñānaṃ tat pūrvapraṇidhānādhiṣṭhānākṣiptayathārthapratipādakaśabdaśrutibalādhānāt tathāvidhadharmaśravaṇasaṃvartanīyakarmaviśeṣaprabhāvapariṇatavijñānasantānās tathākārānuviddhavijñānodayās tathāgatādhiṣṭhānāt tam arthaṃ pratipadyaMS, l. 5mānā yathārthaṃ pratipadyante / kālāntareṇa ca tam arthaṃ vartamānībhūtaṃ tathaivāvagacchantīty evam anāgate buddhānāṃ jñānaṃ vyavasthāpyate / na tu pūrvadharmasvabhāvavyavasthitās te kiṃcit paśyanty udāharanti cety alaṃ prasaṅgena / Sentence or paragraph continues on the following page (KW)

Suzuki1994, p. 234

evaṃ tāvad anāgatapadārthasadbhāvavādino 'nāgatadarśanāsambhavaḥ /

api ca / yasyānāgato 'rthaḥ svarūpato 'sti tasya na tad dūre syāt / asti cāsya dūratvam / dūraṃ dharmāḥ katame / aMS, l. 6tītānāgatāḥ / antikaṃ dharmāḥ katame / pratyutpannā ity abhyupagamād anāgatam asya dūre / tac cāsya dūratvam ayuktam iti pratipādayann āha //

vidyate 'nāgataṃ yasya dūraṃ tasya na vidyate // Bycśṭ_11.11cd [= serialno. 261cd]

vartamānasya vidyamānatvād ity abhiprāyaḥ /

yaś cānena kalyāṇamitrasamparkadharmaśravaṇendriyaparipākādikād bhāvinaḥ pratyayād dānaśīlādyātmako dharmaḥ so 'py anāgatārthasadbhāvavāditvādMS, l. 7 asty eveti / tadā //

dharmo yady akṛto 'py asti niyamo jāyate vṛthā // Bycśṭ_11.12ab [= serialno. 262ab]

yadartham asya kāyavāṅmanasāṃ saṃyamaḥ sa dharmo 'syākṛta evāstīti tadupārjanāya niyamaśramo 'sya vṛthā / tena vināpi tasya sambhavāt / Sentence or paragraph continues on the following page (KW)

Suzuki1994, p. 236

athāsya tena niyamena tasya dharmasya kaścid viśeṣo niṣpādyate sa eva viśeṣaḥ pūrvam asan paścāt kriyata iti vyāhanyate 'sya tarhi sadbhāvavāditvam iti pratipādayann āha //

atha svalpo 'pi kartaMS, l. 8vyaḥ satkāryasya na sambhavaḥ // Bycśṭ_11.12cd [= serialno. 262cd]

api ca yasyānityāḥ saṃskārā ity abhyupagamas tasyādhvatraye 'py avyabhicārād anityatāyā yad anityatvaṃ tasya pūrvāparayor bhāgayor niyatam asattvena bhavitavyam / evaṃ hy asyānityatvaṃ sidhyate / athodayāt pūrvāparayor apy avasthayor asyāstitvaṃ syāt tadāsya nityataivāpadyate / athānenānityatvam aṅgīkriyate tadāsya //

anitye sati satkāryaṃ kathaṃ nāma Bycśṭ_11.13ab [= serialno. 263ab]

(Bycśṭ_11)
Suzuki1994, p. 238

CHAPTER XII

ni MS, p. 4bvṛttyā mokṣāvāptir iti niścayaḥ / yadā caivaṃ sarvatyāgena sarvapāṣaṇḍināṃ nirvāṇam abhimataṃ tadā na kiṃcin mayātrāpūrvam upacaritaṃ yad vaimukhyakāraṇaṃ bhavet / yeṣām eva hi padārthānāṃ nirvāṇe punar apravṛttyā nirvṛttir abhisamīhitā teṣām eva mayā naiḥsvābhāvyapratipādanapareṇa śāstreṇāsaddarśanakaṇṭakuillegible: 7 akṣaras nirvāṇanagaragāmimārgapariśodhanam anuṣṭhitam / tat kim iti hṛdi bhayam asad ālikhya bhavān bibheMS, l. 2ti / ādhīyatāṃ manaḥparitoṣaḥ kriyatām ātmasād ayaṃ dharmo niveśyatāṃ cetasi sāṃkleśikavastunivāraṇakathā /

Suzuki1994, p. 246

nanu ca yadi sarvapāṣaṇḍinām apy ayam evābhiprāyo yad uta sarvatyāgena nirvāṇam iti kaḥ punar bhavatas tīrthikānāṃ ca viśeṣaḥ / ayaṃ viśeṣo yat tīrthikānāṃ sarvatyāgābhiprāyamātraṃ na tu punaḥ sarvatyāgopāyākhyānam / anupadiṣṭe ca sarvatyāgopāye //

kiṃ kariṣyati sa tyāgaṃ tyāgoMS, l. 3pāyaṃ na vetti yaḥ // Bycśṭ_12.4ab [= serialno. 279ab]

sarvatyāgāśaye 'pi sthitas tīrthikamatāvalambī tyāgopāyānabhijñaḥ kiṃ tyāgaṃ kariṣyati / yan na jānāti sarvadharmasvabhāvaśūnyatālakṣaṇaṃ sarvatyāgopāyaṃ paramārthasatyam / ata eva //

śivam anyatra nāstīti nūnaṃ tenoktavān muniḥ // Bycśṭ_12.4cd [= serialno. 279cd]

ihaikaḥ prathamaśramaṇa iha dvitīyo yāvac caturthaḥ / śūnyāḥ parapravādāḥ śramaṇair ity amunaivābhisaṃdhinā muninaivam uMS, l. 4ktam iti niścīyate / asmād eva ca sarvatyāgopāyasamākhyānāt sarvatraiva bhagavato buddhasya jñānapravṛttyavyāghātena yathārthaśāstṛtvaṃ pratīyate / Sentence or paragraph continues on the following page (KW)

Suzuki1994, p. 248

tīrthikānāṃ ca sarvatyāgopāyasamākhyānasāmarthyavaikalyenetaratrāpi padārthajāte2 viparyastavijñānatāsiddhatvān na sādhyā /

nanu ca tavāpy aparyantatvāj jñeyasyātīndriyeṣv artheṣūpadiṣṭeṣv asamakṣatvāt teMS, l. 5ṣāṃ saṃśaya eva jāyate kim asāv artho yathopadiṣṭas tathaivāho svid anyatheti / na hi tadviṣayaṃ niścayakāraṇam astīti / tatrāpy ucyate //

buddhokteṣu paro'kṣeṣu jāyate yasya saṃśayaḥ /
ihaiva pratyayas tena kartavyaḥ śūnyatāṃ prati // Bycśṭ_12.5 [= serialno. 280]

na hi sarve bhāvāḥ pratyakṣajñānagamyā anumānagamyā api vidyante / śakyaṃ cātrānumānaṃ kartuṃ dṛṣṭāntasadbhāvāt / iha tyāMS, l. 6gopāyaḥ sarvadharmasvabhāvaśūnyatā / sā cāśakyā kenacid anyathātvam āsādayitum / sūkṣmaś cāyam artho nityasaṃnihito 'pi sarvajanāsamakṣatvāt / tasya copapattyā sarvadharmasvabhāvagrāhavinivāraṇamukhenopapāditā yathāvattā / atraiva tāvad āsthīyatāṃ niścayaḥ / kim evam evaitad utāho 'nyatheti / athātrāsti kiṃcid aniścayakāraṇaṃ tad upadiśyatāṃ yadi tan na nirākṛtam uMS, l. 7ktavakṣyamāṇaprakaraṇapratipāditaviniścayena / na ca śakyam anena svalpam apy aniścayakāraṇaṃ kiṃcid abhidhātum iti siddha evāyaṃ dṛṣṭāntaḥ / tataś cānyad apy asamakṣārthapratipādakavacanaṃ bhagavato yathārtham iti pratīyatāṃ svanayenaiva tathāgatopadiṣṭatvāt svabhāvaśūnyatārthābhidhāyakavacanavad iti kuto buddhokteṣu paro'kṣeṣu saṃśayāvakāśaḥ /

Suzuki1994, p. 252

na ca tathāgatavat tīrthikānām api śakyam aMS, l. 8viparītārthābhidhāyitvam avasātuṃ teṣāṃ dṛṣṭa eva viparyastatvāt / tathāhy asya lokasya tair nityakāraṇapūrvikā pravṛttir upadiśyate / sā cāśakyapratipādyā dṛṣṭaviruddhā copapattiviruddhā cety evam //

loko 'yaṃ yena durdṛṣṭo mūḍha eva paratra saḥ // Bycśṭ_12.6ab [= serialno. 281ab]

na hi sampūrṇe candramasi vyāhatadarśanasāmarthyo dhruvam arundhatīṃ vā paśyatīti sambhāvyam / tadvad ayaṃ tīrthiko lokasya sattvabhājanākhyasya he MS, p. 5atuphalavyāmūḍhatvāt sthūlam evārthaṃ tāvad yadā na samyag īkṣate tadā katham ayam atisūkṣmaṃ vidūradeśakālavyavahitaṃ saprabhedam arthaṃ jñāsyatīti sambhāvayituṃ śakyam / tad imaṃ tīrthikaṃ svayam atyantaviparyāsitadarśanaṃ mṛgatṛṣṇājalavad anupāsanīyaṃ tattvadarśanāmalajalapipāsavaḥ saṃsārādhvapariśramaklamāpanodanāya

// vañcitās te bhaviṣyanti suciraṃ ye 'nuyānti tam // Bycśṭ_12.6cd [= serialno. 281cd]

aparyavasānāparakoṭike saṃsāre te vata vañcitā bhaviṣyanti ye yathārthaśāstāraṃMS, l. 2 buddhaṃ bhagavantam avadhūya dṛṣṭādṛṣṭapadārthasvabhāvavyāmūḍhaṃ mokṣakāmatayā tīrthikam anuyāsyanti /

Suzuki1994, p. 254

kasmāt punar ete mokṣakamās tam eva viparyastadarśanaṃ tīrthikam anugacchanti / svabhāvaśūnyatādharmopadeśaśravaṇabhayāt / tad bhayaṃ

nāsty ahaṃ na bhaviṣyāmi na me 'sti na bhaviṣyati /

ity ālambyottrāsāt / tatrāyaṃ suciram ahaṅkāramamakārābhyāsāt / ata eva kalyāṇamitraparigrahāt sucirābhyastam api bhāvasvabhāvābhiniveMS, l. 3śaṃ malavat tyaktvā //

svayaṃ ye yānti nirvāṇaṃ te kurvanti suduṣkaram / Bycśṭ_12.7ab [= serialno. 282ab]

buddho bhagavān svayaṃ bhūtvā svayam eva nirvāṇapuram upayāti / tasyetthaṃ duṣkarakāriṇaḥ //

Suzuki1994, p. 256

gantuṃ notsahate netuḥ pṛṣṭhato 'py asato manaḥ // Bycśṭ_12.7cd [= serialno. 282cd]

na kevalam asatām ahaṅkaramamakaravyavasthitānāṃ svayam eva nirvāṇaṃ gantuṃ mano notsahate / api khalu yathopavarṇitasya netuḥ pṛṣṭhato 'py asyāsato nirvāMS, l. 4ṇaṃ gantuṃ mano notsāham pravedayate /

kasmāt punar asya netuḥ pṛṣṭhato 'py asataḥ pudgalasya nirvāṇaṃ gantuṃ mano notsahate / śūnyatāyāṃ trāsāt /

kasya punar asyāṃ trāso bhavatīti / yasya bhavati taṃ prati pratipādayann āha //

trāso nārabhyate 'dṛṣṭe dṛṣṭe 'paiti sa sarvaśaḥ /
niyamenaiva kiṃcijjñe tena trāso vidhīyate // Bycśṭ_12.8 [= serialno. 283]

avyutpannaśāstrasaṃketā hi gopālādayaḥ / śataśo 'py upadiśyamānāyāṃ śūMS, l. 5nyatāyāṃ sarvathā tadanupraveśābhāve saty adṛṣṭatvāc chūnyatārthasya teṣāṃ trāso notpadyate / tasmin kṣaṇabhaṅga iva tadvyāmūḍhasya nārakāgnav iva mithyādarśanopastabdhasantānasya /

drṣṭe 'paiti sa sarvaśaḥ // Bycśṭ_12.8b [= serialno. 283b]

ḍṛṣṭe hi śūnyatākhye dharme sa saṃtrāsas tatpaṇḍitānāṃ sarvathāpaiti bhayanimittātmātmīyābhiniveśavigamāt / Sentence or paragraph continues on the following page (KW)

Suzuki1994, p. 258

rajjvām upajātasarpaviparyāsasya rajjudarśane sati sarpabhayāpagamavat / yaMS, l. 6s tu kiṃcij jānāti tasya niyamenāvaśyambhāvitayā trāso vidhīyate / na hi suśikṣito mattagajāvāhako hastiny utkālyamānas tato bibheti / nāpi tadvāhanotsuko 'tyantamūrkho grāmīṇaḥ / sa hi tatpātādidoṣādarśanād vāhanam eva bahu manyamāno na tato bibheti / kiṃcijjñas tv atitarāṃ bibhety ātmanas tadāsanāparijayaṃ manyamānaḥ / api khalu sarvakāryeṣv evaṃ pravṛMS, l. 7ttau kiṃcijjñasya niyataṃ trāso bhavati / na viditatattvasya vaiśāradyāt / nāpy atyantānabhijñasya mohasaṃdhāritatvāt / kiṃcijjñas tu trasyati kim etac chakyaṃ na śakyam iti vimarśotpādāt //

kim arthaṃ punar amī kiṃcijjñā uttaraṃ padaṃ na paryeṣante yāvataiṣāṃ jñātavyaparisamāptir bhavatīti / ucyate / trāsāt / kiṃpunas trāsasya kāraṇam / āha / anabhyāsaḥ / tasya punaḥ kiṃ kāraṇam / viparītābhyāsas tad eva pratipādaMS, l. 8yann āha //

ekāntenaiva bālānāṃ dharme 'bhyāsaḥ pravartake /
dharmān nivartakāt teṣām anabhyāsatayā bhayam // Bycśṭ_12.9 [= serialno. 284]

saṃsārapravṛttyanukūlo hi dharmaḥ pravartakaḥ / pṛthagjanaparyāpannāyāṃ ca bhūmau sthitānāṃ pṛthagjanānāṃ pravartaka eva dharme 'bhyāsaḥ / svabhāvaśūnyatā hi nivartako dharmaḥ saṃsāranivṛttyanukūlatvāt tadabhyāsasya paripanthy ātmasnehaḥ / tadanugatacittasantānatvāt / pṛthagjanās tadvyāvartakād dharmāt suta MS, p. 3brāṃ bibhyati / svabhāvaśūnyatāṃ prapātam iva manyamānā na tāṃ yathāvat pratipattum utsahante /

Suzuki1994, p. 260

tad evam avidyāsāndrāndhakārapracchāditapadārthatattve 'nupalabhyamānāparakoṭike saṃsāramahāṭavīkāntāre pranaṣṭasanmārgasya kasyacin nāma pudgalasya bhavati svabhāvaśūnyatākathāyāṃ ced bhaktiḥ sa tadanukūlapratyayopasiddhidvāreṇa yathopacīyamānaprasādaḥ śūnyatāyāṃ bhavati tathā kāryaṃ karuṇāvatā kṛtajñena ca bhagavati tathāgate saddhaMS, l. 2rmāntarāyanimittaṃ ca karmātmano mahāprapātahetuṃ parijihīrṣayā saṃkaṭam apy avagāhya durdeyam api dattvā saṃgrahavastucatuṣṭayena saṃgṛhya saddharmo 'yaṃ saddharmabhājanebhya upadeṣṭavyaḥ /

yas tu na kevalaṃ yathopadiṣṭaṃ na bahu manyate / api tu //

vighnaṃ tattvasya yaḥ kuryād vṛto mohena kenacit /
kalyāṇādhigatis tasya nāsti mokṣe tu kā kathā // Bycśṭ_12.10 [= serialno. 285]

mohena kenacid itīrṣyāmātsaryakausīdyabhayaśrotṛvidveṣādinā tattvopadeMS, l. 3śabhājane jane yas tattvadeśanaśravaṇādivighātaṃ karoti / tasya sugater api tāvad devamanuṣyātmikāyā nāsti sambhavo niyatam apāyagamanāt kim utāsya mokṣakathāvakāśaḥ syāt / kiṃ hy anena svaparasantānayor nāpakṛtam / tena hi niḥśeṣāśāmukhavyāpinaḥ sphuṭatarālokasyādhvatrayāpratihataprabhāvṛtteḥ pratidinam avidyāndhakāropaghātāyopacīyamānālokanicayaMS, l. 4syāśeṣajagadāśayāvabhāsanasamarthasya prajñāpradīpasya santānena samupajāyamānasya vighāto 'nuṣṭhitaḥ /

Suzuki1994, p. 262

evam eva parātmanor atyantāpakāritāṃ sampaśyatā bhagavatā tathāgatenoktam //

śīlād api varaṃ sraṃso na tu dṛṣṭeḥ kathaṃcana // Bycśṭ_12.11ab [= serialno. 286ab]

iti //

sūtra uktam /

varaṃ śīlavipanno na tu dṛṣṭivipanna /

iti / tad asya tathāgatasya vacasaḥ sopapattikatām udbhāvayann ācārya āha //

śīlena gamyate svaMS, l. 5rgo dṛṣṭyā yāti paraṃ padam '// Bycśṭ_12.11cd [= serialno. 286cd]

iti //

śīlavipattir hi sūpacīyamānamṛdumadhyādhimātrakramāṇāṃ pretatiryaṅnarakopapattiphalā vipākeyattāparicchedena pravartate / yady ākrāntasamyagdarśaneṣv āryeṣu na vyāpadyate / śīlaviśuddhis tv anākrāntasamyagdarśanānāṃ pṛthagjanānāṃ prakarṣeṇa svargaphalā / darśanavipattis tu mṛdutarā cet sāpy asaṃkhyeyaśatasahasrair api śīlavipattīnām aśakyāMS, l. 6 vipākamahattayā samīkartum api prāg eva jetum /

atha ced asya pudgalasya katham api pratyayāt samyagdarśanasampattir ājāyed āryamārgotpādāt / tadāyam avaśyam avadhūyānādisaṃsārapravṛttam avidyāndhakāram aśeṣasattvadhātupuraskṛto nirvāṇam upayāyād ity evam atimahārthatām asya tattvadarśanasyāvetyaitadavighātāya viduṣā yatitavyam /

Suzuki1994, p. 264

na cānena tadvighātabhayadaMS, l. 7rśinā satā sarvatraivānavadhārya pātraviśeṣam etan nairātmyadarśanam upadeṣṭavyam apātreṣu / apātre hi tadupadeśo 'narthāyaiva syāt / ata eva ca //

Suzuki1994, p. 266

ahaṅkāro 'sataḥ śreyān na tu nairātmyadarśanam / Bycśṭ_12.12ab [= serialno. 287ab]

nairātmyadharmādhimuktivirahito hy ātmagrāhābhiniviṣṭo 'saddharmasamāśrayād dṛṣṭigahanānucāry asann ity ucyate / tasyāsato varam ātmadeśanā duścaritanivṛttyanukūlatvāt tasyāḥ / tathā hy asāv ātmasnehānugamād dhiMS, l. 8tam ātmano 'bhivāñchan duścaritanivṛttiṃ bahu manyate / nivṛttapāpasya cāsya sugatigamanaṃ bhavati sulabham / nairātmyopadeśas tasya pratikṣepaviparyāsabodhābhyāṃ kāyacittasantānaṃ niyatam upahanti // tad evam //

apāyam eva yāty ekaḥ śivam eva tu netaraḥ // Bycśṭ_12.12cd [= serialno. 287cd]

nairātmyadarśanavipratipanno hy avidvān apāyam eva yāti na śivam / yas tu netaraḥ sa śivam eva yāti nāpāyam / itaraśabdo 'yam anutkṛṣṭavācī / kaś cā MS, p. 4anutkṛṣaḥ / yo viparītaṃ śūnyatārtham adhigacchati pratikṣipati vā / tatpratiṣedhena netaraḥ / netara ity utkṛṣṭa ityarthaḥ / yata eva śūnyatopadeśād itaro 'pāyaniṣṭhas tata eva śūnyatopadeśān netaro nirvāṇaniṣṭho jāyate / śūnyatādarśanapratyayena sarvatra saṅgaparityāgān nihatakleśakarmagaṇo niyataṃ nirvṛttim upayāti /

Suzuki1994, p. 268

kiṃ punar idaṃ nairātmyaṃ nāma yad asatsu nopadeṣṭavyaṃ satsu copadeṣṭavyam iti tat pratipādayann āha //

advitīyaṃ śivadvāraṃ kudṛṣṭīnāṃ bhaMS, l. 2yaṅkaram /
viṣayaḥ sarvabuddhānām iti nairātmyam ucyate // Bycśṭ_12.13 [= serialno. 288]

yad advitīyaṃ śivadvāraṃ tan nairātmyam / yat kudṛṣṭīnāṃ bhayaṅkaraṃ tan nairātmyam / yo viṣayaḥ sarvabuddhānāṃ tan nairātmyam ity ucyate / tatrātmā nāma bhāvānāṃ yo 'parāyattasvarūpasvabhāvaḥ / tadabhāvo nairātmyam / tac ca dharmapudgalabhedād dvaitaṃ pratipadyate / dharmanairātmyaṃ pudgalanairātmyaṃ ceti / tatra pudgalo nāma yaḥ skandhapañcakasyopādānākhyasyopādātā skandhān upādāya prajñapyate / sa ca skandheṣu pañcadhāMS, l. 3 mṛgyamāṇo na sambhavati / dharmās tu skandhāyatanadhātusaṃśabditāḥ padārthāḥ / tad eṣāṃ dharmāṇāṃ pudgalasya ca yathāsvaṃ hetupratyayādhīnajanmatvāt / upādāya prajñapyamānatvāc ca / svāyattam aparāyattaṃ nijam akṛtakarūpaṃ nāstīti pudgalasya dharmāṇāṃ ca naiḥsvābhāvyaṃ vyavasthāpyate /

yasya cārthasya svarūpasiddhir nāsti tasya kenānyenātmanāstu siddhir iti / sarvathāsiddhasvalakṣaṇā eMS, l. 4va padārthā visaṃvādakenātmanā pratītya vopādāya vā vartamānā mūḍhadhiyāṃ saṅgāspadaṃ sambhavanti / yathāsvabhāvaṃ tu samyagdarśanaiḥ pratibhāvyamānā dharmapudgalayoḥ saṅgaparikṣayam āvahanti / saṅgaparikṣayaś ca nirvāṇāvāptikāraṇam /

Suzuki1994, p. 270

nairātmyam advitīyam śivadvāraṃ bhavati /nirvāṇapurapraveśāya ekam evāsahāyam etad dvāram / yady api śūnyatānimittāpraṇihitākhyāni trīṇi vimokṣamukhāni / tathāpiMS, l. 5 nairātmyadarśanam eva pradhānam / viditanairātmyasya hi bhāveṣu parikṣīṇasaṅgasya na kvacit kācit prārthanā kuto vā nimittopalambha ity advitīyam eva śivadvāram etan nairātmyam /

tac caitat kudṛṣṭīnāṃ bhayaṅkaram / kutsitā dṛṣṭayaḥ kudṛṣṭayaḥ / nairātmye hi vastunaḥ sarvathānupalambhāt kudṛṣṭīnāṃ vastusvarūpaparikalpasamāśrayaṇād atyantavināśadarśanād bhayaṅkaram etan nairātmyam /

viṣayaḥ sarvabuddhāMS, l. 6nāṃ nairātmyam / sarvabuddhānām iti śrāvakapratyekabuddhānuttarasamyaksambuddhānām / jñānaviśeṣaviṣayatvenāvasthānād viṣayaḥ sarvabuddhānām ity ucyate / dharmaśarīrāvyatirekavartitāṃ vā sarveṣāṃ samyaksambuddhānām āvedayann āha viṣayaḥ sarvabuddhānām iti / viśeṣaṇamālayā nairātmyam uktam ācāryeṇa /

Suzuki1994, p. 272

etac ca nairātmyaṃ satā mandadhiyo nopadeṣṭavyam / yasmāt //

asya dharmasya nāMS, l. 7mno 'pi bhayam utpadyate 'sataḥ // Bycśṭ_12.14ab [= serialno. 289ab]

asato hy asya dharmasyātidurgādhagambhīratvān nairātmyaśabdaśravaṇād api bhayam utpadyate / tathā hi //

balavān nāma ko dṛṣṭaḥ parasya na bhayaṅkaraḥ // Bycśṭ_12.14cd [= serialno. 289cd]

balavan nairātmyadarśanaṃ sarvāsaddarśanonmūlanasamarthatvāt / durbalam asaddarśanam unmūlanīyatvāt / niyataṃ caitad yad abalavān sabalād bibhetīti / tasmān na durbalasya kudarśanenātmīkṛtacittasantānasyāyaṃ dharma upadeṣṭavyo bhayahetur iti kṛtvā /

nanuMS, l. 8 copadeṣṭavya evāyaṃ dharmaḥ sakalakudarśanapramāthitvāt / tathā hy avaśyaṃ parapravādinaḥ saha dharmeṇa nigrahītavyāḥ / tataś ca vādārthinā satā paramatavijigīṣuṇāyaṃ dharmo 'pātreṣv apy upadeṣṭavya iti / ucyate / naitad evam / yasmāt //

vādasya kṛtaśo dharmo nāyam uktas tathāgataiḥ / Bycśṭ_12.15ab [= serialno. 290ab]

yadi cāyaṃ dharmo vādasya kṛtenopadiṣṭaḥ syāt syād etad evam / na tv ayaṃ vādārtham upadiṣṭo vimokṣamukhenopadeśāt / yady apy evam //

(Bycśṭ_12)
Suzuki1994, p. 276

CHAPTER XIII
Indriyārthapratiṣedha

ca MS, p. 20akṣuḥ paśyet tad rūpaṃ paśyed viṣayadeśaṃ vā gatvā paśyed agatvā vā / ubhayathā ca doṣa iti pratipādayann āha //

paśyec cakṣuś cirād dūre gatimad yadi tad bhavet /
atyabhyāse ca dure ca rūpaṃ vyaktaṃ na tac ca kim // Bycśṭ_13.13 [= serialno. 313]

yadi cakṣuṣaḥ prāptakāritvād viṣayadeśaṃ gacchet tadonmiṣitamātreṇa na candratārakādīn arthān gṛhṇīyāt / gatimato 'rthasya saṃnihitaviṣayagrahaṇaṃ tulyakālaṃ viprakṛṣṭaviṣayagrahaṇam ayuktaṃ gatikālasya bhinnatvāt / paśyati ca cakṣur unmiMS, l. 2ṣitamātreṇa samīpasthavad vidūradeśastham apīty ayuktam etat / yadi ca prāptakāri cakṣuḥ syāt tadātyabhyāse 'pi paśyed akṣistham añjanaṃ śalākāṃ vā dure ca vyaktadarśanaṃ syān na caitat sambhavatīty ayuktam etat /

Suzuki1994, p. 278

api ca yadi cakṣur gatvā viṣayaṃ paśyati tat kiṃ viṣayaṃ dṛṣṭvā viṣayadeśaṃ gacchaty utādṛṣṭvā / ubhayathāpi doṣa iti pratipādayann āha //

gatena na guṇaḥ kaścid rūpaṃ dṛṣṭvākṣi yāti cet /
draṣṭavyaṃ niyameneṣṭam iti vā jāyate vṛMS, l. 3thā // Bycśṭ_13.14 [= serialno. 314]

yadi rūpaṃ dṛṣṭvā rūpadeśaṃ cakṣur yātīti kalpyate gatena tena gamanena cakṣuṣo na kiṃcit prayojanam / viṣayadarśanārthaṃ hi cakṣuṣo gamanam / sa ca viṣayaḥ pūrvam evehasthena dṛṣṭa iti na kiṃcid gamanasya prayojanam /

athādṛṣṭvā gacchati tadā didṛkṣitaviṣayadarśanaṃ niyamena na prāpnoti / adṛṣṭvā hy andhasyevānabhilakṣitadeśagamanād draṣṭavyasya niyamena darśanaṃ na prāpnoti /

aMS, l. 4thaitaddoṣaparijihīrṣayā yadi //

gṛhṇīyād agatañ cakṣuḥ paśyet sarvam idaṃ jagat /
yasya nāsti gatis tasya nāsti dūraṃ na cāvṛtam // Bycśṭ_13.15 [= serialno. 315]

yo hi manyate

cakṣuḥśrotramano 'prāptaviṣayam

Suzuki1994, p. 280

ity āgamād aprāptaviṣayam eva cakṣur iti taṃ praty ucyate / prāptakāritāmātrapratiṣedhaparatvād āgamasya tāvad avirodhaḥ / kvacid vidheḥ prādhānyaṃ yatra tasyāvirodhaḥ / kvacit pratiṣedhasya prāMS, l. 5dhānyaṃ yatra tadavirodhaḥ / tad atra vidher asambhavāt prāptakāritāpratiṣedhamātreṇāprāptaviṣayatvaṃ vyavasthāpyate /

vidhimukhena tv aprāptaviṣayatve kalpyamāna ihastham eva cakṣuḥ sarvaṃ jagat paśyet / yasya hi gatir nāsti tasya kuto dūram / samīpastho 'pi hy anenārtho 'gatvā draṣṭavyo vidūrastho 'pīti dūrakṛto 'pi viśeṣo na syāt / yadā cāgatvā paśyati tadehastham ivaMS, l. 6 vidūram api paśyet / gatau hi satyām āvṛte gativighātād āvṛtaṃ nekṣata iti yuktam / yadā tv agatvā draṣṭavyaṃ tadāvṛte gatipratibandhābhāvād anāvṛta iva darśanaṃ syāt /

yadi ca darśanasvabhāvaṃ cakṣuḥ syāt tadā svabhāvasya sarvatraivāvyāghātāt svarūpam api paśyet / tathā hi loke //

svabhāvaḥ sarvabhāvānāṃ pūrvam ātmani dṛśyate /
grahaṇaṃ cakṣuṣaḥ kena cakṣuṣaiva na jāyate // Bycśṭ_13.16 [= serialno. 316]

yathāMS, l. 7 campakamallikādiṣu saugandhyaṃ pūrvaṃ svāśraya evopalabhyate paścāt tatsamparkāt tailādiṣv api / Sentence or paragraph continues on the following page (KW)

Suzuki1994, p. 282

yathā cāgner auṣṇyaṃ svato vyavasthitaṃ tadyogāt parato 'py upalabhyate / evaṃ yadi cakṣuṣor darśanasvābhāvyaṃ syāt tadā svātmany eva tāvad darśanaṃ syāt / kasmāt punaś cakṣuṣo grahaṇaṃ cakṣuṣaiva na bhavati / bhāvānāṃ svabhāvasya ca svātmany eva prathamataraṃ vidyamānatvāc cakṣuṣaiva cakṣuṣo grahaṇaṃ nyāyyam / na cakṣuḥ svātmānaṃ paśyatītiMS, l. 8 loṣṭādivat paradarśanam apy asya na sambhāvyate /

yas tu manyate na kevalasya cakṣuṣo rūpadarśanasāmarthyam asti / api tu trayāṇāṃ cakṣūrūpacakṣurvijñānānāṃ sāmagryāṃ satyāṃ rūpadarśanaṃ bhavatīti / tad apy asāram / yasmāt //

cakṣuṣo 'sti na vijñānaṃ vijñānasya na darśanam /
ubhayaṃ nāsti rūpasya tai rūpam dṛśyate katham // Bycśṭ_13.17 [= serialno. 317]

cakṣuṣas tāvad vijñānaṃ nāsti / na hi cakṣur viṣayaṃ vijānāty avijñānasvarūpatvāt / bhautikaṃ hi cakṣus tasya ja MS, p. 19bḍatvād viṣayabodho na sambhāvyata ity evaṃ cakṣuṣo 'sti na vijñānam /

nāpi vijñānasya darśanam asti / vijñānaṃ hi vijānāti na tu paśyati / yadi tu vijñānaṃ paśyet tadā tasyāpi rūpadarśanaṃ syād vijñānasadbhāvāt /

rūpasya tūbhayam api nāsti / na vijñānam anavabodhasvarūpatvāt / nāpi darśanaṃ rūpālocanābhāvāt /

Suzuki1994, p. 284

yadā caivam anyonyārthavikalānīndriyaviṣayavijñānāni tadā tatsāmagryām api satyāṃ naiva tai rūpaṃ dṛśyata iti sambhāvayituṃ śakyam / rūpaMS, l. 2darśanāṅgavikalatvād andhasamudāyavad ity abhiprāyaḥ / yadā caivaṃ rūpasya darśanāsambhavas tadā ko nāmārhati tattvavid rūpaṃ dṛśyata iti vaktuṃ draṣṭuṃ vā /

yathā ca tattvavin nārhati rūpaṃ draṣṭum evaṃ śabdam api śrotuṃ nārhati / rūpadarśanavac chabdaśravaṇasyāsambhavāt / iha yadi śabdaḥ śrūyate sa śravaṇadeśa samprāpto vā śrūyetāsamprāpto vā / yadi tāvat samprāptaḥ śrūyate sa śravaṇadeśaṃ vrajañ chabdaṃ vā kurvāṇo vrajan niḥśabdo vā / taMS, l. 3tra yadi pūrvaḥ kalpas tadā //

na vaktā jāyate kena śabdo yāti bruvan yadi /
atha yāty abruvaṃs tasmin pratyayaḥ kena jāyate // Bycśṭ_13.18 [= serialno. 318]

tataś ca vaktṛtvād devadattavac chabdo 'sau na bhavati / athābruvan yāti tadā tasmiñ chabde niḥśabde vrajati śabdo 'yam iti kasyāvasāyo bhavet / na cāgṛhītasyāsyāstitvam iti na yuktam etat /

kiṃ cānyat //

prāptaś ced gṛhyate śabdas tasyādiḥ kena gṛhyate /
na caiti kevaMS, l. 4laḥ śabdo gṛhyate kevalaḥ katham // Bycśṭ_13.19 [= serialno. 319]

Suzuki1994, p. 286

yadi śrotrendriyasthānaṃ prāptaḥ śabdo gṛhyate prāptagrāhitvāc chrotrasya śabdasyāder grahaṇaṃ nāsti / na cānyad indriyaṃ tasya grāhakaṃ sambhavatīti naiva kenacid asyādir gṛhyate / tataś cāgṛhyamāṇatvāc chabda evāsau na bhavatīty abhiprāyaḥ /

navadravyakatvāc ca śabdaparamāṇoḥ / na caiti kevalaḥ śabdaḥ / bhavatā ca śabdamātram eva śrotreṇa gṛhyate na gandhādaya iti naMS, l. 5 yujyate / yad vā śabdasyāgrahaṇam astu yad vā gandhādayo 'pi gṛhyantām / na caitad evam iti na prāptaviṣayatvaṃ śabdasya /

atha yad etad uktaṃ

prāptaś ced gṛhyate śabdas tasyādiḥ kena gṛhyate / Bycśṭ_12.19ab [= serialno. 319ab]

iti yadi tasyādir na gṛhītas tadā ko doṣa iti / ayaṃ doṣo yad asya śabdatvam eva viśīryate / tathā hi //

yāvan na śrūyate śabdas tāvac chabdo na jāyate /
aśabdasyāpi śabdatvam ante tac ca na yujyate // Bycśṭ_13.20 [= serialno. 320]

yo na śrūyateMS, l. 6 so 'śrūyamāṇatvād gandhādivac chabda eva na bhavati / atha manyase yadā śrūyate tadā śabdo bhaviṣyatīti / etad apy asambhāvyam / na hi gandhādeḥ paścāc chabdatvaṃ dṛṣṭaṃ tadvad evāsyāpy aśabdasya paścāc chabdatvam ayuktam iti /

Suzuki1994, p. 288

evaṃ tāvad indriyāṇāṃ viṣayagrahaṇāsāmarthyam udbhāvya manaso 'pi viṣayagrahaṇāsāmarthyam udbhāvayann āha /

viyuktam indriyaiś cittaṃ kiṃ gatvāpi kariṣyati // Bycśṭ_12.21ab [= serialno. 321ab]

Suzuki1994, p. 290

yadi cittaṃ viṣayadeśaṃMS, l. 7 gatvā viṣayaṃ paricchinattīti kalpyate tad ayuktam / ihedaṃ cittam indriyasahitaṃ vā viṣayadeśaṃ gacchet kevalaṃ vā / na tāvad indriyasahitaṃ yāti / indriyāṇāṃ deha eva sadā sannidhānāt / gamane ca sati dehasya nirindriyatvaprasaṅgāt /

atha kevalaṃ gacchati tadāpi

viyuktam indriyaiś cittaṃ kiṃ gatvāpi kariṣyati / Bycśṭ_12.21ab [= serialno. 321ab]

na hi cakṣurādīndriyadvāratiraskṛtasyāsya rūpādidarśanasāmarthyam asti / andhādīnām api darśanādisadbhāvaprasaṅgāt /

aMS, l. 8thāpi kathaṃcid viṣayadeśagamanenārthopalabdhir asya parikalpyate tadāpy aparyavasānatvād arthabodhasyānivrttau satyām //

evaṃ satīha jīvo 'yam amanaskaḥ sadā na kim // Bycśṭ_12.21cd [= serialno. 321cd]

acintaka evātmā sarvakālaṃ prāpnoti / na cācintakasyātmakatvaṃ sambhāvayituṃ yuktaṃ stambhādivad acintakatvāt /

tad evaṃ yuktyā vicāryamāṇānām indriyaviṣayavijñānānāṃ sadrūpāsambhavāt svarūpasiddhir asatī / yadi hy eṣāṃ svarūpasiddhiḥ syāt tadopapattyā vicāryamā MS, p. 7bṇā yathāsthitena svarūpeṇa sphuṭataram upalabhyeran / na copalabhyante / tasmāt svabhāvaśūnyā iti siddham /

Suzuki1994, p. 292

yadi tarhy eṣaṃ svabhāvo nāma nāsti tat katham eṣāṃ viśeṣaparicchedātmikā saṃjñā padārthaviśeṣavyavasthāhetutvenopadiśyate / ucyate / satsu padārtheṣu tadviśeṣaparicchedātmikā saṃjñā syāt / teṣāṃ ca padārthānām asattvaṃ pratipādyate tadā taddvārā kutaḥ svarūpasiddhiḥ syāt / kiṃ khalv eṣa viṣayaparicchedaḥ sarvathā nāsti / na nāstīti / niḥsvabhāvabhāvaMS, l. 2sya vidyamānatvāt / tathā hi //

manasā gṛhyate yo 'rthaḥ pūrvadṛṣṭo marīcivat /
sarvadharmavyavasthāsu sa saṃjñāskandhasaṃjñakaḥ // Bycśṭ_13.22 [= serialno. 322]

iha cakṣuḥ pratītya rūpaṃ ca cakṣurvijñānam utpadya nirudhyamānaṃ sahendriyaviṣayair nirudhyate / tasmin niruddhe pūrvadṛṣṭo yo 'rthaḥ sa eva paścān manasā gṛhyate /

kathaṃ punar asannihitasya grahaṇaṃ sambhāvyata ity āha / marīcivad illegible: 7 akṣaraskāyāṃ jalam asti / api ca hetupratyayavaśāt pravartata eva jalākārasaṃjñā / evam avidyamāMS, l. 3nasvarūpe 'pi pūrvagṛhīte 'rthe marīcyām iva yad vikalpakaṃ vijñānam utpadyate tat sarvadharmavyavasthākāraṇam / sarvadharmavyavasthākāraṇatvāc ca sa eva saṃjñāskandha ity uktaḥ / tathāvidhasaṃjñāviśeṣasamprayogāt / saṃjñāvaśena ca sarvadharmavyavasthā vijñātavyā / na punaḥ padārthasvarūpanibandhanā / svabhāvasya sarvathāyujyamānatvāt /

Suzuki1994, p. 294

yady evam asti tarhi svabhāvataḥ saṃjñāskandhaḥ / na hi tasminn asati sarvadharmavyavaMS, l. 4sthā śakyā kartum iti / ucyate / sāpi hi saṃjñā vijñānasamprayuktatvād vijñānavyatirekeṇāsatī / tad api ca vijñānaṃ saṃjñāvyatirekeṇāsiddhatvāt svarūpato nāsti / yasmāc

cakṣuḥ pratītya rūpaṃ ca māyāvaj jāyate manaḥ // Bycśṭ_12.23ab [= serialno. 323ab]

na hi tad vijñānam utpādāt prāg asti yad utpattikriyāśrayatvena pravarteta / satsv api cakṣurādiṣu pratyayeṣu vijñānasya svarūpāsambhavād utpattikriyāyā apravṛtter utpādoMS, l. 5 na yujyate /

utpadyate caitad vijñānam ity ataḥ kiṃ niścetuṃ pāryate 'nyatra māyādharmatāyāḥ /

uktaṃ hi bhagavatā /

tadyathā bhikṣavo māyākāro vā māyākārāntevāsī caturmahāpathe vividhaṃ māyākarma vidarśayet / tadyathā hastikāyaṃ rathakāyaṃ pattikāyaṃ taṃ cakṣuṣmān puruṣaḥ paśyen nidhyāyed yoniśaś copaparīkṣeta / tasya taṃ paśyato nidhyāyato yoniśaś copaparīkṣamāṇaMS, l. 6syāsato 'py asya khyāyād riktato 'pi tucchato 'py asārato 'pi /

tat kasya hetoḥ / kim asmin māyākṛte sāram astīti / evam eva yat kiṃcid vijñānam atītānāgatapratyutpannam ādhyātmikaṃ vā bāhyaṃ vaudārikaṃ vā sūkṣmaṃ vā hīnaṃ vā praṇītaṃ vā yad vā dūre Sentence or paragraph continues on the following page (KW)

Suzuki1994, p. 296

yad vāntike tad bhikṣuḥ paśyen nidhyāyed yoniśaś copaparīkṣeta / tasya tat paśyato nidhyāyato yoniśaś copaparīkṣamāṇasyāMS, l. 7sato 'py asya khyāyād riktato 'pi tucchato 'py asārato 'pi rogato 'pi gaṇḍato 'pi śalyato 'py aghato 'py anityato 'pi duḥkhato 'pi śūnyato 'py anātmato 'py asya khyāyāt /

tat kasya hetoḥ / kim asmin vijñānaskandhe sāram astīti /

Saṃyutta Nikāya XXII.95. 12-13. (parallel); SN III 142 (KW)

yathopalabhyate vicāryamāṇasya tathā svarūpāsambhāvān māyāyuvatiprakhyaṃ vijñānam iti sakyam avasātum / tataś ca sūktam eva tac

cakṣuḥ pratītya rūpaṃ ca māyāvaj jāyate mana Bycśṭ_12.23ab [= serialno. 323ab]

iti /

yaMS, l. 8di punar asya svarūpaṃ syāt tadā svarūpato

vidyate yasya sadbhāvaḥ sa māyeti na yujyate // Bycśṭ_12.23cd [= serialno. 323cd]

na hi loke svabhāvāśūnyā sadbhūtā strī māyeti yujyate / evaṃ vijñānam api svarūpato vidyamānatvān māyopamaṃ na syāt / upadiśyate ca māyopamaṃ vijñānam / ato niḥsvabhāvaṃ vijñānam / yadā ca niḥsvabhāvaṃ vijñānaṃ tadā niḥsvabhāvavijñānasamprayuktā saṃjñā niḥsvabhāveti sthitam /

Suzuki1994, p. 300

atrāha / āścaryam etat / na cendriyāṇāṃ katha MS, p. 8am api viṣayagrahaṇaṃ sambhāvyata utpadyate cakṣuḥ pratītya rūpāṇi ca vijñānam iti / ucyate / kim etad evāścaryaṃ tvayā dṛṣṭam / idaṃ kiṃ nāścaryaṃ yan na niruddhān nāniruddhād bījād aṅkurodayo yujyate / utpadyate ca bījaṃ pratītyāṅkuraḥ / tathā kṛtasyopacitasya karmaṇo niruddhasya na kvacid avasthānaṃ sambhavati / kalpaśatasahasrāntaritanirodhād api karmaṇaḥ sākṣād utpadyata eva phalam / ghaṭādayaś ca svakāraṇāt tattvānyatvena vicāryamāMS, l. 2ṇā na sambhavanti tathāpy upādāya prajñaptyā madhūdakādīnāṃ sandhāraṇāharaṇādikriyāniṣpādanayogyā bhavanti / tad evam //

yadā na kiṃcid āścaryaṃ viduṣāṃ vidyate bhuvi /
indriyāṇāṃ gatāv evaṃ tadā ko nāma vismayaḥ // Bycśṭ_13.24 [= serialno. 324]

kāryaṃ hi svakāraṇam anuvidadhad dṛśyate / gor gauḥ / aśvād aśvaḥ / śāleḥ śālir ityādīnām / bhūtānāṃ rūpaśabdādīnāṃ ca vidhir eṣa na dṛśyate / tathā hi kāyendriyagrāhyatvān mahābhūtāny acāMS, l. 3kṣuṣāny aśrāvaṇāni / tebhyaś cākṣuṣaṃ rūpaṃ śrāvaṇaḥ śabda utpadyata iti / param etad āścaryam / evaṃ ghrāṇādiviṣaye cakṣurādiṣu ca yojyam /

Suzuki1994, p. 302

athavā naiveyam indriyāṇām arthagatir vismayakāraṇam / yadi hīndriyāṇām eva kevalam arthagatāv etad vaicitryaṃ syāt tadaitad vismayasthānam / yadā tu sarvam eva yathoditena nyāyena jagad viduṣāṃ vismayakaram indrajālaMS, l. 4m iva tadā nedam āścaryam / pradeśavṛtti hi kiṃcid asambhāvanīyam upalabhyamānaṃ vismayakaraṃ jāyate na sarvatraiva tulyarūpam / na hy agner auṣṇyaṃ vismayāyeti /

ata evāniyatasvarūpatvād yathāpratyayaṃ tathā tathā viparivartamānatvād viduṣām //

alātacakranirmāṇasvapnamāyāmbucandrakaiḥ /
dhūmikāntaḥpratiśrutkāmarīcyabhraiḥ samo bhavaḥ // Bycśṭ_13.25 [= serialno. 325]

yathā sajvalasyendhanasyāśuMS, l. 5bhrāmyamāṇasya tadgatadarśanaviparyāsanibandhanatvāc cakrākāropalabdhir bhavati / na ca tatrāsti cakrasvarūpaleśo 'pi /

{yathā ca nirmāṇāni samādhiviśeṣapratyayasambhūtāni vicitrakriyāviśeṣaniṣpādanāt sadbhūtayogisaṃjñādarśanamanoviparyāsād utpādayanti / te tu cittacaittendriyarahitatvān na sadbhūtā yoginām /}

Suzuki1994, p. 304

yathā ca middhasamprayuktavijñānasamāMS, l. 6yuktātmabhāvapratyayaḥ svapnātmabhāvo jāgradātmabhāva ivātmani snehaviparyāsanibandhanaḥ / sa cāsadbhūtaḥ prabuddhasya tathādarśanābhāvāt /

yathā ca māyākārayantranibandhanā māyākṛtayuvatayas tatsvarūpānabhijñānāṃ cittamohanaparā eva sadbhūtastrīśūnyā jāyante /

yathā ca jalacandraḥ sadbhūtacandraśūnyaḥ pratītyasamutpādabalāt tathotpadyamānaś candraviMS, l. 7paryāsanibandhano hhavati bālānām /

yathā ca pratītyasamutpādabalād eva tathāvidhakāladeśanimittāni pratītya dhūmikā jātā vidūrasthānāṃ sadbhūtadhūmaviparyāsanibandhanā bhavati /

yathā ca girigahvarodarādīnām antaḥ pratiśrutkā pratītya jāyamānā sadbhūtaśabdābhimānaṃ janayaty aviduṣām /

yathā ca marīcikā deśakālaviśeṣasannihitādityaraśmipratyayā jalasvarūpaviviktā vidūrasthāMS, l. 8nāṃ jalaviparyāsarri janayati /

yathā cābhrāṇi vidūrataḥ parvatādyākāraṃ viparyāsam upajanayanti / evam aviduṣāṃ yathāvat pratītyasamutpādasvabhāvākuśalānām avidyāviparyāsākṣiptakarmapratyayo vijñānādijanmasāgaraḥ sa bāhyena bhājanena illegible: 2 akṣarasyajāillegible: 11 akṣarasḥ mṛṣāmoṣadharmakaḥ svabhāvaśūnya eva san bālajanavisaṃvādakaḥ prā MS, p. 8btibhāti /

Suzuki1994, p. 306

viditadharmasvabhāvāś ca sarvatraiva saṅgapariillegible: 7 akṣaras bhavantīti sthitam etad alātacakrādivan niḥsvabhāvaḥ saṃsara iti //

Suzuki1994, p. 310

bodhisattvayogacāre catuḥśataka indriyārthapratiṣedho nāma trayodaśaṃ prakaraṇaṃ samāptam //

(Bycśṭ_13)
Suzuki1994, p. 312

CHAPTER XIV

MS, p. 8batrāha / yadi pratītyasamutpannatvād alātacakrādivan niḥsvabhāvo bhavaḥ kasya tarhīdānīṃ svabhāvo 'stu / na kasyacit padārthasya svabhāvaḥ śakyaḥ kalpayitum / tathāvidhasya padārthasya sarvaMS, l. 2thānupalabhyamānatvāt / tathā hi //

āyattaṃ yasya bhāvasya bhaven nānyatra kutracit /
sidhyet tasyāstitā nāma kvacit sa ca na vidyate // Bycśṭ_14.1 [= serialno. 326]

yadi hi kasyacit padārthasya niṣpattau kvacit kiṃcid āyattaṃ na syāt tadāsyāparāyattasya svatantrasya svata eva vyavasthitatvāt svabhāvato 'stitvaṃ kalpayituṃ yuktam / na tv eṣa sambhavo 'sti yad dhetupratyayāyattajanmanāṃ parāyattatā na syād ahetuko vā padārthaḥ kaścit sambhaved iti / yataś caivaṃ nirhetuMS, l. 3katvaprasaṅgāt kasyacit padārthasya kvacit svarūpaṃ nāsti tasmān nāsti kasyacit svabhāvaḥ / svabhāvābhāvāc cālātacakravan nāsti svabhāvasiddhir iti sthitam /

yadi cāmī padārthā alātacakrādivad visaṃvādakā visaṃvādakatvād avastukā na syus tadā niyatam upapattyā vicāryamāṇā jātarūpādivat spaṣṭataram upalabhyamānasvarūpāḥ syuḥ / na caite vicārāgnisaṃtāpitā viparyāsanibandhanatvāt svarūpāMS, l. 4bhāvaṃ nāsādayanti / na hi vastūpapattyāpi yujyate / sarvathā tasya visaṃvādakatvāt /

Suzuki1994, p. 314

ata evācāryo vastvabhiniveśaśithilikaraṇāyātaḥ paraṃ yathā ca ghaṭādīnāṃ svarūpaṃ na sambhavati tathopapattim āha //

rūpam eva ghaṭo naikyaṃ ghaṭo nānyo 'sti rūpavān /
na vidyate ghaṭe rūpaṃ na rūpe vidyate ghaṭaḥ // Bycśṭ_14.2 [= serialno. 327]

iha yadi ghaṭo nāma kaścit padārthaḥ syāt sa darśanendriyagrāhyatvād rūpād bhedena vā parikalpyeMS, l. 5tābhedena vā / tatra tāvad

rūpam eva ghaṭo naikyam / Bycśṭ_14.2a [= serialno. 327a]

na yad eva rūpaṃ sa eva ghaṭa iti rūpaghaṭayor aikyaṃ sambhavati / yadi hi rūpaghaṭayor aikyaṃ syāt tadā yatra yatra rūpaṃ tatra tatra ghaṭa iti sarvatraiva rūpe ghaṭaḥ syāt / pākajaguṇotpattau rūpavināśe ghaṭavināśaḥ syāt / na caitat sambhavatīti rūpam eva ghaṭa iti nāsty ekatvam /

athaitaddoṣaparijihīrṣayā rūpād anyo ghaṭo rūpavān paMS, l. 6rikalpyeta tadyathārthāntarabhūtair gobhir gomān devadatta ity etad apy ayuktam is / yasmād

ghaṭo nānyo 'sti rūpavān / Bycśṭ_14.2b [= serialno. 327b]

yadi rūpād anyo ghaṭaḥ syāt so rūpanirapekṣo gṛhyeta / na hi gobhyo vyatirikto devadatto govyatirekeṇa na gṛhyate / tadvad ghaṭo 'pi rūpanirapekṣo gṛhyeta / na ca gṛhyata ity ato rūpavyatirikto ghaṭo nāsti / Sentence or paragraph continues on the following page (KW)

Suzuki1994, p. 316

yadā ca nāsti tadā katham asaṃvidyamānas tadvaMS, l. 7ttayā gṛhyeta / na hy avidyamāno vandhyātanayo gomān iti vyapadiśyate / evaṃ rupavān ghaṭa ity api na yujyate /

anyatvāsambhavād eva ca rūpaghaṭayor ādhārādheyakalpanāyā api nāsti siddhir iti /

na vidyate ghaṭe rūpaṃ na rūpe vidyate ghaṭaḥ / Bycśṭ_12.2cd [= serialno. 327cd]

rūpaghaṭayor anyatve sati ghaṭe rūpam iti syāt kuṇḍa iva dadhi / rūpe 'pi ghaṭa iti syāt kaṭa iva devadattaḥ / na caitat sambhavatīti nāstiMS, l. 8 ghaṭaḥ svabhāvataḥ / yasya ca nāsti svabhāva upalabhyate ca tad alātacakrādivat svabhāvaśūnyam /

api ca yathātmā skandhā na bhavati kartur ātmanaḥ karmaṇaś copādānasyaikatvaprasaṅgāt skandhavac codayavyayabhāktvaprasaṅgād ātmabahutvaprasaṅgāc ca / evaṃ ghaṭo 'pi rūpaṃ na bhavaty upādānopādātror ekatvaprasaṅgāc copādānabahutvena ghaṭabahutvaprasaṅgāt /

yathā cātmā skandhebhyo 'nyo na bhavati pṛthaggrahaṇaprasaṅgān nirhetuMS, l. 9katvaprasaṅgāc ca / evaṃ ghaṭo 'pi rūpavyatirikto na bhavati pṛthaggrahaṇaprasaṅgān nirhetukatvapraśaṅgāc ca /

yathā cātmaskandhebhyas tattvānyatvakalpanābhāvāt skandhavān ātmeti na vyapadiśyate / tadvad eva rūpaghaṭayos tattvānyatvakalpanābhāvād rūpavān ghaṭa iti na vyapadiśyate /

Suzuki1994, p. 318

yathā ca skandhebhyas tattvānyatvakalpanābhāvād ātmani skandhāḥ skandheṣv ātmeti dvidhāpi na yujyate / evaṃ ghaṭe rūpam rūpe ghaṭa ity api kalpa MS, p. 9anādvayaṃ nopapadyate /

yathā ca rūpāpekṣayā ghaṭe kalpanācatuṣṭayaṃ na sambhavaty evaṃ sarvaprajñaptikāraṇāpekṣaṃ catuṣṭayaṃ na sambhavatīti / nāsti svarūpato ghaṭaḥ /

yathā ca ghaṭaḥ svabhāvato nāsti tathā sarvabhāvā api svabhāvato mṛgyamāṇā na santīti siddhā bhavaty alātacakrādiprakhyatā bhavasya /

atrāhur eke / yady api rūpaghaṭayor anyatvaṃ na sambhavati tathāpi bhāvaghaṭayor anyatvam asti / yasmād anya eva ghaṭo 'smākam anyathaiva ca sattā / sattā hi nāma mahāsāmāMS, l. 2nyaṃ ghaṭaś ca viśeṣo dravyaṃ sattāyogāt sad iti vyapadiśyata iti / tān pratyucyate //

vailakṣaṇyaṃ dvayor dṛṣṭvā bhāvād anyo ghaṭo yadi /
ghaṭād anyo na bhāvo 'pi kim evaṃ na bhaviṣyati // Bycśṭ_14.3 [= serialno. 328]

ghaṭādidravyāṇām anupravṛttilakṣaṇatvāt sāmānyo bhāvaḥ / vyāvṛttilakṣaṇatvāc ca ghaṭo viśeṣalakṣaṇa iti / yadi tayor vailakṣaṇya bhāvaghaṭayor dṛṣṭvā bhāvād anyo ghaṭo bhavaty evam eva vailakṣaṇyād ghaṭād api kim arthaṃ bhāvo 'nyo na bhaviMS, l. 3ṣyati / tataś cānyabuddhidhvanipravṛttinimittam anyatvam aparam anupravṛttilakṣaṇaṃ na kalpayitavyam / vailakṣaṇyād evānyabuddhidhvanipravṛttisiddheḥ / Sentence or paragraph continues on the following page (KW)

Suzuki1994, p. 320

kalpyate cāparam anyatvam iti nāsti tarhi bhāvaghaṭayor vailakṣaṇyāpekṣam anyatvam / tataś ca yad uktaṃ

vailakṣaṇyaṃ dvayor dṛṣṭvā bhāvād anyo ghaṭa Bycśṭ_14.3ab [= serialno. 328ab]

iti tan na /

yathā ca bhāvo 'nupravṛttilakṣaṇatvād ghaṭād anya evam anyatvam apy anupravṛttilakṣaṇatvād ghaṭāMS, l. 4d anyat syāt / na ca tasyānyatvasyāparam anyatvam anyabuddhidhvanipravṛttinimittam asti / yadi syād anyatvānām aparyavasānadoṣaḥ syāt /

atha vinaivānyatvenānyabuddhir anyatve bhavati / tadvad evānyatrāpi sambhāvyatām ity alam anyatvenākiṃcitkareṇa parikalpitena / asati cānyatve nāsti kutaścit kasyacid anyatvam iti siddham /

api cedaṃ cintyate kiṃbhūtāyāḥ sattāyā anyatvena yogoMS, l. 5 'stu / kim anyabhūtāyā ananyabhūtāyā vā / yady anyabhūtāyās tadā vyartho 'nyatvena yogaḥ / athānanyabhūtāyāḥ / evam api viruddhenānanyatvena yogād anyatvena yogo na prāpnoti / anyatvābhāvāc ca ghaṭād anyo bhāva iti na yujyate / tataś ca loke viparyāsaṃ pramānīkṛtya ghaṭatvarūpam eva sadbuddhidhvanipravṛttinimittatvād bhāva iti vyavasthāpyate / tasya caMS, l. 6 rūpāc caturdhāvicāryamāṇasya nāsti svabhāva iti / tattvavidapekṣayālātacakrādivat svabhāvaśūnyo ghaṭa iti siddham /

Suzuki1994, p. 322

atrāha / vidyata eva ghaṭo guṇāśrayatvāt / na hy asad guṇāśrayo dṛṣṭaḥ / bhavati ca guṇāśrayo ghaṭa eko ghaṭo dvau ghaṭāv iti / ekatvādayo guṇapadārthasaṃgṛhītā ghaṭaś ca dravyam / dravyāśrayitvaṃ ca guṇānāṃ sambhavatīti /MS, l. 7 ato guṇāśrayatvād asty eva ghaṭa iti / atrocyate / tvanmatena //

eko yadi ghaṭo neṣṭo ghaṭo 'py eko na jāyate // Bycśṭ_14.4ab [= serialno. 329ab]

padārthabhedād yady eko ghaṭo na bhavatīti manyase ghaṭo 'pi tarhy eko na bhavati / yathaikatvam ekasaṃkhyā ghaṭo na bhavaty evaṃ dravyatvenaikasaṃkhyāyāḥ pṛthagbhūtatvād ghaṭo 'py eko na bhavati / dvitvād iti bhāvaḥ / api cāsya ghaṭasyaikarūpasyaikasaṃkhyā parikalpetāMS, l. 8nekarūpasya vā / yady ekarūpasya tadā vyarthaivaikatvakalpanā / athānekarūpasya tadāpi viruddhatvād ayuktaiva / tasmāl loke ghaṭasvarūpasyaivāsannihitārthāntarasyaikakalpanā vijñeyā /

atha dravyāśrayiṇo guṇā iti kṛtvaikatvayogād ghaṭa evaiko bhavati na tv ekatvaṃ ghaṭo bhavati / atrocyate //

na cāyaṃ samayor yogas tenāpy eko na jāyate // Bycśṭ_14.4cd [= serialno. 329cd]

yogo nāma samayor eva bhavati MS, p. 9b na viṣamayoḥ / Sentence or paragraph continues on the following page (KW)

Suzuki1994, p. 324

tatraiko guṇo dṛṣṭo ghaṭaś ca dravyam / dravyaguṇayoś ca samatā yasmān na bhavati tasmāt tayor yoga eva na bhavati / yogābhāvāt tatra yad iṣṭam ekatyayogād ghaṭa evaiko bhavatīti tan na / yadi cātra yogo dṛṣṭas tadaikenāpi ghaṭasya yogaḥ syād ghaṭenāpy ekasya / sa ca naivaṃ bhavatīti yoga evānayor nopapadyate / yogābhāvāc ca naivaiko ghaṭo bhavatīti na ghaṭo 'py eka iti / tad atra pūrvārdhena kārikāyā yoMS, l. 2gam abhyupetya dūṣaṇam uktam / uttarārdhena tu yogāsambhave dūṣaṇam uktam / apiśabdaś ca dūṣaṇakāraṇasamuccayārtho draṣṭavyaḥ /

api cedam ayuktataraṃ parasamaye dṛśyate / yad dravyāśrayiṇo guṇā vyavasthāpyante na guṇāśrayiṇo viśeṣaguṇāḥ / yujyate ca guṇānām api guṇāśrayitvam / iha yatparimāṇo ghaṭas tadāśrayeṇāpi rūpeṇa tāvataiva bhavitavyam / tataś ca dravyavad rūpasyāpi mahattvaṃ prāpnoMS, l. 3tīti //

yāvad dravyaṃ yadā rūpaṃ tadā rūpaṃ mahan na kim // Bycśṭ_14.5ab [= serialno. 330ab]

yadā yāvad dravyaṃ yāvān dravyasyāyāmavistārātmakaḥ sanniveśas tāvad rūpaṃ rūpasyāpi tāvān evāyāmavistārātmakaḥ sanniveśa iti pareṇābhyupagamyate tadā niyatam aṇumahati dravye rūpeṇāpi tatrāṇumahattā bhavitavyam / tat kiṃ nu khalv atra kāraṇaṃ yad dravyavad rūpasyāṇumahattve neṣyete /

Suzuki1994, p. 326

atha syād rūMS, l. 4paṃ guṇo 'ṇutvaṃ mahattvam api ca guṇa eva na ca guṇe guṇasya sanniveśo bhavatīti samaya eṣo 'smākam / tataś ca yady api yāvad dravyaṃ rūpam api tāvad eva tathāpi siddhāntavirodhabhayād rūpasyāṇutvamahattve na sta iti / ucyate //

samayo jāyate vācyaḥ prativādy aparo yadi // Bycśṭ_14.5cd [= serialno. 330cd]

yadi hi tava svayūthya eva prativādī syāt taṃ nivartayituṃ yuktaṃ tava siddhāntābhidhānaṃ tasya tad bādhiMS, l. 5tum asāmarthyāt / yadā tu prativādī paras taṃ prati siddhāntavirodhodbhāvanam akiṃcitkaraṃ siddhāntanirākaraṇapravṛttatvāt tasya / yuktilokavirodhodbhāvanaṃ tu taṃ prati jyāyaḥ / taddvāreṇa tasya nivārayituṃ śakyatvāt / tasmād aparihāra evāyaṃ yad idam āgamavirodhodbhāvanam iti sa evāvicalo doṣa iti nāsti bhāvaghaṭayor anyatvam / tad atraMS, l. 6 sattānyatvapratiṣedhenānyeṣām api ghaṭatvādīnāṃ sāmānyaviśeṣāṇāṃ pratiṣedho vijñeyaḥ / saṃkhyāvat sāmānyaguṇānāṃ mahattvavad viśeṣāṇām iti /

atrāha / ukto bhāvasya ghaṭādibhyo 'nyatvapratiṣedhaḥ / ghaṭasya tu svabhāvāpratiṣedhād asty eva svarūpato ghaṭākhyo bhāva iti / atrocyate //

lakṣaṇenāpi lakṣyasya yatra siMS, l. 7ddhir na vidyate /
saṃkhyādivyatirekeṇa tatra bhāvo na vidyate // Bycśṭ_14.6 [= serialno. 331]

Suzuki1994, p. 328

iha ghaṭasattvayor vyāvṛttyanuvṛttilakṣaṇaṃ bruvatā ghaṭasya vyāvṛttilakṣaṇaṃ vyavasthāpitaṃ pareṇa / tad amunā lakṣaṇenāpi lakṣyasya nāsti siddhiḥ / na hi vyāvrttimātreṇa śakyaṃ vastusvarūpaṃ nirdhārayituṃ yal lakṣyatayā setsyati / ekas tāvad guṇatvād ghaṭo na bhavati / aṇur mahad iti rūpādayaś ca guṇatvād eva ghaṭāMS, l. 8khyā na bhavanti / sattāpi dravyaguṇakarmasu sāmānyād ghaṭo na bhavati / tad ayaṃ saṃkhyāṇumahadrūpādibhyo vyāvartamāna itthaṃ svabhāva iti na śakyaṃ vyavasthāpayitum / tad evaṃ yatra paravādipakṣe lakṣaṇenāpi lakṣyasya ghaṭasvarūpasya nāsti siddhis tatra pakṣe saṃkhyādivyatirekeṇa siddhasvarūpeṇa ghaṭākhyo bhāvo na vidyate / tataś ca svabhāvaśūnyo ghaṭa iti siddham / MS, p. 10a

athavā saṃkhyārūpādayo ghaṭasya lakṣaṇaṃ tair lakṣyamāṇatvād ghaṭo lakṣyaḥ / tasya lakṣaṇenāpi pṛthak svarūpasiddhir aśakyā kartum / saṃkhyādivyatirekeṇa tatsvarūpasyānupalabhyamānatvāt /

yadi hi tal lakṣyaṃ svarūpaṃ labhate tadā niyataṃ saṃkhyādivyatirekeṇa gṛhyetedaṃ tat saṃkhyāvyatiriktaṃ ghaṭasvarūpam idaṃ punar asya saṃkhyādikaṃ lakṣaṇam iti / na caitad evam ity ataḥ /

lakṣaṇenāpi lakṣyasya yatra siddhir na vidyate /
saṃkhyādivyatirekeṇa tatra bhāvo na vidyate // Bycśṭ_14.6 [= serialno. 331]

Suzuki1994, p. 330

iMS, l. 2ti nāsti svabhāvato ghaṭaḥ /

uktas tāval lakṣyalakṣaṇayor anyatvapratiṣedhaḥ / yeṣāṃ tu rūpādibhir ghaṭasyaikyam iti siddhāntas tatpratiṣedhāyedam ucyate //

ghaṭasya na bhavaty aikyam apṛthaktvād dhi lakṣaṇaiḥ /
ekaikasmin ghaṭābhāve bahutvaṃ nopapadyate // Bycśṭ_14.7 [= serialno. 332]

rūpādīni khalu nānālakṣaṇāni yeṣāṃ tair apṛthaktvaṃ ghaṭasyeṣṭaṃ teṣāṃ rūpādibhir lakṣaṇair apṛthaktvād ghaṭasyaikyaṃ nopapadyate bahubhir ananyatvāt /

syāt tatra mataṃ yadi ghaṭasyaikyaṃ na bhavatiMS, l. 3 hanta bahutvaṃ prāptam iti / atrocyate / yasmād rūpādiṣv ekaikasmin ghaṭasyābhāvo dṛṣṭas tasmād bahutvam api nāstīti /

atrāha / yadi rūpādibhir lakṣaṇair apṛthaktvād ghaṭasyaikyaṃ nāsti teṣāṃ parasparasaṃyogād ghaṭasyaikyaṃ bhaviṣyatīti / atrocyate //

na hy asparśavato nāma yogaḥ sparśavatā saha /
rūpādīnām ato yogaḥ sarvathāpi na yujyate // Bycśṭ_14.8 [= serialno. 333]

tatra spṛṣṭiḥ sparśaḥ kāyendriyagrāhyatā sparśoMS, l. 4 'syāstīti sparśavat / spraṣṭavyam eva kāyendriyagrāhyatvāt sparśavat / tena sparśavatā spraṣṭavyena rūpagandharasānām asparśavatāṃ yogaḥ saṃyogaḥ saṃsparśo na sambhavati / yathā ghaṭasyākāśena / Sentence or paragraph continues on the following page (KW)

Suzuki1994, p. 332

yata etad evaṃ rūpādīnām ato yogaḥ sarvaprakāraṃ na sambhavati / yadā ca na sambhavati tadānyonyasaṃsparśakṛtād rūpādīnāṃ viśeṣāt samudāyanibandhano ghaṭa iti yad uktaṃ tan na yuktam /

atha vināMS, l. 5py anyonyasaṃsparśena tatsamudāya eva ghaṭa iti syād / etad api nāsti / yasmāt //

ghaṭasyāvayavo rūpaṃ tena tāvan na tad ghaṭaḥ /
yasmād avayavī nāsti tena nāvayavo 'pi tat // Bycśṭ_14.9 [= serialno. 334]

rūpādisamudāyarūpasya ghaṭasya pratyekaṃ rūpādayo 'vayavabhūtatvād ghaṭavyapadeśabhājo na bhavanti / ghaṭo 'vayavy avayavāś ca rūpādaya iti rūpaṃ tāvad avayavatvād ghaṭo na prāpnoti / yathā ca rūpam evaṃMS, l. 6 gandhādayo vācyāḥ /

nanu ca rūpasyāvayavatvād asti tarhy asāv avayavī nāma kaścit / na hy avayavinirapekṣā avayavā yujyanta iti / ucyate / iha rūpādīnāṃ pratyekaṃ ghaṭatvābhāve kutaḥ kaścid avayavī / na hi rūpādivyatirekeṇāvayavī nāma paricchettuṃ pāryate / na cāparicchidyamānasvarūpasya sattvam āsthātuṃ śakyam ity asann avayavī / yasmāc cāvayavī nāsti tasmād rūpam avayavatvenāpi na sambhāvyata iMS, l. 7ti na sta evāvayavāvayavinau / itaś ca rūpādisamudāyo na ghaṭaḥ / yasmāt

Suzuki1994, p. 334

sarveṣām api rūpāṇāṃ rūpatvam avilakṣaṇam /
ekasya ghaṭasadbhāvo nānyeṣāṃ kiṃ nu kāraṇam // Bycśṭ_14.10 [= serialno. 335]

sarveṣām api rūpāṇām iti rūpaskandhasaṃgṛhītatvād rūpagandhādayo rūpāṇīty ucyante / tāni rūpāṇi ghaṭa iva paṭādiṣv api santi / na ca tāni ghaṭādibhede 'pi svalakṣaṇaṃ vyabhicaranti / sarvatraiva tulyalakṣaṇatvāt /MS, l. 8 tatra yathaikasya rūpasya ghaṭatvenāvasthānaṃ tathānyasyāpi paṭādisambandhino rūpasya kasmād ghaṭatvenāvasthānaṃ neṣyate / yujyate tu tasyāpi ghaṭatvenāvasthānaṃ lakṣaṇābhedāt / ghaṭāvasthitarūpādivat / evaṃ tv anabhyupagame kāraṇam eva na sambhavati / tataś ca sarveṣām eva ghaṭatvaṃ prāpnoti / yad vā ghaṭasyāpi ghaṭatvaṃ na prāpnoti / yathā ca ghaṭādīnām abhedaprasaṅga evaṃ rūpagandhādīnām apy abhedaḥ prāpnoti / eMS, l. 9kasmād ghaṭād ananyatvāt /

atha manyase yady api ghaṭād anyatvam eṣāṃ nāsty eva tathāpi rūpasya rasādibhyo bhedo 'sti / tasmād abhedaprasaṅgābhāva iti / etad apy ayuktam iti pratipādayann āha //

rūpam anyad rasādibhyo na ghaṭād iti te matam /
svayaṃ yas tair vinā nāsti so 'nanyo rūpataḥ katham // Bycśṭ_14.11 [= serialno. 336]

yadi bhinnendriyagrāhyatvād rasādibhyo rūpam anyad vyavasthāpyate / ghaṭād api tad rūpam anyad iti kiṃ na vyavasthāpyate / Sentence or paragraph continues on the following page (KW)

Suzuki1994, p. 336

rūpād anyebhyo rasādibhyas tasyāvyatiri MS, p. 10bktatvād rasādisvātmavad rūpād anya eva prāpnoti / na cānyatvam iṣyata ity ayuktam etat /

yadā caivaṃ rūpādīnāṃ ghaṭakāraṇatvaṃ na sambhavati tadā niyatam //

ghaṭasya kāraṇaṃ nāsti // Bycśṭ_14.12a [= serialno. 337a]

na ca kāraṇarahitasya svata eva nirhetukaṃ kāryatvaṃ sambhavatīti /

svayaṃ kāryaṃ na jāyate // Bycśṭ_14.12b [= serialno. 337b]

yata eva cāsya nirhetukaṃ kāryatvaṃ na sambhavati //

rūpādibhyaḥ pṛthak kaścid ghaṭas tasmān na vidyate // Bycśṭ_14.12cd [= serialno. 337cd]

rūpādivyatirekeṇa kāryabhūtasya ghaṭasyānupalabhyamānatvāt / nāsti rūpādivyatiriktoMS, l. 2 ghaṭa iti siddham /

atha manyase naiva hi rūpādyupādāno ghaṭaḥ / kiṃ tarhi / svāvayavāni kapālāni kāraṇāny apekṣya ghaṭasya kāryatvaṃ kapālānāṃ ca kāraṇatvam iti / etad apy ayuktam ity udbhāvayann āha //

ghaṭaḥ kāranataḥ siddhaḥ siddhaṃ kāraṇam anyataḥ /
siddhir yasya svato nāsti tad anyaj janayet katham // Bycśṭ_14.13 [= serialno. 338]

Suzuki1994, p. 338

yadi ghaṭakāraṇāni kapālāni pratītya ghaṭaḥ sidhyati / tānīdānīṃ kapālāni kim apekṣya sidhyanti / na hi tāvat tāni svabhāvasiddhāMS, l. 3ni nirhetukatvaprasaṅgāt / atha teṣām apy anyat kāraṇam iṣyate / na tarhi kapālānāṃ svarūpasiddhir asti / teṣām api kāraṇāntaraśarkarikāpekṣatvāt / yeṣāṃ ca kapālānāṃ svataḥ siddhir na bhavati katham tāny anyat svarūpataḥ sādhayiṣyantīty ato 'py asan ghaṭaḥ / yaś cāyaṃ ghaṭapratiṣedhako vidhir eṣa eva sarvakāryāṇām asiddhau yojyaḥ /

atrāha / samuditānāṃ rūpādīnāṃ ghaṭābhidhāMS, l. 4nān na rūpādibahutve 'pi ghaṭabahutvaprasaṅga iti / tad apy ayuktam / samūhasyaivāsattvāt / tathā hi //

samavāye 'pi rūpasya gandhatvaṃ nopapadyate /
samūhasyaikatā tena ghaṭasyeva na yujyate // Bycśṭ_14.14 [= serialno. 339]

samuditā api rūpādayo na samudāyāvasthāḥ svaṃ svaṃ lakṣaṇaṃ vijahati / tataś ca samudāyāvasthāyāṃ rūpasya svarūpāparityāgād gandhatvaṃ na sambhavati / evam anekāśrayasya samūhasyaikatvaṃ na sambhāvyate /MS, l. 5 sa hi samudāyo rūpādibhyo na vyatiriktas te ca rūpādayaḥ parasparato bhidyante / rūpādibhyaś cāvyatiriktasamudāyaḥ katham ekaḥ syāt / dṛṣṭāntam āha / ghaṭasyeveti / yathā

Suzuki1994, p. 340

ghaṭasya na bhavaty aikyam apṛthaktvād dhi lakṣaṇair Bycśṭ_14.7ab [= serialno. 332ab]

ity uktam / tathehāpi

samūhasyāsti naikatvam apṛthaktvād dhi lakṣaṇaiḥ /

ity evaṃ

samūhasyaikatā tena ghaṭasyeva na yujyate / Bycśṭ_14.14cd [= serialno. 339cd]

tataś ca samūhasyāsambhavād rūpādisamūhe 'pi ghaṭakalpanā na yuktā / yathopavarṇitena ca vicāreṇa //

rūpādivyatirekeMS, l. 6ṇa yathā kumbho na vidyate /
vāyvādivyatirekeṇa tathā rūpaṃ na vidyate // Bycśṭ_14.15 [= serialno. 340]

rūpādivyatirekeṇa yathā kumbho na siddhaḥ / evaṃ kumbhaprajñaptyupādānā api rūpādayo vāyvādimahābhūtacatuṣṭayavyatirekeṇa na yujyante / nirhetukatvaprasaṅgāt /

yathā ca vāyvādivyatirekeṇa rūpagandhāder asambhavaḥ / evaṃ mahābhūtānām anyonyavyatirekeṇa siddhyabhāvāt rūpādisiddhyabhāvam uMS, l. 7dbhāvayann āha //

Suzuki1994, p. 342

agnir eva bhavaty uṣṇam anuṣṇaṃ dahyate katham /
nāsti tenendhanaṃ nāma tadṛte 'gnir na vidyate // Bycśṭ_14.16 [= serialno. 341]

ihāgnir dagdhā bhūtatrayaṃ dāhyam / tad etad indhanākhyaṃ bhūtatrayam agnir eva dahati nānyaḥ / indhanam eva ca dahyate nānyat / tatrendhanaṃ yady agnir uṣṇaṃ dahati tadāgnir eva tad uṣṇaṃ bhavati nendhanam / anuṣṇasyāpi dāhāsambhavād anuṣṇam api nendhanam / tad evaṃ sarvathāpi dāhyasyāsambhavān nāsti tenendhanaṃ nāma yad bhūtatrayātmakaṃ syāMS, l. 8t / yadā caivam agnivyatirekeṇendhanaṃ nāparaṃ sambhavati tadendhanābhāve nirhetuko 'py agnir na sambhavatīti

tadṛte 'gnir na vidyate / Bycśṭ_14.16d [= serialno. 341d]

atrāha / anuṣṇātmakam evendhanaṃ kāṭhinyādirūpatvāt / tac coṣṇasvabhāvenāgninābhibhavād uṣṇaṃ bhavati / uṣṇaṃ ca sad dahyata iti / evam api kalpyamāna indhanākhyo 'rthaḥ //

abhibhūto 'pi yady uṣṇaḥ so 'py agniḥ kiṃ na jāyate // Bycśṭ_14.17ab [= serialno. 342ab]

Suzuki1994, p. 344

yady agninābhibhūta indhanākhyo 'rtho 'nuṣṇasvabhāvo 'py uṣṇo bhavatīti kalpyate /MS, l. 9 so 'py agnir astūṣṇarūpatvāt / tataś ca sa evendhanābhāvaḥ //

athānuṣṇe paro 'py agnau bhāvo 'stīti na yujyate // Bycśṭ_14.17cd [= serialno. 342cd]

athābhibhūto 'py asāv artho 'nuṣṇa eveṣyate / sa tarhy agneḥ paro 'pi bhāva indhanākhyaṃ bhūtatrayam uṣṇaviruddhatvād anuṣṇasvabhāvam agnāv astīti na yujyate / tataś ca bhūtatrayarahitam agnimātram eva syāt / na caiṣāṃ mahābhūtānām anyonyaṃ vinā bhāvaḥ / yadi syāt siddhāntavirodhaś ca syāt / agnau cāparasya padārthasyendhanākhyasyā MS, p. 11abhāvān nirhetukatvaṃ cāgneḥ syād ity ayuktam etat /

atha manyase tejodravyaparamāṇau bhūtatrayasyābhāvād vināpīndhanenāsty evāgnir iti / ucyate //

indhanaṃ yady aṇor nāsti tenāsty agnir anindhanaḥ // Bycśṭ_14.18ab [= serialno. 343ab]

tataś ca sa eva nirhetukadoṣaḥ / ata eva cāhetukadoṣaprasaṅgāt / vaiśeṣikāṇām iva svayūthyānām ayukto dravyaparamāṇvabhyupagamaḥ / vaiśeṣikaparamāṇuvādaś ca navama eva prakaraṇe niṣiddhatvān na punar niṣidhyate /

Suzuki1994, p. 346

yathāgner ahetukatvaprasaṅgabhītyaṇav iMS, l. 2ndhanasadbhavaḥ parikalpyeta //

aṇur ekātmako nāsti syāt tasyāpīndhanaṃ yadi // Bycśṭ_14.18cd [= serialno. 343cd]

yady aṇor indhanam astīti kalpyate na tarhi tejodravyaparamāṇur ekarūpo 'stīty abhyupeyam /

na ca kevalaṃ paramāṇor evaikātmakasyābhāvaḥ / aṣṭānāṃ dravyāṇāṃ sahotpādaniyamād api khalu tadanyasyāpi padārthasya //

tasya tasyaikatā nāsti yo yo bhāvaḥ parīkṣyate // Bycśṭ_14.19ab [= serialno. 344ab]

yathā bhūtānām ekātmakatvaṃ nāsti taditarasminn itarasadbhāvād evaṃ bhauMS, l. 3tikam api kevalaṃ nāsti bhūtair vināhetukatvaprasaṅgāt / evaṃ cittena vinā caittā na sambhavanti / nāpi caittair vinā cittam / tathā lakṣaṇair jātyādibhir vinā lakṣyaṃ rūpādikaṃ nāsti / nāpi lakṣyeṇa vinā nirāśrayaṃ lakṣaṇaṃ sambhavati /

yataś caivam ekasya padārthasya kasyacit siddhir nāsti / tadaikakānāṃ samudāyābhāve saty anekasiddhir api dūrotsāritaivety āha //

na santi tenāneke 'pi yenaikoMS, l. 4 'pi na vidyate // Bycśṭ_14.19cd [= serialno. 344cd]

ekasyāsiddhau satyāṃ samuditānām api nāsti siddhiḥ /

Suzuki1994, p. 348

atha syāt svayūthyaṃ praty evaitad dūṣaṇam upapadyate / sahotpādaniyamābhyupagamāt / paraṃ prati tu nedaṃ dūṣaṇaṃ nityānāṃ pṛthivyādiparamāṇūnāṃ taditarabhāvasadbhāvaviyuktānām astitvenābhyupagamād iti / tatrāpy ayuktatām udbhāvayann āha //

bhāvās trayo na santy anye tatraiko 'stīti cen matam // Bycśṭ_14.20ab [= serialno. 345ab]

etad apy asamyak /MS, l. 5 kiṃ kāraṇam //

tritvaṃ yenāsti sarvatra tenaikatvaṃ na vidyate // Bycśṭ_14.20cd [= serialno. 345cd]

parasyāpi hi na kaścid eko nāma padārtho 'sti / yasmāt tatrāpi pṛthivīparamāṇau dravyatvam ekatvaṃ sattvaṃ cety etat tritayam asti / tathā guṇe guṇatvaṃ sattvam ekatvaṃ ceti / yasmāt tritayam asti tasmān na kaścid eko nāma padārtho 'sti / tathā sāṃkhyasya triguṇātmakaṃ sarvam ity ekaḥ kaścit padārtho nāMS, l. 6stīti na kaścid uktaṃ dūṣaṇam ativartate /

api cāyaṃ dūṣaṇamārgaḥ sarveṣām eva vādināṃ pakṣanirākaraṇāya viduṣā prayoktavya iti śikṣayann ācārya āha //

sad asat sadasac ceti sadasan neti ca kramaḥ /
esa prayojyo vidvadbhir ekatvādiṣu nityaśaḥ // Bycśṭ_14.21 [= serialno. 346]

Suzuki1994, p. 350

ekatvam anyatvam ubhayaṃ nobhayam ity ekatvādayaḥ / eteṣv ekatvādiṣu pakṣeṣu vādinā vyavasthiteṣu saMS, l. 7dasattvādyupalakṣito dūṣaṇakramaḥ sudhiyā yathākramam avatāryaḥ / tatra satkāryavādinaḥ kāryakāraṇayor ekatvam iti pakṣaḥ / tasya hi kāraṇātmanā tat kāryaṃ vyavasthitam eva sat kāryātmanā vipariṇamate / na hy asac chakyaṃ kartum / yadi hy asann utpadyeta tadā sarvataḥ sarvasambhavaḥ syāt / na ca sarvataḥ sarvasambhavo dṛṣṭaḥ / kṣīrāder eva pratiniyatadadhyādidarśanāt / tad asya vādinaḥ kāryakāraṇayor ekaMS, l. 8tvābhyupagamāt sad eva kāryam utpadyata ity evam ekatvapakṣaḥ / tasminn ekatvapakṣe satkāryavādaparāmarśena nityaṃ dūṣaṇam abhidheyam / tac coktam /

stambhādīnām alaṅkāro gṛhasyārthe nirarthakaḥ /
satkāryam eva yasyeṣṭam

ity anena / tathā

sambhava kriyate yasya prāk so 'stīti na yujyate /
sato yadi bhavej janma jātasyāpi bhaved bhavaḥ //

dharmo yady akṛto 'py asti niyamo jāyate vṛthā /
atha svalpo 'pi kartavyaḥ satkāryasya na sambhavaḥ //

ity uktam /

(Bycśṭ_14)
Suzuki1994, p. 362

CHAPTER XV
Saṃskṛtārthapratiṣedha

MS, p. 12bmbhavaḥ /

jāyamāno na tasyāsti syāt tasyāpy antaraṃ yataḥ // Bycśṭ_15.18 [= serialno. 368]

yasya vādino 'ntareṇa vinā madhyaṃ vinātītānāgatasya dvayasya nāsti sambhavas tasya jāyamāno nāsti / kathaṃ kṛtvā / syāt tasyāpy antaraṃ yataḥ / yathā jāyamānasyātītānāgatāntarvartitvam evaṃ tasyāpi jāyamānasya jātājātarūpasya madhyena bhavitavyaṃ yad apekṣya jātājātavyavasthānaṃ syāt / tac caitad aśakyaṃ jātājātayor antarā tṛtīyaṃ jāyamānaṃ nāma vyavasthāpayiMS, l. 2tum / sarvatraiva jātājātayor antarā jāyamānakalpanānavasthāprasarigāt /

Suzuki1994, p. 364

atrāha / naivārdhajāto jāyamāno yato yathopavarṇitadoṣaprasaṅgaḥ syāt / kiṃ tarhi / yasya nirodhena jātaḥ padārtho bhavati sa jāteḥ prāgavasthārūpo 'rtho jāyamāna ity ucyata iti tad eva pratipādayann āha //

jāyamānanirodhena jāta utpadyate yataḥ /
tato 'nyasyāpi sadbhāvo jāyamānasya dṛśyate // Bycśṭ_15.19 [= serialno. 369]

yasmāj jāyamānaniroMS, l. 3dhena jātaḥ padārtho bhavati tasmād ardhajātavyatirekeṇāpy asty eva jāyamānaḥ padārtha iti /

atrocyate //

jāto yadā tadā nāsti jāyamānasya sambhavaḥ / Bycśṭ_15.20ab [= serialno. 370ab]

yadā tāvad ayaṃ padārtho jāta ity ucyate tadā jāyamāno nāsti / jāyamānāsambhavāc ca jāta ity eva nāsti / ato jātena jāyamāno 'numīyeta /

atha jāto 'pi jāyamānaḥ syāt / tasya tarhy utpādāsambhavo jāMS, l. 4tatvād iti pratipādayann āha //

jāta utpadyate kasmāj jāyamāno yadā tadā // Bycśṭ_15.20cd [= serialno. 370cd]

yadā jāta evārtho jāyamāna ity ucyate tadā sa jāyamāno 'rthaḥ kasmād utpadyata iti parikalpyate / siddhatvād utpādaparikalpo 'sya na yukta ity abhiprāyaḥ / tataś ca jāyamāno jāyata iti na yujyate /

Suzuki1994, p. 366

atrāha / janmābhimukhatvād ajāto 'pi jāyamāno jāta ity ucyate / tataś ca jāta eva jāyaMS, l. 5māno na cāsyotpādavaiyarthyam iti / evam api yadi //

ajāto jāta ity eva jāyamānaḥ kṛtaḥ kila // Bycśṭ_15.21ab [= serialno. 371ab]

yady ajāta eva jāyamānaḥ padārtho janmābhimukhyāt pareṇa jāta iti kalpitaḥ / jātājātayor

bhedābhāvād ghaṭo 'bhāvas tadā kiṃ na vikalpyate // Bycśṭ_15.21cd [= serialno. 371cd]

jātāvastha eva hi padārtho ghaṭa ity abhidhīyate / jātājātayoś caikyāt prāgabhāvena jāto 'pi ghaṭo 'bhāMS, l. 6va eveti syāt / na caitat sambhavatīty ayuktam etat /

athāpi syāt / naiva jāyamānājātayor bhedābhāvaḥ / utpattikriyayāviśyamāno hi padārtho jāyamāna ity ucyate / sa ca //

aniṣpanno 'py ajātāt tu jāyamāno bahiṣkṛtaḥ // Bycśṭ_15.22ab [= serialno. 372ab]

yady apy anāgatād aniṣpannarūpo 'pi padārtho jāyamāno bahir vyavasthāpitaḥ /

tathāpi jāyate 'jāto yato jātād bahiṣkṛtaḥ // Bycśṭ_15.22cd [= serialno. 372cd]

Suzuki1994, p. 368

yaMS, l. 7thājātāj jāyamāno bahiṣkṛtaḥ kriyāveśād evaṃ jātād api bahiṣkṛta evāniṣpannarūpatvāt / tataś cājāta eva jāyata ity āpannam iti nāsti jāyamāno nāma /

na ca kevalaṃ jātād bahirbhūtatvād ajāta eva jāyate / itaś cājāta eva jāyate / yasmāt parasya //

nāsīt prāg jāyamāno 'pi paścāc ca kila vidyate /
tenāpi jāyate 'jātaḥ // Bycśṭ_15.23abc [= serialno. 373abc]

āsīc chabdaś cirānukrāntābhidhāyī nāsīn nābhūd iMS, l. 8tyarthaḥ // yo 'sāv idānīṃ jāyamānatvena vyapadiśyate sa nāsīt / prāk śabdas tv avadhivacanaḥ / vartamānāvasthāyāḥ prāg atīte kāle sa jāyamāno 'rtho 'vidyamāno 'pi paścāt kila jāyamāno bhavati / ato 'py ajāta eva jāyamāno bhavati janikriyāveśakāle / tataś cāsyājātatvenābhūtatvam / na cābhūtasyālabdhātmabhāvasya nirāśrayā janikriyā pravartitum utsahate ity āha //

nābhūto nāma jāyate // Bycśṭ_15.23d [= serialno. 373d]

iti // MS, p. 13a

api ca //

jāyate 'stīti niṣpanno nāstīty akṛta ucyate // Bycśṭ_15.24ab [= serialno. 374ab]

Suzuki1994, p. 370

astīty anena niṣpanna ucyate / niṣpanna eva hi padārtho 'stīti jāyate / astīti bhavatītyarthaḥ / nāstīty anenāpy akṛto 'niṣpanna ucyate / tad etadavasthādvayaṃ virahayya //

jāyamāno yadābhāvas tadā ko nāma sa smṛtaḥ // Bycśṭ_15.24cd [= serialno. 374cd]

ittham ayaṃ padārtho bhavatīti jāyamānāvastho bhāvo yadā na śakyate vyapadeṣṭuṃ tadāsāv anirdhāryamāṇasvarūpatvād asann eveti yuktam avasātum / tad evaṃ yathopavarṇitena viMS, l. 2cāreṇa jāyamānasyāsambhavāt //

kāraṇavyatirekeṇa yadā kāryaṃ na vidyate /
pravṛttiś ca nivṛttiś ca tadā naivopapadyate // Bycśṭ_15.25 [= serialno. 375]

yadā kāraṇāt pṛthagbhūtaṃ kāryaṃ vicāryamāṇaṃ na sambhavati tadā nirāśrayā pravṛttiḥ kāryasyotpādo nivrttiś ca kāraṇasya vināśaś ca na vidyate / Sentence or paragraph continues on the following page (KW)

Suzuki1994, p. 372

tad evaṃ parīkṣyamāṇā bhāvāḥ svabhāvasiddhā na bhavantīti saiva māyopamatāvasiṣyate bhāvānām / tad enāṃ bālalāpinīṃ māyāṃ vyāmūḍhajanasammoMS, l. 3hanīm amūḍhajanavismayakarīm avetya vidhūyedaṃsatyābhiniveśasamutthāṃ padārthatṛṣṇāṃ sakalajagadanugrahāya mahākaruṇābodhicittādvayajñānatrayam anuttarajñānodayabījabhūtam abhimukhīkṛtya yathāvadavasitasaṃsārasvabhāvaḥ kleśaduḥkhāgnijvālāvalīḍhabhuvanatrayāgāramadhyagatam atrāṇaṃ jagad īkṣamāṇaḥ piṇḍīkṛtāśeṣajagadvyasanasampātaiḥ kṣaṇe kṣaṇe 'nyathā cānyathā cāMS, l. 4saṃsāram api kāyacetasor upanipatadbhir apy akātaro yugapatpiṇḍīkṛtāśeṣajagadduḥkhopanipātair āsaṃsāraṃ samutsāhitaikaikavīryakṣaṇaḥ sakalasya jagataḥ sarvākārajñatājñānaratnadhananicayodayakāraṇaṃ viduṣo bhavotpattir ity avetya sarvākārajñatājñānodayena sakalasya jagataḥ saṃvibhāgaṃ cikīrṣatā punar api yuktaṃ bhavam upāttum iti //

Suzuki1994, p. 378

bodhisattvaMS, l. 5yogācāre catuḥśatake saṃskṛtārthapratiṣedho nāma pañcadaśaṃ prakaraṇam //

(Bycśṭ_15)
Suzuki1994, p. 380

CHAPTER XVI

MS, p. 13a5samanukrāntaiḥ pañcadaśabhiḥ prakaraṇaiḥ śāstrakāryaṃ parisamāpya śāstrārambhaprayojanaṃ kṛtvānyaśeṣaparihāraṃ copadarśayan ṣoḍaśaṃ prakaraṇam ārabhate //

kenacid dhetunā śūnyam aśūnyam iva dṛśyate /
tasya prakaraṇaiḥ sarvaiḥ pratiṣedho vidhīyate // Bycśṭ_15.1 [= serialno. 376]

nānavadhārya yathāMS, l. 6rthāṃ śūnyatāṃ kaścic chaktaḥ saṃsāre saṅgam avadhūya nirvāṇaspṛhām utpādayitum / sa ca śūnyatārtho jagatām atīvottrāsakaratvād apriyāvedananipuṇapuruṣeṇa rājñaḥ priyabhāryāmaraṇakramāvedanasaumanasyotpādanavat kayāpi yuktyā viduṣāvatāryaḥ / ahaṅkāramamakārasnehaviparyasto hi loko 'nitya eva vastuni kṣaṇabhaṅgādarśanāt saṃskāramātrapravāhasya saMS, l. 7myagarthānavasāyāc chūnyatādarśanavibandhabhūtāṃ nityatām avadhārya pratyavatiṣṭhamāno jagad aśūnyam eva pratipannaḥ / tad asyāśūnyatāpratiṣedhāya prathamaprakaraṇaprārambha ityādi yojyam / svabhāvavirahitārthaś cātra śūnyatārtha ity asakṛd āveditam / Sentence or paragraph continues on the following page (KW)

Suzuki1994, p. 382

tad evaṃ kenacid dhetunā svabhāvarahitam api vastv evāśūnyaṃ yeṣāṃ khyāti teṣāṃ tasyāsadgrāhahetoḥ sarvaiḥ pañcadaśabhir api prakaraṇaiḥ pratiṣedho vidhīyate /

yady evamartham eMS, l. 8ṣāṃ prakaraṇānām ārambho nanv ata evāśūnyatvaṃ siddhaṃ bhāvānām / tathā hy eṣāṃ prakaraṇānāṃ vaktā tāvad bhavān asti / prakaraṇānām abhidhyo 'rtho 'śūnyatāhetuvyāvartako hetur asti / vacanaṃ cedaṃ prativiśiṣṭārthakṛtāvadhidhvanisamudāyarūpaṃ pañcadaśaprakaraṇātmakam astīti vaktṛvācyavacanānāṃ sadbhāvāt siddham aśūnyatvaṃ bhāvānām iti vyartha eva bhavataḥ sarvaprakaraṇaprārambhapariśramāyāsa iti pratipādayann āha //

yadā vaktāsti vācyañ ca na śūnya / Bycśṭ_15.2a [= serialno. 377a]

(Bycśṭ_16)