Cāmuṇḍa (Kāyastha [= Kāyasthacāmuṇḍa], or Caṇḍa; around 1490 CE): Rasasaṃketakalikā [= Rasasaṅketakalikā]

Header

This file is an html transformation of sa_cAmuNDa-rasasaMketakalikA.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Oliver Hellwig

Contribution: Oliver Hellwig

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from rassanku.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Camunda (Kayastha [= Kayasthacamunda], or Canda; around 1490 CE):
Rasasamketakalika [=Rasasanketakalika]
Based on the ed. by Jadavji Tricumji,
Benares: Caukhamba Amarabharati Prakashan 1984.
(Chaukhamba Ayurveda Granthamala, 10)

Input by Oliver Hellwig

Revisions:


Text

Cāmuṇḍa (Kāyastha [= Kāyasthacāmuṇḍa], or Caṇḍa; around 1490 CE): Rasasaṃketakalikā [= Rasasaṅketakalikā]

RSK, 1
śivaṃ natvā raseśaṃ cāmuṇḍaḥ kāyasthavaṃśabhūḥ /
karoti rasasaṃketakalikām iṣṭasiddhidām // Rsk_1.1 //

<mercury:: myth. origin>
skandāttārakahiṃsārthaṃ kailāse vidhṛtaṃ suraiḥ /
rate śambhoścyutaṃ reto gṛhītamagninā mukhe // Rsk_1.2 //

kṣiptaṃ tena caturdikṣu kṣārābdhau tatpṛthak pṛthak /
saumyādidiktrayasthaṃ yad gaurīśāpānna kāryakṛt // Rsk_1.3 //

paścimāyāṃ vimuktaṃ tat sūto'bhūt sarvakāryakṛt /

<mercury:: subtypes:: colour, caste> śvetāruṇaharidrābhakṛṣṇā viprādipāradāḥ // Rsk_1.4 //

dehe lohe gade piṣṭyāṃ yojyā vā svasvajātiṣu /

<rasadoṣāḥ> teṣu naisargikā doṣāḥ pañca saptātha kañcukāḥ // Rsk_1.5 //

malādyāḥ pañca doṣāḥ syur bhūjādyāḥ sapta kañcukāḥ /
kuṣṭhādīn hi prakurvanti rasasthā dvādaśaiva te // Rsk_1.6 //

<18 saṃskāras>
tenāṣṭādaśasaṃskārā uktā jñair doṣamuktaye /
kartuṃ te duṣkarā yasmāt procyante sukarā rase // Rsk_1.7 //

<mercury:: correct weight>
palādārabhya pañcāśatpalaṃ yāvacca pāradaḥ /
tata ūno'dhiko vāpi na saṃskāryo raso budhaiḥ // Rsk_1.8 //

<saṃskāra:: mardana>
vastre caturguṇe pūtaḥ sūtaḥ sthāpyaḥ śubhe'hani /
lohārkāśmajakhalve tu tapte caiva vimardayet // Rsk_1.9 //

niśeṣṭakāsurīdhūmavyoṣāmlalavaṇaiḥ pṛthak /
kālāṃśairmarditaḥ sūto bhavecchuddho dinaikataḥ // Rsk_1.10 //

<saṃskāra:: svedana> tataḥ kṣārāmlamūtrādyaiḥ svedyo vastrāvṛto dinam /

<saṃskāra:: mūrchana> mūrchayet saptadhā paścāt kanyāgnyarkavarāmbubhiḥ // Rsk_1.11 //

<saṃskāra:: pātana> tridhordhvapātanāt pātyaḥ pādāṃśārkayutaḥ śuciḥ /

<mercury:: hiṅgulākṛṣṭa:: nat. pureness> hiṅgulād uddhṛtaḥ sūto bhavedvā doṣavarjitaḥ // Rsk_1.12 //

<importance of jāraṇa>
guruśāstraṃ parityajya vinā jāritagandhakāt /
rasaṃ nirmāti durmedhāḥ śapettaṃ ca raseśvaraḥ // Rsk_1.13 //

<saṃskāra:: jāraṇa>
sūtaṃ gandhaṃ rasaikāṃśaṃ stokaṃ stokaṃ tu khalvagam /
kuṭṭanāt kuṭṭanāt piṣṭaṃ bhavedvā tāmrapātragam // Rsk_1.14 //

tattulyaṃ gandhakaṃ dattvā ruddhvā taṃ lohasampuṭe /
puṭed bhūdharayantre ca yāvajjīryati gandhakam // Rsk_1.15 //

evaṃ punaḥ punardeyaṃ ṣaḍguṇaṃ gandhacūrṇakam /
ṣaḍguṇe gandhake jīrṇe raso nikhilarogahā // Rsk_1.16 //

<bandha:: subtypes>
pāṭaḥ khoṭo jalaukā ca bhasmākhyaśca caturthakaḥ /
bandhaścaturvidhaḥ sūte vijñeyo bhiṣaguttamaiḥ // Rsk_1.17 //

pāṭaḥ parpaṭikābandhaḥ piṣṭibandhastu khoṭakaḥ /
jalaukā pakvabandhaḥ syādbhasma bhasmanibho bhavet // Rsk_1.18 //

<mercury:: bhasman:: subtypes> sūtabhasma dvidhā jñeyamūrdhvagaṃ talabhasma ca /

<ūrdhvabhasman:: production> ūrdhvabhasmakaraṃ yantraṃ sthālikāsampuṭaṃ śṛṇu // Rsk_1.19 //

kāryaṃ sthālīdvayaṃ madhye sarvataḥ ṣoḍaśāṅgulam /
lavaṇeneṣad ārdreṇāpūrya sthālīm adhogatām // Rsk_1.20 //

saṃdhiṃ vastramṛdā limpet saṃpuṭīkṛtya cānyayā /
tridvāracullyāṃ saṃsthāpya caturyāmaṃ dṛḍhāgninā // Rsk_1.21 //

pacettatsvāṅgaśītaṃ vai hyuddhṛtya lavaṇaṃ tyajet /
lāvaṇīmūrdhvagāṃ kṛtvā kṣepyo'nyasyāṃ raseśvaraḥ // Rsk_1.22 //

pūrvavat saṃpuṭīkṛtya paścāttu cullake nyaset /
dṛḍhaṃ kṛtvālavālaṃ tu jalaṃ tatra vinikṣipet // Rsk_1.23 //

uṣṇaṃ punaḥ punastyaktvā kṣipecchītaṃ muhurmuhuḥ /
tridvāre kāṣṭhamekaikaṃ dīrghaṃ hastamitaṃ kṣipet // Rsk_1.24 //

hastavatpiṇḍamānaṃ tu hyādau prajvālayetsudhīḥ /
dve dve kāṣṭhe ca tasyordhvaṃ tadūrdhvaṃ tritayaṃ kṣipet // Rsk_1.25 //

yāvadyāmadvayaṃ paścādaṅgārāṃśca jalaṃ tyajet /
ūrdhvasthālyāṃ tu yallagnaṃ tadūrdhvaṃ bhasma siddhidam // Rsk_1.26 //

<mercury:: talabhasman:: production>
gandhakaṃ dhūmasāraṃ ca śuddhasūtaṃ samaṃ trayam /
yāmaikaṃ mardayet khalve kācakūpyāṃ vinikṣipet // Rsk_1.27 //

ruddhvā dvādaśayāmaṃ tadvālukāyantragaṃ pacet /
sphoṭayetsvāṅgaśītaṃ ca tadūrdhvaṃ gandhakaṃ tyajet // Rsk_1.28 //

<talabhasman:: medic. properties>
talabhasma bhavedyogavāhi syāt sarvarogahṛt /
auṣadhāntarasaṃyogād vakṣye varṇaviparyayam // Rsk_1.29 //

raktaṃ pītaṃ tathā kṛṣṇaṃ nīlaṃ ca pāṇḍurāruṇam /

<raktabhasman> nirguṇḍīrasasaṃyuktaṃ capalena samanvitam // Rsk_1.30 //

raktavarṇaṃ bhavedbhasma dāḍimīkusumopamam /

<pītabhasman> bhūdhātrīhastiśuṇḍībhyāṃ rasaṃ gandhaṃ ca mardayet // Rsk_1.31 //

kācakūpyāṃ caturyāmaṃ pakvaḥ pīto bhavedrasaḥ /

<kṛṣṇabhasman> sūtaṃ gandhakasaṃyuktaṃ kumārīrasamarditam // Rsk_1.32 //

kṛṣṇavarṇaṃ bhavedbhasma devānāmapi durlabham /

<śyāma-/nīlabhasman> vārāhīkandasaṃyuktaṃ rasakena samanvitam // Rsk_1.33 //

śyāmavarṇaṃ bhavedbhasma valīpalitanāśanam /

<pāṇḍurāruṇabhasman> lavaṇāntarviliptāyāṃ kūpyāṃ syāt pāṇḍurāruṇam // Rsk_1.34 //

<mercury:: māraṇa>
lavaṇādviṃśatirbhāgāḥ sūtaścāthaikabhāgikaḥ /
kāñjike mardayitvāgnau puṭanād bhasmatāṃ vrajet // Rsk_1.35 //

uddhṛtyānyaṃ rasaṃ kṣiptvā yathecchaṃ mārayedrasam /
evaṃ tāmrāhivaṅgābhraṃ māritaṃ syādguṇapradam // Rsk_1.36 //

tadambupūrite pātre sthāpyaṃ yāmāṣṭakaṃ śanaiḥ /
tyaktvā toyaṃ raso grāhyaḥ pātrastho bhasmasūtakaḥ // Rsk_1.37 //

<mercury:: māraṇa>
mūṣādvayamapāmārgabījacūrṇaiḥ prakalpayet /
pāradaṃ tatpuṭe kṛtvā malayūrasamarditam // Rsk_1.38 //

droṇapuṣpyāḥ prasūnāni viḍaṅgamarimedakaḥ /
cūrṇam eṣām adhaścordhvaṃ dattvā mudrāṃ prakalpayet // Rsk_1.39 //

vidhāya golakaṃ samyaṅmṛnmūṣāsampuṭe kṣipet /
śoṣayenmudritaṃ kṛtvā paced gajapuṭe tataḥ // Rsk_1.40 //

pārado bhasmatām itthaṃ puṭenaikena gacchati /
svāṅgaśītaṃ samuddhṛtya sarvakarmasu yojayet // Rsk_1.41 //

prottānakharpare cullyāṃ sphaṭikālepite kṣipet /
punarnavārase pakvo mardanānmriyate rasaḥ // Rsk_1.42 //

<mercury:: mṛta:: parīkṣā>
atejā aguruḥ śubhro lohahā cācalo rasaḥ /
yadā nāvartate vahnau nordhvaṃ gacchettadā mṛtaḥ // Rsk_1.43 //

<mercury:: mṛta:: medic. properties>
pāradaḥ sarvarogaghno yogavāhī saro guruḥ /
pāṇḍutākṛmikuṣṭhaghno vṛṣyo balyo rasāyanaḥ // Rsk_1.44 //

sūto dhāturasāḥ sarve jīrṇā jīrṇā guṇādhikāḥ /

<mercury:: mṛta:: storage> dante śṛṅge maṇau veṇau rakṣayetsādhitaṃ rasam // Rsk_1.45 //

<weight of drugs>
pittāni ṣoḍaśāṃśena viṣāṇāmapi raktikā /
guṭīraseṣvanukto 'pi jñeyo vidhirayaṃ svayam // Rsk_1.46 //

<mercury:: sevana>
sarvarogavināśārthaṃ dehadārḍhyasya hetave /
śuddhakāyaśca pathyāśī seveta pūjyapūjanāt // Rsk_1.47 //

vallamekaṃ nare'śve tu gadyāṇaṃ ca gaje dvayam /
dattaḥ sūto haredrogān dhātuyugvā nijauṣadhaiḥ // Rsk_1.48 //

rasasya vikṛtau satyāṃ mūrchā hikkā jvaro'ratiḥ /
kāsaḥ śvāso bhramo moho dāhaḥ kampaśca jāyate // Rsk_1.49 //

tacchāntyai bījapūrasya rasaṃ śuṇṭhīṃ ca saindhavam /
pibedvā gojale siddhaṃ mūlaṃ karkoṭajaṃ śubham // Rsk_1.50 //

yatrāgāre rasādhīśaḥ pūjyate bahubhaktitaḥ /
tadapatyadhanaiḥ pūrṇam ādhivyādhivivarjitam // Rsk_1.51 //

RSK, 2

<ṣaḍloha> hemarūpyārkavaṅgāhilohair lohāḥ ṣaḍīritāḥ /

<metals:: factitious> akṛtrimā ime ghoṣāvartakādyāstu kṛtrimāḥ // Rsk_2.1 //

<metals:: śuddha, mṛta:: medic. properties> śuddhā mṛtā nirutthāśca sarvarogaharāḥ smṛtāḥ /

<metals:: impure:: medic. properties> aśuddhān hīnapākāṃśca rogamṛtyupradāṃstyajet // Rsk_2.2 //

<metals:: māraṇa:: with mercury>
lohaṃ sūtayutaṃ doṣāṃstyajet sūtaśca lohayuk /
ataḥ svarṇādilohāni vinā sūtaṃ na mārayet // Rsk_2.3 //

<gold:: subtypes>
svarṇaṃ pañcavidhaṃ proktaṃ prākṛtaṃ sahajāgnije /
etat svarṇatrayaṃ devabhojyaṃ ṣoḍaśavarṇakam // Rsk_2.4 //

khanijaṃ rasavādotthaṃ supattrīkṛtya śodhitam /
taccaturdaśavarṇāḍhyaṃ manujārhaṃ rujāpaham // Rsk_2.5 //

<gold:: śodhana> suvarṇaṃ saptaśo vāpyaṃ kāñcanārarase śuciḥ /

<gold:: māraṇa> suvarṇe galite nāgaṃ prakṣipet ṣoḍaśāṃśakam // Rsk_2.6 //

amlena mardayitvā tu kṛtvā tasya ca golakam /
gandhakaṃ golakasamaṃ vinikṣipyādharottaram // Rsk_2.7 //

śarāvasaṃpuṭe kṛtvā saṃnirudhya pratāpayet /
triṃśadvanotpalairagnau saptadhā bhasmatāṃ vrajet // Rsk_2.8 //

<gold:: mṛta:: medic. properties>
tiktaṃ kaṣāyaṃ jvarahṛtsvādupākaṃ balāvaham /
vayodhīḥkāntidaṃ vṛṣyaṃ śoṣālakṣmīviṣāpaham // Rsk_2.9 //

<silver:: subtypes>
kailāse sahajaṃ rūpyaṃ khanijaṃ kṛtrimaṃ bhuvi /
vyutkrameṇa guṇaiḥ śreṣṭhaṃ nāgottīrṇaṃ rase hitam // Rsk_2.10 //

<silver:: śodhana> śvetāgastirase rūpyaṃ svarṇavacchuci māraṇam /

<silver:: māraṇa> gandhakāmlakasaṃyogānnāgaṃ hitvā kṣipet trapu // Rsk_2.11 //

vayaḥśukrabalotsāhakaraṃ sarvāmayāpaham /

<gold, silver:: parīkṣā:: mṛta> etadbhasmāmlalipto'sistāmravarṇastadā mṛtiḥ // Rsk_2.12 //

suvarṇamathavā rūpyaṃ yoge yatra na vidyate /
tatra kāntodbhavaṃ lohaṃ kṣepyaṃ taistatsamaṃ guṇaiḥ // Rsk_2.13 //

<copper:: subtypes> dvyarkau nepālamlecchau tu rase nepāla uttamaḥ /

<nepāla:: phys. properties> ghanaghātasahaḥ snigdho raktapatro'malo mṛduḥ // Rsk_2.14 //

<mleccha:: phys. properties>
mlecchastu kṣālitaḥ kṛṣṇo rūkṣaḥ stabdho ghanāsahaḥ /
miśrito nāgalohābhyāṃ na śreṣṭho rasakarmaṇi // Rsk_2.15 //

<copper:: doṣas>
tāmraṃ tu viṣavajjñeyaṃ yatnataḥ sādhyate hi tat /
eko doṣo viṣe samyaktāmre tvaṣṭau prakīrtitāḥ // Rsk_2.16 //

kuṣṭhaṃ reko vamirbhrāntistāpo vātaśca kāmalā /
dehasya nāśanaṃ doṣā ityaṣṭau kathitā budhaiḥ // Rsk_2.17 //

<copper:: śodhana>
gavāṃ mūtraiḥ paceccāhastāmrapatraṃ dṛḍhāgninā /
vāriṇā kṣālayet paścādekaviṃśatidhā śuciḥ // Rsk_2.18 //

<copper:: māraṇa>
pāradaṃ gandhakaṃ tāmraṃ samamamlena mardayet /
jāyate tripuṭād bhasma vālukāyantrato'thavā // Rsk_2.19 //

<copper:: māraṇa>
gandhārkau dvyekabhāgau ca śarāvasaṃpuṭe puṭet /
svāṅgaśītaṃ ca saṃpeṣya khalve vastreṇa gālayet // Rsk_2.20 //

sāmudraṃ tatsamaṃ kṛtvā punaḥ puṭanamācaret /
tadeva tatkṣaye deyaṃ sāmudraṃ ca punaḥ punaḥ // Rsk_2.21 //

kāsīsasya jalenaiva vāraṃ vāraṃ tu bhāvayet /
catuḥṣaṣṭipuṭairitthaṃ nirutthaṃ yogavāhikam // Rsk_2.22 //

tattāmraṃ sauraṇe kande puṭetpañcāmṛte'thavā /
aṣṭau doṣāṃśca pūrvoktān na karoti guṇāvaham // Rsk_2.23 //

hanti gulmakṣayājīrṇakāsapāṇḍvāmayajvarān /
sthaulyodare kaphaṃ śūlamūrdhvādhaḥśodhanaṃ param // Rsk_2.24 //

<tin:: subtypes>
khurakaṃ miśrakaṃ ceti dvividhaṃ vaṅgamucyate /
khurakaṃ tu guṇaiḥ śreṣṭhaṃ miśrakaṃ na rase hitam // Rsk_2.25 //

<tin:: śodhana>
kanyābhṛṅgarase vaṅganāgau śodhyau trisaptadhā /
athavā brahmavṛkṣotthe kvāthe nirguṇḍije'thavā // Rsk_2.26 //

<tin:: māraṇa>
mṛdbhājane drute vaṅge ciñcāśvatthatvaco rajaḥ /
kṣipettasya caturthāṃśaṃ lohadarvyā pracālayet // Rsk_2.27 //

yāvadbhasmatvamāyāti tataḥ khalve satālakam /
brahmadrukvāthakalkābhyāṃ mardyaṃ gajapuṭe pacet // Rsk_2.28 //

puṭe puṭe daśāṃśāṃśaṃ dattvaivaṃ daśadhā puṭet /
vaṅgabhasma nirutthaṃ tat pāṇḍumehagadāpaham // Rsk_2.29 //

<tin:: māraṇa>
karīṣasaṃpuṭe vaṅgapatraṃ chāgaśakṛdyutam /
mriyate puṭamātreṇa tanmehān hanti viṃśatim // Rsk_2.30 //

<lead:: māraṇa>
vaṅgavannāgabhasmāpi kṛtvādau tatsamāṃ śilām /
kṣiptvā tuṣodakairmardyaṃ dadyād gajapuṭaṃ tataḥ // Rsk_2.31 //

ṣaṣṭyaṃśaṃ gandhakaṃ dattvā pācyaṃ ṣaṣṭipuṭāvadhi /
nāgabhasma nirutthaṃ tadvaṅgabhasmaguṇādhikam // Rsk_2.32 //

<lead, tin:: mṛta:: medic. properties>
mṛtaṃ vaṅgaṃ ca nāgaṃ ca rasabhasma samaṃ guṇaiḥ /
parasparamalābhe ca yojayettat parasparam // Rsk_2.33 //

<iron:: subtypes> muṇḍaṃ tīkṣṇaṃ tathā kāntaṃ bhedāstasya trayodaśāḥ /

<muṇḍa:: subtypes> mṛdu kuṇṭhaṃ ca kāṇḍāraṃ trividhaṃ muṇḍamucyate // Rsk_2.34 //

<tīkṣṇaloha:: subtypes>
kharasāraṃ ca hotrāsaṃ tārāvartaṃ viḍaṃ tathā /
kāntaṃ lohaṃ gajākhyaṃ ca ṣaḍvidhaṃ tīkṣṇamucyate // Rsk_2.35 //

<kānta:: parīkṣā>
pātre yasminprasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /
pāke dugdhaṃ bhavati śikharākāratāṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇairnaiva cānyat // Rsk_2.36 //

<kānta:: subtypes>
kāntaṃ lohaṃ caturdhoktaṃ romakaṃ bhrāmakaṃ tathā /
cumbakaṃ drāvakaṃ ceti guṇāstasyottarottarāḥ // Rsk_2.37 //

<iron:: śodhana> muṇḍādisarvalohāni tāmravacchodhayet sudhīḥ /

<iron:: pāka>
lohapākastridhā prokto mṛdurmadhyaḥ kharastathā /
paṅkaśuṣkarasau pūrvau vālukāsadṛśaḥ kharaḥ // Rsk_2.38 //

<iron:: māraṇa>
lohapatraṃ gandhaliptaṃ vahnau taptaṃ punaḥ punaḥ /
kṣipenmīnākṣikānīre yāvattatraiva śīryate // Rsk_2.39 //

rasahiṅgulagandhena tulyaṃ tanmardayed dṛḍham /
nirguṇḍīvṛṣamatsyākṣīrasairgajapuṭānmṛtiḥ // Rsk_2.40 //

<iron:: māraṇa:: vāritara>
lohacūrṇaṃ varākvāthe piṇḍaṃ kṛtvā punaḥ punaḥ /
ṣoḍaśāṅgulamāne hi nirvātagartake puṭet // Rsk_2.41 //

catuḥṣaṣṭipuṭaireva jāyate padmarāgavat /
nirutthāmbutaraṃ yogavāhi syātsarvarogahṛt // Rsk_2.42 //

<iron:: māraṇa:: vāritara>
jambūtvacārase tindumārkaṇḍapatraje'thavā /
trisaptadhātape śoṣyaṃ peṣyaṃ vāritaraṃ bhavet // Rsk_2.43 //

<iron:: māraṇa>
ciñcāpatranibhaṃ lohapatraṃ dantīdrave kṣipet /
gharme dhṛtvā raso deyo mṛtaṃ yāvadbhavecca tat // Rsk_2.44 //

<iron:: māraṇa:: vāritara>
matsyākṣīrasamadhyasthaṃ lohapatraṃ vinikṣipet /
triṃśaddināni gharme tu tato vāritaraṃ bhavet // Rsk_2.45 //

<iron:: māraṇa:: niruttha, parīkṣā>
lohamadhvājyagaṃ tāraṃ dhmātaṃ cetpūrvamānakam /
tadā lohaṃ nirutthaṃ syādanyathā sādhayetpunaḥ // Rsk_2.46 //

<iron:: amṛtīkaraṇa (?)>
varākvāthe 'vaśeṣo tu tattulyaṃ ghṛtamāyasam /
sitā lohamitā tāmre pakvaṃ cāmṛtavadbhavet // Rsk_2.47 //

<loha:: mṛta:: medic. properties>
grahaṇīpāṇḍuśophārśojvaragulmapramehakān /
hanti plīhāmayaṃ lohaṃ balabuddhivivardhanam // Rsk_2.48 //

kuṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikā tathā /
madyamamlarasaṃ caiva tyajellohasya sevakaḥ // Rsk_2.49 //

<maṇḍūra:: śodhana>
gomūtre triphalākvāthe taptaṃ śodhyaṃ trisaptadhā /
svarṇādi sarvalohānāṃ kiṭṭaṃ tattadguṇāvaham // Rsk_2.50 //

kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam /
tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇam // Rsk_2.51 //

<rasaka:: māraṇa>
lavaṇāntargataṃ bhāṇḍe sattvaṃ kharparasambhavam /
sukhaṃ ruddhvā vipakvaṃ tanmriyate gajavahninā // Rsk_2.52 //

<rasaka:: mṛta:: medic. properties>
mṛtastu rasako rūkṣastridoṣaghno jvarāpahaḥ /
yogavāhyatisāraghnaḥ kledaghno viḍvibandhakṛt // Rsk_2.53 //

<bronze, brass:: śodhana, māraṇa>
kāṃsyapittalayoḥ prokte tāmravacchuddhimāraṇe /
sitā gavyayutā deyā dhātubhakṣaṇavaikṛtau // Rsk_2.54 //

<metals:: fast māraṇa>
athaikaḥ pāradādbhāgo gandhako dviguṇastataḥ /
tayoḥ samaṃ suvarṇādinirutthaṃ śīghramāraṇam // Rsk_2.55 //

<dhātus:: niruttha:: parīkṣā>
samadhvājyaṭaṅkaṇairguñjāguḍābhyāṃ mṛtadhātavaḥ /
dhmātāḥ piṇḍakṛtā naiva jīvanti te nirutthakāḥ // Rsk_2.56 //

<dhātu:: māraṇa:: niruttha>
sagandhaścotthito dhāturmardyaḥ kanyārase dinam /
pakvo gajapuṭo divyaṃ sarvo yāti nirutthatām // Rsk_2.57 //

<abhra:: subtypes>
pītaṃ sitāsitaṃ raktamekaikaṃ khaṃ caturvidham /
pinākaṃ darduraṃ nāgaṃ vajraṃ cāgnau parīkṣayet // Rsk_2.58 //

<abhra:: vajra> na patrāṇi na śabdāṃśca kuryāttadvajrasaṃjñakam /

<abhra:: vajra:: sattvapātana> trīṇi dhmātāni kiṭṭaṃ hi vajrī sattvaṃ vimuñcati // Rsk_2.59 //

<abhra:: vajra:: sattva:: māraṇa>
tatsattvaṃ vidhivadgrāhyaṃ śodhyaṃ māryaṃ ca lohavat /
sattvābhāve tu niścandraṃ raseṣviṣṭaṃ taducyate // Rsk_2.60 //

<abhra:: māraṇa:: production of niścandra~>
dhānyābhraṃ meghanādair jhaṣanayanajalair jambhalaiṣṭaṅkaṇena khalve saṃmardya gāḍhaṃ tadanu gajapuṭān dvādaśaivaṃ pradadyāt /
mīnākṣībhṛṅgatoyais triphalajalayutair mardayet saptarātraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭāt pañcatāṃ yāti cābhram // Rsk_2.61 //

<abhra:: niścandra:: medic. properties>
mṛtaṃ niścandratāṃ yātamaruṇaṃ cāmṛtopamam /
sacandraṃ viṣavajjñeyaṃ mṛtyukṛdvyāghraromavat // Rsk_2.62 //

<abhra:: amṛtīkaraṇa>
varāmbu goghṛtaṃ cābhraṃ kalāṣaḍdikkramāṃśakam /
mṛdvagninā pacellohe cāmṛtīkaraṇaṃ bhavet // Rsk_2.63 //

<abhra:: mṛta:: medic. properties>
vayaḥstambhakārī jarāmṛtyuhārī balārogyadhārī mahākuṣṭhahārī /
mṛto meghakaḥ sarvarogeṣu yojyaḥ sadā sūtarājasya vīryeṇa tulyaḥ // Rsk_2.64 //

kṣārāmlaṃ dvidalaṃ varjyaṃ karkoṭikāravellakam /
vṛntākaṃ ca karīraṃ ca tailaṃ cābhrakasevane // Rsk_2.65 //

RSK, 3

<mahārasa:: śodhana>
gandhaṃ viṣādinepālaṃ godugdhe'tha śilājatu /
gomūtreṇa ca tālādyaṃ śaṅkhādyam amlataḥ śuciḥ // Rsk_3.1 //

<viṣa:: māraṇa>
raseṣūktaṃ viṣaṃ grāhyaṃ tulyaṃ ṭaṅkaṇapeṣitam /
tanmṛtaṃ yogavāhi syāt sūtābhrāyaḥ samaṃ guṇaiḥ // Rsk_3.2 //

<viṣa:: mantras>
nīlakaṇṭhākhyamantreṇa viṣaṃ saptābhimantritam /
auṣadhe ca rase caiva dātavyaṃ hitamicchatā // Rsk_3.3 //

<viṣa:: medic. use>
nānārasauṣadhairye tu duṣṭā yāntīha no gadāḥ /
te naśyanti viṣe datte śīghraṃ vātakaphodbhavāḥ // Rsk_3.4 //

<viṣa:: measure>
śreṣṭhamadhyāvarā mātrā aṣṭaṣaṭkacaturyavāḥ /
atimātraṃ yadā bhuktaṃ tadājyaṭaṅkaṇe pibet // Rsk_3.5 //

rajanīṃ meghanādaṃ vā sarpākṣīṃ vā ghṛtānvitām /
lihedvā madhusarpirbhyāṃ cūrṇitām arjunatvacam // Rsk_3.6 //

na deyaṃ krodhine klībe pittārte rājayakṣmiṇi /
kṣuttṛṣṇābhramagharmādhvasevine kṣīṇarogiṇe // Rsk_3.7 //

gurviṇībālavṛddheṣu na viṣaṃ rājamandire /
rasāyanarate dadyādghṛtakṣīrahitāśine // Rsk_3.8 //

<upaviṣa>
lāṅgalīvajrihemārkahayāriviṣamuṣṭikāḥ /
etānyupaviṣāṇyāhuḥ yastāni rasakarmaṇi // Rsk_3.9 //

<ahiphena:: myth. origin>
samudre mathyamāne tu vāsukervadanāddrutaḥ /
phenaugho vyākulatvācca phūtkārātpatitaḥ kṣitau // Rsk_3.10 //

<ahiphena:: medic. properties>
tenāhiphenamākhyātaṃ tiktaṃ saṃgrāhi śoṣaṇam /
mohakṛcchvāsakāsaghnaṃ sevitaṃ tyaktumakṣamam // Rsk_3.11 //

śleṣmahṛdvātakṛd yuktyā yuktaṃ tadamṛtaṃ viṣam /
vīryastambhakaraṃ nṛṇāṃ strīṇāṃ saukhyapradāyakam // Rsk_3.12 //

<siddhamūlī:: myth. origin>
purā devaiśca daityaiśca mathito ratnasāgaraḥ /
tasmādamṛtamutpannaṃ devaiḥ pītaṃ na dānavaiḥ // Rsk_3.13 //

tadā dhanvantarerhastādamṛtaṃ patitaṃ bhuvi /
tasmin sarvairlehyamāne darbhair jihvā dvidhā kṛtā // Rsk_3.14 //

jihvāsṛgviṣasambhūtā siddhamūlī mahauṣadhī /

<siddhamūlī:: colours> sā caturdhā sitā raktā pītā kṛṣṇā prasūnakaiḥ // Rsk_3.15 //

<siddhamūlī:: medic. properties>
āhlādinī buddhirūpā yoge mantre ca siddhidā /
sarvarogaharī kāmajananī kṣutprabodhanī // Rsk_3.16 //

RSK, 4
kiyanto'pyatha vakṣyante rasāḥ pratyayakārakāḥ /
śāstraṃ dṛṣṭvā gurorvaktrāt saṃpradāyādyathāgatāḥ // Rsk_4.1 //

pārado rasakastālastutthaṃ gandhakaṭaṅkaṇam /
sarvametatsamaṃ śuddhaṃ kāravellyā rasairdinam // Rsk_4.2 //

mardayettena vidadhyācca tāmrapātrodaraṃ ghanam /
aṅgulārdhārdhamānena tat pacetsikatādvaye // Rsk_4.3 //

yantre yāvatsphuṭantyeva vrīhyastasya pṛṣṭhataḥ /
tataḥ suśītale grāhyastāmrapātrodarādbudhaiḥ // Rsk_4.4 //

tatsamaṃ maricaṃ dattvā sarvamekatra cūrṇayet /
dviguñjaṃ parṇakhaṇḍena vātike paittike jvare // Rsk_4.5 //

guñjaikaṃ sasitaṃ dadyāttriguñjaṃ vyoṣayukkaphe /
saṃnipāte jvare deyo vallaikarmādrakadravaiḥ // Rsk_4.6 //

tridinaiviṣamaṃ tīvramekadvitricaturthakam /
nāśayecchītabhañjyākhyo raso rudreṇa nirmitaḥ // Rsk_4.7 //

sūtaṃ gandhaṃ śilāṃ tālaṃ saṃmathya nimbujairdravaiḥ /
liptvā tanvarkapatrāṇi yantre bhasmābhidhe kṣipet // Rsk_4.8 //

yāmāṣṭau jvālayedagniṃ svāṅgaśītaṃ samuddharet /
viṣoṣaṇaṃ caturthāṃśaṃ dattvā vallamitā guṭī // Rsk_4.9 //

devadālīrasairbaddhā rasaścaitanyabhairavaḥ /
dattārdrakarasaiḥ sarvasaṃnipātavighātakṛt // Rsk_4.10 //

bhūmau gataṃ visaṃjñaṃ ca śītārtaṃ tandritaṃ naram /
tatkṣaṇādbodhayeddāhe kuryācchītopacārakān // Rsk_4.11 //

vārāhacchāgamātsyāśvamāyūraṃ pittapañcakam /
anena bhāvitaścāpi deyaścaitanyabhairavaḥ // Rsk_4.12 //

viṣaṃ rasaṃ kalaikāṃśaṃ kācaliptaśarāvake /
ruddhvā cullyāṃ mandavahnau pacedyāmadvayaṃ tataḥ // Rsk_4.13 //

svayaṃ śītaṃ ca gṛhṇīyād upariṣṭāccharāvakāt /
vāyuvarjaṃ kṣipetkūpyāṃ saṃnipāte 'hidaṃṣṭake // Rsk_4.14 //

sūcyagreṇa ca dātavyaḥ kṣaṇāñjāgarti mānavaḥ /
no cet tālupradeśe ca kṣurakṣuṇṇe pracārayet // Rsk_4.15 //

rasagandhakanepālā vṛddhā dantyambumaditāḥ /
dvau yāmau jvaranāśāya guñjaikā sitayā saha // Rsk_4.16 //

puraṃ ṭaṅkadrayāṃ kṛṣṇadhūrtabījāṣṭaballakam /
pālikātritayaṃ deyaṃ cāturthikajvarāpaham // Rsk_4.17 //

jvarāgamanavelāyāṃ śītavāricaturghaṭaiḥ /
śiro 'bhiṣiñcya dātavyaṃ pathye kṣīraṃ saśarkaram // Rsk_4.18 //

nimnabījaṃ śilājājī dhūmaḥ kṛṣṇā samāṃśakam /
kāravellyā rasairbhāvyamekaviṃśativārakān // Rsk_4.19 //

yatpārśvato'ñjayennetre jvaraṃ tatpārśvajaṃ jayet /
ardhanārīnaṭeśāhvo rasaḥ kautukakārakaḥ // Rsk_4.20 //

hiṅgulaṃ maricaṃ gandhaṃ pippalī ṭaṅkaṇaṃ viṣam /
kanakasya tu bījāni samāṃśaṃ vijayārasaiḥ // Rsk_4.21 //

mardayedyāmamātraṃ tu caṇamātrā vaṭī kṛtā /
jvarātisāraṃ grahaṇīṃ nāśayeddhemasundaraḥ // Rsk_4.22 //

śuddhasūtaṃ palaṃ cārkakṣīrairmardya punaḥ punaḥ /
dvipalaṃ śuddhagandhasya mahākambupalāṣṭakam // Rsk_4.23 //

ubhe vahnirasairbhāvye peṣye śoṣye dinatrayam /
melayetpūrvasūtena tadardhaṃ ṭaṅkaṇaṃ kṣipet // Rsk_4.24 //

arkakṣīraiḥ punaḥ sarvaṃ yāmaikaṃ mardayeddṛḍham /
tacchuṣkaṃ cūrṇalipte'tha bhāṇḍe ruddhvā puṭe pacet // Rsk_4.25 //

caturguñjāmitaṃ khādenmaricājyena saṃyutam /
deyaṃ dadhyodanaṃ pathyaṃ vijayā saguḍā niśi // Rsk_4.26 //

grahaṇīdoṣanāśārthaṃ nāstyanena samaṃ bhuvi /
grahajīr nāśayetsarvā arkalokeśvaro rasaḥ // Rsk_4.27 //

kaṭutrikarasairbhāvyaṃ tālamekaṃ catuḥśilā /
dinaṃ vāsārasaiḥ piṣṭvā vālukāyantrapācitam // Rsk_4.28 //

dviyāmānte samuddhṛtya tattulyaṃ ca kaṭutrayam /
nirguṇḍīmūlacūrṇaṃ ca vāsārasasamanvitā // Rsk_4.29 //

śilātāleśvarasyāsya guñjaikā śvāsakāsajit /
sūtaṃ hemābhrajaṃ bhasma śilāgandhakatālakam // Rsk_4.30 //

tryekaikabhūbhavaikākhyān kṛtvaivaṃ kramaśo 'śakān /
varāṭīḥ pūrayettena chāgīkṣīreṇa ṭaṅkaṇam // Rsk_4.31 //

piṣṭvā tena mukhaṃ ruddhvā śarāve bhūpuṭe pacet /
svāṅgaśītaṃ samuddhṛtya kuryāttaṃ vastragālitam // Rsk_4.32 //

raso rājamṛgāṅko'yaṃ caturguñcaḥ kṣayāpahaḥ /
suvarṇaṃ bhasmasūtaṃ ca vallārdhaṃ madhunā lihet // Rsk_4.33 //

pathyabhugbrahmacaryeṇa mṛgāṅko vā kṣayāpahaḥ /
śilājatu madhuvyoṣataptyaloharajāṃsi yaḥ // Rsk_4.34 //

kṣīrabhugleḍhi tasyāśu kṣayakṣayakaro rasaḥ /
śulvaśyāmāsnuhīdantīpathyānepālakān kramāt // Rsk_4.35 //

bhūdyavekaikāgniyugmāṃśca gṛhītvoṣṇāmbunā pibet /
aṣṭodarāṇi hantyeṣa viśeṣeṇa jalodaram // Rsk_4.36 //

ādhmānagulmaśūlaghna udaradhvāntabhāskaraḥ /
dugdhaṃ śaṅkhavarāṭaṃ ca tulyārkaṃ navanītayuk // Rsk_4.37 //

ṭaṅkārdhaṃ bhakṣayetsarvaśūlaghnaḥ śaṅkhabhāskaraḥ /
śuddhaṃ sūtaṃ tathā gandhaṃ kramādekadvibhāgakam // Rsk_4.38 //

tulyārkaṃ bhāvayedārdrarasaiścāpi trisaptadhā /
golaṃ kṛtvāndhamūṣāyāṃ ruddhvā gajapuṭe pacet // Rsk_4.39 //

ghṛtaṃ śuṇṭhyā ca guñjaikaṃ śītodaṃ sasitaṃ hyanu /
tridoṣaṃ nāśayecchīghraṃ kriyāṃ śītāṃ prayojayet // Rsk_4.40 //

sthūlaṃ kṛśaṃ kṛśaṃ sthūlaṃ karotyagnipradīpanam /
tridoṣātpatitaṃ raktaṃ vraṇanāḍyabhighātajam // Rsk_4.41 //

yakṛtplīhotthitaṃ yacca yacca kuṣṭhakaraṃ tvasṛk /
śodhayedduṣṭaraktaṃ ca raso raktārisaṃjñakaḥ // Rsk_4.42 //

sūtatārārkakaṃ bolaṃ mardyamarkapayastryaham /
vallaikaṃ madhunā lehyaṃ sthaulyamāśu vyapohati // Rsk_4.43 //

dvipalaṃ kṣaudraśītodamanupānaṃ pibettataḥ /
vaḍavāgnirase pathyaṃ dadhyādi śleṣmalaṃ tyajet // Rsk_4.44 //

sūtārkau gandhakaṃ mardyaṃ dinaṃ nirguṇḍikādravaiḥ /
yāmaikaṃ vālukāyantre paktvā deyo dviguñjakaḥ // Rsk_4.45 //

bījapūrajaṭākvāthaṃ sasitaṃ pāyayedanu /
rasastrivikramo mūtrakṛcchrodhāśmarīpraṇut // Rsk_4.46 //

nistuṣīkṛtya vākucyā bījānāṃ palaviṃśatim /
gojalasthāṃ trisaptāhaṃ lohaṃ pathyāpaladvayam // Rsk_4.47 //

gṛhītvā gojalācchoṣye sūryatāpe 'tiniṣṭhure /
kākodumbarikādroṇatvacāṃ kvāthe trisaptakam // Rsk_4.48 //

bhāvayettasya cūrṇasya gandhasūtaṃ samaṃ kṛtam /
amlena kajjalīṃ kṛtvā sarvamekatra kārayet // Rsk_4.49 //

śigrumūlarasenāpi nāgavallīdalena ca /
bhāvanāṃ tridinaṃ dattvā karṣārdhāṃśāṃ guṭīṃ kuru // Rsk_4.50 //

ekaikāṃ bhakṣayetprātaḥ śvetakuṣṭhopaśāntaye /
citrakāṅghritvacaścūrṇaṃ rātrau godugdhake varam // Rsk_4.51 //

kṣipedadhi viloḍyātha grāhayettakramuttamam /
tattakrakuḍavaṃ caikaṃ madhye'ṣṭavallagandhakam // Rsk_4.52 //

prakṣipya guṭikāṃ paścāt prapibeddvitrisaṃkhyakām /
navanītena cābhyaṅgaḥ kāryaḥ stheyamathātape // Rsk_4.53 //

sarvaśvitre prajāyante sphoṭakāścāgnidagdhavat /
prathame saptake pāko jāyetātha dvitīyake // Rsk_4.54 //

rohaṇaṃ ca tṛtīye hi prāpnuvanti na saṃśayaḥ /
nimbukasya rasopetaṃ kuṅkumālepanaṃ hitam // Rsk_4.55 //

satakrā guṭikā vāpi rasasyālepane hitā /
śvitrāṇāṃ rohaṇaṃ ramyaṃ varṇadaṃ jāyate bhṛśam // Rsk_4.56 //

trivelaṃ takrabhaktaṃ ca pūrve deyaṃ ca saptake /
makuṣṭhām api rūkṣāśca deyā jāte dvisaptake // Rsk_4.57 //

tṛtīye saptake deyā makuṣṭhāstriphalāghṛtam /
ghṛtamalpaṃ pradātavyaṃ śvitrakuṣṭhī varo bhavet // Rsk_4.58 //

campakābhaṃ varaṃ dehaṃ kāntiyuktaṃ ca nīrujam /
prāpnuyācchrīyutaḥ samyaṅmanujo bhūmimaṇḍale // Rsk_4.59 //

rasarājaprabhāveṇa satyaṃ satyaṃ ca nānyathā /
śuddhaṃ sūtaṃ mṛtaṃ lohaṃ tāpyagandhakātālakam /
pathyāgnimanthanirguṇḍītryūṣaṇaṃ ṭaṅkaṇaṃ viṣam // Rsk_4.60 //

tulyāṃśaṃ mardayetkhalve dinaṃ nirguṇḍikādravaiḥ /
muṇḍīdravairdinaikaṃ tu guñjaikaṃ vaṭakīkṛtam // Rsk_4.61 //

bhakṣayedvātarogārto rasaṃ svacchandabhairavam /
laghurāsnāhvayaṃ kvāthaṃ sapuraṃ hyanupānakam // Rsk_4.62 //

śuddhaṃ sūtaṃ vacākvāthaistridinaṃ mardayettataḥ /
śaṅkhapuṣpīrasaistadvadgandhakaṃ marditaṃ kṣipet // Rsk_4.63 //

gomūtramarditaṃ golaṃ mūṣāyāṃ tu nirodhayet /
saptadhālepya mṛdvastraiḥ puṭitaṃ svāṅgaśītalam // Rsk_4.64 //

cūrṇīkṛtaṃ caturvallāṃ samasarṣapacūrṇakam /
jīrṇadhṛtānupānaṃ ca nasye snehaṃ tu sārṣapam // Rsk_4.65 //

kārayettena cābhyaṅgaṃ dinānāmekaviṃśatim /
unmādāpasmṛtī hanti hyunmādagajakeśarī // Rsk_4.66 //

sūtaṃ gandham ayas tāmram ekadvyardhārdhakaṃ palam /
drāvayellohaje pātre kṣipederaṇḍapattrake // Rsk_4.67 //

cūrṇitaṃ vastrapūtaṃ ca lohapātre punaḥ pacet /
jāmbīraṃ baijapūraṃ vā rasaṃ pātramitaṃ kṣipet // Rsk_4.68 //

saṃcūrṇya pañcakolotthaiḥ kaṣāyaiścāmlavetasaiḥ /
bhāvanā khalu dātavyāḥ pañcāśatpramitāstataḥ // Rsk_4.69 //

bhṛṣṭaṭaṅkaṇacūrṇaṃ tu dadyātsarvasamānakam /
ṭaṅkaṇārdhaṃ viḍaṃ dadyādviḍatulyaṃ marīcakam // Rsk_4.70 //

saptadhā bhāvayetyaścāccaṇakakṣāravāriṇā /
eva siddharasādvalladvitayaṃ vā catuṣṭayam // Rsk_4.71 //

saindhavaṃ māṣamekaṃ tu jīrakaṃ ca dvimāṣakam /
takreṇa yojitaṃ caitadanupānaṃ pibetsudhīḥ // Rsk_4.72 //

bhojayetkaṇṭhaparyantaṃ gurumāmiṣabhojanam /
kṣipraṃ tajjīryate bhuktaṃ punaḥ kāṅkṣati bhojanam // Rsk_4.73 //

ghaṭaśravendrabhīmaiśca kumbhayonicaturmukhaiḥ /
śanaiścareṇa rudreṇa brahmaṇā sevito'gnaye // Rsk_4.74 //

asya saṃsevanādete sarve jātā mahāśanāḥ /
ataḥ saṃsevyate bhūpairmahadagnivivṛddhaye // Rsk_4.75 //

kuryāddīpanam adbhutaṃ pacanaṃ duṣṭāmayocchedanaṃ tundasthaulyanibarhaṇaṃ garaharaḥ śūlārtimūlāpahaḥ /
gulmaplīhavināśano bahurujāṃ vidhvaṃsanaḥ sraṃsano vātagranthimahodarāpaharaṇaḥ kravyādanāmā rasaḥ // Rsk_4.76 //

sihaṇakṣoṇipālāya bhūribhojyapriyāya ca /
dattavān bhairavānando bhūpo grāmāṣṭakaṃ dadau // Rsk_4.77 //

sūtaṃ bhujaṃgamamṛtaṃ lavaṇaṃ haridrā vyoṣaṃ dhanaṃjayajaṭāvanibhūtadhātrī /
kvaṣṭādaśadvayanidhitrayavedasaṃkhyāḥ śobhāñjanārdrakakarīrakabījapūraiḥ // Rsk_4.78 //

nimbūphaṇīśvaralatā supalāśatoyairbhāvyaṃ viśoṣya kharale prapidhāya cūrṇam /
vastrasrutaṃ sakalavātagaṇānnihanti vahnerapāṭavamarocakaśūlavāntīḥ // Rsk_4.79 //

sūtaṃ gandhaṃ viṣaṃ śaṅkhaṃ kapardaṃ ṭaṅkaṇoṣaṇe /
candraikāgnigajatridvivasubhāgair mitaṃ kramāt // Rsk_4.80 //

jambīrakena saṃmardyaṃ bhavedagnikumārakaḥ /
vāte mandānale'jīrṇe jvaraśleṣmaviṣūcike // Rsk_4.81 //

guñjāmātraṃ pradātavyo viṇmūtraśiraso grahe /
kāse śvāse kṣaye śūle sarvaroge tu yojayet // Rsk_4.82 //

nṛsāraṃ sphaṭikā sauraṃ trayamekatra cūrṇayet /
tatkṣipenmṛnmaye kūpe śubhe hastamite dṛḍhe // Rsk_4.83 //

sarandhrodarakācotthe kūpe tatsaṃniyojayet /
saptadhā veṣṭayetpaścāttatsaṃdhiṃ vastramṛtsnayā // Rsk_4.84 //

kharpare vālukāpūrṇe tiryagauṣadhakūpakam /
ardhaṃ yantre nidhāyātra śrīguroḥ saṃpradāyataḥ // Rsk_4.85 //

adhomukhaṃ dvitīyaṃ tu sthāpyaṃ culleḥ parāṅmukhe /
adhaḥ prajvālayedagniṃ haṭhādyāvadrasaḥ sravet // Rsk_4.86 //

dhārayetkācaje pātre śaṅkhadrāvarasaṃ tataḥ /
śāṇaikaṃ sevayetpaścāddantasparśavivarjitam // Rsk_4.87 //

gulmodarayakṛtplīhavidradhigranthiśūlanut /
balapuṣṭiprado hyeṣa bhuktaṃ jārayate kṣaṇāt // Rsk_4.88 //

vilokyatāmaho lokā rasamāhātmyamadbhutam /
kapardakāmbulohāni yasmin kṣipte galanti hi // Rsk_4.89 //

pāradaṃ tattṛtīyāṃśaṃ gandhaṃ dattvā tu mardayet /
daśāṃśanavasāreṇa yutaṃ conmattavāriṇā // Rsk_4.90 //

khalve saṃmardya tatsarvaṃ kācakūpyāṃ niveśayet /
gurūktasampradāyena vālukāyantramadhyagam // Rsk_4.91 //

pacet ṣoḍaśayāmāṃśca mandamadhyahaṭhāgninā /
pakvaḥ suśītalo grāhyo haragaurīraso bhavet // Rsk_4.92 //

sūtaṃ gandhaṃ samaṃ kṛtvā sarpākṣīrasamarditam /
pūrvavatpācitaṃ tvanye haragaurīrasaṃ viduḥ // Rsk_4.93 //

pāradāddviguṇaṃ gandhaṃ dattvā kārpāsikādravaiḥ /
pūrvavatpācito hyeṣa kāmadevarasaḥ smṛtaḥ // Rsk_4.94 //

samāṃśaṃ kṣipyate svarṇaṃ rūpyaṃ tāmraṃ ca mardayet /
musalyā cākhuparṇyā ca mātuluṅgarasaistryaham // Rsk_4.95 //

mocaciñcātmaguptābhistadā mṛtyuñjayo rasaḥ /
trayāṇāṃ sevanaṃ pathyamucyate kramaśo guṇāḥ /
ekamāsaṃ sitājyābhyāṃ sadā sevyo narottamaiḥ // Rsk_4.96 //

evaṃ niṣevya sūtendraṃ bhuñjīta madhuraṃ sadā /
śālyannaṃ gopayaḥ khaṇḍaṃ sitāṃ jāṅgalamāmiṣam // Rsk_4.97 //

godhūmajān vikārāṃśca māṣānnaṃ kadalīphalam /
panasaṃ cātha kharjūraṃ drākṣāṃ ca nālikerakam // Rsk_4.98 //

seveta sarvaṃ tatprājño vṛṣyaṃ yatkiṃciducyate /
valīṃ saṃvatsarāddhanti palitaṃ ca dvihāyanāt // Rsk_4.99 //

sevayā vajradeho'sya drāvadvayenitāśatam /
na retaḥsaṃkṣayastasya ṣaṇḍho'pi puruṣāyate // Rsk_4.100 //

ūrdhvaliṅgaḥ sadā tiṣṭhellalanāmakṣayaṃ vrajet /
taptahāṭakavarṇābhaḥ śrīdhīmedhāvibhūṣitaḥ // Rsk_4.101 //

hayavego mayūrākṣo vārāhaśrutireva ca /
aparaḥ kāmadevo'pi māninīmānamardanaḥ // Rsk_4.102 //

rājayakṣmādirogāṃśca mehān jīrṇajvarānapi /
grahaṇīṃ hantyatīsāraṃ gotakrādbahumūtratām // Rsk_4.103 //

sarvarogaharo hyeṣa nijauṣadhānupānataḥ /
haragaurīkāmadevaraso mṛtyuñjayābhidhaḥ // Rsk_4.104 //

kimatra bahunoktena jarāmṛtyuharāstrayaḥ /
kajjalīṃ sūtagandhābhyāṃ tulyamunmattabījakam /
tattailamarditaṃ sevya dvivallāṃ sasitāpayaḥ // Rsk_4.105 //

mehaughaṃ nāśayedvīryaṃ stambhayeddrāvayet striyam /
rasaḥ kāmaprado nḥṇāṃ māninīmānamardanaḥ // Rsk_4.106 //

hemabījaviṣavaṅgasūtakaṃ haṃsapādakaraṃ ca jāraṇam /
śuddhasūtastryahaṃ svedyo mandāgnau dadhni mahiṣe /
truṭite truṭite dadyāddadhi turye'hni coddharet // Rsk_4.107 //

tasmin svarṇaṃ kṣipetprājñaś catuḥṣaṣṭhitamāṃbhakam /
mardayennimbunīreṇa yāvadaikyaṃ hi jāyate // Rsk_4.108 //

punaḥ saṃsvedya taṃ sūtaṃ vaṭaśuṅgāhivallijaiḥ /
kākamācyā ca jīvantyā rasaiḥ syādyāmayugmakāt // Rsk_4.109 //

dinaṃ śītāmbukumbhasthaṃ dinaikaṃ dadhni mahiṣe /
evaṃ siddharasādvallaṃ pratyahaṃ brahmacaryadhṛk // Rsk_4.110 //

māsaikaṃ sevate bhartā sitādugdhaudanapriyaḥ /
triphalānimbakārpāsīrasairnārī kramātpṛthak // Rsk_4.111 //

dināni saptasaṃkhyāni pītvā ṛtusamāgame /
rasaṃ vallaṃ tryahaṃ caikaṃ kārpāsyambusitāyutam // Rsk_4.112 //

ṭaṅkaṇaṃ sphaṭikā sūtaṃ pakvāmlikarasānvitam /
tridinaṃ madhunā yonerlepaṃ śuddhikaraṃ param // Rsk_4.113 //

mahiṣyā dadhimadhyasthaṃ divā sūtaṃ trimāṣakam /
strīsevāsamaye rātrau bhakṣayeddadhisaṃyutam // Rsk_4.114 //

saṃbhogānte tathā stheyaṃ yāmārdhaṃ saṃpuṭena ca /
sarvalakṣaṇasampannaṃ sūtaṃ janayate varam // Rsk_4.115 //

tāpādike samutpanne deyaṃ drākṣāsitādikam /
kāryaḥ śītopacāraśca yuvatyā bhiṣajā sadā // Rsk_4.116 //

āyurvṛddhiṃ balaṃ kāntiṃ naṣṭavīryavivardhanam /
kuryādrogaharaḥ putraprado rudravinirmitaḥ // Rsk_4.117 //

rasaṃ nāgāñjanaṃ candram ekaikadvyardhabhāgakam /
sūkṣmacūrṇīkṛtaṃ netrasyāñjanād divyadṛṣṭikṛt // Rsk_4.118 //

sūtaṃ gandhaṃ samaṃ śuddhaṃ saptadhā bhāvayet kramāt /
snuhyarkadugdhaiḥ śrīkhaṇḍadvayapathyobhayārasaiḥ // Rsk_4.119 //

samaṃ nepālajaṃ cūrṇaṃ deyamekatra mardayet /
uṣṇāmbunā vallayugmaṃ deyamaṣṭaguṇe guḍe // Rsk_4.120 //

malāḥ pūrvaṃ jalaṃ paścāttataścāmaḥ śanaiḥ śanaiḥ /
udarācca vināntrāṇi sarvaṃ niryāti kilbiṣam // Rsk_4.121 //

jāte vireke saṃśuddhe pathyaṃ dadhyodanaṃ hitam /
jayejjvarādikān rogān rasaḥ sāraṇasundaraḥ // Rsk_4.122 //

rāḍhārkau madhukaṃ caikasārdhadvipañcabhāgakam /
ṭaṅkaiko'mbuyuto datto raso'yaṃ vāmakaḥ smṛtaḥ // Rsk_4.123 //

rasaṃ gandhaṃ samaṃ vyoṣaṃ mardyamunmattakair dinam /
unmattākhyo raso nāma nasyaṃ syātsannipātajit // Rsk_4.124 //

tāmrapatraṃ gandhaliptaṃ vahnau taptaṃ tu tāḍitam /
taccūrṇaṃ takrasaṃyuktaṃ vallārdhaṃ vāmayedbhṛśam // Rsk_4.125 //

sphaṭikā tutthanepālaṃ maricaṃ nimbabījakam /
putrajīvakamajjā ca nimbukenārkabhājane // Rsk_4.126 //

bhāvanā sapta dātavyā guṭī guñjāmitāñjanāt /
sannipātamapasmāraṃ viṣaṃ sarpasya nāśayet // Rsk_4.127 //

ākallakaṃ viṣaṃ kṛṣṇaṃ hemadruphalabhasmakam /
uddhūlanaṃ svedaharamekadvitryaṣṭabhāgakaiḥ // Rsk_4.128 //

RSK, 5
viṣaṃ vyoṣaṃ haridrābdaṃ nimbapatraṃ viḍaṅgakam /
guṭī chāgāmbunā baddhā syājjayā yogavāhikā // Rsk_5.1 //

sūtārkayorviṣaṃ gandhaṃ viṅgaṃgāgnyabdakesaram /
reṇukā granthikaṃ bolaṃ sarveṣāṃ dviguṇaṃ guḍam // Rsk_5.2 //

kolapramāṇāṃ guṭikāṃ bhakṣayetprātareva hi /
kāse śvāse kṣaye gulme pramehe viṣamajvare // Rsk_5.3 //

śoke pāṇḍvāmaye kuṣṭhe grahaṇyarśobhagandare /
vijayāguṭikā hyeṣā rudraproktādhikā guṇaiḥ // Rsk_5.4 //

aṅkolāgnī ca gandhoṣaṇarasaviṣakaṃ pittabhājaṃ kramāttatsāmudraṃ cārkadugdhaistribhiratha puṭitaṃ nimbutoyairvimardya /
kṛtvā guñjāsamānām iṣuśararasadigvahnibāṇeṣudigbhir dadyācchleṣmānilārśo jvaraṃ jaṭharaṃ kaphetāṃ vaṭīṃ śaṅkarākhyām // Rsk_5.5 //

ciñcākṣārapalaṃ paṭuvrajapalaṃ nimbūrasaiḥ kalkitaṃ tasmiñchaṅkhapalaṃ prataptamasakṛnnirvāpya śīrṇāvadhim /
hiṅguvyoṣapalaṃ rasāmṛtabalīnnikṣipya niṣkāṃśakān baddhā śaṅkhavaṭī kṣayagrahaṇikāgulmāṃśca śūlaṃ jayet // Rsk_5.6 //

rasaṃ kṛṣṇābhayā tvakṣaṃ vāsā bhārgī kramottaram /
tatsamaṃ khādiraṃ sāraṃ babbūlakvāthabhāvitam // Rsk_5.7 //

ekaviṃśativārāṃśca madhunākṣamitā vaṭī /
kāsaṃ śvāsaṃ kṣayaṃ hikkāṃ hantyeṣā kāsakartarī // Rsk_5.8 //

vyoṣagranthi vacāgni hiṃgu jaraṇadvandvaṃ viṣaṃ nimbukaṃ drāvair ārdrakair aservimṛṣitaṃ tulyau marīcopamā /
vartiḥ sā vinihanti śūlamakhilaṃ sarvāṅgajaṃ mārutam vahniṃ cāśu karoti vāḍavasamaṃ sūryaprabhāvābhidhā // Rsk_5.9 //

elā sakarpūrasitā sadhātrī jātīphalaṃ śālmaligokṣurau ca /
sūtendravaṅgāyasabhasma sarvam etatsamānaṃ paribhāvayecca // Rsk_5.10 //

guḍūcikā śālmalikā kaṣāyair niṣkārdhamānā madhunā tataśca /
baddhā guṭī candrakaleti saṃjñā meheṣu sarveṣu niyojanīyā // Rsk_5.11 //

hiṅgulaṃ ca caturjātaṃ lavaṅgauṣadhacandanam /
jātijaṃ kesaraṃ kṛṣṇā tvākallamahiphenakam // Rsk_5.12 //

kastūrīndusamaṃ sarvaṃ tatsame vijayāsite /
kṣaudraiḥ kolamitā kāryā guṭī bhogapurandarī // Rsk_5.13 //

śukrastambhakarī hyeṣā balamāṃsavivardhinī /
naraścaṭakavad gacchecchatavāraṃ sthirendriyaḥ // Rsk_5.14 //

vaṅgaṃ kāsīsakaṃ kṛṣṇā guñjātulyārdrakāmbunā /
kaphavātāmayaṃ hanti guṭī nāgārjunābhidhā // Rsk_5.15 //

triphalā viḍaṅgasomābhallātakavahniviśvānām /
aṣṭau śuklavacāyā bhāgāḥ syuḥ sadviṣasyaikaḥ /
etatsarvaṃ gojalapiṣṭaṃ vaṭikāstu caṇakābhāḥ /
chāyāśuṣkā deyā tridvyekacatuḥkramād vijñaiḥ // Rsk_5.16 //

sārpavisūcigadārte duṣṭājīrṇahate tridoṣe'pi /
sadyo jīvati puruṣo mṛto'pi guṭikāprabhāveṇa // Rsk_5.17 //

mūlena patreṇa phalena vāpi vyoṣānvitā yā kitavodbhavena /
baddhā guṭī sā sahasaiva hanti sonmādadoṣatrayaduṣṭavātān // Rsk_5.18 //

kaṭphalāmbugilaṃ kṛṣṇāṃ hiṅgulaṃ bolaṭaṅkaṇam /
guḍena guṭikā śāṇamitā sā navame'hni // Rsk_5.19 //

uṣṇodakena dātavyā sadyo 'larkaviṣāpahā /
garabhṛṅgoṣaṇaṃ cūrṇaṃ sājyaṃ vā tadviṣāpaham // Rsk_5.20 //

rasarājaśulvagandhakasuratiktaiḥ pītabhṛṅgamaricaiśca /
brāhmīdvitayarasāḍhyā guṭikāḥ kāryāścaṇakābhāḥ // Rsk_5.21 //

ekā deyā prathamaṃ tridoṣavikalasya mūrchitasyāpi /
anyā muhūrtaparataḥ praharād anyāparā naiva // Rsk_5.22 //

jīvati mṛto'pi puruṣas tridoṣajānvitatandrikāyuktaḥ /
śrīnāgārjunagaditā guṭikā mṛtasaṃjīvanīkhyātā // Rsk_5.23 //

elavālukābhayābolamindrā guggulusaṃyutā /
snuhīkṣīreṇa guṭikā śothinī jvaranāśinī // Rsk_5.24 //

varā vyoṣaṃ varaṃ tutthaṃ yaṣṭī vellārkavārijam /
rodhraṃ rasāñjanaṃ cūrṇaṃ vartiḥ kāryā nabho'mbunā // Rsk_5.25 //

sadyo'kṣikopaṃ stanyena timiraṃ rodhratoyataḥ /
kiṃśukasya rasāddhanti billaṃ puṣpaṃ ca raktatām // Rsk_5.26 //

paṭalaṃ vastamūtreṇa stambhe pāṭalipatane /
nāgārjunena likhitā sarvanetrāmayāpahā // Rsk_5.27 //

vyoṣaṃ varā varaṃ hiṅgu tiktogrā naktamālakaḥ /
gaurī kaṭu tvajāmūtraiś chāyāśuṣkā guṭīkṛtā // Rsk_5.28 //

apasmārasmṛtibhraṃśamunmādaṃ śiraso rujam /
naktāndhyaṃ timiraṃ hanti doṣaṃ bhūtādikaṃ bhramam // Rsk_5.29 //

ekadvitricaturthākhyaṃ mañjanāj jvarameva ca /
sannipātaṃ tvacaitanyaṃ nāśayet supracetanam // Rsk_5.30 //

saindhavena yuktaṃ vajrīkṣīram agnivipācitam /
dvivallamuṣṇakaiḥ pītaṃ virekājjvaranāśanam // Rsk_5.31 //

lavaṇaṃ bhānudugdhena sakṛdbhāvitamātape /
gavyena payasā pītaṃ karṣārdhaṃ vāntikārakam // Rsk_5.32 //

sūtendraṃ balitālakaṃ ca kunaṭī khalve samāṃśaṃ dinaṃ sauvīreṇa vimardya tena vasanaṃ vartīkṛtaṃ lepayet /
tailena pravilepitaṃ ca bahuśo vahniṃ tato dīpayet tasmādyadgalitaṃ tu tailamasitaṃ tenāṅgalepaḥ kṛtaḥ // Rsk_5.33 //

jaṅghābāhukarāgrapādaśirasāṃ kampānaśeṣāñjayet kuṣṭhaṃ tīvrabhagandaraṃ vraṇagaṇānrogānmahāgṛdhrasīm /
anyān rogagaṇāṃśca vātajanitānnāḍīvraṇāndustarān /
vikhyātaṃ bhuvanatraye gadaharaṃ vātāritailaṃ mahat // Rsk_5.34 //

rāmaṭhaṃ nimbapatrāṇi phenaḥ sāgarasaṃbhavaḥ /
etāni samabhāgāni tadvaddeyaṃ sitaṃ viṣam // Rsk_5.35 //

gomūtreṇa samāyuktaṃ kaṭutailaṃ vipācayet /
tenaiva pūrayetkarṇaṃ narakuñjaravājinām // Rsk_5.36 //

karṇarogaṃ nihantyāśu lepanācchiraso gadān /
nāmnā karṇāmṛtaṃ tailaṃ brahmaṇā nirmitaṃ svayam // Rsk_5.37 //

kastūrīnduśca bāhlīkaṃ nakhaṃ māṃsī ca sarjakam /
mustāguru sitā sarvaṃ kramavṛddhaṃ samaṃ puram // Rsk_5.38 //

stokaṃ stokaṃ kṣipettailaṃ dinaikamatha kuṭṭayet /
vartiṃ nirvāpayet dīptāṃ divyaṃ dhūmaṃ vimuñcati // Rsk_5.39 //

sarvadevapriyaḥ sarvaḥ mantrasiddhipradāyakaḥ /
snāne vastre ratāgāre dhūpo'yaṃ rājavallabhaḥ /
bhvagnitithimite varṣe cāmuṇḍo yoginīpure /
rasasaṃketakalikāṃ kṛtavān iṣṭasiddhidām // Rsk_5.40 //