Bhaiṣajyaguruvaidūryaprabharājasūtra

Header

This file is an html transformation of sa_bhaiSajyaguruvaidUryaprabharAjasUtra.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Digital Sanskrit Buddhist Canon Input Project

Contribution: members of the Digital Sanskrit Buddhist Canon Input Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from bsu012_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Bhaisajyaguruvaiduryaprabharajasutra
Based on the ed. by P.L. Vaidya in: Mahayana-sutra-samgrahah, Part 1.
Darbhanga: The Mithila Institute 1961 (Buddhist Sanskrit Texts, 17)

Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sutra section, text no. 12.

The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.

REFERENCE SYSTEM:
(Vaidya n) = pagination of P.L. Vaidya's edition (added by Klaus Wille)

NOTE: Where a page break occurs within a word, the pagination mark has been
shifted to the end of the word in order not to interfere with word search.

Revisions:


Text

Vaidya 165

Bhaiṣajyaguruvaidūryaprabharājasūtram |

oṃ namaḥ sarvajñāya | namo bhagavate bhaiṣajyaguruvaidūryaprabharājāya tathāgatāya ||

evaṃ mayā śrutam | ekasmin samaye bhagavān janapadacaryāṃ caramāṇo 'nupūrveṇa yena vaiśālī mahānagarī tenānuprāpto 'bhūt | tatra khalu bhagavān vaiśālyāṃ viharati sma vādyasvaravṛkṣamūle mahatā bhikṣusaṃghena sārdham aṣṭabhirbikṣusahasraiḥ ṣaṭtriṃśadbhiś ca bodhisattvasahasraiḥ sārdhaṃ rājāmātyabrāhmaṇagṛhapatisaṃhatyā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyaparṣadā ca parivṛtaḥ puraskṛto dharmaṃ deśayati sma | atha khalu mañjuśrīr dharmarājaputro buddhānubhāvenotthāyāsanād ekaṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam etad avocat - deśayatu bhagavaṃs teṣāṃ tathāgatānāṃ nāmāni, teṣāṃ pūrvapraṇidhānavistaravibhaṅgam | vayaṃ śrutvā sarvakarmāvaraṇāni viśodhayema paścime kāle paścime samaye saddharmapratirūpake vartamāne sattvānām anugraham upādāya | atha bhagavān mañjuśriye kumārabhūtāya sādhukāram adāt - sādhu sādhu mañjuśrīḥ, mahākāruṇikas tvaṃ mañjuśrīḥ | tvam aprameyāṃ karuṇāṃ janayitvā samādhesase(?) nānākarmāvaraṇenāvṛtānāṃ sattvānām arthāya hitāya sukhāya devamanuṣyāṇāṃ ca hitārthāya | tena hi tvaṃ mañjuśrīḥ śṛṇu, sādhu ca suṣṭhu ca manasi kuru, bhāṣiṣye | evaṃ bhagavan, iti mañjuśrīḥ kumārabhūto bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat -

asti mañjuśrīḥ pūrvasmin digbhāge ito buddhakṣetrād daśagaṅgānadīvālukāsamāni buddhakṣetrāṇy atikramya vaidūryanirbhāsā nāma lokadhātuḥ | tatra bhaiṣajyaguruvaidūryaprabho nāma tathāgato 'rhan samyaksaṃbuddho viharati vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiś ca śāstā devānāṃ manuṣyāṇāṃ ca buddho bhagavān| tasya khalu punar mañjuśrīḥ bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya pūrvaṃ bodhisattvacārikāṃ carata imāni dvādaśa mahāpraṇidhānāny abhūvan | katamāni dvādaśa mahāpraṇidhānāni? prathamaṃ tasya mahāpraṇidhānam abhūt yadāham anāgate 'dhvani anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyam, tadā mama śarīraprabhayā aprameyāsaṃkhyeyāparimāṇā lokadhātavo bhrājeraṃs tapyeran viroceran | yathā cāhaṃ dvātriṃśadbhir mahāpuruṣalakṣaṇaiḥ samanvāgataḥ, aśītibhiś cānuvyañjanair alaṃkṛtadehaḥ, tathaiva sarvasattvā bhaveyuḥ || (dvitīyaṃ tasya mahāpraṇidhānam abhūt - yadāham anāgate 'dhvani anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyam, tadā bodhiprāptasya ca me kāyaḥ anarghavaidūryamaṇir iva antarbahiratyantapariśuddho vimalaprabhāsaṃpannaḥ syāt | vipulakāyas tadupamena śriyā tejasā ca pratyupasthitaḥ syāt | tasyāṃśujālāni raviśaśikarānatikrameyuḥ te ca ye kecit sattvā lokadhātau jātāś ca, ye cāpi puruṣāḥ, te tamisrāyāṃ ratrāvandhakāre nānādiśaṃ gaccheyuḥ | sarvadikṣu mama ābhayāṃ spṛṣṭāḥ kuśalāni ca) karmāṇi kurvīran || tṛtīyaṃ tasya mahāpraṇidhānam abhūt - (BhgSū, Vaidya 166) yadāham anāgate - - - - - - tadā bodhiprāptasya ca me ye sattvā aprameyaprajñopāyabalādhānena aparimāṇasya sattvadhātor akṣayāyopabhogāya paribhogāya syuḥ | kasyaci(t) sattvasya kenacid vaikalyaṃ na syāt || caturthaṃ tasya mahāpraṇidhānam abhūt - yadāham anāgate - - - tadā bodhiprāpto 'haṃ ye kumārgapratipannāḥ sattvāḥ śrāvakamārgapratipannāḥ pratyekabuddhamārgapratipannāś ca, te sattvā anuttare bodhimārge mahāyāne niyojayeran || pañcamaṃ tasya mahāpraṇidhānam abhūt - yadāham anāgate - - - tadā bodhiprāptasya ca me ye sattvā mama śāsane brahmacaryaṃ careyuḥ, te sarve akhaṇḍaśīlāḥ syuḥ susaṃvṛtāḥ | mā ca kasyaci(t) śīlavipannasya mama nāmadheyaṃ śrutvā kvacid durgatigamanaṃ syāt || ṣaṣṭhaṃ tasya mahāpraṇidhānam abhūt - yadāham anāgate - - - tadā bodhiprāptasya ca me ye sattvā hīnakāyā vikalendriyā durvarṇā jaḍaiḍamūkā laṃgāḥ kubjāḥ śvitrāḥ kuṇḍā andhā badhirā unmattā ye cānye śarīrasthavyādhayaḥ, te mama nāmadheyaṃ śrutvā sarve sakalendriyāḥ suparipūrṇagātrā bhaveyuḥ || saptamaṃ tasya mahāpraṇidhānam abhūt - yadāham anāgate - - - tadā bodhiprāptasya ca me ye nānāvyādhiparipīḍitāḥ sattvā atrāṇā aśaraṇā bhaiṣajyopakaraṇavirahitā anāthā daridrā duḥkhitāḥ, sace(t) teṣāṃ mama nāmadheyaṃ karṇapuṭe nipatet, teṣāṃ sarvavyādhayaḥ praśameyuḥ, nīrogāś ca nirupadravāś ca te syur yāva bodhiparyavasānam || aṣṭamaṃ tasya mahāpraṇidhānam abhūt - yadāham anāgate - - - tadā yaḥ kaścin mātṛgrāmo nānāśtrīdoṣaśataiḥ saṃkliṣṭaṃ strībhāvaṃ vijugupsitaṃ mātṛgrāmayoniṃ ca parimoktukāmo mama nāmadheyaṃ dhārayet, tasya mātṛgrāmasya na strībhāvo bhavet yāva bodhiparyavasānam || navamaṃ tasya mahāpraṇidhānam abhūt - yadāham anāgate - - - tadā bodhiprāpte 'haṃ sarvasattvān mārapāśabandhanabaddhān nānādṛṣṭigahanasaṃkaṭaprāptān sarvamārapāśadṛṣṭigatibhyo vinivartya samyagdṛṣṭau niyojya ānupūrveṇa bodhisattvacārikāṃ saṃdarśayeyam || daśamaṃ tasya mahāpraṇidhānam abhūta - - yadāham anāgate - - - tadā bodhiprāptasya ca me ye kecit sattvā rājādhibhayabhītāḥ, ye vā bandhanabaddhāvaruddhāḥ vadhārhā anekamāyābhir upadrutā vimānitāś ca kāyikavācikacaitasikaduḥkhairabhyāhatāḥ, te mama nāmadheyasya śravaṇena madīyena puṇyānubhāvena ca sarvabhayopadravebhyaḥ parimucyeran || ekādaśamaṃ tasya mahāpraṇidhānam abhūta - yadāham anāgate - - - tadā bodhiprāptasya ca me ye sattvāḥ kṣudhāgninā prajvalitāḥ āhārapānaparyeṣṭyabhiyuktāḥ tannidānaṃ pāpaṃ kurvanti, sace(t) te mam nāmadheyaṃ dhārayeyuḥ, ahaṃ teṣāṃ varṇagandharasopetena āhāreṇa śarīraṃ saṃtarpayeyam || dvādaśamaṃ tasya mahāpraṇidhānam abhūt - yadāham anāgate - - - tadā bodhiprāptasya ca me ye kecit sattvā vasanavirahitā daridrāḥ śītoṣṇadaṃśamaśakrairupadrutā rātriṃdivaṃ duḥkham anubhavanti, sace(t) te mama nāmadheyeṃ dhārayeyuḥ, ahaṃ teṣāṃ ca vastraparibhogam upasaṃhareyam, nānāraṅgai raktāṃś ca kāmānupanāmayeyam, (BhgSū, Vaidya 167) vividhaiś ca ratnābharaṇagandhamālyavilepanavādyatūryatālāvacaraiḥ sarvasattvānāṃ sarvābhiprāyān paripūrayeyam || imāni dvādaśa mahāpraṇidhānāni mañjuśrīḥ bhagavān bhaiṣajyaguruvaidūryaprabhas tathāgato 'rhan samyaksaṃbuddhaḥ pūrvaṃ bodhicārikāṃ caran kṛtavān ||

tasya khalu punar mañjuśrīḥ bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya yat praṇidhānaṃ yac ca buddhakṣetraguṇavyūhaṃ tan na śakyaṃ kalpena vā kalpāvaśeṣeṇa vā kṣapayitum | suviśuddhaṃ tad buddhakṣetraṃ vyapagataśilāśarkarakaṭhalyam apagatakāmadoṣam apagatāpāyaduḥkhaśabdam apagatamātṛgrāmam | vaidūryamayī ca sā mahāpṛthivī kuḍyaprākāraprāsādatoraṇagavākṣajālaniryūhasaptaratnamayī, yadṛśī sukhāvatī lokadhātus tādṛśī | tatra vaidūryanirbhāsāyāṃ lokadhātau dvau bodhisattvau mahāsattvau teṣām aprameyāṇām asaṃkhyeyānāṃ bodhisattvānāṃ mahāsattvānāṃ pramukhau, ekakaḥ sūryavairocano nāma, dvitīyaś candravairocanaḥ, yau tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya saddharmakośaṃ dhārayataḥ | tasmāt tarhi mañjuśrīḥ śrāddhena kulaputreṇa vā kuladuhitrā vā tatra buddhakṣetropapattaye praṇidhānaṃ karaṇīyam ||

punaraparaṃ bhagavān mañjuśriyaṃ kumārabhūtam āmantrayate sma - santi mañjuśrīḥ pṛthagjanāḥ sattvāḥ, ye na jānanti kuśalākuśalaṃ karma | te lobhābhibhūtā ajānanto dānaṃ dānasya ca mahāvipākam, bālāgramūrkhāḥ śraddhendriyavikalā dhanasaṃcayakṣaṇābhiyuktāḥ | na ca dānasaṃvibhāge teṣāṃ cittaṃ kramate | dānakāle upasthite svaśarīramaṃsacchedane iva vā manaso (duḥkhaṃ) bhavati | aneke ca sattvāḥ ye svayam eva na paribhuñjanti, prāgeva mātāpitṛbhāryāduhitṝṇāṃ dāsyanti, prāgeva dāsadāsīkarmakarāṇām, prāgevānyeṣāṃ yācakānām, te tādṛśāḥ sattvā itaś cyutvā pretaloke upapatsyante tiryagyonau vā | yaiḥ pūrvaṃ manuṣyabhūtaiḥ śrutaṃ bhaviṣyati tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya nāmadheyam, tatra teṣāṃ yamalokasthitānāṃ tiryagyonisthitānāṃ vā tasya tathāgatasya nāma su(saṃ?)mukhībhaviṣyati | saha smaraṇamātreṇa ataś cyutvā punar api manuṣyaloke upapatsyante, jātismarāś ca bhaviṣyanti | te te durgatibhayabhītā na bhūyaḥ kāmaguṇebhir arthikā bhaviṣyanti, dānābhiratāś ca bhaviṣyanti dānasya ca varṇavādinaḥ | sarvam api parityāgenānupūrveṇa karacaraṇaśīrṣanayanaṃ ca māṃsaśoṇitaṃ (ca) yācakānām anupradāsyanti, prāgeva anyaṃ dhanaskandham ||

punar aparaṃ mañjuśrīḥ santi sattvāḥ ye tathāgatānuddiśya śikṣāpadāni dhārayanti, te śīlavipattim āpadyante, dṛṣṭivipattim ācāravipattiṃ vā kadācid āpadyante | śīlavipannā ye punaḥ śīlavanto bhavanti, śīlaṃ rakṣanti, na punar bahuśrutaṃ paryeṣyanti, na ca tathāgatabhāṣitānāṃ gambhīram artham ājānanti | ye ca punar buhuśrutāḥ, te ādhimānikā bhaviṣyanti mānastabdhāḥ, pareṣām īrṣyāparāyaṇāḥ saddharmam avamanyante pratikṣipanti | mārapakṣikās te tādṛḥā mohapuruṣāḥ svayaṃ kumārgapratipannāḥ | anyāni cānekāni sattvakoṭiniyutaḥatasahasrāṇi mahāprapāte prapātayanti | teṣām evaṃrūpāṇāṃ sattvānāṃ bhūyiṣṭhena narakavāsagatir bhaviṣyati | tatra (BhgSū, Vaidya 168) yais tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya nāmadheyaṃ ḥrutaṃ bhaviṣyanti, teṣāṃ tatra narake sthitānāṃ buddhānubhāvena tasya tathāgatasya nāmadheyaṃ sumukhībhaviṣyati | te tataḥ cyutvā punar api manuṣyaloke upapatsyante samyagdṛṣṭisaṃpannā vīryavantaḥ kalyāṇāḥayāḥ | te gṛhān utsṛjya tathāgataḥāsane pravrajitvā ānupūrveṇa bodhisattvacārikāṃ paripūrayiṣyanti ||

punar aparaṃ mañjuśrīḥ santi sattvāḥ ye ātmano varṇaṃ bhāṣante matsariṇaḥ, pareṣām avarṇam uccārayanti | ātmotkarṣakaparapaṃsakāḥ sattvāḥ parasparasatkṛtvāḥ tryapāyeṣu bahūni varṣasahasrāṇi duḥkham anubhaviṣyanti | te anekavarṣasahasrāṇām atyayena tataś cyutvā gavāśvoṣṭragardabhādiṣu tiryagyoniṣu upapadyante | kaśādaṇḍaprahāreṇa tāḍitāḥ kṣuttarṣapīḍitaśarīrā mahāntaṃ bhāraṃ vahamānā mārgaṃ gacchanti | yadi kadācit manuṣyajanmapratilābhaṃ pratilapsyante, te nityakālaṃ nīcakuleṣu upapatsyante, dāsatve ca paravaśagatā bhaviṣyanti | yaiḥ pūrvaṃ manuṣyabhūtais tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya nāmadheyaṃ śrutaṃ bhaviṣyati, te tena kuśalamūlena sarvaduḥkhebhyaḥ parimokṣyante, tīkṣṇendriyāś ca bhaviṣyanti paṇḍitā vyaktā meghāvinaś ca | kuśalaparyeṣṭyabhiyuktā nityaṃ ca kalyāṇamitrasamavadhānaṃ lapsyante, mārapāśam ucchidya avidyāṇḍakośaṃ bhindanti, kleśanadīm ucchoṣayanti, jātijarāvyādhimaraṇabhayaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ parimucyanti ||

punar aparaṃ mañjuśrīḥ santi sattvāḥ ye paiśunyābhiratāḥ sattvānāṃ parasparaṃ kalahavigrahavivādān kārāpayanti | te parasparaṃ vigrahacittāḥ sattvā nānāvidhamakuśalam abhisaṃskurvanti kāyena vācā manasā, anyonyam ahitakāmā nityaṃ parasparam anarthāya parākrāmanti | te ca vanadevatām āvāhayanti vṛkṣadevatāṃ giridevatāṃ ca | śmaśāneṣu pṛthag bhūtān āvāhayanti | tiryagyonigatāṃś ca prāṇino jīvitād vyavaropayanti | māṃsarudhirabhakṣān yakṣarākṣasān pūjayanti | tasya śatror nāma vā śarīrapratimāṃ vā kṛtvā tatra ghoravidyāṃ sādhayanti kākhordavetālānuprayogeṇa jīvitāntarāyaṃ vā śarīravināśaṃ vā kartukāmāḥ | yaiḥ punas tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya nāmadheyaṃ śrutaṃ bhaviṣyati, teṣāṃ na śakyaṃ kenāntarāyaṃ kartum | sarve ca te parasparaṃ maitracittā hitacittā avyāpannacittāś ca viharanti svakasvakena parigraheṇa saṃtuṣṭāḥ ||

punaraparaṃ mañjuśrīḥ etāś catasraḥ parṣado bhikṣubhikṣuṇyupāsakopāsikāḥ, ye cānye śrāddhāḥ kulaputrā vā kuladuhitaro vā āryāṣṭāṅgaiḥ samanvāgatā upavāsam upavasanti, ekavārṣikaṃ vā traimāsikaṃ vā śikṣāpadaṃ dhārayiṣyanti, yeṣām evaṃpraṇidhānam evamabhiprāyam - anena vayaṃ kuśalamūlena paścimāyāṃ diśi sukhāvatyāṃ lokadhātau upapadyema yatrāmitāyus tathāgataḥ | yaiḥ punas tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya nāmadheyaṃ śrutaṃ bhaviṣyati, teṣāṃ maraṇakālasamaye aṣṭau bodhisattvā ṛddhyāgatā upadarśayanti, te tatra nānāraṅgeṣu padmeṣūpapādukāḥ prādurbhaviṣyanti | kecid punar devaloke upapadyante | teṣāṃ tatropapannānāṃ pūrvakaṃ (BhgSū, Vaidya 169) kuśalamūlaṃ na kṣīyate, na ca durgatigamanaṃ bhaviṣyati | te tataś cyutvā iha manuṣyaloke upapatsyante | rājāno bhaviṣyanti caturdvīpeśvarāś cakravartinaḥ | te anekāni sattvakoṭīniyutaśatasahasrāṇi daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpayiṣyanti | apare punaḥ kṣatriyamahāśālakuleṣu brāhmaṇamahāśālakuleṣu prabhūtadhanadhānyakośakoṣṭhāgārasamṛddheṣu ca kuleṣu upapatsyante | te rūpasaṃpannāś ca bhaviṣyanti, eśvaryasaṃpannāś ca bhaviṣyanti, parivārasaṃpannāś ca bhaviṣyanti | yaś ca mātṛgrāmaḥ tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya nāmadheyaṃ śrutvā ca udgrahīṣyati, tasya sa eva paścimaḥ strībhāvaḥ pratikāṅkṣitavyaḥ ||

atha khalu mañjuśrīḥ kumārabhūto bhagavantam etad avocat - ahaṃ bhagavan paścime kāle paścime samaye teṣāṃ śrāddhānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya nāmadheyaṃ śrāvayiṣyāmi, antaśaḥ svapnāntaram api buddhanāmakaṃ karṇapuṭeṣu upasaṃhārayiṣyāmi | ye idaṃ sūtraratnaṃ dhārayiṣyanti vācayiṣyanti deśayiṣyanti paryavāpsyanti, parebhyo vistareṇa saṃprakāśayiṣyanti, likhiṣyanti likhāpayiṣyanti, pustakagataṃ vā kṛtvā satkariṣyanti nānāpuṣpadhūpagandhamālyavilepanachatradhvajapatākābhiḥ, tat pañcaraṅgikavastraiḥ pariveṣṭya śucau pradeśe sthāpayitavyam | yatraiva idaṃ sūtrāntaṃ sthāpitaṃ bhavati, tatra catvāro mahārājānaḥ saparivārāḥ, anyāni ca anekāni ca devakoṭiniyutaśatasahasrāṇi upasaṃkramiṣyanti | tatredaṃ sūtraṃ pracariṣyati | te ca bhagavan idaṃ sūtraratnaṃ prakāśayiṣyanti | tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya pūrvapraṇidhānaviśeṣavistaravibhāgaṃ ca tasya tathāgatasya nāmadheyaṃ dhārayiṣyanti, teṣāṃ nākālamaraṇaṃ bhaviṣyati | na teṣāṃ kenacit śakyamojo 'pahartum, hṛtaṃ vā ojaḥ punar api pratisaṃharati | bhagavān āha - etam etad mañjuśrīḥ, evam etat, yathā vadasi | yaś ca mañjuśrīḥ śrāddhaḥ kulaputro vā kuladuhitā vā tasya tathāgatasya pūjāṃ kartukāmaḥ, tena tasya tathāgatasya pratimā kārāpayitavyā, sapta rātriṃdivam āryāṣṭāṅgamārgasamanvāgatena upavāsam upavasitavyam | śucinā śucim āhāraṃ kṛtvā śucau pradeśe (nānāpuṣpāṇi saṃstārya nānāgandhapradhūpite nānāvastracchatradhvajapatākāsamalaṃkṛte tasmin pṛthivīpradeśe susnātagātreṇa śucivimalavasanadhāriṇā nirmalacittena akaluṣacittena avyāpādacittena sarvasattveṣu maitracittena (upekṣācittena) sarvasattvānām antike samacittena bhavitavyam | nānātūryasaṃgītipravāditena sā tathāgatapratimā pradakṣiṇīkartavyā tasya tathāgatasya pūrṇapraṇidhānāni manasi kartavyāni | idaṃ sūtraṃ pravartayitavyam | yaṃ cetayati, yaṃ prārthayati, taṃ sarvābhiprāyaṃ paripūrayati | yadi dirgham āyuḥ kāmayate, dirghāyuṣko bhavati | yadi bhogaṃ prārthayate, bhogasamṛddho bhavati | yadi aiśvaryam abhiprārthayate, tad alpakṛcchreṇa prāpnoti | yadi putrābhilāṣī bhavati, putraṃ pratilabhate | ye iha pāpakaṃ svapnaṃ paśyanti, yatra vāyasaḥ sthito bhavati durnimittaṃ vā, yatra amaṅgalaśataṃ vā sthitaṃ bhavati, tais tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya pūjā kartavyā | sarvaduḥsvapnadurnimittāmāṅgalyāś ca bhāvāḥ praśamiṣyanti | (BhgSū, Vaidya 170) yeṣām agryudakaviṣaśasrapratāpacaṇḍahastisiṃhavyāghraṛkṣatarakṣudvīpikāśīviṣavṛścikaśatapadadaṃśamaśakādibhayaṃ bhavati, tais tasya tathāgatasya pūjā kartavyā | te sarvabhayebhyaḥ parimokṣyante | yeṣāṃ corabhayaṃ taskarabhayam, tais tasya tathāgatasya pūjā kartavyā ||

punar aparaṃ mañjuśrīḥ ye śrāddhāḥ kulaputrā va kuladuhitaro vā ye yāvajjīvaṃ triśaraṇam upagṛhṇanti, ananyadevatāś ca bhavanti, ye pañca śikṣāpadāni dhārayanti, ye ca bodhisattvasaṃvaraṃ caturvaraśikṣāpadaśataṃ dhārayanti, ye punar apiraṃ niṣkrāntagṛhavāsā bhikṣavaḥ, pañcādhike dve śikṣāpadaśate dhārayanti, yā bhikṣuṇyaḥ pañcaśataśikṣāpadāni dhārayanti, ye ca yathāparigṛhītāc chikṣāsaṃvarād anyatarāc chikṣāpadāt bhraṣṭā bhavanti saced durgatibhayabhītāḥ, tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya nāmadheyaṃ dhārayeyuḥ, na bhūyas teṣāṃ tryapāyagamanaduḥkhaṃ pratikāṅkṣitavyam | yaś ca mātṛgrāmaḥ prasavanakāle tīvrāṃ duḥkhāṃ kharāṃ kaṭukāṃ vedanāṃ vedayati, yā tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya nāmadheyam anusmaret, pūjāṃ ca kuryāt, sā sukhaṃ ca prasūyate, sarvāṅgaparipūrṇaṃ putraṃ (ca) janayiṣyati abhirūpaḥ prāsādiko darśanīyas tīkṣṇendriyo buddhimān | sa ārogyasvalpābādho bhaviṣyati, na ca śakyate amanuṣyais tasya ojo 'pahartum ||

atha khalu bhagavān āyuṣmantam ānandam āmantrayate sma - śraddadhāsi tvam ānanda pattīyasi yad ahaṃ tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasyārhataḥ samyaksaṃbuddhasya guṇān varṇayiṣyāmi? athavā te kāṅkṣā vā vimatir vā vicikitsā vā atra gambhīre buddhagocare? athāyuṣmān ānando bhagavantam etad avocat - na me bhadanta bhagavan atra kāṅkṣā vā vimatir vā vicikitsā vā tathāgatabhāṣiteṣu sūtrānteṣu | tat kasya hetoḥ? nāsti tathāgatānām apariśuddhakāyavāṅbhanaḥsamudācāratā | imau bhagavan candrasūryau evaṃ maharddhikau evaṃ mahānubhāvau pṛthivyāṃ prapatetām, sa sumerur vā parvatarājaḥ sthānāc calet, na tu buddhānāṃ vacanam anyathā bhavet | kiṃ tu bhadanta santi sattvāḥ śraddhendriyavikalāḥ | idaṃ buddhagocaraṃ śrutvāṃ evaṃ vakṣyanti katham etan nāmadheyasmaraṇamātreṇa tasya tathāgatasya tāvanto guṇānuśaṃsā bhavanti? te na śraddadhanti na pattīyanti, pratikṣipanti| teṣāṃ dīrgharātram anarthāya na hitāya na sukhāya vinipātāy bhaviṣyati | bhagavān āha - asthānam ānanda anavakāśaḥ, yena tasya tathāgatasya nāmadheyaṃ śrutam, tasya sattvasya durgatyapāyagamanaṃ bhavet, nedaṃ sthānaṃ vidyate | duḥśraddhānīyaṃ ca ānanda buddhānāṃ buddhagocaram | yat tvam ānanda śraddadhāsi pattīyasi, tathāgatasyaiṣonubhāvo draṣṭavyaḥ | abhūmir atra sarvaśrāvakapratyekabuddhānāṃ sthāpayitvā ekajātipratibaddhān bodhisattvān mahāsattvān iti | durlabhaḥ ānanda manuṣyapratilābhaḥ, durlabhaṃ triratne śraddhāgauravam, sudurlabhaṃ tathāgatasya nāmadheyaśravaṇam | tasya bhagavatas tathāgatasya bhaiṣajyaguruvaidūryaprabhasya ānanda bodhisattvacaryām apramāṇam, upāyakauśalyam apy apramāṇam, apramāṇaṃ cāsya praṇidhānaviśeṣavistaram | ākāṅkṣamāṇo 'haṃ tasya tathāgatasya kalpaṃ vā (BhgSū, Vaidya 171) kalpāvaśeṣaṃ vā bodhisattvacārikāyāṃ vistaravibhaṅgaṃ nirdiśeyam | kṣīyeta ānanda alpam, na tv eva śakyaṃ tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya pūrvapraṇidhānaviśeṣavistarāntam adhigantum ||

tena khalu punaḥ samayena tasyām eva parṣadi trāṇamukto nāma bodhisattvo mahāsattvaḥ saṃnipatito 'bhūt saṃniṣaṇṇaḥ | utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam etad avocat - bhaviṣyanti bhadanta bhagavan sattvāḥ paścime kāle paścime samaye nānāvyādhiparipīḍitā dīrghavyādhinā (kṣīṇagātrāḥ) kṣuttarṣābhyāṃ śuṣkakaṇṭhoṣṭhā maraṇābhimukhā rorudyamānebhir mitrajñātisālohitaiḥ parivāritā andhakārāṃ diśaṃ paśyanto yamapuruṣair ākarṣyamāṇāś ca | tasya kalevare mañcaśayite vijñānaṃ yamasya dharmarājasyāgratām upanīyate | yac ca tasya sattvasya sahajānubaddham eva yat kiṃcit tena puruṣeṇa kuśalam akuśalaṃ vā kṛtaṃ bhavati, tat sarvaṃ sulikhitaṃ kṛtvā yamasya dharmarājasya upanāmyate | tadā yamo 'pi dharmarājas taṃ pṛcchati, gaṇayati yathākṛtaṃ cāsya kuśalam akuśalaṃ vā tathājñāmājñāpayati | tatra ye te mitrajñātisālohitāstasyāturasyārthāya taṃ bhagavantaṃ bhaiṣajyaguruvaidūryaprabhaṃ tathāgataṃ śaraṇaṃ gaccheyuḥ, tasya ca tathāgatasya pūjāṃ kuryuḥ, sthānam etad vidyate yat tasya tad vijñānaṃ punar api pratinivarteta, svapnāntaragata ivātmānaṃ saṃjānīte | yadi vā saptame divase yadi vā (ekaviṃśatime) divase yadi vā pañcatriṃśatime divase yadi vā ekonapañcāśatime divase tasya vijñānaṃ punar api nivarteta, smṛtim upalabheta | tasya kuśalam akuśalaṃ vā karmavipākaṃ svayam eva pratyakṣaṃ bhavati | jñātvā sa jīvitahetau na kadāpi pāpam akuśalaṃ karma kariṣyati | tasmāc chrāddhena kulaputreṇa vā kuladuhitā vā tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya pūjā kartavyā ||

athāyuṣmān ānandas trāṇamuktaṃ nāma bodhisattvam etad avocat - kathaṃ kulaputra tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya pūjā kartavyā? trāṇamukto bodhisattva āha - ye bhadanta ānanda mahato vyādhitaḥ parimocitukāmāḥ, tais tasyāturasyārthāya sapta divasāni āryāṣṭāṅgasamanvāgatam upavāsam upavasitavyam, bhikṣusaṃghasya ca āhārapānaiḥ sarvopakaraṇair yathāśakti pūjopasthānaṃ kartavyam | bhagavato bhaiṣajyaguruvaidūryaprabhasya nāmadheyaṃ triṣkṛtvā rātryāṃ triṣkṛtvā divase manasi kartavyam | navacatvāriṃśadvāre idaṃ sūtram uccārayitavyam | ekonapañcāśad dīpāḥ prajvālayitavyāḥ | sapta pratimāḥ kartavyā | ekaikayā pratimayā sapta sapta dīpāḥ prajvālayitavyāḥ | ekaiko dīpaḥ śakaṭacakrapramāṇaḥ kartavyaḥ | yadi ekonacatvāriṃśatime divase āloko na kṣīyate, veditavyaṃ sarvasaṃpaditi | pañcaraṅgikāḥ patākāḥ ekonapañcāśadadhikāḥ kartavyāḥ ||

punar aparaṃ bhadanta ānanda yeṣāṃ rājñāṃ kṣatriyāṇāṃ mūrdhābhiṣiktānām upadravā vā upasargā vā pratyupasthitā bhaveyuḥ, vyādhipīḍā vā svacakrapīḍā vā paracakrapīḍā vā nakṣatrapīḍā (BhgSū, Vaidya 172) vā candragrahasūryagrahapīḍā vā akālavātavṛṣṭipīḍā vā avagrahapīḍā vā samutthitā, amāṅgalyā vā saṃkrāmakavyādhir vā vipad vā samupasthitā, tena rājñā kṣatriyeṇa mūrdhābhiṣiktena sarvasattveṣu maitracittena bhavitavyam, bandhanagatāś ca sattvā mocayitavyāḥ | tasya ca bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya yathāpūrvoktapūjā karaṇīyā | tadā tasya rājñaḥ kṣatriyasya mūrdhābhiṣiktasya etena kuśalamūlena ca tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya pūrvapraṇidhānaviśeṣavistareṇa tatra viṣaye kṣemaṃ bhaviṣyati subhikṣam | kālena vātavṛṣṭiśasyasaṃpado bhaviṣyanti, sarve ca viṣayanivāsinaḥ sattvā ārogāḥ sukhitāḥ pramodyabahulāḥ | na ca tatra viṣaye duṣṭayakṣarākṣasabhūtapiśācāḥ sattvānāṃ viheṭhayanti | sarvadurnimittāni ca na paśyanti | tasya ca rājñaḥ kṣatriyasya mūrdhābhiṣiktasya āyurvarṇabalārogyaiśvaryābhivṛddhir bhaviṣyati ||

athāyuṣmān ānandas trāṇamuktaṃ bodhisattvam evam avocat - kathaṃ kulaputra parikṣīṇāyuḥ punar evābhivivardhate? trāṇamukto bodhisattva āha - nanu tvayā bhadanta ānanda tathāgatasyāntikāc chrutam - santi akālamaraṇāni | teṣāṃ pratikṣepeṇa mantrauṣadhiprayogā upadiṣṭāḥ | santi sattvā vyādhitāḥ | na ca guruko vyādhiḥ bhaiṣajyopasthāpakavirahitaḥ | yadi vā vaidyā(bhaiṣajyaṃ) kurvanti | idaṃ prathamam akālamaraṇam | dvitīyam akālamaraṇaṃ yasya rājadaṇḍena kālakriyā | tṛtīyam akālamaraṇaṃ ye 'tīva pramattāḥ pramādavihāriṇaḥ, teṣāṃ manuṣyā ojo 'paharanti | caturtham akālamaraṇaṃ ye agnidāhena kālaṃ kurvanti | pañcamaṃ cākālamaraṇaṃ ye ca udakena mriyante | ṣaṣṭhakālamaraṇaṃ ye (siṃha)vyāghravyālacaṇḍamṛgamadhyagatā vāsaṃ kalpayanti mriyante ca | saptamama kālamaraṇaṃ ye giritaṭāt prapatanti | aṣṭamam akālamaraṇaṃ ye viṣakākhordavetālānuprayogeṇa mriyante | navamam akālamaraṇaṃ ye kṣuttṛṣopahatā āhārapānam alabhamānā ārtāḥ kālaṃ kurvanti | etāni saṃkṣepato 'kālamaraṇāni tathāgateṇa nirdiṣṭāni | anyāni ca aprameyāṇy akālamaraṇāni ||

atha khalu tatra parṣadi dvādaśa mahāyakṣasenāpatayaḥ saṃnipatitā abhūvan yaduta kiṃbhīro nāma mahāyakṣasenāpatiḥ, vajraś ca nāma mahāyakṣasenāpatiḥ, mekhilo nāma mahāyakṣasenāpatiḥ, antilo nāma mahāyakṣasenāpatiḥ, anilo nāma mahāyakṣasenāpatiḥ, saṇṭhilo nāma mahāyakṣasenāpatiḥ, indalo nāma mahāyakṣasenāpatiḥ, pāyilo nāma mahāyakṣasenāpatiḥ, mahālo nāma mahāyakṣasenāpatiḥ, cidālo nāma mahāyakṣasenāpatiḥ, caundhulo nāma mahāyakṣasenāpatiḥ, vikalo nāma mahāyakṣasenāpatiḥ | ete dvādaśa mahāyakṣasenāpatayaḥ ekaikānucaraparivāritā ekakaṇṭhena bhagavantam evam āhuḥ - śrutam asmābhiś ca bhagavatā buddhānubhāvena tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya nāmadheyam | na bhūyo 'smākaṃ durgatibhayam | te vayaṃ sahitāḥ samagrā yāvajjīvaṃ buddhaṃ śaraṇaṃ gacchāmaḥ, dharmaṃ śaraṇaṃ gacchāmaḥ, saṃghaṃ śaraṇaṃ gacchāmaḥ | sarvasattvānām arthāya hitāya sukhāya autsukyaṃ kariṣyāmaḥ | yo viśeṣeṇa grāme vā (BhgSū, Vaidya 173) nagare vā janapade vā araṇyāyatene vā edaṃ sūtraṃ pracārayiṣyati, yo vā tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya nāmadheyaṃ dhārayiṣyati, pūjopasthānaṃ kariṣyati, tāvat taṃ sattvaṃ rakṣiṣyāmaḥ, paripālayiṣyamaḥ, sarvāmāṅgalyāc ca parimocayiṣyāmaḥ, sarva eṣām āśāṃ paripūrayiṣyāmaḥ | atha khalu bhagavāṃs teṣāṃ yakṣasenāpatīnāṃ sādhukāram adāt - sādhu sādhu mahāyakṣasenāpatayaḥ, yad yūyaṃ tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya kṛtajñatām anusmaramāṇānāṃ sarvasattvānāṃ hitāya pratipannāḥ ||

athāyuṣmān ānando bhagavantam etad avocat - ko nāmāyaṃ bhagavan dharmaparyāyaḥ? kathaṃ cainaṃ dhārayāmi? bhagavān āha - tena hi ānanda dharmaparyāyam idaṃ bhaiṣajyaguruvaidūryaprabhasya tathāgatasya pūrvapraṇidhānaviśeṣavistaram iti dhāraya, dvādaśānāṃ mahāyakṣasenāpatīnāṃ praṇidhānam iti dhāraya ||

idam avocad bhagavān | āttamanā mañjuśrīḥ kumārabhūtaḥ, āyuṣmāṃś ca ānandaḥ, trāṇamukto bodhisattvaḥ, te ca bodhisattvāḥ, te ca mahāśrāvakāḥ, te ca rājāmātyabrāhmaṇagṛhapatayaḥ, sarvāvatī parṣat, sadevamānuṣāsuragandharvaś ca loko bhagavato bhāṣitam abhyanandan ||

āryabhaiṣajyaguruvaidūryaprabharājaṃ nāma mahāyānasūtram ||