Bṛhaspatismṛti (vyavahārakaṇḍa)

Header

This file is an html transformation of sa_bRhaspatismRti-vyavahArakANDa.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Yasuke Ikari and Akihiko Akamatsu

Contribution: Yasuke Ikari and Akihiko Akamatsu

Date of this version: 2019-12-12

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

Version 1 (completed on April 20, 1992), revised GRETIL version, 2002

[Needs further proof-reading!]

This file does not include the following kāṇḍas: saṃskāra-, ācāra-, śrāddha-, āśauca-, āpaddharma-, prāyaścitta-.

The sandhi-analysis has been converted from BHELA-style encoding and resolves only vowel-sandhis.


Text

śrī brhaspatismṛtiḥ

vyavahāra-kāṇḍam

Aiyangar1941, p. 1

dharmapradhānāḥ puruṣāḥ pūrvam āsann ahiṃsakāḥ /
lobhadveṣābhibhūtānāṃ vyavahāraḥ pravartitaḥ // BrhS_1,1.1

dharma-pradhānāḥ puruṣāḥ pūrvam āsann ahiṃsakāḥ / lobha-dveṣa-abhibhūtānāṃ vyavahāraḥ pravartitaḥ //

prayacchec ced bhṛtiṃ svāmī bhṛtyānāṃ karma kurvatām /
na kurvanti ca bhṛtyāś cet tatra vādaḥ pravartate // BrhS_1,1.2

prayacchec ced bhṛtiṃ svāmī bhṛtyānāṃ karma kurvatām / na kurvanti ca bhṛtyāś cet tatra vādaḥ pravartate //

hiṃsāṃ vā kurute kaś cid deyaṃ vā na prayacchati /
dve hi sthāne vivādasya tayor bahutarā gatiḥ // BrhS_1,1.3

hiṃsāṃ vā kurute kaś cid deyaṃ vā na prayacchati / dve hi sthāne vivādasya tayor bahutarā gatiḥ //

yato dravyaṃ vinikrīya ṛṇārthaṃ caiva gṛhyate /
tanmūlyam uttamarṇena vyavahāra iti smṛtaḥ // BrhS_1,1.4

yato dravyaṃ vinikrīya ṛṇa-arthaṃ ca eva gṛhyate / tan-mūlyam uttama-rṇena vyavahāra iti smṛtaḥ //

rāja-guṇāḥ

guṇadharmān ato rājñaḥ kathayāmy anupūrvaśaḥ /
dhanikarṇikasaṃdigdhau pratibhūlekhyasākṣiṇaḥ // BrhS_1,1.5

guṇa-dharmān ato rājñaḥ kathayāmy anupūrvaśaḥ / dhanikarṇika-saṃdigdhau pratibhū-lekhya-sākṣiṇaḥ //

vicārayati yaḥ samyak tasyotpattiṃ nibodhata /
somāgnyarkānilendrāṇāṃ vittāpattyor yamasya ca // BrhS_1,1.6

vicārayati yaḥ samyak tasya utpattiṃ nibodhata / soma-agny-arka-anila-indrāṇāṃ vitta-apattyor yamasya ca //

tejomātraṃ samuddhṛtya rājño mūrtir hi nirmitā /
tasya savāṇi bhūtāni carāṇi sthāvarāṇi ca // BrhS_1,1.7

tejo-mātraṃ samuddhṛtya rājño mūrtir hi nirmitā / tasya savāṇi bhūtāni carāṇi sthāvarāṇi ca //

bhayād bhogāya kalpante svadharmān na calanti ca /
nārājake kṛṣivaṇikkusīdaparipālanam // BrhS_1,1.8

bhayād bhogāya kalpante svadharmān na calanti ca / na arājake kṛṣi-vaṇikkusīda-paripālanam //

tasmād varṇāśramāṇāṃ tu netāsau nirmitaḥ purā /
vyavahārapadāni
dvipado vyavahāraḥ syāt dhanahiṃsāsamudbhavaḥ // BrhS_1,1.9

tasmād varṇa-āśramāṇāṃ tu neta āsau nirmitaḥ purā / vyavahāra-padāni dvi-pado vyavahāraḥ syāt dhana-hiṃsā-samudbhavaḥ //

dvisaptako'rthamūlas tu hiṃsāmūlaś caturvidhaḥ /
pāruṣye dve vadhaś caiva parastrīsaṃgrahas tathā // BrhS_1,1.10

dvisaptako-'rtha-mūlas tu hiṃsā-mūlaś caturvidhaḥ / pāruṣye dve vadhaś ca eva para-strī-saṃgrahas tathā //

kusīdanidhideyād yaṃ saṃbhūyotthānam eva ca /
bhṛtyadānam aśuśrūṣā bhūvādo 'svāmivikriyaḥ // BrhS_1,1.11

kusīda-nidhideyād yaṃ saṃbhūya utthānam eva ca / bhṛtya-dānam aśuśrūṣā bhūvādo 'svāmi-vikriyaḥ //

krayavikrayānuśayaḥ samayātikramas tathā /
strīpuṃsayogaḥ steyaṃ ca dāyabhāgo'kṣadevanam // BrhS_1,1.12

kraya-vikraya-anuśayaḥ samaya-atikramas tathā / strī-puṃsa-yogaḥ steyaṃ ca dāya-bhāgo-'kṣa-devanam //

etāny arthasamutthāni padāni tu caturdaśa /
punar evaṃ prabhinnāni kriyābhedād anekadahā // BrhS_1,1.13

etāny artha-samutthāni padāni tu caturdaśa / punar evaṃ prabhinnāni kriyā-bhedād anekadahā //

pāruṣye dve sāhasaṃ ca parastrīsaṃgrahas tathā /
hiṃsodbhavapadāny evaṃ catvāry āha bṛhaspatiḥ // BrhS_1,1.14

pāruṣye dve sāhasaṃ ca para-strī-saṃgrahas tathā / hiṃsā-udbhava-padāny evaṃ catvāry āha bṛhaspatiḥ //

hīnamadhyottamatvena prabhinnāni pṛthak pṛthak /
viśeṣa eṣāṃ nirdiṣṭaś caturṇām apy anukramāt // BrhS_1,1.15

hīna-madhya-uttamatvena prabhinnāni pṛthak pṛthak / viśeṣa eṣāṃ nirdiṣṭaś caturṇām apy anukramāt //

padāny aṣṭādaśaitāni dharmaśāstroditāni tu /
mūlaṃ sarvavivādānāṃ ye vidus te parīkṣakāḥ // BrhS_1,1.16

padāny aṣṭādaśa etāni dharma-śāstra-uditāni tu / mūlaṃ sarva-vivādānāṃ ye vidus te parīkṣakāḥ //

pūrvapakṣaḥ smṛtaḥ pādo dvitīyas tūttaras tathā /
kriyāpādas tathā vācyaś caturtho nirṇayas tathā // BrhS_1,1.17

pūrva-pakṣaḥ smṛtaḥ pādo dvitīyas tu uttaras tathā / kriyā-pādas tathā vācyaś caturtho nirṇayas tathā //

dharmādi-catuṣṭaya-balābalam

dharmeṇa vyavahāreṇa cāritreṇa nṛpājñayā /
catuṣprakāro'bhihitaḥ saṃdigdhe 'rthe vinirṇayaḥ // BrhS_1,1.18

dharmeṇa vyavahāreṇa cāritreṇa nṛpa-ājñayā / catuṣ-prakāro-'bhihitaḥ saṃdigdhe 'rthe vinirṇayaḥ //

śāstraṃ kevalam āśritya kriyate yatra nirṇayaḥ /
vyavahāraḥ sa vijñeyo dharmas tenāpi vardhate // BrhS_1,1.19

śāstraṃ kevalam āśritya kriyate yatra nirṇayaḥ / vyavahāraḥ sa vijñeyo dharmas tena api vardhate //

deśasthityānumānena naigamānumatena ca /
kriyate nirṇayas tatra vyavahāras tu bādhyate // BrhS_1,1.20

deśa-sthitya ānumānena naigama-anumatena ca / kriyate nirṇayas tatra vyavahāras tu bādhyate //

vihāya caritācāraṃ yatra kuryāt punar nṛpaḥ /
nirṇayaṃ sā tu rājājñā caritaṃ bādhyate tayā // BrhS_1,1.21

vihāya carita-ācāraṃ yatra kuryāt punar nṛpaḥ / nirṇayaṃ sā tu rājā ājñā caritaṃ bādhyate tayā //

dharmaśāstrānusāreṇa sāmātyaḥ sa purohitaḥ /
vyavahārān nṛpaḥ paśyet prajāsaṃrakṣaṇāya ca /
krodhalobhavihīnas tu satyavādī jitendriyaḥ // BrhS_1,1.22

dharma-śāstra-anusāreṇa sa-amātyaḥ sa purohitaḥ / vyavahārān nṛpaḥ paśyet prajā-saṃrakṣaṇāya ca / krodha-lobha-vihīnas tu satyavādī jita-indriyaḥ //

dharmādhikaraṇam

saptaprakṛtikaṃ yat tu vijigīṣor areś ca yat /
caturdaśakam evedaṃ maṇḍalaṃ paricakṣate // BrhS_1,1.23

sapta-prakṛtikaṃ yat tu vijigīṣor areś ca yat / caturdaśakam eva idaṃ maṇḍalaṃ paricakṣate //

catvāraḥ pṛthivīpālāḥ pṛthaṅmitraiḥ sahāṣṭakam /
amātyādibhir ete ca jagaty akṣarasaṃhitāḥ // BrhS_1,1.24

catvāraḥ pṛthivī-pālāḥ pṛthaṅ-mitraiḥ saha aṣṭakam / amātya-ādibhir ete ca jagaty akṣara-saṃhitāḥ //

prātar utthāya nṛpatiḥ śaucaṃ kṛtvā vidhānataḥ /
gurūn jyotirvido vaidyān devān viprān purohitān // BrhS_1,1.25

prātar utthāya nṛpatiḥ śaucaṃ kṛtvā vidhānataḥ / gurūn jyotir-vido vaidyān devān viprān purohitān //

yathārham etān saṃpūjya supuṣpābharaṇāmbaraiḥ /
abhinandya ca gurvādīn sumukhaḥ praviśet sabhām // BrhS_1,1.26

yathā-arham etān saṃpūjya su-puṣpa-ābharaṇa-ambaraiḥ / abhinandya ca gurv-ādīn su-mukhaḥ praviśet sabhām //

rājā kāryāṇi saṃpaśyet sadbhir eva tribhir vṛtaḥ /
sabhām eva praviśyāgryām āsīnaḥ sthita eva vā // BrhS_1,1.27

rājā kāryāṇi saṃpaśyet sadbhir eva tribhir vṛtaḥ / sabhām eva praviśya agryām āsīnaḥ sthita eva vā //

durga-lakṣaṇam

ātmadārārthalokānāṃ saṃcitānāṃ tu guptaye /
nṛpatiḥ kārayed durgaṃ prākāradvayasaṃyutam // BrhS_1,1.28

ātma-dāra-artha-lokānāṃ saṃcitānāṃ tu guptaye / nṛpatiḥ kārayed durgaṃ prākāra-dvaya-saṃyutam //

bhūpānām indhanarasair vetraśaṣpānnavāhanaiḥ /
yantrāyudhaiś ca vividhaiḥ snigdhaiḥ śūrair narair yutam // BrhS_1,1.29

bhūpānām indhana-rasair vetra-śaṣpā-anna-vāhanaiḥ / yantra-āyudhaiś ca vividhaiḥ snigdhaiḥ śūrair narair yutam //

vedavidyāvido viprān kṣatriyān agnihotriṇaḥ /
āhṛtya sthāpayet tatra teṣāṃ vṛttiṃ prakalpayet // BrhS_1,1.30

veda-vidyā-vido viprān kṣatriyān agnihotriṇaḥ / āhṛtya sthāpayet tatra teṣāṃ vṛttiṃ prakalpayet //

anācchedyāḥ karās tebhyaḥ pradeyā gṛhabhūmayaḥ /
muktā bhāvyāś ca nṛpater lekhayitvā svaśāsane // BrhS_1,1.31

anācchedyāḥ karās tebhyaḥ pradeyā gṛha-bhūmayaḥ / muktā bhāvyāś ca nṛpater lekhayitvā sva-śāsane //

nityaṃ naimittikaṃ kāmyaṃ śāntikaṃ pauṣṭikaṃ tathā /
paurāṇāṃ karma kuryus te saṃdigdhavinayaṃ tathā // BrhS_1,1.32

nityaṃ naimittikaṃ kāmyaṃ śāntikaṃ pauṣṭikaṃ tathā / paurāṇāṃ karma kuryus te saṃdigdha-vinayaṃ tathā //

samā nimnonnatā vāpi yatra bhūmir yathāvidhā /
śālāṭṭaparikhādyāś ca kartavyāś ca tathāvidhāḥ // BrhS_1,1.33

samā nimna-unnatā va āpi yatra bhūmir yathā-vidhā / śālāṭṭa-parikhādyāś ca kartavyāś ca tathā-vidhāḥ //

samantāt tatra veśmāni kuryuḥ prakṛtayas tataḥ /
dvijavaiśyavaṇicchilpikārukā rakṣakās tathā // BrhS_1,1.34

samantāt tatra veśmāni kuryuḥ prakṛtayas tataḥ / dvija-vaiśya-vaṇic-chilpikārukā rakṣakās tathā //

shalāvasthānaniṣkāśabhramaśvabhracatuṣpathān /
samājavikrayasthānagovrajāṃś caiva kalpayet // BrhS_1,1.35

shala-avasthāna-niṣkāśabhrama-śvabhra-catuṣpathān / samāja-vikraya-sthānagovrajāṃś ca eva kalpayet //

guṇavān iti yaḥ proktaḥ khyāpito janasaṃsadi /
kathaṃ tenaiva vaktreṇa nirguṇaḥ parikathyate // BrhS_1,1.36

guṇavān iti yaḥ proktaḥ khyāpito jana-saṃsadi / kathaṃ tena eva vaktreṇa nirguṇaḥ parikathyate //

tasmāt prabhutvaṃ vṛttiṃ ca nirdoṣasya na cālayet /
anavasthāprasaṅgaḥ syān naśyetopagrahas tathā // BrhS_1,1.37

tasmāt prabhutvaṃ vṛttiṃ ca nirdoṣasya na cālayet / anavasthā-prasaṅgaḥ syān naśyeta upagrahas tathā //

Aiyangar1941, p. 7
prajā-pālana-lakṣaṇam

samyaṅ niviṣṭadeśas tu kṛtadurgas tu śāstrataḥ /
kaṇṭakoddharaṇe nityam ātiṣṭhed balam uttamam // BrhS_1,1.38

samyaṅ niviṣṭa-deśas tu kṛta-durgas tu śāstrataḥ / kaṇṭaka-uddharaṇe nityam ātiṣṭhed balam uttamam //

tat prajāpālanaṃ proktaṃ trividhaṃ nyāyavedibhiḥ /
paracakrāc caurabhayād balino'nyāyavartinaḥ // BrhS_1,1.39

tat prajā-pālanaṃ proktaṃ trividhaṃ nyāya-vedibhiḥ / para-cakrāc caura-bhayād balino-'nyāya-vartinaḥ //

parānīkastenabhayam upāyaiḥ śamayen nṛpaḥ /
balavat paribhūtānāṃ pratyahaṃ nyāyadarśanaiḥ // BrhS_1,1.40

para-ānīka-stena-bhayam upāyaiḥ śamayen nṛpaḥ / balavat paribhūtānāṃ pratyahaṃ nyāya-darśanaiḥ //

yad adhīte yad yajate yaj juhoti yad arcati /
tasya ṣaḍbhāgabhāg rājā samyag bhavati rakṣaṇāt // BrhS_1,1.41

yad adhīte yad yajate yaj juhoti yad arcati / tasya ṣaḍ-bhāga-bhāg rājā samyag bhavati rakṣaṇāt //

rakṣan dharmeṇa bhūtāni rājā vadhyāṃś ca ghātayan /
yajate 'harahar yajñaiḥ sahasraśatadakṣiṇaiḥ // BrhS_1,1.42

rakṣan dharmeṇa bhūtāni rājā vadhyāṃś ca ghātayan / yajate 'har-ahar yajñaiḥ sahasraśata-dakṣiṇaiḥ //

daśāṣṭaṣaṣṭhaṃ nṛpater bhāgaṃ dadyāt kṛṣīvalam /
khilād varṣāvasantāc ca kṛṣyamāṇād yathākramam // BrhS_1,1.43

daśāṣṭaṣaṣṭhaṃ nṛpater bhāgaṃ dadyāt kṛṣī-valam / khilād varṣāvasantāc ca kṛṣyamāṇād yathā-kramam //

deśasthityā baliṃ dadyur bhūtaṃ ṣaṇmāsavārṣikam /
eṣa dharmaḥ samākhyātaḥ kīnāśānāṃ purātanaḥ // BrhS_1,1.44

deśa-sthityā baliṃ dadyur bhūtaṃ ṣaṇ-māsa-vārṣikam / eṣa dharmaḥ samākhyātaḥ kīnāśānāṃ purātanaḥ //

sabhā-niveśana-prakāraḥ

audakaṃ pārvataṃ vārkṣyam airaṇaṃ dhānvanaṃ tathā /
durgamadhye gṛhaṃ kuryāj jalavṛkṣāvṛtaṃ pṛthak // BrhS_1,1.45

audakaṃ pārvataṃ vārkṣyam airaṇaṃ dhānvanaṃ tathā / durga-madhye gṛhaṃ kuryāj jala-vṛkṣa-āvṛtaṃ pṛthak //

prāgdiśi prāṅmukhīṃ tasya lakṣaṇyāṃ kalpayet sabhām /
mālyadhūpāsanopetāṃ bījaratnasamanvitām // BrhS_1,1.46

prāg-diśi prāṅ-mukhīṃ tasya lakṣaṇyāṃ kalpayet sabhām / mālya-dhūpa-āsana-upetāṃ bīja-ratna-samanvitām //

pratimālekhyadevaiś ca yuktām agnyambunā tathā /
lakṣaṇyāṃ vāstuśāstroktalakṣaṇena tu lakṣitām // BrhS_1,1.47

pratimā-lekhya-devaiś ca yuktām agny-ambunā tathā / lakṣaṇyāṃ vāstu-śāstra-uktalakṣaṇena tu lakṣitām //

bhadrāsanam adhiṣṭhāya saṃvītāṅgaḥ samāhitaḥ /
praṇamya lokapālebhyaḥ kāryadarśanam ārabhet // BrhS_1,1.48

bhadrāsanam adhiṣṭhāya saṃvīta-aṅgaḥ samāhitaḥ / praṇamya lokapālebhyaḥ kārya-darśanam ārabhet //

vipro dharmadrumasyādiḥ skandhaśākhe mahīpatiḥ /
sacivāḥ patrapuṣpāṇi phalaṃ nyāyena pālanam // BrhS_1,1.49

vipro dharma-drumasyā adiḥ skandha-śākhe mahīpatiḥ / sacivāḥ patra-puṣpāṇi phalaṃ nyāyena pālanam //

yaśo vittaṃ phalaraso bhogopagrahapūjanam /
ajeyatvaṃ lokapaṅktiḥ svarge sthānaṃ ca śāśvatam // BrhS_1,1.50

yaśo vittaṃ phala-raso bhoga-upagraha-pūjanam / ajeyatvaṃ loka-paṅktiḥ svarge sthānaṃ ca śāśvatam //

vodotvaitān nyāyarasān samo bhūtvā vivādanam /
tyaktalobhādikaṃ rājā dharmaṃ kuryād vinirṇayam // BrhS_1,1.51

vodotva aitān nyāya-rasān samo bhūtvā vivādanam / tyakta-lobha-ādikaṃ rājā dharmaṃ kuryād vinirṇayam //

rājā vṛttivivādānāṃ svayam eva pradarśanam /
śāstradṛṣṭena mārgeṇa sa vidvadbhiḥ prasevyate // BrhS_1,1.52

rājā vṛtti-vivādānāṃ svayam eva pradarśanam / śāstra-dṛṣṭena mārgeṇa sa vidvadbhiḥ prasevyate //

tasmān nyāyena rājā tu samyag yatnena pālayet /
tasmād arthaṃ ca rājyaṃ ca [yaśaś ca] vipulaṃ labhet // BrhS_1,1.53

tasmān nyāyena rājā tu samyag yatnena pālayet / tasmād arthaṃ ca rājyaṃ ca [yaśaś ca] vipulaṃ labhet //

satyaṃ devāḥ samāsena manuṣyās tv anṛtaṃ viduḥ /
ihaiva tasya devatvaṃ yasya satye sthitā matiḥ // BrhS_1,1.54

satyaṃ devāḥ samāsena manuṣyās tv anṛtaṃ viduḥ / iha eva tasya devatvaṃ yasya satye sthitā matiḥ //

paśvājyyartvigādīnāṃ saṃyogāj jāyate 'dhvaraḥ /
yathā saṃbadhyate tena vyavahāras tathocyate // BrhS_1,1.55

paśv-ājyya-rtvig-ādīnāṃ saṃyogāj jāyate 'dhvaraḥ / yathā saṃbadhyate tena vyavahāras tatha ūcyate //

prāḍvivākasadasyānām upajīvya matāni tu /
tadyuktiyogād yo 'rtheṣu nirṇaye na sa daṇḍabhāk // BrhS_1,1.56

prāḍvivāka-sadasyānām upajīvya matāni tu / tad-yukti-yogād yo 'rtheṣu nirṇaye na sa daṇḍa-bhāk //

sabhā-prabhedāḥ

pratiṣṭhitāpratiṣṭhā ca mudritā śāsitā tathā /
caturvidhā sabhā proktā sabhyāś caiva tathāvidhāḥ // BrhS_1,1.57

pratiṣṭhita āpratiṣṭhā ca mudritā śāsitā tathā / caturvidhā sabhā proktā sabhyāś ca eva tathāvidhāḥ //

pratiṣṭhitā pure grāme calā nāmāpratiṣṭhitā /
mudritā adhyakṣasaṃyuktā rājayuktā ca śāsitā // BrhS_1,1.58

pratiṣṭhitā pure grāme calā nāma apratiṣṭhitā / mudritā adhyakṣa-saṃyuktā rāja-yuktā ca śāsitā //

nyāyān paśyet kṛtamatiḥ sā sabhādhvarasaṃmitā /
sabhyāḥ
lokavedāṅgadharmajñāḥ sapta pañca trayo 'pi vā /
yatropaviṣṭā viprāgryāḥ sā yajñasadṛśī sabhā // BrhS_1,1.59

nyāyān paśyet kṛta-matiḥ sā sabha ādhvara-saṃmitā / sabhyāḥ loka-vedāṅga-dharmajñāḥ sapta pañca trayo 'pi vā / yatra upaviṣṭā vipra-āgryāḥ sā yajña-sadṛśī sabhā //

kuryād alagnakau rakṣed arthiprathyarthinau sadā /
etad daśāṅgaṃ karaṇaṃ yasyām adhyāsta pārthivaḥ // BrhS_1,1.60

kuryād alagnakau rakṣed arthi-prathyarthinau sadā / etad daśa-aṅgaṃ karaṇaṃ yasyām adhyāsta pārthivaḥ //

dvisasyāṣṭamaṃ bhāgaṃ muktvā kālaṃ susaṃviśet /
sa kālo vyavahārāṇāṃ śāstradṛṣṭaḥ paraḥ smṛtaḥ // BrhS_1,1.61

dvi-sasya-aṣṭamaṃ bhāgaṃ muktvā kālaṃ susaṃviśet / sa kālo vyavahārāṇāṃ śāstra-dṛṣṭaḥ paraḥ smṛtaḥ //

sādhukarmakriyāyuktāḥ satyadharmaparāyaṇāḥ /
akrodhalobhāḥ śāstrajñāḥ sabhyāḥ kāryā mahībhujā // BrhS_1,1.62

sādhu-karma-kriyā-yuktāḥ satyadharma-parāyaṇāḥ / akrodha-lobhāḥ śāstrajñāḥ sabhyāḥ kāryā mahībhujā //

sapta pañca trayo vā sabhāsado bhavanti // BrhS_1,1.63

sapta pañca trayo vā sabhā-sado bhavanti //

deśācārānabhijñā ye nāstikāḥ śāstravarjitāḥ /
unmattakruddhalubdhārtā na praṣṭavyā vinirṇaye // BrhS_1,1.64

deśa-ācāra-anabhijñā ye nāstikāḥ śāstra-varjitāḥ / unmatta-kruddha-lubdha-ārtā na praṣṭavyā vinirṇaye //

rājā kāryāṇi saṃpaśyet prāḍvivāko 'tha vā dvijaḥ /
nyāyāṅgāny agrataḥ kṛtvā sabhyaśāstramate sthitaḥ // BrhS_1,1.65

rājā kāryāṇi saṃpaśyet prāḍvivāko 'tha vā dvijaḥ / nyāya-aṅgāny agrataḥ kṛtvā sabhya-śāstra-mate sthitaḥ //

balena caturaṅgena yato rañjayate prajāḥ /
dīpyamānaḥ svavapuṣā tena rājābhidhīyate // BrhS_1,1.66

balena catur-aṅgena yato rañjayate prajāḥ / dīpyamānaḥ sva-vapuṣā tena rāja ābhidhīyate //

ekas tv anekadhā prokto vyavahāro manīṣibhiḥ /
tasya nirṇayakṛd rājā brāhmaṇaś ca bahuśrutaḥ // BrhS_1,1.67

ekas tv anekadhā prokto vyavahāro manīṣibhiḥ / tasya nirṇaya-kṛd rājā brāhmaṇaś ca bahuśrutaḥ //

vyavahārāśritaṃ praśnaṃ pṛcchati prāḍ iti śrutiḥ /
vivadet tatra yas tasmin prāḍvivākas tu sa smṛtaḥ // BrhS_1,1.68

vyavahāra-āśritaṃ praśnaṃ pṛcchati prāḍ iti śrutiḥ / vivadet tatra yas tasmin prāḍ-vivākas tu sa smṛtaḥ //

vivāde pṛcchati praśnaṃ pratipraśnaṃ tathaiva ca /
priyapūrvaṃ prāg vadati prāḍvivākas tataḥ smṛtaḥ // BrhS_1,1.69

vivāde pṛcchati praśnaṃ pratipraśnaṃ tatha aiva ca / priya-pūrvaṃ prāg vadati prāḍ-vivākas tataḥ smṛtaḥ //

saprāḍvivākaḥ sāmātyaḥ sabrāhmaṇapurohitaḥ /
sasabhyaḥ prekṣako rājā svarge tiṣṭhati dharmataḥ // BrhS_1,1.70

sa-prāḍ-vivākaḥ sa-amātyaḥ sa-brāhmaṇa-purohitaḥ / sa-sabhyaḥ prekṣako rājā svarge tiṣṭhati dharmataḥ //

sarvaśāstrārthavettāram alubdhaṃ nyāyabhāṣiṇam /
vipraṃ prājñaṃ kramāyātam amātyaṃ sthāpayed dvijam // BrhS_1,1.71

sarva-śāstra-artha-vettāram alubdhaṃ nyāya-bhāṣiṇam / vipraṃ prājñaṃ krama-āyātam amātyaṃ sthāpayed dvijam //

dvijān vihāya yaḥ paśyet kāryāṇi vṛṣalaiḥ saha /
tasya prakṣarate rāṣṭraṃ balaṃ kośaṃ ca naśyati // BrhS_1,1.72

dvijān vihāya yaḥ paśyet kāryāṇi vṛṣalaiḥ saha / tasya prakṣarate rāṣṭraṃ balaṃ kośaṃ ca naśyati //

ye cāraṇyacarās teṣām araṇye karaṇaṃ bhavet /
senāyāṃ sainikānāṃ tu sārtheṣu baṇijāṃ tathā // BrhS_1,1.73

ye cā araṇya-carās teṣām araṇye karaṇaṃ bhavet / senāyāṃ sainikānāṃ tu sārtheṣu baṇijāṃ tathā //

kīnāśāḥ kārukā mallāḥ kusīdaśreṇivartakāḥ /
liṅginas taskarāś caiva svena dharmeṇa nirṇayaḥ // BrhS_1,1.74

kīnāśāḥ kārukā mallāḥ kusīda-śreṇi-vartakāḥ / liṅginas taskarāś ca eva svena dharmeṇa nirṇayaḥ //

kulāni śreṇayaś caiva gaṇās tv adhikṛto nṛpaḥ /
pratiṣṭhā vyavahārāṇāṃ gurvebhyas tūttarottaram // BrhS_1,1.75

kulāni śreṇayaś ca eva gaṇās tv adhikṛto nṛpaḥ / pratiṣṭhā vyavahārāṇāṃ gurvebhyas tu uttara-uttaram //

tapasvināṃ tu kāryāṇi traividyair eva kārayet /
māyāyogavidāṃ caiva na svayaṃ kopakāraṇāt // BrhS_1,1.76

tapasvināṃ tu kāryāṇi traividyair eva kārayet / māyā-yoga-vidāṃ ca eva na svayaṃ kopa-kāraṇāt //

adaṇḍyān daṇḍayan rājā daṇḍyāṃś caivāpy adaṇḍayan /
ayaśo mahad āpnoti narakaṃ caiva gacchati // BrhS_1,1.77

adaṇḍyān daṇḍayan rājā daṇḍyāṃś ca eva apy adaṇḍayan / ayaśo mahad āpnoti narakaṃ ca eva gacchati //

api bhrātā suto 'rghyo vā śvaśuro māturo 'pi vā /
nādaṇḍyo nāma rājño 'sti dharmād vicalitaḥ svakāt // BrhS_1,1.78

api bhrātā suto 'rghyo vā śvaśuro māturo 'pi vā / na adaṇḍyo nāma rājño 'sti dharmād vicalitaḥ svakāt //

yatra vipro na vidvān syāt kṣatriyaṃ tatra yojayet /
vaiśyaṃ vā dharmaśāstrajñaṃ śūdraṃ yatnena varjayet // BrhS_1,1.79

yatra vipro na vidvān syāt kṣatriyaṃ tatra yojayet / vaiśyaṃ vā dharma-śāstra-jñaṃ śūdraṃ yatnena varjayet //

dharmakarmavihīnas tu brāhmair liṅgair vivarjitaḥ /
bravīti brāhmaṇo 'smīti tam āhur brāhmaṇabruvam // BrhS_1,1.80

dharma-karma-vihīnas tu brāhmair liṅgair vivarjitaḥ / bravīti brāhmaṇo 'smi iti tam āhur brāhmaṇa-bruvam //

śabdābhidhānatattvajñau gaṇanākuśalau śucī /
nānālipijñau kartavyau rājñā gaṇakalekhakau // BrhS_1,1.81

śabda-abhidhāna-tattvajñau gaṇanā-kuśalau śucī / na anālipi-jñau kartavyau rājñā gaṇaka-lekhakau //

akāraṇe rakṣaṇe ca sākṣyarthipravādinām /
sabhyādhīnaḥ satyavādī kartavyas tu sa pūruṣaḥ // BrhS_1,1.82

akāraṇe rakṣaṇe ca sākṣyarthi-pravādinām / sabhya-adhīnaḥ satyavādī kartavyas tu sa pūruṣaḥ //

etad daśāṅgakaraṇaṃ yasyām adhyāsya pārthivaḥ /
nyhāyaṃ paśyet kṛtamatiḥ sā sabhādhvarasaṃmitā // BrhS_1,1.83

etad daśāṅga-karaṇaṃ yasyām adhyāsya pārthivaḥ / nyhāyaṃ paśyet kṛta-matiḥ sā sabha ādhvara-saṃmitā //

eṣāṃ mūrdhā nṛpo 'ṅgānāṃ mukhaṃ cādhikṛtaḥ smṛtaḥ /
bāhū sabhyāḥ smṛtir hastau jaṅghe gaṇakalekhakau // BrhS_1,1.84

eṣāṃ mūrdhā nṛpo 'ṅgānāṃ mukhaṃ ca-adhikṛtaḥ smṛtaḥ / bāhū sabhyāḥ smṛtir hastau jaṅghe gaṇaka-lekhakau //

hemāgnyambudṛśau hṛc ca pādau svapuruṣas tathā // BrhS_1,1.85

hema-agny-ambu-dṛśau hṛc ca pādau svapuruṣas tathā //

hiraṇyam agnim udakaṃ dharmaśāstrāṇi caiva hi /
tanmadhye sthāpayed rājā puṇyāni ca hitāni ca // BrhS_1,1.86

hiraṇyam agnim udakaṃ dharmaśāstrāṇi ca eva hi / tan-madhye sthāpayed rājā puṇyāni ca hitāni ca //

ādityacandradevādi dikpālān tatra kalpayet /
hemāgnyambusvapuruṣāḥ sādhanāṅgāni vai daśa // BrhS_1,1.87

āditya-candra-devādi dikpālān tatra kalpayet / hema-agny-ambu-svapuruṣāḥ sādhana-aṅgāni vai daśa //

daśānām api caiteṣāṃ karma proktaṃ pṛthak pṛthak /
vaktādhyakṣo nṛpaḥ śāstā sabhyaḥ kāryaparīkṣakaḥ // BrhS_1,1.88

daśānām api ca eteṣāṃ karma proktaṃ pṛthak pṛthak / vakta ādhyakṣo nṛpaḥ śāstā sabhyaḥ kārya-parīkṣakaḥ //

smṛtir vinirṇayaṃ brūte jayadānaṃ damaṃ tathā /
śapathārthe hiraṇyāgnī ambu tṛṣitajantuṣu // BrhS_1,1.89

smṛtir vinirṇayaṃ brūte jaya-dānaṃ damaṃ tathā / śapatha-arthe hiraṇya-agnī ambu tṛṣita-jantuṣu //

gaṇako gaṇayed arthaṃ likhen nyāyaṃ ca lekhakaḥ /
partyarthisabhyānayanaṃ sākṣiṇam ca svapūruṣaḥ // BrhS_1,1.90

gaṇako gaṇayed arthaṃ likhen nyāyaṃ ca lekhakaḥ / partyarthi-sabhyānayanaṃ sākṣiṇam ca sva-pūruṣaḥ //

vāgdaṇḍaś caiva dhigdaṇḍo viprādhīnau tu tāūbhau /
arthadaṇḍavadhāv uktau rājāyatāv ubhāv api // BrhS_1,1.91

vāg-daṇḍaś ca eva dhig-daṇḍo vipra-adhīnau tu tāu ubhau / artha-daṇḍa-vadhāv uktau rājā āyatāv ubhāv api //

rājñā ye viditāḥ samyak kulaśreṇigaṇādayaḥ /
sāhasanyāyavarjyāni kuryuḥ kāryāṇi te nṛṇām // BrhS_1,1.92

rājñā ye viditāḥ samyak kula-śreṇi-gaṇādayaḥ / sāhasa-nyāya-varjyāni kuryuḥ kāryāṇi te nṛṇām //

kulaśreṇigaṇādhyakṣāḥ proktā nirṇayakārakāḥ /
vicārya śreṇibhiḥ kāryaṃ kulair yan na vicāritam // BrhS_1,1.93

kula-śreṇi-gaṇa-adhyakṣāḥ proktā nirṇaya-kārakāḥ / vicārya śreṇibhiḥ kāryaṃ kulair yan na vicāritam //

gaṇaiś ca śreṇy avijñātaṃ gaṇājñātaṃ niyuktakaiḥ /
kulādibhyo 'dhikāḥ sabhyās tebhyo 'dhyakṣaḥ smṛto 'dhikaḥ // BrhS_1,1.94

gaṇaiś ca śreṇy avijñātaṃ gaṇa-ājñātaṃ niyuktakaiḥ / kulādibhyo 'dhikāḥ sabhyās tebhyo 'dhyakṣaḥ smṛto 'dhikaḥ //

sarveṣām adhiko rājā dharmaṃ yatnena niścitam /
uttamādhamamadhyānāṃ vivādānāṃ vicāraṇāt // BrhS_1,1.95

sarveṣām adhiko rājā dharmaṃ yatnena niścitam / uttama-adhama-madhyānāṃ vivādānāṃ vicāraṇāt //

uparyupari buddhīnāṃ carantīśvarabuddhayaḥ /
ajñānatimiropetān saṃdehapaṭalānvitān // BrhS_1,1.96

upary-upari buddhīnāṃ carantī iśvara-buddhayaḥ / ajñāna-timira-upetān saṃdeha-paṭalānvitān //

nirāmayān yaḥ kurute śāstrāñjanaśalākayā /
iha kīrtiṃ rājapūjāṃ labhate svargatiṃ ca saḥ // BrhS_1,1.97

nirāmayān yaḥ kurute śāstrāñjanaśalākayā / iha kīrtiṃ rājapūjāṃ labhate svargatiṃ ca saḥ //

lobhadveṣādikaṃ tyaktvā yaḥ kuryāt kāryanirṇayam /
śāstroditena vidhinā tasya yajñaphalaṃ bhavet // BrhS_1,1.98

lobha-dveṣa-ādikaṃ tyaktvā yaḥ kuryāt kārya-nirṇayam / śāstra-uditena vidhinā tasya yajña-phalaṃ bhavet //

adharmataḥ pravṛttaṃ tu nopekṣeran sabhāsadaḥ /
upekṣamāṇās te bhūpā narakaṃ yānty adhomukhāḥ // BrhS_1,1.99

adharmataḥ pravṛttaṃ tu na upekṣeran sabhā-sadaḥ / upekṣamāṇās te bhūpā narakaṃ yānty adhomukhāḥ //

nyāyamārgād apetaṃ tu jñātvā cittaṃ mahīpateḥ /
vaktavyaṃ tv apriyaṃ tatra na sabhyaḥ kilbiṣī tataḥ // BrhS_1,1.100

nyāya-mārgād apetaṃ tu jñātvā cittaṃ mahīpateḥ / vaktavyaṃ tv apriyaṃ tatra na sabhyaḥ kilbiṣī tataḥ //

sabhyena tāvad vaktavyaṃ dharmārthasahitaṃ vacaḥ /
śṛṇoti yadi no rājā syāt tu sabhyas tato 'naghaḥ // BrhS_1,1.101

sabhyena tāvad vaktavyaṃ dharma-artha-sahitaṃ vacaḥ / śṛṇoti yadi no rājā syāt tu sabhyas tato 'naghaḥ //

anirṇīteṣu yady evaṃ saṃbhāṣeta raho 'rthinā /
prāḍvivāko 'pi daṇḍyaḥ syāt sabhyāś caiva viśeṣataḥ // BrhS_1,1.102

a-nirṇīteṣu yady evaṃ saṃbhāṣeta raho 'rthinā / prāḍvivāko 'pi daṇḍyaḥ syāt sabhyāś ca eva viśeṣataḥ //

snetāc cājñānato vāpi mohād vā lobhato 'pi vā /
yatra sabhyo 'nyathāvādī daṇḍyo 'sabhyaḥ smṛto hi saḥ // BrhS_1,1.103

snetāc ca ajñānato va āpi mohād vā lobhato 'pi vā / yatra sabhyo 'nyathā-vādī daṇḍyo 'sabhyaḥ smṛto hi saḥ //

lekhyaṃ yatra na vidyeta na sākṣī na ca bhuktayaḥ /
pramāṇāni na santy ekaṃ pramāṇaṃ tatra pārthivaḥ // BrhS_1,1.104

lekhyaṃ yatra na vidyeta na sākṣī na ca bhuktayaḥ / pramāṇāni na santy ekaṃ pramāṇaṃ tatra pārthivaḥ //

niścetuṃ ye na śakyāḥ syur vādāḥ saṃdigdharūpiṇaḥ /
teṣāṃ nṛpaḥ pramāṇ aṃ syāt sa sarvasya prabhur yataḥ // BrhS_1,1.105

niścetuṃ ye na śakyāḥ syur vādāḥ saṃdigdha-rūpiṇaḥ / teṣāṃ nṛpaḥ pramāṇ aṃ syāt sa sarvasya prabhur yataḥ //

vyavahārān svayaṃ paśyet sabhyaiḥ parivṛto 'nvaham // BrhS_1,1.106

vyavahārān svayaṃ paśyet sabhyaiḥ parivṛto 'nvaham //

anyāyavādinaḥ sabhyās tathaivotkocajīvinaḥ /
viśvaste vañcakāś caiva nirvāsyāḥ sarva eva te // BrhS_1,1.107

anyāya-vādinaḥ sabhyās tatha aiva utkoca-jīvinaḥ / viśvaste vañcakāś ca eva nirvāsyāḥ sarva eva te //

niyukto vāniyukto vā śāstrajño vaktum arhati /
yat tena sadasi proktaṃ sa dharmo nātra saṃśayaḥ // BrhS_1,1.108

niyukto va āniyukto vā śāstra-jño vaktum arhati / yat tena sadasi proktaṃ sa dharmo na atra saṃśayaḥ //

pūrvāmukhas tūpaviśed rājā sabhyā udaṅmukhāḥ /
gaṇakaḥ paścimā yas tu lekhako dakṣiṇāmukhaḥ // BrhS_1,1.109

pūrvā-mukhas tu upaviśed rājā sabhyā udaṅ-mukhāḥ / gaṇakaḥ paścimā yas tu lekhako dakṣiṇā-mukhaḥ //

yathā yamaḥ priyadveṣyau prāpte kāle niyacchati /
tathā rājñā niyantavyāḥ prajās tad dhi yamavratam // BrhS_1,1.110

yathā yamaḥ priya-dveṣyau prāpte kāle niyacchati / tathā rājñā niyantavyāḥ prajās tad dhi yama-vratam //

dharmaśāstrārthaśāstrābhyām avirodhena pārthivaḥ /
samīkṣamāṇo nipuṇaṃ vyavahāragatiṃ nayet // BrhS_1,1.111

dharmaśāstra-arthaśāstrābhyām avirodhena pārthivaḥ / samīkṣamāṇo nipuṇaṃ vyavahāra-gatiṃ nayet //

nyāyaśāstram atikramya sabhyair atra tu niścitam /
tatra dharmo hato hanti sarvān eva na saṃśayaḥ // BrhS_1,1.112

nyāyaśāstram atikramya sabhyair atra tu niścitam / tatra dharmo hato hanti sarvān eva na saṃśayaḥ //

dhāryaṃ manvādikaṃ śāstraṃ nārthaśāstraṃ kathaṃcana /
dvayor virodhe kartavyaṃ dharmaśāstroditaṃ vacaḥ // BrhS_1,1.113

dhāryaṃ manv-ādikaṃ śāstraṃ nārthaśāstraṃ kathaṃcana / dvayor virodhe kartavyaṃ dharmaśāstra-uditaṃ vacaḥ //

kevalaṃ śāstram āśritya na kartavyo vinirṇayaḥ /
yuktihīne vicāre tu dharmahāniḥ prajāyate // BrhS_1,1.114

kevalaṃ śāstram āśritya na kartavyo vinirṇayaḥ / yukti-hīne vicāre tu dharma-hāniḥ prajāyate //

pūrvāhṇe tām adhiṣṭhāya vṛddhāmātyānujīvibhiḥ /
paśyet purāṇadharmārthaśāstrāṇi śṛṇuyāt tathā // BrhS_1,1.115

pūrvāhṇe tām adhiṣṭhāya vṛddha-amātya-anujīvibhiḥ / paśyet purāṇa-dharma-arthaśāstrāṇi śṛṇuyāt tathā //

cauro 'cauraḥ sādhv asādhu jāyate vyavahārataḥ /
yuktiṃ vinā vicāreṇa māṇḍavyaś coratāṃ gataḥ // BrhS_1,1.116

cauro 'cauraḥ sādhv asādhu jāyate vyavahārataḥ / yuktiṃ vinā vicāreṇa māṇḍavyaś coratāṃ gataḥ //

asatyāḥ satyasadṛśāḥ satyāś cāsatyasaṃnibhāḥ /
dṛśyante bhrāntijanakās tasmād yuktyā vicārayet // BrhS_1,1.117

asatyāḥ satya-sadṛśāḥ satyāś ca asatya-saṃnibhāḥ / dṛśyante bhrānti-janakās tasmād yuktyā vicārayet //

yajñe saṃpūjyate viṣṇur vyavahāre mahīpatiḥ /
jayī tu yajamāno 'tra jitaḥ paśur udāhṛtaḥ // BrhS_1,1.118

yajñe saṃpūjyate viṣṇur vyavahāre mahīpatiḥ / jayī tu yajamāno 'tra jitaḥ paśur udāhṛtaḥ //

pūrvapakṣottarāv ādyaṃ pratijñā ca haviḥ smṛtaḥ /
trayī śāstrāṇi sabhyās tu ṛtvijo dakṣiṇā damaḥ // BrhS_1,1.119

pūrvapakṣa-uttarāv ādyaṃ pratijñā ca haviḥ smṛtaḥ / trayī śāstrāṇi sabhyās tu ṛtvijo dakṣiṇā damaḥ //

tathā caivopadṛṣṭārau jñeyau gaṇakalekhakau /
eṣo 'dhvarasamaḥ prokto vyavahāraḥ samāhṛtaḥ // BrhS_1,1.120

tathā ca eva upadṛṣṭārau jñeyau gaṇaka-lekhakau / eṣo 'dhvara-samaḥ prokto vyavahāraḥ samāhṛtaḥ //

smṛtyācāravyapetena mārgenādharṣitaḥ paraiḥ /
āvedayati ced rājñe vyavahārapadaṃ hi tat // BrhS_1,1.121

smṛty-ācāra-vyapetena mārgena adharṣitaḥ paraiḥ / āvedayati ced rājñe vyavahāra-padaṃ hi tat //

patitādikṛtaś caiva yaś ca na prakṛtiṃ gataḥ /
asvatantrakṛtaś caiva pūrvapakṣo na sidhyati // BrhS_1,1.122

patitādikṛtaś ca eva yaś ca na prakṛtiṃ gataḥ / asvatantra-kṛtaś ca eva pūrvapakṣo na sidhyati //

mattonmattārtavyasanibālavṛddhaprayojitaḥ /
asaṃbandhakṛtaś caiva vyavahāro na sidhyati // BrhS_1,1.123

matta-unmatta-ārta-vyasanibāla-vṛddha-prayojitaḥ / asaṃbandha-kṛtaś ca eva vyavahāro na sidhyati //

guruśiṣyau pitāputrau dampatī svāmibhṛtyakau /
eteṣāṃ samavetānāṃ vyavahāro na sidhyati // BrhS_1,1.124

guru-śiṣyau pitā-putrau dampatī svāmi-bhṛtyakau / eteṣāṃ samavetānāṃ vyavahāro na sidhyati //

evaṃ parīkṣitaṃ sabhyaiḥ pūrvpakṣaṃ tu lekhayet /
aprasiddhaṃ puradviṣṭaṃ vivādaṃ na vicārayet // BrhS_1,1.125

evaṃ parīkṣitaṃ sabhyaiḥ pūrvpakṣaṃ tu lekhayet / aprasiddhaṃ pura-dviṣṭaṃ vivādaṃ na vicārayet //

deśa-jāti-dharmās tathaiva pālanīyāḥ

pratilomaprasūtānāṃ tathā durganivāsinām /
deśajātikulādīnāṃ ye dharmās tatpravartitāḥ // BrhS_1,1.126

pratiloma-prasūtānāṃ tathā durga-nivāsinām / deśa-jāti-kula-ādīnāṃ ye dharmās tat-pravartitāḥ //

tathaiva te pālanīyāḥ prajā prakṣubhyate 'nyathā /
janāparaktir bhavati balaṃ kośaś ca naśyati // BrhS_1,1.127

tatha aiva te pālanīyāḥ prajā prakṣubhyate 'nyathā / janāparaktir bhavati balaṃ kośaś ca naśyati //

uduhyate dākṣiṇātyair mātulasya sutā dvijaiḥ /
madhyadeśe karmakarāḥ śilpinaś ca gavāśinaḥ // BrhS_1,1.128

uduhyate dākṣiṇātyair mātulasya sutā dvijaiḥ / madhyadeśe karmakarāḥ śilpinaś ca gavāśinaḥ //

matsyādāś ca narāḥ pūrve vyabhicāraratāḥ striyaḥ /
uttare madyapā nāryaḥ spṛśyā nṝṇāṃ rajasvalāḥ // BrhS_1,1.129

matsya-ādāś ca narāḥ pūrve vyabhicāra-ratāḥ striyaḥ / uttare madya-pā nāryaḥ spṛśyā nṝṇāṃ rajasvalāḥ //

sahajātāḥ pragṛhṇanti bhrātṛbhāryām abhartṛkām /
anena karmaṇā naite prāyaścittadamārhakāḥ // BrhS_1,1.130

sahajātāḥ pragṛhṇanti bhrātṛ-bhāryām abhartṛkām / anena karmaṇā na ete prāyaścitta-damārhakāḥ //

vihitākaraṇān nityaṃ pratiṣiddhaniṣevaṇāt /
bhaktācchādaṃ pradāyaiṣāṃ śeṣaṃ gṛhṇīta pārthivaḥ // BrhS_1,1.131

vihitā-akaraṇān nityaṃ pratiṣiddha-niṣevaṇāt / bhakta-acchādaṃ pradāya eṣāṃ śeṣaṃ gṛhṇīta pārthivaḥ //

[pratilomaprasūtānāṃ tathā durganivāsinām] /
śāstravad yatnato rakṣyā saṃdigdhau sādhanaṃ tu sā // BrhS_1,1.132

[pratiloma-prasūtānāṃ tathā durga-nivāsinām] / śāstravad yatnato rakṣyā saṃdigdhau sādhanaṃ tu sā //

tāṃ dṛṣṭvā nirṇayaṃ kuryāt prāṅ niviṣṭavyavasthayā /
sabhā śulkocitadame māsaṣāṇmāsike kare // BrhS_1,1.133

tāṃ dṛṣṭvā nirṇayaṃ kuryāt prāṅ niviṣṭa-vyavasthayā / sabhā śulka-ucita-dame māsa-ṣāṇ-māsike kare //

maryādā lekhitā kāryā naigamādhiṣṭhitā sadā /
arthinaś ca vacaḥ kāryaṃ vacaḥ pratyarthinas tathā /
parīkṣya padam ādadyād anyathā narakaṃ vrajet // BrhS_1,1.134

maryādā lekhitā kāryā naigama-adhiṣṭhitā sadā / arthinaś ca vacaḥ kāryaṃ vacaḥ pratyarthinas tathā / parīkṣya padam ādadyād anyathā narakaṃ vrajet //

ekasya bahubhiḥ sardhaṃ strībhiḥ prekṣakarais tathā /
anādeyo bhaved vādo dharmavidbhir udāhṛtaḥ // BrhS_1,1.135

ekasya bahubhiḥ sardhaṃ strībhiḥ prekṣakarais tathā / anādeyo bhaved vādo dharmavidbhir udāhṛtaḥ //

anāsedhyāḥ

satrodvāhodyato rogī śokārtonmattabālakāḥ /
matto vṛddho 'nuyuktaś ca nṛpakāryodyato vratī // BrhS_1,1.136

satra-udvāha-udyato rogī śoka-ārta-unmatta-bālakāḥ / matto vṛddho 'nuyuktaś ca nṛpa-kārya-udyato vratī //

āsanne sainikaḥ saṃkhye karṣako vāpasaṃgrahe /
viṣamasthāś ca nāsedhyāḥ strīsanāthās tathaiva ca // BrhS_1,1.137

āsanne sainikaḥ saṃkhye karṣako vāpa-saṃgrahe / viṣama-sthāś ca nā asedhyāḥ strī-sanāthās tatha aiva ca //

aprāptavyavahāraś ca dūto dānonmukho vratī /
viṣamasthāś ca nāsedhyāḥ strīsanāthās tathaiva ca // BrhS_1,1.138

a-prāpta-vyavahāraś ca dūto dāna-unmukho vratī / viṣamasthāś ca nāsedhyāḥ strī-sanāthās tatha aiva ca //

vaṇigvikrītapaṇyas tu sasye jāte kṛṣīvalaḥ /
satrodyatāś caiva tathā dāpanīyāḥ kṛtakriyāḥ // BrhS_1,1.139

vaṇig-vikrītapaṇyas tu sasye jāte kṛṣīvalaḥ / satra-udyatāś ca eva tathā dāpanīyāḥ kṛtakriyāḥ //

matir notsahate yatra vivādaṃ kartum icchate /
dātavyas tasya kālaḥ syād arthipratyarthinor api // BrhS_1,1.140

matir na utsahate yatra vivādaṃ kartum icchate / dātavyas tasya kālaḥ syād arthi-pratyarthinor api //

yasyābhiyogaṃ kurute tathyenāśaṅkayāpi vā /
tam evānāyayed rājā sudrayā puruṣeṇa vā // BrhS_1,1.141

yasyābhiyogaṃ kurute tathyenāśaṅkayāpi vā / tam evānāyayed rājā sudrayā puruṣeṇa vā //

apragalbhajaḍonmātavṛddhastrībālarogiṇām /
pūrvottaraṃ vaded bandhur niyukto 'nyo 'tha vā naraḥ // BrhS_1,1.142

a-pragalbha-jaḍa-unmātavṛddha-strī-bāla-rogiṇām / pūrvottaraṃ vaded bandhur niyukto 'nyo 'tha vā naraḥ //

ṛtvigvāde niyuktaś ca samau saṃparikīrtinau /
yajñe svāmyāpnuyāt puṇyaṃ hāniṃ vāde 'tha vā jayam // BrhS_1,1.143

ṛtvigvāde niyuktaś ca samau saṃparikīrtinau / yajñe svāmyāpnuyāt puṇyaṃ hāniṃ vāde 'tha vā jayam //

Aiyangar1941, p. 24
āhvānam

āhūto yas tu nāgacched darpād bandhubalānvitaḥ /
abhiyogānurūpeṇa tasya daṇḍaṃ prakalpayet // BrhS_1,1.144

āhūto yas tu nāgacched darpād bandhubalānvitaḥ / abhiyogānurūpeṇa tasya daṇḍaṃ prakalpayet //

kāle kāryārthinaṃ pṛcchet praṇataṃ purataḥ sthitam /
kiṃ kāryaṃ kā ca te pīḍā mā bhaiṣīr brūhi mānava // BrhS_1,1.145

kāle kāryārthinaṃ pṛcchet praṇataṃ purataḥ sthitam / kiṃ kāryaṃ kā ca te pīḍā mā bhaiṣīr brūhi mānava //

evaṃ pṛṣṭaḥ sa yad brūyāt tat sabhyaiḥ brāhmaṇaiḥ saha /
vimṛśya kāryaṃ nyāyyaṃ ced āhvānārtham ataḥ param // BrhS_1,1.146

evaṃ pṛṣṭaḥ sa yad brūyāt tat sabhyaiḥ brāhmaṇaiḥ saha / vimṛśya kāryaṃ nyāyyaṃ ced āhvānārtham ataḥ param //

mudrāṃ dadyād yathā patraṃ puruṣaṃ vā samādiśet /
āhūtas tv avamanyeta yaḥ śakto rājaśāsanam /
abhiyogānurūpeṇa tasya daṇḍaṃ prakalpayet // BrhS_1,1.147

mudrāṃ dadyād yathā patraṃ puruṣaṃ vā samādiśet / āhūtas tv avamanyeta yaḥ śakto rājaśāsanam / abhiyogānurūpeṇa tasya daṇḍaṃ prakalpayet //

akalpabālasthaviraviṣamasthakriyākulān /
hīne karmaṇi pañcāśan madhyameṣu śatāvaraḥ /
gurukāryeṣu daṇḍyaḥ syātn nityaṃ pañcaśatāvaraḥ // BrhS_1,1.148

a-kalpa-bāla-sthaviraviṣamasthakriyākulān / hīne karmaṇi pañcāśan madhyameṣu śatāvaraḥ / gurukāryeṣu daṇḍyaḥ syātn nityaṃ pañcaśatāvaraḥ //

parānīkahate deśe durbhikṣe vyādhipīḍite /
kurvīta punarāhvānaṃ daṇḍaṃ na parikalpayet // BrhS_1,1.149

parānīkahate deśe durbhikṣe vyādhipīḍite / kurvīta punarāhvānaṃ daṇḍaṃ na parikalpayet //

kāryātipātivyasaninṛpakāryotsavākulān // BrhS_1,1.150

kāryātipātivyasaninṛpakārya-utsavākulān //

djarmodyatān abhyudaye parādhīnaśaṭhākṛtīn /
mattonmattapramattāṃś ca bhṛtyān nāhvāyayen nṛpaḥ // BrhS_1,1.151

djarma-udyatān abhyudaye parādhīnaśaṭhākṛtīn / matta-unmatta-pramattāṃś ca bhṛtyān nā ahvāyayen nṛpaḥ //

na ca bhrātā na ca pitā na putro na niyogakṛt /
parārthavādī daṇḍyaḥ syād vyavahāreṣu vibruvan // BrhS_1,1.152

na ca bhrātā na ca pitā na putro na niyogakṛt / parārthavādī daṇḍyaḥ syād vyavahāreṣu vibruvan //

na hīnapakṣāṃ yuvatiṃ kule jātāṃ prasūtikām /
sarvavarṇottamāṃ kanyāṃ tāḥ jñātiprabhuktāḥ smṛtāḥ // BrhS_1,1.153

na hīnapakṣāṃ yuvatiṃ kule jātāṃ prasūtikām / sarvavarṇa-uttamāṃ kanyāṃ tāḥ jñātiprabhuktāḥ smṛtāḥ //

kālaṃ deśañ ca [?] vijñāya kāryāṇāṃ ca balāvalam /
akalpādīn api śanair yānair āhvāpayen nṛpaḥ // BrhS_1,1.154

kālaṃ deśañ ca [?] vijñāya kāryāṇāṃ ca balāvalam / akalpādīn api śanair yānair āhvāpayen nṛpaḥ //

tadadhīnakuṭumbivyaḥ svairiṇyo gaṇikāś ca yāḥ /
niṣkulā yāś ca patitās tāsām āhvānam iṣyate // BrhS_1,1.155

tadadhīnakuṭumbivyaḥ svairiṇyo gaṇikāś ca yāḥ / niṣkulā yāś ca patitās tāsām āhvānam iṣyate //

ubhayoḥ pratibhūr grāhyaḥ samarthaḥ kāryanirṇaye // BrhS_1,1.156

ubhayoḥ pratibhūr grāhyaḥ samarthaḥ kāryanirṇaye //

jñātvābhiyogaṃ ye 'pi syur vane pravrajitādayaḥ /
tān apy āhvāpayet rājā gurukāryeṣv akopayan // BrhS_1,1.157

jñātva ābhiyogaṃ ye 'pi syur vane pravrajitādayaḥ / tān apy āhvāpayet rājā gurukāryeṣv akopayan //

vaktavye 'rthe na tiṣṭhantam utkrāmantaṃ ca tadvacaḥ /
āsedhayed vivādārthī yāvad āhvānadarśanam // BrhS_1,1.158

vaktavye 'rthe na tiṣṭhantam utkrāmantaṃ ca tadvacaḥ / āsedhayed vivādārthī yāvad āhvānadarśanam //

sthānāsedhaḥ kālkṛtaḥ pravāsāt karmaṇas tathā /
caturvidhaḥ syād āsedhaḥ āsiddhas taṃ na laṅghayet // BrhS_1,1.159

sthānāsedhaḥ kālkṛtaḥ pravāsāt karmaṇas tathā / caturvidhaḥ syād āsedhaḥ āsiddhas taṃ na laṅghayet //

kṣetrārāmagṛhādīni dhanadhānyādikaṃ tathā /
anyāyavādināṃ tv etāny āsedhavyāni vādinām // BrhS_1,1.160

kṣetra-ārāma-gṛha-ādīni dhana-dhānya-ādikaṃ tathā / anyāyava-ādināṃ tv etāny āsedhavyāni vādinām //

āseddhā tu svam āsedhaṃ svayam evotsṛjed yadi /
na tasyātikramād doṣo na ca daṇḍaṃ prakalpayet // BrhS_1,1.161

āseddhā tu svam āsedhaṃ svayam eva utsṛjed yadi / na tasyātikramād doṣo na ca daṇḍaṃ prakalpayet //

rājñe nivedanād ūrdhvaṃ āseddhā notsṛjed svayam /
utsṛjec ced damo dāpya āsiddhaś ca na laṅghayet // BrhS_1,1.162

rājñe nivedanād ūrdhvaṃ āseddhā na utsṛjed svayam / utsṛjec ced damo dāpya āsiddhaś ca na laṅghayet //

nadīsaṃtārakāntāradurdeśopaplavādiṣu /
āsiddhas tu parāsedham utkrāman nāparādhnuyāt // BrhS_1,1.163

nadīsaṃtārakāntāradurdeśa-upaplavādiṣu / āsiddhas tu parāsedham utkrāman nāparādhnuyāt //

niveṣṭukāmo rogārto yiyakṣur vyasane sthitaḥ /
abhiyuktas tathānyena rājakāryodyatas tathā // BrhS_1,1.164

niveṣṭukāmo rogārto yiyakṣur vyasane sthitaḥ / abhiyuktas tathānyena rājakārya-udyatas tathā //

gavām pracāre gopālāḥ sasyārambhe kṛṣīvalāḥ /
śilpinaś cāpi tatkāle āyudhīyāś ca vigrahe // BrhS_1,1.165

gavām pracāre gopālāḥ sasya-ārambhe kṛṣīvalāḥ / śilpinaś cāpi tatkāle āyudhīyāś ca vigrahe //

vṛkṣaṃ parvatam ārūḍhā hastyaśvarathanausthitāḥ /
viṣamasthāś ca te sarve nāsedhyāḥ kāryasādhakaiḥ // BrhS_1,1.166

vṛkṣaṃ parvatam ārūḍhā hasty-aśva-ratha-nau-sthitāḥ / viṣamasthāś ca te sarve nā asedhyāḥ kārya-sādhakaiḥ //

yas tv indriyanirodhenāpy āhārocchvasanādibhiḥ /
āsedhayed anāsedhaiḥ sa daṇḍyo na tv atikramī // BrhS_1,1.167

yas tv indriyanirodhenāpy āhāra-ucchvasanādibhiḥ / āsedhayed anāsedhaiḥ sa daṇḍyo na tv atikramī //

āsedhayogya āsedham utkrāman daṇḍam arhati /
āsedhayaṃs tu nāsedhyaṃ rājñā śāsya iti sthitiḥ // BrhS_1,1.168

āsedhayogya āsedham utkrāman daṇḍam arhati / āsedhayaṃs tu nāsedhyaṃ rājñā śāsya iti sthitiḥ //

Aiyangar1941, p. 27

āgatānāṃ vivadatām asakṛdvādināṃ nṛpaḥ /
vādān paśyen nātmakṛtān na cādhyakṣaniveditān // BrhS_1,1.169

āgatānāṃ vivadatām asakṛdvādināṃ nṛpaḥ / vādān paśyen nātmakṛtān na cādhyakṣaniveditān //

vādi-prativādinor uktikramaḥ

pīḍitaḥ svayam āyātaḥ śastreṇārthī yadā bhavet /
prāḍvivākas tu taṃ pṛcchet puruṣo vā śanaiḥ śanaiḥ // BrhS_1,1.170

pīḍitaḥ svayam āyātaḥ śastreṇārthī yadā bhavet / prāḍvivākas tu taṃ pṛcchet puruṣo vā śanaiḥ śanaiḥ //

yo 'dattavyavahāratvād aniyuktaḥ pravartate /
vacanṃ tasya na grāhyaṃ likhitapreṣitād ṛte // BrhS_1,1.171

yo 'dattavyavahāratvād aniyuktaḥ pravartate / vacanṃ tasya na grāhyaṃ likhita-preṣitād ṛte //

ahaṃ pūrvikayā yātāv arthipratyarthinau yadā /
vādo varṇānupūrvyeṇa grāhyaḥ pīḍām avekṣya vā // BrhS_1,1.172

ahaṃ pūrvikayā yātāv arthi-pratyarthinau yadā / vādo varṇānupūrvyeṇa grāhyaḥ pīḍām avekṣya vā //

unmattamattanirdhūtā mahāpātakadūṣitāḥ /
jaḍātivṛddhabālaś ca vijñeyās tu niruttarāḥ // BrhS_1,1.173

unmatta-mattanirdhūtā mahāpātakadūṣitāḥ / jaḍa-ativṛddha-bālaś ca vijñeyās tu niruttarāḥ //

pakṣaḥ proktas tv anādeyo vādī cānuttaras tathā /
yādṛgvādī yaś ca pakṣo grāhyas tat kathayāmy aham // BrhS_1,1.174

pakṣaḥ proktas tv anādeyo vādī cānuttaras tathā / yādṛgvādī yaś ca pakṣo grāhyas tat kathayāmy aham //

pīḍātiśayam āśritya yad bravīti vivakṣitam /
svārthasiddhiparo vādī pūrvapakṣaḥ sa ucyate // BrhS_1,1.175

pīḍātiśayam āśritya yad bravīti vivakṣitam / svārthasiddhiparo vādī pūrvapakṣaḥ sa ucyate //

Aiyangar1941, p. 29
Catuṣpādvyavahāropakramaḥ

bhāṣāpādottarapadau kriyāpādas tathaiva ca /
pratyākalitapādaś ca vyavahāraś catuṣpadaḥ // BrhS_1,2.1

bhāṣāpāda-uttarapadau kriyāpādas tatha aiva ca / pratyākalitapādaś ca vyavahāraś catuṣpadaḥ //

mithyāsaṃpratipattiś ca pratyavaskandanaṃ tathā /
prāṅnyāyaś cottarāḥ proktāś catvāraḥ śāstravedibhiḥ // BrhS_1,2.2

mithyā-saṃpratipattiś ca pratyavaskandanaṃ tathā / prāṅnyāyaś ca uttarāḥ proktāś catvāraḥ śāstravedibhiḥ //

mithyāyāṃ ca catuṣpādaḥ pratyavaskandane tathā /
prāṅnyāye ca sa vijñeyo dvipāt saṃpratipattiṣu // BrhS_1,2.3

mithyāyāṃ ca catuṣpādaḥ pratyavaskandane tathā / prāṅnyāye ca sa vijñeyo dvipāt saṃpratipattiṣu //

upāyaiś codyamānas tu na dadyād uttaraṃ tu yaḥ /
atikrānte saptarātre jito 'sau daṇdam arhati // BrhS_1,2.4

upāyaiś ca udyamānas tu na dadyād uttaraṃ tu yaḥ / atikrānte saptarātre jito 'sau daṇdam arhati //

pakṣa-lakṣaṇam

upasthite tatas tasmin vādī pakṣaṃ prakalpayet /
niravadyaṃ sapratijñaṃ pramāṇāgamasaṃyutam // BrhS_1,2.5

upasthite tatas tasmin vādī pakṣaṃ prakalpayet / niravadyaṃ sapratijñaṃ pramāṇāgamasaṃyutam //

deśasthānasamāmāsapakṣāhonāmajātibhiḥ /
dravyasaṃkhyodayaṃ pīḍāṃ kṣāmaliṅgaṃ ca lekhayet // BrhS_1,2.6

deśa-sthāna-samā-māsapakṣa-āhonāmajātibhiḥ / dravya-saṃkhya-udayaṃ pīḍāṃ kṣāmaliṅgaṃ ca lekhayet //

yaṃ ca artham abhiyuñjīta na taṃ viprakṛtiṃ nayet /
na ca pakṣāntaraṃ gacchet gacchan pūrvāt sa hīyate // BrhS_1,2.7

yaṃ ca artham abhiyuñjīta na taṃ viprakṛtiṃ nayet / na ca pakṣa-antaraṃ gacchet gacchan pūrvāt sa hīyate //

pakṣadoṣāḥ

aprasiddhaṃ sadoṣaṃ ca nirarthaṃ niṣprayojanam /
asādhyaṃ vā viruddhaṃ vā pakṣaṃ rājā vivarjayet // BrhS_1,2.8

aprasiddhaṃ sadoṣaṃ ca nirarthaṃ niṣprayojanam / asādhyaṃ vā viruddhaṃ vā pakṣaṃ rājā vivarjayet //

na kenacit kṛto yas tu so 'prasiddha udāhṛtaḥ /
anyārthaḥ svārthahīnaś ca sadoṣaḥ parikīrtitaḥ // BrhS_1,2.9

na kenacit kṛto yas tu so 'prasiddha udāhṛtaḥ / anyārthaḥ svārthahīnaś ca sadoṣaḥ parikīrtitaḥ //

svalpāparādhaḥ svalpārtho nirarthaka iti smṛtaḥ /
kāryabādhāvihīnas tu vijñeyo niṣprayojanaḥ // BrhS_1,2.10

svalpāparādhaḥ svalpa-artho nirarthaka iti smṛtaḥ / kāryabādhāvihīnas tu vijñeyo niṣprayojanaḥ //

kusīdādyaiḥ padair hīno vyavahāro nirarthakaḥ /
vākpārṣyādibhiś caiva vijñeyo niṣprayojanaḥ // BrhS_1,2.11

kusīdādyaiḥ padair hīno vyavahāro nirarthakaḥ / vākpārṣyādibhiś caiva vijñeyo niṣprayojanaḥ //

mamānena pradātavyaṃ śaśaśṛṅgakṛtaṃ dhanuḥ /
asaṃbhāvyam asādhyaṃ taṃ pakṣam āhur manīṣiṇaḥ // BrhS_1,2.12

mamānena pradātavyaṃ śaśaśṛṅgakṛtaṃ dhanuḥ / asaṃbhāvyam asādhyaṃ taṃ pakṣam āhur manīṣiṇaḥ //

yasminn āvedite pakṣe prāḍvivāke ca rājani /
pure rāṣṭre virodhaḥ syād viruddhaḥ so 'bhidhīyate // BrhS_1,2.13

yasminn āvedite pakṣe prāḍvivāke ca rājani / pure rāṣṭre virodhaḥ syād viruddhaḥ so 'bhidhīyate //

pratijñādoṣanirmuktaṃ sādhyaṃ satkāraṇānvitaṃ /
viścitaṃ lokasiddhaṃ ca pakṣaṃ pakṣavido viduḥ // BrhS_1,2.14

pratijñādoṣanirmuktaṃ sādhyaṃ satkāraṇānvitaṃ / viścitaṃ lokasiddhaṃ ca pakṣaṃ pakṣavido viduḥ //

svalpākṣaraprabhūtārthā nissaṃdigdho nirākulaḥ /
virodhikāraṇair mukto virodhipratiṣedhakaḥ // BrhS_1,2.15

svalpākṣaraprabhūtārthā nissaṃdigdho nirākulaḥ / virodhikāraṇair mukto virodhipratiṣedhakaḥ //

vacanasya pratijñātvaṃ tadarthasya hi pakṣatā /
asaṃkareṇa vaktavye vyavahāreṣu vādibhiḥ // BrhS_1,2.16

vacanasya pratijñātvaṃ tadarthasya hi pakṣatā / asaṃkareṇa vaktavye vyavahāreṣu vādibhiḥ //

mohād vā yadi vā śāṭhyād yan noktaṃ pūrvavādinā /
uttarāntargataṃ vāpi tad grāhyam ubhayor api // BrhS_1,2.17

mohād vā yadi vā śāṭhyād yan na uktaṃ pūrvavādinā / uttarāntargataṃ vāpi tad grāhyam ubhayor api //

evamādiguṇān samyag ālocya ca suniścitaḥ /
pakṣaḥ kṛtaḥ samādeyaḥ pakṣābhāsas tato 'nyathā // BrhS_1,2.18

evamādiguṇān samyag ālocya ca suniścitaḥ / pakṣaḥ kṛtaḥ samādeyaḥ pakṣābhāsas tato 'nyathā //

deśakālavihīnaś ca dravyasaṃkhyāvivarjitaḥ /
sādhyapramāṇahīnaś ca pakṣo 'nādeya iṣyate // BrhS_1,2.19

deśa-kālavihīnaś ca dravyasaṃkhyāvivarjitaḥ / sādhyapramāṇahīnaś ca pakṣo 'nādeya iṣyate //

mṛṣāyukti kriyāhīnam asādhyādyartham ākulam /
pūrvaṃ pakṣaṃ lekhyato vādahāniḥ prajāyate // BrhS_1,2.20

mṛṣāyukti kriyāhīnam asādhyādyartham ākulam / pūrvaṃ pakṣaṃ lekhyato vādahāniḥ prajāyate //

apadiśyābhiyogaṃ yas tam atītyāparaṃ vadet /
kriyām uktvānyathā [?] brūyāt sa vādī hānim āpnuyāt // BrhS_1,2.21

apadiśya abhiyogaṃ yas tam atītya aparaṃ vadet / kriyām uktva ānyathā [?] brūyāt sa vādī hānim āpnuyāt //

ūnādhikaṃ pūrvapkṣe tāvad vādī viśodhayet /
na dadyād uttaraṃ yāvat pratyarthī sabhyasaṃnidhau // BrhS_1,2.22

ūnādhikaṃ pūrvapkṣe tāvad vādī viśodhayet / na dadyād uttaraṃ yāvat pratyarthī sabhyasaṃnidhau //

brahmahatyāsurāpānasteyagurvaṅganāgame /
anyeṣv asabhyavādeṣu prativādī na dīyate // BrhS_1,2.23

brahmahatyā-surāpānasteya-gurvaṅganāgame / anyeṣv asabhyavādeṣu prativādī na dīyate //

manuṣyamāraṇe steye paradārābhimarśane /
abhakṣyabhakṣaṇe caiva kanyāharaṇadūṣane // BrhS_1,2.24

manuṣyamāraṇe steye paradārābhimarśane / abhakṣyabhakṣaṇe ca eva kanyāharaṇadūṣane //

Aiyangar1941, p. 33

pāruṣye kūṭakaraṇe nṛpadrohe tathaiva ca /
praṇivādī na dāpyaḥ syāt kartā tu vivadet svayam // BrhS_1,2.25

pāruṣye kūṭakaraṇe nṛpadrohe tatha aiva ca / praṇivādī na dāpyaḥ syāt kartā tu vivadet svayam //

aṣṭādaśapado vādo vicāryo viniveditaḥ /
santy anyāni padāny atra tāni rājā viśet svayam // BrhS_1,2.26

aṣṭādaśapado vādo vicāryo viniveditaḥ / santy anyāni padāny atra tāni rājā viśet svayam //

ṣaḍbhāgaharaṇaṃ śuddhaṃ samayāvikramo nidhiḥ /
vadhaḥ saṃharaṇaṃ steyam āsedhājñāvyatikramaḥ // BrhS_1,2.27

ṣaḍbhāgaharaṇaṃ śuddhaṃ samayāvikramo nidhiḥ / vadhaḥ saṃharaṇaṃ steyam āsedhājñāvyatikramaḥ //

svayaṃ notpādayet kāryaṃ rājā vā sāsya pūruṣaḥ /
adhikāc chātayed arthān nyūnāṃś ca paripūrayet // BrhS_1,2.28

svayaṃ na utpādayet kāryaṃ rājā vā sa asya pūruṣaḥ / adhikāc chātayed arthān nyūnāṃś ca paripūrayet //

bhūmau niveśayet tāvad yāvad artho viniścitaḥ /
śrutaṃ ca likhitaṃ caiva śodhitaṃ ca vicāritam // BrhS_1,2.29

bhūmau niveśayet tāvad yāvad artho viniścitaḥ / śrutaṃ ca likhitaṃ ca eva śodhitaṃ ca vicāritam //

pūrvapakṣaṃ svabhāvoktaṃ prāḍvivāko 'tha lekhayet /
pāṇḍulekhyena phalake tataḥ patre viśodhitam // BrhS_1,2.30

pūrvapakṣaṃ svabhāva-uktaṃ prāḍvivāko 'tha lekhayet / pāṇḍulekhyena phalake tataḥ patre viśodhitam //

āvedya tu gṛhīte 'rthe praśamaṃ yānti ye mithaḥ /
abhiyogānurūpeṇa teṣāṃ daṇḍaṃ prakalpayet // BrhS_1,2.31

āvedya tu gṛhīte 'rthe praśamaṃ yānti ye mithaḥ / abhiyoga-anurūpeṇa teṣāṃ daṇḍaṃ prakalpayet //

anye vā ye puragrāmamahārājanavirodhakāḥ /
anadeyās tu te sarve vyavahārāḥ prakīrttitāḥ // BrhS_1,2.32

anye vā ye puragrāmamahārājanavirodhakāḥ / anadeyās tu te sarve vyavahārāḥ prakīrttitāḥ //

pāṇḍulekhena phalake bhūmyāṃ vā prathamaṇ likhet /
nyūnādhikaṃ tu saṃśodhya paścāt patre niveśayet // BrhS_1,2.33

pāṇḍulekhena phalake bhūmyāṃ vā prathamaṇ likhet / nyūna-adhikaṃ tu saṃśodhya paścāt patre niveśayet //

abhiyoktāpragalbhatvād vaktuṃ notsahate yadā /
tasya kālaḥ pradātavyaḥ kālaśaktyanurūpataḥ // BrhS_1,2.34

abhiyokta āpragalbhatvād vaktuṃ na utsahate yadā / tasya kālaḥ pradātavyaḥ kālaśakty-anurūpataḥ //

yadi notsahate yatra vivādaṃ kartum icchatoḥ /
dātavyas tatra kālaḥ syād arthipratyarthinor api // BrhS_1,2.35

yadi na utsahate yatra vivādaṃ kartum icchatoḥ / dātavyas tatra kālaḥ syād arthipratyarthinor api //

caturvidhaḥ pūrvapakṣaḥ pratipakṣas tathaiva ca /
caturdhā nirṇayaḥ proktaḥ kaś cid aṣṭavidhaḥ smṛtaḥ // BrhS_1,2.36

caturvidhaḥ pūrvapakṣaḥ pratipakṣas tatha aiva ca / caturdhā nirṇayaḥ proktaḥ kaś cid aṣṭavidhaḥ smṛtaḥ //

deśaḥ kālas tathā sthānaṃ saṃniveśas tathaiva ca /
jñātṛsaṃjñā nivāsaś ca pramāṇaṃ kṣetranāma ca // BrhS_1,2.37

deśaḥ kālas tathā sthānaṃ saṃniveśas tatha aiva ca / jñātṛsaṃjñā nivāsaś ca pramāṇaṃ kṣetranāma ca //

pitṛpaitāmahaṃ caiva pūrvarājānukīrtanam /
sthāvareṣu vivādeṣu daśaitāni niveśayet // BrhS_1,2.38

pitṛpaitāmahaṃ ca eva pūrvarājānukīrtanam / sthāvareṣu vivādeṣu daśa etāni niveśayet //

śvolekhanaṃ vā labhate tryahaṃ saptāham eva vā /
matir utpadyate yāvat vivāde vaktum icchataḥ // BrhS_1,2.39

śvolekhanaṃ vā labhate tryahaṃ saptāham eva vā / matir utpadyate yāvat vivāde vaktum icchataḥ //

Aiyangar1941, p. 35

bahupratijñaṃ yat kāryaṃ vyavahāreṣu niścitaṃ /
kāmaṃ tad api gṛhṇīyād rājā tattvabṛbhutsayā // BrhS_1,2.40

bahupratijñaṃ yat kāryaṃ vyavahāreṣu niścitaṃ / kāmaṃ tad api gṛhṇīyād rājā tattvabṛbhutsayā //

śaṅkābhiyogas tathyaṃ ca lakṣye 'rthe 'bhyarthanaṃ tathā /
vṛtte vāde punar nyāyaḥ pakṣo jñeyaś caturvidhaḥ // BrhS_1,2.41

śaṅkābhiyogas tathyaṃ ca lakṣye 'rthe 'bhyarthanaṃ tathā / vṛtte vāde punar nyāyaḥ pakṣo jñeyaś caturvidhaḥ //

bhrāntiḥ śaṅkā samuddiṣṭā vaśyaṃ naṣṭārthadarśanam /
labdhe 'rthe 'bhyarthanaṃ mohas tathā vṛtte punaḥ kriyāḥ // BrhS_1,2.42

bhrāntiḥ śaṅkā samuddiṣṭā vaśyaṃ naṣṭārthadarśanam / labdhe 'rthe 'bhyarthanaṃ mohas tathā vṛtte punaḥ kriyāḥ //

rājñāpavarjito yas tu yaś ca pauravirodhakṛt /
rāṣṭrasya vā samas tasya prakṛtīnāṃ tathaiva ca // BrhS_1,2.43

rājña āpavarjito yas tu yaś ca pauravirodhakṛt / rāṣṭrasya vā samas tasya prakṛtīnāṃ tatha aiva ca //

nyāyaṃ va necchate kartum anyāyaṃ vā karoti yaḥ /
na lekhayati yas tv evaṃ tasya pakṣī na sidhyati // BrhS_1,2.44

nyāyaṃ va na icchate kartum anyāyaṃ vā karoti yaḥ / na lekhayati yas tv evaṃ tasya pakṣī na sidhyati //

viruddhaṃ cāviruddhaṃ ca dvāv apy arthau niveśitau /
ekasmin yatra dṛśyete taṃ pakṣaṃ dūratas tyajet // BrhS_1,2.45

viruddhaṃ ca aviruddhaṃ ca dvāv apy arthau niveśitau / ekasmin yatra dṛśyete taṃ pakṣaṃ dūratas tyajet //

uttaram

yadā tv evaṃvidhaḥ pakṣaḥ kalpitaḥ pūrvavādinā /
dadyāt tatpakṣasaṃbaddhaṃ prativādī tadottaram // BrhS_1,3.1

yadā tv evaṃvidhaḥ pakṣaḥ kalpitaḥ pūrvavādinā / dadyāt tatpakṣasaṃbaddhaṃ prativādī tada ūttaram //

viniścite pūrvapakṣe grāhyāgrāhyaviśeṣite /
pratijñāte sthirībhūte lekhayed uttaraṃ tataḥ // BrhS_1,3.2

viniścite pūrvapakṣe grāhya-agrāhya-viśeṣite / pratijñāte sthirībhūte lekhayed uttaraṃ tataḥ //

prārthayamānāya kālo deyaḥ

śālīnatvād bhayāt tadvat pratyarthī smṛtivibhramāt /
kālaṃ prārthayate yatra tatremaṃ labdhum arhati // BrhS_1,3.3

śālīnatvād bhayāt tadvat pratyarthī smṛtivibhramāt / kālaṃ prārthayate yatra tatra imaṃ labdhum arhati //

ekāhatryahapañcāhasaptāhaṃ pakṣam eva vā /
māsaṃ catus trayaṃ varṣaṃ labhate śaktyapekṣayā // BrhS_1,3.4

ekāha-tryaha-pañcāhasaptāhaṃ pakṣam eva vā / māsaṃ catus trayaṃ varṣaṃ labhate śaktyapekṣayā //

Aiyangar1941, p. 37

pakṣasya vyāpakaṃ sāram asaṃdigdham anākulam /
avyākhyānagamyam etad uttaraṃ tadvido viduḥ // BrhS_1,3.5

pakṣasya vyāpakaṃ sāram asaṃdigdham anākulam / avyākhyānagamyam etad uttaraṃ tadvido viduḥ //

uttaraṃ caturvidhaṃ saṃprati [ṣatmu?]raṃ, /
mithyottaraṃ prāṅnyāyauttaraṃ kāraṇottaraṃ ceti // BrhS_1,3.6

uttaraṃ caturvidhaṃ saṃprati [ṣatmu?]raṃ, / mithyā-uttaraṃ prāṅnyāyauttaraṃ kāraṇa-uttaraṃ ca iti //

pūrvapakṣe yathārthaṃ tu na dadyād uttaraṃ tu yaḥ /
pratyakṣī dāpanīyaḥ syāt sāmādibhir upakramaiḥ // BrhS_1,3.7

pūrvapakṣe yathārthaṃ tu na dadyād uttaraṃ tu yaḥ / pratyakṣī dāpanīyaḥ syāt sāmādibhir upakramaiḥ //

priyapūrvaṃ vacaḥ sāma bhedas tu bhayadarśanam /
arthāpakarṣaṇaṃ daṇḍas tāḍanaṃ bandhanaṃ tathā // BrhS_1,3.8

priyapūrvaṃ vacaḥ sāma bhedas tu bhayadarśanam / arthāpakarṣaṇaṃ daṇḍas tāḍanaṃ bandhanaṃ tathā //

sāhasasteyapāruṣyago'bhiśāpe tathātyaye /
bhūmau vivādayet kṣipram akāle 'pi bṛhaspatiḥ // BrhS_1,3.9

sāhasa-steya-pāruṣyago-'bhiśāpe tathātyaye / bhūmau vivādayet kṣipram akāle 'pi bṛhaspatiḥ //

anyavādī kriyādveṣī nopasthāyī niruttaraḥ /
āhutaḥ prapalāyī ca hīnaḥ pañcavidhaḥ smṛtaḥ // BrhS_1,3.10

anyavādī kriyādveṣī na upasthāyī niruttaraḥ / āhutaḥ prapalāyī ca hīnaḥ pañcavidhaḥ smṛtaḥ //

kanyāyā dūṣaṇe steye kalahe sāhaseṣu ca /
upadhau kūṭasākṣye ca sadya eva vivādayet // BrhS_1,3.11

kanyāyā dūṣaṇe steye kalahe sāhaseṣu ca / upadhau kūṭasākṣye ca sadya eva vivādayet //

dhenāvanaḍuhi kṣetre strīṣu prajanane tathā /
nyāse yācitake datte tathaiva krayavikraye // BrhS_1,3.12

dhenāvanaḍuhi kṣetre strīṣu prajanane tathā / nyāse yācitake datte tatha aiva kraya-vikraye //

prāṅnyāye kāraṇoktau ca pratyarthī nirdiśet kriyām /
mithyoktau pūrvavādī tu pratipattau na saṃbhavet // BrhS_1,3.13

prāṅnyāye kāraṇa-uktau ca pratyarthī nirdiśet kriyām / mithyā-uktau pūrvavādī tu pratipattau na saṃbhavet //

anuktvā kāraṇaṃ yatra pakṣaṃ vādī prapadyate /
pratipattis tu sā jñeyā kāraṇaṃ tūttaraṃ pṛthak // BrhS_1,3.14

anuktvā kāraṇaṃ yatra pakṣaṃ vādī prapadyate / pratipattis tu sā jñeyā kāraṇaṃ tu uttaraṃ pṛthak //

sarvālāpaṃ tu yaḥ kṛtvā mitho 'lpam api saṃvadet /
sarvam eva tu dāpyaḥ syād abhiyukto bṛhaspatiḥ // BrhS_1,3.15

sarvālāpaṃ tu yaḥ kṛtvā mitho 'lpam api saṃvadet / sarvam eva tu dāpyaḥ syād abhiyukto bṛhaspatiḥ //

vākpāruṣye ca bhūmyau ca divyaṃ tu parivarjayet /
vikrayādānasaṃbandhe kriyādānam anicchati // BrhS_1,3.16

vākpāruṣye ca bhūmyau ca divyaṃ tu parivarjayet / vikrayādānasaṃbandhe kriyādānam anicchati //

caturvidham uttaram

abhiyukto 'bhiyogasya yadi kuryāt tu nihnavam /
mithyā tat tu vijānīyād uttaraṃ vyavahārataḥ // BrhS_1,3.17

abhiyukto 'bhiyogasya yadi kuryāt tu nihnavam / mithyā tat tu vijānīyād uttaraṃ vyavahārataḥ //

śrutvābhiyogaṃ pratyarthī yadi tat pratipadyate /
sā tu saṃpratipattis tu śāstravidbhir udāhṛtā // BrhS_1,3.18

śrutva ābhiyogaṃ pratyarthī yadi tat pratipadyate / sā tu saṃpratipattis tu śāstravidbhir udāhṛtā //

arthinābhihito yo 'rthaḥ pratyarthī yadi taṃ tathā /
prapadya kāraṇaṃ brūyāt pratyavaskandanaṃ hi tat // BrhS_1,3.19

arthina ābhihito yo 'rthaḥ pratyarthī yadi taṃ tathā / prapadya kāraṇaṃ brūyāt pratyavaskandanaṃ hi tat //

yo 'rthinārthaḥ prabhāṣyeta pratyarthī yadi taṃ tathā /
prapadya kāraṇaṃ brūyād ādharyaṃ manur abravīt // BrhS_1,3.20

yo 'rthina ārthaḥ prabhāṣyeta pratyarthī yadi taṃ tathā / prapadya kāraṇaṃ brūyād ādharyaṃ manur abravīt //

ācāreṇāvasanno 'pi punar lekhayate yadi /
sa vineyo jitaḥ pūrvaṃ prāṅnyāyas tu sa ucyate // BrhS_1,3.21

ācāreṇa avasanno 'pi punar lekhayate yadi / sa vineyo jitaḥ pūrvaṃ prāṅnyāyas tu sa ucyate //

tathye tathyaṃ prayuñjīta mithyāyāṃ cāpi lekhayet /
kāraṇaṃ kāraṇopete prāgjaye tu jayaṃ tathā // BrhS_1,3.22

tathye tathyaṃ prayuñjīta mithyāyāṃ ca api lekhayet / kāraṇaṃ kāraṇa-upete prāgjaye tu jayaṃ tathā //

bhayadṛṣṭodbhavā mithyā garhitā śāstravedibhiḥ /
satyā saṃpratipattis tu dharmyā sā parikīrtitā // BrhS_1,3.23

bhayadṛṣṭa-udbhavā mithyā garhitā śāstravedibhiḥ / satyā saṃpratipattis tu dharmyā sā parikīrtitā //

prāṅnyāyakaraṇe tathyaṃ ślāghyaṃ sadbhir udāhṛtam /
viparītam adharmyaṃ syāt pratyarthī hānim āpnuyāt // BrhS_1,3.24

prāṅnyāyakaraṇe tathyaṃ ślāghyaṃ sadbhir udāhṛtam / viparītam adharmyaṃ syāt pratyarthī hānim āpnuyāt //

ahaṃpūurvikayā yātāv arthipratyarthinau yadā /
vādo varṇānupūrvyeṇa grāhyaḥ pīḍām avekṣya ca // BrhS_1,3.25

ahaṃpūurvikayā yātāv arthipratyarthinau yadā / vādo varṇānupūrvyeṇa grāhyaḥ pīḍām avekṣya ca //

ekakāle samānīte pratyarthī sabhyasaṃnidhau /
pūrvapakṣākṣarasamaṃ lekhayed uttaraṃ tataḥ // BrhS_1,3.26

ekakāle samānīte pratyarthī sabhyasaṃnidhau / pūrvapakṣākṣarasamaṃ lekhayed uttaraṃ tataḥ //

pratyarthavidhir ākhyātaḥ saṃgatārthaprapādane /
caturvidhasyāpy adhunā yat tad grāhyaṃ tad ucyate // BrhS_1,3.27

pratyarthavidhir ākhyātaḥ saṃgatārthaprapādane / caturvidhasya apy adhunā yat tad grāhyaṃ tad ucyate //

prastutād anyan madhyasthaṃ nyūnādhikam asaṃgatam /
avācyasāraṃ saṃdigdhaṃ pratipakṣaṃ na lakṣayet // BrhS_1,3.28

prastutād anyan madhyasthaṃ nyūna-adhikam asaṃgatam / avācyasāraṃ saṃdigdhaṃ pratipakṣaṃ na lakṣayet //

bhayaṃ karoti bhedaṃ vā bhīṣaṇaṃ vā nirodhanam /
etāni vādino 'rthasya vyavahāre sa hīyate // BrhS_1,3.29

bhayaṃ karoti bhedaṃ vā bhīṣaṇaṃ vā nirodhanam / etāni vādino 'rthasya vyavahāre sa hīyate //

ṛtvigādir niyuktas tu samau saṃparikīrtitau /
yajñe svāmy āpnuyāt puṇyaṃ hāniṃ vāde 'tha vā jayaṃ // BrhS_1,3.30

ṛtvigādir niyuktas tu samau saṃparikīrtitau / yajñe svāmy āpnuyāt puṇyaṃ hāniṃ vāde 'tha vā jayaṃ //

pūrvottare 'bhilikhite yatra vādī pramīyate /
pratyarthī vā sutas tābhyāṃ vyavahāraṃ viśodhayet // BrhS_1,3.31

pūrva-uttare 'bhilikhite yatra vādī pramīyate / pratyarthī vā sutas tābhyāṃ vyavahāraṃ viśodhayet //

Aiyangar1941, p. 41

anirṇīte vivāde tu vipralabdho bhaven nṛpaḥ /
jayadānaṃ samaṃ na syāt tasmāt kāryāṇi nirṇayet // BrhS_1,3.32

anirṇīte vivāde tu vipralabdho bhaven nṛpaḥ / jayadānaṃ samaṃ na syāt tasmāt kāryāṇi nirṇayet //

sākṣiṇas tu samuddiśya yas tu tān na vivādayet /
triṃsadrātrāt tripakṣād vā tasya hāniḥ prajāyate // BrhS_1,3.33

sākṣiṇas tu samuddiśya yas tu tān na vivādayet / triṃsadrātrāt tripakṣād vā tasya hāniḥ prajāyate //

āhūtaprapalāyī ca maunī sākṣiparājitaḥ /
svavākyapratipannaś ca hīnavādī caturvidhaḥ // BrhS_1,3.34

āhūtaprapalāyī ca maunī sākṣiparājitaḥ / svavākyapratipannaś ca hīnavādī caturvidhaḥ //

prapalāyī tripakṣeṇa maunī vā saptabhir dinaiḥ /
sākṣibhinnas tatkṣaṇena pratipannaś ca hīyate // BrhS_1,3.35

prapalāyī tripakṣeṇa maunī vā saptabhir dinaiḥ / sākṣibhinnas tatkṣaṇena pratipannaś ca hīyate //

niveditasya akathanam anupasthānam eva ca /
pakṣārthidoṣau maunaṃ ca hīyamānasya lakṣaṇam // BrhS_1,3.36

niveditasya akathanam anupasthānam eva ca / pakṣārthidoṣau maunaṃ ca hīyamānasya lakṣaṇam //

mahāpāpopapāpābhyāṃ pātakenātha saṃsadi /
yo 'bhiśastas tat kṣamate saṃyuktaṃ tam vidur janāḥ // BrhS_1,3.37

mahāpāpa-upapāpābhyāṃ pātakena atha saṃsadi / yo 'bhiśastas tat kṣamate saṃyuktaṃ tam vidur janāḥ //

tasmād yatnena kartavyaṃ budhenātmaviśodhanam /
yad yad gurutaraṃ kāryaṃ tat tat pūrvaṃ viśodhayet // BrhS_1,3.38

tasmād yatnena kartavyaṃ budhenā atmaviśodhanam / yad yad gurutaraṃ kāryaṃ tat tat pūrvaṃ viśodhayet //

mahāpāpābhiśasto yaḥ pātakāt tartum icchati /
pūrvam aṅgīkṛtaṃ tena jito 'sau daṇḍam arhati // BrhS_1,3.39

mahāpāpābhiśasto yaḥ pātakāt tartum icchati / pūrvam aṅgīkṛtaṃ tena jito 'sau daṇḍam arhati //

ācārakaraṇe divye kṛtvopasthānaniścayam /
nopasthito yadā kaś cic chalaṃ tatra na kārayet // BrhS_1,3.40

ācārakaraṇe divye kṛtva ūpasthānaniścayam / na upasthito yadā kaś cic chalaṃ tatra na kārayet //

daivarājakṛto doṣas tatkāle tu yadā bhavet /
avadhityāgamātreṇa na bhavet sa parājitaḥ // BrhS_1,3.41

daivarājakṛto doṣas tatkāle tu yadā bhavet / avadhityāgamātreṇa na bhavet sa parājitaḥ //

purvottare saṃniviṣṭe vicāre saṃpravartite /
praśamaṃ ye mitho yānti dāpyas te dviguṇaṃ damam // BrhS_1,3.42

purva-uttare saṃniviṣṭe vicāre saṃpravartite / praśamaṃ ye mitho yānti dāpyas te dviguṇaṃ damam //

pūrvottarārthe likhite prakrānte kāryanirṇaye /
dvayoḥ saṃtaptayoḥ sandhiḥ syād ayaḥkhaṇḍayor iva // BrhS_1,3.43

pūrva-uttarārthe likhite prakrānte kāryanirṇaye / dvayoḥ saṃtaptayoḥ sandhiḥ syād ayaḥkhaṇḍayor iva //

Aiyangar1941, p. 43
sandhivicāraḥ

sākṣisabhyavikalpas tu bhavet tatrobhayor api /
dolāyamānayoḥ sandhiḥ prakuryātāṃ vicakṣaṇaiḥ // BrhS_1,3.44

sākṣisabhyavikalpas tu bhavet tatra ubhayor api / dolāyamānayoḥ sandhiḥ prakuryātāṃ vicakṣaṇaiḥ //

pramāṇasamatā yatra bhedaḥ śāstracaritrayoḥ /
tatra rājāmayā sandhir ubhayor api śasyate // BrhS_1,3.45

pramāṇasamatā yatra bhedaḥ śāstra-caritrayoḥ / tatra rājāmayā sandhir ubhayor api śasyate //

yatra sāṃśāyiko dharmo vyavahāraś ca pārthive /
sandhis tatra tu kartavyo 'yasoḥ saṃtaptayor yathā // BrhS_1,3.46

yatra sāṃśāyiko dharmo vyavahāraś ca pārthive / sandhis tatra tu kartavyo 'yasoḥ saṃtaptayor yathā //

samaḥ sandhis tadā kāryo viṣamas tu nivartate /
dharmārthopagrahaḥ kīrtiḥ bhavet sāmyena bhūbhṛtaḥ /
na kliśyante sākṣisabhyā airaṃ ca vinivartate // BrhS_1,3.47

samaḥ sandhis tadā kāryo viṣamas tu nivartate / dharmārtha-upagrahaḥ kīrtiḥ bhavet sāmyena bhūbhṛtaḥ / na kliśyante sākṣisabhyā airaṃ ca vinivartate //

nigrahānugrahaṃ daṇḍaṃ dharmaṃ prāpya yaśo 'yaśaḥ /
vigrahāj jāyate nṛṇāṃ punardoṣas tathaiva ca // BrhS_1,3.48

nigraha-anugrahaṃ daṇḍaṃ dharmaṃ prāpya yaśo 'yaśaḥ / vigrahāj jāyate nṛṇāṃ punardoṣas tatha aiva ca //

tasmāt kulagaṇādhyakṣā dharmajñāḥ samadṛṣṭayaḥ /
adveṣalobhā yad brūyus tat kartavyaṃ vijānatā // BrhS_1,3.49

tasmāt kulagaṇādhyakṣā dharmajñāḥ samadṛṣṭayaḥ / adveṣalobhā yad brūyus tat kartavyaṃ vijānatā //

kriyāpādaḥ

śodhite likhite samyag iti nirdoṣa uttare /
pratyarthino 'rthino vāpi kriyā kāraṇam iṣyate // BrhS_1,4.1

śodhite likhite samyag iti nirdoṣa uttare / pratyarthino 'rthino vāpi kriyā kāraṇam iṣyate //

ye tu tiṣṭhanti karaṇe teṣām sabhyair vibhāvanā /
kathayitvottaraṃ samyag dātavyaikasya vādinaḥ // BrhS_1,4.2

ye tu tiṣṭhanti karaṇe teṣām sabhyair vibhāvanā / kathayitva ūttaraṃ samyag dātavya aikasya vādinaḥ //

pramāṇānāṃ balābalam

pratijñāṃ bhāvayed vādī pratyarthī kāraṇaṃ tathā /
prāgvṛttavādī vijayaṃ jayapattreṇa bhāvayet // BrhS_1,4.3

pratijñāṃ bhāvayed vādī pratyarthī kāraṇaṃ tathā / prāgvṛttavādī vijayaṃ jayapattreṇa bhāvayet //

pūrvapāde vilikhitaṃ yathākṣaram aśeṣataḥ /
arthī tṛtīyapāde tu kriyayā pratipādayet // BrhS_1,4.4

pūrvapāde vilikhitaṃ yathākṣaram aśeṣataḥ / arthī tṛtīyapāde tu kriyayā pratipādayet //

śrutvā pūrvottaraṃ sabhyair nirdiṣṭā yasya bhāvanā /
vibhāvayet pratijñātaṃ so 'khilaṃ likhitādinā // BrhS_1,4.5

śrutvā pūrva-uttaraṃ sabhyair nirdiṣṭā yasya bhāvanā / vibhāvayet pratijñātaṃ so 'khilaṃ likhitādinā //

dviprakārā kriyā proktā mānuṣīi daivikī tathā /
ekaikānekadhā bhinnā ṛṣibhis tattvavedibhiḥ // BrhS_1,4.6

dviprakārā kriyā proktā mānuṣīi daivikī tathā / ekaika ānekadhā bhinnā ṛṣibhis tattvavedibhiḥ //

sākṣiṇo likhitaṃ bhuktir mānuṣaṃ trividhaṃ smṛtam /
dhaṭād yā dharmajāntā tu daivī navavidhā kriyā // BrhS_1,4.7

sākṣiṇo likhitaṃ bhuktir mānuṣaṃ trividhaṃ smṛtam / dhaṭād yā dharmajāntā tu daivī navavidhā kriyā //

sākṣilekhyānumānaṃ ca mānuṣī trividhā kriyā /
sākṣī dvādaśa bhedas tu likhitaṃ tv aṣṭadhā smṛtam // BrhS_1,4.8

sākṣilekhyānumānaṃ ca mānuṣī trividhā kriyā / sākṣī dvādaśa bhedas tu likhitaṃ tv aṣṭadhā smṛtam //

anumānaṃ tridhā proktaṃ navadhā daivikī kriyā /
prathame vā tṛtīye vā pramāṇaṃ daivamānuṣam // BrhS_1,4.9

anumānaṃ tridhā proktaṃ navadhā daivikī kriyā / prathame vā tṛtīye vā pramāṇaṃ daivamānuṣam //

uttare syāc caturthe tu sasākṣijayapatrakam /
ṛṇādikeṣu kāryeṣu kalpayen mānuṣīṃ kriyām // BrhS_1,4.10

uttare syāc caturthe tu sasākṣijayapatrakam / ṛṇādikeṣu kāryeṣu kalpayen mānuṣīṃ kriyām //

prāṅnyāye pratyavaskande pratyarthī sādhayet svayam /
uttarārthaṃ pratijñārthaṃ arthī mithyottare punaḥ // BrhS_1,4.11

prāṅnyāye pratyavaskande pratyarthī sādhayet svayam / uttarārthaṃ pratijñārthaṃ arthī mithyā-uttare punaḥ //

Aiyangar1941, p. 47

kriyā na daivikī proktā vidyamāneṣu sākṣiṣu /
lekhye ca sati vādeṣu na syād divyaṃ na sākṣiṇaḥ // BrhS_1,4.12

kriyā na daivikī proktā vidyamāneṣu sākṣiṣu / lekhye ca sati vādeṣu na syād divyaṃ na sākṣiṇaḥ //

vākpāruṣye mahīvāde niṣiddhā daivikī kriyā /
pradātavyā prayatnena sāhaseṣu caturṣv api // BrhS_1,4.13

vākpāruṣye mahīvāde niṣiddhā daivikī kriyā / pradātavyā prayatnena sāhaseṣu caturṣv api //

nṛpadrohe sāhase ca kalpayed daivikīṃ kriyām // BrhS_1,4.14

nṛpadrohe sāhase ca kalpayed daivikīṃ kriyām //

maṇimuktāpravālānāṃ kūṭahṛtpāśahārakaḥ /
hiṃsako 'nyāṅganāsevī parīkṣyaḥ śapathaiḥ sadā // BrhS_1,4.15

maṇimuktāpravālānāṃ kūṭahṛtpāśahārakaḥ / hiṃsako 'nyāṅganāsevī parīkṣyaḥ śapathaiḥ sadā //

mahāpāpābhiśāpeṣu nikṣepe haraṇe tathā /
divyaiḥ kāryaṃ parīkṣeta rājā satsv api sākṣiṣu // BrhS_1,4.16

mahāpāpābhiśāpeṣu nikṣepe haraṇe tathā / divyaiḥ kāryaṃ parīkṣeta rājā satsv api sākṣiṣu //

likhite sākṣivāde ca saṃdigdhir jāyate yadi /
anumāne ca saṃbhrānte tatra divyaṃ viśodhanam // BrhS_1,4.17

likhite sākṣivāde ca saṃdigdhir jāyate yadi / anumāne ca saṃbhrānte tatra divyaṃ viśodhanam //

dyūte samāhvaye caiva vivāde samupasthite /
sākṣiṇaḥ sādhanaṃ proktaṃ na divyaṃ na ca lekhakam // BrhS_1,4.18

dyūte samāhvaye ca eva vivāde samupasthite / sākṣiṇaḥ sādhanaṃ proktaṃ na divyaṃ na ca lekhakam //

yathālābhopapannais tair nirṇayaṃ kārayen nṛpaḥ /
prakānte sāhase vāde pāruṣye daṇḍavācike /
balodbhūteṣu kāryeṣu sākṣiṇo divyam eva ca // BrhS_1,4.19

yathālābha-upapannais tair nirṇayaṃ kārayen nṛpaḥ / prakānte sāhase vāde pāruṣye daṇḍavācike / bala-udbhūteṣu kāryeṣu sākṣiṇo divyam eva ca //

ṛṇe lekhyaṃ sākṣiṇo vā yuktileśādayo 'pi vā /
daivikī vā kriyā proktā prajānāṃ hitakāmyayā // BrhS_1,4.20

ṛṇe lekhyaṃ sākṣiṇo vā yuktileśādayo 'pi vā / daivikī vā kriyā proktā prajānāṃ hitakāmyayā //

cirantanopāṃśukṛte ciranaṣṭeṣu sākṣiṣu /
praduṣṭeṣv anumāneṣu divyaiḥ kāryaṃ viśodhayet // BrhS_1,4.21

cirantana-upāṃśukṛte ciranaṣṭeṣu sākṣiṣu / praduṣṭeṣv anumāneṣu divyaiḥ kāryaṃ viśodhayet //

sākṣiṇaḥ

nava sapta ca pañca syuś catvāras traya eva vā /
ubhau vā śrotriyau khyātau naikaṃ pṛcchet kadā cana // BrhS_1,5.1

nava sapta ca pañca syuś catvāras traya eva vā / ubhau vā śrotriyau khyātau na ekaṃ pṛcchet kadā cana //

dyūtakaḥ śaṭikāgrāhī kāryamadhyagatas tathā /
eka eva pramāṇaṃ syān nṛpo 'dhyakṣas tathaiva ca // BrhS_1,5.2

dyūtakaḥ śaṭikāgrāhī kāryamadhyagatas tathā / eka eva pramāṇaṃ syān nṛpo 'dhyakṣas tatha aiva ca //

stenāḥ sāhasikāḥ ṣaṇḍāḥ kitavāḥ sūcakās tathā /
na sākṣiṇas te duṣṭātvāt teṣu sākṣiyaṃ na vidyate // BrhS_1,5.3

stenāḥ sāhasikāḥ ṣaṇḍāḥ kitavāḥ sūcakās tathā / na sākṣiṇas te duṣṭātvāt teṣu sākṣiyaṃ na vidyate //

sākṣibhedāḥ

likhito likhito gūḍhaḥ smāritaḥ kulyadūtakau /
yadṛcchaś cottaraś caiva kāryamadhyagato 'paraḥ // BrhS_1,5.4

likhito likhito gūḍhaḥ smāritaḥ kulya-dūtakau / yadṛcchaś ca uttaraś ca eva kāryamadhyagato 'paraḥ //

nṛpo 'dhyakṣas tathā grāmaḥ sākṣī dvādaśadhā smṛtaḥ /
prabhedam eṣāṃ vakṣyāmi yathāvad anupūrvaśaḥ // BrhS_1,5.5

nṛpo 'dhyakṣas tathā grāmaḥ sākṣī dvādaśadhā smṛtaḥ / prabhedam eṣāṃ vakṣyāmi yathāvad anupūrvaśaḥ //

jātināmādilikhitaṃ yena svaṃ pitryam eva ca /
nivāsaś ca vijñeyaḥ sākṣī likhitasaṃjñakaḥ // BrhS_1,5.6

jātināmādilikhitaṃ yena svaṃ pitryam eva ca / nivāsaś ca vijñeyaḥ sākṣī likhitasaṃjñakaḥ //

arthinā ca kriyā bhedais tasya kṛtvā ṛṇādikam /
pratyakṣaṃ likhyate yas tu lekhitaḥ sa udāhṛtaḥ // BrhS_1,5.7

arthinā ca kriyā bhedais tasya kṛtvā ṛṇādikam / pratyakṣaṃ likhyate yas tu lekhitaḥ sa udāhṛtaḥ //

kuḍyavyavahito yas tu śrāvyate ṛṇabhāṣitam /
vinihnuto yathābhūtaṃ gūḍhaḥ sākṣī sa ucyate // BrhS_1,5.8

kuḍyavyavahito yas tu śrāvyate ṛṇabhāṣitam / vinihnuto yathābhūtaṃ gūḍhaḥ sākṣī sa ucyate //

Aiyangar1941, p. 51

āhūya yaḥ kṛtaḥ sākṣī ṛṇanyāsakriyādike /
smāryate ca muhuryaś ca smāritaḥ sa udāhṛtaḥ // BrhS_1,5.9

āhūya yaḥ kṛtaḥ sākṣī ṛṇanyāsakriyādike / smāryate ca muhuryaś ca smāritaḥ sa udāhṛtaḥ //

vibhāgadāne vipaṇe jñātir yaś copayujyate /
dvayoḥ samāno dharmajñaḥ kulyaḥ sa parikīrtitaḥ // BrhS_1,5.10

vibhāgadāne vipaṇe jñātir yaś ca upayujyate / dvayoḥ samāno dharmajñaḥ kulyaḥ sa parikīrtitaḥ //

arthipratyarthivacanaṃ śṛṇuyāt preṣitas tu yaḥ /
ubhayoḥ saṃmataḥ sādhuḥ dūtakaḥ sa udāhṛtaḥ // BrhS_1,5.11

arthi-pratyarthivacanaṃ śṛṇuyāt preṣitas tu yaḥ / ubhayoḥ saṃmataḥ sādhuḥ dūtakaḥ sa udāhṛtaḥ //

kriyamāṇe tu kartavye yaḥ kaś cit svayam āgataḥ /
atra sākṣī tvam asmākam ukto yādṛcchikas tu saḥ // BrhS_1,5.12

kriyamāṇe tu kartavye yaḥ kaś cit svayam āgataḥ / atra sākṣī tvam asmākam ukto yādṛcchikas tu saḥ //

yatra sākṣī diśaṃ gacchen mumūrṣur vā yathākramam /
anyaṃ saṃśrāvayet taṃ tu vidyād uttarasākṣiṇam // BrhS_1,5.13

yatra sākṣī diśaṃ gacchen mumūrṣur vā yathākramam / anyaṃ saṃśrāvayet taṃ tu vidyād uttarasākṣiṇam //

sākṣiṇām api yaḥ sākṣyam upary upari bhāṣatām /
śravaṇāc chravaṇād vāpi sa sākṣy uttarasaṃjñitaḥ // BrhS_1,5.14

sākṣiṇām api yaḥ sākṣyam upary upari bhāṣatām / śravaṇāc chravaṇād vāpi sa sākṣy uttarasaṃjñitaḥ //

ubhābhyāṃ yasya viśvastaṃ kāryaṃ cāpi niveditam /
gūḍhadhārī sa vijñeyaḥ kāryamadhyāgatas tathā // BrhS_1,5.15

ubhābhyāṃ yasya viśvastaṃ kāryaṃ cāpi niveditam / gūḍhadhārī sa vijñeyaḥ kāryamadhyāgatas tathā //

arthipratyarthinor vākyaṃ yac chrutaṃ bhūbhṛtā svayam /
sa eva tatra sākṣī syād visaṃvāde dvayor api // BrhS_1,5.16

arthi-pratyarthinor vākyaṃ yac chrutaṃ bhūbhṛtā svayam / sa eva tatra sākṣī syād visaṃvāde dvayor api //

nirṇīte vyavahāre tu punar nyāyo yadā bhavet /
adhyakṣaḥ sabhyasahitaḥ sākṣī syāt tatra nānyathā // BrhS_1,5.17

nirṇīte vyavahāre tu punar nyāyo yadā bhavet / adhyakṣaḥ sabhyasahitaḥ sākṣī syāt tatra nānyathā //

Aiyangar1941, p. 53

vyuṣitaṃ chāditaṃ yatra sīmāyāṃ ca samantataḥ /
sa kṛtto 'pi bhavet sākṣī grāmas tatra na saṃśayaḥ // BrhS_1,5.18

vyuṣitaṃ chāditaṃ yatra sīmāyāṃ ca samantataḥ / sa kṛtto 'pi bhavet sākṣī grāmas tatra na saṃśayaḥ //

likhitau dvau tathā gūḍhau tricatuḥpañca lekhitāḥ /
yadṛccha smāritāḥ kulyās tathā cottarasākṣiṇaḥ // BrhS_1,5.19

likhitau dvau tathā gūḍhau tricatuḥpañca lekhitāḥ / yadṛccha smāritāḥ kulyās tathā ca uttarasākṣiṇaḥ //

dūtakaḥ svaṭikāgrāhīkāryamadhyagatas tathā /
eka eva pramāṇaṃ syān nṛpo 'dhyakṣas tathaiva ca // BrhS_1,5.20

dūtakaḥ svaṭikāgrāhīkāryamadhyagatas tathā / eka eva pramāṇaṃ syān nṛpo 'dhyakṣas tatha aiva ca //

sākṣidoṣakathanaṃ duṣṭānāṃ daṇḍaś ca

sākṣiṇo 'rthasamuddiṣṭān yas tu doṣeṇa dūṣayet /
aduṣṭaṃ dūṣayan vādī tatsamaṃ daṇḍam arhati // BrhS_1,5.21

sākṣiṇo 'rthasamuddiṣṭān yas tu doṣeṇa dūṣayet / aduṣṭaṃ dūṣayan vādī tatsamaṃ daṇḍam arhati //

lekhyadoṣās tu ye kecit sākṣiṇām caiva ye smṛtāḥ /
vādakāle tu vaktavyāḥ paścād uktān na dūṣayet // BrhS_1,5.22

lekhyadoṣās tu ye kecit sākṣiṇām ca eva ye smṛtāḥ / vādakāle tu vaktavyāḥ paścād uktān na dūṣayet //

sākṣidoṣāḥ prayoktavyāḥ saṃsadi prativādinā /
patre vilikhya tān sarvān vācyaṃ pratyuttaraṃ tataḥ // BrhS_1,5.23

sākṣidoṣāḥ prayoktavyāḥ saṃsadi prativādinā / patre vilikhya tān sarvān vācyaṃ pratyuttaraṃ tataḥ //

pratipattau na sākṣitvam arhanti tu kadā cana /
ato 'nyathā bhāvanīyāḥ kriyāyāṃ prativādinā // BrhS_1,5.24

pratipattau na sākṣitvam arhanti tu kadā cana / ato 'nyathā bhāvanīyāḥ kriyāyāṃ prativādinā //

abhāvayan damaṃ dāpyaḥ pratyarthī sākṣiṇā sphuṭam /
bhāvitāḥ sākṣiṇaḥ sarve sākṣidharmanirākṛtāḥ // BrhS_1,5.25

abhāvayan damaṃ dāpyaḥ pratyarthī sākṣiṇā sphuṭam / bhāvitāḥ sākṣiṇaḥ sarve sākṣidharmanirākṛtāḥ //

pratyarthino 'rthino vāpi sākṣidūṣaṇasādhane /
prastutārthopayogena vyavahārāntaraṃ na ca // BrhS_1,5.26

pratyarthino 'rthino vāpi sākṣidūṣaṇasādhane / prastutārtha-upayogena vyavahārāntaraṃ na ca //

jitaḥ sa vinayaṃ dāpyaḥ śāstradṛṣṭena karmaṇā /
yadi vādī nirākāṅkṣaḥ sākṣī satye vyavasthitaḥ // BrhS_1,5.27

jitaḥ sa vinayaṃ dāpyaḥ śāstradṛṣṭena karmaṇā / yadi vādī nirākāṅkṣaḥ sākṣī satye vyavasthitaḥ //

ukte 'rthe sākṣiṇo yas tu dūṣayan prāgadūṣitān /
na ca tatkāraṇaṃ brūyāt prāpnuyāt pūrvasāhasam // BrhS_1,5.28

ukte 'rthe sākṣiṇo yas tu dūṣayan prāgadūṣitān / na ca tatkāraṇaṃ brūyāt prāpnuyāt pūrvasāhasam //

lekhyaṃ vā sākṣiṇo vāpi vivāde yasya dūṣitāḥ /
tasya kāryaṃ na śodhyaṃ tu yāvat tan na viśodhayet // BrhS_1,5.29

lekhyaṃ vā sākṣiṇo vāpi vivāde yasya dūṣitāḥ / tasya kāryaṃ na śodhyaṃ tu yāvat tan na viśodhayet //

sākṣibhir gaditaiḥ sabhyaiḥ prakrānte nirṇaye tu yaḥ /
punarvivādaṃ kurute rājā tatra vicārayet // BrhS_1,5.30

sākṣibhir gaditaiḥ sabhyaiḥ prakrānte nirṇaye tu yaḥ / punarvivādaṃ kurute rājā tatra vicārayet //

Aiyangar1941, p. 55

sākṣisaṃdūṣaṇe kāryaṃ pūrvaṃ sākṣiviśodhanam /
śuddheṣu sākṣiṣu tataḥ paścāt kāryaṃ viśodhayet // BrhS_1,5.31

sākṣisaṃdūṣaṇe kāryaṃ pūrvaṃ sākṣiviśodhanam / śuddheṣu sākṣiṣu tataḥ paścāt kāryaṃ viśodhayet //

satyapraśaṃsāvacanair anṛtasyāpavarjanaiḥ /
sabhyaiḥ saṃbodhanīyās tu dharmaśāstrārthavedibhiḥ // BrhS_1,5.32

satyapraśaṃsāvacanair anṛtasyāpavarjanaiḥ / sabhyaiḥ saṃbodhanīyās tu dharmaśāstrārthavedibhiḥ //

ā janmanaś cā maraṇāt sukṛtaṃ yat tvayārjitam /
tat sarvaṃ nāśam āyāti vitathasyābhiśaṃsanāt // BrhS_1,5.33

ā janmanaś cā maraṇāt sukṛtaṃ yat tvayārjitam / tat sarvaṃ nāśam āyāti vitathasyābhiśaṃsanāt //

kūṭasab hyaḥ kūṭasākṣī brahmahā ca samāḥ smṛtāḥ /
bhrūṇahā mitrahā caiṣāṃ nādhikaḥ samudāhṛtaḥ // BrhS_1,5.34

kūṭasab hyaḥ kūṭasākṣī brahmahā ca samāḥ smṛtāḥ / bhrūṇahā mitrahā ca eṣāṃ nādhikaḥ samudāhṛtaḥ //

evaṃ viditvā yaḥ sākṣī sa yathārthaṃ vadet tataḥ /
teneha kīrtim āpnoti paratra ca śubhāṃ gatim // BrhS_1,5.35

evaṃ viditvā yaḥ sākṣī sa yathārthaṃ vadet tataḥ / tena iha kīrtim āpnoti paratra ca śubhāṃ gatim //

puruṣāḥ santi lobhād ye kāryaṃ prabrūyur anyathā /
santi cānye durātmānḥ kūṭalekhyakṛto narāḥ // BrhS_1,5.36

puruṣāḥ santi lobhād ye kāryaṃ prabrūyur anyathā / santi cānye durātmānḥ kūṭalekhyakṛto narāḥ //

praṣṭavyāḥ sākṣiṇo ye tu varjyāś caiva narādhamāḥ /
tān ahaṃ kathayiṣyāmi sāṃprataṃ śāstracotitān // BrhS_1,5.37

praṣṭavyāḥ sākṣiṇo ye tu varjyāś ca eva narādhamāḥ / tān ahaṃ kathayiṣyāmi sāṃprataṃ śāstracotitān //

śrautasmārtakriyāyuktāḥ lobhadveṣavivarjitāḥ /
kulīnāḥ sākṣiṇo 'nindyās tapodānadayānvitāḥ // BrhS_1,5.38

śrauta-smārtakriyāyuktāḥ lobhadveṣavivarjitāḥ / kulīnāḥ sākṣiṇo 'nindyās tapo-dāna-dayānvitāḥ //

asākṣiṇaḥ

mātuḥ pitā pitṛvyaś ca bhāryāyā bhrātṛmātarau /
bhrātā sakhā ca jāmātā sarvavādeṣv asākṣiṇaḥ // BrhS_1,5.39

mātuḥ pitā pitṛvyaś ca bhāryāyā bhrātṛmātarau / bhrātā sakhā ca jāmātā sarvavādeṣv asākṣiṇaḥ //

parastrīpānasaktāś ca kitavāḥ pūrvadūṣitāḥ /
unmattārtāḥ sāhasikā nāstikāś ca na sākṣiṇaḥ // BrhS_1,5.40

parastrīpānasaktāś ca kitavāḥ pūrvadūṣitāḥ / unmattārtāḥ sāhasikā nāstikāś ca na sākṣiṇaḥ //

santo 'pi na pramāṇaṃ syur mṛte dhanini sākṣiṇaḥ /
putre tu śrāvitā ye syuḥ svayam āsannamṛtyunā // BrhS_1,5.41

santo 'pi na pramāṇaṃ syur mṛte dhanini sākṣiṇaḥ / putre tu śrāvitā ye syuḥ svayam āsannamṛtyunā //

vihāyopānaduṣṇīṣaṃ dakṣiṇaṃ pāṇim uddharet /
hiraṇyaṃ gośakṛd darbhān samādāya ṛtaṃ vadet // BrhS_1,5.42

vihāya upānad-uṣṇīṣaṃ dakṣiṇaṃ pāṇim uddharet / hiraṇyaṃ gośakṛd darbhān samādāya ṛtaṃ vadet //

upasthitāḥ parīkṣyāḥ syuḥ svarvarṇeṅgitādibhiḥ /
sakṛt pramādāparādhivipraṃ vyāpadi pīḍitam /
bhaṭādibhir vadhyamānaṃ rakṣed uktvānṛtāny api // BrhS_1,5.43

upasthitāḥ parīkṣyāḥ syuḥ svarvarṇa-iṅgitādibhiḥ / sakṛt pramādāparādhivipraṃ vyāpadi pīḍitam / bhaṭādibhir vadhyamānaṃ rakṣed uktva ānṛtāny api //

Aiyangar1941, p. 57

yasyāśeṣaḥ pratijñārthaḥ sākṣibhiḥ prativarṇitaḥ /
sa jayī syād anyathā tu sādhyārthaṃ na samāpnuyāt // BrhS_1,5.44

yasyāśeṣaḥ pratijñārthaḥ sākṣibhiḥ prativarṇitaḥ / sa jayī syād anyathā tu sādhyārthaṃ na samāpnuyāt //

āhūto yatra nāgacchet sākṣī rogavivarjitaḥ /
ṛṇaṃ damaṃ ca dāpyaḥ syāt tripakṣāt paratas tu saḥ // BrhS_1,5.45

āhūto yatra nāgacchet sākṣī rogavivarjitaḥ / ṛṇaṃ damaṃ ca dāpyaḥ syāt tripakṣāt paratas tu saḥ //

sākṣyuktibalāblavicāraḥ

sākṣidvaidhe prabhūtāḥ syur grāhyāḥ sāmye guṇānvitāḥ /
guṇidvaidhe kriyāyuktās tatsāmye śucimattarāḥ // BrhS_1,5.46

sākṣidvaidhe prabhūtāḥ syur grāhyāḥ sāmye guṇānvitāḥ / guṇidvaidhe kriyāyuktās tatsāmye śucimattarāḥ //

apṛṣṭāḥ satyavacane praśnasyākathane tathā /
sākṣiṇaḥ san niroddhvyā garhyā daṇḍyāś ca dharmataḥ // BrhS_1,5.47

apṛṣṭāḥ satyavacane praśnasyākathane tathā / sākṣiṇaḥ san niroddhvyā garhyā daṇḍyāś ca dharmataḥ //

deśakālavayodravyasaṃjñājātipramāṇataḥ /
anyūnaṃ cen nigaditaṃ siddhaṃ sādhyaṃ vinirdiśet // BrhS_1,5.48

deśa-kāla-vayo-dravyasaṃjñā-jāti-pramāṇataḥ / anyūnaṃ cen nigaditaṃ siddhaṃ sādhyaṃ vinirdiśet //

deśakālavayodravyapramāṇākṛtijātiṣu /
yatra vipratipattiḥ syāt sākṣyaṃ tad api nānyathā // BrhS_1,5.49

deśa-kāla-vayo-dravyapramāṇa-ākṛti-jātiṣu / yatra vipratipattiḥ syāt sākṣyaṃ tad api nānyathā //

nirdiṣṭeṣv arthajāteṣu sākṣī cet sākṣya āgate /
na brūyād akṣasrasamaṃ na tan nigaditaṃ bhavet // BrhS_1,5.50

nirdiṣṭeṣv arthajāteṣu sākṣī cet sākṣya āgate / na brūyād akṣasrasamaṃ na tan nigaditaṃ bhavet //

pūrvapakṣe pratijñātam aśeṣaṃ pratibhāvayet /
ūnādhikaṃ tu yatroktaṃ na tan nigaditaṃ bhavet // BrhS_1,5.51

pūrvapakṣe pratijñātam aśeṣaṃ pratibhāvayet / ūna-adhikaṃ tu yatra uktaṃ na tan nigaditaṃ bhavet //

ūnam abhyadhikaṃ vārtham vibrūyur yatra sākṣiṇaḥ /
tadarthānuktavijñeyam eṣa sākṣividhiḥ smṛtaḥ // BrhS_1,5.52

ūnam abhyadhikaṃ vārtham vibrūyur yatra sākṣiṇaḥ / tadarthānuktavijñeyam eṣa sākṣividhiḥ smṛtaḥ //

sādhyārthāṃśe nigadite sākṣibhiḥ sakalaṃ bhavet /
strīsaṅge sāhase caurye yat sādhyaṃ parikalpyate // BrhS_1,5.53

sādhyārthāṃśe nigadite sākṣibhiḥ sakalaṃ bhavet / strīsaṅge sāhase caurye yat sādhyaṃ parikalpyate //

ūnādhikaṃ tu yatra syāt sākṣyaṃ tatra vivarjayet /
sākṣī tatra na daṇḍyaḥ syād abruvan daṇḍam arhati // BrhS_1,5.54

ūna-adhikaṃ tu yatra syāt sākṣyaṃ tatra vivarjayet / sākṣī tatra na daṇḍyaḥ syād abruvan daṇḍam arhati //

likhitam

sākṣiṇām eṣa nirdiṣṭaḥ saṃkhyālakṣaṇaniścayaḥ /
likhitasyādhunā vacmi vidhānam anupūrvaśaḥ // BrhS_1,6.1

sākṣiṇām eṣa nirdiṣṭaḥ saṃkhyālakṣaṇaniścayaḥ / likhitasya adhunā vacmi vidhānam anupūrvaśaḥ //

ṛṇādike 'pi samaye bhrāntiḥ saṃjāyate yataḥ /
dhātrākṣarāṇi sṛṣṭāni patrārūḍhāny ataḥ purā // BrhS_1,6.2

ṛṇādike 'pi samaye bhrāntiḥ saṃjāyate yataḥ / dhātra ākṣarāṇi sṛṣṭāni patrārūḍhāny ataḥ purā //

lekhyalakṣaṇam

deśācārahutaṃ varṣamāsapakṣādivṛddhimat /
ṛṇisākṣilekhakānaṃ hastāṅkaṃ lekhyam ucyate // BrhS_1,6.3

deśācārahutaṃ varṣamāsa-pakṣādivṛddhimat / ṛṇi-sākṣi-lekhakānaṃ hastāṅkaṃ lekhyam ucyate //

lekhyabhedāḥ

rājalekhyaṃ sthānakṛtaṃ svahastalikhitaṃ tathā /
lekhyaṃ tat trividhaṃ proktaṃ bhinnaṃ tad bahudhā punaḥ // BrhS_1,6.4

rājalekhyaṃ sthānakṛtaṃ svahastalikhitaṃ tathā / lekhyaṃ tat trividhaṃ proktaṃ bhinnaṃ tad bahudhā punaḥ //

bhāgadānakrayādhināṃ saṃviddāsaṛṇādibhiḥ /
saptadhā laukikaṃ lekhyaṃ trividhaṃ rājaśāsanam // BrhS_1,6.5

bhāga-dāna-krayādhināṃ saṃviddāsaṛṇādibhiḥ / saptadhā laukikaṃ lekhyaṃ trividhaṃ rājaśāsanam //

vibhāgapatram ity etad bhāgānāṃ nirṇaye kṛtam /
sīmāvivāde nirṇīte sīmāpatram iti smṛtam // BrhS_1,6.6

vibhāgapatram ity etad bhāgānāṃ nirṇaye kṛtam / sīmāvivāde nirṇīte sīmāpatram iti smṛtam //

dānalekhyaṃ bhāgalekhyaṃ sīmālekhyaṃ tathaiva ca /
krayalekhyaṃ dāsalekhyam ādhilekhyaṃ tataḥ param // BrhS_1,6.7

dānalekhyaṃ bhāgalekhyaṃ sīmālekhyaṃ tatha aiva ca / krayalekhyaṃ dāsalekhyam ādhilekhyaṃ tataḥ param //

saṃviduddāmlekhyaṃ ca jayapatrakam eva ca /
sandhipatraṃ tathaivaitat kriyābhedād anekadhā // BrhS_1,6.8

saṃviduddāmlekhyaṃ ca jayapatrakam eva ca / sandhipatraṃ tatha aiva etat kriyābhedād anekadhā //

ādhyartham ādhilekhyaṃ syād dāsārthaṃ dāsapatrakam // BrhS_1,6.9

ādhyartham ādhilekhyaṃ syād dāsārthaṃ dāsapatrakam //

samīhitārthasiddhyarthaṃ grāmaśreṇigaṇādibhiḥ /
śāstrāvirodhi dharmārthe kṛtaṃ saṃvittipatrakam // BrhS_1,6.10

samīhitārthasiddhyarthaṃ grāmaśreṇigaṇādibhiḥ / śāstrāvirodhi dharmārthe kṛtaṃ saṃvittipatrakam //

bhrātaraḥ saṃvibhaktā ye svarucyā tu parasparam /
vibhāgapatraṃ kurvanti bhāgalekhyaṃ tad ucyate // BrhS_1,6.11

bhrātaraḥ saṃvibhaktā ye svarucyā tu parasparam / vibhāgapatraṃ kurvanti bhāgalekhyaṃ tad ucyate //

Aiyangar1941, p. 61

bhūmiṃ dattvā yas tu patraṃ kuryāc candrārkakālikam /
anācchedām anāhāryaṃ dānalekhyaṃ tu tad vidhuḥ // BrhS_1,6.12

bhūmiṃ dattvā yas tu patraṃ kuryāc candrārkakālikam / anācchedām anāhāryaṃ dānalekhyaṃ tu tad vidhuḥ //

gṛhakṣetrādikaṃ krītvā tulyamūlyākṣarānvitam /
patraṃ kārayate yat tu krayalekhyaṃ tad ucyate // BrhS_1,6.13

gṛhakṣetrādikaṃ krītvā tulyamūlyākṣarānvitam / patraṃ kārayate yat tu krayalekhyaṃ tad ucyate //

jaṅgamaṃ sthāvaram bandhaṃ dattvā lekhyaṃ karoti yat /
gopyabhogyakriyāyuktam ādhilekhyaṃ tu tat smṛtam // BrhS_1,6.14

jaṅgamaṃ sthāvaram bandhaṃ dattvā lekhyaṃ karoti yat / gopya-bhogya-kriyāyuktam ādhilekhyaṃ tu tat smṛtam //

grāmo deśaś ca yat kuryān mattalekhyaṃ parasparam /
rājāvirodhi dharmārthe saṃvitpatraṃ vadanti tat // BrhS_1,6.15

grāmo deśaś ca yat kuryān mattalekhyaṃ parasparam / rājāvirodhi dharmārthe saṃvitpatraṃ vadanti tat //

vastrānnahīnaḥ kāntāre likhitaṃ kurute tu yat /
karmāhaṃ te kariṣyāmi dāsapatraṃ tad iṣyate // BrhS_1,6.16

vastra-annahīnaḥ kāntāre likhitaṃ kurute tu yat / karmāhaṃ te kariṣyāmi dāsapatraṃ tad iṣyate //

dhanaṃ vṛdhyā gṛhītvā tu svayaṃ kuryāc ca kārayet /
uddhārapatraṃ tat proktam ṛṇalekhyaṃ manīṣibhiḥ // BrhS_1,6.17

dhanaṃ vṛdhyā gṛhītvā tu svayaṃ kuryāc ca kārayet / uddhārapatraṃ tat proktam ṛṇalekhyaṃ manīṣibhiḥ //

pūgaśreṇigaṇādīnāṃ yā sthitiḥ parikīrtitā /
tasyāstu sādhanaṃ lekhyaṃ na divyaṃ na ca sākṣiṇaḥ // BrhS_1,6.18

pūgaśreṇigaṇādīnāṃ yā sthitiḥ parikīrtitā / tasyāstu sādhanaṃ lekhyaṃ na divyaṃ na ca sākṣiṇaḥ //

pūgaśreṇyādikānāṃ tu samayasya sthiteḥ kṛtam /
sthitipatraṃ tu tat proktaṃ manvādismṛtivedibhiḥ // BrhS_1,6.19

pūgaśreṇyādikānāṃ tu samayasya sthiteḥ kṛtam / sthitipatraṃ tu tat proktaṃ manvādismṛtivedibhiḥ //

rājño dānaśāsanam

dattvā bhyymyādikaṃ rājā tāmrapatre paṭe 'tha vā /
śāsanaṃ kārayed dharmaṃ sthānavaṃśādisaṃyutam // BrhS_1,6.20

dattvā bhyymyādikaṃ rājā tāmrapatre paṭe 'tha vā / śāsanaṃ kārayed dharmaṃ sthānavaṃśādisaṃyutam //

mātāpitror ātmanaś ca puṇyāyāmukasūnave /
dattaṃ mayāmukāyādya dānaṃ sabrahmacāriṇe // BrhS_1,6.21

mātā-pitror ātmanaś ca puṇyāya amukasūnave / dattaṃ maya āmukāya adya dānaṃ sabrahmacāriṇe //

Aiyangar1941, p. 63

anācchedyam anāhāryaṃ sarvaṃ bhāvyavivarjitam /
candrārkasamakālīnaṃ putrapautrānvayānugam // BrhS_1,6.22

anācchedyam anāhāryaṃ sarvaṃ bhāvyavivarjitam / candrārkasamakālīnaṃ putrapautrānvayānugam //

dātuḥ pālayituḥ svargaṃ hartur narakam eva ca /
ṣaṣṭivarṣasahasrāṇi dānacchedaphalaṃ likhet // BrhS_1,6.23

dātuḥ pālayituḥ svargaṃ hartur narakam eva ca / ṣaṣṭivarṣasahasrāṇi dānacchedaphalaṃ likhet //

samudrāvarṣamāsādi dhanādhyakṣākṣarānvitam /
jñātaṃ mayeti likhitaṃ sandhivigrahalekhakaiḥ // BrhS_1,6.24

samudrāvarṣamāsādi dhanādhyakṣākṣarānvitam / jñātaṃ maya īti likhitaṃ sandhivigrahalekhakaiḥ //

evaṃvidhaṃ rājakṛtaṃ śāsanaṃ tad udāhṛtam /
prasādalikhitam
deśādikaṃ yasya rājā likhitaṃ tu prayacchati // BrhS_1,6.25

evaṃvidhaṃ rājakṛtaṃ śāsanaṃ tad udāhṛtam / prasādalikhitam deśādikaṃ yasya rājā likhitaṃ tu prayacchati //

sevāśauryādinā tuṣṭaḥ prasādalikhitaṃ hi tat /
jayapatram
pūrvottarakriyāvādanirṇayānte yadā nṛpaḥ /
pradadyāj jayine lekhyaṃ jayapatraṃ tad ucyate // BrhS_1,6.26

sevāśauryādinā tuṣṭaḥ prasādalikhitaṃ hi tat / jayapatram pūrvottarakriyāvādanirṇayānte yadā nṛpaḥ / pradadyāj jayine lekhyaṃ jayapatraṃ tad ucyate //

yad vṛttaṃ vyavahāre tu pūrvapakṣottarādikam /
kriyāvadadhāraṇopetaṃ jayapatro 'khilaṃ likhet // BrhS_1,6.27

yad vṛttaṃ vyavahāre tu pūrvapakṣa-uttarādikam / kriyāvadadhāraṇa-upetaṃ jayapatro 'khilaṃ likhet //

sādhayet sādhyam arthaṃ tu catuṣpādanvitaṃ jaye /
rājamudrānvitaṃ caiva jayapatrakam iṣyate // BrhS_1,6.28

sādhayet sādhyam arthaṃ tu catuṣpādanvitaṃ jaye / rājamudrānvitaṃ ca eva jayapatrakam iṣyate //

anyavādyādihīnebhya itareṣām pradīyate /
vṛttānuvādasaṃsiddhaṃ tac ca syāj jayapatrakam // BrhS_1,6.29

anyavādyādihīnebhya itareṣām pradīyate / vṛttānuvādasaṃsiddhaṃ tac ca syāj jayapatrakam //

lekhyadūṣaṇāni

mumūruṣuhīnaluptārthair unmātavyasanāturaiḥ /
viṣopadhibalāt kārakṛtaṃ lekhyaṃ na sidhyati // BrhS_1,6.30

mumūruṣuhīnaluptārthair unmātavyasanāturaiḥ / viṣa-upadhibalāt kārakṛtaṃ lekhyaṃ na sidhyati //

Aiyangar1941, p. 65

dūṣito garhitaḥ sākṣī yatraiko viniveśitaḥ /
kūṭalekhyaṃ tu tat prāha lekhako vāpi tādṛśaḥ // BrhS_1,6.31

dūṣito garhitaḥ sākṣī yatra eko viniveśitaḥ / kūṭalekhyaṃ tu tat prāha lekhako vāpi tādṛśaḥ //

yad ujvalaṃ cirakṛtaṃ malinaṃ svalpakālikam /
bhagnaṃ mliṣtākṣarayutaṃ lekhyaṃ kūṭatvam āpnuyāt // BrhS_1,6.32

yad ujvalaṃ cirakṛtaṃ malinaṃ svalpakālikam / bhagnaṃ mliṣtākṣarayutaṃ lekhyaṃ kūṭatvam āpnuyāt //

darpaṇasthaṃ yathā bimbam asat sad iva dṛśyate /
tathā lekhyasabimb āni kurvanti kuśalā janāḥ // BrhS_1,6.33

darpaṇasthaṃ yathā bimbam asat sad iva dṛśyate / tathā lekhyasabimb āni kurvanti kuśalā janāḥ //

tathyena hi pramāṇaṃ tu doṣeṇaiva tu dūṣaṇam /
evaṃ duṣṭaṃ nṛpasthāne yasmiṃs tad dhi vicāryate // BrhS_1,6.34

tathyena hi pramāṇaṃ tu doṣeṇa eva tu dūṣaṇam / evaṃ duṣṭaṃ nṛpasthāne yasmiṃs tad dhi vicāryate //

vimṛśya brāhmaṇaiḥ sārdhaṃ vaktṛdoṣaṃ nirūpayet // BrhS_1,6.35

vimṛśya brāhmaṇaiḥ sārdhaṃ vaktṛdoṣaṃ nirūpayet //

yena te kūṭatāṃ yānti sākṣilekhakakārakāḥ /
tena duṣṭaṃ bhavel lekhyaṃ śuddhaiḥ śuddhaṃ vinirdiśet // BrhS_1,6.36

yena te kūṭatāṃ yānti sākṣilekhakakārakāḥ / tena duṣṭaṃ bhavel lekhyaṃ śuddhaiḥ śuddhaṃ vinirdiśet //

dattaṃ lekhye svahastaṃ tu ṛṇiko yadi nihnute /
patrasthaiḥ sākṣibhir vācā lekhakasya matena ca // BrhS_1,6.37

dattaṃ lekhye svahastaṃ tu ṛṇiko yadi nihnute / patrasthaiḥ sākṣibhir vācā lekhakasya matena ca //

sthānabhraṣṭās tv akāntisthāḥ saṃdigdhā lakṣaṇacyutāḥ /
yatraivaṃ syuḥ sthitā varṇā lekhyaṃ duṣṭaṃ tadā bhṛguḥ // BrhS_1,6.38

sthānabhraṣṭās tv akāntisthāḥ saṃdigdhā lakṣaṇacyutāḥ / yatra evaṃ syuḥ sthitā varṇā lekhyaṃ duṣṭaṃ tadā bhṛguḥ //

uddharel lekhyam āhartā tatputro bhuktim eva tu /
abhiyuktaḥ pramītaś cet tatputras tat samuddharet // BrhS_1,6.39

uddharel lekhyam āhartā tatputro bhuktim eva tu / abhiyuktaḥ pramītaś cet tatputras tat samuddharet //

jñātvā kāryaṃ deśakālakuśalāḥ kūṭakārakāḥ /
kurvantisadṛśaṃ lekhyaṃ tad yatnena vicārayet // BrhS_1,6.40

jñātvā kāryaṃ deśakālakuśalāḥ kūṭakārakāḥ / kurvantisadṛśaṃ lekhyaṃ tad yatnena vicārayet //

lekhyam ālekhyavat kecil likhanti kuśalā janāḥ /
tasmān na lekhyasāmarthyāt siddhir aikāntikī matā // BrhS_1,6.41

lekhyam ālekhyavat kecil likhanti kuśalā janāḥ / tasmān na lekhyasāmarthyāt siddhir aikāntikī matā //

strībālārtān lipyavijñān vañcayanti svabāndhavāḥ /
lekhyaṃ kṛtvā svanāmāṅkaṃ jñeyaṃ yuktyāgamais tu tat // BrhS_1,6.42

strībālārtān lipyavijñān vañcayanti svabāndhavāḥ / lekhyaṃ kṛtvā svanāmāṅkaṃ jñeyaṃ yuktyāgamais tu tat //

trividhasyāsya lekhyasya bhrāntiḥ saṃjāyate yadā /
ṛṇisākṣilekhakānāṃ hastoktyā śodhayet tataḥ // BrhS_1,6.43

trividhasyāsya lekhyasya bhrāntiḥ saṃjāyate yadā / ṛṇi-sākṣi-lekhakānāṃ hasta-uktyā śodhayet tataḥ //

Aiyangar1941, p. 67

udyāmam udayādānād ādhānaṃ phalasaṃgrahāt /
pratiyogidhanāḍhyatvāj jñeyaṃ yatropadhiḥ kṛtaḥ // BrhS_1,6.44

udyāmam udayādānād ādhānaṃ phalasaṃgrahāt / pratiyogidhanāḍhyatvāj jñeyaṃ yatra upadhiḥ kṛtaḥ //

darśitaṃ pratikālaṃ yac chrāvitaṃ smāritaṃ ca yat /
lekhyaṃ sidhyati sarvatra mṛteṣv api hi sākṣiṣu // BrhS_1,6.45

darśitaṃ pratikālaṃ yac chrāvitaṃ smāritaṃ ca yat / lekhyaṃ sidhyati sarvatra mṛteṣv api hi sākṣiṣu //

vācakair yatra sāmarthyam akṣarāṇāṃ vihanyate /
kriyāṇāṃ sarvanāśaḥ syād anavasthā ca jāyate // BrhS_1,6.46

vācakair yatra sāmarthyam akṣarāṇāṃ vihanyate / kriyāṇāṃ sarvanāśaḥ syād anavasthā ca jāyate //

lekhyaṃ triṃśat samātītam adṛṣṭāśrāvitaṃ ca yat /
na tatsiddhim avāpnoti tiṣṭhatsv api hi sākṣiṣu // BrhS_1,6.47

lekhyaṃ triṃśat samātītam adṛṣṭa-aśrāvitaṃ ca yat / na tatsiddhim avāpnoti tiṣṭhatsv api hi sākṣiṣu //

prayukte śāntalābhe tu likhitaṃ yo na darśayet /
na yācate ca ṛṇikaṃ tat saṃdeham avāpnuyāt // BrhS_1,6.48

prayukte śāntalābhe tu likhitaṃ yo na darśayet / na yācate ca ṛṇikaṃ tat saṃdeham avāpnuyāt //

kulaśreṇigaṇādīnāṃ yathākālaṃ pradarśitam /
śrāvayet smārayec caiva tathā syād balavattaram // BrhS_1,6.49

kulaśreṇigaṇādīnāṃ yathākālaṃ pradarśitam / śrāvayet smārayec ca eva tathā syād balavattaram //

yadi labdhaṃ bhavet kiñ cit prajñaptir vā tathā bhavet /
pramāṇam eva likhitaṃ mṛtā yady api sākṣiṇaḥ // BrhS_1,6.50

yadi labdhaṃ bhavet kiñ cit prajñaptir vā tathā bhavet / pramāṇam eva likhitaṃ mṛtā yady api sākṣiṇaḥ //

āḍhyasya nikaṭasthasya yac chaktena na yācitam /
śuddharṇāśaṅkayā tatra lekhyaṃ durbalatām iyāt // BrhS_1,6.51

āḍhyasya nikaṭasthasya yac chaktena na yācitam / śuddharṇāśaṅkayā tatra lekhyaṃ durbalatām iyāt //

unmattajaḍabalānāṃ rājabhītapravāsinām /
apragalbhabhayārtānāṃ na lekhyaṃ hānim āpnuyāt // BrhS_1,6.52

unmatta-jaḍa-balānāṃ rājabhītapravāsinām / apragalbhabhayārtānāṃ na lekhyaṃ hānim āpnuyāt //

atha pañcatvam āpanno lekhakaḥ sākṣibhiḥ saha /
tat svahastādibhis teṣām viśudhyate na saṃśayaḥ // BrhS_1,6.53

atha pañcatvam āpanno lekhakaḥ sākṣibhiḥ saha / tat svahastādibhis teṣām viśudhyate na saṃśayaḥ //

ṛṇisvahastasaṃdehe jīvato vā mṛtasya vā /
tatsvahastakṛtair anyaiḥ patrais tallekhyaniṛṇayaḥ // BrhS_1,6.54

ṛṇisvahastasaṃdehe jīvato vā mṛtasya vā / tatsvahastakṛtair anyaiḥ patrais tal-lekhyaniṛṇayaḥ //

lekhye saṃśayam āpanne sākṣilekhakakartṛbhiḥ /
duṣṭeṣu teṣu taddhastakṛtapūrvākṣarādibhiḥ // BrhS_1,6.55

lekhye saṃśayam āpanne sākṣilekhakakartṛbhiḥ / duṣṭeṣu teṣu taddhastakṛtapūrvākṣarādibhiḥ //

na jātu hīyate lekhyaṃ sākṣibhiḥ śapathena vā /
adarśanāśrāvitābhyāṃ hāniṃ prāpnoty upekṣayā // BrhS_1,6.56

na jātu hīyate lekhyaṃ sākṣibhiḥ śapathena vā / adarśanāśrāvitābhyāṃ hāniṃ prāpnoty upekṣayā //

ataḥ parīkṣyam ubhayam etad rājñā viśeṣataḥ /
ekam eva bhavel lekhyam ekasyārthasya siddhaye // BrhS_1,6.57

ataḥ parīkṣyam ubhayam etad rājñā viśeṣataḥ / ekam eva bhavel lekhyam ekasyārthasya siddhaye //

anekeṣu tu lekhyeṣu doṣam utpādayed api /
deśācāraviruddhaṃ yat saṃdigdhaṃ kramavarjitam /
kṛtam asvāminā yac ca sādhyahīnaṃ ca duṣyati // BrhS_1,6.58

anekeṣu tu lekhyeṣu doṣam utpādayed api / deśācāraviruddhaṃ yat saṃdigdhaṃ kramavarjitam / kṛtam asvāminā yac ca sādhyahīnaṃ ca duṣyati //

bhuktiḥ

dhanamūlāḥ kriyāḥ sarvā yatnās tatsādhane matāḥ /
vardhanaṃ rakṣaṇaṃ bhoga iti tasya vidhikramaḥ // BrhS_1,7.1

dhanamūlāḥ kriyāḥ sarvā yatnās tatsādhane matāḥ / vardhanaṃ rakṣaṇaṃ bhoga iti tasya vidhikramaḥ //

dhanaprabhedāḥ

tat punas trividhaṃ jñeyaṃ śuklaṃ śabaḷam eva ca /
kṛṣṇaṃ ca tatra vijñeyaḥ prabhedaḥ saptadhā punaḥ // BrhS_1,7.2

tat punas trividhaṃ jñeyaṃ śuklaṃ śabaḷam eva ca / kṛṣṇaṃ ca tatra vijñeyaḥ prabhedaḥ saptadhā punaḥ //

śrutaśauryatapaḥ kanyāśiṣyayājyānvayāgatam /
dhanaṃ saptavidhaṃ śulkam ubhayo hy asya tadvidhaḥ // BrhS_1,7.3

śrutaśauryatapaḥ kanyāśiṣyayājyānvayāgatam / dhanaṃ saptavidhaṃ śulkam ubhayo hy asya tadvidhaḥ //

kusīdakṛṣivāṇijyaśulkaśilpānuvṛttibhiḥ /
kṛtopakārād āptaṃ ca śabaḷaṃ samudāhṛtam // BrhS_1,7.4

kusīdakṛṣivāṇijyaśulkaśilpānuvṛttibhiḥ / kṛta-upakārād āptaṃ ca śabaḷaṃ samudāhṛtam //

pāśakadyūtadūtārthapratirūpakasāhasaiḥ /
vyājenopārjitaṃ yac ca tat kṛṣṇaṃ samudāhṛtam // BrhS_1,7.5

pāśakadyūtadūtārthapratirūpakasāhasaiḥ / vyājena-upārjitaṃ yac ca tat kṛṣṇaṃ samudāhṛtam //

tena krayo vikrayaś ca dānaṃ grahaṇam eva ca /
vividhāś ca prayujyante kriyāsaṃbhogam eva ca // BrhS_1,7.6

tena krayo vikrayaś ca dānaṃ grahaṇam eva ca / vividhāś ca prayujyante kriyāsaṃbhogam eva ca //

yathāvidhena dravyeṇa yat kiñ cit kurute naraḥ /
tathāvidham avāpnoti tatphalaṃ pretya ceha ca // BrhS_1,7.7

yathāvidhena dravyeṇa yat kiñ cit kurute naraḥ / tathāvidham avāpnoti tatphalaṃ pretya ca iha ca //

tat punar dvādaśavidhaṃ prativarṇāśrayaṃ smṛtam /
sādhāraṇaṃ syāt trividhaṃ śeṣaṃ navavidhaṃ smṛtam // BrhS_1,7.8

tat punar dvādaśavidhaṃ prativarṇāśrayaṃ smṛtam / sādhāraṇaṃ syāt trividhaṃ śeṣaṃ navavidhaṃ smṛtam //

kramāgataṃ prītidāyaṃ prāptaṃ ca saha bhāryayā /
aviśeṣeṇa sarveṣāṃ varṇānāṃ trividhaṃ smṛtam // BrhS_1,7.9

kramāgataṃ prītidāyaṃ prāptaṃ ca saha bhāryayā / aviśeṣeṇa sarveṣāṃ varṇānāṃ trividhaṃ smṛtam //

Aiyangar1941, p. 71

vaiśeṣikaṃ dhanaṃ jñeyaṃ brāhmaṇasya trilakṣaṇam /
pratigrahaṇalabdhaṃ yad yājyaṃ tac chiṣyatas tathā // BrhS_1,7.10

vaiśeṣikaṃ dhanaṃ jñeyaṃ brāhmaṇasya trilakṣaṇam / pratigrahaṇalabdhaṃ yad yājyaṃ tac chiṣyatas tathā //

trividhaṃ kṣatriyasyāpi prāhur vaiśeṣikaṃ dhanam /
yuddhopalabdhaṃ karato daṇḍāc ca vyavahārataḥ // BrhS_1,7.11

trividhaṃ kṣatriyasyāpi prāhur vaiśeṣikaṃ dhanam / yuddha-upalabdhaṃ karato daṇḍāc ca vyavahārataḥ //

vaiśeṣikaṃ dhanaṃ jñeyaṃ vaiśyasyāpi trilakṣaṇam /
kṛṣigorakṣavāṇijyaṃ śūdrasyaiṣām anugrahāt // BrhS_1,7.12

vaiśeṣikaṃ dhanaṃ jñeyaṃ vaiśyasyāpi trilakṣaṇam / kṛṣi-gorakṣa-vāṇijyaṃ śūdrasya eṣām anugrahāt //

sarveṣām eva varṇānām evaṃ dharmyo dhanāgamaḥ /
viparyayād adharmaḥ syān na ced āpad garīyasī // BrhS_1,7.13

sarveṣām eva varṇānām evaṃ dharmyo dhanāgamaḥ / viparyayād adharmaḥ syān na ced āpad garīyasī //

āpatsv anantarāvṛttir brāhmaṇasya vidhīyate /
vaiśyavṛttiś ca tasyoktā na jaghanyā kathaṃ cana // BrhS_1,7.14

āpatsv anantarāvṛttir brāhmaṇasya vidhīyate / vaiśyavṛttiś ca tasya uktā na jaghanyā kathaṃ cana //

kathaṃ cana na kurvīta brāhmaṇaḥ karma vārṣalam /
vṛṣalaḥ karma na brāhmaṃ patanīye hi te tayoḥ // BrhS_1,7.15

kathaṃ cana na kurvīta brāhmaṇaḥ karma vārṣalam / vṛṣalaḥ karma na brāhmaṃ patanīye hi te tayoḥ //

utkṛṣṭaṃ cāpakṛṣṭaṃ tayoḥ karma na vidyate /
madhyame karmaṇī hitvā sarvasādhāraṇī hi te // BrhS_1,7.16

utkṛṣṭaṃ cāpakṛṣṭaṃ tayoḥ karma na vidyate / madhyame karmaṇī hitvā sarvasādhāraṇī hi te //

āpadaṃ brāhmaṇas tīrtvā kṣatravṛttyā bhṛte jane /
utsṛjet kṣetravṛttiṃ tāṃ kṛtvā pāvanam ātmanaḥ // BrhS_1,7.17

āpadaṃ brāhmaṇas tīrtvā kṣatravṛttyā bhṛte jane / utsṛjet kṣetravṛttiṃ tāṃ kṛtvā pāvanam ātmanaḥ //

tasyām eva tu yo bhuktau brāhmaṇo ramate rasāt /
kāṇḍapṛṣṭhaś cyuto mārgād aṅkito 'yaṃ prakīrtitaḥ // BrhS_1,7.18

tasyām eva tu yo bhuktau brāhmaṇo ramate rasāt / kāṇḍapṛṣṭhaś cyuto mārgād aṅkito 'yaṃ prakīrtitaḥ //

svakulaṃ pṛṣṭhataḥ kṛtvā yo vai parakulaṃ vrajet /
tena duścaritenāsau kāṇḍapṛṣṭha iti smṛtaḥ // BrhS_1,7.19

svakulaṃ pṛṣṭhataḥ kṛtvā yo vai parakulaṃ vrajet / tena duścaritena asau kāṇḍapṛṣṭha iti smṛtaḥ //

divākṛte kāryavidhau grāmeṣu nagareṣu ca /
saṃbhave sākṣiṇāṃ caiva na divyā bhavati kriyā // BrhS_1,7.20

divākṛte kāryavidhau grāmeṣu nagareṣu ca / saṃbhave sākṣiṇāṃ ca eva na divyā bhavati kriyā //

dvāramārgakriyābhogajalavāhādike tathā /
bhuktir eva tu gurvo syān na lekhyaṃ na ca sākṣiṇaḥ // BrhS_1,7.21

dvāramārgakriyābhogajalavāhādike tathā / bhuktir eva tu gurvo syān na lekhyaṃ na ca sākṣiṇaḥ //

etad vidhānam ākhyātaṃ sākṣiṇāṃ likhitasya ca /
saṃprati sthāvaraprāpter bhukteś ca vidhir ucyate // BrhS_1,7.22

etad vidhānam ākhyātaṃ sākṣiṇāṃ likhitasya ca / saṃprati sthāvaraprāpter bhukteś ca vidhir ucyate //

vidyayā krayabandhena śauryabhāgānvayāgatam /
sapiṇḍasyāprajasyāṃśaṃ sthāvaraṃ spatadhāpyate // BrhS_1,7.23

vidyayā krayabandhena śauryabhāgānvayāgatam / sapiṇḍasyāprajasya aṃśaṃ sthāvaraṃ spatadhā āpyate //

bhogāḥ saptavidhaḥ

pitrye labhdakrayādhāne rikthaśauryapravedanāt /
prāpte saptavidhe bhogaḥ sāgamaḥ siddhim āpnuyāt // BrhS_1,7.24

pitrye labhdakrayādhāne rikthaśauryapravedanāt / prāpte saptavidhe bhogaḥ sāgamaḥ siddhim āpnuyāt //

kramāgataḥ śāsanikaḥ krayādhānasamanvitaḥ /
evaṃvidhas tu yo bhogaḥ sa tu siddhim avāpnuyāt // BrhS_1,7.25

kramāgataḥ śāsanikaḥ krayādhānasamanvitaḥ / evaṃvidhas tu yo bhogaḥ sa tu siddhim avāpnuyāt //

Aiyangar1941, p. 73

saṃvibhāgakrayaprāptaṃ pitryaṃ labdhaṃ ca rājataḥ /
sthāvaraṃ siddhim āpnoti bhuktvā hānim upekṣayā // BrhS_1,7.26

saṃvibhāgakrayaprāptaṃ pitryaṃ labdhaṃ ca rājataḥ / sthāvaraṃ siddhim āpnoti bhuktvā hānim upekṣayā //

prāptamātraṃ yena bhuktaṃ svīkṛtyāparipanthitam /
tasya tatsiddhim āpnoti hāniṃ copekṣayā yathā // BrhS_1,7.27

prāptamātraṃ yena bhuktaṃ svīkṛtya aparipanthitam / tasya tatsiddhim āpnoti hāniṃ ca upekṣayā yathā //

adhyāsanāt samārabhya bhuktir yasyāvighātinī /
triṃśadvarṣāṇy avicchinnā tasya tāṃ na vicālayet // BrhS_1,7.28

adhyāsanāt samārabhya bhuktir yasyāvighātinī / triṃśadvarṣāṇy avicchinnā tasya tāṃ na vicālayet //

na strīṇām upabhogaḥ syād vinā lekhyaṃ kathaṃ cana /
rājaśrotriyavitte ca jaḍabāladhanena ca // BrhS_1,7.29

na strīṇām upabhogaḥ syād vinā lekhyaṃ kathaṃ cana / rājaśrotriyavitte ca jaḍabāladhanena ca //

bhuktyā kevalayā naiva bhuktiḥ siddhim avāpnuyāt /
āgamenāpi śuddhena dvābhyāṃ sidhyati nānyathā // BrhS_1,7.30

bhuktyā kevalayā na eva bhuktiḥ siddhim avāpnuyāt / āgamenāpi śuddhena dvābhyāṃ sidhyati nānyathā //

bālaśrotriyavitte ca prāpte ca pitṛtaḥ kramāt /
nopabhoge balaṃ kāryam āhartrā tatsutena vā // BrhS_1,7.31

bālaśrotriyavitte ca prāpte ca pitṛtaḥ kramāt / na upabhoge balaṃ kāryam āhartrā tatsutena vā //

paśustrīpuruṣādīnām iti dharmo vyavasthitaḥ /
yady ekaśāsane grāmakṣetrārāmāś ca lekhitāḥ // BrhS_1,7.32

paśustrīpuruṣādīnām iti dharmo vyavasthitaḥ / yady ekaśāsane grāmakṣetrārāmāś ca lekhitāḥ //

ekadeśopabhoge 'pi sarve bhuktā bhavanti te /
āgamo 'pi balaṃ naiva bhuktiḥ stokāpi yatra no // BrhS_1,7.33

ekadeśa-upabhoge 'pi sarve bhuktā bhavanti te / āgamo 'pi balaṃ na eva bhuktiḥ stokāpi yatra no //

anumānād varaḥ sākṣī sākṣibhyo likhitaṃ guru /
avyāhatā tripuruṣī bhuktir ebhyo garīyasī // BrhS_1,7.34

anumānād varaḥ sākṣī sākṣibhyo likhitaṃ guru / avyāhatā tripuruṣī bhuktir ebhyo garīyasī //

anumānaṃ vasaty atra sākṣī cāmaraṇād bhavet /
avyāhataṃ lekhabhogaṃ pramāṇaṃ tu tripauruṣam // BrhS_1,7.35

anumānaṃ vasaty atra sākṣī cāmaraṇād bhavet / avyāhataṃ lekhabhogaṃ pramāṇaṃ tu tripauruṣam //

pitāpitāmaho yasya jīvec ca prapitāmahaḥ /
triṃśat samā tu yā bhuktā bhūmir avyāhatā paraiḥ // BrhS_1,7.36

pitāpitāmaho yasya jīvec ca prapitāmahaḥ / triṃśat samā tu yā bhuktā bhūmir avyāhatā paraiḥ //

bhuktiḥ sā pauruṣī jñeyā dviguṇā ca dvipuruṣī /
tripūruṣī ca triguṇā parataḥ syāc cirantanā // BrhS_1,7.37

bhuktiḥ sā pauruṣī jñeyā dviguṇā ca dvipuruṣī / tripūruṣī ca triguṇā parataḥ syāc cirantanā //

yatrāhartābhiyuktaḥ syāl lekhyaṃ sākṣī tadā guruḥ /
tadabhāve tu putrāṇāṃ bhuktir ekā garīyasī // BrhS_1,7.38

yatrā aharta-abhiyuktaḥ syāl lekhyaṃ sākṣī tadā guruḥ / tad-abhāve tu putrāṇāṃ bhuktir ekā garīyasī //

Aiyangar1941, p. 75

āhartā śodhayed bhuktim āgamaṃ vāpi saṃsadi /
tatputro bhuktim evaikāṃ pautrādis tu na kiṃcana // BrhS_1,7.39

āhartā śodhayed bhuktim āgamaṃ vāpi saṃsadi / tatputro bhuktim eva ekāṃ pautrādis tu na kiṃcana //

rikthabhir vā parair dravyaṃ samakṣaṃ yasya dīyate /
anyasya bhuñjataḥ paścān na sa tal labdhum arhati // BrhS_1,7.40

rikthabhir vā parair dravyaṃ samakṣaṃ yasya dīyate / anyasya bhuñjataḥ paścān na sa tal labdhum arhati //

paśyann anyasya dadataḥ kṣitiṃ yo na nivārayet /
satāpi lekhyena bhuvaṃ na punar tām avāpnuyāt // BrhS_1,7.41

paśyann anyasya dadataḥ kṣitiṃ yo na nivārayet / satāpi lekhyena bhuvaṃ na punar tām avāpnuyāt //

ṛkthibhir vāparair vāpi dattaṃ tenaiva tad bhṛguḥ // BrhS_1,7.42

ṛkthibhir vāparair vāpi dattaṃ tena eva tad bhṛguḥ //

bhuktis tripuruṣī sidhyet pareṣāṃ nātra saṃśayaḥ /
anivṛtte sapiṇḍatve sakulyānāṃ na sidhyati // BrhS_1,7.43

bhuktis tripuruṣī sidhyet pareṣāṃ nātra saṃśayaḥ / anivṛtte sapiṇḍatve sakulyānāṃ na sidhyati //

asvāminā tu yad bhuktaṃ gṛhakṣetrāpaṇādikam /
suhṛdbandhusakulyasya na tadbhogena hīyate // BrhS_1,7.44

asvāminā tu yad bhuktaṃ gṛhakṣetrāpaṇādikam / suhṛd-bandhu-sakulyasya na tadbhogena hīyate //

dharmo 'kṣayaḥ śrotriyasya abhayaṃ rājapūruṣe /
snehaḥ suhṛdbāndhaveṣu bhuktam etair na hīyate // BrhS_1,7.45

dharmo 'kṣayaḥ śrotriyasya abhayaṃ rājapūruṣe / snehaḥ suhṛd-bāndhaveṣu bhuktam etair na hīyate //

vaivāhya śrotriyair bhuktaṃ rājñāmātyais tathaiva ca /
sudīrghenāpi kālena teṣāṃ sidhyati tan na tu // BrhS_1,7.46

vaivāhya śrotriyair bhuktaṃ rājñāmātyais tatha aiva ca / sudīrghenāpi kālena teṣāṃ sidhyati tan na tu //

aśaktālasarogārtabālabhītapravāsinām /
śāsanārūḍham anyena bhuktaṃ bhuktyā na hīyate // BrhS_1,7.47

aśakta-alasa-roga-ārtabāla-bhīta-pravāsinām / śāsanārūḍham anyena bhuktaṃ bhuktyā na hīyate //

chinnabhoge gṛhe kṣetre saṃdigdhaṃ yatra jāyate /
lekhyena bhogavidbhir vā sākṣibhiḥ śuddhim āharet // BrhS_1,7.48

chinnabhoge gṛhe kṣetre saṃdigdhaṃ yatra jāyate / lekhyena bhogavidbhir vā sākṣibhiḥ śuddhim āharet //

nāmaghāṭāgamaṃ saṃkhyāṃ kālaṃ digbhāgam eva ca /
bhogacchedanimittaṃ ca ye vidus tatra sākṣiṇaḥ // BrhS_1,7.49

nāmaghāṭāgamaṃ saṃkhyāṃ kālaṃ digbhāgam eva ca / bhogacchedanimittaṃ ca ye vidus tatra sākṣiṇaḥ //

utpannāś cātyāsannā ye ye ca deśāntarasthitāḥ /
maulās te tu samuddiṣṭāḥ praṣṭavyāḥ kāryanirṇaye // BrhS_1,7.50

utpannāś cātyāsannā ye ye ca deśāntarasthitāḥ / maulās te tu samuddiṣṭāḥ praṣṭavyāḥ kāryanirṇaye //

Aiyangar1941, p. 77

aduṣṭās te tu yad brūyuḥ saṃdigdhe samadṛṣṭayaḥ /
tatpramāṇaṃ prakartavyam evaṃ dharmo na hīyate // BrhS_1,7.51

aduṣṭās te tu yad brūyuḥ saṃdigdhe samadṛṣṭayaḥ / tatpramāṇaṃ prakartavyam evaṃ dharmo na hīyate //

sthāvareṣu tad ākhyātaṃ lābhabhogaprasādhanam /
pramāṇahīnavāde tu nirdeśyā daivikī kriyā // BrhS_1,7.52

sthāvareṣu tad ākhyātaṃ lābhabhogaprasādhanam / pramāṇahīnavāde tu nirdeśyā daivikī kriyā //

rājāntarais tribhir bhuktaṃ pramāṇena vināpi yat /
brahmadeyaṃ na hartavyaṃ rājñā tasya kadā cana // BrhS_1,7.53

rājāntarais tribhir bhuktaṃ pramāṇena vināpi yat / brahmadeyaṃ na hartavyaṃ rājñā tasya kadā cana //

bhuktis traipuruṣī yatra caturthe saṃpravartitā /
tadbhogaḥ sthiratāṃ yāti na pṛcched āgamāṃ kva cit // BrhS_1,7.54

bhuktis traipuruṣī yatra caturthe saṃpravartitā / tadbhogaḥ sthiratāṃ yāti na pṛcched āgamāṃ kva cit //

aniṣiddhena yad bhuktaṃ puruṣais tribhir eva tu /
tatra naivāgamaḥ kāryo bhuktis tatra garīyasī // BrhS_1,7.55

aniṣiddhena yad bhuktaṃ puruṣais tribhir eva tu / tatra na evāgamaḥ kāryo bhuktis tatra garīyasī //

sthāvareṣu vivādeṣu bhuktis tripuruṣī ca yā /
svatantraiva hi sā jñeyā pramāṇam sādhyanirṇaye // BrhS_1,7.56

sthāvareṣu vivādeṣu bhuktis tripuruṣī ca yā / svatantra aiva hi sā jñeyā pramāṇam sādhyanirṇaye //

yasya tripuruṣā bhuktiḥ samyaglekhyasamanvitā /
evaṃvidhā brahmadeyā hartuṃ tasya na śakyate // BrhS_1,7.57

yasya tripuruṣā bhuktiḥ samyaglekhyasamanvitā / evaṃvidhā brahmadeyā hartuṃ tasya na śakyate //

yasya tripuruṣā bhuktiḥ pāraṃparyakramāgatā /
na sā cālayituṃ śakyā pūrvakāc chāsanād ṛte // BrhS_1,7.58

yasya tripuruṣā bhuktiḥ pāraṃparyakramāgatā / na sā cālayituṃ śakyā pūrvakāc chāsanād ṛte //

tripuruṣaṃ bhujyate yena samakṣaṃ bhūravāritā /
tasya sā nāpahartavyā kṣamāliṅgaṃ na ced vadet // BrhS_1,7.59

tripuruṣaṃ bhujyate yena samakṣaṃ bhūravāritā / tasya sā nāpahartavyā kṣamāliṅgaṃ na ced vadet //

bhuktir balavatī śāstre hy avicchinnā cirantanī /
vicchinnāpi hi sa jñeyā yā tu pūrvaṃ prasādhitā // BrhS_1,7.60

bhuktir balavatī śāstre hy avicchinnā cirantanī / vicchinnāpi hi sa jñeyā yā tu pūrvaṃ prasādhitā //

pitrā bhuktaṃ tu yad dravyaṃ bhuktyācāreṇa dharmataḥ /
tasmin prete 'pi tatprāptaṃ bhuktyā prāptaṃ tu tasya tat // BrhS_1,7.61

pitrā bhuktaṃ tu yad dravyaṃ bhuktyācāreṇa dharmataḥ / tasmin prete 'pi tatprāptaṃ bhuktyā prāptaṃ tu tasya tat //

tribhir eva tu yā bhuktā puruṣair bhūr yathāvidhi /
lekhyābhāve tu tāṃ tatra caturthaḥ samavāpnuyāt // BrhS_1,7.62

tribhir eva tu yā bhuktā puruṣair bhūr yathāvidhi / lekhyābhāve tu tāṃ tatra caturthaḥ samavāpnuyāt //

sanābhibhir bāndhavaiś ca bhuktaṃ yat svajanais tathā /
bhogāt tatra na siddhiḥ syād bhogam anyeṣu kalpayet // BrhS_1,7.63

sanābhibhir bāndhavaiś ca bhuktaṃ yat svajanais tathā / bhogāt tatra na siddhiḥ syād bhogam anyeṣu kalpayet //

sāgamo dīrghakālaś ca nicchidroparavo dhanam /
pratyarthisaṃnidhānaṃ ca paribhogo 'pi pañcadhā // BrhS_1,7.64

sāgamo dīrghakālaś ca nicchidra-uparavo dhanam / pratyarthisaṃnidhānaṃ ca paribhogo 'pi pañcadhā //

catuṣpād dhanadhānyādi varṣād dhānim avāpnuyāt // BrhS_1,7.65

catuṣpād dhanadhānyādi varṣād dhānim avāpnuyāt //

bhūmer abhuktir lekhyasya yathākālam adarśanam /
sākṣyasyāsmaraṇaṃ caiva svārthahānikarāṇi tu // BrhS_1,7.66

bhūmer abhuktir lekhyasya yathākālam adarśanam / sākṣyasyāsmaraṇaṃ ca eva svārthahānikarāṇi tu //

tasmād yatnena kartavyaṃ pramāṇaparipālanam /
tena kāryāṇi sidhyanti sthāvarāṇi carāṇi ca // BrhS_1,7.67

tasmād yatnena kartavyaṃ pramāṇaparipālanam / tena kāryāṇi sidhyanti sthāvarāṇi carāṇi ca //

asākṣike cirakṛte pṛcched uttarasākṣiṇaḥ /
śapathair vānuyuñjīta upadhāṃ vā prayojayet // BrhS_1,7.68

asākṣike cirakṛte pṛcched uttarasākṣiṇaḥ / śapathair vānuyuñjīta upadhāṃ vā prayojayet //

deśanāpratighātaṃ ca yuktileśas tathaiva ca // BrhS_1,7.69

deśanāpratighātaṃ ca yuktileśas tatha aiva ca //

corāpahṛtaṃ tu sarvebhyo 'nviṣya arpaṇīyaṃ /
alābhe svakośād vā adadac corakilbiṣī syāt // BrhS_1,7.70

corāpahṛtaṃ tu sarvebhyo 'nviṣya arpaṇīyaṃ / alābhe svakośād vā adadac corakilbiṣī syāt //

divyāni

sthāvarasya tathākhyātaṃ lābhabhogaprasādhanam /
pramāṇahīne vāde tu nirdoṣā daivikī kriyā // BrhS_1,8.1

sthāvarasya tathā ākhyātaṃ lābha-bhogaprasādhanam / pramāṇahīne vāde tu nirdoṣā daivikī kriyā //

praduṣṭeṣv anumāneṣu divyaiḥ kāryaṃ viśodhayet /
dhaṭādyā dharmajāntā ca daivī navavidhā smṛtā // BrhS_1,8.2

praduṣṭeṣv anumāneṣu divyaiḥ kāryaṃ viśodhayet / dhaṭādyā dharmajāntā ca daivī navavidhā smṛtā //

dhaṭo 'gnir udakaṃ caiva viṣaṃ kośaś ca pañcamam /
ṣaṣṭhaṃ ca taṇḍulāḥ proktaṃ saptamaṃ taptamāṣakaḥ // BrhS_1,8.3

dhaṭo 'gnir udakaṃ ca eva viṣaṃ kośaś ca pañcamam / ṣaṣṭhaṃ ca taṇḍulāḥ proktaṃ saptamaṃ taptamāṣakaḥ //

aṣṭamaṃ kālam ity uktaṃ navamaṃ dharmakaṃ tathā /
divyenāyāti sarvāṇi nirdiṣṭāni svayambhuvā // BrhS_1,8.4

aṣṭamaṃ kālam ity uktaṃ navamaṃ dharmakaṃ tathā / divyenā ayāti sarvāṇi nirdiṣṭāni svayambhuvā //

divyavyavasthā

yasmād devaiḥ prayuktāni duṣkarārthe mahātmabhiḥ /
aham uddeśatāṃ vacmi saṃdigdhārthaviśuddhaye /
deśakālārthasaṃkhyābhiḥ prayuktāny anupūrvaśaḥ // BrhS_1,8.5

yasmād devaiḥ prayuktāni duṣkarārthe mahātmabhiḥ / aham uddeśatāṃ vacmi saṃdigdhārthaviśuddhaye / deśa-kālārthasaṃkhyābhiḥ prayuktāny anupūrvaśaḥ //

aparādhānupūrvyeṇa sādhvasādhuvivakṣayā /
śāstroditena vidhinā pradātavyāni nānyathā // BrhS_1,8.6

aparādhānupūrvyeṇa sādhv-asādhuvivakṣayā / śāstra-uditena vidhinā pradātavyāni na anyathā //

ṛṇādikeṣu kāryeṣu visaṃvāde parasparam /
dravyasaṃkhyānvitā deyā puruṣāpekṣayā tathā // BrhS_1,8.7

ṛṇādikeṣu kāryeṣu visaṃvāde parasparam / dravyasaṃkhyānvitā deyā puruṣāpekṣayā tathā //

loke saṃvyavahārārthaṃ saṃjñeyaṃ kathitā bhuvi /
tāmrakarṣakṛtā mudrā vijñeyaḥ kārṣikaḥ paṇaḥ // BrhS_1,8.8

loke saṃvyavahārārthaṃ saṃjñeyaṃ kathitā bhuvi / tāmrakarṣakṛtā mudrā vijñeyaḥ kārṣikaḥ paṇaḥ //

niṣkaṃ suvarṇāś catvāraḥ kārṣikas tāmrikaḥ paṇaḥ /
tāmrakarṣakṛtā mudrā vijñeyaḥ kārṣikaḥ paṇaḥ // BrhS_1,8.9

niṣkaṃ suvarṇāś catvāraḥ kārṣikas tāmrikaḥ paṇaḥ / tāmrakarṣakṛtā mudrā vijñeyaḥ kārṣikaḥ paṇaḥ //

sa eva cāndrikā proktā tāś catasras tu dhānakāḥ /
tā dvādaśa suvarṇas tu dīnārākhyaḥ sa eva tu // BrhS_1,8.10

sa eva cāndrikā proktā tāś catasras tu dhānakāḥ / tā dvādaśa suvarṇas tu dīnārākhyaḥ sa eva tu //

kārṣāpaṇasahasraṃ tu daṇḍa uttamasāhasaḥ /
tadardhaṃ madhyamaḥ proktas tadardham adhamaḥ smṛtaḥ // BrhS_1,8.11

kārṣāpaṇasahasraṃ tu daṇḍa uttamasāhasaḥ / tadardhaṃ madhyamaḥ proktas tadardham adhamaḥ smṛtaḥ //

brāhmaṇasya dhaṭo deyaḥ kṣatriyasya hutāśanaḥ /
vaiśyasya salilaṃ deyaṃ śūdrasya viṣam eva tu // BrhS_1,8.12

brāhmaṇasya dhaṭo deyaḥ kṣatriyasya hutāśanaḥ / vaiśyasya salilaṃ deyaṃ śūdrasya viṣam eva tu //

sādhāraṇaḥ samastānām kośaḥ prokto manīṣibhiḥ // BrhS_1,8.13

sādhāraṇaḥ samastānām kośaḥ prokto manīṣibhiḥ //

snehāt krodhāl lobhato vā bhedam āyānti sākṣiṇaḥ /
vidhidattasya divyasya na bhedo jāyate kvacit // BrhS_1,8.14

snehāt krodhāl lobhato vā bhedam āyānti sākṣiṇaḥ / vidhidattasya divyasya na bhedo jāyate kvacit //

yathoktavidhinā deyaṃ divyaṃ divyaviśāradaiḥ /
ayathoktaṃ pradattaṃ cen na dattaṃ sādhyasādhane // BrhS_1,8.15

yathā-uktavidhinā deyaṃ divyaṃ divyaviśāradaiḥ / ayathā-uktaṃ pradattaṃ cen na dattaṃ sādhyasādhane //

adeśakāladattāni bahirvādikṛtāni ca /
vyabhicāraṃ sadārtheṣu kurvantīha na saṃśayaḥ // BrhS_1,8.16

adeśa-kāladattāni bahirvādikṛtāni ca / vyabhicāraṃ sada ārtheṣu kurvanti iha na saṃśayaḥ //

abhiyuktāya dātavyaṃ divyaṃ divyaviśāradaiḥ /
rucyā cānyataraḥ kuryād itaro vartayec chiraḥ // BrhS_1,8.17

abhiyuktāya dātavyaṃ divyaṃ divyaviśāradaiḥ / rucyā cānyataraḥ kuryād itaro vartayec chiraḥ //

vināpi śīrṣakaṃ kuryān nṛpadrohe ca pātake /
divyapradānam uditam anyatra nṛpaśāsanāt /
na kaś cid abhiyoktāraṃ divyeṣv evaṃ niyojayet // BrhS_1,8.18

vināpi śīrṣakaṃ kuryān nṛpadrohe ca pātake / divyapradānam uditam anyatra nṛpaśāsanāt / na kaś cid abhiyoktāraṃ divyeṣv evaṃ niyojayet //

Aiyangar1941, p. 83
divyadevatāḥ

dharoddhruvas tathā soma āpaś caivānilo 'nalaḥ /
pratyūṣaś ca prabhāsaś ca vasavo 'ṣṭau prakīrtitāḥ // BrhS_1,8.19

dharoddhruvas tathā soma āpaś ca evānilo 'nalaḥ / pratyūṣaś ca prabhāsaś ca vasavo 'ṣṭau prakīrtitāḥ //

deveśeśānayor madhya ādityānāṃ tathāyanam /
dhātāryamā ca mitraś ca varuṇo 'ṃśo bhagas tathā // BrhS_1,8.20

deveśa-īśānayor madhya ādityānāṃ tathāyanam / dhāta āryamā ca mitraś ca varuṇo 'ṃśo bhagas tathā //

indro vivasvān pūṣā ca parjanyo daśamaḥ smṛtaḥ /
tatas tvaṣṭā tato viṣṇur ajaghanyo jaghanyajaḥ // BrhS_1,8.21

indro vivasvān pūṣā ca parjanyo daśamaḥ smṛtaḥ / tatas tvaṣṭā tato viṣṇur ajaghanyo jaghanyajaḥ //

ity ete dvādaśādityā nāmabhiḥ parikīrtitāḥ /
agneḥ paścimabhāge tu rudrāṇām ayanaṃ viduḥ /
vīrabhadraś ca śambhuś ca girīśaś ca mahāyaśāḥ // BrhS_1,8.22

ity ete dvādaśādityā nāmabhiḥ parikīrtitāḥ / agneḥ paścimabhāge tu rudrāṇām ayanaṃ viduḥ / vīrabhadraś ca śambhuś ca girīśaś ca mahāyaśāḥ //

ajekapād [ajaikapād?] ahirbudhnyā pinākī cāprājitaḥ // BrhS_1,8.23

ajekapād [ajaikapād?] ahirbudhnyā pinākī cāprājitaḥ //

bhuvanādhiśvarāś caiva kapālī ca viśāṃpatiḥ /
sthāṇur bhagaś ca bhagavān rudrāś caikādaśa smṛtāḥ // BrhS_1,8.24

bhuvanādhiśvarāś ca eva kapālī ca viśāṃpatiḥ / sthāṇur bhagaś ca bhagavān rudrāś ca ekādaśa smṛtāḥ //

preteśarakśasor madhye mātṛsthānam prakalpayet /
brāhmī māheśvarī caiva kaumārī vaiṣṇavī tathā // BrhS_1,8.25

preteśa-rakśasor madhye mātṛsthānam prakalpayet / brāhmī māheśvarī ca eva kaumārī vaiṣṇavī tathā //

vārāhī caiva māhendrī cāmuṇḍā gaṇasaṃyutā /
nirṛter uttare bhāge gaṇeśāyatanaṃ viduḥ // BrhS_1,8.26

vārāhī ca eva māhendrī cāmuṇḍā gaṇasaṃyutā / nirṛter uttare bhāge gaṇeśāyatanaṃ viduḥ //

varuṇasyottare bhāge marutāṃ sthānam ucyate /
śvasanaḥ sparśano vāyur anilo mārutas tathā // BrhS_1,8.27

varuṇasya uttare bhāge marutāṃ sthānam ucyate / śvasanaḥ sparśano vāyur anilo mārutas tathā //

dravyasaṃkhyayā divyāni

saṃkhyā raśmir ajomūlā manunā samudāhṛtā /
kārṣāpaṇāntā sā divye niyojyā vinayet tathā // BrhS_1,8.28

saṃkhyā raśmir ajomūlā manunā samudāhṛtā / kārṣāpaṇāntā sā divye niyojyā vinayet tathā //

viṣam sahasre 'pahṛte pādone ca hutāśanaḥ /
tripādone ca salilam ardhe deyo dhaṭaḥ sadā // BrhS_1,8.29

viṣam sahasre 'pahṛte pāda-ūne ca hutāśanaḥ / tripāda-ūne ca salilam ardhe deyo dhaṭaḥ sadā //

catuḥśatābhiyoge ca dātavyas taptamāṣakaḥ /
triśate taṇḍulā deyāḥ kośaś caiva tadardhake // BrhS_1,8.30

catuḥśatābhiyoge ca dātavyas taptamāṣakaḥ / triśate taṇḍulā deyāḥ kośaś ca eva tadardhake //

śate hṛte 'pahṛte ca dātavyaṃ dharmaśodhanam /
gocaurasya pradātavyaṃ sabhyaiḥ phālaḥ prayatnataḥ // BrhS_1,8.31

śate hṛte 'pahṛte ca dātavyaṃ dharmaśodhanam / gocaurasya pradātavyaṃ sabhyaiḥ phālaḥ prayatnataḥ //

Aiyangar1941, p. 85

yavārdhikasya vā nāśe tadardhasya ca taṇḍulāḥ /
tato 'rdhārdhārdhanāśe ca laukikī ca kriyā matā // BrhS_1,8.32

yavārdhikasya vā nāśe tadardhasya ca taṇḍulāḥ / tato 'rdhārdhārdhanāśe ca laukikī ca kriyā matā //

śapathavidhiḥ

satāṃ vāhanaśastrāṇi gobījakanakāni ca /
devabrāhmaṇapādāś ca putradāraśirāṃsi ca // BrhS_1,8.33

satāṃ vāhanaśastrāṇi gobījakanakāni ca / deva-brāhmaṇapādāś ca putra-dāraśirāṃsi ca //

ete ca śapathāḥ proktāḥ alpārthe sukarāḥ sadā /
sāhaseṣv abhiśāpeṣu divyāny āhur viśodhanam // BrhS_1,8.34

ete ca śapathāḥ proktāḥ alpārthe sukarāḥ sadā / sāhaseṣv abhiśāpeṣu divyāny āhur viśodhanam //

brūhīti brāhmaṇaṃ brūyāt satyaṃ brūhīti pārthivam /
gobījakāñcanair vaiśyaṃ śūdraṃ sarvaiś ca pātakaiḥ // BrhS_1,8.35

brūhi iti brāhmaṇaṃ brūyāt satyaṃ brūhi iti pārthivam / gobījakāñcanair vaiśyaṃ śūdraṃ sarvaiś ca pātakaiḥ //

satyena śāpayed vipraṃ kṣatriyaṃ vāhanāyudhaiḥ /
gorakṣakān vāṇijakāṃs tathākārukuśīlavān /
preṣyān vārdhuṣikāṃś caiva viprāñ śūdravad ācaret // BrhS_1,8.36

satyena śāpayed vipraṃ kṣatriyaṃ vāhana-āyudhaiḥ / gorakṣakān vāṇijakāṃs tathākārukuśīlavān / preṣyān vārdhuṣikāṃś ca eva viprāñ śūdravad ācaret //

ye 'py apetāḥ svadharmebhyaḥ parapiṇḍopajīvinaḥ /
dvijatvam abhikāṅkṣante tāṃś ca śūdravad ācaret // BrhS_1,8.37

ye 'py apetāḥ svadharmebhyaḥ parapiṇḍa-upajīvinaḥ / dvijatvam abhikāṅkṣante tāṃś ca śūdravad ācaret //

varṇānurūpaiḥ śapathaiḥ śapanīyaṃ pṛthak pṛthak // BrhS_1,8.38

varṇānurūpaiḥ śapathaiḥ śapanīyaṃ pṛthak pṛthak //

kāminīṣu vivāheṣu gavāṃ bhukte tathendhane /
brāhmaṇābhyavapattau ca śapathe nāsti pātakḥ // BrhS_1,8.39

kāminīṣu vivāheṣu gavāṃ bhukte tatha īndhane / brāhmaṇābhyavapattau ca śapathe na asti pātakḥ //

sabhāntarsthair vaktavyaṃ sāksyaṃ nānyatra sākṣibhiḥ /
sarvasākṣyeṣv ayaṃ dharmo hy anyatra sthāvareṣu ca // BrhS_1,8.40

sabhāntarsthair vaktavyaṃ sāksyaṃ nānyatra sākṣibhiḥ / sarvasākṣyeṣv ayaṃ dharmo hy anyatra sthāvareṣu ca //

vadhe cet prāṇinām sāksyaṃ vādayec chavasaṃnidhau /
tadabhāve tu cihnasya nānyathaiva vivādayet // BrhS_1,8.41

vadhe cet prāṇinām sāksyaṃ vādayec chavasaṃnidhau / tadabhāve tu cihnasya nānyatha aiva vivādayet //

nāpṛṣṭair aniyuktair vā samaṃ satyaṃ prayatnataḥ /
vaktavyaṃ sākṣibhiḥ sākṣyaṃ vivādasthānam āgataiḥ // BrhS_1,8.42

na apṛṣṭair aniyuktair vā samaṃ satyaṃ prayatnataḥ / vaktavyaṃ sākṣibhiḥ sākṣyaṃ vivādasthānam āgataiḥ //

svabhāvoktaṃ vacas teṣāṃ grāhyaṃ yad doṣavarjitam /
ukte tu sākṣiṇo rājñā na pṛṣṭavyāḥ punaḥ punaḥ // BrhS_1,8.43

svabhāva-uktaṃ vacas teṣāṃ grāhyaṃ yad doṣavarjitam / ukte tu sākṣiṇo rājñā na pṛṣṭavyāḥ punaḥ punaḥ //

sākṣisabhyāvasannānāṃ naiva paunarbhāvo vidhiḥ // BrhS_1,8.44

sākṣi-sabhya-avasannānāṃ na eva paunarbhāvo vidhiḥ //

saptarṣayas tathendrādyāḥ puṣkararthe tapodhanāḥ /
śepuḥ śapatham avyagrāḥ parasparaviśuddhaye // BrhS_1,8.45

saptarṣayas tatha īndrādyāḥ puṣkararthe tapodhanāḥ / śepuḥ śapatham avyagrāḥ parasparaviśuddhaye //

saptāhe vā dvisaptāhe na vipadrājadaivikī /
bāndhvaveṣu sapiṇḍeṣu dhaneṣu śapathaiḥ śuciḥ // BrhS_1,8.46

saptāhe vā dvisaptāhe na vipadrājadaivikī / bāndhvaveṣu sapiṇḍeṣu dhaneṣu śapathaiḥ śuciḥ //

aśeṣamānuṣābhāve divyenaiva vinirṇayaḥ /
saṃbhave sākṣiṇāṃ prājño daivikīṃ tu vivarjayet // BrhS_1,8.47

aśeṣamānuṣābhāve divyena eva vinirṇayaḥ / saṃbhave sākṣiṇāṃ prājño daivikīṃ tu vivarjayet //

evam saṃkhyā nikṛṣṭānām madhyānāṃ dviguṇā smṛtā /
caturguṇottamānāṃ tu kalpanīyā parīkṣakaiḥ // BrhS_1,8.48

evam saṃkhyā nikṛṣṭānām madhyānāṃ dviguṇā smṛtā / caturguṇa-uttamānāṃ tu kalpanīyā parīkṣakaiḥ //

Aiyangar1941, p. 87
ghaṭavidhiḥ

dhaṭe 'bhiyuktas tulito hīnaś ced dhāni āpnuyāt /
tatsamas tu punas tulyo vardhito vijayī bhavet // BrhS_1,8.49

dhaṭe 'bhiyuktas tulito hīnaś ced dhāni āpnuyāt / tatsamas tu punas tulyo vardhito vijayī bhavet //

śikyacchede 'kṣabhaṅge vā dayāc chikyaṃ punar nṛpaḥ /
sākṣiṇo brāhmaṇāḥ śreṣṭhā yathādṛṣṭārthavādinaḥ // BrhS_1,8.50

śikyacchede 'kṣabhaṅge vā dayāc chikyaṃ punar nṛpaḥ / sākṣiṇo brāhmaṇāḥ śreṣṭhā yathādṛṣṭārthavādinaḥ //

jñātinaḥ śucayo lubdhāḥ niyoktavyā nṛpeṇa tu /
teṣāṃ vacanato gamyaḥ śudhyaśuddhivinirṇayaḥ // BrhS_1,8.51

jñātinaḥ śucayo lubdhāḥ niyoktavyā nṛpeṇa tu / teṣāṃ vacanato gamyaḥ śudhyaśuddhivinirṇayaḥ //

kakṣacchede tulābhaṅge dhaṭakarkaṭayos tathā /
rajjucchede 'kṣabhaṅge vā tathaivāśuddhim āpnuyāt // BrhS_1,8.52

kakṣacchede tulābhaṅge dhaṭa-karkaṭayos tathā / rajju-cchede 'kṣabhaṅge vā tatha aiva aśuddhim āpnuyāt //

agnividhiḥ

agner vidhiṃ pravakṣyāmi yathāvad vidhicoditam /
kārayen maṇḍalāny aṣṭau purastān navame tathā // BrhS_1,8.53

agner vidhiṃ pravakṣyāmi yathāvad vidhicoditam / kārayen maṇḍalāny aṣṭau purastān navame tathā //

āgneyaṃ maṇḍalaṃ tv ādyaṃ dvitīyaṃ vāruṇaṃ smṛtam /
tṛtīyaṃ vāyudaivatyaṃ caturthaṃ yamadaivatam // BrhS_1,8.54

āgneyaṃ maṇḍalaṃ tv ādyaṃ dvitīyaṃ vāruṇaṃ smṛtam / tṛtīyaṃ vāyudaivatyaṃ caturthaṃ yamadaivatam //

pañcamaṃ tv indradaivatyaṃ ṣaṣṭhaṃ kauberam ucyate /
saptamaṃ somadaivatyam asṭamaṃ sarva[sūrya?]daivatam // BrhS_1,8.55

pañcamaṃ tv indradaivatyaṃ ṣaṣṭhaṃ kauberam ucyate / saptamaṃ somadaivatyam asṭamaṃ sarva[sūrya?]daivatam //

purastān navamaṃ yat tu tan mahat pārthivam viduḥ /
gomayena kṛtāni syur adbhiḥ paryuṣitāni ca // BrhS_1,8.56

purastān navamaṃ yat tu tan mahat pārthivam viduḥ / gomayena kṛtāni syur adbhiḥ paryuṣitāni ca //

dvātriṃśad aṅgulāny āhur maṇḍalān maṇḍalāntaram /
kartuḥ samapadaṃ kāryaṃ maṇḍalaṃ tu pramāṇataḥ // BrhS_1,8.57

dvātriṃśad aṅgulāny āhur maṇḍalān maṇḍalāntaram / kartuḥ samapadaṃ kāryaṃ maṇḍalaṃ tu pramāṇataḥ //

toyavidhiḥ

śaraprakṣepaṇasthānād yuvā javasamanvitaḥ /
gacchet paramayā śaktyā yatrāsau madhyamaḥ śaraḥ // BrhS_1,8.58

śaraprakṣepaṇasthānād yuvā javasamanvitaḥ / gacchet paramayā śaktyā yatrāsau madhyamaḥ śaraḥ //

madhyamaṃ śaram ādāya puruṣo 'nyas tathāvidhaḥ /
pratyāgacchet tu vegena yataḥ sa puruṣo gataḥ // BrhS_1,8.59

madhyamaṃ śaram ādāya puruṣo 'nyas tathāvidhaḥ / pratyāgacchet tu vegena yataḥ sa puruṣo gataḥ //

āgantas tu śaragrāhī na paśyati yadā jale /
antarjalagataṃ samyak tadā śuddhim vinirdiśet // BrhS_1,8.60

āgantas tu śaragrāhī na paśyati yadā jale / antarjalagataṃ samyak tadā śuddhim vinirdiśet //

ānīte madhyame bāṇe magnāṅgaḥ śucitām iyāt /
anyathā na viśuddhaḥ syād ekāṅgasyāpi darśanāt /
sthānād vānyatra gamanād yasmin pūrvaṃ niveśayet // BrhS_1,8.61

ānīte madhyame bāṇe magnāṅgaḥ śucitām iyāt / anyathā na viśuddhaḥ syād ekāṅgasyāpi darśanāt / sthānād vānyatra gamanād yasmin pūrvaṃ niveśayet //

apsu praveśya purusaṃ preṣayet sāyakatrayam /
iṣūun na nikṣiped vidvān mārute vāti vai bhṛśam // BrhS_1,8.62

apsu praveśya purusaṃ preṣayet sāyakatrayam / iṣūun na nikṣiped vidvān mārute vāti vai bhṛśam //

Aiyangar1941, p. 89

viṣame bhūpradeśe ca vṛkṣasthāṇusamākule /
tṛṇagulmalatāvallīpaṅkapāṣāṇasaṃyute // BrhS_1,8.63

viṣame bhūpradeśe ca vṛkṣasthāṇusamākule / tṛṇa-gulma-latā-vallīpaṅka-pāṣāṇasaṃyute //

vidhidattaṃ viṣaṃ yena jīrṇaṃ mantrauṣadhaṃ vinā /
sa śuddhaḥ syād anyathā tu daṇḍyo dāpyaś ca taddhanam // BrhS_1,8.64

vidhidattaṃ viṣaṃ yena jīrṇaṃ mantra-oṣadhaṃ vinā / sa śuddhaḥ syād anyathā tu daṇḍyo dāpyaś ca taddhanam //

saptāhād vā dvisaptāhād yasya hānir na jāyate /
putradāradhanānāṃ ca sa śuddhaḥ syān na saṃśayaḥ // BrhS_1,8.65

saptāhād vā dvisaptāhād yasya hānir na jāyate / putra-dāradhanānāṃ ca sa śuddhaḥ syān na saṃśayaḥ //

kośavidhiḥ

yad bhaktaḥ so 'bhiyuktaḥ syāt tad evāyudhamaṇḍalam /
prakṣālya pāyayet tasmāj jalāt tu prasṛtitrayam // BrhS_1,8.66

yad bhaktaḥ so 'bhiyuktaḥ syāt tad evāyudhamaṇḍalam / prakṣālya pāyayet tasmāj jalāt tu prasṛtitrayam //

trirātraṃ pañcarātram vā puruṣaiḥ svair adhiṣthitam /
niruddhaṃ cārayet tatra kuhakāśaṅkayā nṛpaḥ // BrhS_1,8.67

trirātraṃ pañcarātram vā puruṣaiḥ svair adhiṣthitam / niruddhaṃ cārayet tatra kuhakāśaṅkayā nṛpaḥ //

mahābhiyoge nirdharme kṛtaghne klībakutsite /
nāstike dṛṣṭadoṣe ca kośapānaṃ visarjayet // BrhS_1,8.68

mahābhiyoge nirdharme kṛtaghne klībakutsite / nāstike dṛṣṭadoṣe ca kośapānaṃ visarjayet //

divyāni varjayen nityam ārtānāṃ tu gadair nṛṇām /
taṇḍulavidhiḥ
taṇḍulair nābhiyuñjīta prajānāṃ mukharogiṇām // BrhS_1,8.69

divyāni varjayen nityam ārtānāṃ tu gadair nṛṇām / taṇḍulavidhiḥ taṇḍulair nābhiyuñjīta prajānāṃ mukharogiṇām //

sopavāsaḥ sūryagrahe taṇḍulān bhakṣayec chuciḥ /
śuddhaḥ syāc chuklaniṣṭḥīve viparīte tu doṣabhāk // BrhS_1,8.70

sa-upavāsaḥ sūryagrahe taṇḍulān bhakṣayec chuciḥ / śuddhaḥ syāc chuklaniṣṭḥīve viparīte tu doṣabhāk //

śoṇitaṃ dṛśyate yatra hanus tālu ca śīryataḥ /
gātraṃ ca kampate yasya tam aśuddham vinirdiśet // BrhS_1,8.71

śoṇitaṃ dṛśyate yatra hanus tālu ca śīryataḥ / gātraṃ ca kampate yasya tam aśuddham vinirdiśet //

taptamāṣavidhiḥ

samuddharet tailghṛtāt sutaptāt taptamāṣakam /
aṅguṣṭhāṅguliyogena satyam āmantrya vītabhīḥ // BrhS_1,8.72

samuddharet tailghṛtāt sutaptāt taptamāṣakam / aṅguṣṭhāṅguliyogena satyam āmantrya vītabhīḥ //

sauvarṇe rājate tāmre āyase mṛṇmaye 'pi vā /
gavyaṃ ghṛtam upādāya tad agnau tāpayec chuciḥ // BrhS_1,8.73

sauvarṇe rājate tāmre āyase mṛṇmaye 'pi vā / gavyaṃ ghṛtam upādāya tad agnau tāpayec chuciḥ //

sauvarṇīṃ rājtīṃ tāmrīm āyasīṃ vā suśobhanām /
salilena sakṛddhautāṃ prakṣipet tatra mudrikām // BrhS_1,8.74

sauvarṇīṃ rājtīṃ tāmrīm āyasīṃ vā suśobhanām / salilena sakṛddhautāṃ prakṣipet tatra mudrikām //

bhramadvīrītaraṅgāḍhye hy anakhasparśagocare /
parīkṣed ārdraparṇena carukāraṃ saghoṣakam // BrhS_1,8.75

bhramadvīrītaraṅgāḍhye hy anakhasparśagocare / parīkṣed ārdraparṇena carukāraṃ sa-ghoṣakam //

Aiyangar1941, p. 91

tataś cānena mantreṇa sakṛt tad abhimantrayet /
paraṃ pavitram amṛtaṃ ghṛta tvaṃ yajñakarmasu // BrhS_1,8.76

tataś cānena mantreṇa sakṛt tad abhimantrayet / paraṃ pavitram amṛtaṃ ghṛta tvaṃ yajñakarmasu //

daha pāvaka pāpaṃ tvaṃ himaśī[to?]taḥ śucau bhava /
upoṣitaṃ tataḥ snātam ārdravāsasam āgatam /
grāhayen mudrikāṃ tāṃ tu ghṛtamadhyagatāṃ tathā // BrhS_1,8.77

daha pāvaka pāpaṃ tvaṃ himaśī[to?]taḥ śucau bhava / upoṣitaṃ tataḥ snātam ārdravāsasam āgatam / grāhayen mudrikāṃ tāṃ tu ghṛtamadhyagatāṃ tathā //

pradeśinīṃ ca tasyātha parīkṣeyuḥ parīkṣakāḥ /
karāgraṃ yo nu dhunuyāt visphoṭo vā na jāyate /
śuddho bhavati dharmeṇa pitāmahavaco yathā // BrhS_1,8.78

pradeśinīṃ ca tasyātha parīkṣeyuḥ parīkṣakāḥ / karāgraṃ yo nu dhunuyāt visphoṭo vā na jāyate / śuddho bhavati dharmeṇa pitāmahavaco yathā //

phālavidhiḥ

āyasaṃ dvādaśapalaṃ ghaṭitaṃ phālam ucyate /
adagdhaś cec chuddhim iyād anyathā tv apahīyate // BrhS_1,8.79

āyasaṃ dvādaśapalaṃ ghaṭitaṃ phālam ucyate / adagdhaś cec chuddhim iyād anyathā tv apahīyate //

aṣṭāṅgulaṃ bhaved dīrghaṃ caturaṅgulavistṛtam /
agnivarṇaṃ tu tac coro jihvayā lelihet sakṛt /
na dagdhaś cec chuddhim iyād anyathā tu sa hīyate // BrhS_1,8.80

aṣṭāṅgulaṃ bhaved dīrghaṃ caturaṅgulavistṛtam / agnivarṇaṃ tu tac coro jihvayā lelihet sakṛt / na dagdhaś cec chuddhim iyād anyathā tu sa hīyate //

gocarasya pradātavyaṃ sabhyaiḥ phālaṃ prayatnataḥ /
mahābhiyogeṣv etāni śīrsakasthe 'bhiyoktari // BrhS_1,8.81

gocarasya pradātavyaṃ sabhyaiḥ phālaṃ prayatnataḥ / mahābhiyogeṣv etāni śīrsakasthe 'bhiyoktari //

dharmakavidhiḥ

pattradvaye lekhanīyau dharmādharmau sitāsitau /
jīvadānādibhir mantraiḥ gāyatryādyaiś ca sāmabhiḥ // BrhS_1,8.82

pattradvaye lekhanīyau dharmādharmau sitāsitau / jīvadānādibhir mantraiḥ gāyatryādyaiś ca sāmabhiḥ //

āmantrya pūjayed gandhaiḥ kusumaiś ca sitāsitaiḥ /
abhyukṣya pañcagavyena mṛtpiṇḍāntaritau tataḥ // BrhS_1,8.83

āmantrya pūjayed gandhaiḥ kusumaiś ca sitāsitaiḥ / abhyukṣya pañcagavyena mṛtpiṇḍāntaritau tataḥ //

samau kṛtvā tu tau kumbhe sthāpyau cānupalakṣitau /
tataḥ kumbhāt piṇḍam ekaṃ pragṛhṇītāvilambitaḥ // BrhS_1,8.84

samau kṛtvā tu tau kumbhe sthāpyau cānupalakṣitau / tataḥ kumbhāt piṇḍam ekaṃ pragṛhṇīta avilambitaḥ //

dharme gṛhīte śuddhaḥ syāt sa pūjyaś ca parīkṣakaiḥ /
Aiyangar1941, p. 93 adharme saṃgṛhīte tu daṇḍyo nirvāsya eva vā // BrhS_1,8.85

dharme gṛhīte śuddhaḥ syāt sa pūjyaś ca parīkṣakaiḥ / adharme saṃgṛhīte tu daṇḍyo nirvāsya eva vā //

likhed bhūrjapaṭe vāpi dharmādharmau sitāsitau /
abhyukṣya pañcagavyena gandhamālyaiḥ samarcayet // BrhS_1,8.86

likhed bhūrjapaṭe vāpi dharmādharmau sitāsitau / abhyukṣya pañcagavyena gandhamālyaiḥ samarcayet //

sitapuṣpas tu dharmaḥ syād adharmo 'sitapuṣpadhṛt /
evaṃ vidhāyopalipya piṇḍayos tāni dhāpayet // BrhS_1,8.87

sitapuṣpas tu dharmaḥ syād adharmo 'sitapuṣpadhṛt / evaṃ vidhāya upalipya piṇḍayos tāni dhāpayet //

gomayena mṛdā vāpi piṇḍau kāryau samau tataḥ /
mṛdbhāṇake 'nupahate sthāpyau cānupalakṣitau // BrhS_1,8.88

gomayena mṛdā vāpi piṇḍau kāryau samau tataḥ / mṛdbhāṇake 'nupahate sthāpyau cānupalakṣitau //

upalipte śucau deśe devabrāhmaṇasaṃnidhau /
samarcayet tato devān lokapālāṃś ca pūrvavat // BrhS_1,8.89

upalipte śucau deśe devabrāhmaṇasaṃnidhau / samarcayet tato devān lokapālāṃś ca pūrvavat //

dharmāvāhanapūrvaṃ tu pratijñāpattrakaṃ likhet /
yadi pāpavimukto 'haṃ dharmaś cāyātu me kare // BrhS_1,8.90

dharmāvāhanapūrvaṃ tu pratijñāpattrakaṃ likhet / yadi pāpavimukto 'haṃ dharmaś cāyātu me kare //

abhiśastas tayoś caikaṃ pragṛhṇītāvilambitaḥ /
dharme gṛhīte śuddhiḥ syād adharme tu sa hīyate // BrhS_1,8.91

abhiśastas tayoś ca ekaṃ pragṛhṇītāvilambitaḥ / dharme gṛhīte śuddhiḥ syād adharme tu sa hīyate //

evaṃ vicārayan rājā dharmārthābhyāṃ na hīyate // BrhS_1,8.92

evaṃ vicārayan rājā dharma-arthābhyāṃ na hīyate //

nirṇayaprakāraḥ

dharmeṇa vyavahāreṇa cāritreṇa nṛpājñayā /
catuṣprakāro 'bhihitaḥ saṃdigdhe 'rthe vinirṇayaḥ // BrhS_1,9.1

dharmeṇa vyavahāreṇa cāritreṇa nṛpājñayā / catuṣprakāro 'bhihitaḥ saṃdigdhe 'rthe vinirṇayaḥ //

ekaiko dvividhaḥ proktaḥ kriyābhedān manīṣibhiḥ /
aparādhānurūpaṃ tu daṇḍaṃ ca parikalpayet // BrhS_1,9.2

ekaiko dvividhaḥ proktaḥ kriyābhedān manīṣibhiḥ / aparādhānurūpaṃ tu daṇḍaṃ ca parikalpayet //

samyag vicārya kāryaṃ tu yuktyā saṃparikalptam /
parīkṣitaṃ tu śapathaiḥ sa jñeyo dharmanirṇayaḥ // BrhS_1,9.3

samyag vicārya kāryaṃ tu yuktyā saṃparikalptam / parīkṣitaṃ tu śapathaiḥ sa jñeyo dharmanirṇayaḥ //

prativādī prapadyed yatra dharmaḥ sa nirṇayaḥ /
divyair viśodhitaḥ samyaṅnirṇayaḥ samudāhṛtaḥ // BrhS_1,9.4

prativādī prapadyed yatra dharmaḥ sa nirṇayaḥ / divyair viśodhitaḥ samyaṅnirṇayaḥ samudāhṛtaḥ //

pramāṇaniścito yas tu vyavahāraḥ sa ucyate /
vākchalānuttaratvena dvitīyaḥ parikīrtitaḥ // BrhS_1,9.5

pramāṇaniścito yas tu vyavahāraḥ sa ucyate / vākchalānuttaratvena dvitīyaḥ parikīrtitaḥ //

anumānena nirṇītaṃ cāritram iti kathyate /
deśasthityā tṛtīyas tu śāstravidbhir udāhṛtaḥ // BrhS_1,9.6

anumānena nirṇītaṃ cāritram iti kathyate / deśasthityā tṛtīyas tu śāstravidbhir udāhṛtaḥ //

Aiyangar1941, p. 95

pramāṇasamatāyāṃ tu rājājñā nirṇayaḥ smṛtaḥ /
śāstrasabhyāvirodhena caturthaḥ parikīrtitaḥ // BrhS_1,9.7

pramāṇasamatāyāṃ tu rājājñā nirṇayaḥ smṛtaḥ / śāstrasabhyāvirodhena caturthaḥ parikīrtitaḥ //

dharmaśāstravirodhe tu yuktiyukto vidhiḥ smṛtaḥ // BrhS_1,9.8

dharmaśāstravirodhe tu yuktiyukto vidhiḥ smṛtaḥ //

vadhādṛte brāhmaṇasya daṇḍo bhavati karhi cit /
avadhyā brāhmaṇā gāvo loke 'smin vaidikī smṛtiḥ // BrhS_1,9.9

vadhādṛte brāhmaṇasya daṇḍo bhavati karhi cit / avadhyā brāhmaṇā gāvo loke 'smin vaidikī smṛtiḥ //

mahāpātakayukto 'pi na vipro vadham arhati /
nirvāsanāṅkane mauṇḍyaṃ tasya kuryān narādhipaḥ // BrhS_1,9.10

mahāpātakayukto 'pi na vipro vadham arhati / nirvāsanāṅkane mauṇḍyaṃ tasya kuryān narādhipaḥ //

mahāparādhayuktāṃś ca vadhadaṇḍena śāsayet // BrhS_1,9.11

mahāparādhayuktāṃś ca vadhadaṇḍena śāsayet //

svalpe 'parādhe vāgdaṇḍo dhigdaṇḍaḥ pūrvasāhase /
madhyottame 'rdhadaṇḍas tu rājadrohe ca bandhanam // BrhS_1,9.12

svalpe 'parādhe vāgdaṇḍo dhigdaṇḍaḥ pūrvasāhase / madhya-uttame 'rdhadaṇḍas tu rājadrohe ca bandhanam //

nirvāsanaṃ vadho vāpi kāryam ātmahitaiṣiṇā /
vyastāḥ samastā ekasya mahāpātakakāriṇe // BrhS_1,9.13

nirvāsanaṃ vadho vāpi kāryam ātmahita-eṣiṇā / vyastāḥ samastā ekasya mahāpātakakāriṇe //

mitrādiṣu prayuñjīta vāgdaṇḍaṃ dhik tapasvinām /
vivādino narāṃś cāpi dveṣiṇo 'rthena daṇḍayet // BrhS_1,9.14

mitrādiṣu prayuñjīta vāgdaṇḍaṃ dhik tapasvinām / vivādino narāṃś cāpi dveṣiṇo 'rthena daṇḍayet //

pitācāryaḥ suhṛn mātā bhāryā putraḥ purohitaḥ /
nādaṇḍyo nāma rājño 'sti dharmād vicalitaḥ svakāt // BrhS_1,9.15

pitācāryaḥ suhṛn mātā bhāryā putraḥ purohitaḥ / nādaṇḍyo nāma rājño 'sti dharmād vicalitaḥ svakāt //

ṛtvikpurohitāmātyāḥ putrāḥ saṃbandhibāndhavāḥ /
dharmād vicalitā daṇḍyā nirvāsyā rājabhiḥ purāt // BrhS_1,9.16

ṛtvik-purohita-amātyāḥ putrāḥ saṃbandhi-bāndhavāḥ / dharmād vicalitā daṇḍyā nirvāsyā rājabhiḥ purāt //

gurūn purohitān pūjyān vāgdaṇḍenaiva daṇḍayet /
vivādino narāṃś cānyān dhigdhanābhyāṃ ca daṇḍayet // BrhS_1,9.17

gurūn purohitān pūjyān vāgdaṇḍena eva daṇḍayet / vivādino narāṃś cānyān dhigdhanābhyāṃ ca daṇḍayet //

pratilomās tathā cāntyāḥ puruṣāṇāṃ malāḥ smṛtāḥ /
brāhmaṇātikrame vadhyā na dātavyā damaṃ kva cit // BrhS_1,9.18

pratilomās tathā cāntyāḥ puruṣāṇāṃ malāḥ smṛtāḥ / brāhmaṇātikrame vadhyā na dātavyā damaṃ kva cit //

vadhārhakaḥ svarṇaśataṃ damaṃ dāpyas tu pūruṣaḥ /
aṅgacchedārhakas tv ardhaṃ sadaṃśaśaś tadardhakam // BrhS_1,9.19

vadhārhakaḥ svarṇaśataṃ damaṃ dāpyas tu pūruṣaḥ / aṅgacchedārhakas tv ardhaṃ sadaṃśaśaś tadardhakam //

Aiyangar1941, p. 97

tāḍanaṃ bandhanaṃ caiva tathaiva ca viḍannakam /
eṣa daṇḍo hi śūdrasya nārthadaṇḍo bṛhaspatiḥ // BrhS_1,9.20

tāḍanaṃ bandhanaṃ ca eva tatha aiva ca viḍannakam / eṣa daṇḍo hi śūdrasya nārthadaṇḍo bṛhaspatiḥ //

pratijñā bhāvanād vādī prāḍvivākādipūjanāt /
jayapattrasya cādanāj jayī loke nigadyate // BrhS_1,9.21

pratijñā bhāvanād vādī prāḍvivākādipūjanāt / jayapattrasya cādanāj jayī loke nigadyate //

palāyanād anuttarād anyapakṣāśrayeṇa ca /
hīnasya gṛhyate vādo na svavākyajitasya ca // BrhS_1,9.22

palāyanād anuttarād anyapakṣāśrayeṇa ca / hīnasya gṛhyate vādo na svavākyajitasya ca //

kulādibhir niścite 'pi na saṃtoṣaṃ gatas tu yaḥ /
vicārya tatkṛtaṃ rājā kukṛtaṃ punar uddharet // BrhS_1,9.23

kulādibhir niścite 'pi na saṃtoṣaṃ gatas tu yaḥ / vicārya tatkṛtaṃ rājā kukṛtaṃ punar uddharet //

niścitya bahubhiḥ sārdhaṃ brāhmaṇaiḥ śāstrapāragaiḥ /
daṇḍayej jayinā sākaṃ pūrvasabhyāṃs tu doṣiṇaḥ // BrhS_1,9.24

niścitya bahubhiḥ sārdhaṃ brāhmaṇaiḥ śāstrapāragaiḥ / daṇḍayej jayinā sākaṃ pūrvasabhyāṃs tu doṣiṇaḥ //

aparādhānurūpaś ca daṇḍo 'tra parikalpitaḥ /
sākṣilekhyānumānena samyag divyena vā jitaḥ // BrhS_1,9.25

aparādhānurūpaś ca daṇḍo 'tra parikalpitaḥ / sākṣilekhyānumānena samyag divyena vā jitaḥ //

yo na dadyād deyadamaṃ sa nirvāsyas tataḥ purāt // BrhS_1,9.26

yo na dadyād deyadamaṃ sa nirvāsyas tataḥ purāt //

lalāṭāṅkaṃ brāhmaṇasya nānyo daṇḍo vidhīyate /
mahāpātakayukto 'pi na vipro vadham arhati /
nirvāsanāṅkakaraṇe mauṇḍyaṃ kuryān narādhipaḥ // BrhS_1,9.27

lalāṭāṅkaṃ brāhmaṇasya nānyo daṇḍo vidhīyate / mahāpātakayukto 'pi na vipro vadham arhati / nirvāsanāṅkakaraṇe mauṇḍyaṃ kuryān narādhipaḥ //

pramāṇaṃ tatkṛtaṃ sarvaṃ lābhālābhavyayodayam /
svadeśe vā videśe vā na svātantryaṃ visaṃvadet // BrhS_1,9.28

pramāṇaṃ tatkṛtaṃ sarvaṃ lābha-alābha-vyaya-udayam / svadeśe vā videśe vā na svātantryaṃ visaṃvadet //

yaḥ svāminā niyuktas tu dhanāyasyāpalāpane /
kusīdakṛṣivāṇijye nisṛṣṭārthas tu sa smṛtaḥ // BrhS_1,9.29

yaḥ svāminā niyuktas tu dhanāyasyāpalāpane / kusīda-kṛṣi-vāṇijye nisṛṣṭārthas tu sa smṛtaḥ //

rājñā yatnena kartavyaṃ saṃdigdhārthavicāraṇam /
trayas tatropacīyante hānir ekasya jāyate // BrhS_1,9.30

rājñā yatnena kartavyaṃ saṃdigdhārthavicāraṇam / trayas tatra upacīyante hānir ekasya jāyate //

jetāpnoti dhanaṃ pūjāṃ jito vinayanigraham /
jayaṃ dānaṃ damaṃ rājā sabhyāḥ puṇyam avāpnuyuḥ // BrhS_1,9.31

jetā āpnoti dhanaṃ pūjāṃ jito vinayanigraham / jayaṃ dānaṃ damaṃ rājā sabhyāḥ puṇyam avāpnuyuḥ //

evaṃ śāstroditaṃ rājā kurvan nirṇayapālanam /
vitatyeha yaśo loke mahendrasadṛśo bhavet // BrhS_1,9.32

evaṃ śāstra-uditaṃ rājā kurvan nirṇayapālanam / vitatya iha yaśo loke mahendrasadṛśo bhavet //

sākṣilekhyānumānena prakurvan kāryanirṇayam /
vitatyeha yaśo rājā bradhnasyāpnoti viṣṭapam // BrhS_1,9.33

sākṣilekhyānumānena prakurvan kāryanirṇayam / vitatya iha yaśo rājā bradhnasyāpnoti viṣṭapam //

yatraivaṃ vetti nṛpatiḥ nirṇayaṃ tu batādhvaram /
so 'smin loke yaśaḥ prāpya yāti śakrasalokatām // BrhS_1,9.34

yatra evaṃ vetti nṛpatiḥ nirṇayaṃ tu batādhvaram / so 'smin loke yaśaḥ prāpya yāti śakrasalokatām //

Aiyangar1941, p. 99
ṛṇādānam

padāṃśasahitas tv eṣa vyavahāraḥ prakīrtitaḥ /
vivādakāraṇānyasya padāni śṛṇutādhunā // BrhS_1,10.1

pada-aṃśa-sahitas tv eṣa vyavahāraḥ prakīrtitaḥ / vivāda-kāraṇa-anyasya padāni śṛṇuta adhunā //

ṛṇādānapradhānāni dyūtāhvānāntikāni ca /
kramaśaḥ saṃpravakṣyāmi kriyābhedāṃś ca tattvataḥ // BrhS_1,10.2

ṛṇa-ādāna-pradhānāni dyūta-ahvāna-antikāni ca / kramaśaḥ saṃpravakṣyāmi kriyā-bhedāṃś ca tattvataḥ //

ṛṇaṃ deyam adeyaṃ ca yena yatra yathā ca yat /
dānagrahaṇadharmau ca ṛṇādānam iti smṛtam // BrhS_1,10.3

ṛṇaṃ deyam adeyaṃ ca yena yatra yathā ca yat / dāna-grahaṇa-dharmau ca ṛṇa-ādānam iti smṛtam //

vṛddhi-vicāraḥ

aśītibhāgo vṛddhiḥ syān māsi māsi sabandhake /
varṇakramāc chataṃ dvitricatuḥpañcakam anyathā // BrhS_1,10.4

aśīti-bhāgo vṛddhiḥ syān māsi māsi sabandhake / varṇa-kramāc chataṃ dvi-tricatuḥ-pañcakam anyathā //

paripūrṇaṃ gṛhītvādhiṃ bandhaṃ vā sādhulagnakam /
lekhyārūḍhaṃ sākṣimad vā ṛṇaṃ dadyād dhanī sadā // BrhS_1,10.5

paripūrṇaṃ gṛhītvā ādhiṃ bandhaṃ vā sādhu-lagnakam / lekhya-ārūḍhaṃ sa-akṣimad vā ṛṇaṃ dadyād dhanī sadā //

kutsitāt sīdataś caiva nirviśaṅkaiḥ pragṛhyate /
caturguṇaṃ vāṣṭaguṇaṃ kusīdākhyam ataḥ smṛtam // BrhS_1,10.6

kutsitāt sīdataś ca eva nirviśaṅkaiḥ pragṛhyate / catur-guṇaṃ va āṣṭa-guṇaṃ kusīda-ākhyam ataḥ smṛtam //

purāṇe paṇam gap: 3 syllables gap: 8 syllables // BrhS_1,10.7

purāṇe paṇam //

vṛddhi-prabhedāḥ

vṛddhiś caturvidhā proktā pañcadhānyaiḥ prakīrtitā /
ṣaḍvidhānyaiḥ samākhyātā tattvatas tā nibodhata // BrhS_1,10.8

vṛddhiś catur-vidhā proktā pañca-dha ānyaiḥ prakīrtitā / ṣaḍ-vidha ānyaiḥ samākhyātā tattvatas tā nibodhata //

kāyikā kālikā caiva cakravṛddhir ato 'parā /
kāritā ca śikhāvṛddhir bhogalābhas tathaiva ca // BrhS_1,10.9

kāyikā kālikā ca eva cakra-vṛddhir ato 'parā / kāritā ca śikhā-vṛddhir bhoga-lābhas tatha aiva ca //

kāyikā karmasaṃyuktā māsād grāhyā ca kālikā /
vṛddher vṛddhiś cakravṛddhiḥ kāritā ṛṇinā kṛtā // BrhS_1,10.10

kāyikā karma-saṃyuktā māsād grāhyā ca kālikā / vṛddher vṛddhiś cakra-vṛddhiḥ kāritā ṛṇinā kṛtā //

pratyahaṃ gṛhyate yā tu śikhāvṛddhis tu sā smṛtā /
śikheva vardhate nityaṃ śiraścchedān nivartate // BrhS_1,10.11

pratyahaṃ gṛhyate yā tu śikhā-vṛddhis tu sā smṛtā / śikha īva vardhate nityaṃ śiraś-cchedān nivartate //

ṛṇikena tu yā vṛddhir adhikā saṃprakalpitā /
āpatkālakṛtā nityaṃ dātavyā sā tu kāritā /
anyathā kāritā vṛddhir na dātavyā kathañ cana // BrhS_1,10.12

ṛṇikena tu yā vṛddhir adhikā saṃprakalpitā / āpat-kāla-kṛtā nityaṃ dātavyā sā tu kāritā / anyathā kāritā vṛddhir na dātavyā kathañ cana //

śikheva vardhate nityaṃ śiraścchedān nivartate /
mūle datte tathaivaiṣā śikhāvṛddhis tataḥ smṛtā // BrhS_1,10.13

śikha īva vardhate nityaṃ śiraś-cchedān nivartate / mūle datte tatha aiva eṣā śikhā-vṛddhis tataḥ smṛtā //

gṛhī stomaḥ śadaḥ kṣetrād bhogalābhaḥ prakīrtitaḥ // BrhS_1,10.14

gṛhī stomaḥ śadaḥ kṣetrād bhoga-lābhaḥ prakīrtitaḥ //

kāyikā bhogavṛddhiṃ ca kāritāṃ ca śikhātmikām /
catuṣṭayīṃ vṛddhim āhuś cakravṛdhyā tu pañcamīm // BrhS_1,10.15

kāyikā bhoga-vṛddhiṃ ca kāritāṃ ca śikhā-ātmikām / catuṣṭayīṃ vṛddhim āhuś cakra-vṛdhyā tu pañcamīm //

śikhā vṛddhiṃ kāyikāṃ ca bhogalābhaṃ tathaiva ca /
dhanī tāvat samādadyād yāvan mūlaṃ na śodhitam // BrhS_1,10.16

śikhā vṛddhiṃ kāyikāṃ ca bhoga-lābhaṃ tatha aiva ca / dhanī tāvat samādadyād yāvan mūlaṃ na śodhitam //

hiraṇyadhānyādīnāṃ vṛddhiḥ

hiraṇye dviguṇā vṛddhis triguṇā vastrakupyake /
dhānye caturguṇā proktā śadavāhyalaveṣu ca // BrhS_1,10.17

hiraṇye dvi-guṇā vṛddhis tri-guṇā vastra-kupyake / dhānye catur-guṇā proktā śada-vāhya-laveṣu ca //

uktapañcaguṇā śāke bīje 'kṣau ṣaḍguṇā smṛtā /
lavaṇasvedam adyeṣu vṛddhir aṣṭaguṇā matā /
guḍe madhuni caivoktā prayukte cirakālike // BrhS_1,10.18

ukta-pañca-guṇā śāke bīje 'kṣau ṣaḍ-guṇā smṛtā / lavaṇa-svedam adyeṣu vṛddhir aṣṭa-guṇā matā / guḍe madhuni ca eva uktā prayukte cira-kālike //

tailānāṃ caiva sarveṣāṃ madyānāṃ madhusarpiṣām /
vṛddhir aṣṭaguṇā proktā guḍasya lavaṇasya ca // BrhS_1,10.19

tailānāṃ ca eva sarveṣāṃ madyānāṃ madhu-sarpiṣām / vṛddhir aṣṭa-guṇā proktā guḍasya lavaṇasya ca //

syāt kośānāṃ pañcaguṇā kārpāsasya caturguṇā /
kāṣṭhānāṃ candanādīnāṃ vṛddhir aṣṭaguṇā bhavet // BrhS_1,10.20

syāt kośānāṃ pañca-guṇā kārpāsasya catur-guṇā / kāṣṭhānāṃ candana-ādīnāṃ vṛddhir aṣṭa-guṇā bhavet //

bhāgo yad dviguṇād ūrdhvaṃ cakravṛddhiś ca gṛhyate /
pūrṇe ca sodayaṃ paścād vārddhuṣyaṃ tad vigarhitam // BrhS_1,10.21

bhāgo yad dvi-guṇād ūrdhvaṃ cakra-vṛddhiś ca gṛhyate / pūrṇe ca sodayaṃ paścād vārddhuṣyaṃ tad vigarhitam //

aśītibhāgo vardheta lābhe dviguṇatām iyāt /
prayuktaṃ saptabhir varṣais tribhāgoanair na saṃśayaḥ // BrhS_1,10.22

aśīti-bhāgo vardheta lābhe dvi-guṇatām iyāt / prayuktaṃ saptabhir varṣais tri-bhāga-ūanair na saṃśayaḥ //

tṛṇakāṣṭheṣṭakāsūtrakiṇvacarmāsthivarmaṇām /
hetipuṣpaphalānāṃ ca vṛddhis tu na nivartate // BrhS_1,10.23

tṛṇa-kāṣṭha-iṣṭakā-sūtrakiṇva-carma-asthi-varmaṇām / heti-puṣpa-phalānāṃ ca vṛddhis tu na nivartate //

hiraṇyadhānyavastrāṇāṃ vṛddhir dvitricaturguṇā /
ghṛtasyāṣṭaguṇā vṛddhis tāmrādīnāṃ caturguṇā // BrhS_1,10.24

hiraṇya-dhānya-vastrāṇāṃ vṛddhir dvi-tri-catur-guṇā / ghṛtasya aṣṭa-guṇā vṛddhis tāmra-ādīnāṃ catur-guṇā //

śikhāvṛddhiṃ kāyikāṃ ca bhoge lābhaṃ tathaiva ca /
dhanī tāvat samādadyād yāvan mūlaṃ na śodhitam // BrhS_1,10.25

śikhā-vṛddhiṃ kāyikāṃ ca bhoge lābhaṃ tatha aiva ca / dhanī tāvat samādadyād yāvan mūlaṃ na śodhitam //

pādopacayāt krameṇetareṣām // BrhS_1,10.26

pāda-upacayāt krameṇa itareṣām //

sarveṣv arthavivādeṣu vākcchale nāvasīdati /
parastrībhūmirṇādāne śāsyo 'py arthān na hīyate /
samavṛddhiḥ sadā kuryād viṣamas tu nivartate // BrhS_1,10.27

sarveṣv artha-vivādeṣu vāk-cchale na avasīdati / para-strī-bhūmi-rṇādāne śāsyo 'py arthān na hīyate / samavṛddhiḥ sadā kuryād viṣamas tu nivartate //

dhana-vṛddhiḥ

vasiṣṭhavacanaproktāṃ vṛddhiṃ vārddhuṣike śṛṇu /
pañca māṣās tu viṃśatyā evaṃ dharmo na hīyate // BrhS_1,10.28

vasiṣṭha-vacana-proktāṃ vṛddhiṃ vārddhuṣike śṛṇu / pañca māṣās tu viṃśatyā evaṃ dharmo na hīyate //

māṣo viṃśatibhāgas tu palasya parikīrtitaḥ // BrhS_1,10.29

māṣo viṃśati-bhāgas tu palasya parikīrtitaḥ //

tatra tv idam upekṣāṃ vā yaḥ kaścit kurute naraḥ /
catuḥsuvarṇaṃ ṣaṇṇiṣkās tasya daṇḍo vidhīyate // BrhS_1,10.30

tatra tv idam upekṣāṃ vā yaḥ kaścit kurute naraḥ / catuḥ-suvarṇaṃ ṣaṇ-ṇiṣkās tasya daṇḍo vidhīyate //

samūhakāryasidhyarthaṃ rājādīnāṃ ca darśane /
tato labheta yat kiṃcit sarveṣām eva tat samam // BrhS_1,10.31

samūha-kārya-sidhy-arthaṃ rāja-ādīnāṃ ca darśane / tato labheta yat kiṃcit sarveṣām eva tat samam //

sāntānikādiṣu tathā dharma eṣāṃ sanātanaḥ /
yatnaiḥ prāptaṃ rakṣitaṃ vā gaṇārthe vā ṛṇaṃ kṛtam // BrhS_1,10.32

sāntānika-ādiṣu tathā dharma eṣāṃ sanātanaḥ / yatnaiḥ prāptaṃ rakṣitaṃ vā gaṇa-arthe vā ṛṇaṃ kṛtam //

akṛta-vṛddhiḥ

svadeśastho 'pi vā yas tu na dadyād yācito 'sakṛt /
sa tatra kāritāṃ vṛddhim anicchann api cāharet[?] // BrhS_1,10.33

svadeśa-stho 'pi vā yas tu na dadyād yācito 'sakṛt / sa tatra kāritāṃ vṛddhim anicchann api cāharet[?] //

ṣāṇmāsyaṃ māsikaṃ vāpi vibhaktavyaṃ yathāṃśataḥ /
deyaṃ vā niḥsvavṛddhārtastrībālāturarogiṣu // BrhS_1,10.34

ṣāṇ-māsyaṃ māsikaṃ va āpi vibhaktavyaṃ yatha āṃśataḥ / deyaṃ vā niḥsva-vṛddha-ārtastrī-bāla-ātura-rogiṣu //

ṛtutrayasyopariṣṭād dhanaṃ vṛddhim avāpnuyāt /
evam ādiṣv aśīti bhāgavṛddhir vivakṣitā // BrhS_1,10.35

ṛtu-trayasya upariṣṭād dhanaṃ vṛddhim avāpnuyāt / evam ādiṣv aśīti bhāga-vṛddhir vivakṣitā //

na niḥsravati yat tat syād dhaniko mūlabhāg bhavet /
dviguṇād api cotkarṣe kālikā yasya cādinām /
vivādanyāyatattvajñais tadā rājā vinirṇayet // BrhS_1,10.36

na niḥsravati yat tat syād dhaniko mūla-bhāg bhavet / dvi-guṇād api ca utkarṣe kālikā yasya cā adinām / vivāda-nyāya-tattva-jñais tadā rājā vinirṇayet //

ādhiḥ

ādhis tu bhujyate tāvad yāvat tan na pradīyate // BrhS_1,10.37

ādhis tu bhujyate tāvad yāvat tan na pradīyate //

ādhir bandhaḥ samākhyātaḥ sa ca proktaś caturvidhaḥ /
jaṅgamaḥ sthāvaraś caiva gopyo bhogyas tathaiva ca // BrhS_1,10.38

ādhir bandhaḥ samākhyātaḥ sa ca proktaś catur-vidhaḥ / jaṅgamaḥ sthāvaraś ca eva gopyo bhogyas tatha aiva ca //

yādṛcchikaḥ sāvadhiś ca lekhyāruḍho 'tha sākṣimān /
aśāntalābhe ca ṛṇe tathā pūrṇe 'vadhau dhanī // BrhS_1,10.39

yādṛcchikaḥ sa-avadhiś ca lekhya-āruḍho 'tha sa-akṣimān / aśānta-lābhe ca ṛṇe tathā pūrṇe 'vadhau dhanī //

yo bhuṅkte bandhakaṃ lobhān na sa lābho bhavet punaḥ /
nyāsavat paripālyo 'sau vṛddhir naśyate hāpite // BrhS_1,10.40

yo bhuṅkte bandhakaṃ lobhān na sa lābho bhavet punaḥ / nyāsavat paripālyo 'sau vṛddhir naśyate hāpite //

daivarājopaghāte ca yathādhir nāśam āpnuyāt /
tatrādhiṃ dāpayed dadyāt sodayaṃ dhanam anyathā // BrhS_1,10.41

daiva-rāja-upaghāte ca yathā ādhir nāśam āpnuyāt / tatrā adhiṃ dāpayed dadyāt sa-udayaṃ dhanam anyathā //

bandhahastasya yad deyaṃ citreṇa caritena vā /
adatte 'rthe 'khilaṃ bandhaṃ nākāmo dāpyate kvacit // BrhS_1,10.42

bandha-hastasya yad deyaṃ citreṇa caritena vā / adatte 'rthe 'khilaṃ bandhaṃ na akāmo dāpyate kvacit //

bhukte cāsāratāṃ prāpte mūlahāniḥ prajāyate /
bahumūlyaṃ tatra naṣṭam ṛṇikaṃ tatra toṣayet // BrhS_1,10.43

bhukte ca asāratāṃ prāpte mūla-hāniḥ prajāyate / bahu-mūlyaṃ tatra naṣṭam ṛṇikaṃ tatra toṣayet //

kṣetram ekaṃ dvayor bandhe dattaṃ yat samakālikam /
yena bhuktaṃ bhavet pūrvaṃ tasya siddhim avāpnuyāt // BrhS_1,10.44

kṣetram ekaṃ dvayor bandhe dattaṃ yat sama-kālikam / yena bhuktaṃ bhavet pūrvaṃ tasya siddhim avāpnuyāt //

tulyakālopasthitayor dvayor api samaṃ bhavet /
pradāne vikraye caiva vidhiḥ sa parikīrtitaḥ // BrhS_1,10.45

tulya-kāla-upasthitayor dvayor api samaṃ bhavet / pradāne vikraye ca eva vidhiḥ sa parikīrtitaḥ //

ādhānaṃ vikrayo dānaṃ sākṣilekhyakṛtaṃ yadā /
ekakriyānibandhena lekhyaṃ tatrāpahārakam // BrhS_1,10.46

ādhānaṃ vikrayo dānaṃ sa-akṣi-lekhya-kṛtaṃ yadā / eka-kriyā-nibandhena lekhyaṃ tatra apahārakam //

anirdiṣṭaṃ ca nirdiṣṭaṃ ekatra ca viśeṣitam /
viśeṣalikhitaṃ jyāya iti kātyāyano 'bravīt // BrhS_1,10.47

anirdiṣṭaṃ ca nirdiṣṭaṃ ekatra ca viśeṣitam / viśeṣa-likhitaṃ jyāya iti kātyāyano 'bravīt //

hiraṇyaṃ dviguṇībhūte pūrṇe kāle dhṛtāvadhau /
bandhakasya dhanī svāmī dvisaptāhaṃ pratīkṣya tu // BrhS_1,10.48

hiraṇyaṃ dviguṇībhūte pūrṇe kāle dhṛta-avadhau / bandhakasya dhanī svāmī dvi-sapta-ahaṃ pratīkṣya tu //

tadantarā dhanaṃ dattvā ṛṇī bandham avāpnuyāt /
pūrṇe vidhau sāntalābhe bandhasvāmī tato bhavet /
anirgate daśāhe tu ṛṇī mokṣitum arhati // BrhS_1,10.49

tad-antarā dhanaṃ dattvā ṛṇī bandham avāpnuyāt / pūrṇe vidhau sa-anta-lābhe bandha-svāmī tato bhavet / anirgate daśa-āhe tu ṛṇī mokṣitum arhati //

gopyādhir dviguṇād ūrdhvaṃ kṛtakālo yathāvidhi /
śrāvayitvā ṛṇikule bhoktavyaḥ samanantaram // BrhS_1,10.50

gopya-adhir dvi-guṇād ūrdhvaṃ kṛta-kālo yathā-vidhi / śrāvayitvā ṛṇi-kule bhoktavyaḥ samanantaram //

hiraṇye dviguṇībhūte naṣṭe caivādhamarṇake /
dravyaṃ tadīyaṃ saṃgṛhya vikrīṇīta sasākṣikam // BrhS_1,10.51

hiraṇye dviguṇībhūte naṣṭe ca eva adhama-rṇake / dravyaṃ tadīyaṃ saṃgṛhya vikrīṇīta sa-sākṣikam //

rakṣed vā kṛtamūlyaṃ tu daśāhaṃ janasaṃsadi /
ṛṇānurūpāṃ parato gṛhītvānyaṃ tu varjayet // BrhS_1,10.52

rakṣed vā kṛta-mūlyaṃ tu daśa-ahaṃ jana-saṃsadi / ṛṇa-anurūpāṃ parato gṛhītva ānyaṃ tu varjayet //

na bhuṅkte yaḥ svam ādhānaṃ nādadyān na nivedayet /
pramītasākṣī ṛṇikaḥ tasya lekhyam apārthakam // BrhS_1,10.53

na bhuṅkte yaḥ svam ādhānaṃ na adadyān na nivedayet / pramīta-sākṣī ṛṇikaḥ tasya lekhyam apārthakam //

gṛhavāryāpaṇaṃ dhānyaṃ paśustrīvāhanāni ca /
upekṣayā vinaśyanti yānti cāsāratāṃ tathā // BrhS_1,10.54

gṛha-vāry-āpaṇaṃ dhānyaṃ paśu-strī-vāhanāni ca / upekṣayā vinaśyanti yānti ca asāratāṃ tathā //

svadhanaṃ ca sthirīkṛtya gaṇanākuśalair nṛbhiḥ /
tadbandhujñātividitaṃ pragṛhṇann āparādhnuyāt // BrhS_1,10.55

sva-dhanaṃ ca sthirī-kṛtya gaṇana-akuśalair nṛbhiḥ / tad-bandhu-jñāti-viditaṃ pragṛhṇann āparādhnuyāt //

vivādo 'ṣṭādaśopetaḥ pūrvottaraviśeṣitaḥ /
vyākhyātas tv adhunā samyakkriyābhedān nibodhata // BrhS_1,10.56

vivādo 'ṣṭā-daśa-upetaḥ pūrva-uttara-viśeṣitaḥ / vyākhyātas tv adhunā samyakkriyā-bhedān nibodhata //

pūrvaṃ kṛtā kriyā yā tu pālanīyā tathaiva sā /
anyathā kriyate yatra kriyābhedas tadā bhavet // BrhS_1,10.57

pūrvaṃ kṛtā kriyā yā tu pālanīyā tatha aiva sā / anyathā kriyate yatra kriyā-bhedas tadā bhavet //

vihāya karaṇaṃ pūrvaṃ dhaniko vādhamarṇikaḥ /
kuryān nyūnādhikaṃ tulyaṃ kriyābhedaḥ sa ucyate // BrhS_1,10.58

vihāya karaṇaṃ pūrvaṃ dhaniko va ādhama-rṇikaḥ / kuryān nyūna-adhikaṃ tulyaṃ kriyā-bhedaḥ sa ucyate //

dvikenārthaṃ samādāya prapannaḥ pañcakaṃ tu yaḥ /
lābhaṃ tatra pramāṇaṃ syāt paścimaṃ yad dhi niścitaṃ // BrhS_1,10.59

dvikena arthaṃ samādāya prapannaḥ pañcakaṃ tu yaḥ / lābhaṃ tatra pramāṇaṃ syāt paścimaṃ yad dhi niścitaṃ //

asvāminā kṛto yas tu dāyo vikraya eva vā /
akṛtaḥ sa tu vijñeyo vyavahāre yathāsthitiḥ // BrhS_1,10.60

asvāminā kṛto yas tu dāyo vikraya eva vā / akṛtaḥ sa tu vijñeyo vyavahāre yathā-sthitiḥ //

uttarottarabandhena prāgbandhaḥ śithilo bhavet /
yaḥ paścimaḥ kriyākāraḥ sa pūrvād balavattaraḥ // BrhS_1,10.61

uttara-uttara-bandhena prāg-bandhaḥ śithilo bhavet / yaḥ paścimaḥ kriyā-kāraḥ sa pūrvād balavattaraḥ //

nyāsaṃ kṛtvā paratrādhiṃ kṛtvā vādhiṃ karoti yaḥ /
vikrayaṃ vā kriyā tatra paścimā balavattarā // BrhS_1,10.62

nyāsaṃ kṛtvā paratra adhiṃ kṛtvā va ādhiṃ karoti yaḥ / vikrayaṃ vā kriyā tatra paścimā balavattarā //

kṛtaṃ ced ekadivase vikrayādhipratigraham /
trayāṇām api saṃdigdhe kathaṃ tatra vicāraṇā // BrhS_1,10.63

kṛtaṃ ced eka-divase vikraya-adhipratigraham / trayāṇām api saṃdigdhe kathaṃ tatra vicāraṇā //

trīṇy evātra pramāṇāni vibhajeyur yathāṃśataḥ /
ubhau cārthānusāreṇa tribhāgena pratigrahī // BrhS_1,10.64

trīṇy eva atra pramāṇāni vibhajeyur yathā-aṃśataḥ / ubhau ca artha-anusāreṇa tri-bhāgena pratigrahī //

sāmakaṃ karṣitaṃ tat syāt tadā na dhanabhāgdhanī /
ṛṇī ca na labhed bandhaṃ parasparamataṃ vinā // BrhS_1,10.65

sāmakaṃ karṣitaṃ tat syāt tadā na dhana-bhāg-dhanī / ṛṇī ca na labhed bandhaṃ paraspara-mataṃ vinā //

dhanaṃ mūlīkṛtaṃ dattvā yad ādhiṃ prārthayed ṛṇī /
tadaiva tasya moktavyas tv anyathā doṣabhāgdhanī // BrhS_1,10.66

dhanaṃ mūlī-kṛtaṃ dattvā yad ādhiṃ prārthayed ṛṇī / tada aiva tasya moktavyas tv anyathā doṣa-bhāg-dhanī //

kṣetrādikaṃ yadā bhuktam utpannam adhikaṃ tataḥ /
mūlodayaṃ praviṣṭaṃ cet tad ādhiṃ prāpnuyād ṛṇī // BrhS_1,10.67

kṣetra-ādikaṃ yadā bhuktam utpannam adhikaṃ tataḥ / mūla-udayaṃ praviṣṭaṃ cet tad ādhiṃ prāpnuyād ṛṇī //

prayojake 'sati dhanaṃ mūle nyasyādhim āpnuyāt /
paribhāṣya yadā kṣetraṃ dadyāt tu dhanine ṛṇī /
tadā tac chāntalābhe 'rthe moktavyam iti niścayaḥ // BrhS_1,10.68

prayojake 'sati dhanaṃ mūle nyasyā adhim āpnuyāt / paribhāṣya yadā kṣetraṃ dadyāt tu dhanine ṛṇī / tadā tac chānta-lābhe 'rthe moktavyam iti niścayaḥ //

ādhis tu sodaye dravye pradātavyaṃ tvayā mama /
kusīdādhividhis tv eṣa dharmyaḥ saṃparikīrtitaḥ // BrhS_1,10.69

ādhis tu sa-udaye dravye pradātavyaṃ tvayā mama / kusīda-adhividhis tv eṣa dharmyaḥ saṃparikīrtitaḥ //

yatrādhikaṃ gṛhakṣetraṃ bhogena prakarṣānvitam /
tatra rṇī cāpnuyād bandhaṃ dhanī caiva ṛṇaṃ tathā // BrhS_1,10.70

yatra adhikaṃ gṛha-kṣetraṃ bhogena prakarṣa-anvitam / tatra rṇī cā apnuyād bandhaṃ dhanī ca eva ṛṇaṃ tathā //

pūrṇe prakarṣe tatsāmyam ubhayoḥ parikīrtitam /
apūrṇe tu prakuryātāṃ prasparamatena tau // BrhS_1,10.71

pūrṇe prakarṣe tat-sāmyam ubhayoḥ parikīrtitam / apūrṇe tu prakuryātāṃ praspara-matena tau //

yadi prakarṣitaṃ tat syāt tadā na dhanabhāgdhanī /
ṛṇī na labhate bandhaṃ parasparamataṃ vinā // BrhS_1,10.72

yadi prakarṣitaṃ tat syāt tadā na dhana-bhāg-dhanī / ṛṇī na labhate bandhaṃ paraspara-mataṃ vinā //

pratibhūḥ

darśane pratyaye dāne ṛṇidravyārpaṇe tathā /
catuṣprakāraḥ pratibhūḥ śāstre dṛṣṭo manīṣibhiḥ // BrhS_1,10.73

darśane pratyaye dāne ṛṇi-dravya-arpaṇe tathā / catuṣ-prakāraḥ pratibhūḥ śāstre dṛṣṭo manīṣibhiḥ //

āhaiko darśayāmīti sādhur eṣo 'paro 'bravīt /
dātāham etad draviṇam arpatāmy aparo vadet // BrhS_1,10.74

āha eko darśayāmi iti sādhur eṣo 'paro 'bravīt / dāta āham etad draviṇam arpatāmy aparo vadet //

darśanapratibhūryas tu deśe kāle ca darśayet /
nibandhaṃ vāvahet tatra daivarājakṛtād ṛte // BrhS_1,10.75

darśana-pratibhūryas tu deśe kāle ca darśayet / nibandhaṃ vā āvahet tatra daiva-rāja-kṛtād ṛte //

naṣṭasyānveṣaṇe kālaṃ dadyāt pratibhuve dhanī /
deśādhvarūpataḥ pakṣaṃ māsaṃ sārdham athāpi vā // BrhS_1,10.76

naṣṭasya anveṣaṇe kālaṃ dadyāt pratibhuve dhanī / deśa-adhva-rūpataḥ pakṣaṃ māsaṃ sa-ardham atha api vā //

yo yasya pratibhūs tiṣṭhed darśanāyeha mānavaḥ /
adarśayaṃ sa taṃ tasmai prayacchet svadhanād ṛṇam // BrhS_1,10.77

yo yasya pratibhūs tiṣṭhed darśanāya iha mānavaḥ / adarśayaṃ sa taṃ tasmai prayacchet sva-dhanād ṛṇam //

ādyau tu vitathe dāpyau tatkālāveditaṃ dhanam /
uttarau tu visaṃvāde tau vinā tatsutau tathā // BrhS_1,10.78

ādyau tu vitathe dāpyau tat-kāla-aveditaṃ dhanam / uttarau tu visaṃvāde tau vinā tat-sutau tathā //

svāmīripuniruddhādhikṛtadaṇḍitasaṃśayāḥ /
rikthimitraantevāsirājavṛttavītarāga /
vratidaridrabālavṛddhastrīrugṇā na pratibhuvaḥ // BrhS_1,10.79

svāmī-ripu-niruddha-adhikṛta-daṇḍita-saṃśayāḥ / rikthi-mātramitra-antāvasāyiantevāsirājavṛtta-vītarāga- / vrati-daridra-bāla-vṛddha-strī-rugṇā na pratibhuvaḥ //

upasthāpyavipattau upasthāpyasya punaḥ pratibhūḥ dāpyaḥ // BrhS_1,10.80

upasthāpya-vipattau upasthāpyasya punaḥ pratibhūḥ dāpyaḥ //

putreṇāpi samaṃ deyam ṛṇaṃ sarvaṃ tu paitṛkam // BrhS_1,10.81

putreṇa api samaṃ deyam ṛṇaṃ sarvaṃ tu paitṛkam //

pratibhāvyaṃ tu yo dadyāt pīḍitaḥ pratibhāvitaḥ /
tripakṣāt parataḥ so 'rthaṃ dviguṇaṃ labdhum arhati // BrhS_1,10.82

pratibhāvyaṃ tu yo dadyāt pīḍitaḥ pratibhāvitaḥ / tri-pakṣāt parataḥ so 'rthaṃ dvi-guṇaṃ labdhum arhati //

sādhutvāc cen mandadhiya ṛṇaṃ dadyur abhāvitāḥ /
yad arthaṃ dāpitās tasmān na labheran kathañ cana // BrhS_1,10.83

sādhutvāc cen mandadhiya ṛṇaṃ dadyur abhāvitāḥ / yad arthaṃ dāpitās tasmān na labheran kathañ cana //

nātyantaṃ pīḍanīyāḥ syur ṛṇaṃ dāpyāḥ śanaiḥ śanaiḥ /
svasākṣyeṇa[e na] niyojyāḥ syur vidhiḥ pratibhuvām ayam // BrhS_1,10.84

na atyantaṃ pīḍanīyāḥ syur ṛṇaṃ dāpyāḥ śanaiḥ śanaiḥ / sva-sākṣyeṇa[-e na] niyojyāḥ syur vidhiḥ pratibhuvām ayam //

naṣṭe mṛte vā ṛṇike dhanī patraṃ pradarśayet /
tatkālāvadhisaṃyuktaṃ sthānalekhyaṃ ca kārayet // BrhS_1,10.85

naṣṭe mṛte vā ṛṇike dhanī patraṃ pradarśayet / tat-kāla-avadhisaṃyuktaṃ sthāna-lekhyaṃ ca kārayet //

pratibhuvā tu yad dattam apṛṣṭam ṛṇike dhanam /
dviguṇaṃ na pratibhuve pradeyam ṛṇikena tu // BrhS_1,10.86

pratibhuvā tu yad dattam apṛṣṭam ṛṇike dhanam / dvi-guṇaṃ na pratibhuve pradeyam ṛṇikena tu //

dharmopadhibalāt kārair gṛhasaṃrodhanena ca /
pratipannam ṛṇaṃ dāpyaḥ sāmādibhir upakramaiḥ /
dharmopadhibalāt kārair gṛhasaṃrodhanena ca // BrhS_1,10.87

dharma-upadhi-balāt kārair gṛha-saṃrodhanena ca / pratipannam ṛṇaṃ dāpyaḥ sāmādibhir upakramaiḥ / dharma-upadhi-balāt kārair gṛha-saṃrodhanena ca //

suhṛtsaṃbandhisaṃdiṣṭaiḥ sāmoktyānugamena ca /
prāyeṇa dhanine dāpyo dharma eṣa udāhṛtaḥ // BrhS_1,10.88

suhṛt-saṃbandhi-saṃdiṣṭaiḥ sāma-uktya ānugamena ca / prāyeṇa dhanine dāpyo dharma eṣa udāhṛtaḥ //

brāhmaṇas tu parikṣīṇaḥ śanair dāpyo yathodayam // BrhS_1,10.89

brāhmaṇas tu parikṣīṇaḥ śanair dāpyo yathā-udayam //

chadmanā yācitaṃ cārtham ānīya ṛṇikād dhanī /
anvāhitādi vāhṛtya dāpyate yatra sopadhiḥ // BrhS_1,10.90

chadmanā yācitaṃ ca artham ānīya ṛṇikād dhanī / anvāhita-ādi vā āhṛtya dāpyate yatra sa-upadhiḥ //

yadā svagṛham ānīya tāḍanādyair upakramaiḥ /
ṛṇiko dāpyate yatra balāt kāraḥ sa kīrtitaḥ // BrhS_1,10.91

yadā sva-gṛham ānīya tāḍana-ādyair upakramaiḥ / ṛṇiko dāpyate yatra balāt kāraḥ sa kīrtitaḥ //

karmaṇāpi samaṃ kuryād dhanikaṃ vādhamarṇikaḥ /
samo 'pakṛṣṭajātiś ca dadyāc cheyāṃs tu tacchanaiḥ // BrhS_1,10.92

karmaṇa āpi samaṃ kuryād dhanikaṃ va ādhama-rṇikaḥ / samo 'pakṛṣṭa-jātiś ca dadyāc cheyāṃs tu tac-chanaiḥ //

hīnajātiṃ parikṣīṇam ṛṇārthe karma kārayet /
brāhmaṇas tu parikṣīṇaḥ śanair dāpyo yathodayam // BrhS_1,10.93

hīna-jātiṃ parikṣīṇam ṛṇa-arthe karma kārayet / brāhmaṇas tu parikṣīṇaḥ śanair dāpyo yathā-udayam //

dāraputrapaśūn badhvā kṛtvā dvāropaveśanam /
yatrarṇī dāpyate 'rthaṃ svaṃ tad ācaritam ucyate // BrhS_1,10.94

dāra-putra-paśūn badhvā kṛtvā dvāra-upaveśanam / yatra-rṇī dāpyate 'rthaṃ svaṃ tad ācaritam ucyate //

pratipannasya dharmo 'yaṃ vyapalāpī tu saṃsadi /
lekhyena sākṣibhir vāpi bhāvayitvā pradāpyate // BrhS_1,10.95

pratipannasya dharmo 'yaṃ vyapalāpī tu saṃsadi / lekhyena sākṣibhir va āpi bhāvayitvā pradāpyate //

pradātavyaṃ yad bhavati nyāyatas tad dadāmy aham /
evaṃ yatrarṇiko brūte kriyāvādī sa ucyate // BrhS_1,10.96

pradātavyaṃ yad bhavati nyāyatas tad dadāmy aham / evaṃ yatra-rṇiko brūte kriyā-vādī sa ucyate //

na roddhavyaḥ kriyāvādī saṃdigdhe 'rthe kathañ cana /
āsedhayaṃs tv anāsedhyaṃ daṇḍyo bhavati dharmataḥ // BrhS_1,10.97

na roddhavyaḥ kriyā-vādī saṃdigdhe 'rthe kathañ cana / āsedhayaṃs tv anāsedhyaṃ daṇḍyo bhavati dharmataḥ //

rūpasaṃkhyādilābheṣu yatra bhrāntir dvayor bhavet /
deyānādeyayor vāpi saṃdigdho 'rthaḥ sa kīrtitaḥ // BrhS_1,10.98

rūpa-saṃkhyā-ādi-lābheṣu yatra bhrāntir dvayor bhavet / deya-anādeyayor va āpi saṃdigdho 'rthaḥ sa kīrtitaḥ //

pūrṇāvadhau śāntalābhe ṛṇām udgrāhayed dhanī /
dhārayed vā ṛṇī lekhyaṃ cakravṛddhivyavasthayā // BrhS_1,10.99

pūrṇa-avadhau śānta-lābhe ṛṇām udgrāhayed dhanī / dhārayed vā ṛṇī lekhyaṃ cakra-vṛddhi-vyavasthayā //

dviguṇasyopari yadā cakravṛddhiḥ pragṛhyate /
bhogalābhas tadā tatra mūlaṃ syāt sodayaṃ nṛṇām // BrhS_1,10.100

dvi-guṇasya upari yadā cakra-vṛddhiḥ pragṛhyate / bhoga-lābhas tadā tatra mūlaṃ syāt sa-udayaṃ nṛṇām //

anāvedya tu rājñe yaḥ saṃdigdhe 'rthe pravartate /
prasahya sa vineyaḥ syāt sa cāpy artho na sidhyati // BrhS_1,10.101

anāvedya tu rājñe yaḥ saṃdigdhe 'rthe pravartate / prasahya sa vineyaḥ syāt sa ca apy artho na sidhyati //

parahastād gṛhītaṃ yat kuṣīdavidhinā ṛṇam /
yena yatra yathā deyam adeyaṃ cocyate 'dhunā // BrhS_1,10.102

para-hastād gṛhītaṃ yat kuṣīda-vidhinā ṛṇam / yena yatra yathā deyam adeyaṃ ca ucyate 'dhunā //

yācamānāya dātavyam alpakālam ṛṇaṃ kṛtam /
pūrṇe 'vadhau śāntalābham abhāve ca pituḥ sutaiḥ // BrhS_1,10.103

yācamānāya dātavyam alpa-kālam ṛṇaṃ kṛtam / pūrṇe 'vadhau śānta-lābham abhāve ca pituḥ sutaiḥ //

tapasvī cāgnihotrī ca ṛṇavān mriyate yadi /
tapasyā cāgnihotraṃ ca sarvaṃ tad dhanino bhavet // BrhS_1,10.104

tapasvī ca agnihotrī ca ṛṇavān mriyate yadi / tapasyā ca agnihotraṃ ca sarvaṃ tad dhanino bhavet //

nirdhanam ṛṇinaṃ karma gṛhamānīya kārayet /
śauṇḍikādyaṃ brāhmaṇas tu dāpanīyaḥ śanaiḥ śanaiḥ // BrhS_1,10.105

nirdhanam ṛṇinaṃ karma gṛhamānīya kārayet / śauṇḍika-ādyaṃ brāhmaṇas tu dāpanīyaḥ śanaiḥ śanaiḥ //

dhanastrīhāriputrāṇāṃ pūrvībhāve yathottaraṃ ādhamarṇyaṃ // BrhS_1,10.106

dhana-strī-hāri-putrāṇāṃ pūrvī-bhāve yathā-uttaraṃ ādhamarṇyaṃ //

tadabhāve kramaśo 'nyeṣāṃ rikthabhājām // BrhS_1,10.107

tad-abhāve kramaśo 'nyeṣāṃ riktha-bhājām //

deyāni ṛṇāni

ṛṇaṃ dharmādito grāhyaṃ yas tūpari na lekhayet /
na caivopagataṃ dadyāt tasya tadvṛddhim āpnuyāt // BrhS_1,10.108

ṛṇaṃ dharma-ādito grāhyaṃ yas tu upari na lekhayet / na ca eva upagataṃ dadyāt tasya tad-vṛddhim āpnuyāt //

vyādhitonmattavṛddhānāṃ tathā dīrghapravāsinām /
ṛṇam evaṃvidhaṃ putrān jīvatām api dāpayet // BrhS_1,10.109

vyādhita-unmatta-vṛddhānāṃ tathā dīrgha-pravāsinām / ṛṇam evaṃ-vidhaṃ putrān jīvatām api dāpayet //

sāṃnidhye 'pi pituḥ putrair ṛṇaṃ deyaṃ vibhāvitam /
jātyandhapatitonmatta kṣayaśvitrādirogiṇaḥ // BrhS_1,10.110

sāṃnidhye 'pi pituḥ putrair ṛṇaṃ deyaṃ vibhāvitam / jātyandha-patita-unmatta kṣaya-śvitra-ādi-rogiṇaḥ //

ekacchāyāpraviṣṭānāṃ dāpyo yas tatra dṛśyate /
proṣitasya sutaḥ sarvaṃ pitryam aṃśaṃ mṛtasya tu // BrhS_1,10.111

eka-cchāyā-praviṣṭānāṃ dāpyo yas tatra dṛśyate / proṣitasya sutaḥ sarvaṃ pitryam aṃśaṃ mṛtasya tu //

ekacchāyākṛtaṃ sarvaṃ dadyāt tu preṣite sutaḥ /
mṛte pitari pitṛaṃśaṃ pararṇaṃ na kadācana // BrhS_1,10.112

eka-cchāyā-kṛtaṃ sarvaṃ dadyāt tu preṣite sutaḥ / mṛte pitari pitṛ-aṃśaṃ para-rṇaṃ na kadācana //

pitryam evāgrato deyaṃ paścād ātmīyam eva ca /
tayoḥ paitāmahaṃ pūrvaṃ deyam evam ṛṇaṃ sadā // BrhS_1,10.113

pitryam eva agrato deyaṃ paścād ātmīyam eva ca / tayoḥ paitāmahaṃ pūrvaṃ deyam evam ṛṇaṃ sadā //

ṛṇam ātmīyavat pitryaṃ putrair deyaṃ vibhāvitam /
paitāmahaṃ samaṃ deyam adeyaṃ tat sutasya tu // BrhS_1,10.114

ṛṇam ātmīyavat pitryaṃ putrair deyaṃ vibhāvitam / paitāmahaṃ samaṃ deyam adeyaṃ tat sutasya tu //

kuṭumbārthe 'dhyadhīno 'pi vyavahāraṃ samācaret /
svadeśe vā videśe vā taṃ vidvān na vicālayet // BrhS_1,10.115

kuṭumba-arthe 'dhyadhīno 'pi vyavahāraṃ samācaret / sva-deśe vā videśe vā taṃ vidvān na vicālayet //

ataḥ putrena jātena svārtham utsṛjya yatnataḥ /
ṛṇāt pitā mocanīyo yathā na narakaṃ vrajet // BrhS_1,10.116

ataḥ putrena jātena sva-artham utsṛjya yatnataḥ / ṛṇāt pitā mocanīyo yathā na narakaṃ vrajet //

pitary uparate putrā ṛṇaṃ dadyur yathāṃśataḥ /
vibhaktā avibhaktā vā yo vā tām udvahed dhuram // BrhS_1,10.117

pitary uparate putrā ṛṇaṃ dadyur yathā-aṃśataḥ / vibhaktā avibhaktā vā yo vā tām udvahed dhuram //

saurākṣikaṃ vṛthā dānaṃ kāmakrodhapratiśrutam /
prātibhāvyaṃ daṇḍaśulkaśeṣaṃ putraṃ na dāpayet // BrhS_1,10.118

saura-akṣikaṃ vṛthā dānaṃ kāma-krodha-pratiśrutam / prātibhāvyaṃ daṇḍa-śulkaśeṣaṃ putraṃ na dāpayet //

śauṇḍikavyādharajakagopanāpita[nāvika]yoṣitām /
adhiṣṭhātā ṛṇaṃ dāpyas tāsāṃ bhartṛkriyāsu tat // BrhS_1,10.119

śauṇḍika-vyādha-rajakagopa-nāpita[nāvika]-yoṣitām / adhiṣṭhātā ṛṇaṃ dāpyas tāsāṃ bhartṛ-kriyāsu tat //

ṛṇabhāgdravyahārī ca yadi sopadravaḥ sutaḥ /
strīhārī tu tathaiva syād abhāve dhanahāriṇaḥ // BrhS_1,10.120

ṛṇa-bhāg-dravya-hārī ca yadi sa-upadravaḥ sutaḥ / strī-hārī tu tatha aiva syād abhāve dhana-hāriṇaḥ //

pitṛvya bhrātṛputrastrīdāsaśiṣyānujīvibhiḥ /
yad gṛhītaṃ kuṭumbārthe tad gṛhī dātum arhati // BrhS_1,10.121

pitṛvya bhrātṛ-putra-strīdāsa-śiṣya-anujīvibhiḥ / yad gṛhītaṃ kuṭumba-arthe tad gṛhī dātum arhati //

yaḥ svāminā niyuktas tu dhanāyavyayapālane /
kusīdakṛṣivāṇijye nisṛṣṭārthas tu sa smṛtaḥ // BrhS_1,10.122

yaḥ svāminā niyuktas tu dhana-ayavyaya-pālane / kusīda-kṛṣi-vāṇijye nisṛṣṭa-arthas tu sa smṛtaḥ //

ujjāmādikam ādāya svāmine na dadāti yaḥ /
sa tasya dāsaḥ putraḥ strī paśuvī jāyate gṛhe // BrhS_1,10.123

ujjāma-ādikam ādāya svāmine na dadāti yaḥ / sa tasya dāsaḥ putraḥ strī paśuvī jāyate gṛhe //

ṛṇaṃ putrakṛtaṃ pitrā śodhyaṃ yad anumoditam /
sutasnehena vā dadyān nānyathā dātum arhati // BrhS_1,10.124

ṛṇaṃ putra-kṛtaṃ pitrā śodhyaṃ yad anumoditam / suta-snehena vā dadyān na anyathā dātum arhati //

gap: 8 syllables ṛṇī bandham avāpnuyāt /
phalabhogyaṃ pūrṇakālaṃ dattvā dravyaṃ tu sāmakam // BrhS_1,10.125

ṛṇī bandham avāpnuyāt / phala-bhogyaṃ pūrṇa-kālaṃ dattvā dravyaṃ tu sāmakam //

yadi prakarṣitaṃ tat syāt tadā na dhanabhāgdhanī /
ṛṇī ca na labhet bandhaṃ parasparamataṃ vinā // BrhS_1,10.126

yadi prakarṣitaṃ tat syāt tadā na dhana-bhāg-dhanī / ṛṇī ca na labhet bandhaṃ paraspara-mataṃ vinā //

adhamarṇo 'rthasidhyartham uttamarṇena vāditaḥ /
dāpayed dhanikasyārtham adhamarṇavibhāvitam // BrhS_1,10.127

adhama-rṇo 'rtha-sidhy-artham uttama-rṇena vāditaḥ / dāpayed dhanikasya artham adhama-rṇa-vibhāvitam //

arthe 'pavyayamānaṃ tu karaṇena vibhāvitam /
dāpayed dhanikasyārthaṃ daṇḍakeśaṃ ca śaktitaḥ // BrhS_1,10.128

arthe 'pavyayamānaṃ tu karaṇena vibhāvitam / dāpayed dhanikasya arthaṃ daṇḍa-keśaṃ ca śaktitaḥ //

yo yāvan nihnuvītārthaṃ mithyā yāvati vādayet /
tau nṛpeṇa hy adharmajñau dāpyau tad dviguṇaṃ damam // BrhS_1,10.129

yo yāvan nihnuvīta-arthaṃ mithyā yāvati vādayet / tau nṛpeṇa hy adharma-jñau dāpyau tad dvi-guṇaṃ damam //

dharmyādinodgrāhya dhanaṃ yas tūpari na lekhayet /
na caivopagataṃ dadyāt tasya tad vṛddhim āpnuyāt // BrhS_1,10.130

dharmya-ādina ūdgrāhya dhanaṃ yas tu upari na lekhayet / na ca eva upagataṃ dadyāt tasya tad vṛddhim āpnuyāt //

Aiyangar1941, p. 120
nikṣepaḥ

ṛṇādānaṃ prayogādidāpanāntaṃ prakīrtitam /
nikṣepasyādhunā samyagvidhānaṃ śrūyatām iti // BrhS_1,11.1

ṛṇa-ādānaṃ prayoga-ādidāpana-antaṃ prakīrtitam / nikṣepasya adhunā samyagvidhānaṃ śrūyatām iti //

aupanidhikam

anākhyātaṃ vyavahitam asaṃkhyātam adarśitam /
mudrāṅkitaṃ ca yad dattaṃ tadopanidhikaṃ smṛtam // BrhS_1,11.2

anākhyātaṃ vyavahitam asaṃkhyātam adarśitam / mudrā-aṅkitaṃ ca yad dattaṃ tada ūpanidhikaṃ smṛtam //

nyāsa-svarūpam

rājacaurārātibhayād dāyādānāṃ ca vañcanāt /
sthāpyate 'nyagṛhe dravyaṃ nyāsas tat parikīrtitam // BrhS_1,11.3

rāja-caura-arāti-bhayād dāya-ādānāṃ ca vañcanāt / sthāpyate 'nya-gṛhe dravyaṃ nyāsas tat parikīrtitam //

sthāpana-prakāraḥ

sthānaṃ gṛhaṃ sthalaṃ caiva tad ṛṇaṃ vividhān guṇān /
satyaṃ śaucaṃ bandhujanaṃ parīkṣya sthāpayen nidhim // BrhS_1,11.4

sthānaṃ gṛhaṃ sthalaṃ ca eva tad ṛṇaṃ vividhān guṇān / satyaṃ śaucaṃ bandhu-janaṃ parīkṣya sthāpayen nidhim //

tasya dvaividhyam

sa punar dvividhaḥ proktaḥ sākṣimānitaras tathā /
pratidānaṃ tathaivāsya pratyayaḥ syād viparyaye // BrhS_1,11.5

sa punar dvividhaḥ proktaḥ sākṣi-mānitaras tathā / pratidānaṃ tatha aiva asya pratyayaḥ syād viparyaye //

samākṣikaṃ rahodattaṃ dvividhaṃ tad udāhṛtam /
putravat paripālyaṃ tu vinaśyaty anavekṣayā // BrhS_1,11.6

samākṣikaṃ raho-dattaṃ dvividhaṃ tad udāhṛtam / putravat paripālyaṃ tu vinaśyaty anavekṣayā //

nikṣepādi-rakṣaṇaṃ yatnena kartavyam

dadato yad bhavet puṇyaṃ hemakupyāmbarādikam /
tat syāt pālayato nyāsaṃ tathā ca śaraṇāgatam // BrhS_1,11.7

dadato yad bhavet puṇyaṃ hema-kupya-ambara-ādikam / tat syāt pālayato nyāsaṃ tathā ca śaraṇa-āgatam //

bhartur drohe yathā nāryāḥ puṃsaḥ putrasuhṛdvadhe /
doṣo bhavet tathā nyāse bhakṣitopekṣite nṛṇām // BrhS_1,11.8

bhartur drohe yathā na aryāḥ puṃsaḥ putra-suhṛd-vadhe / doṣo bhavet tathā nyāse bhakṣita-upekṣite nṛṇām //

nyāsadravyaṃ na gṛhṇīyāt tannāśas tv ayaśaḥkaraḥ /
gṛhītaṃ pālayed yatnāt sakṛdyācitam arpayet // BrhS_1,11.9

nyāsa-dravyaṃ na gṛhṇīyāt tan-nāśas tv ayaśaḥ-karaḥ / gṛhītaṃ pālayed yatnāt sakṛd-yācitam arpayet //

sthāpitaṃ yena vidhinā yena yac ca vibhāvitam /
tathaiva tasya dātavyam adeyaṃ pratyanantaram // BrhS_1,11.10

sthāpitaṃ yena vidhinā yena yac ca vibhāvitam / tatha aiva tasya dātavyam adeyaṃ pratyanantaram //

nikṣepa-nāśe vyavasthā

devarājopaghātena yadi tan nāśam āpnuyāt /
grahītṛdravyasahitaṃ tatra doṣo na vidyate // BrhS_1,11.11

deva-rāja-upaghātena yadi tan nāśam āpnuyāt / grahītṛ-dravya-sahitaṃ tatra doṣo na vidyate //

bhedenopekṣayā nyāsaṃ grahītā yadi nāśayet /
yācyamāno na dadyād vā dāpyas tat sodayaṃ bhavet // BrhS_1,11.12

bhedena upekṣayā nyāsaṃ grahītā yadi nāśayet / yācyamāno na dadyād vā dāpyas tat sodayaṃ bhavet //

tasya bhoga-daṇḍaḥ

nyāsadravyeṇa yaḥ kaścit sādhayet kāryam ātmanaḥ /
daṇḍyaḥ sa rājño bhavati dāpyas tac cāpi sodayam // BrhS_1,11.13

nyāsa-dravyeṇa yaḥ kaścit sādhayet kāryam ātmanaḥ / daṇḍyaḥ sa rājño bhavati dāpyas tac ca api sodayam //

apahnave nirṇayaḥ

gṛhītvāpahnute yaś ca sākṣibhiḥ śapathena vā /
vibhāvya dāpayen nyāsaṃ tat samaṃ vinayaṃ tathā // BrhS_1,11.14

gṛhītva āpahnute yaś ca sākṣibhiḥ śapathena vā / vibhāvya dāpayen nyāsaṃ tat samaṃ vinayaṃ tathā //

raho datte nidhau yatra visaṃvādaḥ prajāyate /
vibhāvakaṃ tatra divyam ubhayor api ca smṛtam // BrhS_1,11.15

raho datte nidhau yatra visaṃvādaḥ prajāyate / vibhāvakaṃ tatra divyam ubhayor api ca smṛtam //

mitho dāyaḥ kṛto yena gṛhīto mitha eva vā /
mitha eva pradātavyo yathā dāyas tathā grahaḥ // BrhS_1,11.16

mitho dāyaḥ kṛto yena gṛhīto mitha eva vā / mitha eva pradātavyo yathā dāyas tathā grahaḥ //

samudre nāpnuyāt kiṃcid yadi tasmān na saṃharet // BrhS_1,11.17

samudre nā apnuyāt kiṃcid yadi tasmān na saṃharet //

anvāhite yācitake śilpinyāse sabandhake /
eṣa evodito dharmas tathā ca śaraṇāgate // BrhS_1,11.18

anvāhite yācitake śilpi-nyāse sabandhake / eṣa eva udito dharmas tathā ca śaraṇa-āgate //

yas tu saṃskriyate nyāso divasaiḥ pariniṣṭhitaiḥ /
tad ūrdhva sthāpayañ śilpī dāpyo daivahato 'pi tat // BrhS_1,11.19

yas tu saṃskriyate nyāso divasaiḥ pariniṣṭhitaiḥ / tad ūrdhva sthāpayañ śilpī dāpyo daiva-hato 'pi tat //

yācitaṃ svāmyanujñātaṃ pradadan nāparādhnuyāt // BrhS_1,11.20

yācitaṃ svāmy-anujñātaṃ pradadan na aparādhnuyāt //

Aiyangar1941, p. 125
asvāmi-vikrayaḥ

nikṣepānantaraṃ prokto bhṛguṇāsvāmivikrayaḥ /
śrūyatāṃ taṃ prayatnena saviśeṣaṃ bravīmy aham // BrhS_1,12.1

nikṣepa-anantaraṃ prokto bhṛguṇa āsvāmi-vikrayaḥ / śrūyatāṃ taṃ prayatnena saviśeṣaṃ bravīmy aham //

asvāmi-lakṣaṇam

nikṣepānvāhitanyāsahṛtayācitabandhakam /
upāṃśujanavikrītam asvāmī so 'bhidhīyate // BrhS_1,12.2

nikṣepa-anvāhita-nyāsahṛta-yācita-bandhakam / upāṃśu-jana-vikrītam asvāmī so 'bhidhīyate //

adhyakṣa-nivedita-krayeṇa doṣaḥ

yena krītaṃ tu mūlyena prāgadhyakṣaniveditam /
na vidyate tatra doṣaḥ stena syād upadhikrayāt // BrhS_1,12.3

yena krītaṃ tu mūlyena prāg-adhyakṣa-niveditam / na vidyate tatra doṣaḥ stena syād upadhikrayāt //

upavikraya-lakṣaṇam

antar gṛhe bahir grāmān niśāyām asato janāt /
hīnamūlyaṃ ca yat krītaṃ jñeyo 'sāv upavikrayaḥ // BrhS_1,12.4

antar gṛhe bahir grāmān niśāyām asato janāt / hīna-mūlyaṃ ca yat krītaṃ jñeyo 'sāv upavikrayaḥ //

tatra kretṛ-śuddhi-nirṇayaḥ

pūrvasvāmī tu tad dravyaṃ yad āgatya vicārayet /
tatra mūlyaṃ darśanīyaṃ kretuḥ śuddhis tato bhavet // BrhS_1,12.5

pūrva-svāmī tu tad dravyaṃ yad āgatya vicārayet / tatra mūlyaṃ darśanīyaṃ kretuḥ śuddhis tato bhavet //

mūle samāhṛte kretā nābhiyojyaḥ kathaṃcana /
mūlena saha vādas tu nāṣṭakasya vihīyate // BrhS_1,12.6

mūle samāhṛte kretā na abhiyojyaḥ kathaṃcana / mūlena saha vādas tu na aṣṭakasya vihīyate //

vikretā darśito yatra hīyate vyavahārataḥ /
kretre rājñe mūlyadaṇḍau pradadyāt svāmine dhanam // BrhS_1,12.7

vikretā darśito yatra hīyate vyavahārataḥ / kretre rājñe mūlya-daṇḍau pradadyāt svāmine dhanam //

paradravye 'bhilaṣati yo 'svāmī lobhasaṃyutaḥ /
abhāvayaṃs tataḥ paścād dāpyaḥ syād dviguṇaṃ damam // BrhS_1,12.8

para-dravye 'bhilaṣati yo 'svāmī lobha-saṃyutaḥ / abhāvayaṃs tataḥ paścād dāpyaḥ syād dviguṇaṃ damam //

pramāṇahīne vāde tu puruṣāpekṣayā nṛpaḥ /
samanyūnādhikatvena svayaṃ kuryād vinirṇayam // BrhS_1,12.9

pramāṇa-hīne vāde tu puruṣa-apekṣayā nṛpaḥ / samanyūna-adhikatvena svayaṃ kuryād vinirṇayam //

vaṇigvīthīparigataṃ vijñātaṃ rājapūruṣaiḥ /
avijñātāśrayāt krītaṃ vikretā yatra vā mṛtaḥ // BrhS_1,12.10

vaṇig-vīthī-parigataṃ vijñātaṃ rāja-pūruṣaiḥ / avijñāta-āśrayāt krītaṃ vikretā yatra vā mṛtaḥ //

svāmī dattvārdhamūlyaṃ tu prakṛhṇīta svakaṃ dhanam /
ardhaṃ dvayor api hṛtaṃ tatra syād vyavahārataḥ // BrhS_1,12.11

svāmī dattva ārdha-mūlyaṃ tu prakṛhṇīta svakaṃ dhanam / ardhaṃ dvayor api hṛtaṃ tatra syād vyavahārataḥ //

avijñātakrayo doṣas tathā cāparipālanam /
etad dvayaṃ samākhyātaṃ dravyahānikaraṃ buddhaiḥ // BrhS_1,12.12

avijñāta-krayo doṣas tathā ca aparipālanam / etad dvayaṃ samākhyātaṃ dravya-hānikaraṃ buddhaiḥ //

vaṇigvīthīparigataṃ vijñātaṃ rājapūruṣaiḥ /
divā gṛhītaṃ satkretā samṛddho labhate dhanam // BrhS_1,12.13

vaṇig-vīthī-parigataṃ vijñātaṃ rāja-pūruṣaiḥ / divā gṛhītaṃ sat-kretā samṛddho labhate dhanam //

vikrīyorvīṃ tu yat kretur bhuktiṃ yo na [ca] sādhayet /
sa tasmai tad dhanaṃ dadyād anyathā coradaṇḍabhāk // BrhS_1,12.14

vikrīyā urvīṃ tu yat kretur bhuktiṃ yo na [ca] sādhayet / sa tasmai tad dhanaṃ dadyād anyathā cora-daṇḍa-bhāk //

etad dvayaṃ samākhyātaṃ dravyahānikaraṃ buddhaiḥ /
avijñātaviśeṣatvād yatra mūlyaṃ na labhyate // BrhS_1,12.15

etad dvayaṃ samākhyātaṃ dravya-hāni-karaṃ buddhaiḥ / avijñāta-viśeṣatvād yatra mūlyaṃ na labhyate //

hānis tatra samā kalpyā kretṛnāstikayor dvayoḥ // BrhS_1,12.16

hānis tatra samā kalpyā kretṛ-nāstikayor dvayoḥ //

Aiyangar1941, p. 129
saṃbhūya-samutthānam
saṃbhūya-karaṇe 'dhikāriṇaḥ

kulīnadakṣānalasaiḥ prājñair nāṇakavedibhiḥ /
āyavyayajñaiḥ śucibhiḥ śūraiḥ kuryāt saha kriyāḥ // BrhS_1,13.1

kulīna-dakṣa-analasaiḥ prājñair nāṇaka-vedibhiḥ / āya-vyaya-jñaiḥ śucibhiḥ śūraiḥ kuryāt saha kriyāḥ //

samo 'tirikto jīno vā yatrāṃśo yasya yādṛśaḥ /
kṣayavyayau tathā vṛddhis tasya tatra tathāvidhā // BrhS_1,13.2

samo 'tirikto jīno vā yatra aṃśo yasya yādṛśaḥ / kṣaya-vyayau tathā vṛddhis tasya tatra tathā-vidhā //

anadhikāriṇaḥ

aśaktālasarogārtamandabhāgyanirāśrayaiḥ /
vaṇijyādyāḥ sahaitais tu na kartavyā budhaiḥ kriyāḥ // BrhS_1,13.3

aśakta-alasa-roga-ārtamanda-bhāgya-nirāśrayaiḥ / vaṇijya-ādyāḥ saha etais tu na kartavyā budhaiḥ kriyāḥ //

dravyānuguṇyena lābhaḥ

prayogaṃ kurvate ye tu hemadhānyarasādinā /
samanyūnādhikair aṃśair lābhas teṣāṃ tathāvidhaḥ // BrhS_1,13.4

prayogaṃ kurvate ye tu hema-dhānya-rasa-ādinā / samanyūna-adhikair aṃśair lābhas teṣāṃ tathā-vidhaḥ //

samo nyūno 'dhiko vāṃśo yena kṣiptas tathaiva saḥ /
vyayaṃ dadyāt karma kuryāl lābhaṃ gṛhṇīta caiva hi // BrhS_1,13.5

samo nyūno 'dhiko va āṃśo yena kṣiptas tatha aiva saḥ / vyayaṃ dadyāt karma kuryāl lābhaṃ gṛhṇīta ca eva hi //

teṣu vāde nirṇayaḥ

parīkṣakāḥ sākṣiṇaś ca ta evoktāḥ parasparam /
saṃdigdhe 'rthe 'vañcanāyāṃ na ced dvidveṣasaṃyutāḥ // BrhS_1,13.6

parīkṣakāḥ sākṣiṇaś ca ta eva uktāḥ parasparam / saṃdigdhe 'rthe 'vañcanāyāṃ na ced dvi-dveṣa-saṃyutāḥ //

yaḥ kaścid vañcakas teṣāṃ vijñātaḥ krayavikraye /
śapathaiḥ sa viśodhyaḥ syāt sarvavāde tv ayaṃ vidhiḥ // BrhS_1,13.7

yaḥ kaścid vañcakas teṣāṃ vijñātaḥ kraya-vikraye / śapathaiḥ sa viśodhyaḥ syāt sarva-vāde tv ayaṃ vidhiḥ //

dravya-hānau nirṇayaḥ

kṣayahānir yadā tatra daivarājakṛtād bhavet /
sarveṣām eva sā proktā kalpanīyā tathāṃśataḥ // BrhS_1,13.8

kṣaya-hānir yadā tatra daiva-rāja-kṛtād bhavet / sarveṣām eva sā proktā kalpanīyā tathā-aṃśataḥ //

anirdiṣṭo vāryamāṇaḥ pramādād yas tu nāśayet /
tenaiva tad bhaved deyaṃ sarveṣāṃ samavāyinām // BrhS_1,13.9

anirdiṣṭo va āryamāṇaḥ pramādād yas tu nāśayet / tena eva tad bhaved deyaṃ sarveṣāṃ samavāyinām //

rājñe dattvā tu ṣaḍbhāgaṃ labheraṃs te yatāṃśataḥ // Brh_1,13.10

rājñe dattvā tu ṣaḍ-bhāgaṃ labheraṃs te yatā-aṃśataḥ //

rakṣituḥ daśamāṃśam

daivarājabhayād astu svaśaktyā paripālayet /
tasya aṃśaṃ daśamaṃ dattvā gṛhnīyus te 'ṃśato 'param // BrhS_1,13.11

daiva-rāja-bhayād astu sva-śaktyā paripālayet / tasya aṃśaṃ daśamaṃ dattvā gṛhnīyus te 'ṃśato 'param //

śulkam

śulkasthānaṃ vaṇik prāptaḥ śulkaṃ dadyād yathocitam /
na tad vyabhicaret rājñāṃ balir eṣa prakīrtitaḥ // BrhS_1,13.12

śulka-sthānaṃ vaṇik prāptaḥ śulkaṃ dadyād yatha ūcitam / na tad vyabhicaret rājñāṃ balir eṣa prakīrtitaḥ //

naivaṃ taskararājāgnivyasane samupasthite /
yas tu svaśaktyā rakṣet tu tasyāṃśo daśamaḥ smṛtaḥ // BrhS_1,13.13

na evaṃ taskara-rāja-agnivyasane samupasthite / yas tu sva-śaktyā rakṣet tu tasya aṃśo daśamaḥ smṛtaḥ //

saṃbhūya-karma-kurvatāṃ ekasya hānau nirṇayaḥ

yadā tatra vaṇik kaścit pramīyeta pramādataḥ /
tasya bhāṇḍaṃ darśanīyaṃ niyuktaiḥ rājapuruṣaiḥ // BrhS_1,13.14

yadā tatra vaṇik kaścit pramīyeta pramādataḥ / tasya bhāṇḍaṃ darśanīyaṃ niyuktaiḥ rāja-puruṣaiḥ //

yadā kaścit samāgacchet tadā rikthaharo naraḥ /
svāmyaṃ vibhāvayed anyaiḥ sa tadā labdhum arhati // BrhS_1,13.15

yadā kaścit samāgacchet tadā rikthaharo naraḥ / svāmyaṃ vibhāvayed anyaiḥ sa tadā labdhum arhati //

rājādadīta ṣaḍbhāgaṃ navamaṃ daśamaṃ tathā /
śūdraviṣkṣatrajātīnāṃ viprād gṛhṇīta viṃśakam // BrhS_1,13.16

rājā ādadīta ṣaḍ-bhāgaṃ navamaṃ daśamaṃ tathā / śūdra-viṣ-kṣatra-jātīnāṃ viprād gṛhṇīta viṃśakam //

tryabdād ūrdhvaṃ tu nāgacched yatra svāmī kathaṃcana /
tadā gṛhṇīta tad rājā brahmasvaṃ brāhmaṇāñ śrayet // BrhS_1,13.17

try-abdād ūrdhvaṃ tu nā agacched yatra svāmī kathaṃcana / tadā gṛhṇīta tad rājā brahmasvaṃ brāhmaṇāñ śrayet //

evaṃ kriyāpravṛttānāṃ yadā kaścid vipadyate /
tad bandhunā kriyā kāryā sarveṣāṃ sahakāribhiḥ // BrhS_1,13.18

evaṃ kriyā-pravṛttānāṃ yadā kaścid vipadyate / tad bandhunā kriyā kāryā sarveṣāṃ sahakāribhiḥ //

ṛtvijaḥ

rathaṃ hared yathādhvaryur brahmādhāne ca vājinam /
hotā nividvaraṃ cāśvam udgātā cāpyanaḥ kraye // BrhS_1,13.19

rathaṃ hared yathā ādhvaryur brahmā ādhāne ca vājinam / hotā nividvaraṃ ca aśvam udgātā cā apyanaḥ kraye //

sarveṣām ardhino mukhyās tad ardhenādhino 'pare /
tṛtīyinas tṛtīyāṃśāś caturthāṃśāś ca pādinaḥ // BrhS_1,13.20

sarveṣām ardhino mukhyās tad ardhena adhino 'pare / tṛtīyinas tṛtīya-aṃśāś caturtha-aṃśāś ca pādinaḥ //

āgantukāḥ kramāyātās tathā caiva svayaṃkṛtāḥ /
trividhās te samākhyātā vartitavyaṃ tathaiva taiḥ // BrhS_1,13.21

āgantukāḥ krama-āyātās tathā ca eva svayaṃ-kṛtāḥ / trividhās te samākhyātā vartitavyaṃ tatha aiva taiḥ //

saṃbhūya-karma-prakāraḥ

bahūnāṃ saṃmato yas tu dadyād eko dhanaṃ naraḥ /
karaṇaṃ kārayed vāpi sarvair eva kṛtaṃ bhavet // BrhS_1,13.22

bahūnāṃ saṃmato yas tu dadyād eko dhanaṃ naraḥ / karaṇaṃ kārayed va āpi sarvair eva kṛtaṃ bhavet //

jñātisaṃbandhisuhṛdām ṛṇaṃ deyaṃ sabandhakam /
anyeṣāṃ lagnakopetaṃ lekhyasākṣiyutaṃ tathā // BrhS_1,13.23

jñāti-saṃbandhi-suhṛdām ṛṇaṃ deyaṃ sabandhakam / anyeṣāṃ lagna-kopetaṃ lekhya-sākṣi-yutaṃ tathā //

svecchādeyaṃ hiraṇyaṃ tu rasadhānyaṃ tu sāvadhi /
deśasthityā pradātavyaṃ gṛhītavyaṃ tathaiva tat // BrhS_1,13.24

sva-icchā-ādeyaṃ hiraṇyaṃ tu rasa-dhānyaṃ tu sāvadhi / deśa-sthityā pradātavyaṃ gṛhītavyaṃ tatha aiva tat //

samavetais tu yad dattaṃ prārthanīyaṃ tathaiva tat /
na yācate ca yaḥ kaścil lābhāt sa parihīyate // BrhS_1,13.25

samavetais tu yad dattaṃ prārthanīyaṃ tatha aiva tat / na yācate ca yaḥ kaścil lābhāt sa parihīyate //

saṃbhūya kṛṣi-karma

śrūyatāṃ karṣakādīnāṃ vidhānam idam ucyate // Brh_1,13.26

śrūyatāṃ karṣaka-ādīnāṃ vidhānam idam ucyate //

vāhyavāhakabījādyaiḥ kṣetropakaraṇena ca /
ye samāḥ syus tu taiḥ sārdhaṃ kṛṣiḥ kāryā vijānatā // BrhS_1,13.27

vāhya-vāhaka-bīja-ādyaiḥ kṣetra-upakaraṇena ca / ye samāḥ syus tu taiḥ sārdhaṃ kṛṣiḥ kāryā vijānatā //

bāhyabījātyayād yatra kṣetrahāniḥ prajāyate /
tenaiva sā pradātavyā sarveṣāṃ kṛṣijīvinām // BrhS_1,13.28

bāhya-bīja-atyayād yatra kṣetra-hāniḥ prajāyate / tena eva sā pradātavyā sarveṣāṃ kṛṣi-jīvinām //

parvate nagarābhyāse tathā rājapathasya ca /
uṣaraṃ mūṣikavyāptaṃ kṣetraṃ yatnena varjayet // BrhS_1,13.29

parvate nagara-abhyāse tathā rāja-pathasya ca / uṣaraṃ mūṣika-vyāptaṃ kṣetraṃ yatnena varjayet //

gartānūpaṃ susekaṃ ca samantāt kṣetrasaṃyutam /
prakṛṣṭaṃ ca kṛtaṃ kāle vāpayan phalam aśnute // BrhS_1,13.30

garta-anūpaṃ su-sekaṃ ca samantāt kṣetra-saṃyutam / prakṛṣṭaṃ ca kṛtaṃ kāle vāpayan phalam aśnute //

kṛśātivṛddhaṃ kṣūdraṃ ca rogiṇaṃ prapalāyinam /
kāṇaṃ khañjaṃ vinādadyāt bāhyaṃ prājñaḥ kṛṣīvalaḥ // BrhS_1,13.31

kṛśa-ativṛddhaṃ kṣūdraṃ ca rogiṇaṃ prapalāyinam / kāṇaṃ khañjaṃ vinā ādadyāt bāhyaṃ prājñaḥ kṛṣī-valaḥ //

eṣa dharmaḥ samākhyātaḥ kīnāśānāṃ purātanaḥ // Brh_1,13.32

eṣa dharmaḥ samākhyātaḥ kīnāśānāṃ purātanaḥ //

śilpinaḥ

hiraṇyakupyasūtrāṇāṃ kāṣṭhapāṣāṇacarmaṇām /
saṃskartā tu kalābhijñaḥ śilpī prokto manīṣibhiḥ // BrhS_1,13.33

hiraṇya-kupya-sūtrāṇāṃ kāṣṭha-pāṣāṇa-carmaṇām / saṃskartā tu kalā-abhijñaḥ śilpī prokto manīṣibhiḥ //

hemakārādayo yatra śilpaṃ saṃbhūya kurvate /
karmānurūpaṃ nirveśa labheraṃs te yathāṃśataḥ // BrhS_1,13.34

hema-kāra-ādayo yatra śilpaṃ saṃbhūya kurvate / karma-anurūpaṃ nirveśa labheraṃs te yathā-aṃśataḥ //

śikṣakābhijñakuśalā ācāryāś ceti śilpinaḥ /
ekadvitricaturbhāgān labheyus te yathottaram // BrhS_1,13.35

śikṣaka-abhijña-kuśalā ācāryāś ca iti śilpinaḥ / eka-dvi-tri-catur-bhāgān labheyus te yathā-uttaram //

harmyaṃ devagṛhaṃ vāpi dhārmikopaskarāṇi ca /
saṃbhūya kurvatāṃ caiṣāṃ pramukho dvyaṃśam arhati // BrhS_1,13.36

harmyaṃ deva-gṛhaṃ va āpi dhārmika-upaskarāṇi ca / saṃbhūya kurvatāṃ ca eṣāṃ pramukho dvy-aṃśam arhati //

nartakānām eṣa eva dharmaḥ sadbhir udāhṛtaḥ /
tālajño labhate 'dhyardhaṃ gāyanās tu samāṃśinaḥ // BrhS_1,13.37

nartakānām eṣa eva dharmaḥ sadbhir udāhṛtaḥ / tāla-jño labhate 'dhyardhaṃ gāyanās tu samāṃśinaḥ //

corāṇāṃ lābha-vibhāgaḥ

svāmyājñayā tu yaś cauraiḥ paradeśāt samāhṛtam /
rājñe dattvā tu ṣaḍbhāgaṃ bhajeyus te yathāṃśataḥ // BrhS_1,13.38

svāmy-ājñayā tu yaś cauraiḥ para-deśāt samāhṛtam / rājñe dattvā tu ṣaḍ-bhāgaṃ bhajeyus te yathā-aṃśataḥ //

caturo 'ṃśāṃs tato mukhyaḥ śūrastryaṃśaṃ samāpnuyāt /
samarthas tu hared dvyaṃśaṃ śeṣāḥ sarve samāṃśinaḥ // BrhS_1,13.39

caturo 'ṃśāṃs tato mukhyaḥ śūra-stry-aṃśaṃ samāpnuyāt / samarthas tu hared dvy-aṃśaṃ śeṣāḥ sarve samāṃśinaḥ //

adeya-deya-dattāni

eṣākhilenābhihitā saṃbhūyotthānaniṣkṛtiḥ /
adeyadeyadattānām adattasya ca kathyate // BrhS_1,14.1

eṣa ākhilena abhihitā saṃbhūya utthāna-niṣkṛtiḥ / adeya-deya-dattānām adattasya ca kathyate //

sāmānyaṃ putradārādi sarvasvaṃ nyāsayācitam /
pratiśrutaṃ tathānyasya na deyaṃ tv aṣṭadhā smṛtam // BrhS_1,14.2

sāmānyaṃ putra-dāra-ādi sarva-svaṃ nyāsa-yācitam / pratiśrutaṃ tatha ānyasya na deyaṃ tv aṣṭadhā smṛtam //

kuṭumbabhaktavasanād deyaṃ yad atiricyate /
madhvāsvādo viṣaṃ paścād dātur dhamo 'nyathā bhavet // BrhS_1,14.3

kuṭumba-bhakta-vasanād deyaṃ yad atiricyate / madhv-āsvādo viṣaṃ paścād dātur dhamo 'nyathā bhavet //

saptārāmād gṛhakṣetrād yad yat kṣetraṃ pracīyate /
pitrā vātha svayaṃ prāptaṃ tad dātavyaṃ vivakṣitam // BrhS_1,14.4

sapta-ārāmād gṛha-kṣetrād yad yat kṣetraṃ pracīyate / pitrā va ātha svayaṃ prāptaṃ tad dātavyaṃ vivakṣitam //

svecchādeyaṃ svayaṃ prāptaṃ bandhācāreṇa bandhakam /
vaivāhike kramāyāte sarvadānaṃ na vidyate // BrhS_1,14.5

svecchā-deyaṃ svayaṃ prāptaṃ bandha-ācāreṇa bandhakam / vaivāhike krama-āyāte sarva-dānaṃ na vidyate //

saudāyikakramāyātaṃ śauryaprāptaṃ ca yad bhavet /
strījñātisvāmyanujñātaṃ dattaṃ siddhim avāpnuyāt // BrhS_1,14.6

saudāyika-krama-āyātaṃ śaurya-prāptaṃ ca yad bhavet / strī-jñāti-svāmy-anujñātaṃ dattaṃ siddhim avāpnuyāt //

sarvasvagṛhavarjaṃ tu kuṭumbabharaṇādikam /
yad dravyaṃ tat svakaṃ deyam adeyaṃ syād ato 'nyathā // BrhS_1,14.7

sarvasva-gṛha-varjaṃ tu kuṭumba-bharaṇa-ādikam / yad dravyaṃ tat svakaṃ deyam adeyaṃ syād ato 'nyathā //

vibhaktā vāvibhaktā vā dāyādāḥ sthāvare samāḥ /
eko hy anīśaḥ sarvatra dānādāpanavikraye // BrhS_1,14.8

vibhaktā va āvibhaktā vā dāyādāḥ sthāvare samāḥ / eko hy anīśaḥ sarvatra dāna-ādāpana-vikraye //

bhṛtis tuṣṭyā paṇyamūlaṃ strīśulkam upakāriṇe /
śraddhānugrahasaṃprītyā dattam aṣṭavidhaṃ smṛtam // BrhS_1,14.9

bhṛtis tuṣṭyā paṇya-mūlaṃ strī-śulkam upakāriṇe / śraddhā-anugraha-saṃprītyā dattam aṣṭa-vidhaṃ smṛtam //

śūdre samaguṇaṃ dānaṃ vaiśye tad dviguṇaṃ smṛtam /
kṣatriye triguṇaṃ dānaṃ brāhmaṇe ṣaḍguṇaṃ smṛtam // BrhS_1,14.10

śūdre sama-guṇaṃ dānaṃ vaiśye tad dvi-guṇaṃ smṛtam / kṣatriye tri-guṇaṃ dānaṃ brāhmaṇe ṣaḍ-guṇaṃ smṛtam //

śrotriye caiva sāhasram upādhyāye tu tad dvayam /
ācārye triguṇaṃ jñeyam āhitāgniṣu tad dvayam // BrhS_1,14.11

śrotriye ca eva sāhasram upādhyāye tu tad dvayam / ācārye tri-guṇaṃ jñeyam āhita-agniṣu tad dvayam //

ātmike jñātasāhasram anantaṃ tv agnihotriṇi /
somape śatasāhasram anantaṃ brahmavādini // BrhS_1,14.12

ātmike jñāta-sāhasram anantaṃ tv agnihotriṇi / soma-pe śata-sāhasram anantaṃ brahmavādini //

strīdhanaṃ strī svakulyebhyaḥ prayaccchettaṃ tu varjayet /
kulyābhāve tu bandhubhyaḥ tadabhāve dvijātiṣu // BrhS_1,14.13

strī-dhanaṃ strī sva-kulyebhyaḥ prayaccchettaṃ tu varjayet / kulya-abhāve tu bandhubhyaḥ tad-abhāve dvijātiṣu //

madūrdhvam iti yad dattaṃ na tat sattvāvahaṃ bhavet /
tenedānīm adattatvān mṛte rikthinam āpatet // BrhS_1,14.14

mad-ūrdhvam iti yad dattaṃ na tat sattva-avahaṃ bhavet / tena idānīm adattatvān mṛte rikthinam āpatet //

kruddhahṛṣṭapramattārtabālonmattabhayāturaiḥ /
mattātivṛddhanirdhūtaiḥ saṃūḍhaiḥ śokavegibhiḥ // BrhS_1,14.15

kruddha-hṛṣṭa-pramatta-ārtabāla-unmatta-bhayāturaiḥ / matta-ativṛddha-nirdhūtaiḥ saṃūḍhaiḥ śokavegibhiḥ //

nandadattaṃ tathaitair yat tad adattaṃ prakīrtitam // Brh_1,14.16

nanda-dattaṃ tatha aitair yat tad adattaṃ prakīrtitam //

pratilābhecchayā dattam apātre pātraśaṅkayā /
kārye vādharmasaṃyukte svāmī tat punar āpnuyāt // BrhS_1,14.17

pratilābha-icchayā dattam apātre pātra-śaṅkayā / kārye va ādharma-saṃyukte svāmī tat punar āpnuyāt //

adattabhoktā daṇḍyaḥ syāt tathādeyapradāyakaḥ // Brh_1,14.18

adatta-bhoktā daṇḍyaḥ syāt tatha ādeya-pradāyakaḥ //

abhyupetyāśuśrūṣā

adeyādikam ākhyātaṃ bhṛtānām ucyate vidhiḥ /
śuśrūṣām abhyūpetyaitat padam ādau nigadyate // BrhS_1,15.1

adeya-ādikam ākhyātaṃ bhṛtānām ucyate vidhiḥ / śuśrūṣām abhyūpetya etat padam ādau nigadyate //

abhyupetya tu śuśrūṣāṃ yas tāṃ na pratipadyate /
aśuśrūṣābhyupetyaitad vivādapadam ucyate // BrhS_1,15.2

abhyupetya tu śuśrūṣāṃ yas tāṃ na pratipadyate / aśuśrūṣā-abhyupetya etad vivāda-padam ucyate //

vetanasyānapākarma tadarthaṃ svāmipālayoḥ /
kramaśaḥ kalpyate vādo bhṛtabhedatrayaṃ tv idam // BrhS_1,15.3

vetanasya anapākarma tad-arthaṃ svāmi-pālayoḥ / kramaśaḥ kalpyate vādo bhṛta-bheda-trayaṃ tv idam //

anekadhā tv abhihitā jātikarmānurūpataḥ /
vidyāvijñānakāmārthanimittena caturvidhā // BrhS_1,15.4

anekadhā tv abhihitā jāti-karma-anurūpataḥ / vidyā-vijñāna-kāma-arthanimittena catur-vidhā //

ekaikaḥ punar eteṣāṃ kriyābhedāt prabhidyate // Brh_1,15.5

ekaikaḥ punar eteṣāṃ kriyā-bhedāt prabhidyate //

vidyā trayī samākhyātā ṛgyajuḥsāmalakṣaṇā /
tadarthaṃ guruśuśrūṣāṃ prakuryāc ca pracoditām // BrhS_1,15.6

vidyā trayī samākhyātā ṛg-yajuḥ-sāma-lakṣaṇā / tad-arthaṃ guru-śuśrūṣāṃ prakuryāc ca pracoditām //

vijñānam ucyate śilpaṃ hemarūpyādisaṃskṛtiḥ /
nṛtyādikaṃ ca tatprāptaṃ kuryāt karma guror gṛhe // BrhS_1,15.7

vijñānam ucyate śilpaṃ hema-rūpya-ādi-saṃskṛtiḥ / nṛtya-ādikaṃ ca tat-prāptaṃ kuryāt karma guror gṛhe //

yo bhuṅkte paradāsīṃ tu sa jñeyo vaḍabābhṛtaḥ /
karma tatsvāminaḥ kuryād yathānnena bhṛto naraḥ // BrhS_1,15.8

yo bhuṅkte para-dāsīṃ tu sa jñeyo vaḍabā-bhṛtaḥ / karma tat-svāminaḥ kuryād yatha ānnena bhṛto naraḥ //

bahudhārthabhṛtaḥ proktas tathā bhāgabhṛto 'paraḥ /
hīnamadhyottamatvaṃ ca sarveṣām eva coditam // BrhS_1,15.9

bahudha ārtha-bhṛtaḥ proktas tathā bhāga-bhṛto 'paraḥ / hīna-madhya-uttamatvaṃ ca sarveṣām eva coditam //

dinamāsārdhaṣaṇmāsatrimāsābdabhṛtas tathā /
karma kuryāt pratijñātaṃ labhate paribhāṣitam // BrhS_1,15.10

dina-māsa-ardha-ṣaṇ-māsatri-māsa-abda-bhṛtas tathā / karma kuryāt pratijñātaṃ labhate paribhāṣitam //

bhṛtakas trividho jñeya uttamo madhyamo 'dhamaḥ /
śaktibhaktyanurūpaiḥ syād eṣāṃ karmāśrayā bhṛtiḥ // BrhS_1,15.11

bhṛtakas trividho jñeya uttamo madhyamo 'dhamaḥ / śakti-bhakty-anurūpaiḥ syād eṣāṃ karma-āśrayā bhṛtiḥ //

uttamas tv āyudhīyo 'tra madhyamas tu kṛṣīvalaḥ /
adhamo bhāravāhaḥ syād ity eṣa trividho bhṛtaḥ // BrhS_1,15.12

uttamas tv āyudhīyo 'tra madhyamas tu kṛṣīvalaḥ / adhamo bhāra-vāhaḥ syād ity eṣa tri-vidho bhṛtaḥ //

āyudhī tūttamaḥ prokto madhyamas tu kṛṣīvalaḥ /
bhāravāho 'dhamaḥ proktas tathā ca gṛhakarmakṛt // BrhS_1,15.13

āyudhī tu uttamaḥ prokto madhyamas tu kṛṣīvalaḥ / bhāra-vāho 'dhamaḥ proktas tathā ca gṛha-karma-kṛt //

dviprakāro bhogabhṛtaḥ kṛṣigojīvināṃ smṛtaḥ /
jātasasyāt tathā kṣīrāt sa labheta na saṃśayaḥ // BrhS_1,15.14

dvi-prakāro bhoga-bhṛtaḥ kṛṣi-gojīvināṃ smṛtaḥ / jāta-sasyāt tathā kṣīrāt sa labheta na saṃśayaḥ //

śubhakarmakarā hy ete catvāraḥ samudāhṛtāḥ /
[catvāraḥ śiṣyo 'ntevāsī bhṛtakaḥ karmakaraś ca] /
jadhanyakarmabhājas tu śeṣā dāsāstripañcakāḥ // BrhS_1,15.15

śubha-karma-karā hy ete catvāraḥ samudāhṛtāḥ / [catvāraḥ śiṣyo 'ntevāsī bhṛtakaḥ karma-karaś ca] / jadhanya-karma-bhājas tu śeṣā dāsā-stri-pañcakāḥ //

karmāpi dvividhaṃ proktam aśubhaṃ śubham eva ca /
aśubhaṃ dāsakarmoktaṃ śubhaṃ karmakare smṛtam // BrhS_1,15.16

karma api dvi-vidhaṃ proktam aśubhaṃ śubham eva ca / aśubhaṃ dāsa-karma-uktaṃ śubhaṃ karma-kare smṛtam //

gṛhadvārāśucisthānarathyāvaskaraśodhanam /
gṛhyāṅgasparśanocchiṣṭaviṇmūtragrahaṇojjhanam // BrhS_1,15.17

gṛha-dvāra-aśuci-sthānarathya-avaskara-śodhanam / gṛhya-aṅga-sparśana-ucchiṣṭaviṇmūtra-grahaṇa-ujjhanam //

gacchataḥ svāminaḥ svāṅgair upasthānam athāntataḥ /
aśubhaṃ karma vijñeyaṃ śubham anyad ataḥ param // BrhS_1,15.18

gacchataḥ svāminaḥ sva-aṅgair upasthānam atha antataḥ / aśubhaṃ karma vijñeyaṃ śubham anyad ataḥ param //

tataḥ prabhṛti vaktavyaḥ svāmyanugrahapālitaḥ /
bhojyānno 'tha pratigrāhyo bhavaty abhimataḥ satām // BrhS_1,15.19

tataḥ prabhṛti vaktavyaḥ svāmy-anugraha-pālitaḥ / bhojya-anno 'tha pratigrāhyo bhavaty abhimataḥ satām //

āvidyāgrahaṇāc śiṣyaḥ śuśrūṣet prayato gurum /
tad vṛttir gurudāreṣu guruputre tathaiva ca // BrhS_1,15.20

āvidyā-grahaṇāc śiṣyaḥ śuśrūṣet prayato gurum / tad vṛttir guru-dāreṣu guru-putre tatha aiva ca //

samāvṛttaś ca gurave pradāya gurudakṣiṇām /
pratiyāti gṛhān eṣā śiṣyavṛttir udāhṛtaḥ // BrhS_1,15.21

samāvṛttaś ca gurave pradāya guru-dakṣiṇām / pratiyāti gṛhān eṣā śiṣya-vṛttir udāhṛtaḥ //

atra purvaś caturvargo dāsatvān na vimucyate /
prasādāt svāmino 'nyatra dāsyam eṣāṃ kramāgatam // BrhS_1,15.22

atra purvaś catur-vargo dāsatvān na vimucyate / prasādāt svāmino 'nyatra dāsyam eṣāṃ krama-āgatam //

vikrīṇīte svatantro yaḥ samātmānaṃ narādhamaḥ /
sa jaghanyatamas tv eṣāṃ so 'pi dāsyān na mucyate // BrhS_1,15.23

vikrīṇīte svatantro yaḥ samātmānaṃ narādhamaḥ / sa jaghanyatamas tv eṣāṃ so 'pi dāsyān na mucyate //

dāsenoḍhā tva[sva]dāsī yā so 'pi dāsītvam āpnuyāt /
yasmād bhartā prabhus tasyāḥ svāmyadhīnaprabhur yataḥ // BrhS_1,15.24

dāsenā uḍhā tva[sva]-dāsī yā so 'pi dāsītvam āpnuyāt / yasmād bhartā prabhus tasyāḥ svāmy-adhīna-prabhur yataḥ //

dāsīsutāś ca ye jātāḥ tasyāḥ patyā pareṇa vā /
utpādako yadi svāmī na dāsīṃ kārayet prabhuḥ // BrhS_1,15.25

dāsī-sutāś ca ye jātāḥ tasyāḥ patyā pareṇa vā / utpādako yadi svāmī na dāsīṃ kārayet prabhuḥ //

vetanasyānapākarma

tribhāgaṃ pañcabhāgaṃ vā gṛhṇīyāt sīravāhakaḥ /
bhaktāc chādabhṛtaḥ sīrād bhāgaṃ gṛṇīta pañcamam // BrhS_1,16.1

tri-bhāgaṃ pañca-bhāgaṃ vā gṛhṇīyāt sīra-vāhakaḥ / bhaktāc chāda-bhṛtaḥ sīrād bhāgaṃ gṛṇīta pañcamam //

jātasasyāt tribhāgaṃ tu pragṛhṇīyād athābhṛtaḥ // Brh_1,16.2

jāta-sasyāt tri-bhāgaṃ tu pragṛhṇīyād atha abhṛtaḥ //

bhṛtakas tu na kurvīta svāminaḥ śāṭhyam aṇv api /
bhṛtihānim avāpnoti tato vādaḥ pravartate // BrhS_1,16.3

bhṛtakas tu na kurvīta svāminaḥ śāṭhyam aṇv api / bhṛti-hānim avāpnoti tato vādaḥ pravartate //

bhṛtasya karmākaraṇa-nirṇayaḥ

bhṛto 'nārto na kuryād yo darpāt karma yatheritam /
sa daṇḍyaḥ kṛṣṇalānaṣṭau na deyaṃ cāsya vetanam // BrhS_1,16.4

bhṛto 'nārto na kuryād yo darpāt karma yathā īritam / sa daṇḍyaḥ kṛṣṇa-lānaṣṭau na deyaṃ ca asya vetanam //

gṛhīta-vetanasya daṇḍaḥ

gṛhītavetanaḥ karma na karoti yadā bhṛtaḥ /
samarthaś ced damaṃ dāpyo dviguṇaṃ tac ca vetanam // BrhS_1,16.5

gṛhīta-vetanaḥ karma na karoti yadā bhṛtaḥ / samarthaś ced damaṃ dāpyo dvi-guṇaṃ tac ca vetanam //

gṛhītavetanaḥ karma tyajan dviguṇam āvahet /
agṛhītavetanasya daṇḍaḥ
agṛhīte samaṃ dāpyo bhṛtai rakṣya upaskaraḥ // Brh_1,16.6

gṛhīta-vetanaḥ karma tyajan dvi-guṇam āvahet / agṛhīta-vetanasya daṇḍaḥ agṛhīte samaṃ dāpyo bhṛtai rakṣya upaskaraḥ //

pratiśruty-akaraṇe daṇḍaḥ

pratiśrutya na kuryād yaḥ sa kāryaḥ syād balād api /
sa cen na kuryāt tatkarma prāpnuyād viṃśatiṃ damam // BrhS_1,16.7

pratiśrutya na kuryād yaḥ sa kāryaḥ syād balād api / sa cen na kuryāt tat-karma prāpnuyād viṃśatiṃ damam //

sa daṇḍyaḥ kṛṣṇalāny aṣṭau na deyaṃ cāsya vetanam // Brh_1,16.8

sa daṇḍyaḥ kṛṣṇalāny aṣṭau na deyaṃ ca asya vetanam //

bhṛtyadoṣābhāvaḥ

prabhuṇā viniyuktaḥ san bhṛtako vidadhāti yat /
tadartham aśubhaṃ karma svāmī tatrāparādhnuyāt // BrhS_1,16.9

prabhuṇā viniyuktaḥ san bhṛtako vidadhāti yat / tad-artham aśubhaṃ karma svāmī tatra apara-adhnuyāt //

pālasya doṣābhāva-samayāḥ

daivarājños tathā nyāye tathā rāṣṭrasya vibhrame /
yat praṇaṣṭaṃ bhṛtaṃ vā syān na pālas tatra kilbiṣī // BrhS_1,16.10

daiva-rājños tathā nyāye tathā rāṣṭrasya vibhrame / yat praṇaṣṭaṃ bhṛtaṃ vā syān na pālas tatra kilbiṣī //

svāmino daṇḍa-samayaḥ

kṛte karmaṇi yaḥ svāmī na dadyād vetanaṃ bhṛteḥ /
rājñā dāpayitavyaḥ syād vinayaṃ cānurūpataḥ // BrhS_1,16.11

kṛte karmaṇi yaḥ svāmī na dadyād vetanaṃ bhṛteḥ / rājñā dāpayitavyaḥ syād vinayaṃ ca anurūpataḥ //

pāla-doṣa-daṇḍaḥ

pāladoṣād vināśe tu pāle daṇḍo vidhīyate /
ardhatrayodaśapaṇaḥ svāmine dravyam eva ca // BrhS_1,16.12

pāla-doṣād vināśe tu pāle daṇḍo vidhīyate / ardha-trayodaśa-paṇaḥ svāmine dravyam eva ca //

vyādhitā saśramā vyagrā rājakarmaparāyaṇā /
āmantritā ca nāgacchet avācyā baḍabā smṛtā // BrhS_1,16.13

vyādhitā saśramā vyagrā rāja-karma-parāyaṇā / āmantritā ca nā agacchet avācyā baḍabā smṛtā //

svāmi-pāla-dharmāḥ

tathā dhenubhṛtaḥ kṣīraṃ labhetāsyāṣṭame 'khilam /
sāyaṃ samarpayet sarvaṃ gap: 8 syllables // BrhS_1,16.14

tathā dhenu-bhṛtaḥ kṣīraṃ labheta asya aṣṭame 'khilam / sa ayaṃ samarpayet sarvaṃ //

avyāyacchann avikrośan svāmine cānivedayan /
voḍhum arhati gopas tāṃ vinayaṃ caiva rājani // BrhS_1,16.15

avyāyacchann avikrośan svāmine ca anivedayan / voḍhum arhati gopas tāṃ vinayaṃ ca eva rājani //

kṛmicoravyāghrabhayād darīśvabhrāc ca pālayet /
āyacchec chaktitaḥ krośotsvāmine vā nivedayet // BrhS_1,16.16

kṛmi-cora-vyāghra-bhayād darī-śva-bhrāc ca pālayet / āyacchec chaktitaḥ krośa-utsvāmine vā nivedayet //

sasyān nivārayed gās tu cīrṇe doṣadvayaṃ bhavet /
svāmī śatadamaṃ dāpyaḥ pālas tāḍanam arhati /
śadaś ca sadamaṃ cīrṇe samūle kārṣabhakṣite // BrhS_1,16.17

sasyān nivārayed gās tu cīrṇe doṣa-dvayaṃ bhavet / svāmī śata-damaṃ dāpyaḥ pālas tāḍanam arhati / śadaś ca sadamaṃ cīrṇe samūle kārṣa-bhakṣite //

saṃvid-vyatikramaḥ

eṣā hi svāmibhṛtyānāṃ vai kriyā parikīrtitā /
saṃvidvidhānam adhunā samāsena nibodhata // BrhS_1,17.1

eṣā hi svāmi-bhṛtyānāṃ vai kriyā parikīrtitā / saṃvid-vidhānam adhunā samāsena nibodhata //

sad-brāhmaṇa-sthāpanaṃ kṛtyaṃ ca

vedavidyāvido viprāñ śrotriyān agnihotriṇaḥ /
āhṛtya sthāpayet tatra teṣāṃ vṛttiṃ prakalpayet // BrhS_1,17.2

veda-vidyā-vido viprāñ śrotriyān agnihotriṇaḥ / āhṛtya sthāpayet tatra teṣāṃ vṛttiṃ prakalpayet //

anācchedyakarās teṣāṃ pradadyād gṛhabhūmikāḥ /
muktā bhāvyāś ca nṛpatir lekhayitvā svaśāsanaiḥ // BrhS_1,17.3

anācchedya-karās teṣāṃ pradadyād gṛha-bhūmikāḥ / muktā bhāvyāś ca nṛpatir lekhayitvā sva-śāsanaiḥ //

nityaṃ naimittikaṃ kāmyaṃ śāntikaṃ pauṣṭikaṃ tathā /
paurāṇāṃ karma kuryus te saṃdigdhe nirṇayaṃ tathā // BrhS_1,17.4

nityaṃ naimittikaṃ kāmyaṃ śāntikaṃ pauṣṭikaṃ tathā / paurāṇāṃ karma kuryus te saṃdigdhe nirṇayaṃ tathā //

saṃbhūya dharma-kārya-karaṇam

grāmaśreṇigaṇārthaṃ tu saṃketasamayakriyā /
bādhākāle tu sā kāryā dharmakārye tathaiva ca // BrhS_1,17.5

grāma-śreṇi-gaṇa-arthaṃ tu saṃketa-samaya-kriyā / bādhā-kāle tu sā kāryā dharma-kārye tatha aiva ca //

cāṭacorabhayaṃ bādhā sarvasādhāraṇā smṛtā /
tatropaśamanaṃ kāryaṃ sarvair naikena kena cit // BrhS_1,17.6

cāṭa-cora-bhayaṃ bādhā sarva-sādhāraṇā smṛtā / tatra upaśamanaṃ kāryaṃ sarvair na ekena kena cit //

viśvāsotpādanam

kośena lekhyakriyayā madhyasthair vā parasparam /
viśvāsaṃ prathamaṃ kṛtvā kuryuḥ kāryāṇy anantaram // BrhS_1,17.7

kośena lekhya-kriyayā madhya-sthair vā parasparam / viśvāsaṃ prathamaṃ kṛtvā kuryuḥ kāryāṇy anantaram //

vidveṣiṇo vyasaninaḥ śālīnālasabhīravaḥ /
niyojyāniyojyāḥ
lubdhātivṛddhabālāś ca na kāryāḥ kāryacintakāḥ // Brh_1,17.8

vidveṣiṇo vyasaninaḥ śālī-nāla-sabhīravaḥ / niyojya-aniyojyāḥ lubdha-ativṛddha-bālāś ca na kāryāḥ kārya-cintakāḥ //

śucayo vedadharmajñā dakṣā dāntāḥ kulodbhavāḥ /
sarvakāryapravīṇāś ca kartavyās tu mahat tamāḥ // BrhS_1,17.9

śucayo veda-dharma-jñā dakṣā dāntāḥ kula-udbhavāḥ / sarva-kārya-pravīṇāś ca kartavyās tu mahat tamāḥ //

dvau trayaḥ pañca vā kāryāḥ samūhahitavādinaḥ /
kartavyaṃ vacanaṃ teṣāṃ grāmaśreṇigaṇādibhiḥ // BrhS_1,17.10

dvau trayaḥ pañca vā kāryāḥ samūha-hita-vādinaḥ / kartavyaṃ vacanaṃ teṣāṃ grāma-śreṇi-gaṇa-ādibhiḥ //

samaya-kriyā

sabhāprapādevagṛhataḍākārāmasaṃskṛtiḥ /
tathānāthadaridrāṇāṃ saṃskāro yojanakriyā // BrhS_1,17.11

sabhā-prapā-devagṛhataḍāka-ārāma-saṃskṛtiḥ / tatha ānātha-daridrāṇāṃ saṃskāro yojana-kriyā //

kulāyanaṃ nirodhaś ca kāryam asmābhir aṃśataḥ /
yat tv evaṃ likhitaṃ patraṃ dharmyā sā samayakriyā // BrhS_1,17.12

kula-ayanaṃ nirodhaś ca kāryam asmābhir aṃśataḥ / yat tv evaṃ likhitaṃ patraṃ dharmyā sā samaya-kriyā //

pālanīyāḥ samarthais tu yaḥ samartho visaṃvadet /
sarvasvaharaṇaṃ daṇḍas tasya nirvāsanaṃ purāt // BrhS_1,17.13

pālanīyāḥ samarthais tu yaḥ samartho visaṃvadet / sarvasva-haraṇaṃ daṇḍas tasya nirvāsanaṃ purāt //

tatra bhedam upekṣāṃ vā yaḥ kaścit kurute naraḥ /
catuḥsuvarṇāḥ ṣaṇṇiṣkās tasya daṇḍo vidhīyate // BrhS_1,17.14

tatra bhedam upekṣāṃ vā yaḥ kaścit kurute naraḥ / catuḥ-suvarṇāḥ ṣaṇ-ṇiṣkās tasya daṇḍo vidhīyate //

yas tu sādhāraṇaṃ hiṃsyāt kṣipet traividyam eva vā /
saṃvitkriyāṃ vihanyāc ca sa nirvāsyaḥ purāt tataḥ // BrhS_1,17.15

yas tu sādhāraṇaṃ hiṃsyāt kṣipet traividyam eva vā / saṃvit-kriyāṃ vihanyāc ca sa nirvāsyaḥ purāt tataḥ //

aruntudaḥ sūcakaś ca bhedakṛtsāhasī tathā /
śreṇipūganṛpadviṣṭaḥ kṣipraṃ nirvāsyate tataḥ // BrhS_1,17.16

aruntudaḥ sūcakaś ca bheda-kṛt-sāhasī tathā / śreṇi-pūga-nṛpa-dviṣṭaḥ kṣipraṃ nirvāsyate tataḥ //

kulaśreṇiganādhyakṣāḥ puradurganivāsinaḥ /
vāgdhigdamaṃ parityāgaṃ prakuryuḥ pāpakāriṇām // BrhS_1,17.17

kula-śreṇi-gana-adhyakṣāḥ pura-durga-nivāsinaḥ / vāg-dhig-damaṃ parityāgaṃ prakuryuḥ pāpa-kāriṇām //

taiḥ kṛtaṃ ca svadharmeṇa nigrahānugrahaṃ nṛṇām /
tadrājño 'py anumantavyaṃ nisṛṣṭārthā hi te smṛtāḥ // BrhS_1,17.18

taiḥ kṛtaṃ ca sva-dharmeṇa nigraha-anugrahaṃ nṛṇām / tad-rājño 'py anumantavyaṃ nisṛṣṭa-arthā hi te smṛtāḥ //

bādhāṃ kuryur yad ekasya saṃbhūtā dveṣasaṃyutāḥ // Brh_1,17.19

bādhāṃ kuryur yad ekasya saṃbhūtā dveṣa-saṃyutāḥ //

mukhyaiḥ saha samūhānāṃ visaṃvādo yadā bhavet /
tadā vicārayet rājā svamārge sthāpayec ca tān // BrhS_1,17.20

mukhyaiḥ saha samūhānāṃ visaṃvādo yadā bhavet / tadā vicārayet rājā sva-mārge sthāpayec ca tān //

gap: 8 syllables yaḥ samartho visaṃvadet /
sarvasvaharaṇaṃ daṇḍas tasya nirvāsanaṃ purāt // BrhS_1,17.21

yaḥ samartho visaṃvadet / sarvasva-haraṇaṃ daṇḍas tasya nirvāsanaṃ purāt //

saṃbhūyaikatamaṃ kṛtvā rājabhāvyaṃ haranti ye /
te tadaṣṭaguṇaṃ dāpyā vaṇijaś ca palāyinaḥ // BrhS_1,17.22

saṃbhūya-ekatamaṃ kṛtvā rāja-bhāvyaṃ haranti ye / te tad-aṣṭa-guṇaṃ dāpyā vaṇijaś ca palāyinaḥ //

tato labheta yat kiṃcit sarveṣām eva tat samam /
ṣāṇmāsikaṃ māsikaṃ vā vibhaktavyaṃ yathāṃśataḥ // BrhS_1,17.23

tato labheta yat kiṃcit sarveṣām eva tat samam / ṣāṇmāsikaṃ māsikaṃ vā vibhaktavyaṃ yathā-aṃśataḥ //

deyaṃ vā niḥsvavṛddāndhastrībālāturarogiṣu /
sāntānikādiṣu tathā dharma eṣa sanātanaḥ // BrhS_1,17.24

deyaṃ vā niḥsva-vṛdda-andhastrī-bāla-ātura-rogiṣu / sāntānika-ādiṣu tathā dharma eṣa sanātanaḥ //

yatnaiḥ prāptaṃ rakṣitaṃ vā gaṇārthe vā paṇaṃ kṛtam /
rājaprasādalabdhaṃ vā sarveṣām eva tatsamam // BrhS_1,17.25

yatnaiḥ prāptaṃ rakṣitaṃ vā gaṇa-arthe vā paṇaṃ kṛtam / rāja-prasāda-labdhaṃ vā sarveṣām eva tat-samam //

kraya-vikrayānuśayaḥ

samāsenoditas tv eṣa samayācāraniścayaḥ /
krayavikrayasaṃjāto vivādaḥ śrūyatām ayam // BrhS_1,18.1

samāsena uditas tv eṣa samaya-ācāra-niścayaḥ / kraya-vikraya-saṃjāto vivādaḥ śrūyatām ayam //

paṇyam

jaṅgamaṃ sthāvaraṃ caiva dravye dve samudāhṛte /
krayakāle paṇyaśabda ubhayor api ca smṛtaḥ // BrhS_1,18.2

jaṅgamaṃ sthāvaraṃ ca eva dravye dve samudāhṛte / kraya-kāle paṇya-śabda ubhayor api ca smṛtaḥ //

sadoṣa-paṇya-kraye daṇḍaḥ

jñātvā sadoṣaṃ yaḥ paṇyaṃ vikrīṇātyavicakṣaṇaḥ /
tad eva dviguṇaṃ dāpyas tatsamaṃ vinayaṃ tathā // BrhS_1,18.3

jñātvā sadoṣaṃ yaḥ paṇyaṃ vikrīṇa-atyavicakṣaṇaḥ / tad eva dvi-guṇaṃ dāpyas tat-samaṃ vinayaṃ tathā //

tyājyāni

mattonmattena vikrīyaṃ hīnam ūlyaṃ bhayena vā /
asvatantreṇa mūḍhena tyājyaṃ tasya punar bhavet // BrhS_1,18.4

matta-unmattena vikrīyaṃ hīnam ūlyaṃ bhayena vā / asvatantreṇa mūḍhena tyājyaṃ tasya punar bhavet //

yo 'nyahaste tu vikrīya anyasmai tat prayacchati /
so 'pi tad dviguṇaṃ dāpyo vinayaṃ tāvad eva tu // BrhS_1,18.5

yo 'nya-haste tu vikrīya anyasmai tat prayacchati / so 'pi tad dvi-guṇaṃ dāpyo vinayaṃ tāvad eva tu //

parīkṣaṇa-kālāḥ

daśaikapañcasaptāhamāsatryahārdhamāsikam /
bījāyovāhyaratnastrīdohyapuṃsāṃ parīkṣaṇam // BrhS_1,18.6

daśa-eka-pañca-sapta-ahamāsa-try-aha-ardha-māsikam [=Yv_2.177a] / bīja-ayo-vāhya-ratna-strīdohya-puṃsāṃ parīkṣaṇam [=Yv_2.177b] //

ato 'rvāk puṇyadoṣas tu yadi saṃjāyate kvacit /
vikretuḥ pratideyaṃ tat kretā mūlyam avāpnuyāt // BrhS_1,18.7

ato 'rvāk puṇya-doṣas tu yadi saṃjāyate kvacit / vikretuḥ pratideyaṃ tat kretā mūlyam avāpnuyāt //

avijñātaṃ tu yat krītaṃ duṣṭaṃ paścād vibhāvitam /
krītaṃ tat svāmine deyaṃ paṇyaṃ kāle 'nyathā na tu // BrhS_1,18.8

avijñātaṃ tu yat krītaṃ duṣṭaṃ paścād vibhāvitam / krītaṃ tat svāmine deyaṃ paṇyaṃ kāle 'nyathā na tu //

parīkṣeta svayaṃ paṇyam anyeṣāṃ ca pradarśayet /
parīksitaṃ bahumataṃ gṛhītvā na punas tyajet // BrhS_1,18.9

parīkṣeta svayaṃ paṇyam anyeṣāṃ ca pradarśayet / parīksitaṃ bahu-mataṃ gṛhītvā na punas tyajet //

aśvarūpyahiraṇyānāṃ dhānyalohājavāsasām /
carmakāṣṭhavikārāṇām ekāhaṃ syāt parīkṣaṇam // BrhS_1,18.10

aśva-rūpya-hiraṇyānāṃ dhānya-loha-aja-vāsasām / carma-kāṣṭha-vikārāṇām eka-ahaṃ syāt parīkṣaṇam //

marṇībhāśvāśvatariṇām āgamair mūlyakalpanā /
nṛpājñayāpaṇasthānāṃ gobhūmyor ubhayecchayā // BrhS_1,18.11

marṇī-bhāśva-aśva-tariṇām āgamair mūlya-kalpanā / nṛpa-ājñayā āpaṇa-sthānāṃ go-bhūmyor ubhaya-icchayā //

saṃvibhāge vinimaye kṣetrayor ubhayor api /
anusmṛtikṛtā tābhyāṃ kāryasiddhir bhaviṣyati // BrhS_1,18.12

saṃvibhāge vinimaye kṣetrayor ubhayor api / anusmṛti-kṛtā tābhyāṃ kārya-siddhir bhaviṣyati //

praṣṭavyāḥ saṃnidhisthāś cet kretrā jñātyādayaḥ smṛtāḥ /
anyathā cet kṛtaṃ karma jñātīcchāṃ darśayet tataḥ // BrhS_1,18.13

praṣṭavyāḥ saṃnidhi-sthāś cet kretrā jñāty-ādayaḥ smṛtāḥ / anyathā cet kṛtaṃ karma jñāti-icchāṃ darśayet tataḥ //

jñātyādipratyayenaiva sthāvarakraya iṣyate /
anyathā cet krayo yaḥ syād anyagrāme tripakṣakam // BrhS_1,18.14

jñāty-ādi-pratyayena eva sthāvara-kraya iṣyate / anyathā cet krayo yaḥ syād anya-grāme tri-pakṣakam //

sodarāś ca sapiṇḍāś ca sodakāś ca sagotriṇaḥ /
sāmantā dhanikā grāhyāḥ saptaite yonayo matāḥ // BrhS_1,18.15

sa-udarāś ca sa-piṇḍāś ca sa-udakāś ca sa-gotriṇaḥ / sāmantā dhanikā grāhyāḥ sapta ete yonayo matāḥ //

mūlyaṃ dattvādhikaṃ nyūnaṃ mūlyasyānucitaṃ smṛtam /
krayasiddhes tu naiva syād vatsarāṇāṃ śatair api // BrhS_1,18.16

mūlyaṃ dattva ādhikaṃ nyūnaṃ mūlyasya anucitaṃ smṛtam / kraya-siddhes tu na eva syād vatsarāṇāṃ śatair api //

kṣetra-kraye viśeṣaḥ

vikrayeṣu ca sarveṣu kūpavṛkṣādi lekhayet /
jalamārgādi yat kiṃcid anyaiś caiva bṛhaspatiḥ // BrhS_1,18.17

vikrayeṣu ca sarveṣu kūpa-vṛkṣa-ādi lekhayet / jala-mārga-ādi yat kiṃcid anyaiś ca eva bṛhaspatiḥ //

kṣetrādyupetaṃ paripakvasasyaṃ vṛkṣaṃ phalaṃ vāpy upabhogayogyam /
kūpaṃ taḍākaṃ gṛham unnataṃ ca kretre ca vikretur idaṃ vadanti // BrhS_1,18.18

kṣetra-ādy-upetaṃ paripakva-sasyaṃ vṛkṣaṃ phalaṃ va āpy upabhoga-yogyam / kūpaṃ taḍākaṃ gṛham unnataṃ ca kretre ca vikretur idaṃ vadanti //

mattamūḍhānabhijñārtamūḍhair vinimayaḥ kṛtaḥ /
yac cānucitamūlyaṃ syāt tat sarvaṃ vinivartayet // BrhS_1,18.19

matta-mūḍha-anabhijña-ārtamūḍhair vinimayaḥ kṛtaḥ / yac ca anucita-mūlyaṃ syāt tat sarvaṃ vinivartayet //

jñātisāmantadhanikāḥ kraye grāmāt bahir gatāḥ /
nārhanti te pratikroṣṭuṃ krāntaṃ pakṣatraye kramāt // BrhS_1,18.20

jñāti-sāmanta-dhanikāḥ kraye grāmāt bahir gatāḥ / na arhanti te pratikroṣṭuṃ krāntaṃ pakṣa-traye kramāt //

tripakṣād atha vā māsāt tritayāt tu tad āpnuyāt // Brh_1,18.21

tri-pakṣād atha vā māsāt tritayāt tu tad āpnuyāt //

sīmā-vādaḥ

krayavikrayānuśaye vidhir eṣa pradarśitaḥ /
grāmakṣetragṛhādīnāṃ sīmāvādaṃ nibodhata // BrhS_1,19.1

kraya-vikraya-anuśaye vidhir eṣa pradarśitaḥ / grāma-kṣetra-gṛha-ādīnāṃ sīmā-vādaṃ nibodhata //

sīmā-sandhiṣu vṛkṣādayaḥ sthāpyāḥ

sīmāvṛkṣāṃś ca kurvīran nyagrodhāśvatthakiṃśukān /
śālmalīśālatā[ḍāṃ? lāṃ]ś ca kṣīriṇaś caiva pādapān // BrhS_1,19.2

sīmā-vṛkṣāṃś ca kurvīran nyagrodha-aśvattha-kiṃśukān / śālmalī-śālatā[ḍāṃ? lāṃ]ś ca kṣīriṇaś ca eva pādapān //

gulmān veṇūṃś ca vividhāñ śamīvallīsthalāni ca /
śarān kubjakagulmāṃś ca tathā sīmā na naśyati // BrhS_1,19.3

gulmān veṇūṃś ca vividhāñ śamī-vallī-sthalāni ca / śarān kubjaka-gulmāṃś ca tathā sīmā na naśyati //

taḍāgāny udapānāni gap: 2 syllablest prasravaṇāni ca /
sīmāsandhiṣu kāryāṇi devatāyatanāni ca // BrhS_1,19.4

taḍāgāny udapānāni t prasravaṇāni ca / sīmā-sandhiṣu kāryāṇi devatā-āyatanāni ca //

rājā kṣetraṃ dattvā cāturvaidyavaṇigvārikasarvagrāmīṇa /
tanmahattarasvāmipuruṣādhiṣṭhitaṃ paricchindyāt // Brh_1,19.5

rājā kṣetraṃ dattvā cāturvaidya-vaṇig-vārika-sarva-grāmīṇa / tan-mahat-tara-svāmi-puruṣa-adhiṣṭhitaṃ paricchindyāt //

yadi śūdro netā syāt taṃ klaibyenālaṃkāreṇa alaṃkṛtya śavabhasmanā /
mukhaṃ vilipyāgreyasya paśoḥ śoṇitenorasi pañcāṅgulāni kṛtvā grīvāyām /
antrāṇi pratimucya svyena pāṇinā sīmāloṣṭaṃ mūrdhni dhārayet // Brh_1,19.6

yadi śūdro netā syāt taṃ klaibyena alaṃkāreṇa alaṃkṛtya śava-bhasmanā / mukhaṃ vilipyā āgreyasya paśoḥ śoṇitena urasi pañca-aṅgulāni kṛtvā grīvāyām / antrāṇi pratimucya svyena pāṇinā sīmā-loṣṭaṃ mūrdhni dhārayet //

niveśakāle kartavyaḥ sīmābandhaviniścayaḥ /
prakāśopāṃśucihnaiś ca lakṣitaḥ saṃśayāpahaḥ // BrhS_1,19.7

niveśa-kāle kartavyaḥ sīmā-bandha-viniścayaḥ / prakāśa-upāṃśu-cihnaiś ca lakṣitaḥ saṃśaya-apahaḥ //

anaśvarāṇi dravyāṇi prakṛtyaivāvirodhataḥ /
vāpīkūpataḍāgāni caityārāmasurālayāḥ // BrhS_1,19.8

anaśvarāṇi dravyāṇi prakṛtya eva avirodhataḥ / vāpī-kūpa-taḍāgāni caitya-ārāma-surālayāḥ //

sthalanimnanadīsrotaḥ śaragulmanagādayaḥ /
prakāśacihnāny etāni sīmāyāṃ kārayet sadā // BrhS_1,19.9

sthala-nimna-nadī-srotaḥ śara-gulma-naga-ādayaḥ / prakāśa-cihnāny etāni sīmāyāṃ kārayet sadā //

sīmā-vāde sākṣiṇaḥ

yadi saṃśaya eva syāl liṅgānām api darśane /
sākṣipratyaya eva syād vivāde sīmaniścayaḥ // BrhS_1,19.10

yadi saṃśaya eva syāl liṅgānām api darśane / sākṣi-pratyaya eva syād vivāde sīma-niścayaḥ //

sākṣyabhāve ca catvāro grāmasīmāntavāsinaḥ /
sīmāvinirṇayaṃ kuryuḥ prayatā rājasaṃnidhau // BrhS_1,19.11

sākṣya-bhāve ca catvāro grāma-sīmānta-vāsinaḥ / sīmā-vinirṇayaṃ kuryuḥ prayatā rāja-saṃnidhau //

sāmantānām abhāve tu maulānāṃ sīmasākṣiṇām /
imān apy anuyuñjīta puruṣān vanagocarān // BrhS_1,19.12

sāmantānām abhāve tu maulānāṃ sīma-sākṣiṇām / imān apy anuyuñjīta puruṣān vana-gocarān //

vyādhāñ śākunikān gopān kaivartān mūlakhānakān /
vyālagrāhān uñchavṛttīn anyāṃś ca vanagocarān // BrhS_1,19.13

vyādhāñ śākunikān gopān kaivartān mūla-khānakān / vyāla-grāhān uñcha-vṛttīn anyāṃś ca vana-gocarān //

te pṛṣṭās tu yathā brūyuḥ sīmāsandhiṣu lakṣaṇam /
tat tathā sthāpayet rājā dharmeṇa grāmayor dvayoḥ // BrhS_1,19.14

te pṛṣṭās tu yathā brūyuḥ sīmā-sandhiṣu lakṣaṇam / tat tathā sthāpayet rājā dharmeṇa grāmayor dvayoḥ //

śirobhis te gṛhītvorvīṃ sragviṇo raktavāsasaḥ /
sukṛtaiḥ śāpitāḥ svaiḥ svaiḥ brūyus te tu samaṃjasam // BrhS_1,19.15

śirobhis te gṛhītvā ūrvīṃ sragviṇo rakta-vāsasaḥ / sukṛtaiḥ śāpitāḥ svaiḥ svaiḥ brūyus te tu samaṃjasam //

nibadhnīyāt tathā sīmāṃ savīṃs tāṃś caiva nāmataḥ /
prakāśacihnāny etāni sīmāyāṃ kārayet sadā // BrhS_1,19.16

nibadhnīyāt tathā sīmāṃ savīṃs tāṃś ca eva nāmataḥ / prakāśa-cihnāny etāni sīmāyāṃ kārayet sadā //

aprakāśa-cihnāni

nihitāni tathānyāni yāni bhūmir na bhakṣayet /
upacchatrāni cānyāni sīmāliṅgāni kārayet // BrhS_1,19.17

nihitāni tatha ānyāni yāni bhūmir na bhakṣayet / upacchatrāni ca anyāni sīmā-liṅgāni kārayet //

sīmājñāne tṛnaṃ vīkṣya loke nityaviparyayam /
śmaśāno 'sthīni gobālās tathā bhasmakapālikāḥ // BrhS_1,19.18

sīmā-jñāne tṛnaṃ vīkṣya loke nitya-viparyayam / śmaśāno 'sthīni go-bālās tathā bhasma-kapālikāḥ //

karīṣam iṣṭakāṅgāraśarkarā bālukāṃs tathā /
tāni sandhiṣu sīmāyā aprakāśāni kārayet // BrhS_1,19.19

karīṣam iṣṭakā-aṅgāraśarkarā bālukāṃs tathā / tāni sandhiṣu sīmāyā aprakāśāni kārayet //

karīṣāsthituṣāṅgāraśarkarāśmakapālikāḥ /
sikateṣṭakagobālakārpāsāsthīni bhasma ca // BrhS_1,19.20

karīṣa-asthi-tuṣa-aṅgāraśarkarā-śma-kapālikāḥ / sikata-iṣṭaka-gobālakārpāsa-asthīni bhasma ca //

prakṣipya kumbheṣv etāni sīmānteṣu nidhāpayet /
prayatnadarśitavyacihnāni
tataḥ paugaṇḍabālānāṃ prayatnena pradarśayet // Brh_1,19.21

prakṣipya kumbheṣv etāni sīmānteṣu nidhāpayet / prayatna-darśitavya-cihnāni tataḥ paugaṇḍa-bālānāṃ prayatnena pradarśayet //

vārdhake ca śiśūnāṃ te darśayeyus tathaiva ca /
evaṃ paraṃparājñāne sīmābhrāntir na jāyate // BrhS_1,19.22

vārdhake ca śiśūnāṃ te darśayeyus tatha aiva ca / evaṃ paraṃpara-ājñāne sīmā-bhrāntir na jāyate //

kurute dānaharaṇaṃ bhāgyābhāgyavaśān nṛṇām /
ekatra kūlapātaṃ tu bhūmer anyatra saṃsthitiḥ // BrhS_1,19.23

kurute dāna-haraṇaṃ bhāgya-abhāgya-vaśān nṛṇām / ekatra kūla-pātaṃ tu bhūmer anyatra saṃsthitiḥ //

nadītīraṃ prakurute tasyaitāṃ na vicālayet /
kṣetraṃ sasasyam ullaṅghya bhūmiś cchinnā yadā bhavet // BrhS_1,19.24

nadī-tīraṃ prakurute tasya etāṃ na vicālayet / kṣetraṃ sasasyam ullaṅghya bhūmiś cchinnā yadā bhavet //

nadīsrotaḥpravāheṇa kṣetrasvāmī labheta tām /
yā rājñā krodhalobhena balān nyāyena vā hṛtā // BrhS_1,19.25

nadī-srotaḥ-pravāheṇa kṣetra-svāmī labheta tām / yā rājñā krodha-lobhena balān nyāyena vā hṛtā //

gṛha-kṣetra-vivāda-sākṣi-nirṇayaḥ

gṛhakṣetravivādeṣu sāmantebhyo vinirṇayaḥ /
nagaragrāmagaṇino ye ca vṛddhatamā narāḥ // BrhS_1,19.26

gṛha-kṣetra-vivādeṣu sāmantebhyo vinirṇayaḥ / nagara-grāma-gaṇino ye ca vṛddha-tamā narāḥ //

kīnāśaśilpibhṛtakā gopavyādhoñchajīvinaḥ /
mūlakhānakakaivartakulyā bhedakabādhakāḥ // BrhS_1,19.27

kīnāśa-śilpi-bhṛtakā gopa-vyādha-uñcha-jīvinaḥ / mūla-khānaka-kaivartakulyā bhedaka-bādhakāḥ //

āgamaṃ ca pramāṇaṃ ca bhogaṃ kāmaṃ ca nāma ca /
bhūbhāgalakṣaṇaṃ caiva ye vidus te 'tra sākṣiṇaḥ // BrhS_1,19.28

āgamaṃ ca pramāṇaṃ ca bhogaṃ kāmaṃ ca nāma ca / bhū-bhāga-lakṣaṇaṃ ca eva ye vidus te 'tra sākṣiṇaḥ //

pradattānyasya tuṣṭena na sā siddhim avāpnuyāt /
[yā rājñā krodhalobhena chalān nyāyena vā hṛtā] // BrhS_1,19.29

pradatta-anyasya tuṣṭena na sā siddhim avāpnuyāt / [yā rājñā krodha-lobhena chalān nyāyena vā hṛtā] //

pramāṇarahitāṃ bhūmiṃ bhuñjato yasya yā hṛtā /
guṇādhikasya dattā vā tasya tāṃ naiva cālayet // BrhS_1,19.30

pramāṇa-rahitāṃ bhūmiṃ bhuñjato yasya yā hṛtā / guṇa-adhikasya dattā vā tasya tāṃ na eva cālayet //

śāpathaiḥ śāpitāḥ svaiḥ svaiḥ brūyuḥ sīmni viniścayam /
darśayeyur nidhānāni tat pramāṇam iti sthitiḥ // BrhS_1,19.31

śāpathaiḥ śāpitāḥ svaiḥ svaiḥ brūyuḥ sīmni viniścayam / darśayeyur nidhānāni tat pramāṇam iti sthitiḥ //

satyena śāpayed vipraṃ kṣatriyaṃ vāhanāyudhaiḥ // Brh_1,19.32

satyena śāpayed vipraṃ kṣatriyaṃ vāhana-āyudhaiḥ [=Mn_8.113a] //

jñātṛcihnair vinā sādhur eko 'py ubhayasaṃmataḥ /
raktamālyāmbaradharo mṛdam ādāya mūrdhani // BrhS_1,19.33

jñātṛ-cihnair vinā sādhur eko 'py ubhaya-saṃmataḥ / rakta-mālya-ambara-dharo mṛdam ādāya mūrdhani //

satyavrataḥ sopavāsaḥ sīmāntaṃ darśayen naraḥ // Brh_1,19.34

satya-vrataḥ sa-upavāsaḥ sīmāntaṃ darśayen naraḥ //

[sāmantāś cen mṛṣā brūyuḥ setau vivadatāṃ nṛṇām] /
[sarve ca te pṛthagdaṇḍyā rājñā madhyam asāhasam] // BrhS_1,19.35

[sāmantāś cen mṛṣā brūyuḥ setau vivadatāṃ nṛṇām] / [sarve ca te pṛthag-daṇḍyā rājñā madhyam asāhasam] //

[yathoktena nayantas te pūyante satyasākṣiṇaḥ] /
[viparītaṃ nayantas tu dāpyāḥ syur dviśataṃ damam] // BrhS_1,19.36

[yatha ūktena nayantas te pūyante satya-sākṣiṇaḥ] / [viparītaṃ nayantas tu dāpyāḥ syur dviśataṃ damam] //

sarvasmin sthāvare vāde vidhir eṣa prakīrtitaḥ // Brh_1,19.37

sarvasmin sthāvare vāde vidhir eṣa prakīrtitaḥ //

tadutpannāś ca sāmantā ye 'nyadeśe vyavasthitāḥ /
maulās te tu samuddiṣṭāḥ praṣṭavyāḥ kāryanirṇaye // BrhS_1,19.38

tad-utpannāś ca sāmantā ye 'nya-deśe vyavasthitāḥ / maulās te tu samuddiṣṭāḥ praṣṭavyāḥ kārya-nirṇaye //

aduṣṭās te tu yad brūyuḥ saṃdigdhau samavṛttayaḥ /
tat pramāṇaṃ tu kartavyam evaṃ dharmo na hīyate // BrhS_1,19.39

aduṣṭās te tu yad brūyuḥ saṃdigdhau samavṛttayaḥ / tat pramāṇaṃ tu kartavyam evaṃ dharmo na hīyate //

anyagrāmāt samāhṛtya dattānyasya yadā mahī /
anyathā tu bhavel lābho narāṇāṃ rājadaivikaḥ // BrhS_1,19.40

anya-grāmāt samāhṛtya datta ānyasya yadā mahī / anyathā tu bhavel lābho narāṇāṃ rāja-daivikaḥ //

mahānadyāthavā rājñā kathaṃ tatra vicāraṇā /
nadyotsṛṣṭā rājadattā yasya tasyaiva sā mahī /
anyathā tu bhavel lābho narāṇāṃ rājadaivikaḥ // BrhS_1,19.41

mahānadya āthavā rājñā kathaṃ tatra vicāraṇā / nadya-utsṛṣṭā rāja-dattā yasya tasya eva sā mahī / anyathā tu bhavel lābho narāṇāṃ rāja-daivikaḥ //

kṣayodayau jīvanaṃ ca daivarājavaśān nṛṇām /
tasmāt sarveṣu kāleṣu tatkṛtaṃ na vicālayet // BrhS_1,19.42

kṣaya-udayau jīvanaṃ ca daiva-rāja-vaśān nṛṇām / tasmāt sarveṣu kāleṣu tat-kṛtaṃ na vicālayet //

grāmayor ubhayor yatra maryādā kalpitā nadī /
kurute dānaharaṇaṃ bhāgyābhāgyavaśān nṛṇām /
kṣayodayena cālpā ca cālayan daṇḍam arhati // BrhS_1,19.43

grāmayor ubhayor yatra maryādā kalpitā nadī / kurute dāna-haraṇaṃ bhāgyā ābhāgya-vaśān nṛṇām / kṣaya-udayena ca alpā ca cālayan daṇḍam arhati //

daśagrāmaśatagrāmasahasragrāmalakṣaṇām /
viṣamāṃ nṛpatiḥ kuryāc cihnaiḥ sīmāṃ viniścitām // BrhS_1,19.44

daśa-grāma-śata-grāmasahasra-grāma-lakṣaṇām / viṣamāṃ nṛpatiḥ kuryāc cihnaiḥ sīmāṃ viniścitām //

niveśakālād ārabhya gṛhavaryāpaṇādikam /
yena yāvad yathā bhuktaṃ tasya tan na vicālayet // BrhS_1,19.45

niveśa-kālād ārabhya gṛha-vary-āpaṇa-ādikam / yena yāvad yathā bhuktaṃ tasya tan na vicālayet //

vātāyanapraṇālīs tu tathā niryūhavedikāḥ /
catuḥśālasyandanikāḥ prāṅniviṣṭā na cālayet // BrhS_1,19.46

vātāyana-praṇālīs tu tathā niryūha-vedikāḥ / catuḥ-śāla-syandanikāḥ prāṅ-niviṣṭā na cālayet //

mekhalābhramaniṣkāsagavākṣān noparodhayet /
praṇālīṃ gṛhavāstuṃ ca pīḍayan daṇḍabhāg bhavet // BrhS_1,19.47

mekhalā-bhrama-niṣkāsagavākṣān na uparodhayet / praṇālīṃ gṛhavāstuṃ ca pīḍayan daṇḍa-bhāg bhavet //

niveśasamayād ūrdhvaṃ naite yojyāḥ kathaṃcana /
gṛhanirmāṇe 'kāryāṇi
dṛṣṭipātaṃ praṇālīṃ ca na kuryāt paraveśmani // Brh_1,19.48

niveśa-samayād ūrdhvaṃ na ete yojyāḥ kathaṃcana / gṛha-nirmāṇe 'kāryāṇi dṛṣṭi-pātaṃ praṇālīṃ ca na kuryāt para-veśmani //

varcasthānaṃ vahnim ayaṃ gartocchiṣṭāmbusecanam /
atyārāt parakuḍyasya na kartavyaṃ kadācana // BrhS_1,19.49

varca-sthānaṃ vahnim ayaṃ garta-ucchiṣṭa-ambu-secanam / atyārāt para-kuḍyasya na kartavyaṃ kadācana //

viṇmūtrodakavaprāṃś ca vahniśvabhraniveśanam /
aratnidvayam utsṛjya parakuḍyāṃ niveśayet // BrhS_1,19.50

viṇmūtra-udaka-vaprāṃś ca vahni-śvabhra-niveśanam / aratni-dvayam utsṛjya para-kuḍyāṃ niveśayet //

yānty āyānti janā yena paśavaś cānivāritāḥ /
tad ucyate saṃsaraṇaṃ na roddhavyaṃ tu kenacit // BrhS_1,19.51

yānty āyānti janā yena paśavaś ca anivāritāḥ / tad ucyate saṃsaraṇaṃ na roddhavyaṃ tu kenacit //

yas tatra saṃkaraṃ śvabhraṃ vṛkṣāropaṇam eva ca /
kāmāt purīṣaṃ kuryāc ca tasya daṇḍas tu māṣakaḥ // BrhS_1,19.52

yas tatra saṃkaraṃ śvabhraṃ vṛkṣa-āropaṇam eva ca / kāmāt purīṣaṃ kuryāc ca tasya daṇḍas tu māṣakaḥ //

gṛhītvā vāhayet kāle vāpagopanasaṃgrahān /
akurvan svāmine dāpyo madhyaṃ kṛṣṭaśadaṃ tu saḥ // BrhS_1,19.53

gṛhītvā vāhayet kāle vāpa-gopana-saṃgrahān / akurvan svāmine dāpyo madhyaṃ kṛṣṭa-śadaṃ tu saḥ //

kṣetraṃ gṛhītvā yaḥ kaścin na kuryān na ca kārayet /
svāmine sa śadaṃ dāpyo rājñe daṇḍaṃ ca tatsamam // BrhS_1,19.54

kṣetraṃ gṛhītvā yaḥ kaścin na kuryān na ca kārayet / svāmine sa śadaṃ dāpyo rājñe daṇḍaṃ ca tat-samam //

cirāvasanne daśamaṃ kṛṣyamāṇe tathāṣṭamam /
susaṃskṛte tu ṣaṣṭhaṃ syāt parikalpya yathāvidhi // BrhS_1,19.55

cira-avasanne daśamaṃ kṛṣyamāṇe tathā-aṣṭamam / susaṃskṛte tu ṣaṣṭhaṃ syāt parikalpya yathā-vidhi //

vāk-pāruṣyam

apriyoktis tāḍanaṃ ca pāruṣyaṃ dvividhaṃ smṛtam /
ekaikaṃ tu tridhā bhinnaṃ damaś coktas trilakṣaṇaḥ // BrhS_1,20.1

apriya-uktis tāḍanaṃ ca pāruṣyaṃ dvividhaṃ smṛtam / ekaikaṃ tu tridhā bhinnaṃ damaś ca uktas tri-lakṣaṇaḥ //

vāk-pāruṣye traividham

deśadharmakulādīnāṃ kṣepaḥ pāpena yojanam /
dravyaṃ vinā tu prathamaṃ vākpāruṣyaṃ tad ucyate // BrhS_1,20.2

deśa-dharma-kula-ādīnāṃ kṣepaḥ pāpena yojanam / dravyaṃ vinā tu prathamaṃ vāk-pāruṣyaṃ tad ucyate //

bhaginībhrātṛsaṃbaddham upapātakaśaṃsanam /
pāruṣyaṃ madhyamaṃ proktaṃ vācikaṃ śāstravedibhiḥ // BrhS_1,20.3

bhaginī-bhrātṛ-saṃbaddham upapātaka-śaṃsanam / pāruṣyaṃ madhyamaṃ proktaṃ vācikaṃ śāstra-vedibhiḥ //

abhakṣyāpeyakathanaṃ mahāpātakadūṣaṇam /
pāruṣyam uttamaṃ proktaṃ tīvram armābhipātanam // BrhS_1,20.4

abhakṣya-apeya-kathanaṃ mahā-pātaka-dūṣaṇam / pāruṣyam uttamaṃ proktaṃ tīvram arma-abhipātanam //

daṇḍaḥ

samajātiguṇānāṃ tu vākpāruṣye parasparam /
vinayo 'bhihitaḥ śāstre paṇas tv ardhatrayodaśaḥ // BrhS_1,20.5

sama-jāti-guṇānāṃ tu vāk-pāruṣye parasparam / vinayo 'bhihitaḥ śāstre paṇas tv ardha-trayodaśaḥ //

daṇḍaḥ kāṇakhañjādīnāṃ tathāvidhān api kārṣāpaṇadvayam // Brh_1,20.6

daṇḍaḥ kāṇa-khañja-ādīnāṃ tathā-vidhān api kārṣāpaṇa-dvayam //

savarṇākrośane sārdhadvādaśapaṇo daṇḍaḥ /
hīnavarṇe kākiṇyadhikaṣaṭpaṇo daṇḍaḥ // BrhS_1,20.7

savarṇa-ākrośane sa-ardha-dvādaśa-paṇo daṇḍaḥ / hīna-varṇe kākiṇy-adhika-ṣaṭ-paṇo daṇḍaḥ //

kāṇa-khañjādīnāṃ tathā

samānayoḥ samo daṇḍo nyūnasya dviguṇas tu saḥ /
uttamasyādhikaḥ prokto vākpāruṣye parasparam // BrhS_1,20.8

samānayoḥ samo daṇḍo nyūnasya dvi-guṇas tu saḥ / uttamasya adhikaḥ prokto vāk-pāruṣye parasparam //

kṣipan svasrādikaṃ dadyāt pañcāśatpaṇikaṃ damam /
guṇahīnasya pāruṣye brāhmaṇo nāparādhnuyāt // BrhS_1,20.9

kṣipan svasra-ādikaṃ dadyāt pañcāśat-paṇikaṃ damam / guṇa-hīnasya pāruṣye brāhmaṇo na aparādhnuyāt //

patitaṃ patitety uktvā coraṃ coreti vā punaḥ /
vacanāt tulyadoṣaḥ syāt gap: 8 syllables // BrhS_1,20.10

patitaṃ patita-ity uktvā coraṃ cora-iti vā punaḥ / vacanāt tulya-doṣaḥ syāt //

varṇa-bhedena daṇḍa-bhedaḥ

dharmopadeśaṃ dharmeṇa viprāṇām asya kurvataḥ /
taptam āsiñcayet tailaṃ vaktre śrotre ca pārthivaḥ // BrhS_1,20.11

dharma-upadeśaṃ dharmeṇa viprāṇām asya kurvataḥ / taptam āsiñcayet tailaṃ vaktre śrotre ca pārthivaḥ //

vipre śatārdhaṃ daṇḍas tu kṣatriyasyābhiśaṃsane /
viśas tathārdhapañcāśacchūdrasyārdhatrayodaśa // BrhS_1,20.12

vipre śata-ardhaṃ daṇḍas tu kṣatriyasya abhiśaṃsane / viśas tatha ārdha-pañcāśacchūdrasya ardha-trayodaśa //

sacchūdrasyāyam uddiṣṭo vinayo 'naparādhinaḥ /
guṇahīnasya pāruṣye brāhmaṇo nāparādhnuyāt // BrhS_1,20.13

sac-chūdrasya ayam uddiṣṭo vinayo 'naparādhinaḥ / guṇa-hīnasya pāruṣye brāhmaṇo na aparādhnuyāt //

vaiśyasya kṣatriyākrośe daṇḍanīyaḥ prado bhavet /
tadardhaṃ kṣatriyo vaiśyaṃ kṣipan vinayam arhati // BrhS_1,20.14

vaiśyasya kṣatriya-ākrośe daṇḍanīyaḥ prado bhavet / tad-ardhaṃ kṣatriyo vaiśyaṃ kṣipan vinayam arhati //

śūdrākrośe kṣatriyasya pañcaviṃśatiko damaḥ /
bṛhatve dviguṇaṃ tatra śāstravidbhir udāhṛtam // BrhS_1,20.15

śūdra-ākrośe kṣatriyasya pañcaviṃśatiko damaḥ / bṛhatve dvi-guṇaṃ tatra śāstra-vidbhir udāhṛtam //

vaiśyam ākṣārayañ śūdro dāpyaḥ syāt prathamaṃ damam /
kṣatriyaṃ madhyamaṃ caiva vipram uttamasāhasam // BrhS_1,20.16

vaiśyam ākṣārayañ śūdro dāpyaḥ syāt prathamaṃ damam / kṣatriyaṃ madhyamaṃ ca eva vipram uttama-sāhasam //

deśādikaṃ kṣipan dāpyaḥ paṇān ardhatrayodaśa /
pāpena yojayan darpād dāpyaḥ prathamasāhasam // BrhS_1,20.17

deśa-ādikaṃ kṣipan dāpyaḥ paṇān ardhatrayodaśa / pāpena yojayan darpād dāpyaḥ prathama-sāhasam //

dharmopadeśakartā ca vedodāharaṇānvitaḥ /
ākrośakas tu viprāṇāṃ jihvāc chedena daṇḍyate // BrhS_1,20.18

dharma-upadeśa-kartā ca veda-udāharaṇa-anvitaḥ / ākrośakas tu viprāṇāṃ jihvāc chedena daṇḍyate //

eṣa daṇḍaḥ samākhyātaḥ puruṣāpekṣayā mayā /
samanyūnādhikatvena kalpanīyo manīṣibhiḥ // BrhS_1,20.19

eṣa daṇḍaḥ samākhyātaḥ puruṣa-apekṣayā mayā / sama-nyūna-adhikatvena kalpanīyo manīṣibhiḥ //

daṇḍa-pāruṣyam

hastapāṣāṇalaguḍair bhasmakardamapāṃsubhiḥ /
āyudhaiś ca praharaṇair daṇḍapāruṣyam ucyate // BrhS_1,21.1

hasta-pāṣāṇa-laguḍair bhasma-kardama-pāṃsubhiḥ / āyudhaiś ca praharaṇair daṇḍa-pāruṣyam ucyate //

vākpāruṣye kṛte yasya yathā daṇḍo vidhīyate /
tasyaiva dviguṇaṃ daṇḍaṃ kārayen maraṇād ṛte // BrhS_1,21.2

vāk-pāruṣye kṛte yasya yathā daṇḍo vidhīyate / tasya eva dvi-guṇaṃ daṇḍaṃ kārayen maraṇād ṛte //

dvayoḥ praharator daṇḍaḥ samayos tu samaḥ smṛtaḥ /
ārambhako 'nubandhī ca dāpyaḥ syād adhikaṃ damam // BrhS_1,21.3

dvayoḥ praharator daṇḍaḥ samayos tu samaḥ smṛtaḥ / ārambhako 'nubandhī ca dāpyaḥ syād adhikaṃ damam //

pūrvākruṣṭaḥ samākrośaṃs tāḍitaḥ pratitāḍayan /
hatvātatāyinaṃ caiva nāparādhī bhaven naraḥ // BrhS_1,21.4

pūrva-ākruṣṭaḥ samākrośaṃs tāḍitaḥ pratitāḍayan / hatvā ātatāyinaṃ ca eva na aparādhī bhaven naraḥ //

vākpāruṣyādinā nīco yaḥ santam abhilaṅghayet /
sa eva tāḍayaṃs tasya nānveṣṭavyo mahībhujā // BrhS_1,21.5

vāk-pāruṣya-ādinā nīco yaḥ santam abhilaṅghayet / sa eva tāḍayaṃs tasya na anveṣṭavyo mahī-bhujā //

prathamaṃ daṇḍa-pāruṣyam

bhasmādīnāṃ prakṣipaṇaṃ tāḍanaṃ ca karādinā /
prathamaṃ daṇḍapāruṣyaṃ damaḥ kāryo 'tra māṣikaḥ // BrhS_1,21.6

bhasma-ādīnāṃ prakṣipaṇaṃ tāḍanaṃ ca kara-ādinā / prathamaṃ daṇḍa-pāruṣyaṃ damaḥ kāryo 'tra māṣikaḥ //

eṣa daṇḍaḥ sameṣūktaḥ parastrīṣv adhikeṣu ca /
dviguṇas triguṇo jñeyaḥ prādhānyāpekṣayā buddhaiḥ // BrhS_1,21.7

eṣa daṇḍaḥ sameṣu uktaḥ para-strīṣv adhikeṣu ca / dvi-guṇas tri-guṇo jñeyaḥ prādhānya-apekṣayā buddhaiḥ //

udyate 'śmaśilākāṣṭhe kartavyaḥ prathamo damaḥ /
parasparaṃ hastapāde daśaviṃśatikas tathā // BrhS_1,21.8

udyate 'śma-śilā-kāṣṭhe kartavyaḥ prathamo damaḥ / parasparaṃ hasta-pāde daśaviṃśatikas tathā //

madhyamam

madhyamaḥ śastrasaṃdhāne saṃyojyaḥ kṣubdhayor dvayoḥ /
kāryaḥ kṛtānurūpas tu lagne ghāte damo budhaiḥ // BrhS_1,21.9

madhyamaḥ śastra-saṃdhāne saṃyojyaḥ kṣubdhayor dvayoḥ / kāryaḥ kṛta-anurūpas tu lagne ghāte damo budhaiḥ //

iṣṭakopalakāṣṭhaiś ca tāḍane tu dvimāṣikaḥ /
dviguṇaḥ śoṇitodbhede daṇḍaḥ kāryo manīṣibhiḥ // BrhS_1,21.10

iṣṭa-kopala-kāṣṭhaiś ca tāḍane tu dvi-māṣikaḥ / dvi-guṇaḥ śoṇita-udbhede daṇḍaḥ kāryo manīṣibhiḥ //

tvagbhede prathamo daṇḍo māṃsabhede tu madhyamaḥ /
uttamam
uttamas tv asthibhede syād dhātena tu pramāpaṇam // Brh_1,21.11

tvag-bhede prathamo daṇḍo māṃsa-bhede tu madhyamaḥ / uttamam uttamas tv asthi-bhede syād dhātena tu pramāpaṇam //

karṇanāsākaracchede dantabhaṅge 'sthibhedane /
kartavyo madhyamo daṇḍo dviguṇaḥ patiteṣu tu // BrhS_1,21.12

karṇa-nāsā-kara-cchede danta-bhaṅge 'sthi-bhedane / kartavyo madhyamo daṇḍo dvi-guṇaḥ patiteṣu tu //

karṇauṣṭhaghrāṇapādākṣijihvāśiśnakarasya ca /
chedane cottamo daṇḍo bhedane madhyamo guruḥ // BrhS_1,21.13

karṇa-oṣṭha-ghrāṇa-pāda-akṣijihvā-śiśna-karasya ca / chedane ca uttamo daṇḍo bhedane madhyamo guruḥ //

daṇḍas tv abhihitāyaiva daṇḍapāruṣyakalpitaḥ /
hṛte tad dviguṇaṃ cānyadrājadaṇḍas tato 'dhikaḥ // BrhS_1,21.14

daṇḍas tv abhihitāya aiva daṇḍa-pāruṣya-kalpitaḥ / hṛte tad dvi-guṇaṃ ca anyadrāja-daṇḍas tato 'dhikaḥ //

aṅgāvabhedane caiva pīḍane chedane tathā /
samutthānavyayaṃ dāpyaḥ kalahāpahṛtaṃ ca yat // BrhS_1,21.15

aṅga-avabhedane ca eva pīḍane chedane tathā / samutthāna-vyayaṃ dāpyaḥ kalaha-apahṛtaṃ ca yat //

vivikte tāḍito yas tu hato dṛśyeta vā bhavet /
hantā tad anumānena vijñeyaḥ śapathena vā // BrhS_1,21.16

vivikte tāḍito yas tu hato dṛśyeta vā bhavet / hantā tad anumānena vijñeyaḥ śapathena vā //

antarveśmany araṇye vā niśāyāṃ yatra tāḍitaḥ /
śoṇitaṃ tatra dṛśyeta na pṛcchet tatra sākṣiṇaḥ // BrhS_1,21.17

antar-veśmany araṇye vā niśāyāṃ yatra tāḍitaḥ / śoṇitaṃ tatra dṛśyeta na pṛcchet tatra sākṣiṇaḥ //

kaścit kṛtvātmanaś cihnaṃ dveṣāt param abhidravet /
hetvartham atisāmarthyais tatra yuktaṃ parīkṣaṇam // BrhS_1,21.18

kaścit kṛtvā ātmanaś cihnaṃ dveṣāt param abhidravet / hetv-artham atisāmarthyais tatra yuktaṃ parīkṣaṇam //

ākruṣṭas tu samākrośaṃs tāḍitaḥ pratitāḍayan /
hatvāparādhinaṃ caiva nāparādhī bhaven naraḥ // BrhS_1,21.19

ākruṣṭas tu samākrośaṃs tāḍitaḥ pratitāḍayan / hatva āparādhinaṃ ca eva na aparādhī bhaven naraḥ //

prātilomyās tathā cāntyāḥ puruṣāṇāṃ malāḥ smṛtāḥ /
brāhmaṇātikrame vadhyā na dātavyā dhanaṃ kvacit // BrhS_1,21.20

prātilomyās tathā ca antyāḥ puruṣāṇāṃ malāḥ smṛtāḥ / brāhmaṇa-atikrame vadhyā na dātavyā dhanaṃ kvacit //

śrāntān kṣudhārtān tṛṣitān akāle vāhayet tu yaḥ /
sa goghno niṣkṛtiṃ kāryo dāpyo vāpy athavā damam // BrhS_1,21.21

śrāntān kṣudhā-ārtān tṛṣitān akāle vāhayet tu yaḥ / sa go-ghno niṣkṛtiṃ kāryo dāpyo va āpy athavā damam //

samutthānavyayaṃ dāpyaḥ kalahāya kṛtaṃ ca yat /
yenāṅgena dvijātīnāṃ śūdraḥ praharate ruṣā /
chettavyaṃ tad bhavet tasya manunā samudāhṛtam // BrhS_1,21.22

samutthāna-vyayaṃ dāpyaḥ kalahāya kṛtaṃ ca yat / yena aṅgena dvi-jātīnāṃ śūdraḥ praharate ruṣā / chettavyaṃ tad bhavet tasya manunā samudāhṛtam //

steyam

prakāśāś cāprakāśāś ca taskarā dvividhā smṛtāḥ /
prajñāsāmarthyam āyābhiḥ prabhinnās te sahasradhā // BrhS_1,22.1

prakāśāś ca aprakāśāś ca taskarā dvi-vidhā smṛtāḥ / prajñā-sāmarthyam āyābhiḥ prabhinnās te sahasradhā //

prakāśāprakāśa-taskarāḥ

naigamā vaidyakitavāḥ sabhyotkocakavañcakāḥ /
daivotpātavido bhadrāḥ śilpajñāḥ pratirūpakāḥ // BrhS_1,22.2

naigamā vaidya-kitavāḥ sabhya-utkocaka-vañcakāḥ / daiva-utpāta-vido bhadrāḥ śilpa-jñāḥ pratirūpakāḥ //

akriyākāriṇaś caiva madhyasthāḥ kūṭasākṣiṇaḥ /
prakāśataskarā hy ete tathā kuhakajīvinaḥ // BrhS_1,22.3

akriyā-kāriṇaś ca eva madhya-sthāḥ kūṭa-sākṣiṇaḥ / prakāśa-taskarā hy ete tathā kuhaka-jīvinaḥ //

sandhicchidaḥ pānthamuṣo dvicatuṣpadahāriṇaḥ /
utkṣepakāḥ sasyaharāḥ jñeyāḥ pracchannataskarāḥ // BrhS_1,22.4

sandhi-cchidaḥ pāntha-muṣo dvi-catuṣ-pada-hāriṇaḥ / utkṣepakāḥ sasya-harāḥ jñeyāḥ pracchanna-taskarāḥ //

teṣāṃ daṇḍaḥ

saṃsargacihnarūpaiś ca vijñātā rājapūruṣaiḥ /
pradāpyāpahṛtaṃ daṇḍyā damaiḥ śāstrapracoditaiḥ // BrhS_1,22.5

saṃsarga-cihna-rūpaiś ca vijñātā rāja-pūruṣaiḥ / pradāpya apahṛtaṃ daṇḍyā damaiḥ śāstra-pracoditaiḥ //

utkṣepakas tu saṃdaṃśair bhettavyo rājapūruṣaiḥ /
dhānyahartā daśaguṇaṃ dāpyaḥ syād dviguṇaṃ damam // BrhS_1,22.6

utkṣepakas tu saṃdaṃśair bhettavyo rāja-pūruṣaiḥ / dhānya-hartā daśa-guṇaṃ dāpyaḥ syād dvi-guṇaṃ damam //

ekasmin yatra nidhanaṃ prāpite duṣṭacāriṇi /
bahūnāṃ bhavati kṣemaḥ tasya puṇyaprado vadhaḥ // BrhS_1,22.7

ekasmin yatra nidhanaṃ prāpite duṣṭa-cāriṇi / bahūnāṃ bhavati kṣemaḥ tasya puṇya-prado vadhaḥ //

tathā pāntham uṣo vṛkṣe gale badhvāvalambayet // Brh_1,22.8

tathā pāntham uṣo vṛkṣe gale badhva āvalambayet //

aṅgulīgranthibhedasya chedayet prathame grahe /
dvitīye hastacaraṇau tṛtīye vadham arhati // BrhS_1,22.9

aṅgulī-granthi-bhedasya chedayet prathame grahe / dvitīye hasta-caraṇau tṛtīye vadham arhati //

ajñātauṣadhimantras tu yaś ca vyādher atattvavit /
rogibhyo 'rthaṃ samādatte sa daṇḍyaś coravad bhiṣak // BrhS_1,22.10

ajñāta-oṣadhi-mantras tu yaś ca vyādher atattvavit / rogibhyo 'rthaṃ samādatte sa daṇḍyaś coravad bhiṣak //

glahaḥ prakāśaḥ kartavyo nirvāsyāḥ kūṭadevinaḥ // Brh_1,22.11

glahaḥ prakāśaḥ kartavyo nirvāsyāḥ kūṭa-devinaḥ //

kūṭākṣadevinaḥ kṣudrā rājabhāryāharāś ca ye /
gaṇakā vañcakāś caiva daṇḍyās te kitavā smṛtāḥ // BrhS_1,22.12

kūṭa-akṣa-devinaḥ kṣudrā rāja-bhārya-āharāś ca ye / gaṇakā vañcakāś ca eva daṇḍyās te kitavā smṛtāḥ //

pracchannadoṣavyāmiśraṃ punaḥ saṃskṛtavikrayī /
paṇye tad dviguṇaṃ dāpyo vaṇigdaṇḍaṃ ca tatsamam // BrhS_1,22.13

pracchanna-doṣa-vyāmiśraṃ punaḥ saṃskṛta-vikrayī / paṇye tad dvi-guṇaṃ dāpyo vaṇig-daṇḍaṃ ca tat-samam //

anyāyavādinaḥ sabhyās tathaivotkocajīvinaḥ /
viśvastavañcakāś caiva nirvāsyāḥ sarva eva te // BrhS_1,22.14

anyāya-vādinaḥ sabhyās tatha aiva utkoca-jīvinaḥ / viśvasta-vañcakāś ca eva nirvāsyāḥ sarva eva te //

jyotir jñānaṃ tathotpātam aviditvā tu ye nṛṇām /
śrāvayanty arthalobhena vineyās te prayatnataḥ // BrhS_1,22.15

jyotir jñānaṃ tatha ūtpātam aviditvā tu ye nṛṇām / śrāvayanty artha-lobhena vineyās te prayatnataḥ //

daṇḍājinādibhir yuktam ātmānaṃ darśayanti ye /
hiṃsantaś cchadmanā nṛṇāṃ vadhyās te rājapūruṣaiḥ // BrhS_1,22.16

daṇḍa-ajina-ādibhir yuktam ātmānaṃ darśayanti ye / hiṃsantaś cchadmanā nṛṇāṃ vadhyās te rāja-pūruṣaiḥ //

alpamūlyaṃ tu saṃskṛtya nayanti bahumūlyatām /
strībālakān vañcayanti daṇḍyās te 'rthānurūpataḥ // BrhS_1,22.17

alpa-mūlyaṃ tu saṃskṛtya nayanti bahu-mūlyatām / strī-bālakān vañcayanti daṇḍyās te 'rtha-anurūpataḥ //

hemamuktāprabālādyaṃ kṛtrimaṃ kurvate tu ye /
kretre mūlyaṃ pradāpyās te rājñā tad dviguṇaṃ damam // BrhS_1,22.18

hema-muktā-prabāla-ādyaṃ kṛtrimaṃ kurvate tu ye / kretre mūlyaṃ pradāpyās te rājñā tad dvi-guṇaṃ damam //

madhyasthā vañcayanty ekaṃ snehalobhādinā yadā /
sākṣiṇaś cānyathā brūyur dāpyās te dviguṇaṃ damam // BrhS_1,22.19

madhya-sthā vañcayanty ekaṃ sneha-lobha-ādinā yadā / sākṣiṇaś ca anyathā brūyur dāpyās te dvi-guṇaṃ damam //

mantrauṣadhibalāt kiṃcit saṃbhrāntiṃ darśayanti ye /
mūlakarma ca kurvanti nirvāsyās te mahībhujā // BrhS_1,22.20

mantra-oṣadhi-balāt kiṃcit saṃbhrāntiṃ darśayanti ye / mūla-karma ca kurvanti nirvāsyās te mahī-bhujā //

sandhicchedo hṛtaṃ tyājyāḥ śūlam āropayet tataḥ /
tathā pāntham uṣo vṛkṣe gale baddhvāvalambayet // BrhS_1,22.21

sandhi-cchedo hṛtaṃ tyājyāḥ śūlam āropayet tataḥ / tathā pāntham uṣo vṛkṣe gale baddhva āvalambayet //

manuṣyahāriṇo rājñā dagdhavyās te kaṭāgninā /
gohartur nāsikāṃ chindyāt badhvā vāmbhasi majjayet // BrhS_1,22.22

manuṣya-hāriṇo rājñā dagdhavyās te kaṭāgninā / gohartur nāsikāṃ chindyāt badhvā va āmbhasi majjayet //

dhānyaṃ daśabhyaḥ kumbhebhyo haraṇe 'bhyadhikaṃ vadhaḥ /
śeṣeṣv ekādaśaguṇaṃ dāpyas tasya ca taddhanam // BrhS_1,22.23

dhānyaṃ daśabhyaḥ kumbhebhyo haraṇe 'bhyadhikaṃ vadhaḥ / śeṣeṣv ekādaśa-guṇaṃ dāpyas tasya ca tad-dhanam //

dhānyahārī daśaguṇaṃ dāpyas tad dviguṇaṃ damam // Brh_1,22.24

dhānya-hārī daśa-guṇaṃ dāpyas tad dvi-guṇaṃ damam //

tṛṇaṃ vā yadi vā kāṣṭhaṃ puṣpaṃ vā yadi vā phalam /
anāpṛcchya tu gṛhṇāno hastacchedanam arhati // BrhS_1,22.25

tṛṇaṃ vā yadi vā kāṣṭhaṃ puṣpaṃ vā yadi vā phalam / anāpṛcchya tu gṛhṇāno hasta-cchedanam arhati //

vṛttasvādhyāyavān steyī bandhane kleśyate ciram /
svāmine tad dhanaṃ dāpyaḥ prāyaścittaṃ na kāryate // BrhS_1,22.26

vṛtta-svādhyāyavān steyī bandhane kleśyate ciram / svāmine tad dhanaṃ dāpyaḥ prāyaścittaṃ na kāryate //

sāhasam

stenānām etad ākhyātaṃ sarveṣāṃ daṇḍanigraham /
sāhasasyādhunā samyak śrūyatāṃ vadhaśāsanam // BrhS_1,23.1

stenānām etad ākhyātaṃ sarveṣāṃ daṇḍa-nigraham / sāhasasya ādhunā samyak śrūyatāṃ vadha-śāsanam //

manuṣyamāraṇaṃ cauryaṃ paradārābhimarśanam /
pāruṣyam ubhayaṃ caiva sāhasaṃ tu caturvidham // BrhS_1,23.2

manuṣya-māraṇaṃ cauryaṃ para-dāra-abhimarśanam / pāruṣyam ubhayaṃ ca eva sāhasaṃ tu catur-vidham //

hīnamadhyottamatvena trividhaṃ tat prakīrtitam /
dravyāpekṣayā damās tatra prathamottamamadhyamāḥ // BrhS_1,23.3

hīna-madhya-uttamatvena trividhaṃ tat prakīrtitam / dravya-apekṣayā damās tatra prathama-uttama-madhyamāḥ //

ātatāyidvijāgyāṇāṃ dharmayuddhena hiṃsanam /
imān dharmān kaliyuge varjyān āhur manīṣiṇaḥ // BrhS_1,23.4

ātatāyi-dvija-agyāṇāṃ dharma-yuddhena hiṃsanam / imān dharmān kaliyuge varjyān āhur manīṣiṇaḥ //

kṣetropakaraṇaṃ setuṃ mūlapuṣpaphalāni ca /
vināśayan haran daṇḍyaḥ śatodyam anurūpataḥ // BrhS_1,23.5

kṣetra-upakaraṇaṃ setuṃ mūla-puṣpa-phalāni ca / vināśayan haran daṇḍyaḥ śatodyam anurūpataḥ //

paśuvastrānnapānāni gṛhopakaraṇaṃ tathā /
hiṃsayaṃś cauravad dāpyo dviśatodyaṃ damaṃ tathā // BrhS_1,23.6

paśu-vastra-anna-pānāni gṛha-upakaraṇaṃ tathā / hiṃsayaṃś cauravad dāpyo dvi-śatodyaṃ damaṃ tathā //

strīpuṃsau hemaratnāni devavipradhanaṃ tathā /
kauśeyaṃ cottamadravyam eṣāṃ mūlyasamo damaḥ // BrhS_1,23.7

strī-puṃsau hema-ratnāni deva-vipradhanaṃ tathā / kauśeyaṃ ca uttama-dravyam eṣāṃ mūlya-samo damaḥ //

dviguṇo vā kalpanīyaḥ puruṣāpekṣayā nṛpaiḥ /
hantā vā ghātanīyaḥ syāt prasaṃgavinivṛttaye // BrhS_1,23.8

dvi-guṇo vā kalpanīyaḥ puruṣa-apekṣayā nṛpaiḥ / hantā vā ghāta-nīyaḥ syāt prasaṃga-vinivṛttaye //

sāhasaṃ pañcadhā proktaṃ vadhas tatrādhikaḥ smṛtaḥ /
tatkāriṇo nārthadamaiḥ śāsyā vadhyāḥ prayatnataḥ // BrhS_1,23.9

sāhasaṃ pañcadhā proktaṃ vadhas tatra adhikaḥ smṛtaḥ / tat-kāriṇo na artha-damaiḥ śāsyā vadhyāḥ prayatnataḥ //

prakāśaghātakā ye tu tathā copāṃśughātakāḥ /
jñātvā samyagdhanaṃ hṛtvā hantavyāḥ vividhair vadhaiḥ // BrhS_1,23.10

prakāśa-ghātakā ye tu tathā ca upāṃśu-ghātakāḥ / jñātvā samyag-dhanaṃ hṛtvā hantavyāḥ vividhair vadhaiḥ //

sāhasikāḥ daṇḍyāḥ

mitraprāptyarthalābhe vā rājñā lokahitaiṣiṇā /
na moktavyāḥ sāhasikāḥ sarvalokabhayāvahāḥ // BrhS_1,23.11

mitra-prāpty-artha-lābhe vā rājñā loka-hita-eṣiṇā / na moktavyāḥ sāhasikāḥ sarva-loka-bhaya-avahāḥ //

lobhād bhayād vā yo rājā na hanty anyāyakāriṇaḥ /
tasya prakṣubhyate rāṣṭraṃ rājyāc ca parihīyate // BrhS_1,23.12

lobhād bhayād vā yo rājā na hanty anyāya-kāriṇaḥ / tasya prakṣubhyate rāṣṭraṃ rājyāc ca parihīyate //

bandhāgniviṣaśastreṇa parān yas tu pramāpayet /
krodhādinā nimittena naraḥ sāhasikas tu saḥ // BrhS_1,23.13

bandha-agni-viṣa-śastreṇa parān yas tu pramāpayet / krodha-ādinā nimittena naraḥ sāhasikas tu saḥ //

saṃbhūya-praharaṇa-nirṇayaḥ

ekasya bahavo yatra praharanti ruṣānvitāḥ /
marmaprahārado yas tu ghātakaḥ sa udāhṛtaḥ // BrhS_1,23.14

ekasya bahavo yatra praharanti ruṣa-anvitāḥ / marma-prahārado yas tu ghātakaḥ sa udāhṛtaḥ //

marmaghātī tu yas teṣāṃ yathoktaṃ dāpayed damam /
ārambhakṛtsahāyaś ca tathā mārgānudeśakaḥ /
āśrayaḥ śastradātā ca bhaktadātā vikarmiṇām // BrhS_1,23.15

marma-ghātī tu yas teṣāṃ yathā-uktaṃ dāpayed damam / ārambha-kṛtsahāyaś ca tathā mārga-anudeśakaḥ / āśrayaḥ śastra-dātā ca bhakta-dātā vikarmiṇām //

yuddhopadeśakaś caiva tadvināśapradarśakaḥ /
upekṣī kāryayuktaś ca doṣavaktānumodakaḥ // BrhS_1,23.16

yuddha-upadeśakaś ca eva tad-vināśa-pradarśakaḥ / upekṣī kārya-yuktaś ca doṣa-vakta ānumodakaḥ //

ātatāyi-vadhaḥ

nātatāyivadhe hantā kilviṣaṃ prāpnuyāt kvacit /
vināśārthinam āyāntaṃ ghātayann āparādhnuyāt // BrhS_1,23.17

nā atatāyi-vadhe hantā kilviṣaṃ prāpnuyāt kvacit / vināśa-arthinam āyāntaṃ ghātayann āparādhnuyāt //

ātatāyinam utkṛṣṭaṃ vṛttasvādhyāyasaṃyutam /
yo na hanyād vadhaprāptaṃ so 'śvamedhaphalaṃ labhet // BrhS_1,23.18

ātatāyinam utkṛṣṭaṃ vṛtta-svādhyāya-saṃyutam / yo na hanyād vadha-prāptaṃ so 'śvamedha-phalaṃ labhet //

svādhyāyinaṃ kule jātaṃ yo hanyād ātatāyinam /
ahatvā bhrūṇahā sa syān na hatvā bhrūṇahā bhavet // BrhS_1,23.19

svādhyāyinaṃ kule jātaṃ yo hanyād ātatāyinam / ahatvā bhrūṇahā sa syān na hatvā bhrūṇahā bhavet //

sāṃprataṃ sāhasaṃ steyaṃ śrūyatāṃ krodhalobhajam /
ghātakādarśane nirṇayaḥ
kṣatasyālpam ahatvaṃ ca marmasthānaṃ ca yatnataḥ /
sāmarthyaṃ cānubandhaṃ ca jñātvā cihnaiḥ prasādayet // BrhS_1,23.20

sāṃprataṃ sāhasaṃ steyaṃ śrūyatāṃ krodha-lobhajam / ghātaka-adarśane nirṇayaḥ kṣatasya alpam ahatvaṃ ca marma-sthānaṃ ca yatnataḥ / sāmarthyaṃ ca anubandhaṃ ca jñātvā cihnaiḥ prasādayet //

hatas tu dṛśyate yatra ghātakaś ca na dṛśyate /
pūrvavairānusāreṇa jñātavyaḥ sa mahībhujā // BrhS_1,23.21

hatas tu dṛśyate yatra ghātakaś ca na dṛśyate / pūrva-vaira-anusāreṇa jñātavyaḥ sa mahībhujā //

samaghātī tu yas teṣāṃ yathoktaṃ dāpayed damam /
ārambhakṛtsahāyaś ca doṣabhājas tad ardhataḥ // BrhS_1,23.22

samaghātī tu yas teṣāṃ yathā-uktaṃ dāpayed damam / ārambha-kṛtsahāyaś ca doṣa-bhājas tad ardhataḥ //

prativeśyānuveśyau ca tasya mitrāribāndhavāḥ /
praṣṭavyā rājapuruṣaiḥ sāmādibhir upakramaiḥ // BrhS_1,23.23

prativeśya-anuveśyau ca tasya mitra-ari-bāndhavāḥ / praṣṭavyā rāja-puruṣaiḥ sāmādibhir upakramaiḥ //

vijñeyo 'sādhusaṃsargāc cihnahoḍhena vā naraiḥ /
eṣoditā ghātakānāṃ taskarāṇāṃ ca bhāvanā // BrhS_1,23.24

vijñeyo 'sādhu-saṃsargāc cihna-hoḍhena vā naraiḥ / eṣa-uditā ghātakānāṃ taskarāṇāṃ ca bhāvanā //

gṛhītaḥ śaṅkayā yas tu na tat kāryaṃ prapadyate /
śapathena viśoddhavyaḥ sarvavādeṣv ayaṃ vidhiḥ // BrhS_1,23.25

gṛhītaḥ śaṅkayā yas tu na tat kāryaṃ prapadyate / śapathena viśa-uddhavyaḥ sarva-vādeṣv ayaṃ vidhiḥ //

divyair viśuddho medhyaḥ syād aśuddho vadham arhati /
nigrahānugrahair rājñaḥ kīrtir dharmaś ca vardhate // BrhS_1,23.26

divyair viśuddho medhyaḥ syād aśuddho vadham arhati / nigraha-anugrahair rājñaḥ kīrtir dharmaś ca vardhate //

strī-saṃgrahaṇam

pāruṣyaṃ dvividhaṃ proktaṃ sāhasaṃ ca dvilakṣaṇam /
pāpamūlaṃ saṃgrahaṇaṃ triprakāraṃ nibodhata // BrhS_1,24.1

pāruṣyaṃ dvividhaṃ proktaṃ sāhasaṃ ca dvi-lakṣaṇam / pāpa-mūlaṃ saṃgrahaṇaṃ tri-prakāraṃ nibodhata //

balopādhikṛte dve tu tṛtīyam anurāgajam /
tat punas trividhaṃ proktaṃ prathamaṃ madhyamottamam // BrhS_1,24.2

bala-upādhi-kṛte dve tu tṛtīyam anurāgajam / tat punas trividhaṃ proktaṃ prathamaṃ madhyama-uttamam //

anicchantyā yat kriyate suptonmattapramattayā /
pralapantyā vā rahasi balāt kārakṛtaṃ tu tat // BrhS_1,24.3

anicchantyā yat kriyate supta-unmatta-pramattayā / pralapantyā vā rahasi balāt kāra-kṛtaṃ tu tat //

chadmanā gṛham ānīya dattvā vā madyakārmaṇam /
saṃyogaḥ kriyate yasyās tadupādhikṛtaṃ viduḥ // BrhS_1,24.4

chadmanā gṛham ānīya dattvā vā madya-kārmaṇam / saṃyogaḥ kriyate yasyās tad-upādhi-kṛtaṃ viduḥ //

anyonyacakṣūrāgeṇa dūtīsaṃpreṣaṇena ca /
kṛtaṃ rūpārthalobhena jñeyaṃ tadanurāgajam // BrhS_1,24.5

anyonya-cakṣūrāgeṇa dūtī-saṃpreṣaṇena ca / kṛtaṃ rūpa-artha-lobhena jñeyaṃ tad-anurāga-jam //

tat punas trividhaṃ proktaṃ prathamaṃ madhyamottamam /
apāṅgaprekṣaṇaṃ hāsyaṃ dūtīsaṃpreṣaṇaṃ tathā /
sparśo bhūṣaṇavastrāṇāṃ saṃgrahaḥ prathamaḥ smṛtaḥ // BrhS_1,24.6

tat punas trividhaṃ proktaṃ prathamaṃ madhyama-uttamam / apāṅga-prekṣaṇaṃ hāsyaṃ dūtī-saṃpreṣaṇaṃ tathā / sparśo bhūṣaṇa-vastrāṇāṃ saṃgrahaḥ prathamaḥ smṛtaḥ //

preṣaṇaṃ gandhamālyānāṃ dhūpam adhvann avāsasām /
saṃbhāṣaṇaṃ ca rahasi madhyamaṃ saṃgrahaṃ viduḥ // BrhS_1,24.7

preṣaṇaṃ gandha-mālyānāṃ dhūpam adhvann avāsasām / saṃbhāṣaṇaṃ ca rahasi madhyamaṃ saṃgrahaṃ viduḥ //

ekaśāyyāsanaṃ krīḍā cumbanāliṅganaṃ tathā /
etat saṃgrahaṇaṃ proktam uttamaṃ śāstravedibhiḥ // BrhS_1,24.8

eka-śāyyā-āsanaṃ krīḍā cumbanā-liṅganaṃ tathā / etat saṃgrahaṇaṃ proktam uttamaṃ śāstra-vedibhiḥ //

preṣaṇaṃ gandhamālyānāṃ dhūpabhūṣaṇavāsasām /
pralobhanaṃ cānnapānair madhyamaḥ saṃgrahaḥ smṛtaḥ // BrhS_1,24.9

preṣaṇaṃ gandha-mālyānāṃ dhūpa-bhūṣaṇa-vāsasām / pralobhanaṃ ca anna-pānair madhyamaḥ saṃgrahaḥ smṛtaḥ //

preṣaṇaṃ gandhamālyānāṃ phalamadyānnavāsasām /
saṃbhāṣaṇaṃ ca rahasi madhyamaṃ saṃgrahaṃ viduḥ // BrhS_1,24.10

preṣaṇaṃ gandha-mālyānāṃ phala-madya-anna-vāsasām / saṃbhāṣaṇaṃ ca rahasi madhyamaṃ saṃgrahaṃ viduḥ //

trayāṇām api caiteṣāṃ prathamo madhya uttamaḥ /
vinayaḥ kalpanīyaḥ syād adhiko draviṇādhike // BrhS_1,24.11

trayāṇām api ca eteṣāṃ prathamo madhya uttamaḥ / vinayaḥ kalpanīyaḥ syād adhiko draviṇa-adhike //

parapatnyā tu puruṣaḥ saṃbhāṣāṃ yojayan rahaḥ /
pūrvam ākṣārito doṣaiḥ prāpnuyāt pūrvasāhasam // BrhS_1,24.12

parapatnyā tu puruṣaḥ saṃbhāṣāṃ yojayan rahaḥ / pūrvam ākṣārito doṣaiḥ prāpnuyāt pūrva-sāhasam //

sahamāyaḥ kāmayate dhanaṃ tasyākhilaṃ haret /
utkṛtya liṅgavṛṣaṇau bhrāmayed gardabhena tu // BrhS_1,24.13

sahamāyaḥ kāmayate dhanaṃ tasya akhilaṃ haret / utkṛtya liṅga-vṛṣaṇau bhrāmayed gardabhena tu //

chadmanā kāmayed yas tu tasya sarvaharo damaḥ /
aṅkayitvā bhagāṅgena purān nirvāsayet tataḥ // BrhS_1,24.14

chadmanā kāmayed yas tu tasya sarva-haro damaḥ / aṅkayitvā bhaga-aṅgena purān nirvāsayet tataḥ //

damo neyaḥ sabhāyāṃ yo hīnāyām adhikas tataḥ /
puṃsaḥ kāryo 'dhikāyāṃ tu gamane saṃpramāpaṇam // BrhS_1,24.15

damo neyaḥ sabhāyāṃ yo hīnāyām adhikas tataḥ / puṃsaḥ kāryo 'dhikāyāṃ tu gamane saṃpramāpaṇam //

gṛham āgatya yā nārī pralobhya sparśanādinā /
kāmayet tatra sā daṇḍyā narasyārdhadamaḥ smṛtaḥ // BrhS_1,24.16

gṛham āgatya yā nārī pralobhya sparśana-ādinā / kāmayet tatra sā daṇḍyā narasya ardha-damaḥ smṛtaḥ //

chinnanāsauṣṭhakarṇānāṃ paribhrāmyāpsu majjayet /
khādayed vā sārameyaiḥ saṃsthāne bahusaṃsthite // BrhS_1,24.17

chinna-nāsa-oṣṭha-karṇānāṃ paribhrāmya apsu majjayet / khādayed vā sārameyaiḥ saṃsthāne bahu-saṃsthite //

anicchantī tu yā bhuktā guptāṃ tāṃ vāsayed gṛhe /
malināṅgīm adhaḥ śayyāṃ piṇḍamātropajīvinīm // BrhS_1,24.18

anicchantī tu yā bhuktā guptāṃ tāṃ vāsayed gṛhe / malina-aṅgīm adhaḥ śayyāṃ piṇḍa-mātra-upajīvinīm //

kārayen niṣkṛtiṃ kṛcchraṃ parākaṃ vā same gatām /
hīnavarṇopabhuktā yā tyājyā vadhyātha vā bhavet // BrhS_1,24.19

kārayen niṣkṛtiṃ kṛcchraṃ parākaṃ vā same gatām / hīna-varṇa-upabhuktā yā tyājyā vadhya ātha vā bhavet //

strī-puṃsa-vartanopāyaḥ

etat saṃgrahaṇasyoktaṃ vidhānaṃ saṃgrahas tathā /
strīpuṃsavartanopāyaḥ śrūyatāṃ gadato mama // BrhS_1,25.1

etat saṃgrahaṇasya uktaṃ vidhānaṃ saṃgrahas tathā / strī-puṃsa-vartana-upāyaḥ śrūyatāṃ gadato mama //

sūkṣmebhyo 'pi prasaṅgebhyo nivāryā strī svabandhubhiḥ /
śvaśrvādibhir gurustrībhiḥ pālanīyā divāniśam // BrhS_1,25.2

sūkṣmebhyo 'pi prasaṅgebhyo nivāryā strī sva-bandhubhiḥ / śvaśrv-ādibhir guru-strībhiḥ pālanīyā divāniśam //

svakāme vartamānā tu yā snehān na nivāritā /
avaśyā sā bhavet paścād yathā vyādhir upekṣitā // BrhS_1,25.3

svakāme vartamānā tu yā snehān na nivāritā / avaśyā sā bhavet paścād yathā vyādhir upekṣitā //

pitṛ-pati-putrāṇāṃ dharmāḥ

aprayacchan pitā kāle patiś cānupayann ṛtau /
putraś cābhaktado mātuḥ gārhyo daṇḍyaś ca dharmataḥ // BrhS_1,25.4

aprayacchan pitā kāle patiś ca anupayann ṛtau / putraś ca abhaktado mātuḥ gārhyo daṇḍyaś ca dharmataḥ //

yatra striyo 'bhipūjyante ramante tatra devatāḥ /
saṃpadaś ca prajāḥ śuddhāḥ kriyā ca saphalā bhavet // BrhS_1,25.5

yatra striyo 'bhipūjyante ramante tatra devatāḥ / saṃpadaś ca prajāḥ śuddhāḥ kriyā ca saphalā bhavet //

āyavyaye 'nnasaṃskāre gṛhopaskārarakṣaṇe /
śauce 'gnikārye saṃyojyāḥ strīṇāṃ śuddhir iyaṃ smṛtā // BrhS_1,25.6

āyavyaye 'nna-saṃskāre gṛha-upaskāra-rakṣaṇe / śauce 'gni-kārye saṃyojyāḥ strīṇāṃ śuddhir iyaṃ smṛtā //

bhartrā patnī samabhyarcyā vastrālaṃkārabhojanaiḥ /
utsave tu pitṛbhrātṛśvaśurādyaiś ca bandhubhiḥ // BrhS_1,25.7

bhartrā patnī samabhyarcyā vastra-alaṃkāra-bhojanaiḥ / utsave tu pitṛ-bhrātṛśvaśur-ādyaiś ca bandhubhiḥ //

patiṃ yā nāticarati manovākkāyasaṃyutā /
sā bhartṛlokān āpnoti sadbhiḥ sādhvīti cocyate // BrhS_1,25.8

patiṃ yā na aticarati mano-vāk-kāya-saṃyutā / sā bhartṛ-lokān āpnoti sadbhiḥ sādhvi īti ca ucyate //

strī-dūṣaṇāni

bhartrā pitrā sutair na strī viyuktānyagṛhe vaset /
asatsaṅge viśeṣeṇa garhyatām eti sā dhruvam // BrhS_1,25.9

bhartrā pitrā sutair na strī viyukta ānya-gṛhe vaset / asat-saṅge viśeṣeṇa garhyatām eti sā dhruvam //

pūrvotthānaṃ guruṣv arvāg bhojanavyañjanakriyā /
jaghanyāsanaśāyitvaṃ karma strīṇām udāhṛtam // BrhS_1,25.10

pūrva-utthānaṃ guruṣv arvāg bhojana-vyañjana-kriyā / jaghanya-āsana-śāyitvaṃ karma strīṇām udāhṛtam //

pānāṭanadivāsvapnam akriyā dūṣaṇaṃ striyāḥ // Brh_1,25.11

pāna-aṭana-divāsvapnam akriyā dūṣaṇaṃ striyāḥ //

ārtārte mudite hṛṣṭā proṣite malinā kṛśā /
mrte mriyeta yā patyau sā strī jñeyā pativratā // BrhS_1,25.12

ārta-ārte mudite hṛṣṭā proṣite malinā kṛśā / mrte mriyeta yā patyau sā strī jñeyā pativratā //

prasādhanaṃ nṛttagītasamājotsavadarśanam /
māṃsamadyābhiyogaṃ ca na kuryāt proṣite prabhau // BrhS_1,25.13

prasādhanaṃ nṛtta-gītasamāja-utsava-darśanam / māṃsa-madya-abhiyogaṃ ca na kuryāt proṣite prabhau //

śarīrārdhaṃ smṛtā jāyā puṇyāpuṇyaphale samā /
anvārūḍhā jīvatī[ntī] ca sādhvī bhartur hittaya sā // BrhS_1,25.14

śarīra-ardhaṃ smṛtā jāyā puṇya-apuṇya-phale samā / anvārūḍhā jīvatī[ntī] ca sādhvī bhartur hittaya sā //

vratopavāsaniratā brahmacarye vyavasthitā /
dharmadānaparā nityam aputrāpi divaṃ vrajet // BrhS_1,25.15

vrata-upavāsa-niratā brahmacarye vyavasthitā / dharma-dāna-parā nityam aputra āpi divaṃ vrajet //

niyoga-nisedhaḥ

uktvā niyogo manunā niṣiddhaḥ svayam eva tu /
yugahrāsād aśakyo 'yaṃ kartuṃ sarvair vidhānataḥ // BrhS_1,25.16

uktvā niyogo manunā niṣiddhaḥ svayam eva tu / yuga-hrāsād aśakyo 'yaṃ kartuṃ sarvair vidhānataḥ //

tapojñānasamāyuktāḥ kṛte tretāyuge narāḥ /
dvāpare ca kalau nṛṇāṃ śaktihānir vinirmitā // BrhS_1,25.17

tapo-jñāna-samāyuktāḥ kṛte tretā-yuge narāḥ / dvāpare ca kalau nṛṇāṃ śakti-hānir vinirmitā //

dāya-bhāgaḥ

dadāti dīyate pitrā putrebhyaḥ svasya yad dhanam /
tad dāyaṃ gap: 5 syllables gap: 8 syllables // BrhS_1,26.1

dadāti dīyate pitrā putrebhyaḥ svasya yad dhanam / tad dāyaṃ //

ekāṃ strīṃ kārayet karma yathāṃśena gṛhe gṛhe /
bahvyaḥ samāṃśato deyā dāsānām apy ayaṃ vidhiḥ // BrhS_1,26.2

ekāṃ strīṃ kārayet karma yathā-aṃśena gṛhe gṛhe / bahvyaḥ sama-aṃśato deyā dāsānām apy ayaṃ vidhiḥ //

uddhṛtya kūpavāpyambhas tv anusāreṇa gṛhyate /
tathā bhāgānusāreṇa setuḥ kṣetraṃ vibhajyate // BrhS_1,26.3

uddhṛtya kūpa-vāpy-ambhas tv anusāreṇa gṛhyate / tathā bhāga-anusāreṇa setuḥ kṣetraṃ vibhajyate //

yuktyā vibhajanīyaṃ tad anyathānarthakaṃ bhavet // Brh_1,26.4

yuktyā vibhajanīyaṃ tad anyatha ānarthakaṃ bhavet //

vibhakta-lakṣaṇam

ekapākena vasatāṃ pitṛdevadvijārcanam /
ekaṃ bhaved dvibhaktānāṃ tad eva syād gṛhe gṛhe // BrhS_1,26.5

eka-pākena vasatāṃ pitṛ-deva-dvija-arcanam / ekaṃ bhaved dvi-bhaktānāṃ tad eva syād gṛhe gṛhe //

sāksitvaṃ pratibhāvyaṃ ca dānaṃ grahaṇam eva ca /
vibhaktā bhrātaraḥ kuryuḥ nāvibhaktāḥ parasparam // BrhS_1,26.6

sāksitvaṃ pratibhāvyaṃ ca dānaṃ grahaṇam eva ca / vibhaktā bhrātaraḥ kuryuḥ na avibhaktāḥ parasparam //

yeṣām etāḥ kriyā loke pravartante svarikthiṣu /
vibhaktān avagaccheyuḥ lekhyam apy antareṇa tān // BrhS_1,26.7

yeṣām etāḥ kriyā loke pravartante svarikthiṣu / vibhaktān avagaccheyuḥ lekhyam apy antareṇa tān //

kulānubandhavyāghātahodhaṃ sāhasasādhakam /
svasvabhogasthāvarasya vibhāgasya pṛthagdhanam // BrhS_1,26.8

kula-anubandha-vyāghātahodhaṃ sāhasa-sādhakam / svasva-bhoga-sthāvarasya vibhāgasya pṛthag-dhanam //

vibhāga-kālaḥ

pitror abhāve bhrātṛṇāṃ vibhāgaḥ saṃpradarśitaḥ /
mātur nivṛtte rajasi prattasu bhaginīṣu ca // BrhS_1,26.9

pitror abhāve bhrātṛṇāṃ vibhāgaḥ saṃpradarśitaḥ / mātur nivṛtte rajasi prattasu bhaginīṣu ca //

vibhāga-kramaḥ

kramāgate gṛhakṣetre pitā putrāḥ samāṃśinaḥ /
paitṛke na vibhāgārhāḥ sutāḥ pitur anicchayā // BrhS_1,26.10

krama-āgate gṛha-kṣetre pitā putrāḥ samāṃśinaḥ / paitṛke na vibhāga-arhāḥ sutāḥ pitur anicchayā //

samavarṇāsu ye jātāḥ sarve putrā dvijanmanām /
uddhāraṃ jyāyase dattvā bhajerann itare samam // BrhS_1,26.11

samavarṇāsu ye jātāḥ sarve putrā dvijanmanām / uddhāraṃ jyāyase dattvā bhajerann itare samam //

vayovidyātapobhiś ca dvyaṃśaṃ hi labhate dhanam /
yathā yathā vibhāgāptaṃ dhanaṃ yāgārthatām iyāt /
tathā tathā vidhātavyaṃ vidvadbhir bhāgagauravam // BrhS_1,26.12

vayo-vidyā-tapobhiś ca dvyaṃśaṃ hi labhate dhanam / yathā yathā vibhāga-āptaṃ dhanaṃ yāga-arthatām iyāt / tathā tathā vidhātavyaṃ vidvadbhir bhāga-gauravam //

tatputrā viṣamasamāḥ pitṛbhāgaharāḥ smṛtāḥ // BrhS_1,26.13

tat-putrā viṣama-samāḥ pitṛ-bhāga-harāḥ smṛtāḥ //

dravye pitāmahopātte sthāvare jaṅgame 'pi vā /
samam aṃśitvam ākhyātaṃ pituḥ putrasya caiva hi // BrhS_1,26.14

dravye pitāmaha-upātte sthāvare jaṅgame 'pi vā / samam aṃśitvam ākhyātaṃ pituḥ putrasya ca eva hi //

samanyūnādhikā bhāgāḥ pitrā yeṣāṃ prakalpitāḥ /
tathaiva te pālanīyā vineyās te syur anyathā // BrhS_1,26.15

sama-nyūna-adhikā bhāgāḥ pitrā yeṣāṃ prakalpitāḥ / tatha aiva te pālanīyā vineyās te syur anyathā //

jīvadvibhāge tu pitā gṛhṇītāṃśadvayaṃ svakam // Brh_1,26.16

jīvad-vibhāge tu pitā gṛhṇīta aṃśa-dvayaṃ svakam //

dviprakāro vibhāgas tu dāyādānāṃ prakīrtitaḥ /
vayojyeṣṭhakrameṇaikaḥ samā parāṃśakalpanā // BrhS_1,26.17

dvi-prakāro vibhāgas tu dāyādānāṃ prakīrtitaḥ / vayo-jyeṣṭha-krameṇa ekaḥ samā parāṃśa-kalpanā //

samavetais tu yat prāptaṃ sarve tatra samāṃśinaḥ /
tatputrā viṣamasamāḥ pitṛbhāgaharāḥ smṛtāḥ // BrhS_1,26.18

samavetais tu yat prāptaṃ sarve tatra samāṃśinaḥ / tat-putrā viṣama-samāḥ pitṛ-bhāga-harāḥ smṛtāḥ //

pitṛrikthaharāḥ putrāḥ sarva eva samāṃśinaḥ /
vidyākarmaratas teṣām adhikaṃ labdhum arhati // BrhS_1,26.19

pitṛ-riktha-harāḥ putrāḥ sarva eva samāṃśinaḥ / vidyā-karma-ratas teṣām adhikaṃ labdhum arhati //

vidyāvijñānaśauryārthe jñānadānakriyāsu ca /
yasyeha prathitā kīrtitaḥ pitaras tena putriṇaḥ // BrhS_1,26.20

vidyā-vijñāna-śaurya-arthe jñāna-dāna-kriyāsu ca / yasya iha prathitā kīrtitaḥ pitaras tena putriṇaḥ //

janmavidyāguṇair jyeṣṭho dvyaṃśaṃ dāyād avāpnuyāt /
samāṃśabhāginas tv anye teṣāṃ pitṛsamas tu saḥ // BrhS_1,26.21

janma-vidyā-guṇair jyeṣṭho dvyaṃśaṃ dāyād avāpnuyāt / samāṃśa-bhāginas tv anye teṣāṃ pitṛ-samas tu saḥ //

tadabhāve tu jananī tanayāṃśasamāṃśinī /
samāṃśā mātaras teṣāṃ turīyāṃśā ca kanyakā // BrhS_1,26.22

tad-abhāve tu jananī tanaya-aṃśa-sama-aṃśinī / sama-aṃśā mātaras teṣāṃ turīya-aṃśā ca kanyakā //

kanyakānāṃ tv adattānāṃ caturtho bhāga iṣyate /
putrāṇāṃ ca trayo bhāgāḥ sāmyaṃ tv alpadhane smṛtam // BrhS_1,26.23

kanyakānāṃ tv adattānāṃ caturtho bhāga iṣyate / putrāṇāṃ ca trayo bhāgāḥ sāmyaṃ tv alpa-dhane smṛtam //

yady ekajātā bahavaḥ samānā jātisaṃkhyayā /
svadhanais tair vibhaktavyaṃ mātṛbhāgena dharmataḥ // BrhS_1,26.24

yady eka-jātā bahavaḥ samānā jāti-saṃkhyayā / sva-dhanais tair vibhaktavyaṃ mātṛ-bhāgena dharmataḥ //

savarṇā bhinnasaṃkhyā ye puṃbhāgas teṣu śasyate /
pitāmahyas tu sarvās tā mātṛtulyāḥ prakīrtitāḥ // BrhS_1,26.25

savarṇā bhinna-saṃkhyā ye puṃ-bhāgas teṣu śasyate / pitāmahyas tu sarvās tā mātṛ-tulyāḥ prakīrtitāḥ //

asaṃskṛtās tu yās tatra paitṛkād eva tā dhanāt /
saṃskāryā bhrātṛbhir jyeṣṭhaḥ kanyakāś ca yathāvidhi // BrhS_1,26.26

asaṃskṛtās tu yās tatra paitṛkād eva tā dhanāt / saṃskāryā bhrātṛbhir jyeṣṭhaḥ kanyakāś ca yathā-vidhi //

asaṃskṛtā bhrātaras tu ye syus tatra yavīyasaḥ /
saṃskāryāḥ pūrvajais te vai paitṛkān madhyagād dhanāt // BrhS_1,26.27

asaṃskṛtā bhrātaras tu ye syus tatra yavīyasaḥ / saṃskāryāḥ pūrva-jais te vai paitṛkān madhya-gād dhanāt //

dadyād dhanaṃ ca paryāptaṃ kṣetrāṃśaṃ vā yad icchati // Brh_1,26.28

dadyād dhanaṃ ca paryāptaṃ kṣetra-aṃśaṃ vā yad icchati //

ūḍhayā kanyayā vāpi bhartuḥ pitṛgṛhe 'pi vā /
bhrātuḥ sakāśāt pitror vā labdhaṃ saudāyikaṃ smṛtam // BrhS_1,26.29

ūḍhayā kanyayā va āpi bhartuḥ pitṛ-gṛhe 'pi vā / bhrātuḥ sakāśāt pitror vā labdhaṃ saudāyikaṃ smṛtam //

saudāyikaṃ dhanaṃ prāpya strīṇāṃ svātantram iṣyate /
yasmāt tadānṛśaṃsyārthaṃ tair dattam upajīvanam // BrhS_1,26.30

saudāyikaṃ dhanaṃ prāpya strīṇāṃ svātantram iṣyate / yasmāt tad-ānṛśaṃsya-arthaṃ tair dattam upajīvanam //

vikraye caiva dāne ca yatheṣtaṃ sthāvareṣv api /
strīdhanaṃ syād apatyānāṃ duhitā ca tadaṃśinī /
aprattā cet samūḍhā tu labhate mānamātrakam // BrhS_1,26.31

vikraye ca eva dāne ca yathā-iṣtaṃ sthāvareṣv api / strī-dhanaṃ syād apatyānāṃ duhitā ca tad-aṃśinī / aprattā cet samūḍhā tu labhate māna-mātrakam //

mātuḥ svasā mātulānī pitṛvyastrī pitṛṣvasā /
śvaśrūḥ pūrvajapatnī ca mātṛtulyāḥ prakīrtitāḥ // BrhS_1,26.32

mātuḥ svasā mātulānī pitṛvya-strī pitṛṣvasā / śvaśrūḥ pūrvaja-patnī ca mātṛ-tulyāḥ prakīrtitāḥ //

yad āsām auraso na syāt putro dauhitra eva vā /
tat suto vā dhanaṃ tāsāṃ svastrīyād yāḥ samāpnuyuḥ // BrhS_1,26.33

yad āsām auraso na syāt putro dauhitra eva vā / tat suto vā dhanaṃ tāsāṃ sva-strīyād yāḥ samāpnuyuḥ //

putra-lakṣaṇam

savarṇajo 'py aguṇavān nārhaḥ syāt paitṛke dhane /
tatpiṇḍadāḥ śrotriyā ye teṣāṃ tat tu vidhīyate // BrhS_1,26.34

savarṇajo 'py aguṇavān na arhaḥ syāt paitṛke dhane / tat-piṇḍadāḥ śrotriyā ye teṣāṃ tat tu vidhīyate //

uttamarṇādhamarṇebhyaḥ pitaraṃ trāyate sutaḥ /
atas tu viparītena tena nāsti prayojanam // BrhS_1,26.35

uttama-rṇa-adhama-rṇebhyaḥ pitaraṃ trāyate sutaḥ / atas tu viparītena tena na asti prayojanam //

tayā gavā kiṃ kriyate yā na dogdhrī na garbhiṇī /
ko 'rthaḥ putreṇa jātena yo na vidvān na dhārmikaḥ // BrhS_1,26.36

tayā gavā kiṃ kriyate yā na dogdhrī na garbhiṇī / ko 'rthaḥ putreṇa jātena yo na vidvān na dhārmikaḥ //

śāstraśauryārtharahitas tapovijñānavarjitaḥ /
ācārahīnaḥ putras tu mūtroccārasamaḥ smṛtaḥ // BrhS_1,26.37

śāstra-śaurya-artha-rahitas tapo-vijñāna-varjitaḥ / ācāra-hīnaḥ putras tu mūtra-uccāra-samaḥ smṛtaḥ //

putra-vibhāgaḥ

sthāvaradvipadaṃ caiva yady api svayam ārhitam /
asambhūya sutān sarvān na dānaṃ na ca vikrayaḥ // BrhS_1,26.38

sthāvara-dvipadaṃ ca eva yady api svayam ārhitam / asambhūya sutān sarvān na dānaṃ na ca vikrayaḥ //

jātā janiṣyad garbhasthāḥ pitṛsthā ye ca mānavāḥ /
sarve kāṃkṣanti tāṃ vṛttim anācchedyās tatas tu sā // BrhS_1,26.39

jātā janiṣyad garbha-sthāḥ pitṛ-sthā ye ca mānavāḥ / sarve kāṃkṣanti tāṃ vṛttim anācchedyās tatas tu sā //

gṛhopaskaravāhyādi bhojyābharaṇakarmiṇaḥ /
dṛśyamānā vibhajyante gūḍhe keśo vidhīyate // BrhS_1,26.40

gṛha-upaskara-vāhya-ādi bhojya-ābharaṇa-karmiṇaḥ / dṛśyamānā vibhajyante gūḍhe keśo vidhīyate //

kṣatrajās tridvyekabhāgā viḍjau tu dvyekabhāginau // Brh_1,26.41

kṣatrajās tri-dvy-eka-bhāgā viḍjau tu dvy-eka-bhāginau //

brahmaksatriyaviṣśūdrā viprotpannās tv anukramāt /
catustridvyekabhāgena bhaveyus te yathākramam // BrhS_1,26.42

brahma-ksatriya-viṣ-śūdrā vipra-utpannās tv anukramāt / catus-tri-dvy-eka-bhāgena bhaveyus te yathā-kramam //

śūdryāṃ dvijātibhir jāto na bhūmer bhāgam arhati /
dvijātir āpnuyāt sarvam iti dharmo vyavasthitaḥ // BrhS_1,26.43

śūdryāṃ dvi-jātibhir jāto na bhūmer bhāgam arhati / dvi-jātir āpnuyāt sarvam iti dharmo vyavasthitaḥ //

teṣāṃ savarṇā ye putrās te tṛtīyāṃśabhāginaḥ /
hīnās tam upajīveyur grāsācchādanasaṃbhṛtāḥ // BrhS_1,26.44

teṣāṃ savarṇā ye putrās te tṛtīya-aṃśa-bhāginaḥ / hīnās tam upajīveyur grāsa-acchādana-saṃbhṛtāḥ //

sarve hy anaurasasyaite putrā dāyaharāḥ smṛtāḥ /
aurase punar utpanne teṣu jyaiṣṭhyaṃ na tiṣṭhati // BrhS_1,26.45

sarve hy anaurasasya ete putrā dāya-harāḥ smṛtāḥ / aurase punar utpanne teṣu jyaiṣṭhyaṃ na tiṣṭhati //

pitāmahapitṛbhyāṃ ca dattaṃ mātrā ca yad bhavet /
tasya tan nāpahartavyaṃ śauryabhāryādhanaṃ tathā // BrhS_1,26.46

pitāmaha-pitṛbhyāṃ ca dattaṃ mātrā ca yad bhavet / tasya tan na apahartavyaṃ śaurya-bhāryā-dhanaṃ tathā //

vastrādayo 'vibhājyā yair uktaṃ tair na vicāritam /
dhanaṃ bhavet samṛddhānāṃ vastrālaṃkārasaṃśritam // BrhS_1,26.47

vastra-ādayo 'vibhājyā yair uktaṃ tair na vicāritam / dhanaṃ bhavet samṛddhānāṃ vastra-alaṃkāra-saṃśritam //

ṛṇam udvāhya lekhitam gap: 8 syllables // Brh_1,26.48

ṛṇam udvāhya lekhitam //

uktaprakāro vijñeyaḥ patrārūḍhaṛṇe khalu /
uktyā vibhajanīyaṃ tad anyathānarthakaṃ bhavet // BrhS_1,26.49

ukta-prakāro vijñeyaḥ patra-ārūḍha-ṛṇe khalu / uktyā vibhajanīyaṃ tad anyatha ānarthakaṃ bhavet //

madhyasthitam anājīvyaṃ dātuṃ naikasya śakyate /
yuktyā vibhajanīyaṃ tad anyathānarthakaṃ bhavet // BrhS_1,26.50

madhya-sthitam anājīvyaṃ dātuṃ na ekasya śakyate / yuktyā vibhajanīyaṃ tad anyatha ānarthakaṃ bhavet //

vikrīya vastrābharaṇaṃ dhanam udgrāhya lekhitam /
kṛtānnaṃ cākṛtānnena parivartya vibhajyate // BrhS_1,26.51

vikrīya vastra-ābharaṇaṃ dhanam udgrāhya lekhitam / kṛta-annaṃ ca akṛta-annena parivartya vibhajyate //

yogakṣemavato lābhaḥ samatvena vibhajyate /
pracāraś ca yathāṃśena kartavyo rikthibhiḥ sadā // BrhS_1,26.52

yogakṣemavato lābhaḥ samatvena vibhajyate / pracāraś ca yathā-aṃśena kartavyo rikthibhiḥ sadā //

brahmadāyaṃ gatāṃ bhūmiṃ hared yo brāhmaṇīsutaḥ /
gṛhaṃ dvijātayaḥ sarve tathā kṣetraṃ kramāgatam // BrhS_1,26.53

brahma-dāyaṃ gatāṃ bhūmiṃ hared yo brāhmaṇī-sutaḥ / gṛhaṃ dvijātayaḥ sarve tathā kṣetraṃ krama-āgatam //

pitrā saha vibhaktānāṃ vyavasthā

pitrā saha vibhaktā ye sāpatnā vā sahodarāḥ /
jaghanyāś caiva ye teṣāṃ pitṛbhāgaharās tu te // BrhS_1,26.54

pitrā saha vibhaktā ye sāpatnā vā sahodarāḥ / jaghanyāś ca eva ye teṣāṃ pitṛ-bhāga-harās tu te //

anīśaḥ pūrvajaḥ pitrye bhrātṛbhāge vibhaktajaḥ // Brh_1,26.55

anīśaḥ pūrvajaḥ pitrye bhrātṛ-bhāge vibhaktajaḥ //

putraiḥ saha vibhaktena pitrā yat svayam ārjitam /
vibhaktajasya tat sarvam anīśāḥ pūrvajāḥ smṛtāḥ // BrhS_1,26.56

putraiḥ saha vibhaktena pitrā yat svayam ārjitam / vibhaktajasya tat sarvam anīśāḥ pūrvajāḥ smṛtāḥ //

yathā dhane tathā rṇe ca dānādānakrayeṣu ca /
parasparam anīśās te muktvāśaucodakakriyām // BrhS_1,26.57

yathā dhane tathā rṇe ca dāna-ādāna-krayeṣu ca / parasparam anīśās te muktvā āśauca-udaka-kriyām //

paitāmahaṃ hṛtaṃ pitrā svaśaktyā yad upārjitam /
vidyāśauryādināvāptaṃ tatra svāmyaṃ pituḥ smṛtam // BrhS_1,26.58

paitāmahaṃ hṛtaṃ pitrā sva-śaktyā yad upārjitam / vidyā-śaurya-ādina āvāptaṃ tatra svāmyaṃ pituḥ smṛtam //

pradānaṃ svecchayā kuryāt bhogaṃ caiva tato dhanāt /
tadabhāve 'pi tanayāḥ samāṃśāḥ parikīrtitāḥ // BrhS_1,26.59

pradānaṃ svecchayā kuryāt bhogaṃ ca eva tato dhanāt / tad-abhāve 'pi tanayāḥ samāṃśāḥ parikīrtitāḥ //

vastrālaṃkāraśayyāi pitur yad vāhanādikam /
gandhamālyaiḥ samabhyarcya śrāddhabhoktre tad arpayet // BrhS_1,26.60

vastra-alaṃkāra-śayyā-āi pitur yad vāhana-ādikam / gandha-mālyaiḥ samabhyarcya śrāddha-bhoktre tad arpayet //

patyau jīvati yaḥ strībhir alaṃkāro dhṛto bhavet /
na taṃ bhajeran dāyādāḥ bhajamānāḥ patanti te // BrhS_1,26.61

patyau jīvati yaḥ strībhir alaṃkāro dhṛto bhavet / na taṃ bhajeran dāyādāḥ bhajamānāḥ patanti te //

pitṛprasādāt bhujyante vastrāṇy ābharaṇāni ca // Brh_1,26.62

pitṛ-prasādāt bhujyante vastrāṇy ābharaṇāni ca //

kṛte 'kṛte vā vibhāge rikthī yatra pravartate /
sāmānyaṃ ced bhāvayati tatra bhāgaharas tu saḥ // BrhS_1,26.63

kṛte 'kṛte vā vibhāge rikthī yatra pravartate / sāmānyaṃ ced bhāvayati tatra bhāga-haras tu saḥ //

ṛṇaṃ lekhyaṃ gṛhaṃ kṣetraṃ yasya paitāmahaṃ bhavet /
cirakālaproṣito 'pi bhāgabhāgāgatas tu saḥ // BrhS_1,26.64

ṛṇaṃ lekhyaṃ gṛhaṃ kṣetraṃ yasya paitāmahaṃ bhavet / cira-kāla-proṣito 'pi bhāgabhāga-āgatas tu saḥ //

gotrasādhāraṇaṃ tyaktvā yo 'nyaṃ deśaṃ samāśritaḥ /
ardhatas tv āgatasyāṃśaḥ pradātavyo na saṃśayaḥ // BrhS_1,26.65

gotra-sādhāraṇaṃ tyaktvā yo 'nyaṃ deśaṃ samāśritaḥ / ardhatas tv āgatasya aṃśaḥ pradātavyo na saṃśayaḥ //

tṛtīyaḥ pañcamaś caiva saptamo yo 'pi vā bhavet /
janmanām aparijñāne labhetāṃśaṃ kramāgate // BrhS_1,26.66

tṛtīyaḥ pañcamaś ca eva saptamo yo 'pi vā bhavet / janmanām aparijñāne labheta aṃśaṃ krama-āgate //

yaṃ paraṃparayā maulāḥ samastāḥ svāminaṃ viduḥ /
tad anvayasyāgatasya dātavyā gotrajair mahī // BrhS_1,26.67

yaṃ paraṃparayā maulāḥ samastāḥ svāminaṃ viduḥ / tad anvayasyā agatasya dātavyā gotrajair mahī //

avibhaktavibhaktānāṃ kulyānāṃ vasatāṃ saha /
bhūyo dāyavibhāgaḥ syād ācaturthād iti sthitiḥ // BrhS_1,26.68

avibhakta-vibhaktānāṃ kulyānāṃ vasatāṃ saha / bhūyo dāya-vibhāgaḥ syād ācaturthād iti sthitiḥ //

putra-bhedāḥ

anekadhā kṛtāḥ putrā ṛṣibhiś ca purātanaiḥ /
na śakyante 'dhunā kartuṃ śaktihīnaiś cirantanaiḥ // BrhS_1,26.69

anekadhā kṛtāḥ putrā ṛṣibhiś ca purātanaiḥ / na śakyante 'dhunā kartuṃ śakti-hīnaiś cirantanaiḥ //

eka evaurasaḥ pitrye dhane svāmī prakīrtitaḥ /
tat tulyaḥ putrikaputro bhartavyās tv apare smṛtāḥ // BrhS_1,26.70

eka evā orasaḥ pitrye dhane svāmī prakīrtitaḥ / tat tulyaḥ putrika-putro bhartavyās tv apare smṛtāḥ //

kṣetrajādyāḥ sutās tv anye pañcaṣaṭsaptabhāginaḥ // Brh_1,26.71

kṣetraja-ādyāḥ sutās tv anye pañca-ṣaṭ-sapta-bhāginaḥ //

datto 'paviddhaḥ krītaś ca kṛtaḥ śaudras tathaiva ca /
jātiśuddhā madhyamās te sarve rikthasutāḥ smṛtāḥ // BrhS_1,26.72

datto 'paviddhaḥ krītaś ca kṛtaḥ śaudras tatha aiva ca / jāti-śuddhā madhyamās te sarve riktha-sutāḥ smṛtāḥ //

kṣetrajo garhitaḥ sadbhis tathā paunarbhavaḥ sutaḥ /
kānīnaś ca sahoḍhaś ca gūḍhajaḥ putrikāsutaḥ // BrhS_1,26.73

kṣetrajo garhitaḥ sadbhis tathā paunarbhavaḥ sutaḥ / kānīnaś ca sahoḍhaś ca gūḍhajaḥ putrikā-sutaḥ //

śūdrāputraḥ svayaṃdatto ye caite krītakāḥ smṛtāḥ /
sarve te maitriṇaḥ proktā kāṇḍapṛṣṭhā na saṃśayaḥ // BrhS_1,26.74

śūdrā-putraḥ svayaṃdatto ye ca ete krītakāḥ smṛtāḥ / sarve te maitriṇaḥ proktā kāṇḍa-pṛṣṭhā na saṃśayaḥ //

svakulaṃ pṛṣṭhataḥ kṛtvā yo vai parakulaṃ vrajet /
tena duścaritenāsau kāṇḍapṛṣṭho na saṃśayaḥ // BrhS_1,26.75

svakulaṃ pṛṣṭhataḥ kṛtvā yo vai para-kulaṃ vrajet / tena duścaritena asau kāṇḍa-pṛṣṭho na saṃśayaḥ //

agniṃ prajāpatiṃ ceṣṭvā kriyate gautamo 'vadat /
anye tv āhur aputrasya cintitā putrikā bhavet // BrhS_1,26.76

agniṃ prajāpatiṃ ca iṣṭvā kriyate gautamo 'vadat / anye tv āhur aputrasya cintitā putrikā bhavet //

putrās trayodaśa proktā manunā yena pūrvaśaḥ /
saṃtānakāraṇaṃ teṣām aurasaḥ putrikā tathā // BrhS_1,26.77

putrās trayodaśa proktā manunā yena pūrvaśaḥ / saṃtāna-kāraṇaṃ teṣām aurasaḥ putrikā tathā //

ājyaṃ vinā yathā tailaṃ sadbhiḥ pratinidhiḥ smṛtam /
tathaikādaśa putrās tu putrikaurasayor vinā // BrhS_1,26.78

ājyaṃ vinā yathā tailaṃ sadbhiḥ pratinidhiḥ smṛtam / tatha aikādaśa putrās tu putrika-aurasayor vinā //

yady ekajātā bahavo bhrātaras tu sahodarāḥ /
ekasyāpi sute jāte sarve te putriṇaḥ smṛtāḥ // BrhS_1,26.79

yady ekajātā bahavo bhrātaras tu sahodarāḥ / ekasya api sute jāte sarve te putriṇaḥ smṛtāḥ //

bahvīnām ekapatnīnām eṣa eva vidhiḥ smṛtaḥ /
ekā cet putriṇī tāsāṃ sarvāsāṃ piṇḍadas tu saḥ // BrhS_1,26.80

bahvīnām eka-patnīnām eṣa eva vidhiḥ smṛtaḥ / ekā cet putriṇī tāsāṃ sarvāsāṃ piṇḍadas tu saḥ //

punnāmno narakāt putraḥ pitaraṃ trāyate yataḥ /
mukhasaṃdarśanenāpi tad utpattau yateta saḥ // BrhS_1,26.81

punnāmno narakāt putraḥ pitaraṃ trāyate yataḥ / mukha-saṃdarśanena api tad utpattau yateta saḥ //

pautro 'tha putrikāputraḥ svargaprāptikarāv ubhau /
rikthe ca piṇḍadāne ca samau tau parikīrtitau // BrhS_1,26.82

pautro 'tha putrikā-putraḥ svarga-prāpti-karāv ubhau / rikthe ca piṇḍa-dāne ca samau tau parikīrtitau //

kāmataś ca śūdrāvarodhajasya bhrātur aṃśaṃ /
saṃmānamātraṃ prete pitari dadyuḥ śuśrūṣuś cet (?) // BrhS_1,26.83

kāmataś ca śūdrā-avarodhajasya bhrātur aṃśaṃ / saṃmāna-mātraṃ prete pitari dadyuḥ śuśrūṣuś cet (?) //

annārthaṃ taṇḍulaprastham aparāhne tu sendhanam /
vasanaṃ tripaṇakrītaṃ deyam ekaṃ trimāsataḥ // BrhS_1,26.84

anna-arthaṃ taṇḍula-prastham aparāhne tu sendhanam / vasanaṃ tri-paṇa-krītaṃ deyam ekaṃ tri-māsataḥ //

vidhavā-bhāgaḥ

etāvad eva sādhvīnāṃ coditaṃ vidhavādhanam // Brh_1,26.85

etāvad eva sādhvīnāṃ coditaṃ vidhavā-dhanam //

vasanasyāśanasyaiva tathaiva rajakasya ca /
dhanaṃ vyapohya tac chiṣṭaṃ dāyādānāṃ prakalpayet // BrhS_1,26.86

vasanasyā aśanasya eva tatha aiva rajakasya ca / dhanaṃ vyapohya tac chiṣṭaṃ dāya-ādānāṃ prakalpayet //

aputrasyātha kulajā patnī duhitaro 'pi vā /
tadabhāve pitā mātā bhrātā putrāś ca kīrtitāḥ // BrhS_1,26.87

aputrasya atha kulajā patnī duhitaro 'pi vā / tad-abhāve pitā mātā bhrātā putrāś ca kīrtitāḥ //

aputreṇa sutaḥ kāryo yādṛk tādṛk prayatnataḥ /
piṇḍodakakriyāhetor dharmasaṃkīrtanasya ca // BrhS_1,26.88

aputreṇa sutaḥ kāryo yādṛk tādṛk prayatnataḥ / piṇḍa-udaka-kriyā-hetor dharma-saṃkīrtanasya ca //

kāṅkṣaṇti pitaraḥ putrān narakāpatabhīravaḥ /
gayāṃ yāsyati yaḥ kaścit so 'smān saṃtārayiṣyati // BrhS_1,26.89

kāṅkṣaṇti pitaraḥ putrān naraka-āpata-bhīravaḥ / gayāṃ yāsyati yaḥ kaścit so 'smān saṃtārayiṣyati //

yathā jalaṃ kuplavena taran majjati mānavaḥ /
tadvat pitā kuputreṇa tamasy andhe nimajjati // BrhS_1,26.90

yathā jalaṃ kuplavena taran majjati mānavaḥ / tadvat pitā kuputreṇa tamasy andhe nimajjati //

kariṣyati vṛṣotsargam iṣṭāpūrtaṃ tathaiva ca /
pālayiṣyati vārdhakye śrāddhaṃ dāsyati cānvaham // BrhS_1,26.91

kariṣyati vṛṣa-utsargam iṣṭa-apūrtaṃ tatha aiva ca / pālayiṣyati va ārdhakye śrāddhaṃ dāsyati ca anvaham //

bhāryā-bhāgaḥ

āmnāye smṛtitantre ca lokācāre ca sūribhiḥ /
śarīrārdhaṃ smṛtā bhāryā puṇyāpuṇyaphale samā // BrhS_1,26.92

āmnāye smṛti-tantre ca loka-ācāre ca sūribhiḥ / śarīra-ardhaṃ smṛtā bhāryā puṇya-apuṇya-phale samā //

yasya noparatā bhāryā dehārdhaṃ tasya jīvati /
jīvaty ardhaśarīre 'rthaṃ katham anyaḥ samāpnuyāt // BrhS_1,26.93

yasya na uparatā bhāryā deha-ardhaṃ tasya jīvati / jīvaty ardha-śarīre 'rthaṃ katham anyaḥ samāpnuyāt //

sakulyair vidyamānas tu pitṛbhrātṛsanābhibhiḥ /
asutasya pramītasya patnī tad bhāgahāriṇī // BrhS_1,26.94

sakulyair vidyamānas tu pitṛ-bhrātṛ-sanābhibhiḥ / asutasya pramītasya patnī tad bhāga-hāriṇī //

pūrvapramītāgnihotraṃ mṛtaṃ bhartari taddhanam /
vindet pativratā nārī dharma eṣa sanātanaḥ // BrhS_1,26.95

pūrva-pramīta-agnihotraṃ mṛtaṃ bhartari tad-dhanam / vindet pativratā nārī dharma eṣa sanātanaḥ //

mūrvaṃ mrtā hared agnim anvārūḍhā hared agham /
putrābhāve tu patnī syāt patnyabhāve tu sodaraḥ /
tadabhāve tu dāyādaḥ paścād dauhitrakaṃ dhanam // BrhS_1,26.96

mūrvaṃ mrtā hared agnim anvārūḍhā hared agham / putra-abhāve tu patnī syāt patny-abhāve tu sodaraḥ / tad-abhāve tu dāyādaḥ paścād dauhitrakaṃ dhanam //

jaṅgamaṃ sthāvaraṃ hema rūpyadhānyarasāmbaram /
ādāya dāpayec chrāddhaṃ māsaṣāṇmāsikādikam // BrhS_1,26.97

jaṅgamaṃ sthāvaraṃ hema rūpya-dhānya-rasa-ambaram / ādāya dāpayec chrāddhaṃ māsa-ṣāṇmāsika-ādikam //

pitṛvyagurudauhitrān svasṛbhartrīyam ātulān /
pūjayet kavyapūrtābhyāṃ vṛddhān āthātithīn striyaḥ // BrhS_1,26.98

pitṛvya-guru-dauhitrān svasṛ-bhartrīyam ātulān / pūjayet kavyapūrtābhyāṃ vṛddhān āthātithīn striyaḥ //

yad vibhakte dhane kiṃcid ādhyādividhisaṃsmṛtam /
tajjāyā sthāvaraṃ muktvā labheta gatabhartṛkā // BrhS_1,26.99

yad vibhakte dhane kiṃcid ādhy-ādi-vidhi-saṃsmṛtam / taj-jāyā sthāvaraṃ muktvā labheta gata-bhartṛkā //

vṛttasthāpi kṛte 'py aṃśe na strī sthāvaram arhati /
vidhavā yauvanasthā cen nārī bhavati karkaśā /
āyuṣaḥ kṣapaṇārthaṃ tu dātavyaṃ jīvanaṃ tadā // BrhS_1,26.100

vṛttastha āpi kṛte 'py aṃśe na strī sthāvaram arhati / vidhavā yauvanasthā cen nārī bhavati karkaśā / āyuṣaḥ kṣapaṇa-arthaṃ tu dātavyaṃ jīvanaṃ tadā //

mṛte bhartari bhartṛaṃśaṃ labheta kulapālikā /
yāvaj jīvaṃ hīnasvāmyaṃ dānādhamanavikraye // BrhS_1,26.101

mṛte bhartari bhartṛ-aṃśaṃ labheta kula-pālikā / yāvaj jīvaṃ hīna-svāmyaṃ dāna-ādhamana-vikraye //

krayakrītā tu yā nārī saṃbhogārthaṃ sutārthinā /
gṛhītā vānyadīyā vā saiva strī parikīrtyate // BrhS_1,26.102

kraya-krītā tu yā nārī saṃbhoga-arthaṃ suta-arthinā / gṛhītā va ānyadīyā vā sa aiva strī parikīrtyate //

pradadyāt tv eva piṇḍaṃ vā kṣetrāṃśaṃ vā yadṛcchayā // Brh_1,26.103

pradadyāt tv eva piṇḍaṃ vā kṣetra-aṃśaṃ vā yadṛcchayā //

sthāvarāj jīvanaṃ strībhyo yad dattaṃ śvaśureṇa tu /
na tac chakyam apāhartuṃ itaraiḥ śvaśure mrte // BrhS_1,26.104

sthāvarāj jīvanaṃ strībhyo yad dattaṃ śvaśureṇa tu / na tac chakyam apāhartuṃ itaraiḥ śvaśure mrte //

sapiṇḍā bāndhavā ye tu tasyāḥ syuḥ paripanthinaḥ /
hiṃsyur dhanāni tān rājā cauradaṇḍeṇa ghātayet // BrhS_1,26.105

sapiṇḍā bāndhavā ye tu tasyāḥ syuḥ paripanthinaḥ / hiṃsyur dhanāni tān rājā caura-daṇḍeṇa ghātayet //

saṃsṛṣṭi-vibhāgaḥ

saṃsṛṣṭau yau punaḥ prītyā tau parasparabhāginau /
vibhaktā bhrātaro ye tu saṃprītyaikatra saṃsthitāḥ /
punar vibhāgakaraṇe teṣāṃ jyaiṣṭhyaṃ na vidyate // BrhS_1,26.106

saṃsṛṣṭau yau punaḥ prītyā tau paraspara-bhāginau / vibhaktā bhrātaro ye tu saṃprītya ekatra saṃsthitāḥ / punar vibhāga-karaṇe teṣāṃ jyaiṣṭhyaṃ na vidyate //

kadācid vā pramīyeta pravrajed vā kathaṃcana /
na lupyate tasya bhāgaḥ sodarasya vidhīyate // BrhS_1,26.107

kadācid vā pramīyeta pravrajed vā kathaṃcana / na lupyate tasya bhāgaḥ sodarasya vidhīyate //

yā tasya bhaginī sā tu tato 'ṃśaṃ labdhum arhati /
anapatyasya dharmo 'yam abhāryapitṛkasya ca // BrhS_1,26.108

yā tasya bhaginī sā tu tato 'ṃśaṃ labdhum arhati / anapatyasya dharmo 'yam abhārya-pitṛkasya ca //

sā ca dattā tv adattā vā sodare tu mṛte sati /
tasyāṃśaṃ tu haret saiva dvayor vyaktaṃ hi kāraṇam // BrhS_1,26.109

sā ca dattā tv adattā vā sodare tu mṛte sati / tasya aṃśaṃ tu haret sa aiva dvayor vyaktaṃ hi kāraṇam //

anantaraḥ sapiṇḍād yas tasya tasya dhanaṃ bhavet // Brh_1,26.110

anantaraḥ sapiṇḍād yas tasya tasya dhanaṃ bhavet //

mṛto 'napatyo 'bhāryaś ced abhrātṛpitṛmātṛkaḥ /
sarve sapiṇḍās tad dāyaṃ vibhajeran yathāṃśataḥ // BrhS_1,26.111

mṛto 'napatyo 'bhāryaś ced abhrātṛ-pitṛ-mātṛkaḥ / sarve sapiṇḍās tad dāyaṃ vibhajeran yathā-aṃśataḥ //

saṃsṛṣṭānāṃ tu yaḥ kaścid vidyā śauryādinā dhanam /
prāpnoti tasya dātavyo dvyaṃśaḥ śeṣāḥ samāṃśinaḥ // BrhS_1,26.112

saṃsṛṣṭānāṃ tu yaḥ kaścid vidyā śaurya-ādinā dhanam / prāpnoti tasya dātavyo dvyaṃśaḥ śeṣāḥ sama-aṃśinaḥ //

vibhakto yaḥ punaḥ pitrā bhrātrā caikatra saṃsthitaḥ /
pitṛvyeṇāthavā prītyā tat saṃsṛṣṭaḥ sa ucyate // BrhS_1,26.113

vibhakto yaḥ punaḥ pitrā bhrātrā ca ekatra saṃsthitaḥ / pitṛvyeṇa athavā prītyā tat saṃsṛṣṭaḥ sa ucyate //

sodaryā vibhajeraṃs taṃ sametya sahitāḥ samam /
bhrātaro ye ca saṃsṛṣṭā bhaginyaś ca sanābhayaḥ // BrhS_1,26.114

sodaryā vibhajeraṃs taṃ sametya sahitāḥ samam / bhrātaro ye ca saṃsṛṣṭā bhaginyaś ca sanābhayaḥ //

yeṣāṃ jyeṣṭhaḥ kaniṣṭho vā hīyetāṃśapradānataḥ /
mriyetānyataro vāpi tasya bhāgo na lupyate // BrhS_1,26.115

yeṣāṃ jyeṣṭhaḥ kaniṣṭho vā hīyeta aṃśa-pradānataḥ / mriyeta anyataro va āpi tasya bhāgo na lupyate //

gap: 8 syllables sodarasya tu sodaraḥ /
dadyāc cāpaharec cāṃśaṃ jātasya ca mṛtasya ca // BrhS_1,26.116

sodarasya tu sodaraḥ / dadyāc ca apaharec ca aṃśaṃ jātasya ca mṛtasya ca //

anyodaryas tu saṃsṛṣṭī nānyodaryād dhanaṃ haret /
asaṃsṛṣṭy api cādadyāt sodaryo nānyamātṛjaḥ // BrhS_1,26.117

anyodaryas tu saṃsṛṣṭī na anyodaryād dhanaṃ haret / asaṃsṛṣṭy api ca adadyāt sodaryo na anya-mātṛjaḥ //

pramītapitṛkāṇāṃ tu pitṛto bhāgakalpanā // Brh_1,26.118

pramīta-pitṛkāṇāṃ tu pitṛto bhāga-kalpanā //

ye 'putrāḥ kṣatraviṭśūdrāḥ patnībhrātṛvivarjitāḥ /
teṣāṃ dhanaharo rājā sarvasyādhipatir hi saḥ // BrhS_1,26.119

ye 'putrāḥ kṣatraviṭ-śūdrāḥ patnī-bhrātṛ-vivarjitāḥ / teṣāṃ dhana-haro rājā sarvasya adhipatir hi saḥ //

putrāṇāṃ varṇānurūpeṇa viśeṣaḥ

vipreṇa kṣatriyājāto janmajyeṣṭho guṇānvitaḥ /
bhavet samāṃśaḥ kṣatreṇa vaiśyājātas tathaiva ca // BrhS_1,26.120

vipreṇa kṣatriyā-jāto janma-jyeṣṭho guṇa-anvitaḥ / bhavet sama-aṃśaḥ kṣatreṇa vaiśyā-jātas tatha aiva ca //

na pratigrahabhūr deyā kṣatriyādisutāya vai /
yady apy eṣām pitā dadyān mṛte viprāsuto haret // BrhS_1,26.121

na pratigraha-bhūr deyā kṣatriya-ādi-sutāya vai / yady apy eṣām pitā dadyān mṛte viprā-suto haret //

śūdryāṃ dvijātibhir jāto na bhūmer bhāgam arhati /
sajātāv āpnuyāt sarvam iti dharmo vyavasthitaḥ // BrhS_1,26.122

śūdryāṃ dvi-jātibhir jāto na bhūmer bhāgam arhati / sajātāv āpnuyāt sarvam iti dharmo vyavasthitaḥ //

niṣāda ekaputras tu viprasya sa tṛtīyabhāk /
dvau sakulyāḥ sapiṇḍā vā svadhādātātha saṃharet // BrhS_1,26.123

niṣāda eka-putras tu viprasya sa tṛtīya-bhāk / dvau sakulyāḥ sapiṇḍā vā svadhā-dāta ātha saṃharet //

kulyābhāve svadhādātā ācāryaḥ śiṣya eva vā /
sarvāsv āpatsu tān varṇāṃs tathaiva pratipādayet // BrhS_1,26.124

kulya-abhāve svadhā-dātā ācāryaḥ śiṣya eva vā / sarvāsv āpatsu tān varṇāṃs tatha aiva pratipādayet //

anapatyasya śuśrūṣur guṇavāñ śūdrayonijaḥ /
labhetājīvanaṃ śeṣaṃ sapiṇḍāḥ samavāpnuyuḥ // BrhS_1,26.125

anapatyasya śuśrūṣur guṇavāñ śūdra-yonijaḥ / labhetā ajīvanaṃ śeṣaṃ sapiṇḍāḥ samavāpnuyuḥ //

duhituḥ dāyārhatvam

bhartur dhanaharī patnī tāṃ vinā duhitā smṛtā // Brh_1,26.126

bhartur dhana-harī patnī tāṃ vinā duhitā smṛtā //

aṅgād aṅgāt saṃbhavati putravad duhitā nṛṇām /
tasmāt pitṛdhanaṃ tv anyaḥ kathaṃ gṛhṇīta mānavaḥ // BrhS_1,26.127

aṅgād aṅgāt saṃbhavati putravad duhitā nṛṇām / tasmāt pitṛ-dhanaṃ tv anyaḥ kathaṃ gṛhṇīta mānavaḥ //

tadabhāve tu duhitā yady anūḍhā bhavet tadā /
aputrapautrasaṃtāne dauhitrā dhanam āpnuyuḥ // BrhS_1,26.128

tad-abhāve tu duhitā yady anūḍhā bhavet tadā / aputra-pautra-saṃtāne dauhitrā dhanam āpnuyuḥ //

yathaivātmā tathā putraḥ putreṇa duhitā samā /
tasyām ātmani tiṣṭhanti katham anyo dhanaṃ haret // BrhS_1,26.129

yatha aivā atmā tathā putraḥ putreṇa duhitā samā / tasyām ātmani tiṣṭhanti katham anyo dhanaṃ haret //

pautradauhitrayor loke viśeṣo nāsti dharmataḥ /
anenaiva vidhānena sutaṃ cakre 'tha putrikām // BrhS_1,26.130

pautra-dauhitrayor loke viśeṣo na asti dharmataḥ / anena eva vidhānena sutaṃ cakre 'tha putrikām //

pumān puṃso 'dhike śukle strī bhavaty adhike striyāḥ // Brh_1,26.131

pumān puṃso 'dhike śukle strī bhavaty adhike striyāḥ //

sadṛśī sadṛśenoḍhā sādhvī śuśrūṣaṇe ratā /
kṛtākṛtā vā putrasya pitur dhanaharī tu sā // BrhS_1,26.132

sadṛśī sadṛśenā uḍhā sādhvī śuśrūṣaṇe ratā / kṛta ākṛtā vā putrasya pitur dhana-harī tu sā //

yathā pitṛdhane svāmyaṃ tasyāḥ satsv api bandhuṣu /
tathaiva tatsuto 'pīṣṭe mātṛmātāmahe dhane // BrhS_1,26.133

yathā pitṛ-dhane svāmyaṃ tasyāḥ satsv api bandhuṣu / tatha aiva tat-suto 'pi iṣṭe mātṛ-mātāmahe dhane //

tadabhāve bhrātaras tu bhrātṛputrāḥ sanābhayaḥ /
sakulyā bāndhavāḥ śiṣyāḥ śrotriyāś ca dhanārhakāḥ // BrhS_1,26.134

tad-abhāve bhrātaras tu bhrātṛ-putrāḥ sanābhayaḥ / sakulyā bāndhavāḥ śiṣyāḥ śrotriyāś ca dhana-arhakāḥ //

aputrasya dhana-vibhāgaḥ

anapatyasya putrasya mātā dāyam avāpnuyāt /
bhāryāsutavihīnasya tanayasya mṛtasya tu /
mātā rikthaharī jñeyā bhrātā vā tadanujñayā // BrhS_1,26.135

anapatyasya putrasya mātā dāyam avāpnuyāt / bhāryā-suta-vihīnasya tanayasya mṛtasya tu / mātā riktha-harī jñeyā bhrātā vā tad-anujñayā //

putrābhāve tu patnī syāt patnyabhāve tu sodaraḥ /
tadabhāve tu dāyādaḥ paścād dauhitrakaṃ dhanam // BrhS_1,26.136

putra-abhāve tu patnī syāt patny-abhāve tu sodaraḥ / tad-abhāve tu dāyādaḥ paścād dauhitrakaṃ dhanam //

samutpannād dhanād ardhaṃ tadarthaṃ sthāpayet prthak /
māsaṣāṇmāsike śrāddhe vārṣike vā prayatnataḥ // BrhS_1,26.137

samutpannād dhanād ardhaṃ tad-arthaṃ sthāpayet prthak / māsa-ṣāṇmāsike śrāddhe vārṣike vā prayatnataḥ //

bahavo jñātayo yatra sakulyā bāndhavās tathā /
yas tv āsannataras teṣāṃ so 'napatyadhanaṃ haret // BrhS_1,26.138

bahavo jñātayo yatra sakulyā bāndhavās tathā / yas tv āsannataras teṣāṃ so 'napatya-dhanaṃ haret //

bhrātā vā bhrātṛputro vā sapiṇḍaḥ śiṣya eva vā /
saha piṇḍakriyāṃ kṛtvā kuryād abhyudayaṃ tataḥ // BrhS_1,26.139

bhrātā vā bhrātṛ-putro vā sapiṇḍaḥ śiṣya eva vā / saha piṇḍa-kriyāṃ kṛtvā kuryād abhyudayaṃ tataḥ //

svecchākṛtavibhāgo yaḥ punar eva visaṃvadet /
sa rājñāṃśe svake sthāpyaḥ śāsanīyo 'nubandhakṛt // BrhS_1,26.140

svecchā-kṛta-vibhāgo yaḥ punar eva visaṃvadet / sa rājña āṃśe svake sthāpyaḥ śāsanīyo 'nubandhakṛt //

sādhāraṇaṛṇanyāsanihnave chadmanā kriyām /
pārśvahānikārīṃ kṛtvā balān naiva pradāpayet // BrhS_1,26.141

sādhāraṇa-ṛṇa-nyāsanihnave chadmanā kriyām / pārśva-hāni-kārīṃ kṛtvā balān na eva pradāpayet //

māyāvino dhṛtadhanāḥ krūrā lubdhāś ca ye narāḥ /
saṃprītyā sādhanīyās te svārthahānyā chalena vā // BrhS_1,26.142

māyāvino dhṛta-dhanāḥ krūrā lubdhāś ca ye narāḥ / saṃprītyā sādhanīyās te sva-artha-hānyā chalena vā //

sāhasaṃ sthāvarasvāmyaṃ prāgvibhāgaś ca rikthinām /
anumānena vijñeyaṃ na syur yatra ca sākṣiṇaḥ // BrhS_1,26.143

sāhasaṃ sthāvara-svāmyaṃ prāg-vibhāgaś ca rikthinām / anumānena vijñeyaṃ na syur yatra ca sākṣiṇaḥ //

vibhakta-kriyā

teṣām etāḥ kriyā loke pravartante svarikthiṣu /
vibhaktān avagaccheyur lekhyam apy antareṇa tān // BrhS_1,26.144

teṣām etāḥ kriyā loke pravartante sva-rikthiṣu / vibhaktān avagaccheyur lekhyam apy antareṇa tān //

avibhaktaiś ca kartavyā vaiśvadevādikāḥ kriyāḥ // Brh_1,26.145

avibhaktaiś ca kartavyā vaiśvadeva-ādikāḥ kriyāḥ //

balānubandhavyāghātahoḍhaṃ sāhasabhāvakam /
svasya bhogaḥ sthāvarasya vibhāgasya pṛthagdhanam // BrhS_1,26.146

bala-anubandha-vyāghātahoḍhaṃ sāhasa-bhāvakam / svasya bhogaḥ sthāvarasya vibhāgasya pṛthag-dhanam //

pṛthagāyavyayadhanāḥ kusīdaṃ ca parasparam /
vaṇikpathaṃ ca ye kuryur vibhaktās te na saṃśayaḥ // BrhS_1,26.147

pṛthag-āya-vyaya-dhanāḥ kusīdaṃ ca parasparam / vaṇik-pathaṃ ca ye kuryur vibhaktās te na saṃśayaḥ //

kāryam ucchrāvaṇālekhyaṃ vibhaktair bhrātṛbhir mithaḥ /
sākṣiṇo vā virodhārthaṃ vibhajadbhir aninditāḥ // BrhS_1,26.148

kāryam ucchrāvaṇa-ālekhyaṃ vibhaktair bhrātṛbhir mithaḥ / sākṣiṇo vā virodha-arthaṃ vibhajadbhir aninditāḥ //

yenāṃśo yādṛśo bhuktas tasya taṃ na vicālayet // Brh_1,26.149

yena aṃśo yādṛśo bhuktas tasya taṃ na vicālayet //

dyūtam

dyūtaṃ niṣiddhaṃ manunā satyaśaucadhanāpaham /
tat pravartitam anyais tu rājabhāgasamanvitam // BrhS_1,27.1

dyūtaṃ niṣiddhaṃ manunā satya-śauca-dhana-apaham / tat pravartitam anyais tu rāja-bhāga-samanvitam //

sabhikādhiṣṭhitaṃ kāryaṃ taskarajñānahetunā /
eṣa eva vidhir jñeyaḥ prāṇidyūtasamāhvaye // BrhS_1,27.2

sabhika-adhiṣṭhitaṃ kāryaṃ taskara-jñāna-hetunā / eṣa eva vidhir jñeyaḥ prāṇi-dyūta-samāhvaye //

sabhika-vṛttiḥ

sabhiko grāhakas tatra dadyāj jetre nṛpāya ca /
rājavṛddhiḥ sakitavāt sabhikād daśakaṃ śatam // BrhS_1,27.3

sabhiko grāhakas tatra dadyāj jetre nṛpāya ca / rāja-vṛddhiḥ sakitavāt sabhikād daśakaṃ śatam //

yathāsamayaṃ vā syāt gap: 1 syllables gap: 8 syllables // Brh_1,27.4

yathā-samayaṃ vā syāt //

svāminor jaya-parājayaḥ

dvandvayuddhena yaḥ kaścid avasādam avāpnuyāt /
tat svāminā paṇo deyo yas tatra parikalpitaḥ // BrhS_1,27.5

dvandva-yuddhena yaḥ kaścid avasādam avāpnuyāt / tat svāminā paṇo deyo yas tatra parikalpitaḥ //

rahojito 'nabhijñaś ca kūṭākṣaiḥ kapaṭena vā /
mocyo 'bhijño 'pi sarvasvam jitaṃ sarvaṃ na dāpyate // BrhS_1,27.6

rahojito 'nabhijñaś ca kūṭa-akṣaiḥ kapaṭena vā / mocyo 'bhijño 'pi sarvasvam jitaṃ sarvaṃ na dāpyate //

kūṭa-dyūta-daṇḍaḥ

kūṭākṣadevinaḥ pāpā rājabhāgaharāś ca ye /
gaṇanāvañcakāś caiva daṇḍyās te kitavāḥ smṛtāḥ // BrhS_1,27.7

kūṭa-akṣa-devinaḥ pāpā rāja-bhāga-harāś ca ye / gaṇana-avañcakāś ca eva daṇḍyās te kitavāḥ smṛtāḥ //

grahaḥ prakāśaḥ kartavyo nirvāsyāḥ kūṭadevinaḥ /
vyāpādane tu tatkārī vadhaṃ citram avāpnuyāt // BrhS_1,27.8

grahaḥ prakāśaḥ kartavyo nirvāsyāḥ kūṭa-devinaḥ / vyāpādane tu tat-kārī vadhaṃ citram avāpnuyāt //

saṃdigdha-jaya-parājaya-nirṇayaḥ

sa eva sākṣī saṃdigdhau sabhyaiś cānyais tribhir vṛtaḥ /
ubhayor api saṃdigdhaṃ kitavās tu parīkṣakāḥ // BrhS_1,27.9

sa eva sākṣī saṃdigdhau sabhyaiś ca anyais tribhir vṛtaḥ / ubhayor api saṃdigdhaṃ kitavās tu parīkṣakāḥ //

yadā vidveṣiṇas te tu tadā rājā vicārayet // Brh_1,27.10

yadā vidveṣiṇas te tu tadā rājā vicārayet //

evaṃ vādikṛtān vādān prapaśyet pratyahaṃ nṛpaḥ /
nṛpāśrayās tathā cānye vidvadbhir brāhmaṇaiḥ saha // BrhS_1,27.11

evaṃ vādi-kṛtān vādān prapaśyet pratyahaṃ nṛpaḥ / nṛpa-āśrayās tathā ca anye vidvadbhir brāhmaṇaiḥ saha //

samāhvayaḥ

anyonyaparigṛhītāḥ pakṣimeṣavṛṣādayaḥ /
praharante kṛtapaṇās taṃ vadanti samāhvayam // BrhS_1,28.1

anyonya-parigṛhītāḥ pakṣi-meṣa-vṛṣa-ādayaḥ / praharante kṛta-paṇās taṃ vadanti samāhvayam //

dvandvayuddhena yaḥ kaścid avasādam avāpnuyāt /
tatsvāminā paṇo deyo yas tatra parikalpitaḥ // BrhS_1,28.2

dvandva-yuddhena yaḥ kaścid avasādam avāpnuyāt / tat-svāminā paṇo deyo yas tatra parikalpitaḥ //

prakīrṇakam

eṣa vādikṛtaḥ prokto vyavahāraḥ samāsataḥ /
nṛpāśrayaṃ pravakṣyāmi vyavahāraṃ prakīrṇakam // BrhS_1,29.1

eṣa vādi-kṛtaḥ prokto vyavahāraḥ samāsataḥ / nṛpa-āśrayaṃ pravakṣyāmi vyavahāraṃ prakīrṇakam //

vāgdhigdaṇḍaṃ vadhaṃ caiva caturdhā kalpitaṃ damam /
puruṣaṃ doṣavibhavaṃ jñātvā saṃparikalpayet // BrhS_1,29.2

vāg-dhig-daṇḍaṃ vadhaṃ ca eva caturdhā kalpitaṃ damam / puruṣaṃ doṣa-vibhavaṃ jñātvā saṃparikalpayet //

suvarṇaśatam ekaṃ tu vadhārho daṇḍam arhati /
aṅgacchede tadardhaṃ tu vivāse pañcaviṃśatim // BrhS_1,29.3

suvarṇa-śatam ekaṃ tu vadha-arho daṇḍam arhati / aṅga-cchede tad-ardhaṃ tu vivāse pañcaviṃśatim //

hastāṅghriliṅganayanaṃ jihvākarṇau ca nāsikā /
jihvā pādārdhasaṃdaṃśalalāṭauṣṭhagudaṃ kaṭiḥ // BrhS_1,29.4

hasta-aṅghri-liṅga-nayanaṃ jihvā-karṇau ca nāsikā / jihvā pāda-ardha-saṃdaṃśalalāṭa-oṣṭha-gudaṃ kaṭiḥ //

sthānāny etāni daṇḍasya nirdiṣṭāni caturdaśa /
lalāṭāṅko brāhmaṇasya nānyo daṇḍo vidhīyate // BrhS_1,29.5

sthānāny etāni daṇḍasya nirdiṣṭāni caturdaśa / lalāṭa-aṅko brāhmaṇasya na anyo daṇḍo vidhīyate //

adhārmikāṃs tribhir nyāyair nigṛhṇīyāt prayatnataḥ /
nirodhanena bandhena vividhena bhayena ca // BrhS_1,29.6

adhārmikāṃs tribhir nyāyair nigṛhṇīyāt prayatnataḥ / nirodhanena bandhena vividhena bhayena ca //

vedhenāpi yadā tv etān nigṛhītuṃ na śaknuyāt /
tadaiṣu sarvam apy etat prayuñjīta catuṣṭayam // BrhS_1,29.7

vedhena api yadā tv etān nigṛhītuṃ na śaknuyāt / tada aiṣu sarvam apy etat prayuñjīta catuṣṭayam //

vāgdaṇḍaṃ prathamaṃ kuryād dhigdaṇḍaṃ tadanantaram /
tṛtīyaṃ dhanadaṇḍaṃ tu vadhadaṇḍam ataḥ param // BrhS_1,29.8

vāg-daṇḍaṃ prathamaṃ kuryād dhig-daṇḍaṃ tad-anantaram / tṛtīyaṃ dhana-daṇḍaṃ tu vadha-daṇḍam ataḥ param //

bandhanāni ca sarvāṇi rājamārge niveśayet /
duḥkhitā yatra dṛśyante vikṛtāḥ pāpakāriṇaḥ // BrhS_1,29.9

bandhanāni ca sarvāṇi rāja-mārge niveśayet / duḥkhitā yatra dṛśyante vikṛtāḥ pāpa-kāriṇaḥ //

daśamāṃśaṃ hared arthaṃ pañcamaṃ sarvam eva vā /
mṛtasya vittād ādadyād ajñātiḥ śavadahakaḥ // BrhS_1,29.10

daśama-aṃśaṃ hared arthaṃ pañcamaṃ sarvam eva vā / mṛtasya vittād ādadyād ajñātiḥ śava-dahakaḥ //

bahurakṣasya daśamam alparakṣasya pañcamam /
aputrapitṛbhāryasya sarvam eveti śaunakaḥ // BrhS_1,29.11

bahu-rakṣasya daśamam alpa-rakṣasya pañcamam / aputra-pitṛ-bhāryasya sarvam eva iti śaunakaḥ //

ṣaḍbhāgas taraśulkaṃ ca gate deyas tathaiva ca /
saṃgrāmacaurabhedī ca sasyaghātanakṛt tathā // BrhS_1,29.12

ṣaḍ-bhāgas tara-śulkaṃ ca gate deyas tatha aiva ca / saṃgrāma-caura-bhedī ca sasya-ghātana-kṛt tathā //

niṣkṛtīnām akaraṇaṃ ājñāsedhavyatikramaḥ /
varṇāśramāṇāṃ lopaś ca varṇasaṃkaralopanam // BrhS_1,29.13

niṣkṛtīnām akaraṇaṃ ājñā-sedha-vyatikramaḥ / varṇa-āśramāṇāṃ lopaś ca varṇa-saṃkara-lopanam //

nidhir niṣkulavittaṃ ca daridrasya dhanāgamaḥ /
anāmnātāni kāryāṇi kriyāvādāś ca vādinām // BrhS_1,29.14

nidhir niṣkula-vittaṃ ca daridrasya dhana-āgamaḥ / anāmnātāni kāryāṇi kriyā-vādāś ca vādinām //

prakṛtīnāṃ prakopaś ca saṃketaś ca parasparam /
aśāstravihitaṃ yac ca prajāyāṃ saṃprakīrtyate // BrhS_1,29.15

prakṛtīnāṃ prakopaś ca saṃketaś ca parasparam / aśāstra-vihitaṃ yac ca prajāyāṃ saṃprakīrtyate //

sākṣisabhyārthasannānāṃ dūṣaṇe darśanaṃ punaḥ /
svavācaiva jitānāṃ tu noktaḥ paunarbhāvo vidhiḥ // BrhS_1,29.16

sākṣi-sabhya-artha-sannānāṃ dūṣaṇe darśanaṃ punaḥ / sva-vāca aiva jitānāṃ tu na uktaḥ paunarbhāvo vidhiḥ //

vedārthopanibaddhatvāt prādhānyaṃ tu manoḥ smṛtam /
manvarthaviparītā yā smṛtiḥ sā na praśasyate // BrhS_1.end

veda-artha-upanibaddhatvāt prādhānyaṃ tu manoḥ smṛtam / manv-artha-viparītā yā smṛtiḥ sā na praśasyate //

(1)