Avadhūtasiddha: Bhagavadbhaktistotra

Header

This file is an html transformation of sa_avadhUtasiddha-bhagavadbhaktistotra.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Daniele Cuneo

Contribution: Daniele Cuneo

Date of this version: 2020-02-21

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none


Text

oṃ namaḥ netratantrāya |

pratyakṣavastuviṣayāya jagaddhitāya
viśvasthitipralayasambhavakāraṇāya |
sarvātmane vijitakopamanobhavāya
tubhyaṃ namas tribuvanaprabhave śivāya || AvBhBhS_1

satyaṃ na vedmi kim ahaṃ yad agocaro 'si
vācaspater api girām kim utāsmadādeḥ |
bhaktis tathāpi bhavato guṇakīrtaneṣu
yan māṃ niyojayati kiṃ tad ahaṃ karomi || AvBhBhS_2

khārkenduvahnimarudātmamahīpayobhir
aṣṭabhir eva tanubhir bhavatā samaste |
vyāpte jagaty aparam icchati yo 'tra vaktum
ko 'nyo hatatrapatayā sadṛśo 'sti tena || AvBhBhS_3

dhṛtyādibhiḥ svatanuvṛttibhir eva yadvad
eko bhavān vahati samprati lokayātrām |
tadvad vibho yadi jagaty aparo 'sti kaścin
nirmatsarāḥ kim api na pravadanti santaḥ || AvBhBhS_4

yogād apāstatamso bhuvanatraye 'pi
mukhyāḥ pitāmahapurandaraviṣṇavo 'pi |
adyāpi deva na vidanti kṛtaprayatnās
tattvaṃ taveti tad aho mahad indrajālam || AvBhBhS_5

bhāvodbhavasthitivipatkaraṇapravṛttau
saṃjñā vibhinnaracanās tvayi sambhavanti |
sāmye sthitaḥ pratinivṛttasamastakāryo
nendro na viṣṇur asi nāpi pitāmaho 'si || AvBhBhS_6

kecid bhavantam anupādhim anāmarūpam
vijñānam eva paramārthatayā prapannāḥ |
anye tridhātuparikalpanayā viśuddham
ūcuḥ svaśāstrasamayaṃ paripālayantaḥ || AvBhBhS_7

sāṃkhyaiḥ samastajagadudbhavakāraṇāni
proktāni yāni khalu sattvarajastamāṃsi |
rūpāṇi tāny api tavaiva samagraśakteḥ
kiṃ nātra yat parigataṃ bhuvi śaktibhis te || AvBhBhS_8

nityaṃ vināśipadarūpam anekam ekam
ugraṃ praśāntam aguṇaṃ guṇasaṃnibaddham |
saṃsāriṇaṃ vaśinam adhurvam asvatantram
evaṃ bhavantam asakṛt kavayaḥ stuvanti || AvBhBhS_9

vācām atītaviṣayo nirupākhyabhāvāt
prokto 'si śūnyam iti kaiścid asatpratijñaiḥ |
tvām eva kecid api vācakavācyayogāt
santaṃ viśeṣaṇavaśāt parikalpayanti || AvBhBhS_10

ādyantayos tribuvanasya bhavantam eva
yaṃ vaidikāḥ puruṣam āhur abhedam ādyam |
bhūyas tam eva jananapralayāntarāle
saṃsārajālam iti jātavikāram ūcuḥ || AvBhBhS_11

ātmānam ātmani yadā svayam ātmanaiva
saṃyamya tiṣṭhasi nimīlitasarvaśakte |
līnaṃ tadā tvayi jagat khalu tāvad āste
yāvat tavodbhavati nātha punaḥ sisṛkṣā || AvBhBhS_12

tvattaḥ paraṃ jagati nātha na cāsti kiṃcin
nāṇuḥ kvacin na ca mahān bhavataḥ sakāśāt |
sarvātmako 'si bhavataiva samastam etad
antaḥkṛtaṃ nanu jagan maṇineva sūtram || AvBhBhS_13

cetāṃsi yāni sukhaduḥkhaviśeṣabhāñji
ye ca pradhānapariṇāmavikārabhedāḥ |
tvaṃ deva janmani punaḥ pralaye ca teṣām
hetuḥ samastapayasām iva toyarāśiḥ || AvBhBhS_14

astās tvayā suraguro svatanu yadaiva
khātmānalānilajalāvanicandrasūryāḥ |
loke parasya bhavatā nanu kāraṇasya
mūle tadaiva nihitaḥ sakale kuṭhāraḥ || AvBhBhS_15

stauti prasahya tava ṣoḍaśadhā vibhajya
mūrtiṃ pramāṇaracano munir akṣapādaḥ |
dravyādivasturacanābhir upāttabhede
vaiśeṣike kaṇabhujāpi nanu stuto 'si || AvBhBhS_16

badhnāti kācid api śaktir anantaśakter
kṣetrajñam apratihatā bhavapāśajālaiḥ |
jñānāsinā ca vinikṛtya guṇān aśeṣān
anyā karoty abhimukhaṃ puruṣaṃ vimuktau || AvBhBhS_17

ekāṃ bata cyutasamastabhavapravṛttim
āhur vimuktim iti śāntatamām avasthām |
sthityudbhavapralayinīm aparām avasthām
saṃsāriṇīm iti vadanti tavaiva santaḥ || AvBhBhS_18

ajñānatīvratimiropahataprakāśās
tvaddūṣaṇaṃ prati vinaṣṭadhiyo 'pi santaḥ |
tāvat tyajanti na bhavaṃ bhagavaṃs tvayaiva
yāvat svaśaktikiraṇair na vibodhitāḥ syuḥ || AvBhBhS_19

guhyaṃ guhāśrayam ajam paramaṃ pavitram
ekaṃ vibhuṃ sakalavāṅmayabījam ādyam |
samyak prayuktam abhivāñchitahtubhūtam
āhur bhavantam apare nanu śabdatattvam || AvBhBhS_20

tīrthakriyāvyasaninaḥ svamanīṣikābhir
urprekṣya tattvam iti yad yad amī vadanti |
tat tattvam eva bhavato 'sti na kiṃcid anyat
saṃjñāsu kevalam ayaṃ viduṣāṃ vivādaḥ || AvBhBhS_21

sarvajñabījam avikāram aluptaśaktim
niḥśreyasābhyudayamārgavidhānahetum |
tvām eva deva guravaḥ prathame 'pi samyag
ārādhya tīrthakarabhā mahimānam āpuḥ || AvBhBhS_22

sarvajñātā yad api lakṣaṇayā parasya
mukhyā tathāpi bhavataḥ parameśvaratvāt |
svātantryam apy anupacāram upaiti yogam
tvayy eva nātha jagataḥ khalu kartṛbhāvāt || AvBhBhS_23

dṛśyena kaścid api gacchati vastujātam
anyo 'numānasamayair aparo 'pi śabdaiḥ |
pratyakṣavastu bhavataḥ punar akrameṇa
sarvaṃ karāmalakavad viditaṃ prameyam || AvBhBhS_24

asyātmano viṣayiṇaḥ paratantravṛtter
anyaś ca nātha jagataḥ prakṛteḥ parasya |
saṃyojane ca viratau ca paro 'si hetuḥ
saṃsāracakraparivartanayantravāhaḥ || AvBhBhS_25

kurvan muhuḥ svayam atandritayāpi buddhyā
karmāṇi śāstraviṣayopanibandhanāni |
saṃyujyate samucitena tu yatphalena
tacceṣṭitasya phalam apratimaṃ tavaiva || AvBhBhS_26

utsāhaśaktirahitān vikalān apuṇyān
mandān nirastasamayānn aghṛṇānn asatyān |
avāñchitena viniyojayatā phalena
luptas tvayā puruṣakāraviśeṣavāda || AvBhBhS_27

karmāṇi vedavihitāni sukhapradāni
pretyaiti tatphalam idaṃ phalam antavac ca |
tvacchāsane sukham anantam aśeṣadoṣa-
ploṣāya bhaktivihitām praṇatiṃ yad āhuḥ || AvBhBhS_28

prākāmyam ātmani yadā prakaṭīkaroṣi
vyaktīḥ pratikṣaṇam apūrvatayā dadhānaḥ |
tvayy eva so 'pi bhagavan bhajate 'rthavattām
prayo 'vidagdharacitaḥ kṣaṇabhaṅgavādaḥ || AvBhBhS_29

yat tīrthikair jagati janmabhir aprameyair
nāsādyate padam iti svamateṣu gītam |
buddhyaikajanmikam iti bruvatāṃ vigṛhya
yeṣāṃ tvayā nanu kṛtaś caraṇaḥ śiraḥsu || AvBhBhS_30

lubdhā malīmasadhiyaḥ samayād apetā
rāhoparaktamanaso vaśino 'py asantaḥ |
tvacchāsane vihitaliṅgaparigraheṇa
mucyanta ity atimahāṃs tava siṃhanādaḥ || AvBhBhS_31

avyāhatasya bhagavan bhavadāgamasya
cintāmaṇer iva mahān asamaḥ prabhāvaḥ |
samyag vidhānavihitāṃ yad avāpya dīkṣāṃ
jñānād ṛte 'pi khalu kevalatām upaiti || AvBhBhS_32

jñānaṃ tiraḥkṛtam idam paśuvāsanābhir
āstāṃ yad ātmani vimuktiphalasya bījam |
uddhāriṇeva bhagavan bhavadāgamena
sampāditaṃ bhavati mokṣaphalaprapūrtyai || AvBhBhS_33

jantor yadā tava kadācid anugrahecchā
kṣīṇāśayo bhavati janmabhir aprameyaiḥ |
saṃsārajālam ativāhya tavaiva śāntim
ātyantikīṃ vrajati bodhavivarjito 'pi || AvBhBhS_34

etac caturdaśavidhaṃ bhuvanaṃ samastam
saṃsāramaṇḍalam avāntarabhedabhinnam |
tvam pāsi haṃsi vidadhāsi yādṛcchayeti
matvā na lipyata iti pravadanti santaḥ || AvBhBhS_35

aiśvaryam apratihataṃ sahajo virāgas
tṛptir nisargajanitā vaśitendriyeṣu |
ātyantikaṃ sukhaṃ anāvaraṇā ca śaktir
jñānaṃ ca sarvaviṣayaṃ bhagavaṃs tavaiva || AvBhBhS_36

yatnād upāttatamaso 'pi hi yad durāpam
ātyantikaṃ sukham apāstasamastaduḥkham |
nītāḥ kharoṣṭrataravo 'pi tad ity aho te
svātantryam apratihataṃ bhuvanatraye 'pi || AvBhBhS_37

yenāmalasphuritaratnaśikhāvitāno
haimīkṛto nipatatā sakalaḥ sumeruḥ |
tasyātulaṃ phalam idaṃ tava śūkrabindor
ekasya yat kanakabhūṣaṇam āpa lokaḥ || AvBhBhS_38

kālena saṃcitam apuṇyam anantakalpaṃ
lokatrayasya yad abhūt tripuraprakāram |
dagdhaṃ tvayā tad iti samyag avetya kasya
mūḍhād ṛte bhavati na tvayi pakṣapātaḥ || AvBhBhS_39

kṣīrodasāramathanapratilabdhajanma
vitrāsitatridaśasaṃhati kālakūṭam |
nirmatsareṇa pibatā jagato hitāya
pītas tvayaiva sakalo nanu sādhuvādaḥ || AvBhBhS_40

śāntātmanāpi bhavatā bhagavan prasahya
netrodbhavena dahatā dahanena kāmam |
alpīyaso 'pi mahatāṃ samatikramasya
manye janāya viṣamaḥ kathito vipākaḥ || AvBhBhS_41

snehād vidhāya dayitāṃ vapuṣo 'rdhabhāge
dhuryas tathāpi bhagavañ chamināṃ tvam eva |
trailokyavismayakṛtāṃ tava ceṣṭitānām
adyāpi kaścid api nānukṛtiṃ karoti || AvBhBhS_42

uccais tiraḥkṛtam idam bhuvanaṃ samastaṃ
yogaprabhāvajanitena balena yena |
tasya prajāpatisutasya hṛtaḥ prasahya
garvas tvayeti bata kasya na vismayo 'tra || AvBhBhS_43

aṅguṣṭhakena bhavatā vinipīḍitasya
yasyāsavo na vigatāḥ sahasā kathaṃcit |
yatnāt sa eva vijito hariṇā cireṇa
nītyā daśānana iti kva nu vismayo 'yam || AvBhBhS_44

mandākinī kanakapaṅkajapārijāta-
puṣpādhivāsitajalā nabhasaḥ patantī |
lagnā tuṣārakaṇikeva jaṭāgrabhāge
kenāpareṇa bhavateva dhṛtānugṛhya || AvBhBhS_45

āstāṃ tavānyad api tāvad atulyakakṣyam
aiśvaryam īśvarapadasya nimittabhūtam |
tvacchepaso 'pi bhagavan na gato 'vasānaṃ
viṣṇuḥ pitāmahayutaḥ kim utāparasya || AvBhBhS_46

śvetasya mṛtyudamanāntaravartino 'pi
sūnāpaśor iva vadhāvasare sthitasya |
trāṇaṃ nigṛhya bhavatā yad akāri tasya
tat kasya vismayam alaṃ na karoti loke || AvBhBhS_47

prītena yadvad upamanyur apāstamanyuḥ
kṣīrodasaṃvibhajanena kṛtas tvayāsau |
tadvad vibho yadi jagaty aparo 'si kaścin
nirmucya matsaram amī pravadanti santaḥ || AvBhBhS_48

vṛtradviṣaḥ sakuliśasya bhujasya śaktir
uttambhitā vihasatā bhavatā tathaiva |
pūṣṇas tathaiva daśaneṣu bhagasya cākṣṇor
dakṣasya ca kratuphale mamatā nirastā || AvBhBhS_49

viṣṇuprajāpatipurandaralokapālais
tiryaksurāsuranarair aparaiś ca divyaiḥ |
loke yathā paśupate tava kalpitāni
sthānāni tadvad aparasya vadantu kasya || AvBhBhS_50

śakrātmajasya nijaśārṅgarathāṅgapāṇau
kṛṣṇe sthite 'pi śakalīkṛtadānavendre |
droṇāpageyakṛpakarṇabhayārditasya
śāṃ śāṃkara tvam akṛtha bhṛśam arjunasya || AvBhBhS_51

ārādhitena bhagavan bhavatā hiraṇya-
vṛṣṭiṃ maruttanṛpateḥ kiratā yiyakṣoḥ |
ye khyāpitā jagati bhaktajanaprasādās
tan nāstutaṃ tava vibho parameśvaratvam || AvBhBhS_52

tīvravratasya kaṇadhūmanipātatapta-
sarvendriyasya bhavatā bhṛgunandanasya |
tuṣṭena śarma yad akāri tadā sa śukraḥ
śītoṣṇavātajaladair divi bhāsamānaḥ || AvBhBhS_53

etāni pāsi bhuvanāni yadā vigṛhya
seyaṃ vibhūtir atulā tava tāvad āstām |
dakṣaprasūtim api te bhvanatraye 'smin
kaścin na vetti bhavatā saha ko vivādaḥ || AvBhBhS_54

unmārgavarti guṇadoṣavivekamandam
ugraṃ malīmasam asaṃyatam alpasāram |
bhītārthināśana dayāpara lokanātha
deva prasīda mama cittam idaṃ praśādhi || AvBhBhS_55

etāni deva capalāni durāśayāni
lubdhāni ramyaviṣayopanibandhanāni |
durdāntavājisadṛśāny avidheyabhāvād
vaśyāni me kuru sadaiva ṣaḍindriyāni || AvBhBhS_56

nandīśvarasya manujasya sato 'tikāṣṭhaṃ
kālena mṛtyum acireṇa ninīṣitasya |
sarvātmanā samatayā yad akāri tuṣṭyā
nāścaryam etad abhavan na ca bhāvi nāsti || AvBhBhS_57

saṃsārapāśavaśam etad anīśam īśa
mithyā kutarkatimiropahataprakāśam |
ceto mama kṣapitamanmatha dagdhakāla
satsevite pathi niyojaya devadeva || AvBhBhS_58

kāyānubandhibhir anekavidhair apāyai
rāgādibhiś ca manasi pratilabdhabhāvaiḥ |
mūḍhaḥ pṛthak pṛthag aham pravilupyamānas
tvattaḥ paraṃ kathaya kaṃ śaraṇaṃ vrajāmi || AvBhBhS_59

āyāsakena khalu kāmapiśācakena
krodhagraheṇa ca punar niravagraheṇa |
grastasya viklavadhiyaḥ pravimuktihetor
yat kṛtyam atra mama tatra tavaiva śaktiḥ || AvBhBhS_60

yā sā jagatparibhavasya nimittabhūtā
hetuḥ svayaṃ surapater api lāghavasya |
sā māṃ viḍambayati nātha sadaiva tṛṣṇā
bhindhi prasahya bhagavan na punarbhavāya || AvBhBhS_61

yenāvṛtaḥ paśur ayaṃ hṛtabodhaśaktis
tattvaṃ na vetti jagate hitam ātmane vā |
chindhi prasahya bhagavan mama tat samastam
ajñānajaṃ timiram astu mahāprakāśaḥ || AvBhBhS_62

sarvāpadāṃ nilayam adhruvam asvatantram
āsannapātam avivekam asārasaṃjñam |
yāvac charīrakam idam na vipadyate me
tāvan niyojaya vibho kuśalakriyāsu || AvBhBhS_63

yat khidyate kamalayonir api stuvānaḥ
sākṣāc caturbhir api nāma mukhair bhavantam |
tat ke vayaṃ tava guṇastavanakriyāsu
bhaktiḥ pramāṇam iti sarvam idaṃ kṣamasva || AvBhBhS_64

kṛtvā mayā tava nutiṃ jagadekabandho
bhaktyā svabuddhisadṛśīm avadhūtanāmna |
puṇyaṃ yad alpam api kiṃcid upāttam atra
lokasya tena bhagavaṃs tvayi bhaktir astu || AvBhBhS_65

iti śrīmadavadhūtasiddhaviracitaṃ bhagavadbhaktistotraṃ samāptam ||