Apohasiddhi

Header

This file is an html transformation of sa_apohasiddhi.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Digital Sanskrit Buddhist Canon Input Project

Contribution: members of the Digital Sanskrit Buddhist Canon Input Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from bsa0551u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Apohasiddhi
Based on the edition by Haraprasad Shastri: Six Buddhist Nyaya tracts in Sanskrit.
Calcutta : The Asiatic Society, 1989, pp. 1-114.

Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sastra section, text no. 55.1

The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.

Revisions:


Text

Apohasiddhiḥ /

namaḥ śrīlokanāthāya //

apohaḥ śabdārtho nirucyate /

nanu ko 'yaṃ apoho nāma? kimidaṃ anyasmādapohyate; asmādvā anyadapohyate; asmin vānyadapohyata iti vyutpattyā vijātivyāvṛttaṃ vāhya meva vivakṣitaṃ; buddhyākāro vā; yadi vā apohanaṃ apoha ityanya vyāvṛttimātraṃ iti trayaḥ pakṣāḥ / na tāvadādimau pakṣau, apohanāmnā vidhereva vivakṣitatvāt; antimo 'pyasaṅgataḥ prati tivādhitatvāt; tathāhi parvvatoddeśe vanhirastīti śābdau pratītirvvidhirūpamevollikhantī lakṣyate; nānagnirnabhavatīti nivṛttimātramāmukhayantī / yacca pratyakṣavādhitaṃ na tatra sādhanāntarāvakāśa ityatiprasiddham /

atha yadyapi nivṛttimahaṃ pratyemīti na vikalpaḥ / tathāpi nivṛttapadārthollekha eva nivṛttyullekhaḥ / na hyanantarbhāvitaviśeṣaṇapratīti vviśiṣṭapratītiḥ / tato yathā sāmānyamahaṃ pratyemīti vikalpābhāve 'pi sādhāraṇākāraparisphuraṇāt vikalpabuddhiḥ sāmānyabuddhiḥ pareṣām; tathā nivṛttapratyayā kṣiptā nivṛttibuddhirapohapratītivyavahāramātanotīti cet? nanu sādhāraṇākāraparisphuraṇe vidhirūpatayā yadi sāmānyabodhavyavasthā; tat kimāyātamasphu radabhāvākāre cetasi nivṛttipratītivyavasthāyāḥ / tato nivṛttimahaṃ pratyemītyevamākārābhāve 'pi nivṛttyākārasphuraṇaṃ yadi syāt, ko nāma nivṛttipratītisthitimapalapet / anyathāsati pratibhāse tatpratītivyavahṛtiriti gavākārepi cetasi turagabodha ityastu /

atha viśeṣaṇatayā antarbhūtā nivṛttipratītirityuktaṃ, tathāpi yadyagavāpoḍha itīdṛśā kārovikalpastadā viśeṣaṇatayā tadanupraveśo bhavatu, kintu gauriti pratītiḥ / tadā ca satopi nivṛttilakṣaṇasya viśeṣaṇasya tatrānutkalanāt; kathaṃ tat pratītivyavasthā / athaivaṃ matiḥ / yadvidhirūpaṃ sphuritaṃ tasya parāpoho 'pyastīti tatpratītirucyate / tathāpi sambandhamātramapohasya vidhireva sākṣānnirbhāsī / api caivamadhyakṣasyā pyapohaviṣayatvamanivāryam / viśeṣato vikalpādekavyāvṛttollekhino 'khilānyavyāvṛttamīkṣamāṇasya / tasmādvidhyākārāvagrahādadhyakṣavadvikalpasyāpi vidhiviṣayatvameva nānyāpohaviṣayatvamiti kathamapohaḥ śabdārtho ghuṣyate // atrābhidhīyate //

nāsmābhirapohaśabdena vidhireva kevalo 'bhipretaḥ / nāpyanyavyāvṛttimātraṃ, kintvanyāpohaviśiṣṭo vidhiḥ śabdānāmarthaḥ / tataśca na pratyekapakṣopanipātidoṣāvakāśaḥ / yattu goḥ pratītau na tadātmāparātmeti sāmarthyādapohaḥ paścānniścīyata iti vidhivādināṃ matam; anyāpohapratītau vā sāmarthyāt anyāpoḍhovadhāryyate iti pratiṣedhavādināṃ matam / tadasundaram / prāthamikasyāpi pratipattikramādarśanāt / na hi vidhiṃ pratīpadya kaścidarthāpattitaḥ paścādapohamavagacchati; apohaṃ vā pratipadyānyāpodam; tasmād goḥ pratipattiriti anyāpoḍhapratipattirucyate / yadyapi cānyāpoḍhaśabdānullekha uktaḥ / tathāpi nāpratipattireva, viśeṣaṇabhūtasyānyāpohasya agavāpoḍha eva gośabdasya niveśitatvāt / yathā nīlotpale niveśitādindīvaraśabdānnīlotpala pratītau tatkāla eva nīlimasphuraṇamanivāryyam; tathā gośabdādapyagavāpoḍhe niveśitāt gopratītau tulyakālameva viśeṣaṇatvāt ago[']pohasphuraṇamanivāryyam / yathā pratyakṣasya prasahya rūpābhāvagrahaṇamabhāvavikalpotpādana śaktireva / tathā vidhivikalpānāmapi tadanurūpānuṣṭhānadānaśaktirevābhāvagrahaṇamabhidhīyate / paryyudāsarūpābhāvagrahaṇantu niyata svarūpasambedanamubhayoraviśiṣṭaṃ; anyathā yadi śabdādarthapratipattikāle kalito na parāpohaḥ; kathamanyaparihāreṇa pravṛttiḥ / tato gāṃ vadhāneti codito 'śvādīnapi vadhnīyāt /

yadapyavocadvācaspatiḥ; jātimatyo vyaktavyaḥ; vikalpānāṃ śabdānāñca gocaraḥ; tāsāñca tadvatīnāṃ rūpamatajjātīyaparāvṛttamityarthatastadavagaterna gāmbadhāneti co dito 'śvādīn badhnāti / tadapyanenaiva nirastaṃ yato jāteradhikāyāḥ prakṣepe 'pi vyaktīnāṃ rūpamatajjātīyavyāvṛttameva cet, tadā tenaiva rūpeṇa śabdavikalpayorviṣayībhavantīnāṃ kathamatadyāvṛttiparihāraḥ?

atha na vijātīyavyāvṛttaṃ vyaktirūpaṃ, tathāpratītaṃ, vā tadā jātiprasāda eṣa iti kathamarthatopi tadavagatirityuktaprāyam /

atha jātivalādevānyato vyāvṛttam / bhavatu jātivalāt svahetuparamparāvalādvānyavyāvṛttam / ubhayathāpi vyāvṛttapratipattau vyāvṛttipratipattirastyeva / nacāgo[']poḍhe gośabdasaṅketavidhāvanyonyāśrayadoṣaḥ / sāmānye tadvati vā saṅkete 'pi taddoṣāvakāśāt / na hi sāmānyaṃ nāma sāmānyamātramabhipretam turagepi gośabdasaṅketaprasaṅgāt / kintu gotvam / tāvatā ca sa eva doṣaḥ / gavāparijñāne gotvasāmānyāparijñānāt / gotvasāmānyāparijñane gośabdavācyāparijñānāt / tasmāt ekapiṇḍadarśanapūrvvako yaḥ sarvvavyaktisādhāraṇa iva bahiradhya sto vikalpabudhyākāraḥ, tatrāyaṃ gauriti saṅketakaraṇe netaretarāśrayadoṣaḥ / abhimate ca gośabdapravṛttāvagośabdena śeṣasyāpyabhidhāna mucitam / na cānyāpoḍhā nyāpohayorvvirodhoviśeṣyaviśeṣaṇakṣatirvvā; parasparavyavacchedābhāvāt, sāmānādhikaraṇyasadbhāvāt, bhūtalaghaṭābhāvavat / svābhāvena hi virodho na parābhāvenetyābālaprasiddhaṃ / eṣa panthāḥ śrughnamupatiṣṭhata ityatrāpyapoho gamyata eva; aprakṛta pathāntarāpekṣayā eṣa eva / śrughnapratyanīkāniṣṭasthānāpekṣayā śrughnameva / araṇyamārgavadvicchedābhāvādupatiṣṭhata eva / sārthadūtādivyavacchedena panthāeveti pratipadaṃ vyavacchedasya sulabhatvāt tasmādapohadharmmaṇo vidhirūpasya śabdādavagatiḥ; puṇḍarīkaśabdādiva śvetimaviśiṣṭasya padmasya / yadyevaṃ vidhireva śabdārthovaktumucitaḥ / kathamapoho gīyata iti cet? uktamatrāpohaśabdenānyāpohaviśiṣṭo vidhirucyate; tatra vidhau pratīyamāne viśeṣaṇatayā tulyakālamanyāpohapratītiriti / na caivaṃ pratyakṣasyāpyapohaviṣayatvavyavasthā karttumucitā; tasya śābdapratyayasyeva vastuviṣayatve vivādābhāvāt / vidhiśabdena ca yathādhyavasāyamatadrūpa parāvṛtto bāhyorthobhimataḥ / yathāpratibhāsaṃ buḍdhyākāraśca; tatra vāhyorthodhyavasāyādeva śabdavācyo vyavasthāpyate / na svalakṣaṇaparisphūrttyā pratyakṣavaddeśakālāvasthāniyatapravyakta svalakṣaṇāsphuraṇāt / yacchāstraṃ //

śabdenāvyāpṛtākhyasya buddhvāvapratibhāsanāt /

arthasya dṛṣṭāviveti, indriyaśabdasvabhāvopāyabhedāt ekasyaiva pratibhāsa bheda iti cet? atrāpyuktam /

jāto nāmāśrayonyānyaḥ cetasāntasya vastunaḥ /
ekasyaiva kuto rūpaṃ bhinnākārāvabhāsi tat //

na hi spaṣṭāspaṣṭe dve rūpe parasparaviruḍdhe ekasya vastunaḥ staḥ; yata ekenendriyabuḍdhau pratibhāsetānyena vikalpe, tathā sati vastuna eva bhedaprāpteḥ; na hi svarūpabhedādaparo vastubhedaḥ / na ca pratibhāsabhedādapara svarūpabhedaḥ; anyathā trailokyamekameva vastu syāt / dūrāsannadeśavarttinoḥ puruṣayoḥ ekatra śākhini spaṣṭāspaṣṭapratibhāsabhedepi na śākhibheda iti cet? na brūmaḥ pratibhāsabhedobhinnavastu niyataḥ / kintu , ekaviṣayatvābhāvaniyata iti / tato yatrārthakriyābhedādisacivaḥ pratibhāsabhedaḥ tatra vastubhedaḥ, ghaṭavat / anyatra punarnniyame naikaviṣayatāṃ pariharatītyekapratibhāso bhrāntaḥ /

etena yadāha vācaspatiḥ; na ca śabdapratyakṣayovvastugocaratve pratyayābhedaḥ kāraṇabhedena pārokṣyāpārokṣyabhedopapatteriti / tannopayogi / parokṣapratyayasya vastugocaratvāsamarthanāt / parokṣatāśrayastu kāraṇabheda indriyagocaragrahaṇaviraheṇaiva kṛtārthaḥ / tanna śābde pratyaye svalakṣaṇam parisphurati kiñca svalakṣaṇātmani vastuni vācye sarvvātmanā pratipatteḥ, vidhiniṣedhayorayogaḥ / tasya hi sadbhāvestīti vyartha, nāstītyasamartham; asadbhāve nāstīti vyarthamastī tyasamartham / asti cāstyādipadaprayogaḥ / tasmāt śabdapratibhāsasya vāhyārthabhāvābhāvasādhāraṇyaṃ na tadviṣayatāṃ kṣamate /

yacca vācaspatinā jātimabdyaktivācyatāṃ svavācaiva prastu tyānanantarameva na ca śabdārthasya jāterbhāvābhāvasādhāraṇyaṃ nopapadyate; sā hi svarūpato nityāpi deśakālaviprakīrṇānekavyaktyāśrayatayā bhāvābhāvasādhāraṇībhavannastinā stisambandhayogyā; varttamānavyaktisambandhitā hi jāterastitā; atītānāgatavyaktisambandhitā ca nāstiteti sandigdhavyatirekitvādanaikāntikambhāvābhāvasādhāraṇyamanyathāsiḍvaṃ veti vilapitaṃ / tāvanna prakṛtakṣatiḥ / jātau bharaṃ nyasyatā svalakṣaṇāvācyatvasya svayaṃ svīkārāt / kiñca sarvvatra padārthasya svalakṣaṇasvarūpeṇaivāstitvādikaṃ cintyate / jātestu varttamānādivyaktisambandho stitvādikamiti tu bālapratāraṇam / evaṃ jātimavdhyaktivacane 'pi doṣaḥ; vyakteścet pratītisiddhiḥ, jātiradhikā pratīyatām, mā vā, na tu vyaktipratītidoṣanmuktiḥ / ete na yaducyate kaumārilaiḥ / sabhāgatvādeva vastuno na sādhāraṇyadoṣaḥ / vṛkṣatvaṃ hyanirdvāritabhāvābhāvaṃ śabdādavagamyate / tayoranyatareṇa śabdāntarāvagatena sambadhyata iti / tadapyasaṅgatam; sāmānyasya nityasya pratipattāvanirdvāritabhāvābhāvatvāyogāt / yacceḍhaṃ na ca pratyakṣasyeva śabdānāṃ arthapratyāyanaprakāro yena taddṛṣṭa ivāstyādiśabdāpekṣā na syāt; vicitraśaktitvāt pramāṇānāmiti tadapyaindriyakaśābdapratibhāsayorekasvarūpagrāhitve bhinnāvabhāsadūṣaṇena dūṣitam vicitraśaktitvañca pramāṇānāṃ sākṣātkārādhyavasāyābhyāmapi caritārtham /

tato yadi pratyakṣārthapratipādanaṃ śābdena tadvadevāvabhāsaḥ syāt; abhavaṃśca na tadviṣayakhyāpanaṃ kṣamate / nanu vṛkṣaśabdena vṛkṣatvāṃśe codite sattvādyaṃśaniścayanārthamastyādipadaprayoga iti cet? niraṃśatvena pratyakṣasamadhigatasya svalakṣaṇasya ko 'vakāśaḥ padāntareṇa; dharmmāntaravidhiniṣedhayoḥ pramāṇāntareṇa vā / pratyakṣe 'pi pramāṇāntarāpekṣā dṛṣṭe ti cet? bhavatu tasyāniścayātmatvāt anabhyastasvarūpaviṣaye; vikalpastu svayanniścayātmako yatra grāhī tatra kimapareṇa? asti ca śabdaliṅgāntarāpekṣā tato na vastu svarūpagrahaḥ / nanu bhinnā jātyādayo dharmmāḥ parasparaṃ dharmmiṇaśceti jātilakṣaṇaikadharmmadvāreṇa pratītepi śākhini dharmmāntaravattayā na pratītiriti kinna bhinnā bhidhānādhī no dharmāntarasya nīlacaloccaistaratvāderavavodhaḥ / tadetadasaṅgatam; akhaṇḍātmanaḥ svalakṣaṇasya pratyakṣe pratibhāsāt / dṛśyasya dharmmadharmmibhedasya pratyakṣapratikṣiptatvā danyathā sarvvaṃ sarvvatra syādityatiprasaṅgaḥ / kālpanikabhedāśrayastu dharmmadharmmivyavahāra iti prasādhitam śāstre; bhavatu vā paramārthiko dharmmadharmmibhedaḥ / tathāpyanayoḥ samavāyāde rdūṣitatvādupakāralakṣaṇaiva pratyāsattireṣitavyā / evañca yathendriyapratyāsattyā pratyakṣeṇa dharmmipratipattau sakalataddvarmmapratipattiḥ / tathā śabdaliṅgābhyāmapi vācyavācakādi sambandhapratibaddhābhyāṃ dharmmipratipattau niravaśeṣataḍvarmmapratipatti rbhavet; pratyāsattimātrasyāviśeṣāt /

yacca vācaspatiḥ; nacaikopādhinā sattve viśiṣṭe tasmin gṛhīte; upādhyanta raviśiṣṭatabgdrahaḥ / svabhāvoṃ hi dravyasya upādhibhirvviśiṣyate / natūpādhayo vā viśeṣyatvaṃ vā tasya svabhāva iti / tadapi plavata eva / nahyabhedādupādhyantaragrahaṇañcamāsañji tam / bhedaṃ puraskṛtyaivopakārakagrahaṇe upakāryyagrahaṇaprasañjanāt / na cāgnidhūmayoḥ kāryyakāraṇabhāva iva svabhāvata eva dharmmadharmmiṇoḥ pratiniyamakalpanamucitam / tayorapi pramāṇāsiddha tvāt / pramāṇasiddhe ca svabhāvopavarṇanamiti nyāyaḥ //

yaccātra nyāyabhūṣaṇena sūryyādigrahaṇe tadupakāryyāśeṣa vasturāśigrahaṇaprasañjanamuktam; tadabhiprāyānavagāhana phalam tathā hi tvanmate dharmmadharmmiṇorbhedaḥ upakāralakṣaṇaiva ca pratyāsattiḥ / tadopakārakagrahaṇe samānadeśasyaiva dharmmarūpasyaiva copakāryyasya grahaṇamāsañjitam / tat kathaṃ sūryyo pakāryyasya bhinnadeśasya dravyāntarasya vā dṛṣṭavyabhicārasya grahaṇaprasaṅgaḥ saṅgataḥ / tasmāt ekadharmmadvāreṇāpi vastusvarūpapratipattau sarvvātmapratīteḥ; kva śabdāntareṇa vidhiniṣedhāvakāśaḥ / asti ca, tasmānna svalakṣaṇasya śabdavikalpaliṅgapratibhāsitvamiti sthitam //

nāpi sāmānyam śābdapratyayapratibhāsi / saritaḥ pāre gāvaścarantīti gavādiśabdāt sāsrāśṛṅgalāṅgūlādayo 'kṣarākāraparikaritāḥ sajātīyabhedāparāmarśanāt sampiṇḍitaprāyāḥ pratibhāsante / na ca tadeva sāmānyam /

varṇākṛtyakṣarākāraśrūnyaṅgotvaṃ hi kathyate /

tadeva ca sāsrāśṛṅgādimātramakhilavyaktāvatyantavilakṣaṇamapi svalakṣaṇenaikīkriyamāṇam sāmānyamityucyate / tādṛśasya vāhyasyāprāpte rbhrāntirevāsau keśapratibhāsavat / tasmādvāsanāvaśādduḍvereva tadātmanā vivarttoyamastu, asadeva vā tadrūpaṃ khyātu; vyaktaya eva vā sajātīyabhedatiraskāreṇānyathā bhāsantā manubhavavyavadhānāt; smṛtipramoṣo vabhidhīyatām; sarvvathā nirvviṣayaḥ khalvayaṃ sāmānyapratyayaḥ; kva sāmānyavārttā? yat punaḥ sāmānyābhāve sāmānyapratyayasyākasmikatvamuktaṃ tadayuktam / yataḥ pūrvvapiṇḍadaṇḍadarśanasmaraṇasahakāriṇātiricyamānāviśeṣapratyayajanikā sāmagrī nirvviṣayaṃ sāmānyavikalpamutpādayati / tadevanna śābdapratyaye jātiḥ pratibhāti; nāpi pratyakṣe na cānumānato 'pi siddhiḥ; adṛśyatve pratibaddhaliṅgādarśanāt / nāpīndriyavadasyāḥ siddhiḥ / jñānakāryyataḥ kādācitkasyaiva nimittāntarasya siddheḥ / yadāpi piṇḍāntare antarāle vā gobuddherabhāvaṃ darśayet; tadā śāvaleyādisakalagopiṇḍānāmevābhāvādabhāvo go buddherūpapadyamānaḥ kathamarthāntaramākṣipet? gotvādeva gopiṇḍaḥ, anyathā turagopi gopiṇḍaḥ syāt / yadyevaṃ gopiṇḍādeva gotvamanyathā turagatvamapi gotvam syāt / tasmāt kāraṇaparamparāta eva gopiṇḍo gotvaṃ tu bhavatu mā vā / nanu sāmānyapratyayajananasāmarthyaṃ yadyekasmāt piṇḍādabhinnam; tadā vijātīyavyāvṛttaṃ piṇḍāntaramasamarthaṃ / atha bhinnaṃ tadā tadeva sāmānyam nāmni paraṃ vivāda iti cet? abhinnaiva sā śaktiḥ prati vastu; yathātvekaḥ śaktasvabhāvo bhāvaḥ tatha anyopi bhavan kīdṛśandoṣamāvahati? yathā bhavatāṃ jātirekāpi samānadhvaniprasavaheturanyāpi svarūpeṇaiva jātyantaranirapekṣā / tathāsmākaṃ vyaktirapi jātinirapekṣā svarūpeṇaiva bhinnā hetuḥ /

yattu trilocanaḥ / aśvatvagotvā dīnāṃ sāmānya viśeṣāṇāṃ svāśraye samavāyaḥ sāmānyam; sāmānya mityabhidhānapratyayayornimittamiti / yadyevaṃ vyaktiṣvapyayameva tathābhidhānapratyayaheturastu / kiṃ sāmānyasvīkāra pramādena /

na ca samavāyaḥ sambhavī //

iheti buddheḥ samavāyasiddhiriheti dhīśca dvayadarśane syāt /
na ca kvacittadviṣaye tvapekṣā svakalpanāmātramatobhyupāyaḥ //

etena yeyaṃ pratyayānuvṛttiranuvṛttavastvanuyāyinī kathamatyantabhedinīsu vyaktiṣu vyāvṛttaviṣayapratyayabhāvānupātinīṣu bhavitumarhatītyuhāpravarttanamasya pratyākhyātam / jāṭiṣveva parasparavyāvṛttatayā vyaktīyamānāsvanuvṛttapratyayena vyabhicārāt / yat punaranena viparyyaye vādhakamuktam, abhidhānapratyayānuvṛttiḥ kutaścinnivṛttya kvacideva bhavantī nimittavatī / na cānyannimittamityādi // tanna samyak / anuvṛttamantareṇāpi abhidhānapratyayānuvṛtteratadrūpaparāvṛttasvarūpaviśeṣāt avaśyaṃ svīkārasya sādhitatvāt / tasmāt, tulya bhede yayā jā tiḥ pratyāsattyā prasarpati / kvacinnānyatra saivāstu śabdajñānanibandhanam /

yat punaratra nyāyabhūṣaṇenoktaṃ nahyevaṃ bhavati / yayā pratyāsattyā daṇḍasūtrādikaṃ prasarpati kvacinnānyatra saiva pratyāsattiḥ puruṣasphaṭikādiṣu daṇḍisūtritvādivyavahāranibandhanamastu kiṃ daṇḍasūtrādineti / tadasaṅgatam / daṇḍasūtrayohi puruṣasphaṭikapratyāsannayoḥ dṛṣṭayoḥ daṇḍisūtripratyayahetutvaṃ nāpalapyate / sāmānyantu svapne 'pi na dṛṣṭam / tadyadīdaṃ parikalpanīyam tadā varam pratyāsattireva sāmānyapratyayahetuḥ parikalpyatām, kiṃ gurvyāparikalpanayetyabhiprāyā parijñānāt /

athedaṃ jātiprasādhakamanumānamabhidhīyate /

yadviśiṣṭajñānaṃ tadviśeṣaṇagrahaṇanāntarīyakam / yathā daṇḍijñānam / viśiṣṭajñānañcedaṃ gaurayamityarthataḥ kāryyahetuḥ / viśeṣaṇānubhavakāryyaṃ hi dṛṣṭānte viśiṣṭabuddhiḥ siḍveti / atrānuyogaḥ, viśiṣṭabuddherbhinnaviśeṣaṇagrahaṇanāntarīyakatvaṃ vā sādhyam; viśeṣaṇa mātrānubhavanāntarīyakatvaṃ vā / prathamapakṣe pakṣasya pratyakṣavādhāsādhanāvadhānamanavakāśayati / vastugrāhiṇaḥ pratyakṣasyo bhayapratibhāsābhāvāt / viśiṣṭabuddhitvañca sāmānyam / hetura naikāntikaḥ / bhinnaviśeṣaṇagrahaṇamantareṇāpi darśanāt / yathā svarūpavān ghaṭaḥ / gotvaṃ sāmānyamiti vā / dvitīyapakṣe tu siddhasādhanam / svarūpavān ghaṭa ityādivat gotvajātimā n piṇḍa iti parikalpitam bhedamupādāya viśeṣaṇaviśeṣyabhāvasyeṣṭatvādgovyāvṛttānubhavabhāvitvād gaurayamiti vyavahārasya / tadeva na sāmānyabuddhiḥ / vādhakaṃ ca sāmānyaguṇakarmmādyupā dhicakrasya, kevalavyaktigrāhakaṃ paṭupratyakṣam / dṛśyānupalambho vā prasiddhaḥ /

tadevaṃ vidhireva śabdārthaḥ / sa ca vāhyortho budhyākāraśca vivakṣitaḥ, tatra na budhyākārasya tattvataḥ sambṛttyā vā vidhiniṣedhau / svasambedanapratyakṣagamyatvāt / anadhyavasāyācca / nāpi tattvato vāhyasyāpi vidhiniṣedhau tasya śābde pratyaye 'pratibhāsanāt / ataeva sarvvadharmmāṇāntattvato 'nabhilāpyatvaṃ pratibhāsādhyavasāyābhāvāt tasmāt vāhyasyaiva sāmbṛtau vidhiniṣedhau / anyathā samvyavahārahāniprasaṅgāt / tadevaṃ /

nākārasya na vāhyasya tattvatovidhisādhanam /
vahireva hi saṃvṛttyā saṃvṛtyāpi tu nākṛteḥ //

etena yaḍvarmmottaraḥ // āropitasya vāhyatvasya vidhiniṣedhāvityalaukikamanāgamamatārkikīyaṃ kathayati / tadapahastitam /

nanvadhyavasāye yadyadhyavaseyaṃ vastu na sphurati tadā tadadhyavasitamiti ko 'rthaḥ? apratibhāse 'pi pravṛttiviṣayīkṛtamiti yo 'rthaḥ / apratibhāsāviśeṣe viṣayāntaraparihāreṇa kathanniyataviṣayā pravṛttiriti cet? ucyate; yadyapi viśvamagṛhītaṃ tathāpi vikalpasya niyatasāmagrīprasūtatvena niyatākāratayā niyataśaktitvāt niyatā eva jalādau pravṛttiḥ / dhūmasya parokṣāgnijñānajananavat /

niyataviṣayā hibhāvāḥ pramāṇapariniṣṭhitasvabhāvā na śaktisāṅkaryyaparyyanuyogabhājaḥ / tasmāt tadadhyavasāyitvamākāraviśeṣayogāt tatpravṛttijanakatvam / na ca sādṛśyādāropeṇa pravṛttiṃ brūmaḥ / yenākāre vāhyasya vāhye vā ākārasyāropadvāreṇa dūṣaṇāvakāśaḥ / kintarhi svavāsanāvipākavaśādupajāyamānaiva buḍvirapaśyantyapi vāhyaṃ vāhye vṛttimātano tīti viplutaiva / tadevamanyābhāvaviśiṣṭo vijātivyāvṛttortho vidhiḥ / sa eva cāpohaśabdavācyaḥ śabdānāmarthaḥ pravṛttinivṛttiviṣayaśceti sthitam //

atra prayogaḥ / yadvācakaṃ tatsarvvamadhyavasitātadrūpaparāvṛttavastumātragocaram / yatheha kūpe jalamiti vacanam / vācakañcedaṃ gavādiśabdarūpamiti svabhāvahetuḥ / nāyamasiḍvaḥ, pūrvoktena nyāyena pāramārthikavācyavācakabhāvasyābhāve 'pi; adhyavasāyakṛtasya sarvvavyavahāribhiravaśyasvīkarttavyatvāt / anyathā sarvvavyavahārocchedaprasaṅgāt / nāpi viruddhaḥ sapakṣe bhāvāt / na cānaikāntikaḥ; tathāhi śabdānāmadhyavasitavijātivyāvṛttava stumātraviṣayatvamanicchadbhiḥ paraiḥ paramārthato

vācyaṃ svalakṣaṇamupādhirupādhiyogaḥ

sopādhirastu yadi vā kṛtirastu buddheḥ, gatyantarābhāvāt / aviṣayatve ca vācakatvāyogāt / tatra /

ādyantayornna samayaḥ phalaśaktihānermadhyepyupādhivirahāttitayena yuktaḥ //

tadevaṃ vācyāntarasyābhāvāt / viṣayavattvalakṣaṇasya vyāpakasya nivṛttau vipakṣato nivarttamānam vācakatvamadhyavasitavāhyaviṣayatvena vyāpyata iti vyāptisiddhiḥ /

śabdaistāvanmukhyamākhyāyate 'rtha statrāpohastadguṇatvena gamyaḥ /
arthaścaiko 'dhyāsato bhāsato 'nyaḥ sthāpyo vācyastattvato naiva kaścit //

apohasiddhiḥ samāptā //

kṛtiriyammahāpaṇḍitaratnakīrttipādānām //

bhavatvapohe kṛtināmprapañco [va]stusvarūpāsphuraṇantu marmma /
tatrādṛḍhe sarvvamayatnaśīrṇaṃ dṛḍhe tu sausthyannanu tāvataiva //

sampūrṇarātripraharadvayena kīrtterapoho likhitaḥ sukhena /
trailokyadattena parātmahetoḥ [ya]tnādato 'yaṃ parirakṣaṇīyaḥ //