Annaṃbhatta: Tarkasaṃgraha

Header

This file is an html transformation of sa_annaMbhatta-tarkasaMgraha.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Takuya Ono

Contribution: Takuya Ono

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from antarkau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Annambhatta: Tarkasamgraha

Input by Takuya Ono

ANALYTIC TEXT (BHELA conventions)

Revisions:


Text

nidhāya hṛdi viśveśaṃ vidhāya guruvandanam /
bālānāṃ sukhabodhāya kriyate tarkasaṃgrahaḥ // AnTs_1

nidhāya hṛdi viśveśaṃ vidhāya guru-vandanam / bālānāṃ sukha-bodhāya kriyate tarka-saṃgrahaḥ //

dravyaguṇakarmasāmānyaviśeṣasamavāyābhāvāḥ sapta padārthāḥ // (AnTs_2)

dravya-guṇa-karma-sāmānya-viśeṣa-samavāya-abhāvāḥ sapta pada-arthāḥ //

tatra dravyāṇi pṛthivyaptejovāyvākāśakāladigātmamanāṃsi navaiva // (AnTs_3)

tatra dravyāṇi pṛthivy-ap-tejo-vāyv-ākāśa-kāla-dig-ātma-manāṃsi nava-eva //

rūparasagandhasparśasaṃkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvagurutvadravatvasnehaśabdabuddhisukhaduḥkhecchādveṣaprayatnadharmādharmasaṃskārāś caturviṃśati guṇāḥ // (AnTs_4)

rūpa-rasa-gandha-sparśa-saṃkhyā-parimāṇa-pṛthaktva-saṃyoga-vibhāga-paratva-aparatva-gurutva-dravatva-sneha-śabda-buddhi-sukha-duḥkha-icchā-dveṣa-prayatna-dharma-adharma-saṃskārāś caturviṃśati guṇāḥ //

utkṣepaṇāvakṣepaṇākuñcanaprasāraṇagamanāni pañca karmāṇi // (AnTs_5)

utkṣepaṇa-avakṣepaṇa-ākuñcana-prasāraṇa-gamanāni pañca karmāṇi //

param aparaṃ ceti dvividhaṃ sāmānyam // (AnTs_6)

param aparaṃ ca iti dvividhaṃ sāmānyam //

nityadravyavṛttayo viśeṣās tv anantā eva // (AnTs_7)

nitya-dravya-vṛttayo viśeṣās tv an-antā eva //

samavāyas tv eka eva // (AnTs_8)

samavāyas tv eka eva //

abhāvaś caturvidhaḥ / prāgabhāvaḥ pradhvaṃsābhāvo 'tyantābhāvo 'nyonyābhāvaś ceti // (AnTs_9)

abhāvaś caturvidhaḥ / prāg-abhāvaḥ pradhvaṃsa-abhāvo 'tyanta-abhāvo 'nyonya-abhāvaś ca iti //

gandhavatī pṛthivī / sā dvividhā nityānityā ca / nityā paramāṇurūpā / anityā kāryarūpā / punas trividhā śarīrendriyaviṣayabhedāt / śarīram asmadādīnām / indriyaṃ gandhagrāhakaṃ ghrāṇaṃ nāsāgravarti / viṣayo mṛtpāṣāṇādiḥ // (AnTs_10)

gandhavatī pṛthivī / sā dvividhā nitya-anityā ca / nityā paramāṇu-rūpā / anityā kārya-rūpā / punas trividhā śarīra-indriya-viṣaya-bhedāt / śarīram asmad-ādīnām / indriyaṃ gandha-grāhakaṃ ghrāṇaṃ nāsa-agravarti / viṣayo mṛt-pāṣāṇa-ādiḥ //

śitasparśavatya āpaḥ / tā dvividhāḥ nityā anityāś ca / ntyāḥ paramāṇurūpāḥ / anityāḥ kāryarūpāḥ. / punas trividhāḥ. śarīrendriyaviṣayabhedāt / śarīraṃ varuṇaloke / indriyaṃ rasagrāhakaṃ rasanaṃ jihvāgravarti / viṣayaḥ saritsamudrādiḥ // (AnTs_11)

śita-sparśavatya āpaḥ / tā dvividhāḥ nityā anityāś ca / ntyāḥ paramāṇu-rūpāḥ / anityāḥ kārya-rūpāḥ. / punas trividhāḥ. śarīra-indriya-viṣaya-bhedāt / śarīraṃ varuṇa-loke / indriyaṃ rasa-grāhakaṃ rasanaṃ jihva-agravarti / viṣayaḥ sarit-samudra-ādiḥ //

uṣṇasparśavat tejaḥ / tad dvividhaṃ nityam anityaṃ ca / niyyaṃ paramāṇurūpam / anityaṃ kāryarūpam / punas trividhaṃ śarīrendriyaviṣayabhedāt / śarīram ādityaloke / indriyaṃ rūpagrāhakaṃ cakṣuḥ kṛṣṇatārāgravarti / viṣayaś caturvidhaḥ / bhaumadivyaudaryākarajabhedāt / bhaumaṃ vahnyādikam / abindhanaṃ divyaṃ vidyudādi / bhuktasya pariṇāmahetur audaryam. ākarajaṃ suvarṇādi // (AnTs_12)

uṣṇa-sparśavat tejaḥ / tad dvividhaṃ nityam anityaṃ ca / niyyaṃ paramāṇu-rūpam / anityaṃ kārya-rūpam / punas trividhaṃ śarīra-indriya-viṣaya-bhedāt / śarīram ādityaloke / indriyaṃ rūpa-grāhakaṃ cakṣuḥ kṛṣṇatāra-agravarti / viṣayaś caturvidhaḥ / bhauma-divya-audarya-ākaraja-bhedāt / bhaumaṃ vahny-ādikam / abindhanaṃ divyaṃ vidyud-ādi / bhuktasya pariṇāma-hetur audaryam. ākarajaṃ suvarṇa-ādi //

rūparahitasparśavān vāyuḥ / sa dvividho nityo 'nityaś ca / nityaḥ paramāṇurūpaḥ / anityaḥ kāryarūpaḥ / punas trividhaḥ śarīrendriyaviṣayabhedāt / śarīraṃ vāyuloke / indriyaṃ sparśagrāhakaṃ tvaksarvaśarīravarti / viṣayo vṛkṣādikampanahetuḥ // śarīrāntaḥsaṃcārī vāyuḥ prāṇaḥ / sa caiko 'py upādhibhedāt prāṇāpānādisaṃjñā labhate // (AnTs_13)

rūpa-rahita-sparśavān vāyuḥ / sa dvividho nityo 'nityaś ca / nityaḥ paramāṇu-rūpaḥ / anityaḥ kārya-rūpaḥ / punas trividhaḥ śarīra-indriya-viṣaya-bhedāt / śarīraṃ vāyu-loke / indriyaṃ sparśa-grāhakaṃ tvak-sarva-śarīravarti / viṣayo vṛkṣa-ādi-kampana-hetuḥ // śarīra-antaḥsaṃcārī vāyuḥ prāṇaḥ / sa ca eko 'py upādhi-bhedāt prāṇa-apāna-ādi-saṃjñā labhate //

śabdaguṇam ākāśam / tac caikaṃ vibhu nityaṃ ca // (AnTs_14)

śabda-guṇam ākāśam / tac ca ekaṃ vibhu nityaṃ ca //

atītādivyavahārahetuḥ kālaḥ / sa caiko vibhur nityaś ca // (AnTs_15)

atīta-ādi-vyavahāra-hetuḥ kālaḥ / sa ca eko vibhur nityaś ca //

prācyādivyavahārahetur dik / sā caikā vibhvī nityā ca // (AnTs_16)

prācya-ādi-vyavahāra-hetur dik / sā ca ekā vibhvī nityā ca //

jñānādhikaraṇam ātmā / sa dvividhaḥ paramātmā jīvātmā ca / tatreśvaraḥ sarvajñaḥ paramātmaika eva / jīvātmā pratiśarīraṃ bhinno vibhur nityaś ca // (AnTs_17)

jñāna-adhikaraṇam ātmā / sa dvividhaḥ param-ātmā jīva-ātmā ca / tatrā iśvaraḥ sarvajñaḥ param-ātmā-eka eva / jīva-ātmā pratiśarīraṃ bhinno vibhur nityaś ca //

sukhādyupalabdhisādhanam indriyaṃ manaḥ / tac ca pratyātmaniyatatvād anantaṃ paramāṇurūpaṃ nityaṃ ca // (AnTs_18)

sukha-ādy-upalabdhi-sādhanam indriyaṃ manaḥ / tac ca pratyātma-niyatatvād anantaṃ paramāṇu-rūpaṃ nityaṃ ca //

cakṣurmātragrāhyo guṇo rūpam / tac ca śuklanīlapītaraktaharitakapiśacitrabhedāt saptavidhaṃ pṛthivījalatejovṛtti / tatra pṛthivyāṃ saptavidham / abhāsvaraśuklaṃ jale / bhāsvaraśuklaṃ tejasi // (AnTs_19)

cakṣur-mātra-grāhyo guṇo rūpam / tac ca śukla-nīla-pīta-rakta-harita-kapiśa-citra-bhedāt saptavidhaṃ pṛthivī-jala-tejo-vṛtti / tatra pṛthivyāṃ saptavidham / abhāsvara-śuklaṃ jale / bhāsvara-śuklaṃ tejasi //

rasanagrāhyo guṇo rasaḥ / sa ca madhurāmlalavaṇakaṭukaṣāyatiktabhedāt ṣaḍvidhaḥ / pṛthivyāṃ ṣaḍvidhaḥ / jale madhura eva // (AnTs_20)

rasana-grāhyo guṇo rasaḥ / sa ca madhu-rāmla-lavaṇa-kaṭu-kaṣāya-tikta-bhedāt ṣaḍvidhaḥ / pṛthivyāṃ ṣaḍvidhaḥ / jale madhura eva //

ghrāṇagrāhyo guṇo gandhaḥ / sa ca dvividhaḥ surabhirasurabhiś ca / pṛthivīmātravṛttiḥ / (AnTs_21)

ghrāṇa-grāhyo guṇo gandhaḥ / sa ca dvividhaḥ surabhir-asurabhiś ca / pṛthivī-mātra-vṛttiḥ /

tvagindriyamātragrāhyo guṇo saparśaḥ / sa ca trividhaḥ śitoṣṇānuṣṇāśītabhedāt / pṛthivyaptejovāyuvṛttiḥ / tatra śīto jale / uṣṇas tejasi / anuṣṇāśītaḥ pṛthivīvāyvoḥ // (AnTs_22)

tvag-indriya-mātra-grāhyo guṇo saparśaḥ / sa ca trividhaḥ śita-uṣṇa-anuṣṇa-aśīta-bhedāt / pṛthivy-ap-tejo-vāyu-vṛttiḥ / tatra śīto jale / uṣṇas tejasi / anuṣṇa-aśītaḥ pṛthivī-vāyvoḥ //

rūpādicatuṣṭayaṃ pṛthivyāṃ pākajam anityaṃ ca / anyatrāpākajaṃ nityam antyaṃ ca / nityagataṃ nityam / anityagatam anityam // (AnTs_23)

rūpa-ādi-catuṣṭayaṃ pṛthivyāṃ pākajam anityaṃ ca / anyatra apākajaṃ nityam antyaṃ ca / nityagataṃ nityam / anityagatam anityam //

ekatvādivyavahārahetuḥ saṃkhyā / navadravyavṛttir ekatvādiparārdhaparyantā / ekatvaṃ nityam anityaṃ ca / nityagataṃ nityam anityagatam anityam / dvitvādikaṃ tu sarvatrānityam eva // (AnTs_24)

ekatva-ādi-vyavahāra-hetuḥ saṃkhyā / nava-dravya-vṛttir ekatva-ādi-parārdha-paryantā / ekatvaṃ nityam anityaṃ ca / nityagataṃ nityam anityagatam anityam / dvitva-ādikaṃ tu sarvatra a-nityam eva //

mānavyavahārakāraṇaṃ parimāṇaṃ / navadravyavṛtti / tac caturvidham / aṇu mahad dīrghaṃ hrasvaṃ ceti // (AnTs_25)

māna-vyavahāra-kāraṇaṃ parimāṇaṃ / nava-dravya-vṛtti / tac caturvidham / aṇu mahad dīrghaṃ hrasvaṃ ca iti //

pṛthagvyavahārakāraṇaṃ pṛthagtvaṃ / sarvadravyavṛtti // (AnTs_26)

pṛthag-vyavahāra-kāraṇaṃ pṛthagtvaṃ / sarvadravyavṛtti //

saṃyuktavyavahārahetuḥ saṃyogaḥ / sarvadravyavṛttiḥ // (AnTs_27)

saṃyukta-vyavahāra-hetuḥ saṃyogaḥ / sarvadravyavṛttiḥ //

saṃyoganāśako guṇo vibhāgaḥ / sarvadravyavṛttiḥ // (AnTs_28)

saṃyoga-nāśako guṇo vibhāgaḥ / sarvadravyavṛttiḥ //

parāparavyavahārāsādhāraṇakāraṇe paratvāparatve / pṛthivyādicatuṣṭayamanovṛttīti / te dvividhe dikkṛte kālakṛte ca / dūrasthe dikkṛtaṃ paratvam / samīpasthe dikkṛtam aparatvam / jyeṣṭhe kālakṛthaṃ paratvam / kaniṣṭhe kālakṛtam aparatvam // (AnTs_29)

para-apara-vyavahāra-asādhāraṇa-kāraṇe paratva-aparatve / pṛthivy-ādi-catuṣṭaya-mano-vṛtti iti / te dvividhe dik-kṛte kāla-kṛte ca / dūra-sthe dik-kṛtaṃ paratvam / samīpasthe dik-kṛtam aparatvam / jyeṣṭhe kāla-kṛthaṃ paratvam / kaniṣṭhe kāla-kṛtam aparatvam //

ādyapatanāsamavāyikāraṇaṃ gurutvaṃ / pṛthivījalavṛtti // (AnTs_30)

ādya-patana-asamavāyi-kāraṇaṃ gurutvaṃ / pṛthivī-jala-vṛtti //

ādyasyandanāsamavāyikāraṇaṃ dravatvaṃ pṛthivyaptejovṛtti / tad dvividhaṃ sāṃsiddhikaṃ naimittikaṃ ca / sāṃsiddhikaṃ jale naimittikaṃ pṛthivītejasoḥ / pṛthivyāṃ ghṛtādāvagnisaṃyogajanyaṃ daravatvam / tejasi suvarṇādau // (AnTs_31)

ādya-syandana-asamavāyi-kāraṇaṃ dravatvaṃ pṛthivy-ap-tejo-vṛtti / tad dvividhaṃ sāṃsiddhikaṃ naimittikaṃ ca / sāṃsiddhikaṃ jale naimittikaṃ pṛthivī-tejasoḥ / pṛthivyāṃ ghṛta-ādāv-agni-saṃyogajanyaṃ daravatvam / tejasi suvarṇādau //

cūrṇādipiṇḍībhāvahetur guṇaḥ snehaḥ / jalamātravṛttiḥ // (AnTs_32)

cūrṇa-ādi-piṇḍī-bhāva-hetur guṇaḥ snehaḥ / jala-mātra-vṛttiḥ //

śrotragrāhyo guṇaḥ śabdaḥ / ākāśamātravṛttiḥ / sa dvividho dvanyātmako varṇātmakaś ceti / dvanyātmako bheryādau / varṇātmakaḥ saṃskṛtabhāṣādirūpaḥ // (AnTs_33)

śrotra-grāhyo guṇaḥ śabdaḥ / ākāśa-mātra-vṛttiḥ / sa dvividho dvany-ātmako varṇa-ātmakaś ca iti / dvany-ātmako bhery-ādau / varṇa-ātmakaḥ saṃskṛta-bhāṣā-ādi-rūpaḥ //

sarvavyavahārahetur buddhir jñānam / sā dvividhā smṛtiranubhavaś ca / saṃskāramātrajanyaṃ jñānaṃ smṛtiḥ / tadbhinnaṃ jñānam anubhavaḥ // (AnTs_34)

sarva-vyavahāra-hetur buddhir jñānam / sā dvividhā smṛtir-anubhavaś ca / saṃskāra-mātra-janyaṃ jñānaṃ smṛtiḥ / tad-bhinnaṃ jñānam anubhavaḥ //

sa dvividho yathārtho 'yathārthaś ca / tadvati tatprakārako 'nubhavo yathārthaḥ / yathā rajata idaṃ rajatam iti jñānam / sa eva pramety ucyate / tadabhāvavati tatprakārako 'nubhavo 'yathārthaḥ / yathā śuktāv idaṃ rajatam iti jñānam // (AnTs_35)

sa dvividho yathārtho 'yathārthaś ca / tad-vati tat-prakārako 'nubhavo yathārthaḥ / yathā rajata idaṃ rajatam iti jñānam / sa eva prama īty ucyate / tad-abhāva-vati tat-prakārako 'nubhavo 'yathārthaḥ / yathā śuktāv idaṃ rajatam iti jñānam //

yathārthānubhavaś caturvidhaḥ pratyakṣānumityupamitiśabdabhedāt / tatkaraṇam api caturvidhaṃ pratyakṣānumānopamānaśabdabhedāt // (AnTs_36)

yathārtha-anubhavaś caturvidhaḥ pratyakṣa-anumity-upamiti-śabda-bhedāt / tat-karaṇam api caturvidhaṃ pratyakṣa-anumāna-upamāna-śabda-bhedāt //

asādhāraṇam kāraṇaṃ karaṇam / (AnTs_37)

asādhāraṇam kāraṇaṃ karaṇam /

kāryaniyatapūrvavṛtti kāraṇam / (AnTs_38)

kārya-niyata-pūrva-vṛtti kāraṇam /

kāryaṃ prāgabhāvapratiyogi / (AnTs_39)

kāryaṃ prāg-abhāva-pratiyogi /

kāraṇaṃ trividhaṃ samavāyyasamavāyinimittabhedāt / yat samavetaṃ kāryam utpadyate tat samavāyikāraṇam / yathā tantavaḥ paṭasya paṭaś ca khagatarūpādeḥ / kāryeṇa kāraṇena vā sahaikasminn arthe samavetatve sati yat kāraṇaṃ tad asamavāyikāraṇam / yathā tantusaṃyogaḥ paṭasya tanturūpaṃ paṭarūpasya / tadubhayabhinnaṃ kāraṇaṃ nimittakāraṇam / yathā turīvemādikaṃ paṭasya / (AnTs_40)

kāraṇaṃ trividhaṃ samavāyy-asamavāyi-nimitta-bhedāt / yat samavetaṃ kāryam utpadyate tat samavāyikāraṇam / yathā tantavaḥ paṭasya paṭaś ca khagata-rūpādeḥ / kāryeṇa kāraṇena vā saha ekasminn arthe samavetatve sati yat kāraṇaṃ tad asamavāyikāraṇam / yathā tantusaṃyogaḥ paṭasya tanturūpaṃ paṭarūpasya / tad-ubhaya-bhinnaṃ kāraṇaṃ nimittakāraṇam / yathā turī-vema-ādikaṃ paṭasya /

tad etattrividhakāraṇamadhye yad asādhāraṇaṃ kāraṇaṃ tad eva karaṇam // (AnTs_41)

tad etat-trividha-kāraṇa-madhye yad asādhāraṇaṃ kāraṇaṃ tad eva karaṇam //

tatra pratyakṣajñānakaraṇaṃ pratyakṣam / indriyārthasannikarṣajanyaṃ jñānaṃ pratyakṣam /tad dvividhaṃ nirvikalpakaṃ savikalpakaṃ ceti / tatra nirvikalpakaṃ jñānaṃ nirvikalpakaṃ yathedaṃ kiṃcit / saparakārakaṃ jñānaṃ savikalpakaṃ yathā ḍittho'yam brahmaṇo'yaṃ śyāmo'yam iti // (AnTs_42)

tatra pratyakṣa-jñāna-karaṇaṃ pratyakṣam / indriya-artha-sannikarṣa-janyaṃ jñānaṃ pratyakṣam /tad dvividhaṃ nirvikalpakaṃ savikalpakaṃ ca iti / tatra nirvikalpakaṃ jñānaṃ nirvikalpakaṃ yatha īdaṃ kiṃcit / saparakārakaṃ jñānaṃ savikalpakaṃ yathā ḍittho'yam brahmaṇo'yaṃ śyāmo'yam iti //

pratyakṣajñānahetur indriyārthasannikarṣaḥ ṣaḍvidhaḥ / saṃyogaḥ saṃyuktasamavāyaḥ saṃyuktasamavetasamavāyaḥ samavāyaḥ samavetasamavāyo viśeṣaṇaviśeṣyabhāvaś ceti / cakṣuṣā ghaṭapratyakṣajanane saṃyogaḥ sannikarṣaḥ / ghaṭarūpapratyakṣajanane saṃyuktasamavāyaḥ sannikarṣaḥ cakṣuḥsaṃyukte ghaṭe rūpasya samavāyāt / rūpatvasāmānyapratyakṣe saṃyuktasamavetasamavāyaḥ sannikarṣaḥ cakṣuḥsaṃyukte ghaṭe rūpaṃ samavetaṃ tatra rūpatvasya samavāyāt / śrotreṇa śabdasyākāśaguṇatvāt guṇaguṇinoś ca samavāyāt / śabdatvasākṣātkāre samavetasamavāyaḥ sannikarṣaḥ śrotrasamavete śabde śabdatvasya samavāyāt / abhāvaparatyakṣe viśeṣaṇaviśeṣyabhāvaḥ sannikarṣo ghaṭābhāvavad bhṛtalam ity atra cakṣuḥsaṃyukte bhūtale ghaṭābhāvasya viśeṣaṇatvāt / evaṃ snnikarṣaṣaṭkajanyaṃ jñānaṃ pratyakṣam / tatkaraṇam indriyam / tasmād indriyaṃ pratyakṣapramāṇam iti siddham // (AnTs_43)

pratyakṣa-jñāna-hetur indriya-artha-sannikarṣaḥ ṣaḍvidhaḥ / saṃyogaḥ saṃyukta-samavāyaḥ saṃyukta-samaveta-samavāyaḥ samavāyaḥ samaveta-samavāyo viśeṣaṇa-viśeṣya-bhāvaś ca iti / cakṣuṣā ghaṭa-pratyakṣa-janane saṃyogaḥ sannikarṣaḥ / ghaṭa-rūpa-pratyakṣa-janane saṃyukta-samavāyaḥ sannikarṣaḥ cakṣuḥsaṃyukte ghaṭe rūpasya samavāyāt / rūpatva-sāmānyapratyakṣe saṃyukta-samaveta-samavāyaḥ sannikarṣaḥ cakṣuḥ-saṃyukte ghaṭe rūpaṃ samavetaṃ tatra rūpatvasya samavāyāt / śrotreṇa śabdasyā akāśa-guṇatvāt guṇa-guṇinoś ca samavāyāt / śabdatva-sākṣātkāre samaveta-samavāyaḥ sannikarṣaḥ śrotra-samavete śabde śabdatvasya samavāyāt / abhāvaparatyakṣe viśeṣaṇa-viśeṣya-bhāvaḥ sannikarṣo ghaṭa-abhāvavad bhṛtalam ity atra cakṣuḥ-saṃyukte bhūtale ghaṭa-abhāvasya viśeṣaṇatvāt / evaṃ snnikarṣa-ṣaṭka-janyaṃ jñānaṃ pratyakṣam / tatkaraṇam indriyam / tasmād indriyaṃ pratyakṣa-pramāṇam iti siddham //

anumitikaraṇam anumānam / parāmarśajanyaṃ jñānam anumitiḥ / vyāptiviśiṣṭapakṣadharmatājñānaṃ parāmarśaḥ / yathā vahnivyāpyadhūmavān ayaṃ parvata iti jñānaṃ parāmarśaḥ / taj janyaṃ parvato vahnimān iti jñānam anumitiḥ / yatra yatra dhūmas tatrāgnir iti sāhacaryaniyamo vyāptiḥ / vyāpyasya parvatādivṛttitvaṃ pakṣadharmatā // (AnTs_44)

anumiti-karaṇam anumānam / parāmarśajanyaṃ jñānam anumitiḥ / vyāpti-viśiṣṭa-pakṣa-dharmatā-jñānaṃ parāmarśaḥ / yathā vahni-vyāpya-dhūmavān ayaṃ parvata iti jñānaṃ parāmarśaḥ / taj janyaṃ parvato vahnimān iti jñānam anumitiḥ / yatra yatra dhūmas tatra agnir iti sāhacarya-niyamo vyāptiḥ / vyāpyasya parvata-ādi-vṛttitvaṃ pakṣadharmatā //

anumānaṃ dvividhaṃ svārthaṃ parārthaṃ ca / tatra svārthaṃ svānumitihetuḥ / tathā hi svayam eva bhūyo darśanena yatra dhūmas tatra agnir iti mahānasādau vyāptiṃ gṛhītvā parvatasamīpaṃ gatas tadgate cāgnau sandihānaḥ parvate dhūmaṃ paśyan vyāptiṃ smarati yatra dhūmas tatrāgnir iti / tadantaraṃ vahnivyāpyadhūmavān ayaṃ parvata iti jñānam utpadyate / ayam eva liṅgaparāmarṣaṃ ity ucyate / tasmāt parvato vahnimān iti jñānam anumitir utpadyate / tad etat svārthānumānam / yat tu svayaṃ dhūmād agnim anumāya parapratipattyarthaṃ pañcāvayavavākyaṃ prayukte tat parārthānumānam / yathā parvato vahnimān dhūmavattvāt / yo yo dhūmavān sa vahnimān yathā mahānasaḥ / tathā cāyam / tasmāt tatheti / anena pratipāditāl lingāt paro'py agniṃ pratipadyate // (AnTs_45)

anumānaṃ dvividhaṃ sva-arthaṃ para-arthaṃ ca / tatra sva-arthaṃ sva-anumiti-hetuḥ / tathā hi svayam eva bhūyo darśanena yatra dhūmas tatra agnir iti mahānasādau vyāptiṃ gṛhītvā parvatasamīpaṃ gatas tad-gate ca agnau sandihānaḥ parvate dhūmaṃ paśyan vyāptiṃ smarati yatra dhūmas tatra agnir iti / tad-antaraṃ vahni-vyāpya-dhūmavān ayaṃ parvata iti jñānam utpadyate / ayam eva liṅgaparāmarṣaṃ ity ucyate / tasmāt parvato vahnimān iti jñānam anumitir utpadyate / tad etat sva-artha-anumānam / yat tu svayaṃ dhūmād agnim anumāya para-pratipatty-arthaṃ pañca-avayava-vākyaṃ prayukte tat para-artha-anumānam / yathā parvato vahnimān dhūmavattvāt / yo yo dhūmavān sa vahnimān yathā mahānasaḥ / tathā ca-ayam / tasmāt tatha īti / anena pratipāditāl lingāt paro'py agniṃ pratipadyate //

pratijñāhetūdāharaṇopanayanigamāni pañcāvayavaḥ / parvato vahnimān iti pratijñā / dhūmavattvād iti hetuḥ / yo yo dhūmavān sa so'gnimān yathā mahānasa ity udāharaṇam / tathā cāyam iti upanayaḥ / tasmāt tatheti nigamanam // (AnTs_46)

pratijñā-hetu-udāharaṇa-upanaya-nigamāni pañca-avayavaḥ / parvato vahnimān iti pratijñā / dhūmavattvād iti hetuḥ / yo yo dhūmavān sa so'gnimān yathā mahānasa ity udāharaṇam / tathā ca ayam iti upanayaḥ / tasmāt tatha īti nigamanam //

svārthānumitiparārthānumityor liṅgaparāmarśa eva karaṇam / tasmāl liṅgaparāmarśā'numānam // (AnTs_47)

sva-artha-anumiti-para-artha-anumityor liṅga-parāmarśa eva karaṇam / tasmāl liṅga-parāmarśā'numānam //

liṅgaṃ trividham / anvayavyatireki kevalānvayi kevalavyatireki ceti / anvayena vyatirekeṇa ca vyāptimad anvayavyatireki / yathā vahnau sādhye dhūmavattvam / yatra dhūmas tatrāgnir yathā mahānasa ity anvayavyāptiḥ / yatra vahnir nāsti tatra dhūmo'pi nāsti yathā mahāhrada iti vyatirekavyāptiḥ / anvayamātravyāptikaṃ kevalānvayi yathā ghaṭo'bhidheyaḥ prameyatvāt paṭavat / atra prameyatvābhidhyatvayor vyatirekavyāptir nāsti sarvasyāpi prameyatvād abhidheyatvāc ca / vyatirekamātravyāptikaṃ kevalavyatireki yathā pṛthivī tarebhyo bhidyate gandhavattvāt / yad itarebhyo na bhidyate na tad gandhavat / yathā jalam / na ceyaṃ tathā / tasmān na tatheti atra yad gandhavat tad itarabhinnam ity anvayadṛṣṭanto nāsti pṛthivīmātrasya pakṣatvāt // (AnTs_48)

liṅgaṃ trividham / anvaya-vyatireki kevala-anvayi kevala-vyatireki ca iti / anvayena vyatirekeṇa ca vyāptimad anvaya-vyatireki / yathā vahnau sādhye dhūmavattvam / yatra dhūmas tatra agnir yathā mahānasa ity anvaya-vyāptiḥ / yatra vahnir na asti tatra dhūmo'pi na asti yathā mahāhrada iti vyatireka-vyāptiḥ / anvaya-mātra-vyāptikaṃ kevala-anvayi yathā ghaṭo'bhidheyaḥ prameyatvāt paṭavat / atra prameyatva-abhidhyatvayor vyatirekavyāptir na asti sarvasya api prameyatvād abhidheyatvāc ca / vyatirekamātravyāptikaṃ kevala-vyatireki yathā pṛthivī tarebhyo bhidyate gandhavattvāt / yad itarebhyo na bhidyate na tad gandhavat / yathā jalam / na ca iyaṃ tathā / tasmān na tatha īti atra yad gandhavat tad itara-bhinnam ity anvayadṛṣṭanto na asti pṛthivī-mātrasya pakṣatvāt //

saṃdigdhasādhyavān pakṣaḥ / yathā dhūmavattve hetau parvataḥ // (AnTs_49)

saṃdigdha-sādhyavān pakṣaḥ / yathā dhūmavattve hetau parvataḥ //

niścitasādhyavān sapakṣaḥ / yathā tatraiva mahānasaḥ // (AnTs_50)

niścita-sādhyavān sapakṣaḥ / yathā tatra eva mahānasaḥ //

niścitasādhyābhāvavān vipakṣaḥ / yathā tatraiva mahāhradaḥ // (AnTs_51)

niścita-sādhya-abhāvavān vipakṣaḥ / yathā tatra eva mahāhradaḥ //

savyabhicāraviruddhasatpakṣāsiddhabādhitāḥ pañca hetvābhāsāḥ // (AnTs_52)

savyabhicāra-viruddha-satpakṣa-asiddha-bādhitāḥ pañca hetvābhāsāḥ //

savyabhicāro'naikāntikaḥ / sa trividhaḥ / sādhāraṇāsādhāraṇānupasaṃhāribhedāt / tatra sādhyābhāvavadvṛttiḥ sādhāraṇo anaikāntikaḥ / yathā parvato vahnimān prameyatvād iti prameyatvasya vahnyabhāvavati hrade vidyamānatvāt / sarvasapakṣavipakṣavyāvṛtto'sādhāraṇaḥ / yathā śabdo nityaḥ śabdatvād iti / śabdatvaṃ sarvebhyo nityebhyo'ntyebhyaś ca vyāvṛttaṃ śabdamātravṛtti / anvayavyatirekadṛṣṭāntarahito'nupasaṃhārī / yathā sarvam anityaṃ prameyatvād iti / atra sarvasyāpi pakṣatvād dṛṣṭānto nāsti // (AnTs_53)

savyabhicāro'naikāntikaḥ / sa trividhaḥ / sādhāraṇa-asādhāraṇa-anupasaṃhāri-bhedāt / tatra sādhya-abhāvavad-vṛttiḥ sādhāraṇo anaikāntikaḥ / yathā parvato vahnimān prameyatvād iti prameyatvasya vahny-abhāvavati hrade vidyamānatvāt / sarva-sapakṣa-vipakṣa-vyāvṛtto'sādhāraṇaḥ / yathā śabdo nityaḥ śabdatvād iti / śabdatvaṃ sarvebhyo nityebhyo'ntyebhyaś ca vyāvṛttaṃ śabda-mātra-vṛtti / anvaya-vyatireka-dṛṣṭānta-rahito'nupasaṃhārī / yathā sarvam anityaṃ prameyatvād iti / atra sarvasya api pakṣatvād dṛṣṭānto na asti //

sādhyābhāvavyāpto hetur viruddhaḥ / yatra śabdo nityaḥ kṛtakatvād iti / kṛtakatvaṃ hi nityatvābhāvenānityatvena vyāptam // (AnTs_54)

sādhya-abhāva-vyāpto hetur viruddhaḥ / yatra śabdo nityaḥ kṛtakatvād iti / kṛtakatvaṃ hi nityatva-abhāvena a-nityatvena vyāptam //

yasya sādhyabhāvasādhakaṃ hetvantaraṃ vidyate sa satpratipakṣaḥ / yathā śabdo nityaḥ śrāvaṇatvāc chabdatvavad iti / śabdo'nityaḥ kāryatvād ghaṭavad iti // (AnTs_55)

yasya sādhya-bhāva-sādhakaṃ hetv-antaraṃ vidyate sa satpratipakṣaḥ / yathā śabdo nityaḥ śrāvaṇatvāc chabdatvavad iti / śabdo'nityaḥ kāryatvād ghaṭavad iti //

asiddhas trividhaḥ / āśrayāsiddhaḥ svarūpāsiddho vyāpyatvāsiddhaś ceti / āśrayāsiddho yathā gaganāravindaṃ surabhy aravindatvāt sarojāravindavat / atra gaganāravindam āśrayaḥ / sa ca nāsty eva / svarūpāsiddho yathā śabdo guṇaś cākṣuṣatvāt / atra cākṣuṣatvaṃ śabde nāsti śabdasya śrāvaṇatvāt / sopādhiko vyāpyatvāsiddhaḥ / sādhyavyāpakatve sati sādhanāvyāpaka upādhiḥ / sādhyasamānādhikaraṇātyantābhāvāpratiyogitvaṃ sādhyavyāpakatvam / sādhanavann iṣṭātyantābhāvapratiyogitvaṃ sādhāraṇāvyapakatvam / parvato dhūmavān vahnimattvād ity atrārdrendhasaṃyoga upādhiḥ / tathā hi / yatra dhūmas tatrārdrendhnasaṃyoga iti sādhyavyāpakatā / yatra vahnis tatrārdrendhanasaṃyogābhāvād iti sādhanāvyāpakatā / evaṃ sādhyavyāpakatve sati sādhanāvyāpakatvād ardrendhanasaṃyoga upādhiḥ / sopādhikatvād vahnimattvaṃ vyāpyatvāsiddham // (AnTs_56)

asiddhas trividhaḥ / āśraya-asiddhaḥ svarūpa-asiddho vyāpyatva-asiddhaś ca iti / āśraya-asiddho yathā gagana-aravindaṃ surabhy aravindatvāt saro-ja-aravindavat / atra gagana-aravindam āśrayaḥ / sa ca na asty eva / svarūpa-asiddho yathā śabdo guṇaś cākṣuṣatvāt / atra cākṣuṣatvaṃ śabde na asti śabdasya śrāvaṇatvāt / sa-upādhiko vyāpyatva-asiddhaḥ / sādhya-vyāpakatve sati sādhana-avyāpaka upādhiḥ / sādhya-samāna-adhikaraṇa-atyanta-abhāva-apratiyogitvaṃ sādhya-vyāpakatvam / sādhanavann iṣṭa-atyanta-abhāva-pratiyogitvaṃ sādhāraṇa-avyapakatvam / parvato dhūmavān vahnimattvād ity atrā ardra-indhasaṃyoga upādhiḥ / tathā hi / yatra dhūmas tatrā ardra-indhna-saṃyoga iti sādhya-vyāpakatā / yatra vahnis tatrā ardra-indhana-saṃyoga-abhāvād iti sādhana-avyāpakatā / evaṃ sādhya-vyāpakatve sati sādhana-avyāpakatvād ardra-indhana-saṃyoga upādhiḥ / sa-upādhikatvād vahnimattvaṃ vyāpyatva-asiddham //

yasya sādhyābhāvaḥ pramāṇāntareṇa niścitaḥ sa bādhitaḥ / yathā vahnir anuṣṇo dravyatvād iti / atrānuṣṇatvaṃ sādhyaṃ tadabhāva uṣṇatvaṃ spārśanapratyakṣeṇa gṛhyata iti bādhitatvam // (AnTs_57)

yasya sādhya-abhāvaḥ pramāṇa-antareṇa niścitaḥ sa bādhitaḥ / yathā vahnir anuṣṇo dravyatvād iti / atra anuṣṇatvaṃ sādhyaṃ tad-abhāva uṣṇatvaṃ spārśana-pratyakṣeṇa gṛhyata iti bādhitatvam //

upamitikaraṇam upamānam / saṃjñāsaṃjñisaṃbandhajñānam upamitiḥ / tatkaraṇaṃ sādṛśyajñānam / atideśavākyārthasmaraṇam avāntaravyāpāraḥ / tathā hi kaś cid gavayaśabdārtham ajānan kutaś cid āraṇyakapuruṣād gosadṛśo gavaya iti śrutvā vanaṃ gato vākyārthaṃ smaran gosadṛṣaṃ piṇḍaṃ paśyati / tadanantaram asau gavayaśabdavācya ity upamitir utpadyte // (AnTs_58)

upamiti-karaṇam upamānam / saṃjñā-saṃjñi-saṃbandha-jñānam upamitiḥ / tat-karaṇaṃ sādṛśya-jñānam / atideśa-vākya-artha-smaraṇam avāntara-vyāpāraḥ / tathā hi kaś cid gavaya-śabda-artham ajānan kutaś cid āraṇyaka-puruṣād go-sadṛśo gavaya iti śrutvā vanaṃ gato vākya-arthaṃ smaran go-sadṛṣaṃ piṇḍaṃ paśyati / tad-anantaram asau gavaya-śabda-vācya ity upamitir utpadyte //

āptavākyaṃ śabdaḥ / āptas tu yathārthavaktā / vākyaṃ padasamūhaḥ / yathā gām ānayeti / śaktaṃ padam / asmāt padād ayam artho boddhavya itīśvarasaṃketaḥ śaktiḥ // (AnTs_59)

āpta-vākyaṃ śabdaḥ / āptas tu yatha ārtha-vaktā / vākyaṃ pada-samūhaḥ / yathā gām ānaya iti / śaktaṃ padam / asmāt padād ayam artho boddhavya itī iśvara-saṃketaḥ śaktiḥ //

ākāṅkṣā yogyatā saṃnidhiś ca vākyārthajñānahetuḥ / padasya padāntaravyatirekaprayuktānvayānanubhāvakatvam ākāṅkṣā / arthābādho yogyatā / padānāmavilambenoccāraṇaṃ saṃnidhiḥ // (AnTs_60)

ākāṅkṣā yogyatā saṃnidhiś ca vākya-artha-jñāna-hetuḥ / padasya pada-antara-vyatireka-prayukta-anvaya-ananubhāvakatvam ākāṅkṣā / artha-abādho yogyatā / padānām-avilambena uccāraṇaṃ saṃnidhiḥ //

ākāṅkṣādirahitaṃ vākyam apramāṇam / yathā gaur aśvaḥ puruṣo hastīti na pramāṇam ākāṅkṣāvirahāt / agninā siñced iti na pramāṇaṃ yogyatāvirahāt / prahare prehare'sahoccāritāni gām ānayetyādipadāni na pramāṇaṃ saṃnidhyabhāvāt // (AnTs_61)

ākāṅkṣā-ādi-rahitaṃ vākyam apramāṇam / yathā gaur aśvaḥ puruṣo hasti īti na pramāṇam ākāṅkṣā-virahāt / agninā siñced iti na pramāṇaṃ yogyatā-virahāt / prahare prehare-'saha uccāritāni gām ānaya ity-ādi-padāni na pramāṇaṃ saṃnidhy-abhāvāt //

vākyaṃ dvividham / vaidikaṃ laukikaṃ ca / vaidikam īśvaroktatvāt sarvam eva pramāṇam / laukikaṃ tv āptoktaṃ pramāṇam / anyad apramāṇam // (AnTs_62)

vākyaṃ dvividham / vaidikaṃ laukikaṃ ca / vaidikam īśvara-uktatvāt sarvam eva pramāṇam / laukikaṃ tv āpta-uktaṃ pramāṇam / anyad apramāṇam //

vākyārthajñānaṃ śabdajñānam / tatkaraṇaṃ śabdaḥ // (AnTs_63)

vākya-artha-jñānaṃ śabda-jñānam / tat-karaṇaṃ śabdaḥ //

ayathārthānubhavas trividhaḥ saṃśayaviparyayatarkabhedāt / ekasmin dharmini viruddhanānādharmavaiśiṣṭyāvagāhi jñānaṃ saṃśayaḥ / yathā sthāṇur vā purṣo veti / mithyājñānaṃ viparyayaḥ / yathā śuktāv idaṃ rajatam iti / vyāpyāropeṇa vyāpakāropas tarkaḥ yathā yadi vahnir na syāt tarhi dhūmo'pi na syād iti // (AnTs_64)

ayathā-artha-anubhavas trividhaḥ saṃśaya-viparyaya-tarka-bhedāt / ekasmin dharmini viruddha-nānā-dharma-vaiśiṣṭya-avagāhi jñānaṃ saṃśayaḥ / yathā sthāṇur vā purṣo va īti / mithyā-jñānaṃ viparyayaḥ / yathā śuktāv idaṃ rajatam iti / vyāpyā aropeṇa vyāpaka-āropas tarkaḥ yathā yadi vahnir na syāt tarhi dhūmo'pi na syād iti //

smṛtir api dvividhā / yathārthāyathārthā ca pramājanyā yathārthā / apramājanyāyathārthā // (AnTs_65)

smṛtir api dvividhā / yathā-artha-ayathā-arthā ca pramā-janyā yathā-arthā / apramā-janya ā-yathā-arthā //

sarveśām anukūlatayā vedanīyaṃ sukham // (AnTs_66)

sarveśām anukūlatayā vedanīyaṃ sukham //

sarveśāṃ pratikūlatayā vedanīyaṃ duḥkham // (AnTs_67)

sarveśāṃ pratikūlatayā vedanīyaṃ duḥkham //

icchā kāmaḥ // (AnTs_68)

icchā kāmaḥ //

krodho dveṣaḥ // (AnTs_69)

krodho dveṣaḥ //

kṛtiḥ prayatnaḥ // (AnTs_70)

kṛtiḥ prayatnaḥ //

vihitakarmajanyo dharmaḥ // (AnTs_71)

vihita-karma-janyo dharmaḥ //

niṣiddhakarmajanyas tv adharmaḥ // (AnTs_72)

niṣiddha-karma-janyas tv adharmaḥ //

buddhyādayo'ṣṭāv ātmamātraviśeṣaguṇāḥ // (AnTs_73)

buddhy-ādayo'ṣṭāv ātma-mātraviśeṣa-guṇāḥ //

buddhīcchāprayatnā dvividhāḥ / nityā anityāś ca / nityā īśvarasya / anityā jīvasya // (AnTs_74)

buddhi-icchā-prayatnā dvividhāḥ / nityā anityāś ca / nityā īśvarasya / anityā jīvasya //

saṃskāras trividhaḥ / vego bhāvanā sthitisthāpakaś ceti / vegaḥ pṛthivyādicatuṣṭayamanovṛttiḥ / anubhavajanyā smṛtihetur bhāvanātmamātravṛttiḥ / anyathā kṛtasya punas tadavasthāpādakaḥ sthitisthāpakaḥ kaṭādipṛthivīvṛttiḥ // (AnTs_75)

saṃskāras trividhaḥ / vego bhāvanā sthiti-sthāpakaś ca iti / vegaḥ pṛthivy-ādi-catuṣṭaya-mano-vṛttiḥ / anubhava-janyā smṛti-hetur bhāvanā ātma-mātra-vṛttiḥ / anyathā kṛtasya punas tad-avasthā-pādakaḥ sthiti-sthāpakaḥ kaṭa-ādi-pṛthivī-vṛttiḥ //

calanātmakaṃ karma / ūrdhvadeśasaṃyogahetur utkṣepaṇam / adhodeśasaṃyogahetur apakṣepaṇam / śarīrasaṃnikṛṣṭasaṃyogahetur ākuñcanam / viprakṛṣṭasaṃyogahetuḥ prasāraṇam / anyat sarvaṃ gamanam / pṛthivyādicatuṣṭayamanomātravṛtti // (AnTs_76)

calana-ātmakaṃ karma / ūrdhva-deśa-saṃyoga-hetur utkṣepaṇam / adho-deśa-saṃyoga-hetur apakṣepaṇam / śarīra-saṃnikṛṣṭa-saṃyoga-hetur ākuñcanam / viprakṛṣṭa-saṃyoga-hetuḥ prasāraṇam / anyat sarvaṃ gamanam / pṛthivy-ādi-catuṣṭaya-mano-mātra-vṛtti //

nityam ekam anekānugataṃ sāmānyam / dravyaguṇakarmavṛtti / tad dvividhaṃ parāparabhedāt / paraṃ sattā / aparaṃ dravyatvādiḥ // (AnTs_77)

nityam ekam aneka-anugataṃ sāmānyam / dravya-guṇa-karma-vṛtti / tad dvividhaṃ para-apara-bhedāt / paraṃ sattā / aparaṃ dravyatva-ādiḥ //

nityadravyavṛttayo vyāvartakā viśeṣāḥ // (AnTs_78)

nitya-dravya-vṛttayo vyāvartakā viśeṣāḥ //

nityasaṃbandhaḥ samavāyaḥ / ayutasiddhavṛttiḥ / yayor dvayor madhya ekam avinaśyadaparāśritam evāvatiṣṭate tāv ayutasiddau / yathāvayavāvayavinau guṇaguṇinau kriyākriyāvantau jātivyaktī viśeṣanityadravye ceti // (AnTs_79)

nitya-saṃbandhaḥ samavāyaḥ / ayuta-siddha-vṛttiḥ / yayor dvayor madhya ekam avinaśyad-apara-āśritam eva avatiṣṭate tāv ayutasiddau / yatha āvayava-avayavinau guṇa-guṇinau kriyā-kriyāvantau jāti-vyaktī viśeṣa-nitya-dravye ca iti //

anādiḥ sāntaḥ prāgabhāvaḥ / utpatteḥ pūrvaṃ kāryasya / sādir anantaḥ pradhvaṃsaḥ / utpattyanantaraṃ kāryasya / traikālikasaṃsargāvacchinnapratiyogitāko'tyantābhāvaḥ / yathā bhūtale ghaṭo nāstīti / tādātmyasaṃbandhāvacchinnapratiyogitāko'nyonyābhāvaḥ yathā ghaṭaḥ paṭo na bhavatīti // (AnTs_80)

an-ādiḥ sa-antaḥ prāg-abhāvaḥ / utpatteḥ pūrvaṃ kāryasya / sa-ādir an-antaḥ pradhvaṃsaḥ / utpatty-an-antaraṃ kāryasya / traikālika-saṃsarga-avacchinna-pratiyogitāko'tyanta-abhāvaḥ / yathā bhūtale ghaṭo na asti iti / tādātmya-saṃbandha-avacchinna-pratiyogitāko'nyonya-abhāvaḥ yathā ghaṭaḥ paṭo na bhavati iti //

sarveṣāṃ padārthānāṃ yathāyatham ukteṣv antarbhāvāt saptaiva padārthā iti siddham // (AnTs_81)

sarveṣāṃ pada-arthānāṃ yathā-yatham ukteṣv antarbhāvāt sapta eva pada-arthā iti siddham //

kāṇādanyāyamatayor bālāvyutpattisiddhaye /
annaṃbhaṭṭena viduṣā racitas tarkasaṃgrahaḥ // AnTs_p25365

kāṇāda-nyāya-matayor bālā-vyutpatti-siddhaye / annaṃbhaṭṭena viduṣā racitas tarkasaṃgrahaḥ //