Ṛgveda-Saṃhitā

Contents of RV

Header

This file is an html transformation of sa_Rgveda-edAufrecht.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Barend A. Van Nooten and Gary B. Holland

Contribution: Detlef Eichler

Date of this version: 2019-10-03

Sources:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none


Text

Ṛgveda-Saṁhitā

Maṇḍala 1

a̱gnim ī̍ḻe pu̱rohi̍taṁ ya̱jñasya̍ de̱vam ṛ̱tvija̍m |
hotā̍raṁ ratna̱dhāta̍mam || RV_1,001.01

a̱gniḥ pūrve̍bhi̱r ṛṣi̍bhi̱r īḍyo̱ nūta̍nair u̱ta |
sa de̱vām̐ eha va̍kṣati || RV_1,001.02

a̱gninā̍ ra̱yim a̍śnava̱t poṣa̍m e̱va di̱ve-di̍ve |
ya̱śasa̍ṁ vī̱rava̍ttamam || RV_1,001.03

agne̱ yaṁ ya̱jñam a̍dhva̱raṁ vi̱śvata̍ḥ pari̱bhūr asi̍ |
sa id de̱veṣu̍ gacchati || RV_1,001.04

a̱gnir hotā̍ ka̱vikra̍tuḥ sa̱tyaś ci̱traśra̍vastamaḥ |
de̱vo de̱vebhi̱r ā ga̍mat || RV_1,001.05

yad a̱ṅga dā̱śuṣe̱ tvam agne̍ bha̱draṁ ka̍ri̱ṣyasi̍ |
tavet tat sa̱tyam a̍ṅgiraḥ || RV_1,001.06

upa̍ tvāgne di̱ve-di̍ve̱ doṣā̍vastar dhi̱yā va̱yam |
namo̱ bhara̍nta̱ ema̍si || RV_1,001.07

rāja̍ntam adhva̱rāṇā̍ṁ go̱pām ṛ̱tasya̱ dīdi̍vim |
vardha̍māna̱ṁ sve dame̍ || RV_1,001.08

sa na̍ḥ pi̱teva̍ sū̱nave 'gne̍ sūpāya̱no bha̍va |
saca̍svā naḥ sva̱staye̍ || RV_1,001.09

vāya̱v ā yā̍hi darśate̱me somā̱ ara̍ṁkṛtāḥ |
teṣā̍m pāhi śru̱dhī hava̍m || RV_1,002.01

vāya̍ u̱kthebhi̍r jarante̱ tvām acchā̍ jari̱tāra̍ḥ |
su̱taso̍mā aha̱rvida̍ḥ || RV_1,002.02

vāyo̱ tava̍ prapṛñca̱tī dhenā̍ jigāti dā̱śuṣe̍ |
u̱rū̱cī soma̍pītaye || RV_1,002.03

indra̍vāyū i̱me su̱tā upa̱ prayo̍bhi̱r ā ga̍tam |
inda̍vo vām u̱śanti̱ hi || RV_1,002.04

vāya̱v indra̍ś ca cetathaḥ su̱tānā̍ṁ vājinīvasū |
tāv ā yā̍ta̱m upa̍ dra̱vat || RV_1,002.05

vāya̱v indra̍ś ca sunva̱ta ā yā̍ta̱m upa̍ niṣkṛ̱tam |
ma̱kṣv i1̱̍tthā dhi̱yā na̍rā || RV_1,002.06

mi̱traṁ hu̍ve pū̱tada̍kṣa̱ṁ varu̍ṇaṁ ca ri̱śāda̍sam |
dhiya̍ṁ ghṛ̱tācī̱ṁ sādha̍ntā || RV_1,002.07

ṛ̱tena̍ mitrāvaruṇāv ṛtāvṛdhāv ṛtaspṛśā |
kratu̍m bṛ̱hanta̍m āśāthe || RV_1,002.08

ka̱vī no̍ mi̱trāvaru̍ṇā tuvijā̱tā u̍ru̱kṣayā̍ |
dakṣa̍ṁ dadhāte a̱pasa̍m || RV_1,002.09

aśvi̍nā̱ yajva̍rī̱r iṣo̱ drava̍tpāṇī̱ śubha̍s patī |
puru̍bhujā cana̱syata̍m || RV_1,003.01

aśvi̍nā̱ puru̍daṁsasā̱ narā̱ śavī̍rayā dhi̱yā |
dhiṣṇyā̱ vana̍ta̱ṁ gira̍ḥ || RV_1,003.02

dasrā̍ yu̱vāka̍vaḥ su̱tā nāsa̍tyā vṛ̱ktaba̍rhiṣaḥ |
ā yā̍taṁ rudravartanī || RV_1,003.03

indrā yā̍hi citrabhāno su̱tā i̱me tvā̱yava̍ḥ |
aṇvī̍bhi̱s tanā̍ pū̱tāsa̍ḥ || RV_1,003.04

indrā yā̍hi dhi̱yeṣi̱to vipra̍jūtaḥ su̱tāva̍taḥ |
upa̱ brahmā̍ṇi vā̱ghata̍ḥ || RV_1,003.05

indrā yā̍hi̱ tūtu̍jāna̱ upa̱ brahmā̍ṇi harivaḥ |
su̱te da̍dhiṣva na̱ś cana̍ḥ || RV_1,003.06

omā̍saś carṣaṇīdhṛto̱ viśve̍ devāsa̱ ā ga̍ta |
dā̱śvāṁso̍ dā̱śuṣa̍ḥ su̱tam || RV_1,003.07

viśve̍ de̱vāso̍ a̱ptura̍ḥ su̱tam ā ga̍nta̱ tūrṇa̍yaḥ |
u̱srā i̍va̱ svasa̍rāṇi || RV_1,003.08

viśve̍ de̱vāso̍ a̱sridha̱ ehi̍māyāso a̱druha̍ḥ |
medha̍ṁ juṣanta̱ vahna̍yaḥ || RV_1,003.09

pā̱va̱kā na̱ḥ sara̍svatī̱ vāje̍bhir vā̱jinī̍vatī |
ya̱jñaṁ va̍ṣṭu dhi̱yāva̍suḥ || RV_1,003.10

co̱da̱yi̱trī sū̱nṛtā̍nā̱ṁ ceta̍ntī sumatī̱nām |
ya̱jñaṁ da̍dhe̱ sara̍svatī || RV_1,003.11

ma̱ho arṇa̱ḥ sara̍svatī̱ pra ce̍tayati ke̱tunā̍ |
dhiyo̱ viśvā̱ vi rā̍jati || RV_1,003.12

su̱rū̱pa̱kṛ̱tnum ū̱taye̍ su̱dughā̍m iva go̱duhe̍ |
ju̱hū̱masi̱ dyavi̍-dyavi || RV_1,004.01

upa̍ na̱ḥ sava̱nā ga̍hi̱ soma̍sya somapāḥ piba |
go̱dā id re̱vato̱ mada̍ḥ || RV_1,004.02

athā̍ te̱ anta̍mānāṁ vi̱dyāma̍ sumatī̱nām |
mā no̱ ati̍ khya̱ ā ga̍hi || RV_1,004.03

pare̍hi̱ vigra̱m astṛ̍ta̱m indra̍m pṛcchā vipa̱ścita̍m |
yas te̱ sakhi̍bhya̱ ā vara̍m || RV_1,004.04

u̱ta bru̍vantu no̱ nido̱ nir a̱nyata̍ś cid ārata |
dadhā̍nā̱ indra̱ id duva̍ḥ || RV_1,004.05

u̱ta na̍ḥ su̱bhagā̍m̐ a̱rir vo̱ceyu̍r dasma kṛ̱ṣṭaya̍ḥ |
syāmed indra̍sya̱ śarma̍ṇi || RV_1,004.06

em ā̱śum ā̱śave̍ bhara yajña̱śriya̍ṁ nṛ̱māda̍nam |
pa̱ta̱yan ma̍nda̱yatsa̍kham || RV_1,004.07

a̱sya pī̱tvā śa̍takrato gha̱no vṛ̱trāṇā̍m abhavaḥ |
prāvo̱ vāje̍ṣu vā̱jina̍m || RV_1,004.08

taṁ tvā̱ vāje̍ṣu vā̱jina̍ṁ vā̱jayā̍maḥ śatakrato |
dhanā̍nām indra sā̱taye̍ || RV_1,004.09

yo rā̱yo̱3̱̍ 'vani̍r ma̱hān su̍pā̱raḥ su̍nva̱taḥ sakhā̍ |
tasmā̱ indrā̍ya gāyata || RV_1,004.10

ā tv etā̱ ni ṣī̍da̱tendra̍m a̱bhi pra gā̍yata |
sakhā̍ya̱ḥ stoma̍vāhasaḥ || RV_1,005.01

pu̱rū̱tama̍m purū̱ṇām īśā̍na̱ṁ vāryā̍ṇām |
indra̱ṁ some̱ sacā̍ su̱te || RV_1,005.02

sa ghā̍ no̱ yoga̱ ā bhu̍va̱t sa rā̱ye sa pura̍ṁdhyām |
gama̱d vāje̍bhi̱r ā sa na̍ḥ || RV_1,005.03

yasya̍ sa̱ṁsthe na vṛ̱ṇvate̱ harī̍ sa̱matsu̱ śatra̍vaḥ |
tasmā̱ indrā̍ya gāyata || RV_1,005.04

su̱ta̱pāvne̍ su̱tā i̱me śuca̍yo yanti vī̱taye̍ |
somā̍so̱ dadhyā̍śiraḥ || RV_1,005.05

tvaṁ su̱tasya̍ pī̱taye̍ sa̱dyo vṛ̱ddho a̍jāyathāḥ |
indra̱ jyaiṣṭhyā̍ya sukrato || RV_1,005.06

ā tvā̍ viśantv ā̱śava̱ḥ somā̍sa indra girvaṇaḥ |
śaṁ te̍ santu̱ prace̍tase || RV_1,005.07

tvāṁ stomā̍ avīvṛdha̱n tvām u̱kthā śa̍takrato |
tvāṁ va̍rdhantu no̱ gira̍ḥ || RV_1,005.08

akṣi̍totiḥ saned i̱maṁ vāja̱m indra̍ḥ saha̱sriṇa̍m |
yasmi̱n viśvā̍ni̱ pauṁsyā̍ || RV_1,005.09

mā no̱ martā̍ a̱bhi dru̍han ta̱nūnā̍m indra girvaṇaḥ |
īśā̍no yavayā va̱dham || RV_1,005.10

yu̱ñjanti̍ bra̱dhnam a̍ru̱ṣaṁ cara̍nta̱m pari̍ ta̱sthuṣa̍ḥ |
roca̍nte roca̱nā di̱vi || RV_1,006.01

yu̱ñjanty a̍sya̱ kāmyā̱ harī̱ vipa̍kṣasā̱ rathe̍ |
śoṇā̍ dhṛ̱ṣṇū nṛ̱vāha̍sā || RV_1,006.02

ke̱tuṁ kṛ̱ṇvann a̍ke̱tave̱ peśo̍ maryā ape̱śase̍ |
sam u̱ṣadbhi̍r ajāyathāḥ || RV_1,006.03

ād aha̍ sva̱dhām anu̱ puna̍r garbha̱tvam e̍ri̱re |
dadhā̍nā̱ nāma̍ ya̱jñiya̍m || RV_1,006.04

vī̱ḻu ci̍d āruja̱tnubhi̱r guhā̍ cid indra̱ vahni̍bhiḥ |
avi̍nda u̱sriyā̱ anu̍ || RV_1,006.05

de̱va̱yanto̱ yathā̍ ma̱tim acchā̍ vi̱dadva̍su̱ṁ gira̍ḥ |
ma̱hām a̍nūṣata śru̱tam || RV_1,006.06

indre̍ṇa̱ saṁ hi dṛkṣa̍se saṁjagmā̱no abi̍bhyuṣā |
ma̱ndū sa̍mā̱nava̍rcasā || RV_1,006.07

a̱na̱va̱dyair a̱bhidyu̍bhir ma̱khaḥ saha̍svad arcati |
ga̱ṇair indra̍sya̱ kāmyai̍ḥ || RV_1,006.08

ata̍ḥ parijma̱nn ā ga̍hi di̱vo vā̍ roca̱nād adhi̍ |
sam a̍sminn ṛñjate̱ gira̍ḥ || RV_1,006.09

i̱to vā̍ sā̱tim īma̍he di̱vo vā̱ pārthi̍vā̱d adhi̍ |
indra̍m ma̱ho vā̱ raja̍saḥ || RV_1,006.10

indra̱m id gā̱thino̍ bṛ̱had indra̍m a̱rkebhi̍r a̱rkiṇa̍ḥ |
indra̱ṁ vāṇī̍r anūṣata || RV_1,007.01

indra̱ id dharyo̱ḥ sacā̱ sammi̍śla̱ ā va̍co̱yujā̍ |
indro̍ va̱jrī hi̍ra̱ṇyaya̍ḥ || RV_1,007.02

indro̍ dī̱rghāya̱ cakṣa̍sa̱ ā sūrya̍ṁ rohayad di̱vi |
vi gobhi̱r adri̍m airayat || RV_1,007.03

indra̱ vāje̍ṣu no 'va sa̱hasra̍pradhaneṣu ca |
u̱gra u̱grābhi̍r ū̱tibhi̍ḥ || RV_1,007.04

indra̍ṁ va̱yam ma̍hādha̱na indra̱m arbhe̍ havāmahe |
yuja̍ṁ vṛ̱treṣu̍ va̱jriṇa̍m || RV_1,007.05

sa no̍ vṛṣann a̱muṁ ca̱ruṁ satrā̍dāva̱nn apā̍ vṛdhi |
a̱smabhya̱m apra̍tiṣkutaḥ || RV_1,007.06

tu̱ñje-tu̍ñje̱ ya utta̍re̱ stomā̱ indra̍sya va̱jriṇa̍ḥ |
na vi̍ndhe asya suṣṭu̱tim || RV_1,007.07

vṛṣā̍ yū̱theva̱ vaṁsa̍gaḥ kṛ̱ṣṭīr i̍ya̱rty oja̍sā |
īśā̍no̱ apra̍tiṣkutaḥ || RV_1,007.08

ya eka̍ś carṣaṇī̱nāṁ vasū̍nām ira̱jyati̍ |
indra̱ḥ pañca̍ kṣitī̱nām || RV_1,007.09

indra̍ṁ vo vi̱śvata̱s pari̱ havā̍mahe̱ jane̍bhyaḥ |
a̱smāka̍m astu̱ keva̍laḥ || RV_1,007.10

endra̍ sāna̱siṁ ra̱yiṁ sa̱jitvā̍naṁ sadā̱saha̍m |
varṣi̍ṣṭham ū̱taye̍ bhara || RV_1,008.01

ni yena̍ muṣṭiha̱tyayā̱ ni vṛ̱trā ru̱ṇadhā̍mahai |
tvotā̍so̱ ny arva̍tā || RV_1,008.02

indra̱ tvotā̍sa̱ ā va̱yaṁ vajra̍ṁ gha̱nā da̍dīmahi |
jaye̍ma̱ saṁ yu̱dhi spṛdha̍ḥ || RV_1,008.03

va̱yaṁ śūre̍bhi̱r astṛ̍bhi̱r indra̱ tvayā̍ yu̱jā va̱yam |
sā̱sa̱hyāma̍ pṛtanya̱taḥ || RV_1,008.04

ma̱hām̐ indra̍ḥ pa̱raś ca̱ nu ma̍hi̱tvam a̍stu va̱jriṇe̍ |
dyaur na pra̍thi̱nā śava̍ḥ || RV_1,008.05

sa̱mo̱he vā̱ ya āśa̍ta̱ nara̍s to̱kasya̱ sani̍tau |
viprā̍so vā dhiyā̱yava̍ḥ || RV_1,008.06

yaḥ ku̱kṣiḥ so̍ma̱pāta̍maḥ samu̱dra i̍va̱ pinva̍te |
u̱rvīr āpo̱ na kā̱kuda̍ḥ || RV_1,008.07

e̱vā hy a̍sya sū̱nṛtā̍ vira̱pśī goma̍tī ma̱hī |
pa̱kvā śākhā̱ na dā̱śuṣe̍ || RV_1,008.08

e̱vā hi te̱ vibhū̍taya ū̱taya̍ indra̱ māva̍te |
sa̱dyaś ci̱t santi̍ dā̱śuṣe̍ || RV_1,008.09

e̱vā hy a̍sya̱ kāmyā̱ stoma̍ u̱kthaṁ ca̱ śaṁsyā̍ |
indrā̍ya̱ soma̍pītaye || RV_1,008.10

indrehi̱ matsy andha̍so̱ viśve̍bhiḥ soma̱parva̍bhiḥ |
ma̱hām̐ a̍bhi̱ṣṭir oja̍sā || RV_1,009.01

em e̍naṁ sṛjatā su̱te ma̱ndim indrā̍ya ma̱ndine̍ |
cakri̱ṁ viśvā̍ni̱ cakra̍ye || RV_1,009.02

matsvā̍ suśipra ma̱ndibhi̱ḥ stome̍bhir viśvacarṣaṇe |
sacai̱ṣu sava̍ne̱ṣv ā || RV_1,009.03

asṛ̍gram indra te̱ gira̱ḥ prati̱ tvām ud a̍hāsata |
ajo̍ṣā vṛṣa̱bham pati̍m || RV_1,009.04

saṁ co̍daya ci̱tram a̱rvāg rādha̍ indra̱ vare̍ṇyam |
asa̱d it te̍ vi̱bhu pra̱bhu || RV_1,009.05

a̱smān su tatra̍ coda̱yendra̍ rā̱ye rabha̍svataḥ |
tuvi̍dyumna̱ yaśa̍svataḥ || RV_1,009.06

saṁ goma̍d indra̱ vāja̍vad a̱sme pṛ̱thu śravo̍ bṛ̱hat |
vi̱śvāyu̍r dhe̱hy akṣi̍tam || RV_1,009.07

a̱sme dhe̍hi̱ śravo̍ bṛ̱had dyu̱mnaṁ sa̍hasra̱sāta̍mam |
indra̱ tā ra̱thinī̱r iṣa̍ḥ || RV_1,009.08

vaso̱r indra̱ṁ vasu̍patiṁ gī̱rbhir gṛ̱ṇanta̍ ṛ̱gmiya̍m |
homa̱ gantā̍ram ū̱taye̍ || RV_1,009.09

su̱te-su̍te̱ nyo̍kase bṛ̱had bṛ̍ha̱ta ed a̱riḥ |
indrā̍ya śū̱ṣam a̍rcati || RV_1,009.10

gāya̍nti tvā gāya̱triṇo 'rca̍nty a̱rkam a̱rkiṇa̍ḥ |
bra̱hmāṇa̍s tvā śatakrata̱ ud va̱ṁśam i̍va yemire || RV_1,010.01

yat sāno̱ḥ sānu̱m āru̍ha̱d bhūry aspa̍ṣṭa̱ kartva̍m |
tad indro̱ artha̍ṁ cetati yū̱thena̍ vṛ̱ṣṇir e̍jati || RV_1,010.02

yu̱kṣvā hi ke̱śinā̱ harī̱ vṛṣa̍ṇā kakṣya̱prā |
athā̍ na indra somapā gi̱rām upa̍śrutiṁ cara || RV_1,010.03

ehi̱ stomā̍m̐ a̱bhi sva̍rā̱bhi gṛ̍ṇī̱hy ā ru̍va |
brahma̍ ca no vaso̱ sacendra̍ ya̱jñaṁ ca̍ vardhaya || RV_1,010.04

u̱ktham indrā̍ya̱ śaṁsya̱ṁ vardha̍nam puruni̱ṣṣidhe̍ |
śa̱kro yathā̍ su̱teṣu̍ ṇo rā̱raṇa̍t sa̱khyeṣu̍ ca || RV_1,010.05

tam it sa̍khi̱tva ī̍mahe̱ taṁ rā̱ye taṁ su̱vīrye̍ |
sa śa̱kra u̱ta na̍ḥ śaka̱d indro̱ vasu̱ daya̍mānaḥ || RV_1,010.06

su̱vi̱vṛta̍ṁ suni̱raja̱m indra̱ tvādā̍ta̱m id yaśa̍ḥ |
gavā̱m apa̍ vra̱jaṁ vṛ̍dhi kṛṇu̱ṣva rādho̍ adrivaḥ || RV_1,010.07

na̱hi tvā̱ roda̍sī u̱bhe ṛ̍ghā̱yamā̍ṇa̱m inva̍taḥ |
jeṣa̱ḥ sva̍rvatīr a̱paḥ saṁ gā a̱smabhya̍ṁ dhūnuhi || RV_1,010.08

āśru̍tkarṇa śru̱dhī hava̱ṁ nū ci̍d dadhiṣva me̱ gira̍ḥ |
indra̱ stoma̍m i̱mam mama̍ kṛ̱ṣvā yu̱jaś ci̱d anta̍ram || RV_1,010.09

vi̱dmā hi tvā̱ vṛṣa̍ntama̱ṁ vāje̍ṣu havana̱śruta̍m |
vṛṣa̍ntamasya hūmaha ū̱tiṁ sa̍hasra̱sāta̍mām || RV_1,010.10

ā tū na̍ indra kauśika mandasā̱naḥ su̱tam pi̍ba |
navya̱m āyu̱ḥ pra sū ti̍ra kṛ̱dhī sa̍hasra̱sām ṛṣi̍m || RV_1,010.11

pari̍ tvā girvaṇo̱ gira̍ i̱mā bha̍vantu vi̱śvata̍ḥ |
vṛ̱ddhāyu̱m anu̱ vṛddha̍yo̱ juṣṭā̍ bhavantu̱ juṣṭa̍yaḥ || RV_1,010.12

indra̱ṁ viśvā̍ avīvṛdhan samu̱dravya̍casa̱ṁ gira̍ḥ |
ra̱thīta̍maṁ ra̱thīnā̱ṁ vājā̍nā̱ṁ satpa̍ti̱m pati̍m || RV_1,011.01

sa̱khye ta̍ indra vā̱jino̱ mā bhe̍ma śavasas pate |
tvām a̱bhi pra ṇo̍numo̱ jetā̍ra̱m apa̍rājitam || RV_1,011.02

pū̱rvīr indra̍sya rā̱tayo̱ na vi da̍syanty ū̱taya̍ḥ |
yadī̱ vāja̍sya̱ goma̍taḥ sto̱tṛbhyo̱ maṁha̍te ma̱gham || RV_1,011.03

pu̱rām bhi̱ndur yuvā̍ ka̱vir ami̍taujā ajāyata |
indro̱ viśva̍sya̱ karma̍ṇo dha̱rtā va̱jrī pu̍ruṣṭu̱taḥ || RV_1,011.04

tvaṁ va̱lasya̱ goma̱to 'pā̍var adrivo̱ bila̍m |
tvāṁ de̱vā abi̍bhyuṣas tu̱jyamā̍nāsa āviṣuḥ || RV_1,011.05

tavā̱haṁ śū̍ra rā̱tibhi̱ḥ praty ā̍ya̱ṁ sindhu̍m ā̱vada̍n |
upā̍tiṣṭhanta girvaṇo vi̱duṣ ṭe̱ tasya̍ kā̱rava̍ḥ || RV_1,011.06

mā̱yābhi̍r indra mā̱yina̱ṁ tvaṁ śuṣṇa̱m avā̍tiraḥ |
vi̱duṣ ṭe̱ tasya̱ medhi̍rā̱s teṣā̱ṁ śravā̱ṁsy ut ti̍ra || RV_1,011.07

indra̱m īśā̍na̱m oja̍sā̱bhi stomā̍ anūṣata |
sa̱hasra̱ṁ yasya̍ rā̱taya̍ u̱ta vā̱ santi̱ bhūya̍sīḥ || RV_1,011.08

a̱gniṁ dū̱taṁ vṛ̍ṇīmahe̱ hotā̍raṁ vi̱śvave̍dasam |
a̱sya ya̱jñasya̍ su̱kratu̍m || RV_1,012.01

a̱gnim-a̍gni̱ṁ havī̍mabhi̱ḥ sadā̍ havanta vi̱śpati̍m |
ha̱vya̱vāha̍m purupri̱yam || RV_1,012.02

agne̍ de̱vām̐ i̱hā va̍ha jajñā̱no vṛ̱ktaba̍rhiṣe |
asi̱ hotā̍ na̱ īḍya̍ḥ || RV_1,012.03

tām̐ u̍śa̱to vi bo̍dhaya̱ yad a̍gne̱ yāsi̍ dū̱tya̍m |
de̱vair ā sa̍tsi ba̱rhiṣi̍ || RV_1,012.04

ghṛtā̍havana dīdiva̱ḥ prati̍ ṣma̱ riṣa̍to daha |
agne̱ tvaṁ ra̍kṣa̱svina̍ḥ || RV_1,012.05

a̱gninā̱gniḥ sam i̍dhyate ka̱vir gṛ̱hapa̍ti̱r yuvā̍ |
ha̱vya̱vāḍ ju̱hvā̍syaḥ || RV_1,012.06

ka̱vim a̱gnim upa̍ stuhi sa̱tyadha̍rmāṇam adhva̱re |
de̱vam a̍mīva̱cāta̍nam || RV_1,012.07

yas tvām a̍gne ha̱viṣpa̍tir dū̱taṁ de̍va sapa̱ryati̍ |
tasya̍ sma prāvi̱tā bha̍va || RV_1,012.08

yo a̱gniṁ de̱vavī̍taye ha̱viṣmā̍m̐ ā̱vivā̍sati |
tasmai̍ pāvaka mṛḻaya || RV_1,012.09

sa na̍ḥ pāvaka dīdi̱vo 'gne̍ de̱vām̐ i̱hā va̍ha |
upa̍ ya̱jñaṁ ha̱viś ca̍ naḥ || RV_1,012.10

sa na̱ḥ stavā̍na̱ ā bha̍ra gāya̱treṇa̱ navī̍yasā |
ra̱yiṁ vī̱rava̍tī̱m iṣa̍m || RV_1,012.11

agne̍ śu̱kreṇa̍ śo̱ciṣā̱ viśvā̍bhir de̱vahū̍tibhiḥ |
i̱maṁ stoma̍ṁ juṣasva naḥ || RV_1,012.12

susa̍middho na̱ ā va̍ha de̱vām̐ a̍gne ha̱viṣma̍te |
hota̍ḥ pāvaka̱ yakṣi̍ ca || RV_1,013.01

madhu̍mantaṁ tanūnapād ya̱jñaṁ de̱veṣu̍ naḥ kave |
a̱dyā kṛ̍ṇuhi vī̱taye̍ || RV_1,013.02

narā̱śaṁsa̍m i̱ha pri̱yam a̱smin ya̱jña upa̍ hvaye |
madhu̍jihvaṁ havi̱ṣkṛta̍m || RV_1,013.03

agne̍ su̱khata̍me̱ rathe̍ de̱vām̐ ī̍ḻi̱ta ā va̍ha |
asi̱ hotā̱ manu̍rhitaḥ || RV_1,013.04

stṛ̱ṇī̱ta ba̱rhir ā̍nu̱ṣag ghṛ̱tapṛ̍ṣṭham manīṣiṇaḥ |
yatrā̱mṛta̍sya̱ cakṣa̍ṇam || RV_1,013.05

vi śra̍yantām ṛtā̱vṛdho̱ dvāro̍ de̱vīr a̍sa̱ścata̍ḥ |
a̱dyā nū̱naṁ ca̱ yaṣṭa̍ve || RV_1,013.06

nakto̱ṣāsā̍ su̱peśa̍sā̱smin ya̱jña upa̍ hvaye |
i̱daṁ no̍ ba̱rhir ā̱sade̍ || RV_1,013.07

tā su̍ji̱hvā upa̍ hvaye̱ hotā̍rā̱ daivyā̍ ka̱vī |
ya̱jñaṁ no̍ yakṣatām i̱mam || RV_1,013.08

iḻā̱ sara̍svatī ma̱hī ti̱sro de̱vīr ma̍yo̱bhuva̍ḥ |
ba̱rhiḥ sī̍dantv a̱sridha̍ḥ || RV_1,013.09

i̱ha tvaṣṭā̍ram agri̱yaṁ vi̱śvarū̍pa̱m upa̍ hvaye |
a̱smāka̍m astu̱ keva̍laḥ || RV_1,013.10

ava̍ sṛjā vanaspate̱ deva̍ de̱vebhyo̍ ha̱viḥ |
pra dā̱tur a̍stu̱ ceta̍nam || RV_1,013.11

svāhā̍ ya̱jñaṁ kṛ̍ṇota̱nendrā̍ya̱ yajva̍no gṛ̱he |
tatra̍ de̱vām̐ upa̍ hvaye || RV_1,013.12

aibhi̍r agne̱ duvo̱ giro̱ viśve̍bhi̱ḥ soma̍pītaye |
de̱vebhi̍r yāhi̱ yakṣi̍ ca || RV_1,014.01

ā tvā̱ kaṇvā̍ ahūṣata gṛ̱ṇanti̍ vipra te̱ dhiya̍ḥ |
de̱vebhi̍r agna̱ ā ga̍hi || RV_1,014.02

i̱ndra̱vā̱yū bṛha̱spati̍m mi̱trāgnim pū̱ṣaṇa̱m bhaga̍m |
ā̱di̱tyān māru̍taṁ ga̱ṇam || RV_1,014.03

pra vo̍ bhriyanta̱ inda̍vo matsa̱rā mā̍dayi̱ṣṇava̍ḥ |
dra̱psā madhva̍ś camū̱ṣada̍ḥ || RV_1,014.04

īḻa̍te̱ tvām a̍va̱syava̱ḥ kaṇvā̍so vṛ̱ktaba̍rhiṣaḥ |
ha̱viṣma̍nto ara̱ṁkṛta̍ḥ || RV_1,014.05

ghṛ̱tapṛ̍ṣṭhā mano̱yujo̱ ye tvā̱ vaha̍nti̱ vahna̍yaḥ |
ā de̱vān soma̍pītaye || RV_1,014.06

tān yaja̍trām̐ ṛtā̱vṛdho 'gne̱ patnī̍vatas kṛdhi |
madhva̍ḥ sujihva pāyaya || RV_1,014.07

ye yaja̍trā̱ ya īḍyā̱s te te̍ pibantu ji̱hvayā̍ |
madho̍r agne̱ vaṣa̍ṭkṛti || RV_1,014.08

ākī̱ṁ sūrya̍sya roca̱nād viśvā̍n de̱vām̐ u̍ṣa̱rbudha̍ḥ |
vipro̱ hote̱ha va̍kṣati || RV_1,014.09

viśve̍bhiḥ so̱myam madhv agna̱ indre̍ṇa vā̱yunā̍ |
pibā̍ mi̱trasya̱ dhāma̍bhiḥ || RV_1,014.10

tvaṁ hotā̱ manu̍rhi̱to 'gne̍ ya̱jñeṣu̍ sīdasi |
semaṁ no̍ adhva̱raṁ ya̍ja || RV_1,014.11

yu̱kṣvā hy aru̍ṣī̱ rathe̍ ha̱rito̍ deva ro̱hita̍ḥ |
tābhi̍r de̱vām̐ i̱hā va̍ha || RV_1,014.12

indra̱ soma̱m piba̍ ṛ̱tunā tvā̍ viśa̱ntv inda̍vaḥ |
ma̱tsa̱rāsa̱s tado̍kasaḥ || RV_1,015.01

maru̍ta̱ḥ piba̍ta ṛ̱tunā̍ po̱trād ya̱jñam pu̍nītana |
yū̱yaṁ hi ṣṭhā su̍dānavaḥ || RV_1,015.02

a̱bhi ya̱jñaṁ gṛ̍ṇīhi no̱ gnāvo̱ neṣṭa̱ḥ piba̍ ṛ̱tunā̍ |
tvaṁ hi ra̍tna̱dhā asi̍ || RV_1,015.03

agne̍ de̱vām̐ i̱hā va̍ha sā̱dayā̱ yoni̍ṣu tri̱ṣu |
pari̍ bhūṣa̱ piba̍ ṛ̱tunā̍ || RV_1,015.04

brāhma̍ṇād indra̱ rādha̍sa̱ḥ pibā̱ soma̍m ṛ̱tūm̐r anu̍ |
taved dhi sa̱khyam astṛ̍tam || RV_1,015.05

yu̱vaṁ dakṣa̍ṁ dhṛtavrata̱ mitrā̍varuṇa dū̱ḻabha̍m |
ṛ̱tunā̍ ya̱jñam ā̍śāthe || RV_1,015.06

dra̱vi̱ṇo̱dā dravi̍ṇaso̱ grāva̍hastāso adhva̱re |
ya̱jñeṣu̍ de̱vam ī̍ḻate || RV_1,015.07

dra̱vi̱ṇo̱dā da̍dātu no̱ vasū̍ni̱ yāni̍ śṛṇvi̱re |
de̱veṣu̱ tā va̍nāmahe || RV_1,015.08

dra̱vi̱ṇo̱dāḥ pi̍pīṣati ju̱hota̱ pra ca̍ tiṣṭhata |
ne̱ṣṭrād ṛ̱tubhi̍r iṣyata || RV_1,015.09

yat tvā̍ tu̱rīya̍m ṛ̱tubhi̱r dravi̍ṇodo̱ yajā̍mahe |
adha̍ smā no da̱dir bha̍va || RV_1,015.10

aśvi̍nā̱ piba̍ta̱m madhu̱ dīdya̍gnī śucivratā |
ṛ̱tunā̍ yajñavāhasā || RV_1,015.11

gārha̍patyena santya ṛ̱tunā̍ yajña̱nīr a̍si |
de̱vān de̍vaya̱te ya̍ja || RV_1,015.12

ā tvā̍ vahantu̱ hara̍yo̱ vṛṣa̍ṇa̱ṁ soma̍pītaye |
indra̍ tvā̱ sūra̍cakṣasaḥ || RV_1,016.01

i̱mā dhā̱nā ghṛ̍ta̱snuvo̱ harī̍ i̱hopa̍ vakṣataḥ |
indra̍ṁ su̱khata̍me̱ rathe̍ || RV_1,016.02

indra̍m prā̱tar ha̍vāmaha̱ indra̍m praya̱ty a̍dhva̱re |
indra̱ṁ soma̍sya pī̱taye̍ || RV_1,016.03

upa̍ naḥ su̱tam ā ga̍hi̱ hari̍bhir indra ke̱śibhi̍ḥ |
su̱te hi tvā̱ havā̍mahe || RV_1,016.04

semaṁ na̱ḥ stoma̱m ā ga̱hy upe̱daṁ sava̍naṁ su̱tam |
gau̱ro na tṛ̍ṣi̱taḥ pi̍ba || RV_1,016.05

i̱me somā̍sa̱ inda̍vaḥ su̱tāso̱ adhi̍ ba̱rhiṣi̍ |
tām̐ i̍ndra̱ saha̍se piba || RV_1,016.06

a̱yaṁ te̱ stomo̍ agri̱yo hṛ̍di̱spṛg a̍stu̱ śaṁta̍maḥ |
athā̱ soma̍ṁ su̱tam pi̍ba || RV_1,016.07

viśva̱m it sava̍naṁ su̱tam indro̱ madā̍ya gacchati |
vṛ̱tra̱hā soma̍pītaye || RV_1,016.08

semaṁ na̱ḥ kāma̱m ā pṛ̍ṇa̱ gobhi̱r aśvai̍ḥ śatakrato |
stavā̍ma tvā svā̱dhya̍ḥ || RV_1,016.09

indrā̱varu̍ṇayor a̱haṁ sa̱mrājo̱r ava̱ ā vṛ̍ṇe |
tā no̍ mṛḻāta ī̱dṛśe̍ || RV_1,017.01

gantā̍rā̱ hi stho 'va̍se̱ hava̱ṁ vipra̍sya̱ māva̍taḥ |
dha̱rtārā̍ carṣaṇī̱nām || RV_1,017.02

a̱nu̱kā̱maṁ ta̍rpayethā̱m indrā̍varuṇa rā̱ya ā |
tā vā̱ṁ nedi̍ṣṭham īmahe || RV_1,017.03

yu̱vāku̱ hi śacī̍nāṁ yu̱vāku̍ sumatī̱nām |
bhū̱yāma̍ vāja̱dāvnā̍m || RV_1,017.04

indra̍ḥ sahasra̱dāvnā̱ṁ varu̍ṇa̱ḥ śaṁsyā̍nām |
kratu̍r bhavaty u̱kthya̍ḥ || RV_1,017.05

tayo̱r id ava̍sā va̱yaṁ sa̱nema̱ ni ca̍ dhīmahi |
syād u̱ta pra̱reca̍nam || RV_1,017.06

indrā̍varuṇa vām a̱haṁ hu̱ve ci̱trāya̱ rādha̍se |
a̱smān su ji̱gyuṣa̍s kṛtam || RV_1,017.07

indrā̍varuṇa̱ nū nu vā̱ṁ siṣā̍santīṣu dhī̱ṣv ā |
a̱smabhya̱ṁ śarma̍ yacchatam || RV_1,017.08

pra vā̍m aśnotu suṣṭu̱tir indrā̍varuṇa̱ yāṁ hu̱ve |
yām ṛ̱dhāthe̍ sa̱dhastu̍tim || RV_1,017.09

so̱māna̱ṁ svara̍ṇaṁ kṛṇu̱hi bra̍hmaṇas pate |
ka̱kṣīva̍nta̱ṁ ya au̍śi̱jaḥ || RV_1,018.01

yo re̱vān yo a̍mīva̱hā va̍su̱vit pu̍ṣṭi̱vardha̍naḥ |
sa na̍ḥ siṣaktu̱ yas tu̱raḥ || RV_1,018.02

mā na̱ḥ śaṁso̱ ara̍ruṣo dhū̱rtiḥ praṇa̱ṅ martya̍sya |
rakṣā̍ ṇo brahmaṇas pate || RV_1,018.03

sa ghā̍ vī̱ro na ri̍ṣyati̱ yam indro̱ brahma̍ṇa̱s pati̍ḥ |
somo̍ hi̱noti̱ martya̍m || RV_1,018.04

tvaṁ tam bra̍hmaṇas pate̱ soma̱ indra̍ś ca̱ martya̍m |
dakṣi̍ṇā pā̱tv aṁha̍saḥ || RV_1,018.05

sada̍sa̱s pati̱m adbhu̍tam pri̱yam indra̍sya̱ kāmya̍m |
sa̱nim me̱dhām a̍yāsiṣam || RV_1,018.06

yasmā̍d ṛ̱te na sidhya̍ti ya̱jño vi̍pa̱ścita̍ś ca̱na |
sa dhī̱nāṁ yoga̍m invati || RV_1,018.07

ād ṛ̍dhnoti ha̱viṣkṛ̍ti̱m prāñca̍ṁ kṛṇoty adhva̱ram |
hotrā̍ de̱veṣu̍ gacchati || RV_1,018.08

narā̱śaṁsa̍ṁ su̱dhṛṣṭa̍ma̱m apa̍śyaṁ sa̱pratha̍stamam |
di̱vo na sadma̍makhasam || RV_1,018.09

prati̱ tyaṁ cāru̍m adhva̱raṁ go̍pī̱thāya̱ pra hū̍yase |
ma̱rudbhi̍r agna̱ ā ga̍hi || RV_1,019.01

na̱hi de̱vo na martyo̍ ma̱has tava̱ kratu̍m pa̱raḥ |
ma̱rudbhi̍r agna̱ ā ga̍hi || RV_1,019.02

ye ma̱ho raja̍so vi̱dur viśve̍ de̱vāso̍ a̱druha̍ḥ |
ma̱rudbhi̍r agna̱ ā ga̍hi || RV_1,019.03

ya u̱grā a̱rkam ā̍nṛ̱cur anā̍dhṛṣṭāsa̱ oja̍sā |
ma̱rudbhi̍r agna̱ ā ga̍hi || RV_1,019.04

ye śu̱bhrā gho̱rava̍rpasaḥ sukṣa̱trāso̍ ri̱śāda̍saḥ |
ma̱rudbhi̍r agna̱ ā ga̍hi || RV_1,019.05

ye nāka̱syādhi̍ roca̱ne di̱vi de̱vāsa̱ āsa̍te |
ma̱rudbhi̍r agna̱ ā ga̍hi || RV_1,019.06

ya ī̱ṅkhaya̍nti̱ parva̍tān ti̱raḥ sa̍mu̱dram a̍rṇa̱vam |
ma̱rudbhi̍r agna̱ ā ga̍hi || RV_1,019.07

ā ye ta̱nvanti̍ ra̱śmibhi̍s ti̱raḥ sa̍mu̱dram oja̍sā |
ma̱rudbhi̍r agna̱ ā ga̍hi || RV_1,019.08

a̱bhi tvā̍ pū̱rvapī̍taye sṛ̱jāmi̍ so̱myam madhu̍ |
ma̱rudbhi̍r agna̱ ā ga̍hi || RV_1,019.09

a̱yaṁ de̱vāya̱ janma̍ne̱ stomo̱ vipre̍bhir āsa̱yā |
akā̍ri ratna̱dhāta̍maḥ || RV_1,020.01

ya indrā̍ya vaco̱yujā̍ tata̱kṣur mana̍sā̱ harī̍ |
śamī̍bhir ya̱jñam ā̍śata || RV_1,020.02

takṣa̱n nāsa̍tyābhyā̱m pari̍jmānaṁ su̱khaṁ ratha̍m |
takṣa̍n dhe̱nuṁ sa̍ba̱rdughā̍m || RV_1,020.03

yuvā̍nā pi̱tarā̱ puna̍ḥ sa̱tyama̍ntrā ṛjū̱yava̍ḥ |
ṛ̱bhavo̍ vi̱ṣṭy a̍krata || RV_1,020.04

saṁ vo̱ madā̍so agma̱tendre̍ṇa ca ma̱rutva̍tā |
ā̱di̱tyebhi̍ś ca̱ rāja̍bhiḥ || RV_1,020.05

u̱ta tyaṁ ca̍ma̱saṁ nava̱ṁ tvaṣṭu̍r de̱vasya̱ niṣkṛ̍tam |
aka̍rta ca̱tura̱ḥ puna̍ḥ || RV_1,020.06

te no̱ ratnā̍ni dhattana̱ trir ā sāptā̍ni sunva̱te |
eka̍m-ekaṁ suśa̱stibhi̍ḥ || RV_1,020.07

adhā̍rayanta̱ vahna̱yo 'bha̍janta sukṛ̱tyayā̍ |
bhā̱gaṁ de̱veṣu̍ ya̱jñiya̍m || RV_1,020.08

i̱hendrā̱gnī upa̍ hvaye̱ tayo̱r it stoma̍m uśmasi |
tā soma̍ṁ soma̱pāta̍mā || RV_1,021.01

tā ya̱jñeṣu̱ pra śa̍ṁsatendrā̱gnī śu̍mbhatā naraḥ |
tā gā̍ya̱treṣu̍ gāyata || RV_1,021.02

tā mi̱trasya̱ praśa̍staya indrā̱gnī tā ha̍vāmahe |
so̱ma̱pā soma̍pītaye || RV_1,021.03

u̱grā santā̍ havāmaha̱ upe̱daṁ sava̍naṁ su̱tam |
i̱ndrā̱gnī eha ga̍cchatām || RV_1,021.04

tā ma̱hāntā̱ sada̱spatī̱ indrā̍gnī̱ rakṣa̍ ubjatam |
apra̍jāḥ santv a̱triṇa̍ḥ || RV_1,021.05

tena̍ sa̱tyena̍ jāgṛta̱m adhi̍ prace̱tune̍ pa̱de |
indrā̍gnī̱ śarma̍ yacchatam || RV_1,021.06

prā̱ta̱ryujā̱ vi bo̍dhayā̱śvinā̱v eha ga̍cchatām |
a̱sya soma̍sya pī̱taye̍ || RV_1,022.01

yā su̱rathā̍ ra̱thīta̍mo̱bhā de̱vā di̍vi̱spṛśā̍ |
a̱śvinā̱ tā ha̍vāmahe || RV_1,022.02

yā vā̱ṁ kaśā̱ madhu̍ma̱ty aśvi̍nā sū̱nṛtā̍vatī |
tayā̍ ya̱jñam mi̍mikṣatam || RV_1,022.03

na̱hi vā̱m asti̍ dūra̱ke yatrā̱ rathe̍na̱ gaccha̍thaḥ |
aśvi̍nā so̱mino̍ gṛ̱ham || RV_1,022.04

hira̍ṇyapāṇim ū̱taye̍ savi̱tāra̱m upa̍ hvaye |
sa cettā̍ de̱vatā̍ pa̱dam || RV_1,022.05

a̱pāṁ napā̍ta̱m ava̍se savi̱tāra̱m upa̍ stuhi |
tasya̍ vra̱tāny u̍śmasi || RV_1,022.06

vi̱bha̱ktāra̍ṁ havāmahe̱ vaso̍ś ci̱trasya̱ rādha̍saḥ |
sa̱vi̱tāra̍ṁ nṛ̱cakṣa̍sam || RV_1,022.07

sakhā̍ya̱ ā ni ṣī̍data savi̱tā stomyo̱ nu na̍ḥ |
dātā̱ rādhā̍ṁsi śumbhati || RV_1,022.08

agne̱ patnī̍r i̱hā va̍ha de̱vānā̍m uśa̱tīr upa̍ |
tvaṣṭā̍ra̱ṁ soma̍pītaye || RV_1,022.09

ā gnā a̍gna i̱hāva̍se̱ hotrā̍ṁ yaviṣṭha̱ bhāra̍tīm |
varū̍trīṁ dhi̱ṣaṇā̍ṁ vaha || RV_1,022.10

a̱bhi no̍ de̱vīr ava̍sā ma̱haḥ śarma̍ṇā nṛ̱patnī̍ḥ |
acchi̍nnapatrāḥ sacantām || RV_1,022.11

i̱hendrā̱ṇīm upa̍ hvaye varuṇā̱nīṁ sva̱staye̍ |
a̱gnāyī̱ṁ soma̍pītaye || RV_1,022.12

ma̱hī dyauḥ pṛ̍thi̱vī ca̍ na i̱maṁ ya̱jñam mi̍mikṣatām |
pi̱pṛ̱tāṁ no̱ bharī̍mabhiḥ || RV_1,022.13

tayo̱r id ghṛ̱tava̱t payo̱ viprā̍ rihanti dhī̱tibhi̍ḥ |
ga̱ndha̱rvasya̍ dhru̱ve pa̱de || RV_1,022.14

syo̱nā pṛ̍thivi bhavānṛkṣa̱rā ni̱veśa̍nī |
yacchā̍ na̱ḥ śarma̍ sa̱pratha̍ḥ || RV_1,022.15

ato̍ de̱vā a̍vantu no̱ yato̱ viṣṇu̍r vicakra̱me |
pṛ̱thi̱vyāḥ sa̱pta dhāma̍bhiḥ || RV_1,022.16

i̱daṁ viṣṇu̱r vi ca̍krame tre̱dhā ni da̍dhe pa̱dam |
samū̍ḻham asya pāṁsu̱re || RV_1,022.17

trīṇi̍ pa̱dā vi ca̍krame̱ viṣṇu̍r go̱pā adā̍bhyaḥ |
ato̱ dharmā̍ṇi dhā̱raya̍n || RV_1,022.18

viṣṇo̱ḥ karmā̍ṇi paśyata̱ yato̍ vra̱tāni̍ paspa̱śe |
indra̍sya̱ yujya̱ḥ sakhā̍ || RV_1,022.19

tad viṣṇo̍ḥ para̱mam pa̱daṁ sadā̍ paśyanti sū̱raya̍ḥ |
di̱vī̍va̱ cakṣu̱r āta̍tam || RV_1,022.20

tad viprā̍so vipa̱nyavo̍ jāgṛ̱vāṁsa̱ḥ sam i̍ndhate |
viṣṇo̱r yat pa̍ra̱mam pa̱dam || RV_1,022.21

tī̱vrāḥ somā̍sa̱ ā ga̍hy ā̱śīrva̍ntaḥ su̱tā i̱me |
vāyo̱ tān prasthi̍tān piba || RV_1,023.01

u̱bhā de̱vā di̍vi̱spṛśe̍ndravā̱yū ha̍vāmahe |
a̱sya soma̍sya pī̱taye̍ || RV_1,023.02

i̱ndra̱vā̱yū ma̍no̱juvā̱ viprā̍ havanta ū̱taye̍ |
sa̱ha̱srā̱kṣā dhi̱yas patī̍ || RV_1,023.03

mi̱traṁ va̱yaṁ ha̍vāmahe̱ varu̍ṇa̱ṁ soma̍pītaye |
ja̱jñā̱nā pū̱tada̍kṣasā || RV_1,023.04

ṛ̱tena̱ yāv ṛ̍tā̱vṛdhā̍v ṛ̱tasya̱ jyoti̍ṣa̱s patī̍ |
tā mi̱trāvaru̍ṇā huve || RV_1,023.05

varu̍ṇaḥ prāvi̱tā bhu̍van mi̱tro viśvā̍bhir ū̱tibhi̍ḥ |
kara̍tāṁ naḥ su̱rādha̍saḥ || RV_1,023.06

ma̱rutva̍ntaṁ havāmaha̱ indra̱m ā soma̍pītaye |
sa̱jūr ga̱ṇena̍ tṛmpatu || RV_1,023.07

indra̍jyeṣṭhā̱ maru̍dgaṇā̱ devā̍sa̱ḥ pūṣa̍rātayaḥ |
viśve̱ mama̍ śrutā̱ hava̍m || RV_1,023.08

ha̱ta vṛ̱traṁ su̍dānava̱ indre̍ṇa̱ saha̍sā yu̱jā |
mā no̍ du̱ḥśaṁsa̍ īśata || RV_1,023.09

viśvā̍n de̱vān ha̍vāmahe ma̱ruta̱ḥ soma̍pītaye |
u̱grā hi pṛśni̍mātaraḥ || RV_1,023.10

jaya̍tām iva tanya̱tur ma̱rutā̍m eti dhṛṣṇu̱yā |
yac chubha̍ṁ yā̱thanā̍ naraḥ || RV_1,023.11

ha̱skā̱rād vi̱dyuta̱s pary ato̍ jā̱tā a̍vantu naḥ |
ma̱ruto̍ mṛḻayantu naḥ || RV_1,023.12

ā pū̍ṣañ ci̱traba̍rhiṣa̱m āghṛ̍ṇe dha̱ruṇa̍ṁ di̱vaḥ |
ājā̍ na̱ṣṭaṁ yathā̍ pa̱śum || RV_1,023.13

pū̱ṣā rājā̍na̱m āghṛ̍ṇi̱r apa̍gūḻha̱ṁ guhā̍ hi̱tam |
avi̍ndac ci̱traba̍rhiṣam || RV_1,023.14

u̱to sa mahya̱m indu̍bhi̱ḥ ṣaḍ yu̱ktām̐ a̍nu̱seṣi̍dhat |
gobhi̱r yava̱ṁ na ca̍rkṛṣat || RV_1,023.15

a̱mbayo̍ ya̱nty adhva̍bhir jā̱mayo̍ adhvarīya̱tām |
pṛ̱ñca̱tīr madhu̍nā̱ paya̍ḥ || RV_1,023.16

a̱mūr yā upa̱ sūrye̱ yābhi̍r vā̱ sūrya̍ḥ sa̱ha |
tā no̍ hinvantv adhva̱ram || RV_1,023.17

a̱po de̱vīr upa̍ hvaye̱ yatra̱ gāva̱ḥ piba̍nti naḥ |
sindhu̍bhya̱ḥ kartva̍ṁ ha̱viḥ || RV_1,023.18

a̱psv a1̱̍ntar a̱mṛta̍m a̱psu bhe̍ṣa̱jam a̱pām u̱ta praśa̍staye |
devā̱ bhava̍ta vā̱jina̍ḥ || RV_1,023.19

a̱psu me̱ somo̍ abravīd a̱ntar viśvā̍ni bheṣa̱jā |
a̱gniṁ ca̍ vi̱śvaśa̍mbhuva̱m āpa̍ś ca vi̱śvabhe̍ṣajīḥ || RV_1,023.20

āpa̍ḥ pṛṇī̱ta bhe̍ṣa̱jaṁ varū̍thaṁ ta̱nve̱3̱̍ mama̍ |
jyok ca̱ sūrya̍ṁ dṛ̱śe || RV_1,023.21

i̱dam ā̍pa̱ḥ pra va̍hata̱ yat kiṁ ca̍ duri̱tam mayi̍ |
yad vā̱ham a̍bhidu̱droha̱ yad vā̍ śe̱pa u̱tānṛ̍tam || RV_1,023.22

āpo̍ a̱dyānv a̍cāriṣa̱ṁ rase̍na̱ sam a̍gasmahi |
paya̍svān agna̱ ā ga̍hi̱ tam mā̱ saṁ sṛ̍ja̱ varca̍sā || RV_1,023.23

sam mā̍gne̱ varca̍sā sṛja̱ sam pra̱jayā̱ sam āyu̍ṣā |
vi̱dyur me̍ asya de̱vā indro̍ vidyāt sa̱ha ṛṣi̍bhiḥ || RV_1,023.24

kasya̍ nū̱naṁ ka̍ta̱masyā̱mṛtā̍nā̱m manā̍mahe̱ cāru̍ de̱vasya̱ nāma̍ |
ko no̍ ma̱hyā adi̍taye̱ puna̍r dāt pi̱tara̍ṁ ca dṛ̱śeya̍m mā̱tara̍ṁ ca || RV_1,024.01

a̱gner va̱yam pra̍tha̱masyā̱mṛtā̍nā̱m manā̍mahe̱ cāru̍ de̱vasya̱ nāma̍ |
sa no̍ ma̱hyā adi̍taye̱ puna̍r dāt pi̱tara̍ṁ ca dṛ̱śeya̍m mā̱tara̍ṁ ca || RV_1,024.02

a̱bhi tvā̍ deva savita̱r īśā̍na̱ṁ vāryā̍ṇām |
sadā̍van bhā̱gam ī̍mahe || RV_1,024.03

yaś ci̱d dhi ta̍ i̱tthā bhaga̍ḥ śaśamā̱naḥ pu̱rā ni̱daḥ |
a̱dve̱ṣo hasta̍yor da̱dhe || RV_1,024.04

bhaga̍bhaktasya te va̱yam ud a̍śema̱ tavāva̍sā |
mū̱rdhāna̍ṁ rā̱ya ā̱rabhe̍ || RV_1,024.05

na̱hi te̍ kṣa̱traṁ na saho̱ na ma̱nyuṁ vaya̍ś ca̱nāmī pa̱taya̍nta ā̱puḥ |
nemā āpo̍ animi̱ṣaṁ cara̍ntī̱r na ye vāta̍sya prami̱nanty abhva̍m || RV_1,024.06

a̱bu̱dhne rājā̱ varu̍ṇo̱ vana̍syo̱rdhvaṁ stūpa̍ṁ dadate pū̱tada̍kṣaḥ |
nī̱cīnā̍ḥ sthur u̱pari̍ bu̱dhna e̍ṣām a̱sme a̱ntar nihi̍tāḥ ke̱tava̍ḥ syuḥ || RV_1,024.07

u̱ruṁ hi rājā̱ varu̍ṇaś ca̱kāra̱ sūryā̍ya̱ panthā̱m anve̍ta̱vā u̍ |
a̱pade̱ pādā̱ prati̍dhātave 'kar u̱tāpa̍va̱ktā hṛ̍dayā̱vidha̍ś cit || RV_1,024.08

śa̱taṁ te̍ rājan bhi̱ṣaja̍ḥ sa̱hasra̍m u̱rvī ga̍bhī̱rā su̍ma̱tiṣ ṭe̍ astu |
bādha̍sva dū̱re nirṛ̍tim parā̱caiḥ kṛ̱taṁ ci̱d ena̱ḥ pra mu̍mugdhy a̱smat || RV_1,024.09

a̱mī ya ṛkṣā̱ nihi̍tāsa u̱ccā nakta̱ṁ dadṛ̍śre̱ kuha̍ ci̱d dive̍yuḥ |
ada̍bdhāni̱ varu̍ṇasya vra̱tāni̍ vi̱cāka̍śac ca̱ndramā̱ nakta̍m eti || RV_1,024.10

tat tvā̍ yāmi̱ brahma̍ṇā̱ vanda̍māna̱s tad ā śā̍ste̱ yaja̍māno ha̱virbhi̍ḥ |
ahe̍ḻamāno varuṇe̱ha bo̱dhy uru̍śaṁsa̱ mā na̱ āyu̱ḥ pra mo̍ṣīḥ || RV_1,024.11

tad in nakta̱ṁ tad divā̱ mahya̍m āhu̱s tad a̱yaṁ keto̍ hṛ̱da ā vi ca̍ṣṭe |
śuna̱ḥśepo̱ yam ahva̍d gṛbhī̱taḥ so a̱smān rājā̱ varu̍ṇo mumoktu || RV_1,024.12

śuna̱ḥśepo̱ hy ahva̍d gṛbhī̱tas tri̱ṣv ā̍di̱tyaṁ dru̍pa̱deṣu̍ ba̱ddhaḥ |
avai̍na̱ṁ rājā̱ varu̍ṇaḥ sasṛjyād vi̱dvām̐ ada̍bdho̱ vi mu̍moktu̱ pāśā̍n || RV_1,024.13

ava̍ te̱ heḻo̍ varuṇa̱ namo̍bhi̱r ava̍ ya̱jñebhi̍r īmahe ha̱virbhi̍ḥ |
kṣaya̍nn a̱smabhya̍m asura pracetā̱ rāja̱nn enā̍ṁsi śiśrathaḥ kṛ̱tāni̍ || RV_1,024.14

ud u̍tta̱maṁ va̍ruṇa̱ pāśa̍m a̱smad avā̍dha̱maṁ vi ma̍dhya̱maṁ śra̍thāya |
athā̍ va̱yam ā̍ditya vra̱te tavānā̍gaso̱ adi̍taye syāma || RV_1,024.15

yac ci̱d dhi te̱ viśo̍ yathā̱ pra de̍va varuṇa vra̱tam |
mi̱nī̱masi̱ dyavi̍-dyavi || RV_1,025.01

mā no̍ va̱dhāya̍ ha̱tnave̍ jihīḻā̱nasya̍ rīradhaḥ |
mā hṛ̍ṇā̱nasya̍ ma̱nyave̍ || RV_1,025.02

vi mṛ̍ḻī̱kāya̍ te̱ mano̍ ra̱thīr aśva̱ṁ na saṁdi̍tam |
gī̱rbhir va̍ruṇa sīmahi || RV_1,025.03

parā̱ hi me̱ vima̍nyava̱ḥ pata̍nti̱ vasya̍ïṣṭaye |
vayo̱ na va̍sa̱tīr upa̍ || RV_1,025.04

ka̱dā kṣa̍tra̱śriya̱ṁ nara̱m ā varu̍ṇaṁ karāmahe |
mṛ̱ḻī̱kāyo̍ru̱cakṣa̍sam || RV_1,025.05

tad it sa̍mā̱nam ā̍śāte̱ vena̍ntā̱ na pra yu̍cchataḥ |
dhṛ̱tavra̍tāya dā̱śuṣe̍ || RV_1,025.06

vedā̱ yo vī̱nām pa̱dam a̱ntari̍kṣeṇa̱ pata̍tām |
veda̍ nā̱vaḥ sa̍mu̱driya̍ḥ || RV_1,025.07

veda̍ mā̱so dhṛ̱tavra̍to̱ dvāda̍śa pra̱jāva̍taḥ |
vedā̱ ya u̍pa̱jāya̍te || RV_1,025.08

veda̱ vāta̍sya varta̱nim u̱ror ṛ̱ṣvasya̍ bṛha̱taḥ |
vedā̱ ye a̱dhyāsa̍te || RV_1,025.09

ni ṣa̍sāda dhṛ̱tavra̍to̱ varu̍ṇaḥ pa̱styā̱3̱̍sv ā |
sāmrā̍jyāya su̱kratu̍ḥ || RV_1,025.10

ato̱ viśvā̱ny adbhu̍tā ciki̱tvām̐ a̱bhi pa̍śyati |
kṛ̱tāni̱ yā ca̱ kartvā̍ || RV_1,025.11

sa no̍ vi̱śvāhā̍ su̱kratu̍r ādi̱tyaḥ su̱pathā̍ karat |
pra ṇa̱ āyū̍ṁṣi tāriṣat || RV_1,025.12

bibhra̍d drā̱piṁ hi̍ra̱ṇyaya̱ṁ varu̍ṇo vasta ni̱rṇija̍m |
pari̱ spaśo̱ ni ṣe̍dire || RV_1,025.13

na yaṁ dipsa̍nti di̱psavo̱ na druhvā̍ṇo̱ janā̍nām |
na de̱vam a̱bhimā̍tayaḥ || RV_1,025.14

u̱ta yo mānu̍ṣe̱ṣv ā yaśa̍ś ca̱kre asā̱my ā |
a̱smāka̍m u̱dare̱ṣv ā || RV_1,025.15

parā̍ me yanti dhī̱tayo̱ gāvo̱ na gavyū̍tī̱r anu̍ |
i̱cchantī̍r uru̱cakṣa̍sam || RV_1,025.16

saṁ nu vo̍cāvahai̱ puna̱r yato̍ me̱ madhv ābhṛ̍tam |
hote̍va̱ kṣada̍se pri̱yam || RV_1,025.17

darśa̱ṁ nu vi̱śvada̍rśata̱ṁ darśa̱ṁ ratha̱m adhi̱ kṣami̍ |
e̱tā ju̍ṣata me̱ gira̍ḥ || RV_1,025.18

i̱mam me̍ varuṇa śrudhī̱ hava̍m a̱dyā ca̍ mṛḻaya |
tvām a̍va̱syur ā ca̍ke || RV_1,025.19

tvaṁ viśva̍sya medhira di̱vaś ca̱ gmaś ca̍ rājasi |
sa yāma̍ni̱ prati̍ śrudhi || RV_1,025.20

ud u̍tta̱mam mu̍mugdhi no̱ vi pāśa̍m madhya̱maṁ cṛ̍ta |
avā̍dha̱māni̍ jī̱vase̍ || RV_1,025.21

vasi̍ṣvā̱ hi mi̍yedhya̱ vastrā̍ṇy ūrjām pate |
semaṁ no̍ adhva̱raṁ ya̍ja || RV_1,026.01

ni no̱ hotā̱ vare̍ṇya̱ḥ sadā̍ yaviṣṭha̱ manma̍bhiḥ |
agne̍ di̱vitma̍tā̱ vaca̍ḥ || RV_1,026.02

ā hi ṣmā̍ sū̱nave̍ pi̱tāpir yaja̍ty ā̱paye̍ |
sakhā̱ sakhye̱ vare̍ṇyaḥ || RV_1,026.03

ā no̍ ba̱rhī ri̱śāda̍so̱ varu̍ṇo mi̱tro a̍rya̱mā |
sīda̍ntu̱ manu̍ṣo yathā || RV_1,026.04

pūrvya̍ hotar a̱sya no̱ manda̍sva sa̱khyasya̍ ca |
i̱mā u̱ ṣu śru̍dhī̱ gira̍ḥ || RV_1,026.05

yac ci̱d dhi śaśva̍tā̱ tanā̍ de̱vaṁ-de̍va̱ṁ yajā̍mahe |
tve id dhū̍yate ha̱viḥ || RV_1,026.06

pri̱yo no̍ astu vi̱śpati̱r hotā̍ ma̱ndro vare̍ṇyaḥ |
pri̱yāḥ sva̱gnayo̍ va̱yam || RV_1,026.07

sva̱gnayo̱ hi vārya̍ṁ de̱vāso̍ dadhi̱re ca̍ naḥ |
sva̱gnayo̍ manāmahe || RV_1,026.08

athā̍ na u̱bhaye̍ṣā̱m amṛ̍ta̱ martyā̍nām |
mi̱thaḥ sa̍ntu̱ praśa̍stayaḥ || RV_1,026.09

viśve̍bhir agne a̱gnibhi̍r i̱maṁ ya̱jñam i̱daṁ vaca̍ḥ |
cano̍ dhāḥ sahaso yaho || RV_1,026.10

aśva̱ṁ na tvā̱ vāra̍vantaṁ va̱ndadhyā̍ a̱gniṁ namo̍bhiḥ |
sa̱mrāja̍ntam adhva̱rāṇā̍m || RV_1,027.01

sa ghā̍ naḥ sū̱nuḥ śava̍sā pṛ̱thupra̍gāmā su̱śeva̍ḥ |
mī̱ḍhvām̐ a̱smāka̍m babhūyāt || RV_1,027.02

sa no̍ dū̱rāc cā̱sāc ca̱ ni martyā̍d aghā̱yoḥ |
pā̱hi sada̱m id vi̱śvāyu̍ḥ || RV_1,027.03

i̱mam ū̱ ṣu tvam a̱smāka̍ṁ sa̱niṁ gā̍ya̱traṁ navyā̍ṁsam |
agne̍ de̱veṣu̱ pra vo̍caḥ || RV_1,027.04

ā no̍ bhaja para̱meṣv ā vāje̍ṣu madhya̱meṣu̍ |
śikṣā̱ vasvo̱ anta̍masya || RV_1,027.05

vi̱bha̱ktāsi̍ citrabhāno̱ sindho̍r ū̱rmā u̍pā̱ka ā |
sa̱dyo dā̱śuṣe̍ kṣarasi || RV_1,027.06

yam a̍gne pṛ̱tsu martya̱m avā̱ vāje̍ṣu̱ yaṁ ju̱nāḥ |
sa yantā̱ śaśva̍tī̱r iṣa̍ḥ || RV_1,027.07

naki̍r asya sahantya parye̱tā kaya̍sya cit |
vājo̍ asti śra̱vāyya̍ḥ || RV_1,027.08

sa vāja̍ṁ vi̱śvaca̍rṣaṇi̱r arva̍dbhir astu̱ taru̍tā |
vipre̍bhir astu̱ sani̍tā || RV_1,027.09

jarā̍bodha̱ tad vi̍viḍḍhi vi̱śe-vi̍śe ya̱jñiyā̍ya |
stoma̍ṁ ru̱drāya̱ dṛśī̍kam || RV_1,027.10

sa no̍ ma̱hām̐ a̍nimā̱no dhū̱make̍tuḥ puruśca̱ndraḥ |
dhi̱ye vājā̍ya hinvatu || RV_1,027.11

sa re̱vām̐ i̍va vi̱śpati̱r daivya̍ḥ ke̱tuḥ śṛ̍ṇotu naḥ |
u̱kthair a̱gnir bṛ̱hadbhā̍nuḥ || RV_1,027.12

namo̍ ma̱hadbhyo̱ namo̍ arbha̱kebhyo̱ namo̱ yuva̍bhyo̱ nama̍ āśi̱nebhya̍ḥ |
yajā̍ma de̱vān yadi̍ śa̱knavā̍ma̱ mā jyāya̍sa̱ḥ śaṁsa̱m ā vṛ̍kṣi devāḥ || RV_1,027.13

yatra̱ grāvā̍ pṛ̱thubu̍dhna ū̱rdhvo bhava̍ti̱ sota̍ve |
u̱lūkha̍lasutānā̱m aved v i̍ndra jalgulaḥ || RV_1,028.01

yatra̱ dvāv i̍va ja̱ghanā̍dhiṣava̱ṇyā̍ kṛ̱tā |
u̱lūkha̍lasutānā̱m aved v i̍ndra jalgulaḥ || RV_1,028.02

yatra̱ nāry a̍pacya̱vam u̍pacya̱vaṁ ca̱ śikṣa̍te |
u̱lūkha̍lasutānā̱m aved v i̍ndra jalgulaḥ || RV_1,028.03

yatra̱ manthā̍ṁ viba̱dhnate̍ ra̱śmīn yami̍ta̱vā i̍va |
u̱lūkha̍lasutānā̱m aved v i̍ndra jalgulaḥ || RV_1,028.04

yac ci̱d dhi tvaṁ gṛ̱he-gṛ̍ha̱ ulū̍khalaka yu̱jyase̍ |
i̱ha dyu̱matta̍maṁ vada̱ jaya̍tām iva dundu̱bhiḥ || RV_1,028.05

u̱ta sma̍ te vanaspate̱ vāto̱ vi vā̱ty agra̱m it |
atho̱ indrā̍ya̱ pāta̍ve su̱nu soma̍m ulūkhala || RV_1,028.06

ā̱ya̱jī vā̍ja̱sāta̍mā̱ tā hy u1̱̍ccā vi̍jarbhṛ̱taḥ |
harī̍ i̱vāndhā̍ṁsi̱ bapsa̍tā || RV_1,028.07

tā no̍ a̱dya va̍naspatī ṛ̱ṣvāv ṛ̱ṣvebhi̍ḥ so̱tṛbhi̍ḥ |
indrā̍ya̱ madhu̍mat sutam || RV_1,028.08

uc chi̱ṣṭaṁ ca̱mvo̍r bhara̱ soma̍m pa̱vitra̱ ā sṛ̍ja |
ni dhe̍hi̱ gor adhi̍ tva̱ci || RV_1,028.09

yac ci̱d dhi sa̍tya somapā anāśa̱stā i̍va̱ smasi̍ |
ā tū na̍ indra śaṁsaya̱ goṣv aśve̍ṣu śu̱bhriṣu̍ sa̱hasre̍ṣu tuvīmagha || RV_1,029.01

śipri̍n vājānām pate̱ śacī̍va̱s tava̍ da̱ṁsanā̍ |
ā tū na̍ indra śaṁsaya̱ goṣv aśve̍ṣu śu̱bhriṣu̍ sa̱hasre̍ṣu tuvīmagha || RV_1,029.02

ni ṣvā̍payā mithū̱dṛśā̍ sa̱stām abu̍dhyamāne |
ā tū na̍ indra śaṁsaya̱ goṣv aśve̍ṣu śu̱bhriṣu̍ sa̱hasre̍ṣu tuvīmagha || RV_1,029.03

sa̱santu̱ tyā arā̍tayo̱ bodha̍ntu śūra rā̱taya̍ḥ |
ā tū na̍ indra śaṁsaya̱ goṣv aśve̍ṣu śu̱bhriṣu̍ sa̱hasre̍ṣu tuvīmagha || RV_1,029.04

sam i̍ndra garda̱bham mṛ̍ṇa nu̱vanta̍m pā̱payā̍mu̱yā |
ā tū na̍ indra śaṁsaya̱ goṣv aśve̍ṣu śu̱bhriṣu̍ sa̱hasre̍ṣu tuvīmagha || RV_1,029.05

patā̍ti kuṇḍṛ̱ṇācyā̍ dū̱raṁ vāto̱ vanā̱d adhi̍ |
ā tū na̍ indra śaṁsaya̱ goṣv aśve̍ṣu śu̱bhriṣu̍ sa̱hasre̍ṣu tuvīmagha || RV_1,029.06

sarva̍m parikro̱śaṁ ja̍hi ja̱mbhayā̍ kṛkadā̱śva̍m |
ā tū na̍ indra śaṁsaya̱ goṣv aśve̍ṣu śu̱bhriṣu̍ sa̱hasre̍ṣu tuvīmagha || RV_1,029.07

ā va̱ indra̱ṁ krivi̍ṁ yathā vāja̱yanta̍ḥ śa̱takra̍tum |
maṁhi̍ṣṭhaṁ siñca̱ indu̍bhiḥ || RV_1,030.01

śa̱taṁ vā̱ yaḥ śucī̍nāṁ sa̱hasra̍ṁ vā̱ samā̍śirām |
ed u̍ ni̱mnaṁ na rī̍yate || RV_1,030.02

saṁ yan madā̍ya śu̱ṣmiṇa̍ e̱nā hy a̍syo̱dare̍ |
sa̱mu̱dro na vyaco̍ da̱dhe || RV_1,030.03

a̱yam u̍ te̱ sam a̍tasi ka̱pota̍ iva garbha̱dhim |
vaca̱s tac ci̍n na ohase || RV_1,030.04

sto̱traṁ rā̍dhānām pate̱ girvā̍ho vīra̱ yasya̍ te |
vibhū̍tir astu sū̱nṛtā̍ || RV_1,030.05

ū̱rdhvas ti̍ṣṭhā na ū̱taye̱ 'smin vāje̍ śatakrato |
sam a̱nyeṣu̍ bravāvahai || RV_1,030.06

yoge̍-yoge ta̱vasta̍ra̱ṁ vāje̍-vāje havāmahe |
sakhā̍ya̱ indra̍m ū̱taye̍ || RV_1,030.07

ā ghā̍ gama̱d yadi̱ śrava̍t saha̱sriṇī̍bhir ū̱tibhi̍ḥ |
vāje̍bhi̱r upa̍ no̱ hava̍m || RV_1,030.08

anu̍ pra̱tnasyauka̍so hu̱ve tu̍vipra̱tiṁ nara̍m |
yaṁ te̱ pūrva̍m pi̱tā hu̱ve || RV_1,030.09

taṁ tvā̍ va̱yaṁ vi̍śvavā̱rā śā̍smahe puruhūta |
sakhe̍ vaso jari̱tṛbhya̍ḥ || RV_1,030.10

a̱smāka̍ṁ śi̱priṇī̍nā̱ṁ soma̍pāḥ soma̱pāvnā̍m |
sakhe̍ vajri̱n sakhī̍nām || RV_1,030.11

tathā̱ tad a̍stu somapā̱ḥ sakhe̍ vajri̱n tathā̍ kṛṇu |
yathā̍ ta u̱śmasī̱ṣṭaye̍ || RV_1,030.12

re̱vatī̍r naḥ sadha̱māda̱ indre̍ santu tu̱vivā̍jāḥ |
kṣu̱manto̱ yābhi̱r made̍ma || RV_1,030.13

ā gha̱ tvāvā̱n tmanā̱ptaḥ sto̱tṛbhyo̍ dhṛṣṇav iyā̱naḥ |
ṛ̱ṇor akṣa̱ṁ na ca̱kryo̍ḥ || RV_1,030.14

ā yad duva̍ḥ śatakrata̱v ā kāma̍ṁ jaritṝ̱ṇām |
ṛ̱ṇor akṣa̱ṁ na śacī̍bhiḥ || RV_1,030.15

śaśva̱d indra̱ḥ popru̍thadbhir jigāya̱ nāna̍dadbhi̱ḥ śāśva̍sadbhi̱r dhanā̍ni |
sa no̍ hiraṇyara̱thaṁ da̱ṁsanā̍vā̱n sa na̍ḥ sani̱tā sa̱naye̱ sa no̍ 'dāt || RV_1,030.16

āśvi̍nā̱v aśvā̍vatye̱ṣā yā̍ta̱ṁ śavī̍rayā |
goma̍d dasrā̱ hira̍ṇyavat || RV_1,030.17

sa̱mā̱nayo̍jano̱ hi vā̱ṁ ratho̍ dasrā̱v ama̍rtyaḥ |
sa̱mu̱dre a̍śvi̱neya̍te || RV_1,030.18

ny a1̱̍ghnyasya̍ mū̱rdhani̍ ca̱kraṁ ratha̍sya yemathuḥ |
pari̱ dyām a̱nyad ī̍yate || RV_1,030.19

kas ta̍ uṣaḥ kadhapriye bhu̱je marto̍ amartye |
kaṁ na̍kṣase vibhāvari || RV_1,030.20

va̱yaṁ hi te̱ ama̍nma̱hy āntā̱d ā pa̍rā̱kāt |
aśve̱ na ci̍tre aruṣi || RV_1,030.21

tvaṁ tyebhi̱r ā ga̍hi̱ vāje̍bhir duhitar divaḥ |
a̱sme ra̱yiṁ ni dhā̍raya || RV_1,030.22

tvam a̍gne pratha̱mo aṅgi̍rā̱ ṛṣi̍r de̱vo de̱vānā̍m abhavaḥ śi̱vaḥ sakhā̍ |
tava̍ vra̱te ka̱vayo̍ vidma̱nāpa̱so 'jā̍yanta ma̱ruto̱ bhrāja̍dṛṣṭayaḥ || RV_1,031.01

tvam a̍gne pratha̱mo aṅgi̍rastamaḥ ka̱vir de̱vānā̱m pari̍ bhūṣasi vra̱tam |
vi̱bhur viśva̍smai̱ bhuva̍nāya̱ medhi̍ro dvimā̱tā śa̱yuḥ ka̍ti̱dhā ci̍d ā̱yave̍ || RV_1,031.02

tvam a̍gne pratha̱mo mā̍ta̱riśva̍na ā̱vir bha̍va sukratū̱yā vi̱vasva̍te |
are̍jetā̱ṁ roda̍sī hotṛ̱vūrye 'sa̍ghnor bhā̱ram aya̍jo ma̱ho va̍so || RV_1,031.03

tvam a̍gne̱ mana̍ve̱ dyām a̍vāśayaḥ purū̱rava̍se su̱kṛte̍ su̱kṛtta̍raḥ |
śvā̱treṇa̱ yat pi̱tror mucya̍se̱ pary ā tvā̱ pūrva̍m anaya̱nn āpa̍ra̱m puna̍ḥ || RV_1,031.04

tvam a̍gne vṛṣa̱bhaḥ pu̍ṣṭi̱vardha̍na̱ udya̍tasruce bhavasi śra̱vāyya̍ḥ |
ya āhu̍ti̱m pari̱ vedā̱ vaṣa̍ṭkṛti̱m ekā̍yu̱r agre̱ viśa̍ ā̱vivā̍sasi || RV_1,031.05

tvam a̍gne vṛji̱nava̍rtani̱ṁ nara̱ṁ sakma̍n piparṣi vi̱dathe̍ vicarṣaṇe |
yaḥ śūra̍sātā̱ pari̍takmye̱ dhane̍ da̱bhrebhi̍ś ci̱t samṛ̍tā̱ haṁsi̱ bhūya̍saḥ || RV_1,031.06

tvaṁ tam a̍gne amṛta̱tva u̍tta̱me marta̍ṁ dadhāsi̱ śrava̍se di̱ve-di̍ve |
yas tā̍tṛṣā̱ṇa u̱bhayā̍ya̱ janma̍ne̱ maya̍ḥ kṛ̱ṇoṣi̱ praya̱ ā ca̍ sū̱raye̍ || RV_1,031.07

tvaṁ no̍ agne sa̱naye̱ dhanā̍nāṁ ya̱śasa̍ṁ kā̱ruṁ kṛ̍ṇuhi̱ stavā̍naḥ |
ṛ̱dhyāma̱ karmā̱pasā̱ nave̍na de̱vair dyā̍vāpṛthivī̱ prāva̍taṁ naḥ || RV_1,031.08

tvaṁ no̍ agne pi̱tror u̱pastha̱ ā de̱vo de̱veṣv a̍navadya̱ jāgṛ̍viḥ |
ta̱nū̱kṛd bo̍dhi̱ prama̍tiś ca kā̱rave̱ tvaṁ ka̍lyāṇa̱ vasu̱ viśva̱m opi̍ṣe || RV_1,031.09

tvam a̍gne̱ prama̍ti̱s tvam pi̱tāsi̍ na̱s tvaṁ va̍ya̱skṛt tava̍ jā̱mayo̍ va̱yam |
saṁ tvā̱ rāya̍ḥ śa̱tina̱ḥ saṁ sa̍ha̱sriṇa̍ḥ su̱vīra̍ṁ yanti vrata̱pām a̍dābhya || RV_1,031.10

tvām a̍gne pratha̱mam ā̱yum ā̱yave̍ de̱vā a̍kṛṇva̱n nahu̍ṣasya vi̱śpati̍m |
iḻā̍m akṛṇva̱n manu̍ṣasya̱ śāsa̍nīm pi̱tur yat pu̱tro mama̍kasya̱ jāya̍te || RV_1,031.11

tvaṁ no̍ agne̱ tava̍ deva pā̱yubhi̍r ma̱ghono̍ rakṣa ta̱nva̍ś ca vandya |
trā̱tā to̱kasya̱ tana̍ye̱ gavā̍m a̱sy ani̍meṣa̱ṁ rakṣa̍māṇa̱s tava̍ vra̱te || RV_1,031.12

tvam a̍gne̱ yajya̍ve pā̱yur anta̍ro 'niṣa̱ṅgāya̍ catura̱kṣa i̍dhyase |
yo rā̱taha̍vyo 'vṛ̱kāya̱ dhāya̍se kī̱reś ci̱n mantra̱m mana̍sā va̱noṣi̱ tam || RV_1,031.13

tvam a̍gna uru̱śaṁsā̍ya vā̱ghate̍ spā̱rhaṁ yad rekṇa̍ḥ para̱maṁ va̱noṣi̱ tat |
ā̱dhrasya̍ ci̱t prama̍tir ucyase pi̱tā pra pāka̱ṁ śāssi̱ pra diśo̍ vi̱duṣṭa̍raḥ || RV_1,031.14

tvam a̍gne̱ praya̍tadakṣiṇa̱ṁ nara̱ṁ varme̍va syū̱tam pari̍ pāsi vi̱śvata̍ḥ |
svā̱du̱kṣadmā̱ yo va̍sa̱tau syo̍na̱kṛj jī̍vayā̱jaṁ yaja̍te̱ sopa̱mā di̱vaḥ || RV_1,031.15

i̱mām a̍gne śa̱raṇi̍m mīmṛṣo na i̱mam adhvā̍na̱ṁ yam agā̍ma dū̱rāt |
ā̱piḥ pi̱tā prama̍tiḥ so̱myānā̱m bhṛmi̍r asy ṛṣi̱kṛn martyā̍nām || RV_1,031.16

ma̱nu̱ṣvad a̍gne aṅgira̱svad a̍ṅgiro yayāti̱vat sada̍ne pūrva̱vac chu̍ce |
accha̍ yā̱hy ā va̍hā̱ daivya̱ṁ jana̱m ā sā̍daya ba̱rhiṣi̱ yakṣi̍ ca pri̱yam || RV_1,031.17

e̱tenā̍gne̱ brahma̍ṇā vāvṛdhasva̱ śaktī̍ vā̱ yat te̍ cakṛ̱mā vi̱dā vā̍ |
u̱ta pra ṇe̍ṣy a̱bhi vasyo̍ a̱smān saṁ na̍ḥ sṛja suma̱tyā vāja̍vatyā || RV_1,031.18

indra̍sya̱ nu vī̱ryā̍ṇi̱ pra vo̍ca̱ṁ yāni̍ ca̱kāra̍ pratha̱māni̍ va̱jrī |
aha̱nn ahi̱m anv a̱pas ta̍tarda̱ pra va̱kṣaṇā̍ abhina̱t parva̍tānām || RV_1,032.01

aha̱nn ahi̱m parva̍te śiśriyā̱ṇaṁ tvaṣṭā̍smai̱ vajra̍ṁ sva̱rya̍ṁ tatakṣa |
vā̱śrā i̍va dhe̱nava̱ḥ syanda̍mānā̱ añja̍ḥ samu̱dram ava̍ jagmu̱r āpa̍ḥ || RV_1,032.02

vṛ̱ṣā̱yamā̍ṇo 'vṛṇīta̱ soma̱ṁ trika̍drukeṣv apibat su̱tasya̍ |
ā sāya̍kam ma̱ghavā̍datta̱ vajra̱m aha̍nn enam prathama̱jām ahī̍nām || RV_1,032.03

yad i̱ndrāha̍n prathama̱jām ahī̍nā̱m ān mā̱yinā̱m ami̍nā̱ḥ prota mā̱yāḥ |
āt sūrya̍ṁ ja̱naya̱n dyām u̱ṣāsa̍ṁ tā̱dītnā̱ śatru̱ṁ na kilā̍ vivitse || RV_1,032.04

aha̍n vṛ̱traṁ vṛ̍tra̱tara̱ṁ vya̍ṁsa̱m indro̱ vajre̍ṇa maha̱tā va̱dhena̍ |
skandhā̍ṁsīva̱ kuli̍śenā̱ vivṛ̱kṇāhi̍ḥ śayata upa̱pṛk pṛ̍thi̱vyāḥ || RV_1,032.05

a̱yo̱ddheva̍ du̱rmada̱ ā hi ju̱hve ma̍hāvī̱raṁ tu̍vibā̱dham ṛ̍jī̱ṣam |
nātā̍rīd asya̱ samṛ̍tiṁ va̱dhānā̱ṁ saṁ ru̱jānā̍ḥ pipiṣa̱ indra̍śatruḥ || RV_1,032.06

a̱pād a̍ha̱sto a̍pṛtanya̱d indra̱m āsya̱ vajra̱m adhi̱ sānau̍ jaghāna |
vṛṣṇo̱ vadhri̍ḥ prati̱māna̱m bubhū̍ṣan puru̱trā vṛ̱tro a̍śaya̱d vya̍staḥ || RV_1,032.07

na̱daṁ na bhi̱nnam a̍mu̱yā śayā̍na̱m mano̱ ruhā̍ṇā̱ ati̍ ya̱nty āpa̍ḥ |
yāś ci̍d vṛ̱tro ma̍hi̱nā pa̱ryati̍ṣṭha̱t tāsā̱m ahi̍ḥ patsuta̱ḥśīr ba̍bhūva || RV_1,032.08

nī̱cāva̍yā abhavad vṛ̱trapu̱trendro̍ asyā̱ ava̱ vadha̍r jabhāra |
utta̍rā̱ sūr adha̍raḥ pu̱tra ā̍sī̱d dānu̍ḥ śaye sa̱hava̍tsā̱ na dhe̱nuḥ || RV_1,032.09

ati̍ṣṭhantīnām aniveśa̱nānā̱ṁ kāṣṭhā̍nā̱m madhye̱ nihi̍ta̱ṁ śarī̍ram |
vṛ̱trasya̍ ni̱ṇyaṁ vi ca̍ra̱nty āpo̍ dī̱rghaṁ tama̱ āśa̍ya̱d indra̍śatruḥ || RV_1,032.10

dā̱sapa̍tnī̱r ahi̍gopā atiṣṭha̱n niru̍ddhā̱ āpa̍ḥ pa̱ṇine̍va̱ gāva̍ḥ |
a̱pām bila̱m api̍hita̱ṁ yad āsī̍d vṛ̱traṁ ja̍gha̱nvām̐ apa̱ tad va̍vāra || RV_1,032.11

aśvyo̱ vāro̍ abhava̱s tad i̍ndra sṛ̱ke yat tvā̍ pra̱tyaha̍n de̱va eka̍ḥ |
aja̍yo̱ gā aja̍yaḥ śūra̱ soma̱m avā̍sṛja̱ḥ sarta̍ve sa̱pta sindhū̍n || RV_1,032.12

nāsmai̍ vi̱dyun na ta̍nya̱tuḥ si̍ṣedha̱ na yām miha̱m aki̍rad dhrā̱duni̍ṁ ca |
indra̍ś ca̱ yad yu̍yu̱dhāte̱ ahi̍ś co̱tāpa̱rībhyo̍ ma̱ghavā̱ vi ji̍gye || RV_1,032.13

ahe̍r yā̱tāra̱ṁ kam a̍paśya indra hṛ̱di yat te̍ ja̱ghnuṣo̱ bhīr aga̍cchat |
nava̍ ca̱ yan na̍va̱tiṁ ca̱ srava̍ntīḥ śye̱no na bhī̱to ata̍ro̱ rajā̍ṁsi || RV_1,032.14

indro̍ yā̱to 'va̍sitasya̱ rājā̱ śama̍sya ca śṛ̱ṅgiṇo̱ vajra̍bāhuḥ |
sed u̱ rājā̍ kṣayati carṣaṇī̱nām a̱rān na ne̱miḥ pari̱ tā ba̍bhūva || RV_1,032.15

etāyā̱mopa̍ ga̱vyanta̱ indra̍m a̱smāka̱ṁ su prama̍tiṁ vāvṛdhāti |
a̱nā̱mṛ̱ṇaḥ ku̱vid ād a̱sya rā̱yo gavā̱ṁ keta̱m para̍m ā̱varja̍te naḥ || RV_1,033.01

uped a̱haṁ dha̍na̱dām apra̍tīta̱ṁ juṣṭā̱ṁ na śye̱no va̍sa̱tim pa̍tāmi |
indra̍ṁ nama̱syann u̍pa̱mebhi̍r a̱rkair yaḥ sto̱tṛbhyo̱ havyo̱ asti̱ yāma̍n || RV_1,033.02

ni sarva̍sena iṣu̱dhīm̐r a̍sakta̱ sam a̱ryo gā a̍jati̱ yasya̱ vaṣṭi̍ |
co̱ṣkū̱yamā̍ṇa indra̱ bhūri̍ vā̱mam mā pa̱ṇir bhū̍r a̱smad adhi̍ pravṛddha || RV_1,033.03

vadhī̱r hi dasyu̍ṁ dha̱nina̍ṁ gha̱nena̱m̐ eka̱ś cara̍nn upaśā̱kebhi̍r indra |
dhano̱r adhi̍ viṣu̱ṇak te vy ā̍ya̱nn aya̍jvānaḥ sana̱kāḥ preti̍m īyuḥ || RV_1,033.04

parā̍ cic chī̱rṣā va̍vṛju̱s ta i̱ndrāya̍jvāno̱ yajva̍bhi̱ḥ spardha̍mānāḥ |
pra yad di̱vo ha̍rivaḥ sthātar ugra̱ nir a̍vra̱tām̐ a̍dhamo̱ roda̍syoḥ || RV_1,033.05

ayu̍yutsann anava̱dyasya̱ senā̱m ayā̍tayanta kṣi̱tayo̱ nava̍gvāḥ |
vṛ̱ṣā̱yudho̱ na vadhra̍yo̱ nira̍ṣṭāḥ pra̱vadbhi̱r indrā̍c ci̱taya̍nta āyan || RV_1,033.06

tvam e̱tān ru̍da̱to jakṣa̍ta̱ś cāyo̍dhayo̱ raja̍sa indra pā̱re |
avā̍daho di̱va ā dasyu̍m u̱ccā pra su̍nva̱taḥ stu̍va̱taḥ śaṁsa̍m āvaḥ || RV_1,033.07

ca̱krā̱ṇāsa̍ḥ parī̱ṇaha̍m pṛthi̱vyā hira̍ṇyena ma̱ṇinā̱ śumbha̍mānāḥ |
na hi̍nvā̱nāsa̍s titiru̱s ta indra̱m pari̱ spaśo̍ adadhā̱t sūrye̍ṇa || RV_1,033.08

pari̱ yad i̍ndra̱ roda̍sī u̱bhe abu̍bhojīr mahi̱nā vi̱śvata̍ḥ sīm |
ama̍nyamānām̐ a̱bhi manya̍mānai̱r nir bra̱hmabhi̍r adhamo̱ dasyu̍m indra || RV_1,033.09

na ye di̱vaḥ pṛ̍thi̱vyā anta̍m ā̱pur na mā̱yābhi̍r dhana̱dām pa̱ryabhū̍van |
yuja̱ṁ vajra̍ṁ vṛṣa̱bhaś ca̍kra̱ indro̱ nir jyoti̍ṣā̱ tama̍so̱ gā a̍dukṣat || RV_1,033.10

anu̍ sva̱dhām a̍kṣara̱nn āpo̍ a̱syāva̍rdhata̱ madhya̱ ā nā̱vyā̍nām |
sa̱dhrī̱cīne̍na̱ mana̍sā̱ tam indra̱ oji̍ṣṭhena̱ hanma̍nāhann a̱bhi dyūn || RV_1,033.11

ny ā̍vidhyad ilī̱biśa̍sya dṛ̱ḻhā vi śṛ̱ṅgiṇa̍m abhina̱c chuṣṇa̱m indra̍ḥ |
yāva̱t taro̍ maghava̱n yāva̱d ojo̱ vajre̍ṇa̱ śatru̍m avadhīḥ pṛta̱nyum || RV_1,033.12

a̱bhi si̱dhmo a̍jigād asya̱ śatrū̱n vi ti̱gmena̍ vṛṣa̱bheṇā̱ puro̍ 'bhet |
saṁ vajre̍ṇāsṛjad vṛ̱tram indra̱ḥ pra svām ma̱tim a̍tira̱c chāśa̍dānaḥ || RV_1,033.13

āva̱ḥ kutsa̍m indra̱ yasmi̍ñ cā̱kan prāvo̱ yudhya̍ntaṁ vṛṣa̱bhaṁ daśa̍dyum |
śa̱phacyu̍to re̱ṇur na̍kṣata̱ dyām uc chvai̍tre̱yo nṛ̱ṣāhyā̍ya tasthau || RV_1,033.14

āva̱ḥ śama̍ṁ vṛṣa̱bhaṁ tugryā̍su kṣetraje̱ṣe ma̍ghava̱ñ chvitrya̱ṁ gām |
jyok ci̱d atra̍ tasthi̱vāṁso̍ akrañ chatrūya̱tām adha̍rā̱ veda̍nākaḥ || RV_1,033.15

triś ci̍n no a̱dyā bha̍vataṁ navedasā vi̱bhur vā̱ṁ yāma̍ u̱ta rā̱tir a̍śvinā |
yu̱vor hi ya̱ntraṁ hi̱myeva̱ vāsa̍so 'bhyāya̱ṁsenyā̍ bhavatam manī̱ṣibhi̍ḥ || RV_1,034.01

traya̍ḥ pa̱vayo̍ madhu̱vāha̍ne̱ rathe̱ soma̍sya ve̱nām anu̱ viśva̱ id vi̍duḥ |
traya̍ḥ ska̱mbhāsa̍ḥ skabhi̱tāsa̍ ā̱rabhe̱ trir nakta̍ṁ yā̱thas trir v a̍śvinā̱ divā̍ || RV_1,034.02

sa̱mā̱ne aha̱n trir a̍vadyagohanā̱ trir a̱dya ya̱jñam madhu̍nā mimikṣatam |
trir vāja̍vatī̱r iṣo̍ aśvinā yu̱vaṁ do̱ṣā a̱smabhya̍m u̱ṣasa̍ś ca pinvatam || RV_1,034.03

trir va̱rtir yā̍ta̱ṁ trir anu̍vrate ja̱ne triḥ su̍prā̱vye̍ tre̱dheva̍ śikṣatam |
trir nā̱ndya̍ṁ vahatam aśvinā yu̱vaṁ triḥ pṛkṣo̍ a̱sme a̱kṣare̍va pinvatam || RV_1,034.04

trir no̍ ra̱yiṁ va̍hatam aśvinā yu̱vaṁ trir de̱vatā̍tā̱ trir u̱tāva̍ta̱ṁ dhiya̍ḥ |
triḥ sau̍bhaga̱tvaṁ trir u̱ta śravā̍ṁsi nas tri̱ṣṭhaṁ vā̱ṁ sūre̍ duhi̱tā ru̍ha̱d ratha̍m || RV_1,034.05

trir no̍ aśvinā di̱vyāni̍ bheṣa̱jā triḥ pārthi̍vāni̱ trir u̍ dattam a̱dbhyaḥ |
o̱māna̍ṁ śa̱ṁyor mama̍kāya sū̱nave̍ tri̱dhātu̱ śarma̍ vahataṁ śubhas patī || RV_1,034.06

trir no̍ aśvinā yaja̱tā di̱ve-di̍ve̱ pari̍ tri̱dhātu̍ pṛthi̱vīm a̍śāyatam |
ti̱sro nā̍satyā rathyā parā̱vata̍ ā̱tmeva̱ vāta̱ḥ svasa̍rāṇi gacchatam || RV_1,034.07

trir a̍śvinā̱ sindhu̍bhiḥ sa̱ptamā̍tṛbhi̱s traya̍ āhā̱vās tre̱dhā ha̱viṣ kṛ̱tam |
ti̱sraḥ pṛ̍thi̱vīr u̱pari̍ pra̱vā di̱vo nāka̍ṁ rakṣethe̱ dyubhi̍r a̱ktubhi̍r hi̱tam || RV_1,034.08

kva1̱̍ trī ca̱krā tri̱vṛto̱ ratha̍sya̱ kva1̱̍ trayo̍ va̱ndhuro̱ ye sanī̍ḻāḥ |
ka̱dā yogo̍ vā̱jino̱ rāsa̍bhasya̱ yena̍ ya̱jñaṁ nā̍satyopayā̱thaḥ || RV_1,034.09

ā nā̍satyā̱ gaccha̍taṁ hū̱yate̍ ha̱vir madhva̍ḥ pibatam madhu̱pebhi̍r ā̱sabhi̍ḥ |
yu̱vor hi pūrva̍ṁ savi̱toṣaso̱ ratha̍m ṛ̱tāya̍ ci̱traṁ ghṛ̱tava̍nta̱m iṣya̍ti || RV_1,034.10

ā nā̍satyā tri̱bhir e̍kāda̱śair i̱ha de̱vebhi̍r yātam madhu̱peya̍m aśvinā |
prāyu̱s tāri̍ṣṭa̱ṁ nī rapā̍ṁsi mṛkṣata̱ṁ sedha̍ta̱ṁ dveṣo̱ bhava̍taṁ sacā̱bhuvā̍ || RV_1,034.11

ā no̍ aśvinā tri̱vṛtā̱ rathe̍nā̱rvāñca̍ṁ ra̱yiṁ va̍hataṁ su̱vīra̍m |
śṛ̱ṇvantā̍ vā̱m ava̍se johavīmi vṛ̱dhe ca̍ no bhavata̱ṁ vāja̍sātau || RV_1,034.12

hvayā̍my a̱gnim pra̍tha̱maṁ sva̱staye̱ hvayā̍mi mi̱trāvaru̍ṇāv i̱hāva̍se |
hvayā̍mi̱ rātrī̱ṁ jaga̍to ni̱veśa̍nī̱ṁ hvayā̍mi de̱vaṁ sa̍vi̱tāra̍m ū̱taye̍ || RV_1,035.01

ā kṛ̱ṣṇena̱ raja̍sā̱ varta̍māno nive̱śaya̍nn a̱mṛta̱m martya̍ṁ ca |
hi̱ra̱ṇyaye̍na savi̱tā rathe̱nā de̱vo yā̍ti̱ bhuva̍nāni̱ paśya̍n || RV_1,035.02

yāti̍ de̱vaḥ pra̱vatā̱ yāty u̱dvatā̱ yāti̍ śu̱bhrābhyā̍ṁ yaja̱to hari̍bhyām |
ā de̱vo yā̍ti savi̱tā pa̍rā̱vato 'pa̱ viśvā̍ duri̱tā bādha̍mānaḥ || RV_1,035.03

a̱bhīvṛ̍ta̱ṁ kṛśa̍nair vi̱śvarū̍pa̱ṁ hira̍ṇyaśamyaṁ yaja̱to bṛ̱hanta̍m |
āsthā̱d ratha̍ṁ savi̱tā ci̱trabhā̍nuḥ kṛ̱ṣṇā rajā̍ṁsi̱ tavi̍ṣī̱ṁ dadhā̍naḥ || RV_1,035.04

vi janā̍ñ chyā̱vāḥ śi̍ti̱pādo̍ akhya̱n ratha̱ṁ hira̍ṇyapraüga̱ṁ vaha̍ntaḥ |
śaśva̱d viśa̍ḥ savi̱tur daivya̍syo̱pasthe̱ viśvā̱ bhuva̍nāni tasthuḥ || RV_1,035.05

ti̱sro dyāva̍ḥ savi̱tur dvā u̱pasthā̱m̐ ekā̍ ya̱masya̱ bhuva̍ne virā̱ṣāṭ |
ā̱ṇiṁ na rathya̍m a̱mṛtādhi̍ tasthur i̱ha bra̍vītu̱ ya u̱ tac cike̍tat || RV_1,035.06

vi su̍pa̱rṇo a̱ntari̍kṣāṇy akhyad gabhī̱rave̍pā̱ asu̍raḥ sunī̱thaḥ |
kve̱3̱̍dānī̱ṁ sūrya̱ḥ kaś ci̍keta kata̱māṁ dyāṁ ra̱śmir a̱syā ta̍tāna || RV_1,035.07

a̱ṣṭau vy a̍khyat ka̱kubha̍ḥ pṛthi̱vyās trī dhanva̱ yoja̍nā sa̱pta sindhū̍n |
hi̱ra̱ṇyā̱kṣaḥ sa̍vi̱tā de̱va āgā̱d dadha̱d ratnā̍ dā̱śuṣe̱ vāryā̍ṇi || RV_1,035.08

hira̍ṇyapāṇiḥ savi̱tā vica̍rṣaṇir u̱bhe dyāvā̍pṛthi̱vī a̱ntar ī̍yate |
apāmī̍vā̱m bādha̍te̱ veti̱ sūrya̍m a̱bhi kṛ̱ṣṇena̱ raja̍sā̱ dyām ṛ̍ṇoti || RV_1,035.09

hira̍ṇyahasto̱ asu̍raḥ sunī̱thaḥ su̍mṛḻī̱kaḥ svavā̍m̐ yātv a̱rvāṅ |
a̱pa̱sedha̍n ra̱kṣaso̍ yātu̱dhānā̱n asthā̍d de̱vaḥ pra̍tido̱ṣaṁ gṛ̍ṇā̱naḥ || RV_1,035.10

ye te̱ panthā̍ḥ savitaḥ pū̱rvyāso̍ 're̱ṇava̱ḥ sukṛ̍tā a̱ntari̍kṣe |
tebhi̍r no a̱dya pa̱thibhi̍ḥ su̱gebhī̱ rakṣā̍ ca no̱ adhi̍ ca brūhi deva || RV_1,035.11

pra vo̍ ya̱hvam pu̍rū̱ṇāṁ vi̱śāṁ de̍vaya̱tīnā̍m |
a̱gniṁ sū̱ktebhi̱r vaco̍bhir īmahe̱ yaṁ sī̱m id a̱nya īḻa̍te || RV_1,036.01

janā̍so a̱gniṁ da̍dhire saho̱vṛdha̍ṁ ha̱viṣma̍nto vidhema te |
sa tvaṁ no̍ a̱dya su̱manā̍ i̱hāvi̱tā bhavā̱ vāje̍ṣu santya || RV_1,036.02

pra tvā̍ dū̱taṁ vṛ̍ṇīmahe̱ hotā̍raṁ vi̱śvave̍dasam |
ma̱has te̍ sa̱to vi ca̍ranty a̱rcayo̍ di̱vi spṛ̍śanti bhā̱nava̍ḥ || RV_1,036.03

de̱vāsa̍s tvā̱ varu̍ṇo mi̱tro a̍rya̱mā saṁ dū̱tam pra̱tnam i̍ndhate |
viśva̱ṁ so a̍gne jayati̱ tvayā̱ dhana̱ṁ yas te̍ da̱dāśa̱ martya̍ḥ || RV_1,036.04

ma̱ndro hotā̍ gṛ̱hapa̍ti̱r agne̍ dū̱to vi̱śām a̍si |
tve viśvā̱ saṁga̍tāni vra̱tā dhru̱vā yāni̍ de̱vā akṛ̍ṇvata || RV_1,036.05

tve id a̍gne su̱bhage̍ yaviṣṭhya̱ viśva̱m ā hū̍yate ha̱viḥ |
sa tvaṁ no̍ a̱dya su̱manā̍ u̱tāpa̱raṁ yakṣi̍ de̱vān su̱vīryā̍ || RV_1,036.06

taṁ ghe̍m i̱tthā na̍ma̱svina̱ upa̍ sva̱rāja̍m āsate |
hotrā̍bhir a̱gnim manu̍ṣa̱ḥ sam i̍ndhate titi̱rvāṁso̱ ati̱ sridha̍ḥ || RV_1,036.07

ghnanto̍ vṛ̱tram a̍tara̱n roda̍sī a̱pa u̱ru kṣayā̍ya cakrire |
bhuva̱t kaṇve̱ vṛṣā̍ dyu̱mny āhu̍ta̱ḥ kranda̱d aśvo̱ gavi̍ṣṭiṣu || RV_1,036.08

saṁ sī̍dasva ma̱hām̐ a̍si̱ śoca̍sva deva̱vīta̍maḥ |
vi dhū̱mam a̍gne aru̱ṣam mi̍yedhya sṛ̱ja pra̍śasta darśa̱tam || RV_1,036.09

yaṁ tvā̍ de̱vāso̱ mana̍ve da̱dhur i̱ha yaji̍ṣṭhaṁ havyavāhana |
yaṁ kaṇvo̱ medhyā̍tithir dhana̱spṛta̱ṁ yaṁ vṛṣā̱ yam u̍pastu̱taḥ || RV_1,036.10

yam a̱gnim medhyā̍tithi̱ḥ kaṇva̍ ī̱dha ṛ̱tād adhi̍ |
tasya̱ preṣo̍ dīdiyu̱s tam i̱mā ṛca̱s tam a̱gniṁ va̍rdhayāmasi || RV_1,036.11

rā̱yas pū̍rdhi svadhā̱vo 'sti̱ hi te 'gne̍ de̱veṣv āpya̍m |
tvaṁ vāja̍sya̱ śrutya̍sya rājasi̱ sa no̍ mṛḻa ma̱hām̐ a̍si || RV_1,036.12

ū̱rdhva ū̱ ṣu ṇa̍ ū̱taye̱ tiṣṭhā̍ de̱vo na sa̍vi̱tā |
ū̱rdhvo vāja̍sya̱ sani̍tā̱ yad a̱ñjibhi̍r vā̱ghadbhi̍r vi̱hvayā̍mahe || RV_1,036.13

ū̱rdhvo na̍ḥ pā̱hy aṁha̍so̱ ni ke̱tunā̱ viśva̱ṁ sam a̱triṇa̍ṁ daha |
kṛ̱dhī na̍ ū̱rdhvāñ ca̱rathā̍ya jī̱vase̍ vi̱dā de̱veṣu̍ no̱ duva̍ḥ || RV_1,036.14

pā̱hi no̍ agne ra̱kṣasa̍ḥ pā̱hi dhū̱rter arā̍vṇaḥ |
pā̱hi rīṣa̍ta u̱ta vā̱ jighā̍ṁsato̱ bṛha̍dbhāno̱ yavi̍ṣṭhya || RV_1,036.15

gha̱neva̱ viṣva̱g vi ja̱hy arā̍vṇa̱s tapu̍rjambha̱ yo a̍sma̱dhruk |
yo martya̱ḥ śiśī̍te̱ aty a̱ktubhi̱r mā na̱ḥ sa ri̱pur ī̍śata || RV_1,036.16

a̱gnir va̍vne su̱vīrya̍m a̱gniḥ kaṇvā̍ya̱ saubha̍gam |
a̱gniḥ prāva̍n mi̱trota medhyā̍tithim a̱gniḥ sā̱tā u̍pastu̱tam || RV_1,036.17

a̱gninā̍ tu̱rvaśa̱ṁ yadu̍m parā̱vata̍ u̱grāde̍vaṁ havāmahe |
a̱gnir na̍ya̱n nava̍vāstvam bṛ̱hadra̍thaṁ tu̱rvīti̱ṁ dasya̍ve̱ saha̍ḥ || RV_1,036.18

ni tvām a̍gne̱ manu̍r dadhe̱ jyoti̱r janā̍ya̱ śaśva̍te |
dī̱detha̱ kaṇva̍ ṛ̱tajā̍ta ukṣi̱to yaṁ na̍ma̱syanti̍ kṛ̱ṣṭaya̍ḥ || RV_1,036.19

tve̱ṣāso̍ a̱gner ama̍vanto a̱rcayo̍ bhī̱māso̱ na pratī̍taye |
ra̱kṣa̱svina̱ḥ sada̱m id yā̍tu̱māva̍to̱ viśva̱ṁ sam a̱triṇa̍ṁ daha || RV_1,036.20

krī̱ḻaṁ va̱ḥ śardho̱ māru̍tam ana̱rvāṇa̍ṁ rathe̱śubha̍m |
kaṇvā̍ a̱bhi pra gā̍yata || RV_1,037.01

ye pṛṣa̍tībhir ṛ̱ṣṭibhi̍ḥ sā̱kaṁ vāśī̍bhir a̱ñjibhi̍ḥ |
ajā̍yanta̱ svabhā̍navaḥ || RV_1,037.02

i̱heva̍ śṛṇva eṣā̱ṁ kaśā̱ haste̍ṣu̱ yad vadā̍n |
ni yāma̍ñ ci̱tram ṛ̍ñjate || RV_1,037.03

pra va̱ḥ śardhā̍ya̱ ghṛṣva̍ye tve̱ṣadyu̍mnāya śu̱ṣmiṇe̍ |
de̱vatta̱m brahma̍ gāyata || RV_1,037.04

pra śa̍ṁsā̱ goṣv aghnya̍ṁ krī̱ḻaṁ yac chardho̱ māru̍tam |
jambhe̱ rasa̍sya vāvṛdhe || RV_1,037.05

ko vo̱ varṣi̍ṣṭha̱ ā na̍ro di̱vaś ca̱ gmaś ca̍ dhūtayaḥ |
yat sī̱m anta̱ṁ na dhū̍nu̱tha || RV_1,037.06

ni vo̱ yāmā̍ya̱ mānu̍ṣo da̱dhra u̱grāya̍ ma̱nyave̍ |
jihī̍ta̱ parva̍to gi̱riḥ || RV_1,037.07

yeṣā̱m ajme̍ṣu pṛthi̱vī ju̍ju̱rvām̐ i̍va vi̱śpati̍ḥ |
bhi̱yā yāme̍ṣu̱ reja̍te || RV_1,037.08

sthi̱raṁ hi jāna̍m eṣā̱ṁ vayo̍ mā̱tur nire̍tave |
yat sī̱m anu̍ dvi̱tā śava̍ḥ || RV_1,037.09

ud u̱ tye sū̱navo̱ gira̱ḥ kāṣṭhā̱ ajme̍ṣv atnata |
vā̱śrā a̍bhi̱jñu yāta̍ve || RV_1,037.10

tyaṁ ci̍d ghā dī̱rgham pṛ̱thum mi̱ho napā̍ta̱m amṛ̍dhram |
pra cyā̍vayanti̱ yāma̍bhiḥ || RV_1,037.11

maru̍to̱ yad dha̍ vo̱ bala̱ṁ janā̍m̐ acucyavītana |
gi̱rīm̐r a̍cucyavītana || RV_1,037.12

yad dha̱ yānti̍ ma̱ruta̱ḥ saṁ ha̍ bruva̱te 'dhva̱nn ā |
śṛ̱ṇoti̱ kaś ci̍d eṣām || RV_1,037.13

pra yā̍ta̱ śībha̍m ā̱śubhi̱ḥ santi̱ kaṇve̍ṣu vo̱ duva̍ḥ |
tatro̱ ṣu mā̍dayādhvai || RV_1,037.14

asti̱ hi ṣmā̱ madā̍ya va̱ḥ smasi̍ ṣmā va̱yam e̍ṣām |
viśva̍ṁ ci̱d āyu̍r jī̱vase̍ || RV_1,037.15

kad dha̍ nū̱naṁ ka̍dhapriyaḥ pi̱tā pu̱traṁ na hasta̍yoḥ |
da̱dhi̱dhve vṛ̍ktabarhiṣaḥ || RV_1,038.01

kva̍ nū̱naṁ kad vo̱ artha̱ṁ gantā̍ di̱vo na pṛ̍thi̱vyāḥ |
kva̍ vo̱ gāvo̱ na ra̍ṇyanti || RV_1,038.02

kva̍ vaḥ su̱mnā navyā̍ṁsi̱ maru̍ta̱ḥ kva̍ suvi̱tā |
kvo̱3̱̍ viśvā̍ni̱ saubha̍gā || RV_1,038.03

yad yū̱yam pṛ̍śnimātaro̱ martā̍sa̱ḥ syāta̍na |
sto̱tā vo̍ a̱mṛta̍ḥ syāt || RV_1,038.04

mā vo̍ mṛ̱go na yava̍se jari̱tā bhū̱d ajo̍ṣyaḥ |
pa̱thā ya̱masya̍ gā̱d upa̍ || RV_1,038.05

mo ṣu ṇa̱ḥ parā̍-parā̱ nirṛ̍tir du̱rhaṇā̍ vadhīt |
pa̱dī̱ṣṭa tṛṣṇa̍yā sa̱ha || RV_1,038.06

sa̱tyaṁ tve̱ṣā ama̍vanto̱ dhanva̍ñ ci̱d ā ru̱driyā̍saḥ |
miha̍ṁ kṛṇvanty avā̱tām || RV_1,038.07

vā̱śreva̍ vi̱dyun mi̍māti va̱tsaṁ na mā̱tā si̍ṣakti |
yad e̍ṣāṁ vṛ̱ṣṭir asa̍rji || RV_1,038.08

divā̍ ci̱t tama̍ḥ kṛṇvanti pa̱rjanye̍nodavā̱hena̍ |
yat pṛ̍thi̱vīṁ vyu̱ndanti̍ || RV_1,038.09

adha̍ sva̱nān ma̱rutā̱ṁ viśva̱m ā sadma̱ pārthi̍vam |
are̍janta̱ pra mānu̍ṣāḥ || RV_1,038.10

maru̍to vīḻupā̱ṇibhi̍ś ci̱trā rodha̍svatī̱r anu̍ |
yā̱tem akhi̍drayāmabhiḥ || RV_1,038.11

sthi̱rā va̍ḥ santu ne̱mayo̱ rathā̱ aśvā̍sa eṣām |
susa̍ṁskṛtā a̱bhīśa̍vaḥ || RV_1,038.12

acchā̍ vadā̱ tanā̍ gi̱rā ja̱rāyai̱ brahma̍ṇa̱s pati̍m |
a̱gnim mi̱traṁ na da̍rśa̱tam || RV_1,038.13

mi̱mī̱hi śloka̍m ā̱sye̍ pa̱rjanya̍ iva tatanaḥ |
gāya̍ gāya̱tram u̱kthya̍m || RV_1,038.14

vanda̍sva̱ māru̍taṁ ga̱ṇaṁ tve̱ṣam pa̍na̱syum a̱rkiṇa̍m |
a̱sme vṛ̱ddhā a̍sann i̱ha || RV_1,038.15

pra yad i̱tthā pa̍rā̱vata̍ḥ śo̱cir na māna̱m asya̍tha |
kasya̱ kratvā̍ maruta̱ḥ kasya̱ varpa̍sā̱ kaṁ yā̍tha̱ kaṁ ha̍ dhūtayaḥ || RV_1,039.01

sthi̱rā va̍ḥ sa̱ntv āyu̍dhā parā̱ṇude̍ vī̱ḻū u̱ta pra̍ti̱ṣkabhe̍ |
yu̱ṣmāka̍m astu̱ tavi̍ṣī̱ panī̍yasī̱ mā martya̍sya mā̱yina̍ḥ || RV_1,039.02

parā̍ ha̱ yat sthi̱raṁ ha̱tha naro̍ va̱rtaya̍thā gu̱ru |
vi yā̍thana va̱nina̍ḥ pṛthi̱vyā vy āśā̱ḥ parva̍tānām || RV_1,039.03

na̱hi va̱ḥ śatru̍r vivi̱de adhi̱ dyavi̱ na bhūmyā̍ṁ riśādasaḥ |
yu̱ṣmāka̍m astu̱ tavi̍ṣī̱ tanā̍ yu̱jā rudrā̍so̱ nū ci̍d ā̱dhṛṣe̍ || RV_1,039.04

pra ve̍payanti̱ parva̍tā̱n vi vi̍ñcanti̱ vana̱spatī̍n |
pro ā̍rata maruto du̱rmadā̍ iva̱ devā̍sa̱ḥ sarva̍yā vi̱śā || RV_1,039.05

upo̱ rathe̍ṣu̱ pṛṣa̍tīr ayugdhva̱m praṣṭi̍r vahati̱ rohi̍taḥ |
ā vo̱ yāmā̍ya pṛthi̱vī ci̍d aśro̱d abī̍bhayanta̱ mānu̍ṣāḥ || RV_1,039.06

ā vo̍ ma̱kṣū tanā̍ya̱ kaṁ rudrā̱ avo̍ vṛṇīmahe |
gantā̍ nū̱naṁ no 'va̍sā̱ yathā̍ pu̱retthā kaṇvā̍ya bi̱bhyuṣe̍ || RV_1,039.07

yu̱ṣmeṣi̍to maruto̱ martye̍ṣita̱ ā yo no̱ abhva̱ īṣa̍te |
vi taṁ yu̍yota̱ śava̍sā̱ vy oja̍sā̱ vi yu̱ṣmākā̍bhir ū̱tibhi̍ḥ || RV_1,039.08

asā̍mi̱ hi pra̍yajyava̱ḥ kaṇva̍ṁ da̱da pra̍cetasaḥ |
asā̍mibhir maruta̱ ā na̍ ū̱tibhi̱r gantā̍ vṛ̱ṣṭiṁ na vi̱dyuta̍ḥ || RV_1,039.09

asā̱my ojo̍ bibhṛthā sudāna̱vo 'sā̍mi dhūtaya̱ḥ śava̍ḥ |
ṛ̱ṣi̱dviṣe̍ marutaḥ parima̱nyava̱ iṣu̱ṁ na sṛ̍jata̱ dviṣa̍m || RV_1,039.10

ut ti̍ṣṭha brahmaṇas pate deva̱yanta̍s tvemahe |
upa̱ pra ya̍ntu ma̱ruta̍ḥ su̱dāna̍va̱ indra̍ prā̱śūr bha̍vā̱ sacā̍ || RV_1,040.01

tvām id dhi sa̍hasas putra̱ martya̍ upabrū̱te dhane̍ hi̱te |
su̱vīrya̍m maruta̱ ā svaśvya̱ṁ dadhī̍ta̱ yo va̍ āca̱ke || RV_1,040.02

praitu̱ brahma̍ṇa̱s pati̱ḥ pra de̱vy e̍tu sū̱nṛtā̍ |
acchā̍ vī̱raṁ narya̍m pa̱ṅktirā̍dhasaṁ de̱vā ya̱jñaṁ na̍yantu naḥ || RV_1,040.03

yo vā̱ghate̱ dadā̍ti sū̱nara̱ṁ vasu̱ sa dha̍tte̱ akṣi̍ti̱ śrava̍ḥ |
tasmā̱ iḻā̍ṁ su̱vīrā̱m ā ya̍jāmahe su̱pratū̍rtim ane̱hasa̍m || RV_1,040.04

pra nū̱nam brahma̍ṇa̱s pati̱r mantra̍ṁ vadaty u̱kthya̍m |
yasmi̱nn indro̱ varu̍ṇo mi̱tro a̍rya̱mā de̱vā okā̍ṁsi cakri̱re || RV_1,040.05

tam id vo̍cemā vi̱dathe̍ṣu śa̱mbhuva̱m mantra̍ṁ devā ane̱hasa̍m |
i̱māṁ ca̱ vāca̍m prati̱harya̍thā naro̱ viśved vā̱mā vo̍ aśnavat || RV_1,040.06

ko de̍va̱yanta̍m aśnava̱j jana̱ṁ ko vṛ̱ktaba̍rhiṣam |
pra-pra̍ dā̱śvān pa̱styā̍bhir asthitānta̱rvāva̱t kṣaya̍ṁ dadhe || RV_1,040.07

upa̍ kṣa̱tram pṛ̍ñcī̱ta hanti̱ rāja̍bhir bha̱ye ci̍t sukṣi̱tiṁ da̍dhe |
nāsya̍ va̱rtā na ta̍ru̱tā ma̍hādha̱ne nārbhe̍ asti va̱jriṇa̍ḥ || RV_1,040.08

yaṁ rakṣa̍nti̱ prace̍taso̱ varu̍ṇo mi̱tro a̍rya̱mā |
nū ci̱t sa da̍bhyate̱ jana̍ḥ || RV_1,041.01

yam bā̱hute̍va̱ pipra̍ti̱ pānti̱ martya̍ṁ ri̱ṣaḥ |
ari̍ṣṭa̱ḥ sarva̍ edhate || RV_1,041.02

vi du̱rgā vi dviṣa̍ḥ pu̱ro ghnanti̱ rājā̍na eṣām |
naya̍nti duri̱tā ti̱raḥ || RV_1,041.03

su̱gaḥ panthā̍ anṛkṣa̱ra ādi̍tyāsa ṛ̱taṁ ya̱te |
nātrā̍vakhā̱do a̍sti vaḥ || RV_1,041.04

yaṁ ya̱jñaṁ naya̍thā nara̱ ādi̍tyā ṛ̱junā̍ pa̱thā |
pra va̱ḥ sa dhī̱taye̍ naśat || RV_1,041.05

sa ratna̱m martyo̱ vasu̱ viśva̍ṁ to̱kam u̱ta tmanā̍ |
acchā̍ gaccha̱ty astṛ̍taḥ || RV_1,041.06

ka̱thā rā̍dhāma sakhāya̱ḥ stoma̍m mi̱trasyā̍rya̱mṇaḥ |
mahi̱ psaro̱ varu̍ṇasya || RV_1,041.07

mā vo̱ ghnanta̱m mā śapa̍nta̱m prati̍ voce deva̱yanta̍m |
su̱mnair id va̱ ā vi̍vāse || RV_1,041.08

ca̱tura̍ś ci̱d dada̍mānād bibhī̱yād ā nidhā̍toḥ |
na du̍ru̱ktāya̍ spṛhayet || RV_1,041.09

sam pū̍ṣa̱nn adhva̍nas tira̱ vy aṁho̍ vimuco napāt |
sakṣvā̍ deva̱ pra ṇa̍s pu̱raḥ || RV_1,042.01

yo na̍ḥ pūṣann a̱gho vṛko̍ du̱ḥśeva̍ ā̱dide̍śati |
apa̍ sma̱ tam pa̱tho ja̍hi || RV_1,042.02

apa̱ tyam pa̍ripa̱nthina̍m muṣī̱vāṇa̍ṁ hura̱ścita̍m |
dū̱ram adhi̍ sru̱ter a̍ja || RV_1,042.03

tvaṁ tasya̍ dvayā̱vino̱ 'ghaśa̍ṁsasya̱ kasya̍ cit |
pa̱dābhi ti̍ṣṭha̱ tapu̍ṣim || RV_1,042.04

ā tat te̍ dasra mantuma̱ḥ pūṣa̱nn avo̍ vṛṇīmahe |
yena̍ pi̱tṝn aco̍dayaḥ || RV_1,042.05

adhā̍ no viśvasaubhaga̱ hira̍ṇyavāśīmattama |
dhanā̍ni su̱ṣaṇā̍ kṛdhi || RV_1,042.06

ati̍ naḥ sa̱ścato̍ naya su̱gā na̍ḥ su̱pathā̍ kṛṇu |
pūṣa̍nn i̱ha kratu̍ṁ vidaḥ || RV_1,042.07

a̱bhi sū̱yava̍saṁ naya̱ na na̍vajvā̱ro adhva̍ne |
pūṣa̍nn i̱ha kratu̍ṁ vidaḥ || RV_1,042.08

śa̱gdhi pū̱rdhi pra ya̍ṁsi ca śiśī̱hi prāsy u̱dara̍m |
pūṣa̍nn i̱ha kratu̍ṁ vidaḥ || RV_1,042.09

na pū̱ṣaṇa̍m methāmasi sū̱ktair a̱bhi gṛ̍ṇīmasi |
vasū̍ni da̱smam ī̍mahe || RV_1,042.10

kad ru̱drāya̱ prace̍tase mī̱ḻhuṣṭa̍māya̱ tavya̍se |
vo̱cema̱ śaṁta̍maṁ hṛ̱de || RV_1,043.01

yathā̍ no̱ adi̍ti̱ḥ kara̱t paśve̱ nṛbhyo̱ yathā̱ gave̍ |
yathā̍ to̱kāya̍ ru̱driya̍m || RV_1,043.02

yathā̍ no mi̱tro varu̍ṇo̱ yathā̍ ru̱draś cike̍tati |
yathā̱ viśve̍ sa̱joṣa̍saḥ || RV_1,043.03

gā̱thapa̍tim me̱dhapa̍tiṁ ru̱draṁ jalā̍ṣabheṣajam |
tac cha̱ṁyoḥ su̱mnam ī̍mahe || RV_1,043.04

yaḥ śu̱kra i̍va̱ sūryo̱ hira̍ṇyam iva̱ roca̍te |
śreṣṭho̍ de̱vānā̱ṁ vasu̍ḥ || RV_1,043.05

śaṁ na̍ḥ kara̱ty arva̍te su̱gam me̱ṣāya̍ me̱ṣye̍ |
nṛbhyo̱ nāri̍bhyo̱ gave̍ || RV_1,043.06

a̱sme so̍ma̱ śriya̱m adhi̱ ni dhe̍hi śa̱tasya̍ nṛ̱ṇām |
mahi̱ śrava̍s tuvinṛ̱mṇam || RV_1,043.07

mā na̍ḥ somapari̱bādho̱ mārā̍tayo juhuranta |
ā na̍ indo̱ vāje̍ bhaja || RV_1,043.08

yās te̍ pra̱jā a̱mṛta̍sya̱ para̍smi̱n dhāma̍nn ṛ̱tasya̍ |
mū̱rdhā nābhā̍ soma vena ā̱bhūṣa̍ntīḥ soma vedaḥ || RV_1,043.09

agne̱ viva̍svad u̱ṣasa̍ś ci̱traṁ rādho̍ amartya |
ā dā̱śuṣe̍ jātavedo vahā̱ tvam a̱dyā de̱vām̐ u̍ṣa̱rbudha̍ḥ || RV_1,044.01

juṣṭo̱ hi dū̱to asi̍ havya̱vāha̱no 'gne̍ ra̱thīr a̍dhva̱rāṇā̍m |
sa̱jūr a̱śvibhyā̍m u̱ṣasā̍ su̱vīrya̍m a̱sme dhe̍hi̱ śravo̍ bṛ̱hat || RV_1,044.02

a̱dyā dū̱taṁ vṛ̍ṇīmahe̱ vasu̍m a̱gnim pu̍rupri̱yam |
dhū̱make̍tu̱m bhāṛ̍jīka̱ṁ vyu̍ṣṭiṣu ya̱jñānā̍m adhvara̱śriya̍m || RV_1,044.03

śreṣṭha̱ṁ yavi̍ṣṭha̱m ati̍thi̱ṁ svā̍huta̱ṁ juṣṭa̱ṁ janā̍ya dā̱śuṣe̍ |
de̱vām̐ acchā̱ yāta̍ve jā̱tave̍dasam a̱gnim ī̍ḻe̱ vyu̍ṣṭiṣu || RV_1,044.04

sta̱vi̱ṣyāmi̱ tvām a̱haṁ viśva̍syāmṛta bhojana |
agne̍ trā̱tāra̍m a̱mṛta̍m miyedhya̱ yaji̍ṣṭhaṁ havyavāhana || RV_1,044.05

su̱śaṁso̍ bodhi gṛṇa̱te ya̍viṣṭhya̱ madhu̍jihva̱ḥ svā̍hutaḥ |
praska̍ṇvasya prati̱rann āyu̍r jī̱vase̍ nama̱syā daivya̱ṁ jana̍m || RV_1,044.06

hotā̍raṁ vi̱śvave̍dasa̱ṁ saṁ hi tvā̱ viśa̍ i̱ndhate̍ |
sa ā va̍ha puruhūta̱ prace̍ta̱so 'gne̍ de̱vām̐ i̱ha dra̱vat || RV_1,044.07

sa̱vi̱tāra̍m u̱ṣasa̍m a̱śvinā̱ bhaga̍m a̱gniṁ vyu̍ṣṭiṣu̱ kṣapa̍ḥ |
kaṇvā̍sas tvā su̱taso̍māsa indhate havya̱vāha̍ṁ svadhvara || RV_1,044.08

pati̱r hy a̍dhva̱rāṇā̱m agne̍ dū̱to vi̱śām asi̍ |
u̱ṣa̱rbudha̱ ā va̍ha̱ soma̍pītaye de̱vām̐ a̱dya sva̱rdṛśa̍ḥ || RV_1,044.09

agne̱ pūrvā̱ anū̱ṣaso̍ vibhāvaso dī̱detha̍ vi̱śvada̍rśataḥ |
asi̱ grāme̍ṣv avi̱tā pu̱rohi̱to 'si̍ ya̱jñeṣu̱ mānu̍ṣaḥ || RV_1,044.10

ni tvā̍ ya̱jñasya̱ sādha̍na̱m agne̱ hotā̍ram ṛ̱tvija̍m |
ma̱nu̱ṣvad de̍va dhīmahi̱ prace̍tasaṁ jī̱raṁ dū̱tam ama̍rtyam || RV_1,044.11

yad de̱vānā̍m mitramahaḥ pu̱rohi̱to 'nta̍ro̱ yāsi̍ dū̱tya̍m |
sindho̍r iva̱ prasva̍nitāsa ū̱rmayo̱ 'gner bhrā̍jante a̱rcaya̍ḥ || RV_1,044.12

śru̱dhi śru̍tkarṇa̱ vahni̍bhir de̱vair a̍gne sa̱yāva̍bhiḥ |
ā sī̍dantu ba̱rhiṣi̍ mi̱tro a̍rya̱mā prā̍ta̱ryāvā̍ṇo adhva̱ram || RV_1,044.13

śṛ̱ṇvantu̱ stoma̍m ma̱ruta̍ḥ su̱dāna̍vo 'gniji̱hvā ṛ̍tā̱vṛdha̍ḥ |
piba̍tu̱ soma̱ṁ varu̍ṇo dhṛ̱tavra̍to̱ 'śvibhyā̍m u̱ṣasā̍ sa̱jūḥ || RV_1,044.14

tvam a̍gne̱ vasū̍m̐r i̱ha ru̱drām̐ ā̍di̱tyām̐ u̱ta |
yajā̍ svadhva̱raṁ jana̱m manu̍jātaṁ ghṛta̱pruṣa̍m || RV_1,045.01

śru̱ṣṭī̱vāno̱ hi dā̱śuṣe̍ de̱vā a̍gne̱ vice̍tasaḥ |
tān ro̍hidaśva girvaṇa̱s traya̍striṁśata̱m ā va̍ha || RV_1,045.02

pri̱ya̱me̱dha̱vad a̍tri̱vaj jāta̍vedo virūpa̱vat |
a̱ṅgi̱ra̱svan ma̍hivrata̱ praska̍ṇvasya śrudhī̱ hava̍m || RV_1,045.03

mahi̍kerava ū̱taye̍ pri̱yame̍dhā ahūṣata |
rāja̍ntam adhva̱rāṇā̍m a̱gniṁ śu̱kreṇa̍ śo̱ciṣā̍ || RV_1,045.04

ghṛtā̍havana santye̱mā u̱ ṣu śru̍dhī̱ gira̍ḥ |
yābhi̱ḥ kaṇva̍sya sū̱navo̱ hava̱nte 'va̍se tvā || RV_1,045.05

tvāṁ ci̍traśravastama̱ hava̍nte vi̱kṣu ja̱ntava̍ḥ |
śo̱ciṣke̍śam purupri̱yāgne̍ ha̱vyāya̱ voḻha̍ve || RV_1,045.06

ni tvā̱ hotā̍ram ṛ̱tvija̍ṁ dadhi̱re va̍su̱vitta̍mam |
śrutka̍rṇaṁ sa̱pratha̍stama̱ṁ viprā̍ agne̱ divi̍ṣṭiṣu || RV_1,045.07

ā tvā̱ viprā̍ acucyavuḥ su̱taso̍mā a̱bhi praya̍ḥ |
bṛ̱had bhā bibhra̍to ha̱vir agne̱ martā̍ya dā̱śuṣe̍ || RV_1,045.08

prā̱ta̱ryāvṇa̍ḥ sahaskṛta soma̱peyā̍ya santya |
i̱hādya daivya̱ṁ jana̍m ba̱rhir ā sā̍dayā vaso || RV_1,045.09

a̱rvāñca̱ṁ daivya̱ṁ jana̱m agne̱ yakṣva̱ sahū̍tibhiḥ |
a̱yaṁ soma̍ḥ sudānava̱s tam pā̍ta ti̱roa̍hnyam || RV_1,045.10

e̱ṣo u̱ṣā apū̍rvyā̱ vy u̍cchati pri̱yā di̱vaḥ |
stu̱ṣe vā̍m aśvinā bṛ̱hat || RV_1,046.01

yā da̱srā sindhu̍mātarā mano̱tarā̍ rayī̱ṇām |
dhi̱yā de̱vā va̍su̱vidā̍ || RV_1,046.02

va̱cyante̍ vāṁ kaku̱hāso̍ jū̱rṇāyā̱m adhi̍ vi̱ṣṭapi̍ |
yad vā̱ṁ ratho̱ vibhi̱ṣ patā̍t || RV_1,046.03

ha̱viṣā̍ jā̱ro a̱pām pipa̍rti̱ papu̍rir narā |
pi̱tā kuṭa̍sya carṣa̱ṇiḥ || RV_1,046.04

ā̱dā̱ro vā̍m matī̱nāṁ nāsa̍tyā matavacasā |
pā̱taṁ soma̍sya dhṛṣṇu̱yā || RV_1,046.05

yā na̱ḥ pīpa̍rad aśvinā̱ jyoti̍ṣmatī̱ tama̍s ti̱raḥ |
tām a̱sme rā̍sāthā̱m iṣa̍m || RV_1,046.06

ā no̍ nā̱vā ma̍tī̱nāṁ yā̱tam pā̱rāya̱ ganta̍ve |
yu̱ñjāthā̍m aśvinā̱ ratha̍m || RV_1,046.07

a̱ritra̍ṁ vāṁ di̱vas pṛ̱thu tī̱rthe sindhū̍nā̱ṁ ratha̍ḥ |
dhi̱yā yu̍yujra̱ inda̍vaḥ || RV_1,046.08

di̱vas ka̍ṇvāsa̱ inda̍vo̱ vasu̱ sindhū̍nām pa̱de |
svaṁ va̱vriṁ kuha̍ dhitsathaḥ || RV_1,046.09

abhū̍d u̱ bhā u̍ a̱ṁśave̱ hira̍ṇya̱m prati̱ sūrya̍ḥ |
vy a̍khyaj ji̱hvayāsi̍taḥ || RV_1,046.10

abhū̍d u pā̱ram eta̍ve̱ panthā̍ ṛ̱tasya̍ sādhu̱yā |
ada̍rśi̱ vi sru̱tir di̱vaḥ || RV_1,046.11

tat-ta̱d id a̱śvino̱r avo̍ jari̱tā prati̍ bhūṣati |
made̱ soma̍sya̱ pipra̍toḥ || RV_1,046.12

vā̱va̱sā̱nā vi̱vasva̍ti̱ soma̍sya pī̱tyā gi̱rā |
ma̱nu̱ṣvac cha̍mbhū̱ ā ga̍tam || RV_1,046.13

yu̱vor u̱ṣā anu̱ śriya̱m pari̍jmanor u̱pāca̍rat |
ṛ̱tā va̍natho a̱ktubhi̍ḥ || RV_1,046.14

u̱bhā pi̍batam aśvino̱bhā na̱ḥ śarma̍ yacchatam |
a̱vi̱dri̱yābhi̍r ū̱tibhi̍ḥ || RV_1,046.15

a̱yaṁ vā̱m madhu̍mattamaḥ su̱taḥ soma̍ ṛtāvṛdhā |
tam a̍śvinā pibataṁ ti̱roa̍hnyaṁ dha̱ttaṁ ratnā̍ni dā̱śuṣe̍ || RV_1,047.01

tri̱va̱ndhu̱reṇa̍ tri̱vṛtā̍ su̱peśa̍sā̱ rathe̱nā yā̍tam aśvinā |
kaṇvā̍so vā̱m brahma̍ kṛṇvanty adhva̱re teṣā̱ṁ su śṛ̍ṇuta̱ṁ hava̍m || RV_1,047.02

aśvi̍nā̱ madhu̍mattamam pā̱taṁ soma̍m ṛtāvṛdhā |
athā̱dya da̍srā̱ vasu̱ bibhra̍tā̱ rathe̍ dā̱śvāṁsa̱m upa̍ gacchatam || RV_1,047.03

tri̱ṣa̱dha̱sthe ba̱rhiṣi̍ viśvavedasā̱ madhvā̍ ya̱jñam mi̍mikṣatam |
kaṇvā̍so vāṁ su̱taso̍mā a̱bhidya̍vo yu̱vāṁ ha̍vante aśvinā || RV_1,047.04

yābhi̱ḥ kaṇva̍m a̱bhiṣṭi̍bhi̱ḥ prāva̍taṁ yu̱vam a̍śvinā |
tābhi̱ḥ ṣv a1̱̍smām̐ a̍vataṁ śubhas patī pā̱taṁ soma̍m ṛtāvṛdhā || RV_1,047.05

su̱dāse̍ dasrā̱ vasu̱ bibhra̍tā̱ rathe̱ pṛkṣo̍ vahatam aśvinā |
ra̱yiṁ sa̍mu̱drād u̱ta vā̍ di̱vas pary a̱sme dha̍ttam puru̱spṛha̍m || RV_1,047.06

yan nā̍satyā parā̱vati̱ yad vā̱ stho adhi̍ tu̱rvaśe̍ |
ato̱ rathe̍na su̱vṛtā̍ na̱ ā ga̍taṁ sā̱kaṁ sūrya̍sya ra̱śmibhi̍ḥ || RV_1,047.07

a̱rvāñcā̍ vā̱ṁ sapta̍yo 'dhvara̱śriyo̱ vaha̍ntu̱ sava̱ned upa̍ |
iṣa̍m pṛ̱ñcantā̍ su̱kṛte̍ su̱dāna̍va̱ ā ba̱rhiḥ sī̍dataṁ narā || RV_1,047.08

tena̍ nāsa̱tyā ga̍ta̱ṁ rathe̍na̱ sūrya̍tvacā |
yena̱ śaśva̍d ū̱hathu̍r dā̱śuṣe̱ vasu̱ madhva̱ḥ soma̍sya pī̱taye̍ || RV_1,047.09

u̱kthebhi̍r a̱rvāg ava̍se purū̱vasū̍ a̱rkaiś ca̱ ni hva̍yāmahe |
śaśva̱t kaṇvā̍nā̱ṁ sada̍si pri̱ye hi ka̱ṁ soma̍m pa̱pathu̍r aśvinā || RV_1,047.10

sa̱ha vā̱mena̍ na uṣo̱ vy u̍cchā duhitar divaḥ |
sa̱ha dyu̱mnena̍ bṛha̱tā vi̍bhāvari rā̱yā de̍vi̱ dāsva̍tī || RV_1,048.01

aśvā̍vatī̱r goma̍tīr viśvasu̱vido̱ bhūri̍ cyavanta̱ vasta̍ve |
ud ī̍raya̱ prati̍ mā sū̱nṛtā̍ uṣa̱ś coda̱ rādho̍ ma̱ghonā̍m || RV_1,048.02

u̱vāso̱ṣā u̱cchāc ca̱ nu de̱vī jī̱rā rathā̍nām |
ye a̍syā ā̱cara̍ṇeṣu dadhri̱re sa̍mu̱dre na śra̍va̱syava̍ḥ || RV_1,048.03

uṣo̱ ye te̱ pra yāme̍ṣu yu̱ñjate̱ mano̍ dā̱nāya̍ sū̱raya̍ḥ |
atrāha̱ tat kaṇva̍ eṣā̱ṁ kaṇva̍tamo̱ nāma̍ gṛṇāti nṛ̱ṇām || RV_1,048.04

ā ghā̱ yoṣe̍va sū̱nary u̱ṣā yā̍ti prabhuñja̱tī |
ja̱raya̍ntī̱ vṛja̍nam pa̱dvad ī̍yata̱ ut pā̍tayati pa̱kṣiṇa̍ḥ || RV_1,048.05

vi yā sṛ̱jati̱ sama̍na̱ṁ vy a1̱̍rthina̍ḥ pa̱daṁ na ve̱ty oda̍tī |
vayo̱ naki̍ṣ ṭe papti̱vāṁsa̍ āsate̱ vyu̍ṣṭau vājinīvati || RV_1,048.06

e̱ṣāyu̍kta parā̱vata̱ḥ sūrya̍syo̱daya̍nā̱d adhi̍ |
śa̱taṁ rathe̍bhiḥ su̱bhago̱ṣā i̱yaṁ vi yā̍ty a̱bhi mānu̍ṣān || RV_1,048.07

viśva̍m asyā nānāma̱ cakṣa̍se̱ jaga̱j jyoti̍ṣ kṛṇoti sū̱narī̍ |
apa̱ dveṣo̍ ma̱ghonī̍ duhi̱tā di̱va u̱ṣā u̍ccha̱d apa̱ sridha̍ḥ || RV_1,048.08

uṣa̱ ā bhā̍hi bhā̱nunā̍ ca̱ndreṇa̍ duhitar divaḥ |
ā̱vaha̍ntī̱ bhūry a̱smabhya̱ṁ saubha̍gaṁ vyu̱cchantī̱ divi̍ṣṭiṣu || RV_1,048.09

viśva̍sya̱ hi prāṇa̍na̱ṁ jīva̍na̱ṁ tve vi yad u̱cchasi̍ sūnari |
sā no̱ rathe̍na bṛha̱tā vi̍bhāvari śru̱dhi ci̍trāmaghe̱ hava̍m || RV_1,048.10

uṣo̱ vāja̱ṁ hi vaṁsva̱ yaś ci̱tro mānu̍ṣe̱ jane̍ |
tenā va̍ha su̱kṛto̍ adhva̱rām̐ upa̱ ye tvā̍ gṛ̱ṇanti̱ vahna̍yaḥ || RV_1,048.11

viśvā̍n de̱vām̐ ā va̍ha̱ soma̍pītaye̱ 'ntari̍kṣād uṣa̱s tvam |
sāsmāsu̍ dhā̱ goma̱d aśvā̍vad u̱kthya1̱̍m uṣo̱ vāja̍ṁ su̱vīrya̍m || RV_1,048.12

yasyā̱ ruśa̍nto a̱rcaya̱ḥ prati̍ bha̱drā adṛ̍kṣata |
sā no̍ ra̱yiṁ vi̱śvavā̍raṁ su̱peśa̍sam u̱ṣā da̍dātu̱ sugmya̍m || RV_1,048.13

ye ci̱d dhi tvām ṛṣa̍ya̱ḥ pūrva̍ ū̱taye̍ juhū̱re 'va̍se mahi |
sā na̱ḥ stomā̍m̐ a̱bhi gṛ̍ṇīhi̱ rādha̱soṣa̍ḥ śu̱kreṇa̍ śo̱ciṣā̍ || RV_1,048.14

uṣo̱ yad a̱dya bhā̱nunā̱ vi dvārā̍v ṛ̱ṇavo̍ di̱vaḥ |
pra no̍ yacchatād avṛ̱kam pṛ̱thu ccha̱rdiḥ pra de̍vi̱ goma̍tī̱r iṣa̍ḥ || RV_1,048.15

saṁ no̍ rā̱yā bṛ̍ha̱tā vi̱śvape̍śasā mimi̱kṣvā sam iḻā̍bhi̱r ā |
saṁ dyu̱mnena̍ viśva̱turo̍ṣo mahi̱ saṁ vājai̍r vājinīvati || RV_1,048.16

uṣo̍ bha̱drebhi̱r ā ga̍hi di̱vaś ci̍d roca̱nād adhi̍ |
vaha̍ntv aru̱ṇapsa̍va̱ upa̍ tvā so̱mino̍ gṛ̱ham || RV_1,049.01

su̱peśa̍saṁ su̱khaṁ ratha̱ṁ yam a̱dhyasthā̍ uṣa̱s tvam |
tenā̍ su̱śrava̍sa̱ṁ jana̱m prāvā̱dya du̍hitar divaḥ || RV_1,049.02

vaya̍ś cit te pata̱triṇo̍ dvi̱pac catu̍ṣpad arjuni |
uṣa̱ḥ prāra̍nn ṛ̱tūm̐r anu̍ di̱vo ante̍bhya̱s pari̍ || RV_1,049.03

vyu̱cchantī̱ hi ra̱śmibhi̱r viśva̍m ā̱bhāsi̍ roca̱nam |
tāṁ tvām u̍ṣar vasū̱yavo̍ gī̱rbhiḥ kaṇvā̍ ahūṣata || RV_1,049.04

ud u̱ tyaṁ jā̱tave̍dasaṁ de̱vaṁ va̍hanti ke̱tava̍ḥ |
dṛ̱śe viśvā̍ya̱ sūrya̍m || RV_1,050.01

apa̱ tye tā̱yavo̍ yathā̱ nakṣa̍trā yanty a̱ktubhi̍ḥ |
sūrā̍ya vi̱śvaca̍kṣase || RV_1,050.02

adṛ̍śram asya ke̱tavo̱ vi ra̱śmayo̱ janā̱m̐ anu̍ |
bhrāja̍nto a̱gnayo̍ yathā || RV_1,050.03

ta̱raṇi̍r vi̱śvada̍rśato jyoti̱ṣkṛd a̍si sūrya |
viśva̱m ā bhā̍si roca̱nam || RV_1,050.04

pra̱tyaṅ de̱vānā̱ṁ viśa̍ḥ pra̱tyaṅṅ ud e̍ṣi̱ mānu̍ṣān |
pra̱tyaṅ viśva̱ṁ sva̍r dṛ̱śe || RV_1,050.05

yenā̍ pāvaka̱ cakṣa̍sā bhura̱ṇyanta̱ṁ janā̱m̐ anu̍ |
tvaṁ va̍ruṇa̱ paśya̍si || RV_1,050.06

vi dyām e̍ṣi̱ raja̍s pṛ̱thv ahā̱ mimā̍no a̱ktubhi̍ḥ |
paśya̱ñ janmā̍ni sūrya || RV_1,050.07

sa̱pta tvā̍ ha̱rito̱ rathe̱ vaha̍nti deva sūrya |
śo̱ciṣke̍śaṁ vicakṣaṇa || RV_1,050.08

ayu̍kta sa̱pta śu̱ndhyuva̱ḥ sūro̱ ratha̍sya na̱ptya̍ḥ |
tābhi̍r yāti̱ svayu̍ktibhiḥ || RV_1,050.09

ud va̱yaṁ tama̍sa̱s pari̱ jyoti̱ṣ paśya̍nta̱ utta̍ram |
de̱vaṁ de̍va̱trā sūrya̱m aga̍nma̱ jyoti̍r utta̱mam || RV_1,050.10

u̱dyann a̱dya mi̍tramaha ā̱roha̱nn utta̍rā̱ṁ diva̍m |
hṛ̱dro̱gam mama̍ sūrya hari̱māṇa̍ṁ ca nāśaya || RV_1,050.11

śuke̍ṣu me hari̱māṇa̍ṁ ropa̱ṇākā̍su dadhmasi |
atho̍ hāridra̱veṣu̍ me hari̱māṇa̱ṁ ni da̍dhmasi || RV_1,050.12

ud a̍gād a̱yam ā̍di̱tyo viśve̍na̱ saha̍sā sa̱ha |
dvi̱ṣanta̱m mahya̍ṁ ra̱ndhaya̱n mo a̱haṁ dvi̍ṣa̱te ra̍dham || RV_1,050.13

a̱bhi tyam me̱ṣam pu̍ruhū̱tam ṛ̱gmiya̱m indra̍ṁ gī̱rbhir ma̍datā̱ vasvo̍ arṇa̱vam |
yasya̱ dyāvo̱ na vi̱cara̍nti̱ mānu̍ṣā bhu̱je maṁhi̍ṣṭham a̱bhi vipra̍m arcata || RV_1,051.01

a̱bhīm a̍vanvan svabhi̱ṣṭim ū̱tayo̍ 'ntarikṣa̱prāṁ tavi̍ṣībhi̱r āvṛ̍tam |
indra̱ṁ dakṣā̍sa ṛ̱bhavo̍ mada̱cyuta̍ṁ śa̱takra̍tu̱ṁ java̍nī sū̱nṛtāru̍hat || RV_1,051.02

tvaṁ go̱tram aṅgi̍robhyo 'vṛṇo̱r apo̱tātra̍ye śa̱tadu̍reṣu gātu̱vit |
sa̱sena̍ cid vima̱dāyā̍vaho̱ vasv ā̱jāv adri̍ṁ vāvasā̱nasya̍ na̱rtaya̍n || RV_1,051.03

tvam a̱pām a̍pi̱dhānā̍vṛṇo̱r apādhā̍raya̱ḥ parva̍te̱ dānu̍ma̱d vasu̍ |
vṛ̱traṁ yad i̍ndra̱ śava̱sāva̍dhī̱r ahi̱m ād it sūrya̍ṁ di̱vy āro̍hayo dṛ̱śe || RV_1,051.04

tvam mā̱yābhi̱r apa̍ mā̱yino̍ 'dhamaḥ sva̱dhābhi̱r ye adhi̱ śuptā̱v aju̍hvata |
tvam pipro̍r nṛmaṇa̱ḥ prāru̍ja̱ḥ pura̱ḥ pra ṛ̱jiśvā̍naṁ dasyu̱hatye̍ṣv āvitha || RV_1,051.05

tvaṁ kutsa̍ṁ śuṣṇa̱hatye̍ṣv āvi̱thāra̍ndhayo 'tithi̱gvāya̱ śamba̍ram |
ma̱hānta̍ṁ cid arbu̱daṁ ni kra̍mīḥ pa̱dā sa̱nād e̱va da̍syu̱hatyā̍ya jajñiṣe || RV_1,051.06

tve viśvā̱ tavi̍ṣī sa̱dhrya̍g ghi̱tā tava̱ rādha̍ḥ somapī̱thāya̍ harṣate |
tava̱ vajra̍ś cikite bā̱hvor hi̱to vṛ̱ścā śatro̱r ava̱ viśvā̍ni̱ vṛṣṇyā̍ || RV_1,051.07

vi jā̍nī̱hy āryā̱n ye ca̱ dasya̍vo ba̱rhiṣma̍te randhayā̱ śāsa̍d avra̱tān |
śākī̍ bhava̱ yaja̍mānasya codi̱tā viśvet tā te̍ sadha̱māde̍ṣu cākana || RV_1,051.08

anu̍vratāya ra̱ndhaya̱nn apa̍vratān ā̱bhūbhi̱r indra̍ḥ śna̱thaya̱nn anā̍bhuvaḥ |
vṛ̱ddhasya̍ ci̱d vardha̍to̱ dyām ina̍kṣata̱ḥ stavā̍no va̱mro vi ja̍ghāna sa̱ṁdiha̍ḥ || RV_1,051.09

takṣa̱d yat ta̍ u̱śanā̱ saha̍sā̱ saho̱ vi roda̍sī ma̱jmanā̍ bādhate̱ śava̍ḥ |
ā tvā̱ vāta̍sya nṛmaṇo mano̱yuja̱ ā pūrya̍māṇam avahann a̱bhi śrava̍ḥ || RV_1,051.10

mandi̍ṣṭa̱ yad u̱śane̍ kā̱vye sacā̱m̐ indro̍ va̱ṅkū va̍ṅku̱tarādhi̍ tiṣṭhati |
u̱gro ya̱yiṁ nir a̱paḥ srota̍sāsṛja̱d vi śuṣṇa̍sya dṛṁhi̱tā ai̍raya̱t pura̍ḥ || RV_1,051.11

ā smā̱ ratha̍ṁ vṛṣa̱pāṇe̍ṣu tiṣṭhasi śāryā̱tasya̱ prabhṛ̍tā̱ yeṣu̱ manda̍se |
indra̱ yathā̍ su̱taso̍meṣu cā̱kano̍ 'na̱rvāṇa̱ṁ śloka̱m ā ro̍hase di̱vi || RV_1,051.12

ada̍dā̱ arbhā̍m maha̱te va̍ca̱syave̍ ka̱kṣīva̍te vṛca̱yām i̍ndra sunva̱te |
menā̍bhavo vṛṣaṇa̱śvasya̍ sukrato̱ viśvet tā te̱ sava̍neṣu pra̱vācyā̍ || RV_1,051.13

indro̍ aśrāyi su̱dhyo̍ nire̱ke pa̱jreṣu̱ stomo̱ duryo̱ na yūpa̍ḥ |
a̱śva̱yur ga̱vyū ra̍tha̱yur va̍sū̱yur indra̱ id rā̱yaḥ kṣa̍yati praya̱ntā || RV_1,051.14

i̱daṁ namo̍ vṛṣa̱bhāya̍ sva̱rāje̍ sa̱tyaśu̍ṣmāya ta̱vase̍ 'vāci |
a̱sminn i̍ndra vṛ̱jane̱ sarva̍vīrā̱ḥ smat sū̱ribhi̱s tava̱ śarma̍n syāma || RV_1,051.15

tyaṁ su me̱ṣam ma̍hayā sva̱rvida̍ṁ śa̱taṁ yasya̍ su̱bhva̍ḥ sā̱kam īra̍te |
atya̱ṁ na vāja̍ṁ havana̱syada̱ṁ ratha̱m endra̍ṁ vavṛtyā̱m ava̍se suvṛ̱ktibhi̍ḥ || RV_1,052.01

sa parva̍to̱ na dha̱ruṇe̱ṣv acyu̍taḥ sa̱hasra̍mūti̱s tavi̍ṣīṣu vāvṛdhe |
indro̱ yad vṛ̱tram ava̍dhīn nadī̱vṛta̍m u̱bjann arṇā̍ṁsi̱ jarhṛ̍ṣāṇo̱ andha̍sā || RV_1,052.02

sa hi dva̱ro dva̱riṣu̍ va̱vra ūdha̍ni ca̱ndrabu̍dhno̱ mada̍vṛddho manī̱ṣibhi̍ḥ |
indra̱ṁ tam a̍hve svapa̱syayā̍ dhi̱yā maṁhi̍ṣṭharāti̱ṁ sa hi papri̱r andha̍saḥ || RV_1,052.03

ā yam pṛ̱ṇanti̍ di̱vi sadma̍barhiṣaḥ samu̱draṁ na su̱bhva1̱̍ḥ svā a̱bhiṣṭa̍yaḥ |
taṁ vṛ̍tra̱hatye̱ anu̍ tasthur ū̱taya̱ḥ śuṣmā̱ indra̍m avā̱tā ahru̍tapsavaḥ || RV_1,052.04

a̱bhi svavṛ̍ṣṭi̱m made̍ asya̱ yudhya̍to ra̱ghvīr i̍va prava̱ṇe sa̍srur ū̱taya̍ḥ |
indro̱ yad va̱jrī dhṛ̱ṣamā̍ṇo̱ andha̍sā bhi̱nad va̱lasya̍ pari̱dhīm̐r i̍va tri̱taḥ || RV_1,052.05

parī̍ṁ ghṛ̱ṇā ca̍rati titvi̱ṣe śavo̱ 'po vṛ̱tvī raja̍so bu̱dhnam āśa̍yat |
vṛ̱trasya̱ yat pra̍va̱ṇe du̱rgṛbhi̍śvano nija̱ghantha̱ hanvo̍r indra tanya̱tum || RV_1,052.06

hra̱daṁ na hi tvā̍ nyṛ̱ṣanty ū̱rmayo̱ brahmā̍ṇīndra̱ tava̱ yāni̱ vardha̍nā |
tvaṣṭā̍ cit te̱ yujya̍ṁ vāvṛdhe̱ śava̍s ta̱takṣa̱ vajra̍m a̱bhibhū̍tyojasam || RV_1,052.07

ja̱gha̱nvām̐ u̱ hari̍bhiḥ sambhṛtakrata̱v indra̍ vṛ̱tram manu̍ṣe gātu̱yann a̱paḥ |
aya̍cchathā bā̱hvor vajra̍m āya̱sam adhā̍rayo di̱vy ā sūrya̍ṁ dṛ̱śe || RV_1,052.08

bṛ̱hat svaśca̍ndra̱m ama̍va̱d yad u̱kthya1̱̍m akṛ̍ṇvata bhi̱yasā̱ roha̍ṇaṁ di̱vaḥ |
yan mānu̍ṣapradhanā̱ indra̍m ū̱taya̱ḥ sva̍r nṛ̱ṣāco̍ ma̱ruto 'ma̍da̱nn anu̍ || RV_1,052.09

dyauś ci̍d a̱syāma̍vā̱m̐ ahe̍ḥ sva̱nād ayo̍yavīd bhi̱yasā̱ vajra̍ indra te |
vṛ̱trasya̱ yad ba̍dbadhā̱nasya̍ rodasī̱ made̍ su̱tasya̱ śava̱sābhi̍na̱c chira̍ḥ || RV_1,052.10

yad in nv i̍ndra pṛthi̱vī daśa̍bhuji̱r ahā̍ni̱ viśvā̍ ta̱tana̍nta kṛ̱ṣṭaya̍ḥ |
atrāha̍ te maghava̱n viśru̍ta̱ṁ saho̱ dyām anu̱ śava̍sā ba̱rhaṇā̍ bhuvat || RV_1,052.11

tvam a̱sya pā̱re raja̍so̱ vyo̍mana̱ḥ svabhū̍tyojā̱ ava̍se dhṛṣanmanaḥ |
ca̱kṛ̱ṣe bhūmi̍m prati̱māna̱m oja̍so̱ 'paḥ sva̍ḥ pari̱bhūr e̱ṣy ā diva̍m || RV_1,052.12

tvam bhu̍vaḥ prati̱māna̍m pṛthi̱vyā ṛ̱ṣvavī̍rasya bṛha̱taḥ pati̍r bhūḥ |
viśva̱m āprā̍ a̱ntari̍kṣam mahi̱tvā sa̱tyam a̱ddhā naki̍r a̱nyas tvāvā̍n || RV_1,052.13

na yasya̱ dyāvā̍pṛthi̱vī anu̱ vyaco̱ na sindha̍vo̱ raja̍so̱ anta̍m āna̱śuḥ |
nota svavṛ̍ṣṭi̱m made̍ asya̱ yudhya̍ta̱ eko̍ a̱nyac ca̍kṛṣe̱ viśva̍m ānu̱ṣak || RV_1,052.14

ārca̱nn atra̍ ma̱ruta̱ḥ sasmi̍nn ā̱jau viśve̍ de̱vāso̍ amada̱nn anu̍ tvā |
vṛ̱trasya̱ yad bhṛ̍ṣṭi̱matā̍ va̱dhena̱ ni tvam i̍ndra̱ praty ā̱naṁ ja̱ghantha̍ || RV_1,052.15

ny ū̱3̱̍ ṣu vāca̱m pra ma̱he bha̍rāmahe̱ gira̱ indrā̍ya̱ sada̍ne vi̱vasva̍taḥ |
nū ci̱d dhi ratna̍ṁ sasa̱tām i̱vāvi̍da̱n na du̍ṣṭu̱tir dra̍viṇo̱deṣu̍ śasyate || RV_1,053.01

du̱ro aśva̍sya du̱ra i̍ndra̱ gor a̍si du̱ro yava̍sya̱ vasu̍na i̱nas pati̍ḥ |
śi̱kṣā̱na̱raḥ pra̱divo̱ akā̍makarśana̱ḥ sakhā̱ sakhi̍bhya̱s tam i̱daṁ gṛ̍ṇīmasi || RV_1,053.02

śacī̍va indra purukṛd dyumattama̱ taved i̱dam a̱bhita̍ś cekite̱ vasu̍ |
ata̍ḥ sa̱ṁgṛbhyā̍bhibhūta̱ ā bha̍ra̱ mā tvā̍ya̱to ja̍ri̱tuḥ kāma̍m ūnayīḥ || RV_1,053.03

e̱bhir dyubhi̍ḥ su̱manā̍ e̱bhir indu̍bhir nirundhā̱no ama̍ti̱ṁ gobhi̍r a̱śvinā̍ |
indre̍ṇa̱ dasyu̍ṁ da̱raya̍nta̱ indu̍bhir yu̱tadve̍ṣasa̱ḥ sam i̱ṣā ra̍bhemahi || RV_1,053.04

sam i̍ndra rā̱yā sam i̱ṣā ra̍bhemahi̱ saṁ vāje̍bhiḥ puruśca̱ndrair a̱bhidyu̍bhiḥ |
saṁ de̱vyā prama̍tyā vī̱raśu̍ṣmayā̱ goa̍gra̱yāśvā̍vatyā rabhemahi || RV_1,053.05

te tvā̱ madā̍ amada̱n tāni̱ vṛṣṇyā̱ te somā̍so vṛtra̱hatye̍ṣu satpate |
yat kā̱rave̱ daśa̍ vṛ̱trāṇy a̍pra̱ti ba̱rhiṣma̍te̱ ni sa̱hasrā̍ṇi ba̱rhaya̍ḥ || RV_1,053.06

yu̱dhā yudha̱m upa̱ ghed e̍ṣi dhṛṣṇu̱yā pu̱rā pura̱ṁ sam i̱daṁ ha̱ṁsy oja̍sā |
namyā̱ yad i̍ndra̱ sakhyā̍ parā̱vati̍ niba̱rhayo̱ namu̍ci̱ṁ nāma̍ mā̱yina̍m || RV_1,053.07

tvaṁ kara̍ñjam u̱ta pa̱rṇaya̍ṁ vadhī̱s teji̍ṣṭhayātithi̱gvasya̍ varta̱nī |
tvaṁ śa̱tā vaṅgṛ̍dasyābhina̱t puro̍ 'nānu̱daḥ pari̍ṣūtā ṛ̱jiśva̍nā || RV_1,053.08

tvam e̱tāñ ja̍na̱rājño̱ dvir daśā̍ba̱ndhunā̍ su̱śrava̍sopaja̱gmuṣa̍ḥ |
ṣa̱ṣṭiṁ sa̱hasrā̍ nava̱tiṁ nava̍ śru̱to ni ca̱kreṇa̱ rathyā̍ du̱ṣpadā̍vṛṇak || RV_1,053.09

tvam ā̍vitha su̱śrava̍sa̱ṁ tavo̱tibhi̱s tava̱ trāma̍bhir indra̱ tūrva̍yāṇam |
tvam a̍smai̱ kutsa̍m atithi̱gvam ā̱yum ma̱he rājñe̱ yūne̍ arandhanāyaḥ || RV_1,053.10

ya u̱dṛcī̍ndra de̱vago̍pā̱ḥ sakhā̍yas te śi̱vata̍mā̱ asā̍ma |
tvāṁ sto̍ṣāma̱ tvayā̍ su̱vīrā̱ drāghī̍ya̱ āyu̍ḥ prata̱raṁ dadhā̍nāḥ || RV_1,053.11

mā no̍ a̱smin ma̍ghavan pṛ̱tsv aṁha̍si na̱hi te̱ anta̱ḥ śava̍saḥ parī̱ṇaśe̍ |
akra̍ndayo na̱dyo̱3̱̍ roru̍va̱d vanā̍ ka̱thā na kṣo̱ṇīr bhi̱yasā̱ sam ā̍rata || RV_1,054.01

arcā̍ śa̱krāya̍ śā̱kine̱ śacī̍vate śṛ̱ṇvanta̱m indra̍m ma̱haya̍nn a̱bhi ṣṭu̍hi |
yo dhṛ̱ṣṇunā̱ śava̍sā̱ roda̍sī u̱bhe vṛṣā̍ vṛṣa̱tvā vṛ̍ṣa̱bho nyṛ̱ñjate̍ || RV_1,054.02

arcā̍ di̱ve bṛ̍ha̱te śū̱ṣya1̱̍ṁ vaca̱ḥ svakṣa̍tra̱ṁ yasya̍ dhṛṣa̱to dhṛ̱ṣan mana̍ḥ |
bṛ̱hacchra̍vā̱ asu̍ro ba̱rhaṇā̍ kṛ̱taḥ pu̱ro hari̍bhyāṁ vṛṣa̱bho ratho̱ hi ṣaḥ || RV_1,054.03

tvaṁ di̱vo bṛ̍ha̱taḥ sānu̍ kopa̱yo 'va̱ tmanā̍ dhṛṣa̱tā śamba̍ram bhinat |
yan mā̱yino̍ vra̱ndino̍ ma̱ndinā̍ dhṛ̱ṣac chi̱tāṁ gabha̍stim a̱śani̍m pṛta̱nyasi̍ || RV_1,054.04

ni yad vṛ̱ṇakṣi̍ śvasa̱nasya̍ mū̱rdhani̱ śuṣṇa̍sya cid vra̱ndino̱ roru̍va̱d vanā̍ |
prā̱cīne̍na̱ mana̍sā ba̱rhaṇā̍vatā̱ yad a̱dyā ci̍t kṛ̱ṇava̱ḥ kas tvā̱ pari̍ || RV_1,054.05

tvam ā̍vitha̱ narya̍ṁ tu̱rvaśa̱ṁ yadu̱ṁ tvaṁ tu̱rvīti̍ṁ va̱yya̍ṁ śatakrato |
tvaṁ ratha̱m eta̍śa̱ṁ kṛtvye̱ dhane̱ tvam puro̍ nava̱tiṁ da̍mbhayo̱ nava̍ || RV_1,054.06

sa ghā̱ rājā̱ satpa̍tiḥ śūśuva̱j jano̍ rā̱taha̍vya̱ḥ prati̱ yaḥ śāsa̱m inva̍ti |
u̱kthā vā̱ yo a̍bhigṛ̱ṇāti̱ rādha̍sā̱ dānu̍r asmā̱ upa̍rā pinvate di̱vaḥ || RV_1,054.07

asa̍maṁ kṣa̱tram asa̍mā manī̱ṣā pra so̍ma̱pā apa̍sā santu̱ neme̍ |
ye ta̍ indra da̱duṣo̍ va̱rdhaya̍nti̱ mahi̍ kṣa̱traṁ sthavi̍ra̱ṁ vṛṣṇya̍ṁ ca || RV_1,054.08

tubhyed e̱te ba̍hu̱lā adri̍dugdhāś camū̱ṣada̍ś cama̱sā i̍ndra̱pānā̍ḥ |
vy a̍śnuhi ta̱rpayā̱ kāma̍m eṣā̱m athā̱ mano̍ vasu̱deyā̍ya kṛṣva || RV_1,054.09

a̱pām a̍tiṣṭhad dha̱ruṇa̍hvara̱ṁ tamo̱ 'ntar vṛ̱trasya̍ ja̱ṭhare̍ṣu̱ parva̍taḥ |
a̱bhīm indro̍ na̱dyo̍ va̱vriṇā̍ hi̱tā viśvā̍ anu̱ṣṭhāḥ pra̍va̱ṇeṣu̍ jighnate || RV_1,054.10

sa śevṛ̍dha̱m adhi̍ dhā dyu̱mnam a̱sme mahi̍ kṣa̱traṁ ja̍nā̱ṣāḻ i̍ndra̱ tavya̍m |
rakṣā̍ ca no ma̱ghona̍ḥ pā̱hi sū̱rīn rā̱ye ca̍ naḥ svapa̱tyā i̱ṣe dhā̍ḥ || RV_1,054.11

di̱vaś ci̍d asya vari̱mā vi pa̍pratha̱ indra̱ṁ na ma̱hnā pṛ̍thi̱vī ca̱na prati̍ |
bhī̱mas tuvi̍ṣmāñ carṣa̱ṇibhya̍ āta̱paḥ śiśī̍te̱ vajra̱ṁ teja̍se̱ na vaṁsa̍gaḥ || RV_1,055.01

so a̍rṇa̱vo na na̱dya̍ḥ samu̱driya̱ḥ prati̍ gṛbhṇāti̱ viśri̍tā̱ varī̍mabhiḥ |
indra̱ḥ soma̍sya pī̱taye̍ vṛṣāyate sa̱nāt sa yu̱dhma oja̍sā panasyate || RV_1,055.02

tvaṁ tam i̍ndra̱ parva̍ta̱ṁ na bhoja̍se ma̱ho nṛ̱mṇasya̱ dharma̍ṇām irajyasi |
pra vī̱rye̍ṇa de̱vatāti̍ cekite̱ viśva̍smā u̱graḥ karma̍ṇe pu̱rohi̍taḥ || RV_1,055.03

sa id vane̍ nama̱syubhi̍r vacasyate̱ cāru̱ jane̍ṣu prabruvā̱ṇa i̍ndri̱yam |
vṛṣā̱ chandu̍r bhavati harya̱to vṛṣā̱ kṣeme̍ṇa̱ dhenā̍m ma̱ghavā̱ yad inva̍ti || RV_1,055.04

sa in ma̱hāni̍ sami̱thāni̍ ma̱jmanā̍ kṛ̱ṇoti̍ yu̱dhma oja̍sā̱ jane̍bhyaḥ |
adhā̍ ca̱na śrad da̍dhati̱ tviṣī̍mata̱ indrā̍ya̱ vajra̍ṁ ni̱ghani̍ghnate va̱dham || RV_1,055.05

sa hi śra̍va̱syuḥ sada̍nāni kṛ̱trimā̍ kṣma̱yā vṛ̍dhā̱na oja̍sā vinā̱śaya̍n |
jyotī̍ṁṣi kṛ̱ṇvann a̍vṛ̱kāṇi̱ yajya̱ve 'va̍ su̱kratu̱ḥ sarta̱vā a̱paḥ sṛ̍jat || RV_1,055.06

dā̱nāya̱ mana̍ḥ somapāvann astu te̱ 'rvāñcā̱ harī̍ vandanaśru̱d ā kṛ̍dhi |
yami̍ṣṭhāsa̱ḥ sāra̍thayo̱ ya i̍ndra te̱ na tvā̱ ketā̱ ā da̍bhnuvanti̱ bhūrṇa̍yaḥ || RV_1,055.07

apra̍kṣita̱ṁ vasu̍ bibharṣi̱ hasta̍yo̱r aṣā̍ḻha̱ṁ saha̍s ta̱nvi̍ śru̱to da̍dhe |
āvṛ̍tāso 'va̱tāso̱ na ka̱rtṛbhi̍s ta̱nūṣu̍ te̱ krata̍va indra̱ bhūra̍yaḥ || RV_1,055.08

e̱ṣa pra pū̱rvīr ava̱ tasya̍ ca̱mriṣo 'tyo̱ na yoṣā̱m ud a̍yaṁsta bhu̱rvaṇi̍ḥ |
dakṣa̍m ma̱he pā̍yayate hira̱ṇyaya̱ṁ ratha̍m ā̱vṛtyā̱ hari̍yoga̱m ṛbhva̍sam || RV_1,056.01

taṁ gū̱rtayo̍ nema̱nniṣa̱ḥ parī̍ṇasaḥ samu̱draṁ na sa̱ṁcara̍ṇe sani̱ṣyava̍ḥ |
pati̱ṁ dakṣa̍sya vi̱datha̍sya̱ nū saho̍ gi̱riṁ na ve̱nā adhi̍ roha̱ teja̍sā || RV_1,056.02

sa tu̱rvaṇi̍r ma̱hām̐ a̍re̱ṇu pauṁsye̍ gi̱rer bhṛ̱ṣṭir na bhrā̍jate tu̱jā śava̍ḥ |
yena̱ śuṣṇa̍m mā̱yina̍m āya̱so made̍ du̱dhra ā̱bhūṣu̍ rā̱maya̱n ni dāma̍ni || RV_1,056.03

de̱vī yadi̱ tavi̍ṣī̱ tvāvṛ̍dho̱taya̱ indra̱ṁ siṣa̍kty u̱ṣasa̱ṁ na sūrya̍ḥ |
yo dhṛ̱ṣṇunā̱ śava̍sā̱ bādha̍te̱ tama̱ iya̍rti re̱ṇum bṛ̱had a̍rhari̱ṣvaṇi̍ḥ || RV_1,056.04

vi yat ti̱ro dha̱ruṇa̱m acyu̍ta̱ṁ rajo 'ti̍ṣṭhipo di̱va ātā̍su ba̱rhaṇā̍ |
sva̍rmīḻhe̱ yan mada̍ indra̱ harṣyāha̍n vṛ̱traṁ nir a̱pām au̍bjo arṇa̱vam || RV_1,056.05

tvaṁ di̱vo dha̱ruṇa̍ṁ dhiṣa̱ oja̍sā pṛthi̱vyā i̍ndra̱ sada̍neṣu̱ māhi̍naḥ |
tvaṁ su̱tasya̱ made̍ ariṇā a̱po vi vṛ̱trasya̍ sa̱mayā̍ pā̱ṣyā̍rujaḥ || RV_1,056.06

pra maṁhi̍ṣṭhāya bṛha̱te bṛ̱hadra̍ye sa̱tyaśu̍ṣmāya ta̱vase̍ ma̱tim bha̍re |
a̱pām i̍va prava̱ṇe yasya̍ du̱rdhara̱ṁ rādho̍ vi̱śvāyu̱ śava̍se̱ apā̍vṛtam || RV_1,057.01

adha̍ te̱ viśva̱m anu̍ hāsad i̱ṣṭaya̱ āpo̍ ni̱mneva̱ sava̍nā ha̱viṣma̍taḥ |
yat parva̍te̱ na sa̱maśī̍ta harya̱ta indra̍sya̱ vajra̱ḥ śnathi̍tā hira̱ṇyaya̍ḥ || RV_1,057.02

a̱smai bhī̱māya̱ nama̍sā̱ sam a̍dhva̱ra uṣo̱ na śu̍bhra̱ ā bha̍rā̱ panī̍yase |
yasya̱ dhāma̱ śrava̍se̱ nāme̍ndri̱yaṁ jyoti̱r akā̍ri ha̱rito̱ nāya̍se || RV_1,057.03

i̱me ta̍ indra̱ te va̱yam pu̍ruṣṭuta̱ ye tvā̱rabhya̱ carā̍masi prabhūvaso |
na̱hi tvad a̱nyo gi̍rvaṇo̱ gira̱ḥ sagha̍t kṣo̱ṇīr i̍va̱ prati̍ no harya̱ tad vaca̍ḥ || RV_1,057.04

bhūri̍ ta indra vī̱rya1̱̍ṁ tava̍ smasy a̱sya sto̱tur ma̍ghava̱n kāma̱m ā pṛ̍ṇa |
anu̍ te̱ dyaur bṛ̍ha̱tī vī̱rya̍m mama i̱yaṁ ca̍ te pṛthi̱vī ne̍ma̱ oja̍se || RV_1,057.05

tvaṁ tam i̍ndra̱ parva̍tam ma̱hām u̱ruṁ vajre̍ṇa vajrin parva̱śaś ca̍kartitha |
avā̍sṛjo̱ nivṛ̍tā̱ḥ sarta̱vā a̱paḥ sa̱trā viśva̍ṁ dadhiṣe̱ keva̍la̱ṁ saha̍ḥ || RV_1,057.06

nū ci̍t saho̱jā a̱mṛto̱ ni tu̍ndate̱ hotā̱ yad dū̱to abha̍vad vi̱vasva̍taḥ |
vi sādhi̍ṣṭhebhiḥ pa̱thibhī̱ rajo̍ mama̱ ā de̱vatā̍tā ha̱viṣā̍ vivāsati || RV_1,058.01

ā svam adma̍ yu̱vamā̍no a̱jara̍s tṛ̱ṣv a̍vi̱ṣyann a̍ta̱seṣu̍ tiṣṭhati |
atyo̱ na pṛ̱ṣṭham pru̍ṣi̱tasya̍ rocate di̱vo na sānu̍ sta̱naya̍nn acikradat || RV_1,058.02

krā̱ṇā ru̱drebhi̱r vasu̍bhiḥ pu̱rohi̍to̱ hotā̱ niṣa̍tto rayi̱ṣāḻ ama̍rtyaḥ |
ratho̱ na vi̱kṣv ṛ̍ñjasā̱na ā̱yuṣu̱ vy ā̍nu̱ṣag vāryā̍ de̱va ṛ̍ṇvati || RV_1,058.03

vi vāta̍jūto ata̱seṣu̍ tiṣṭhate̱ vṛthā̍ ju̱hūbhi̱ḥ sṛṇyā̍ tuvi̱ṣvaṇi̍ḥ |
tṛ̱ṣu yad a̍gne va̱nino̍ vṛṣā̱yase̍ kṛ̱ṣṇaṁ ta̱ ema̱ ruśa̍dūrme ajara || RV_1,058.04

tapu̍rjambho̱ vana̱ ā vāta̍codito yū̱the na sā̱hvām̐ ava̍ vāti̱ vaṁsa̍gaḥ |
a̱bhi̱vraja̱nn akṣi̍ta̱m pāja̍sā̱ raja̍ḥ sthā̱tuś ca̱ratha̍m bhayate pata̱triṇa̍ḥ || RV_1,058.05

da̱dhuṣ ṭvā̱ bhṛga̍vo̱ mānu̍ṣe̱ṣv ā ra̱yiṁ na cāru̍ṁ su̱hava̱ṁ jane̍bhyaḥ |
hotā̍ram agne̱ ati̍thi̱ṁ vare̍ṇyam mi̱traṁ na śeva̍ṁ di̱vyāya̱ janma̍ne || RV_1,058.06

hotā̍raṁ sa̱pta ju̱hvo̱3̱̍ yaji̍ṣṭha̱ṁ yaṁ vā̱ghato̍ vṛ̱ṇate̍ adhva̱reṣu̍ |
a̱gniṁ viśve̍ṣām ara̱tiṁ vasū̍nāṁ sapa̱ryāmi̱ praya̍sā̱ yāmi̱ ratna̍m || RV_1,058.07

acchi̍drā sūno sahaso no a̱dya sto̱tṛbhyo̍ mitramaha̱ḥ śarma̍ yaccha |
agne̍ gṛ̱ṇanta̱m aṁha̍sa uru̱ṣyorjo̍ napāt pū̱rbhir āya̍sībhiḥ || RV_1,058.08

bhavā̱ varū̍thaṁ gṛṇa̱te vi̍bhāvo̱ bhavā̍ maghavan ma̱ghava̍dbhya̱ḥ śarma̍ |
u̱ru̱ṣyāgne̱ aṁha̍so gṛ̱ṇanta̍m prā̱tar ma̱kṣū dhi̱yāva̍sur jagamyāt || RV_1,058.09

va̱yā id a̍gne a̱gnaya̍s te a̱nye tve viśve̍ a̱mṛtā̍ mādayante |
vaiśvā̍nara̱ nābhi̍r asi kṣitī̱nāṁ sthūṇe̍va̱ janā̍m̐ upa̱mid ya̍yantha || RV_1,059.01

mū̱rdhā di̱vo nābhi̍r a̱gniḥ pṛ̍thi̱vyā athā̍bhavad ara̱tī roda̍syoḥ |
taṁ tvā̍ de̱vāso̍ 'janayanta de̱vaṁ vaiśvā̍nara̱ jyoti̱r id āryā̍ya || RV_1,059.02

ā sūrye̱ na ra̱śmayo̍ dhru̱vāso̍ vaiśvāna̱re da̍dhire̱ 'gnā vasū̍ni |
yā parva̍te̱ṣv oṣa̍dhīṣv a̱psu yā mānu̍ṣe̱ṣv asi̱ tasya̱ rājā̍ || RV_1,059.03

bṛ̱ha̱tī i̍va sū̱nave̱ roda̍sī̱ giro̱ hotā̍ manu̱ṣyo̱3̱̍ na dakṣa̍ḥ |
sva̍rvate sa̱tyaśu̍ṣmāya pū̱rvīr vai̍śvāna̱rāya̱ nṛta̍māya ya̱hvīḥ || RV_1,059.04

di̱vaś ci̍t te bṛha̱to jā̍tavedo̱ vaiśvā̍nara̱ pra ri̍rice mahi̱tvam |
rājā̍ kṛṣṭī̱nām a̍si̱ mānu̍ṣīṇāṁ yu̱dhā de̱vebhyo̱ vari̍vaś cakartha || RV_1,059.05

pra nū ma̍hi̱tvaṁ vṛ̍ṣa̱bhasya̍ voca̱ṁ yam pū̱ravo̍ vṛtra̱haṇa̱ṁ saca̍nte |
vai̱śvā̱na̱ro dasyu̍m a̱gnir ja̍gha̱nvām̐ adhū̍no̱t kāṣṭhā̱ ava̱ śamba̍ram bhet || RV_1,059.06

vai̱śvā̱na̱ro ma̍hi̱mnā vi̱śvakṛ̍ṣṭir bha̱radvā̍jeṣu yaja̱to vi̱bhāvā̍ |
śā̱ta̱va̱ne̱ye śa̱tinī̍bhir a̱gniḥ pu̍ruṇī̱the ja̍rate sū̱nṛtā̍vān || RV_1,059.07

vahni̍ṁ ya̱śasa̍ṁ vi̱datha̍sya ke̱tuṁ su̍prā̱vya̍ṁ dū̱taṁ sa̱dyoa̍rtham |
dvi̱janmā̍naṁ ra̱yim i̍va praśa̱staṁ rā̱tim bha̍ra̱d bhṛga̍ve māta̱riśvā̍ || RV_1,060.01

a̱sya śāsu̍r u̱bhayā̍saḥ sacante ha̱viṣma̍nta u̱śijo̱ ye ca̱ martā̍ḥ |
di̱vaś ci̱t pūrvo̱ ny a̍sādi̱ hotā̱pṛcchyo̍ vi̱śpati̍r vi̱kṣu ve̱dhāḥ || RV_1,060.02

taṁ navya̍sī hṛ̱da ā jāya̍mānam a̱smat su̍kī̱rtir madhu̍jihvam aśyāḥ |
yam ṛ̱tvijo̍ vṛ̱jane̱ mānu̍ṣāsa̱ḥ praya̍svanta ā̱yavo̱ jīja̍nanta || RV_1,060.03

u̱śik pā̍va̱ko vasu̱r mānu̍ṣeṣu̱ vare̍ṇyo̱ hotā̍dhāyi vi̱kṣu |
damū̍nā gṛ̱hapa̍ti̱r dama̱ ām̐ a̱gnir bhu̍vad rayi̱patī̍ rayī̱ṇām || RV_1,060.04

taṁ tvā̍ va̱yam pati̍m agne rayī̱ṇām pra śa̍ṁsāmo ma̱tibhi̱r gota̍māsaḥ |
ā̱śuṁ na vā̍jambha̱ram ma̱rjaya̍ntaḥ prā̱tar ma̱kṣū dhi̱yāva̍sur jagamyāt || RV_1,060.05

a̱smā id u̱ pra ta̱vase̍ tu̱rāya̱ prayo̱ na ha̍rmi̱ stoma̱m māhi̍nāya |
ṛcī̍ṣamā̱yādhri̍gava̱ oha̱m indrā̍ya̱ brahmā̍ṇi rā̱tata̍mā || RV_1,061.01

a̱smā id u̱ praya̍ iva̱ pra ya̍ṁsi̱ bharā̍my āṅgū̱ṣam bādhe̍ suvṛ̱kti |
indrā̍ya hṛ̱dā mana̍sā manī̱ṣā pra̱tnāya̱ patye̱ dhiyo̍ marjayanta || RV_1,061.02

a̱smā id u̱ tyam u̍pa̱maṁ sva̱rṣām bharā̍my āṅgū̱ṣam ā̱sye̍na |
maṁhi̍ṣṭha̱m accho̍ktibhir matī̱nāṁ su̍vṛ̱ktibhi̍ḥ sū̱riṁ vā̍vṛ̱dhadhyai̍ || RV_1,061.03

a̱smā id u̱ stoma̱ṁ saṁ hi̍nomi̱ ratha̱ṁ na taṣṭe̍va̱ tatsi̍nāya |
gira̍ś ca̱ girvā̍hase suvṛ̱ktīndrā̍ya viśvami̱nvam medhi̍rāya || RV_1,061.04

a̱smā id u̱ sapti̍m iva śrava̱syendrā̍yā̱rkaṁ ju̱hvā̱3̱̍ sam a̍ñje |
vī̱raṁ dā̱nauka̍saṁ va̱ndadhyai̍ pu̱rāṁ gū̱rtaśra̍vasaṁ da̱rmāṇa̍m || RV_1,061.05

a̱smā id u̱ tvaṣṭā̍ takṣa̱d vajra̱ṁ svapa̍stamaṁ sva̱rya1̱̍ṁ raṇā̍ya |
vṛ̱trasya̍ cid vi̱dad yena̱ marma̍ tu̱jann īśā̍nas tuja̱tā ki̍ye̱dhāḥ || RV_1,061.06

a̱syed u̍ mā̱tuḥ sava̍neṣu sa̱dyo ma̱haḥ pi̱tum pa̍pi̱vāñ cārv annā̍ |
mu̱ṣā̱yad viṣṇu̍ḥ paca̱taṁ sahī̍yā̱n vidhya̍d varā̱haṁ ti̱ro adri̱m astā̍ || RV_1,061.07

a̱smā id u̱ gnāś ci̍d de̱vapa̍tnī̱r indrā̍yā̱rkam a̍hi̱hatya̍ ūvuḥ |
pari̱ dyāvā̍pṛthi̱vī ja̍bhra u̱rvī nāsya̱ te ma̍hi̱māna̱m pari̍ ṣṭaḥ || RV_1,061.08

a̱syed e̱va pra ri̍rice mahi̱tvaṁ di̱vas pṛ̍thi̱vyāḥ pary a̱ntari̍kṣāt |
sva̱rāḻ indro̱ dama̱ ā vi̱śvagū̍rtaḥ sva̱rir ama̍tro vavakṣe̱ raṇā̍ya || RV_1,061.09

a̱syed e̱va śava̍sā śu̱ṣanta̱ṁ vi vṛ̍śca̱d vajre̍ṇa vṛ̱tram indra̍ḥ |
gā na vrā̱ṇā a̱vanī̍r amuñcad a̱bhi śravo̍ dā̱vane̱ sace̍tāḥ || RV_1,061.10

a̱syed u̍ tve̱ṣasā̍ ranta̱ sindha̍va̱ḥ pari̱ yad vajre̍ṇa sī̱m aya̍cchat |
ī̱śā̱na̱kṛd dā̱śuṣe̍ daśa̱syan tu̱rvīta̍ye gā̱dhaṁ tu̱rvaṇi̍ḥ kaḥ || RV_1,061.11

a̱smā id u̱ pra bha̍rā̱ tūtu̍jāno vṛ̱trāya̱ vajra̱m īśā̍naḥ kiye̱dhāḥ |
gor na parva̱ vi ra̍dā tira̱śceṣya̱nn arṇā̍ṁsy a̱pāṁ ca̱radhyai̍ || RV_1,061.12

a̱syed u̱ pra brū̍hi pū̱rvyāṇi̍ tu̱rasya̱ karmā̍ṇi̱ navya̍ u̱kthaiḥ |
yu̱dhe yad i̍ṣṇā̱na āyu̍dhāny ṛghā̱yamā̍ṇo niri̱ṇāti̱ śatrū̍n || RV_1,061.13

a̱syed u̍ bhi̱yā gi̱raya̍ś ca dṛ̱ḻhā dyāvā̍ ca̱ bhūmā̍ ja̱nuṣa̍s tujete |
upo̍ ve̱nasya̱ jogu̍vāna o̱ṇiṁ sa̱dyo bhu̍vad vī̱ryā̍ya no̱dhāḥ || RV_1,061.14

a̱smā id u̱ tyad anu̍ dāyy eṣā̱m eko̱ yad va̱vne bhūre̱r īśā̍naḥ |
praita̍śa̱ṁ sūrye̍ paspṛdhā̱naṁ sauva̍śvye̱ suṣvi̍m āva̱d indra̍ḥ || RV_1,061.15

e̱vā te̍ hāriyojanā suvṛ̱ktīndra̱ brahmā̍ṇi̱ gota̍māso akran |
aiṣu̍ vi̱śvape̍śasa̱ṁ dhiya̍ṁ dhāḥ prā̱tar ma̱kṣū dhi̱yāva̍sur jagamyāt || RV_1,061.16

pra ma̍nmahe śavasā̱nāya̍ śū̱ṣam ā̍ṅgū̱ṣaṁ girva̍ṇase aṅgira̱svat |
su̱vṛ̱ktibhi̍ḥ stuva̱ta ṛ̍gmi̱yāyārcā̍mā̱rkaṁ nare̱ viśru̍tāya || RV_1,062.01

pra vo̍ ma̱he mahi̱ namo̍ bharadhvam āṅgū̱ṣya̍ṁ śavasā̱nāya̱ sāma̍ |
yenā̍ na̱ḥ pūrve̍ pi̱tara̍ḥ pada̱jñā arca̍nto̱ aṅgi̍raso̱ gā avi̍ndan || RV_1,062.02

indra̱syāṅgi̍rasāṁ ce̱ṣṭau vi̱dat sa̱ramā̱ tana̍yāya dhā̱sim |
bṛha̱spati̍r bhi̱nad adri̍ṁ vi̱dad gāḥ sam u̱sriyā̍bhir vāvaśanta̱ nara̍ḥ || RV_1,062.03

sa su̱ṣṭubhā̱ sa stu̱bhā sa̱pta viprai̍ḥ sva̱reṇādri̍ṁ sva̱ryo̱3̱̍ nava̍gvaiḥ |
sa̱ra̱ṇyubhi̍ḥ phali̱gam i̍ndra śakra va̱laṁ rave̍ṇa darayo̱ daśa̍gvaiḥ || RV_1,062.04

gṛ̱ṇā̱no aṅgi̍robhir dasma̱ vi va̍r u̱ṣasā̱ sūrye̍ṇa̱ gobhi̱r andha̍ḥ |
vi bhūmyā̍ aprathaya indra̱ sānu̍ di̱vo raja̱ upa̍ram astabhāyaḥ || RV_1,062.05

tad u̱ praya̍kṣatamam asya̱ karma̍ da̱smasya̱ cāru̍tamam asti̱ daṁsa̍ḥ |
u̱pa̱hva̱re yad upa̍rā̱ api̍nva̱n madhva̍rṇaso na̱dya1̱̍ś cata̍sraḥ || RV_1,062.06

dvi̱tā vi va̍vre sa̱najā̱ sanī̍ḻe a̱yāsya̱ḥ stava̍mānebhir a̱rkaiḥ |
bhago̱ na mene̍ para̱me vyo̍ma̱nn adhā̍raya̱d roda̍sī su̱daṁsā̍ḥ || RV_1,062.07

sa̱nād diva̱m pari̱ bhūmā̱ virū̍pe puna̱rbhuvā̍ yuva̱tī svebhi̱r evai̍ḥ |
kṛ̱ṣṇebhi̍r a̱ktoṣā ruśa̍dbhi̱r vapu̍rbhi̱r ā ca̍rato a̱nyānyā̍ || RV_1,062.08

sane̍mi sa̱khyaṁ sva̍pa̱syamā̍naḥ sū̱nur dā̍dhāra̱ śava̍sā su̱daṁsā̍ḥ |
ā̱māsu̍ cid dadhiṣe pa̱kvam a̱ntaḥ paya̍ḥ kṛ̱ṣṇāsu̱ ruśa̱d rohi̍ṇīṣu || RV_1,062.09

sa̱nāt sanī̍ḻā a̱vanī̍r avā̱tā vra̱tā ra̍kṣante a̱mṛtā̱ḥ saho̍bhiḥ |
pu̱rū sa̱hasrā̱ jana̍yo̱ na patnī̍r duva̱syanti̱ svasā̍ro̱ ahra̍yāṇam || RV_1,062.10

sa̱nā̱yuvo̱ nama̍sā̱ navyo̍ a̱rkair va̍sū̱yavo̍ ma̱tayo̍ dasma dadruḥ |
pati̱ṁ na patnī̍r uśa̱tīr u̱śanta̍ṁ spṛ̱śanti̍ tvā śavasāvan manī̱ṣāḥ || RV_1,062.11

sa̱nād e̱va tava̱ rāyo̱ gabha̍stau̱ na kṣīya̍nte̱ nopa̍ dasyanti dasma |
dyu̱mām̐ a̍si̱ kratu̍mām̐ indra̱ dhīra̱ḥ śikṣā̍ śacīva̱s tava̍ na̱ḥ śacī̍bhiḥ || RV_1,062.12

sa̱nā̱ya̱te gota̍ma indra̱ navya̱m ata̍kṣa̱d brahma̍ hari̱yoja̍nāya |
su̱nī̱thāya̍ naḥ śavasāna no̱dhāḥ prā̱tar ma̱kṣū dhi̱yāva̍sur jagamyāt || RV_1,062.13

tvam ma̱hām̐ i̍ndra̱ yo ha̱ śuṣmai̱r dyāvā̍ jajñā̱naḥ pṛ̍thi̱vī ame̍ dhāḥ |
yad dha̍ te̱ viśvā̍ gi̱raya̍ś ci̱d abhvā̍ bhi̱yā dṛ̱ḻhāsa̍ḥ ki̱raṇā̱ naija̍n || RV_1,063.01

ā yad dharī̍ indra̱ vivra̍tā̱ ver ā te̱ vajra̍ṁ jari̱tā bā̱hvor dhā̍t |
yenā̍viharyatakrato a̱mitrā̱n pura̍ i̱ṣṇāsi̍ puruhūta pū̱rvīḥ || RV_1,063.02

tvaṁ sa̱tya i̍ndra dhṛ̱ṣṇur e̱tān tvam ṛ̍bhu̱kṣā narya̱s tvaṁ ṣāṭ |
tvaṁ śuṣṇa̍ṁ vṛ̱jane̍ pṛ̱kṣa ā̱ṇau yūne̱ kutsā̍ya dyu̱mate̱ sacā̍han || RV_1,063.03

tvaṁ ha̱ tyad i̍ndra codī̱ḥ sakhā̍ vṛ̱traṁ yad va̍jrin vṛṣakarmann u̱bhnāḥ |
yad dha̍ śūra vṛṣamaṇaḥ parā̱cair vi dasyū̱m̐r yonā̱v akṛ̍to vṛthā̱ṣāṭ || RV_1,063.04

tvaṁ ha̱ tyad i̱ndrāri̍ṣaṇyan dṛ̱ḻhasya̍ ci̱n martā̍nā̱m aju̍ṣṭau |
vy a1̱̍smad ā kāṣṭhā̱ arva̍te var gha̱neva̍ vajriñ chnathihy a̱mitrā̍n || RV_1,063.05

tvāṁ ha̱ tyad i̱ndrārṇa̍sātau̱ sva̍rmīḻhe̱ nara̍ ā̱jā ha̍vante |
tava̍ svadhāva i̱yam ā sa̍ma̱rya ū̱tir vāje̍ṣv ata̱sāyyā̍ bhūt || RV_1,063.06

tvaṁ ha̱ tyad i̍ndra sa̱pta yudhya̱n puro̍ vajrin puru̱kutsā̍ya dardaḥ |
ba̱rhir na yat su̱dāse̱ vṛthā̱ varg a̱ṁho rā̍ja̱n vari̍vaḥ pū̱rave̍ kaḥ || RV_1,063.07

tvaṁ tyāṁ na̍ indra deva ci̱trām iṣa̱m āpo̱ na pī̍paya̱ḥ pari̍jman |
yayā̍ śūra̱ praty a̱smabhya̱ṁ yaṁsi̱ tmana̱m ūrja̱ṁ na vi̱śvadha̱ kṣara̍dhyai || RV_1,063.08

akā̍ri ta indra̱ gota̍mebhi̱r brahmā̱ṇy oktā̱ nama̍sā̱ hari̍bhyām |
su̱peśa̍sa̱ṁ vāja̱m ā bha̍rā naḥ prā̱tar ma̱kṣū dhi̱yāva̍sur jagamyāt || RV_1,063.09

vṛṣṇe̱ śardhā̍ya̱ suma̍khāya ve̱dhase̱ nodha̍ḥ suvṛ̱ktim pra bha̍rā ma̱rudbhya̍ḥ |
a̱po na dhīro̱ mana̍sā su̱hastyo̱ gira̱ḥ sam a̍ñje vi̱dathe̍ṣv ā̱bhuva̍ḥ || RV_1,064.01

te ja̍jñire di̱va ṛ̱ṣvāsa̍ u̱kṣaṇo̍ ru̱drasya̱ maryā̱ asu̍rā are̱pasa̍ḥ |
pā̱va̱kāsa̱ḥ śuca̍ya̱ḥ sūryā̍ iva̱ satvā̍no̱ na dra̱psino̍ gho̱rava̍rpasaḥ || RV_1,064.02

yuvā̍no ru̱drā a̱jarā̍ abho̱gghano̍ vava̱kṣur adhri̍gāva̱ḥ parva̍tā iva |
dṛ̱ḻhā ci̱d viśvā̱ bhuva̍nāni̱ pārthi̍vā̱ pra cyā̍vayanti di̱vyāni̍ ma̱jmanā̍ || RV_1,064.03

ci̱trair a̱ñjibhi̱r vapu̍ṣe̱ vy a̍ñjate̱ vakṣa̍ḥsu ru̱kmām̐ adhi̍ yetire śu̱bhe |
aṁse̍ṣv eṣā̱ṁ ni mi̍mṛkṣur ṛ̱ṣṭaya̍ḥ sā̱kaṁ ja̍jñire sva̱dhayā̍ di̱vo nara̍ḥ || RV_1,064.04

ī̱śā̱na̱kṛto̱ dhuna̍yo ri̱śāda̍so̱ vātā̍n vi̱dyuta̱s tavi̍ṣībhir akrata |
du̱hanty ūdha̍r di̱vyāni̱ dhūta̍yo̱ bhūmi̍m pinvanti̱ paya̍sā̱ pari̍jrayaḥ || RV_1,064.05

pinva̍nty a̱po ma̱ruta̍ḥ su̱dāna̍va̱ḥ payo̍ ghṛ̱tava̍d vi̱dathe̍ṣv ā̱bhuva̍ḥ |
atya̱ṁ na mi̱he vi na̍yanti vā̱jina̱m utsa̍ṁ duhanti sta̱naya̍nta̱m akṣi̍tam || RV_1,064.06

ma̱hi̱ṣāso̍ mā̱yina̍ś ci̱trabhā̍navo gi̱rayo̱ na svata̍vaso raghu̱ṣyada̍ḥ |
mṛ̱gā i̍va ha̱stina̍ḥ khādathā̱ vanā̱ yad āru̍ṇīṣu̱ tavi̍ṣī̱r ayu̍gdhvam || RV_1,064.07

si̱ṁhā i̍va nānadati̱ prace̍tasaḥ pi̱śā i̍va su̱piśo̍ vi̱śvave̍dasaḥ |
kṣapo̱ jinva̍nta̱ḥ pṛṣa̍tībhir ṛ̱ṣṭibhi̱ḥ sam it sa̱bādha̱ḥ śava̱sāhi̍manyavaḥ || RV_1,064.08

roda̍sī̱ ā va̍datā gaṇaśriyo̱ nṛṣā̍caḥ śūrā̱ḥ śava̱sāhi̍manyavaḥ |
ā va̱ndhure̍ṣv a̱mati̱r na da̍rśa̱tā vi̱dyun na ta̍sthau maruto̱ rathe̍ṣu vaḥ || RV_1,064.09

vi̱śvave̍daso ra̱yibhi̱ḥ samo̍kasa̱ḥ sammi̍ślāsa̱s tavi̍ṣībhir vira̱pśina̍ḥ |
astā̍ra̱ iṣu̍ṁ dadhire̱ gabha̍styor ana̱ntaśu̍ṣmā̱ vṛṣa̍khādayo̱ nara̍ḥ || RV_1,064.10

hi̱ra̱ṇyaye̍bhiḥ pa̱vibhi̍ḥ payo̱vṛdha̱ ujji̍ghnanta āpa̱thyo̱3̱̍ na parva̍tān |
ma̱khā a̱yāsa̍ḥ sva̱sṛto̍ dhruva̱cyuto̍ dudhra̱kṛto̍ ma̱ruto̱ bhrāja̍dṛṣṭayaḥ || RV_1,064.11

ghṛṣu̍m pāva̱kaṁ va̱nina̱ṁ vica̍rṣaṇiṁ ru̱drasya̍ sū̱nuṁ ha̱vasā̍ gṛṇīmasi |
ra̱ja̱stura̍ṁ ta̱vasa̱m māru̍taṁ ga̱ṇam ṛ̍jī̱ṣiṇa̱ṁ vṛṣa̍ṇaṁ saścata śri̱ye || RV_1,064.12

pra nū sa marta̱ḥ śava̍sā̱ janā̱m̐ ati̍ ta̱sthau va̍ ū̱tī ma̍ruto̱ yam āva̍ta |
arva̍dbhi̱r vāja̍m bharate̱ dhanā̱ nṛbhi̍r ā̱pṛcchya̱ṁ kratu̱m ā kṣe̍ti̱ puṣya̍ti || RV_1,064.13

ca̱rkṛtya̍m marutaḥ pṛ̱tsu du̱ṣṭara̍ṁ dyu̱manta̱ṁ śuṣma̍m ma̱ghava̍tsu dhattana |
dha̱na̱spṛta̍m u̱kthya̍ṁ vi̱śvaca̍rṣaṇiṁ to̱kam pu̍ṣyema̱ tana̍yaṁ śa̱taṁ himā̍ḥ || RV_1,064.14

nū ṣṭhi̱ram ma̍ruto vī̱rava̍ntam ṛtī̱ṣāha̍ṁ ra̱yim a̱smāsu̍ dhatta |
sa̱ha̱sriṇa̍ṁ śa̱tina̍ṁ śūśu̱vāṁsa̍m prā̱tar ma̱kṣū dhi̱yāva̍sur jagamyāt || RV_1,064.15

pa̱śvā na tā̱yuṁ guhā̱ cata̍nta̱ṁ namo̍ yujā̱naṁ namo̱ vaha̍ntam || RV_1,065.01

sa̱joṣā̱ dhīrā̍ḥ pa̱dair anu̍ gma̱nn upa̍ tvā sīda̱n viśve̱ yaja̍trāḥ || RV_1,065.02

ṛ̱tasya̍ de̱vā anu̍ vra̱tā gu̱r bhuva̱t pari̍ṣṭi̱r dyaur na bhūma̍ || RV_1,065.03

vardha̍ntī̱m āpa̍ḥ pa̱nvā suśi̍śvim ṛ̱tasya̱ yonā̱ garbhe̱ sujā̍tam || RV_1,065.04

pu̱ṣṭir na ra̱ṇvā kṣi̱tir na pṛ̱thvī gi̱rir na bhujma̱ kṣodo̱ na śa̱mbhu || RV_1,065.05

atyo̱ nājma̱n sarga̍pratakta̱ḥ sindhu̱r na kṣoda̱ḥ ka ī̍ṁ varāte || RV_1,065.06

jā̱miḥ sindhū̍nā̱m bhrāte̍va̱ svasrā̱m ibhyā̱n na rājā̱ vanā̍ny atti || RV_1,065.07

yad vāta̍jūto̱ vanā̱ vy asthā̍d a̱gnir ha̍ dāti̱ romā̍ pṛthi̱vyāḥ || RV_1,065.08

śvasi̍ty a̱psu ha̱ṁso na sīda̱n kratvā̱ ceti̍ṣṭho vi̱śām u̍ṣa̱rbhut || RV_1,065.09

somo̱ na ve̱dhā ṛ̱tapra̍jātaḥ pa̱śur na śiśvā̍ vi̱bhur dū̱rebhā̍ḥ || RV_1,065.10

ra̱yir na ci̱trā sūro̱ na sa̱ṁdṛg āyu̱r na prā̱ṇo nityo̱ na sū̱nuḥ || RV_1,066.01

takvā̱ na bhūrṇi̱r vanā̍ siṣakti̱ payo̱ na dhe̱nuḥ śuci̍r vi̱bhāvā̍ || RV_1,066.02

dā̱dhāra̱ kṣema̱m oko̱ na ra̱ṇvo yavo̱ na pa̱kvo jetā̱ janā̍nām || RV_1,066.03

ṛṣi̱r na stubhvā̍ vi̱kṣu pra̍śa̱sto vā̱jī na prī̱to vayo̍ dadhāti || RV_1,066.04

du̱roka̍śoci̱ḥ kratu̱r na nityo̍ jā̱yeva̱ yonā̱v ara̱ṁ viśva̍smai || RV_1,066.05

ci̱tro yad abhrā̍ṭ chve̱to na vi̱kṣu ratho̱ na ru̱kmī tve̱ṣaḥ sa̱matsu̍ || RV_1,066.06

sene̍va sṛ̱ṣṭāma̍ṁ dadhā̱ty astu̱r na di̱dyut tve̱ṣapra̍tīkā || RV_1,066.07

ya̱mo ha̍ jā̱to ya̱mo jani̍tvaṁ jā̱raḥ ka̱nīnā̱m pati̱r janī̍nām || RV_1,066.08

taṁ va̍ś ca̱rāthā̍ va̱yaṁ va̍sa̱tyāsta̱ṁ na gāvo̱ nakṣa̍nta i̱ddham || RV_1,066.09

sindhu̱r na kṣoda̱ḥ pra nīcī̍r aino̱n nava̍nta̱ gāva̱ḥ sva1̱̍r dṛśī̍ke || RV_1,066.10

vane̍ṣu jā̱yur marte̍ṣu mi̱tro vṛ̍ṇī̱te śru̱ṣṭiṁ rāje̍vāju̱ryam || RV_1,067.01

kṣemo̱ na sā̱dhuḥ kratu̱r na bha̱dro bhuva̍t svā̱dhīr hotā̍ havya̱vāṭ || RV_1,067.02

haste̱ dadhā̍no nṛ̱mṇā viśvā̱ny ame̍ de̱vān dhā̱d guhā̍ ni̱ṣīda̍n || RV_1,067.03

vi̱dantī̱m atra̱ naro̍ dhiya̱ṁdhā hṛ̱dā yat ta̱ṣṭān mantrā̱m̐ aśa̍ṁsan || RV_1,067.04

a̱jo na kṣāṁ dā̱dhāra̍ pṛthi̱vīṁ ta̱stambha̱ dyām mantre̍bhiḥ sa̱tyaiḥ || RV_1,067.05

pri̱yā pa̱dāni̍ pa̱śvo ni pā̍hi vi̱śvāyu̍r agne gu̱hā guha̍ṁ gāḥ || RV_1,067.06

ya ī̍ṁ ci̱keta̱ guhā̱ bhava̍nta̱m ā yaḥ sa̱sāda̱ dhārā̍m ṛ̱tasya̍ || RV_1,067.07

vi ye cṛ̱tanty ṛ̱tā sapa̍nta̱ ād id vasū̍ni̱ pra va̍vācāsmai || RV_1,067.08

vi yo vī̱rutsu̱ rodha̍n mahi̱tvota pra̱jā u̱ta pra̱sūṣv a̱ntaḥ || RV_1,067.09

citti̍r a̱pāṁ dame̍ vi̱śvāyu̱ḥ sadme̍va̱ dhīrā̍ḥ sa̱mmāya̍ cakruḥ || RV_1,067.10

śrī̱ṇann upa̍ sthā̱d diva̍m bhura̱ṇyuḥ sthā̱tuś ca̱ratha̍m a̱ktūn vy ū̍rṇot || RV_1,068.01

pari̱ yad e̍ṣā̱m eko̱ viśve̍ṣā̱m bhuva̍d de̱vo de̱vānā̍m mahi̱tvā || RV_1,068.02

ād it te̱ viśve̱ kratu̍ṁ juṣanta̱ śuṣkā̱d yad de̍va jī̱vo jani̍ṣṭhāḥ || RV_1,068.03

bhaja̍nta̱ viśve̍ deva̱tvaṁ nāma̍ ṛ̱taṁ sapa̍nto a̱mṛta̱m evai̍ḥ || RV_1,068.04

ṛ̱tasya̱ preṣā̍ ṛ̱tasya̍ dhī̱tir vi̱śvāyu̱r viśve̱ apā̍ṁsi cakruḥ || RV_1,068.05

yas tubhya̱ṁ dāśā̱d yo vā̍ te̱ śikṣā̱t tasmai̍ ciki̱tvān ra̱yiṁ da̍yasva || RV_1,068.06

hotā̱ niṣa̍tto̱ mano̱r apa̍tye̱ sa ci̱n nv ā̍sā̱m patī̍ rayī̱ṇām || RV_1,068.07

i̱cchanta̱ reto̍ mi̱thas ta̱nūṣu̱ saṁ jā̍nata̱ svair dakṣai̱r amū̍rāḥ || RV_1,068.08

pi̱tur na pu̱trāḥ kratu̍ṁ juṣanta̱ śroṣa̱n ye a̍sya̱ śāsa̍ṁ tu̱rāsa̍ḥ || RV_1,068.09

vi rāya̍ aurṇo̱d dura̍ḥ puru̱kṣuḥ pi̱peśa̱ nāka̱ṁ stṛbhi̱r damū̍nāḥ || RV_1,068.10

śu̱kraḥ śu̍śu̱kvām̐ u̱ṣo na jā̱raḥ pa̱prā sa̍mī̱cī di̱vo na jyoti̍ḥ || RV_1,069.01

pari̱ prajā̍ta̱ḥ kratvā̍ babhūtha̱ bhuvo̍ de̱vānā̍m pi̱tā pu̱traḥ san || RV_1,069.02

ve̱dhā adṛ̍pto a̱gnir vi̍jā̱nann ūdha̱r na gonā̱ṁ svādmā̍ pitū̱nām || RV_1,069.03

jane̱ na śeva̍ ā̱hūrya̱ḥ san madhye̱ niṣa̍tto ra̱ṇvo du̍ro̱ṇe || RV_1,069.04

pu̱tro na jā̱to ra̱ṇvo du̍ro̱ṇe vā̱jī na prī̱to viśo̱ vi tā̍rīt || RV_1,069.05

viśo̱ yad ahve̱ nṛbhi̱ḥ sanī̍ḻā a̱gnir de̍va̱tvā viśvā̍ny aśyāḥ || RV_1,069.06

naki̍ṣ ṭa e̱tā vra̱tā mi̍nanti̱ nṛbhyo̱ yad e̱bhyaḥ śru̱ṣṭiṁ ca̱kartha̍ || RV_1,069.07

tat tu te̱ daṁso̱ yad aha̍n samā̱nair nṛbhi̱r yad yu̱kto vi̱ve rapā̍ṁsi || RV_1,069.08

u̱ṣo na jā̱ro vi̱bhāvo̱sraḥ saṁjñā̍tarūpa̱ś cike̍tad asmai || RV_1,069.09

tmanā̱ vaha̍nto̱ duro̱ vy ṛ̍ṇva̱n nava̍nta̱ viśve̱ sva1̱̍r dṛśī̍ke || RV_1,069.10

va̱nema̍ pū̱rvīr a̱ryo ma̍nī̱ṣā a̱gniḥ su̱śoko̱ viśvā̍ny aśyāḥ || RV_1,070.01

ā daivyā̍ni vra̱tā ci̍ki̱tvān ā mānu̍ṣasya̱ jana̍sya̱ janma̍ || RV_1,070.02

garbho̱ yo a̱pāṁ garbho̱ vanā̍nā̱ṁ garbha̍ś ca sthā̱tāṁ garbha̍ś ca̱rathā̍m || RV_1,070.03

adrau̍ cid asmā a̱ntar du̍ro̱ṇe vi̱śāṁ na viśvo̍ a̱mṛta̍ḥ svā̱dhīḥ || RV_1,070.04

sa hi kṣa̱pāvā̍m̐ a̱gnī ra̍yī̱ṇāṁ dāśa̱d yo a̍smā̱ ara̍ṁ sū̱ktaiḥ || RV_1,070.05

e̱tā ci̍kitvo̱ bhūmā̱ ni pā̍hi de̱vānā̱ṁ janma̱ martā̍m̐ś ca vi̱dvān || RV_1,070.06

vardhā̱n yam pū̱rvīḥ kṣa̱po virū̍pāḥ sthā̱tuś ca̱ ratha̍m ṛ̱tapra̍vītam || RV_1,070.07

arā̍dhi̱ hotā̱ sva1̱̍r niṣa̍ttaḥ kṛ̱ṇvan viśvā̱ny apā̍ṁsi sa̱tyā || RV_1,070.08

goṣu̱ praśa̍sti̱ṁ vane̍ṣu dhiṣe̱ bhara̍nta̱ viśve̍ ba̱liṁ sva̍r ṇaḥ || RV_1,070.09

vi tvā̱ nara̍ḥ puru̱trā sa̍paryan pi̱tur na jivre̱r vi vedo̍ bharanta || RV_1,070.10

sā̱dhur na gṛ̱dhnur aste̍va̱ śūro̱ yāte̍va bhī̱mas tve̱ṣaḥ sa̱matsu̍ || RV_1,070.11

upa̱ pra ji̍nvann uśa̱tīr u̱śanta̱m pati̱ṁ na nitya̱ṁ jana̍ya̱ḥ sanī̍ḻāḥ |
svasā̍ra̱ḥ śyāvī̱m aru̍ṣīm ajuṣrañ ci̱tram u̱cchantī̍m u̱ṣasa̱ṁ na gāva̍ḥ || RV_1,071.01

vī̱ḻu ci̍d dṛ̱ḻhā pi̱taro̍ na u̱kthair adri̍ṁ ruja̱nn aṅgi̍raso̱ rave̍ṇa |
ca̱krur di̱vo bṛ̍ha̱to gā̱tum a̱sme aha̱ḥ sva̍r vividuḥ ke̱tum u̱srāḥ || RV_1,071.02

dadha̍nn ṛ̱taṁ dha̱naya̍nn asya dhī̱tim ād id a̱ryo di̍dhi̱ṣvo̱3̱̍ vibhṛ̍trāḥ |
atṛ̍ṣyantīr a̱paso̍ ya̱nty acchā̍ de̱vāñ janma̱ praya̍sā va̱rdhaya̍ntīḥ || RV_1,071.03

mathī̱d yad ī̱ṁ vibhṛ̍to māta̱riśvā̍ gṛ̱he-gṛ̍he śye̱to jenyo̱ bhūt |
ād ī̱ṁ rājñe̱ na sahī̍yase̱ sacā̱ sann ā dū̱tya1̱̍m bhṛga̍vāṇo vivāya || RV_1,071.04

ma̱he yat pi̱tra ī̱ṁ rasa̍ṁ di̱ve kar ava̍ tsarat pṛśa̱nya̍ś ciki̱tvān |
sṛ̱jad astā̍ dhṛṣa̱tā di̱dyum a̍smai̱ svāyā̍ṁ de̱vo du̍hi̱tari̱ tviṣi̍ṁ dhāt || RV_1,071.05

sva ā yas tubhya̱ṁ dama̱ ā vi̱bhāti̱ namo̍ vā̱ dāśā̍d uśa̱to anu̱ dyūn |
vardho̍ agne̱ vayo̍ asya dvi̱barhā̱ yāsa̍d rā̱yā sa̱ratha̱ṁ yaṁ ju̱nāsi̍ || RV_1,071.06

a̱gniṁ viśvā̍ a̱bhi pṛkṣa̍ḥ sacante samu̱draṁ na sra̱vata̍ḥ sa̱pta ya̱hvīḥ |
na jā̱mibhi̱r vi ci̍kite̱ vayo̍ no vi̱dā de̱veṣu̱ prama̍tiṁ ciki̱tvān || RV_1,071.07

ā yad i̱ṣe nṛ̱pati̱ṁ teja̱ āna̱ṭ chuci̱ reto̱ niṣi̍kta̱ṁ dyaur a̱bhīke̍ |
a̱gniḥ śardha̍m anava̱dyaṁ yuvā̍naṁ svā̱dhya̍ṁ janayat sū̱daya̍c ca || RV_1,071.08

mano̱ na yo 'dhva̍naḥ sa̱dya ety eka̍ḥ sa̱trā sūro̱ vasva̍ īśe |
rājā̍nā mi̱trāvaru̍ṇā supā̱ṇī goṣu̍ pri̱yam a̱mṛta̱ṁ rakṣa̍māṇā || RV_1,071.09

mā no̍ agne sa̱khyā pitryā̍ṇi̱ pra ma̍rṣiṣṭhā a̱bhi vi̱duṣ ka̱viḥ san |
nabho̱ na rū̱paṁ ja̍ri̱mā mi̍nāti pu̱rā tasyā̍ a̱bhiśa̍ste̱r adhī̍hi || RV_1,071.10

ni kāvyā̍ ve̱dhasa̱ḥ śaśva̍tas ka̱r haste̱ dadhā̍no̱ naryā̍ pu̱rūṇi̍ |
a̱gnir bhu̍vad rayi̱patī̍ rayī̱ṇāṁ sa̱trā ca̍krā̱ṇo a̱mṛtā̍ni̱ viśvā̍ || RV_1,072.01

a̱sme va̱tsam pari̱ ṣanta̱ṁ na vi̍ndann i̱cchanto̱ viśve̍ a̱mṛtā̱ amū̍rāḥ |
śra̱ma̱yuva̍ḥ pada̱vyo̍ dhiya̱ṁdhās ta̱sthuḥ pa̱de pa̍ra̱me cārv a̱gneḥ || RV_1,072.02

ti̱sro yad a̍gne śa̱rada̱s tvām ic chuci̍ṁ ghṛ̱tena̱ śuca̍yaḥ sapa̱ryān |
nāmā̍ni cid dadhire ya̱jñiyā̱ny asū̍dayanta ta̱nva1̱̍ḥ sujā̍tāḥ || RV_1,072.03

ā roda̍sī bṛha̱tī vevi̍dānā̱ḥ pra ru̱driyā̍ jabhrire ya̱jñiyā̍saḥ |
vi̱dan marto̍ ne̱madhi̍tā ciki̱tvān a̱gnim pa̱de pa̍ra̱me ta̍sthi̱vāṁsa̍m || RV_1,072.04

sa̱ṁjā̱nā̱nā upa̍ sīdann abhi̱jñu patnī̍vanto nama̱sya̍ṁ namasyan |
ri̱ri̱kvāṁsa̍s ta̱nva̍ḥ kṛṇvata̱ svāḥ sakhā̱ sakhyu̍r ni̱miṣi̱ rakṣa̍māṇāḥ || RV_1,072.05

triḥ sa̱pta yad guhyā̍ni̱ tve it pa̱dāvi̍da̱n nihi̍tā ya̱jñiyā̍saḥ |
tebhī̍ rakṣante a̱mṛta̍ṁ sa̱joṣā̍ḥ pa̱śūñ ca̍ sthā̱tṝñ ca̱ratha̍ṁ ca pāhi || RV_1,072.06

vi̱dvām̐ a̍gne va̱yunā̍ni kṣitī̱nāṁ vy ā̍nu̱ṣak chu̱rudho̍ jī̱vase̍ dhāḥ |
a̱nta̱rvi̱dvām̐ adhva̍no deva̱yānā̱n ata̍ndro dū̱to a̍bhavo havi̱rvāṭ || RV_1,072.07

svā̱dhyo̍ di̱va ā sa̱pta ya̱hvī rā̱yo duro̱ vy ṛ̍ta̱jñā a̍jānan |
vi̱dad gavya̍ṁ sa̱ramā̍ dṛ̱ḻham ū̱rvaṁ yenā̱ nu ka̱m mānu̍ṣī̱ bhoja̍te̱ viṭ || RV_1,072.08

ā ye viśvā̍ svapa̱tyāni̍ ta̱sthuḥ kṛ̍ṇvā̱nāso̍ amṛta̱tvāya̍ gā̱tum |
ma̱hnā ma̱hadbhi̍ḥ pṛthi̱vī vi ta̍sthe mā̱tā pu̱trair adi̍ti̱r dhāya̍se̱ veḥ || RV_1,072.09

adhi̱ śriya̱ṁ ni da̍dhu̱ś cāru̍m asmin di̱vo yad a̱kṣī a̱mṛtā̱ akṛ̍ṇvan |
adha̍ kṣaranti̱ sindha̍vo̱ na sṛ̱ṣṭāḥ pra nīcī̍r agne̱ aru̍ṣīr ajānan || RV_1,072.10

ra̱yir na yaḥ pi̍tṛvi̱tto va̍yo̱dhāḥ su̱praṇī̍tiś ciki̱tuṣo̱ na śāsu̍ḥ |
syo̱na̱śīr ati̍thi̱r na prī̍ṇā̱no hote̍va̱ sadma̍ vidha̱to vi tā̍rīt || RV_1,073.01

de̱vo na yaḥ sa̍vi̱tā sa̱tyama̍nmā̱ kratvā̍ ni̱pāti̍ vṛ̱janā̍ni̱ viśvā̍ |
pu̱ru̱pra̱śa̱sto a̱mati̱r na sa̱tya ā̱tmeva̱ śevo̍ didhi̱ṣāyyo̍ bhūt || RV_1,073.02

de̱vo na yaḥ pṛ̍thi̱vīṁ vi̱śvadhā̍yā upa̱kṣeti̍ hi̱tami̍tro̱ na rājā̍ |
pu̱ra̱ḥsada̍ḥ śarma̱sado̱ na vī̱rā a̍nava̱dyā pati̍juṣṭeva̱ nārī̍ || RV_1,073.03

taṁ tvā̱ naro̱ dama̱ ā nitya̍m i̱ddham agne̱ saca̍nta kṣi̱tiṣu̍ dhru̱vāsu̍ |
adhi̍ dyu̱mnaṁ ni da̍dhu̱r bhūry a̍smi̱n bhavā̍ vi̱śvāyu̍r dha̱ruṇo̍ rayī̱ṇām || RV_1,073.04

vi pṛkṣo̍ agne ma̱ghavā̍no aśyu̱r vi sū̱rayo̱ dada̍to̱ viśva̱m āyu̍ḥ |
sa̱nema̱ vāja̍ṁ sami̱theṣv a̱ryo bhā̱gaṁ de̱veṣu̱ śrava̍se̱ dadhā̍nāḥ || RV_1,073.05

ṛ̱tasya̱ hi dhe̱navo̍ vāvaśā̱nāḥ smadū̍dhnīḥ pī̱paya̍nta̱ dyubha̍ktāḥ |
pa̱rā̱vata̍ḥ suma̱tim bhikṣa̍māṇā̱ vi sindha̍vaḥ sa̱mayā̍ sasru̱r adri̍m || RV_1,073.06

tve a̍gne suma̱tim bhikṣa̍māṇā di̱vi śravo̍ dadhire ya̱jñiyā̍saḥ |
naktā̍ ca ca̱krur u̱ṣasā̱ virū̍pe kṛ̱ṣṇaṁ ca̱ varṇa̍m aru̱ṇaṁ ca̱ saṁ dhu̍ḥ || RV_1,073.07

yān rā̱ye martā̱n suṣū̍do agne̱ te syā̍ma ma̱ghavā̍no va̱yaṁ ca̍ |
chā̱yeva̱ viśva̱m bhuva̍naṁ sisakṣy āpapri̱vān roda̍sī a̱ntari̍kṣam || RV_1,073.08

arva̍dbhir agne̱ arva̍to̱ nṛbhi̱r nṝn vī̱rair vī̱rān va̍nuyāmā̱ tvotā̍ḥ |
ī̱śā̱nāsa̍ḥ pitṛvi̱ttasya̍ rā̱yo vi sū̱raya̍ḥ śa̱tahi̍mā no aśyuḥ || RV_1,073.09

e̱tā te̍ agna u̱cathā̍ni vedho̱ juṣṭā̍ni santu̱ mana̍se hṛ̱de ca̍ |
śa̱kema̍ rā̱yaḥ su̱dhuro̱ yama̱ṁ te 'dhi̱ śravo̍ de̱vabha̍kta̱ṁ dadhā̍nāḥ || RV_1,073.10

u̱pa̱pra̱yanto̍ adhva̱ram mantra̍ṁ vocemā̱gnaye̍ |
ā̱re a̱sme ca̍ śṛṇva̱te || RV_1,074.01

yaḥ snīhi̍tīṣu pū̱rvyaḥ sa̍ṁjagmā̱nāsu̍ kṛ̱ṣṭiṣu̍ |
ara̍kṣad dā̱śuṣe̱ gaya̍m || RV_1,074.02

u̱ta bru̍vantu ja̱ntava̱ ud a̱gnir vṛ̍tra̱hāja̍ni |
dha̱na̱ṁja̱yo raṇe̍-raṇe || RV_1,074.03

yasya̍ dū̱to asi̱ kṣaye̱ veṣi̍ ha̱vyāni̍ vī̱taye̍ |
da̱smat kṛ̱ṇoṣy a̍dhva̱ram || RV_1,074.04

tam it su̍ha̱vyam a̍ṅgiraḥ sude̱vaṁ sa̍haso yaho |
janā̍ āhuḥ suba̱rhiṣa̍m || RV_1,074.05

ā ca̱ vahā̍si̱ tām̐ i̱ha de̱vām̐ upa̱ praśa̍staye |
ha̱vyā su̍ścandra vī̱taye̍ || RV_1,074.06

na yor u̍pa̱bdir aśvya̍ḥ śṛ̱ṇve ratha̍sya̱ kac ca̱na |
yad a̍gne̱ yāsi̍ dū̱tya̍m || RV_1,074.07

tvoto̍ vā̱jy ahra̍yo̱ 'bhi pūrva̍smā̱d apa̍raḥ |
pra dā̱śvām̐ a̍gne asthāt || RV_1,074.08

u̱ta dyu̱mat su̱vīrya̍m bṛ̱had a̍gne vivāsasi |
de̱vebhyo̍ deva dā̱śuṣe̍ || RV_1,074.09

ju̱ṣasva̍ sa̱pratha̍stama̱ṁ vaco̍ de̱vapsa̍rastamam |
ha̱vyā juhvā̍na ā̱sani̍ || RV_1,075.01

athā̍ te aṅgirasta̱māgne̍ vedhastama pri̱yam |
vo̱cema̱ brahma̍ sāna̱si || RV_1,075.02

kas te̍ jā̱mir janā̍nā̱m agne̱ ko dā̱śva̍dhvaraḥ |
ko ha̱ kasmi̍nn asi śri̱taḥ || RV_1,075.03

tvaṁ jā̱mir janā̍nā̱m agne̍ mi̱tro a̍si pri̱yaḥ |
sakhā̱ sakhi̍bhya̱ īḍya̍ḥ || RV_1,075.04

yajā̍ no mi̱trāvaru̍ṇā̱ yajā̍ de̱vām̐ ṛ̱tam bṛ̱hat |
agne̱ yakṣi̱ svaṁ dama̍m || RV_1,075.05

kā ta̱ upe̍ti̱r mana̍so̱ varā̍ya̱ bhuva̍d agne̱ śaṁta̍mā̱ kā ma̍nī̱ṣā |
ko vā̍ ya̱jñaiḥ pari̱ dakṣa̍ṁ ta āpa̱ kena̍ vā te̱ mana̍sā dāśema || RV_1,076.01

ehy a̍gna i̱ha hotā̱ ni ṣī̱dāda̍bdha̱ḥ su pu̍rae̱tā bha̍vā naḥ |
ava̍tāṁ tvā̱ roda̍sī viśvami̱nve yajā̍ ma̱he sau̍mana̱sāya̍ de̱vān || RV_1,076.02

pra su viśvā̍n ra̱kṣaso̱ dhakṣy a̍gne̱ bhavā̍ ya̱jñānā̍m abhiśasti̱pāvā̍ |
athā va̍ha̱ soma̍pati̱ṁ hari̍bhyām āti̱thyam a̍smai cakṛmā su̱dāvne̍ || RV_1,076.03

pra̱jāva̍tā̱ vaca̍sā̱ vahni̍r ā̱sā ca̍ hu̱ve ni ca̍ satsī̱ha de̱vaiḥ |
veṣi̍ ho̱tram u̱ta po̱traṁ ya̍jatra bo̱dhi pra̍yantar janita̱r vasū̍nām || RV_1,076.04

yathā̱ vipra̍sya̱ manu̍ṣo ha̱virbhi̍r de̱vām̐ aya̍jaḥ ka̱vibhi̍ḥ ka̱viḥ san |
e̱vā ho̍taḥ satyatara̱ tvam a̱dyāgne̍ ma̱ndrayā̍ ju̱hvā̍ yajasva || RV_1,076.05

ka̱thā dā̍śemā̱gnaye̱ kāsmai̍ de̱vaju̍ṣṭocyate bhā̱mine̱ gīḥ |
yo martye̍ṣv a̱mṛta̍ ṛ̱tāvā̱ hotā̱ yaji̍ṣṭha̱ it kṛ̱ṇoti̍ de̱vān || RV_1,077.01

yo a̍dhva̱reṣu̱ śaṁta̍ma ṛ̱tāvā̱ hotā̱ tam ū̱ namo̍bhi̱r ā kṛ̍ṇudhvam |
a̱gnir yad ver martā̍ya de̱vān sa cā̱ bodhā̍ti̱ mana̍sā yajāti || RV_1,077.02

sa hi kratu̱ḥ sa marya̱ḥ sa sā̱dhur mi̱tro na bhū̱d adbhu̍tasya ra̱thīḥ |
tam medhe̍ṣu pratha̱maṁ de̍va̱yantī̱r viśa̱ upa̍ bruvate da̱smam ārī̍ḥ || RV_1,077.03

sa no̍ nṛ̱ṇāṁ nṛta̍mo ri̱śādā̍ a̱gnir giro 'va̍sā vetu dhī̱tim |
tanā̍ ca̱ ye ma̱ghavā̍na̱ḥ śavi̍ṣṭhā̱ vāja̍prasūtā i̱ṣaya̍nta̱ manma̍ || RV_1,077.04

e̱vāgnir gota̍mebhir ṛ̱tāvā̱ vipre̍bhir astoṣṭa jā̱tave̍dāḥ |
sa e̍ṣu dyu̱mnam pī̍paya̱t sa vāja̱ṁ sa pu̱ṣṭiṁ yā̍ti̱ joṣa̱m ā ci̍ki̱tvān || RV_1,077.05

a̱bhi tvā̱ gota̍mā gi̱rā jāta̍vedo̱ vica̍rṣaṇe |
dyu̱mnair a̱bhi pra ṇo̍numaḥ || RV_1,078.01

tam u̍ tvā̱ gota̍mo gi̱rā rā̱yaskā̍mo duvasyati |
dyu̱mnair a̱bhi pra ṇo̍numaḥ || RV_1,078.02

tam u̍ tvā vāja̱sāta̍mam aṅgira̱svad dha̍vāmahe |
dyu̱mnair a̱bhi pra ṇo̍numaḥ || RV_1,078.03

tam u̍ tvā vṛtra̱hanta̍ma̱ṁ yo dasyū̍m̐r avadhūnu̱ṣe |
dyu̱mnair a̱bhi pra ṇo̍numaḥ || RV_1,078.04

avo̍cāma̱ rahū̍gaṇā a̱gnaye̱ madhu̍ma̱d vaca̍ḥ |
dyu̱mnair a̱bhi pra ṇo̍numaḥ || RV_1,078.05

hira̍ṇyakeśo̱ raja̍so visā̱re 'hi̱r dhuni̱r vāta̍ iva̱ dhrajī̍mān |
śuci̍bhrājā u̱ṣaso̱ nave̍dā̱ yaśa̍svatīr apa̱syuvo̱ na sa̱tyāḥ || RV_1,079.01

ā te̍ supa̱rṇā a̍minanta̱m̐ evai̍ḥ kṛ̱ṣṇo no̍nāva vṛṣa̱bho yadī̱dam |
śi̱vābhi̱r na smaya̍mānābhi̱r āgā̱t pata̍nti̱ miha̍ḥ sta̱naya̍nty a̱bhrā || RV_1,079.02

yad ī̍m ṛ̱tasya̱ paya̍sā̱ piyā̍no̱ naya̍nn ṛ̱tasya̍ pa̱thibhī̱ raji̍ṣṭhaiḥ |
a̱rya̱mā mi̱tro varu̍ṇa̱ḥ pari̍jmā̱ tvaca̍m pṛñca̱nty upa̍rasya̱ yonau̍ || RV_1,079.03

agne̱ vāja̍sya̱ goma̍ta̱ īśā̍naḥ sahaso yaho |
a̱sme dhe̍hi jātavedo̱ mahi̱ śrava̍ḥ || RV_1,079.04

sa i̍dhā̱no vasu̍ṣ ka̱vir a̱gnir ī̱ḻenyo̍ gi̱rā |
re̱vad a̱smabhya̍m purvaṇīka dīdihi || RV_1,079.05

kṣa̱po rā̍jann u̱ta tmanāgne̱ vasto̍r u̱toṣasa̍ḥ |
sa ti̍gmajambha ra̱kṣaso̍ daha̱ prati̍ || RV_1,079.06

avā̍ no agna ū̱tibhi̍r gāya̱trasya̱ prabha̍rmaṇi |
viśvā̍su dhī̱ṣu va̍ndya || RV_1,079.07

ā no̍ agne ra̱yim bha̍ra satrā̱sāha̱ṁ vare̍ṇyam |
viśvā̍su pṛ̱tsu du̱ṣṭara̍m || RV_1,079.08

ā no̍ agne suce̱tunā̍ ra̱yiṁ vi̱śvāyu̍poṣasam |
mā̱rḍī̱kaṁ dhe̍hi jī̱vase̍ || RV_1,079.09

pra pū̱tās ti̱gmaśo̍ciṣe̱ vāco̍ gotamā̱gnaye̍ |
bhara̍sva sumna̱yur gira̍ḥ || RV_1,079.10

yo no̍ agne 'bhi̱dāsa̱ty anti̍ dū̱re pa̍dī̱ṣṭa saḥ |
a̱smāka̱m id vṛ̱dhe bha̍va || RV_1,079.11

sa̱ha̱srā̱kṣo vica̍rṣaṇir a̱gnī rakṣā̍ṁsi sedhati |
hotā̍ gṛṇīta u̱kthya̍ḥ || RV_1,079.12

i̱tthā hi soma̱ in made̍ bra̱hmā ca̱kāra̱ vardha̍nam |
śavi̍ṣṭha vajri̱nn oja̍sā pṛthi̱vyā niḥ śa̍śā̱ ahi̱m arca̱nn anu̍ sva̱rājya̍m || RV_1,080.01

sa tvā̍mada̱d vṛṣā̱ mada̱ḥ soma̍ḥ śye̱nābhṛ̍taḥ su̱taḥ |
yenā̍ vṛ̱traṁ nir a̱dbhyo ja̱ghantha̍ vajri̱nn oja̱sārca̱nn anu̍ sva̱rājya̍m || RV_1,080.02

prehy a̱bhī̍hi dhṛṣṇu̱hi na te̱ vajro̱ ni ya̍ṁsate |
indra̍ nṛ̱mṇaṁ hi te̱ śavo̱ hano̍ vṛ̱traṁ jayā̍ a̱po 'rca̱nn anu̍ sva̱rājya̍m || RV_1,080.03

nir i̍ndra̱ bhūmyā̱ adhi̍ vṛ̱traṁ ja̍ghantha̱ nir di̱vaḥ |
sṛ̱jā ma̱rutva̍tī̱r ava̍ jī̱vadha̍nyā i̱mā a̱po 'rca̱nn anu̍ sva̱rājya̍m || RV_1,080.04

indro̍ vṛ̱trasya̱ dodha̍ta̱ḥ sānu̱ṁ vajre̍ṇa hīḻi̱taḥ |
a̱bhi̱kramyāva̍ jighnate̱ 'paḥ sarmā̍ya co̱daya̱nn arca̱nn anu̍ sva̱rājya̍m || RV_1,080.05

adhi̱ sānau̱ ni ji̍ghnate̱ vajre̍ṇa śa̱tapa̍rvaṇā |
ma̱ndā̱na indro̱ andha̍sa̱ḥ sakhi̍bhyo gā̱tum i̍ccha̱ty arca̱nn anu̍ sva̱rājya̍m || RV_1,080.06

indra̱ tubhya̱m id a̍dri̱vo 'nu̍ttaṁ vajrin vī̱rya̍m |
yad dha̱ tyam mā̱yina̍m mṛ̱gaṁ tam u̱ tvam mā̱yayā̍vadhī̱r arca̱nn anu̍ sva̱rājya̍m || RV_1,080.07

vi te̱ vajrā̍so asthiran nava̱tiṁ nā̱vyā̱3̱̍ anu̍ |
ma̱hat ta̍ indra vī̱rya̍m bā̱hvos te̱ bala̍ṁ hi̱tam arca̱nn anu̍ sva̱rājya̍m || RV_1,080.08

sa̱hasra̍ṁ sā̱kam a̍rcata̱ pari̍ ṣṭobhata viṁśa̱tiḥ |
śa̱taina̱m anv a̍nonavu̱r indrā̍ya̱ brahmodya̍ta̱m arca̱nn anu̍ sva̱rājya̍m || RV_1,080.09

indro̍ vṛ̱trasya̱ tavi̍ṣī̱ṁ nir a̍ha̱n saha̍sā̱ saha̍ḥ |
ma̱hat tad a̍sya̱ pauṁsya̍ṁ vṛ̱traṁ ja̍gha̱nvām̐ a̍sṛja̱d arca̱nn anu̍ sva̱rājya̍m || RV_1,080.10

i̱me ci̱t tava̍ ma̱nyave̱ vepe̍te bhi̱yasā̍ ma̱hī |
yad i̍ndra vajri̱nn oja̍sā vṛ̱tram ma̱rutvā̱m̐ ava̍dhī̱r arca̱nn anu̍ sva̱rājya̍m || RV_1,080.11

na vepa̍sā̱ na ta̍nya̱tendra̍ṁ vṛ̱tro vi bī̍bhayat |
a̱bhy e̍na̱ṁ vajra̍ āya̱saḥ sa̱hasra̍bhṛṣṭir āya̱tārca̱nn anu̍ sva̱rājya̍m || RV_1,080.12

yad vṛ̱traṁ tava̍ cā̱śani̱ṁ vajre̍ṇa sa̱mayo̍dhayaḥ |
ahi̍m indra̱ jighā̍ṁsato di̱vi te̍ badbadhe̱ śavo 'rca̱nn anu̍ sva̱rājya̍m || RV_1,080.13

a̱bhi̱ṣṭa̱ne te̍ adrivo̱ yat sthā jaga̍c ca rejate |
tvaṣṭā̍ ci̱t tava̍ ma̱nyava̱ indra̍ vevi̱jyate̍ bhi̱yārca̱nn anu̍ sva̱rājya̍m || RV_1,080.14

na̱hi nu yād a̍dhī̱masīndra̱ṁ ko vī̱ryā̍ pa̱raḥ |
tasmi̍n nṛ̱mṇam u̱ta kratu̍ṁ de̱vā ojā̍ṁsi̱ saṁ da̍dhu̱r arca̱nn anu̍ sva̱rājya̍m || RV_1,080.15

yām atha̍rvā̱ manu̍ṣ pi̱tā da̱dhyaṅ dhiya̱m atna̍ta |
tasmi̱n brahmā̍ṇi pū̱rvathendra̍ u̱kthā sam a̍gma̱tārca̱nn anu̍ sva̱rājya̍m || RV_1,080.16

indro̱ madā̍ya vāvṛdhe̱ śava̍se vṛtra̱hā nṛbhi̍ḥ |
tam in ma̱hatsv ā̱jiṣū̱tem arbhe̍ havāmahe̱ sa vāje̍ṣu̱ pra no̍ 'viṣat || RV_1,081.01

asi̱ hi vī̍ra̱ senyo 'si̱ bhūri̍ parāda̱diḥ |
asi̍ da̱bhrasya̍ cid vṛ̱dho yaja̍mānāya śikṣasi sunva̱te bhūri̍ te̱ vasu̍ || RV_1,081.02

yad u̱dīra̍ta ā̱jayo̍ dhṛ̱ṣṇave̍ dhīyate̱ dhanā̍ |
yu̱kṣvā ma̍da̱cyutā̱ harī̱ kaṁ hana̱ḥ kaṁ vasau̍ dadho̱ 'smām̐ i̍ndra̱ vasau̍ dadhaḥ || RV_1,081.03

kratvā̍ ma̱hām̐ a̍nuṣva̱dham bhī̱ma ā vā̍vṛdhe̱ śava̍ḥ |
śri̱ya ṛ̱ṣva u̍pā̱kayo̱r ni śi̱prī hari̍vān dadhe̱ hasta̍yo̱r vajra̍m āya̱sam || RV_1,081.04

ā pa̍prau̱ pārthi̍va̱ṁ rajo̍ badba̱dhe ro̍ca̱nā di̱vi |
na tvāvā̍m̐ indra̱ kaś ca̱na na jā̱to na ja̍niṣya̱te 'ti̱ viśva̍ṁ vavakṣitha || RV_1,081.05

yo a̱ryo ma̍rta̱bhoja̍nam parā̱dadā̍ti dā̱śuṣe̍ |
indro̍ a̱smabhya̍ṁ śikṣatu̱ vi bha̍jā̱ bhūri̍ te̱ vasu̍ bhakṣī̱ya tava̱ rādha̍saḥ || RV_1,081.06

made̍-made̱ hi no̍ da̱dir yū̱thā gavā̍m ṛju̱kratu̍ḥ |
saṁ gṛ̍bhāya pu̱rū śa̱tobha̍yāha̱styā vasu̍ śiśī̱hi rā̱ya ā bha̍ra || RV_1,081.07

mā̱daya̍sva su̱te sacā̱ śava̍se śūra̱ rādha̍se |
vi̱dmā hi tvā̍ purū̱vasu̱m upa̱ kāmā̍n sasṛ̱jmahe 'thā̍ no 'vi̱tā bha̍va || RV_1,081.08

e̱te ta̍ indra ja̱ntavo̱ viśva̍m puṣyanti̱ vārya̍m |
a̱ntar hi khyo janā̍nām a̱ryo vedo̱ adā̍śuṣā̱ṁ teṣā̍ṁ no̱ veda̱ ā bha̍ra || RV_1,081.09

upo̱ ṣu śṛ̍ṇu̱hī giro̱ magha̍va̱n māta̍thā iva |
ya̱dā na̍ḥ sū̱nṛtā̍vata̱ḥ kara̱ ād a̱rthayā̍sa̱ id yojā̱ nv i̍ndra te̱ harī̍ || RV_1,082.01

akṣa̱nn amī̍madanta̱ hy ava̍ pri̱yā a̍dhūṣata |
asto̍ṣata̱ svabhā̍navo̱ viprā̱ navi̍ṣṭhayā ma̱tī yojā̱ nv i̍ndra te̱ harī̍ || RV_1,082.02

su̱sa̱ṁdṛśa̍ṁ tvā va̱yam magha̍van vandiṣī̱mahi̍ |
pra nū̱nam pū̱rṇava̍ndhuraḥ stu̱to yā̍hi̱ vaśā̱m̐ anu̱ yojā̱ nv i̍ndra te̱ harī̍ || RV_1,082.03

sa ghā̱ taṁ vṛṣa̍ṇa̱ṁ ratha̱m adhi̍ tiṣṭhāti go̱vida̍m |
yaḥ pātra̍ṁ hāriyoja̱nam pū̱rṇam i̍ndra̱ cike̍tati̱ yojā̱ nv i̍ndra te̱ harī̍ || RV_1,082.04

yu̱ktas te̍ astu̱ dakṣi̍ṇa u̱ta sa̱vyaḥ śa̍takrato |
tena̍ jā̱yām upa̍ pri̱yām ma̍ndā̱no yā̱hy andha̍so̱ yojā̱ nv i̍ndra te̱ harī̍ || RV_1,082.05

yu̱najmi̍ te̱ brahma̍ṇā ke̱śinā̱ harī̱ upa̱ pra yā̍hi dadhi̱ṣe gabha̍styoḥ |
ut tvā̍ su̱tāso̍ rabha̱sā a̍mandiṣuḥ pūṣa̱ṇvān va̍jri̱n sam u̱ patnyā̍madaḥ || RV_1,082.06

aśvā̍vati pratha̱mo goṣu̍ gacchati suprā̱vīr i̍ndra̱ martya̱s tavo̱tibhi̍ḥ |
tam it pṛ̍ṇakṣi̱ vasu̍nā̱ bhavī̍yasā̱ sindhu̱m āpo̱ yathā̱bhito̱ vice̍tasaḥ || RV_1,083.01

āpo̱ na de̱vīr upa̍ yanti ho̱triya̍m a̱vaḥ pa̍śyanti̱ vita̍ta̱ṁ yathā̱ raja̍ḥ |
prā̱cair de̱vāsa̱ḥ pra ṇa̍yanti deva̱yum bra̍hma̱priya̍ṁ joṣayante va̱rā i̍va || RV_1,083.02

adhi̱ dvayo̍r adadhā u̱kthya1̱̍ṁ vaco̍ ya̱tasru̍cā mithu̱nā yā sa̍pa̱ryata̍ḥ |
asa̍ṁyatto vra̱te te̍ kṣeti̱ puṣya̍ti bha̱drā śa̱ktir yaja̍mānāya sunva̱te || RV_1,083.03

ād aṅgi̍rāḥ pratha̱maṁ da̍dhire̱ vaya̍ i̱ddhāgna̍ya̱ḥ śamyā̱ ye su̍kṛ̱tyayā̍ |
sarva̍m pa̱ṇeḥ sam a̍vindanta̱ bhoja̍na̱m aśvā̍vanta̱ṁ goma̍nta̱m ā pa̱śuṁ nara̍ḥ || RV_1,083.04

ya̱jñair atha̍rvā pratha̱maḥ pa̱thas ta̍te̱ tata̱ḥ sūryo̍ vrata̱pā ve̱na āja̍ni |
ā gā ā̍jad u̱śanā̍ kā̱vyaḥ sacā̍ ya̱masya̍ jā̱tam a̱mṛta̍ṁ yajāmahe || RV_1,083.05

ba̱rhir vā̱ yat sva̍pa̱tyāya̍ vṛ̱jyate̱ 'rko vā̱ śloka̍m ā̱ghoṣa̍te di̱vi |
grāvā̱ yatra̱ vada̍ti kā̱rur u̱kthya1̱̍s tasyed indro̍ abhipi̱tveṣu̍ raṇyati || RV_1,083.06

asā̍vi̱ soma̍ indra te̱ śavi̍ṣṭha dhṛṣṇa̱v ā ga̍hi |
ā tvā̍ pṛṇaktv indri̱yaṁ raja̱ḥ sūryo̱ na ra̱śmibhi̍ḥ || RV_1,084.01

indra̱m id dharī̍ vaha̱to 'pra̍tidhṛṣṭaśavasam |
ṛṣī̍ṇāṁ ca stu̱tīr upa̍ ya̱jñaṁ ca̱ mānu̍ṣāṇām || RV_1,084.02

ā ti̍ṣṭha vṛtraha̱n ratha̍ṁ yu̱ktā te̱ brahma̍ṇā̱ harī̍ |
a̱rvā̱cīna̱ṁ su te̱ mano̱ grāvā̍ kṛṇotu va̱gnunā̍ || RV_1,084.03

i̱mam i̍ndra su̱tam pi̍ba̱ jyeṣṭha̱m ama̍rtya̱m mada̍m |
śu̱krasya̍ tvā̱bhy a̍kṣara̱n dhārā̍ ṛ̱tasya̱ sāda̍ne || RV_1,084.04

indrā̍ya nū̱nam a̍rcato̱kthāni̍ ca bravītana |
su̱tā a̍matsu̱r inda̍vo̱ jyeṣṭha̍ṁ namasyatā̱ saha̍ḥ || RV_1,084.05

naki̱ṣ ṭvad ra̱thīta̍ro̱ harī̱ yad i̍ndra̱ yaccha̍se |
naki̱ṣ ṭvānu̍ ma̱jmanā̱ naki̱ḥ svaśva̍ ānaśe || RV_1,084.06

ya eka̱ id vi̱daya̍te̱ vasu̱ martā̍ya dā̱śuṣe̍ |
īśā̍no̱ apra̍tiṣkuta̱ indro̍ a̱ṅga || RV_1,084.07

ka̱dā marta̍m arā̱dhasa̍m pa̱dā kṣumpa̍m iva sphurat |
ka̱dā na̍ḥ śuśrava̱d gira̱ indro̍ a̱ṅga || RV_1,084.08

yaś ci̱d dhi tvā̍ ba̱hubhya̱ ā su̱tāvā̍m̐ ā̱vivā̍sati |
u̱graṁ tat pa̍tyate̱ śava̱ indro̍ a̱ṅga || RV_1,084.09

svā̱dor i̱tthā vi̍ṣū̱vato̱ madhva̍ḥ pibanti gau̱rya̍ḥ |
yā indre̍ṇa sa̱yāva̍rī̱r vṛṣṇā̱ mada̍nti śo̱bhase̱ vasvī̱r anu̍ sva̱rājya̍m || RV_1,084.10

tā a̍sya pṛśanā̱yuva̱ḥ soma̍ṁ śrīṇanti̱ pṛśna̍yaḥ |
pri̱yā indra̍sya dhe̱navo̱ vajra̍ṁ hinvanti̱ sāya̍ka̱ṁ vasvī̱r anu̍ sva̱rājya̍m || RV_1,084.11

tā a̍sya̱ nama̍sā̱ saha̍ḥ sapa̱ryanti̱ prace̍tasaḥ |
vra̱tāny a̍sya saścire pu̱rūṇi̍ pū̱rvaci̍ttaye̱ vasvī̱r anu̍ sva̱rājya̍m || RV_1,084.12

indro̍ dadhī̱co a̱sthabhi̍r vṛ̱trāṇy apra̍tiṣkutaḥ |
ja̱ghāna̍ nava̱tīr nava̍ || RV_1,084.13

i̱cchann aśva̍sya̱ yac chira̱ḥ parva̍te̱ṣv apa̍śritam |
tad vi̍dac charya̱ṇāva̍ti || RV_1,084.14

atrāha̱ gor a̍manvata̱ nāma̱ tvaṣṭu̍r apī̱cya̍m |
i̱tthā ca̱ndrama̍so gṛ̱he || RV_1,084.15

ko a̱dya yu̍ṅkte dhu̱ri gā ṛ̱tasya̱ śimī̍vato bhā̱mino̍ durhṛṇā̱yūn |
ā̱sanni̍ṣūn hṛ̱tsvaso̍ mayo̱bhūn ya e̍ṣām bhṛ̱tyām ṛ̱ṇadha̱t sa jī̍vāt || RV_1,084.16

ka ī̍ṣate tu̱jyate̱ ko bi̍bhāya̱ ko ma̍ṁsate̱ santa̱m indra̱ṁ ko anti̍ |
kas to̱kāya̱ ka ibhā̍yo̱ta rā̱ye 'dhi̍ bravat ta̱nve̱3̱̍ ko janā̍ya || RV_1,084.17

ko a̱gnim ī̍ṭṭe ha̱viṣā̍ ghṛ̱tena̍ sru̱cā ya̍jātā ṛ̱tubhi̍r dhru̱vebhi̍ḥ |
kasmai̍ de̱vā ā va̍hān ā̱śu homa̱ ko ma̍ṁsate vī̱tiho̍traḥ sude̱vaḥ || RV_1,084.18

tvam a̱ṅga pra śa̍ṁsiṣo de̱vaḥ śa̍viṣṭha̱ martya̍m |
na tvad a̱nyo ma̍ghavann asti marḍi̱tendra̱ bravī̍mi te̱ vaca̍ḥ || RV_1,084.19

mā te̱ rādhā̍ṁsi̱ mā ta̍ ū̱tayo̍ vaso̱ 'smān kadā̍ ca̱nā da̍bhan |
viśvā̍ ca na upamimī̱hi mā̍nuṣa̱ vasū̍ni carṣa̱ṇibhya̱ ā || RV_1,084.20

pra ye śumbha̍nte̱ jana̍yo̱ na sapta̍yo̱ yāma̍n ru̱drasya̍ sū̱nava̍ḥ su̱daṁsa̍saḥ |
roda̍sī̱ hi ma̱ruta̍ś cakri̱re vṛ̱dhe mada̍nti vī̱rā vi̱dathe̍ṣu̱ ghṛṣva̍yaḥ || RV_1,085.01

ta u̍kṣi̱tāso̍ mahi̱māna̍m āśata di̱vi ru̱drāso̱ adhi̍ cakrire̱ sada̍ḥ |
arca̍nto a̱rkaṁ ja̱naya̍nta indri̱yam adhi̱ śriyo̍ dadhire̱ pṛśni̍mātaraḥ || RV_1,085.02

gomā̍taro̱ yac chu̱bhaya̍nte a̱ñjibhi̍s ta̱nūṣu̍ śu̱bhrā da̍dhire vi̱rukma̍taḥ |
bādha̍nte̱ viśva̍m abhimā̱tina̱m apa̱ vartmā̍ny eṣā̱m anu̍ rīyate ghṛ̱tam || RV_1,085.03

vi ye bhrāja̍nte̱ suma̍khāsa ṛ̱ṣṭibhi̍ḥ pracyā̱vaya̍nto̱ acyu̍tā ci̱d oja̍sā |
ma̱no̱juvo̱ yan ma̍ruto̱ rathe̱ṣv ā vṛṣa̍vrātāsa̱ḥ pṛṣa̍tī̱r ayu̍gdhvam || RV_1,085.04

pra yad rathe̍ṣu̱ pṛṣa̍tī̱r ayu̍gdhva̱ṁ vāje̱ adri̍m maruto ra̱ṁhaya̍ntaḥ |
u̱tāru̱ṣasya̱ vi ṣya̍nti̱ dhārā̱ś carme̍vo̱dabhi̱r vy u̍ndanti̱ bhūma̍ || RV_1,085.05

ā vo̍ vahantu̱ sapta̍yo raghu̱ṣyado̍ raghu̱patvā̍na̱ḥ pra ji̍gāta bā̱hubhi̍ḥ |
sīda̱tā ba̱rhir u̱ru va̱ḥ sada̍s kṛ̱tam mā̱daya̍dhvam maruto̱ madhvo̱ andha̍saḥ || RV_1,085.06

te̍ 'vardhanta̱ svata̍vaso mahitva̱nā nāka̍ṁ ta̱sthur u̱ru ca̍krire̱ sada̍ḥ |
viṣṇu̱r yad dhāva̱d vṛṣa̍ṇam mada̱cyuta̱ṁ vayo̱ na sī̍da̱nn adhi̍ ba̱rhiṣi̍ pri̱ye || RV_1,085.07

śūrā̍ i̱ved yuyu̍dhayo̱ na jagma̍yaḥ śrava̱syavo̱ na pṛta̍nāsu yetire |
bhaya̍nte̱ viśvā̱ bhuva̍nā ma̱rudbhyo̱ rājā̍na iva tve̱ṣasa̍ṁdṛśo̱ nara̍ḥ || RV_1,085.08

tvaṣṭā̱ yad vajra̱ṁ sukṛ̍taṁ hira̱ṇyaya̍ṁ sa̱hasra̍bhṛṣṭi̱ṁ svapā̱ ava̍rtayat |
dha̱tta indro̱ nary apā̍ṁsi̱ karta̱ve 'ha̍n vṛ̱traṁ nir a̱pām au̍bjad arṇa̱vam || RV_1,085.09

ū̱rdhvaṁ nu̍nudre 'va̱taṁ ta oja̍sā dādṛhā̱ṇaṁ ci̍d bibhidu̱r vi parva̍tam |
dhama̍nto vā̱ṇam ma̱ruta̍ḥ su̱dāna̍vo̱ made̱ soma̍sya̱ raṇyā̍ni cakrire || RV_1,085.10

ji̱hmaṁ nu̍nudre 'va̱taṁ tayā̍ di̱śāsi̍ñca̱nn utsa̱ṁ gota̍māya tṛ̱ṣṇaje̍ |
ā ga̍cchantī̱m ava̍sā ci̱trabhā̍nava̱ḥ kāma̱ṁ vipra̍sya tarpayanta̱ dhāma̍bhiḥ || RV_1,085.11

yā va̱ḥ śarma̍ śaśamā̱nāya̱ santi̍ tri̱dhātū̍ni dā̱śuṣe̍ yaccha̱tādhi̍ |
a̱smabhya̱ṁ tāni̍ maruto̱ vi ya̍nta ra̱yiṁ no̍ dhatta vṛṣaṇaḥ su̱vīra̍m || RV_1,085.12

maru̍to̱ yasya̱ hi kṣaye̍ pā̱thā di̱vo vi̍mahasaḥ |
sa su̍go̱pāta̍mo̱ jana̍ḥ || RV_1,086.01

ya̱jñair vā̍ yajñavāhaso̱ vipra̍sya vā matī̱nām |
maru̍taḥ śṛṇu̱tā hava̍m || RV_1,086.02

u̱ta vā̱ yasya̍ vā̱jino 'nu̱ vipra̱m ata̍kṣata |
sa gantā̱ goma̍ti vra̱je || RV_1,086.03

a̱sya vī̱rasya̍ ba̱rhiṣi̍ su̱taḥ somo̱ divi̍ṣṭiṣu |
u̱ktham mada̍ś ca śasyate || RV_1,086.04

a̱sya śro̍ṣa̱ntv ā bhuvo̱ viśvā̱ yaś ca̍rṣa̱ṇīr a̱bhi |
sūra̍ṁ cit sa̱sruṣī̱r iṣa̍ḥ || RV_1,086.05

pū̱rvībhi̱r hi da̍dāśi̱ma śa̱radbhi̍r maruto va̱yam |
avo̍bhiś carṣaṇī̱nām || RV_1,086.06

su̱bhaga̱ḥ sa pra̍yajyavo̱ maru̍to astu̱ martya̍ḥ |
yasya̱ prayā̍ṁsi̱ parṣa̍tha || RV_1,086.07

śa̱śa̱mā̱nasya̍ vā nara̱ḥ sveda̍sya satyaśavasaḥ |
vi̱dā kāma̍sya̱ vena̍taḥ || RV_1,086.08

yū̱yaṁ tat sa̍tyaśavasa ā̱viṣ ka̍rta mahitva̱nā |
vidhya̍tā vi̱dyutā̱ rakṣa̍ḥ || RV_1,086.09

gūha̍tā̱ guhya̱ṁ tamo̱ vi yā̍ta̱ viśva̍m a̱triṇa̍m |
jyoti̍ṣ kartā̱ yad u̱śmasi̍ || RV_1,086.10

pratva̍kṣasa̱ḥ prata̍vaso vira̱pśino 'nā̍natā̱ avi̍thurā ṛjī̱ṣiṇa̍ḥ |
juṣṭa̍tamāso̱ nṛta̍māso a̱ñjibhi̱r vy ā̍najre̱ ke ci̍d u̱srā i̍va̱ stṛbhi̍ḥ || RV_1,087.01

u̱pa̱hva̱reṣu̱ yad aci̍dhvaṁ ya̱yiṁ vaya̍ iva maruta̱ḥ kena̍ cit pa̱thā |
ścota̍nti̱ kośā̱ upa̍ vo̱ rathe̱ṣv ā ghṛ̱tam u̍kṣatā̱ madhu̍varṇa̱m arca̍te || RV_1,087.02

praiṣā̱m ajme̍ṣu vithu̱reva̍ rejate̱ bhūmi̱r yāme̍ṣu̱ yad dha̍ yu̱ñjate̍ śu̱bhe |
te krī̱ḻayo̱ dhuna̍yo̱ bhrāja̍dṛṣṭayaḥ sva̱yam ma̍hi̱tvam pa̍nayanta̱ dhūta̍yaḥ || RV_1,087.03

sa hi sva̱sṛt pṛṣa̍daśvo̱ yuvā̍ ga̱ṇo̱3̱̍ 'yā ī̍śā̱nas tavi̍ṣībhi̱r āvṛ̍taḥ |
asi̍ sa̱tya ṛ̍ṇa̱yāvāne̍dyo̱ 'syā dhi̱yaḥ prā̍vi̱tāthā̱ vṛṣā̍ ga̱ṇaḥ || RV_1,087.04

pi̱tuḥ pra̱tnasya̱ janma̍nā vadāmasi̱ soma̍sya ji̱hvā pra ji̍gāti̱ cakṣa̍sā |
yad ī̱m indra̱ṁ śamy ṛkvā̍ṇa̱ āśa̱tād in nāmā̍ni ya̱jñiyā̍ni dadhire || RV_1,087.05

śri̱yase̱ kam bhā̱nubhi̱ḥ sam mi̍mikṣire̱ te ra̱śmibhi̱s ta ṛkva̍bhiḥ sukhā̱daya̍ḥ |
te vāśī̍manta i̱ṣmiṇo̱ abhī̍ravo vi̱dre pri̱yasya̱ māru̍tasya̱ dhāmna̍ḥ || RV_1,087.06

ā vi̱dyunma̍dbhir marutaḥ sva̱rkai rathe̍bhir yāta ṛṣṭi̱madbhi̱r aśva̍parṇaiḥ |
ā varṣi̍ṣṭhayā na i̱ṣā vayo̱ na pa̍ptatā sumāyāḥ || RV_1,088.01

te̍ 'ru̱ṇebhi̱r vara̱m ā pi̱śaṅgai̍ḥ śu̱bhe kaṁ yā̍nti ratha̱tūrbhi̱r aśvai̍ḥ |
ru̱kmo na ci̱traḥ svadhi̍tīvān pa̱vyā ratha̍sya jaṅghananta̱ bhūma̍ || RV_1,088.02

śri̱ye kaṁ vo̱ adhi̍ ta̱nūṣu̱ vāśī̍r me̱dhā vanā̱ na kṛ̍ṇavanta ū̱rdhvā |
yu̱ṣmabhya̱ṁ kam ma̍rutaḥ sujātās tuvidyu̱mnāso̍ dhanayante̱ adri̍m || RV_1,088.03

ahā̍ni̱ gṛdhrā̱ḥ pary ā va̱ āgu̍r i̱māṁ dhiya̍ṁ vārkā̱ryāṁ ca̍ de̱vīm |
brahma̍ kṛ̱ṇvanto̱ gota̍māso a̱rkair ū̱rdhvaṁ nu̍nudra utsa̱dhim piba̍dhyai || RV_1,088.04

e̱tat tyan na yoja̍nam aceti sa̱svar ha̱ yan ma̍ruto̱ gota̍mo vaḥ |
paśya̱n hira̍ṇyacakrā̱n ayo̍daṁṣṭrān vi̱dhāva̍to va̱rāhū̍n || RV_1,088.05

e̱ṣā syā vo̍ maruto 'nubha̱rtrī prati̍ ṣṭobhati vā̱ghato̱ na vāṇī̍ |
asto̍bhaya̱d vṛthā̍sā̱m anu̍ sva̱dhāṁ gabha̍styoḥ || RV_1,088.06

ā no̍ bha̱drāḥ krata̍vo yantu vi̱śvato 'da̍bdhāso̱ apa̍rītāsa u̱dbhida̍ḥ |
de̱vā no̱ yathā̱ sada̱m id vṛ̱dhe asa̱nn aprā̍yuvo rakṣi̱tāro̍ di̱ve-di̍ve || RV_1,089.01

de̱vānā̍m bha̱drā su̍ma̱tir ṛ̍jūya̱tāṁ de̱vānā̍ṁ rā̱tir a̱bhi no̱ ni va̍rtatām |
de̱vānā̍ṁ sa̱khyam upa̍ sedimā va̱yaṁ de̱vā na̱ āyu̱ḥ pra ti̍rantu jī̱vase̍ || RV_1,089.02

tān pūrva̍yā ni̱vidā̍ hūmahe va̱yam bhaga̍m mi̱tram adi̍ti̱ṁ dakṣa̍m a̱sridha̍m |
a̱rya̱maṇa̱ṁ varu̍ṇa̱ṁ soma̍m a̱śvinā̱ sara̍svatī naḥ su̱bhagā̱ maya̍s karat || RV_1,089.03

tan no̱ vāto̍ mayo̱bhu vā̍tu bheṣa̱jaṁ tan mā̱tā pṛ̍thi̱vī tat pi̱tā dyauḥ |
tad grāvā̍ṇaḥ soma̱suto̍ mayo̱bhuva̱s tad a̍śvinā śṛṇutaṁ dhiṣṇyā yu̱vam || RV_1,089.04

tam īśā̍na̱ṁ jaga̍tas ta̱sthuṣa̱s pati̍ṁ dhiyaṁji̱nvam ava̍se hūmahe va̱yam |
pū̱ṣā no̱ yathā̱ veda̍sā̱m asa̍d vṛ̱dhe ra̍kṣi̱tā pā̱yur ada̍bdhaḥ sva̱staye̍ || RV_1,089.05

sva̱sti na̱ indro̍ vṛ̱ddhaśra̍vāḥ sva̱sti na̍ḥ pū̱ṣā vi̱śvave̍dāḥ |
sva̱sti na̱s tārkṣyo̱ ari̍ṣṭanemiḥ sva̱sti no̱ bṛha̱spati̍r dadhātu || RV_1,089.06

pṛṣa̍daśvā ma̱ruta̱ḥ pṛśni̍mātaraḥ śubha̱ṁyāvā̍no vi̱dathe̍ṣu̱ jagma̍yaḥ |
a̱gni̱ji̱hvā mana̍va̱ḥ sūra̍cakṣaso̱ viśve̍ no de̱vā ava̱sā ga̍mann i̱ha || RV_1,089.07

bha̱draṁ karṇe̍bhiḥ śṛṇuyāma devā bha̱dram pa̍śyemā̱kṣabhi̍r yajatrāḥ |
sthi̱rair aṅgai̍s tuṣṭu̱vāṁsa̍s ta̱nūbhi̱r vy a̍śema de̱vahi̍ta̱ṁ yad āyu̍ḥ || RV_1,089.08

śa̱tam in nu śa̱rado̱ anti̍ devā̱ yatrā̍ naś ca̱krā ja̱rasa̍ṁ ta̱nūnā̍m |
pu̱trāso̱ yatra̍ pi̱taro̱ bhava̍nti̱ mā no̍ ma̱dhyā rī̍riṣa̱tāyu̱r ganto̍ḥ || RV_1,089.09

adi̍ti̱r dyaur adi̍tir a̱ntari̍kṣa̱m adi̍tir mā̱tā sa pi̱tā sa pu̱traḥ |
viśve̍ de̱vā adi̍ti̱ḥ pañca̱ janā̱ adi̍tir jā̱tam adi̍ti̱r jani̍tvam || RV_1,089.10

ṛ̱ju̱nī̱tī no̱ varu̍ṇo mi̱tro na̍yatu vi̱dvān |
a̱rya̱mā de̱vaiḥ sa̱joṣā̍ḥ || RV_1,090.01

te hi vasvo̱ vasa̍vānā̱s te apra̍mūrā̱ maho̍bhiḥ |
vra̱tā ra̍kṣante vi̱śvāhā̍ || RV_1,090.02

te a̱smabhya̱ṁ śarma̍ yaṁsann a̱mṛtā̱ martye̍bhyaḥ |
bādha̍mānā̱ apa̱ dviṣa̍ḥ || RV_1,090.03

vi na̍ḥ pa̱thaḥ su̍vi̱tāya̍ ci̱yantv indro̍ ma̱ruta̍ḥ |
pū̱ṣā bhago̱ vandyā̍saḥ || RV_1,090.04

u̱ta no̱ dhiyo̱ goa̍grā̱ḥ pūṣa̱n viṣṇa̱v eva̍yāvaḥ |
kartā̍ naḥ svasti̱mata̍ḥ || RV_1,090.05

madhu̱ vātā̍ ṛtāya̱te madhu̍ kṣaranti̱ sindha̍vaḥ |
mādhvī̍r naḥ sa̱ntv oṣa̍dhīḥ || RV_1,090.06

madhu̱ nakta̍m u̱toṣaso̱ madhu̍ma̱t pārthi̍va̱ṁ raja̍ḥ |
madhu̱ dyaur a̍stu naḥ pi̱tā || RV_1,090.07

madhu̍mān no̱ vana̱spati̱r madhu̍mām̐ astu̱ sūrya̍ḥ |
mādhvī̱r gāvo̍ bhavantu naḥ || RV_1,090.08

śaṁ no̍ mi̱traḥ śaṁ varu̍ṇa̱ḥ śaṁ no̍ bhavatv arya̱mā |
śaṁ na̱ indro̱ bṛha̱spati̱ḥ śaṁ no̱ viṣṇu̍r urukra̱maḥ || RV_1,090.09

tvaṁ so̍ma̱ pra ci̍kito manī̱ṣā tvaṁ raji̍ṣṭha̱m anu̍ neṣi̱ panthā̍m |
tava̱ praṇī̍tī pi̱taro̍ na indo de̱veṣu̱ ratna̍m abhajanta̱ dhīrā̍ḥ || RV_1,091.01

tvaṁ so̍ma̱ kratu̍bhiḥ su̱kratu̍r bhū̱s tvaṁ dakṣai̍ḥ su̱dakṣo̍ vi̱śvave̍dāḥ |
tvaṁ vṛṣā̍ vṛṣa̱tvebhi̍r mahi̱tvā dyu̱mnebhi̍r dyu̱mny a̍bhavo nṛ̱cakṣā̍ḥ || RV_1,091.02

rājño̱ nu te̱ varu̍ṇasya vra̱tāni̍ bṛ̱had ga̍bhī̱raṁ tava̍ soma̱ dhāma̍ |
śuci̱ṣ ṭvam a̍si pri̱yo na mi̱tro da̱kṣāyyo̍ arya̱mevā̍si soma || RV_1,091.03

yā te̱ dhāmā̍ni di̱vi yā pṛ̍thi̱vyāṁ yā parva̍te̱ṣv oṣa̍dhīṣv a̱psu |
tebhi̍r no̱ viśvai̍ḥ su̱manā̱ ahe̍ḻa̱n rāja̍n soma̱ prati̍ ha̱vyā gṛ̍bhāya || RV_1,091.04

tvaṁ so̍māsi̱ satpa̍ti̱s tvaṁ rājo̱ta vṛ̍tra̱hā |
tvam bha̱dro a̍si̱ kratu̍ḥ || RV_1,091.05

tvaṁ ca̍ soma no̱ vaśo̍ jī̱vātu̱ṁ na ma̍rāmahe |
pri̱yasto̍tro̱ vana̱spati̍ḥ || RV_1,091.06

tvaṁ so̍ma ma̱he bhaga̱ṁ tvaṁ yūna̍ ṛtāya̱te |
dakṣa̍ṁ dadhāsi jī̱vase̍ || RV_1,091.07

tvaṁ na̍ḥ soma vi̱śvato̱ rakṣā̍ rājann aghāya̱taḥ |
na ri̍ṣye̱t tvāva̍ta̱ḥ sakhā̍ || RV_1,091.08

soma̱ yās te̍ mayo̱bhuva̍ ū̱taya̱ḥ santi̍ dā̱śuṣe̍ |
tābhi̍r no 'vi̱tā bha̍va || RV_1,091.09

i̱maṁ ya̱jñam i̱daṁ vaco̍ jujuṣā̱ṇa u̱pāga̍hi |
soma̱ tvaṁ no̍ vṛ̱dhe bha̍va || RV_1,091.10

soma̍ gī̱rbhiṣ ṭvā̍ va̱yaṁ va̱rdhayā̍mo vaco̱vida̍ḥ |
su̱mṛ̱ḻī̱ko na̱ ā vi̍śa || RV_1,091.11

ga̱ya̱sphāno̍ amīva̱hā va̍su̱vit pu̍ṣṭi̱vardha̍naḥ |
su̱mi̱traḥ so̍ma no bhava || RV_1,091.12

soma̍ rāra̱ndhi no̍ hṛ̱di gāvo̱ na yava̍se̱ṣv ā |
marya̍ iva̱ sva o̱kye̍ || RV_1,091.13

yaḥ so̍ma sa̱khye tava̍ rā̱raṇa̍d deva̱ martya̍ḥ |
taṁ dakṣa̍ḥ sacate ka̱viḥ || RV_1,091.14

u̱ru̱ṣyā ṇo̍ a̱bhiśa̍ste̱ḥ soma̱ ni pā̱hy aṁha̍saḥ |
sakhā̍ su̱śeva̍ edhi naḥ || RV_1,091.15

ā pyā̍yasva̱ sam e̍tu te vi̱śvata̍ḥ soma̱ vṛṣṇya̍m |
bhavā̱ vāja̍sya saṁga̱the || RV_1,091.16

ā pyā̍yasva madintama̱ soma̱ viśve̍bhir a̱ṁśubhi̍ḥ |
bhavā̍ naḥ su̱śrava̍stama̱ḥ sakhā̍ vṛ̱dhe || RV_1,091.17

saṁ te̱ payā̍ṁsi̱ sam u̍ yantu̱ vājā̱ḥ saṁ vṛṣṇyā̍ny abhimāti̱ṣāha̍ḥ |
ā̱pyāya̍māno a̱mṛtā̍ya soma di̱vi śravā̍ṁsy utta̱māni̍ dhiṣva || RV_1,091.18

yā te̱ dhāmā̍ni ha̱viṣā̱ yaja̍nti̱ tā te̱ viśvā̍ pari̱bhūr a̍stu ya̱jñam |
ga̱ya̱sphāna̍ḥ pra̱tara̍ṇaḥ su̱vīro 'vī̍rahā̱ pra ca̍rā soma̱ duryā̍n || RV_1,091.19

somo̍ dhe̱nuṁ somo̱ arva̍ntam ā̱śuṁ somo̍ vī̱raṁ ka̍rma̱ṇya̍ṁ dadāti |
sā̱da̱nya̍ṁ vida̱thya̍ṁ sa̱bheya̍m pitṛ̱śrava̍ṇa̱ṁ yo dadā̍śad asmai || RV_1,091.20

aṣā̍ḻhaṁ yu̱tsu pṛta̍nāsu̱ papri̍ṁ sva̱rṣām a̱psāṁ vṛ̱jana̍sya go̱pām |
bha̱re̱ṣu̱jāṁ su̍kṣi̱tiṁ su̱śrava̍sa̱ṁ jaya̍nta̱ṁ tvām anu̍ madema soma || RV_1,091.21

tvam i̱mā oṣa̍dhīḥ soma̱ viśvā̱s tvam a̱po a̍janaya̱s tvaṁ gāḥ |
tvam ā ta̍tantho̱rv a1̱̍ntari̍kṣa̱ṁ tvaṁ jyoti̍ṣā̱ vi tamo̍ vavartha || RV_1,091.22

de̱vena̍ no̱ mana̍sā deva soma rā̱yo bhā̱gaṁ sa̍hasāvann a̱bhi yu̍dhya |
mā tvā ta̍na̱d īśi̍ṣe vī̱rya̍syo̱bhaye̍bhya̱ḥ pra ci̍kitsā̱ gavi̍ṣṭau || RV_1,091.23

e̱tā u̱ tyā u̱ṣasa̍ḥ ke̱tum a̍krata̱ pūrve̱ ardhe̱ raja̍so bhā̱num a̍ñjate |
ni̱ṣkṛ̱ṇvā̱nā āyu̍dhānīva dhṛ̱ṣṇava̱ḥ prati̱ gāvo 'ru̍ṣīr yanti mā̱tara̍ḥ || RV_1,092.01

ud a̍paptann aru̱ṇā bhā̱navo̱ vṛthā̍ svā̱yujo̱ aru̍ṣī̱r gā a̍yukṣata |
akra̍nn u̱ṣāso̍ va̱yunā̍ni pū̱rvathā̱ ruśa̍ntam bhā̱num aru̍ṣīr aśiśrayuḥ || RV_1,092.02

arca̍nti̱ nārī̍r a̱paso̱ na vi̱ṣṭibhi̍ḥ samā̱nena̱ yoja̍ne̱nā pa̍rā̱vata̍ḥ |
iṣa̱ṁ vaha̍ntīḥ su̱kṛte̍ su̱dāna̍ve̱ viśved aha̱ yaja̍mānāya sunva̱te || RV_1,092.03

adhi̱ peśā̍ṁsi vapate nṛ̱tūr i̱vāpo̍rṇute̱ vakṣa̍ u̱sreva̱ barja̍ham |
jyoti̱r viśva̍smai̱ bhuva̍nāya kṛṇva̱tī gāvo̱ na vra̱jaṁ vy u1̱̍ṣā ā̍va̱r tama̍ḥ || RV_1,092.04

praty a̱rcī ruśa̍d asyā adarśi̱ vi ti̍ṣṭhate̱ bādha̍te kṛ̱ṣṇam abhva̍m |
svaru̱ṁ na peśo̍ vi̱dathe̍ṣv a̱ñjañ ci̱traṁ di̱vo du̍hi̱tā bhā̱num a̍śret || RV_1,092.05

atā̍riṣma̱ tama̍sas pā̱ram a̱syoṣā u̱cchantī̍ va̱yunā̍ kṛṇoti |
śri̱ye chando̱ na sma̍yate vibhā̱tī su̱pratī̍kā saumana̱sāyā̍jīgaḥ || RV_1,092.06

bhāsva̍tī ne̱trī sū̱nṛtā̍nāṁ di̱vaḥ sta̍ve duhi̱tā gota̍mebhiḥ |
pra̱jāva̍to nṛ̱vato̱ aśva̍budhyā̱n uṣo̱ goa̍grā̱m̐ upa̍ māsi̱ vājā̍n || RV_1,092.07

uṣa̱s tam a̍śyāṁ ya̱śasa̍ṁ su̱vīra̍ṁ dā̱sapra̍vargaṁ ra̱yim aśva̍budhyam |
su̱daṁsa̍sā̱ śrava̍sā̱ yā vi̱bhāsi̱ vāja̍prasūtā subhage bṛ̱hanta̍m || RV_1,092.08

viśvā̍ni de̱vī bhuva̍nābhi̱cakṣyā̍ pratī̱cī cakṣu̍r urvi̱yā vi bhā̍ti |
viśva̍ṁ jī̱vaṁ ca̱rase̍ bo̱dhaya̍ntī̱ viśva̍sya̱ vāca̍m avidan manā̱yoḥ || RV_1,092.09

puna̍ḥ-puna̱r jāya̍mānā purā̱ṇī sa̍mā̱naṁ varṇa̍m a̱bhi śumbha̍mānā |
śva̱ghnīva̍ kṛ̱tnur vija̍ āminā̱nā marta̍sya de̱vī ja̱raya̱nty āyu̍ḥ || RV_1,092.10

vyū̱rṇva̱tī di̱vo antā̍m̐ abo̱dhy apa̱ svasā̍raṁ sanu̱tar yu̍yoti |
pra̱mi̱na̱tī ma̍nu̱ṣyā̍ yu̱gāni̱ yoṣā̍ jā̱rasya̱ cakṣa̍sā̱ vi bhā̍ti || RV_1,092.11

pa̱śūn na ci̱trā su̱bhagā̍ prathā̱nā sindhu̱r na kṣoda̍ urvi̱yā vy a̍śvait |
ami̍natī̱ daivyā̍ni vra̱tāni̱ sūrya̍sya ceti ra̱śmibhi̍r dṛśā̱nā || RV_1,092.12

uṣa̱s tac ci̱tram ā bha̍rā̱smabhya̍ṁ vājinīvati |
yena̍ to̱kaṁ ca̱ tana̍yaṁ ca̱ dhāma̍he || RV_1,092.13

uṣo̍ a̱dyeha go̍ma̱ty aśvā̍vati vibhāvari |
re̱vad a̱sme vy u̍ccha sūnṛtāvati || RV_1,092.14

yu̱kṣvā hi vā̍jinīva̱ty aśvā̍m̐ a̱dyāru̱ṇām̐ u̍ṣaḥ |
athā̍ no̱ viśvā̱ saubha̍gā̱ny ā va̍ha || RV_1,092.15

aśvi̍nā va̱rtir a̱smad ā goma̍d dasrā̱ hira̍ṇyavat |
a̱rvāg ratha̱ṁ sama̍nasā̱ ni ya̍cchatam || RV_1,092.16

yāv i̱tthā śloka̱m ā di̱vo jyoti̱r janā̍ya ca̱krathu̍ḥ |
ā na̱ ūrja̍ṁ vahatam aśvinā yu̱vam || RV_1,092.17

eha de̱vā ma̍yo̱bhuvā̍ da̱srā hira̍ṇyavartanī |
u̱ṣa̱rbudho̍ vahantu̱ soma̍pītaye || RV_1,092.18

agnī̍ṣomāv i̱maṁ su me̍ śṛṇu̱taṁ vṛ̍ṣaṇā̱ hava̍m |
prati̍ sū̱ktāni̍ haryata̱m bhava̍taṁ dā̱śuṣe̱ maya̍ḥ || RV_1,093.01

agnī̍ṣomā̱ yo a̱dya vā̍m i̱daṁ vaca̍ḥ sapa̱ryati̍ |
tasmai̍ dhattaṁ su̱vīrya̱ṁ gavā̱m poṣa̱ṁ svaśvya̍m || RV_1,093.02

agnī̍ṣomā̱ ya āhu̍ti̱ṁ yo vā̱ṁ dāśā̍d dha̱viṣkṛ̍tim |
sa pra̱jayā̍ su̱vīrya̱ṁ viśva̱m āyu̱r vy a̍śnavat || RV_1,093.03

agnī̍ṣomā̱ ceti̱ tad vī̱rya̍ṁ vā̱ṁ yad amu̍ṣṇītam ava̱sam pa̱ṇiṁ gāḥ |
avā̍tirata̱m bṛsa̍yasya̱ śeṣo 'vi̍ndata̱ṁ jyoti̱r eka̍m ba̱hubhya̍ḥ || RV_1,093.04

yu̱vam e̱tāni̍ di̱vi ro̍ca̱nāny a̱gniś ca̍ soma̱ sakra̍tū adhattam |
yu̱vaṁ sindhū̍m̐r a̱bhiśa̍ster ava̱dyād agnī̍ṣomā̱v amu̍ñcataṁ gṛbhī̱tān || RV_1,093.05

ānyaṁ di̱vo mā̍ta̱riśvā̍ jabhā̱rāma̍thnād a̱nyam pari̍ śye̱no adre̍ḥ |
agnī̍ṣomā̱ brahma̍ṇā vāvṛdhā̱noruṁ ya̱jñāya̍ cakrathur u lo̱kam || RV_1,093.06

agnī̍ṣomā ha̱viṣa̱ḥ prasthi̍tasya vī̱taṁ harya̍taṁ vṛṣaṇā ju̱ṣethā̍m |
su̱śarmā̍ṇā̱ svava̍sā̱ hi bhū̱tam athā̍ dhatta̱ṁ yaja̍mānāya̱ śaṁ yoḥ || RV_1,093.07

yo a̱gnīṣomā̍ ha̱viṣā̍ sapa̱ryād de̍va̱drīcā̱ mana̍sā̱ yo ghṛ̱tena̍ |
tasya̍ vra̱taṁ ra̍kṣatam pā̱tam aṁha̍so vi̱śe janā̍ya̱ mahi̱ śarma̍ yacchatam || RV_1,093.08

agnī̍ṣomā̱ save̍dasā̱ sahū̍tī vanata̱ṁ gira̍ḥ |
saṁ de̍va̱trā ba̍bhūvathuḥ || RV_1,093.09

agnī̍ṣomāv a̱nena̍ vā̱ṁ yo vā̍ṁ ghṛ̱tena̱ dāśa̍ti |
tasmai̍ dīdayatam bṛ̱hat || RV_1,093.10

agnī̍ṣomāv i̱māni̍ no yu̱vaṁ ha̱vyā ju̍joṣatam |
ā yā̍ta̱m upa̍ na̱ḥ sacā̍ || RV_1,093.11

agnī̍ṣomā pipṛ̱tam arva̍to na̱ ā pyā̍yantām u̱sriyā̍ havya̱sūda̍ḥ |
a̱sme balā̍ni ma̱ghava̍tsu dhattaṁ kṛṇu̱taṁ no̍ adhva̱raṁ śru̍ṣṭi̱manta̍m || RV_1,093.12

i̱maṁ stoma̱m arha̍te jā̱tave̍dase̱ ratha̍m iva̱ sam ma̍hemā manī̱ṣayā̍ |
bha̱drā hi na̱ḥ prama̍tir asya sa̱ṁsady agne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ || RV_1,094.01

yasmai̱ tvam ā̱yaja̍se̱ sa sā̍dhaty ana̱rvā kṣe̍ti̱ dadha̍te su̱vīrya̍m |
sa tū̍tāva̱ naina̍m aśnoty aṁha̱tir agne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ || RV_1,094.02

śa̱kema̍ tvā sa̱midha̍ṁ sā̱dhayā̱ dhiya̱s tve de̱vā ha̱vir a̍da̱nty āhu̍tam |
tvam ā̍di̱tyām̐ ā va̍ha̱ tān hy u1̱̍śmasy agne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ || RV_1,094.03

bharā̍me̱dhmaṁ kṛ̱ṇavā̍mā ha̱vīṁṣi̍ te ci̱taya̍nta̱ḥ parva̍ṇā-parvaṇā va̱yam |
jī̱vāta̍ve prata̱raṁ sā̍dhayā̱ dhiyo 'gne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ || RV_1,094.04

vi̱śāṁ go̱pā a̍sya caranti ja̱ntavo̍ dvi̱pac ca̱ yad u̱ta catu̍ṣpad a̱ktubhi̍ḥ |
ci̱traḥ pra̍ke̱ta u̱ṣaso̍ ma̱hām̐ a̱sy agne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ || RV_1,094.05

tvam a̍dhva̱ryur u̱ta hotā̍si pū̱rvyaḥ pra̍śā̱stā potā̍ ja̱nuṣā̍ pu̱rohi̍taḥ |
viśvā̍ vi̱dvām̐ ārtvi̍jyā dhīra puṣya̱sy agne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ || RV_1,094.06

yo vi̱śvata̍ḥ su̱pratī̍kaḥ sa̱dṛṅṅ asi̍ dū̱re ci̱t san ta̱ḻid i̱vāti̍ rocase |
rātryā̍ś ci̱d andho̱ ati̍ deva paśya̱sy agne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ || RV_1,094.07

pūrvo̍ devā bhavatu sunva̱to ratho̱ 'smāka̱ṁ śaṁso̍ a̱bhy a̍stu dū̱ḍhya̍ḥ |
tad ā jā̍nīto̱ta pu̍ṣyatā̱ vaco 'gne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ || RV_1,094.08

va̱dhair du̱ḥśaṁsā̱m̐ apa̍ dū̱ḍhyo̍ jahi dū̱re vā̱ ye anti̍ vā̱ ke ci̍d a̱triṇa̍ḥ |
athā̍ ya̱jñāya̍ gṛṇa̱te su̱gaṁ kṛ̱dhy agne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ || RV_1,094.09

yad ayu̍kthā aru̱ṣā rohi̍tā̱ rathe̱ vāta̍jūtā vṛṣa̱bhasye̍va te̱ rava̍ḥ |
ād i̍nvasi va̱nino̍ dhū̱make̍tu̱nāgne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ || RV_1,094.10

adha̍ sva̱nād u̱ta bi̍bhyuḥ pata̱triṇo̍ dra̱psā yat te̍ yava̱sādo̱ vy asthi̍ran |
su̱gaṁ tat te̍ tāva̱kebhyo̱ rathe̱bhyo 'gne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ || RV_1,094.11

a̱yam mi̱trasya̱ varu̍ṇasya̱ dhāya̍se 'vayā̱tām ma̱rutā̱ṁ heḻo̱ adbhu̍taḥ |
mṛ̱ḻā su no̱ bhūtv e̍ṣā̱m mana̱ḥ puna̱r agne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ || RV_1,094.12

de̱vo de̱vānā̍m asi mi̱tro adbhu̍to̱ vasu̱r vasū̍nām asi̱ cāru̍r adhva̱re |
śarma̍n syāma̱ tava̍ sa̱pratha̍sta̱me 'gne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ || RV_1,094.13

tat te̍ bha̱draṁ yat sami̍ddha̱ḥ sve dame̱ somā̍huto̱ jara̍se mṛḻa̱yatta̍maḥ |
dadhā̍si̱ ratna̱ṁ dravi̍ṇaṁ ca dā̱śuṣe 'gne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ || RV_1,094.14

yasmai̱ tvaṁ su̍draviṇo̱ dadā̍śo 'nāgā̱stvam a̍dite sa̱rvatā̍tā |
yam bha̱dreṇa̱ śava̍sā co̱dayā̍si pra̱jāva̍tā̱ rādha̍sā̱ te syā̍ma || RV_1,094.15

sa tvam a̍gne saubhaga̱tvasya̍ vi̱dvān a̱smāka̱m āyu̱ḥ pra ti̍re̱ha de̍va |
tan no̍ mi̱tro varu̍ṇo māmahantā̱m adi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ || RV_1,094.16

dve virū̍pe carata̱ḥ svarthe̍ a̱nyānyā̍ va̱tsam upa̍ dhāpayete |
hari̍r a̱nyasyā̱m bhava̍ti sva̱dhāvā̍ñ chu̱kro a̱nyasyā̍ṁ dadṛśe su̱varcā̍ḥ || RV_1,095.01

daśe̱maṁ tvaṣṭu̍r janayanta̱ garbha̱m ata̍ndrāso yuva̱tayo̱ vibhṛ̍tram |
ti̱gmānī̍ka̱ṁ svaya̍śasa̱ṁ jane̍ṣu vi̱roca̍māna̱m pari̍ ṣīṁ nayanti || RV_1,095.02

trīṇi̱ jānā̱ pari̍ bhūṣanty asya samu̱dra eka̍ṁ di̱vy eka̍m a̱psu |
pūrvā̱m anu̱ pra diśa̱m pārthi̍vānām ṛ̱tūn pra̱śāsa̱d vi da̍dhāv anu̱ṣṭhu || RV_1,095.03

ka i̱maṁ vo̍ ni̱ṇyam ā ci̍keta va̱tso mā̱tṝr ja̍nayata sva̱dhābhi̍ḥ |
ba̱hvī̱nāṁ garbho̍ a̱pasā̍m u̱pasthā̍n ma̱hān ka̱vir niś ca̍rati sva̱dhāvā̍n || RV_1,095.04

ā̱viṣṭyo̍ vardhate̱ cāru̍r āsu ji̱hmānā̍m ū̱rdhvaḥ svaya̍śā u̱pasthe̍ |
u̱bhe tvaṣṭu̍r bibhyatu̱r jāya̍mānāt pratī̱cī si̱ṁham prati̍ joṣayete || RV_1,095.05

u̱bhe bha̱dre jo̍ṣayete̱ na mene̱ gāvo̱ na vā̱śrā upa̍ tasthu̱r evai̍ḥ |
sa dakṣā̍ṇā̱ṁ dakṣa̍patir babhūvā̱ñjanti̱ yaṁ da̍kṣiṇa̱to ha̱virbhi̍ḥ || RV_1,095.06

ud ya̍ṁyamīti savi̱teva̍ bā̱hū u̱bhe sicau̍ yatate bhī̱ma ṛ̱ñjan |
uc chu̱kram atka̍m ajate si̱masmā̱n navā̍ mā̱tṛbhyo̱ vasa̍nā jahāti || RV_1,095.07

tve̱ṣaṁ rū̱paṁ kṛ̍ṇuta̱ utta̍ra̱ṁ yat sa̍mpṛñcā̱naḥ sada̍ne̱ gobhi̍r a̱dbhiḥ |
ka̱vir bu̱dhnam pari̍ marmṛjyate̱ dhīḥ sā de̱vatā̍tā̱ sami̍tir babhūva || RV_1,095.08

u̱ru te̱ jraya̱ḥ pary e̍ti bu̱dhnaṁ vi̱roca̍mānam mahi̱ṣasya̱ dhāma̍ |
viśve̍bhir agne̱ svaya̍śobhir i̱ddho 'da̍bdhebhiḥ pā̱yubhi̍ḥ pāhy a̱smān || RV_1,095.09

dhanva̱n srota̍ḥ kṛṇute gā̱tum ū̱rmiṁ śu̱krair ū̱rmibhi̍r a̱bhi na̍kṣati̱ kṣām |
viśvā̱ sanā̍ni ja̱ṭhare̍ṣu dhatte̱ 'ntar navā̍su carati pra̱sūṣu̍ || RV_1,095.10

e̱vā no̍ agne sa̱midhā̍ vṛdhā̱no re̱vat pā̍vaka̱ śrava̍se̱ vi bhā̍hi |
tan no̍ mi̱tro varu̍ṇo māmahantā̱m adi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ || RV_1,095.11

sa pra̱tnathā̱ saha̍sā̱ jāya̍mānaḥ sa̱dyaḥ kāvyā̍ni̱ baḻ a̍dhatta̱ viśvā̍ |
āpa̍ś ca mi̱traṁ dhi̱ṣaṇā̍ ca sādhan de̱vā a̱gniṁ dhā̍rayan draviṇo̱dām || RV_1,096.01

sa pūrva̍yā ni̱vidā̍ ka̱vyatā̱yor i̱māḥ pra̱jā a̍janaya̱n manū̍nām |
vi̱vasva̍tā̱ cakṣa̍sā̱ dyām a̱paś ca̍ de̱vā a̱gniṁ dhā̍rayan draviṇo̱dām || RV_1,096.02

tam ī̍ḻata pratha̱maṁ ya̍jña̱sādha̱ṁ viśa̱ ārī̱r āhu̍tam ṛñjasā̱nam |
ū̱rjaḥ pu̱tram bha̍ra̱taṁ sṛ̱pradā̍nuṁ de̱vā a̱gniṁ dhā̍rayan draviṇo̱dām || RV_1,096.03

sa mā̍ta̱riśvā̍ puru̱vāra̍puṣṭir vi̱dad gā̱tuṁ tana̍yāya sva̱rvit |
vi̱śāṁ go̱pā ja̍ni̱tā roda̍syor de̱vā a̱gniṁ dhā̍rayan draviṇo̱dām || RV_1,096.04

nakto̱ṣāsā̱ varṇa̍m ā̱memyā̍ne dhā̱paye̍te̱ śiśu̱m eka̍ṁ samī̱cī |
dyāvā̱kṣāmā̍ ru̱kmo a̱ntar vi bhā̍ti de̱vā a̱gniṁ dhā̍rayan draviṇo̱dām || RV_1,096.05

rā̱yo bu̱dhnaḥ sa̱ṁgama̍no̱ vasū̍nāṁ ya̱jñasya̍ ke̱tur ma̍nma̱sādha̍no̱ veḥ |
a̱mṛ̱ta̱tvaṁ rakṣa̍māṇāsa enaṁ de̱vā a̱gniṁ dhā̍rayan draviṇo̱dām || RV_1,096.06

nū ca̍ pu̱rā ca̱ sada̍naṁ rayī̱ṇāṁ jā̱tasya̍ ca̱ jāya̍mānasya ca̱ kṣām |
sa̱taś ca̍ go̱pām bhava̍taś ca̱ bhūre̍r de̱vā a̱gniṁ dhā̍rayan draviṇo̱dām || RV_1,096.07

dra̱vi̱ṇo̱dā dravi̍ṇasas tu̱rasya̍ draviṇo̱dāḥ sana̍rasya̱ pra ya̍ṁsat |
dra̱vi̱ṇo̱dā vī̱rava̍tī̱m iṣa̍ṁ no draviṇo̱dā rā̍sate dī̱rgham āyu̍ḥ || RV_1,096.08

e̱vā no̍ agne sa̱midhā̍ vṛdhā̱no re̱vat pā̍vaka̱ śrava̍se̱ vi bhā̍hi |
tan no̍ mi̱tro varu̍ṇo māmahantā̱m adi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ || RV_1,096.09

apa̍ na̱ḥ śośu̍cad a̱gham agne̍ śuśu̱gdhy ā ra̱yim |
apa̍ na̱ḥ śośu̍cad a̱gham || RV_1,097.01

su̱kṣe̱tri̱yā su̍gātu̱yā va̍sū̱yā ca̍ yajāmahe |
apa̍ na̱ḥ śośu̍cad a̱gham || RV_1,097.02

pra yad bhandi̍ṣṭha eṣā̱m prāsmākā̍saś ca sū̱raya̍ḥ |
apa̍ na̱ḥ śośu̍cad a̱gham || RV_1,097.03

pra yat te̍ agne sū̱rayo̱ jāye̍mahi̱ pra te̍ va̱yam |
apa̍ na̱ḥ śośu̍cad a̱gham || RV_1,097.04

pra yad a̱gneḥ saha̍svato vi̱śvato̱ yanti̍ bhā̱nava̍ḥ |
apa̍ na̱ḥ śośu̍cad a̱gham || RV_1,097.05

tvaṁ hi vi̍śvatomukha vi̱śvata̍ḥ pari̱bhūr asi̍ |
apa̍ na̱ḥ śośu̍cad a̱gham || RV_1,097.06

dviṣo̍ no viśvatomu̱khāti̍ nā̱veva̍ pāraya |
apa̍ na̱ḥ śośu̍cad a̱gham || RV_1,097.07

sa na̱ḥ sindhu̍m iva nā̱vayāti̍ parṣā sva̱staye̍ |
apa̍ na̱ḥ śośu̍cad a̱gham || RV_1,097.08

vai̱śvā̱na̱rasya̍ suma̱tau syā̍ma̱ rājā̱ hi ka̱m bhuva̍nānām abhi̱śrīḥ |
i̱to jā̱to viśva̍m i̱daṁ vi ca̍ṣṭe vaiśvāna̱ro ya̍tate̱ sūrye̍ṇa || RV_1,098.01

pṛ̱ṣṭo di̱vi pṛ̱ṣṭo a̱gniḥ pṛ̍thi̱vyām pṛ̱ṣṭo viśvā̱ oṣa̍dhī̱r ā vi̍veśa |
vai̱śvā̱na̱raḥ saha̍sā pṛ̱ṣṭo a̱gniḥ sa no̱ divā̱ sa ri̱ṣaḥ pā̍tu̱ nakta̍m || RV_1,098.02

vaiśvā̍nara̱ tava̱ tat sa̱tyam a̍stv a̱smān rāyo̍ ma̱ghavā̍naḥ sacantām |
tan no̍ mi̱tro varu̍ṇo māmahantā̱m adi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ || RV_1,098.03

jā̱tave̍dase sunavāma̱ soma̍m arātīya̱to ni da̍hāti̱ veda̍ḥ |
sa na̍ḥ parṣa̱d ati̍ du̱rgāṇi̱ viśvā̍ nā̱veva̱ sindhu̍ṁ duri̱tāty a̱gniḥ || RV_1,099.01

sa yo vṛṣā̱ vṛṣṇye̍bhi̱ḥ samo̍kā ma̱ho di̱vaḥ pṛ̍thi̱vyāś ca̍ sa̱mrāṭ |
sa̱tī̱nasa̍tvā̱ havyo̱ bhare̍ṣu ma̱rutvā̍n no bhava̱tv indra̍ ū̱tī || RV_1,100.01

yasyānā̍pta̱ḥ sūrya̍syeva̱ yāmo̱ bhare̍-bhare vṛtra̱hā śuṣmo̱ asti̍ |
vṛṣa̍ntama̱ḥ sakhi̍bhi̱ḥ svebhi̱r evai̍r ma̱rutvā̍n no bhava̱tv indra̍ ū̱tī || RV_1,100.02

di̱vo na yasya̱ reta̍so̱ dughā̍nā̱ḥ panthā̍so̱ yanti̱ śava̱sāpa̍rītāḥ |
ta̱raddve̍ṣāḥ sāsa̱hiḥ pauṁsye̍bhir ma̱rutvā̍n no bhava̱tv indra̍ ū̱tī || RV_1,100.03

so aṅgi̍robhi̱r aṅgi̍rastamo bhū̱d vṛṣā̱ vṛṣa̍bhi̱ḥ sakhi̍bhi̱ḥ sakhā̱ san |
ṛ̱gmibhi̍r ṛ̱gmī gā̱tubhi̱r jyeṣṭho̍ ma̱rutvā̍n no bhava̱tv indra̍ ū̱tī || RV_1,100.04

sa sū̱nubhi̱r na ru̱drebhi̱r ṛbhvā̍ nṛ̱ṣāhye̍ sāsa̱hvām̐ a̱mitrā̍n |
sanī̍ḻebhiḥ śrava̱syā̍ni̱ tūrva̍n ma̱rutvā̍n no bhava̱tv indra̍ ū̱tī || RV_1,100.05

sa ma̍nyu̱mīḥ sa̱mada̍nasya ka̱rtāsmāke̍bhi̱r nṛbhi̱ḥ sūrya̍ṁ sanat |
a̱sminn aha̱n satpa̍tiḥ puruhū̱to ma̱rutvā̍n no bhava̱tv indra̍ ū̱tī || RV_1,100.06

tam ū̱tayo̍ raṇaya̱ñ chūra̍sātau̱ taṁ kṣema̍sya kṣi̱taya̍ḥ kṛṇvata̱ trām |
sa viśva̍sya ka̱ruṇa̍syeśa̱ eko̍ ma̱rutvā̍n no bhava̱tv indra̍ ū̱tī || RV_1,100.07

tam a̍psanta̱ śava̍sa utsa̱veṣu̱ naro̱ nara̱m ava̍se̱ taṁ dhanā̍ya |
so a̱ndhe ci̱t tama̍si̱ jyoti̍r vidan ma̱rutvā̍n no bhava̱tv indra̍ ū̱tī || RV_1,100.08

sa sa̱vyena̍ yamati̱ vrādha̍taś ci̱t sa da̍kṣi̱ṇe saṁgṛ̍bhītā kṛ̱tāni̍ |
sa kī̱riṇā̍ ci̱t sani̍tā̱ dhanā̍ni ma̱rutvā̍n no bhava̱tv indra̍ ū̱tī || RV_1,100.09

sa grāme̍bhi̱ḥ sani̍tā̱ sa rathe̍bhir vi̱de viśvā̍bhiḥ kṛ̱ṣṭibhi̱r nv a1̱̍dya |
sa pauṁsye̍bhir abhi̱bhūr aśa̍stīr ma̱rutvā̍n no bhava̱tv indra̍ ū̱tī || RV_1,100.10

sa jā̱mibhi̱r yat sa̱majā̍ti mī̱ḻhe 'jā̍mibhir vā puruhū̱ta evai̍ḥ |
a̱pāṁ to̱kasya̱ tana̍yasya je̱ṣe ma̱rutvā̍n no bhava̱tv indra̍ ū̱tī || RV_1,100.11

sa va̍jra̱bhṛd da̍syu̱hā bhī̱ma u̱graḥ sa̱hasra̍cetāḥ śa̱tanī̍tha̱ ṛbhvā̍ |
ca̱mrī̱ṣo na śava̍sā̱ pāñca̍janyo ma̱rutvā̍n no bhava̱tv indra̍ ū̱tī || RV_1,100.12

tasya̱ vajra̍ḥ krandati̱ smat sva̱rṣā di̱vo na tve̱ṣo ra̱vatha̱ḥ śimī̍vān |
taṁ sa̍cante sa̱naya̱s taṁ dhanā̍ni ma̱rutvā̍n no bhava̱tv indra̍ ū̱tī || RV_1,100.13

yasyāja̍sra̱ṁ śava̍sā̱ māna̍m u̱ktham pa̍ribhu̱jad roda̍sī vi̱śvata̍ḥ sīm |
sa pā̍riṣa̱t kratu̍bhir mandasā̱no ma̱rutvā̍n no bhava̱tv indra̍ ū̱tī || RV_1,100.14

na yasya̍ de̱vā de̱vatā̱ na martā̱ āpa̍ś ca̱na śava̍so̱ anta̍m ā̱puḥ |
sa pra̱rikvā̱ tvakṣa̍sā̱ kṣmo di̱vaś ca̍ ma̱rutvā̍n no bhava̱tv indra̍ ū̱tī || RV_1,100.15

ro̱hic chyā̱vā su̱mada̍ṁśur lalā̱mīr dyu̱kṣā rā̱ya ṛ̱jrāśva̍sya |
vṛṣa̍ṇvanta̱m bibhra̍tī dhū̱rṣu ratha̍m ma̱ndrā ci̍keta̱ nāhu̍ṣīṣu vi̱kṣu || RV_1,100.16

e̱tat tyat ta̍ indra̱ vṛṣṇa̍ u̱kthaṁ vā̍rṣāgi̱rā a̱bhi gṛ̍ṇanti̱ rādha̍ḥ |
ṛ̱jrāśva̱ḥ praṣṭi̍bhir amba̱rīṣa̍ḥ sa̱hade̍vo̱ bhaya̍mānaḥ su̱rādhā̍ḥ || RV_1,100.17

dasyū̱ñ chimyū̍m̐ś ca puruhū̱ta evai̍r ha̱tvā pṛ̍thi̱vyāṁ śarvā̱ ni ba̍rhīt |
sana̱t kṣetra̱ṁ sakhi̍bhiḥ śvi̱tnyebhi̱ḥ sana̱t sūrya̱ṁ sana̍d a̱paḥ su̱vajra̍ḥ || RV_1,100.18

vi̱śvāhendro̍ adhiva̱ktā no̍ a̱stv apa̍rihvṛtāḥ sanuyāma̱ vāja̍m |
tan no̍ mi̱tro varu̍ṇo māmahantā̱m adi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ || RV_1,100.19

pra ma̱ndine̍ pitu̱mad a̍rcatā̱ vaco̱ yaḥ kṛ̱ṣṇaga̍rbhā ni̱raha̍nn ṛ̱jiśva̍nā |
a̱va̱syavo̱ vṛṣa̍ṇa̱ṁ vajra̍dakṣiṇam ma̱rutva̍ntaṁ sa̱khyāya̍ havāmahe || RV_1,101.01

yo vya̍ṁsaṁ jāhṛṣā̱ṇena̍ ma̱nyunā̱ yaḥ śamba̍ra̱ṁ yo aha̱n pipru̍m avra̱tam |
indro̱ yaḥ śuṣṇa̍m a̱śuṣa̱ṁ ny āvṛ̍ṇaṅ ma̱rutva̍ntaṁ sa̱khyāya̍ havāmahe || RV_1,101.02

yasya̱ dyāvā̍pṛthi̱vī pauṁsya̍m ma̱had yasya̍ vra̱te varu̍ṇo̱ yasya̱ sūrya̍ḥ |
yasyendra̍sya̱ sindha̍va̱ḥ saśca̍ti vra̱tam ma̱rutva̍ntaṁ sa̱khyāya̍ havāmahe || RV_1,101.03

yo aśvā̍nā̱ṁ yo gavā̱ṁ gopa̍tir va̱śī ya ā̍ri̱taḥ karma̍ṇi-karmaṇi sthi̱raḥ |
vī̱ḻoś ci̱d indro̱ yo asu̍nvato va̱dho ma̱rutva̍ntaṁ sa̱khyāya̍ havāmahe || RV_1,101.04

yo viśva̍sya̱ jaga̍taḥ prāṇa̱tas pati̱r yo bra̱hmaṇe̍ pratha̱mo gā avi̍ndat |
indro̱ yo dasyū̱m̐r adha̍rām̐ a̱vāti̍ran ma̱rutva̍ntaṁ sa̱khyāya̍ havāmahe || RV_1,101.05

yaḥ śūre̍bhi̱r havyo̱ yaś ca̍ bhī̱rubhi̱r yo dhāva̍dbhir hū̱yate̱ yaś ca̍ ji̱gyubhi̍ḥ |
indra̱ṁ yaṁ viśvā̱ bhuva̍nā̱bhi sa̍ṁda̱dhur ma̱rutva̍ntaṁ sa̱khyāya̍ havāmahe || RV_1,101.06

ru̱drāṇā̍m eti pra̱diśā̍ vicakṣa̱ṇo ru̱drebhi̱r yoṣā̍ tanute pṛ̱thu jraya̍ḥ |
indra̍m manī̱ṣā a̱bhy a̍rcati śru̱tam ma̱rutva̍ntaṁ sa̱khyāya̍ havāmahe || RV_1,101.07

yad vā̍ marutvaḥ para̱me sa̱dhasthe̱ yad vā̍va̱me vṛ̱jane̍ mā̱dayā̍se |
ata̱ ā yā̍hy adhva̱raṁ no̱ acchā̍ tvā̱yā ha̱viś ca̍kṛmā satyarādhaḥ || RV_1,101.08

tvā̱yendra̱ soma̍ṁ suṣumā sudakṣa tvā̱yā ha̱viś ca̍kṛmā brahmavāhaḥ |
adhā̍ niyutva̱ḥ saga̍ṇo ma̱rudbhi̍r a̱smin ya̱jñe ba̱rhiṣi̍ mādayasva || RV_1,101.09

mā̱daya̍sva̱ hari̍bhi̱r ye ta̍ indra̱ vi ṣya̍sva̱ śipre̱ vi sṛ̍jasva̱ dhene̍ |
ā tvā̍ suśipra̱ hara̍yo vahantū̱śan ha̱vyāni̱ prati̍ no juṣasva || RV_1,101.10

ma̱rutsto̍trasya vṛ̱jana̍sya go̱pā va̱yam indre̍ṇa sanuyāma̱ vāja̍m |
tan no̍ mi̱tro varu̍ṇo māmahantā̱m adi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ || RV_1,101.11

i̱māṁ te̱ dhiya̱m pra bha̍re ma̱ho ma̱hīm a̱sya sto̱tre dhi̱ṣaṇā̱ yat ta̍ āna̱je |
tam u̍tsa̱ve ca̍ prasa̱ve ca̍ sāsa̱him indra̍ṁ de̱vāsa̱ḥ śava̍sāmada̱nn anu̍ || RV_1,102.01

a̱sya śravo̍ na̱dya̍ḥ sa̱pta bi̍bhrati̱ dyāvā̱kṣāmā̍ pṛthi̱vī da̍rśa̱taṁ vapu̍ḥ |
a̱sme sū̍ryācandra̱masā̍bhi̱cakṣe̍ śra̱ddhe kam i̍ndra carato vitartu̱ram || RV_1,102.02

taṁ smā̱ ratha̍m maghava̱n prāva̍ sā̱taye̱ jaitra̱ṁ yaṁ te̍ anu̱madā̍ma saṁga̱me |
ā̱jā na̍ indra̱ mana̍sā puruṣṭuta tvā̱yadbhyo̍ maghava̱ñ charma̍ yaccha naḥ || RV_1,102.03

va̱yaṁ ja̍yema̱ tvayā̍ yu̱jā vṛta̍m a̱smāka̱m aṁśa̱m ud a̍vā̱ bhare̍-bhare |
a̱smabhya̍m indra̱ vari̍vaḥ su̱gaṁ kṛ̍dhi̱ pra śatrū̍ṇām maghava̱n vṛṣṇyā̍ ruja || RV_1,102.04

nānā̱ hi tvā̱ hava̍mānā̱ janā̍ i̱me dhanā̍nāṁ dharta̱r ava̍sā vipa̱nyava̍ḥ |
a̱smāka̍ṁ smā̱ ratha̱m ā ti̍ṣṭha sā̱taye̱ jaitra̱ṁ hī̍ndra̱ nibhṛ̍ta̱m mana̱s tava̍ || RV_1,102.05

go̱jitā̍ bā̱hū ami̍takratuḥ si̱maḥ karma̍n-karmañ cha̱tamū̍tiḥ khajaṁka̱raḥ |
a̱ka̱lpa indra̍ḥ prati̱māna̱m oja̱sāthā̱ janā̱ vi hva̍yante siṣā̱sava̍ḥ || RV_1,102.06

ut te̍ śa̱tān ma̍ghava̱nn uc ca̱ bhūya̍sa̱ ut sa̱hasrā̍d ririce kṛ̱ṣṭiṣu̱ śrava̍ḥ |
a̱mā̱traṁ tvā̍ dhi̱ṣaṇā̍ titviṣe ma̱hy adhā̍ vṛ̱trāṇi̍ jighnase puraṁdara || RV_1,102.07

tri̱vi̱ṣṭi̱dhātu̍ prati̱māna̱m oja̍sas ti̱sro bhūmī̍r nṛpate̱ trīṇi̍ roca̱nā |
atī̱daṁ viśva̱m bhuva̍naṁ vavakṣithāśa̱trur i̍ndra ja̱nuṣā̍ sa̱nād a̍si || RV_1,102.08

tvāṁ de̱veṣu̍ pratha̱maṁ ha̍vāmahe̱ tvam ba̍bhūtha̱ pṛta̍nāsu sāsa̱hiḥ |
semaṁ na̍ḥ kā̱rum u̍pama̱nyum u̱dbhida̱m indra̍ḥ kṛṇotu prasa̱ve ratha̍m pu̱raḥ || RV_1,102.09

tvaṁ ji̍getha̱ na dhanā̍ rurodhi̱thārbhe̍ṣv ā̱jā ma̍ghavan ma̱hatsu̍ ca |
tvām u̱gram ava̍se̱ saṁ śi̍śīma̱sy athā̍ na indra̱ hava̍neṣu codaya || RV_1,102.10

vi̱śvāhendro̍ adhiva̱ktā no̍ a̱stv apa̍rihvṛtāḥ sanuyāma̱ vāja̍m |
tan no̍ mi̱tro varu̍ṇo māmahantā̱m adi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ || RV_1,102.11

tat ta̍ indri̱yam pa̍ra̱mam pa̍rā̱cair adhā̍rayanta ka̱vaya̍ḥ pu̱redam |
kṣa̱medam a̱nyad di̱vy a1̱̍nyad a̍sya̱ sam ī̍ pṛcyate sama̱neva̍ ke̱tuḥ || RV_1,103.01

sa dhā̍rayat pṛthi̱vīm pa̱pratha̍c ca̱ vajre̍ṇa ha̱tvā nir a̱paḥ sa̍sarja |
aha̱nn ahi̱m abhi̍nad rauhi̱ṇaṁ vy aha̱n vya̍ṁsam ma̱ghavā̱ śacī̍bhiḥ || RV_1,103.02

sa jā̱tūbha̍rmā śra̱ddadhā̍na̱ oja̱ḥ puro̍ vibhi̱ndann a̍cara̱d vi dāsī̍ḥ |
vi̱dvān va̍jri̱n dasya̍ve he̱tim a̱syārya̱ṁ saho̍ vardhayā dyu̱mnam i̍ndra || RV_1,103.03

tad ū̱cuṣe̱ mānu̍ṣe̱mā yu̱gāni̍ kī̱rtenya̍m ma̱ghavā̱ nāma̱ bibhra̍t |
u̱pa̱pra̱yan da̍syu̱hatyā̍ya va̱jrī yad dha̍ sū̱nuḥ śrava̍se̱ nāma̍ da̱dhe || RV_1,103.04

tad a̍sye̱dam pa̍śyatā̱ bhūri̍ pu̱ṣṭaṁ śrad indra̍sya dhattana vī̱ryā̍ya |
sa gā a̍vinda̱t so a̍vinda̱d aśvā̱n sa oṣa̍dhī̱ḥ so a̱paḥ sa vanā̍ni || RV_1,103.05

bhūri̍karmaṇe vṛṣa̱bhāya̱ vṛṣṇe̍ sa̱tyaśu̍ṣmāya sunavāma̱ soma̍m |
ya ā̱dṛtyā̍ paripa̱nthīva̱ śūro 'ya̍jvano vi̱bhaja̱nn eti̱ veda̍ḥ || RV_1,103.06

tad i̍ndra̱ preva̍ vī̱rya̍ṁ cakartha̱ yat sa̱santa̱ṁ vajre̱ṇābo̍dha̱yo 'hi̍m |
anu̍ tvā̱ patnī̍r hṛṣi̱taṁ vaya̍ś ca̱ viśve̍ de̱vāso̍ amada̱nn anu̍ tvā || RV_1,103.07

śuṣṇa̱m pipru̱ṁ kuya̍vaṁ vṛ̱tram i̍ndra ya̱dāva̍dhī̱r vi pura̱ḥ śamba̍rasya |
tan no̍ mi̱tro varu̍ṇo māmahantā̱m adi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ || RV_1,103.08

yoni̍ṣ ṭa indra ni̱ṣade̍ akāri̱ tam ā ni ṣī̍da svā̱no nārvā̍ |
vi̱mucyā̱ vayo̍ 'va̱sāyāśvā̍n do̱ṣā vasto̱r vahī̍yasaḥ prapi̱tve || RV_1,104.01

o tye nara̱ indra̍m ū̱taye̍ gu̱r nū ci̱t tān sa̱dyo adhva̍no jagamyāt |
de̱vāso̍ ma̱nyuṁ dāsa̍sya ścamna̱n te na̱ ā va̍kṣan suvi̱tāya̱ varṇa̍m || RV_1,104.02

ava̱ tmanā̍ bharate̱ keta̍vedā̱ ava̱ tmanā̍ bharate̱ phena̍m u̱dan |
kṣī̱reṇa̍ snāta̱ḥ kuya̍vasya̱ yoṣe̍ ha̱te te syā̍tām prava̱ṇe śiphā̍yāḥ || RV_1,104.03

yu̱yopa̱ nābhi̱r upa̍rasyā̱yoḥ pra pūrvā̍bhis tirate̱ rāṣṭi̱ śūra̍ḥ |
a̱ñja̱sī ku̍li̱śī vī̱rapa̍tnī̱ payo̍ hinvā̱nā u̱dabhi̍r bharante || RV_1,104.04

prati̱ yat syā nīthāda̍rśi̱ dasyo̱r oko̱ nācchā̱ sada̍naṁ jāna̱tī gā̍t |
adha̍ smā no maghavañ carkṛ̱tād in mā no̍ ma̱gheva̍ niṣṣa̱pī parā̍ dāḥ || RV_1,104.05

sa tvaṁ na̍ indra̱ sūrye̱ so a̱psv a̍nāgā̱stva ā bha̍ja jīvaśa̱ṁse |
mānta̍rā̱m bhuja̱m ā rī̍riṣo na̱ḥ śraddhi̍taṁ te maha̱ta i̍ndri̱yāya̍ || RV_1,104.06

adhā̍ manye̱ śrat te̍ asmā adhāyi̱ vṛṣā̍ codasva maha̱te dhanā̍ya |
mā no̱ akṛ̍te puruhūta̱ yonā̱v indra̱ kṣudhya̍dbhyo̱ vaya̍ āsu̱tiṁ dā̍ḥ || RV_1,104.07

mā no̍ vadhīr indra̱ mā parā̍ dā̱ mā na̍ḥ pri̱yā bhoja̍nāni̱ pra mo̍ṣīḥ |
ā̱ṇḍā mā no̍ maghavañ chakra̱ nir bhe̱n mā na̱ḥ pātrā̍ bhet sa̱hajā̍nuṣāṇi || RV_1,104.08

a̱rvāṅ ehi̱ soma̍kāmaṁ tvāhur a̱yaṁ su̱tas tasya̍ pibā̱ madā̍ya |
u̱ru̱vyacā̍ ja̱ṭhara̱ ā vṛ̍ṣasva pi̱teva̍ naḥ śṛṇuhi hū̱yamā̍naḥ || RV_1,104.09

ca̱ndramā̍ a̱psv a1̱̍ntar ā su̍pa̱rṇo dhā̍vate di̱vi |
na vo̍ hiraṇyanemayaḥ pa̱daṁ vi̍ndanti vidyuto vi̱ttam me̍ a̱sya ro̍dasī || RV_1,105.01

artha̱m id vā u̍ a̱rthina̱ ā jā̱yā yu̍vate̱ pati̍m |
tu̱ñjāte̱ vṛṣṇya̱m paya̍ḥ pari̱dāya̱ rasa̍ṁ duhe vi̱ttam me̍ a̱sya ro̍dasī || RV_1,105.02

mo ṣu de̍vā a̱daḥ sva1̱̍r ava̍ pādi di̱vas pari̍ |
mā so̱myasya̍ śa̱mbhuva̱ḥ śūne̍ bhūma̱ kadā̍ ca̱na vi̱ttam me̍ a̱sya ro̍dasī || RV_1,105.03

ya̱jñam pṛ̍cchāmy ava̱maṁ sa tad dū̱to vi vo̍cati |
kva̍ ṛ̱tam pū̱rvyaṁ ga̱taṁ kas tad bi̍bharti̱ nūta̍no vi̱ttam me̍ a̱sya ro̍dasī || RV_1,105.04

a̱mī ye de̍vā̱ḥ sthana̍ tri̱ṣv ā ro̍ca̱ne di̱vaḥ |
kad va̍ ṛ̱taṁ kad anṛ̍ta̱ṁ kva̍ pra̱tnā va̱ āhu̍tir vi̱ttam me̍ a̱sya ro̍dasī || RV_1,105.05

kad va̍ ṛ̱tasya̍ dharṇa̱si kad varu̍ṇasya̱ cakṣa̍ṇam |
kad a̍rya̱mṇo ma̱has pa̱thāti̍ krāmema dū̱ḍhyo̍ vi̱ttam me̍ a̱sya ro̍dasī || RV_1,105.06

a̱haṁ so a̍smi̱ yaḥ pu̱rā su̱te vadā̍mi̱ kāni̍ cit |
tam mā̍ vyanty ā̱dhyo̱3̱̍ vṛko̱ na tṛ̱ṣṇaja̍m mṛ̱gaṁ vi̱ttam me̍ a̱sya ro̍dasī || RV_1,105.07

sam mā̍ tapanty a̱bhita̍ḥ sa̱patnī̍r iva̱ parśa̍vaḥ |
mūṣo̱ na śi̱śnā vy a̍danti mā̱dhya̍ḥ sto̱tāra̍ṁ te śatakrato vi̱ttam me̍ a̱sya ro̍dasī || RV_1,105.08

a̱mī ye sa̱pta ra̱śmaya̱s tatrā̍ me̱ nābhi̱r āta̍tā |
tri̱tas tad ve̍dā̱ptyaḥ sa jā̍mi̱tvāya̍ rebhati vi̱ttam me̍ a̱sya ro̍dasī || RV_1,105.09

a̱mī ye pañco̱kṣaṇo̱ madhye̍ ta̱sthur ma̱ho di̱vaḥ |
de̱va̱trā nu pra̱vācya̍ṁ sadhrīcī̱nā ni vā̍vṛtur vi̱ttam me̍ a̱sya ro̍dasī || RV_1,105.10

su̱pa̱rṇā e̱ta ā̍sate̱ madhya̍ ā̱rodha̍ne di̱vaḥ |
te se̍dhanti pa̱tho vṛka̱ṁ tara̍ntaṁ ya̱hvatī̍r a̱po vi̱ttam me̍ a̱sya ro̍dasī || RV_1,105.11

navya̱ṁ tad u̱kthya̍ṁ hi̱taṁ devā̍saḥ supravāca̱nam |
ṛ̱tam a̍rṣanti̱ sindha̍vaḥ sa̱tyaṁ tā̍tāna̱ sūryo̍ vi̱ttam me̍ a̱sya ro̍dasī || RV_1,105.12

agne̱ tava̱ tyad u̱kthya̍ṁ de̱veṣv a̱sty āpya̍m |
sa na̍ḥ sa̱tto ma̍nu̱ṣvad ā de̱vān ya̍kṣi vi̱duṣṭa̍ro vi̱ttam me̍ a̱sya ro̍dasī || RV_1,105.13

sa̱tto hotā̍ manu̱ṣvad ā de̱vām̐ acchā̍ vi̱duṣṭa̍raḥ |
a̱gnir ha̱vyā su̍ṣūdati de̱vo de̱veṣu̱ medhi̍ro vi̱ttam me̍ a̱sya ro̍dasī || RV_1,105.14

brahmā̍ kṛṇoti̱ varu̍ṇo gātu̱vida̱ṁ tam ī̍mahe |
vy ū̍rṇoti hṛ̱dā ma̱tiṁ navyo̍ jāyatām ṛ̱taṁ vi̱ttam me̍ a̱sya ro̍dasī || RV_1,105.15

a̱sau yaḥ panthā̍ ādi̱tyo di̱vi pra̱vācya̍ṁ kṛ̱taḥ |
na sa de̍vā ati̱krame̱ tam ma̍rtāso̱ na pa̍śyatha vi̱ttam me̍ a̱sya ro̍dasī || RV_1,105.16

tri̱taḥ kūpe 'va̍hito de̱vān ha̍vata ū̱taye̍ |
tac chu̍śrāva̱ bṛha̱spati̍ḥ kṛ̱ṇvann a̍ṁhūra̱ṇād u̱ru vi̱ttam me̍ a̱sya ro̍dasī || RV_1,105.17

a̱ru̱ṇo mā̍ sa̱kṛd vṛka̍ḥ pa̱thā yanta̍ṁ da̱darśa̱ hi |
uj ji̍hīte ni̱cāyyā̱ taṣṭe̍va pṛṣṭyāma̱yī vi̱ttam me̍ a̱sya ro̍dasī || RV_1,105.18

e̱nāṅgū̱ṣeṇa̍ va̱yam indra̍vanto̱ 'bhi ṣyā̍ma vṛ̱jane̱ sarva̍vīrāḥ |
tan no̍ mi̱tro varu̍ṇo māmahantā̱m adi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ || RV_1,105.19

indra̍m mi̱traṁ varu̍ṇam a̱gnim ū̱taye̱ māru̍ta̱ṁ śardho̱ adi̍tiṁ havāmahe |
ratha̱ṁ na du̱rgād va̍savaḥ sudānavo̱ viśva̍smān no̱ aṁha̍so̱ niṣ pi̍partana || RV_1,106.01

ta ā̍dityā̱ ā ga̍tā sa̱rvatā̍taye bhū̱ta de̍vā vṛtra̱tūrye̍ṣu śa̱mbhuva̍ḥ |
ratha̱ṁ na du̱rgād va̍savaḥ sudānavo̱ viśva̍smān no̱ aṁha̍so̱ niṣ pi̍partana || RV_1,106.02

ava̍ntu naḥ pi̱tara̍ḥ supravāca̱nā u̱ta de̱vī de̱vapu̍tre ṛtā̱vṛdhā̍ |
ratha̱ṁ na du̱rgād va̍savaḥ sudānavo̱ viśva̍smān no̱ aṁha̍so̱ niṣ pi̍partana || RV_1,106.03

narā̱śaṁsa̍ṁ vā̱jina̍ṁ vā̱jaya̍nn i̱ha kṣa̱yadvī̍ram pū̱ṣaṇa̍ṁ su̱mnair ī̍mahe |
ratha̱ṁ na du̱rgād va̍savaḥ sudānavo̱ viśva̍smān no̱ aṁha̍so̱ niṣ pi̍partana || RV_1,106.04

bṛha̍spate̱ sada̱m in na̍ḥ su̱gaṁ kṛ̍dhi̱ śaṁ yor yat te̱ manu̍rhita̱ṁ tad ī̍mahe |
ratha̱ṁ na du̱rgād va̍savaḥ sudānavo̱ viśva̍smān no̱ aṁha̍so̱ niṣ pi̍partana || RV_1,106.05

indra̱ṁ kutso̍ vṛtra̱haṇa̱ṁ śacī̱pati̍ṁ kā̱ṭe nibā̍ḻha̱ ṛṣi̍r ahvad ū̱taye̍ |
ratha̱ṁ na du̱rgād va̍savaḥ sudānavo̱ viśva̍smān no̱ aṁha̍so̱ niṣ pi̍partana || RV_1,106.06

de̱vair no̍ de̱vy adi̍ti̱r ni pā̍tu de̱vas trā̱tā trā̍yatā̱m apra̍yucchan |
tan no̍ mi̱tro varu̍ṇo māmahantā̱m adi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ || RV_1,106.07

ya̱jño de̱vānā̱m praty e̍ti su̱mnam ādi̍tyāso̱ bhava̍tā mṛḻa̱yanta̍ḥ |
ā vo̱ 'rvācī̍ suma̱tir va̍vṛtyād a̱ṁhoś ci̱d yā va̍rivo̱vitta̱rāsa̍t || RV_1,107.01

upa̍ no de̱vā ava̱sā ga̍ma̱ntv aṅgi̍rasā̱ṁ sāma̍bhiḥ stū̱yamā̍nāḥ |
indra̍ indri̱yair ma̱ruto̍ ma̱rudbhi̍r ādi̱tyair no̱ adi̍ti̱ḥ śarma̍ yaṁsat || RV_1,107.02

tan na̱ indra̱s tad varu̍ṇa̱s tad a̱gnis tad a̍rya̱mā tat sa̍vi̱tā cano̍ dhāt |
tan no̍ mi̱tro varu̍ṇo māmahantā̱m adi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ || RV_1,107.03

ya i̍ndrāgnī ci̱trata̍mo̱ ratho̍ vām a̱bhi viśvā̍ni̱ bhuva̍nāni̱ caṣṭe̍ |
tenā yā̍taṁ sa̱ratha̍ṁ tasthi̱vāṁsāthā̱ soma̍sya pibataṁ su̱tasya̍ || RV_1,108.01

yāva̍d i̱dam bhuva̍na̱ṁ viśva̱m asty u̍ru̱vyacā̍ vari̱matā̍ gabhī̱ram |
tāvā̍m̐ a̱yam pāta̍ve̱ somo̍ a̱stv ara̍m indrāgnī̱ mana̍se yu̱vabhyā̍m || RV_1,108.02

ca̱krāthe̱ hi sa̱dhrya1̱̍ṅ nāma̍ bha̱draṁ sa̍dhrīcī̱nā vṛ̍trahaṇā u̱ta stha̍ḥ |
tāv i̍ndrāgnī sa̱dhrya̍ñcā ni̱ṣadyā̱ vṛṣṇa̱ḥ soma̍sya vṛṣa̱ṇā vṛ̍ṣethām || RV_1,108.03

sami̍ddheṣv a̱gniṣv ā̍najā̱nā ya̱tasru̍cā ba̱rhir u̍ tistirā̱ṇā |
tī̱vraiḥ somai̱ḥ pari̍ṣiktebhir a̱rvāg endrā̍gnī saumana̱sāya̍ yātam || RV_1,108.04

yānī̍ndrāgnī ca̱krathu̍r vī̱ryā̍ṇi̱ yāni̍ rū̱pāṇy u̱ta vṛṣṇyā̍ni |
yā vā̍m pra̱tnāni̍ sa̱khyā śi̱vāni̱ tebhi̱ḥ soma̍sya pibataṁ su̱tasya̍ || RV_1,108.05

yad abra̍vam pratha̱maṁ vā̍ṁ vṛṇā̱no̱3̱̍ 'yaṁ somo̱ asu̍rair no vi̱havya̍ḥ |
tāṁ sa̱tyāṁ śra̱ddhām a̱bhy ā hi yā̱tam athā̱ soma̍sya pibataṁ su̱tasya̍ || RV_1,108.06

yad i̍ndrāgnī̱ mada̍tha̱ḥ sve du̍ro̱ṇe yad bra̱hmaṇi̱ rāja̍ni vā yajatrā |
ata̱ḥ pari̍ vṛṣaṇā̱v ā hi yā̱tam athā̱ soma̍sya pibataṁ su̱tasya̍ || RV_1,108.07

yad i̍ndrāgnī̱ yadu̍ṣu tu̱rvaśe̍ṣu̱ yad dru̱hyuṣv anu̍ṣu pū̱ruṣu̱ sthaḥ |
ata̱ḥ pari̍ vṛṣaṇā̱v ā hi yā̱tam athā̱ soma̍sya pibataṁ su̱tasya̍ || RV_1,108.08

yad i̍ndrāgnī ava̱masyā̍m pṛthi̱vyām ma̍dhya̱masyā̍m para̱masyā̍m u̱ta sthaḥ |
ata̱ḥ pari̍ vṛṣaṇā̱v ā hi yā̱tam athā̱ soma̍sya pibataṁ su̱tasya̍ || RV_1,108.09

yad i̍ndrāgnī para̱masyā̍m pṛthi̱vyām ma̍dhya̱masyā̍m ava̱masyā̍m u̱ta sthaḥ |
ata̱ḥ pari̍ vṛṣaṇā̱v ā hi yā̱tam athā̱ soma̍sya pibataṁ su̱tasya̍ || RV_1,108.10

yad i̍ndrāgnī di̱vi ṣṭho yat pṛ̍thi̱vyāṁ yat parva̍te̱ṣv oṣa̍dhīṣv a̱psu |
ata̱ḥ pari̍ vṛṣaṇā̱v ā hi yā̱tam athā̱ soma̍sya pibataṁ su̱tasya̍ || RV_1,108.11

yad i̍ndrāgnī̱ udi̍tā̱ sūrya̍sya̱ madhye̍ di̱vaḥ sva̱dhayā̍ mā̱daye̍the |
ata̱ḥ pari̍ vṛṣaṇā̱v ā hi yā̱tam athā̱ soma̍sya pibataṁ su̱tasya̍ || RV_1,108.12

e̱vendrā̍gnī papi̱vāṁsā̍ su̱tasya̱ viśvā̱smabhya̱ṁ saṁ ja̍yata̱ṁ dhanā̍ni |
tan no̍ mi̱tro varu̍ṇo māmahantā̱m adi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ || RV_1,108.13

vi hy akhya̱m mana̍sā̱ vasya̍ i̱cchann indrā̍gnī jñā̱sa u̱ta vā̍ sajā̱tān |
nānyā yu̱vat prama̍tir asti̱ mahya̱ṁ sa vā̱ṁ dhiya̍ṁ vāja̱yantī̍m atakṣam || RV_1,109.01

aśra̍va̱ṁ hi bhū̍ri̱dāva̍ttarā vā̱ṁ vijā̍mātur u̱ta vā̍ ghā syā̱lāt |
athā̱ soma̍sya̱ praya̍tī yu̱vabhyā̱m indrā̍gnī̱ stoma̍ṁ janayāmi̱ navya̍m || RV_1,109.02

mā cche̍dma ra̱śmīm̐r iti̱ nādha̍mānāḥ pitṝ̱ṇāṁ śa̱ktīr a̍nu̱yaccha̍mānāḥ |
i̱ndrā̱gnibhyā̱ṁ kaṁ vṛṣa̍ṇo madanti̱ tā hy adrī̍ dhi̱ṣaṇā̍yā u̱pasthe̍ || RV_1,109.03

yu̱vābhyā̍ṁ de̱vī dhi̱ṣaṇā̱ madā̱yendrā̍gnī̱ soma̍m uśa̱tī su̍noti |
tāv a̍śvinā bhadrahastā supāṇī̱ ā dhā̍vata̱m madhu̍nā pṛ̱ṅktam a̱psu || RV_1,109.04

yu̱vām i̍ndrāgnī̱ vasu̍no vibhā̱ge ta̱vasta̍mā śuśrava vṛtra̱hatye̍ |
tāv ā̱sadyā̍ ba̱rhiṣi̍ ya̱jñe a̱smin pra ca̍rṣaṇī mādayethāṁ su̱tasya̍ || RV_1,109.05

pra ca̍rṣa̱ṇibhya̍ḥ pṛtanā̱have̍ṣu̱ pra pṛ̍thi̱vyā ri̍ricāthe di̱vaś ca̍ |
pra sindhu̍bhya̱ḥ pra gi̱ribhyo̍ mahi̱tvā prendrā̍gnī̱ viśvā̱ bhuva̱nāty a̱nyā || RV_1,109.06

ā bha̍rata̱ṁ śikṣa̍taṁ vajrabāhū a̱smām̐ i̍ndrāgnī avata̱ṁ śacī̍bhiḥ |
i̱me nu te ra̱śmaya̱ḥ sūrya̍sya̱ yebhi̍ḥ sapi̱tvam pi̱taro̍ na̱ āsa̍n || RV_1,109.07

pura̍ṁdarā̱ śikṣa̍taṁ vajrahastā̱smām̐ i̍ndrāgnī avata̱m bhare̍ṣu |
tan no̍ mi̱tro varu̍ṇo māmahantā̱m adi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ || RV_1,109.08

ta̱tam me̱ apa̱s tad u̍ tāyate̱ puna̱ḥ svādi̍ṣṭhā dhī̱tir u̱cathā̍ya śasyate |
a̱yaṁ sa̍mu̱dra i̱ha vi̱śvade̍vya̱ḥ svāhā̍kṛtasya̱ sam u̍ tṛpṇuta ṛbhavaḥ || RV_1,110.01

ā̱bho̱gaya̱m pra yad i̱cchanta̱ aita̱nāpā̍kā̱ḥ prāñco̱ mama̱ ke ci̍d ā̱paya̍ḥ |
saudha̍nvanāsaś cari̱tasya̍ bhū̱manāga̍cchata savi̱tur dā̱śuṣo̍ gṛ̱ham || RV_1,110.02

tat sa̍vi̱tā vo̍ 'mṛta̱tvam āsu̍va̱d ago̍hya̱ṁ yac chra̱vaya̍nta̱ aita̍na |
tyaṁ ci̍c cama̱sam asu̍rasya̱ bhakṣa̍ṇa̱m eka̱ṁ santa̍m akṛṇutā̱ catu̍rvayam || RV_1,110.03

vi̱ṣṭvī śamī̍ taraṇi̱tvena̍ vā̱ghato̱ martā̍sa̱ḥ santo̍ amṛta̱tvam ā̍naśuḥ |
sau̱dha̱nva̱nā ṛ̱bhava̱ḥ sūra̍cakṣasaḥ saṁvatsa̱re sam a̍pṛcyanta dhī̱tibhi̍ḥ || RV_1,110.04

kṣetra̍m iva̱ vi ma̍mu̱s teja̍nena̱m̐ eka̱m pātra̍m ṛ̱bhavo̱ jeha̍mānam |
upa̍stutā upa̱maṁ nādha̍mānā̱ ama̍rtyeṣu̱ śrava̍ i̱cchamā̍nāḥ || RV_1,110.05

ā ma̍nī̱ṣām a̱ntari̍kṣasya̱ nṛbhya̍ḥ sru̱ceva̍ ghṛ̱taṁ ju̍havāma vi̱dmanā̍ |
ta̱ra̱ṇi̱tvā ye pi̱tur a̍sya saści̱ra ṛ̱bhavo̱ vāja̍m aruhan di̱vo raja̍ḥ || RV_1,110.06

ṛ̱bhur na̱ indra̱ḥ śava̍sā̱ navī̍yān ṛ̱bhur vāje̍bhi̱r vasu̍bhi̱r vasu̍r da̱diḥ |
yu̱ṣmāka̍ṁ devā̱ ava̱sāha̍ni pri̱ye̱3̱̍ 'bhi ti̍ṣṭhema pṛtsu̱tīr asu̍nvatām || RV_1,110.07

niś carma̍ṇa ṛbhavo̱ gām a̍piṁśata̱ saṁ va̱tsenā̍sṛjatā mā̱tara̱m puna̍ḥ |
saudha̍nvanāsaḥ svapa̱syayā̍ naro̱ jivrī̱ yuvā̍nā pi̱tarā̍kṛṇotana || RV_1,110.08

vāje̍bhir no̱ vāja̍sātāv aviḍḍhy ṛbhu̱mām̐ i̍ndra ci̱tram ā da̍rṣi̱ rādha̍ḥ |
tan no̍ mi̱tro varu̍ṇo māmahantā̱m adi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ || RV_1,110.09

takṣa̱n ratha̍ṁ su̱vṛta̍ṁ vidma̱nāpa̍sa̱s takṣa̱n harī̍ indra̱vāhā̱ vṛṣa̍ṇvasū |
takṣa̍n pi̱tṛbhyā̍m ṛ̱bhavo̱ yuva̱d vaya̱s takṣa̍n va̱tsāya̍ mā̱tara̍ṁ sacā̱bhuva̍m || RV_1,111.01

ā no̍ ya̱jñāya̍ takṣata ṛbhu̱mad vaya̱ḥ kratve̱ dakṣā̍ya supra̱jāva̍tī̱m iṣa̍m |
yathā̱ kṣayā̍ma̱ sarva̍vīrayā vi̱śā tan na̱ḥ śardhā̍ya dhāsathā̱ sv i̍ndri̱yam || RV_1,111.02

ā ta̍kṣata sā̱tim a̱smabhya̍m ṛbhavaḥ sā̱tiṁ rathā̍ya sā̱tim arva̍te naraḥ |
sā̱tiṁ no̱ jaitrī̱ṁ sam ma̍heta vi̱śvahā̍ jā̱mim ajā̍mi̱m pṛta̍nāsu sa̱kṣaṇi̍m || RV_1,111.03

ṛ̱bhu̱kṣaṇa̱m indra̱m ā hu̍va ū̱taya̍ ṛ̱bhūn vājā̍n ma̱ruta̱ḥ soma̍pītaye |
u̱bhā mi̱trāvaru̍ṇā nū̱nam a̱śvinā̱ te no̍ hinvantu sā̱taye̍ dhi̱ye ji̱ṣe || RV_1,111.04

ṛ̱bhur bharā̍ya̱ saṁ śi̍śātu sā̱tiṁ sa̍marya̱jid vājo̍ a̱smām̐ a̍viṣṭu |
tan no̍ mi̱tro varu̍ṇo māmahantā̱m adi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ || RV_1,111.05

īḻe̱ dyāvā̍pṛthi̱vī pū̱rvaci̍ttaye̱ 'gniṁ gha̱rmaṁ su̱ruca̱ṁ yāma̍nn i̱ṣṭaye̍ |
yābhi̱r bhare̍ kā̱ram aṁśā̍ya̱ jinva̍tha̱s tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam || RV_1,112.01

yu̱vor dā̱nāya̍ su̱bharā̍ asa̱ścato̱ ratha̱m ā ta̍sthur vaca̱saṁ na manta̍ve |
yābhi̱r dhiyo 'va̍tha̱ḥ karma̍nn i̱ṣṭaye̱ tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam || RV_1,112.02

yu̱vaṁ tāsā̍ṁ di̱vyasya̍ pra̱śāsa̍ne vi̱śāṁ kṣa̍yatho a̱mṛta̍sya ma̱jmanā̍ |
yābhi̍r dhe̱num a̱sva1̱̍m pinva̍tho narā̱ tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam || RV_1,112.03

yābhi̱ḥ pari̍jmā̱ tana̍yasya ma̱jmanā̍ dvimā̱tā tū̱rṣu ta̱raṇi̍r vi̱bhūṣa̍ti |
yābhi̍s tri̱mantu̱r abha̍vad vicakṣa̱ṇas tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam || RV_1,112.04

yābhī̍ re̱bhaṁ nivṛ̍taṁ si̱tam a̱dbhya ud vanda̍na̱m aira̍yata̱ṁ sva̍r dṛ̱śe |
yābhi̱ḥ kaṇva̱m pra siṣā̍santa̱m āva̍ta̱ṁ tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam || RV_1,112.05

yābhi̱r anta̍ka̱ṁ jasa̍māna̱m āra̍ṇe bhu̱jyuṁ yābhi̍r avya̱thibhi̍r jiji̱nvathu̍ḥ |
yābhi̍ḥ ka̱rkandhu̍ṁ va̱yya̍ṁ ca̱ jinva̍tha̱s tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam || RV_1,112.06

yābhi̍ḥ śuca̱ntiṁ dha̍na̱sāṁ su̍ṣa̱ṁsada̍ṁ ta̱ptaṁ gha̱rmam o̱myāva̍nta̱m atra̍ye |
yābhi̱ḥ pṛśni̍gum puru̱kutsa̱m āva̍ta̱ṁ tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam || RV_1,112.07

yābhi̱ḥ śacī̍bhir vṛṣaṇā parā̱vṛja̱m prāndhaṁ śro̱ṇaṁ cakṣa̍sa̱ eta̍ve kṛ̱thaḥ |
yābhi̱r varti̍kāṁ grasi̱tām amu̍ñcata̱ṁ tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam || RV_1,112.08

yābhi̱ḥ sindhu̱m madhu̍manta̱m asa̍ścata̱ṁ vasi̍ṣṭha̱ṁ yābhi̍r ajarā̱v aji̍nvatam |
yābhi̱ḥ kutsa̍ṁ śru̱tarya̱ṁ narya̱m āva̍ta̱ṁ tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam || RV_1,112.09

yābhi̍r vi̱śpalā̍ṁ dhana̱sām a̍tha̱rvya̍ṁ sa̱hasra̍mīḻha ā̱jāv aji̍nvatam |
yābhi̱r vaśa̍m a̱śvyam pre̱ṇim āva̍ta̱ṁ tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam || RV_1,112.10

yābhi̍ḥ sudānū auśi̱jāya̍ va̱ṇije̍ dī̱rghaśra̍vase̱ madhu̱ kośo̱ akṣa̍rat |
ka̱kṣīva̍ntaṁ sto̱tāra̱ṁ yābhi̱r āva̍ta̱ṁ tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam || RV_1,112.11

yābhī̍ ra̱sāṁ kṣoda̍so̱dnaḥ pi̍pi̱nvathu̍r ana̱śvaṁ yābhī̱ ratha̱m āva̍taṁ ji̱ṣe |
yābhi̍s tri̱śoka̍ u̱sriyā̍ u̱dāja̍ta̱ tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam || RV_1,112.12

yābhi̱ḥ sūrya̍m pariyā̱thaḥ pa̍rā̱vati̍ mandhā̱tāra̱ṁ kṣaitra̍patye̱ṣv āva̍tam |
yābhi̱r vipra̱m pra bha̱radvā̍ja̱m āva̍ta̱ṁ tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam || RV_1,112.13

yābhi̍r ma̱hām a̍tithi̱gvaṁ ka̍śo̱juva̱ṁ divo̍dāsaṁ śambara̱hatya̱ āva̍tam |
yābhi̍ḥ pū̱rbhidye̍ tra̱sada̍syu̱m āva̍ta̱ṁ tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam || RV_1,112.14

yābhi̍r va̱mraṁ vi̍pipā̱nam u̍pastu̱taṁ ka̱liṁ yābhi̍r vi̱ttajā̍niṁ duva̱syatha̍ḥ |
yābhi̱r vya̍śvam u̱ta pṛthi̱m āva̍ta̱ṁ tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam || RV_1,112.15

yābhi̍r narā śa̱yave̱ yābhi̱r atra̍ye̱ yābhi̍ḥ pu̱rā mana̍ve gā̱tum ī̱ṣathu̍ḥ |
yābhi̱ḥ śārī̱r āja̍ta̱ṁ syūma̍raśmaye̱ tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam || RV_1,112.16

yābhi̱ḥ paṭha̍rvā̱ jaṭha̍rasya ma̱jmanā̱gnir nādī̍dec ci̱ta i̱ddho ajma̱nn ā |
yābhi̱ḥ śaryā̍ta̱m ava̍tho mahādha̱ne tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam || RV_1,112.17

yābhi̍r aṅgiro̱ mana̍sā nira̱ṇyatho 'gra̱ṁ gaccha̍tho viva̱re goa̍rṇasaḥ |
yābhi̱r manu̱ṁ śūra̍m i̱ṣā sa̱māva̍ta̱ṁ tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam || RV_1,112.18

yābhi̱ḥ patnī̍r vima̱dāya̍ nyū̱hathu̱r ā gha̍ vā̱ yābhi̍r aru̱ṇīr aśi̍kṣatam |
yābhi̍ḥ su̱dāsa̍ ū̱hathu̍ḥ sude̱vya1̱̍ṁ tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam || RV_1,112.19

yābhi̱ḥ śaṁtā̍tī̱ bhava̍tho dadā̱śuṣe̍ bhu̱jyuṁ yābhi̱r ava̍tho̱ yābhi̱r adhri̍gum |
o̱myāva̍tīṁ su̱bharā̍m ṛta̱stubha̱ṁ tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam || RV_1,112.20

yābhi̍ḥ kṛ̱śānu̱m asa̍ne duva̱syatho̍ ja̱ve yābhi̱r yūno̱ arva̍nta̱m āva̍tam |
madhu̍ pri̱yam bha̍ratho̱ yat sa̱raḍbhya̱s tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam || RV_1,112.21

yābhi̱r nara̍ṁ goṣu̱yudha̍ṁ nṛ̱ṣāhye̱ kṣetra̍sya sā̱tā tana̍yasya̱ jinva̍thaḥ |
yābhī̱ rathā̱m̐ ava̍tho̱ yābhi̱r arva̍ta̱s tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam || RV_1,112.22

yābhi̱ḥ kutsa̍m ārjune̱yaṁ śa̍takratū̱ pra tu̱rvīti̱m pra ca̍ da̱bhīti̱m āva̍tam |
yābhi̍r dhva̱santi̍m puru̱ṣanti̱m āva̍ta̱ṁ tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam || RV_1,112.23

apna̍svatīm aśvinā̱ vāca̍m a̱sme kṛ̱taṁ no̍ dasrā vṛṣaṇā manī̱ṣām |
a̱dyū̱tye 'va̍se̱ ni hva̍ye vāṁ vṛ̱dhe ca̍ no bhavata̱ṁ vāja̍sātau || RV_1,112.24

dyubhi̍r a̱ktubhi̱ḥ pari̍ pātam a̱smān ari̍ṣṭebhir aśvinā̱ saubha̍gebhiḥ |
tan no̍ mi̱tro varu̍ṇo māmahantā̱m adi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ || RV_1,112.25

i̱daṁ śreṣṭha̱ṁ jyoti̍ṣā̱ṁ jyoti̱r āgā̍c ci̱traḥ pra̍ke̱to a̍janiṣṭa̱ vibhvā̍ |
yathā̱ prasū̍tā savi̱tuḥ sa̱vāya̍m̐ e̱vā rātry u̱ṣase̱ yoni̍m āraik || RV_1,113.01

ruśa̍dvatsā̱ ruśa̍tī śve̱tyāgā̱d ārai̍g u kṛ̱ṣṇā sada̍nāny asyāḥ |
sa̱mā̱naba̍ndhū a̱mṛte̍ anū̱cī dyāvā̱ varṇa̍ṁ carata āminā̱ne || RV_1,113.02

sa̱mā̱no adhvā̱ svasro̍r ana̱ntas tam a̱nyānyā̍ carato de̱vaśi̍ṣṭe |
na me̍thete̱ na ta̍sthatuḥ su̱meke̱ nakto̱ṣāsā̱ sama̍nasā̱ virū̍pe || RV_1,113.03

bhāsva̍tī ne̱trī sū̱nṛtā̍nā̱m ace̍ti ci̱trā vi duro̍ na āvaḥ |
prārpyā̱ jaga̱d vy u̍ no rā̱yo a̍khyad u̱ṣā a̍jīga̱r bhuva̍nāni̱ viśvā̍ || RV_1,113.04

ji̱hma̱śye̱3̱̍ cari̍tave ma̱ghony ā̍bho̱gaya̍ i̱ṣṭaye̍ rā̱ya u̍ tvam |
da̱bhram paśya̍dbhya urvi̱yā vi̱cakṣa̍ u̱ṣā a̍jīga̱r bhuva̍nāni̱ viśvā̍ || RV_1,113.05

kṣa̱trāya̍ tva̱ṁ śrava̍se tvam mahī̱yā i̱ṣṭaye̍ tva̱m artha̍m iva tvam i̱tyai |
visa̍dṛśā jīvi̱tābhi̍pra̱cakṣa̍ u̱ṣā a̍jīga̱r bhuva̍nāni̱ viśvā̍ || RV_1,113.06

e̱ṣā di̱vo du̍hi̱tā praty a̍darśi vyu̱cchantī̍ yuva̱tiḥ śu̱kravā̍sāḥ |
viśva̱syeśā̍nā̱ pārthi̍vasya̱ vasva̱ uṣo̍ a̱dyeha su̍bhage̱ vy u̍ccha || RV_1,113.07

pa̱rā̱ya̱tī̱nām anv e̍ti̱ pātha̍ āyatī̱nām pra̍tha̱mā śaśva̍tīnām |
vyu̱cchantī̍ jī̱vam u̍dī̱raya̍nty u̱ṣā mṛ̱taṁ kaṁ ca̱na bo̱dhaya̍ntī || RV_1,113.08

uṣo̱ yad a̱gniṁ sa̱midhe̍ ca̱kartha̱ vi yad āva̱ś cakṣa̍sā̱ sūrya̍sya |
yan mānu̍ṣān ya̱kṣyamā̍ṇā̱m̐ ajī̍ga̱s tad de̱veṣu̍ cakṛṣe bha̱dram apna̍ḥ || RV_1,113.09

kiyā̱ty ā yat sa̱mayā̱ bhavā̍ti̱ yā vyū̱ṣur yāś ca̍ nū̱naṁ vyu̱cchān |
anu̱ pūrvā̍ḥ kṛpate vāvaśā̱nā pra̱dīdhyā̍nā̱ joṣa̍m a̱nyābhi̍r eti || RV_1,113.10

ī̱yuṣ ṭe ye pūrva̍tarā̱m apa̍śyan vyu̱cchantī̍m u̱ṣasa̱m martyā̍saḥ |
a̱smābhi̍r ū̱ nu pra̍ti̱cakṣyā̍bhū̱d o te ya̍nti̱ ye a̍pa̱rīṣu̱ paśyā̍n || RV_1,113.11

yā̱va̱yaddve̍ṣā ṛta̱pā ṛ̍te̱jāḥ su̍mnā̱varī̍ sū̱nṛtā̍ ī̱raya̍ntī |
su̱ma̱ṅga̱līr bibhra̍tī de̱vavī̍tim i̱hādyoṣa̱ḥ śreṣṭha̍tamā̱ vy u̍ccha || RV_1,113.12

śaśva̍t pu̱roṣā vy u̍vāsa de̱vy atho̍ a̱dyedaṁ vy ā̍vo ma̱ghonī̍ |
atho̱ vy u̍cchā̱d utta̍rā̱m̐ anu̱ dyūn a̱jarā̱mṛtā̍ carati sva̱dhābhi̍ḥ || RV_1,113.13

vy a1̱̍ñjibhi̍r di̱va ātā̍sv adyau̱d apa̍ kṛ̱ṣṇāṁ ni̱rṇija̍ṁ de̱vy ā̍vaḥ |
pra̱bo̱dhaya̍nty aru̱ṇebhi̱r aśvai̱r oṣā yā̍ti su̱yujā̱ rathe̍na || RV_1,113.14

ā̱vaha̍ntī̱ poṣyā̱ vāryā̍ṇi ci̱traṁ ke̱tuṁ kṛ̍ṇute̱ ceki̍tānā |
ī̱yuṣī̍ṇām upa̱mā śaśva̍tīnāṁ vibhātī̱nām pra̍tha̱moṣā vy a̍śvait || RV_1,113.15

ud ī̍rdhvaṁ jī̱vo asu̍r na̱ āgā̱d apa̱ prāgā̱t tama̱ ā jyoti̍r eti |
ārai̱k panthā̱ṁ yāta̍ve̱ sūryā̱yāga̍nma̱ yatra̍ prati̱ranta̱ āyu̍ḥ || RV_1,113.16

syūma̍nā vā̱ca ud i̍yarti̱ vahni̱ḥ stavā̍no re̱bha u̱ṣaso̍ vibhā̱tīḥ |
a̱dyā tad u̍ccha gṛṇa̱te ma̍ghony a̱sme āyu̱r ni di̍dīhi pra̱jāva̍t || RV_1,113.17

yā goma̍tīr u̱ṣasa̱ḥ sarva̍vīrā vyu̱cchanti̍ dā̱śuṣe̱ martyā̍ya |
vā̱yor i̍va sū̱nṛtā̍nām uda̱rke tā a̍śva̱dā a̍śnavat soma̱sutvā̍ || RV_1,113.18

mā̱tā de̱vānā̱m adi̍te̱r anī̍kaṁ ya̱jñasya̍ ke̱tur bṛ̍ha̱tī vi bhā̍hi |
pra̱śa̱sti̱kṛd brahma̍ṇe no̱ vy u1̱̍cchā no̱ jane̍ janaya viśvavāre || RV_1,113.19

yac ci̱tram apna̍ u̱ṣaso̱ vaha̍ntījā̱nāya̍ śaśamā̱nāya̍ bha̱dram |
tan no̍ mi̱tro varu̍ṇo māmahantā̱m adi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ || RV_1,113.20

i̱mā ru̱drāya̍ ta̱vase̍ kapa̱rdine̍ kṣa̱yadvī̍rāya̱ pra bha̍rāmahe ma̱tīḥ |
yathā̱ śam asa̍d dvi̱pade̱ catu̍ṣpade̱ viśva̍m pu̱ṣṭaṁ grāme̍ a̱sminn a̍nātu̱ram || RV_1,114.01

mṛ̱ḻā no̍ rudro̱ta no̱ maya̍s kṛdhi kṣa̱yadvī̍rāya̱ nama̍sā vidhema te |
yac chaṁ ca̱ yoś ca̱ manu̍r āye̱je pi̱tā tad a̍śyāma̱ tava̍ rudra̱ praṇī̍tiṣu || RV_1,114.02

a̱śyāma̍ te suma̱tiṁ de̍vaya̱jyayā̍ kṣa̱yadvī̍rasya̱ tava̍ rudra mīḍhvaḥ |
su̱mnā̱yann id viśo̍ a̱smāka̱m ā ca̱rāri̍ṣṭavīrā juhavāma te ha̱viḥ || RV_1,114.03

tve̱ṣaṁ va̱yaṁ ru̱draṁ ya̍jña̱sādha̍ṁ va̱ṅkuṁ ka̱vim ava̍se̱ ni hva̍yāmahe |
ā̱re a̱smad daivya̱ṁ heḻo̍ asyatu suma̱tim id va̱yam a̱syā vṛ̍ṇīmahe || RV_1,114.04

di̱vo va̍rā̱ham a̍ru̱ṣaṁ ka̍pa̱rdina̍ṁ tve̱ṣaṁ rū̱paṁ nama̍sā̱ ni hva̍yāmahe |
haste̱ bibhra̍d bheṣa̱jā vāryā̍ṇi̱ śarma̱ varma̍ ccha̱rdir a̱smabhya̍ṁ yaṁsat || RV_1,114.05

i̱dam pi̱tre ma̱rutā̍m ucyate̱ vaca̍ḥ svā̱doḥ svādī̍yo ru̱drāya̱ vardha̍nam |
rāsvā̍ ca no amṛta marta̱bhoja̍na̱ṁ tmane̍ to̱kāya̱ tana̍yāya mṛḻa || RV_1,114.06

mā no̍ ma̱hānta̍m u̱ta mā no̍ arbha̱kam mā na̱ ukṣa̍ntam u̱ta mā na̍ ukṣi̱tam |
mā no̍ vadhīḥ pi̱tara̱m mota mā̱tara̱m mā na̍ḥ pri̱yās ta̱nvo̍ rudra rīriṣaḥ || RV_1,114.07

mā na̍s to̱ke tana̍ye̱ mā na̍ ā̱yau mā no̱ goṣu̱ mā no̱ aśve̍ṣu rīriṣaḥ |
vī̱rān mā no̍ rudra bhāmi̱to va̍dhīr ha̱viṣma̍nta̱ḥ sada̱m it tvā̍ havāmahe || RV_1,114.08

upa̍ te̱ stomā̍n paśu̱pā i̱vāka̍ra̱ṁ rāsvā̍ pitar marutāṁ su̱mnam a̱sme |
bha̱drā hi te̍ suma̱tir mṛ̍ḻa̱yatta̱māthā̍ va̱yam ava̱ it te̍ vṛṇīmahe || RV_1,114.09

ā̱re te̍ go̱ghnam u̱ta pū̍ruṣa̱ghnaṁ kṣaya̍dvīra su̱mnam a̱sme te̍ astu |
mṛ̱ḻā ca̍ no̱ adhi̍ ca brūhi de̱vādhā̍ ca na̱ḥ śarma̍ yaccha dvi̱barhā̍ḥ || RV_1,114.10

avo̍cāma̱ namo̍ asmā ava̱syava̍ḥ śṛ̱ṇotu̍ no̱ hava̍ṁ ru̱dro ma̱rutvā̍n |
tan no̍ mi̱tro varu̍ṇo māmahantā̱m adi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ || RV_1,114.11

ci̱traṁ de̱vānā̱m ud a̍gā̱d anī̍ka̱ṁ cakṣu̍r mi̱trasya̱ varu̍ṇasyā̱gneḥ |
āprā̱ dyāvā̍pṛthi̱vī a̱ntari̍kṣa̱ṁ sūrya̍ ā̱tmā jaga̍tas ta̱sthuṣa̍ś ca || RV_1,115.01

sūryo̍ de̱vīm u̱ṣasa̱ṁ roca̍mānā̱m maryo̱ na yoṣā̍m a̱bhy e̍ti pa̱ścāt |
yatrā̱ naro̍ deva̱yanto̍ yu̱gāni̍ vitanva̱te prati̍ bha̱drāya̍ bha̱dram || RV_1,115.02

bha̱drā aśvā̍ ha̱rita̱ḥ sūrya̍sya ci̱trā eta̍gvā anu̱mādyā̍saḥ |
na̱ma̱syanto̍ di̱va ā pṛ̱ṣṭham a̍sthu̱ḥ pari̱ dyāvā̍pṛthi̱vī ya̍nti sa̱dyaḥ || RV_1,115.03

tat sūrya̍sya deva̱tvaṁ tan ma̍hi̱tvam ma̱dhyā karto̱r vita̍ta̱ṁ saṁ ja̍bhāra |
ya̱ded ayu̍kta ha̱rita̍ḥ sa̱dhasthā̱d ād rātrī̱ vāsa̍s tanute si̱masmai̍ || RV_1,115.04

tan mi̱trasya̱ varu̍ṇasyābhi̱cakṣe̱ sūryo̍ rū̱paṁ kṛ̍ṇute̱ dyor u̱pasthe̍ |
a̱na̱ntam a̱nyad ruśa̍d asya̱ pāja̍ḥ kṛ̱ṣṇam a̱nyad dha̱rita̱ḥ sam bha̍ranti || RV_1,115.05

a̱dyā de̍vā̱ udi̍tā̱ sūrya̍sya̱ nir aṁha̍saḥ pipṛ̱tā nir a̍va̱dyāt |
tan no̍ mi̱tro varu̍ṇo māmahantā̱m adi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ || RV_1,115.06

nāsa̍tyābhyām ba̱rhir i̍va̱ pra vṛ̍ñje̱ stomā̍m̐ iyarmy a̱bhriye̍va̱ vāta̍ḥ |
yāv arbha̍gāya vima̱dāya̍ jā̱yāṁ se̍nā̱juvā̍ nyū̱hatū̱ rathe̍na || RV_1,116.01

vī̱ḻu̱patma̍bhir āśu̱hema̍bhir vā de̱vānā̍ṁ vā jū̱tibhi̱ḥ śāśa̍dānā |
tad rāsa̍bho nāsatyā sa̱hasra̍m ā̱jā ya̱masya̍ pra̱dhane̍ jigāya || RV_1,116.02

tugro̍ ha bhu̱jyum a̍śvinodame̱ghe ra̱yiṁ na kaś ci̍n mamṛ̱vām̐ avā̍hāḥ |
tam ū̍hathur nau̱bhir ā̍tma̱nvatī̍bhir antarikṣa̱prudbhi̱r apo̍dakābhiḥ || RV_1,116.03

ti̱sraḥ kṣapa̱s trir ahā̍ti̱vraja̍dbhi̱r nāsa̍tyā bhu̱jyum ū̍hathuḥ pata̱ṁgaiḥ |
sa̱mu̱drasya̱ dhanva̍nn ā̱rdrasya̍ pā̱re tri̱bhī rathai̍ḥ śa̱tapa̍dbhi̱ḥ ṣaḻa̍śvaiḥ || RV_1,116.04

a̱nā̱ra̱mbha̱ṇe tad a̍vīrayethām anāsthā̱ne a̍grabha̱ṇe sa̍mu̱dre |
yad a̍śvinā ū̱hathu̍r bhu̱jyum asta̍ṁ śa̱tāri̍trā̱ṁ nāva̍m ātasthi̱vāṁsa̍m || RV_1,116.05

yam a̍śvinā da̱dathu̍ḥ śve̱tam aśva̍m a̱ghāśvā̍ya̱ śaśva̱d it sva̱sti |
tad vā̍ṁ dā̱tram mahi̍ kī̱rtenya̍m bhūt pai̱dvo vā̱jī sada̱m id dhavyo̍ a̱ryaḥ || RV_1,116.06

yu̱vaṁ na̍rā stuva̱te pa̍jri̱yāya̍ ka̱kṣīva̍te aradata̱m pura̍ṁdhim |
kā̱ro̱ta̱rāc cha̱phād aśva̍sya̱ vṛṣṇa̍ḥ śa̱taṁ ku̱mbhām̐ a̍siñcata̱ṁ surā̍yāḥ || RV_1,116.07

hi̱menā̱gniṁ ghra̱ṁsam a̍vārayethām pitu̱matī̱m ūrja̍m asmā adhattam |
ṛ̱bīse̱ atri̍m aśvi̱nāva̍nīta̱m un ni̍nyathu̱ḥ sarva̍gaṇaṁ sva̱sti || RV_1,116.08

parā̍va̱taṁ nā̍satyānudethām u̱ccābu̍dhnaṁ cakrathur ji̱hmabā̍ram |
kṣara̱nn āpo̱ na pā̱yanā̍ya rā̱ye sa̱hasrā̍ya̱ tṛṣya̍te̱ gota̍masya || RV_1,116.09

ju̱ju̱ruṣo̍ nāsatyo̱ta va̱vrim prāmu̍ñcataṁ drā̱pim i̍va̱ cyavā̍nāt |
prāti̍rataṁ jahi̱tasyāyu̍r da̱srād it pati̍m akṛṇutaṁ ka̱nīnā̍m || RV_1,116.10

tad vā̍ṁ narā̱ śaṁsya̱ṁ rādhya̍ṁ cābhiṣṭi̱man nā̍satyā̱ varū̍tham |
yad vi̱dvāṁsā̍ ni̱dhim i̱vāpa̍gūḻha̱m ud da̍rśa̱tād ū̱pathu̱r vanda̍nāya || RV_1,116.11

tad vā̍ṁ narā sa̱naye̱ daṁsa̍ u̱gram ā̱viṣ kṛ̍ṇomi tanya̱tur na vṛ̱ṣṭim |
da̱dhyaṅ ha̱ yan madhv ā̍tharva̱ṇo vā̱m aśva̍sya śī̱rṣṇā pra yad ī̍m u̱vāca̍ || RV_1,116.12

ajo̍havīn nāsatyā ka̱rā vā̍m ma̱he yāma̍n purubhujā̱ pura̍ṁdhiḥ |
śru̱taṁ tac chāsu̍r iva vadhrima̱tyā hira̍ṇyahastam aśvināv adattam || RV_1,116.13

ā̱sno vṛka̍sya̱ varti̍kām a̱bhīke̍ yu̱vaṁ na̍rā nāsatyāmumuktam |
u̱to ka̱vim pu̍rubhujā yu̱vaṁ ha̱ kṛpa̍māṇam akṛṇutaṁ vi̱cakṣe̍ || RV_1,116.14

ca̱ritra̱ṁ hi ver i̱vācche̍di pa̱rṇam ā̱jā khe̱lasya̱ pari̍takmyāyām |
sa̱dyo jaṅghā̱m āya̍sīṁ vi̱śpalā̍yai̱ dhane̍ hi̱te sarta̍ve̱ praty a̍dhattam || RV_1,116.15

śa̱tam me̱ṣān vṛ̱kye̍ cakṣadā̱nam ṛ̱jrāśva̱ṁ tam pi̱tāndhaṁ ca̍kāra |
tasmā̍ a̱kṣī nā̍satyā vi̱cakṣa̱ ādha̍ttaṁ dasrā bhiṣajāv ana̱rvan || RV_1,116.16

ā vā̱ṁ ratha̍ṁ duhi̱tā sūrya̍sya̱ kārṣme̍vātiṣṭha̱d arva̍tā̱ jaya̍ntī |
viśve̍ de̱vā anv a̍manyanta hṛ̱dbhiḥ sam u̍ śri̱yā nā̍satyā sacethe || RV_1,116.17

yad ayā̍ta̱ṁ divo̍dāsāya va̱rtir bha̱radvā̍jāyāśvinā̱ haya̍ntā |
re̱vad u̍vāha saca̱no ratho̍ vāṁ vṛṣa̱bhaś ca̍ śiṁśu̱māra̍ś ca yu̱ktā || RV_1,116.18

ra̱yiṁ su̍kṣa̱traṁ sva̍pa̱tyam āyu̍ḥ su̱vīrya̍ṁ nāsatyā̱ vaha̍ntā |
ā ja̱hnāvī̱ṁ sama̍na̱sopa̱ vājai̱s trir ahno̍ bhā̱gaṁ dadha̍tīm ayātam || RV_1,116.19

pari̍viṣṭaṁ jāhu̱ṣaṁ vi̱śvata̍ḥ sīṁ su̱gebhi̱r nakta̍m ūhathū̱ rajo̍bhiḥ |
vi̱bhi̱ndunā̍ nāsatyā̱ rathe̍na̱ vi parva̍tām̐ ajara̱yū a̍yātam || RV_1,116.20

eka̍syā̱ vasto̍r āvata̱ṁ raṇā̍ya̱ vaśa̍m aśvinā sa̱naye̍ sa̱hasrā̍ |
nir a̍hataṁ du̱cchunā̱ indra̍vantā pṛthu̱śrava̍so vṛṣaṇā̱v arā̍tīḥ || RV_1,116.21

śa̱rasya̍ cid ārca̱tkasyā̍va̱tād ā nī̱cād u̱ccā ca̍krathu̱ḥ pāta̍ve̱ vāḥ |
śa̱yave̍ cin nāsatyā̱ śacī̍bhi̱r jasu̍raye sta̱rya̍m pipyathu̱r gām || RV_1,116.22

a̱va̱sya̱te stu̍va̱te kṛ̍ṣṇi̱yāya̍ ṛjūya̱te nā̍satyā̱ śacī̍bhiḥ |
pa̱śuṁ na na̱ṣṭam i̍va̱ darśa̍nāya viṣṇā̱pva̍ṁ dadathu̱r viśva̍kāya || RV_1,116.23

daśa̱ rātrī̱r aśi̍venā̱ nava̱ dyūn ava̍naddhaṁ śnathi̱tam a̱psv a1̱̍ntaḥ |
vipru̍taṁ re̱bham u̱dani̱ pravṛ̍kta̱m un ni̍nyathu̱ḥ soma̍m iva sru̱veṇa̍ || RV_1,116.24

pra vā̱ṁ daṁsā̍ṁsy aśvināv avocam a̱sya pati̍ḥ syāṁ su̱gava̍ḥ su̱vīra̍ḥ |
u̱ta paśya̍nn aśnu̱van dī̱rgham āyu̱r asta̍m i̱vej ja̍ri̱māṇa̍ṁ jagamyām || RV_1,116.25

madhva̱ḥ soma̍syāśvinā̱ madā̍ya pra̱tno hotā vi̍vāsate vām |
ba̱rhiṣma̍tī rā̱tir viśri̍tā̱ gīr i̱ṣā yā̍taṁ nāsa̱tyopa̱ vājai̍ḥ || RV_1,117.01

yo vā̍m aśvinā̱ mana̍so̱ javī̍yā̱n ratha̱ḥ svaśvo̱ viśa̍ ā̱jigā̍ti |
yena̱ gaccha̍thaḥ su̱kṛto̍ duro̱ṇaṁ tena̍ narā va̱rtir a̱smabhya̍ṁ yātam || RV_1,117.02

ṛṣi̍ṁ narā̱v aṁha̍sa̱ḥ pāñca̍janyam ṛ̱bīsā̱d atri̍m muñcatho ga̱ṇena̍ |
mi̱nantā̱ dasyo̱r aśi̍vasya mā̱yā a̍nupū̱rvaṁ vṛ̍ṣaṇā co̱daya̍ntā || RV_1,117.03

aśva̱ṁ na gū̱ḻham a̍śvinā du̱revai̱r ṛṣi̍ṁ narā vṛṣaṇā re̱bham a̱psu |
saṁ taṁ ri̍ṇītho̱ vipru̍ta̱ṁ daṁso̍bhi̱r na vā̍ṁ jūryanti pū̱rvyā kṛ̱tāni̍ || RV_1,117.04

su̱ṣu̱pvāṁsa̱ṁ na nirṛ̍ter u̱pasthe̱ sūrya̱ṁ na da̍srā̱ tama̍si kṣi̱yanta̍m |
śu̱bhe ru̱kmaṁ na da̍rśa̱taṁ nikhā̍ta̱m ud ū̍pathur aśvinā̱ vanda̍nāya || RV_1,117.05

tad vā̍ṁ narā̱ śaṁsya̍m pajri̱yeṇa̍ ka̱kṣīva̍tā nāsatyā̱ pari̍jman |
śa̱phād aśva̍sya vā̱jino̱ janā̍ya śa̱taṁ ku̱mbhām̐ a̍siñcata̱m madhū̍nām || RV_1,117.06

yu̱vaṁ na̍rā stuva̱te kṛ̍ṣṇi̱yāya̍ viṣṇā̱pva̍ṁ dadathu̱r viśva̍kāya |
ghoṣā̍yai cit pitṛ̱ṣade̍ duro̱ṇe pati̱ṁ jūrya̍ntyā aśvināv adattam || RV_1,117.07

yu̱vaṁ śyāvā̍ya̱ ruśa̍tīm adattam ma̱haḥ kṣo̱ṇasyā̍śvinā̱ kaṇvā̍ya |
pra̱vācya̱ṁ tad vṛ̍ṣaṇā kṛ̱taṁ vā̱ṁ yan nā̍rṣa̱dāya̱ śravo̍ a̱dhyadha̍ttam || RV_1,117.08

pu̱rū varpā̍ṁsy aśvinā̱ dadhā̍nā̱ ni pe̱dava̍ ūhathur ā̱śum aśva̍m |
sa̱ha̱sra̱sāṁ vā̱jina̱m apra̍tītam ahi̱hana̍ṁ śrava̱sya1̱̍ṁ taru̍tram || RV_1,117.09

e̱tāni̍ vāṁ śrava̱syā̍ sudānū̱ brahmā̍ṅgū̱ṣaṁ sada̍na̱ṁ roda̍syoḥ |
yad vā̍m pa̱jrāso̍ aśvinā̱ hava̍nte yā̱tam i̱ṣā ca̍ vi̱duṣe̍ ca̱ vāja̍m || RV_1,117.10

sū̱nor māne̍nāśvinā gṛṇā̱nā vāja̱ṁ viprā̍ya bhuraṇā̱ rada̍ntā |
a̱gastye̱ brahma̍ṇā vāvṛdhā̱nā saṁ vi̱śpalā̍ṁ nāsatyāriṇītam || RV_1,117.11

kuha̱ yāntā̍ suṣṭu̱tiṁ kā̱vyasya̱ divo̍ napātā vṛṣaṇā śayu̱trā |
hira̍ṇyasyeva ka̱laśa̱ṁ nikhā̍ta̱m ud ū̍pathur daśa̱me a̍śvi̱nāha̍n || RV_1,117.12

yu̱vaṁ cyavā̍nam aśvinā̱ jara̍nta̱m puna̱r yuvā̍naṁ cakrathu̱ḥ śacī̍bhiḥ |
yu̱vo ratha̍ṁ duhi̱tā sūrya̍sya sa̱ha śri̱yā nā̍satyāvṛṇīta || RV_1,117.13

yu̱vaṁ tugrā̍ya pū̱rvyebhi̱r evai̍ḥ punarma̱nyāv a̍bhavataṁ yuvānā |
yu̱vam bhu̱jyum arṇa̍so̱ niḥ sa̍mu̱drād vibhi̍r ūhathur ṛ̱jrebhi̱r aśvai̍ḥ || RV_1,117.14

ajo̍havīd aśvinā tau̱gryo vā̱m proḻha̍ḥ samu̱dram a̍vya̱thir ja̍ga̱nvān |
niṣ ṭam ū̍hathuḥ su̱yujā̱ rathe̍na̱ mano̍javasā vṛṣaṇā sva̱sti || RV_1,117.15

ajo̍havīd aśvinā̱ varti̍kā vām ā̱sno yat sī̱m amu̍ñcata̱ṁ vṛka̍sya |
vi ja̱yuṣā̍ yayathu̱ḥ sānv adre̍r jā̱taṁ vi̱ṣvāco̍ ahataṁ vi̱ṣeṇa̍ || RV_1,117.16

śa̱tam me̱ṣān vṛ̱kye̍ māmahā̱naṁ tama̱ḥ praṇī̍ta̱m aśi̍vena pi̱trā |
ākṣī ṛ̱jrāśve̍ aśvināv adhatta̱ṁ jyoti̍r a̱ndhāya̍ cakrathur vi̱cakṣe̍ || RV_1,117.17

śu̱nam a̱ndhāya̱ bhara̍m ahvaya̱t sā vṛ̱kīr a̍śvinā vṛṣaṇā̱ nareti̍ |
jā̱raḥ ka̱nīna̍ iva cakṣadā̱na ṛ̱jrāśva̍ḥ śa̱tam eka̍ṁ ca me̱ṣān || RV_1,117.18

ma̱hī vā̍m ū̱tir a̍śvinā mayo̱bhūr u̱ta srā̱maṁ dhi̍ṣṇyā̱ saṁ ri̍ṇīthaḥ |
athā̍ yu̱vām id a̍hvaya̱t pura̍ṁdhi̱r āga̍cchataṁ sīṁ vṛṣaṇā̱v avo̍bhiḥ || RV_1,117.19

adhe̍nuṁ dasrā sta̱rya1̱̍ṁ viṣa̍ktā̱m api̍nvataṁ śa̱yave̍ aśvinā̱ gām |
yu̱vaṁ śacī̍bhir vima̱dāya̍ jā̱yāṁ ny ū̍hathuḥ purumi̱trasya̱ yoṣā̍m || RV_1,117.20

yava̱ṁ vṛke̍ṇāśvinā̱ vapa̱nteṣa̍ṁ du̱hantā̱ manu̍ṣāya dasrā |
a̱bhi dasyu̱m baku̍reṇā̱ dhama̍nto̱ru jyoti̍ś cakrathu̱r āryā̍ya || RV_1,117.21

ā̱tha̱rva̱ṇāyā̍śvinā dadhī̱ce 'śvya̱ṁ śira̱ḥ praty ai̍rayatam |
sa vā̱m madhu̱ pra vo̍cad ṛtā̱yan tvā̱ṣṭraṁ yad da̍srāv apika̱kṣya̍ṁ vām || RV_1,117.22

sadā̍ kavī suma̱tim ā ca̍ke vā̱ṁ viśvā̱ dhiyo̍ aśvinā̱ prāva̍tam me |
a̱sme ra̱yiṁ nā̍satyā bṛ̱hanta̍m apatya̱sāca̱ṁ śrutya̍ṁ rarāthām || RV_1,117.23

hira̍ṇyahastam aśvinā̱ rarā̍ṇā pu̱traṁ na̍rā vadhrima̱tyā a̍dattam |
tridhā̍ ha̱ śyāva̍m aśvinā̱ vika̍sta̱m uj jī̱vasa̍ airayataṁ sudānū || RV_1,117.24

e̱tāni̍ vām aśvinā vī̱ryā̍ṇi̱ pra pū̱rvyāṇy ā̱yavo̍ 'vocan |
brahma̍ kṛ̱ṇvanto̍ vṛṣaṇā yu̱vabhyā̍ṁ su̱vīrā̍so vi̱datha̱m ā va̍dema || RV_1,117.25

ā vā̱ṁ ratho̍ aśvinā śye̱napa̍tvā sumṛḻī̱kaḥ svavā̍m̐ yātv a̱rvāṅ |
yo martya̍sya̱ mana̍so̱ javī̍yān trivandhu̱ro vṛ̍ṣaṇā̱ vāta̍raṁhāḥ || RV_1,118.01

tri̱va̱ndhu̱reṇa̍ tri̱vṛtā̱ rathe̍na trica̱kreṇa̍ su̱vṛtā yā̍tam a̱rvāk |
pinva̍ta̱ṁ gā jinva̍ta̱m arva̍to no va̱rdhaya̍tam aśvinā vī̱ram a̱sme || RV_1,118.02

pra̱vadyā̍manā su̱vṛtā̱ rathe̍na̱ dasrā̍v i̱maṁ śṛ̍ṇuta̱ṁ śloka̱m adre̍ḥ |
kim a̱ṅga vā̱m praty ava̍rti̱ṁ gami̍ṣṭhā̱hur viprā̍so aśvinā purā̱jāḥ || RV_1,118.03

ā vā̍ṁ śye̱nāso̍ aśvinā vahantu̱ rathe̍ yu̱ktāsa̍ ā̱śava̍ḥ pata̱ṁgāḥ |
ye a̱pturo̍ di̱vyāso̱ na gṛdhrā̍ a̱bhi prayo̍ nāsatyā̱ vaha̍nti || RV_1,118.04

ā vā̱ṁ ratha̍ṁ yuva̱tis ti̍ṣṭha̱d atra̍ ju̱ṣṭvī na̍rā duhi̱tā sūrya̍sya |
pari̍ vā̱m aśvā̱ vapu̍ṣaḥ pata̱ṁgā vayo̍ vahantv aru̱ṣā a̱bhīke̍ || RV_1,118.05

ud vanda̍nam airataṁ da̱ṁsanā̍bhi̱r ud re̱bhaṁ da̍srā vṛṣaṇā̱ śacī̍bhiḥ |
niṣ ṭau̱gryam pā̍rayathaḥ samu̱drāt puna̱ś cyavā̍naṁ cakrathu̱r yuvā̍nam || RV_1,118.06

yu̱vam atra̱ye 'va̍nītāya ta̱ptam ūrja̍m o̱māna̍m aśvināv adhattam |
yu̱vaṁ kaṇvā̱yāpi̍riptāya̱ cakṣu̱ḥ praty a̍dhattaṁ suṣṭu̱tiṁ ju̍juṣā̱ṇā || RV_1,118.07

yu̱vaṁ dhe̱nuṁ śa̱yave̍ nādhi̱tāyāpi̍nvatam aśvinā pū̱rvyāya̍ |
amu̍ñcata̱ṁ varti̍kā̱m aṁha̍so̱ niḥ prati̱ jaṅghā̍ṁ vi̱śpalā̍yā adhattam || RV_1,118.08

yu̱vaṁ śve̱tam pe̱dava̱ indra̍jūtam ahi̱hana̍m aśvinādatta̱m aśva̍m |
jo̱hūtra̍m a̱ryo a̱bhibhū̍tim u̱graṁ sa̍hasra̱sāṁ vṛṣa̍ṇaṁ vī̱ḍva̍ṅgam || RV_1,118.09

tā vā̍ṁ narā̱ sv ava̍se sujā̱tā havā̍mahe aśvinā̱ nādha̍mānāḥ |
ā na̱ upa̱ vasu̍matā̱ rathe̍na̱ giro̍ juṣā̱ṇā su̍vi̱tāya̍ yātam || RV_1,118.10

ā śye̱nasya̱ java̍sā̱ nūta̍nenā̱sme yā̍taṁ nāsatyā sa̱joṣā̍ḥ |
have̱ hi vā̍m aśvinā rā̱taha̍vyaḥ śaśvatta̱māyā̍ u̱ṣaso̱ vyu̍ṣṭau || RV_1,118.11

ā vā̱ṁ ratha̍m purumā̱yam ma̍no̱juva̍ṁ jī̱rāśva̍ṁ ya̱jñiya̍ṁ jī̱vase̍ huve |
sa̱hasra̍ketuṁ va̱nina̍ṁ śa̱tadva̍suṁ śruṣṭī̱vāna̍ṁ varivo̱dhām a̱bhi praya̍ḥ || RV_1,119.01

ū̱rdhvā dhī̱tiḥ praty a̍sya̱ prayā̍ma̱ny adhā̍yi̱ śasma̱n sam a̍yanta̱ ā diśa̍ḥ |
svadā̍mi gha̱rmam prati̍ yanty ū̱taya̱ ā vā̍m ū̱rjānī̱ ratha̍m aśvināruhat || RV_1,119.02

saṁ yan mi̱thaḥ pa̍spṛdhā̱nāso̱ agma̍ta śu̱bhe ma̱khā ami̍tā jā̱yavo̱ raṇe̍ |
yu̱vor aha̍ prava̱ṇe ce̍kite̱ ratho̱ yad a̍śvinā̱ vaha̍thaḥ sū̱rim ā vara̍m || RV_1,119.03

yu̱vam bhu̱jyum bhu̱ramā̍ṇa̱ṁ vibhi̍r ga̱taṁ svayu̍ktibhir ni̱vaha̍ntā pi̱tṛbhya̱ ā |
yā̱si̱ṣṭaṁ va̱rtir vṛ̍ṣaṇā vije̱nya1̱̍ṁ divo̍dāsāya̱ mahi̍ ceti vā̱m ava̍ḥ || RV_1,119.04

yu̱vor a̍śvinā̱ vapu̍ṣe yuvā̱yuja̱ṁ ratha̱ṁ vāṇī̍ yematur asya̱ śardhya̍m |
ā vā̍m pati̱tvaṁ sa̱khyāya̍ ja̱gmuṣī̱ yoṣā̍vṛṇīta̱ jenyā̍ yu̱vām patī̍ || RV_1,119.05

yu̱vaṁ re̱bham pari̍ṣūter uruṣyatho hi̱mena̍ gha̱rmam pari̍tapta̱m atra̍ye |
yu̱vaṁ śa̱yor a̍va̱sam pi̍pyathu̱r gavi̱ pra dī̱rgheṇa̱ vanda̍nas tā̱ry āyu̍ṣā || RV_1,119.06

yu̱vaṁ vanda̍na̱ṁ nirṛ̍taṁ jara̱ṇyayā̱ ratha̱ṁ na da̍srā kara̱ṇā sam i̍nvathaḥ |
kṣetrā̱d ā vipra̍ṁ janatho vipa̱nyayā̱ pra vā̱m atra̍ vidha̱te da̱ṁsanā̍ bhuvat || RV_1,119.07

aga̍cchata̱ṁ kṛpa̍māṇam parā̱vati̍ pi̱tuḥ svasya̱ tyaja̍sā̱ nibā̍dhitam |
sva̍rvatīr i̱ta ū̱tīr yu̱vor aha̍ ci̱trā a̱bhīke̍ abhavann a̱bhiṣṭa̍yaḥ || RV_1,119.08

u̱ta syā vā̱m madhu̍ma̱n makṣi̍kārapa̱n made̱ soma̍syauśi̱jo hu̍vanyati |
yu̱vaṁ da̍dhī̱co mana̱ ā vi̍vāsa̱tho 'thā̱ śira̱ḥ prati̍ vā̱m aśvya̍ṁ vadat || RV_1,119.09

yu̱vam pe̱dave̍ puru̱vāra̍m aśvinā spṛ̱dhāṁ śve̱taṁ ta̍ru̱tāra̍ṁ duvasyathaḥ |
śaryai̍r a̱bhidyu̱m pṛta̍nāsu du̱ṣṭara̍ṁ ca̱rkṛtya̱m indra̍m iva carṣaṇī̱saha̍m || RV_1,119.10

kā rā̍dha̱d dhotrā̍śvinā vā̱ṁ ko vā̱ṁ joṣa̍ u̱bhayo̍ḥ |
ka̱thā vi̍dhā̱ty apra̍cetāḥ || RV_1,120.01

vi̱dvāṁsā̱v id dura̍ḥ pṛcche̱d avi̍dvān i̱tthāpa̍ro ace̱tāḥ |
nū ci̱n nu marte̱ akrau̍ || RV_1,120.02

tā vi̱dvāṁsā̍ havāmahe vā̱ṁ tā no̍ vi̱dvāṁsā̱ manma̍ vocetam a̱dya |
prārca̱d daya̍māno yu̱vāku̍ḥ || RV_1,120.03

vi pṛ̍cchāmi pā̱kyā̱3̱̍ na de̱vān vaṣa̍ṭkṛtasyādbhu̱tasya̍ dasrā |
pā̱taṁ ca̱ sahya̍so yu̱vaṁ ca̱ rabhya̍so naḥ || RV_1,120.04

pra yā ghoṣe̱ bhṛga̍vāṇe̱ na śobhe̱ yayā̍ vā̱cā yaja̍ti pajri̱yo vā̍m |
praiṣa̱yur na vi̱dvān || RV_1,120.05

śru̱taṁ gā̍ya̱traṁ taka̍vānasyā̱haṁ ci̱d dhi ri̱rebhā̍śvinā vām |
ākṣī śu̍bhas patī̱ dan || RV_1,120.06

yu̱vaṁ hy āsta̍m ma̱ho ran yu̱vaṁ vā̱ yan ni̱rata̍taṁsatam |
tā no̍ vasū sugo̱pā syā̍tam pā̱taṁ no̱ vṛkā̍d aghā̱yoḥ || RV_1,120.07

mā kasmai̍ dhātam a̱bhy a̍mi̱triṇe̍ no̱ mākutrā̍ no gṛ̱hebhyo̍ dhe̱navo̍ guḥ |
sta̱nā̱bhujo̱ aśi̍śvīḥ || RV_1,120.08

du̱hī̱yan mi̱tradhi̍taye yu̱vāku̍ rā̱ye ca̍ no mimī̱taṁ vāja̍vatyai |
i̱ṣe ca̍ no mimītaṁ dhenu̱matyai̍ || RV_1,120.09

a̱śvino̍r asana̱ṁ ratha̍m ana̱śvaṁ vā̱jinī̍vatoḥ |
tenā̱ham bhūri̍ cākana || RV_1,120.10

a̱yaṁ sa̍maha mā tanū̱hyāte̱ janā̱m̐ anu̍ |
so̱ma̱peya̍ṁ su̱kho ratha̍ḥ || RV_1,120.11

adha̱ svapna̍sya̱ nir vi̱de 'bhu̍ñjataś ca re̱vata̍ḥ |
u̱bhā tā basri̍ naśyataḥ || RV_1,120.12

kad i̱tthā nṝm̐ḥ pātra̍ṁ devaya̱tāṁ śrava̱d giro̱ aṅgi̍rasāṁ tura̱ṇyan |
pra yad āna̱ḍ viśa̱ ā ha̱rmyasyo̱ru kra̍ṁsate adhva̱re yaja̍traḥ || RV_1,121.01

stambhī̍d dha̱ dyāṁ sa dha̱ruṇa̍m pruṣāyad ṛ̱bhur vājā̍ya̱ dravi̍ṇa̱ṁ naro̱ goḥ |
anu̍ sva̱jām ma̍hi̱ṣaś ca̍kṣata̱ vrām menā̱m aśva̍sya̱ pari̍ mā̱tara̱ṁ goḥ || RV_1,121.02

nakṣa̱d dhava̍m aru̱ṇīḥ pū̱rvyaṁ rāṭ tu̱ro vi̱śām aṅgi̍rasā̱m anu̱ dyūn |
takṣa̱d vajra̱ṁ niyu̍taṁ ta̱stambha̱d dyāṁ catu̍ṣpade̱ naryā̍ya dvi̱pāde̍ || RV_1,121.03

a̱sya made̍ sva̱rya̍ṁ dā ṛ̱tāyāpī̍vṛtam u̱sriyā̍ṇā̱m anī̍kam |
yad dha̍ pra̱sarge̍ trika̱kum ni̱varta̱d apa̱ druho̱ mānu̍ṣasya̱ duro̍ vaḥ || RV_1,121.04

tubhya̱m payo̱ yat pi̱tarā̱v anī̍tā̱ṁ rādha̍ḥ su̱reta̍s tu̱raṇe̍ bhura̱ṇyū |
śuci̱ yat te̱ rekṇa̱ āya̍janta saba̱rdughā̍yā̱ḥ paya̍ u̱sriyā̍yāḥ || RV_1,121.05

adha̱ pra ja̍jñe ta̱raṇi̍r mamattu̱ pra ro̍cy a̱syā u̱ṣaso̱ na sūra̍ḥ |
indu̱r yebhi̱r āṣṭa̱ svedu̍havyaiḥ sru̱veṇa̍ si̱ñcañ ja̱raṇā̱bhi dhāma̍ || RV_1,121.06

svi̱dhmā yad va̱nadhi̍tir apa̱syāt sūro̍ adhva̱re pari̱ rodha̍nā̱ goḥ |
yad dha̍ pra̱bhāsi̱ kṛtvyā̱m̐ anu̱ dyūn ana̍rviśe pa̱śviṣe̍ tu̱rāya̍ || RV_1,121.07

a̱ṣṭā ma̱ho di̱va ādo̱ harī̍ i̱ha dyu̍mnā̱sāha̍m a̱bhi yo̍dhā̱na utsa̍m |
hari̱ṁ yat te̍ ma̱ndina̍ṁ du̱kṣan vṛ̱dhe gora̍bhasa̱m adri̍bhir vā̱tāpya̍m || RV_1,121.08

tvam ā̍ya̱sam prati̍ vartayo̱ gor di̱vo aśmā̍na̱m upa̍nīta̱m ṛbhvā̍ |
kutsā̍ya̱ yatra̍ puruhūta va̱nvañ chuṣṇa̍m ana̱ntaiḥ pa̍ri̱yāsi̍ va̱dhaiḥ || RV_1,121.09

pu̱rā yat sūra̱s tama̍so̱ apī̍te̱s tam a̍drivaḥ phali̱gaṁ he̱tim a̍sya |
śuṣṇa̍sya ci̱t pari̍hita̱ṁ yad ojo̍ di̱vas pari̱ sugra̍thita̱ṁ tad āda̍ḥ || RV_1,121.10

anu̍ tvā ma̱hī pāja̍sī aca̱kre dyāvā̱kṣāmā̍ madatām indra̱ karma̍n |
tvaṁ vṛ̱tram ā̱śayā̍naṁ si̱rāsu̍ ma̱ho vajre̍ṇa siṣvapo va̱rāhu̍m || RV_1,121.11

tvam i̍ndra̱ naryo̱ yām̐ avo̱ nṝn tiṣṭhā̱ vāta̍sya su̱yujo̱ vahi̍ṣṭhān |
yaṁ te̍ kā̱vya u̱śanā̍ ma̱ndina̱ṁ dād vṛ̍tra̱haṇa̱m pārya̍ṁ tatakṣa̱ vajra̍m || RV_1,121.12

tvaṁ sūro̍ ha̱rito̍ rāmayo̱ nṝn bhara̍c ca̱kram eta̍śo̱ nāyam i̍ndra |
prāsya̍ pā̱raṁ na̍va̱tiṁ nā̱vyā̍nā̱m api̍ ka̱rtam a̍varta̱yo 'ya̍jyūn || RV_1,121.13

tvaṁ no̍ a̱syā i̍ndra du̱rhaṇā̍yāḥ pā̱hi va̍jrivo duri̱tād a̱bhīke̍ |
pra no̱ vājā̍n ra̱thyo̱3̱̍ aśva̍budhyān i̱ṣe ya̍ndhi̱ śrava̍se sū̱nṛtā̍yai || RV_1,121.14

mā sā te̍ a̱smat su̍ma̱tir vi da̍sa̱d vāja̍pramaha̱ḥ sam iṣo̍ varanta |
ā no̍ bhaja maghava̱n goṣv a̱ryo maṁhi̍ṣṭhās te sadha̱māda̍ḥ syāma || RV_1,121.15

pra va̱ḥ pānta̍ṁ raghumanya̱vo 'ndho̍ ya̱jñaṁ ru̱drāya̍ mī̱ḻhuṣe̍ bharadhvam |
di̱vo a̍sto̱ṣy asu̍rasya vī̱rair i̍ṣu̱dhyeva̍ ma̱ruto̱ roda̍syoḥ || RV_1,122.01

patnī̍va pū̱rvahū̍tiṁ vāvṛ̱dhadhyā̍ u̱ṣāsā̱naktā̍ puru̱dhā vidā̍ne |
sta̱rīr nātka̱ṁ vyu̍ta̱ṁ vasā̍nā̱ sūrya̍sya śri̱yā su̱dṛśī̱ hira̍ṇyaiḥ || RV_1,122.02

ma̱mattu̍ na̱ḥ pari̍jmā vasa̱rhā ma̱mattu̱ vāto̍ a̱pāṁ vṛṣa̍ṇvān |
śi̱śī̱tam i̍ndrāparvatā yu̱vaṁ na̱s tan no̱ viśve̍ varivasyantu de̱vāḥ || RV_1,122.03

u̱ta tyā me̍ ya̱śasā̍ śveta̱nāyai̱ vyantā̱ pāntau̍śi̱jo hu̱vadhyai̍ |
pra vo̱ napā̍tam a̱pāṁ kṛ̍ṇudhva̱m pra mā̱tarā̍ rāspi̱nasyā̱yoḥ || RV_1,122.04

ā vo̍ ruva̱ṇyum au̍śi̱jo hu̱vadhyai̱ ghoṣe̍va̱ śaṁsa̱m arju̍nasya̱ naṁśe̍ |
pra va̍ḥ pū̱ṣṇe dā̱vana̱ ām̐ acchā̍ voceya va̱sutā̍tim a̱gneḥ || RV_1,122.05

śru̱tam me̍ mitrāvaruṇā̱ have̱mota śru̍ta̱ṁ sada̍ne vi̱śvata̍ḥ sīm |
śrotu̍ na̱ḥ śrotu̍rātiḥ su̱śrotu̍ḥ su̱kṣetrā̱ sindhu̍r a̱dbhiḥ || RV_1,122.06

stu̱ṣe sā vā̍ṁ varuṇa mitra rā̱tir gavā̍ṁ śa̱tā pṛ̱kṣayā̍meṣu pa̱jre |
śru̱tara̍the pri̱yara̍the̱ dadhā̍nāḥ sa̱dyaḥ pu̱ṣṭiṁ ni̍rundhā̱nāso̍ agman || RV_1,122.07

a̱sya stu̍ṣe̱ mahi̍maghasya̱ rādha̱ḥ sacā̍ sanema̱ nahu̍ṣaḥ su̱vīrā̍ḥ |
jano̱ yaḥ pa̱jrebhyo̍ vā̱jinī̍vā̱n aśvā̍vato ra̱thino̱ mahya̍ṁ sū̱riḥ || RV_1,122.08

jano̱ yo mi̍trāvaruṇāv abhi̱dhrug a̱po na vā̍ṁ su̱noty a̍kṣṇayā̱dhruk |
sva̱yaṁ sa yakṣma̱ṁ hṛda̍ye̱ ni dha̍tta̱ āpa̱ yad ī̱ṁ hotrā̍bhir ṛ̱tāvā̍ || RV_1,122.09

sa vrādha̍to̱ nahu̍ṣo̱ daṁsu̍jūta̱ḥ śardha̍staro na̱rāṁ gū̱rtaśra̍vāḥ |
visṛ̍ṣṭarātir yāti bāḻha̱sṛtvā̱ viśvā̍su pṛ̱tsu sada̱m ic chūra̍ḥ || RV_1,122.10

adha̱ gmantā̱ nahu̍ṣo̱ hava̍ṁ sū̱reḥ śrotā̍ rājāno a̱mṛta̍sya mandrāḥ |
na̱bho̱juvo̱ yan ni̍ra̱vasya̱ rādha̱ḥ praśa̍staye mahi̱nā ratha̍vate || RV_1,122.11

e̱taṁ śardha̍ṁ dhāma̱ yasya̍ sū̱rer ity a̍voca̱n daśa̍tayasya̱ naṁśe̍ |
dyu̱mnāni̱ yeṣu̍ va̱sutā̍tī rā̱ran viśve̍ sanvantu prabhṛ̱theṣu̱ vāja̍m || RV_1,122.12

mandā̍mahe̱ daśa̍tayasya dhā̱ser dvir yat pañca̱ bibhra̍to̱ yanty annā̍ |
kim i̱ṣṭāśva̍ i̱ṣṭara̍śmir e̱ta ī̍śā̱nāsa̱s taru̍ṣa ṛñjate̱ nṝn || RV_1,122.13

hira̍ṇyakarṇam maṇigrīva̱m arṇa̱s tan no̱ viśve̍ varivasyantu de̱vāḥ |
a̱ryo gira̍ḥ sa̱dya ā ja̱gmuṣī̱r osrāś cā̍kantū̱bhaye̍ṣv a̱sme || RV_1,122.14

ca̱tvāro̍ mā maśa̱rśāra̍sya̱ śiśva̱s trayo̱ rājña̱ āya̍vasasya ji̱ṣṇoḥ |
ratho̍ vām mitrāvaruṇā dī̱rghāpsā̱ḥ syūma̍gabhasti̱ḥ sūro̱ nādyau̍t || RV_1,122.15

pṛ̱thū ratho̱ dakṣi̍ṇāyā ayo̱jy aina̍ṁ de̱vāso̍ a̱mṛtā̍so asthuḥ |
kṛ̱ṣṇād ud a̍sthād a̱ryā̱3̱̍ vihā̍yā̱ś ciki̍tsantī̱ mānu̍ṣāya̱ kṣayā̍ya || RV_1,123.01

pūrvā̱ viśva̍smā̱d bhuva̍nād abodhi̱ jaya̍ntī̱ vāja̍m bṛha̱tī sanu̍trī |
u̱ccā vy a̍khyad yuva̱tiḥ pu̍na̱rbhūr oṣā a̍gan pratha̱mā pū̱rvahū̍tau || RV_1,123.02

yad a̱dya bhā̱gaṁ vi̱bhajā̍si̱ nṛbhya̱ uṣo̍ devi martya̱trā su̍jāte |
de̱vo no̱ atra̍ savi̱tā damū̍nā̱ anā̍gaso vocati̱ sūryā̍ya || RV_1,123.03

gṛ̱haṁ-gṛ̍ham aha̱nā yā̱ty acchā̍ di̱ve-di̍ve̱ adhi̱ nāmā̱ dadhā̍nā |
siṣā̍santī dyota̱nā śaśva̱d āgā̱d agra̍m-agra̱m id bha̍jate̱ vasū̍nām || RV_1,123.04

bhaga̍sya̱ svasā̱ varu̍ṇasya jā̱mir uṣa̍ḥ sūnṛte pratha̱mā ja̍rasva |
pa̱ścā sa da̍ghyā̱ yo a̱ghasya̍ dhā̱tā jaye̍ma̱ taṁ dakṣi̍ṇayā̱ rathe̍na || RV_1,123.05

ud ī̍ratāṁ sū̱nṛtā̱ ut pura̍ṁdhī̱r ud a̱gnaya̍ḥ śuśucā̱nāso̍ asthuḥ |
spā̱rhā vasū̍ni̱ tama̱sāpa̍gūḻhā̱viṣ kṛ̍ṇvanty u̱ṣaso̍ vibhā̱tīḥ || RV_1,123.06

apā̱nyad ety a̱bhy a1̱̍nyad e̍ti̱ viṣu̍rūpe̱ aha̍nī̱ saṁ ca̍rete |
pa̱ri̱kṣito̱s tamo̍ a̱nyā guhā̍ka̱r adyau̍d u̱ṣāḥ śośu̍catā̱ rathe̍na || RV_1,123.07

sa̱dṛśī̍r a̱dya sa̱dṛśī̱r id u̱ śvo dī̱rghaṁ sa̍cante̱ varu̍ṇasya̱ dhāma̍ |
a̱na̱va̱dyās tri̱ṁśata̱ṁ yoja̍nā̱ny ekai̍kā̱ kratu̱m pari̍ yanti sa̱dyaḥ || RV_1,123.08

jā̱na̱ty ahna̍ḥ pratha̱masya̱ nāma̍ śu̱krā kṛ̱ṣṇād a̍janiṣṭa śvitī̱cī |
ṛ̱tasya̱ yoṣā̱ na mi̍nāti̱ dhāmāha̍r-ahar niṣkṛ̱tam ā̱cara̍ntī || RV_1,123.09

ka̱nye̍va ta̱nvā̱3̱̍ śāśa̍dānā̱m̐ eṣi̍ devi de̱vam iya̍kṣamāṇam |
sa̱ṁsmaya̍mānā yuva̱tiḥ pu̱rastā̍d ā̱vir vakṣā̍ṁsi kṛṇuṣe vibhā̱tī || RV_1,123.10

su̱sa̱ṁkā̱śā mā̱tṛmṛ̍ṣṭeva̱ yoṣā̱vis ta̱nva̍ṁ kṛṇuṣe dṛ̱śe kam |
bha̱drā tvam u̍ṣo vita̱raṁ vy u̍ccha̱ na tat te̍ a̱nyā u̱ṣaso̍ naśanta || RV_1,123.11

aśvā̍vatī̱r goma̍tīr vi̱śvavā̍rā̱ yata̍mānā ra̱śmibhi̱ḥ sūrya̍sya |
parā̍ ca̱ yanti̱ puna̱r ā ca̍ yanti bha̱drā nāma̱ vaha̍mānā u̱ṣāsa̍ḥ || RV_1,123.12

ṛ̱tasya̍ ra̱śmim a̍nu̱yaccha̍mānā bha̱dram-bha̍dra̱ṁ kratu̍m a̱smāsu̍ dhehi |
uṣo̍ no a̱dya su̱havā̱ vy u̍cchā̱smāsu̱ rāyo̍ ma̱ghava̍tsu ca syuḥ || RV_1,123.13

u̱ṣā u̱cchantī̍ samidhā̱ne a̱gnā u̱dyan sūrya̍ urvi̱yā jyoti̍r aśret |
de̱vo no̱ atra̍ savi̱tā nv artha̱m prāsā̍vīd dvi̱pat pra catu̍ṣpad i̱tyai || RV_1,124.01

ami̍natī̱ daivyā̍ni vra̱tāni̍ pramina̱tī ma̍nu̱ṣyā̍ yu̱gāni̍ |
ī̱yuṣī̍ṇām upa̱mā śaśva̍tīnām āyatī̱nām pra̍tha̱moṣā vy a̍dyaut || RV_1,124.02

e̱ṣā di̱vo du̍hi̱tā praty a̍darśi̱ jyoti̱r vasā̍nā sama̱nā pu̱rastā̍t |
ṛ̱tasya̱ panthā̱m anv e̍ti sā̱dhu pra̍jāna̱tīva̱ na diśo̍ mināti || RV_1,124.03

upo̍ adarśi śu̱ndhyuvo̱ na vakṣo̍ no̱dhā i̍vā̱vir a̍kṛta pri̱yāṇi̍ |
a̱dma̱san na sa̍sa̱to bo̱dhaya̍ntī śaśvatta̱māgā̱t puna̍r e̱yuṣī̍ṇām || RV_1,124.04

pūrve̱ ardhe̱ raja̍so a̱ptyasya̱ gavā̱ṁ jani̍try akṛta̱ pra ke̱tum |
vy u̍ prathate vita̱raṁ varī̍ya̱ obhā pṛ̱ṇantī̍ pi̱tror u̱pasthā̍ || RV_1,124.05

e̱ved e̱ṣā pu̍ru̱tamā̍ dṛ̱śe kaṁ nājā̍mi̱ṁ na pari̍ vṛṇakti jā̱mim |
a̱re̱pasā̍ ta̱nvā̱3̱̍ śāśa̍dānā̱ nārbhā̱d īṣa̍te̱ na ma̱ho vi̍bhā̱tī || RV_1,124.06

a̱bhrā̱teva̍ pu̱ṁsa e̍ti pratī̱cī ga̍rtā̱rug i̍va sa̱naye̱ dhanā̍nām |
jā̱yeva̱ patya̍ uśa̱tī su̱vāsā̍ u̱ṣā ha̱sreva̱ ni ri̍ṇīte̱ apsa̍ḥ || RV_1,124.07

svasā̱ svasre̱ jyāya̍syai̱ yoni̍m ārai̱g apai̍ty asyāḥ prati̱cakṣye̍va |
vyu̱cchantī̍ ra̱śmibhi̱ḥ sūrya̍syā̱ñjy a̍ṅkte samana̱gā i̍va̱ vrāḥ || RV_1,124.08

ā̱sām pūrvā̍sā̱m aha̍su̱ svasṝ̍ṇā̱m apa̍rā̱ pūrvā̍m a̱bhy e̍ti pa̱ścāt |
tāḥ pra̍tna̱van navya̍sīr nū̱nam a̱sme re̱vad u̍cchantu su̱dinā̍ u̱ṣāsa̍ḥ || RV_1,124.09

pra bo̍dhayoṣaḥ pṛṇa̱to ma̍gho̱ny abu̍dhyamānāḥ pa̱ṇaya̍ḥ sasantu |
re̱vad u̍ccha ma̱ghava̍dbhyo maghoni re̱vat sto̱tre sū̍nṛte jā̱raya̍ntī || RV_1,124.10

ave̱yam a̍śvaid yuva̱tiḥ pu̱rastā̍d yu̱ṅkte gavā̍m aru̱ṇānā̱m anī̍kam |
vi nū̱nam u̍cchā̱d asa̍ti̱ pra ke̱tur gṛ̱haṁ-gṛ̍ha̱m upa̍ tiṣṭhāte a̱gniḥ || RV_1,124.11

ut te̱ vaya̍ś cid vasa̱ter a̍papta̱n nara̍ś ca̱ ye pi̍tu̱bhājo̱ vyu̍ṣṭau |
a̱mā sa̱te va̍hasi̱ bhūri̍ vā̱mam uṣo̍ devi dā̱śuṣe̱ martyā̍ya || RV_1,124.12

asto̍ḍhvaṁ stomyā̱ brahma̍ṇā̱ me 'vī̍vṛdhadhvam uśa̱tīr u̍ṣāsaḥ |
yu̱ṣmāka̍ṁ devī̱r ava̍sā sanema saha̱sriṇa̍ṁ ca śa̱tina̍ṁ ca̱ vāja̍m || RV_1,124.13

prā̱tā ratna̍m prāta̱ritvā̍ dadhāti̱ taṁ ci̍ki̱tvān pra̍ti̱gṛhyā̱ ni dha̍tte |
tena̍ pra̱jāṁ va̱rdhaya̍māna̱ āyū̍ rā̱yas poṣe̍ṇa sacate su̱vīra̍ḥ || RV_1,125.01

su̱gur a̍sat suhira̱ṇyaḥ svaśvo̍ bṛ̱had a̍smai̱ vaya̱ indro̍ dadhāti |
yas tvā̱yanta̱ṁ vasu̍nā prātaritvo mu̱kṣīja̍yeva̱ padi̍m utsi̱nāti̍ || RV_1,125.02

āya̍m a̱dya su̱kṛta̍m prā̱tar i̱cchann i̱ṣṭeḥ pu̱traṁ vasu̍matā̱ rathe̍na |
a̱ṁśoḥ su̱tam pā̍yaya matsa̱rasya̍ kṣa̱yadvī̍raṁ vardhaya sū̱nṛtā̍bhiḥ || RV_1,125.03

upa̍ kṣaranti̱ sindha̍vo mayo̱bhuva̍ ījā̱naṁ ca̍ ya̱kṣyamā̍ṇaṁ ca dhe̱nava̍ḥ |
pṛ̱ṇanta̍ṁ ca̱ papu̍riṁ ca śrava̱syavo̍ ghṛ̱tasya̱ dhārā̱ upa̍ yanti vi̱śvata̍ḥ || RV_1,125.04

nāka̍sya pṛ̱ṣṭhe adhi̍ tiṣṭhati śri̱to yaḥ pṛ̱ṇāti̱ sa ha̍ de̱veṣu̍ gacchati |
tasmā̱ āpo̍ ghṛ̱tam a̍rṣanti̱ sindha̍va̱s tasmā̍ i̱yaṁ dakṣi̍ṇā pinvate̱ sadā̍ || RV_1,125.05

dakṣi̍ṇāvatā̱m id i̱māni̍ ci̱trā dakṣi̍ṇāvatāṁ di̱vi sūryā̍saḥ |
dakṣi̍ṇāvanto a̱mṛta̍m bhajante̱ dakṣi̍ṇāvanta̱ḥ pra ti̍ranta̱ āyu̍ḥ || RV_1,125.06

mā pṛ̱ṇanto̱ duri̍ta̱m ena̱ āra̱n mā jā̍riṣuḥ sū̱raya̍ḥ suvra̱tāsa̍ḥ |
a̱nyas teṣā̍m pari̱dhir a̍stu̱ kaś ci̱d apṛ̍ṇantam a̱bhi saṁ ya̍ntu̱ śokā̍ḥ || RV_1,125.07

ama̍ndā̱n stomā̱n pra bha̍re manī̱ṣā sindhā̱v adhi̍ kṣiya̱to bhā̱vyasya̍ |
yo me̍ sa̱hasra̱m ami̍mīta sa̱vān a̱tūrto̱ rājā̱ śrava̍ i̱cchamā̍naḥ || RV_1,126.01

śa̱taṁ rājño̱ nādha̍mānasya ni̱ṣkāñ cha̱tam aśvā̱n praya̍tān sa̱dya āda̍m |
śa̱taṁ ka̱kṣīvā̱m̐ asu̍rasya̱ gonā̍ṁ di̱vi śravo̱ 'jara̱m ā ta̍tāna || RV_1,126.02

upa̍ mā śyā̱vāḥ sva̱naye̍na da̱ttā va̱dhūma̍nto̱ daśa̱ rathā̍so asthuḥ |
ṣa̱ṣṭiḥ sa̱hasra̱m anu̱ gavya̱m āgā̱t sana̍t ka̱kṣīvā̍m̐ abhipi̱tve ahnā̍m || RV_1,126.03

ca̱tvā̱ri̱ṁśad daśa̍rathasya̱ śoṇā̍ḥ sa̱hasra̱syāgre̱ śreṇi̍ṁ nayanti |
ma̱da̱cyuta̍ḥ kṛśa̱nāva̍to̱ atyā̍n ka̱kṣīva̍nta̱ ud a̍mṛkṣanta pa̱jrāḥ || RV_1,126.04

pūrvā̱m anu̱ praya̍ti̱m ā da̍de va̱s trīn yu̱ktām̐ a̱ṣṭāv a̱ridhā̍yaso̱ gāḥ |
su̱bandha̍vo̱ ye vi̱śyā̍ iva̱ vrā ana̍svanta̱ḥ śrava̱ aiṣa̍nta pa̱jrāḥ || RV_1,126.05

āga̍dhitā̱ pari̍gadhitā̱ yā ka̍śī̱keva̱ jaṅga̍he |
dadā̍ti̱ mahya̱ṁ yādu̍rī̱ yāśū̍nām bho̱jyā̍ śa̱tā || RV_1,126.06

upo̍pa me̱ parā̍ mṛśa̱ mā me̍ da̱bhrāṇi̍ manyathāḥ |
sarvā̱ham a̍smi roma̱śā ga̱ndhārī̍ṇām ivāvi̱kā || RV_1,126.07

a̱gniṁ hotā̍ram manye̱ dāsva̍nta̱ṁ vasu̍ṁ sū̱nuṁ saha̍so jā̱tave̍dasa̱ṁ vipra̱ṁ na jā̱tave̍dasam |
ya ū̱rdhvayā̍ svadhva̱ro de̱vo de̱vācyā̍ kṛ̱pā |
ghṛ̱tasya̱ vibhrā̍ṣṭi̱m anu̍ vaṣṭi śo̱ciṣā̱juhvā̍nasya sa̱rpiṣa̍ḥ || RV_1,127.01

yaji̍ṣṭhaṁ tvā̱ yaja̍mānā huvema̱ jyeṣṭha̱m aṅgi̍rasāṁ vipra̱ manma̍bhi̱r vipre̍bhiḥ śukra̱ manma̍bhiḥ |
pari̍jmānam iva̱ dyāṁ hotā̍raṁ carṣaṇī̱nām |
śo̱ciṣke̍śa̱ṁ vṛṣa̍ṇa̱ṁ yam i̱mā viśa̱ḥ prāva̍ntu jū̱taye̱ viśa̍ḥ || RV_1,127.02

sa hi pu̱rū ci̱d oja̍sā vi̱rukma̍tā̱ dīdyā̍no̱ bhava̍ti druhaṁta̱raḥ pa̍ra̱śur na dru̍haṁta̱raḥ |
vī̱ḻu ci̱d yasya̱ samṛ̍tau̱ śruva̱d vane̍va̱ yat sthi̱ram |
ni̱ḥṣaha̍māṇo yamate̱ nāya̍te dhanvā̱sahā̱ nāya̍te || RV_1,127.03

dṛ̱ḻhā ci̍d asmā̱ anu̍ du̱r yathā̍ vi̱de teji̍ṣṭhābhir a̱raṇi̍bhir dā̱ṣṭy ava̍se̱ 'gnaye̍ dā̱ṣṭy ava̍se |
pra yaḥ pu̱rūṇi̱ gāha̍te̱ takṣa̱d vane̍va śo̱ciṣā̍ |
sthi̱rā ci̱d annā̱ ni ri̍ṇā̱ty oja̍sā̱ ni sthi̱rāṇi̍ ci̱d oja̍sā || RV_1,127.04

tam a̍sya pṛ̱kṣam upa̍rāsu dhīmahi̱ nakta̱ṁ yaḥ su̱darśa̍taro̱ divā̍tarā̱d aprā̍yuṣe̱ divā̍tarāt |
ād a̱syāyu̱r grabha̍ṇavad vī̱ḻu śarma̱ na sū̱nave̍ |
bha̱ktam abha̍kta̱m avo̱ vyanto̍ a̱jarā̍ a̱gnayo̱ vyanto̍ a̱jarā̍ḥ || RV_1,127.05

sa hi śardho̱ na māru̍taṁ tuvi̱ṣvaṇi̱r apna̍svatīṣū̱rvarā̍sv i̱ṣṭani̱r ārta̍nāsv i̱ṣṭani̍ḥ |
āda̍d dha̱vyāny ā̍da̱dir ya̱jñasya̍ ke̱tur a̱rhaṇā̍ |
adha̍ smāsya̱ harṣa̍to̱ hṛṣī̍vato̱ viśve̍ juṣanta̱ panthā̱ṁ nara̍ḥ śu̱bhe na panthā̍m || RV_1,127.06

dvi̱tā yad ī̍ṁ kī̱stāso̍ a̱bhidya̍vo nama̱syanta̍ upa̱voca̍nta̱ bhṛga̍vo ma̱thnanto̍ dā̱śā bhṛga̍vaḥ |
a̱gnir ī̍śe̱ vasū̍nā̱ṁ śuci̱r yo dha̱rṇir e̍ṣām |
pri̱yām̐ a̍pi̱dhīm̐r va̍niṣīṣṭa̱ medhi̍ra̱ ā va̍niṣīṣṭa̱ medhi̍raḥ || RV_1,127.07

viśvā̍sāṁ tvā vi̱śām pati̍ṁ havāmahe̱ sarvā̍sāṁ samā̱naṁ dampa̍tim bhu̱je sa̱tyagi̍rvāhasam bhu̱je |
ati̍thi̱m mānu̍ṣāṇām pi̱tur na yasyā̍sa̱yā |
a̱mī ca̱ viśve̍ a̱mṛtā̍sa̱ ā vayo̍ ha̱vyā de̱veṣv ā vaya̍ḥ || RV_1,127.08

tvam a̍gne̱ saha̍sā̱ saha̍ntamaḥ śu̱ṣminta̍mo jāyase de̱vatā̍taye ra̱yir na de̱vatā̍taye |
śu̱ṣminta̍mo̱ hi te̱ mado̍ dyu̱mninta̍ma u̱ta kratu̍ḥ |
adha̍ smā te̱ pari̍ caranty ajara śruṣṭī̱vāno̱ nāja̍ra || RV_1,127.09

pra vo̍ ma̱he saha̍sā̱ saha̍svata uṣa̱rbudhe̍ paśu̱ṣe nāgnaye̱ stomo̍ babhūtv a̱gnaye̍ |
prati̱ yad ī̍ṁ ha̱viṣmā̱n viśvā̍su̱ kṣāsu̱ jogu̍ve |
agre̍ re̱bho na ja̍rata ṛṣū̱ṇāṁ jūrṇi̱r hota̍ ṛṣū̱ṇām || RV_1,127.10

sa no̱ nedi̍ṣṭha̱ṁ dadṛ̍śāna̱ ā bha̱rāgne̍ de̱vebhi̱ḥ saca̍nāḥ suce̱tunā̍ ma̱ho rā̱yaḥ su̍ce̱tunā̍ |
mahi̍ śaviṣṭha nas kṛdhi sa̱ṁcakṣe̍ bhu̱je a̱syai |
mahi̍ sto̱tṛbhyo̍ maghavan su̱vīrya̱m mathī̍r u̱gro na śava̍sā || RV_1,127.11

a̱yaṁ jā̍yata̱ manu̍ṣo̱ dharī̍maṇi̱ hotā̱ yaji̍ṣṭha u̱śijā̱m anu̍ vra̱tam a̱gniḥ svam anu̍ vra̱tam |
vi̱śvaśru̍ṣṭiḥ sakhīya̱te ra̱yir i̍va śravasya̱te |
ada̍bdho̱ hotā̱ ni ṣa̍dad i̱ḻas pa̱de pari̍vīta i̱ḻas pa̱de || RV_1,128.01

taṁ ya̍jña̱sādha̱m api̍ vātayāmasy ṛ̱tasya̍ pa̱thā nama̍sā ha̱viṣma̍tā de̱vatā̍tā ha̱viṣma̍tā |
sa na̍ ū̱rjām u̱pābhṛ̍ty a̱yā kṛ̱pā na jū̍ryati |
yam mā̍ta̱riśvā̱ mana̍ve parā̱vato̍ de̱vam bhāḥ pa̍rā̱vata̍ḥ || RV_1,128.02

eve̍na sa̱dyaḥ pary e̍ti̱ pārthi̍vam muhu̱rgī reto̍ vṛṣa̱bhaḥ kani̍krada̱d dadha̱d reta̱ḥ kani̍kradat |
śa̱taṁ cakṣā̍ṇo a̱kṣabhi̍r de̱vo vane̍ṣu tu̱rvaṇi̍ḥ |
sado̱ dadhā̍na̱ upa̍reṣu̱ sānu̍ṣv a̱gniḥ pare̍ṣu̱ sānu̍ṣu || RV_1,128.03

sa su̱kratu̍ḥ pu̱rohi̍to̱ dame̍-dame̱ 'gnir ya̱jñasyā̍dhva̱rasya̍ cetati̱ kratvā̍ ya̱jñasya̍ cetati |
kratvā̍ ve̱dhā i̍ṣūya̱te viśvā̍ jā̱tāni̍ paspaśe |
yato̍ ghṛta̱śrīr ati̍thi̱r ajā̍yata̱ vahni̍r ve̱dhā ajā̍yata || RV_1,128.04

kratvā̱ yad a̍sya̱ tavi̍ṣīṣu pṛ̱ñcate̱ 'gner ave̍ṇa ma̱rutā̱ṁ na bho̱jye̍ṣi̱rāya̱ na bho̱jyā̍ |
sa hi ṣmā̱ dāna̱m inva̍ti̱ vasū̍nāṁ ca ma̱jmanā̍ |
sa na̍s trāsate duri̱tād a̍bhi̱hruta̱ḥ śaṁsā̍d a̱ghād a̍bhi̱hruta̍ḥ || RV_1,128.05

viśvo̱ vihā̍yā ara̱tir vasu̍r dadhe̱ haste̱ dakṣi̍ṇe ta̱raṇi̱r na śi̍śrathac chrava̱syayā̱ na śi̍śrathat |
viśva̍smā̱ id i̍ṣudhya̱te de̍va̱trā ha̱vyam ohi̍ṣe |
viśva̍smā̱ it su̱kṛte̱ vāra̍m ṛṇvaty a̱gnir dvārā̱ vy ṛ̍ṇvati || RV_1,128.06

sa mānu̍ṣe vṛ̱jane̱ śaṁta̍mo hi̱to̱3̱̍ 'gnir ya̱jñeṣu̱ jenyo̱ na vi̱śpati̍ḥ pri̱yo ya̱jñeṣu̍ vi̱śpati̍ḥ |
sa ha̱vyā mānu̍ṣāṇām i̱ḻā kṛ̱tāni̍ patyate |
sa na̍s trāsate̱ varu̍ṇasya dhū̱rter ma̱ho de̱vasya̍ dhū̱rteḥ || RV_1,128.07

a̱gniṁ hotā̍ram īḻate̱ vasu̍dhitim pri̱yaṁ ceti̍ṣṭham ara̱tiṁ ny e̍rire havya̱vāha̱ṁ ny e̍rire |
vi̱śvāyu̍ṁ vi̱śvave̍dasa̱ṁ hotā̍raṁ yaja̱taṁ ka̱vim |
de̱vāso̍ ra̱ṇvam ava̍se vasū̱yavo̍ gī̱rbhī ra̱ṇvaṁ va̍sū̱yava̍ḥ || RV_1,128.08

yaṁ tvaṁ ratha̍m indra me̱dhasā̍taye 'pā̱kā santa̍m iṣira pra̱ṇaya̍si̱ prāna̍vadya̱ naya̍si |
sa̱dyaś ci̱t tam a̱bhiṣṭa̍ye̱ karo̱ vaśa̍ś ca vā̱jina̍m |
sāsmāka̍m anavadya tūtujāna ve̱dhasā̍m i̱māṁ vāca̱ṁ na ve̱dhasā̍m || RV_1,129.01

sa śru̍dhi̱ yaḥ smā̱ pṛta̍nāsu̱ kāsu̍ cid da̱kṣāyya̍ indra̱ bhara̍hūtaye̱ nṛbhi̱r asi̱ pratū̍rtaye̱ nṛbhi̍ḥ |
yaḥ śūrai̱ḥ sva1̱̍ḥ sani̍tā̱ yo viprai̱r vāja̱ṁ taru̍tā |
tam ī̍śā̱nāsa̍ iradhanta vā̱jina̍m pṛ̱kṣam atya̱ṁ na vā̱jina̍m || RV_1,129.02

da̱smo hi ṣmā̱ vṛṣa̍ṇa̱m pinva̍si̱ tvaca̱ṁ kaṁ ci̍d yāvīr a̱raru̍ṁ śūra̱ martya̍m parivṛ̱ṇakṣi̱ martya̍m |
indro̱ta tubhya̱ṁ tad di̱ve tad ru̱drāya̱ svaya̍śase |
mi̱trāya̍ voca̱ṁ varu̍ṇāya sa̱pratha̍ḥ sumṛḻī̱kāya̍ sa̱pratha̍ḥ || RV_1,129.03

a̱smāka̍ṁ va̱ indra̍m uśmasī̱ṣṭaye̱ sakhā̍yaṁ vi̱śvāyu̍m prā̱saha̱ṁ yuja̱ṁ vāje̍ṣu prā̱saha̱ṁ yuja̍m |
a̱smāka̱m brahmo̱taye 'vā̍ pṛ̱tsuṣu̱ kāsu̍ cit |
na̱hi tvā̱ śatru̱ḥ stara̍te stṛ̱ṇoṣi̱ yaṁ viśva̱ṁ śatru̍ṁ stṛ̱ṇoṣi̱ yam || RV_1,129.04

ni ṣū na̱māti̍mati̱ṁ kaya̍sya ci̱t teji̍ṣṭhābhir a̱raṇi̍bhi̱r notibhi̍r u̱grābhi̍r ugro̱tibhi̍ḥ |
neṣi̍ ṇo̱ yathā̍ pu̱rāne̱nāḥ śū̍ra̱ manya̍se |
viśvā̍ni pū̱ror apa̍ parṣi̱ vahni̍r ā̱sā vahni̍r no̱ accha̍ || RV_1,129.05

pra tad vo̍ceya̱m bhavyā̱yenda̍ve̱ havyo̱ na ya i̱ṣavā̱n manma̱ reja̍ti rakṣo̱hā manma̱ reja̍ti |
sva̱yaṁ so a̱smad ā ni̱do va̱dhair a̍jeta durma̱tim |
ava̍ sraved a̱ghaśa̍ṁso 'vata̱ram ava̍ kṣu̱dram i̍va sravet || RV_1,129.06

va̱nema̱ tad dhotra̍yā ci̱tantyā̍ va̱nema̍ ra̱yiṁ ra̍yivaḥ su̱vīrya̍ṁ ra̱ṇvaṁ santa̍ṁ su̱vīrya̍m |
du̱rmanmā̍naṁ su̱mantu̍bhi̱r em i̱ṣā pṛ̍cīmahi |
ā sa̱tyābhi̱r indra̍ṁ dyu̱mnahū̍tibhi̱r yaja̍traṁ dyu̱mnahū̍tibhiḥ || RV_1,129.07

pra-prā̍ vo a̱sme svaya̍śobhir ū̱tī pa̍riva̱rga indro̍ durmatī̱nāṁ darī̍man durmatī̱nām |
sva̱yaṁ sā ri̍ṣa̱yadhyai̱ yā na̍ upe̱ṣe a̱traiḥ |
ha̱tem a̍sa̱n na va̍kṣati kṣi̱ptā jū̱rṇir na va̍kṣati || RV_1,129.08

tvaṁ na̍ indra rā̱yā parī̍ṇasā yā̱hi pa̱thām̐ a̍ne̱hasā̍ pu̱ro yā̍hy ara̱kṣasā̍ |
saca̍sva naḥ parā̱ka ā saca̍svāstamī̱ka ā |
pā̱hi no̍ dū̱rād ā̱rād a̱bhiṣṭi̍bhi̱ḥ sadā̍ pāhy a̱bhiṣṭi̍bhiḥ || RV_1,129.09

tvaṁ na̍ indra rā̱yā tarū̍ṣaso̱graṁ ci̍t tvā mahi̱mā sa̍kṣa̱d ava̍se ma̱he mi̱traṁ nāva̍se |
oji̍ṣṭha̱ trāta̱r avi̍tā̱ ratha̱ṁ kaṁ ci̍d amartya |
a̱nyam a̱smad ri̍riṣe̱ḥ kaṁ ci̍d adrivo̱ riri̍kṣantaṁ cid adrivaḥ || RV_1,129.10

pā̱hi na̍ indra suṣṭuta sri̱dho̍ 'vayā̱tā sada̱m id du̍rmatī̱nāṁ de̱vaḥ san du̍rmatī̱nām |
ha̱ntā pā̱pasya̍ ra̱kṣasa̍s trā̱tā vipra̍sya̱ māva̍taḥ |
adhā̱ hi tvā̍ jani̱tā jīja̍nad vaso rakṣo̱haṇa̍ṁ tvā̱ jīja̍nad vaso || RV_1,129.11

endra̍ yā̱hy upa̍ naḥ parā̱vato̱ nāyam acchā̍ vi̱dathā̍nīva̱ satpa̍ti̱r asta̱ṁ rāje̍va̱ satpa̍tiḥ |
havā̍mahe tvā va̱yam praya̍svantaḥ su̱te sacā̍ |
pu̱trāso̱ na pi̱tara̱ṁ vāja̍sātaye̱ maṁhi̍ṣṭha̱ṁ vāja̍sātaye || RV_1,130.01

pibā̱ soma̍m indra suvā̱nam adri̍bhi̱ḥ kośe̍na si̱ktam a̍va̱taṁ na vaṁsa̍gas tātṛṣā̱ṇo na vaṁsa̍gaḥ |
madā̍ya harya̱tāya̍ te tu̱viṣṭa̍māya̱ dhāya̍se |
ā tvā̍ yacchantu ha̱rito̱ na sūrya̱m ahā̱ viśve̍va̱ sūrya̍m || RV_1,130.02

avi̍ndad di̱vo nihi̍ta̱ṁ guhā̍ ni̱dhiṁ ver na garbha̱m pari̍vīta̱m aśma̍ny ana̱nte a̱ntar aśma̍ni |
vra̱jaṁ va̱jrī gavā̍m iva̱ siṣā̍sa̱nn aṅgi̍rastamaḥ |
apā̍vṛṇo̱d iṣa̱ indra̱ḥ parī̍vṛtā̱ dvāra̱ iṣa̱ḥ parī̍vṛtāḥ || RV_1,130.03

dā̱dṛ̱hā̱ṇo vajra̱m indro̱ gabha̍styo̱ḥ kṣadme̍va ti̱gmam asa̍nāya̱ saṁ śya̍d ahi̱hatyā̍ya̱ saṁ śya̍t |
sa̱ṁvi̱vyā̱na oja̍sā̱ śavo̍bhir indra ma̱jmanā̍ |
taṣṭe̍va vṛ̱kṣaṁ va̱nino̱ ni vṛ̍ścasi para̱śveva̱ ni vṛ̍ścasi || RV_1,130.04

tvaṁ vṛthā̍ na̱dya̍ indra̱ sarta̱ve 'cchā̍ samu̱dram a̍sṛjo̱ rathā̍m̐ iva vājaya̱to rathā̍m̐ iva |
i̱ta ū̱tīr a̍yuñjata samā̱nam artha̱m akṣi̍tam |
dhe̱nūr i̍va̱ mana̍ve vi̱śvado̍haso̱ janā̍ya vi̱śvado̍hasaḥ || RV_1,130.05

i̱māṁ te̱ vāca̍ṁ vasū̱yanta̍ ā̱yavo̱ ratha̱ṁ na dhīra̱ḥ svapā̍ atakṣiṣuḥ su̱mnāya̱ tvām a̍takṣiṣuḥ |
śu̱mbhanto̱ jenya̍ṁ yathā̱ vāje̍ṣu vipra vā̱jina̍m |
atya̍m iva̱ śava̍se sā̱taye̱ dhanā̱ viśvā̱ dhanā̍ni sā̱taye̍ || RV_1,130.06

bhi̱nat puro̍ nava̱tim i̍ndra pū̱rave̱ divo̍dāsāya̱ mahi̍ dā̱śuṣe̍ nṛto̱ vajre̍ṇa dā̱śuṣe̍ nṛto |
a̱ti̱thi̱gvāya̱ śamba̍raṁ gi̱rer u̱gro avā̍bharat |
ma̱ho dhanā̍ni̱ daya̍māna̱ oja̍sā̱ viśvā̱ dhanā̱ny oja̍sā || RV_1,130.07

indra̍ḥ sa̱matsu̱ yaja̍māna̱m ārya̱m prāva̱d viśve̍ṣu śa̱tamū̍tir ā̱jiṣu̱ sva̍rmīḻheṣv ā̱jiṣu̍ |
mana̍ve̱ śāsa̍d avra̱tān tvaca̍ṁ kṛ̱ṣṇām a̍randhayat |
dakṣa̱n na viśva̍ṁ tatṛṣā̱ṇam o̍ṣati̱ ny a̍rśasā̱nam o̍ṣati || RV_1,130.08

sūra̍ś ca̱kram pra vṛ̍haj jā̱ta oja̍sā prapi̱tve vāca̍m aru̱ṇo mu̍ṣāyatīśā̱na ā mu̍ṣāyati |
u̱śanā̱ yat pa̍rā̱vato 'ja̍gann ū̱taye̍ kave |
su̱mnāni̱ viśvā̱ manu̍ṣeva tu̱rvaṇi̱r ahā̱ viśve̍va tu̱rvaṇi̍ḥ || RV_1,130.09

sa no̱ navye̍bhir vṛṣakarmann u̱kthaiḥ purā̍ṁ dartaḥ pā̱yubhi̍ḥ pāhi śa̱gmaiḥ |
di̱vo̱dā̱sebhi̍r indra̱ stavā̍no vāvṛdhī̱thā aho̍bhir iva̱ dyauḥ || RV_1,130.10

indrā̍ya̱ hi dyaur asu̍ro̱ ana̍mna̱tendrā̍ya ma̱hī pṛ̍thi̱vī varī̍mabhir dyu̱mnasā̍tā̱ varī̍mabhiḥ |
indra̱ṁ viśve̍ sa̱joṣa̍so de̱vāso̍ dadhire pu̱raḥ |
indrā̍ya̱ viśvā̱ sava̍nāni̱ mānu̍ṣā rā̱tāni̍ santu̱ mānu̍ṣā || RV_1,131.01

viśve̍ṣu̱ hi tvā̱ sava̍neṣu tu̱ñjate̍ samā̱nam eka̱ṁ vṛṣa̍maṇyava̱ḥ pṛtha̱k sva̍ḥ sani̱ṣyava̱ḥ pṛtha̍k |
taṁ tvā̱ nāva̱ṁ na pa̱rṣaṇi̍ṁ śū̱ṣasya̍ dhu̱ri dhī̍mahi |
indra̱ṁ na ya̱jñaiś ci̱taya̍nta ā̱yava̱ḥ stome̍bhi̱r indra̍m ā̱yava̍ḥ || RV_1,131.02

vi tvā̍ tatasre mithu̱nā a̍va̱syavo̍ vra̱jasya̍ sā̱tā gavya̍sya ni̱ḥsṛja̱ḥ sakṣa̍nta indra ni̱ḥsṛja̍ḥ |
yad ga̱vyantā̱ dvā janā̱ sva1̱̍r yantā̍ sa̱mūha̍si |
ā̱viṣ kari̍kra̱d vṛṣa̍ṇaṁ sacā̱bhuva̱ṁ vajra̍m indra sacā̱bhuva̍m || RV_1,131.03

vi̱duṣ ṭe̍ a̱sya vī̱rya̍sya pū̱rava̱ḥ puro̱ yad i̍ndra̱ śāra̍dīr a̱vāti̍raḥ sāsahā̱no a̱vāti̍raḥ |
śāsa̱s tam i̍ndra̱ martya̱m aya̍jyuṁ śavasas pate |
ma̱hīm a̍muṣṇāḥ pṛthi̱vīm i̱mā a̱po ma̍ndasā̱na i̱mā a̱paḥ || RV_1,131.04

ād it te̍ a̱sya vī̱rya̍sya carkira̱n made̍ṣu vṛṣann u̱śijo̱ yad āvi̍tha sakhīya̱to yad āvi̍tha |
ca̱kartha̍ kā̱ram e̍bhya̱ḥ pṛta̍nāsu̱ prava̍ntave |
te a̱nyām-a̍nyāṁ na̱dya̍ṁ saniṣṇata śrava̱syanta̍ḥ saniṣṇata || RV_1,131.05

u̱to no̍ a̱syā u̱ṣaso̍ ju̱ṣeta̱ hy a1̱̍rkasya̍ bodhi ha̱viṣo̱ havī̍mabhi̱ḥ sva̍rṣātā̱ havī̍mabhiḥ |
yad i̍ndra̱ hanta̍ve̱ mṛdho̱ vṛṣā̍ vajri̱ñ cike̍tasi |
ā me̍ a̱sya ve̱dhaso̱ navī̍yaso̱ manma̍ śrudhi̱ navī̍yasaḥ || RV_1,131.06

tvaṁ tam i̍ndra vāvṛdhā̱no a̍sma̱yur a̍mitra̱yanta̍ṁ tuvijāta̱ martya̱ṁ vajre̍ṇa śūra̱ martya̍m |
ja̱hi yo no̍ aghā̱yati̍ śṛṇu̱ṣva su̱śrava̍stamaḥ |
ri̱ṣṭaṁ na yāma̱nn apa̍ bhūtu durma̱tir viśvāpa̍ bhūtu durma̱tiḥ || RV_1,131.07

tvayā̍ va̱yam ma̍ghava̱n pūrvye̱ dhana̱ indra̍tvotāḥ sāsahyāma pṛtanya̱to va̍nu̱yāma̍ vanuṣya̱taḥ |
nedi̍ṣṭhe a̱sminn aha̱ny adhi̍ vocā̱ nu su̍nva̱te |
a̱smin ya̱jñe vi ca̍yemā̱ bhare̍ kṛ̱taṁ vā̍ja̱yanto̱ bhare̍ kṛ̱tam || RV_1,132.01

sva̱rje̱ṣe bhara̍ ā̱prasya̱ vakma̍ny uṣa̱rbudha̱ḥ svasmi̱nn añja̍si krā̱ṇasya̱ svasmi̱nn añja̍si |
aha̱nn indro̱ yathā̍ vi̱de śī̱rṣṇā-śī̍rṣṇopa̱vācya̍ḥ |
a̱sma̱trā te̍ sa̱dhrya̍k santu rā̱tayo̍ bha̱drā bha̱drasya̍ rā̱taya̍ḥ || RV_1,132.02

tat tu praya̍ḥ pra̱tnathā̍ te śuśukva̱naṁ yasmi̍n ya̱jñe vāra̱m akṛ̍ṇvata̱ kṣaya̍m ṛ̱tasya̱ vār a̍si̱ kṣaya̍m |
vi tad vo̍ce̱r adha̍ dvi̱tāntaḥ pa̍śyanti ra̱śmibhi̍ḥ |
sa ghā̍ vide̱ anv indro̍ ga̱veṣa̍ṇo bandhu̱kṣidbhyo̍ ga̱veṣa̍ṇaḥ || RV_1,132.03

nū i̱tthā te̍ pū̱rvathā̍ ca pra̱vācya̱ṁ yad aṅgi̍ro̱bhyo 'vṛ̍ṇo̱r apa̍ vra̱jam indra̱ śikṣa̱nn apa̍ vra̱jam |
aibhya̍ḥ samā̱nyā di̱śāsmabhya̍ṁ jeṣi̱ yotsi̍ ca |
su̱nvadbhyo̍ randhayā̱ kaṁ ci̍d avra̱taṁ hṛ̍ṇā̱yanta̍ṁ cid avra̱tam || RV_1,132.04

saṁ yaj janā̱n kratu̍bhi̱ḥ śūra̍ ī̱kṣaya̱d dhane̍ hi̱te ta̍ruṣanta śrava̱syava̱ḥ pra ya̍kṣanta śrava̱syava̍ḥ |
tasmā̱ āyu̍ḥ pra̱jāva̱d id bādhe̍ arca̱nty oja̍sā |
indra̍ o̱kya̍ṁ didhiṣanta dhī̱tayo̍ de̱vām̐ acchā̱ na dhī̱taya̍ḥ || RV_1,132.05

yu̱vaṁ tam i̍ndrāparvatā puro̱yudhā̱ yo na̍ḥ pṛta̱nyād apa̱ taṁ-ta̱m id dha̍ta̱ṁ vajre̍ṇa̱ taṁ-ta̱m id dha̍tam |
dū̱re ca̱ttāya̍ cchantsa̱d gaha̍na̱ṁ yad ina̍kṣat |
a̱smāka̱ṁ śatrū̱n pari̍ śūra vi̱śvato̍ da̱rmā da̍rṣīṣṭa vi̱śvata̍ḥ || RV_1,132.06

u̱bhe pu̍nāmi̱ roda̍sī ṛ̱tena̱ druho̍ dahāmi̱ sam ma̱hīr a̍ni̱ndrāḥ |
a̱bhi̱vlagya̱ yatra̍ ha̱tā a̱mitrā̍ vailasthā̱nam pari̍ tṛ̱ḻhā aśe̍ran || RV_1,133.01

a̱bhi̱vlagyā̍ cid adrivaḥ śī̱rṣā yā̍tu̱matī̍nām |
chi̱ndhi va̍ṭū̱riṇā̍ pa̱dā ma̱hāva̍ṭūriṇā pa̱dā || RV_1,133.02

avā̍sām maghavañ jahi̱ śardho̍ yātu̱matī̍nām |
vai̱la̱sthā̱na̱ke a̍rma̱ke ma̱hāvai̍lasthe arma̱ke || RV_1,133.03

yāsā̍ṁ ti̱sraḥ pa̍ñcā̱śato̍ 'bhivla̱ṅgair a̱pāva̍paḥ |
tat su te̍ manāyati ta̱kat su te̍ manāyati || RV_1,133.04

pi̱śaṅga̍bhṛṣṭim ambhṛ̱ṇam pi̱śāci̍m indra̱ sam mṛ̍ṇa |
sarva̱ṁ rakṣo̱ ni ba̍rhaya || RV_1,133.05

a̱var ma̱ha i̍ndra dādṛ̱hi śru̱dhī na̍ḥ śu̱śoca̱ hi dyauḥ kṣā na bhī̱ṣām̐ a̍drivo ghṛ̱ṇān na bhī̱ṣām̐ a̍drivaḥ |
śu̱ṣminta̍mo̱ hi śu̱ṣmibhi̍r va̱dhair u̱grebhi̱r īya̍se |
apū̍ruṣaghno apratīta śūra̱ satva̍bhis trisa̱ptaiḥ śū̍ra̱ satva̍bhiḥ || RV_1,133.06

va̱noti̱ hi su̱nvan kṣaya̱m parī̍ṇasaḥ sunvā̱no hi ṣmā̱ yaja̱ty ava̱ dviṣo̍ de̱vānā̱m ava̱ dviṣa̍ḥ |
su̱nvā̱na it si̍ṣāsati sa̱hasrā̍ vā̱jy avṛ̍taḥ |
su̱nvā̱nāyendro̍ dadāty ā̱bhuva̍ṁ ra̱yiṁ da̍dāty ā̱bhuva̍m || RV_1,133.07

ā tvā̱ juvo̍ rārahā̱ṇā a̱bhi prayo̱ vāyo̱ vaha̍ntv i̱ha pū̱rvapī̍taye̱ soma̍sya pū̱rvapī̍taye |
ū̱rdhvā te̱ anu̍ sū̱nṛtā̱ mana̍s tiṣṭhatu jāna̱tī |
ni̱yutva̍tā̱ rathe̱nā yā̍hi dā̱vane̱ vāyo̍ ma̱khasya̍ dā̱vane̍ || RV_1,134.01

manda̍ntu tvā ma̱ndino̍ vāya̱v inda̍vo̱ 'smat krā̱ṇāsa̱ḥ sukṛ̍tā a̱bhidya̍vo̱ gobhi̍ḥ krā̱ṇā a̱bhidya̍vaḥ |
yad dha̍ krā̱ṇā i̱radhyai̱ dakṣa̱ṁ saca̍nta ū̱taya̍ḥ |
sa̱dhrī̱cī̱nā ni̱yuto̍ dā̱vane̱ dhiya̱ upa̍ bruvata ī̱ṁ dhiya̍ḥ || RV_1,134.02

vā̱yur yu̍ṅkte̱ rohi̍tā vā̱yur a̍ru̱ṇā vā̱yū rathe̍ aji̱rā dhu̱ri voḻha̍ve̱ vahi̍ṣṭhā dhu̱ri voḻha̍ve |
pra bo̍dhayā̱ pura̍ṁdhiṁ jā̱ra ā sa̍sa̱tīm i̍va |
pra ca̍kṣaya̱ roda̍sī vāsayo̱ṣasa̱ḥ śrava̍se vāsayo̱ṣasa̍ḥ || RV_1,134.03

tubhya̍m u̱ṣāsa̱ḥ śuca̍yaḥ parā̱vati̍ bha̱drā vastrā̍ tanvate̱ daṁsu̍ ra̱śmiṣu̍ ci̱trā navye̍ṣu ra̱śmiṣu̍ |
tubhya̍ṁ dhe̱nuḥ sa̍ba̱rdughā̱ viśvā̱ vasū̍ni dohate |
aja̍nayo ma̱ruto̍ va̱kṣaṇā̍bhyo di̱va ā va̱kṣaṇā̍bhyaḥ || RV_1,134.04

tubhya̍ṁ śu̱krāsa̱ḥ śuca̍yas tura̱ṇyavo̱ made̍ṣū̱grā i̍ṣaṇanta bhu̱rvaṇy a̱pām i̍ṣanta bhu̱rvaṇi̍ |
tvāṁ tsā̱rī dasa̍māno̱ bhaga̍m īṭṭe takva̱vīye̍ |
tvaṁ viśva̍smā̱d bhuva̍nāt pāsi̱ dharma̍ṇāsu̱ryā̍t pāsi̱ dharma̍ṇā || RV_1,134.05

tvaṁ no̍ vāyav eṣā̱m apū̍rvya̱ḥ somā̍nām pratha̱maḥ pī̱tim a̍rhasi su̱tānā̍m pī̱tim a̍rhasi |
u̱to vi̱hutma̍tīnāṁ vi̱śāṁ va̍va̱rjuṣī̍ṇām |
viśvā̱ it te̍ dhe̱navo̍ duhra ā̱śira̍ṁ ghṛ̱taṁ du̍hrata ā̱śira̍m || RV_1,134.06

stī̱rṇam ba̱rhir upa̍ no yāhi vī̱taye̍ sa̱hasre̍ṇa ni̱yutā̍ niyutvate śa̱tinī̍bhir niyutvate |
tubhya̱ṁ hi pū̱rvapī̍taye de̱vā de̱vāya̍ yemi̱re |
pra te̍ su̱tāso̱ madhu̍manto asthira̱n madā̍ya̱ kratve̍ asthiran || RV_1,135.01

tubhyā̱yaṁ soma̱ḥ pari̍pūto̱ adri̍bhiḥ spā̱rhā vasā̍na̱ḥ pari̱ kośa̍m arṣati śu̱krā vasā̍no arṣati |
tavā̱yam bhā̱ga ā̱yuṣu̱ somo̍ de̱veṣu̍ hūyate |
vaha̍ vāyo ni̱yuto̍ yāhy asma̱yur ju̍ṣā̱ṇo yā̍hy asma̱yuḥ || RV_1,135.02

ā no̍ ni̱yudbhi̍ḥ śa̱tinī̍bhir adhva̱raṁ sa̍ha̱sriṇī̍bhi̱r upa̍ yāhi vī̱taye̱ vāyo̍ ha̱vyāni̍ vī̱taye̍ |
tavā̱yam bhā̱ga ṛ̱tviya̱ḥ sara̍śmi̱ḥ sūrye̱ sacā̍ |
a̱dhva̱ryubhi̱r bhara̍māṇā ayaṁsata̱ vāyo̍ śu̱krā a̍yaṁsata || RV_1,135.03

ā vā̱ṁ ratho̍ ni̱yutvā̍n vakṣa̱d ava̍se̱ 'bhi prayā̍ṁsi̱ sudhi̍tāni vī̱taye̱ vāyo̍ ha̱vyāni̍ vī̱taye̍ |
piba̍ta̱m madhvo̱ andha̍saḥ pūrva̱peya̱ṁ hi vā̍ṁ hi̱tam |
vāya̱v ā ca̱ndreṇa̱ rādha̱sā ga̍ta̱m indra̍ś ca̱ rādha̱sā ga̍tam || RV_1,135.04

ā vā̱ṁ dhiyo̍ vavṛtyur adhva̱rām̐ upe̱mam indu̍m marmṛjanta vā̱jina̍m ā̱śum atya̱ṁ na vā̱jina̍m |
teṣā̍m pibatam asma̱yū ā no̍ gantam i̱hotyā |
indra̍vāyū su̱tānā̱m adri̍bhir yu̱vam madā̍ya vājadā yu̱vam || RV_1,135.05

i̱me vā̱ṁ somā̍ a̱psv ā su̱tā i̱hādhva̱ryubhi̱r bhara̍māṇā ayaṁsata̱ vāyo̍ śu̱krā a̍yaṁsata |
e̱te vā̍m a̱bhy a̍sṛkṣata ti̱raḥ pa̱vitra̍m ā̱śava̍ḥ |
yu̱vā̱yavo 'ti̱ romā̍ṇy a̱vyayā̱ somā̍so̱ aty a̱vyayā̍ || RV_1,135.06

ati̍ vāyo sasa̱to yā̍hi̱ śaśva̍to̱ yatra̱ grāvā̱ vada̍ti̱ tatra̍ gacchataṁ gṛ̱ham indra̍ś ca gacchatam |
vi sū̱nṛtā̱ dadṛ̍śe̱ rīya̍te ghṛ̱tam ā pū̱rṇayā̍ ni̱yutā̍ yātho adhva̱ram indra̍ś ca yātho adhva̱ram || RV_1,135.07

atrāha̱ tad va̍hethe̱ madhva̱ āhu̍ti̱ṁ yam a̍śva̱ttham u̍pa̱tiṣṭha̍nta jā̱yavo̱ 'sme te sa̍ntu jā̱yava̍ḥ |
sā̱kaṁ gāva̱ḥ suva̍te̱ pacya̍te̱ yavo̱ na te̍ vāya̱ upa̍ dasyanti dhe̱navo̱ nāpa̍ dasyanti dhe̱nava̍ḥ || RV_1,135.08

i̱me ye te̱ su vā̍yo bā̱hvo̍jaso̱ 'ntar na̱dī te̍ pa̱taya̍nty u̱kṣaṇo̱ mahi̱ vrādha̍nta u̱kṣaṇa̍ḥ |
dhanva̍ñ ci̱d ye a̍nā̱śavo̍ jī̱rāś ci̱d agi̍raukasaḥ |
sūrya̍syeva ra̱śmayo̍ durni̱yanta̍vo̱ hasta̍yor durni̱yanta̍vaḥ || RV_1,135.09

pra su jyeṣṭha̍ṁ nici̱rābhyā̍m bṛ̱han namo̍ ha̱vyam ma̱tim bha̍ratā mṛḻa̱yadbhyā̱ṁ svādi̍ṣṭham mṛḻa̱yadbhyā̍m |
tā sa̱mrājā̍ ghṛ̱tāsu̍tī ya̱jñe-ya̍jña̱ upa̍stutā |
athai̍noḥ kṣa̱traṁ na kuta̍ś ca̱nādhṛṣe̍ deva̱tvaṁ nū ci̍d ā̱dhṛṣe̍ || RV_1,136.01

ada̍rśi gā̱tur u̱rave̱ varī̍yasī̱ panthā̍ ṛ̱tasya̱ sam a̍yaṁsta ra̱śmibhi̱ś cakṣu̱r bhaga̍sya ra̱śmibhi̍ḥ |
dyu̱kṣam mi̱trasya̱ sāda̍nam arya̱mṇo varu̍ṇasya ca |
athā̍ dadhāte bṛ̱had u̱kthya1̱̍ṁ vaya̍ upa̱stutya̍m bṛ̱had vaya̍ḥ || RV_1,136.02

jyoti̍ṣmatī̱m adi̍tiṁ dhāra̱yatkṣi̍ti̱ṁ sva̍rvatī̱m ā sa̍cete di̱ve-di̍ve jāgṛ̱vāṁsā̍ di̱ve-di̍ve |
jyoti̍ṣmat kṣa̱tram ā̍śāte ādi̱tyā dānu̍na̱s patī̍ |
mi̱tras tayo̱r varu̍ṇo yāta̱yajja̍no 'rya̱mā yā̍ta̱yajja̍naḥ || RV_1,136.03

a̱yam mi̱trāya̱ varu̍ṇāya̱ śaṁta̍ma̱ḥ somo̍ bhūtv ava̱pāne̱ṣv ābha̍go de̱vo de̱veṣv ābha̍gaḥ |
taṁ de̱vāso̍ juṣerata̱ viśve̍ a̱dya sa̱joṣa̍saḥ |
tathā̍ rājānā karatho̱ yad īma̍ha̱ ṛtā̍vānā̱ yad īma̍he || RV_1,136.04

yo mi̱trāya̱ varu̍ṇā̱yāvi̍dha̱j jano̍ 'na̱rvāṇa̱ṁ tam pari̍ pāto̱ aṁha̍so dā̱śvāṁsa̱m marta̱m aṁha̍saḥ |
tam a̍rya̱mābhi ra̍kṣaty ṛjū̱yanta̱m anu̍ vra̱tam |
u̱kthair ya e̍noḥ pari̱bhūṣa̍ti vra̱taṁ stomai̍r ā̱bhūṣa̍ti vra̱tam || RV_1,136.05

namo̍ di̱ve bṛ̍ha̱te roda̍sībhyām mi̱trāya̍ voca̱ṁ varu̍ṇāya mī̱ḻhuṣe̍ sumṛḻī̱kāya̍ mī̱ḻhuṣe̍ |
indra̍m a̱gnim upa̍ stuhi dyu̱kṣam a̍rya̱maṇa̱m bhaga̍m |
jyog jīva̍ntaḥ pra̱jayā̍ sacemahi̱ soma̍syo̱tī sa̍cemahi || RV_1,136.06

ū̱tī de̱vānā̍ṁ va̱yam indra̍vanto maṁsī̱mahi̱ svaya̍śaso ma̱rudbhi̍ḥ |
a̱gnir mi̱tro varu̍ṇa̱ḥ śarma̍ yaṁsa̱n tad a̍śyāma ma̱ghavā̍no va̱yaṁ ca̍ || RV_1,136.07

su̱ṣu̱mā yā̍ta̱m adri̍bhi̱r gośrī̍tā matsa̱rā i̱me somā̍so matsa̱rā i̱me |
ā rā̍jānā divispṛśāsma̱trā ga̍nta̱m upa̍ naḥ |
i̱me vā̍m mitrāvaruṇā̱ gavā̍śira̱ḥ somā̍ḥ śu̱krā gavā̍śiraḥ || RV_1,137.01

i̱ma ā yā̍ta̱m inda̍va̱ḥ somā̍so̱ dadhyā̍śiraḥ su̱tāso̱ dadhyā̍śiraḥ |
u̱ta vā̍m u̱ṣaso̍ bu̱dhi sā̱kaṁ sūrya̍sya ra̱śmibhi̍ḥ |
su̱to mi̱trāya̱ varu̍ṇāya pī̱taye̱ cāru̍r ṛ̱tāya̍ pī̱taye̍ || RV_1,137.02

tāṁ vā̍ṁ dhe̱nuṁ na vā̍sa̱rīm a̱ṁśuṁ du̍ha̱nty adri̍bhi̱ḥ soma̍ṁ duha̱nty adri̍bhiḥ |
a̱sma̱trā ga̍nta̱m upa̍ no̱ 'rvāñcā̱ soma̍pītaye |
a̱yaṁ vā̍m mitrāvaruṇā̱ nṛbhi̍ḥ su̱taḥ soma̱ ā pī̱taye̍ su̱taḥ || RV_1,137.03

pra-pra̍ pū̱ṣṇas tu̍vijā̱tasya̍ śasyate mahi̱tvam a̍sya ta̱vaso̱ na ta̍ndate sto̱tram a̍sya̱ na ta̍ndate |
arcā̍mi sumna̱yann a̱ham antyū̍tim mayo̱bhuva̍m |
viśva̍sya̱ yo mana̍ āyuyu̱ve ma̱kho de̱va ā̍yuyu̱ve ma̱khaḥ || RV_1,138.01

pra hi tvā̍ pūṣann aji̱raṁ na yāma̍ni̱ stome̍bhiḥ kṛ̱ṇva ṛ̱ṇavo̱ yathā̱ mṛdha̱ uṣṭro̱ na pī̍paro̱ mṛdha̍ḥ |
hu̱ve yat tvā̍ mayo̱bhuva̍ṁ de̱vaṁ sa̱khyāya̱ martya̍ḥ |
a̱smāka̍m āṅgū̱ṣān dyu̱mnina̍s kṛdhi̱ vāje̍ṣu dyu̱mnina̍s kṛdhi || RV_1,138.02

yasya̍ te pūṣan sa̱khye vi̍pa̱nyava̱ḥ kratvā̍ ci̱t santo 'va̍sā bubhujri̱ra iti̱ kratvā̍ bubhujri̱re |
tām anu̍ tvā̱ navī̍yasīṁ ni̱yuta̍ṁ rā̱ya ī̍mahe |
ahe̍ḻamāna uruśaṁsa̱ sarī̍ bhava̱ vāje̍-vāje̱ sarī̍ bhava || RV_1,138.03

a̱syā ū̱ ṣu ṇa̱ upa̍ sā̱taye̍ bhu̱vo 'he̍ḻamāno rari̱vām̐ a̍jāśva śravasya̱tām a̍jāśva |
o ṣu tvā̍ vavṛtīmahi̱ stome̍bhir dasma sā̱dhubhi̍ḥ |
na̱hi tvā̍ pūṣann ati̱manya̍ āghṛṇe̱ na te̍ sa̱khyam a̍pahnu̱ve || RV_1,138.04

astu̱ śrauṣa̍ṭ pu̱ro a̱gniṁ dhi̱yā da̍dha̱ ā nu tac chardho̍ di̱vyaṁ vṛ̍ṇīmaha indravā̱yū vṛ̍ṇīmahe |
yad dha̍ krā̱ṇā vi̱vasva̍ti̱ nābhā̍ sa̱ṁdāyi̱ navya̍sī |
adha̱ pra sū na̱ upa̍ yantu dhī̱tayo̍ de̱vām̐ acchā̱ na dhī̱taya̍ḥ || RV_1,139.01

yad dha̱ tyan mi̍trāvaruṇāv ṛ̱tād adhy ā̍da̱dāthe̱ anṛ̍ta̱ṁ svena̍ ma̱nyunā̱ dakṣa̍sya̱ svena̍ ma̱nyunā̍ |
yu̱vor i̱tthādhi̱ sadma̱sv apa̍śyāma hira̱ṇyaya̍m |
dhī̱bhiś ca̱na mana̍sā̱ svebhi̍r a̱kṣabhi̱ḥ soma̍sya̱ svebhi̍r a̱kṣabhi̍ḥ || RV_1,139.02

yu̱vāṁ stome̍bhir deva̱yanto̍ aśvināśrā̱vaya̍nta iva̱ śloka̍m ā̱yavo̍ yu̱vāṁ ha̱vyābhy ā̱3̱̍yava̍ḥ |
yu̱vor viśvā̱ adhi̱ śriya̱ḥ pṛkṣa̍ś ca viśvavedasā |
pru̱ṣā̱yante̍ vām pa̱vayo̍ hira̱ṇyaye̱ rathe̍ dasrā hira̱ṇyaye̍ || RV_1,139.03

ace̍ti dasrā̱ vy u1̱̍ nāka̍m ṛṇvatho yu̱ñjate̍ vāṁ ratha̱yujo̱ divi̍ṣṭiṣv adhva̱smāno̱ divi̍ṣṭiṣu |
adhi̍ vā̱ṁ sthāma̍ va̱ndhure̱ rathe̍ dasrā hira̱ṇyaye̍ |
pa̱theva̱ yantā̍v anu̱śāsa̍tā̱ rajo 'ñja̍sā̱ śāsa̍tā̱ raja̍ḥ || RV_1,139.04

śacī̍bhir naḥ śacīvasū̱ divā̱ nakta̍ṁ daśasyatam |
mā vā̍ṁ rā̱tir upa̍ dasa̱t kadā̍ ca̱nāsmad rā̱tiḥ kadā̍ ca̱na || RV_1,139.05

vṛṣa̍nn indra vṛṣa̱pāṇā̍sa̱ inda̍va i̱me su̱tā adri̍ṣutāsa u̱dbhida̱s tubhya̍ṁ su̱tāsa̍ u̱dbhida̍ḥ |
te tvā̍ mandantu dā̱vane̍ ma̱he ci̱trāya̱ rādha̍se |
gī̱rbhir gi̍rvāha̱ḥ stava̍māna̱ ā ga̍hi sumṛḻī̱ko na̱ ā ga̍hi || RV_1,139.06

o ṣū ṇo̍ agne śṛṇuhi̱ tvam ī̍ḻi̱to de̱vebhyo̍ bravasi ya̱jñiye̍bhyo̱ rāja̍bhyo ya̱jñiye̍bhyaḥ |
yad dha̱ tyām aṅgi̍robhyo dhe̱nuṁ de̍vā̱ ada̍ttana |
vi tāṁ du̍hre arya̱mā ka̱rtarī̱ sacā̍m̐ e̱ṣa tāṁ ve̍da me̱ sacā̍ || RV_1,139.07

mo ṣu vo̍ a̱smad a̱bhi tāni̱ pauṁsyā̱ sanā̍ bhūvan dyu̱mnāni̱ mota jā̍riṣur a̱smat pu̱rota jā̍riṣuḥ |
yad va̍ś ci̱traṁ yu̱ge-yu̍ge̱ navya̱ṁ ghoṣā̱d ama̍rtyam |
a̱smāsu̱ tan ma̍ruto̱ yac ca̍ du̱ṣṭara̍ṁ didhṛ̱tā yac ca̍ du̱ṣṭara̍m || RV_1,139.08

da̱dhyaṅ ha̍ me ja̱nuṣa̱m pūrvo̱ aṅgi̍rāḥ pri̱yame̍dha̱ḥ kaṇvo̱ atri̱r manu̍r vidu̱s te me̱ pūrve̱ manu̍r viduḥ |
teṣā̍ṁ de̱veṣv āya̍tir a̱smāka̱ṁ teṣu̱ nābha̍yaḥ |
teṣā̍m pa̱dena̱ mahy ā na̍me gi̱rendrā̱gnī ā na̍me gi̱rā || RV_1,139.09

hotā̍ yakṣad va̱nino̍ vanta̱ vārya̱m bṛha̱spati̍r yajati ve̱na u̱kṣabhi̍ḥ puru̱vāre̍bhir u̱kṣabhi̍ḥ |
ja̱gṛ̱bhmā dū̱raā̍diśa̱ṁ śloka̱m adre̱r adha̱ tmanā̍ |
adhā̍rayad ara̱rindā̍ni su̱kratu̍ḥ pu̱rū sadmā̍ni su̱kratu̍ḥ || RV_1,139.10

ye de̍vāso di̱vy ekā̍daśa̱ stha pṛ̍thi̱vyām adhy ekā̍daśa̱ stha |
a̱psu̱kṣito̍ mahi̱naikā̍daśa̱ stha te de̍vāso ya̱jñam i̱maṁ ju̍ṣadhvam || RV_1,139.11

ve̱di̱ṣade̍ pri̱yadhā̍māya su̱dyute̍ dhā̱sim i̍va̱ pra bha̍rā̱ yoni̍m a̱gnaye̍ |
vastre̍ṇeva vāsayā̱ manma̍nā̱ śuci̍ṁ jyo̱tīra̍thaṁ śu̱krava̍rṇaṁ tamo̱hana̍m || RV_1,140.01

a̱bhi dvi̱janmā̍ tri̱vṛd anna̍m ṛjyate saṁvatsa̱re vā̍vṛdhe ja̱gdham ī̱ puna̍ḥ |
a̱nyasyā̱sā ji̱hvayā̱ jenyo̱ vṛṣā̱ ny a1̱̍nyena̍ va̱nino̍ mṛṣṭa vāra̱ṇaḥ || RV_1,140.02

kṛ̱ṣṇa̱prutau̍ vevi̱je a̍sya sa̱kṣitā̍ u̱bhā ta̍rete a̱bhi mā̱tarā̱ śiśu̍m |
prā̱cāji̍hvaṁ dhva̱saya̍ntaṁ tṛṣu̱cyuta̱m ā sācya̱ṁ kupa̍ya̱ṁ vardha̍nam pi̱tuḥ || RV_1,140.03

mu̱mu̱kṣvo̱3̱̍ mana̍ve mānavasya̱te ra̍ghu̱druva̍ḥ kṛ̱ṣṇasī̍tāsa ū̱ juva̍ḥ |
a̱sa̱ma̱nā a̍ji̱rāso̍ raghu̱ṣyado̱ vāta̍jūtā̱ upa̍ yujyanta ā̱śava̍ḥ || RV_1,140.04

ād a̍sya̱ te dhva̱saya̍nto̱ vṛthe̍rate kṛ̱ṣṇam abhva̱m mahi̱ varpa̱ḥ kari̍krataḥ |
yat sī̍m ma̱hīm a̱vani̱m prābhi marmṛ̍śad abhiśva̱san sta̱naya̱nn eti̱ nāna̍dat || RV_1,140.05

bhūṣa̱n na yo 'dhi̍ ba̱bhrūṣu̱ namna̍te̱ vṛṣe̍va̱ patnī̍r a̱bhy e̍ti̱ roru̍vat |
o̱jā̱yamā̍nas ta̱nva̍ś ca śumbhate bhī̱mo na śṛṅgā̍ davidhāva du̱rgṛbhi̍ḥ || RV_1,140.06

sa sa̱ṁstiro̍ vi̱ṣṭira̱ḥ saṁ gṛ̍bhāyati jā̱nann e̱va jā̍na̱tīr nitya̱ ā śa̍ye |
puna̍r vardhante̱ api̍ yanti de̱vya̍m a̱nyad varpa̍ḥ pi̱troḥ kṛ̍ṇvate̱ sacā̍ || RV_1,140.07

tam a̱gruva̍ḥ ke̱śinī̱ḥ saṁ hi re̍bhi̱ra ū̱rdhvās ta̍sthur ma̱mruṣī̱ḥ prāyave̱ puna̍ḥ |
tāsā̍ṁ ja̱rām pra̍mu̱ñcann e̍ti̱ nāna̍da̱d asu̱m para̍ṁ ja̱naya̍ñ jī̱vam astṛ̍tam || RV_1,140.08

a̱dhī̱vā̱sam pari̍ mā̱tū ri̱hann aha̍ tuvi̱grebhi̱ḥ satva̍bhir yāti̱ vi jraya̍ḥ |
vayo̱ dadha̍t pa̱dvate̱ reri̍ha̱t sadānu̱ śyenī̍ sacate varta̱nīr aha̍ || RV_1,140.09

a̱smāka̍m agne ma̱ghava̍tsu dīdi̱hy adha̱ śvasī̍vān vṛṣa̱bho damū̍nāḥ |
a̱vāsyā̱ śiśu̍matīr adīde̱r varme̍va yu̱tsu pa̍ri̱jarbhu̍rāṇaḥ || RV_1,140.10

i̱dam a̍gne̱ sudhi̍ta̱ṁ durdhi̍tā̱d adhi̍ pri̱yād u̍ ci̱n manma̍na̱ḥ preyo̍ astu te |
yat te̍ śu̱kraṁ ta̱nvo̱3̱̍ roca̍te̱ śuci̱ tenā̱smabhya̍ṁ vanase̱ ratna̱m ā tvam || RV_1,140.11

rathā̍ya̱ nāva̍m u̱ta no̍ gṛ̱hāya̱ nityā̍ritrām pa̱dvatī̍ṁ rāsy agne |
a̱smāka̍ṁ vī̱rām̐ u̱ta no̍ ma̱ghono̱ janā̍m̐ś ca̱ yā pā̱rayā̱c charma̱ yā ca̍ || RV_1,140.12

a̱bhī no̍ agna u̱ktham ij ju̍guryā̱ dyāvā̱kṣāmā̱ sindha̍vaś ca̱ svagū̍rtāḥ |
gavya̱ṁ yavya̱ṁ yanto̍ dī̱rghāheṣa̱ṁ vara̍m aru̱ṇyo̍ varanta || RV_1,140.13

baḻ i̱tthā tad vapu̍ṣe dhāyi darśa̱taṁ de̱vasya̱ bharga̱ḥ saha̍so̱ yato̱ jani̍ |
yad ī̱m upa̱ hvara̍te̱ sādha̍te ma̱tir ṛ̱tasya̱ dhenā̍ anayanta sa̱sruta̍ḥ || RV_1,141.01

pṛ̱kṣo vapu̍ḥ pitu̱mān nitya̱ ā śa̍ye dvi̱tīya̱m ā sa̱ptaśi̍vāsu mā̱tṛṣu̍ |
tṛ̱tīya̍m asya vṛṣa̱bhasya̍ do̱hase̱ daśa̍pramatiṁ janayanta̱ yoṣa̍ṇaḥ || RV_1,141.02

nir yad ī̍m bu̱dhnān ma̍hi̱ṣasya̱ varpa̍sa īśā̱nāsa̱ḥ śava̍sā̱ kranta̍ sū̱raya̍ḥ |
yad ī̱m anu̍ pra̱divo̱ madhva̍ ādha̱ve guhā̱ santa̍m māta̱riśvā̍ mathā̱yati̍ || RV_1,141.03

pra yat pi̱tuḥ pa̍ra̱mān nī̱yate̱ pary ā pṛ̱kṣudho̍ vī̱rudho̱ daṁsu̍ rohati |
u̱bhā yad a̍sya ja̱nuṣa̱ṁ yad inva̍ta̱ ād id yavi̍ṣṭho abhavad ghṛ̱ṇā śuci̍ḥ || RV_1,141.04

ād in mā̱tṝr āvi̍śa̱d yāsv ā śuci̱r ahi̍ṁsyamāna urvi̱yā vi vā̍vṛdhe |
anu̱ yat pūrvā̱ aru̍hat sanā̱juvo̱ ni navya̍sī̱ṣv ava̍rāsu dhāvate || RV_1,141.05

ād id dhotā̍raṁ vṛṇate̱ divi̍ṣṭiṣu̱ bhaga̍m iva papṛcā̱nāsa̍ ṛñjate |
de̱vān yat kratvā̍ ma̱jmanā̍ puruṣṭu̱to marta̱ṁ śaṁsa̍ṁ vi̱śvadhā̱ veti̱ dhāya̍se || RV_1,141.06

vi yad asthā̍d yaja̱to vāta̍codito hvā̱ro na vakvā̍ ja̱raṇā̱ anā̍kṛtaḥ |
tasya̱ patma̍n da̱kṣuṣa̍ḥ kṛ̱ṣṇaja̍ṁhasa̱ḥ śuci̍janmano̱ raja̱ ā vya̍dhvanaḥ || RV_1,141.07

ratho̱ na yā̱taḥ śikva̍bhiḥ kṛ̱to dyām aṅge̍bhir aru̱ṣebhi̍r īyate |
ād a̍sya̱ te kṛ̱ṣṇāso̍ dakṣi sū̱raya̱ḥ śūra̍syeva tve̱ṣathā̍d īṣate̱ vaya̍ḥ || RV_1,141.08

tvayā̱ hy a̍gne̱ varu̍ṇo dhṛ̱tavra̍to mi̱traḥ śā̍śa̱dre a̍rya̱mā su̱dāna̍vaḥ |
yat sī̱m anu̱ kratu̍nā vi̱śvathā̍ vi̱bhur a̱rān na ne̱miḥ pa̍ri̱bhūr ajā̍yathāḥ || RV_1,141.09

tvam a̍gne śaśamā̱nāya̍ sunva̱te ratna̍ṁ yaviṣṭha de̱vatā̍tim invasi |
taṁ tvā̱ nu navya̍ṁ sahaso yuvan va̱yam bhaga̱ṁ na kā̱re ma̍hiratna dhīmahi || RV_1,141.10

a̱sme ra̱yiṁ na svartha̱ṁ damū̍nasa̱m bhaga̱ṁ dakṣa̱ṁ na pa̍pṛcāsi dharṇa̱sim |
ra̱śmīm̐r i̍va̱ yo yama̍ti̱ janma̍nī u̱bhe de̱vānā̱ṁ śaṁsa̍m ṛ̱ta ā ca̍ su̱kratu̍ḥ || RV_1,141.11

u̱ta na̍ḥ su̱dyotmā̍ jī̱rāśvo̱ hotā̍ ma̱ndraḥ śṛ̍ṇavac ca̱ndrara̍thaḥ |
sa no̍ neṣa̱n neṣa̍tamai̱r amū̍ro̱ 'gnir vā̱maṁ su̍vi̱taṁ vasyo̱ accha̍ || RV_1,141.12

astā̍vy a̱gniḥ śimī̍vadbhir a̱rkaiḥ sāmrā̍jyāya prata̱raṁ dadhā̍naḥ |
a̱mī ca̱ ye ma̱ghavā̍no va̱yaṁ ca̱ miha̱ṁ na sūro̱ ati̱ niṣ ṭa̍tanyuḥ || RV_1,141.13

sami̍ddho agna̱ ā va̍ha de̱vām̐ a̱dya ya̱tasru̍ce |
tantu̍ṁ tanuṣva pū̱rvyaṁ su̱taso̍māya dā̱śuṣe̍ || RV_1,142.01

ghṛ̱tava̍nta̱m upa̍ māsi̱ madhu̍mantaṁ tanūnapāt |
ya̱jñaṁ vipra̍sya̱ māva̍taḥ śaśamā̱nasya̍ dā̱śuṣa̍ḥ || RV_1,142.02

śuci̍ḥ pāva̱ko adbhu̍to̱ madhvā̍ ya̱jñam mi̍mikṣati |
narā̱śaṁsa̱s trir ā di̱vo de̱vo de̱veṣu̍ ya̱jñiya̍ḥ || RV_1,142.03

ī̱ḻi̱to a̍gna̱ ā va̱hendra̍ṁ ci̱tram i̱ha pri̱yam |
i̱yaṁ hi tvā̍ ma̱tir mamācchā̍ sujihva va̱cyate̍ || RV_1,142.04

stṛ̱ṇā̱nāso̍ ya̱tasru̍co ba̱rhir ya̱jñe sva̍dhva̱re |
vṛ̱ñje de̱vavya̍castama̱m indrā̍ya̱ śarma̍ sa̱pratha̍ḥ || RV_1,142.05

vi śra̍yantām ṛtā̱vṛdha̍ḥ pra̱yai de̱vebhyo̍ ma̱hīḥ |
pā̱va̱kāsa̍ḥ puru̱spṛho̱ dvāro̍ de̱vīr a̍sa̱ścata̍ḥ || RV_1,142.06

ā bhanda̍māne̱ upā̍ke̱ nakto̱ṣāsā̍ su̱peśa̍sā |
ya̱hvī ṛ̱tasya̍ mā̱tarā̱ sīda̍tām ba̱rhir ā su̱mat || RV_1,142.07

ma̱ndraji̍hvā jugu̱rvaṇī̱ hotā̍rā̱ daivyā̍ ka̱vī |
ya̱jñaṁ no̍ yakṣatām i̱maṁ si̱dhram a̱dya di̍vi̱spṛśa̍m || RV_1,142.08

śuci̍r de̱veṣv arpi̍tā̱ hotrā̍ ma̱rutsu̱ bhāra̍tī |
iḻā̱ sara̍svatī ma̱hī ba̱rhiḥ sī̍dantu ya̱jñiyā̍ḥ || RV_1,142.09

tan na̍s tu̱rīpa̱m adbhu̍tam pu̱ru vāra̍m pu̱ru tmanā̍ |
tvaṣṭā̱ poṣā̍ya̱ vi ṣya̍tu rā̱ye nābhā̍ no asma̱yuḥ || RV_1,142.10

a̱va̱sṛ̱jann upa̱ tmanā̍ de̱vān ya̍kṣi vanaspate |
a̱gnir ha̱vyā su̍ṣūdati de̱vo de̱veṣu̱ medhi̍raḥ || RV_1,142.11

pū̱ṣa̱ṇvate̍ ma̱rutva̍te vi̱śvade̍vāya vā̱yave̍ |
svāhā̍ gāya̱trave̍pase ha̱vyam indrā̍ya kartana || RV_1,142.12

svāhā̍kṛtā̱ny ā ga̱hy upa̍ ha̱vyāni̍ vī̱taye̍ |
indrā ga̍hi śru̱dhī hava̱ṁ tvāṁ ha̍vante adhva̱re || RV_1,142.13

pra tavya̍sī̱ṁ navya̍sīṁ dhī̱tim a̱gnaye̍ vā̱co ma̱tiṁ saha̍saḥ sū̱nave̍ bhare |
a̱pāṁ napā̱d yo vasu̍bhiḥ sa̱ha pri̱yo hotā̍ pṛthi̱vyāṁ ny asī̍dad ṛ̱tviya̍ḥ || RV_1,143.01

sa jāya̍mānaḥ para̱me vyo̍many ā̱vir a̱gnir a̍bhavan māta̱riśva̍ne |
a̱sya kratvā̍ samidhā̱nasya̍ ma̱jmanā̱ pra dyāvā̍ śo̱ciḥ pṛ̍thi̱vī a̍rocayat || RV_1,143.02

a̱sya tve̱ṣā a̱jarā̍ a̱sya bhā̱nava̍ḥ susa̱ṁdṛśa̍ḥ su̱pratī̍kasya su̱dyuta̍ḥ |
bhātva̍kṣaso̱ aty a̱ktur na sindha̍vo̱ 'gne re̍jante̱ asa̍santo a̱jarā̍ḥ || RV_1,143.03

yam e̍ri̱re bhṛga̍vo vi̱śvave̍dasa̱ṁ nābhā̍ pṛthi̱vyā bhuva̍nasya ma̱jmanā̍ |
a̱gniṁ taṁ gī̱rbhir hi̍nuhi̱ sva ā dame̱ ya eko̱ vasvo̱ varu̍ṇo̱ na rāja̍ti || RV_1,143.04

na yo varā̍ya ma̱rutā̍m iva sva̱naḥ sene̍va sṛ̱ṣṭā di̱vyā yathā̱śani̍ḥ |
a̱gnir jambhai̍s tigi̱tair a̍tti̱ bharva̍ti yo̱dho na śatrū̱n sa vanā̱ ny ṛ̍ñjate || RV_1,143.05

ku̱vin no̍ a̱gnir u̱catha̍sya̱ vīr asa̱d vasu̍ṣ ku̱vid vasu̍bhi̱ḥ kāma̍m ā̱vara̍t |
co̱daḥ ku̱vit tu̍tu̱jyāt sā̱taye̱ dhiya̱ḥ śuci̍pratīka̱ṁ tam a̱yā dhi̱yā gṛ̍ṇe || RV_1,143.06

ghṛ̱tapra̍tīkaṁ va ṛ̱tasya̍ dhū̱rṣada̍m a̱gnim mi̱traṁ na sa̍midhā̱na ṛ̍ñjate |
indhā̍no a̱kro vi̱dathe̍ṣu̱ dīdya̍c chu̱krava̍rṇā̱m ud u̍ no yaṁsate̱ dhiya̍m || RV_1,143.07

apra̍yuccha̱nn apra̍yucchadbhir agne śi̱vebhi̍r naḥ pā̱yubhi̍ḥ pāhi śa̱gmaiḥ |
ada̍bdhebhi̱r adṛ̍pitebhir i̱ṣṭe 'ni̍miṣadbhi̱ḥ pari̍ pāhi no̱ jāḥ || RV_1,143.08

eti̱ pra hotā̍ vra̱tam a̍sya mā̱yayo̱rdhvāṁ dadhā̍na̱ḥ śuci̍peśasa̱ṁ dhiya̍m |
a̱bhi sruca̍ḥ kramate dakṣiṇā̱vṛto̱ yā a̍sya̱ dhāma̍ pratha̱maṁ ha̱ niṁsa̍te || RV_1,144.01

a̱bhīm ṛ̱tasya̍ do̱hanā̍ anūṣata̱ yonau̍ de̱vasya̱ sada̍ne̱ parī̍vṛtāḥ |
a̱pām u̱pasthe̱ vibhṛ̍to̱ yad āva̍sa̱d adha̍ sva̱dhā a̍dhaya̱d yābhi̱r īya̍te || RV_1,144.02

yuyū̍ṣata̱ḥ sava̍yasā̱ tad id vapu̍ḥ samā̱nam artha̍ṁ vi̱tari̍tratā mi̱thaḥ |
ād ī̱m bhago̱ na havya̱ḥ sam a̱smad ā voḻhu̱r na ra̱śmīn sam a̍yaṁsta̱ sāra̍thiḥ || RV_1,144.03

yam ī̱ṁ dvā sava̍yasā sapa̱ryata̍ḥ samā̱ne yonā̍ mithu̱nā samo̍kasā |
divā̱ na nakta̍m pali̱to yuvā̍jani pu̱rū cara̍nn a̱jaro̱ mānu̍ṣā yu̱gā || RV_1,144.04

tam ī̍ṁ hinvanti dhī̱tayo̱ daśa̱ vriśo̍ de̱vam martā̍sa ū̱taye̍ havāmahe |
dhano̱r adhi̍ pra̱vata̱ ā sa ṛ̍ṇvaty abhi̱vraja̍dbhir va̱yunā̱ navā̍dhita || RV_1,144.05

tvaṁ hy a̍gne di̱vyasya̱ rāja̍si̱ tvam pārthi̍vasya paśu̱pā i̍va̱ tmanā̍ |
enī̍ ta e̱te bṛ̍ha̱tī a̍bhi̱śriyā̍ hira̱ṇyayī̱ vakva̍rī ba̱rhir ā̍śāte || RV_1,144.06

agne̍ ju̱ṣasva̱ prati̍ harya̱ tad vaco̱ mandra̱ svadhā̍va̱ ṛta̍jāta̱ sukra̍to |
yo vi̱śvata̍ḥ pra̱tyaṅṅ asi̍ darśa̱to ra̱ṇvaḥ saṁdṛ̍ṣṭau pitu̱mām̐ i̍va̱ kṣaya̍ḥ || RV_1,144.07

tam pṛ̍cchatā̱ sa ja̍gāmā̱ sa ve̍da̱ sa ci̍ki̱tvām̐ ī̍yate̱ sā nv ī̍yate |
tasmi̍n santi pra̱śiṣa̱s tasmi̍nn i̱ṣṭaya̱ḥ sa vāja̍sya̱ śava̍saḥ śu̱ṣmiṇa̱s pati̍ḥ || RV_1,145.01

tam it pṛ̍cchanti̱ na si̱mo vi pṛ̍cchati̱ svene̍va̱ dhīro̱ mana̍sā̱ yad agra̍bhīt |
na mṛ̍ṣyate pratha̱maṁ nāpa̍ra̱ṁ vaco̱ 'sya kratvā̍ sacate̱ apra̍dṛpitaḥ || RV_1,145.02

tam id ga̍cchanti ju̱hva1̱̍s tam arva̍tī̱r viśvā̱ny eka̍ḥ śṛṇava̱d vacā̍ṁsi me |
pu̱ru̱prai̱ṣas tatu̍rir yajña̱sādha̱no 'cchi̍droti̱ḥ śiśu̱r āda̍tta̱ saṁ rabha̍ḥ || RV_1,145.03

u̱pa̱sthāya̍ṁ carati̱ yat sa̱māra̍ta sa̱dyo jā̱tas ta̍tsāra̱ yujye̍bhiḥ |
a̱bhi śvā̱ntam mṛ̍śate nā̱ndye̍ mu̱de yad ī̱ṁ gaccha̍nty uśa̱tīr a̍piṣṭhi̱tam || RV_1,145.04

sa ī̍m mṛ̱go apyo̍ vana̱rgur upa̍ tva̱cy u̍pa̱masyā̱ṁ ni dhā̍yi |
vy a̍bravīd va̱yunā̱ martye̍bhyo̱ 'gnir vi̱dvām̐ ṛ̍ta̱cid dhi sa̱tyaḥ || RV_1,145.05

tri̱mū̱rdhāna̍ṁ sa̱ptara̍śmiṁ gṛṇī̱ṣe 'nū̍nam a̱gnim pi̱tror u̱pasthe̍ |
ni̱ṣa̱ttam a̍sya̱ cara̍to dhru̱vasya̱ viśvā̍ di̱vo ro̍ca̱nāpa̍pri̱vāṁsa̍m || RV_1,146.01

u̱kṣā ma̱hām̐ a̱bhi va̍vakṣa ene a̱jara̍s tasthāv i̱taū̍tir ṛ̱ṣvaḥ |
u̱rvyāḥ pa̱do ni da̍dhāti̱ sānau̍ ri̱hanty ūdho̍ aru̱ṣāso̍ asya || RV_1,146.02

sa̱mā̱naṁ va̱tsam a̱bhi sa̱ṁcara̍ntī̱ viṣva̍g dhe̱nū vi ca̍rataḥ su̱meke̍ |
a̱na̱pa̱vṛ̱jyām̐ adhva̍no̱ mimā̍ne̱ viśvā̱n ketā̱m̐ adhi̍ ma̱ho dadhā̍ne || RV_1,146.03

dhīrā̍saḥ pa̱daṁ ka̱vayo̍ nayanti̱ nānā̍ hṛ̱dā rakṣa̍māṇā aju̱ryam |
siṣā̍santa̱ḥ pary a̍paśyanta̱ sindhu̍m ā̱vir e̍bhyo abhava̱t sūryo̱ nṝn || RV_1,146.04

di̱dṛ̱kṣeṇya̱ḥ pari̱ kāṣṭhā̍su̱ jenya̍ ī̱ḻenyo̍ ma̱ho arbhā̍ya jī̱vase̍ |
pu̱ru̱trā yad abha̍va̱t sūr ahai̍bhyo̱ garbhe̍bhyo ma̱ghavā̍ vi̱śvada̍rśataḥ || RV_1,146.05

ka̱thā te̍ agne śu̱caya̍nta ā̱yor da̍dā̱śur vāje̍bhir āśuṣā̱ṇāḥ |
u̱bhe yat to̱ke tana̍ye̱ dadhā̍nā ṛ̱tasya̱ sāma̍n ra̱ṇaya̍nta de̱vāḥ || RV_1,147.01

bodhā̍ me a̱sya vaca̍so yaviṣṭha̱ maṁhi̍ṣṭhasya̱ prabhṛ̍tasya svadhāvaḥ |
pīya̍ti tvo̱ anu̍ tvo gṛṇāti va̱ndāru̍s te ta̱nva̍ṁ vande agne || RV_1,147.02

ye pā̱yavo̍ māmate̱yaṁ te̍ agne̱ paśya̍nto a̱ndhaṁ du̍ri̱tād ara̍kṣan |
ra̱rakṣa̱ tān su̱kṛto̍ vi̱śvave̍dā̱ dipsa̍nta̱ id ri̱pavo̱ nāha̍ debhuḥ || RV_1,147.03

yo no̍ agne̱ ara̍rivām̐ aghā̱yur a̍rātī̱vā ma̱rcaya̍ti dva̱yena̍ |
mantro̍ gu̱ruḥ puna̍r astu̱ so a̍smā̱ anu̍ mṛkṣīṣṭa ta̱nva̍ṁ duru̱ktaiḥ || RV_1,147.04

u̱ta vā̱ yaḥ sa̍hasya pravi̱dvān marto̱ marta̍m ma̱rcaya̍ti dva̱yena̍ |
ata̍ḥ pāhi stavamāna stu̱vanta̱m agne̱ māki̍r no duri̱tāya̍ dhāyīḥ || RV_1,147.05

mathī̱d yad ī̍ṁ vi̱ṣṭo mā̍ta̱riśvā̱ hotā̍raṁ vi̱śvāpsu̍ṁ vi̱śvade̍vyam |
ni yaṁ da̱dhur ma̍nu̱ṣyā̍su vi̱kṣu sva1̱̍r ṇa ci̱traṁ vapu̍ṣe vi̱bhāva̍m || RV_1,148.01

da̱dā̱nam in na da̍dabhanta̱ manmā̱gnir varū̍tha̱m mama̱ tasya̍ cākan |
ju̱ṣanta̱ viśvā̍ny asya̱ karmopa̍stuti̱m bhara̍māṇasya kā̱roḥ || RV_1,148.02

nitye̍ ci̱n nu yaṁ sada̍ne jagṛ̱bhre praśa̍stibhir dadhi̱re ya̱jñiyā̍saḥ |
pra sū na̍yanta gṛ̱bhaya̍nta i̱ṣṭāv aśvā̍so̱ na ra̱thyo̍ rārahā̱ṇāḥ || RV_1,148.03

pu̱rūṇi̍ da̱smo ni ri̍ṇāti̱ jambhai̱r ād ro̍cate̱ vana̱ ā vi̱bhāvā̍ |
ād a̍sya̱ vāto̱ anu̍ vāti śo̱cir astu̱r na śaryā̍m asa̱nām anu̱ dyūn || RV_1,148.04

na yaṁ ri̱pavo̱ na ri̍ṣa̱ṇyavo̱ garbhe̱ santa̍ṁ reṣa̱ṇā re̱ṣaya̍nti |
a̱ndhā a̍pa̱śyā na da̍bhann abhi̱khyā nityā̍sa īm pre̱tāro̍ arakṣan || RV_1,148.05

ma̱haḥ sa rā̱ya eṣa̍te̱ pati̱r dann i̱na i̱nasya̱ vasu̍naḥ pa̱da ā |
upa̱ dhraja̍nta̱m adra̍yo vi̱dhann it || RV_1,149.01

sa yo vṛṣā̍ na̱rāṁ na roda̍syo̱ḥ śravo̍bhi̱r asti̍ jī̱vapī̍tasargaḥ |
pra yaḥ sa̍srā̱ṇaḥ śi̍śrī̱ta yonau̍ || RV_1,149.02

ā yaḥ pura̱ṁ nārmi̍ṇī̱m adī̍de̱d atya̍ḥ ka̱vir na̍bha̱nyo̱3̱̍ nārvā̍ |
sūro̱ na ru̍ru̱kvāñ cha̱tātmā̍ || RV_1,149.03

a̱bhi dvi̱janmā̱ trī ro̍ca̱nāni̱ viśvā̱ rajā̍ṁsi śuśucā̱no a̍sthāt |
hotā̱ yaji̍ṣṭho a̱pāṁ sa̱dhasthe̍ || RV_1,149.04

a̱yaṁ sa hotā̱ yo dvi̱janmā̱ viśvā̍ da̱dhe vāryā̍ṇi śrava̱syā |
marto̱ yo a̍smai su̱tuko̍ da̱dāśa̍ || RV_1,149.05

pu̱ru tvā̍ dā̱śvān vo̍ce̱ 'rir a̍gne̱ tava̍ svi̱d ā |
to̱dasye̍va śara̱ṇa ā ma̱hasya̍ || RV_1,150.01

vy a̍ni̱nasya̍ dha̱nina̍ḥ praho̱ṣe ci̱d ara̍ruṣaḥ |
ka̱dā ca̱na pra̱jiga̍to̱ ade̍vayoḥ || RV_1,150.02

sa ca̱ndro vi̍pra̱ martyo̍ ma̱ho vrādha̍ntamo di̱vi |
pra-pret te̍ agne va̱nuṣa̍ḥ syāma || RV_1,150.03

mi̱traṁ na yaṁ śimyā̱ goṣu̍ ga̱vyava̍ḥ svā̱dhyo̍ vi̱dathe̍ a̱psu jīja̍nan |
are̍jetā̱ṁ roda̍sī̱ pāja̍sā gi̱rā prati̍ pri̱yaṁ ya̍ja̱taṁ ja̱nuṣā̱m ava̍ḥ || RV_1,151.01

yad dha̱ tyad vā̍m purumī̱ḻhasya̍ so̱mina̱ḥ pra mi̱trāso̱ na da̍dhi̱re svā̱bhuva̍ḥ |
adha̱ kratu̍ṁ vidataṁ gā̱tum arca̍ta u̱ta śru̍taṁ vṛṣaṇā pa̱styā̍vataḥ || RV_1,151.02

ā vā̍m bhūṣan kṣi̱tayo̱ janma̱ roda̍syoḥ pra̱vācya̍ṁ vṛṣaṇā̱ dakṣa̍se ma̱he |
yad ī̍m ṛ̱tāya̱ bhara̍tho̱ yad arva̍te̱ pra hotra̍yā̱ śimyā̍ vītho adhva̱ram || RV_1,151.03

pra sā kṣi̱tir a̍sura̱ yā mahi̍ pri̱ya ṛtā̍vānāv ṛ̱tam ā gho̍ṣatho bṛ̱hat |
yu̱vaṁ di̱vo bṛ̍ha̱to dakṣa̍m ā̱bhuva̱ṁ gāṁ na dhu̱ry upa̍ yuñjāthe a̱paḥ || RV_1,151.04

ma̱hī atra̍ mahi̱nā vāra̍m ṛṇvatho 're̱ṇava̱s tuja̱ ā sadma̍n dhe̱nava̍ḥ |
svara̍nti̱ tā u̍pa̱ratā̍ti̱ sūrya̱m ā ni̱mruca̍ u̱ṣasa̍s takva̱vīr i̍va || RV_1,151.05

ā vā̍m ṛ̱tāya̍ ke̱śinī̍r anūṣata̱ mitra̱ yatra̱ varu̍ṇa gā̱tum arca̍thaḥ |
ava̱ tmanā̍ sṛ̱jata̱m pinva̍ta̱ṁ dhiyo̍ yu̱vaṁ vipra̍sya̱ manma̍nām irajyathaḥ || RV_1,151.06

yo vā̍ṁ ya̱jñaiḥ śa̍śamā̱no ha̱ dāśa̍ti ka̱vir hotā̱ yaja̍ti manma̱sādha̍naḥ |
upāha̱ taṁ gaccha̍tho vī̱tho a̍dhva̱ram acchā̱ gira̍ḥ suma̱tiṁ ga̍ntam asma̱yū || RV_1,151.07

yu̱vāṁ ya̱jñaiḥ pra̍tha̱mā gobhi̍r añjata̱ ṛtā̍vānā̱ mana̍so̱ na prayu̍ktiṣu |
bhara̍nti vā̱m manma̍nā sa̱ṁyatā̱ giro 'dṛ̍pyatā̱ mana̍sā re̱vad ā̍śāthe || RV_1,151.08

re̱vad vayo̍ dadhāthe re̱vad ā̍śāthe̱ narā̍ mā̱yābhi̍r i̱taū̍ti̱ māhi̍nam |
na vā̱ṁ dyāvo 'ha̍bhi̱r nota sindha̍vo̱ na de̍va̱tvam pa̱ṇayo̱ nāna̍śur ma̱gham || RV_1,151.09

yu̱vaṁ vastrā̍ṇi pīva̱sā va̍sāthe yu̱vor acchi̍drā̱ manta̍vo ha̱ sargā̍ḥ |
avā̍tirata̱m anṛ̍tāni̱ viśva̍ ṛ̱tena̍ mitrāvaruṇā sacethe || RV_1,152.01

e̱tac ca̱na tvo̱ vi ci̍ketad eṣāṁ sa̱tyo mantra̍ḥ kaviśa̱sta ṛghā̍vān |
tri̱raśri̍ṁ hanti̱ catu̍raśrir u̱gro de̍va̱nido̱ ha pra̍tha̱mā a̍jūryan || RV_1,152.02

a̱pād e̍ti pratha̱mā pa̱dvatī̍nā̱ṁ kas tad vā̍m mitrāvaru̱ṇā ci̍keta |
garbho̍ bhā̱ram bha̍ra̱ty ā ci̍d asya ṛ̱tam pipa̱rty anṛ̍ta̱ṁ ni tā̍rīt || RV_1,152.03

pra̱yanta̱m it pari̍ jā̱raṁ ka̱nīnā̱m paśyā̍masi̱ nopa̍ni̱padya̍mānam |
ana̍vapṛgṇā̱ vita̍tā̱ vasā̍nam pri̱yam mi̱trasya̱ varu̍ṇasya̱ dhāma̍ || RV_1,152.04

a̱na̱śvo jā̱to a̍nabhī̱śur arvā̱ kani̍kradat patayad ū̱rdhvasā̍nuḥ |
a̱citta̱m brahma̍ jujuṣu̱r yuvā̍na̱ḥ pra mi̱tre dhāma̱ varu̍ṇe gṛ̱ṇanta̍ḥ || RV_1,152.05

ā dhe̱navo̍ māmate̱yam ava̍ntīr brahma̱priya̍m pīpaya̱n sasmi̱nn ūdha̍n |
pi̱tvo bhi̍kṣeta va̱yunā̍ni vi̱dvān ā̱sāvivā̍sa̱nn adi̍tim uruṣyet || RV_1,152.06

ā vā̍m mitrāvaruṇā ha̱vyaju̍ṣṭi̱ṁ nama̍sā devā̱v ava̍sā vavṛtyām |
a̱smāka̱m brahma̱ pṛta̍nāsu sahyā a̱smāka̍ṁ vṛ̱ṣṭir di̱vyā su̍pā̱rā || RV_1,152.07

yajā̍mahe vām ma̱haḥ sa̱joṣā̍ ha̱vyebhi̍r mitrāvaruṇā̱ namo̍bhiḥ |
ghṛ̱tair ghṛ̍tasnū̱ adha̱ yad vā̍m a̱sme a̍dhva̱ryavo̱ na dhī̱tibhi̱r bhara̍nti || RV_1,153.01

prastu̍tir vā̱ṁ dhāma̱ na prayu̍kti̱r ayā̍mi mitrāvaruṇā suvṛ̱ktiḥ |
a̱nakti̱ yad vā̍ṁ vi̱dathe̍ṣu̱ hotā̍ su̱mnaṁ vā̍ṁ sū̱rir vṛ̍ṣaṇā̱v iya̍kṣan || RV_1,153.02

pī̱pāya̍ dhe̱nur adi̍tir ṛ̱tāya̱ janā̍ya mitrāvaruṇā havi̱rde |
hi̱noti̱ yad vā̍ṁ vi̱dathe̍ sapa̱ryan sa rā̱taha̍vyo̱ mānu̍ṣo̱ na hotā̍ || RV_1,153.03

u̱ta vā̍ṁ vi̱kṣu madyā̱sv andho̱ gāva̱ āpa̍ś ca pīpayanta de̱vīḥ |
u̱to no̍ a̱sya pū̱rvyaḥ pati̱r dan vī̱tam pā̱tam paya̍sa u̱sriyā̍yāḥ || RV_1,153.04

viṣṇo̱r nu ka̍ṁ vī̱ryā̍ṇi̱ pra vo̍ca̱ṁ yaḥ pārthi̍vāni vima̱me rajā̍ṁsi |
yo aska̍bhāya̱d utta̍raṁ sa̱dhastha̍ṁ vicakramā̱ṇas tre̱dhoru̍gā̱yaḥ || RV_1,154.01

pra tad viṣṇu̍ḥ stavate vī̱rye̍ṇa mṛ̱go na bhī̱maḥ ku̍ca̱ro gi̍ri̱ṣṭhāḥ |
yasyo̱ruṣu̍ tri̱ṣu vi̱krama̍ṇeṣv adhikṣi̱yanti̱ bhuva̍nāni̱ viśvā̍ || RV_1,154.02

pra viṣṇa̍ve śū̱ṣam e̍tu̱ manma̍ giri̱kṣita̍ urugā̱yāya̱ vṛṣṇe̍ |
ya i̱daṁ dī̱rgham praya̍taṁ sa̱dhastha̱m eko̍ vima̱me tri̱bhir it pa̱debhi̍ḥ || RV_1,154.03

yasya̱ trī pū̱rṇā madhu̍nā pa̱dāny akṣī̍yamāṇā sva̱dhayā̱ mada̍nti |
ya u̍ tri̱dhātu̍ pṛthi̱vīm u̱ta dyām eko̍ dā̱dhāra̱ bhuva̍nāni̱ viśvā̍ || RV_1,154.04

tad a̍sya pri̱yam a̱bhi pātho̍ aśyā̱ṁ naro̱ yatra̍ deva̱yavo̱ mada̍nti |
u̱ru̱kra̱masya̱ sa hi bandhu̍r i̱tthā viṣṇo̍ḥ pa̱de pa̍ra̱me madhva̱ utsa̍ḥ || RV_1,154.05

tā vā̱ṁ vāstū̍ny uśmasi̱ gama̍dhyai̱ yatra̱ gāvo̱ bhūri̍śṛṅgā a̱yāsa̍ḥ |
atrāha̱ tad u̍rugā̱yasya̱ vṛṣṇa̍ḥ para̱mam pa̱dam ava̍ bhāti̱ bhūri̍ || RV_1,154.06

pra va̱ḥ pānta̱m andha̍so dhiyāya̱te ma̱he śūrā̍ya̱ viṣṇa̍ve cārcata |
yā sānu̍ni̱ parva̍tānā̱m adā̍bhyā ma̱has ta̱sthatu̱r arva̍teva sā̱dhunā̍ || RV_1,155.01

tve̱ṣam i̱tthā sa̱mara̍ṇa̱ṁ śimī̍vato̱r indrā̍viṣṇū suta̱pā vā̍m uruṣyati |
yā martyā̍ya pratidhī̱yamā̍na̱m it kṛ̱śāno̱r astu̍r asa̱nām u̍ru̱ṣyatha̍ḥ || RV_1,155.02

tā ī̍ṁ vardhanti̱ mahy a̍sya̱ pauṁsya̱ṁ ni mā̱tarā̍ nayati̱ reta̍se bhu̱je |
dadhā̍ti pu̱tro 'va̍ra̱m para̍m pi̱tur nāma̍ tṛ̱tīya̱m adhi̍ roca̱ne di̱vaḥ || RV_1,155.03

tat-ta̱d id a̍sya̱ pauṁsya̍ṁ gṛṇīmasī̱nasya̍ trā̱tur a̍vṛ̱kasya̍ mī̱ḻhuṣa̍ḥ |
yaḥ pārthi̍vāni tri̱bhir id vigā̍mabhir u̱ru krami̍ṣṭorugā̱yāya̍ jī̱vase̍ || RV_1,155.04

dve id a̍sya̱ krama̍ṇe sva̱rdṛśo̍ 'bhi̱khyāya̱ martyo̍ bhuraṇyati |
tṛ̱tīya̍m asya̱ naki̱r ā da̍dharṣati̱ vaya̍ś ca̱na pa̱taya̍ntaḥ pata̱triṇa̍ḥ || RV_1,155.05

ca̱turbhi̍ḥ sā̱kaṁ na̍va̱tiṁ ca̱ nāma̍bhiś ca̱kraṁ na vṛ̱ttaṁ vyatī̍m̐r avīvipat |
bṛ̱haccha̍rīro vi̱mimā̍na̱ ṛkva̍bhi̱r yuvāku̍māra̱ḥ praty e̍ty āha̱vam || RV_1,155.06

bhavā̍ mi̱tro na śevyo̍ ghṛ̱tāsu̍ti̱r vibhū̍tadyumna eva̱yā u̍ sa̱prathā̍ḥ |
adhā̍ te viṣṇo vi̱duṣā̍ ci̱d ardhya̱ḥ stomo̍ ya̱jñaś ca̱ rādhyo̍ ha̱viṣma̍tā || RV_1,156.01

yaḥ pū̱rvyāya̍ ve̱dhase̱ navī̍yase su̱majjā̍naye̱ viṣṇa̍ve̱ dadā̍śati |
yo jā̱tam a̍sya maha̱to mahi̱ brava̱t sed u̱ śravo̍bhi̱r yujya̍ṁ cid a̱bhy a̍sat || RV_1,156.02

tam u̍ stotāraḥ pū̱rvyaṁ yathā̍ vi̱da ṛ̱tasya̱ garbha̍ṁ ja̱nuṣā̍ pipartana |
āsya̍ jā̱nanto̱ nāma̍ cid vivaktana ma̱has te̍ viṣṇo suma̱tim bha̍jāmahe || RV_1,156.03

tam a̍sya̱ rājā̱ varu̍ṇa̱s tam a̱śvinā̱ kratu̍ṁ sacanta̱ māru̍tasya ve̱dhasa̍ḥ |
dā̱dhāra̱ dakṣa̍m utta̱mam a̍ha̱rvida̍ṁ vra̱jaṁ ca̱ viṣṇu̱ḥ sakhi̍vām̐ aporṇu̱te || RV_1,156.04

ā yo vi̱vāya̍ sa̱cathā̍ya̱ daivya̱ indrā̍ya̱ viṣṇu̍ḥ su̱kṛte̍ su̱kṛtta̍raḥ |
ve̱dhā a̍jinvat triṣadha̱stha ārya̍m ṛ̱tasya̍ bhā̱ge yaja̍māna̱m ābha̍jat || RV_1,156.05

abo̍dhy a̱gnir jma ud e̍ti̱ sūryo̱ vy u1̱̍ṣāś ca̱ndrā ma̱hy ā̍vo a̱rciṣā̍ |
āyu̍kṣātām a̱śvinā̱ yāta̍ve̱ ratha̱m prāsā̍vīd de̱vaḥ sa̍vi̱tā jaga̱t pṛtha̍k || RV_1,157.01

yad yu̱ñjāthe̱ vṛṣa̍ṇam aśvinā̱ ratha̍ṁ ghṛ̱tena̍ no̱ madhu̍nā kṣa̱tram u̍kṣatam |
a̱smāka̱m brahma̱ pṛta̍nāsu jinvataṁ va̱yaṁ dhanā̱ śūra̍sātā bhajemahi || RV_1,157.02

a̱rvāṅ tri̍ca̱kro ma̍dhu̱vāha̍no̱ ratho̍ jī̱rāśvo̍ a̱śvino̍r yātu̱ suṣṭu̍taḥ |
tri̱va̱ndhu̱ro ma̱ghavā̍ vi̱śvasau̍bhaga̱ḥ śaṁ na̱ ā va̍kṣad dvi̱pade̱ catu̍ṣpade || RV_1,157.03

ā na̱ ūrja̍ṁ vahatam aśvinā yu̱vam madhu̍matyā na̱ḥ kaśa̍yā mimikṣatam |
prāyu̱s tāri̍ṣṭa̱ṁ nī rapā̍ṁsi mṛkṣata̱ṁ sedha̍ta̱ṁ dveṣo̱ bhava̍taṁ sacā̱bhuvā̍ || RV_1,157.04

yu̱vaṁ ha̱ garbha̱ṁ jaga̍tīṣu dhattho yu̱vaṁ viśve̍ṣu̱ bhuva̍neṣv a̱ntaḥ |
yu̱vam a̱gniṁ ca̍ vṛṣaṇāv a̱paś ca̱ vana̱spatī̍m̐r aśvinā̱v aira̍yethām || RV_1,157.05

yu̱vaṁ ha̍ stho bhi̱ṣajā̍ bheṣa̱jebhi̱r atho̍ ha stho ra̱thyā̱3̱̍ rāthye̍bhiḥ |
atho̍ ha kṣa̱tram adhi̍ dhattha ugrā̱ yo vā̍ṁ ha̱viṣmā̱n mana̍sā da̱dāśa̍ || RV_1,157.06

vasū̍ ru̱drā pu̍ru̱mantū̍ vṛ̱dhantā̍ daśa̱syata̍ṁ no vṛṣaṇāv a̱bhiṣṭau̍ |
dasrā̍ ha̱ yad rekṇa̍ auca̱thyo vā̱m pra yat sa̱srāthe̱ aka̍vābhir ū̱tī || RV_1,158.01

ko vā̍ṁ dāśat suma̱taye̍ cid a̱syai vasū̱ yad dhethe̱ nama̍sā pa̱de goḥ |
ji̱gṛ̱tam a̱sme re̱vatī̱ḥ pura̍ṁdhīḥ kāma̱preṇe̍va̱ mana̍sā̱ cara̍ntā || RV_1,158.02

yu̱kto ha̱ yad vā̍ṁ tau̱gryāya̍ pe̱rur vi madhye̱ arṇa̍so̱ dhāyi̍ pa̱jraḥ |
upa̍ vā̱m ava̍ḥ śara̱ṇaṁ ga̍meya̱ṁ śūro̱ nājma̍ pa̱taya̍dbhi̱r evai̍ḥ || RV_1,158.03

upa̍stutir auca̱thyam u̍ruṣye̱n mā mām i̱me pa̍ta̱triṇī̱ vi du̍gdhām |
mā mām edho̱ daśa̍tayaś ci̱to dhā̱k pra yad vā̍m ba̱ddhas tmani̱ khāda̍ti̱ kṣām || RV_1,158.04

na mā̍ garan na̱dyo̍ mā̱tṛta̍mā dā̱sā yad ī̱ṁ susa̍mubdham a̱vādhu̍ḥ |
śiro̱ yad a̍sya traita̱no vi̱takṣa̍t sva̱yaṁ dā̱sa uro̱ aṁsā̱v api̍ gdha || RV_1,158.05

dī̱rghata̍mā māmate̱yo ju̍ju̱rvān da̍śa̱me yu̱ge |
a̱pām artha̍ṁ ya̱tīnā̍m bra̱hmā bha̍vati̱ sāra̍thiḥ || RV_1,158.06

pra dyāvā̍ ya̱jñaiḥ pṛ̍thi̱vī ṛ̍tā̱vṛdhā̍ ma̱hī stu̍ṣe vi̱dathe̍ṣu̱ prace̍tasā |
de̱vebhi̱r ye de̱vapu̍tre su̱daṁsa̍se̱tthā dhi̱yā vāryā̍ṇi pra̱bhūṣa̍taḥ || RV_1,159.01

u̱ta ma̍nye pi̱tur a̱druho̱ mano̍ mā̱tur mahi̱ svata̍va̱s tad dhavī̍mabhiḥ |
su̱reta̍sā pi̱tarā̱ bhūma̍ cakratur u̱ru pra̱jāyā̍ a̱mṛta̱ṁ varī̍mabhiḥ || RV_1,159.02

te sū̱nava̱ḥ svapa̍saḥ su̱daṁsa̍so ma̱hī ja̍jñur mā̱tarā̍ pū̱rvaci̍ttaye |
sthā̱tuś ca̍ sa̱tyaṁ jaga̍taś ca̱ dharma̍ṇi pu̱trasya̍ pāthaḥ pa̱dam adva̍yāvinaḥ || RV_1,159.03

te mā̱yino̍ mamire su̱prace̍taso jā̱mī sayo̍nī mithu̱nā samo̍kasā |
navya̍ṁ-navya̱ṁ tantu̱m ā ta̍nvate di̱vi sa̍mu̱dre a̱ntaḥ ka̱vaya̍ḥ sudī̱taya̍ḥ || RV_1,159.04

tad rādho̍ a̱dya sa̍vi̱tur vare̍ṇyaṁ va̱yaṁ de̱vasya̍ prasa̱ve ma̍nāmahe |
a̱smabhya̍ṁ dyāvāpṛthivī suce̱tunā̍ ra̱yiṁ dha̍tta̱ṁ vasu̍mantaṁ śata̱gvina̍m || RV_1,159.05

te hi dyāvā̍pṛthi̱vī vi̱śvaśa̍mbhuva ṛ̱tāva̍rī̱ raja̍so dhāra̱yatka̍vī |
su̱janma̍nī dhi̱ṣaṇe̍ a̱ntar ī̍yate de̱vo de̱vī dharma̍ṇā̱ sūrya̱ḥ śuci̍ḥ || RV_1,160.01

u̱ru̱vyaca̍sā ma̱hinī̍ asa̱ścatā̍ pi̱tā mā̱tā ca̱ bhuva̍nāni rakṣataḥ |
su̱dhṛṣṭa̍me vapu̱ṣye̱3̱̍ na roda̍sī pi̱tā yat sī̍m a̱bhi rū̱pair avā̍sayat || RV_1,160.02

sa vahni̍ḥ pu̱traḥ pi̱troḥ pa̱vitra̍vān pu̱nāti̱ dhīro̱ bhuva̍nāni mā̱yayā̍ |
dhe̱nuṁ ca̱ pṛśni̍ṁ vṛṣa̱bhaṁ su̱reta̍saṁ vi̱śvāhā̍ śu̱kram payo̍ asya dukṣata || RV_1,160.03

a̱yaṁ de̱vānā̍m a̱pasā̍m a̱pasta̍mo̱ yo ja̱jāna̱ roda̍sī vi̱śvaśa̍mbhuvā |
vi yo ma̱me raja̍sī sukratū̱yayā̱jare̍bhi̱ḥ skambha̍nebhi̱ḥ sam ā̍nṛce || RV_1,160.04

te no̍ gṛṇā̱ne ma̍hinī̱ mahi̱ śrava̍ḥ kṣa̱traṁ dyā̍vāpṛthivī dhāsatho bṛ̱hat |
yenā̱bhi kṛ̱ṣṭīs ta̱tanā̍ma vi̱śvahā̍ pa̱nāyya̱m ojo̍ a̱sme sam i̍nvatam || RV_1,160.05

kim u̱ śreṣṭha̱ḥ kiṁ yavi̍ṣṭho na̱ āja̍ga̱n kim ī̍yate dū̱tya1̱̍ṁ kad yad ū̍ci̱ma |
na ni̍ndima cama̱saṁ yo ma̍hāku̱lo 'gne̍ bhrāta̱r druṇa̱ id bhū̱tim ū̍dima || RV_1,161.01

eka̍ṁ cama̱saṁ ca̱tura̍ḥ kṛṇotana̱ tad vo̍ de̱vā a̍bruva̱n tad va̱ āga̍mam |
saudha̍nvanā̱ yady e̱vā ka̍ri̱ṣyatha̍ sā̱kaṁ de̱vair ya̱jñiyā̍so bhaviṣyatha || RV_1,161.02

a̱gniṁ dū̱tam prati̱ yad abra̍vīta̱nāśva̱ḥ kartvo̱ ratha̍ u̱teha kartva̍ḥ |
dhe̱nuḥ kartvā̍ yuva̱śā kartvā̱ dvā tāni̍ bhrāta̱r anu̍ vaḥ kṛ̱tvy ema̍si || RV_1,161.03

ca̱kṛ̱vāṁsa̍ ṛbhava̱s tad a̍pṛcchata̱ kved a̍bhū̱d yaḥ sya dū̱to na̱ āja̍gan |
ya̱dāvākhya̍c cama̱sāñ ca̱tura̍ḥ kṛ̱tān ād it tvaṣṭā̱ gnāsv a̱ntar ny ā̍naje || RV_1,161.04

hanā̍mainā̱m̐ iti̱ tvaṣṭā̱ yad abra̍vīc cama̱saṁ ye de̍va̱pāna̱m ani̍ndiṣuḥ |
a̱nyā nāmā̍ni kṛṇvate su̱te sacā̍m̐ a̱nyair e̍nān ka̱nyā̱3̱̍ nāma̍bhiḥ sparat || RV_1,161.05

indro̱ harī̍ yuyu̱je a̱śvinā̱ ratha̱m bṛha̱spati̍r vi̱śvarū̍pā̱m upā̍jata |
ṛ̱bhur vibhvā̱ vājo̍ de̱vām̐ a̍gacchata̱ svapa̍so ya̱jñiya̍m bhā̱gam ai̍tana || RV_1,161.06

niś carma̍ṇo̱ gām a̍riṇīta dhī̱tibhi̱r yā jara̍ntā yuva̱śā tākṛ̍ṇotana |
saudha̍nvanā̱ aśvā̱d aśva̍m atakṣata yu̱ktvā ratha̱m upa̍ de̱vām̐ a̍yātana || RV_1,161.07

i̱dam u̍da̱kam pi̍ba̱tety a̍bravītane̱daṁ vā̍ ghā pibatā muñja̱neja̍nam |
saudha̍nvanā̱ yadi̱ tan neva̱ harya̍tha tṛ̱tīye̍ ghā̱ sava̍ne mādayādhvai || RV_1,161.08

āpo̱ bhūyi̍ṣṭhā̱ ity eko̍ abravīd a̱gnir bhūyi̍ṣṭha̱ ity a̱nyo a̍bravīt |
va̱dha̱ryantī̍m ba̱hubhya̱ḥ praiko̍ abravīd ṛ̱tā vada̍ntaś cama̱sām̐ a̍piṁśata || RV_1,161.09

śro̱ṇām eka̍ uda̱kaṁ gām avā̍jati mā̱ṁsam eka̍ḥ piṁśati sū̱nayābhṛ̍tam |
ā ni̱mruca̱ḥ śakṛ̱d eko̱ apā̍bhara̱t kiṁ svi̍t pu̱trebhya̍ḥ pi̱tarā̱ upā̍vatuḥ || RV_1,161.10

u̱dvatsv a̍smā akṛṇotanā̱ tṛṇa̍ṁ ni̱vatsv a̱paḥ sva̍pa̱syayā̍ naraḥ |
ago̍hyasya̱ yad asa̍stanā gṛ̱he tad a̱dyedam ṛ̍bhavo̱ nānu̍ gacchatha || RV_1,161.11

sa̱mmīlya̱ yad bhuva̍nā pa̱ryasa̍rpata̱ kva̍ svit tā̱tyā pi̱tarā̍ va āsatuḥ |
aśa̍pata̱ yaḥ ka̱rasna̍ṁ va āda̱de yaḥ prābra̍vī̱t pro tasmā̍ abravītana || RV_1,161.12

su̱ṣu̱pvāṁsa̍ ṛbhava̱s tad a̍pṛccha̱tāgo̍hya̱ ka i̱daṁ no̍ abūbudhat |
śvāna̍m ba̱sto bo̍dhayi̱tāra̍m abravīt saṁvatsa̱ra i̱dam a̱dyā vy a̍khyata || RV_1,161.13

di̱vā yā̍nti ma̱ruto̱ bhūmyā̱gnir a̱yaṁ vāto̍ a̱ntari̍kṣeṇa yāti |
a̱dbhir yā̍ti̱ varu̍ṇaḥ samu̱drair yu̱ṣmām̐ i̱cchanta̍ḥ śavaso napātaḥ || RV_1,161.14

mā no̍ mi̱tro varu̍ṇo arya̱māyur indra̍ ṛbhu̱kṣā ma̱ruta̱ḥ pari̍ khyan |
yad vā̱jino̍ de̱vajā̍tasya̱ sapte̍ḥ prava̱kṣyāmo̍ vi̱dathe̍ vī̱ryā̍ṇi || RV_1,162.01

yan ni̱rṇijā̱ rekṇa̍sā̱ prāvṛ̍tasya rā̱tiṁ gṛ̍bhī̱tām mu̍kha̱to naya̍nti |
suprā̍ṅ a̱jo memya̍d vi̱śvarū̍pa indrāpū̱ṣṇoḥ pri̱yam apy e̍ti̱ pātha̍ḥ || RV_1,162.02

e̱ṣa cchāga̍ḥ pu̱ro aśve̍na vā̱jinā̍ pū̱ṣṇo bhā̱go nī̍yate vi̱śvade̍vyaḥ |
a̱bhi̱priya̱ṁ yat pu̍ro̱ḻāśa̱m arva̍tā̱ tvaṣṭed e̍naṁ sauśrava̱sāya̍ jinvati || RV_1,162.03

yad dha̍vi̱ṣya̍m ṛtu̱śo de̍va̱yāna̱ṁ trir mānu̍ṣā̱ḥ pary aśva̱ṁ naya̍nti |
atrā̍ pū̱ṣṇaḥ pra̍tha̱mo bhā̱ga e̍ti ya̱jñaṁ de̱vebhya̍ḥ prative̱daya̍nn a̱jaḥ || RV_1,162.04

hotā̍dhva̱ryur āva̍yā agnimi̱ndho grā̍vagrā̱bha u̱ta śaṁstā̱ suvi̍praḥ |
tena̍ ya̱jñena̱ sva̍raṁkṛtena̱ svi̍ṣṭena va̱kṣaṇā̱ ā pṛ̍ṇadhvam || RV_1,162.05

yū̱pa̱vra̱skā u̱ta ye yū̍pavā̱hāś ca̱ṣāla̱ṁ ye a̍śvayū̱pāya̱ takṣa̍ti |
ye cārva̍te̱ paca̍naṁ sa̱mbhara̍nty u̱to teṣā̍m a̱bhigū̍rtir na invatu || RV_1,162.06

upa̱ prāgā̍t su̱man me̍ 'dhāyi̱ manma̍ de̱vānā̱m āśā̱ upa̍ vī̱tapṛ̍ṣṭhaḥ |
anv e̍na̱ṁ viprā̱ ṛṣa̍yo madanti de̱vānā̍m pu̱ṣṭe ca̍kṛmā su̱bandhu̍m || RV_1,162.07

yad vā̱jino̱ dāma̍ sa̱ṁdāna̱m arva̍to̱ yā śī̍rṣa̱ṇyā̍ raśa̱nā rajju̍r asya |
yad vā̍ ghāsya̱ prabhṛ̍tam ā̱sye̱3̱̍ tṛṇa̱ṁ sarvā̱ tā te̱ api̍ de̱veṣv a̍stu || RV_1,162.08

yad aśva̍sya kra̱viṣo̱ makṣi̱kāśa̱ yad vā̱ svarau̱ svadhi̍tau ri̱ptam asti̍ |
yad dhasta̍yoḥ śami̱tur yan na̱kheṣu̱ sarvā̱ tā te̱ api̍ de̱veṣv a̍stu || RV_1,162.09

yad ūva̍dhyam u̱dara̍syāpa̱vāti̱ ya ā̱masya̍ kra̱viṣo̍ ga̱ndho asti̍ |
su̱kṛ̱tā tac cha̍mi̱tāra̍ḥ kṛṇvantū̱ta medha̍ṁ śṛta̱pāka̍m pacantu || RV_1,162.10

yat te̱ gātrā̍d a̱gninā̍ pa̱cyamā̍nād a̱bhi śūla̱ṁ niha̍tasyāva̱dhāva̍ti |
mā tad bhūmyā̱m ā śri̍ṣa̱n mā tṛṇe̍ṣu de̱vebhya̱s tad u̱śadbhyo̍ rā̱tam a̍stu || RV_1,162.11

ye vā̱jina̍m pari̱paśya̍nti pa̱kvaṁ ya ī̍m ā̱huḥ su̍ra̱bhir nir ha̱reti̍ |
ye cārva̍to māṁsabhi̱kṣām u̱pāsa̍ta u̱to teṣā̍m a̱bhigū̍rtir na invatu || RV_1,162.12

yan nīkṣa̍ṇam mā̱m̐spaca̍nyā u̱khāyā̱ yā pātrā̍ṇi yū̱ṣṇa ā̱seca̍nāni |
ū̱ṣma̱ṇyā̍pi̱dhānā̍ carū̱ṇām a̱ṅkāḥ sū̱nāḥ pari̍ bhūṣa̱nty aśva̍m || RV_1,162.13

ni̱krama̍ṇaṁ ni̱ṣada̍naṁ vi̱varta̍na̱ṁ yac ca̱ paḍbī̍śa̱m arva̍taḥ |
yac ca̍ pa̱pau yac ca̍ ghā̱siṁ ja̱ghāsa̱ sarvā̱ tā te̱ api̍ de̱veṣv a̍stu || RV_1,162.14

mā tvā̱gnir dhva̍nayīd dhū̱maga̍ndhi̱r mokhā bhrāja̍nty a̱bhi vi̍kta̱ jaghri̍ḥ |
i̱ṣṭaṁ vī̱tam a̱bhigū̍rta̱ṁ vaṣa̍ṭkṛta̱ṁ taṁ de̱vāsa̱ḥ prati̍ gṛbhṇa̱nty aśva̍m || RV_1,162.15

yad aśvā̍ya̱ vāsa̍ upastṛ̱ṇanty a̍dhīvā̱saṁ yā hira̍ṇyāny asmai |
sa̱ṁdāna̱m arva̍nta̱m paḍbī̍śam pri̱yā de̱veṣv ā yā̍mayanti || RV_1,162.16

yat te̍ sā̱de maha̍sā̱ śūkṛ̍tasya̱ pārṣṇyā̍ vā̱ kaśa̍yā vā tu̱toda̍ |
sru̱ceva̱ tā ha̱viṣo̍ adhva̱reṣu̱ sarvā̱ tā te̱ brahma̍ṇā sūdayāmi || RV_1,162.17

catu̍striṁśad vā̱jino̍ de̱vaba̍ndho̱r vaṅkrī̱r aśva̍sya̱ svadhi̍ti̱ḥ sam e̍ti |
acchi̍drā̱ gātrā̍ va̱yunā̍ kṛṇota̱ paru̍ṣ-parur anu̱ghuṣyā̱ vi śa̍sta || RV_1,162.18

eka̱s tvaṣṭu̱r aśva̍syā viśa̱stā dvā ya̱ntārā̍ bhavata̱s tatha̍ ṛ̱tuḥ |
yā te̱ gātrā̍ṇām ṛtu̱thā kṛ̱ṇomi̱ tā-tā̱ piṇḍā̍nā̱m pra ju̍homy a̱gnau || RV_1,162.19

mā tvā̍ tapat pri̱ya ā̱tmāpi̱yanta̱m mā svadhi̍tis ta̱nva1̱̍ ā ti̍ṣṭhipat te |
mā te̍ gṛ̱dhnur a̍viśa̱stāti̱hāya̍ chi̱drā gātrā̍ṇy a̱sinā̱ mithū̍ kaḥ || RV_1,162.20

na vā u̍ e̱tan mri̍yase̱ na ri̍ṣyasi de̱vām̐ id e̍ṣi pa̱thibhi̍ḥ su̱gebhi̍ḥ |
harī̍ te̱ yuñjā̱ pṛṣa̍tī abhūtā̱m upā̍sthād vā̱jī dhu̱ri rāsa̍bhasya || RV_1,162.21

su̱gavya̍ṁ no vā̱jī svaśvya̍m pu̱ṁsaḥ pu̱trām̐ u̱ta vi̍śvā̱puṣa̍ṁ ra̱yim |
a̱nā̱gā̱stvaṁ no̱ adi̍tiḥ kṛṇotu kṣa̱traṁ no̱ aśvo̍ vanatāṁ ha̱viṣmā̍n || RV_1,162.22

yad akra̍ndaḥ pratha̱maṁ jāya̍māna u̱dyan sa̍mu̱drād u̱ta vā̱ purī̍ṣāt |
śye̱nasya̍ pa̱kṣā ha̍ri̱ṇasya̍ bā̱hū u̍pa̱stutya̱m mahi̍ jā̱taṁ te̍ arvan || RV_1,163.01

ya̱mena̍ da̱ttaṁ tri̱ta e̍nam āyuna̱g indra̍ eṇam pratha̱mo adhy a̍tiṣṭhat |
ga̱ndha̱rvo a̍sya raśa̱nām a̍gṛbhṇā̱t sūrā̱d aśva̍ṁ vasavo̱ nir a̍taṣṭa || RV_1,163.02

asi̍ ya̱mo asy ā̍di̱tyo a̍rva̱nn asi̍ tri̱to guhye̍na vra̱tena̍ |
asi̱ some̍na sa̱mayā̱ vipṛ̍kta ā̱hus te̱ trīṇi̍ di̱vi bandha̍nāni || RV_1,163.03

trīṇi̍ ta āhur di̱vi bandha̍nāni̱ trīṇy a̱psu trīṇy a̱ntaḥ sa̍mu̱dre |
u̱teva̍ me̱ varu̍ṇaś chantsy arva̱n yatrā̍ ta ā̱huḥ pa̍ra̱maṁ ja̱nitra̍m || RV_1,163.04

i̱mā te̍ vājinn ava̱mārja̍nānī̱mā śa̱phānā̍ṁ sani̱tur ni̱dhānā̍ |
atrā̍ te bha̱drā ra̍śa̱nā a̍paśyam ṛ̱tasya̱ yā a̍bhi̱rakṣa̍nti go̱pāḥ || RV_1,163.05

ā̱tmāna̍ṁ te̱ mana̍sā̱rād a̍jānām a̱vo di̱vā pa̱taya̍ntam pata̱ṁgam |
śiro̍ apaśyam pa̱thibhi̍ḥ su̱gebhi̍r are̱ṇubhi̱r jeha̍mānam pata̱tri || RV_1,163.06

atrā̍ te rū̱pam u̍tta̱mam a̍paśya̱ṁ jigī̍ṣamāṇam i̱ṣa ā pa̱de goḥ |
ya̱dā te̱ marto̱ anu̱ bhoga̱m āna̱ḻ ād id grasi̍ṣṭha̱ oṣa̍dhīr ajīgaḥ || RV_1,163.07

anu̍ tvā̱ ratho̱ anu̱ maryo̍ arva̱nn anu̱ gāvo 'nu̱ bhaga̍ḥ ka̱nīnā̍m |
anu̱ vrātā̍sa̱s tava̍ sa̱khyam ī̍yu̱r anu̍ de̱vā ma̍mire vī̱rya̍ṁ te || RV_1,163.08

hira̍ṇyaśṛ̱ṅgo 'yo̍ asya̱ pādā̱ mano̍javā̱ ava̍ra̱ indra̍ āsīt |
de̱vā id a̍sya havi̱radya̍m āya̱n yo arva̍ntam pratha̱mo a̱dhyati̍ṣṭhat || RV_1,163.09

ī̱rmāntā̍sa̱ḥ sili̍kamadhyamāsa̱ḥ saṁ śūra̍ṇāso di̱vyāso̱ atyā̍ḥ |
ha̱ṁsā i̍va śreṇi̱śo ya̍tante̱ yad ākṣi̍ṣur di̱vyam ajma̱m aśvā̍ḥ || RV_1,163.10

tava̱ śarī̍ram patayi̱ṣṇv a̍rva̱n tava̍ ci̱ttaṁ vāta̍ iva̱ dhrajī̍mān |
tava̱ śṛṅgā̍ṇi̱ viṣṭhi̍tā puru̱trāra̍ṇyeṣu̱ jarbhu̍rāṇā caranti || RV_1,163.11

upa̱ prāgā̱c chasa̍naṁ vā̱jy arvā̍ deva̱drīcā̱ mana̍sā̱ dīdhyā̍naḥ |
a̱jaḥ pu̱ro nī̍yate̱ nābhi̍r a̱syānu̍ pa̱ścāt ka̱vayo̍ yanti re̱bhāḥ || RV_1,163.12

upa̱ prāgā̍t para̱maṁ yat sa̱dhastha̱m arvā̱m̐ acchā̍ pi̱tara̍m mā̱tara̍ṁ ca |
a̱dyā de̱vāñ juṣṭa̍tamo̱ hi ga̱myā athā śā̍ste dā̱śuṣe̱ vāryā̍ṇi || RV_1,163.13

a̱sya vā̱masya̍ pali̱tasya̱ hotu̱s tasya̱ bhrātā̍ madhya̱mo a̱sty aśna̍ḥ |
tṛ̱tīyo̱ bhrātā̍ ghṛ̱tapṛ̍ṣṭho a̱syātrā̍paśyaṁ vi̱śpati̍ṁ sa̱ptapu̍tram || RV_1,164.01

sa̱pta yu̍ñjanti̱ ratha̱m eka̍cakra̱m eko̱ aśvo̍ vahati sa̱ptanā̍mā |
tri̱nābhi̍ ca̱kram a̱jara̍m ana̱rvaṁ yatre̱mā viśvā̱ bhuva̱nādhi̍ ta̱sthuḥ || RV_1,164.02

i̱maṁ ratha̱m adhi̱ ye sa̱pta ta̱sthuḥ sa̱ptaca̍kraṁ sa̱pta va̍ha̱nty aśvā̍ḥ |
sa̱pta svasā̍ro a̱bhi saṁ na̍vante̱ yatra̱ gavā̱ṁ nihi̍tā sa̱pta nāma̍ || RV_1,164.03

ko da̍darśa pratha̱maṁ jāya̍mānam astha̱nvanta̱ṁ yad a̍na̱sthā bibha̍rti |
bhūmyā̱ asu̱r asṛ̍g ā̱tmā kva̍ svi̱t ko vi̱dvāṁsa̱m upa̍ gā̱t praṣṭu̍m e̱tat || RV_1,164.04

pāka̍ḥ pṛcchāmi̱ mana̱sāvi̍jānan de̱vānā̍m e̱nā nihi̍tā pa̱dāni̍ |
va̱tse ba̱ṣkaye 'dhi̍ sa̱pta tantū̱n vi ta̍tnire ka̱vaya̱ ota̱vā u̍ || RV_1,164.05

aci̍kitvāñ ciki̱tuṣa̍ś ci̱d atra̍ ka̱vīn pṛ̍cchāmi vi̱dmane̱ na vi̱dvān |
vi yas ta̱stambha̱ ṣaḻ i̱mā rajā̍ṁsy a̱jasya̍ rū̱pe kim api̍ svi̱d eka̍m || RV_1,164.06

i̱ha bra̍vītu̱ ya ī̍m a̱ṅga vedā̱sya vā̱masya̱ nihi̍tam pa̱daṁ veḥ |
śī̱rṣṇaḥ kṣī̱raṁ du̍hrate̱ gāvo̍ asya va̱vriṁ vasā̍nā uda̱kam pa̱dāpu̍ḥ || RV_1,164.07

mā̱tā pi̱tara̍m ṛ̱ta ā ba̍bhāja dhī̱ty agre̱ mana̍sā̱ saṁ hi ja̱gme |
sā bī̍bha̱tsur garbha̍rasā̱ nivi̍ddhā̱ nama̍svanta̱ id u̍pavā̱kam ī̍yuḥ || RV_1,164.08

yu̱ktā mā̱tāsī̍d dhu̱ri dakṣi̍ṇāyā̱ ati̍ṣṭha̱d garbho̍ vṛja̱nīṣv a̱ntaḥ |
amī̍med va̱tso anu̱ gām a̍paśyad viśvarū̱pya̍ṁ tri̱ṣu yoja̍neṣu || RV_1,164.09

ti̱sro mā̱tṝs trīn pi̱tṝn bibhra̱d eka̍ ū̱rdhvas ta̍sthau̱ nem ava̍ glāpayanti |
ma̱ntraya̍nte di̱vo a̱muṣya̍ pṛ̱ṣṭhe vi̍śva̱vida̱ṁ vāca̱m avi̍śvaminvām || RV_1,164.10

dvāda̍śāraṁ na̱hi taj jarā̍ya̱ varva̍rti ca̱kram pari̱ dyām ṛ̱tasya̍ |
ā pu̱trā a̍gne mithu̱nāso̱ atra̍ sa̱pta śa̱tāni̍ viṁśa̱tiś ca̍ tasthuḥ || RV_1,164.11

pañca̍pādam pi̱tara̱ṁ dvāda̍śākṛtiṁ di̱va ā̍hu̱ḥ pare̱ ardhe̍ purī̱ṣiṇa̍m |
athe̱me a̱nya upa̍re vicakṣa̱ṇaṁ sa̱ptaca̍kre̱ ṣaḻa̍ra āhu̱r arpi̍tam || RV_1,164.12

pañcā̍re ca̱kre pa̍ri̱varta̍māne̱ tasmi̱nn ā ta̍sthu̱r bhuva̍nāni̱ viśvā̍ |
tasya̱ nākṣa̍s tapyate̱ bhūri̍bhāraḥ sa̱nād e̱va na śī̍ryate̱ sanā̍bhiḥ || RV_1,164.13

sane̍mi ca̱kram a̱jara̱ṁ vi vā̍vṛta uttā̱nāyā̱ṁ daśa̍ yu̱ktā va̍hanti |
sūrya̍sya̱ cakṣū̱ raja̍sai̱ty āvṛ̍ta̱ṁ tasmi̱nn ārpi̍tā̱ bhuva̍nāni̱ viśvā̍ || RV_1,164.14

sā̱ka̱ṁjānā̍ṁ sa̱ptatha̍m āhur eka̱jaṁ ṣaḻ id ya̱mā ṛṣa̍yo deva̱jā iti̍ |
teṣā̍m i̱ṣṭāni̱ vihi̍tāni dhāma̱śaḥ sthā̱tre re̍jante̱ vikṛ̍tāni rūpa̱śaḥ || RV_1,164.15

striya̍ḥ sa̱tīs tām̐ u̍ me pu̱ṁsa ā̍hu̱ḥ paśya̍d akṣa̱ṇvān na vi ce̍tad a̱ndhaḥ |
ka̱vir yaḥ pu̱traḥ sa ī̱m ā ci̍keta̱ yas tā vi̍jā̱nāt sa pi̱tuṣ pi̱tāsa̍t || RV_1,164.16

a̱vaḥ pare̍ṇa pa̱ra e̱nāva̍reṇa pa̱dā va̱tsam bibhra̍tī̱ gaur ud a̍sthāt |
sā ka̱drīcī̱ kaṁ svi̱d ardha̱m parā̍gā̱t kva̍ svit sūte na̱hi yū̱the a̱ntaḥ || RV_1,164.17

a̱vaḥ pare̍ṇa pi̱tara̱ṁ yo a̍syānu̱veda̍ pa̱ra e̱nāva̍reṇa |
ka̱vī̱yamā̍na̱ḥ ka i̱ha pra vo̍cad de̱vam mana̱ḥ kuto̱ adhi̱ prajā̍tam || RV_1,164.18

ye a̱rvāñca̱s tām̐ u̱ parā̍ca āhu̱r ye parā̍ñca̱s tām̐ u̍ a̱rvāca̍ āhuḥ |
indra̍ś ca̱ yā ca̱krathu̍ḥ soma̱ tāni̍ dhu̱rā na yu̱ktā raja̍so vahanti || RV_1,164.19

dvā su̍pa̱rṇā sa̱yujā̱ sakhā̍yā samā̱naṁ vṛ̱kṣam pari̍ ṣasvajāte |
tayo̍r a̱nyaḥ pippa̍laṁ svā̱dv atty ana̍śnann a̱nyo a̱bhi cā̍kaśīti || RV_1,164.20

yatrā̍ supa̱rṇā a̱mṛta̍sya bhā̱gam ani̍meṣaṁ vi̱dathā̍bhi̱svara̍nti |
i̱no viśva̍sya̱ bhuva̍nasya go̱pāḥ sa mā̱ dhīra̱ḥ pāka̱m atrā vi̍veśa || RV_1,164.21

yasmi̍n vṛ̱kṣe ma̱dhvada̍ḥ supa̱rṇā ni̍vi̱śante̱ suva̍te̱ cādhi̱ viśve̍ |
tasyed ā̍hu̱ḥ pippa̍laṁ svā̱dv agre̱ tan non na̍śa̱d yaḥ pi̱tara̱ṁ na veda̍ || RV_1,164.22

yad gā̍ya̱tre adhi̍ gāya̱tram āhi̍ta̱ṁ traiṣṭu̍bhād vā̱ traiṣṭu̍bhaṁ ni̱rata̍kṣata |
yad vā̱ jaga̱j jaga̱ty āhi̍tam pa̱daṁ ya it tad vi̱dus te a̍mṛta̱tvam ā̍naśuḥ || RV_1,164.23

gā̱ya̱treṇa̱ prati̍ mimīte a̱rkam a̱rkeṇa̱ sāma̱ traiṣṭu̍bhena vā̱kam |
vā̱kena̍ vā̱kaṁ dvi̱padā̱ catu̍ṣpadā̱kṣare̍ṇa mimate sa̱pta vāṇī̍ḥ || RV_1,164.24

jaga̍tā̱ sindhu̍ṁ di̱vy a̍stabhāyad rathaṁta̱re sūrya̱m pary a̍paśyat |
gā̱ya̱trasya̍ sa̱midha̍s ti̱sra ā̍hu̱s tato̍ ma̱hnā pra ri̍rice mahi̱tvā || RV_1,164.25

upa̍ hvaye su̱dughā̍ṁ dhe̱num e̱tāṁ su̱hasto̍ go̱dhug u̱ta do̍had enām |
śreṣṭha̍ṁ sa̱vaṁ sa̍vi̱tā sā̍viṣan no̱ 'bhī̍ddho gha̱rmas tad u̱ ṣu pra vo̍cam || RV_1,164.26

hi̱ṅkṛ̱ṇva̱tī va̍su̱patnī̱ vasū̍nāṁ va̱tsam i̱cchantī̱ mana̍sā̱bhy āgā̍t |
du̱hām a̱śvibhyā̱m payo̍ a̱ghnyeyaṁ sā va̍rdhatām maha̱te saubha̍gāya || RV_1,164.27

gaur a̍mīme̱d anu̍ va̱tsam mi̱ṣanta̍m mū̱rdhāna̱ṁ hiṅṅ a̍kṛṇo̱n māta̱vā u̍ |
sṛkvā̍ṇaṁ gha̱rmam a̱bhi vā̍vaśā̱nā mimā̍ti mā̱yum paya̍te̱ payo̍bhiḥ || RV_1,164.28

a̱yaṁ sa śi̍ṅkte̱ yena̱ gaur a̱bhīvṛ̍tā̱ mimā̍ti mā̱yuṁ dhva̱sanā̱v adhi̍ śri̱tā |
sā ci̱ttibhi̱r ni hi ca̱kāra̱ martya̍ṁ vi̱dyud bhava̍ntī̱ prati̍ va̱vrim au̍hata || RV_1,164.29

a̱nac cha̍ye tu̱ragā̍tu jī̱vam eja̍d dhru̱vam madhya̱ ā pa̱styā̍nām |
jī̱vo mṛ̱tasya̍ carati sva̱dhābhi̱r ama̍rtyo̱ martye̍nā̱ sayo̍niḥ || RV_1,164.30

apa̍śyaṁ go̱pām ani̍padyamāna̱m ā ca̱ parā̍ ca pa̱thibhi̱ś cara̍ntam |
sa sa̱dhrīcī̱ḥ sa viṣū̍cī̱r vasā̍na̱ ā va̍rīvarti̱ bhuva̍neṣv a̱ntaḥ || RV_1,164.31

ya ī̍ṁ ca̱kāra̱ na so a̱sya ve̍da̱ ya ī̍ṁ da̱darśa̱ hiru̱g in nu tasmā̍t |
sa mā̱tur yonā̱ pari̍vīto a̱ntar ba̍hupra̱jā nirṛ̍ti̱m ā vi̍veśa || RV_1,164.32

dyaur me̍ pi̱tā ja̍ni̱tā nābhi̱r atra̱ bandhu̍r me mā̱tā pṛ̍thi̱vī ma̱hīyam |
u̱ttā̱nayo̍ś ca̱mvo̱3̱̍r yoni̍r a̱ntar atrā̍ pi̱tā du̍hi̱tur garbha̱m ādhā̍t || RV_1,164.33

pṛ̱cchāmi̍ tvā̱ para̱m anta̍m pṛthi̱vyāḥ pṛ̱cchāmi̱ yatra̱ bhuva̍nasya̱ nābhi̍ḥ |
pṛ̱cchāmi̍ tvā̱ vṛṣṇo̱ aśva̍sya̱ reta̍ḥ pṛ̱cchāmi̍ vā̱caḥ pa̍ra̱maṁ vyo̍ma || RV_1,164.34

i̱yaṁ vedi̱ḥ paro̱ anta̍ḥ pṛthi̱vyā a̱yaṁ ya̱jño bhuva̍nasya̱ nābhi̍ḥ |
a̱yaṁ somo̱ vṛṣṇo̱ aśva̍sya̱ reto̍ bra̱hmāyaṁ vā̱caḥ pa̍ra̱maṁ vyo̍ma || RV_1,164.35

sa̱ptārdha̍ga̱rbhā bhuva̍nasya̱ reto̱ viṣṇo̍s tiṣṭhanti pra̱diśā̱ vidha̍rmaṇi |
te dhī̱tibhi̱r mana̍sā̱ te vi̍pa̱ścita̍ḥ pari̱bhuva̱ḥ pari̍ bhavanti vi̱śvata̍ḥ || RV_1,164.36

na vi jā̍nāmi̱ yad i̍ve̱dam asmi̍ ni̱ṇyaḥ saṁna̍ddho̱ mana̍sā carāmi |
ya̱dā māga̍n prathama̱jā ṛ̱tasyād id vā̱co a̍śnuve bhā̱gam a̱syāḥ || RV_1,164.37

apā̱ṅ prāṅ e̍ti sva̱dhayā̍ gṛbhī̱to 'ma̍rtyo̱ martye̍nā̱ sayo̍niḥ |
tā śaśva̍ntā viṣū̱cīnā̍ vi̱yantā̱ ny a1̱̍nyaṁ ci̱kyur na ni ci̍kyur a̱nyam || RV_1,164.38

ṛ̱co a̱kṣare̍ para̱me vyo̍ma̱n yasmi̍n de̱vā adhi̱ viśve̍ niṣe̱duḥ |
yas tan na veda̱ kim ṛ̱cā ka̍riṣyati̱ ya it tad vi̱dus ta i̱me sam ā̍sate || RV_1,164.39

sū̱ya̱va̱sād bhaga̍vatī̱ hi bhū̱yā atho̍ va̱yam bhaga̍vantaḥ syāma |
a̱ddhi tṛṇa̍m aghnye viśva̱dānī̱m piba̍ śu̱ddham u̍da̱kam ā̱cara̍ntī || RV_1,164.40

gau̱rīr mi̍māya sali̱lāni̱ takṣa̱ty eka̍padī dvi̱padī̱ sā catu̍ṣpadī |
a̱ṣṭāpa̍dī̱ nava̍padī babhū̱vuṣī̍ sa̱hasrā̍kṣarā para̱me vyo̍man || RV_1,164.41

tasyā̍ḥ samu̱drā adhi̱ vi kṣa̍ranti̱ tena̍ jīvanti pra̱diśa̱ś cata̍sraḥ |
tata̍ḥ kṣaraty a̱kṣara̱ṁ tad viśva̱m upa̍ jīvati || RV_1,164.42

śa̱ka̱maya̍ṁ dhū̱mam ā̱rād a̍paśyaṁ viṣū̱vatā̍ pa̱ra e̱nāva̍reṇa |
u̱kṣāṇa̱m pṛśni̍m apacanta vī̱rās tāni̱ dharmā̍ṇi pratha̱māny ā̍san || RV_1,164.43

traya̍ḥ ke̱śina̍ ṛtu̱thā vi ca̍kṣate saṁvatsa̱re va̍pata̱ eka̍ eṣām |
viśva̱m eko̍ a̱bhi ca̍ṣṭe̱ śacī̍bhi̱r dhrāji̱r eka̍sya dadṛśe̱ na rū̱pam || RV_1,164.44

ca̱tvāri̱ vāk pari̍mitā pa̱dāni̱ tāni̍ vidur brāhma̱ṇā ye ma̍nī̱ṣiṇa̍ḥ |
guhā̱ trīṇi̱ nihi̍tā̱ neṅga̍yanti tu̱rīya̍ṁ vā̱co ma̍nu̱ṣyā̍ vadanti || RV_1,164.45

indra̍m mi̱traṁ varu̍ṇam a̱gnim ā̍hu̱r atho̍ di̱vyaḥ sa su̍pa̱rṇo ga̱rutmā̍n |
eka̱ṁ sad viprā̍ bahu̱dhā va̍danty a̱gniṁ ya̱mam mā̍ta̱riśvā̍nam āhuḥ || RV_1,164.46

kṛ̱ṣṇaṁ ni̱yāna̱ṁ hara̍yaḥ supa̱rṇā a̱po vasā̍nā̱ diva̱m ut pa̍tanti |
ta āva̍vṛtra̱n sada̍nād ṛ̱tasyād id ghṛ̱tena̍ pṛthi̱vī vy u̍dyate || RV_1,164.47

dvāda̍śa pra̱dhaya̍ś ca̱kram eka̱ṁ trīṇi̱ nabhyā̍ni̱ ka u̱ tac ci̍keta |
tasmi̍n sā̱kaṁ tri̍śa̱tā na śa̱ṅkavo̍ 'rpi̱tāḥ ṣa̱ṣṭir na ca̍lāca̱lāsa̍ḥ || RV_1,164.48

yas te̱ stana̍ḥ śaśa̱yo yo ma̍yo̱bhūr yena̱ viśvā̱ puṣya̍si̱ vāryā̍ṇi |
yo ra̍tna̱dhā va̍su̱vid yaḥ su̱datra̱ḥ sara̍svati̱ tam i̱ha dhāta̍ve kaḥ || RV_1,164.49

ya̱jñena̍ ya̱jñam a̍yajanta de̱vās tāni̱ dharmā̍ṇi pratha̱māny ā̍san |
te ha̱ nāka̍m mahi̱māna̍ḥ sacanta̱ yatra̱ pūrve̍ sā̱dhyāḥ santi̍ de̱vāḥ || RV_1,164.50

sa̱mā̱nam e̱tad u̍da̱kam uc caity ava̱ cāha̍bhiḥ |
bhūmi̍m pa̱rjanyā̱ jinva̍nti̱ diva̍ṁ jinvanty a̱gnaya̍ḥ || RV_1,164.51

di̱vyaṁ su̍pa̱rṇaṁ vā̍ya̱sam bṛ̱hanta̍m a̱pāṁ garbha̍ṁ darśa̱tam oṣa̍dhīnām |
a̱bhī̱pa̱to vṛ̱ṣṭibhi̍s ta̱rpaya̍nta̱ṁ sara̍svanta̱m ava̍se johavīmi || RV_1,164.52

kayā̍ śu̱bhā sava̍yasa̱ḥ sanī̍ḻāḥ samā̱nyā ma̱ruta̱ḥ sam mi̍mikṣuḥ |
kayā̍ ma̱tī kuta̱ etā̍sa e̱te 'rca̍nti̱ śuṣma̱ṁ vṛṣa̍ṇo vasū̱yā || RV_1,165.01

kasya̱ brahmā̍ṇi jujuṣu̱r yuvā̍na̱ḥ ko a̍dhva̱re ma̱ruta̱ ā va̍varta |
śye̱nām̐ i̍va̱ dhraja̍to a̱ntari̍kṣe̱ kena̍ ma̱hā mana̍sā rīramāma || RV_1,165.02

kuta̱s tvam i̍ndra̱ māhi̍na̱ḥ sann eko̍ yāsi satpate̱ kiṁ ta̍ i̱tthā |
sam pṛ̍cchase samarā̱ṇaḥ śu̍bhā̱nair vo̱ces tan no̍ harivo̱ yat te̍ a̱sme || RV_1,165.03

brahmā̍ṇi me ma̱taya̱ḥ śaṁ su̱tāsa̱ḥ śuṣma̍ iyarti̱ prabhṛ̍to me̱ adri̍ḥ |
ā śā̍sate̱ prati̍ haryanty u̱kthemā harī̍ vahata̱s tā no̱ accha̍ || RV_1,165.04

ato̍ va̱yam a̍nta̱mebhi̍r yujā̱nāḥ svakṣa̍trebhis ta̱nva1̱̍ḥ śumbha̍mānāḥ |
maho̍bhi̱r etā̱m̐ upa̍ yujmahe̱ nv indra̍ sva̱dhām anu̱ hi no̍ ba̱bhūtha̍ || RV_1,165.05

kva1̱̍ syā vo̍ marutaḥ sva̱dhāsī̱d yan mām eka̍ṁ sa̱madha̍ttāhi̱hatye̍ |
a̱haṁ hy u1̱̍gras ta̍vi̱ṣas tuvi̍ṣmā̱n viśva̍sya̱ śatro̱r ana̍maṁ vadha̱snaiḥ || RV_1,165.06

bhūri̍ cakartha̱ yujye̍bhir a̱sme sa̍mā̱nebhi̍r vṛṣabha̱ pauṁsye̍bhiḥ |
bhūrī̍ṇi̱ hi kṛ̱ṇavā̍mā śavi̱ṣṭhendra̱ kratvā̍ maruto̱ yad vaśā̍ma || RV_1,165.07

vadhī̍ṁ vṛ̱tram ma̍ruta indri̱yeṇa̱ svena̱ bhāme̍na tavi̱ṣo ba̍bhū̱vān |
a̱ham e̱tā mana̍ve vi̱śvaśca̍ndrāḥ su̱gā a̱paś ca̍kara̱ vajra̍bāhuḥ || RV_1,165.08

anu̍tta̱m ā te̍ maghava̱n naki̱r nu na tvāvā̍m̐ asti de̱vatā̱ vidā̍naḥ |
na jāya̍māno̱ naśa̍te̱ na jā̱to yāni̍ kari̱ṣyā kṛ̍ṇu̱hi pra̍vṛddha || RV_1,165.09

eka̍sya cin me vi̱bhv a1̱̍stv ojo̱ yā nu da̍dhṛ̱ṣvān kṛ̱ṇavai̍ manī̱ṣā |
a̱haṁ hy u1̱̍gro ma̍ruto̱ vidā̍no̱ yāni̱ cyava̱m indra̱ id ī̍śa eṣām || RV_1,165.10

ama̍ndan mā maruta̱ḥ stomo̱ atra̱ yan me̍ nara̱ḥ śrutya̱m brahma̍ ca̱kra |
indrā̍ya̱ vṛṣṇe̱ suma̍khāya̱ mahya̱ṁ sakhye̱ sakhā̍yas ta̱nve̍ ta̱nūbhi̍ḥ || RV_1,165.11

e̱ved e̱te prati̍ mā̱ roca̍mānā̱ ane̍dya̱ḥ śrava̱ eṣo̱ dadhā̍nāḥ |
sa̱ṁcakṣyā̍ marutaś ca̱ndrava̍rṇā̱ acchā̍nta me cha̱dayā̍thā ca nū̱nam || RV_1,165.12

ko nv atra̍ maruto māmahe va̱ḥ pra yā̍tana̱ sakhī̱m̐r acchā̍ sakhāyaḥ |
manmā̍ni citrā apivā̱taya̍nta e̱ṣām bhū̍ta̱ nave̍dā ma ṛ̱tānā̍m || RV_1,165.13

ā yad du̍va̱syād du̱vase̱ na kā̱rur a̱smāñ ca̱kre mā̱nyasya̍ me̱dhā |
o ṣu va̍rtta maruto̱ vipra̱m acche̱mā brahmā̍ṇi jari̱tā vo̍ arcat || RV_1,165.14

e̱ṣa va̱ḥ stomo̍ maruta i̱yaṁ gīr mā̍ndā̱ryasya̍ mā̱nyasya̍ kā̱roḥ |
eṣā yā̍sīṣṭa ta̱nve̍ va̱yāṁ vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num || RV_1,165.15

tan nu vo̍cāma rabha̱sāya̱ janma̍ne̱ pūrva̍m mahi̱tvaṁ vṛ̍ṣa̱bhasya̍ ke̱tave̍ |
ai̱dheva̱ yāma̍n marutas tuviṣvaṇo yu̱dheva̍ śakrās tavi̱ṣāṇi̍ kartana || RV_1,166.01

nitya̱ṁ na sū̱num madhu̱ bibhra̍ta̱ upa̱ krīḻa̍nti krī̱ḻā vi̱dathe̍ṣu̱ ghṛṣva̍yaḥ |
nakṣa̍nti ru̱drā ava̍sā nama̱svina̱ṁ na ma̍rdhanti̱ svata̍vaso havi̱ṣkṛta̍m || RV_1,166.02

yasmā̱ ūmā̍so a̱mṛtā̱ arā̍sata rā̱yas poṣa̍ṁ ca ha̱viṣā̍ dadā̱śuṣe̍ |
u̱kṣanty a̍smai ma̱ruto̍ hi̱tā i̍va pu̱rū rajā̍ṁsi̱ paya̍sā mayo̱bhuva̍ḥ || RV_1,166.03

ā ye rajā̍ṁsi̱ tavi̍ṣībhi̱r avya̍ta̱ pra va̱ evā̍sa̱ḥ svaya̍tāso adhrajan |
bhaya̍nte̱ viśvā̱ bhuva̍nāni ha̱rmyā ci̱tro vo̱ yāma̱ḥ praya̍tāsv ṛ̱ṣṭiṣu̍ || RV_1,166.04

yat tve̱ṣayā̍mā na̱daya̍nta̱ parva̍tān di̱vo vā̍ pṛ̱ṣṭhaṁ naryā̱ acu̍cyavuḥ |
viśvo̍ vo̱ ajma̍n bhayate̱ vana̱spatī̍ rathī̱yantī̍va̱ pra ji̍hīta̱ oṣa̍dhiḥ || RV_1,166.05

yū̱yaṁ na̍ ugrā marutaḥ suce̱tunāri̍ṣṭagrāmāḥ suma̱tim pi̍partana |
yatrā̍ vo di̱dyud rada̍ti̱ krivi̍rdatī ri̱ṇāti̍ pa̱śvaḥ sudhi̍teva ba̱rhaṇā̍ || RV_1,166.06

pra ska̱mbhade̍ṣṇā anava̱bhrarā̍dhaso 'lātṛ̱ṇāso̍ vi̱dathe̍ṣu̱ suṣṭu̍tāḥ |
arca̍nty a̱rkam ma̍di̱rasya̍ pī̱taye̍ vi̱dur vī̱rasya̍ pratha̱māni̱ pauṁsyā̍ || RV_1,166.07

śa̱tabhu̍jibhi̱s tam a̱bhihru̍ter a̱ghāt pū̱rbhī ra̍kṣatā maruto̱ yam āva̍ta |
jana̱ṁ yam u̍grās tavaso virapśinaḥ pā̱thanā̱ śaṁsā̱t tana̍yasya pu̱ṣṭiṣu̍ || RV_1,166.08

viśvā̍ni bha̱drā ma̍ruto̱ rathe̍ṣu vo mitha̱spṛdhye̍va tavi̱ṣāṇy āhi̍tā |
aṁse̱ṣv ā va̱ḥ prapa̍theṣu khā̱dayo 'kṣo̍ vaś ca̱krā sa̱mayā̱ vi vā̍vṛte || RV_1,166.09

bhūrī̍ṇi bha̱drā narye̍ṣu bā̱huṣu̱ vakṣa̍ḥsu ru̱kmā ra̍bha̱sāso̍ a̱ñjaya̍ḥ |
aṁse̱ṣv etā̍ḥ pa̱viṣu̍ kṣu̱rā adhi̱ vayo̱ na pa̱kṣān vy anu̱ śriyo̍ dhire || RV_1,166.10

ma̱hānto̍ ma̱hnā vi̱bhvo̱3̱̍ vibhū̍tayo dūre̱dṛśo̱ ye di̱vyā i̍va̱ stṛbhi̍ḥ |
ma̱ndrāḥ su̍ji̱hvāḥ svari̍tāra ā̱sabhi̱ḥ sammi̍ślā̱ indre̍ ma̱ruta̍ḥ pari̱ṣṭubha̍ḥ || RV_1,166.11

tad va̍ḥ sujātā maruto mahitva̱naṁ dī̱rghaṁ vo̍ dā̱tram adi̍ter iva vra̱tam |
indra̍ś ca̱na tyaja̍sā̱ vi hru̍ṇāti̱ taj janā̍ya̱ yasmai̍ su̱kṛte̱ arā̍dhvam || RV_1,166.12

tad vo̍ jāmi̱tvam ma̍ruta̱ḥ pare̍ yu̱ge pu̱rū yac chaṁsa̍m amṛtāsa̱ āva̍ta |
a̱yā dhi̱yā mana̍ve śru̱ṣṭim āvyā̍ sā̱kaṁ naro̍ da̱ṁsanai̱r ā ci̍kitrire || RV_1,166.13

yena̍ dī̱rgham ma̍rutaḥ śū̱śavā̍ma yu̱ṣmāke̍na̱ parī̍ṇasā turāsaḥ |
ā yat ta̱tana̍n vṛ̱jane̱ janā̍sa e̱bhir ya̱jñebhi̱s tad a̱bhīṣṭi̍m aśyām || RV_1,166.14

e̱ṣa va̱ḥ stomo̍ maruta i̱yaṁ gīr mā̍ndā̱ryasya̍ mā̱nyasya̍ kā̱roḥ |
eṣā yā̍sīṣṭa ta̱nve̍ va̱yāṁ vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num || RV_1,166.15

sa̱hasra̍ṁ ta indro̱tayo̍ naḥ sa̱hasra̱m iṣo̍ harivo gū̱rtata̍māḥ |
sa̱hasra̱ṁ rāyo̍ māda̱yadhyai̍ saha̱sriṇa̱ upa̍ no yantu̱ vājā̍ḥ || RV_1,167.01

ā no 'vo̍bhir ma̱ruto̍ yā̱ntv acchā̱ jyeṣṭhe̍bhir vā bṛ̱haddi̍vaiḥ sumā̱yāḥ |
adha̱ yad e̍ṣāṁ ni̱yuta̍ḥ para̱māḥ sa̍mu̱drasya̍ cid dha̱naya̍nta pā̱re || RV_1,167.02

mi̱myakṣa̱ yeṣu̱ sudhi̍tā ghṛ̱tācī̱ hira̍ṇyanirṇi̱g upa̍rā̱ na ṛ̱ṣṭiḥ |
guhā̱ cara̍ntī̱ manu̍ṣo̱ na yoṣā̍ sa̱bhāva̍tī vida̱thye̍va̱ saṁ vāk || RV_1,167.03

parā̍ śu̱bhrā a̱yāso̍ ya̱vyā sā̍dhāra̱ṇyeva̍ ma̱ruto̍ mimikṣuḥ |
na ro̍da̱sī apa̍ nudanta gho̱rā ju̱ṣanta̱ vṛdha̍ṁ sa̱khyāya̍ de̱vāḥ || RV_1,167.04

joṣa̱d yad ī̍m asu̱ryā̍ sa̱cadhyai̱ viṣi̍tastukā roda̱sī nṛ̱maṇā̍ḥ |
ā sū̱ryeva̍ vidha̱to ratha̍ṁ gāt tve̱ṣapra̍tīkā̱ nabha̍so̱ netyā || RV_1,167.05

āsthā̍payanta yuva̱tiṁ yuvā̍naḥ śu̱bhe nimi̍ślāṁ vi̱dathe̍ṣu pa̱jrām |
a̱rko yad vo̍ maruto ha̱viṣmā̱n gāya̍d gā̱thaṁ su̱taso̍mo duva̱syan || RV_1,167.06

pra taṁ vi̍vakmi̱ vakmyo̱ ya e̍ṣām ma̱rutā̍m mahi̱mā sa̱tyo asti̍ |
sacā̱ yad ī̱ṁ vṛṣa̍maṇā aha̱ṁyuḥ sthi̱rā ci̱j janī̱r vaha̍te subhā̱gāḥ || RV_1,167.07

pānti̍ mi̱trāvaru̍ṇāv ava̱dyāc caya̍ta īm arya̱mo apra̍śastān |
u̱ta cya̍vante̱ acyu̍tā dhru̱vāṇi̍ vāvṛ̱dha ī̍m maruto̱ dāti̍vāraḥ || RV_1,167.08

na̱hī nu vo̍ maruto̱ anty a̱sme ā̱rāttā̍c ci̱c chava̍so̱ anta̍m ā̱puḥ |
te dhṛ̱ṣṇunā̱ śava̍sā śūśu̱vāṁso 'rṇo̱ na dveṣo̍ dhṛṣa̱tā pari̍ ṣṭhuḥ || RV_1,167.09

va̱yam a̱dyendra̍sya̱ preṣṭhā̍ va̱yaṁ śvo vo̍cemahi sama̱rye |
va̱yam pu̱rā mahi̍ ca no̱ anu̱ dyūn tan na̍ ṛbhu̱kṣā na̱rām anu̍ ṣyāt || RV_1,167.10

e̱ṣa va̱ḥ stomo̍ maruta i̱yaṁ gīr mā̍ndā̱ryasya̍ mā̱nyasya̍ kā̱roḥ |
eṣā yā̍sīṣṭa ta̱nve̍ va̱yāṁ vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num || RV_1,167.11

ya̱jñā-ya̍jñā vaḥ sama̱nā tu̍tu̱rvaṇi̱r dhiya̍ṁ-dhiyaṁ vo deva̱yā u̍ dadhidhve |
ā vo̱ 'rvāca̍ḥ suvi̱tāya̱ roda̍syor ma̱he va̍vṛtyā̱m ava̍se suvṛ̱ktibhi̍ḥ || RV_1,168.01

va̱vrāso̱ na ye sva̱jāḥ svata̍vasa̱ iṣa̱ṁ sva̍r abhi̱jāya̍nta̱ dhūta̍yaḥ |
sa̱ha̱sriyā̍so a̱pāṁ normaya̍ ā̱sā gāvo̱ vandyā̍so̱ nokṣaṇa̍ḥ || RV_1,168.02

somā̍so̱ na ye su̱tās tṛ̱ptāṁśa̍vo hṛ̱tsu pī̱tāso̍ du̱vaso̱ nāsa̍te |
aiṣā̱m aṁse̍ṣu ra̱mbhiṇī̍va rārabhe̱ haste̍ṣu khā̱diś ca̍ kṛ̱tiś ca̱ saṁ da̍dhe || RV_1,168.03

ava̱ svayu̍ktā di̱va ā vṛthā̍ yayu̱r ama̍rtyā̱ḥ kaśa̍yā codata̱ tmanā̍ |
a̱re̱ṇava̍s tuvijā̱tā a̍cucyavur dṛ̱ḻhāni̍ cin ma̱ruto̱ bhrāja̍dṛṣṭayaḥ || RV_1,168.04

ko vo̱ 'ntar ma̍ruta ṛṣṭividyuto̱ reja̍ti̱ tmanā̱ hanve̍va ji̱hvayā̍ |
dha̱nva̱cyuta̍ i̱ṣāṁ na yāma̍ni puru̱praiṣā̍ aha̱nyo̱3̱̍ naita̍śaḥ || RV_1,168.05

kva̍ svid a̱sya raja̍so ma̱has para̱ṁ kvāva̍ram maruto̱ yasmi̍nn āya̱ya |
yac cyā̱vaya̍tha vithu̱reva̱ saṁhi̍ta̱ṁ vy adri̍ṇā patatha tve̱ṣam a̍rṇa̱vam || RV_1,168.06

sā̱tir na vo 'ma̍vatī̱ sva̍rvatī tve̱ṣā vipā̍kā maruta̱ḥ pipi̍ṣvatī |
bha̱drā vo̍ rā̱tiḥ pṛ̍ṇa̱to na dakṣi̍ṇā pṛthu̱jrayī̍ asu̱rye̍va̱ jañja̍tī || RV_1,168.07

prati̍ ṣṭobhanti̱ sindha̍vaḥ pa̱vibhyo̱ yad a̱bhriyā̱ṁ vāca̍m udī̱raya̍nti |
ava̍ smayanta vi̱dyuta̍ḥ pṛthi̱vyāṁ yadī̍ ghṛ̱tam ma̱ruta̍ḥ pruṣṇu̱vanti̍ || RV_1,168.08

asū̍ta̱ pṛśni̍r maha̱te raṇā̍ya tve̱ṣam a̱yāsā̍m ma̱rutā̱m anī̍kam |
te sa̍psa̱rāso̍ 'janaya̱ntābhva̱m ād it sva̱dhām i̍ṣi̱rām pary a̍paśyan || RV_1,168.09

e̱ṣa va̱ḥ stomo̍ maruta i̱yaṁ gīr mā̍ndā̱ryasya̍ mā̱nyasya̍ kā̱roḥ |
eṣā yā̍sīṣṭa ta̱nve̍ va̱yāṁ vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num || RV_1,168.10

ma̱haś ci̱t tvam i̍ndra ya̱ta e̱tān ma̱haś ci̍d asi̱ tyaja̍so varū̱tā |
sa no̍ vedho ma̱rutā̍ṁ ciki̱tvān su̱mnā va̍nuṣva̱ tava̱ hi preṣṭhā̍ || RV_1,169.01

ayu̍jran ta indra vi̱śvakṛ̍ṣṭīr vidā̱nāso̍ ni̱ṣṣidho̍ martya̱trā |
ma̱rutā̍m pṛtsu̱tir hāsa̍mānā̱ sva̍rmīḻhasya pra̱dhana̍sya sā̱tau || RV_1,169.02

amya̱k sā ta̍ indra ṛ̱ṣṭir a̱sme sane̱my abhva̍m ma̱ruto̍ junanti |
a̱gniś ci̱d dhi ṣmā̍ta̱se śu̍śu̱kvān āpo̱ na dvī̱paṁ dadha̍ti̱ prayā̍ṁsi || RV_1,169.03

tvaṁ tū na̍ indra̱ taṁ ra̱yiṁ dā̱ oji̍ṣṭhayā̱ dakṣi̍ṇayeva rā̱tim |
stuta̍ś ca̱ yās te̍ ca̱kana̍nta vā̱yoḥ stana̱ṁ na madhva̍ḥ pīpayanta̱ vājai̍ḥ || RV_1,169.04

tve rāya̍ indra to̱śata̍māḥ praṇe̱tāra̱ḥ kasya̍ cid ṛtā̱yoḥ |
te ṣu ṇo̍ ma̱ruto̍ mṛḻayantu̱ ye smā̍ pu̱rā gā̍tū̱yantī̍va de̱vāḥ || RV_1,169.05

prati̱ pra yā̍hīndra mī̱ḻhuṣo̱ nṝn ma̱haḥ pārthi̍ve̱ sada̍ne yatasva |
adha̱ yad e̍ṣām pṛthubu̱dhnāsa̱ etā̍s tī̱rthe nāryaḥ pauṁsyā̍ni ta̱sthuḥ || RV_1,169.06

prati̍ gho̱rāṇā̱m etā̍nām a̱yāsā̍m ma̱rutā̍ṁ śṛṇva āya̱tām u̍pa̱bdiḥ |
ye martya̍m pṛtanā̱yanta̱m ūmai̍r ṛṇā̱vāna̱ṁ na pa̱taya̍nta̱ sargai̍ḥ || RV_1,169.07

tvam māne̍bhya indra vi̱śvaja̍nyā̱ radā̍ ma̱rudbhi̍ḥ śu̱rudho̱ goa̍grāḥ |
stavā̍nebhiḥ stavase deva de̱vair vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num || RV_1,169.08

na nū̱nam asti̱ no śvaḥ kas tad ve̍da̱ yad adbhu̍tam |
a̱nyasya̍ ci̱ttam a̱bhi sa̍ṁca̱reṇya̍m u̱tādhī̍ta̱ṁ vi na̍śyati || RV_1,170.01

kiṁ na̍ indra jighāṁsasi̱ bhrāta̍ro ma̱ruta̱s tava̍ |
tebhi̍ḥ kalpasva sādhu̱yā mā na̍ḥ sa̱mara̍ṇe vadhīḥ || RV_1,170.02

kiṁ no̍ bhrātar agastya̱ sakhā̱ sann ati̍ manyase |
vi̱dmā hi te̱ yathā̱ mano̱ 'smabhya̱m in na di̍tsasi || RV_1,170.03

ara̍ṁ kṛṇvantu̱ vedi̱ṁ sam a̱gnim i̍ndhatām pu̱raḥ |
tatrā̱mṛta̍sya̱ ceta̍naṁ ya̱jñaṁ te̍ tanavāvahai || RV_1,170.04

tvam ī̍śiṣe vasupate̱ vasū̍nā̱ṁ tvam mi̱trāṇā̍m mitrapate̱ dheṣṭha̍ḥ |
indra̱ tvam ma̱rudbhi̱ḥ saṁ va̍da̱svādha̱ prāśā̍na ṛtu̱thā ha̱vīṁṣi̍ || RV_1,170.05

prati̍ va e̱nā nama̍sā̱ham e̍mi sū̱ktena̍ bhikṣe suma̱tiṁ tu̱rāṇā̍m |
ra̱rā̱ṇatā̍ maruto ve̱dyābhi̱r ni heḻo̍ dha̱tta vi mu̍cadhva̱m aśvā̍n || RV_1,171.01

e̱ṣa va̱ḥ stomo̍ maruto̱ nama̍svān hṛ̱dā ta̱ṣṭo mana̍sā dhāyi devāḥ |
upe̱m ā yā̍ta̱ mana̍sā juṣā̱ṇā yū̱yaṁ hi ṣṭhā nama̍sa̱ id vṛ̱dhāsa̍ḥ || RV_1,171.02

stu̱tāso̍ no ma̱ruto̍ mṛḻayantū̱ta stu̱to ma̱ghavā̱ śambha̍viṣṭhaḥ |
ū̱rdhvā na̍ḥ santu ko̱myā vanā̱ny ahā̍ni̱ viśvā̍ maruto jigī̱ṣā || RV_1,171.03

a̱smād a̱haṁ ta̍vi̱ṣād īṣa̍māṇa̱ indrā̍d bhi̱yā ma̍ruto̱ reja̍mānaḥ |
yu̱ṣmabhya̍ṁ ha̱vyā niśi̍tāny āsa̱n tāny ā̱re ca̍kṛmā mṛ̱ḻatā̍ naḥ || RV_1,171.04

yena̱ mānā̍saś ci̱taya̍nta u̱srā vyu̍ṣṭiṣu̱ śava̍sā̱ śaśva̍tīnām |
sa no̍ ma̱rudbhi̍r vṛṣabha̱ śravo̍ dhā u̱gra u̱grebhi̱ḥ sthavi̍raḥ saho̱dāḥ || RV_1,171.05

tvam pā̍hīndra̱ sahī̍yaso̱ nṝn bhavā̍ ma̱rudbhi̱r ava̍yātaheḻāḥ |
su̱pra̱ke̱tebhi̍ḥ sāsa̱hir dadhā̍no vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num || RV_1,171.06

ci̱tro vo̍ 'stu̱ yāma̍ś ci̱tra ū̱tī su̍dānavaḥ |
maru̍to̱ ahi̍bhānavaḥ || RV_1,172.01

ā̱re sā va̍ḥ sudānavo̱ maru̍ta ṛñja̱tī śaru̍ḥ |
ā̱re aśmā̱ yam asya̍tha || RV_1,172.02

tṛ̱ṇa̱ska̱ndasya̱ nu viśa̱ḥ pari̍ vṛṅkta sudānavaḥ |
ū̱rdhvān na̍ḥ karta jī̱vase̍ || RV_1,172.03

gāya̱t sāma̍ nabha̱nya1̱̍ṁ yathā̱ ver arcā̍ma̱ tad vā̍vṛdhā̱naṁ sva̍rvat |
gāvo̍ dhe̱navo̍ ba̱rhiṣy ada̍bdhā̱ ā yat sa̱dmāna̍ṁ di̱vyaṁ vivā̍sān || RV_1,173.01

arca̱d vṛṣā̱ vṛṣa̍bhi̱ḥ svedu̍havyair mṛ̱go nāśno̱ ati̱ yaj ju̍gu̱ryāt |
pra ma̍nda̱yur ma̱nāṁ gū̍rta̱ hotā̱ bhara̍te̱ maryo̍ mithu̱nā yaja̍traḥ || RV_1,173.02

nakṣa̱d dhotā̱ pari̱ sadma̍ mi̱tā yan bhara̱d garbha̱m ā śa̱rada̍ḥ pṛthi̱vyāḥ |
kranda̱d aśvo̱ naya̍māno ru̱vad gaur a̱ntar dū̱to na roda̍sī cara̱d vāk || RV_1,173.03

tā ka̱rmāṣa̍tarāsmai̱ pra cyau̱tnāni̍ deva̱yanto̍ bharante |
jujo̍ṣa̱d indro̍ da̱smava̍rcā̱ nāsa̍tyeva̱ sugmyo̍ rathe̱ṣṭhāḥ || RV_1,173.04

tam u̍ ṣṭu̱hīndra̱ṁ yo ha̱ satvā̱ yaḥ śūro̍ ma̱ghavā̱ yo ra̍the̱ṣṭhāḥ |
pra̱tī̱caś ci̱d yodhī̍yā̱n vṛṣa̍ṇvān vava̱vruṣa̍ś ci̱t tama̍so viha̱ntā || RV_1,173.05

pra yad i̱tthā ma̍hi̱nā nṛbhyo̱ asty ara̱ṁ roda̍sī ka̱kṣye̱3̱̍ nāsmai̍ |
saṁ vi̍vya̱ indro̍ vṛ̱jana̱ṁ na bhūmā̱ bharti̍ sva̱dhāvā̍m̐ opa̱śam i̍va̱ dyām || RV_1,173.06

sa̱matsu̍ tvā śūra sa̱tām u̍rā̱ṇam pra̍pa̱thinta̍mam paritaṁsa̱yadhyai̍ |
sa̱joṣa̍sa̱ indra̱m made̍ kṣo̱ṇīḥ sū̱riṁ ci̱d ye a̍nu̱mada̍nti̱ vājai̍ḥ || RV_1,173.07

e̱vā hi te̱ śaṁ sava̍nā samu̱dra āpo̱ yat ta̍ ā̱su mada̍nti de̱vīḥ |
viśvā̍ te̱ anu̱ joṣyā̍ bhū̱d gauḥ sū̱rīm̐ś ci̱d yadi̍ dhi̱ṣā veṣi̱ janā̍n || RV_1,173.08

asā̍ma̱ yathā̍ suṣa̱khāya̍ ena svabhi̱ṣṭayo̍ na̱rāṁ na śaṁsai̍ḥ |
asa̱d yathā̍ na̱ indro̍ vandane̱ṣṭhās tu̱ro na karma̱ naya̍māna u̱kthā || RV_1,173.09

viṣpa̍rdhaso na̱rāṁ na śaṁsai̍r a̱smākā̍sa̱d indro̱ vajra̍hastaḥ |
mi̱trā̱yuvo̱ na pūrpa̍ti̱ṁ suśi̍ṣṭau madhyā̱yuva̱ upa̍ śikṣanti ya̱jñaiḥ || RV_1,173.10

ya̱jño hi ṣmendra̱ṁ kaś ci̍d ṛ̱ndhañ ju̍hurā̱ṇaś ci̱n mana̍sā pari̱yan |
tī̱rthe nācchā̍ tātṛṣā̱ṇam oko̍ dī̱rgho na si̱dhram ā kṛ̍ṇo̱ty adhvā̍ || RV_1,173.11

mo ṣū ṇa̍ i̱ndrātra̍ pṛ̱tsu de̱vair asti̱ hi ṣmā̍ te śuṣminn ava̱yāḥ |
ma̱haś ci̱d yasya̍ mī̱ḻhuṣo̍ ya̱vyā ha̱viṣma̍to ma̱ruto̱ vanda̍te̱ gīḥ || RV_1,173.12

e̱ṣa stoma̍ indra̱ tubhya̍m a̱sme e̱tena̍ gā̱tuṁ ha̍rivo vido naḥ |
ā no̍ vavṛtyāḥ suvi̱tāya̍ deva vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num || RV_1,173.13

tvaṁ rāje̍ndra̱ ye ca̍ de̱vā rakṣā̱ nṝn pā̱hy a̍sura̱ tvam a̱smān |
tvaṁ satpa̍tir ma̱ghavā̍ na̱s taru̍tra̱s tvaṁ sa̱tyo vasa̍vānaḥ saho̱dāḥ || RV_1,174.01

dano̱ viśa̍ indra mṛ̱dhravā̍caḥ sa̱pta yat pura̱ḥ śarma̱ śāra̍dī̱r dart |
ṛ̱ṇor a̱po a̍nava̱dyārṇā̱ yūne̍ vṛ̱tram pu̍ru̱kutsā̍ya randhīḥ || RV_1,174.02

ajā̱ vṛta̍ indra̱ śūra̍patnī̱r dyāṁ ca̱ yebhi̍ḥ puruhūta nū̱nam |
rakṣo̍ a̱gnim a̱śuṣa̱ṁ tūrva̍yāṇaṁ si̱ṁho na dame̱ apā̍ṁsi̱ vasto̍ḥ || RV_1,174.03

śeṣa̱n nu ta i̍ndra̱ sasmi̱n yonau̱ praśa̍staye̱ pavī̍ravasya ma̱hnā |
sṛ̱jad arṇā̱ṁsy ava̱ yad yu̱dhā gās tiṣṭha̱d dharī̍ dhṛṣa̱tā mṛ̍ṣṭa̱ vājā̍n || RV_1,174.04

vaha̱ kutsa̍m indra̱ yasmi̍ñ cā̱kan syū̍ma̱nyū ṛ̱jrā vāta̱syāśvā̍ |
pra sūra̍ś ca̱kraṁ vṛ̍hatād a̱bhīke̱ 'bhi spṛdho̍ yāsiṣa̱d vajra̍bāhuḥ || RV_1,174.05

ja̱gha̱nvām̐ i̍ndra mi̱trerū̍ñ co̱dapra̍vṛddho harivo̱ adā̍śūn |
pra ye paśya̍nn arya̱maṇa̱ṁ sacā̱yos tvayā̍ śū̱rtā vaha̍mānā̱ apa̍tyam || RV_1,174.06

rapa̍t ka̱vir i̍ndrā̱rkasā̍tau̱ kṣāṁ dā̱sāyo̍pa̱barha̍ṇīṁ kaḥ |
kara̍t ti̱sro ma̱ghavā̱ dānu̍citrā̱ ni du̍ryo̱ṇe kuya̍vācam mṛ̱dhi śre̍t || RV_1,174.07

sanā̱ tā ta̍ indra̱ navyā̱ āgu̱ḥ saho̱ nabho 'vi̍raṇāya pū̱rvīḥ |
bhi̱nat puro̱ na bhido̱ ade̍vīr na̱namo̱ vadha̱r ade̍vasya pī̱yoḥ || RV_1,174.08

tvaṁ dhuni̍r indra̱ dhuni̍matīr ṛ̱ṇor a̱paḥ sī̱rā na srava̍ntīḥ |
pra yat sa̍mu̱dram ati̍ śūra̱ parṣi̍ pā̱rayā̍ tu̱rvaśa̱ṁ yadu̍ṁ sva̱sti || RV_1,174.09

tvam a̱smāka̍m indra vi̱śvadha̍ syā avṛ̱kata̍mo na̱rāṁ nṛ̍pā̱tā |
sa no̱ viśvā̍sāṁ spṛ̱dhāṁ sa̍ho̱dā vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num || RV_1,174.10

matsy apā̍yi te̱ maha̱ḥ pātra̍syeva harivo matsa̱ro mada̍ḥ |
vṛṣā̍ te̱ vṛṣṇa̱ indu̍r vā̱jī sa̍hasra̱sāta̍maḥ || RV_1,175.01

ā na̍s te gantu matsa̱ro vṛṣā̱ mado̱ vare̍ṇyaḥ |
sa̱hāvā̍m̐ indra sāna̱siḥ pṛ̍tanā̱ṣāḻ ama̍rtyaḥ || RV_1,175.02

tvaṁ hi śūra̱ḥ sani̍tā co̱dayo̱ manu̍ṣo̱ ratha̍m |
sa̱hāvā̱n dasyu̍m avra̱tam oṣa̱ḥ pātra̱ṁ na śo̱ciṣā̍ || RV_1,175.03

mu̱ṣā̱ya sūrya̍ṁ kave ca̱kram īśā̍na̱ oja̍sā |
vaha̱ śuṣṇā̍ya va̱dhaṁ kutsa̱ṁ vāta̱syāśvai̍ḥ || RV_1,175.04

śu̱ṣminta̍mo̱ hi te̱ mado̍ dyu̱mninta̍ma u̱ta kratu̍ḥ |
vṛ̱tra̱ghnā va̍rivo̱vidā̍ maṁsī̱ṣṭhā a̍śva̱sāta̍maḥ || RV_1,175.05

yathā̱ pūrve̍bhyo jari̱tṛbhya̍ indra̱ maya̍ i̱vāpo̱ na tṛṣya̍te ba̱bhūtha̍ |
tām anu̍ tvā ni̱vida̍ṁ johavīmi vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num || RV_1,175.06

matsi̍ no̱ vasya̍ïṣṭaya̱ indra̍m indo̱ vṛṣā vi̍śa |
ṛ̱ghā̱yamā̍ṇa invasi̱ śatru̱m anti̱ na vi̍ndasi || RV_1,176.01

tasmi̱nn ā ve̍śayā̱ giro̱ ya eka̍ś carṣaṇī̱nām |
anu̍ sva̱dhā yam u̱pyate̱ yava̱ṁ na carkṛ̍ṣa̱d vṛṣā̍ || RV_1,176.02

yasya̱ viśvā̍ni̱ hasta̍yo̱ḥ pañca̍ kṣitī̱nāṁ vasu̍ |
spā̱śaya̍sva̱ yo a̍sma̱dhrug di̱vyevā̱śani̍r jahi || RV_1,176.03

asu̍nvantaṁ samaṁ jahi dū̱ṇāśa̱ṁ yo na te̱ maya̍ḥ |
a̱smabhya̍m asya̱ veda̍naṁ da̱ddhi sū̱riś ci̍d ohate || RV_1,176.04

āvo̱ yasya̍ dvi̱barha̍so̱ 'rkeṣu̍ sānu̱ṣag asa̍t |
ā̱jāv indra̍syendo̱ prāvo̱ vāje̍ṣu vā̱jina̍m || RV_1,176.05

yathā̱ pūrve̍bhyo jari̱tṛbhya̍ indra̱ maya̍ i̱vāpo̱ na tṛṣya̍te ba̱bhūtha̍ |
tām anu̍ tvā ni̱vida̍ṁ johavīmi vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num || RV_1,176.06

ā ca̍rṣaṇi̱prā vṛ̍ṣa̱bho janā̍nā̱ṁ rājā̍ kṛṣṭī̱nām pu̍ruhū̱ta indra̍ḥ |
stu̱taḥ śra̍va̱syann ava̱sopa̍ ma̱drig yu̱ktvā harī̱ vṛṣa̱ṇā yā̍hy a̱rvāṅ || RV_1,177.01

ye te̱ vṛṣa̍ṇo vṛṣa̱bhāsa̍ indra brahma̱yujo̱ vṛṣa̍rathāso̱ atyā̍ḥ |
tām̐ ā ti̍ṣṭha̱ tebhi̱r ā yā̍hy a̱rvāṅ havā̍mahe tvā su̱ta i̍ndra̱ some̍ || RV_1,177.02

ā ti̍ṣṭha̱ ratha̱ṁ vṛṣa̍ṇa̱ṁ vṛṣā̍ te su̱taḥ soma̱ḥ pari̍ṣiktā̱ madhū̍ni |
yu̱ktvā vṛṣa̍bhyāṁ vṛṣabha kṣitī̱nāṁ hari̍bhyāṁ yāhi pra̱vatopa̍ ma̱drik || RV_1,177.03

a̱yaṁ ya̱jño de̍va̱yā a̱yam mi̱yedha̍ i̱mā brahmā̍ṇy a̱yam i̍ndra̱ soma̍ḥ |
stī̱rṇam ba̱rhir ā tu śa̍kra̱ pra yā̍hi̱ pibā̍ ni̱ṣadya̱ vi mu̍cā̱ harī̍ i̱ha || RV_1,177.04

o suṣṭu̍ta indra yāhy a̱rvāṅ upa̱ brahmā̍ṇi mā̱nyasya̍ kā̱roḥ |
vi̱dyāma̱ vasto̱r ava̍sā gṛ̱ṇanto̍ vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num || RV_1,177.05

yad dha̱ syā ta̍ indra śru̱ṣṭir asti̱ yayā̍ ba̱bhūtha̍ jari̱tṛbhya̍ ū̱tī |
mā na̱ḥ kāma̍m ma̱haya̍nta̱m ā dha̱g viśvā̍ te aśyā̱m pary āpa̍ ā̱yoḥ || RV_1,178.01

na ghā̱ rājendra̱ ā da̍bhan no̱ yā nu svasā̍rā kṛ̱ṇava̍nta̱ yonau̍ |
āpa̍ś cid asmai su̱tukā̍ aveṣa̱n gama̍n na̱ indra̍ḥ sa̱khyā vaya̍ś ca || RV_1,178.02

jetā̱ nṛbhi̱r indra̍ḥ pṛ̱tsu śūra̱ḥ śrotā̱ hava̱ṁ nādha̍mānasya kā̱roḥ |
prabha̍rtā̱ ratha̍ṁ dā̱śuṣa̍ upā̱ka udya̍ntā̱ giro̱ yadi̍ ca̱ tmanā̱ bhūt || RV_1,178.03

e̱vā nṛbhi̱r indra̍ḥ suśrava̱syā pra̍khā̱daḥ pṛ̱kṣo a̱bhi mi̱triṇo̍ bhūt |
sa̱ma̱rya i̱ṣaḥ sta̍vate̱ vivā̍ci satrāka̱ro yaja̍mānasya̱ śaṁsa̍ḥ || RV_1,178.04

tvayā̍ va̱yam ma̍ghavann indra̱ śatrū̍n a̱bhi ṣyā̍ma maha̱to manya̍mānān |
tvaṁ trā̱tā tvam u̍ no vṛ̱dhe bhū̍r vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num || RV_1,178.05

pū̱rvīr a̱haṁ śa̱rada̍ḥ śaśramā̱ṇā do̱ṣā vasto̍r u̱ṣaso̍ ja̱raya̍ntīḥ |
mi̱nāti̱ śriya̍ṁ jari̱mā ta̱nūnā̱m apy ū̱ nu patnī̱r vṛṣa̍ṇo jagamyuḥ || RV_1,179.01

ye ci̱d dhi pūrva̍ ṛta̱sāpa̱ āsa̍n sā̱kaṁ de̱vebhi̱r ava̍dann ṛ̱tāni̍ |
te ci̱d avā̍sur na̱hy anta̍m ā̱puḥ sam ū̱ nu patnī̱r vṛṣa̍bhir jagamyuḥ || RV_1,179.02

na mṛṣā̍ śrā̱ntaṁ yad ava̍nti de̱vā viśvā̱ it spṛdho̍ a̱bhy a̍śnavāva |
jayā̱ved atra̍ śa̱tanī̍tham ā̱jiṁ yat sa̱myañcā̍ mithu̱nāv a̱bhy ajā̍va || RV_1,179.03

na̱dasya̍ mā rudha̱taḥ kāma̱ āga̍nn i̱ta ājā̍to a̱muta̱ḥ kuta̍ś cit |
lopā̍mudrā̱ vṛṣa̍ṇa̱ṁ nī ri̍ṇāti̱ dhīra̱m adhī̍rā dhayati śva̱santa̍m || RV_1,179.04

i̱maṁ nu soma̱m anti̍to hṛ̱tsu pī̱tam upa̍ bruve |
yat sī̱m āga̍ś cakṛ̱mā tat su mṛ̍ḻatu pulu̱kāmo̱ hi martya̍ḥ || RV_1,179.05

a̱gastya̱ḥ khana̍mānaḥ kha̱nitrai̍ḥ pra̱jām apa̍tya̱m bala̍m i̱cchamā̍naḥ |
u̱bhau varṇā̱v ṛṣi̍r u̱graḥ pu̍poṣa sa̱tyā de̱veṣv ā̱śiṣo̍ jagāma || RV_1,179.06

yu̱vo rajā̍ṁsi su̱yamā̍so̱ aśvā̱ ratho̱ yad vā̱m pary arṇā̍ṁsi̱ dīya̍t |
hi̱ra̱ṇyayā̍ vām pa̱vaya̍ḥ pruṣāya̱n madhva̱ḥ piba̍ntā u̱ṣasa̍ḥ sacethe || RV_1,180.01

yu̱vam atya̱syāva̍ nakṣatho̱ yad vipa̍tmano̱ narya̍sya̱ praya̍jyoḥ |
svasā̱ yad vā̍ṁ viśvagūrtī̱ bharā̍ti̱ vājā̱yeṭṭe̍ madhupāv i̱ṣe ca̍ || RV_1,180.02

yu̱vam paya̍ u̱sriyā̍yām adhattam pa̱kvam ā̱māyā̱m ava̱ pūrvya̱ṁ goḥ |
a̱ntar yad va̱nino̍ vām ṛtapsū hvā̱ro na śuci̱r yaja̍te ha̱viṣmā̍n || RV_1,180.03

yu̱vaṁ ha̍ gha̱rmam madhu̍manta̱m atra̍ye̱ 'po na kṣodo̍ 'vṛṇītam e̱ṣe |
tad vā̍ṁ narāv aśvinā̱ paśva̍ïṣṭī̱ rathye̍va ca̱krā prati̍ yanti̱ madhva̍ḥ || RV_1,180.04

ā vā̍ṁ dā̱nāya̍ vavṛtīya dasrā̱ gor ohe̍ṇa tau̱gryo na jivri̍ḥ |
a̱paḥ kṣo̱ṇī sa̍cate̱ māhi̍nā vāṁ jū̱rṇo vā̱m akṣu̱r aṁha̍so yajatrā || RV_1,180.05

ni yad yu̱vethe̍ ni̱yuta̍ḥ sudānū̱ upa̍ sva̱dhābhi̍ḥ sṛjatha̱ḥ pura̍ṁdhim |
preṣa̱d veṣa̱d vāto̱ na sū̱rir ā ma̱he da̍de suvra̱to na vāja̍m || RV_1,180.06

va̱yaṁ ci̱d dhi vā̍ṁ jari̱tāra̍ḥ sa̱tyā vi̍pa̱nyāma̍he̱ vi pa̱ṇir hi̱tāvā̍n |
adhā̍ ci̱d dhi ṣmā̍śvināv anindyā pā̱tho hi ṣmā̍ vṛṣaṇā̱v anti̍devam || RV_1,180.07

yu̱vāṁ ci̱d dhi ṣmā̍śvinā̱v anu̱ dyūn viru̍drasya pra̱srava̍ṇasya sā̱tau |
a̱gastyo̍ na̱rāṁ nṛṣu̱ praśa̍sta̱ḥ kārā̍dhunīva citayat sa̱hasrai̍ḥ || RV_1,180.08

pra yad vahe̍the mahi̱nā ratha̍sya̱ pra sya̍ndrā yātho̱ manu̍ṣo̱ na hotā̍ |
dha̱ttaṁ sū̱ribhya̍ u̱ta vā̱ svaśvya̱ṁ nāsa̍tyā rayi̱ṣāca̍ḥ syāma || RV_1,180.09

taṁ vā̱ṁ ratha̍ṁ va̱yam a̱dyā hu̍vema̱ stomai̍r aśvinā suvi̱tāya̱ navya̍m |
ari̍ṣṭanemi̱m pari̱ dyām i̍yā̱naṁ vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num || RV_1,180.10

kad u̱ preṣṭā̍v i̱ṣāṁ ra̍yī̱ṇām a̍dhva̱ryantā̱ yad u̍nninī̱tho a̱pām |
a̱yaṁ vā̍ṁ ya̱jño a̍kṛta̱ praśa̍sti̱ṁ vasu̍dhitī̱ avi̍tārā janānām || RV_1,181.01

ā vā̱m aśvā̍sa̱ḥ śuca̍yaḥ paya̱spā vāta̍raṁhaso di̱vyāso̱ atyā̍ḥ |
ma̱no̱juvo̱ vṛṣa̍ṇo vī̱tapṛ̍ṣṭhā̱ eha sva̱rājo̍ a̱śvinā̍ vahantu || RV_1,181.02

ā vā̱ṁ ratho̱ 'vani̱r na pra̱vatvā̍n sṛ̱prava̍ndhuraḥ suvi̱tāya̍ gamyāḥ |
vṛṣṇa̍ḥ sthātārā̱ mana̍so̱ javī̍yān ahampū̱rvo ya̍ja̱to dhi̍ṣṇyā̱ yaḥ || RV_1,181.03

i̱heha̍ jā̱tā sam a̍vāvaśītām are̱pasā̍ ta̱nvā̱3̱̍ nāma̍bhi̱ḥ svaiḥ |
ji̱ṣṇur vā̍m a̱nyaḥ suma̍khasya sū̱rir di̱vo a̱nyaḥ su̱bhaga̍ḥ pu̱tra ū̍he || RV_1,181.04

pra vā̍ṁ nice̱ruḥ ka̍ku̱ho vaśā̱m̐ anu̍ pi̱śaṅga̍rūpa̱ḥ sada̍nāni gamyāḥ |
harī̍ a̱nyasya̍ pī̱paya̍nta̱ vājai̍r ma̱thrā rajā̍ṁsy aśvinā̱ vi ghoṣai̍ḥ || RV_1,181.05

pra vā̍ṁ śa̱radvā̍n vṛṣa̱bho na ni̱ṣṣāṭ pū̱rvīr iṣa̍ś carati̱ madhva̍ i̱ṣṇan |
evai̍r a̱nyasya̍ pī̱paya̍nta̱ vājai̱r veṣa̍ntīr ū̱rdhvā na̱dyo̍ na̱ āgu̍ḥ || RV_1,181.06

asa̍rji vā̱ṁ sthavi̍rā vedhasā̱ gīr bā̱ḻhe a̍śvinā tre̱dhā kṣara̍ntī |
upa̍stutāv avata̱ṁ nādha̍māna̱ṁ yāma̱nn ayā̍mañ chṛṇuta̱ṁ hava̍m me || RV_1,181.07

u̱ta syā vā̱ṁ ruśa̍to̱ vapsa̍so̱ gīs tri̍ba̱rhiṣi̱ sada̍si pinvate̱ nṝn |
vṛṣā̍ vām me̱gho vṛ̍ṣaṇā pīpāya̱ gor na seke̱ manu̍ṣo daśa̱syan || RV_1,181.08

yu̱vām pū̱ṣevā̍śvinā̱ pura̍ṁdhir a̱gnim u̱ṣāṁ na ja̍rate ha̱viṣmā̍n |
hu̱ve yad vā̍ṁ variva̱syā gṛ̍ṇā̱no vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num || RV_1,181.09

abhū̍d i̱daṁ va̱yuna̱m o ṣu bhū̍ṣatā̱ ratho̱ vṛṣa̍ṇvā̱n mada̍tā manīṣiṇaḥ |
dhi̱ya̱ṁji̱nvā dhiṣṇyā̍ vi̱śpalā̍vasū di̱vo napā̍tā su̱kṛte̱ śuci̍vratā || RV_1,182.01

indra̍tamā̱ hi dhiṣṇyā̍ ma̱rutta̍mā da̱srā daṁsi̍ṣṭhā ra̱thyā̍ ra̱thīta̍mā |
pū̱rṇaṁ ratha̍ṁ vahethe̱ madhva̱ āci̍ta̱ṁ tena̍ dā̱śvāṁsa̱m upa̍ yātho aśvinā || RV_1,182.02

kim atra̍ dasrā kṛṇutha̱ḥ kim ā̍sāthe̱ jano̱ yaḥ kaś ci̱d aha̍vir mahī̱yate̍ |
ati̍ kramiṣṭaṁ ju̱rata̍m pa̱ṇer asu̱ṁ jyoti̱r viprā̍ya kṛṇutaṁ vaca̱syave̍ || RV_1,182.03

ja̱mbhaya̍tam a̱bhito̱ rāya̍ta̱ḥ śuno̍ ha̱tam mṛdho̍ vi̱dathu̱s tāny a̍śvinā |
vāca̍ṁ-vācaṁ jari̱tū ra̱tninī̍ṁ kṛtam u̱bhā śaṁsa̍ṁ nāsatyāvata̱m mama̍ || RV_1,182.04

yu̱vam e̱taṁ ca̍krathu̱ḥ sindhu̍ṣu pla̱vam ā̍tma̱nvanta̍m pa̱kṣiṇa̍ṁ tau̱gryāya̱ kam |
yena̍ deva̱trā mana̍sā nirū̱hathu̍ḥ supapta̱nī pe̍tathu̱ḥ kṣoda̍so ma̱haḥ || RV_1,182.05

ava̍viddhaṁ tau̱gryam a̱psv a1̱̍ntar a̍nārambha̱ṇe tama̍si̱ pravi̍ddham |
cata̍sro̱ nāvo̱ jaṭha̍lasya̱ juṣṭā̱ ud a̱śvibhyā̍m iṣi̱tāḥ pā̍rayanti || RV_1,182.06

kaḥ svi̍d vṛ̱kṣo niṣṭhi̍to̱ madhye̱ arṇa̍so̱ yaṁ tau̱gryo nā̍dhi̱taḥ pa̱ryaṣa̍svajat |
pa̱rṇā mṛ̱gasya̍ pa̱taro̍r ivā̱rabha̱ ud a̍śvinā ūhathu̱ḥ śroma̍tāya̱ kam || RV_1,182.07

tad vā̍ṁ narā nāsatyā̱v anu̍ ṣyā̱d yad vā̱m mānā̍sa u̱catha̱m avo̍can |
a̱smād a̱dya sada̍saḥ so̱myād ā vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num || RV_1,182.08

taṁ yu̍ñjāthā̱m mana̍so̱ yo javī̍yān trivandhu̱ro vṛ̍ṣaṇā̱ yas tri̍ca̱kraḥ |
yeno̍payā̱thaḥ su̱kṛto̍ duro̱ṇaṁ tri̱dhātu̍nā patatho̱ vir na pa̱rṇaiḥ || RV_1,183.01

su̱vṛd ratho̍ vartate̱ yann a̱bhi kṣāṁ yat tiṣṭha̍tha̱ḥ kratu̍ma̱ntānu̍ pṛ̱kṣe |
vapu̍r vapu̱ṣyā sa̍catām i̱yaṁ gīr di̱vo du̍hi̱troṣasā̍ sacethe || RV_1,183.02

ā ti̍ṣṭhataṁ su̱vṛta̱ṁ yo ratho̍ vā̱m anu̍ vra̱tāni̱ varta̍te ha̱viṣmā̍n |
yena̍ narā nāsatyeṣa̱yadhyai̍ va̱rtir yā̱thas tana̍yāya̱ tmane̍ ca || RV_1,183.03

mā vā̱ṁ vṛko̱ mā vṛ̱kīr ā da̍dharṣī̱n mā pari̍ varktam u̱ta māti̍ dhaktam |
a̱yaṁ vā̍m bhā̱go nihi̍ta i̱yaṁ gīr dasrā̍v i̱me vā̍ṁ ni̱dhayo̱ madhū̍nām || RV_1,183.04

yu̱vāṁ gota̍maḥ purumī̱ḻho atri̱r dasrā̱ hava̱te 'va̍se ha̱viṣmā̍n |
diśa̱ṁ na di̱ṣṭām ṛ̍jū̱yeva̱ yantā me̱ hava̍ṁ nāsa̱tyopa̍ yātam || RV_1,183.05

atā̍riṣma̱ tama̍sas pā̱ram a̱sya prati̍ vā̱ṁ stomo̍ aśvināv adhāyi |
eha yā̍tam pa̱thibhi̍r deva̱yānai̍r vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num || RV_1,183.06

tā vā̍m a̱dya tāv a̍pa̱raṁ hu̍vemo̱cchantyā̍m u̱ṣasi̱ vahni̍r u̱kthaiḥ |
nāsa̍tyā̱ kuha̍ ci̱t santā̍v a̱ryo di̱vo napā̍tā su̱dāsta̍rāya || RV_1,184.01

a̱sme ū̱ ṣu vṛ̍ṣaṇā mādayethā̱m ut pa̱ṇīm̐r ha̍tam ū̱rmyā mada̍ntā |
śru̱tam me̱ accho̍ktibhir matī̱nām eṣṭā̍ narā̱ nice̍tārā ca̱ karṇai̍ḥ || RV_1,184.02

śri̱ye pū̍ṣann iṣu̱kṛte̍va de̱vā nāsa̍tyā vaha̱tuṁ sū̱ryāyā̍ḥ |
va̱cyante̍ vāṁ kaku̱hā a̱psu jā̱tā yu̱gā jū̱rṇeva̱ varu̍ṇasya̱ bhūre̍ḥ || RV_1,184.03

a̱sme sā vā̍m mādhvī rā̱tir a̍stu̱ stoma̍ṁ hinotam mā̱nyasya̍ kā̱roḥ |
anu̱ yad vā̍ṁ śrava̱syā̍ sudānū su̱vīryā̍ya carṣa̱ṇayo̱ mada̍nti || RV_1,184.04

e̱ṣa vā̱ṁ stomo̍ aśvināv akāri̱ māne̍bhir maghavānā suvṛ̱kti |
yā̱taṁ va̱rtis tana̍yāya̱ tmane̍ cā̱gastye̍ nāsatyā̱ mada̍ntā || RV_1,184.05

atā̍riṣma̱ tama̍sas pā̱ram a̱sya prati̍ vā̱ṁ stomo̍ aśvināv adhāyi |
eha yā̍tam pa̱thibhi̍r deva̱yānai̍r vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num || RV_1,184.06

ka̱ta̱rā pūrvā̍ kata̱rāpa̍rā̱yoḥ ka̱thā jā̱te ka̍vaya̱ḥ ko vi ve̍da |
viśva̱ṁ tmanā̍ bibhṛto̱ yad dha̱ nāma̱ vi va̍rtete̱ aha̍nī ca̱kriye̍va || RV_1,185.01

bhūri̱ṁ dve aca̍rantī̱ cara̍ntam pa̱dvanta̱ṁ garbha̍m a̱padī̍ dadhāte |
nitya̱ṁ na sū̱num pi̱tror u̱pasthe̱ dyāvā̱ rakṣa̍tam pṛthivī no̱ abhvā̍t || RV_1,185.02

a̱ne̱ho dā̱tram adi̍ter ana̱rvaṁ hu̱ve sva̍rvad ava̱dhaṁ nama̍svat |
tad ro̍dasī janayataṁ jari̱tre dyāvā̱ rakṣa̍tam pṛthivī no̱ abhvā̍t || RV_1,185.03

ata̍pyamāne̱ ava̱sāva̍ntī̱ anu̍ ṣyāma̱ roda̍sī de̱vapu̍tre |
u̱bhe de̱vānā̍m u̱bhaye̍bhi̱r ahnā̱ṁ dyāvā̱ rakṣa̍tam pṛthivī no̱ abhvā̍t || RV_1,185.04

sa̱ṁgaccha̍māne yuva̱tī sama̍nte̱ svasā̍rā jā̱mī pi̱tror u̱pasthe̍ |
a̱bhi̱jighra̍ntī̱ bhuva̍nasya̱ nābhi̱ṁ dyāvā̱ rakṣa̍tam pṛthivī no̱ abhvā̍t || RV_1,185.05

u̱rvī sadma̍nī bṛha̱tī ṛ̱tena̍ hu̱ve de̱vānā̱m ava̍sā̱ jani̍trī |
da̱dhāte̱ ye a̱mṛta̍ṁ su̱pratī̍ke̱ dyāvā̱ rakṣa̍tam pṛthivī no̱ abhvā̍t || RV_1,185.06

u̱rvī pṛ̱thvī ba̍hu̱le dū̱rea̍nte̱ upa̍ bruve̱ nama̍sā ya̱jñe a̱smin |
da̱dhāte̱ ye su̱bhage̍ su̱pratū̍rtī̱ dyāvā̱ rakṣa̍tam pṛthivī no̱ abhvā̍t || RV_1,185.07

de̱vān vā̱ yac ca̍kṛ̱mā kac ci̱d āga̱ḥ sakhā̍yaṁ vā̱ sada̱m ij jāspa̍tiṁ vā |
i̱yaṁ dhīr bhū̍yā ava̱yāna̍m eṣā̱ṁ dyāvā̱ rakṣa̍tam pṛthivī no̱ abhvā̍t || RV_1,185.08

u̱bhā śaṁsā̱ naryā̱ mām a̍viṣṭām u̱bhe mām ū̱tī ava̍sā sacetām |
bhūri̍ cid a̱ryaḥ su̱dāsta̍rāye̱ṣā mada̍nta iṣayema devāḥ || RV_1,185.09

ṛ̱taṁ di̱ve tad a̍vocam pṛthi̱vyā a̍bhiśrā̱vāya̍ pratha̱maṁ su̍me̱dhāḥ |
pā̱tām a̍va̱dyād du̍ri̱tād a̱bhīke̍ pi̱tā mā̱tā ca̍ rakṣatā̱m avo̍bhiḥ || RV_1,185.10

i̱daṁ dyā̍vāpṛthivī sa̱tyam a̍stu̱ pita̱r māta̱r yad i̱hopa̍bru̱ve vā̍m |
bhū̱taṁ de̱vānā̍m ava̱me avo̍bhir vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num || RV_1,185.11

ā na̱ iḻā̍bhir vi̱dathe̍ suśa̱sti vi̱śvāna̍raḥ savi̱tā de̱va e̍tu |
api̱ yathā̍ yuvāno̱ matsa̍thā no̱ viśva̱ṁ jaga̍d abhipi̱tve ma̍nī̱ṣā || RV_1,186.01

ā no̱ viśva̱ āskrā̍ gamantu de̱vā mi̱tro a̍rya̱mā varu̍ṇaḥ sa̱joṣā̍ḥ |
bhuva̱n yathā̍ no̱ viśve̍ vṛ̱dhāsa̱ḥ kara̍n su̱ṣāhā̍ vithu̱raṁ na śava̍ḥ || RV_1,186.02

preṣṭha̍ṁ vo̱ ati̍thiṁ gṛṇīṣe̱ 'gniṁ śa̱stibhi̍s tu̱rvaṇi̍ḥ sa̱joṣā̍ḥ |
asa̱d yathā̍ no̱ varu̍ṇaḥ sukī̱rtir iṣa̍ś ca parṣad arigū̱rtaḥ sū̱riḥ || RV_1,186.03

upa̍ va̱ eṣe̱ nama̍sā jigī̱ṣoṣāsā̱naktā̍ su̱dughe̍va dhe̱nuḥ |
sa̱mā̱ne aha̍n vi̱mimā̍no a̱rkaṁ viṣu̍rūpe̱ paya̍si̱ sasmi̱nn ūdha̍n || RV_1,186.04

u̱ta no 'hi̍r bu̱dhnyo̱3̱̍ maya̍s ka̱ḥ śiśu̱ṁ na pi̱pyuṣī̍va veti̱ sindhu̍ḥ |
yena̱ napā̍tam a̱pāṁ ju̱nāma̍ mano̱juvo̱ vṛṣa̍ṇo̱ yaṁ vaha̍nti || RV_1,186.05

u̱ta na̍ ī̱ṁ tvaṣṭā ga̱ntv acchā̱ smat sū̱ribhi̍r abhipi̱tve sa̱joṣā̍ḥ |
ā vṛ̍tra̱hendra̍ś carṣaṇi̱prās tu̱viṣṭa̍mo na̱rāṁ na̍ i̱ha ga̍myāḥ || RV_1,186.06

u̱ta na̍ īm ma̱tayo 'śva̍yogā̱ḥ śiśu̱ṁ na gāva̱s taru̍ṇaṁ rihanti |
tam ī̱ṁ giro̱ jana̍yo̱ na patnī̍ḥ sura̱bhiṣṭa̍maṁ na̱rāṁ na̍santa || RV_1,186.07

u̱ta na̍ īm ma̱ruto̍ vṛ̱ddhase̍nā̱ḥ smad roda̍sī̱ sama̍nasaḥ sadantu |
pṛṣa̍daśvāso̱ 'vana̍yo̱ na rathā̍ ri̱śāda̍so mitra̱yujo̱ na de̱vāḥ || RV_1,186.08

pra nu yad e̍ṣām mahi̱nā ci̍ki̱tre pra yu̍ñjate pra̱yuja̱s te su̍vṛ̱kti |
adha̱ yad e̍ṣāṁ su̱dine̱ na śaru̱r viśva̱m eri̍ṇam pruṣā̱yanta̱ senā̍ḥ || RV_1,186.09

pro a̱śvinā̱v ava̍se kṛṇudhva̱m pra pū̱ṣaṇa̱ṁ svata̍vaso̱ hi santi̍ |
a̱dve̱ṣo viṣṇu̱r vāta̍ ṛbhu̱kṣā acchā̍ su̱mnāya̍ vavṛtīya de̱vān || RV_1,186.10

i̱yaṁ sā vo̍ a̱sme dīdhi̍tir yajatrā api̱prāṇī̍ ca̱ sada̍nī ca bhūyāḥ |
ni yā de̱veṣu̱ yata̍te vasū̱yur vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num || RV_1,186.11

pi̱tuṁ nu sto̍ṣam ma̱ho dha̱rmāṇa̱ṁ tavi̍ṣīm |
yasya̍ tri̱to vy oja̍sā vṛ̱traṁ vipa̍rvam a̱rdaya̍t || RV_1,187.01

svādo̍ pito̱ madho̍ pito va̱yaṁ tvā̍ vavṛmahe |
a̱smāka̍m avi̱tā bha̍va || RV_1,187.02

upa̍ naḥ pita̱v ā ca̍ra śi̱vaḥ śi̱vābhi̍r ū̱tibhi̍ḥ |
ma̱yo̱bhur a̍dviṣe̱ṇyaḥ sakhā̍ su̱śevo̱ adva̍yāḥ || RV_1,187.03

tava̱ tye pi̍to̱ rasā̱ rajā̱ṁsy anu̱ viṣṭhi̍tāḥ |
di̱vi vātā̍ iva śri̱tāḥ || RV_1,187.04

tava̱ tye pi̍to̱ dada̍ta̱s tava̍ svādiṣṭha̱ te pi̍to |
pra svā̱dmāno̱ rasā̍nāṁ tuvi̱grīvā̍ iverate || RV_1,187.05

tve pi̍to ma̱hānā̍ṁ de̱vānā̱m mano̍ hi̱tam |
akā̍ri̱ cāru̍ ke̱tunā̱ tavāhi̱m ava̍sāvadhīt || RV_1,187.06

yad a̱do pi̍to̱ aja̍gan vi̱vasva̱ parva̍tānām |
atrā̍ cin no madho pi̱to 'ra̍m bha̱kṣāya̍ gamyāḥ || RV_1,187.07

yad a̱pām oṣa̍dhīnām pari̱ṁśam ā̍ri̱śāma̍he |
vātā̍pe̱ pīva̱ id bha̍va || RV_1,187.08

yat te̍ soma̱ gavā̍śiro̱ yavā̍śiro̱ bhajā̍mahe |
vātā̍pe̱ pīva̱ id bha̍va || RV_1,187.09

ka̱ra̱mbha o̍ṣadhe bhava̱ pīvo̍ vṛ̱kka u̍dāra̱thiḥ |
vātā̍pe̱ pīva̱ id bha̍va || RV_1,187.10

taṁ tvā̍ va̱yam pi̍to̱ vaco̍bhi̱r gāvo̱ na ha̱vyā su̍ṣūdima |
de̱vebhya̍s tvā sadha̱māda̍m a̱smabhya̍ṁ tvā sadha̱māda̍m || RV_1,187.11

sami̍ddho a̱dya rā̍jasi de̱vo de̱vaiḥ sa̍hasrajit |
dū̱to ha̱vyā ka̱vir va̍ha || RV_1,188.01

tanū̍napād ṛ̱taṁ ya̱te madhvā̍ ya̱jñaḥ sam a̍jyate |
dadha̍t saha̱sriṇī̱r iṣa̍ḥ || RV_1,188.02

ā̱juhvā̍no na̱ īḍyo̍ de̱vām̐ ā va̍kṣi ya̱jñiyā̍n |
agne̍ sahasra̱sā a̍si || RV_1,188.03

prā̱cīna̍m ba̱rhir oja̍sā sa̱hasra̍vīram astṛṇan |
yatrā̍dityā vi̱rāja̍tha || RV_1,188.04

vi̱rāṭ sa̱mrāḍ vi̱bhvīḥ pra̱bhvīr ba̱hvīś ca̱ bhūya̍sīś ca̱ yāḥ |
duro̍ ghṛ̱tāny a̍kṣaran || RV_1,188.05

su̱ru̱kme hi su̱peśa̱sādhi̍ śri̱yā vi̱rāja̍taḥ |
u̱ṣāsā̱v eha sī̍datām || RV_1,188.06

pra̱tha̱mā hi su̱vāca̍sā̱ hotā̍rā̱ daivyā̍ ka̱vī |
ya̱jñaṁ no̍ yakṣatām i̱mam || RV_1,188.07

bhāra̱tīḻe̱ sara̍svati̱ yā va̱ḥ sarvā̍ upabru̱ve |
tā na̍ś codayata śri̱ye || RV_1,188.08

tvaṣṭā̍ rū̱pāṇi̱ hi pra̱bhuḥ pa̱śūn viśvā̍n samāna̱je |
teṣā̍ṁ naḥ sphā̱tim ā ya̍ja || RV_1,188.09

upa̱ tmanyā̍ vanaspate̱ pātho̍ de̱vebhya̍ḥ sṛja |
a̱gnir ha̱vyāni̍ siṣvadat || RV_1,188.10

pu̱ro̱gā a̱gnir de̱vānā̍ṁ gāya̱treṇa̱ sam a̍jyate |
svāhā̍kṛtīṣu rocate || RV_1,188.11

agne̱ naya̍ su̱pathā̍ rā̱ye a̱smān viśvā̍ni deva va̱yunā̍ni vi̱dvān |
yu̱yo̱dhy a1̱̍smaj ju̍hurā̱ṇam eno̱ bhūyi̍ṣṭhāṁ te̱ nama̍üktiṁ vidhema || RV_1,189.01

agne̱ tvam pā̍rayā̱ navyo̍ a̱smān sva̱stibhi̱r ati̍ du̱rgāṇi̱ viśvā̍ |
pūś ca̍ pṛ̱thvī ba̍hu̱lā na̍ u̱rvī bhavā̍ to̱kāya̱ tana̍yāya̱ śaṁ yoḥ || RV_1,189.02

agne̱ tvam a̱smad yu̍yo̱dhy amī̍vā̱ ana̍gnitrā a̱bhy ama̍nta kṛ̱ṣṭīḥ |
puna̍r a̱smabhya̍ṁ suvi̱tāya̍ deva̱ kṣāṁ viśve̍bhir a̱mṛte̍bhir yajatra || RV_1,189.03

pā̱hi no̍ agne pā̱yubhi̱r aja̍srair u̱ta pri̱ye sada̍na̱ ā śu̍śu̱kvān |
mā te̍ bha̱yaṁ ja̍ri̱tāra̍ṁ yaviṣṭha nū̱naṁ vi̍da̱n māpa̱raṁ sa̍hasvaḥ || RV_1,189.04

mā no̍ a̱gne 'va̍ sṛjo a̱ghāyā̍vi̱ṣyave̍ ri̱pave̍ du̱cchunā̍yai |
mā da̱tvate̱ daśa̍te̱ mādate̍ no̱ mā rīṣa̍te sahasāva̱n parā̍ dāḥ || RV_1,189.05

vi gha̱ tvāvā̍m̐ ṛtajāta yaṁsad gṛṇā̱no a̍gne ta̱nve̱3̱̍ varū̍tham |
viśvā̍d riri̱kṣor u̱ta vā̍ nini̱tsor a̍bhi̱hrutā̱m asi̱ hi de̍va vi̱ṣpaṭ || RV_1,189.06

tvaṁ tām̐ a̍gna u̱bhayā̱n vi vi̱dvān veṣi̍ prapi̱tve manu̍ṣo yajatra |
a̱bhi̱pi̱tve mana̍ve̱ śāsyo̍ bhūr marmṛ̱jenya̍ u̱śigbhi̱r nākraḥ || RV_1,189.07

avo̍cāma ni̱vaca̍nāny asmi̱n māna̍sya sū̱nuḥ sa̍hasā̱ne a̱gnau |
va̱yaṁ sa̱hasra̱m ṛṣi̍bhiḥ sanema vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num || RV_1,189.08

a̱na̱rvāṇa̍ṁ vṛṣa̱bham ma̱ndraji̍hva̱m bṛha̱spati̍ṁ vardhayā̱ navya̍m a̱rkaiḥ |
gā̱thā̱nya̍ḥ su̱ruco̱ yasya̍ de̱vā ā̍śṛ̱ṇvanti̱ nava̍mānasya̱ martā̍ḥ || RV_1,190.01

tam ṛ̱tviyā̱ upa̱ vāca̍ḥ sacante̱ sargo̱ na yo de̍vaya̱tām asa̍rji |
bṛha̱spati̱ḥ sa hy añjo̱ varā̍ṁsi̱ vibhvābha̍va̱t sam ṛ̱te mā̍ta̱riśvā̍ || RV_1,190.02

upa̍stuti̱ṁ nama̍sa̱ udya̍tiṁ ca̱ śloka̍ṁ yaṁsat savi̱teva̱ pra bā̱hū |
a̱sya kratvā̍ha̱nyo̱3̱̍ yo asti̍ mṛ̱go na bhī̱mo a̍ra̱kṣasa̱s tuvi̍ṣmān || RV_1,190.03

a̱sya śloko̍ di̱vīya̍te pṛthi̱vyām atyo̱ na ya̍ṁsad yakṣa̱bhṛd vice̍tāḥ |
mṛ̱gāṇā̱ṁ na he̱tayo̱ yanti̍ ce̱mā bṛha̱spate̱r ahi̍māyām̐ a̱bhi dyūn || RV_1,190.04

ye tvā̍ devosri̱kam manya̍mānāḥ pā̱pā bha̱dram u̍pa̱jīva̍nti pa̱jrāḥ |
na dū̱ḍhye̱3̱̍ anu̍ dadāsi vā̱mam bṛha̍spate̱ caya̍sa̱ it piyā̍rum || RV_1,190.05

su̱praitu̍ḥ sū̱yava̍so̱ na panthā̍ durni̱yantu̱ḥ pari̍prīto̱ na mi̱traḥ |
a̱na̱rvāṇo̍ a̱bhi ye cakṣa̍te̱ no 'pī̍vṛtā aporṇu̱vanto̍ asthuḥ || RV_1,190.06

saṁ yaṁ stubho̱ 'vana̍yo̱ na yanti̍ samu̱draṁ na sra̱vato̱ rodha̍cakrāḥ |
sa vi̱dvām̐ u̱bhaya̍ṁ caṣṭe a̱ntar bṛha̱spati̱s tara̱ āpa̍ś ca̱ gṛdhra̍ḥ || RV_1,190.07

e̱vā ma̱has tu̍vijā̱tas tuvi̍ṣmā̱n bṛha̱spati̍r vṛṣa̱bho dhā̍yi de̱vaḥ |
sa na̍ḥ stu̱to vī̱rava̍d dhātu̱ goma̍d vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num || RV_1,190.08

kaṅka̍to̱ na kaṅka̱to 'tho̍ satī̱naka̍ṅkataḥ |
dvāv iti̱ pluṣī̱ iti̱ ny a1̱̍dṛṣṭā̍ alipsata || RV_1,191.01

a̱dṛṣṭā̍n hanty āya̱ty atho̍ hanti parāya̱tī |
atho̍ avaghna̱tī ha̱nty atho̍ pinaṣṭi piṁṣa̱tī || RV_1,191.02

śa̱rāsa̱ḥ kuśa̍rāso da̱rbhāsa̍ḥ sai̱ryā u̱ta |
mau̱ñjā a̱dṛṣṭā̍ vairi̱ṇāḥ sarve̍ sā̱kaṁ ny a̍lipsata || RV_1,191.03

ni gāvo̍ go̱ṣṭhe a̍sada̱n ni mṛ̱gāso̍ avikṣata |
ni ke̱tavo̱ janā̍nā̱ṁ ny a1̱̍dṛṣṭā̍ alipsata || RV_1,191.04

e̱ta u̱ tye praty a̍dṛśran prado̱ṣaṁ taska̍rā iva |
adṛ̍ṣṭā̱ viśva̍dṛṣṭā̱ḥ prati̍buddhā abhūtana || RV_1,191.05

dyaur va̍ḥ pi̱tā pṛ̍thi̱vī mā̱tā somo̱ bhrātādi̍ti̱ḥ svasā̍ |
adṛ̍ṣṭā̱ viśva̍dṛṣṭā̱s tiṣṭha̍te̱laya̍tā̱ su ka̍m || RV_1,191.06

ye aṁsyā̱ ye aṅgyā̍ḥ sū̱cīkā̱ ye pra̍kaṅka̱tāḥ |
adṛ̍ṣṭā̱ḥ kiṁ ca̱neha va̱ḥ sarve̍ sā̱kaṁ ni ja̍syata || RV_1,191.07

ut pu̱rastā̱t sūrya̍ eti vi̱śvadṛ̍ṣṭo adṛṣṭa̱hā |
a̱dṛṣṭā̱n sarvā̍ñ ja̱mbhaya̱n sarvā̍ś ca yātudhā̱nya̍ḥ || RV_1,191.08

ud a̍paptad a̱sau sūrya̍ḥ pu̱ru viśvā̍ni̱ jūrva̍n |
ā̱di̱tyaḥ parva̍tebhyo vi̱śvadṛ̍ṣṭo adṛṣṭa̱hā || RV_1,191.09

sūrye̍ vi̱ṣam ā sa̍jāmi̱ dṛti̱ṁ surā̍vato gṛ̱he |
so ci̱n nu na ma̍rāti̱ no va̱yam ma̍rāmā̱re a̍sya̱ yoja̍naṁ hari̱ṣṭhā madhu̍ tvā madhu̱lā ca̍kāra || RV_1,191.10

i̱ya̱tti̱kā śa̍kunti̱kā sa̱kā ja̍ghāsa te vi̱ṣam |
so ci̱n nu na ma̍rāti̱ no va̱yam ma̍rāmā̱re a̍sya̱ yoja̍naṁ hari̱ṣṭhā madhu̍ tvā madhu̱lā ca̍kāra || RV_1,191.11

triḥ sa̱pta vi̍ṣpuliṅga̱kā vi̱ṣasya̱ puṣya̍m akṣan |
tāś ci̱n nu na ma̍ranti̱ no va̱yam ma̍rāmā̱re a̍sya̱ yoja̍naṁ hari̱ṣṭhā madhu̍ tvā madhu̱lā ca̍kāra || RV_1,191.12

na̱vā̱nāṁ na̍vatī̱nāṁ vi̱ṣasya̱ ropu̍ṣīṇām |
sarvā̍sām agrabha̱ṁ nāmā̱re a̍sya̱ yoja̍naṁ hari̱ṣṭhā madhu̍ tvā madhu̱lā ca̍kāra || RV_1,191.13

triḥ sa̱pta ma̍yū̱rya̍ḥ sa̱pta svasā̍ro a̱gruva̍ḥ |
tās te̍ vi̱ṣaṁ vi ja̍bhrira uda̱kaṁ ku̱mbhinī̍r iva || RV_1,191.14

i̱ya̱tta̱kaḥ ku̍ṣumbha̱kas ta̱kam bhi̍na̱dmy aśma̍nā |
tato̍ vi̱ṣam pra vā̍vṛte̱ parā̍cī̱r anu̍ sa̱ṁvata̍ḥ || RV_1,191.15

ku̱ṣu̱mbha̱kas tad a̍bravīd gi̱reḥ pra̍vartamāna̱kaḥ |
vṛści̍kasyāra̱saṁ vi̱ṣam a̍ra̱saṁ vṛ̍ścika te vi̱ṣam || RV_1,191.16

Maṇḍala 2

tvam a̍gne̱ dyubhi̱s tvam ā̍śuśu̱kṣaṇi̱s tvam a̱dbhyas tvam aśma̍na̱s pari̍ |
tvaṁ vane̍bhya̱s tvam oṣa̍dhībhya̱s tvaṁ nṛ̱ṇāṁ nṛ̍pate jāyase̱ śuci̍ḥ || RV_2,001.01

tavā̍gne ho̱traṁ tava̍ po̱tram ṛ̱tviya̱ṁ tava̍ ne̱ṣṭraṁ tvam a̱gnid ṛ̍tāya̱taḥ |
tava̍ praśā̱straṁ tvam a̍dhvarīyasi bra̱hmā cāsi̍ gṛ̱hapa̍tiś ca no̱ dame̍ || RV_2,001.02

tvam a̍gna̱ indro̍ vṛṣa̱bhaḥ sa̱tām a̍si̱ tvaṁ viṣṇu̍r urugā̱yo na̍ma̱sya̍ḥ |
tvam bra̱hmā ra̍yi̱vid bra̍hmaṇas pate̱ tvaṁ vi̍dhartaḥ sacase̱ pura̍ṁdhyā || RV_2,001.03

tvam a̍gne̱ rājā̱ varu̍ṇo dhṛ̱tavra̍ta̱s tvam mi̱tro bha̍vasi da̱sma īḍya̍ḥ |
tvam a̍rya̱mā satpa̍ti̱r yasya̍ sa̱mbhuja̱ṁ tvam aṁśo̍ vi̱dathe̍ deva bhāja̱yuḥ || RV_2,001.04

tvam a̍gne̱ tvaṣṭā̍ vidha̱te su̱vīrya̱ṁ tava̱ gnāvo̍ mitramahaḥ sajā̱tya̍m |
tvam ā̍śu̱hemā̍ rariṣe̱ svaśvya̱ṁ tvaṁ na̱rāṁ śardho̍ asi purū̱vasu̍ḥ || RV_2,001.05

tvam a̍gne ru̱dro asu̍ro ma̱ho di̱vas tvaṁ śardho̱ māru̍tam pṛ̱kṣa ī̍śiṣe |
tvaṁ vātai̍r aru̱ṇair yā̍si śaṁga̱yas tvam pū̱ṣā vi̍dha̱taḥ pā̍si̱ nu tmanā̍ || RV_2,001.06

tvam a̍gne draviṇo̱dā a̍ra̱ṁkṛte̱ tvaṁ de̱vaḥ sa̍vi̱tā ra̍tna̱dhā a̍si |
tvam bhago̍ nṛpate̱ vasva̍ īśiṣe̱ tvam pā̱yur dame̱ yas te 'vi̍dhat || RV_2,001.07

tvām a̍gne̱ dama̱ ā vi̱śpati̱ṁ viśa̱s tvāṁ rājā̍naṁ suvi̱datra̍m ṛñjate |
tvaṁ viśvā̍ni svanīka patyase̱ tvaṁ sa̱hasrā̍ṇi śa̱tā daśa̱ prati̍ || RV_2,001.08

tvām a̍gne pi̱tara̍m i̱ṣṭibhi̱r nara̱s tvām bhrā̱trāya̱ śamyā̍ tanū̱ruca̍m |
tvam pu̱tro bha̍vasi̱ yas te 'vi̍dha̱t tvaṁ sakhā̍ su̱śeva̍ḥ pāsy ā̱dhṛṣa̍ḥ || RV_2,001.09

tvam a̍gna ṛ̱bhur ā̱ke na̍ma̱sya1̱̍s tvaṁ vāja̍sya kṣu̱mato̍ rā̱ya ī̍śiṣe |
tvaṁ vi bhā̱sy anu̍ dakṣi dā̱vane̱ tvaṁ vi̱śikṣu̍r asi ya̱jñam ā̱tani̍ḥ || RV_2,001.10

tvam a̍gne̱ adi̍tir deva dā̱śuṣe̱ tvaṁ hotrā̱ bhāra̍tī vardhase gi̱rā |
tvam iḻā̍ śa̱tahi̍māsi̱ dakṣa̍se̱ tvaṁ vṛ̍tra̱hā va̍supate̱ sara̍svatī || RV_2,001.11

tvam a̍gne̱ subhṛ̍ta utta̱maṁ vaya̱s tava̍ spā̱rhe varṇa̱ ā sa̱ṁdṛśi̱ śriya̍ḥ |
tvaṁ vāja̍ḥ pra̱tara̍ṇo bṛ̱hann a̍si̱ tvaṁ ra̱yir ba̍hu̱lo vi̱śvata̍s pṛ̱thuḥ || RV_2,001.12

tvām a̍gna ādi̱tyāsa̍ ā̱sya1̱̍ṁ tvāṁ ji̱hvāṁ śuca̍yaś cakrire kave |
tvāṁ rā̍ti̱ṣāco̍ adhva̱reṣu̍ saścire̱ tve de̱vā ha̱vir a̍da̱nty āhu̍tam || RV_2,001.13

tve a̍gne̱ viśve̍ a̱mṛtā̍so a̱druha̍ ā̱sā de̱vā ha̱vir a̍da̱nty āhu̍tam |
tvayā̱ martā̍saḥ svadanta āsu̱tiṁ tvaṁ garbho̍ vī̱rudhā̍ṁ jajñiṣe̱ śuci̍ḥ || RV_2,001.14

tvaṁ tān saṁ ca̱ prati̍ cāsi ma̱jmanāgne̍ sujāta̱ pra ca̍ deva ricyase |
pṛ̱kṣo yad atra̍ mahi̱nā vi te̱ bhuva̱d anu̱ dyāvā̍pṛthi̱vī roda̍sī u̱bhe || RV_2,001.15

ye sto̱tṛbhyo̱ goa̍grā̱m aśva̍peśasa̱m agne̍ rā̱tim u̍pasṛ̱janti̍ sū̱raya̍ḥ |
a̱smāñ ca̱ tām̐ś ca̱ pra hi neṣi̱ vasya̱ ā bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ || RV_2,001.16

ya̱jñena̍ vardhata jā̱tave̍dasam a̱gniṁ ya̍jadhvaṁ ha̱viṣā̱ tanā̍ gi̱rā |
sa̱mi̱dhā̱naṁ su̍pra̱yasa̱ṁ sva̍rṇaraṁ dyu̱kṣaṁ hotā̍raṁ vṛ̱jane̍ṣu dhū̱rṣada̍m || RV_2,002.01

a̱bhi tvā̱ naktī̍r u̱ṣaso̍ vavāśi̱re 'gne̍ va̱tsaṁ na svasa̍reṣu dhe̱nava̍ḥ |
di̱va i̱ved a̍ra̱tir mānu̍ṣā yu̱gā kṣapo̍ bhāsi puruvāra sa̱ṁyata̍ḥ || RV_2,002.02

taṁ de̱vā bu̱dhne raja̍saḥ su̱daṁsa̍saṁ di̱vaspṛ̍thi̱vyor a̍ra̱tiṁ ny e̍rire |
ratha̍m iva̱ vedya̍ṁ śu̱kraśo̍ciṣam a̱gnim mi̱traṁ na kṣi̱tiṣu̍ pra̱śaṁsya̍m || RV_2,002.03

tam u̱kṣamā̍ṇa̱ṁ raja̍si̱ sva ā dame̍ ca̱ndram i̍va su̱ruca̍ṁ hvā̱ra ā da̍dhuḥ |
pṛśnyā̍ḥ pata̱raṁ ci̱taya̍ntam a̱kṣabhi̍ḥ pā̱tho na pā̱yuṁ jana̍sī u̱bhe anu̍ || RV_2,002.04

sa hotā̱ viśva̱m pari̍ bhūtv adhva̱raṁ tam u̍ ha̱vyair manu̍ṣa ṛñjate gi̱rā |
hi̱ri̱śi̱pro vṛ̍dhasā̱nāsu̱ jarbhu̍ra̱d dyaur na stṛbhi̍ś citaya̱d roda̍sī̱ anu̍ || RV_2,002.05

sa no̍ re̱vat sa̍midhā̱naḥ sva̱staye̍ saṁdada̱svān ra̱yim a̱smāsu̍ dīdihi |
ā na̍ḥ kṛṇuṣva suvi̱tāya̱ roda̍sī̱ agne̍ ha̱vyā manu̍ṣo deva vī̱taye̍ || RV_2,002.06

dā no̍ agne bṛha̱to dāḥ sa̍ha̱sriṇo̍ du̱ro na vāja̱ṁ śrutyā̱ apā̍ vṛdhi |
prācī̱ dyāvā̍pṛthi̱vī brahma̍ṇā kṛdhi̱ sva1̱̍r ṇa śu̱kram u̱ṣaso̱ vi di̍dyutaḥ || RV_2,002.07

sa i̍dhā̱na u̱ṣaso̱ rāmyā̱ anu̱ sva1̱̍r ṇa dī̍ded aru̱ṣeṇa̍ bhā̱nunā̍ |
hotrā̍bhir a̱gnir manu̍ṣaḥ svadhva̱ro rājā̍ vi̱śām ati̍thi̱ś cāru̍r ā̱yave̍ || RV_2,002.08

e̱vā no̍ agne a̱mṛte̍ṣu pūrvya̱ dhīṣ pī̍pāya bṛ̱haddi̍veṣu̱ mānu̍ṣā |
duhā̍nā dhe̱nur vṛ̱jane̍ṣu kā̱rave̱ tmanā̍ śa̱tina̍m puru̱rūpa̍m i̱ṣaṇi̍ || RV_2,002.09

va̱yam a̍gne̱ arva̍tā vā su̱vīrya̱m brahma̍ṇā vā citayemā̱ janā̱m̐ ati̍ |
a̱smāka̍ṁ dyu̱mnam adhi̱ pañca̍ kṛ̱ṣṭiṣū̱ccā sva1̱̍r ṇa śu̍śucīta du̱ṣṭara̍m || RV_2,002.10

sa no̍ bodhi sahasya pra̱śaṁsyo̱ yasmi̍n sujā̱tā i̱ṣaya̍nta sū̱raya̍ḥ |
yam a̍gne ya̱jñam u̍pa̱yanti̍ vā̱jino̱ nitye̍ to̱ke dī̍di̱vāṁsa̱ṁ sve dame̍ || RV_2,002.11

u̱bhayā̍so jātavedaḥ syāma te sto̱tāro̍ agne sū̱raya̍ś ca̱ śarma̍ṇi |
vasvo̍ rā̱yaḥ pu̍ruśca̱ndrasya̱ bhūya̍saḥ pra̱jāva̍taḥ svapa̱tyasya̍ śagdhi naḥ || RV_2,002.12

ye sto̱tṛbhyo̱ goa̍grā̱m aśva̍peśasa̱m agne̍ rā̱tim u̍pasṛ̱janti̍ sū̱raya̍ḥ |
a̱smāñ ca̱ tām̐ś ca̱ pra hi neṣi̱ vasya̱ ā bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ || RV_2,002.13

sami̍ddho a̱gnir nihi̍taḥ pṛthi̱vyām pra̱tyaṅ viśvā̍ni̱ bhuva̍nāny asthāt |
hotā̍ pāva̱kaḥ pra̱diva̍ḥ sume̱dhā de̱vo de̱vān ya̍jatv a̱gnir arha̍n || RV_2,003.01

narā̱śaṁsa̱ḥ prati̱ dhāmā̍ny a̱ñjan ti̱sro diva̱ḥ prati̍ ma̱hnā sva̱rciḥ |
ghṛ̱ta̱pruṣā̱ mana̍sā ha̱vyam u̱ndan mū̱rdhan ya̱jñasya̱ sam a̍naktu de̱vān || RV_2,003.02

ī̱ḻi̱to a̍gne̱ mana̍sā no̱ arha̍n de̱vān ya̍kṣi̱ mānu̍ṣā̱t pūrvo̍ a̱dya |
sa ā va̍ha ma̱rutā̱ṁ śardho̱ acyu̍ta̱m indra̍ṁ naro barhi̱ṣada̍ṁ yajadhvam || RV_2,003.03

deva̍ barhi̱r vardha̍mānaṁ su̱vīra̍ṁ stī̱rṇaṁ rā̱ye su̱bhara̱ṁ vedy a̱syām |
ghṛ̱tenā̱ktaṁ va̍savaḥ sīdate̱daṁ viśve̍ devā ādityā ya̱jñiyā̍saḥ || RV_2,003.04

vi śra̍yantām urvi̱yā hū̱yamā̍nā̱ dvāro̍ de̱vīḥ su̍prāya̱ṇā namo̍bhiḥ |
vyaca̍svatī̱r vi pra̍thantām aju̱ryā varṇa̍m punā̱nā ya̱śasa̍ṁ su̱vīra̍m || RV_2,003.05

sā̱dhv apā̍ṁsi sa̱natā̍ na ukṣi̱te u̱ṣāsā̱naktā̍ va̱yye̍va raṇvi̱te |
tantu̍ṁ ta̱taṁ sa̱ṁvaya̍ntī samī̱cī ya̱jñasya̱ peśa̍ḥ su̱dughe̱ paya̍svatī || RV_2,003.06

daivyā̱ hotā̍rā pratha̱mā vi̱duṣṭa̍ra ṛ̱ju ya̍kṣata̱ḥ sam ṛ̱cā va̱puṣṭa̍rā |
de̱vān yaja̍ntāv ṛtu̱thā sam a̍ñjato̱ nābhā̍ pṛthi̱vyā adhi̱ sānu̍ṣu tri̱ṣu || RV_2,003.07

sara̍svatī sā̱dhaya̍ntī̱ dhiya̍ṁ na̱ iḻā̍ de̱vī bhāra̍tī vi̱śvatū̍rtiḥ |
ti̱sro de̱vīḥ sva̱dhayā̍ ba̱rhir edam acchi̍dram pāntu śara̱ṇaṁ ni̱ṣadya̍ || RV_2,003.08

pi̱śaṅga̍rūpaḥ su̱bharo̍ vayo̱dhāḥ śru̱ṣṭī vī̱ro jā̍yate de̱vakā̍maḥ |
pra̱jāṁ tvaṣṭā̱ vi ṣya̍tu̱ nābhi̍m a̱sme athā̍ de̱vānā̱m apy e̍tu̱ pātha̍ḥ || RV_2,003.09

vana̱spati̍r avasṛ̱jann upa̍ sthād a̱gnir ha̱viḥ sū̍dayāti̱ pra dhī̱bhiḥ |
tridhā̱ sama̍ktaṁ nayatu prajā̱nan de̱vebhyo̱ daivya̍ḥ śami̱topa̍ ha̱vyam || RV_2,003.10

ghṛ̱tam mi̍mikṣe ghṛ̱tam a̍sya̱ yoni̍r ghṛ̱te śri̱to ghṛ̱tam v a̍sya̱ dhāma̍ |
a̱nu̱ṣva̱dham ā va̍ha mā̱daya̍sva̱ svāhā̍kṛtaṁ vṛṣabha vakṣi ha̱vyam || RV_2,003.11

hu̱ve va̍ḥ su̱dyotmā̍naṁ suvṛ̱ktiṁ vi̱śām a̱gnim ati̍thiṁ supra̱yasa̍m |
mi̱tra i̍va̱ yo di̍dhi̱ṣāyyo̱ bhūd de̱va āde̍ve̱ jane̍ jā̱tave̍dāḥ || RV_2,004.01

i̱maṁ vi̱dhanto̍ a̱pāṁ sa̱dhasthe̍ dvi̱tāda̍dhu̱r bhṛga̍vo vi̱kṣv ā̱3̱̍yoḥ |
e̱ṣa viśvā̍ny a̱bhy a̍stu̱ bhūmā̍ de̱vānā̍m a̱gnir a̍ra̱tir jī̱rāśva̍ḥ || RV_2,004.02

a̱gniṁ de̱vāso̱ mānu̍ṣīṣu vi̱kṣu pri̱yaṁ dhu̍ḥ kṣe̱ṣyanto̱ na mi̱tram |
sa dī̍dayad uśa̱tīr ūrmyā̱ ā da̱kṣāyyo̱ yo dāsva̍te̱ dama̱ ā || RV_2,004.03

a̱sya ra̱ṇvā svasye̍va pu̱ṣṭiḥ saṁdṛ̍ṣṭir asya hiyā̱nasya̱ dakṣo̍ḥ |
vi yo bhari̍bhra̱d oṣa̍dhīṣu ji̱hvām atyo̱ na rathyo̍ dodhavīti̱ vārā̍n || RV_2,004.04

ā yan me̱ abhva̍ṁ va̱nada̱ḥ pana̍nto̱śigbhyo̱ nāmi̍mīta̱ varṇa̍m |
sa ci̱treṇa̍ cikite̱ raṁsu̍ bhā̱sā ju̍ju̱rvām̐ yo muhu̱r ā yuvā̱ bhūt || RV_2,004.05

ā yo vanā̍ tātṛṣā̱ṇo na bhāti̱ vār ṇa pa̱thā rathye̍va svānīt |
kṛ̱ṣṇādhvā̱ tapū̍ ra̱ṇvaś ci̍keta̱ dyaur i̍va̱ smaya̍māno̱ nabho̍bhiḥ || RV_2,004.06

sa yo vy asthā̍d a̱bhi dakṣa̍d u̱rvīm pa̱śur naiti̍ sva̱yur ago̍pāḥ |
a̱gniḥ śo̱ciṣmā̍m̐ ata̱sāny u̱ṣṇan kṛ̱ṣṇavya̍thir asvadaya̱n na bhūma̍ || RV_2,004.07

nū te̱ pūrva̱syāva̍so̱ adhī̍tau tṛ̱tīye̍ vi̱dathe̱ manma̍ śaṁsi |
a̱sme a̍gne sa̱ṁyadvī̍ram bṛ̱hanta̍ṁ kṣu̱manta̱ṁ vāja̍ṁ svapa̱tyaṁ ra̱yiṁ dā̍ḥ || RV_2,004.08

tvayā̱ yathā̍ gṛtsama̱dāso̍ agne̱ guhā̍ va̱nvanta̱ upa̍rām̐ a̱bhi ṣyuḥ |
su̱vīrā̍so abhimāti̱ṣāha̱ḥ smat sū̱ribhyo̍ gṛṇa̱te tad vayo̍ dhāḥ || RV_2,004.09

hotā̍janiṣṭa̱ ceta̍naḥ pi̱tā pi̱tṛbhya̍ ū̱taye̍ |
pra̱yakṣa̱ñ jenya̱ṁ vasu̍ śa̱kema̍ vā̱jino̱ yama̍m || RV_2,005.01

ā yasmi̍n sa̱pta ra̱śmaya̍s ta̱tā ya̱jñasya̍ ne̱tari̍ |
ma̱nu̱ṣvad daivya̍m aṣṭa̱mam potā̱ viśva̱ṁ tad i̍nvati || RV_2,005.02

da̱dha̱nve vā̱ yad ī̱m anu̱ voca̱d brahmā̍ṇi̱ ver u̱ tat |
pari̱ viśvā̍ni̱ kāvyā̍ ne̱miś ca̱kram i̍vābhavat || RV_2,005.03

sā̱kaṁ hi śuci̍nā̱ śuci̍ḥ praśā̱stā kratu̱nāja̍ni |
vi̱dvām̐ a̍sya vra̱tā dhru̱vā va̱yā i̱vānu̍ rohate || RV_2,005.04

tā a̍sya̱ varṇa̍m ā̱yuvo̱ neṣṭu̍ḥ sacanta dhe̱nava̍ḥ |
ku̱vit ti̱sṛbhya̱ ā vara̱ṁ svasā̍ro̱ yā i̱daṁ ya̱yuḥ || RV_2,005.05

yadī̍ mā̱tur upa̱ svasā̍ ghṛ̱tam bhara̱nty asthi̍ta |
tāsā̍m adhva̱ryur āga̍tau̱ yavo̍ vṛ̱ṣṭīva̍ modate || RV_2,005.06

svaḥ svāya̱ dhāya̍se kṛṇu̱tām ṛ̱tvig ṛ̱tvija̍m |
stoma̍ṁ ya̱jñaṁ cād ara̍ṁ va̱nemā̍ rari̱mā va̱yam || RV_2,005.07

yathā̍ vi̱dvām̐ ara̱ṁ kara̱d viśve̍bhyo yaja̱tebhya̍ḥ |
a̱yam a̍gne̱ tve api̱ yaṁ ya̱jñaṁ ca̍kṛ̱mā va̱yam || RV_2,005.08

i̱mām me̍ agne sa̱midha̍m i̱mām u̍pa̱sada̍ṁ vaneḥ |
i̱mā u̱ ṣu śru̍dhī̱ gira̍ḥ || RV_2,006.01

a̱yā te̍ agne vidhe̱morjo̍ napā̱d aśva̍miṣṭe |
e̱nā sū̱ktena̍ sujāta || RV_2,006.02

taṁ tvā̍ gī̱rbhir girva̍ṇasaṁ draviṇa̱syuṁ dra̍viṇodaḥ |
sa̱pa̱ryema̍ sapa̱ryava̍ḥ || RV_2,006.03

sa bo̍dhi sū̱rir ma̱ghavā̱ vasu̍pate̱ vasu̍dāvan |
yu̱yo̱dhy a1̱̍smad dveṣā̍ṁsi || RV_2,006.04

sa no̍ vṛ̱ṣṭiṁ di̱vas pari̱ sa no̱ vāja̍m ana̱rvāṇa̍m |
sa na̍ḥ saha̱sriṇī̱r iṣa̍ḥ || RV_2,006.05

īḻā̍nāyāva̱syave̱ yavi̍ṣṭha dūta no gi̱rā |
yaji̍ṣṭha hota̱r ā ga̍hi || RV_2,006.06

a̱ntar hy a̍gna̱ īya̍se vi̱dvāñ janmo̱bhayā̍ kave |
dū̱to janye̍va̱ mitrya̍ḥ || RV_2,006.07

sa vi̱dvām̐ ā ca̍ piprayo̱ yakṣi̍ cikitva ānu̱ṣak |
ā cā̱smin sa̍tsi ba̱rhiṣi̍ || RV_2,006.08

śreṣṭha̍ṁ yaviṣṭha bhāra̱tāgne̍ dyu̱manta̱m ā bha̍ra |
vaso̍ puru̱spṛha̍ṁ ra̱yim || RV_2,007.01

mā no̱ arā̍tir īśata de̱vasya̱ martya̍sya ca |
parṣi̱ tasyā̍ u̱ta dvi̱ṣaḥ || RV_2,007.02

viśvā̍ u̱ta tvayā̍ va̱yaṁ dhārā̍ uda̱nyā̍ iva |
ati̍ gāhemahi̱ dviṣa̍ḥ || RV_2,007.03

śuci̍ḥ pāvaka̱ vandyo 'gne̍ bṛ̱had vi ro̍case |
tvaṁ ghṛ̱tebhi̱r āhu̍taḥ || RV_2,007.04

tvaṁ no̍ asi bhāra̱tāgne̍ va̱śābhi̍r u̱kṣabhi̍ḥ |
a̱ṣṭāpa̍dībhi̱r āhu̍taḥ || RV_2,007.05

drva̍nnaḥ sa̱rpirā̍sutiḥ pra̱tno hotā̱ vare̍ṇyaḥ |
saha̍sas pu̱tro adbhu̍taḥ || RV_2,007.06

vā̱ja̱yann i̍va̱ nū rathā̱n yogā̍m̐ a̱gner upa̍ stuhi |
ya̱śasta̍masya mī̱ḻhuṣa̍ḥ || RV_2,008.01

yaḥ su̍nī̱tho da̍dā̱śuṣe̍ 'ju̱ryo ja̱raya̍nn a̱rim |
cāru̍pratīka̱ āhu̍taḥ || RV_2,008.02

ya u̍ śri̱yā dame̱ṣv ā do̱ṣoṣasi̍ praśa̱syate̍ |
yasya̍ vra̱taṁ na mīya̍te || RV_2,008.03

ā yaḥ sva1̱̍r ṇa bhā̱nunā̍ ci̱tro vi̱bhāty a̱rciṣā̍ |
a̱ñjā̱no a̱jarai̍r a̱bhi || RV_2,008.04

atri̱m anu̍ sva̱rājya̍m a̱gnim u̱kthāni̍ vāvṛdhuḥ |
viśvā̱ adhi̱ śriyo̍ dadhe || RV_2,008.05

a̱gner indra̍sya̱ soma̍sya de̱vānā̍m ū̱tibhi̍r va̱yam |
ari̍ṣyantaḥ sacemahy a̱bhi ṣyā̍ma pṛtanya̱taḥ || RV_2,008.06

ni hotā̍ hotṛ̱ṣada̍ne̱ vidā̍nas tve̱ṣo dī̍di̱vām̐ a̍sadat su̱dakṣa̍ḥ |
ada̍bdhavratapramati̱r vasi̍ṣṭhaḥ sahasrambha̱raḥ śuci̍jihvo a̱gniḥ || RV_2,009.01

tvaṁ dū̱tas tvam u̍ naḥ para̱spās tvaṁ vasya̱ ā vṛ̍ṣabha praṇe̱tā |
agne̍ to̱kasya̍ na̱s tane̍ ta̱nūnā̱m apra̍yuccha̱n dīdya̍d bodhi go̱pāḥ || RV_2,009.02

vi̱dhema̍ te para̱me janma̍nn agne vi̱dhema̱ stomai̱r ava̍re sa̱dhasthe̍ |
yasmā̱d yone̍r u̱dāri̍thā̱ yaje̱ tam pra tve ha̱vīṁṣi̍ juhure̱ sami̍ddhe || RV_2,009.03

agne̱ yaja̍sva ha̱viṣā̱ yajī̍yāñ chru̱ṣṭī de̱ṣṇam a̱bhi gṛ̍ṇīhi̱ rādha̍ḥ |
tvaṁ hy asi̍ rayi̱patī̍ rayī̱ṇāṁ tvaṁ śu̱krasya̱ vaca̍so ma̱notā̍ || RV_2,009.04

u̱bhaya̍ṁ te̱ na kṣī̍yate vasa̱vya̍ṁ di̱ve-di̍ve̱ jāya̍mānasya dasma |
kṛ̱dhi kṣu̱manta̍ṁ jari̱tāra̍m agne kṛ̱dhi pati̍ṁ svapa̱tyasya̍ rā̱yaḥ || RV_2,009.05

sainānī̍kena suvi̱datro̍ a̱sme yaṣṭā̍ de̱vām̐ āya̍jiṣṭhaḥ sva̱sti |
ada̍bdho go̱pā u̱ta na̍ḥ para̱spā agne̍ dyu̱mad u̱ta re̱vad di̍dīhi || RV_2,009.06

jo̱hūtro̍ a̱gniḥ pra̍tha̱maḥ pi̱teve̱ḻas pa̱de manu̍ṣā̱ yat sami̍ddhaḥ |
śriya̱ṁ vasā̍no a̱mṛto̱ vice̍tā marmṛ̱jenya̍ḥ śrava̱sya1̱̍ḥ sa vā̱jī || RV_2,010.01

śrū̱yā a̱gniś ci̱trabhā̍nu̱r hava̍m me̱ viśvā̍bhir gī̱rbhir a̱mṛto̱ vice̍tāḥ |
śyā̱vā ratha̍ṁ vahato̱ rohi̍tā vo̱tāru̱ṣāha̍ cakre̱ vibhṛ̍traḥ || RV_2,010.02

u̱ttā̱nāyā̍m ajanaya̱n suṣū̍ta̱m bhuva̍d a̱gniḥ pu̍ru̱peśā̍su̱ garbha̍ḥ |
śiri̍ṇāyāṁ cid a̱ktunā̱ maho̍bhi̱r apa̍rīvṛto vasati̱ prace̍tāḥ || RV_2,010.03

jigha̍rmy a̱gniṁ ha̱viṣā̍ ghṛ̱tena̍ pratikṣi̱yanta̱m bhuva̍nāni̱ viśvā̍ |
pṛ̱thuṁ ti̍ra̱ścā vaya̍sā bṛ̱hanta̱ṁ vyaci̍ṣṭha̱m annai̍ rabha̱saṁ dṛśā̍nam || RV_2,010.04

ā vi̱śvata̍ḥ pra̱tyañca̍ṁ jigharmy ara̱kṣasā̱ mana̍sā̱ taj ju̍ṣeta |
marya̍śrīḥ spṛha̱yadva̍rṇo a̱gnir nābhi̱mṛśe̍ ta̱nvā̱3̱̍ jarbhu̍rāṇaḥ || RV_2,010.05

jñe̱yā bhā̱gaṁ sa̍hasā̱no vare̍ṇa̱ tvādū̍tāso manu̱vad va̍dema |
anū̍nam a̱gniṁ ju̱hvā̍ vaca̱syā ma̍dhu̱pṛca̍ṁ dhana̱sā jo̍havīmi || RV_2,010.06

śru̱dhī hava̍m indra̱ mā ri̍ṣaṇya̱ḥ syāma̍ te dā̱vane̱ vasū̍nām |
i̱mā hi tvām ūrjo̍ va̱rdhaya̍nti vasū̱yava̱ḥ sindha̍vo̱ na kṣara̍ntaḥ || RV_2,011.01

sṛ̱jo ma̱hīr i̍ndra̱ yā api̍nva̱ḥ pari̍ṣṭhitā̱ ahi̍nā śūra pū̱rvīḥ |
ama̍rtyaṁ cid dā̱sam manya̍māna̱m avā̍bhinad u̱kthair vā̍vṛdhā̱naḥ || RV_2,011.02

u̱ktheṣv in nu śū̍ra̱ yeṣu̍ cā̱kan stome̍ṣv indra ru̱driye̍ṣu ca |
tubhyed e̱tā yāsu̍ mandasā̱naḥ pra vā̱yave̍ sisrate̱ na śu̱bhrāḥ || RV_2,011.03

śu̱bhraṁ nu te̱ śuṣma̍ṁ va̱rdhaya̍ntaḥ śu̱bhraṁ vajra̍m bā̱hvor dadhā̍nāḥ |
śu̱bhras tvam i̍ndra vāvṛdhā̱no a̱sme dāsī̱r viśa̱ḥ sūrye̍ṇa sahyāḥ || RV_2,011.04

guhā̍ hi̱taṁ guhya̍ṁ gū̱ḻham a̱psv apī̍vṛtam mā̱yina̍ṁ kṣi̱yanta̍m |
u̱to a̱po dyāṁ ta̍sta̱bhvāṁsa̱m aha̱nn ahi̍ṁ śūra vī̱rye̍ṇa || RV_2,011.05

stavā̱ nu ta̍ indra pū̱rvyā ma̱hāny u̱ta sta̍vāma̱ nūta̍nā kṛ̱tāni̍ |
stavā̱ vajra̍m bā̱hvor u̱śanta̱ṁ stavā̱ harī̱ sūrya̍sya ke̱tū || RV_2,011.06

harī̱ nu ta̍ indra vā̱jaya̍ntā ghṛta̱ścuta̍ṁ svā̱ram a̍svārṣṭām |
vi sa̍ma̱nā bhūmi̍r aprathi̱ṣṭāra̍ṁsta̱ parva̍taś cit sari̱ṣyan || RV_2,011.07

ni parva̍taḥ sā̱dy apra̍yuccha̱n sam mā̱tṛbhi̍r vāvaśā̱no a̍krān |
dū̱re pā̱re vāṇī̍ṁ va̱rdhaya̍nta̱ indre̍ṣitāṁ dha̱mani̍m papratha̱n ni || RV_2,011.08

indro̍ ma̱hāṁ sindhu̍m ā̱śayā̍nam māyā̱vina̍ṁ vṛ̱tram a̍sphura̱n niḥ |
are̍jetā̱ṁ roda̍sī bhiyā̱ne kani̍kradato̱ vṛṣṇo̍ asya̱ vajrā̍t || RV_2,011.09

aro̍ravī̱d vṛṣṇo̍ asya̱ vajro 'mā̍nuṣa̱ṁ yan mānu̍ṣo ni̱jūrvā̍t |
ni mā̱yino̍ dāna̱vasya̍ mā̱yā apā̍dayat papi̱vān su̱tasya̍ || RV_2,011.10

pibā̍-pi̱bed i̍ndra śūra̱ soma̱m manda̍ntu tvā ma̱ndina̍ḥ su̱tāsa̍ḥ |
pṛ̱ṇanta̍s te ku̱kṣī va̍rdhayantv i̱tthā su̱taḥ pau̱ra indra̍m āva || RV_2,011.11

tve i̱ndrāpy a̍bhūma̱ viprā̱ dhiya̍ṁ vanema ṛta̱yā sapa̍ntaḥ |
a̱va̱syavo̍ dhīmahi̱ praśa̍stiṁ sa̱dyas te̍ rā̱yo dā̱vane̍ syāma || RV_2,011.12

syāma̱ te ta̍ indra̱ ye ta̍ ū̱tī a̍va̱syava̱ ūrja̍ṁ va̱rdhaya̍ntaḥ |
śu̱ṣminta̍ma̱ṁ yaṁ cā̱kanā̍ma devā̱sme ra̱yiṁ rā̍si vī̱rava̍ntam || RV_2,011.13

rāsi̱ kṣaya̱ṁ rāsi̍ mi̱tram a̱sme rāsi̱ śardha̍ indra̱ māru̍taṁ naḥ |
sa̱joṣa̍so̱ ye ca̍ mandasā̱nāḥ pra vā̱yava̍ḥ pā̱nty agra̍ṇītim || RV_2,011.14

vyantv in nu yeṣu̍ mandasā̱nas tṛ̱pat soma̍m pāhi dra̱hyad i̍ndra |
a̱smān su pṛ̱tsv ā ta̍ru̱trāva̍rdhayo̱ dyām bṛ̱hadbhi̍r a̱rkaiḥ || RV_2,011.15

bṛ̱hanta̱ in nu ye te̍ tarutro̱kthebhi̍r vā su̱mnam ā̱vivā̍sān |
stṛ̱ṇā̱nāso̍ ba̱rhiḥ pa̱styā̍va̱t tvotā̱ id i̍ndra̱ vāja̍m agman || RV_2,011.16

u̱greṣv in nu śū̍ra mandasā̱nas trika̍drukeṣu pāhi̱ soma̍m indra |
pra̱dodhu̍va̱c chmaśru̍ṣu prīṇā̱no yā̱hi hari̍bhyāṁ su̱tasya̍ pī̱tim || RV_2,011.17

dhi̱ṣvā śava̍ḥ śūra̱ yena̍ vṛ̱tram a̱vābhi̍na̱d dānu̍m aurṇavā̱bham |
apā̍vṛṇo̱r jyoti̱r āryā̍ya̱ ni sa̍vya̱taḥ sā̍di̱ dasyu̍r indra || RV_2,011.18

sane̍ma̱ ye ta̍ ū̱tibhi̱s tara̍nto̱ viśvā̱ḥ spṛdha̱ ārye̍ṇa̱ dasyū̍n |
a̱smabhya̱ṁ tat tvā̱ṣṭraṁ vi̱śvarū̍pa̱m ara̍ndhayaḥ sā̱khyasya̍ tri̱tāya̍ || RV_2,011.19

a̱sya su̍vā̱nasya̍ ma̱ndina̍s tri̱tasya̱ ny arbu̍daṁ vāvṛdhā̱no a̍staḥ |
ava̍rtaya̱t sūryo̱ na ca̱kram bhi̱nad va̱lam indro̱ aṅgi̍rasvān || RV_2,011.20

nū̱naṁ sā te̱ prati̱ vara̍ṁ jari̱tre du̍hī̱yad i̍ndra̱ dakṣi̍ṇā ma̱ghonī̍ |
śikṣā̍ sto̱tṛbhyo̱ māti̍ dha̱g bhago̍ no bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ || RV_2,011.21

yo jā̱ta e̱va pra̍tha̱mo mana̍svān de̱vo de̱vān kratu̍nā pa̱ryabhū̍ṣat |
yasya̱ śuṣmā̱d roda̍sī̱ abhya̍setāṁ nṛ̱mṇasya̍ ma̱hnā sa ja̍nāsa̱ indra̍ḥ || RV_2,012.01

yaḥ pṛ̍thi̱vīṁ vyatha̍mānā̱m adṛ̍ṁha̱d yaḥ parva̍tā̱n praku̍pitā̱m̐ ara̍mṇāt |
yo a̱ntari̍kṣaṁ vima̱me varī̍yo̱ yo dyām asta̍bhnā̱t sa ja̍nāsa̱ indra̍ḥ || RV_2,012.02

yo ha̱tvāhi̱m ari̍ṇāt sa̱pta sindhū̱n yo gā u̱dāja̍d apa̱dhā va̱lasya̍ |
yo aśma̍nor a̱ntar a̱gniṁ ja̱jāna̍ sa̱ṁvṛk sa̱matsu̱ sa ja̍nāsa̱ indra̍ḥ || RV_2,012.03

yene̱mā viśvā̱ cyava̍nā kṛ̱tāni̱ yo dāsa̱ṁ varṇa̱m adha̍ra̱ṁ guhāka̍ḥ |
śva̱ghnīva̱ yo ji̍gī̱vām̐l la̱kṣam āda̍d a̱ryaḥ pu̱ṣṭāni̱ sa ja̍nāsa̱ indra̍ḥ || RV_2,012.04

yaṁ smā̍ pṛ̱cchanti̱ kuha̱ seti̍ gho̱ram u̱tem ā̍hu̱r naiṣo a̱stīty e̍nam |
so a̱ryaḥ pu̱ṣṭīr vija̍ i̱vā mi̍nāti̱ śrad a̍smai dhatta̱ sa ja̍nāsa̱ indra̍ḥ || RV_2,012.05

yo ra̱dhrasya̍ codi̱tā yaḥ kṛ̱śasya̱ yo bra̱hmaṇo̱ nādha̍mānasya kī̱reḥ |
yu̱ktagrā̍vṇo̱ yo̍ 'vi̱tā su̍śi̱praḥ su̱taso̍masya̱ sa ja̍nāsa̱ indra̍ḥ || RV_2,012.06

yasyāśvā̍saḥ pra̱diśi̱ yasya̱ gāvo̱ yasya̱ grāmā̱ yasya̱ viśve̱ rathā̍saḥ |
yaḥ sūrya̱ṁ ya u̱ṣasa̍ṁ ja̱jāna̱ yo a̱pāṁ ne̱tā sa ja̍nāsa̱ indra̍ḥ || RV_2,012.07

yaṁ kranda̍sī saṁya̱tī vi̱hvaye̍te̱ pare 'va̍ra u̱bhayā̍ a̱mitrā̍ḥ |
sa̱mā̱naṁ ci̱d ratha̍m ātasthi̱vāṁsā̱ nānā̍ havete̱ sa ja̍nāsa̱ indra̍ḥ || RV_2,012.08

yasmā̱n na ṛ̱te vi̱jaya̍nte̱ janā̍so̱ yaṁ yudhya̍mānā̱ ava̍se̱ hava̍nte |
yo viśva̍sya prati̱māna̍m ba̱bhūva̱ yo a̍cyuta̱cyut sa ja̍nāsa̱ indra̍ḥ || RV_2,012.09

yaḥ śaśva̍to̱ mahy eno̱ dadhā̍nā̱n ama̍nyamānā̱ñ charvā̍ ja̱ghāna̍ |
yaḥ śardha̍te̱ nānu̱dadā̍ti śṛ̱dhyāṁ yo dasyo̍r ha̱ntā sa ja̍nāsa̱ indra̍ḥ || RV_2,012.10

yaḥ śamba̍ra̱m parva̍teṣu kṣi̱yanta̍ṁ catvāri̱ṁśyāṁ śa̱rady a̱nvavi̍ndat |
o̱jā̱yamā̍na̱ṁ yo ahi̍ṁ ja̱ghāna̱ dānu̱ṁ śayā̍na̱ṁ sa ja̍nāsa̱ indra̍ḥ || RV_2,012.11

yaḥ sa̱ptara̍śmir vṛṣa̱bhas tuvi̍ṣmān a̱vāsṛ̍ja̱t sarta̍ve sa̱pta sindhū̍n |
yo rau̍hi̱ṇam asphu̍ra̱d vajra̍bāhu̱r dyām ā̱roha̍nta̱ṁ sa ja̍nāsa̱ indra̍ḥ || RV_2,012.12

dyāvā̍ cid asmai pṛthi̱vī na̍mete̱ śuṣmā̍c cid asya̱ parva̍tā bhayante |
yaḥ so̍ma̱pā ni̍ci̱to vajra̍bāhu̱r yo vajra̍hasta̱ḥ sa ja̍nāsa̱ indra̍ḥ || RV_2,012.13

yaḥ su̱nvanta̱m ava̍ti̱ yaḥ paca̍nta̱ṁ yaḥ śaṁsa̍nta̱ṁ yaḥ śa̍śamā̱nam ū̱tī |
yasya̱ brahma̱ vardha̍na̱ṁ yasya̱ somo̱ yasye̱daṁ rādha̱ḥ sa ja̍nāsa̱ indra̍ḥ || RV_2,012.14

yaḥ su̍nva̱te paca̍te du̱dhra ā ci̱d vāja̱ṁ darda̍rṣi̱ sa kilā̍si sa̱tyaḥ |
va̱yaṁ ta̍ indra vi̱śvaha̍ pri̱yāsa̍ḥ su̱vīrā̍so vi̱datha̱m ā va̍dema || RV_2,012.15

ṛ̱tur jani̍trī̱ tasyā̍ a̱pas pari̍ ma̱kṣū jā̱ta āvi̍śa̱d yāsu̱ vardha̍te |
tad ā̍ha̱nā a̍bhavat pi̱pyuṣī̱ payo̱ 'ṁśoḥ pī̱yūṣa̍m pratha̱maṁ tad u̱kthya̍m || RV_2,013.01

sa̱dhrīm ā ya̍nti̱ pari̱ bibhra̍tī̱ḥ payo̍ vi̱śvapsnyā̍ya̱ pra bha̍ranta̱ bhoja̍nam |
sa̱mā̱no adhvā̍ pra̱vatā̍m anu̱ṣyade̱ yas tākṛ̍ṇoḥ pratha̱maṁ sāsy u̱kthya̍ḥ || RV_2,013.02

anv eko̍ vadati̱ yad dadā̍ti̱ tad rū̱pā mi̱nan tada̍pā̱ eka̍ īyate |
viśvā̱ eka̍sya vi̱nuda̍s titikṣate̱ yas tākṛ̍ṇoḥ pratha̱maṁ sāsy u̱kthya̍ḥ || RV_2,013.03

pra̱jābhya̍ḥ pu̱ṣṭiṁ vi̱bhaja̍nta āsate ra̱yim i̍va pṛ̱ṣṭham pra̱bhava̍ntam āya̱te |
asi̍nva̱n daṁṣṭrai̍ḥ pi̱tur a̍tti̱ bhoja̍na̱ṁ yas tākṛ̍ṇoḥ pratha̱maṁ sāsy u̱kthya̍ḥ || RV_2,013.04

adhā̍kṛṇoḥ pṛthi̱vīṁ sa̱ṁdṛśe̍ di̱ve yo dhau̍tī̱nām a̍hiha̱nn āri̍ṇak pa̱thaḥ |
taṁ tvā̱ stome̍bhir u̱dabhi̱r na vā̱jina̍ṁ de̱vaṁ de̱vā a̍jana̱n sāsy u̱kthya̍ḥ || RV_2,013.05

yo bhoja̍naṁ ca̱ daya̍se ca̱ vardha̍nam ā̱rdrād ā śuṣka̱m madhu̍mad du̱dohi̍tha |
sa śe̍va̱dhiṁ ni da̍dhiṣe vi̱vasva̍ti̱ viśva̱syaika̍ īśiṣe̱ sāsy u̱kthya̍ḥ || RV_2,013.06

yaḥ pu̱ṣpiṇī̍ś ca pra̱sva̍ś ca̱ dharma̱ṇādhi̱ dāne̱ vy a1̱̍vanī̱r adhā̍rayaḥ |
yaś cāsa̍mā̱ aja̍no di̱dyuto̍ di̱va u̱rur ū̱rvām̐ a̱bhita̱ḥ sāsy u̱kthya̍ḥ || RV_2,013.07

yo nā̍rma̱raṁ sa̱hava̍su̱ṁ niha̍ntave pṛ̱kṣāya̍ ca dā̱save̍śāya̱ cāva̍haḥ |
ū̱rjaya̍ntyā̱ apa̍riviṣṭam ā̱sya̍m u̱taivādya pu̍rukṛ̱t sāsy u̱kthya̍ḥ || RV_2,013.08

śa̱taṁ vā̱ yasya̱ daśa̍ sā̱kam ādya̱ eka̍sya śru̱ṣṭau yad dha̍ co̱dam āvi̍tha |
a̱ra̱jjau dasyū̱n sam u̍nab da̱bhīta̍ye suprā̱vyo̍ abhava̱ḥ sāsy u̱kthya̍ḥ || RV_2,013.09

viśved anu̍ rodha̱nā a̍sya̱ pauṁsya̍ṁ da̱dur a̍smai dadhi̱re kṛ̱tnave̱ dhana̍m |
ṣaḻ a̍stabhnā vi̱ṣṭira̱ḥ pañca̍ sa̱ṁdṛśa̱ḥ pari̍ pa̱ro a̍bhava̱ḥ sāsy u̱kthya̍ḥ || RV_2,013.10

su̱pra̱vā̱ca̱naṁ tava̍ vīra vī̱rya1̱̍ṁ yad eke̍na̱ kratu̍nā vi̱ndase̱ vasu̍ |
jā̱tūṣṭhi̍rasya̱ pra vaya̱ḥ saha̍svato̱ yā ca̱kartha̱ sendra̱ viśvā̍sy u̱kthya̍ḥ || RV_2,013.11

ara̍maya̱ḥ sara̍pasa̱s tarā̍ya̱ kaṁ tu̱rvīta̍ye ca va̱yyā̍ya ca sru̱tim |
nī̱cā santa̱m ud a̍nayaḥ parā̱vṛja̱m prāndhaṁ śro̱ṇaṁ śra̱vaya̱n sāsy u̱kthya̍ḥ || RV_2,013.12

a̱smabhya̱ṁ tad va̍so dā̱nāya̱ rādha̱ḥ sam a̍rthayasva ba̱hu te̍ vasa̱vya̍m |
indra̱ yac ci̱traṁ śra̍va̱syā anu̱ dyūn bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ || RV_2,013.13

adhva̍ryavo̱ bhara̱tendrā̍ya̱ soma̱m āma̍trebhiḥ siñcatā̱ madya̱m andha̍ḥ |
kā̱mī hi vī̱raḥ sada̍m asya pī̱tiṁ ju̱hota̱ vṛṣṇe̱ tad id e̱ṣa va̍ṣṭi || RV_2,014.01

adhva̍ryavo̱ yo a̱po va̍vri̱vāṁsa̍ṁ vṛ̱traṁ ja̱ghānā̱śanye̍va vṛ̱kṣam |
tasmā̍ e̱tam bha̍rata tadva̱śāya̍m̐ e̱ṣa indro̍ arhati pī̱tim a̍sya || RV_2,014.02

adhva̍ryavo̱ yo dṛbhī̍kaṁ ja̱ghāna̱ yo gā u̱dāja̱d apa̱ hi va̱laṁ vaḥ |
tasmā̍ e̱tam a̱ntari̍kṣe̱ na vāta̱m indra̱ṁ somai̱r orṇu̍ta̱ jūr na vastrai̍ḥ || RV_2,014.03

adhva̍ryavo̱ ya ura̍ṇaṁ ja̱ghāna̱ nava̍ ca̱khvāṁsa̍ṁ nava̱tiṁ ca̍ bā̱hūn |
yo arbu̍da̱m ava̍ nī̱cā ba̍bā̱dhe tam indra̱ṁ soma̍sya bhṛ̱the hi̍nota || RV_2,014.04

adhva̍ryavo̱ yaḥ sv aśna̍ṁ ja̱ghāna̱ yaḥ śuṣṇa̍m a̱śuṣa̱ṁ yo vya̍ṁsam |
yaḥ pipru̱ṁ namu̍ci̱ṁ yo ru̍dhi̱krāṁ tasmā̱ indrā̱yāndha̍so juhota || RV_2,014.05

adhva̍ryavo̱ yaḥ śa̱taṁ śamba̍rasya̱ puro̍ bi̱bhedāśma̍neva pū̱rvīḥ |
yo va̱rcina̍ḥ śa̱tam indra̍ḥ sa̱hasra̍m a̱pāva̍pa̱d bhara̍tā̱ soma̍m asmai || RV_2,014.06

adhva̍ryavo̱ yaḥ śa̱tam ā sa̱hasra̱m bhūmyā̍ u̱pasthe 'va̍paj jagha̱nvān |
kutsa̍syā̱yor a̍tithi̱gvasya̍ vī̱rān ny āvṛ̍ṇa̱g bhara̍tā̱ soma̍m asmai || RV_2,014.07

adhva̍ryavo̱ yan na̍raḥ kā̱mayā̍dhve śru̱ṣṭī vaha̍nto naśathā̱ tad indre̍ |
gabha̍stipūtam bharata śru̱tāyendrā̍ya̱ soma̍ṁ yajyavo juhota || RV_2,014.08

adhva̍ryava̱ḥ karta̍nā śru̱ṣṭim a̍smai̱ vane̱ nipū̍ta̱ṁ vana̱ un na̍yadhvam |
ju̱ṣā̱ṇo hastya̍m a̱bhi vā̍vaśe va̱ indrā̍ya̱ soma̍m madi̱raṁ ju̍hota || RV_2,014.09

adhva̍ryava̱ḥ paya̱sodha̱r yathā̱ goḥ some̍bhir īm pṛṇatā bho̱jam indra̍m |
vedā̱ham a̍sya̱ nibhṛ̍tam ma e̱tad ditsa̍nta̱m bhūyo̍ yaja̱taś ci̍keta || RV_2,014.10

adhva̍ryavo̱ yo di̱vyasya̱ vasvo̱ yaḥ pārthi̍vasya̱ kṣamya̍sya̱ rājā̍ |
tam ūrda̍ra̱ṁ na pṛ̍ṇatā̱ yave̱nendra̱ṁ some̍bhi̱s tad apo̍ vo astu || RV_2,014.11

a̱smabhya̱ṁ tad va̍so dā̱nāya̱ rādha̱ḥ sam a̍rthayasva ba̱hu te̍ vasa̱vya̍m |
indra̱ yac ci̱traṁ śra̍va̱syā anu̱ dyūn bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ || RV_2,014.12

pra ghā̱ nv a̍sya maha̱to ma̱hāni̍ sa̱tyā sa̱tyasya̱ kara̍ṇāni vocam |
trika̍drukeṣv apibat su̱tasyā̱sya made̱ ahi̱m indro̍ jaghāna || RV_2,015.01

a̱va̱ṁśe dyām a̍stabhāyad bṛ̱hanta̱m ā roda̍sī apṛṇad a̱ntari̍kṣam |
sa dhā̍rayat pṛthi̱vīm pa̱pratha̍c ca̱ soma̍sya̱ tā mada̱ indra̍ś cakāra || RV_2,015.02

sadme̍va̱ prāco̱ vi mi̍māya̱ mānai̱r vajre̍ṇa̱ khāny a̍tṛṇan na̱dīnā̍m |
vṛthā̍sṛjat pa̱thibhi̍r dīrghayā̱thaiḥ soma̍sya̱ tā mada̱ indra̍ś cakāra || RV_2,015.03

sa pra̍vo̱ḻhṝn pa̍ri̱gatyā̍ da̱bhīte̱r viśva̍m adhā̱g āyu̍dham i̱ddhe a̱gnau |
saṁ gobhi̱r aśvai̍r asṛja̱d rathe̍bhi̱ḥ soma̍sya̱ tā mada̱ indra̍ś cakāra || RV_2,015.04

sa ī̍m ma̱hīṁ dhuni̱m eto̍r aramṇā̱t so a̍snā̱tṝn a̍pārayat sva̱sti |
ta u̱tsnāya̍ ra̱yim a̱bhi pra ta̍sthu̱ḥ soma̍sya̱ tā mada̱ indra̍ś cakāra || RV_2,015.05

soda̍ñca̱ṁ sindhu̍m ariṇān mahi̱tvā vajre̱ṇāna̍ u̱ṣasa̱ḥ sam pi̍peṣa |
a̱ja̱vaso̍ ja̱vinī̍bhir vivṛ̱ścan soma̍sya̱ tā mada̱ indra̍ś cakāra || RV_2,015.06

sa vi̱dvām̐ a̍pago̱haṁ ka̱nīnā̍m ā̱vir bhava̱nn ud a̍tiṣṭhat parā̱vṛk |
prati̍ śro̱ṇaḥ sthā̱d vy a1̱̍nag a̍caṣṭa̱ soma̍sya̱ tā mada̱ indra̍ś cakāra || RV_2,015.07

bhi̱nad va̱lam aṅgi̍robhir gṛṇā̱no vi parva̍tasya dṛṁhi̱tāny ai̍rat |
ri̱ṇag rodhā̍ṁsi kṛ̱trimā̍ṇy eṣā̱ṁ soma̍sya̱ tā mada̱ indra̍ś cakāra || RV_2,015.08

svapne̍nā̱bhyupyā̱ cumu̍ri̱ṁ dhuni̍ṁ ca ja̱ghantha̱ dasyu̱m pra da̱bhīti̍m āvaḥ |
ra̱mbhī ci̱d atra̍ vivide̱ hira̍ṇya̱ṁ soma̍sya̱ tā mada̱ indra̍ś cakāra || RV_2,015.09

nū̱naṁ sā te̱ prati̱ vara̍ṁ jari̱tre du̍hī̱yad i̍ndra̱ dakṣi̍ṇā ma̱ghonī̍ |
śikṣā̍ sto̱tṛbhyo̱ māti̍ dha̱g bhago̍ no bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ || RV_2,015.10

pra va̍ḥ sa̱tāṁ jyeṣṭha̍tamāya suṣṭu̱tim a̱gnāv i̍va samidhā̱ne ha̱vir bha̍re |
indra̍m aju̱ryaṁ ja̱raya̍ntam ukṣi̱taṁ sa̱nād yuvā̍na̱m ava̍se havāmahe || RV_2,016.01

yasmā̱d indrā̍d bṛha̱taḥ kiṁ ca̱nem ṛ̱te viśvā̍ny asmi̱n sambhṛ̱tādhi̍ vī̱ryā̍ |
ja̱ṭhare̱ soma̍ṁ ta̱nvī̱3̱̍ saho̱ maho̱ haste̱ vajra̱m bhara̍ti śī̱rṣaṇi̱ kratu̍m || RV_2,016.02

na kṣo̱ṇībhyā̍m pari̱bhve̍ ta indri̱yaṁ na sa̍mu̱draiḥ parva̍tair indra te̱ ratha̍ḥ |
na te̱ vajra̱m anv a̍śnoti̱ kaś ca̱na yad ā̱śubhi̱ḥ pata̍si̱ yoja̍nā pu̱ru || RV_2,016.03

viśve̱ hy a̍smai yaja̱tāya̍ dhṛ̱ṣṇave̱ kratu̱m bhara̍nti vṛṣa̱bhāya̱ saśca̍te |
vṛṣā̍ yajasva ha̱viṣā̍ vi̱duṣṭa̍ra̱ḥ pibe̍ndra̱ soma̍ṁ vṛṣa̱bheṇa̍ bhā̱nunā̍ || RV_2,016.04

vṛṣṇa̱ḥ kośa̍ḥ pavate̱ madhva̍ ū̱rmir vṛ̍ṣa̱bhānnā̍ya vṛṣa̱bhāya̱ pāta̍ve |
vṛṣa̍ṇādhva̱ryū vṛ̍ṣa̱bhāso̱ adra̍yo̱ vṛṣa̍ṇa̱ṁ soma̍ṁ vṛṣa̱bhāya̍ suṣvati || RV_2,016.05

vṛṣā̍ te̱ vajra̍ u̱ta te̱ vṛṣā̱ ratho̱ vṛṣa̍ṇā̱ harī̍ vṛṣa̱bhāṇy āyu̍dhā |
vṛṣṇo̱ mada̍sya vṛṣabha̱ tvam ī̍śiṣa̱ indra̱ soma̍sya vṛṣa̱bhasya̍ tṛpṇuhi || RV_2,016.06

pra te̱ nāva̱ṁ na sama̍ne vaca̱syuva̱m brahma̍ṇā yāmi̱ sava̍neṣu̱ dādhṛ̍ṣiḥ |
ku̱vin no̍ a̱sya vaca̍so ni̱bodhi̍ṣa̱d indra̱m utsa̱ṁ na vasu̍naḥ sicāmahe || RV_2,016.07

pu̱rā sa̍mbā̱dhād a̱bhy ā va̍vṛtsva no dhe̱nur na va̱tsaṁ yava̍sasya pi̱pyuṣī̍ |
sa̱kṛt su te̍ suma̱tibhi̍ḥ śatakrato̱ sam patnī̍bhi̱r na vṛṣa̍ṇo nasīmahi || RV_2,016.08

nū̱naṁ sā te̱ prati̱ vara̍ṁ jari̱tre du̍hī̱yad i̍ndra̱ dakṣi̍ṇā ma̱ghonī̍ |
śikṣā̍ sto̱tṛbhyo̱ māti̍ dha̱g bhago̍ no bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ || RV_2,016.09

tad a̍smai̱ navya̍m aṅgira̱svad a̍rcata̱ śuṣmā̱ yad a̍sya pra̱tnatho̱dīra̍te |
viśvā̱ yad go̱trā saha̍sā̱ parī̍vṛtā̱ made̱ soma̍sya dṛṁhi̱tāny aira̍yat || RV_2,017.01

sa bhū̍tu̱ yo ha̍ pratha̱māya̱ dhāya̍sa̱ ojo̱ mimā̍no mahi̱māna̱m āti̍rat |
śūro̱ yo yu̱tsu ta̱nva̍m pari̱vyata̍ śī̱rṣaṇi̱ dyām ma̍hi̱nā praty a̍muñcata || RV_2,017.02

adhā̍kṛṇoḥ pratha̱maṁ vī̱rya̍m ma̱had yad a̱syāgre̱ brahma̍ṇā̱ śuṣma̱m aira̍yaḥ |
ra̱the̱ṣṭhena̱ harya̍śvena̱ vicyu̍tā̱ḥ pra jī̱raya̍ḥ sisrate sa̱dhrya1̱̍k pṛtha̍k || RV_2,017.03

adhā̱ yo viśvā̱ bhuva̍nā̱bhi ma̱jmane̍śāna̱kṛt prava̍yā a̱bhy ava̍rdhata |
ād roda̍sī̱ jyoti̍ṣā̱ vahni̱r āta̍no̱t sīvya̱n tamā̍ṁsi̱ dudhi̍tā̱ sam a̍vyayat || RV_2,017.04

sa prā̱cīnā̱n parva̍tān dṛṁha̱d oja̍sādharā̱cīna̍m akṛṇod a̱pām apa̍ḥ |
adhā̍rayat pṛthi̱vīṁ vi̱śvadhā̍yasa̱m asta̍bhnān mā̱yayā̱ dyām a̍va̱srasa̍ḥ || RV_2,017.05

sāsmā̱ ara̍m bā̱hubhyā̱ṁ yam pi̱tākṛ̍ṇo̱d viśva̍smā̱d ā ja̱nuṣo̱ veda̍sa̱s pari̍ |
yenā̍ pṛthi̱vyāṁ ni krivi̍ṁ śa̱yadhyai̱ vajre̍ṇa ha̱tvy avṛ̍ṇak tuvi̱ṣvaṇi̍ḥ || RV_2,017.06

a̱mā̱jūr i̍va pi̱troḥ sacā̍ sa̱tī sa̍mā̱nād ā sada̍sa̱s tvām i̍ye̱ bhaga̍m |
kṛ̱dhi pra̍ke̱tam upa̍ mā̱sy ā bha̍ra da̱ddhi bhā̱gaṁ ta̱nvo̱3̱̍ yena̍ mā̱maha̍ḥ || RV_2,017.07

bho̱jaṁ tvām i̍ndra va̱yaṁ hu̍vema da̱diṣ ṭvam i̱ndrāpā̍ṁsi̱ vājā̍n |
a̱vi̱ḍḍhī̍ndra ci̱trayā̍ na ū̱tī kṛ̱dhi vṛ̍ṣann indra̱ vasya̍so naḥ || RV_2,017.08

nū̱naṁ sā te̱ prati̱ vara̍ṁ jari̱tre du̍hī̱yad i̍ndra̱ dakṣi̍ṇā ma̱ghonī̍ |
śikṣā̍ sto̱tṛbhyo̱ māti̍ dha̱g bhago̍ no bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ || RV_2,017.09

prā̱tā ratho̱ navo̍ yoji̱ sasni̱ś catu̍ryugas trika̱śaḥ sa̱ptara̍śmiḥ |
daśā̍ritro manu̱ṣya̍ḥ sva̱rṣāḥ sa i̱ṣṭibhi̍r ma̱tibhī̱ raṁhyo̍ bhūt || RV_2,018.01

sāsmā̱ ara̍m pratha̱maṁ sa dvi̱tīya̍m u̱to tṛ̱tīya̱m manu̍ṣa̱ḥ sa hotā̍ |
a̱nyasyā̱ garbha̍m a̱nya ū̍ jananta̱ so a̱nyebhi̍ḥ sacate̱ jenyo̱ vṛṣā̍ || RV_2,018.02

harī̱ nu ka̱ṁ ratha̱ indra̍sya yojam ā̱yai sū̱ktena̱ vaca̍sā̱ nave̍na |
mo ṣu tvām atra̍ ba̱havo̱ hi viprā̱ ni rī̍rama̱n yaja̍mānāso a̱nye || RV_2,018.03

ā dvābhyā̱ṁ hari̍bhyām indra yā̱hy ā ca̱turbhi̱r ā ṣa̱ḍbhir hū̱yamā̍naḥ |
āṣṭā̱bhir da̱śabhi̍ḥ soma̱peya̍m a̱yaṁ su̱taḥ su̍makha̱ mā mṛdha̍s kaḥ || RV_2,018.04

ā vi̍ṁśa̱tyā tri̱ṁśatā̍ yāhy a̱rvāṅ ā ca̍tvāri̱ṁśatā̱ hari̍bhir yujā̱naḥ |
ā pa̍ñcā̱śatā̍ su̱rathe̍bhir i̱ndrā ṣa̱ṣṭyā sa̍pta̱tyā so̍ma̱peya̍m || RV_2,018.05

āśī̱tyā na̍va̱tyā yā̍hy a̱rvāṅ ā śa̱tena̱ hari̍bhir u̱hyamā̍naḥ |
a̱yaṁ hi te̍ śu̱naho̍treṣu̱ soma̱ indra̍ tvā̱yā pari̍ṣikto̱ madā̍ya || RV_2,018.06

mama̱ brahme̍ndra yā̱hy acchā̱ viśvā̱ harī̍ dhu̱ri dhi̍ṣvā̱ ratha̍sya |
pu̱ru̱trā hi vi̱havyo̍ ba̱bhūthā̱smiñ chū̍ra̱ sava̍ne mādayasva || RV_2,018.07

na ma̱ indre̍ṇa sa̱khyaṁ vi yo̍ṣad a̱smabhya̍m asya̱ dakṣi̍ṇā duhīta |
upa̱ jyeṣṭhe̱ varū̍the̱ gabha̍stau prā̱ye-prā̍ye jigī̱vāṁsa̍ḥ syāma || RV_2,018.08

nū̱naṁ sā te̱ prati̱ vara̍ṁ jari̱tre du̍hī̱yad i̍ndra̱ dakṣi̍ṇā ma̱ghonī̍ |
śikṣā̍ sto̱tṛbhyo̱ māti̍ dha̱g bhago̍ no bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ || RV_2,018.09

apā̍yy a̱syāndha̍so̱ madā̍ya̱ manī̍ṣiṇaḥ suvā̱nasya̱ praya̍saḥ |
yasmi̱nn indra̍ḥ pra̱divi̍ vāvṛdhā̱na oko̍ da̱dhe bra̍hma̱ṇyanta̍ś ca̱ nara̍ḥ || RV_2,019.01

a̱sya ma̍ndā̱no madhvo̱ vajra̍ha̱sto 'hi̱m indro̍ arṇo̱vṛta̱ṁ vi vṛ̍ścat |
pra yad vayo̱ na svasa̍rā̱ṇy acchā̱ prayā̍ṁsi ca na̱dīnā̱ṁ cakra̍manta || RV_2,019.02

sa māhi̍na̱ indro̱ arṇo̍ a̱pām praira̍yad ahi̱hācchā̍ samu̱dram |
aja̍naya̱t sūrya̍ṁ vi̱dad gā a̱ktunāhnā̍ṁ va̱yunā̍ni sādhat || RV_2,019.03

so a̍pra̱tīni̱ mana̍ve pu̱rūṇīndro̍ dāśad dā̱śuṣe̱ hanti̍ vṛ̱tram |
sa̱dyo yo nṛbhyo̍ ata̱sāyyo̱ bhūt pa̍spṛdhā̱nebhya̱ḥ sūrya̍sya sā̱tau || RV_2,019.04

sa su̍nva̱ta indra̱ḥ sūrya̱m ā de̱vo ri̍ṇa̱ṅ martyā̍ya sta̱vān |
ā yad ra̱yiṁ gu̱hada̍vadyam asmai̱ bhara̱d aṁśa̱ṁ naita̍śo daśa̱syan || RV_2,019.05

sa ra̍ndhayat sa̱diva̱ḥ sāra̍thaye̱ śuṣṇa̍m a̱śuṣa̱ṁ kuya̍va̱ṁ kutsā̍ya |
divo̍dāsāya nava̱tiṁ ca̱ navendra̱ḥ puro̱ vy ai̍ra̱c chamba̍rasya || RV_2,019.06

e̱vā ta̍ indro̱catha̍m ahema śrava̱syā na tmanā̍ vā̱jaya̍ntaḥ |
a̱śyāma̱ tat sāpta̍m āśuṣā̱ṇā na̱namo̱ vadha̱r ade̍vasya pī̱yoḥ || RV_2,019.07

e̱vā te̍ gṛtsama̱dāḥ śū̍ra̱ manmā̍va̱syavo̱ na va̱yunā̍ni takṣuḥ |
bra̱hma̱ṇyanta̍ indra te̱ navī̍ya̱ iṣa̱m ūrja̍ṁ sukṣi̱tiṁ su̱mnam a̍śyuḥ || RV_2,019.08

nū̱naṁ sā te̱ prati̱ vara̍ṁ jari̱tre du̍hī̱yad i̍ndra̱ dakṣi̍ṇā ma̱ghonī̍ |
śikṣā̍ sto̱tṛbhyo̱ māti̍ dha̱g bhago̍ no bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ || RV_2,019.09

va̱yaṁ te̱ vaya̍ indra vi̱ddhi ṣu ṇa̱ḥ pra bha̍rāmahe vāja̱yur na ratha̍m |
vi̱pa̱nyavo̱ dīdhya̍to manī̱ṣā su̱mnam iya̍kṣanta̱s tvāva̍to̱ nṝn || RV_2,020.01

tvaṁ na̍ indra̱ tvābhi̍r ū̱tī tvā̍ya̱to a̍bhiṣṭi̱pāsi̱ janā̍n |
tvam i̱no dā̱śuṣo̍ varū̱tetthādhī̍r a̱bhi yo nakṣa̍ti tvā || RV_2,020.02

sa no̱ yuvendro̍ jo̱hūtra̱ḥ sakhā̍ śi̱vo na̱rām a̍stu pā̱tā |
yaḥ śaṁsa̍nta̱ṁ yaḥ śa̍śamā̱nam ū̱tī paca̍ntaṁ ca stu̱vanta̍ṁ ca pra̱ṇeṣa̍t || RV_2,020.03

tam u̍ stuṣa̱ indra̱ṁ taṁ gṛ̍ṇīṣe̱ yasmi̍n pu̱rā vā̍vṛ̱dhuḥ śā̍śa̱duś ca̍ |
sa vasva̱ḥ kāma̍m pīparad iyā̱no bra̍hmaṇya̱to nūta̍nasyā̱yoḥ || RV_2,020.04

so aṅgi̍rasām u̱cathā̍ juju̱ṣvān brahmā̍ tūto̱d indro̍ gā̱tum i̱ṣṇan |
mu̱ṣṇann u̱ṣasa̱ḥ sūrye̍ṇa sta̱vān aśna̍sya cic chiśnathat pū̱rvyāṇi̍ || RV_2,020.05

sa ha̍ śru̱ta indro̱ nāma̍ de̱va ū̱rdhvo bhu̍va̱n manu̍ṣe da̱smata̍maḥ |
ava̍ pri̱yam a̍rśasā̱nasya̍ sā̱hvāñ chiro̍ bharad dā̱sasya̍ sva̱dhāvā̍n || RV_2,020.06

sa vṛ̍tra̱hendra̍ḥ kṛ̱ṣṇayo̍nīḥ puraṁda̱ro dāsī̍r airaya̱d vi |
aja̍naya̱n mana̍ve̱ kṣām a̱paś ca̍ sa̱trā śaṁsa̱ṁ yaja̍mānasya tūtot || RV_2,020.07

tasmai̍ tava̱sya1̱̍m anu̍ dāyi sa̱trendrā̍ya de̱vebhi̱r arṇa̍sātau |
prati̱ yad a̍sya̱ vajra̍m bā̱hvor dhur ha̱tvī dasyū̱n pura̱ āya̍sī̱r ni tā̍rīt || RV_2,020.08

nū̱naṁ sā te̱ prati̱ vara̍ṁ jari̱tre du̍hī̱yad i̍ndra̱ dakṣi̍ṇā ma̱ghonī̍ |
śikṣā̍ sto̱tṛbhyo̱ māti̍ dha̱g bhago̍ no bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ || RV_2,020.09

vi̱śva̱jite̍ dhana̱jite̍ sva̱rjite̍ satrā̱jite̍ nṛ̱jita̍ urvarā̱jite̍ |
a̱śva̱jite̍ go̱jite̍ a̱bjite̍ bha̱rendrā̍ya̱ soma̍ṁ yaja̱tāya̍ harya̱tam || RV_2,021.01

a̱bhi̱bhuve̍ 'bhibha̱ṅgāya̍ vanva̱te 'ṣā̍ḻhāya̱ saha̍mānāya ve̱dhase̍ |
tu̱vi̱graye̱ vahna̍ye du̱ṣṭarī̍tave satrā̱sāhe̱ nama̱ indrā̍ya vocata || RV_2,021.02

sa̱trā̱sā̱ho ja̍nabha̱kṣo ja̍naṁsa̱haś cyava̍no yu̱dhmo anu̱ joṣa̍m ukṣi̱taḥ |
vṛ̱ta̱ṁca̱yaḥ sahu̍rir vi̱kṣv ā̍ri̱ta indra̍sya voca̱m pra kṛ̱tāni̍ vī̱ryā̍ || RV_2,021.03

a̱nā̱nu̱do vṛ̍ṣa̱bho dodha̍to va̱dho ga̍mbhī̱ra ṛ̱ṣvo asa̍maṣṭakāvyaḥ |
ra̱dhra̱co̱daḥ śnatha̍no vīḻi̱tas pṛ̱thur indra̍ḥ suya̱jña u̱ṣasa̱ḥ sva̍r janat || RV_2,021.04

ya̱jñena̍ gā̱tum a̱pturo̍ vividrire̱ dhiyo̍ hinvā̱nā u̱śijo̍ manī̱ṣiṇa̍ḥ |
a̱bhi̱svarā̍ ni̱ṣadā̱ gā a̍va̱syava̱ indre̍ hinvā̱nā dravi̍ṇāny āśata || RV_2,021.05

indra̱ śreṣṭhā̍ni̱ dravi̍ṇāni dhehi̱ citti̱ṁ dakṣa̍sya subhaga̱tvam a̱sme |
poṣa̍ṁ rayī̱ṇām ari̍ṣṭiṁ ta̱nūnā̍ṁ svā̱dmāna̍ṁ vā̱caḥ su̍dina̱tvam ahnā̍m || RV_2,021.06

trika̍drukeṣu mahi̱ṣo yavā̍śiraṁ tuvi̱śuṣma̍s tṛ̱pat soma̍m apiba̱d viṣṇu̍nā su̱taṁ yathāva̍śat |
sa ī̍m mamāda̱ mahi̱ karma̱ karta̍ve ma̱hām u̱ruṁ saina̍ṁ saścad de̱vo de̱vaṁ sa̱tyam indra̍ṁ sa̱tya indu̍ḥ || RV_2,022.01

adha̱ tviṣī̍mām̐ a̱bhy oja̍sā̱ krivi̍ṁ yu̱dhābha̍va̱d ā roda̍sī apṛṇad asya ma̱jmanā̱ pra vā̍vṛdhe |
adha̍ttā̱nyaṁ ja̱ṭhare̱ prem a̍ricyata̱ saina̍ṁ saścad de̱vo de̱vaṁ sa̱tyam indra̍ṁ sa̱tya indu̍ḥ || RV_2,022.02

sā̱kaṁ jā̱taḥ kratu̍nā sā̱kam oja̍sā vavakṣitha sā̱kaṁ vṛ̱ddho vī̱ryai̍ḥ sāsa̱hir mṛdho̱ vica̍rṣaṇiḥ |
dātā̱ rādha̍ḥ stuva̱te kāmya̱ṁ vasu̱ saina̍ṁ saścad de̱vo de̱vaṁ sa̱tyam indra̍ṁ sa̱tya indu̍ḥ || RV_2,022.03

tava̱ tyan narya̍ṁ nṛ̱to 'pa̍ indra pratha̱mam pū̱rvyaṁ di̱vi pra̱vācya̍ṁ kṛ̱tam |
yad de̱vasya̱ śava̍sā̱ prāri̍ṇā̱ asu̍ṁ ri̱ṇann a̱paḥ |
bhuva̱d viśva̍m a̱bhy āde̍va̱m oja̍sā vi̱dād ūrja̍ṁ śa̱takra̍tur vi̱dād iṣa̍m || RV_2,022.04

ga̱ṇānā̍ṁ tvā ga̱ṇapa̍tiṁ havāmahe ka̱viṁ ka̍vī̱nām u̍pa̱maśra̍vastamam |
jye̱ṣṭha̱rāja̱m brahma̍ṇām brahmaṇas pata̱ ā na̍ḥ śṛ̱ṇvann ū̱tibhi̍ḥ sīda̱ sāda̍nam || RV_2,023.01

de̱vāś ci̍t te asurya̱ prace̍taso̱ bṛha̍spate ya̱jñiya̍m bhā̱gam ā̍naśuḥ |
u̱srā i̍va̱ sūryo̱ jyoti̍ṣā ma̱ho viśve̍ṣā̱m ij ja̍ni̱tā brahma̍ṇām asi || RV_2,023.02

ā vi̱bādhyā̍ pari̱rāpa̱s tamā̍ṁsi ca̱ jyoti̍ṣmanta̱ṁ ratha̍m ṛ̱tasya̍ tiṣṭhasi |
bṛha̍spate bhī̱mam a̍mitra̱dambha̍naṁ rakṣo̱haṇa̍ṁ gotra̱bhida̍ṁ sva̱rvida̍m || RV_2,023.03

su̱nī̱tibhi̍r nayasi̱ trāya̍se̱ jana̱ṁ yas tubhya̱ṁ dāśā̱n na tam aṁho̍ aśnavat |
bra̱hma̱dviṣa̱s tapa̍no manyu̱mīr a̍si̱ bṛha̍spate̱ mahi̱ tat te̍ mahitva̱nam || RV_2,023.04

na tam aṁho̱ na du̍ri̱taṁ kuta̍ś ca̱na nārā̍tayas titiru̱r na dva̍yā̱vina̍ḥ |
viśvā̱ id a̍smād dhva̱raso̱ vi bā̍dhase̱ yaṁ su̍go̱pā rakṣa̍si brahmaṇas pate || RV_2,023.05

tvaṁ no̍ go̱pāḥ pa̍thi̱kṛd vi̍cakṣa̱ṇas tava̍ vra̱tāya̍ ma̱tibhi̍r jarāmahe |
bṛha̍spate̱ yo no̍ a̱bhi hvaro̍ da̱dhe svā tam ma̍rmartu du̱cchunā̱ hara̍svatī || RV_2,023.06

u̱ta vā̱ yo no̍ ma̱rcayā̱d anā̍gaso 'rātī̱vā marta̍ḥ sānu̱ko vṛka̍ḥ |
bṛha̍spate̱ apa̱ taṁ va̍rtayā pa̱thaḥ su̱gaṁ no̍ a̱syai de̱vavī̍taye kṛdhi || RV_2,023.07

trā̱tāra̍ṁ tvā ta̱nūnā̍ṁ havāma̱he 'va̍spartar adhiva̱ktāra̍m asma̱yum |
bṛha̍spate deva̱nido̱ ni ba̍rhaya̱ mā du̱revā̱ utta̍raṁ su̱mnam un na̍śan || RV_2,023.08

tvayā̍ va̱yaṁ su̱vṛdhā̍ brahmaṇas pate spā̱rhā vasu̍ manu̱ṣyā da̍dīmahi |
yā no̍ dū̱re ta̱ḻito̱ yā arā̍tayo̱ 'bhi santi̍ ja̱mbhayā̱ tā a̍na̱pnasa̍ḥ || RV_2,023.09

tvayā̍ va̱yam u̍tta̱maṁ dhī̍mahe̱ vayo̱ bṛha̍spate̱ papri̍ṇā̱ sasni̍nā yu̱jā |
mā no̍ du̱ḥśaṁso̍ abhidi̱psur ī̍śata̱ pra su̱śaṁsā̍ ma̱tibhi̍s tāriṣīmahi || RV_2,023.10

a̱nā̱nu̱do vṛ̍ṣa̱bho jagmi̍r āha̱vaṁ niṣṭa̍ptā̱ śatru̱m pṛta̍nāsu sāsa̱hiḥ |
asi̍ sa̱tya ṛ̍ṇa̱yā bra̍hmaṇas pata u̱grasya̍ cid dami̱tā vī̍ḻuha̱rṣiṇa̍ḥ || RV_2,023.11

ade̍vena̱ mana̍sā̱ yo ri̍ṣa̱ṇyati̍ śā̱sām u̱gro manya̍māno̱ jighā̍ṁsati |
bṛha̍spate̱ mā praṇa̱k tasya̍ no va̱dho ni ka̍rma ma̱nyuṁ du̱reva̍sya̱ śardha̍taḥ || RV_2,023.12

bhare̍ṣu̱ havyo̱ nama̍sopa̱sadyo̱ gantā̱ vāje̍ṣu̱ sani̍tā̱ dhana̍ṁ-dhanam |
viśvā̱ id a̱ryo a̍bhidi̱psvo̱3̱̍ mṛdho̱ bṛha̱spati̱r vi va̍varhā̱ rathā̍m̐ iva || RV_2,023.13

teji̍ṣṭhayā tapa̱nī ra̱kṣasa̍s tapa̱ ye tvā̍ ni̱de da̍dhi̱re dṛ̱ṣṭavī̍ryam |
ā̱vis tat kṛ̍ṣva̱ yad asa̍t ta u̱kthya1̱̍m bṛha̍spate̱ vi pa̍ri̱rāpo̍ ardaya || RV_2,023.14

bṛha̍spate̱ ati̱ yad a̱ryo arhā̍d dyu̱mad vi̱bhāti̱ kratu̍ma̱j jane̍ṣu |
yad dī̱daya̱c chava̍sa ṛtaprajāta̱ tad a̱smāsu̱ dravi̍ṇaṁ dhehi ci̱tram || RV_2,023.15

mā na̍ḥ ste̱nebhyo̱ ye a̱bhi dru̱has pa̱de ni̍rā̱miṇo̍ ri̱pavo 'nne̍ṣu jāgṛ̱dhuḥ |
ā de̱vānā̱m oha̍te̱ vi vrayo̍ hṛ̱di bṛha̍spate̱ na pa̱raḥ sāmno̍ viduḥ || RV_2,023.16

viśve̍bhyo̱ hi tvā̱ bhuva̍nebhya̱s pari̱ tvaṣṭāja̍na̱t sāmna̍ḥ-sāmnaḥ ka̱viḥ |
sa ṛ̍ṇa̱cid ṛ̍ṇa̱yā brahma̍ṇa̱s pati̍r dru̱ho ha̱ntā ma̱ha ṛ̱tasya̍ dha̱rtari̍ || RV_2,023.17

tava̍ śri̱ye vy a̍jihīta̱ parva̍to̱ gavā̍ṁ go̱tram u̱dasṛ̍jo̱ yad a̍ṅgiraḥ |
indre̍ṇa yu̱jā tama̍sā̱ parī̍vṛta̱m bṛha̍spate̱ nir a̱pām au̍bjo arṇa̱vam || RV_2,023.18

brahma̍ṇas pate̱ tvam a̱sya ya̱ntā sū̱ktasya̍ bodhi̱ tana̍yaṁ ca jinva |
viśva̱ṁ tad bha̱draṁ yad ava̍nti de̱vā bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ || RV_2,023.19

semām a̍viḍḍhi̱ prabhṛ̍ti̱ṁ ya īśi̍ṣe̱ 'yā vi̍dhema̱ nava̍yā ma̱hā gi̱rā |
yathā̍ no mī̱ḍhvān stava̍te̱ sakhā̱ tava̱ bṛha̍spate̱ sīṣa̍dha̱ḥ sota no̍ ma̱tim || RV_2,024.01

yo nantvā̱ny ana̍ma̱n ny oja̍so̱tāda̍rdar ma̱nyunā̱ śamba̍rāṇi̱ vi |
prācyā̍vaya̱d acyu̍tā̱ brahma̍ṇa̱s pati̱r ā cāvi̍śa̱d vasu̍manta̱ṁ vi parva̍tam || RV_2,024.02

tad de̱vānā̍ṁ de̱vata̍māya̱ kartva̱m aśra̍thnan dṛ̱ḻhāvra̍danta vīḻi̱tā |
ud gā ā̍ja̱d abhi̍na̱d brahma̍ṇā va̱lam agū̍ha̱t tamo̱ vy a̍cakṣaya̱t sva̍ḥ || RV_2,024.03

aśmā̍syam ava̱tam brahma̍ṇa̱s pati̱r madhu̍dhāram a̱bhi yam oja̱sātṛ̍ṇat |
tam e̱va viśve̍ papire sva̱rdṛśo̍ ba̱hu sā̱kaṁ si̍sicu̱r utsa̍m u̱driṇa̍m || RV_2,024.04

sanā̱ tā kā ci̱d bhuva̍nā̱ bhavī̍tvā mā̱dbhiḥ śa̱radbhi̱r duro̍ varanta vaḥ |
aya̍tantā carato a̱nyad-a̍nya̱d id yā ca̱kāra̍ va̱yunā̱ brahma̍ṇa̱s pati̍ḥ || RV_2,024.05

a̱bhi̱nakṣa̍nto a̱bhi ye tam ā̍na̱śur ni̱dhim pa̍ṇī̱nām pa̍ra̱maṁ guhā̍ hi̱tam |
te vi̱dvāṁsa̍ḥ prati̱cakṣyānṛ̍tā̱ puna̱r yata̍ u̱ āya̱n tad ud ī̍yur ā̱viśa̍m || RV_2,024.06

ṛ̱tāvā̍naḥ prati̱cakṣyānṛ̍tā̱ puna̱r āta̱ ā ta̍sthuḥ ka̱vayo̍ ma̱has pa̱thaḥ |
te bā̱hubhyā̍ṁ dhami̱tam a̱gnim aśma̍ni̱ naki̱ḥ ṣo a̱sty ara̍ṇo ja̱hur hi tam || RV_2,024.07

ṛ̱tajye̍na kṣi̱preṇa̱ brahma̍ṇa̱s pati̱r yatra̱ vaṣṭi̱ pra tad a̍śnoti̱ dhanva̍nā |
tasya̍ sā̱dhvīr iṣa̍vo̱ yābhi̱r asya̍ti nṛ̱cakṣa̍so dṛ̱śaye̱ karṇa̍yonayaḥ || RV_2,024.08

sa sa̍ṁna̱yaḥ sa vi̍na̱yaḥ pu̱rohi̍ta̱ḥ sa suṣṭu̍ta̱ḥ sa yu̱dhi brahma̍ṇa̱s pati̍ḥ |
cā̱kṣmo yad vāja̱m bhara̍te ma̱tī dhanād it sūrya̍s tapati tapya̱tur vṛthā̍ || RV_2,024.09

vi̱bhu pra̱bhu pra̍tha̱mam me̱hanā̍vato̱ bṛha̱spate̍ḥ suvi̱datrā̍ṇi̱ rādhyā̍ |
i̱mā sā̱tāni̍ ve̱nyasya̍ vā̱jino̱ yena̱ janā̍ u̱bhaye̍ bhuñja̱te viśa̍ḥ || RV_2,024.10

yo 'va̍re vṛ̱jane̍ vi̱śvathā̍ vi̱bhur ma̱hām u̍ ra̱ṇvaḥ śava̍sā va̱vakṣi̍tha |
sa de̱vo de̱vān prati̍ paprathe pṛ̱thu viśved u̱ tā pa̍ri̱bhūr brahma̍ṇa̱s pati̍ḥ || RV_2,024.11

viśva̍ṁ sa̱tyam ma̍ghavānā yu̱vor id āpa̍ś ca̱na pra mi̍nanti vra̱taṁ vā̍m |
acche̍ndrābrahmaṇaspatī ha̱vir no 'nna̱ṁ yuje̍va vā̱jinā̍ jigātam || RV_2,024.12

u̱tāśi̍ṣṭhā̱ anu̍ śṛṇvanti̱ vahna̍yaḥ sa̱bheyo̱ vipro̍ bharate ma̱tī dhanā̍ |
vī̱ḻu̱dveṣā̱ anu̱ vaśa̍ ṛ̱ṇam ā̍da̱diḥ sa ha̍ vā̱jī sa̍mi̱the brahma̍ṇa̱s pati̍ḥ || RV_2,024.13

brahma̍ṇa̱s pate̍r abhavad yathāva̱śaṁ sa̱tyo ma̱nyur mahi̱ karmā̍ kariṣya̱taḥ |
yo gā u̱dāja̱t sa di̱ve vi cā̍bhajan ma̱hīva̍ rī̱tiḥ śava̍sāsara̱t pṛtha̍k || RV_2,024.14

brahma̍ṇas pate su̱yama̍sya vi̱śvahā̍ rā̱yaḥ syā̍ma ra̱thyo̱3̱̍ vaya̍svataḥ |
vī̱reṣu̍ vī̱rām̐ upa̍ pṛṅdhi na̱s tvaṁ yad īśā̍no̱ brahma̍ṇā̱ veṣi̍ me̱ hava̍m || RV_2,024.15

brahma̍ṇas pate̱ tvam a̱sya ya̱ntā sū̱ktasya̍ bodhi̱ tana̍yaṁ ca jinva |
viśva̱ṁ tad bha̱draṁ yad ava̍nti de̱vā bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ || RV_2,024.16

indhā̍no a̱gniṁ va̍navad vanuṣya̱taḥ kṛ̱tabra̍hmā śūśuvad rā̱taha̍vya̱ it |
jā̱tena̍ jā̱tam ati̱ sa pra sa̍rsṛte̱ yaṁ-ya̱ṁ yuja̍ṁ kṛṇu̱te brahma̍ṇa̱s pati̍ḥ || RV_2,025.01

vī̱rebhi̍r vī̱rān va̍navad vanuṣya̱to gobhī̍ ra̱yim pa̍pratha̱d bodha̍ti̱ tmanā̍ |
to̱kaṁ ca̱ tasya̱ tana̍yaṁ ca vardhate̱ yaṁ-ya̱ṁ yuja̍ṁ kṛṇu̱te brahma̍ṇa̱s pati̍ḥ || RV_2,025.02

sindhu̱r na kṣoda̱ḥ śimī̍vām̐ ṛghāya̱to vṛṣe̍va̱ vadhrī̍m̐r a̱bhi va̱ṣṭy oja̍sā |
a̱gner i̍va̱ prasi̍ti̱r nāha̱ varta̍ve̱ yaṁ-ya̱ṁ yuja̍ṁ kṛṇu̱te brahma̍ṇa̱s pati̍ḥ || RV_2,025.03

tasmā̍ arṣanti di̱vyā a̍sa̱ścata̱ḥ sa satva̍bhiḥ pratha̱mo goṣu̍ gacchati |
ani̍bhṛṣṭataviṣir ha̱nty oja̍sā̱ yaṁ-ya̱ṁ yuja̍ṁ kṛṇu̱te brahma̍ṇa̱s pati̍ḥ || RV_2,025.04

tasmā̱ id viśve̍ dhunayanta̱ sindha̱vo 'cchi̍drā̱ śarma̍ dadhire pu̱rūṇi̍ |
de̱vānā̍ṁ su̱mne su̱bhaga̱ḥ sa e̍dhate̱ yaṁ-ya̱ṁ yuja̍ṁ kṛṇu̱te brahma̍ṇa̱s pati̍ḥ || RV_2,025.05

ṛ̱jur ic chaṁso̍ vanavad vanuṣya̱to de̍va̱yann id ade̍vayantam a̱bhy a̍sat |
su̱prā̱vīr id va̍navat pṛ̱tsu du̱ṣṭara̱ṁ yajved aya̍jyo̱r vi bha̍jāti̱ bhoja̍nam || RV_2,026.01

yaja̍sva vīra̱ pra vi̍hi manāya̱to bha̱dram mana̍ḥ kṛṇuṣva vṛtra̱tūrye̍ |
ha̱viṣ kṛ̍ṇuṣva su̱bhago̱ yathāsa̍si̱ brahma̍ṇa̱s pate̱r ava̱ ā vṛ̍ṇīmahe || RV_2,026.02

sa ij jane̍na̱ sa vi̱śā sa janma̍nā̱ sa pu̱trair vāja̍m bharate̱ dhanā̱ nṛbhi̍ḥ |
de̱vānā̱ṁ yaḥ pi̱tara̍m ā̱vivā̍sati śra̱ddhāma̍nā ha̱viṣā̱ brahma̍ṇa̱s pati̍m || RV_2,026.03

yo a̍smai ha̱vyair ghṛ̱tava̍dbhi̱r avi̍dha̱t pra tam prā̱cā na̍yati̱ brahma̍ṇa̱s pati̍ḥ |
u̱ru̱ṣyatī̱m aṁha̍so̱ rakṣa̍tī ri̱ṣo̱3̱̍ 'ṁhoś ci̍d asmā uru̱cakri̱r adbhu̍taḥ || RV_2,026.04

i̱mā gira̍ ādi̱tyebhyo̍ ghṛ̱tasnū̍ḥ sa̱nād rāja̍bhyo ju̱hvā̍ juhomi |
śṛ̱ṇotu̍ mi̱tro a̍rya̱mā bhago̍ nas tuvijā̱to varu̍ṇo̱ dakṣo̱ aṁśa̍ḥ || RV_2,027.01

i̱maṁ stoma̱ṁ sakra̍tavo me a̱dya mi̱tro a̍rya̱mā varu̍ṇo juṣanta |
ā̱di̱tyāsa̱ḥ śuca̍yo̱ dhāra̍pūtā̱ avṛ̍jinā anava̱dyā ari̍ṣṭāḥ || RV_2,027.02

ta ā̍di̱tyāsa̍ u̱ravo̍ gabhī̱rā ada̍bdhāso̱ dipsa̍nto bhūrya̱kṣāḥ |
a̱ntaḥ pa̍śyanti vṛji̱nota sā̱dhu sarva̱ṁ rāja̍bhyaḥ para̱mā ci̱d anti̍ || RV_2,027.03

dhā̱raya̍nta ādi̱tyāso̱ jaga̱t sthā de̱vā viśva̍sya̱ bhuva̍nasya go̱pāḥ |
dī̱rghādhi̍yo̱ rakṣa̍māṇā asu̱rya̍m ṛ̱tāvā̍na̱ś caya̍mānā ṛ̱ṇāni̍ || RV_2,027.04

vi̱dyām ā̍dityā̱ ava̍so vo a̱sya yad a̍ryaman bha̱ya ā ci̍n mayo̱bhu |
yu̱ṣmāka̍m mitrāvaruṇā̱ praṇī̍tau̱ pari̱ śvabhre̍va duri̱tāni̍ vṛjyām || RV_2,027.05

su̱go hi vo̍ aryaman mitra̱ panthā̍ anṛkṣa̱ro va̍ruṇa sā̱dhur asti̍ |
tenā̍dityā̱ adhi̍ vocatā no̱ yaccha̍tā no duṣpari̱hantu̱ śarma̍ || RV_2,027.06

pipa̍rtu no̱ adi̍tī̱ rāja̍pu̱trāti̱ dveṣā̍ṁsy arya̱mā su̱gebhi̍ḥ |
bṛ̱han mi̱trasya̱ varu̍ṇasya̱ śarmopa̍ syāma puru̱vīrā̱ ari̍ṣṭāḥ || RV_2,027.07

ti̱sro bhūmī̍r dhāraya̱n trīm̐r u̱ta dyūn trīṇi̍ vra̱tā vi̱dathe̍ a̱ntar e̍ṣām |
ṛ̱tenā̍dityā̱ mahi̍ vo mahi̱tvaṁ tad a̍ryaman varuṇa mitra̱ cāru̍ || RV_2,027.08

trī ro̍ca̱nā di̱vyā dhā̍rayanta hira̱ṇyayā̱ḥ śuca̍yo̱ dhāra̍pūtāḥ |
asva̍pnajo animi̱ṣā ada̍bdhā uru̱śaṁsā̍ ṛ̱jave̱ martyā̍ya || RV_2,027.09

tvaṁ viśve̍ṣāṁ varuṇāsi̱ rājā̱ ye ca̍ de̱vā a̍sura̱ ye ca̱ martā̍ḥ |
śa̱taṁ no̍ rāsva śa̱rado̍ vi̱cakṣe̱ 'śyāmāyū̍ṁṣi̱ sudhi̍tāni̱ pūrvā̍ || RV_2,027.10

na da̍kṣi̱ṇā vi ci̍kite̱ na sa̱vyā na prā̱cīna̍m ādityā̱ nota pa̱ścā |
pā̱kyā̍ cid vasavo dhī̱ryā̍ cid yu̱ṣmānī̍to̱ abha̍ya̱ṁ jyoti̍r aśyām || RV_2,027.11

yo rāja̍bhya ṛta̱nibhyo̍ da̱dāśa̱ yaṁ va̱rdhaya̍nti pu̱ṣṭaya̍ś ca̱ nityā̍ḥ |
sa re̱vān yā̍ti pratha̱mo rathe̍na vasu̱dāvā̍ vi̱dathe̍ṣu praśa̱staḥ || RV_2,027.12

śuci̍r a̱paḥ sū̱yava̍sā̱ ada̍bdha̱ upa̍ kṣeti vṛ̱ddhava̍yāḥ su̱vīra̍ḥ |
naki̱ṣ ṭaṁ ghna̱nty anti̍to̱ na dū̱rād ya ā̍di̱tyānā̱m bhava̍ti̱ praṇī̍tau || RV_2,027.13

adi̍te̱ mitra̱ varu̍ṇo̱ta mṛ̍ḻa̱ yad vo̍ va̱yaṁ ca̍kṛ̱mā kac ci̱d āga̍ḥ |
u̱rv a̍śyā̱m abha̍ya̱ṁ jyoti̍r indra̱ mā no̍ dī̱rghā a̱bhi na̍śa̱n tami̍srāḥ || RV_2,027.14

u̱bhe a̍smai pīpayataḥ samī̱cī di̱vo vṛ̱ṣṭiṁ su̱bhago̱ nāma̱ puṣya̍n |
u̱bhā kṣayā̍v ā̱jaya̍n yāti pṛ̱tsūbhāv ardhau̍ bhavataḥ sā̱dhū a̍smai || RV_2,027.15

yā vo̍ mā̱yā a̍bhi̱druhe̍ yajatrā̱ḥ pāśā̍ ādityā ri̱pave̱ vicṛ̍ttāḥ |
a̱śvīva̱ tām̐ ati̍ yeṣa̱ṁ rathe̱nāri̍ṣṭā u̱rāv ā śarma̍n syāma || RV_2,027.16

māham ma̱ghono̍ varuṇa pri̱yasya̍ bhūri̱dāvna̱ ā vi̍da̱ṁ śūna̍m ā̱peḥ |
mā rā̱yo rā̍jan su̱yamā̱d ava̍ sthām bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ || RV_2,027.17

i̱daṁ ka̱ver ā̍di̱tyasya̍ sva̱rājo̱ viśvā̍ni̱ sānty a̱bhy a̍stu ma̱hnā |
ati̱ yo ma̱ndro ya̱jathā̍ya de̱vaḥ su̍kī̱rtim bhi̍kṣe̱ varu̍ṇasya̱ bhūre̍ḥ || RV_2,028.01

tava̍ vra̱te su̱bhagā̍saḥ syāma svā̱dhyo̍ varuṇa tuṣṭu̱vāṁsa̍ḥ |
u̱pāya̍na u̱ṣasā̱ṁ goma̍tīnām a̱gnayo̱ na jara̍māṇā̱ anu̱ dyūn || RV_2,028.02

tava̍ syāma puru̱vīra̍sya̱ śarma̍nn uru̱śaṁsa̍sya varuṇa praṇetaḥ |
yū̱yaṁ na̍ḥ putrā aditer adabdhā a̱bhi kṣa̍madhva̱ṁ yujyā̍ya devāḥ || RV_2,028.03

pra sī̍m ādi̱tyo a̍sṛjad vidha̱rtām̐ ṛ̱taṁ sindha̍vo̱ varu̍ṇasya yanti |
na śrā̍myanti̱ na vi mu̍canty e̱te vayo̱ na pa̍ptū raghu̱yā pari̍jman || RV_2,028.04

vi mac chra̍thāya raśa̱nām i̱vāga̍ ṛ̱dhyāma̍ te varuṇa̱ khām ṛ̱tasya̍ |
mā tantu̍ś chedi̱ vaya̍to̱ dhiya̍m me̱ mā mātrā̍ śāry a̱pasa̍ḥ pu̱ra ṛ̱toḥ || RV_2,028.05

apo̱ su mya̍kṣa varuṇa bhi̱yasa̱m mat samrā̱ḻ ṛtā̱vo 'nu̍ mā gṛbhāya |
dāme̍va va̱tsād vi mu̍mu̱gdhy aṁho̍ na̱hi tvad ā̱re ni̱miṣa̍ś ca̱neśe̍ || RV_2,028.06

mā no̍ va̱dhair va̍ruṇa̱ ye ta̍ i̱ṣṭāv ena̍ḥ kṛ̱ṇvanta̍m asura bhrī̱ṇanti̍ |
mā jyoti̍ṣaḥ pravasa̱thāni̍ ganma̱ vi ṣū mṛdha̍ḥ śiśratho jī̱vase̍ naḥ || RV_2,028.07

nama̍ḥ pu̱rā te̍ varuṇo̱ta nū̱nam u̱tāpa̱raṁ tu̍vijāta bravāma |
tve hi ka̱m parva̍te̱ na śri̱tāny apra̍cyutāni dūḻabha vra̱tāni̍ || RV_2,028.08

para̍ ṛ̱ṇā sā̍vī̱r adha̱ matkṛ̍tāni̱ māhaṁ rā̍jann a̱nyakṛ̍tena bhojam |
avyu̍ṣṭā̱ in nu bhūya̍sīr u̱ṣāsa̱ ā no̍ jī̱vān va̍ruṇa̱ tāsu̍ śādhi || RV_2,028.09

yo me̍ rāja̱n yujyo̍ vā̱ sakhā̍ vā̱ svapne̍ bha̱yam bhī̱rave̱ mahya̱m āha̍ |
ste̱no vā̱ yo dipsa̍ti no̱ vṛko̍ vā̱ tvaṁ tasmā̍d varuṇa pāhy a̱smān || RV_2,028.10

māham ma̱ghono̍ varuṇa pri̱yasya̍ bhūri̱dāvna̱ ā vi̍da̱ṁ śūna̍m ā̱peḥ |
mā rā̱yo rā̍jan su̱yamā̱d ava̍ sthām bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ || RV_2,028.11

dhṛta̍vratā̱ ādi̍tyā̱ iṣi̍rā ā̱re mat ka̍rta raha̱sūr i̱vāga̍ḥ |
śṛ̱ṇva̱to vo̱ varu̍ṇa̱ mitra̱ devā̍ bha̱drasya̍ vi̱dvām̐ ava̍se huve vaḥ || RV_2,029.01

yū̱yaṁ de̍vā̱ḥ prama̍tir yū̱yam ojo̍ yū̱yaṁ dveṣā̍ṁsi sanu̱tar yu̍yota |
a̱bhi̱kṣa̱ttāro̍ a̱bhi ca̱ kṣama̍dhvam a̱dyā ca̍ no mṛ̱ḻaya̍tāpa̱raṁ ca̍ || RV_2,029.02

kim ū̱ nu va̍ḥ kṛṇavā̱māpa̍reṇa̱ kiṁ sane̍na vasava̱ āpye̍na |
yū̱yaṁ no̍ mitrāvaruṇādite ca sva̱stim i̍ndrāmaruto dadhāta || RV_2,029.03

ha̱ye de̍vā yū̱yam id ā̱paya̍ḥ stha̱ te mṛ̍ḻata̱ nādha̍mānāya̱ mahya̍m |
mā vo̱ ratho̍ madhyama̱vāḻ ṛ̱te bhū̱n mā yu̱ṣmāva̍tsv ā̱piṣu̍ śramiṣma || RV_2,029.04

pra va̱ eko̍ mimaya̱ bhūry āgo̱ yan mā̍ pi̱teva̍ kita̱vaṁ śa̍śā̱sa |
ā̱re pāśā̍ ā̱re a̱ghāni̍ devā̱ mā mādhi̍ pu̱tre vim i̍va grabhīṣṭa || RV_2,029.05

a̱rvāñco̍ a̱dyā bha̍vatā yajatrā̱ ā vo̱ hārdi̱ bhaya̍māno vyayeyam |
trādhva̍ṁ no devā ni̱juro̱ vṛka̍sya̱ trādhva̍ṁ ka̱rtād a̍va̱pado̍ yajatrāḥ || RV_2,029.06

māham ma̱ghono̍ varuṇa pri̱yasya̍ bhūri̱dāvna̱ ā vi̍da̱ṁ śūna̍m ā̱peḥ |
mā rā̱yo rā̍jan su̱yamā̱d ava̍ sthām bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ || RV_2,029.07

ṛ̱taṁ de̱vāya̍ kṛṇva̱te sa̍vi̱tra indrā̍yāhi̱ghne na ra̍manta̱ āpa̍ḥ |
aha̍r-ahar yāty a̱ktur a̱pāṁ kiyā̱ty ā pra̍tha̱maḥ sarga̍ āsām || RV_2,030.01

yo vṛ̱trāya̱ sina̱m atrābha̍riṣya̱t pra taṁ jani̍trī vi̱duṣa̍ uvāca |
pa̱tho rada̍ntī̱r anu̱ joṣa̍m asmai di̱ve-di̍ve̱ dhuna̍yo ya̱nty artha̍m || RV_2,030.02

ū̱rdhvo hy asthā̱d adhy a̱ntari̱kṣe 'dhā̍ vṛ̱trāya̱ pra va̱dhaṁ ja̍bhāra |
miha̱ṁ vasā̍na̱ upa̱ hīm adu̍drot ti̱gmāyu̍dho ajaya̱c chatru̱m indra̍ḥ || RV_2,030.03

bṛha̍spate̱ tapu̱ṣāśne̍va vidhya̱ vṛka̍dvaraso̱ asu̍rasya vī̱rān |
yathā̍ ja̱ghantha̍ dhṛṣa̱tā pu̱rā ci̍d e̱vā ja̍hi̱ śatru̍m a̱smāka̍m indra || RV_2,030.04

ava̍ kṣipa di̱vo aśmā̍nam u̱ccā yena̱ śatru̍m mandasā̱no ni̱jūrvā̍ḥ |
to̱kasya̍ sā̱tau tana̍yasya̱ bhūre̍r a̱smām̐ a̱rdhaṁ kṛ̍ṇutād indra̱ gonā̍m || RV_2,030.05

pra hi kratu̍ṁ vṛ̱hatho̱ yaṁ va̍nu̱tho ra̱dhrasya̍ stho̱ yaja̍mānasya co̱dau |
indrā̍somā yu̱vam a̱smām̐ a̍viṣṭam a̱smin bha̱yasthe̍ kṛṇutam u lo̱kam || RV_2,030.06

na mā̍ tama̱n na śra̍ma̱n nota ta̍ndra̱n na vo̍cāma̱ mā su̍no̱teti̱ soma̍m |
yo me̍ pṛ̱ṇād yo dada̱d yo ni̱bodhā̱d yo mā̍ su̱nvanta̱m upa̱ gobhi̱r āya̍t || RV_2,030.07

sara̍svati̱ tvam a̱smām̐ a̍viḍḍhi ma̱rutva̍tī dhṛṣa̱tī je̍ṣi̱ śatrū̍n |
tyaṁ ci̱c chardha̍ntaṁ taviṣī̱yamā̍ṇa̱m indro̍ hanti vṛṣa̱bhaṁ śaṇḍi̍kānām || RV_2,030.08

yo na̱ḥ sanu̍tya u̱ta vā̍ jigha̱tnur a̍bhi̱khyāya̱ taṁ ti̍gi̱tena̍ vidhya |
bṛha̍spata̱ āyu̍dhair jeṣi̱ śatrū̍n dru̱he rīṣa̍nta̱m pari̍ dhehi rājan || RV_2,030.09

a̱smāke̍bhi̱ḥ satva̍bhiḥ śūra̱ śūrai̍r vī̱ryā̍ kṛdhi̱ yāni̍ te̱ kartvā̍ni |
jyog a̍bhūva̱nn anu̍dhūpitāso ha̱tvī teṣā̱m ā bha̍rā no̱ vasū̍ni || RV_2,030.10

taṁ va̱ḥ śardha̱m māru̍taṁ sumna̱yur gi̱ropa̍ bruve̱ nama̍sā̱ daivya̱ṁ jana̍m |
yathā̍ ra̱yiṁ sarva̍vīra̱ṁ naśā̍mahā apatya̱sāca̱ṁ śrutya̍ṁ di̱ve-di̍ve || RV_2,030.11

a̱smāka̍m mitrāvaruṇāvata̱ṁ ratha̍m ādi̱tyai ru̱drair vasu̍bhiḥ sacā̱bhuvā̍ |
pra yad vayo̱ na papta̱n vasma̍na̱s pari̍ śrava̱syavo̱ hṛṣī̍vanto vana̱rṣada̍ḥ || RV_2,031.01

adha̍ smā na̱ ud a̍vatā sajoṣaso̱ ratha̍ṁ devāso a̱bhi vi̱kṣu vā̍ja̱yum |
yad ā̱śava̱ḥ padyā̍bhi̱s titra̍to̱ raja̍ḥ pṛthi̱vyāḥ sānau̱ jaṅgha̍nanta pā̱ṇibhi̍ḥ || RV_2,031.02

u̱ta sya na̱ indro̍ vi̱śvaca̍rṣaṇir di̱vaḥ śardhe̍na̱ māru̍tena su̱kratu̍ḥ |
anu̱ nu sthā̍ty avṛ̱kābhi̍r ū̱tibhī̱ ratha̍m ma̱he sa̱naye̱ vāja̍sātaye || RV_2,031.03

u̱ta sya de̱vo bhuva̍nasya sa̱kṣaṇi̱s tvaṣṭā̱ gnābhi̍ḥ sa̱joṣā̍ jūjuva̱d ratha̍m |
iḻā̱ bhago̍ bṛhaddi̱vota roda̍sī pū̱ṣā pura̍ṁdhir a̱śvinā̱v adhā̱ patī̍ || RV_2,031.04

u̱ta tye de̱vī su̱bhage̍ mithū̱dṛśo̱ṣāsā̱naktā̱ jaga̍tām apī̱juvā̍ |
stu̱ṣe yad vā̍m pṛthivi̱ navya̍sā̱ vaca̍ḥ sthā̱tuś ca̱ vaya̱s triva̍yā upa̱stire̍ || RV_2,031.05

u̱ta va̱ḥ śaṁsa̍m u̱śijā̍m iva śma̱sy ahi̍r bu̱dhnyo̱3̱̍ 'ja eka̍pād u̱ta |
tri̱ta ṛ̍bhu̱kṣāḥ sa̍vi̱tā cano̍ dadhe̱ 'pāṁ napā̍d āśu̱hemā̍ dhi̱yā śami̍ || RV_2,031.06

e̱tā vo̍ va̱śmy udya̍tā yajatrā̱ ata̍kṣann ā̱yavo̱ navya̍se̱ sam |
śra̱va̱syavo̱ vāja̍ṁ cakā̱nāḥ sapti̱r na rathyo̱ aha̍ dhī̱tim a̍śyāḥ || RV_2,031.07

a̱sya me̍ dyāvāpṛthivī ṛtāya̱to bhū̱tam a̍vi̱trī vaca̍sa̱ḥ siṣā̍sataḥ |
yayo̱r āyu̍ḥ prata̱raṁ te i̱dam pu̱ra upa̍stute vasū̱yur vā̍m ma̱ho da̍dhe || RV_2,032.01

mā no̱ guhyā̱ ripa̍ ā̱yor aha̍n dabha̱n mā na̍ ā̱bhyo rī̍radho du̱cchunā̍bhyaḥ |
mā no̱ vi yau̍ḥ sa̱khyā vi̱ddhi tasya̍ naḥ sumnāya̱tā mana̍sā̱ tat tve̍mahe || RV_2,032.02

ahe̍ḻatā̱ mana̍sā śru̱ṣṭim ā va̍ha̱ duhā̍nāṁ dhe̱num pi̱pyuṣī̍m asa̱ścata̍m |
padyā̍bhir ā̱śuṁ vaca̍sā ca vā̱jina̱ṁ tvāṁ hi̍nomi puruhūta vi̱śvahā̍ || RV_2,032.03

rā̱kām a̱haṁ su̱havā̍ṁ suṣṭu̱tī hu̍ve śṛ̱ṇotu̍ naḥ su̱bhagā̱ bodha̍tu̱ tmanā̍ |
sīvya̱tv apa̍ḥ sū̱cyācchi̍dyamānayā̱ dadā̍tu vī̱raṁ śa̱tadā̍yam u̱kthya̍m || RV_2,032.04

yās te̍ rāke suma̱taya̍ḥ su̱peśa̍so̱ yābhi̱r dadā̍si dā̱śuṣe̱ vasū̍ni |
tābhi̍r no a̱dya su̱manā̍ u̱pāga̍hi sahasrapo̱ṣaṁ su̍bhage̱ rarā̍ṇā || RV_2,032.05

sinī̍vāli̱ pṛthu̍ṣṭuke̱ yā de̱vānā̱m asi̱ svasā̍ |
ju̱ṣasva̍ ha̱vyam āhu̍tam pra̱jāṁ de̍vi didiḍḍhi naḥ || RV_2,032.06

yā su̍bā̱huḥ sva̍ṅgu̱riḥ su̱ṣūmā̍ bahu̱sūva̍rī |
tasyai̍ vi̱śpatnyai̍ ha̱viḥ si̍nīvā̱lyai ju̍hotana || RV_2,032.07

yā gu̱ṅgūr yā si̍nīvā̱lī yā rā̱kā yā sara̍svatī |
i̱ndrā̱ṇīm a̍hva ū̱taye̍ varuṇā̱nīṁ sva̱staye̍ || RV_2,032.08

ā te̍ pitar marutāṁ su̱mnam e̍tu̱ mā na̱ḥ sūrya̍sya sa̱ṁdṛśo̍ yuyothāḥ |
a̱bhi no̍ vī̱ro arva̍ti kṣameta̱ pra jā̍yemahi rudra pra̱jābhi̍ḥ || RV_2,033.01

tvāda̍ttebhī rudra̱ śaṁta̍mebhiḥ śa̱taṁ himā̍ aśīya bheṣa̱jebhi̍ḥ |
vy a1̱̍smad dveṣo̍ vita̱raṁ vy aṁho̱ vy amī̍vāś cātayasvā̱ viṣū̍cīḥ || RV_2,033.02

śreṣṭho̍ jā̱tasya̍ rudra śri̱yāsi̍ ta̱vasta̍mas ta̱vasā̍ṁ vajrabāho |
parṣi̍ ṇaḥ pā̱ram aṁha̍saḥ sva̱sti viśvā̍ a̱bhī̍tī̱ rapa̍so yuyodhi || RV_2,033.03

mā tvā̍ rudra cukrudhāmā̱ namo̍bhi̱r mā duṣṭu̍tī vṛṣabha̱ mā sahū̍tī |
un no̍ vī̱rām̐ a̍rpaya bheṣa̱jebhi̍r bhi̱ṣakta̍maṁ tvā bhi̱ṣajā̍ṁ śṛṇomi || RV_2,033.04

havī̍mabhi̱r hava̍te̱ yo ha̱virbhi̱r ava̱ stome̍bhī ru̱draṁ di̍ṣīya |
ṛ̱dū̱dara̍ḥ su̱havo̱ mā no̍ a̱syai ba̱bhruḥ su̱śipro̍ rīradhan ma̱nāyai̍ || RV_2,033.05

un mā̍ mamanda vṛṣa̱bho ma̱rutvā̱n tvakṣī̍yasā̱ vaya̍sā̱ nādha̍mānam |
ghṛṇī̍va cchā̱yām a̍ra̱pā a̍śī̱yā vi̍vāseyaṁ ru̱drasya̍ su̱mnam || RV_2,033.06

kva1̱̍ sya te̍ rudra mṛḻa̱yāku̱r hasto̱ yo asti̍ bheṣa̱jo jalā̍ṣaḥ |
a̱pa̱bha̱rtā rapa̍so̱ daivya̍syā̱bhī nu mā̍ vṛṣabha cakṣamīthāḥ || RV_2,033.07

pra ba̱bhrave̍ vṛṣa̱bhāya̍ śvitī̱ce ma̱ho ma̱hīṁ su̍ṣṭu̱tim ī̍rayāmi |
na̱ma̱syā ka̍lmalī̱kina̱ṁ namo̍bhir gṛṇī̱masi̍ tve̱ṣaṁ ru̱drasya̱ nāma̍ || RV_2,033.08

sthi̱rebhi̱r aṅgai̍ḥ puru̱rūpa̍ u̱gro ba̱bhruḥ śu̱krebhi̍ḥ pipiśe̱ hira̍ṇyaiḥ |
īśā̍nād a̱sya bhuva̍nasya̱ bhūre̱r na vā u̍ yoṣad ru̱drād a̍su̱rya̍m || RV_2,033.09

arha̍n bibharṣi̱ sāya̍kāni̱ dhanvārha̍n ni̱ṣkaṁ ya̍ja̱taṁ vi̱śvarū̍pam |
arha̍nn i̱daṁ da̍yase̱ viśva̱m abhva̱ṁ na vā ojī̍yo rudra̱ tvad a̍sti || RV_2,033.10

stu̱hi śru̱taṁ ga̍rta̱sada̱ṁ yuvā̍nam mṛ̱gaṁ na bhī̱mam u̍paha̱tnum u̱gram |
mṛ̱ḻā ja̍ri̱tre ru̍dra̱ stavā̍no̱ 'nyaṁ te̍ a̱sman ni va̍pantu̱ senā̍ḥ || RV_2,033.11

ku̱mā̱raś ci̍t pi̱tara̱ṁ vanda̍māna̱m prati̍ nānāma rudropa̱yanta̍m |
bhūre̍r dā̱tāra̱ṁ satpa̍tiṁ gṛṇīṣe stu̱tas tvam bhe̍ṣa̱jā rā̍sy a̱sme || RV_2,033.12

yā vo̍ bheṣa̱jā ma̍ruta̱ḥ śucī̍ni̱ yā śaṁta̍mā vṛṣaṇo̱ yā ma̍yo̱bhu |
yāni̱ manu̱r avṛ̍ṇītā pi̱tā na̱s tā śaṁ ca̱ yoś ca̍ ru̱drasya̍ vaśmi || RV_2,033.13

pari̍ ṇo he̱tī ru̱drasya̍ vṛjyā̱ḥ pari̍ tve̱ṣasya̍ durma̱tir ma̱hī gā̍t |
ava̍ sthi̱rā ma̱ghava̍dbhyas tanuṣva̱ mīḍhva̍s to̱kāya̱ tana̍yāya mṛḻa || RV_2,033.14

e̱vā ba̍bhro vṛṣabha cekitāna̱ yathā̍ deva̱ na hṛ̍ṇī̱ṣe na haṁsi̍ |
ha̱va̱na̱śrun no̍ rudre̱ha bo̍dhi bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ || RV_2,033.15

dhā̱rā̱va̱rā ma̱ruto̍ dhṛ̱ṣṇvo̍jaso mṛ̱gā na bhī̱mās tavi̍ṣībhir a̱rcina̍ḥ |
a̱gnayo̱ na śu̍śucā̱nā ṛ̍jī̱ṣiṇo̱ bhṛmi̱ṁ dhama̍nto̱ apa̱ gā a̍vṛṇvata || RV_2,034.01

dyāvo̱ na stṛbhi̍ś citayanta khā̱dino̱ vy a1̱̍bhriyā̱ na dyu̍tayanta vṛ̱ṣṭaya̍ḥ |
ru̱dro yad vo̍ maruto rukmavakṣaso̱ vṛṣāja̍ni̱ pṛśnyā̍ḥ śu̱kra ūdha̍ni || RV_2,034.02

u̱kṣante̱ aśvā̱m̐ atyā̍m̐ ivā̱jiṣu̍ na̱dasya̱ karṇai̍s turayanta ā̱śubhi̍ḥ |
hira̍ṇyaśiprā maruto̱ davi̍dhvataḥ pṛ̱kṣaṁ yā̍tha̱ pṛṣa̍tībhiḥ samanyavaḥ || RV_2,034.03

pṛ̱kṣe tā viśvā̱ bhuva̍nā vavakṣire mi̱trāya̍ vā̱ sada̱m ā jī̱radā̍navaḥ |
pṛṣa̍daśvāso anava̱bhrarā̍dhasa ṛji̱pyāso̱ na va̱yune̍ṣu dhū̱rṣada̍ḥ || RV_2,034.04

indha̍nvabhir dhe̱nubhī̍ ra̱pśadū̍dhabhir adhva̱smabhi̍ḥ pa̱thibhi̍r bhrājadṛṣṭayaḥ |
ā ha̱ṁsāso̱ na svasa̍rāṇi gantana̱ madho̱r madā̍ya marutaḥ samanyavaḥ || RV_2,034.05

ā no̱ brahmā̍ṇi marutaḥ samanyavo na̱rāṁ na śaṁsa̱ḥ sava̍nāni gantana |
aśvā̍m iva pipyata dhe̱num ūdha̍ni̱ kartā̱ dhiya̍ṁ jari̱tre vāja̍peśasam || RV_2,034.06

taṁ no̍ dāta maruto vā̱jina̱ṁ ratha̍ āpā̱nam brahma̍ ci̱taya̍d di̱ve-di̍ve |
iṣa̍ṁ sto̱tṛbhyo̍ vṛ̱jane̍ṣu kā̱rave̍ sa̱nim me̱dhām ari̍ṣṭaṁ du̱ṣṭara̱ṁ saha̍ḥ || RV_2,034.07

yad yu̱ñjate̍ ma̱ruto̍ ru̱kmava̍kṣa̱so 'śvā̱n rathe̍ṣu̱ bhaga̱ ā su̱dāna̍vaḥ |
dhe̱nur na śiśve̱ svasa̍reṣu pinvate̱ janā̍ya rā̱taha̍viṣe ma̱hīm iṣa̍m || RV_2,034.08

yo no̍ maruto vṛ̱katā̍ti̱ martyo̍ ri̱pur da̱dhe va̍savo̱ rakṣa̍tā ri̱ṣaḥ |
va̱rtaya̍ta̱ tapu̍ṣā ca̱kriyā̱bhi tam ava̍ rudrā a̱śaso̍ hantanā̱ vadha̍ḥ || RV_2,034.09

ci̱traṁ tad vo̍ maruto̱ yāma̍ cekite̱ pṛśnyā̱ yad ūdha̱r apy ā̱payo̍ du̱huḥ |
yad vā̍ ni̱de nava̍mānasya rudriyās tri̱taṁ jarā̍ya jura̱tām a̍dābhyāḥ || RV_2,034.10

tān vo̍ ma̱ho ma̱ruta̍ eva̱yāvno̱ viṣṇo̍r e̱ṣasya̍ prabhṛ̱the ha̍vāmahe |
hira̍ṇyavarṇān kaku̱hān ya̱tasru̍co brahma̱ṇyanta̱ḥ śaṁsya̱ṁ rādha̍ īmahe || RV_2,034.11

te daśa̍gvāḥ pratha̱mā ya̱jñam ū̍hire̱ te no̍ hinvantū̱ṣaso̱ vyu̍ṣṭiṣu |
u̱ṣā na rā̱mīr a̍ru̱ṇair apo̍rṇute ma̱ho jyoti̍ṣā śuca̱tā goa̍rṇasā || RV_2,034.12

te kṣo̱ṇībhi̍r aru̱ṇebhi̱r nāñjibhī̍ ru̱drā ṛ̱tasya̱ sada̍neṣu vāvṛdhuḥ |
ni̱megha̍mānā̱ atye̍na̱ pāja̍sā suśca̱ndraṁ varṇa̍ṁ dadhire su̱peśa̍sam || RV_2,034.13

tām̐ i̍yā̱no mahi̱ varū̍tham ū̱taya̱ upa̱ ghed e̱nā nama̍sā gṛṇīmasi |
tri̱to na yān pañca̱ hotṝ̍n a̱bhiṣṭa̍ya āva̱varta̱d ava̍rāñ ca̱kriyāva̍se || RV_2,034.14

yayā̍ ra̱dhram pā̱raya̱thāty aṁho̱ yayā̍ ni̱do mu̱ñcatha̍ vandi̱tāra̍m |
a̱rvācī̱ sā ma̍ruto̱ yā va̍ ū̱tir o ṣu vā̱śreva̍ suma̱tir ji̍gātu || RV_2,034.15

upe̍m asṛkṣi vāja̱yur va̍ca̱syāṁ cano̍ dadhīta nā̱dyo giro̍ me |
a̱pāṁ napā̍d āśu̱hemā̍ ku̱vit sa su̱peśa̍sas karati̱ joṣi̍ṣa̱d dhi || RV_2,035.01

i̱maṁ sv a̍smai hṛ̱da ā suta̍ṣṭa̱m mantra̍ṁ vocema ku̱vid a̍sya̱ veda̍t |
a̱pāṁ napā̍d asu̱rya̍sya ma̱hnā viśvā̍ny a̱ryo bhuva̍nā jajāna || RV_2,035.02

sam a̱nyā yanty upa̍ yanty a̱nyāḥ sa̍mā̱nam ū̱rvaṁ na̱dya̍ḥ pṛṇanti |
tam ū̱ śuci̱ṁ śuca̍yo dīdi̱vāṁsa̍m a̱pāṁ napā̍ta̱m pari̍ tasthu̱r āpa̍ḥ || RV_2,035.03

tam asme̍rā yuva̱tayo̱ yuvā̍nam marmṛ̱jyamā̍nā̱ḥ pari̍ ya̱nty āpa̍ḥ |
sa śu̱krebhi̱ḥ śikva̍bhī re̱vad a̱sme dī̱dāyā̍ni̱dhmo ghṛ̱tani̍rṇig a̱psu || RV_2,035.04

a̱smai ti̱sro a̍vya̱thyāya̱ nārī̍r de̱vāya̍ de̱vīr di̍dhiṣa̱nty anna̍m |
kṛtā̍ i̱vopa̱ hi pra̍sa̱rsre a̱psu sa pī̱yūṣa̍ṁ dhayati pūrva̱sūnā̍m || RV_2,035.05

aśva̱syātra̱ jani̍mā̱sya ca̱ sva̍r dru̱ho ri̱ṣaḥ sa̱mpṛca̍ḥ pāhi sū̱rīn |
ā̱māsu̍ pū̱rṣu pa̱ro a̍pramṛ̱ṣyaṁ nārā̍tayo̱ vi na̍śa̱n nānṛ̍tāni || RV_2,035.06

sva ā dame̍ su̱dughā̱ yasya̍ dhe̱nuḥ sva̱dhām pī̍pāya su̱bhv anna̍m atti |
so a̱pāṁ napā̍d ū̱rjaya̍nn a̱psv a1̱̍ntar va̍su̱deyā̍ya vidha̱te vi bhā̍ti || RV_2,035.07

yo a̱psv ā śuci̍nā̱ daivye̍na ṛ̱tāvāja̍sra urvi̱yā vi̱bhāti̍ |
va̱yā id a̱nyā bhuva̍nāny asya̱ pra jā̍yante vī̱rudha̍ś ca pra̱jābhi̍ḥ || RV_2,035.08

a̱pāṁ napā̱d ā hy asthā̍d u̱pastha̍ṁ ji̱hmānā̍m ū̱rdhvo vi̱dyuta̱ṁ vasā̍naḥ |
tasya̱ jyeṣṭha̍m mahi̱māna̱ṁ vaha̍ntī̱r hira̍ṇyavarṇā̱ḥ pari̍ yanti ya̱hvīḥ || RV_2,035.09

hira̍ṇyarūpa̱ḥ sa hira̍ṇyasaṁdṛg a̱pāṁ napā̱t sed u̱ hira̍ṇyavarṇaḥ |
hi̱ra̱ṇyayā̱t pari̱ yone̍r ni̱ṣadyā̍ hiraṇya̱dā da̍da̱ty anna̍m asmai || RV_2,035.10

tad a̱syānī̍kam u̱ta cāru̱ nāmā̍pī̱cya̍ṁ vardhate̱ naptu̍r a̱pām |
yam i̱ndhate̍ yuva̱taya̱ḥ sam i̱tthā hira̍ṇyavarṇaṁ ghṛ̱tam anna̍m asya || RV_2,035.11

a̱smai ba̍hū̱nām a̍va̱māya̱ sakhye̍ ya̱jñair vi̍dhema̱ nama̍sā ha̱virbhi̍ḥ |
saṁ sānu̱ mārjmi̱ didhi̍ṣāmi̱ bilmai̱r dadhā̱my annai̱ḥ pari̍ vanda ṛ̱gbhiḥ || RV_2,035.12

sa ī̱ṁ vṛṣā̍janaya̱t tāsu̱ garbha̱ṁ sa ī̱ṁ śiśu̍r dhayati̱ taṁ ri̍hanti |
so a̱pāṁ napā̱d ana̍bhimlātavarṇo̱ 'nyasye̍ve̱ha ta̱nvā̍ viveṣa || RV_2,035.13

a̱smin pa̱de pa̍ra̱me ta̍sthi̱vāṁsa̍m adhva̱smabhi̍r vi̱śvahā̍ dīdi̱vāṁsa̍m |
āpo̱ naptre̍ ghṛ̱tam anna̱ṁ vaha̍ntīḥ sva̱yam atkai̱ḥ pari̍ dīyanti ya̱hvīḥ || RV_2,035.14

ayā̍ṁsam agne sukṣi̱tiṁ janā̱yāyā̍ṁsam u ma̱ghava̍dbhyaḥ suvṛ̱ktim |
viśva̱ṁ tad bha̱draṁ yad ava̍nti de̱vā bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ || RV_2,035.15

tubhya̍ṁ hinvā̱no va̍siṣṭa̱ gā a̱po 'dhu̍kṣan sī̱m avi̍bhi̱r adri̍bhi̱r nara̍ḥ |
pibe̍ndra̱ svāhā̱ prahu̍ta̱ṁ vaṣa̍ṭkṛtaṁ ho̱trād ā soma̍m pratha̱mo ya īśi̍ṣe || RV_2,036.01

ya̱jñaiḥ sammi̍ślā̱ḥ pṛṣa̍tībhir ṛ̱ṣṭibhi̱r yāma̍ñ chu̱bhrāso̍ a̱ñjiṣu̍ pri̱yā u̱ta |
ā̱sadyā̍ ba̱rhir bha̍ratasya sūnavaḥ po̱trād ā soma̍m pibatā divo naraḥ || RV_2,036.02

a̱meva̍ naḥ suhavā̱ ā hi ganta̍na̱ ni ba̱rhiṣi̍ sadatanā̱ raṇi̍ṣṭana |
athā̍ mandasva jujuṣā̱ṇo andha̍sa̱s tvaṣṭa̍r de̱vebhi̱r jani̍bhiḥ su̱madga̍ṇaḥ || RV_2,036.03

ā va̍kṣi de̱vām̐ i̱ha vi̍pra̱ yakṣi̍ co̱śan ho̍ta̱r ni ṣa̍dā̱ yoni̍ṣu tri̱ṣu |
prati̍ vīhi̱ prasthi̍taṁ so̱myam madhu̱ pibāgnī̍dhrā̱t tava̍ bhā̱gasya̍ tṛpṇuhi || RV_2,036.04

e̱ṣa sya te̍ ta̱nvo̍ nṛmṇa̱vardha̍na̱ḥ saha̱ oja̍ḥ pra̱divi̍ bā̱hvor hi̱taḥ |
tubhya̍ṁ su̱to ma̍ghava̱n tubhya̱m ābhṛ̍ta̱s tvam a̍sya̱ brāhma̍ṇā̱d ā tṛ̱pat pi̍ba || RV_2,036.05

ju̱ṣethā̍ṁ ya̱jñam bodha̍ta̱ṁ hava̍sya me sa̱tto hotā̍ ni̱vida̍ḥ pū̱rvyā anu̍ |
acchā̱ rājā̍nā̱ nama̍ ety ā̱vṛta̍m praśā̱strād ā pi̍bataṁ so̱myam madhu̍ || RV_2,036.06

manda̍sva ho̱trād anu̱ joṣa̱m andha̱so 'dhva̍ryava̱ḥ sa pū̱rṇāṁ va̍ṣṭy ā̱sica̍m |
tasmā̍ e̱tam bha̍rata tadva̱śo da̱dir ho̱trāt soma̍ṁ draviṇoda̱ḥ piba̍ ṛ̱tubhi̍ḥ || RV_2,037.01

yam u̱ pūrva̱m ahu̍ve̱ tam i̱daṁ hu̍ve̱ sed u̱ havyo̍ da̱dir yo nāma̱ patya̍te |
a̱dhva̱ryubhi̱ḥ prasthi̍taṁ so̱myam madhu̍ po̱trāt soma̍ṁ draviṇoda̱ḥ piba̍ ṛ̱tubhi̍ḥ || RV_2,037.02

medya̍ntu te̱ vahna̍yo̱ yebhi̱r īya̱se 'ri̍ṣaṇyan vīḻayasvā vanaspate |
ā̱yūyā̍ dhṛṣṇo abhi̱gūryā̱ tvaṁ ne̱ṣṭrāt soma̍ṁ draviṇoda̱ḥ piba̍ ṛ̱tubhi̍ḥ || RV_2,037.03

apā̍d dho̱trād u̱ta po̱trād a̍matto̱ta ne̱ṣṭrād a̍juṣata̱ prayo̍ hi̱tam |
tu̱rīya̱m pātra̱m amṛ̍kta̱m ama̍rtyaṁ draviṇo̱dāḥ pi̍batu drāviṇoda̱saḥ || RV_2,037.04

a̱rvāñca̍m a̱dya ya̱yya̍ṁ nṛ̱vāha̍ṇa̱ṁ ratha̍ṁ yuñjāthām i̱ha vā̍ṁ vi̱moca̍nam |
pṛ̱ṅktaṁ ha̱vīṁṣi̱ madhu̱nā hi ka̍ṁ ga̱tam athā̱ soma̍m pibataṁ vājinīvasū || RV_2,037.05

joṣy a̍gne sa̱midha̱ṁ joṣy āhu̍ti̱ṁ joṣi̱ brahma̱ janya̱ṁ joṣi̍ suṣṭu̱tim |
viśve̍bhi̱r viśvā̍m̐ ṛ̱tunā̍ vaso ma̱ha u̱śan de̱vām̐ u̍śa̱taḥ pā̍yayā ha̱viḥ || RV_2,037.06

ud u̱ ṣya de̱vaḥ sa̍vi̱tā sa̱vāya̍ śaśvatta̱maṁ tada̍pā̱ vahni̍r asthāt |
nū̱naṁ de̱vebhyo̱ vi hi dhāti̱ ratna̱m athābha̍jad vī̱tiho̍traṁ sva̱stau || RV_2,038.01

viśva̍sya̱ hi śru̱ṣṭaye̍ de̱va ū̱rdhvaḥ pra bā̱havā̍ pṛ̱thupā̍ṇi̱ḥ sisa̍rti |
āpa̍ś cid asya vra̱ta ā nimṛ̍grā a̱yaṁ ci̱d vāto̍ ramate̱ pari̍jman || RV_2,038.02

ā̱śubhi̍ś ci̱d yān vi mu̍cāti nū̱nam arī̍rama̱d ata̍mānaṁ ci̱d eto̍ḥ |
a̱hyarṣū̍ṇāṁ ci̱n ny a̍yām̐ avi̱ṣyām anu̍ vra̱taṁ sa̍vi̱tur moky āgā̍t || RV_2,038.03

puna̱ḥ sam a̍vya̱d vita̍ta̱ṁ vaya̍ntī ma̱dhyā karto̱r ny a̍dhā̱c chakma̱ dhīra̍ḥ |
ut sa̱ṁhāyā̍sthā̱d vy ṛ1̱̍tūm̐r a̍dardhar a̱rama̍tiḥ savi̱tā de̱va āgā̍t || RV_2,038.04

nānaukā̍ṁsi̱ duryo̱ viśva̱m āyu̱r vi ti̍ṣṭhate prabha̱vaḥ śoko̍ a̱gneḥ |
jyeṣṭha̍m mā̱tā sū̱nave̍ bhā̱gam ādhā̱d anv a̍sya̱ keta̍m iṣi̱taṁ sa̍vi̱trā || RV_2,038.05

sa̱māva̍varti̱ viṣṭhi̍to jigī̱ṣur viśve̍ṣā̱ṁ kāma̱ś cara̍tām a̱mābhū̍t |
śaśvā̱m̐ apo̱ vikṛ̍taṁ hi̱tvy āgā̱d anu̍ vra̱taṁ sa̍vi̱tur daivya̍sya || RV_2,038.06

tvayā̍ hi̱tam apya̍m a̱psu bhā̱gaṁ dhanvānv ā mṛ̍ga̱yaso̱ vi ta̍sthuḥ |
vanā̍ni̱ vibhyo̱ naki̍r asya̱ tāni̍ vra̱tā de̱vasya̍ savi̱tur mi̍nanti || RV_2,038.07

yā̱drā̱dhya1̱̍ṁ varu̍ṇo̱ yoni̱m apya̱m ani̍śitaṁ ni̱miṣi̱ jarbhu̍rāṇaḥ |
viśvo̍ mārtā̱ṇḍo vra̱jam ā pa̱śur gā̍t stha̱śo janmā̍ni savi̱tā vy āka̍ḥ || RV_2,038.08

na yasyendro̱ varu̍ṇo̱ na mi̱tro vra̱tam a̍rya̱mā na mi̱nanti̍ ru̱draḥ |
nārā̍taya̱s tam i̱daṁ sva̱sti hu̱ve de̱vaṁ sa̍vi̱tāra̱ṁ namo̍bhiḥ || RV_2,038.09

bhaga̱ṁ dhiya̍ṁ vā̱jaya̍nta̱ḥ pura̍ṁdhi̱ṁ narā̱śaṁso̱ gnāspati̍r no avyāḥ |
ā̱ye vā̱masya̍ saṁga̱the ra̍yī̱ṇām pri̱yā de̱vasya̍ savi̱tuḥ syā̍ma || RV_2,038.10

a̱smabhya̱ṁ tad di̱vo a̱dbhyaḥ pṛ̍thi̱vyās tvayā̍ da̱ttaṁ kāmya̱ṁ rādha̱ ā gā̍t |
śaṁ yat sto̱tṛbhya̍ ā̱paye̱ bhavā̍ty uru̱śaṁsā̍ya savitar jari̱tre || RV_2,038.11

grāvā̍ṇeva̱ tad id artha̍ṁ jarethe̱ gṛdhre̍va vṛ̱kṣaṁ ni̍dhi̱manta̱m accha̍ |
bra̱hmāṇe̍va vi̱datha̍ uktha̱śāsā̍ dū̱teva̱ havyā̱ janyā̍ puru̱trā || RV_2,039.01

prā̱ta̱ryāvā̍ṇā ra̱thye̍va vī̱rājeva̍ ya̱mā vara̱m ā sa̍cethe |
mene̍ iva ta̱nvā̱3̱̍ śumbha̍māne̱ dampa̍tīva kratu̱vidā̱ jane̍ṣu || RV_2,039.02

śṛṅge̍va naḥ pratha̱mā ga̍ntam a̱rvāk cha̱phāv i̍va̱ jarbhu̍rāṇā̱ taro̍bhiḥ |
ca̱kra̱vā̱keva̱ prati̱ vasto̍r usrā̱rvāñcā̍ yātaṁ ra̱thye̍va śakrā || RV_2,039.03

nā̱veva̍ naḥ pārayataṁ yu̱geva̱ nabhye̍va na upa̱dhīva̍ pra̱dhīva̍ |
śvāne̍va no̱ ari̍ṣaṇyā ta̱nūnā̱ṁ khṛga̍leva vi̱srasa̍ḥ pātam a̱smān || RV_2,039.04

vāte̍vāju̱ryā na̱dye̍va rī̱tir a̱kṣī i̍va̱ cakṣu̱ṣā yā̍tam a̱rvāk |
hastā̍v iva ta̱nve̱3̱̍ śambha̍viṣṭhā̱ pāde̍va no nayata̱ṁ vasyo̱ accha̍ || RV_2,039.05

oṣṭhā̍v iva̱ madhv ā̱sne vada̍ntā̱ stanā̍v iva pipyataṁ jī̱vase̍ naḥ |
nāse̍va nas ta̱nvo̍ rakṣi̱tārā̱ karṇā̍v iva su̱śrutā̍ bhūtam a̱sme || RV_2,039.06

haste̍va śa̱ktim a̱bhi sa̍ṁda̱dī na̱ḥ kṣāme̍va na̱ḥ sam a̍jata̱ṁ rajā̍ṁsi |
i̱mā giro̍ aśvinā yuṣma̱yantī̱ḥ kṣṇotre̍ṇeva̱ svadhi̍ti̱ṁ saṁ śi̍śītam || RV_2,039.07

e̱tāni̍ vām aśvinā̱ vardha̍nāni̱ brahma̱ stoma̍ṁ gṛtsama̱dāso̍ akran |
tāni̍ narā jujuṣā̱ṇopa̍ yātam bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ || RV_2,039.08

somā̍pūṣaṇā̱ jana̍nā rayī̱ṇāṁ jana̍nā di̱vo jana̍nā pṛthi̱vyāḥ |
jā̱tau viśva̍sya̱ bhuva̍nasya go̱pau de̱vā a̍kṛṇvann a̱mṛta̍sya̱ nābhi̍m || RV_2,040.01

i̱mau de̱vau jāya̍mānau juṣante̱mau tamā̍ṁsi gūhatā̱m aju̍ṣṭā |
ā̱bhyām indra̍ḥ pa̱kvam ā̱māsv a̱ntaḥ so̍māpū̱ṣabhyā̍ṁ janad u̱sriyā̍su || RV_2,040.02

somā̍pūṣaṇā̱ raja̍so vi̱māna̍ṁ sa̱ptaca̍kra̱ṁ ratha̱m avi̍śvaminvam |
vi̱ṣū̱vṛta̱m mana̍sā yu̱jyamā̍na̱ṁ taṁ ji̍nvatho vṛṣaṇā̱ pañca̍raśmim || RV_2,040.03

di̱vy a1̱̍nyaḥ sada̍naṁ ca̱kra u̱ccā pṛ̍thi̱vyām a̱nyo adhy a̱ntari̍kṣe |
tāv a̱smabhya̍m puru̱vāra̍m puru̱kṣuṁ rā̱yas poṣa̱ṁ vi ṣya̍tā̱ṁ nābhi̍m a̱sme || RV_2,040.04

viśvā̍ny a̱nyo bhuva̍nā ja̱jāna̱ viśva̍m a̱nyo a̍bhi̱cakṣā̍ṇa eti |
somā̍pūṣaṇā̱v ava̍ta̱ṁ dhiya̍m me yu̱vābhyā̱ṁ viśvā̱ḥ pṛta̍nā jayema || RV_2,040.05

dhiya̍m pū̱ṣā ji̍nvatu viśvami̱nvo ra̱yiṁ somo̍ rayi̱pati̍r dadhātu |
ava̍tu de̱vy adi̍tir ana̱rvā bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ || RV_2,040.06

vāyo̱ ye te̍ saha̱sriṇo̱ rathā̍sa̱s tebhi̱r ā ga̍hi |
ni̱yutvā̱n soma̍pītaye || RV_2,041.01

ni̱yutvā̍n vāya̱v ā ga̍hy a̱yaṁ śu̱kro a̍yāmi te |
gantā̍si sunva̱to gṛ̱ham || RV_2,041.02

śu̱krasyā̱dya gavā̍śira̱ indra̍vāyū ni̱yutva̍taḥ |
ā yā̍ta̱m piba̍taṁ narā || RV_2,041.03

a̱yaṁ vā̍m mitrāvaruṇā su̱taḥ soma̍ ṛtāvṛdhā |
mamed i̱ha śru̍ta̱ṁ hava̍m || RV_2,041.04

rājā̍nā̱v ana̍bhidruhā dhru̱ve sada̍sy utta̱me |
sa̱hasra̍sthūṇa āsāte || RV_2,041.05

tā sa̱mrājā̍ ghṛ̱tāsu̍tī ādi̱tyā dānu̍na̱s patī̍ |
sace̍te̱ ana̍vahvaram || RV_2,041.06

goma̍d ū̱ ṣu nā̍sa̱tyāśvā̍vad yātam aśvinā |
va̱rtī ru̍drā nṛ̱pāyya̍m || RV_2,041.07

na yat paro̱ nānta̍ra āda̱dharṣa̍d vṛṣaṇvasū |
du̱ḥśaṁso̱ martyo̍ ri̱puḥ || RV_2,041.08

tā na̱ ā vo̍ḻham aśvinā ra̱yim pi̱śaṅga̍saṁdṛśam |
dhiṣṇyā̍ varivo̱vida̍m || RV_2,041.09

indro̍ a̱ṅga ma̱had bha̱yam a̱bhī ṣad apa̍ cucyavat |
sa hi sthi̱ro vica̍rṣaṇiḥ || RV_2,041.10

indra̍ś ca mṛ̱ḻayā̍ti no̱ na na̍ḥ pa̱ścād a̱ghaṁ na̍śat |
bha̱dram bha̍vāti naḥ pu̱raḥ || RV_2,041.11

indra̱ āśā̍bhya̱s pari̱ sarvā̍bhyo̱ abha̍yaṁ karat |
jetā̱ śatrū̱n vica̍rṣaṇiḥ || RV_2,041.12

viśve̍ devāsa̱ ā ga̍ta śṛṇu̱tā ma̍ i̱maṁ hava̍m |
edam ba̱rhir ni ṣī̍data || RV_2,041.13

tī̱vro vo̱ madhu̍mām̐ a̱yaṁ śu̱naho̍treṣu matsa̱raḥ |
e̱tam pi̍bata̱ kāmya̍m || RV_2,041.14

indra̍jyeṣṭhā̱ maru̍dgaṇā̱ devā̍sa̱ḥ pūṣa̍rātayaḥ |
viśve̱ mama̍ śrutā̱ hava̍m || RV_2,041.15

ambi̍tame̱ nadī̍tame̱ devi̍tame̱ sara̍svati |
a̱pra̱śa̱stā i̍va smasi̱ praśa̍stim amba nas kṛdhi || RV_2,041.16

tve viśvā̍ sarasvati śri̱tāyū̍ṁṣi de̱vyām |
śu̱naho̍treṣu matsva pra̱jāṁ de̍vi didiḍḍhi naḥ || RV_2,041.17

i̱mā brahma̍ sarasvati ju̱ṣasva̍ vājinīvati |
yā te̱ manma̍ gṛtsama̱dā ṛ̍tāvari pri̱yā de̱veṣu̱ juhva̍ti || RV_2,041.18

pretā̍ṁ ya̱jñasya̍ śa̱mbhuvā̍ yu̱vām id ā vṛ̍ṇīmahe |
a̱gniṁ ca̍ havya̱vāha̍nam || RV_2,041.19

dyāvā̍ naḥ pṛthi̱vī i̱maṁ si̱dhram a̱dya di̍vi̱spṛśa̍m |
ya̱jñaṁ de̱veṣu̍ yacchatām || RV_2,041.20

ā vā̍m u̱pastha̍m adruhā de̱vāḥ sī̍dantu ya̱jñiyā̍ḥ |
i̱hādya soma̍pītaye || RV_2,041.21

kani̍kradaj ja̱nuṣa̍m prabruvā̱ṇa iya̍rti̱ vāca̍m ari̱teva̱ nāva̍m |
su̱ma̱ṅgala̍ś ca śakune̱ bhavā̍si̱ mā tvā̱ kā ci̍d abhi̱bhā viśvyā̍ vidat || RV_2,042.01

mā tvā̍ śye̱na ud va̍dhī̱n mā su̍pa̱rṇo mā tvā̍ vida̱d iṣu̍mān vī̱ro astā̍ |
pitryā̱m anu̍ pra̱diśa̱ṁ kani̍kradat suma̱ṅgalo̍ bhadravā̱dī va̍de̱ha || RV_2,042.02

ava̍ kranda dakṣiṇa̱to gṛ̱hāṇā̍ṁ suma̱ṅgalo̍ bhadravā̱dī śa̍kunte |
mā na̍ḥ ste̱na ī̍śata̱ māghaśa̍ṁso bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ || RV_2,042.03

pra̱da̱kṣi̱ṇid a̱bhi gṛ̍ṇanti kā̱ravo̱ vayo̱ vada̍nta ṛtu̱thā śa̱kunta̍yaḥ |
u̱bhe vācau̍ vadati sāma̱gā i̍va gāya̱traṁ ca̱ traiṣṭu̍bha̱ṁ cānu̍ rājati || RV_2,043.01

u̱dgā̱teva̍ śakune̱ sāma̍ gāyasi brahmapu̱tra i̍va̱ sava̍neṣu śaṁsasi |
vṛṣe̍va vā̱jī śiśu̍matīr a̱pītyā̍ sa̱rvato̍ naḥ śakune bha̱dram ā va̍da vi̱śvato̍ naḥ śakune̱ puṇya̱m ā va̍da || RV_2,043.02

ā̱vada̱m̐s tvaṁ śa̍kune bha̱dram ā va̍da tū̱ṣṇīm āsī̍naḥ suma̱tiṁ ci̍kiddhi naḥ |
yad u̱tpata̱n vada̍si karka̱rir ya̍thā bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ || RV_2,043.03

Maṇḍala 3

soma̍sya mā ta̱vasa̱ṁ vakṣy a̍gne̱ vahni̍ṁ cakartha vi̱dathe̱ yaja̍dhyai |
de̱vām̐ acchā̱ dīdya̍d yu̱ñje adri̍ṁ śamā̱ye a̍gne ta̱nva̍ṁ juṣasva || RV_3,001.01

prāñca̍ṁ ya̱jñaṁ ca̍kṛma̱ vardha̍tā̱ṁ gīḥ sa̱midbhi̍r a̱gniṁ nama̍sā duvasyan |
di̱vaḥ śa̍śāsur vi̱dathā̍ kavī̱nāṁ gṛtsā̍ya cit ta̱vase̍ gā̱tum ī̍ṣuḥ || RV_3,001.02

mayo̍ dadhe̱ medhi̍raḥ pū̱tada̍kṣo di̱vaḥ su̱bandhu̍r ja̱nuṣā̍ pṛthi̱vyāḥ |
avi̍ndann u darśa̱tam a̱psv a1̱̍ntar de̱vāso̍ a̱gnim a̱pasi̱ svasṝ̍ṇām || RV_3,001.03

ava̍rdhayan su̱bhaga̍ṁ sa̱pta ya̱hvīḥ śve̱taṁ ja̍jñā̱nam a̍ru̱ṣam ma̍hi̱tvā |
śiśu̱ṁ na jā̱tam a̱bhy ā̍ru̱r aśvā̍ de̱vāso̍ a̱gniṁ jani̍man vapuṣyan || RV_3,001.04

śu̱krebhi̱r aṅgai̱ raja̍ ātata̱nvān kratu̍m punā̱naḥ ka̱vibhi̍ḥ pa̱vitrai̍ḥ |
śo̱cir vasā̍na̱ḥ pary āyu̍r a̱pāṁ śriyo̍ mimīte bṛha̱tīr anū̍nāḥ || RV_3,001.05

va̱vrājā̍ sī̱m ana̍datī̱r ada̍bdhā di̱vo ya̱hvīr ava̍sānā̱ ana̍gnāḥ |
sanā̱ atra̍ yuva̱taya̱ḥ sayo̍nī̱r eka̱ṁ garbha̍ṁ dadhire sa̱pta vāṇī̍ḥ || RV_3,001.06

stī̱rṇā a̍sya sa̱ṁhato̍ vi̱śvarū̍pā ghṛ̱tasya̱ yonau̍ sra̱vathe̱ madhū̍nām |
asthu̱r atra̍ dhe̱nava̱ḥ pinva̍mānā ma̱hī da̱smasya̍ mā̱tarā̍ samī̱cī || RV_3,001.07

ba̱bhrā̱ṇaḥ sū̍no sahaso̱ vy a̍dyau̱d dadhā̍naḥ śu̱krā ra̍bha̱sā vapū̍ṁṣi |
ścota̍nti̱ dhārā̱ madhu̍no ghṛ̱tasya̱ vṛṣā̱ yatra̍ vāvṛ̱dhe kāvye̍na || RV_3,001.08

pi̱tuś ci̱d ūdha̍r ja̱nuṣā̍ viveda̱ vy a̍sya̱ dhārā̍ asṛja̱d vi dhenā̍ḥ |
guhā̱ cara̍nta̱ṁ sakhi̍bhiḥ śi̱vebhi̍r di̱vo ya̱hvībhi̱r na guhā̍ babhūva || RV_3,001.09

pi̱tuś ca̱ garbha̍ṁ jani̱tuś ca̍ babhre pū̱rvīr eko̍ adhaya̱t pīpyā̍nāḥ |
vṛṣṇe̍ sa̱patnī̱ śuca̍ye̱ saba̍ndhū u̱bhe a̍smai manu̱ṣye̱3̱̍ ni pā̍hi || RV_3,001.10

u̱rau ma̱hām̐ a̍nibā̱dhe va̍va̱rdhāpo̍ a̱gniṁ ya̱śasa̱ḥ saṁ hi pū̱rvīḥ |
ṛ̱tasya̱ yonā̍v aśaya̱d damū̍nā jāmī̱nām a̱gnir a̱pasi̱ svasṝ̍ṇām || RV_3,001.11

a̱kro na ba̱bhriḥ sa̍mi̱the ma̱hīnā̍ṁ didṛ̱kṣeya̍ḥ sū̱nave̱ bhāṛ̍jīkaḥ |
ud u̱sriyā̱ jani̍tā̱ yo ja̱jānā̱pāṁ garbho̱ nṛta̍mo ya̱hvo a̱gniḥ || RV_3,001.12

a̱pāṁ garbha̍ṁ darśa̱tam oṣa̍dhīnā̱ṁ vanā̍ jajāna su̱bhagā̱ virū̍pam |
de̱vāsa̍ś ci̱n mana̍sā̱ saṁ hi ja̱gmuḥ pani̍ṣṭhaṁ jā̱taṁ ta̱vasa̍ṁ duvasyan || RV_3,001.13

bṛ̱hanta̱ id bhā̱navo̱ bhāṛ̍jīkam a̱gniṁ sa̍canta vi̱dyuto̱ na śu̱krāḥ |
guhe̍va vṛ̱ddhaṁ sada̍si̱ sve a̱ntar a̍pā̱ra ū̱rve a̱mṛta̱ṁ duhā̍nāḥ || RV_3,001.14

īḻe̍ ca tvā̱ yaja̍māno ha̱virbhi̱r īḻe̍ sakhi̱tvaṁ su̍ma̱tiṁ nikā̍maḥ |
de̱vair avo̍ mimīhi̱ saṁ ja̍ri̱tre rakṣā̍ ca no̱ damye̍bhi̱r anī̍kaiḥ || RV_3,001.15

u̱pa̱kṣe̱tāra̱s tava̍ supraṇī̱te 'gne̱ viśvā̍ni̱ dhanyā̱ dadhā̍nāḥ |
su̱reta̍sā̱ śrava̍sā̱ tuñja̍mānā a̱bhi ṣyā̍ma pṛtanā̱yūm̐r ade̍vān || RV_3,001.16

ā de̱vānā̍m abhavaḥ ke̱tur a̍gne ma̱ndro viśvā̍ni̱ kāvyā̍ni vi̱dvān |
prati̱ martā̍m̐ avāsayo̱ damū̍nā̱ anu̍ de̱vān ra̍thi̱ro yā̍si̱ sādha̍n || RV_3,001.17

ni du̍ro̱ṇe a̱mṛto̱ martyā̍nā̱ṁ rājā̍ sasāda vi̱dathā̍ni̱ sādha̍n |
ghṛ̱tapra̍tīka urvi̱yā vy a̍dyaud a̱gnir viśvā̍ni̱ kāvyā̍ni vi̱dvān || RV_3,001.18

ā no̍ gahi sa̱khyebhi̍ḥ śi̱vebhi̍r ma̱hān ma̱hībhi̍r ū̱tibhi̍ḥ sara̱ṇyan |
a̱sme ra̱yim ba̍hu̱laṁ saṁta̍rutraṁ su̱vāca̍m bhā̱gaṁ ya̱śasa̍ṁ kṛdhī naḥ || RV_3,001.19

e̱tā te̍ agne̱ jani̍mā̱ sanā̍ni̱ pra pū̱rvyāya̱ nūta̍nāni vocam |
ma̱hānti̱ vṛṣṇe̱ sava̍nā kṛ̱temā janma̍ñ-janma̱n nihi̍to jā̱tave̍dāḥ || RV_3,001.20

janma̍ñ-janma̱n nihi̍to jā̱tave̍dā vi̱śvāmi̍trebhir idhyate̱ aja̍sraḥ |
tasya̍ va̱yaṁ su̍ma̱tau ya̱jñiya̱syāpi̍ bha̱dre sau̍mana̱se syā̍ma || RV_3,001.21

i̱maṁ ya̱jñaṁ sa̍hasāva̱n tvaṁ no̍ deva̱trā dhe̍hi sukrato̱ rarā̍ṇaḥ |
pra ya̍ṁsi hotar bṛha̱tīr iṣo̱ no 'gne̱ mahi̱ dravi̍ṇa̱m ā ya̍jasva || RV_3,001.22

iḻā̍m agne puru̱daṁsa̍ṁ sa̱niṁ goḥ śa̍śvatta̱maṁ hava̍mānāya sādha |
syān na̍ḥ sū̱nus tana̍yo vi̱jāvāgne̱ sā te̍ suma̱tir bhū̍tv a̱sme || RV_3,001.23

vai̱śvā̱na̱rāya̍ dhi̱ṣaṇā̍m ṛtā̱vṛdhe̍ ghṛ̱taṁ na pū̱tam a̱gnaye̍ janāmasi |
dvi̱tā hotā̍ra̱m manu̍ṣaś ca vā̱ghato̍ dhi̱yā ratha̱ṁ na kuli̍śa̱ḥ sam ṛ̍ṇvati || RV_3,002.01

sa ro̍cayaj ja̱nuṣā̱ roda̍sī u̱bhe sa mā̱tror a̍bhavat pu̱tra īḍya̍ḥ |
ha̱vya̱vāḻ a̱gnir a̱jara̱ś cano̍hito dū̱ḻabho̍ vi̱śām ati̍thir vi̱bhāva̍suḥ || RV_3,002.02

kratvā̱ dakṣa̍sya̱ taru̍ṣo̱ vidha̍rmaṇi de̱vāso̍ a̱gniṁ ja̍nayanta̱ citti̍bhiḥ |
ru̱ru̱cā̱nam bhā̱nunā̱ jyoti̍ṣā ma̱hām atya̱ṁ na vāja̍ṁ sani̱ṣyann upa̍ bruve || RV_3,002.03

ā ma̱ndrasya̍ sani̱ṣyanto̱ vare̍ṇyaṁ vṛṇī̱mahe̱ ahra̍ya̱ṁ vāja̍m ṛ̱gmiya̍m |
rā̱tim bhṛgū̍ṇām u̱śija̍ṁ ka̱vikra̍tum a̱gniṁ rāja̍ntaṁ di̱vyena̍ śo̱ciṣā̍ || RV_3,002.04

a̱gniṁ su̱mnāya̍ dadhire pu̱ro janā̱ vāja̍śravasam i̱ha vṛ̱ktaba̍rhiṣaḥ |
ya̱tasru̍caḥ su̱ruca̍ṁ vi̱śvade̍vyaṁ ru̱draṁ ya̱jñānā̱ṁ sādha̍diṣṭim a̱pasā̍m || RV_3,002.05

pāva̍kaśoce̱ tava̱ hi kṣaya̱m pari̱ hota̍r ya̱jñeṣu̍ vṛ̱ktaba̍rhiṣo̱ nara̍ḥ |
agne̱ duva̍ i̱cchamā̍nāsa̱ āpya̱m upā̍sate̱ dravi̍ṇaṁ dhehi̱ tebhya̍ḥ || RV_3,002.06

ā roda̍sī apṛṇa̱d ā sva̍r ma̱haj jā̱taṁ yad e̍nam a̱paso̱ adhā̍rayan |
so a̍dhva̱rāya̱ pari̍ ṇīyate ka̱vir atyo̱ na vāja̍sātaye̱ cano̍hitaḥ || RV_3,002.07

na̱ma̱syata̍ ha̱vyadā̍tiṁ svadhva̱raṁ du̍va̱syata̱ damya̍ṁ jā̱tave̍dasam |
ra̱thīr ṛ̱tasya̍ bṛha̱to vica̍rṣaṇir a̱gnir de̱vānā̍m abhavat pu̱rohi̍taḥ || RV_3,002.08

ti̱sro ya̱hvasya̍ sa̱midha̱ḥ pari̍jmano̱ 'gner a̍punann u̱śijo̱ amṛ̍tyavaḥ |
tāsā̱m ekā̱m ada̍dhu̱r martye̱ bhuja̍m u lo̱kam u̱ dve upa̍ jā̱mim ī̍yatuḥ || RV_3,002.09

vi̱śāṁ ka̱viṁ vi̱śpati̱m mānu̍ṣī̱r iṣa̱ḥ saṁ sī̍m akṛṇva̱n svadhi̍ti̱ṁ na teja̍se |
sa u̱dvato̍ ni̱vato̍ yāti̱ vevi̍ṣa̱t sa garbha̍m e̱ṣu bhuva̍neṣu dīdharat || RV_3,002.10

sa ji̍nvate ja̱ṭhare̍ṣu prajajñi̱vān vṛṣā̍ ci̱treṣu̱ nāna̍da̱n na si̱ṁhaḥ |
vai̱śvā̱na̱raḥ pṛ̍thu̱pājā̱ ama̍rtyo̱ vasu̱ ratnā̱ daya̍māno̱ vi dā̱śuṣe̍ || RV_3,002.11

vai̱śvā̱na̱raḥ pra̱tnathā̱ nāka̱m āru̍had di̱vas pṛ̱ṣṭham bhanda̍mānaḥ su̱manma̍bhiḥ |
sa pū̍rva̱vaj ja̱naya̍ñ ja̱ntave̱ dhana̍ṁ samā̱nam ajma̱m pary e̍ti̱ jāgṛ̍viḥ || RV_3,002.12

ṛ̱tāvā̍naṁ ya̱jñiya̱ṁ vipra̍m u̱kthya1̱̍m ā yaṁ da̱dhe mā̍ta̱riśvā̍ di̱vi kṣaya̍m |
taṁ ci̱trayā̍ma̱ṁ hari̍keśam īmahe sudī̱tim a̱gniṁ su̍vi̱tāya̱ navya̍se || RV_3,002.13

śuci̱ṁ na yāma̍nn iṣi̱raṁ sva̱rdṛśa̍ṁ ke̱tuṁ di̱vo ro̍cana̱sthām u̍ṣa̱rbudha̍m |
a̱gnim mū̱rdhāna̍ṁ di̱vo apra̍tiṣkuta̱ṁ tam ī̍mahe̱ nama̍sā vā̱jina̍m bṛ̱hat || RV_3,002.14

ma̱ndraṁ hotā̍ra̱ṁ śuci̱m adva̍yāvina̱ṁ damū̍nasam u̱kthya̍ṁ vi̱śvaca̍rṣaṇim |
ratha̱ṁ na ci̱traṁ vapu̍ṣāya darśa̱tam manu̍rhita̱ṁ sada̱m id rā̱ya ī̍mahe || RV_3,002.15

vai̱śvā̱na̱rāya̍ pṛthu̱pāja̍se̱ vipo̱ ratnā̍ vidhanta dha̱ruṇe̍ṣu̱ gāta̍ve |
a̱gnir hi de̱vām̐ a̱mṛto̍ duva̱syaty athā̱ dharmā̍ṇi sa̱natā̱ na dū̍duṣat || RV_3,003.01

a̱ntar dū̱to roda̍sī da̱sma ī̍yate̱ hotā̱ niṣa̍tto̱ manu̍ṣaḥ pu̱rohi̍taḥ |
kṣaya̍m bṛ̱hanta̱m pari̍ bhūṣati̱ dyubhi̍r de̱vebhi̍r a̱gnir i̍ṣi̱to dhi̱yāva̍suḥ || RV_3,003.02

ke̱tuṁ ya̱jñānā̍ṁ vi̱datha̍sya̱ sādha̍na̱ṁ viprā̍so a̱gnim ma̍hayanta̱ citti̍bhiḥ |
apā̍ṁsi̱ yasmi̱nn adhi̍ saṁda̱dhur gira̱s tasmi̍n su̱mnāni̱ yaja̍māna̱ ā ca̍ke || RV_3,003.03

pi̱tā ya̱jñānā̱m asu̍ro vipa̱ścitā̍ṁ vi̱māna̍m a̱gnir va̱yuna̍ṁ ca vā̱ghatā̍m |
ā vi̍veśa̱ roda̍sī̱ bhūri̍varpasā purupri̱yo bha̍ndate̱ dhāma̍bhiḥ ka̱viḥ || RV_3,003.04

ca̱ndram a̱gniṁ ca̱ndrara̍tha̱ṁ hari̍vrataṁ vaiśvāna̱ram a̍psu̱ṣada̍ṁ sva̱rvida̍m |
vi̱gā̱haṁ tūrṇi̱ṁ tavi̍ṣībhi̱r āvṛ̍ta̱m bhūrṇi̍ṁ de̱vāsa̍ i̱ha su̱śriya̍ṁ dadhuḥ || RV_3,003.05

a̱gnir de̱vebhi̱r manu̍ṣaś ca ja̱ntubhi̍s tanvā̱no ya̱jñam pu̍ru̱peśa̍saṁ dhi̱yā |
ra̱thīr a̱ntar ī̍yate̱ sādha̍diṣṭibhir jī̱ro damū̍nā abhiśasti̱cāta̍naḥ || RV_3,003.06

agne̱ jara̍sva svapa̱tya āyu̍ny ū̱rjā pi̍nvasva̱ sam iṣo̍ didīhi naḥ |
vayā̍ṁsi jinva bṛha̱taś ca̍ jāgṛva u̱śig de̱vānā̱m asi̍ su̱kratu̍r vi̱pām || RV_3,003.07

vi̱śpati̍ṁ ya̱hvam ati̍thi̱ṁ nara̱ḥ sadā̍ ya̱ntāra̍ṁ dhī̱nām u̱śija̍ṁ ca vā̱ghatā̍m |
a̱dhva̱rāṇā̱ṁ ceta̍naṁ jā̱tave̍dasa̱m pra śa̍ṁsanti̱ nama̍sā jū̱tibhi̍r vṛ̱dhe || RV_3,003.08

vi̱bhāvā̍ de̱vaḥ su̱raṇa̱ḥ pari̍ kṣi̱tīr a̱gnir ba̍bhūva̱ śava̍sā su̱madra̍thaḥ |
tasya̍ vra̱tāni̍ bhūripo̱ṣiṇo̍ va̱yam upa̍ bhūṣema̱ dama̱ ā su̍vṛ̱ktibhi̍ḥ || RV_3,003.09

vaiśvā̍nara̱ tava̱ dhāmā̱ny ā ca̍ke̱ yebhi̍ḥ sva̱rvid abha̍vo vicakṣaṇa |
jā̱ta āpṛ̍ṇo̱ bhuva̍nāni̱ roda̍sī̱ agne̱ tā viśvā̍ pari̱bhūr a̍si̱ tmanā̍ || RV_3,003.10

vai̱śvā̱na̱rasya̍ da̱ṁsanā̍bhyo bṛ̱had ari̍ṇā̱d eka̍ḥ svapa̱syayā̍ ka̱viḥ |
u̱bhā pi̱tarā̍ ma̱haya̍nn ajāyatā̱gnir dyāvā̍pṛthi̱vī bhūri̍retasā || RV_3,003.11

sa̱mit-sa̍mit su̱manā̍ bodhy a̱sme śu̱cā-śu̍cā suma̱tiṁ rā̍si̱ vasva̍ḥ |
ā de̍va de̱vān ya̱jathā̍ya vakṣi̱ sakhā̱ sakhī̍n su̱manā̍ yakṣy agne || RV_3,004.01

yaṁ de̱vāsa̱s trir aha̍nn ā̱yaja̍nte di̱ve-di̍ve̱ varu̍ṇo mi̱tro a̱gniḥ |
semaṁ ya̱jñam madhu̍mantaṁ kṛdhī na̱s tanū̍napād ghṛ̱tayo̍niṁ vi̱dhanta̍m || RV_3,004.02

pra dīdhi̍tir vi̱śvavā̍rā jigāti̱ hotā̍ram i̱ḻaḥ pra̍tha̱maṁ yaja̍dhyai |
acchā̱ namo̍bhir vṛṣa̱bhaṁ va̱ndadhyai̱ sa de̱vān ya̍kṣad iṣi̱to yajī̍yān || RV_3,004.03

ū̱rdhvo vā̍ṁ gā̱tur a̍dhva̱re a̍kāry ū̱rdhvā śo̱cīṁṣi̱ prasthi̍tā̱ rajā̍ṁsi |
di̱vo vā̱ nābhā̱ ny a̍sādi̱ hotā̍ stṛṇī̱mahi̍ de̱vavya̍cā̱ vi ba̱rhiḥ || RV_3,004.04

sa̱pta ho̱trāṇi̱ mana̍sā vṛṇā̱nā inva̍nto̱ viśva̱m prati̍ yann ṛ̱tena̍ |
nṛ̱peśa̍so vi̱dathe̍ṣu̱ pra jā̱tā a̱bhī̱3̱̍maṁ ya̱jñaṁ vi ca̍ranta pū̱rvīḥ || RV_3,004.05

ā bhanda̍māne u̱ṣasā̱ upā̍ke u̱ta sma̍yete ta̱nvā̱3̱̍ virū̍pe |
yathā̍ no mi̱tro varu̍ṇo̱ jujo̍ṣa̱d indro̍ ma̱rutvā̍m̐ u̱ta vā̱ maho̍bhiḥ || RV_3,004.06

daivyā̱ hotā̍rā pratha̱mā ny ṛ̍ñje sa̱pta pṛ̱kṣāsa̍ḥ sva̱dhayā̍ madanti |
ṛ̱taṁ śaṁsa̍nta ṛ̱tam it ta ā̍hu̱r anu̍ vra̱taṁ vra̍ta̱pā dīdhyā̍nāḥ || RV_3,004.07

ā bhāra̍tī̱ bhāra̍tībhiḥ sa̱joṣā̱ iḻā̍ de̱vair ma̍nu̱ṣye̍bhir a̱gniḥ |
sara̍svatī sārasva̱tebhi̍r a̱rvāk ti̱sro de̱vīr ba̱rhir edaṁ sa̍dantu || RV_3,004.08

tan na̍s tu̱rīpa̱m adha̍ poṣayi̱tnu deva̍ tvaṣṭa̱r vi ra̍rā̱ṇaḥ sya̍sva |
yato̍ vī̱raḥ ka̍rma̱ṇya̍ḥ su̱dakṣo̍ yu̱ktagrā̍vā̱ jāya̍te de̱vakā̍maḥ || RV_3,004.09

vana̍spa̱te 'va̍ sṛ̱jopa̍ de̱vān a̱gnir ha̱viḥ śa̍mi̱tā sū̍dayāti |
sed u̱ hotā̍ sa̱tyata̍ro yajāti̱ yathā̍ de̱vānā̱ṁ jani̍māni̱ veda̍ || RV_3,004.10

ā yā̍hy agne samidhā̱no a̱rvāṅ indre̍ṇa de̱vaiḥ sa̱ratha̍ṁ tu̱rebhi̍ḥ |
ba̱rhir na̍ āstā̱m adi̍tiḥ supu̱trā svāhā̍ de̱vā a̱mṛtā̍ mādayantām || RV_3,004.11

praty a̱gnir u̱ṣasa̱ś ceki̍tā̱no 'bo̍dhi̱ vipra̍ḥ pada̱vīḥ ka̍vī̱nām |
pṛ̱thu̱pājā̍ deva̱yadbhi̱ḥ sami̱ddho 'pa̱ dvārā̱ tama̍so̱ vahni̍r āvaḥ || RV_3,005.01

pred v a̱gnir vā̍vṛdhe̱ stome̍bhir gī̱rbhiḥ sto̍tṝ̱ṇāṁ na̍ma̱sya̍ u̱kthaiḥ |
pū̱rvīr ṛ̱tasya̍ sa̱ṁdṛśa̍ś cakā̱naḥ saṁ dū̱to a̍dyaud u̱ṣaso̍ viro̱ke || RV_3,005.02

adhā̍yy a̱gnir mānu̍ṣīṣu vi̱kṣv a1̱̍pāṁ garbho̍ mi̱tra ṛ̱tena̱ sādha̍n |
ā ha̍rya̱to ya̍ja̱taḥ sānv a̍sthā̱d abhū̍d u̱ vipro̱ havyo̍ matī̱nām || RV_3,005.03

mi̱tro a̱gnir bha̍vati̱ yat sami̍ddho mi̱tro hotā̱ varu̍ṇo jā̱tave̍dāḥ |
mi̱tro a̍dhva̱ryur i̍ṣi̱ro damū̍nā mi̱traḥ sindhū̍nām u̱ta parva̍tānām || RV_3,005.04

pāti̍ pri̱yaṁ ri̱po agra̍m pa̱daṁ veḥ pāti̍ ya̱hvaś cara̍ṇa̱ṁ sūrya̍sya |
pāti̱ nābhā̍ sa̱ptaśī̍rṣāṇam a̱gniḥ pāti̍ de̱vānā̍m upa̱māda̍m ṛ̱ṣvaḥ || RV_3,005.05

ṛ̱bhuś ca̍kra̱ īḍya̱ṁ cāru̱ nāma̱ viśvā̍ni de̱vo va̱yunā̍ni vi̱dvān |
sa̱sasya̱ carma̍ ghṛ̱tava̍t pa̱daṁ ves tad id a̱gnī ra̍kṣa̱ty apra̍yucchan || RV_3,005.06

ā yoni̍m a̱gnir ghṛ̱tava̍ntam asthāt pṛ̱thupra̍gāṇam u̱śanta̍m uśā̱naḥ |
dīdyā̍na̱ḥ śuci̍r ṛ̱ṣvaḥ pā̍va̱kaḥ puna̍ḥ-punar mā̱tarā̱ navya̍sī kaḥ || RV_3,005.07

sa̱dyo jā̱ta oṣa̍dhībhir vavakṣe̱ yadī̱ vardha̍nti pra̱svo̍ ghṛ̱tena̍ |
āpa̍ iva pra̱vatā̱ śumbha̍mānā uru̱ṣyad a̱gniḥ pi̱tror u̱pasthe̍ || RV_3,005.08

ud u̍ ṣṭu̱taḥ sa̱midhā̍ ya̱hvo a̍dyau̱d varṣma̍n di̱vo adhi̱ nābhā̍ pṛthi̱vyāḥ |
mi̱tro a̱gnir īḍyo̍ māta̱riśvā dū̱to va̍kṣad ya̱jathā̍ya de̱vān || RV_3,005.09

ud a̍stambhīt sa̱midhā̱ nāka̍m ṛ̱ṣvo̱3̱̍ 'gnir bhava̍nn utta̱mo ro̍ca̱nānā̍m |
yadī̱ bhṛgu̍bhya̱ḥ pari̍ māta̱riśvā̱ guhā̱ santa̍ṁ havya̱vāha̍ṁ samī̱dhe || RV_3,005.10

iḻā̍m agne puru̱daṁsa̍ṁ sa̱niṁ goḥ śa̍śvatta̱maṁ hava̍mānāya sādha |
syān na̍ḥ sū̱nus tana̍yo vi̱jāvāgne̱ sā te̍ suma̱tir bhū̍tv a̱sme || RV_3,005.11

pra kā̍ravo mana̱nā va̱cyamā̍nā deva̱drīcī̍ṁ nayata deva̱yanta̍ḥ |
da̱kṣi̱ṇā̱vāḍ vā̱jinī̱ prācy e̍ti ha̱vir bhara̍nty a̱gnaye̍ ghṛ̱tācī̍ || RV_3,006.01

ā roda̍sī apṛṇā̱ jāya̍māna u̱ta pra ri̍kthā̱ adha̱ nu pra̍yajyo |
di̱vaś ci̍d agne mahi̱nā pṛ̍thi̱vyā va̱cyantā̍ṁ te̱ vahna̍yaḥ sa̱ptaji̍hvāḥ || RV_3,006.02

dyauś ca̍ tvā pṛthi̱vī ya̱jñiyā̍so̱ ni hotā̍raṁ sādayante̱ damā̍ya |
yadī̱ viśo̱ mānu̍ṣīr deva̱yantī̱ḥ praya̍svatī̱r īḻa̍te śu̱kram a̱rciḥ || RV_3,006.03

ma̱hān sa̱dhasthe̍ dhru̱va ā niṣa̍tto̱ 'ntar dyāvā̱ māhi̍ne̱ harya̍māṇaḥ |
āskre̍ sa̱patnī̍ a̱jare̱ amṛ̍kte saba̱rdughe̍ urugā̱yasya̍ dhe̱nū || RV_3,006.04

vra̱tā te̍ agne maha̱to ma̱hāni̱ tava̱ kratvā̱ roda̍sī̱ ā ta̍tantha |
tvaṁ dū̱to a̍bhavo̱ jāya̍māna̱s tvaṁ ne̱tā vṛ̍ṣabha carṣaṇī̱nām || RV_3,006.05

ṛ̱tasya̍ vā ke̱śinā̍ yo̱gyābhi̍r ghṛta̱snuvā̱ rohi̍tā dhu̱ri dhi̍ṣva |
athā va̍ha de̱vān de̍va̱ viśvā̍n svadhva̱rā kṛ̍ṇuhi jātavedaḥ || RV_3,006.06

di̱vaś ci̱d ā te̍ rucayanta ro̱kā u̱ṣo vi̍bhā̱tīr anu̍ bhāsi pū̱rvīḥ |
a̱po yad a̍gna u̱śadha̱g vane̍ṣu̱ hotu̍r ma̱ndrasya̍ pa̱naya̍nta de̱vāḥ || RV_3,006.07

u̱rau vā̱ ye a̱ntari̍kṣe̱ mada̍nti di̱vo vā̱ ye ro̍ca̱ne santi̍ de̱vāḥ |
ūmā̍ vā̱ ye su̱havā̍so̱ yaja̍trā āyemi̱re ra̱thyo̍ agne̱ aśvā̍ḥ || RV_3,006.08

aibhi̍r agne sa̱ratha̍ṁ yāhy a̱rvāṅ nā̍nāra̱thaṁ vā̍ vi̱bhavo̱ hy aśvā̍ḥ |
patnī̍vatas tri̱ṁśata̱ṁ trīm̐ś ca̍ de̱vān a̍nuṣva̱dham ā va̍ha mā̱daya̍sva || RV_3,006.09

sa hotā̱ yasya̱ roda̍sī cid u̱rvī ya̱jñaṁ-ya̍jñam a̱bhi vṛ̱dhe gṛ̍ṇī̱taḥ |
prācī̍ adhva̱reva̍ tasthatuḥ su̱meke̍ ṛ̱tāva̍rī ṛ̱tajā̍tasya sa̱tye || RV_3,006.10

iḻā̍m agne puru̱daṁsa̍ṁ sa̱niṁ goḥ śa̍śvatta̱maṁ hava̍mānāya sādha |
syān na̍ḥ sū̱nus tana̍yo vi̱jāvāgne̱ sā te̍ suma̱tir bhū̍tv a̱sme || RV_3,006.11

pra ya ā̱ruḥ śi̍tipṛ̱ṣṭhasya̍ dhā̱ser ā mā̱tarā̍ viviśuḥ sa̱pta vāṇī̍ḥ |
pa̱ri̱kṣitā̍ pi̱tarā̱ saṁ ca̍rete̱ pra sa̍rsrāte dī̱rgham āyu̍ḥ pra̱yakṣe̍ || RV_3,007.01

di̱vakṣa̍so dhe̱navo̱ vṛṣṇo̱ aśvā̍ de̱vīr ā ta̍sthau̱ madhu̍ma̱d vaha̍ntīḥ |
ṛ̱tasya̍ tvā̱ sada̍si kṣema̱yanta̱m pary ekā̍ carati varta̱niṁ gauḥ || RV_3,007.02

ā sī̍m arohat su̱yamā̱ bhava̍ntī̱ḥ pati̍ś ciki̱tvān ra̍yi̱vid ra̍yī̱ṇām |
pra nīla̍pṛṣṭho ata̱sasya̍ dhā̱ses tā a̍vāsayat puru̱dhapra̍tīkaḥ || RV_3,007.03

mahi̍ tvā̱ṣṭram ū̱rjaya̍ntīr aju̱ryaṁ sta̍bhū̱yamā̍naṁ va̱hato̍ vahanti |
vy aṅge̍bhir didyutā̱naḥ sa̱dhastha̱ ekā̍m iva̱ roda̍sī̱ ā vi̍veśa || RV_3,007.04

jā̱nanti̱ vṛṣṇo̍ aru̱ṣasya̱ śeva̍m u̱ta bra̱dhnasya̱ śāsa̍ne raṇanti |
di̱vo̱ruca̍ḥ su̱ruco̱ roca̍mānā̱ iḻā̱ yeṣā̱ṁ gaṇyā̱ māhi̍nā̱ gīḥ || RV_3,007.05

u̱to pi̱tṛbhyā̍m pra̱vidānu̱ ghoṣa̍m ma̱ho ma̱hadbhyā̍m anayanta śū̱ṣam |
u̱kṣā ha̱ yatra̱ pari̱ dhāna̍m a̱ktor anu̱ svaṁ dhāma̍ jari̱tur va̱vakṣa̍ || RV_3,007.06

a̱dhva̱ryubhi̍ḥ pa̱ñcabhi̍ḥ sa̱pta viprā̍ḥ pri̱yaṁ ra̍kṣante̱ nihi̍tam pa̱daṁ veḥ |
prāñco̍ madanty u̱kṣaṇo̍ aju̱ryā de̱vā de̱vānā̱m anu̱ hi vra̱tā guḥ || RV_3,007.07

daivyā̱ hotā̍rā pratha̱mā ny ṛ̍ñje sa̱pta pṛ̱kṣāsa̍ḥ sva̱dhayā̍ madanti |
ṛ̱taṁ śaṁsa̍nta ṛ̱tam it ta ā̍hu̱r anu̍ vra̱taṁ vra̍ta̱pā dīdhyā̍nāḥ || RV_3,007.08

vṛ̱ṣā̱yante̍ ma̱he atyā̍ya pū̱rvīr vṛṣṇe̍ ci̱trāya̍ ra̱śmaya̍ḥ suyā̱māḥ |
deva̍ hotar ma̱ndrata̍raś ciki̱tvān ma̱ho de̱vān roda̍sī̱ eha va̍kṣi || RV_3,007.09

pṛ̱kṣapra̍yajo draviṇaḥ su̱vāca̍ḥ suke̱tava̍ u̱ṣaso̍ re̱vad ū̍ṣuḥ |
u̱to ci̍d agne mahi̱nā pṛ̍thi̱vyāḥ kṛ̱taṁ ci̱d ena̱ḥ sam ma̱he da̍śasya || RV_3,007.10

iḻā̍m agne puru̱daṁsa̍ṁ sa̱niṁ goḥ śa̍śvatta̱maṁ hava̍mānāya sādha |
syān na̍ḥ sū̱nus tana̍yo vi̱jāvāgne̱ sā te̍ suma̱tir bhū̍tv a̱sme || RV_3,007.11

a̱ñjanti̱ tvām a̍dhva̱re de̍va̱yanto̱ vana̍spate̱ madhu̍nā̱ daivye̍na |
yad ū̱rdhvas tiṣṭhā̱ dravi̍ṇe̱ha dha̍ttā̱d yad vā̱ kṣayo̍ mā̱tur a̱syā u̱pasthe̍ || RV_3,008.01

sami̍ddhasya̱ śraya̍māṇaḥ pu̱rastā̱d brahma̍ vanvā̱no a̱jara̍ṁ su̱vīra̍m |
ā̱re a̱smad ama̍ti̱m bādha̍māna̱ uc chra̍yasva maha̱te saubha̍gāya || RV_3,008.02

uc chra̍yasva vanaspate̱ varṣma̍n pṛthi̱vyā adhi̍ |
sumi̍tī mī̱yamā̍no̱ varco̍ dhā ya̱jñavā̍hase || RV_3,008.03

yuvā̍ su̱vāsā̱ḥ pari̍vīta̱ āgā̱t sa u̱ śreyā̍n bhavati̱ jāya̍mānaḥ |
taṁ dhīrā̍saḥ ka̱vaya̱ un na̍yanti svā̱dhyo̱3̱̍ mana̍sā deva̱yanta̍ḥ || RV_3,008.04

jā̱to jā̍yate sudina̱tve ahnā̍ṁ sama̱rya ā vi̱dathe̱ vardha̍mānaḥ |
pu̱nanti̱ dhīrā̍ a̱paso̍ manī̱ṣā de̍va̱yā vipra̱ ud i̍yarti̱ vāca̍m || RV_3,008.05

yān vo̱ naro̍ deva̱yanto̍ nimi̱myur vana̍spate̱ svadhi̍tir vā ta̱takṣa̍ |
te de̱vāsa̱ḥ svara̍vas tasthi̱vāṁsa̍ḥ pra̱jāva̍d a̱sme di̍dhiṣantu̱ ratna̍m || RV_3,008.06

ye vṛ̱kṇāso̱ adhi̱ kṣami̱ nimi̍tāso ya̱tasru̍caḥ |
te no̍ vyantu̱ vārya̍ṁ deva̱trā kṣe̍tra̱sādha̍saḥ || RV_3,008.07

ā̱di̱tyā ru̱drā vasa̍vaḥ sunī̱thā dyāvā̱kṣāmā̍ pṛthi̱vī a̱ntari̍kṣam |
sa̱joṣa̍so ya̱jñam a̍vantu de̱vā ū̱rdhvaṁ kṛ̍ṇvantv adhva̱rasya̍ ke̱tum || RV_3,008.08

ha̱ṁsā i̍va śreṇi̱śo yatā̍nāḥ śu̱krā vasā̍nā̱ḥ svara̍vo na̱ āgu̍ḥ |
u̱nnī̱yamā̍nāḥ ka̱vibhi̍ḥ pu̱rastā̍d de̱vā de̱vānā̱m api̍ yanti̱ pātha̍ḥ || RV_3,008.09

śṛṅgā̍ṇī̱vec chṛ̱ṅgiṇā̱ṁ saṁ da̍dṛśre ca̱ṣāla̍vanta̱ḥ svara̍vaḥ pṛthi̱vyām |
vā̱ghadbhi̍r vā viha̱ve śroṣa̍māṇā a̱smām̐ a̍vantu pṛta̱nājye̍ṣu || RV_3,008.10

vana̍spate śa̱tava̍lśo̱ vi ro̍ha sa̱hasra̍valśā̱ vi va̱yaṁ ru̍hema |
yaṁ tvām a̱yaṁ svadhi̍ti̱s teja̍mānaḥ praṇi̱nāya̍ maha̱te saubha̍gāya || RV_3,008.11

sakhā̍yas tvā vavṛmahe de̱vam martā̍sa ū̱taye̍ |
a̱pāṁ napā̍taṁ su̱bhaga̍ṁ su̱dīdi̍tiṁ su̱pratū̍rtim ane̱hasa̍m || RV_3,009.01

kāya̍māno va̱nā tvaṁ yan mā̱tṝr aja̍gann a̱paḥ |
na tat te̍ agne pra̱mṛṣe̍ ni̱varta̍na̱ṁ yad dū̱re sann i̱hābha̍vaḥ || RV_3,009.02

ati̍ tṛ̱ṣṭaṁ va̍vakṣi̱thāthai̱va su̱manā̍ asi |
pra-prā̱nye yanti̱ pary a̱nya ā̍sate̱ yeṣā̍ṁ sa̱khye asi̍ śri̱taḥ || RV_3,009.03

ī̱yi̱vāṁsa̱m ati̱ sridha̱ḥ śaśva̍tī̱r ati̍ sa̱ścata̍ḥ |
anv ī̍m avindan nici̱rāso̍ a̱druho̱ 'psu si̱ṁham i̍va śri̱tam || RV_3,009.04

sa̱sṛ̱vāṁsa̍m iva̱ tmanā̱gnim i̱tthā ti̱rohi̍tam |
aina̍ṁ nayan māta̱riśvā̍ parā̱vato̍ de̱vebhyo̍ mathi̱tam pari̍ || RV_3,009.05

taṁ tvā̱ martā̍ agṛbhṇata de̱vebhyo̍ havyavāhana |
viśvā̱n yad ya̱jñām̐ a̍bhi̱pāsi̍ mānuṣa̱ tava̱ kratvā̍ yaviṣṭhya || RV_3,009.06

tad bha̱draṁ tava̍ da̱ṁsanā̱ pākā̍ya cic chadayati |
tvāṁ yad a̍gne pa̱śava̍ḥ sa̱māsa̍te̱ sami̍ddham apiśarva̱re || RV_3,009.07

ā ju̍hotā svadhva̱raṁ śī̱ram pā̍va̱kaśo̍ciṣam |
ā̱śuṁ dū̱tam a̍ji̱ram pra̱tnam īḍya̍ṁ śru̱ṣṭī de̱vaṁ sa̍paryata || RV_3,009.08

trīṇi̍ śa̱tā trī sa̱hasrā̍ṇy a̱gniṁ tri̱ṁśac ca̍ de̱vā nava̍ cāsaparyan |
aukṣa̍n ghṛ̱tair astṛ̍ṇan ba̱rhir a̍smā̱ ād id dhotā̍ra̱ṁ ny a̍sādayanta || RV_3,009.09

tvām a̍gne manī̱ṣiṇa̍ḥ sa̱mrāja̍ṁ carṣaṇī̱nām |
de̱vam martā̍sa indhate̱ sam a̍dhva̱re || RV_3,010.01

tvāṁ ya̱jñeṣv ṛ̱tvija̱m agne̱ hotā̍ram īḻate |
go̱pā ṛ̱tasya̍ dīdihi̱ sve dame̍ || RV_3,010.02

sa ghā̱ yas te̱ dadā̍śati sa̱midhā̍ jā̱tave̍dase |
so a̍gne dhatte su̱vīrya̱ṁ sa pu̍ṣyati || RV_3,010.03

sa ke̱tur a̍dhva̱rāṇā̍m a̱gnir de̱vebhi̱r ā ga̍mat |
a̱ñjā̱naḥ sa̱pta hotṛ̍bhir ha̱viṣma̍te || RV_3,010.04

pra hotre̍ pū̱rvyaṁ vaco̱ 'gnaye̍ bharatā bṛ̱hat |
vi̱pāṁ jyotī̍ṁṣi̱ bibhra̍te̱ na ve̱dhase̍ || RV_3,010.05

a̱gniṁ va̍rdhantu no̱ giro̱ yato̱ jāya̍ta u̱kthya̍ḥ |
ma̱he vājā̍ya̱ dravi̍ṇāya darśa̱taḥ || RV_3,010.06

agne̱ yaji̍ṣṭho adhva̱re de̱vān de̍vaya̱te ya̍ja |
hotā̍ ma̱ndro vi rā̍ja̱sy ati̱ sridha̍ḥ || RV_3,010.07

sa na̍ḥ pāvaka dīdihi dyu̱mad a̱sme su̱vīrya̍m |
bhavā̍ sto̱tṛbhyo̱ anta̍maḥ sva̱staye̍ || RV_3,010.08

taṁ tvā̱ viprā̍ vipa̱nyavo̍ jāgṛ̱vāṁsa̱ḥ sam i̍ndhate |
ha̱vya̱vāha̱m ama̍rtyaṁ saho̱vṛdha̍m || RV_3,010.09

a̱gnir hotā̍ pu̱rohi̍to 'dhva̱rasya̱ vica̍rṣaṇiḥ |
sa ve̍da ya̱jñam ā̍nu̱ṣak || RV_3,011.01

sa ha̍vya̱vāḻ ama̍rtya u̱śig dū̱taś cano̍hitaḥ |
a̱gnir dhi̱yā sam ṛ̍ṇvati || RV_3,011.02

a̱gnir dhi̱yā sa ce̍tati ke̱tur ya̱jñasya̍ pū̱rvyaḥ |
artha̱ṁ hy a̍sya ta̱raṇi̍ || RV_3,011.03

a̱gniṁ sū̱nuṁ sana̍śruta̱ṁ saha̍so jā̱tave̍dasam |
vahni̍ṁ de̱vā a̍kṛṇvata || RV_3,011.04

adā̍bhyaḥ purae̱tā vi̱śām a̱gnir mānu̍ṣīṇām |
tūrṇī̱ ratha̱ḥ sadā̱ nava̍ḥ || RV_3,011.05

sā̱hvān viśvā̍ abhi̱yuja̱ḥ kratu̍r de̱vānā̱m amṛ̍ktaḥ |
a̱gnis tu̱viśra̍vastamaḥ || RV_3,011.06

a̱bhi prayā̍ṁsi̱ vāha̍sā dā̱śvām̐ a̍śnoti̱ martya̍ḥ |
kṣaya̍m pāva̱kaśo̍ciṣaḥ || RV_3,011.07

pari̱ viśvā̍ni̱ sudhi̍tā̱gner a̍śyāma̱ manma̍bhiḥ |
viprā̍so jā̱tave̍dasaḥ || RV_3,011.08

agne̱ viśvā̍ni̱ vāryā̱ vāje̍ṣu saniṣāmahe |
tve de̱vāsa̱ eri̍re || RV_3,011.09

indrā̍gnī̱ ā ga̍taṁ su̱taṁ gī̱rbhir nabho̱ vare̍ṇyam |
a̱sya pā̍taṁ dhi̱yeṣi̱tā || RV_3,012.01

indrā̍gnī jari̱tuḥ sacā̍ ya̱jño ji̍gāti̱ ceta̍naḥ |
a̱yā pā̍tam i̱maṁ su̱tam || RV_3,012.02

indra̍m a̱gniṁ ka̍vi̱cchadā̍ ya̱jñasya̍ jū̱tyā vṛ̍ṇe |
tā soma̍sye̱ha tṛ̍mpatām || RV_3,012.03

to̱śā vṛ̍tra̱haṇā̍ huve sa̱jitvā̱nāpa̍rājitā |
i̱ndrā̱gnī vā̍ja̱sāta̍mā || RV_3,012.04

pra vā̍m arcanty u̱kthino̍ nīthā̱vido̍ jari̱tāra̍ḥ |
indrā̍gnī̱ iṣa̱ ā vṛ̍ṇe || RV_3,012.05

indrā̍gnī nava̱tim puro̍ dā̱sapa̍tnīr adhūnutam |
sā̱kam eke̍na̱ karma̍ṇā || RV_3,012.06

indrā̍gnī̱ apa̍sa̱s pary upa̱ pra ya̍nti dhī̱taya̍ḥ |
ṛ̱tasya̍ pa̱thyā̱3̱̍ anu̍ || RV_3,012.07

indrā̍gnī tavi̱ṣāṇi̍ vāṁ sa̱dhasthā̍ni̱ prayā̍ṁsi ca |
yu̱vor a̱ptūrya̍ṁ hi̱tam || RV_3,012.08

indrā̍gnī roca̱nā di̱vaḥ pari̱ vāje̍ṣu bhūṣathaḥ |
tad vā̍ṁ ceti̱ pra vī̱rya̍m || RV_3,012.09

pra vo̍ de̱vāyā̱gnaye̱ barhi̍ṣṭham arcāsmai |
gama̍d de̱vebhi̱r ā sa no̱ yaji̍ṣṭho ba̱rhir ā sa̍dat || RV_3,013.01

ṛ̱tāvā̱ yasya̱ roda̍sī̱ dakṣa̱ṁ saca̍nta ū̱taya̍ḥ |
ha̱viṣma̍nta̱s tam ī̍ḻate̱ taṁ sa̍ni̱ṣyanto 'va̍se || RV_3,013.02

sa ya̱ntā vipra̍ eṣā̱ṁ sa ya̱jñānā̱m athā̱ hi ṣaḥ |
a̱gniṁ taṁ vo̍ duvasyata̱ dātā̱ yo vani̍tā ma̱gham || RV_3,013.03

sa na̱ḥ śarmā̍ṇi vī̱taye̱ 'gnir ya̍cchatu̱ śaṁta̍mā |
yato̍ naḥ pru̱ṣṇava̱d vasu̍ di̱vi kṣi̱tibhyo̍ a̱psv ā || RV_3,013.04

dī̱di̱vāṁsa̱m apū̍rvya̱ṁ vasvī̍bhir asya dhī̱tibhi̍ḥ |
ṛkvā̍ṇo a̱gnim i̍ndhate̱ hotā̍raṁ vi̱śpati̍ṁ vi̱śām || RV_3,013.05

u̱ta no̱ brahma̍nn aviṣa u̱ktheṣu̍ deva̱hūta̍maḥ |
śaṁ na̍ḥ śocā ma̱rudvṛ̱dho 'gne̍ sahasra̱sāta̍maḥ || RV_3,013.06

nū no̍ rāsva sa̱hasra̍vat to̱kava̍t puṣṭi̱mad vasu̍ |
dyu̱mad a̍gne su̱vīrya̱ṁ varṣi̍ṣṭha̱m anu̍pakṣitam || RV_3,013.07

ā hotā̍ ma̱ndro vi̱dathā̍ny asthāt sa̱tyo yajvā̍ ka̱vita̍ma̱ḥ sa ve̱dhāḥ |
vi̱dyudra̍tha̱ḥ saha̍sas pu̱tro a̱gniḥ śo̱ciṣke̍śaḥ pṛthi̱vyām pājo̍ aśret || RV_3,014.01

ayā̍mi te̱ nama̍üktiṁ juṣasva̱ ṛtā̍va̱s tubhya̱ṁ ceta̍te sahasvaḥ |
vi̱dvām̐ ā va̍kṣi vi̱duṣo̱ ni ṣa̍tsi̱ madhya̱ ā ba̱rhir ū̱taye̍ yajatra || RV_3,014.02

drava̍tāṁ ta u̱ṣasā̍ vā̱jaya̍ntī̱ agne̱ vāta̍sya pa̱thyā̍bhi̱r accha̍ |
yat sī̍m a̱ñjanti̍ pū̱rvyaṁ ha̱virbhi̱r ā va̱ndhure̍va tasthatur duro̱ṇe || RV_3,014.03

mi̱traś ca̱ tubhya̱ṁ varu̍ṇaḥ saha̱svo 'gne̱ viśve̍ ma̱ruta̍ḥ su̱mnam a̍rcan |
yac cho̱ciṣā̍ sahasas putra̱ tiṣṭhā̍ a̱bhi kṣi̱tīḥ pra̱thaya̱n sūryo̱ nṝn || RV_3,014.04

va̱yaṁ te̍ a̱dya ra̍ri̱mā hi kāma̍m uttā̱naha̍stā̱ nama̍sopa̱sadya̍ |
yaji̍ṣṭhena̱ mana̍sā yakṣi de̱vān asre̍dhatā̱ manma̍nā̱ vipro̍ agne || RV_3,014.05

tvad dhi pu̍tra sahaso̱ vi pū̱rvīr de̱vasya̱ yanty ū̱tayo̱ vi vājā̍ḥ |
tvaṁ de̍hi saha̱sriṇa̍ṁ ra̱yiṁ no̍ 'dro̱gheṇa̱ vaca̍sā sa̱tyam a̍gne || RV_3,014.06

tubhya̍ṁ dakṣa kavikrato̱ yānī̱mā deva̱ martā̍so adhva̱re aka̍rma |
tvaṁ viśva̍sya su̱ratha̍sya bodhi̱ sarva̱ṁ tad a̍gne amṛta svade̱ha || RV_3,014.07

vi pāja̍sā pṛ̱thunā̱ śośu̍cāno̱ bādha̍sva dvi̱ṣo ra̱kṣaso̱ amī̍vāḥ |
su̱śarma̍ṇo bṛha̱taḥ śarma̍ṇi syām a̱gner a̱haṁ su̱hava̍sya̱ praṇī̍tau || RV_3,015.01

tvaṁ no̍ a̱syā u̱ṣaso̱ vyu̍ṣṭau̱ tvaṁ sūra̱ udi̍te bodhi go̱pāḥ |
janme̍va̱ nitya̱ṁ tana̍yaṁ juṣasva̱ stoma̍m me agne ta̱nvā̍ sujāta || RV_3,015.02

tvaṁ nṛ̱cakṣā̍ vṛṣa̱bhānu̍ pū̱rvīḥ kṛ̱ṣṇāsv a̍gne aru̱ṣo vi bhā̍hi |
vaso̱ neṣi̍ ca̱ parṣi̱ cāty aṁha̍ḥ kṛ̱dhī no̍ rā̱ya u̱śijo̍ yaviṣṭha || RV_3,015.03

aṣā̍ḻho agne vṛṣa̱bho di̍dīhi̱ puro̱ viśvā̱ḥ saubha̍gā saṁjigī̱vān |
ya̱jñasya̍ ne̱tā pra̍tha̱masya̍ pā̱yor jāta̍vedo bṛha̱taḥ su̍praṇīte || RV_3,015.04

acchi̍drā̱ śarma̍ jaritaḥ pu̱rūṇi̍ de̱vām̐ acchā̱ dīdyā̍naḥ sume̱dhāḥ |
ratho̱ na sasni̍r a̱bhi va̍kṣi̱ vāja̱m agne̱ tvaṁ roda̍sī naḥ su̱meke̍ || RV_3,015.05

pra pī̍paya vṛṣabha̱ jinva̱ vājā̱n agne̱ tvaṁ roda̍sī naḥ su̱doghe̍ |
de̱vebhi̍r deva su̱rucā̍ rucā̱no mā no̱ marta̍sya durma̱tiḥ pari̍ ṣṭhāt || RV_3,015.06

iḻā̍m agne puru̱daṁsa̍ṁ sa̱niṁ goḥ śa̍śvatta̱maṁ hava̍mānāya sādha |
syān na̍ḥ sū̱nus tana̍yo vi̱jāvāgne̱ sā te̍ suma̱tir bhū̍tv a̱sme || RV_3,015.07

a̱yam a̱gniḥ su̱vīrya̱syeśe̍ ma̱haḥ saubha̍gasya |
rā̱ya ī̍śe svapa̱tyasya̱ goma̍ta̱ īśe̍ vṛtra̱hathā̍nām || RV_3,016.01

i̱maṁ na̍ro marutaḥ saścatā̱ vṛdha̱ṁ yasmi̱n rāya̱ḥ śevṛ̍dhāsaḥ |
a̱bhi ye santi̱ pṛta̍nāsu dū̱ḍhyo̍ vi̱śvāhā̱ śatru̍m āda̱bhuḥ || RV_3,016.02

sa tvaṁ no̍ rā̱yaḥ śi̍śīhi̱ mīḍhvo̍ agne su̱vīrya̍sya |
tuvi̍dyumna̱ varṣi̍ṣṭhasya pra̱jāva̍to 'namī̱vasya̍ śu̱ṣmiṇa̍ḥ || RV_3,016.03

cakri̱r yo viśvā̱ bhuva̍nā̱bhi sā̍sa̱hiś cakri̍r de̱veṣv ā duva̍ḥ |
ā de̱veṣu̱ yata̍ta̱ ā su̱vīrya̱ ā śaṁsa̍ u̱ta nṛ̱ṇām || RV_3,016.04

mā no̍ a̱gne 'ma̍taye̱ māvīra̍tāyai rīradhaḥ |
māgotā̍yai sahasas putra̱ mā ni̱de 'pa̱ dveṣā̱ṁsy ā kṛ̍dhi || RV_3,016.05

śa̱gdhi vāja̍sya subhaga pra̱jāva̱to 'gne̍ bṛha̱to a̍dhva̱re |
saṁ rā̱yā bhūya̍sā sṛja mayo̱bhunā̱ tuvi̍dyumna̱ yaśa̍svatā || RV_3,016.06

sa̱mi̱dhyamā̍naḥ pratha̱mānu̱ dharmā̱ sam a̱ktubhi̍r ajyate vi̱śvavā̍raḥ |
śo̱ciṣke̍śo ghṛ̱tani̍rṇik pāva̱kaḥ su̍ya̱jño a̱gnir ya̱jathā̍ya de̱vān || RV_3,017.01

yathāya̍jo ho̱tram a̍gne pṛthi̱vyā yathā̍ di̱vo jā̍tavedaś ciki̱tvān |
e̱vānena̍ ha̱viṣā̍ yakṣi de̱vān ma̍nu̱ṣvad ya̱jñam pra ti̍re̱mam a̱dya || RV_3,017.02

trīṇy āyū̍ṁṣi̱ tava̍ jātavedas ti̱sra ā̱jānī̍r u̱ṣasa̍s te agne |
tābhi̍r de̱vānā̱m avo̍ yakṣi vi̱dvān athā̍ bhava̱ yaja̍mānāya̱ śaṁ yoḥ || RV_3,017.03

a̱gniṁ su̍dī̱tiṁ su̱dṛśa̍ṁ gṛ̱ṇanto̍ nama̱syāma̱s tveḍya̍ṁ jātavedaḥ |
tvāṁ dū̱tam a̍ra̱tiṁ ha̍vya̱vāha̍ṁ de̱vā a̍kṛṇvann a̱mṛta̍sya̱ nābhi̍m || RV_3,017.04

yas tvad dhotā̱ pūrvo̍ agne̱ yajī̍yān dvi̱tā ca̱ sattā̍ sva̱dhayā̍ ca śa̱mbhuḥ |
tasyānu̱ dharma̱ pra ya̍jā ciki̱tvo 'thā̍ no dhā adhva̱raṁ de̱vavī̍tau || RV_3,017.05

bhavā̍ no agne su̱manā̱ upe̍tau̱ sakhe̍va̱ sakhye̍ pi̱tare̍va sā̱dhuḥ |
pu̱ru̱druho̱ hi kṣi̱tayo̱ janā̍nā̱m prati̍ pratī̱cīr da̍hatā̱d arā̍tīḥ || RV_3,018.01

tapo̱ ṣv a̍gne̱ anta̍rām̐ a̱mitrā̱n tapā̱ śaṁsa̱m ara̍ruṣa̱ḥ para̍sya |
tapo̍ vaso cikitā̱no a̱cittā̱n vi te̍ tiṣṭhantām a̱jarā̍ a̱yāsa̍ḥ || RV_3,018.02

i̱dhmenā̍gna i̱cchamā̍no ghṛ̱tena̍ ju̱homi̍ ha̱vyaṁ tara̍se̱ balā̍ya |
yāva̱d īśe̱ brahma̍ṇā̱ vanda̍māna i̱māṁ dhiya̍ṁ śata̱seyā̍ya de̱vīm || RV_3,018.03

uc cho̱ciṣā̍ sahasas putra stu̱to bṛ̱had vaya̍ḥ śaśamā̱neṣu̍ dhehi |
re̱vad a̍gne vi̱śvāmi̍treṣu̱ śaṁ yor ma̍rmṛ̱jmā te̍ ta̱nva1̱̍m bhūri̱ kṛtva̍ḥ || RV_3,018.04

kṛ̱dhi ratna̍ṁ susanita̱r dhanā̍nā̱ṁ sa ghed a̍gne bhavasi̱ yat sami̍ddhaḥ |
sto̱tur du̍ro̱ṇe su̱bhaga̍sya re̱vat sṛ̱prā ka̱rasnā̍ dadhiṣe̱ vapū̍ṁṣi || RV_3,018.05

a̱gniṁ hotā̍ra̱m pra vṛ̍ṇe mi̱yedhe̱ gṛtsa̍ṁ ka̱viṁ vi̍śva̱vida̱m amū̍ram |
sa no̍ yakṣad de̱vatā̍tā̱ yajī̍yān rā̱ye vājā̍ya vanate ma̱ghāni̍ || RV_3,019.01

pra te̍ agne ha̱viṣma̍tīm iya̱rmy acchā̍ sudyu̱mnāṁ rā̱tinī̍ṁ ghṛ̱tācī̍m |
pra̱da̱kṣi̱ṇid de̱vatā̍tim urā̱ṇaḥ saṁ rā̱tibhi̱r vasu̍bhir ya̱jñam a̍śret || RV_3,019.02

sa tejī̍yasā̱ mana̍sā̱ tvota̍ u̱ta śi̍kṣa svapa̱tyasya̍ śi̱kṣoḥ |
agne̍ rā̱yo nṛta̍masya̱ prabhū̍tau bhū̱yāma̍ te suṣṭu̱taya̍ś ca̱ vasva̍ḥ || RV_3,019.03

bhūrī̍ṇi̱ hi tve da̍dhi̱re anī̱kāgne̍ de̱vasya̱ yajya̍vo̱ janā̍saḥ |
sa ā va̍ha de̱vatā̍tiṁ yaviṣṭha̱ śardho̱ yad a̱dya di̱vyaṁ yajā̍si || RV_3,019.04

yat tvā̱ hotā̍ram a̱naja̍n mi̱yedhe̍ niṣā̱daya̍nto ya̱jathā̍ya de̱vāḥ |
sa tvaṁ no̍ agne 'vi̱teha bo̱dhy adhi̱ śravā̍ṁsi dhehi nas ta̱nūṣu̍ || RV_3,019.05

a̱gnim u̱ṣasa̍m a̱śvinā̍ dadhi̱krāṁ vyu̍ṣṭiṣu havate̱ vahni̍r u̱kthaiḥ |
su̱jyoti̍ṣo naḥ śṛṇvantu de̱vāḥ sa̱joṣa̍so adhva̱raṁ vā̍vaśā̱nāḥ || RV_3,020.01

agne̱ trī te̱ vāji̍nā̱ trī ṣa̱dhasthā̍ ti̱sras te̍ ji̱hvā ṛ̍tajāta pū̱rvīḥ |
ti̱sra u̍ te ta̱nvo̍ de̱vavā̍tā̱s tābhi̍r naḥ pāhi̱ giro̱ apra̍yucchan || RV_3,020.02

agne̱ bhūrī̍ṇi̱ tava̍ jātavedo̱ deva̍ svadhāvo̱ 'mṛta̍sya̱ nāma̍ |
yāś ca̍ mā̱yā mā̱yinā̍ṁ viśvaminva̱ tve pū̱rvīḥ sa̍ṁda̱dhuḥ pṛ̍ṣṭabandho || RV_3,020.03

a̱gnir ne̱tā bhaga̍ iva kṣitī̱nāṁ daivī̍nāṁ de̱va ṛ̍tu̱pā ṛ̱tāvā̍ |
sa vṛ̍tra̱hā sa̱nayo̍ vi̱śvave̍dā̱ḥ parṣa̱d viśvāti̍ duri̱tā gṛ̱ṇanta̍m || RV_3,020.04

da̱dhi̱krām a̱gnim u̱ṣasa̍ṁ ca de̱vīm bṛha̱spati̍ṁ savi̱tāra̍ṁ ca de̱vam |
a̱śvinā̍ mi̱trāvaru̍ṇā̱ bhaga̍ṁ ca̱ vasū̍n ru̱drām̐ ā̍di̱tyām̐ i̱ha hu̍ve || RV_3,020.05

i̱maṁ no̍ ya̱jñam a̱mṛte̍ṣu dhehī̱mā ha̱vyā jā̍tavedo juṣasva |
sto̱kānā̍m agne̱ meda̍so ghṛ̱tasya̱ hota̱ḥ prāśā̍na pratha̱mo ni̱ṣadya̍ || RV_3,021.01

ghṛ̱tava̍ntaḥ pāvaka te sto̱kāḥ śco̍tanti̱ meda̍saḥ |
svadha̍rman de̱vavī̍taye̱ śreṣṭha̍ṁ no dhehi̱ vārya̍m || RV_3,021.02

tubhya̍ṁ sto̱kā ghṛ̍ta̱ścuto 'gne̱ viprā̍ya santya |
ṛṣi̱ḥ śreṣṭha̱ḥ sam i̍dhyase ya̱jñasya̍ prāvi̱tā bha̍va || RV_3,021.03

tubhya̍ṁ ścotanty adhrigo śacīvaḥ sto̱kāso̍ agne̱ meda̍so ghṛ̱tasya̍ |
ka̱vi̱śa̱sto bṛ̍ha̱tā bhā̱nunāgā̍ ha̱vyā ju̍ṣasva medhira || RV_3,021.04

oji̍ṣṭhaṁ te madhya̱to meda̱ udbhṛ̍ta̱m pra te̍ va̱yaṁ da̍dāmahe |
ścota̍nti te vaso sto̱kā adhi̍ tva̱ci prati̱ tān de̍va̱śo vi̍hi || RV_3,021.05

a̱yaṁ so a̱gnir yasmi̱n soma̱m indra̍ḥ su̱taṁ da̱dhe ja̱ṭhare̍ vāvaśā̱naḥ |
sa̱ha̱sriṇa̱ṁ vāja̱m atya̱ṁ na sapti̍ṁ sasa̱vān san stū̍yase jātavedaḥ || RV_3,022.01

agne̱ yat te̍ di̱vi varca̍ḥ pṛthi̱vyāṁ yad oṣa̍dhīṣv a̱psv ā ya̍jatra |
yenā̱ntari̍kṣam u̱rv ā̍ta̱tantha̍ tve̱ṣaḥ sa bhā̱nur a̍rṇa̱vo nṛ̱cakṣā̍ḥ || RV_3,022.02

agne̍ di̱vo arṇa̱m acchā̍ jigā̱sy acchā̍ de̱vām̐ ū̍ciṣe̱ dhiṣṇyā̱ ye |
yā ro̍ca̱ne pa̱rastā̱t sūrya̍sya̱ yāś cā̱vastā̍d upa̱tiṣṭha̍nta̱ āpa̍ḥ || RV_3,022.03

pu̱rī̱ṣyā̍so a̱gnaya̍ḥ prāva̱ṇebhi̍ḥ sa̱joṣa̍saḥ |
ju̱ṣantā̍ṁ ya̱jñam a̱druho̍ 'namī̱vā iṣo̍ ma̱hīḥ || RV_3,022.04

iḻā̍m agne puru̱daṁsa̍ṁ sa̱niṁ goḥ śa̍śvatta̱maṁ hava̍mānāya sādha |
syān na̍ḥ sū̱nus tana̍yo vi̱jāvāgne̱ sā te̍ suma̱tir bhū̍tv a̱sme || RV_3,022.05

nirma̍thita̱ḥ sudhi̍ta̱ ā sa̱dhasthe̱ yuvā̍ ka̱vir a̍dhva̱rasya̍ praṇe̱tā |
jūrya̍tsv a̱gnir a̱jaro̱ vane̱ṣv atrā̍ dadhe a̱mṛta̍ṁ jā̱tave̍dāḥ || RV_3,023.01

ama̍nthiṣṭā̱m bhāra̍tā re̱vad a̱gniṁ de̱vaśra̍vā de̱vavā̍taḥ su̱dakṣa̍m |
agne̱ vi pa̍śya bṛha̱tābhi rā̱yeṣāṁ no̍ ne̱tā bha̍vatā̱d anu̱ dyūn || RV_3,023.02

daśa̱ kṣipa̍ḥ pū̱rvyaṁ sī̍m ajījana̱n sujā̍tam mā̱tṛṣu̍ pri̱yam |
a̱gniṁ stu̍hi daivavā̱taṁ de̍vaśravo̱ yo janā̍nā̱m asa̍d va̱śī || RV_3,023.03

ni tvā̍ dadhe̱ vara̱ ā pṛ̍thi̱vyā iḻā̍yās pa̱de su̍dina̱tve ahnā̍m |
dṛ̱ṣadva̍tyā̱m mānu̍ṣa āpa̱yāyā̱ṁ sara̍svatyāṁ re̱vad a̍gne didīhi || RV_3,023.04

iḻā̍m agne puru̱daṁsa̍ṁ sa̱niṁ goḥ śa̍śvatta̱maṁ hava̍mānāya sādha |
syān na̍ḥ sū̱nus tana̍yo vi̱jāvāgne̱ sā te̍ suma̱tir bhū̍tv a̱sme || RV_3,023.05

agne̱ saha̍sva̱ pṛta̍nā a̱bhimā̍tī̱r apā̍sya |
du̱ṣṭara̱s tara̱nn arā̍tī̱r varco̍ dhā ya̱jñavā̍hase || RV_3,024.01

agna̍ i̱ḻā sam i̍dhyase vī̱tiho̍tro̱ ama̍rtyaḥ |
ju̱ṣasva̱ sū no̍ adhva̱ram || RV_3,024.02

agne̍ dyu̱mnena̍ jāgṛve̱ saha̍saḥ sūnav āhuta |
edam ba̱rhiḥ sa̍do̱ mama̍ || RV_3,024.03

agne̱ viśve̍bhir a̱gnibhi̍r de̱vebhi̍r mahayā̱ gira̍ḥ |
ya̱jñeṣu̱ ya u̍ cā̱yava̍ḥ || RV_3,024.04

agne̱ dā dā̱śuṣe̍ ra̱yiṁ vī̱rava̍nta̱m parī̍ṇasam |
śi̱śī̱hi na̍ḥ sūnu̱mata̍ḥ || RV_3,024.05

agne̍ di̱vaḥ sū̱nur a̍si̱ prace̍tā̱s tanā̍ pṛthi̱vyā u̱ta vi̱śvave̍dāḥ |
ṛdha̍g de̱vām̐ i̱ha ya̍jā cikitvaḥ || RV_3,025.01

a̱gniḥ sa̍noti vī̱ryā̍ṇi vi̱dvān sa̱noti̱ vāja̍m a̱mṛtā̍ya̱ bhūṣa̍n |
sa no̍ de̱vām̐ eha va̍hā purukṣo || RV_3,025.02

a̱gnir dyāvā̍pṛthi̱vī vi̱śvaja̍nye̱ ā bhā̍ti de̱vī a̱mṛte̱ amū̍raḥ |
kṣaya̱n vājai̍ḥ puruśca̱ndro namo̍bhiḥ || RV_3,025.03

agna̱ indra̍ś ca dā̱śuṣo̍ duro̱ṇe su̱tāva̍to ya̱jñam i̱hopa̍ yātam |
ama̍rdhantā soma̱peyā̍ya devā || RV_3,025.04

agne̍ a̱pāṁ sam i̍dhyase duro̱ṇe nitya̍ḥ sūno sahaso jātavedaḥ |
sa̱dhasthā̍ni ma̱haya̍māna ū̱tī || RV_3,025.05

vai̱śvā̱na̱ram mana̍sā̱gniṁ ni̱cāyyā̍ ha̱viṣma̍nto anuṣa̱tyaṁ sva̱rvida̍m |
su̱dānu̍ṁ de̱vaṁ ra̍thi̱raṁ va̍sū̱yavo̍ gī̱rbhī ra̱ṇvaṁ ku̍śi̱kāso̍ havāmahe || RV_3,026.01

taṁ śu̱bhram a̱gnim ava̍se havāmahe vaiśvāna̱ram mā̍ta̱riśvā̍nam u̱kthya̍m |
bṛha̱spati̱m manu̍ṣo de̱vatā̍taye̱ vipra̱ṁ śrotā̍ra̱m ati̍thiṁ raghu̱ṣyada̍m || RV_3,026.02

aśvo̱ na kranda̱ñ jani̍bhi̱ḥ sam i̍dhyate vaiśvāna̱raḥ ku̍śi̱kebhi̍r yu̱ge-yu̍ge |
sa no̍ a̱gniḥ su̱vīrya̱ṁ svaśvya̱ṁ dadhā̍tu̱ ratna̍m a̱mṛte̍ṣu̱ jāgṛ̍viḥ || RV_3,026.03

pra ya̍ntu̱ vājā̱s tavi̍ṣībhir a̱gnaya̍ḥ śu̱bhe sammi̍ślā̱ḥ pṛṣa̍tīr ayukṣata |
bṛ̱ha̱dukṣo̍ ma̱ruto̍ vi̱śvave̍dasa̱ḥ pra ve̍payanti̱ parva̍tā̱m̐ adā̍bhyāḥ || RV_3,026.04

a̱gni̱śriyo̍ ma̱ruto̍ vi̱śvakṛ̍ṣṭaya̱ ā tve̱ṣam u̱gram ava̍ īmahe va̱yam |
te svā̱nino̍ ru̱driyā̍ va̱rṣani̍rṇijaḥ si̱ṁhā na he̱ṣakra̍tavaḥ su̱dāna̍vaḥ || RV_3,026.05

vrāta̍ṁ-vrātaṁ ga̱ṇaṁ-ga̍ṇaṁ suśa̱stibhi̍r a̱gner bhāma̍m ma̱rutā̱m oja̍ īmahe |
pṛṣa̍daśvāso anava̱bhrarā̍dhaso̱ gantā̍ro ya̱jñaṁ vi̱dathe̍ṣu̱ dhīrā̍ḥ || RV_3,026.06

a̱gnir a̍smi̱ janma̍nā jā̱tave̍dā ghṛ̱tam me̱ cakṣu̍r a̱mṛta̍m ma ā̱san |
a̱rkas tri̱dhātū̱ raja̍so vi̱māno 'ja̍sro gha̱rmo ha̱vir a̍smi̱ nāma̍ || RV_3,026.07

tri̱bhiḥ pa̱vitrai̱r apu̍po̱d dhy a1̱̍rkaṁ hṛ̱dā ma̱tiṁ jyoti̱r anu̍ prajā̱nan |
varṣi̍ṣṭha̱ṁ ratna̍m akṛta sva̱dhābhi̱r ād id dyāvā̍pṛthi̱vī pary a̍paśyat || RV_3,026.08

śa̱tadhā̍ra̱m utsa̱m akṣī̍yamāṇaṁ vipa̱ścita̍m pi̱tara̱ṁ vaktvā̍nām |
me̱ḻim mada̍ntam pi̱tror u̱pasthe̱ taṁ ro̍dasī pipṛtaṁ satya̱vāca̍m || RV_3,026.09

pra vo̱ vājā̍ a̱bhidya̍vo ha̱viṣma̍nto ghṛ̱tācyā̍ |
de̱vāñ ji̍gāti sumna̱yuḥ || RV_3,027.01

īḻe̍ a̱gniṁ vi̍pa̱ścita̍ṁ gi̱rā ya̱jñasya̱ sādha̍nam |
śru̱ṣṭī̱vāna̍ṁ dhi̱tāvā̍nam || RV_3,027.02

agne̍ śa̱kema̍ te va̱yaṁ yama̍ṁ de̱vasya̍ vā̱jina̍ḥ |
ati̱ dveṣā̍ṁsi tarema || RV_3,027.03

sa̱mi̱dhyamā̍no adhva̱re̱3̱̍ 'gniḥ pā̍va̱ka īḍya̍ḥ |
śo̱ciṣke̍śa̱s tam ī̍mahe || RV_3,027.04

pṛ̱thu̱pājā̱ ama̍rtyo ghṛ̱tani̍rṇi̱k svā̍hutaḥ |
a̱gnir ya̱jñasya̍ havya̱vāṭ || RV_3,027.05

taṁ sa̱bādho̍ ya̱tasru̍ca i̱tthā dhi̱yā ya̱jñava̍ntaḥ |
ā ca̍krur a̱gnim ū̱taye̍ || RV_3,027.06

hotā̍ de̱vo ama̍rtyaḥ pu̱rastā̍d eti mā̱yayā̍ |
vi̱dathā̍ni praco̱daya̍n || RV_3,027.07

vā̱jī vāje̍ṣu dhīyate 'dhva̱reṣu̱ pra ṇī̍yate |
vipro̍ ya̱jñasya̱ sādha̍naḥ || RV_3,027.08

dhi̱yā ca̍kre̱ vare̍ṇyo bhū̱tānā̱ṁ garbha̱m ā da̍dhe |
dakṣa̍sya pi̱tara̱ṁ tanā̍ || RV_3,027.09

ni tvā̍ dadhe̱ vare̍ṇya̱ṁ dakṣa̍sye̱ḻā sa̍haskṛta |
agne̍ sudī̱tim u̱śija̍m || RV_3,027.10

a̱gniṁ ya̱ntura̍m a̱ptura̍m ṛ̱tasya̱ yoge̍ va̱nuṣa̍ḥ |
viprā̱ vājai̱ḥ sam i̍ndhate || RV_3,027.11

ū̱rjo napā̍tam adhva̱re dī̍di̱vāṁsa̱m upa̱ dyavi̍ |
a̱gnim ī̍ḻe ka̱vikra̍tum || RV_3,027.12

ī̱ḻenyo̍ nama̱sya̍s ti̱ras tamā̍ṁsi darśa̱taḥ |
sam a̱gnir i̍dhyate̱ vṛṣā̍ || RV_3,027.13

vṛṣo̍ a̱gniḥ sam i̍dhya̱te 'śvo̱ na de̍va̱vāha̍naḥ |
taṁ ha̱viṣma̍nta īḻate || RV_3,027.14

vṛṣa̍ṇaṁ tvā va̱yaṁ vṛ̍ṣa̱n vṛṣa̍ṇa̱ḥ sam i̍dhīmahi |
agne̱ dīdya̍tam bṛ̱hat || RV_3,027.15

agne̍ ju̱ṣasva̍ no ha̱viḥ pu̍ro̱ḻāśa̍ṁ jātavedaḥ |
prā̱ta̱ḥsā̱ve dhi̍yāvaso || RV_3,028.01

pu̱ro̱ḻā a̍gne paca̱tas tubhya̍ṁ vā ghā̱ pari̍ṣkṛtaḥ |
taṁ ju̍ṣasva yaviṣṭhya || RV_3,028.02

agne̍ vī̱hi pu̍ro̱ḻāśa̱m āhu̍taṁ ti̱roa̍hnyam |
saha̍saḥ sū̱nur a̍sy adhva̱re hi̱taḥ || RV_3,028.03

mādhya̍ṁdine̱ sava̍ne jātavedaḥ puro̱ḻāśa̍m i̱ha ka̍ve juṣasva |
agne̍ ya̱hvasya̱ tava̍ bhāga̱dheya̱ṁ na pra mi̍nanti vi̱dathe̍ṣu̱ dhīrā̍ḥ || RV_3,028.04

agne̍ tṛ̱tīye̱ sava̍ne̱ hi kāni̍ṣaḥ puro̱ḻāśa̍ṁ sahasaḥ sūna̱v āhu̍tam |
athā̍ de̱veṣv a̍dhva̱raṁ vi̍pa̱nyayā̱ dhā ratna̍vantam a̱mṛte̍ṣu̱ jāgṛ̍vim || RV_3,028.05

agne̍ vṛdhā̱na āhu̍tim puro̱ḻāśa̍ṁ jātavedaḥ |
ju̱ṣasva̍ ti̱roa̍hnyam || RV_3,028.06

astī̱dam a̍dhi̱mantha̍na̱m asti̍ pra̱jana̍naṁ kṛ̱tam |
e̱tāṁ vi̱śpatnī̱m ā bha̍rā̱gnim ma̍nthāma pū̱rvathā̍ || RV_3,029.01

a̱raṇyo̱r nihi̍to jā̱tave̍dā̱ garbha̍ iva̱ sudhi̍to ga̱rbhiṇī̍ṣu |
di̱ve-di̍va̱ īḍyo̍ jāgṛ̱vadbhi̍r ha̱viṣma̍dbhir manu̱ṣye̍bhir a̱gniḥ || RV_3,029.02

u̱ttā̱nāyā̱m ava̍ bharā ciki̱tvān sa̱dyaḥ pravī̍tā̱ vṛṣa̍ṇaṁ jajāna |
a̱ru̱ṣastū̍po̱ ruśa̍d asya̱ pāja̱ iḻā̍yās pu̱tro va̱yune̍ 'janiṣṭa || RV_3,029.03

iḻā̍yās tvā pa̱de va̱yaṁ nābhā̍ pṛthi̱vyā adhi̍ |
jāta̍vedo̱ ni dhī̍ma̱hy agne̍ ha̱vyāya̱ voḻha̍ve || RV_3,029.04

mantha̍tā naraḥ ka̱vim adva̍yanta̱m prace̍tasam a̱mṛta̍ṁ su̱pratī̍kam |
ya̱jñasya̍ ke̱tum pra̍tha̱mam pu̱rastā̍d a̱gniṁ na̍ro janayatā su̱śeva̍m || RV_3,029.05

yadī̱ mantha̍nti bā̱hubhi̱r vi ro̍ca̱te 'śvo̱ na vā̱jy a̍ru̱ṣo vane̱ṣv ā |
ci̱tro na yāma̍nn a̱śvino̱r ani̍vṛta̱ḥ pari̍ vṛṇa̱kty aśma̍na̱s tṛṇā̱ daha̍n || RV_3,029.06

jā̱to a̱gnī ro̍cate̱ ceki̍tāno vā̱jī vipra̍ḥ kaviśa̱staḥ su̱dānu̍ḥ |
yaṁ de̱vāsa̱ īḍya̍ṁ viśva̱vida̍ṁ havya̱vāha̱m ada̍dhur adhva̱reṣu̍ || RV_3,029.07

sīda̍ hota̱ḥ sva u̍ lo̱ke ci̍ki̱tvān sā̱dayā̍ ya̱jñaṁ su̍kṛ̱tasya̱ yonau̍ |
de̱vā̱vīr de̱vān ha̱viṣā̍ yajā̱sy agne̍ bṛ̱had yaja̍māne̱ vayo̍ dhāḥ || RV_3,029.08

kṛ̱ṇota̍ dhū̱maṁ vṛṣa̍ṇaṁ sakhā̱yo 'sre̍dhanta itana̱ vāja̱m accha̍ |
a̱yam a̱gniḥ pṛ̍tanā̱ṣāṭ su̱vīro̱ yena̍ de̱vāso̱ asa̍hanta̱ dasyū̍n || RV_3,029.09

a̱yaṁ te̱ yoni̍r ṛ̱tviyo̱ yato̍ jā̱to aro̍cathāḥ |
taṁ jā̱nann a̍gna̱ ā sī̱dāthā̍ no vardhayā̱ gira̍ḥ || RV_3,029.10

tanū̱napā̍d ucyate̱ garbha̍ āsu̱ro narā̱śaṁso̍ bhavati̱ yad vi̱jāya̍te |
mā̱ta̱riśvā̱ yad ami̍mīta mā̱tari̱ vāta̍sya̱ sargo̍ abhava̱t sarī̍maṇi || RV_3,029.11

su̱ni̱rmathā̱ nirma̍thitaḥ suni̱dhā nihi̍taḥ ka̱viḥ |
agne̍ svadhva̱rā kṛ̍ṇu de̱vān de̍vaya̱te ya̍ja || RV_3,029.12

ajī̍janann a̱mṛta̱m martyā̍so 'sre̱māṇa̍ṁ ta̱raṇi̍ṁ vī̱ḻuja̍mbham |
daśa̱ svasā̍ro a̱gruva̍ḥ samī̱cīḥ pumā̍ṁsaṁ jā̱tam a̱bhi saṁ ra̍bhante || RV_3,029.13

pra sa̱ptaho̍tā sana̱kād a̍rocata mā̱tur u̱pasthe̱ yad aśo̍ca̱d ūdha̍ni |
na ni mi̍ṣati su̱raṇo̍ di̱ve-di̍ve̱ yad asu̍rasya ja̱ṭharā̱d ajā̍yata || RV_3,029.14

a̱mi̱trā̱yudho̍ ma̱rutā̍m iva pra̱yāḥ pra̍thama̱jā brahma̍ṇo̱ viśva̱m id vi̍duḥ |
dyu̱mnava̱d brahma̍ kuśi̱kāsa̱ eri̍ra̱ eka̍-eko̱ dame̍ a̱gniṁ sam ī̍dhire || RV_3,029.15

yad a̱dya tvā̍ praya̱ti ya̱jñe a̱smin hota̍ś ciki̱tvo 'vṛ̍ṇīmahī̱ha |
dhru̱vam a̍yā dhru̱vam u̱tāśa̍miṣṭhāḥ prajā̱nan vi̱dvām̐ upa̍ yāhi̱ soma̍m || RV_3,029.16

i̱cchanti̍ tvā so̱myāsa̱ḥ sakhā̍yaḥ su̱nvanti̱ soma̱ṁ dadha̍ti̱ prayā̍ṁsi |
titi̍kṣante a̱bhiśa̍sti̱ṁ janā̍nā̱m indra̱ tvad ā kaś ca̱na hi pra̍ke̱taḥ || RV_3,030.01

na te̍ dū̱re pa̍ra̱mā ci̱d rajā̱ṁsy ā tu pra yā̍hi harivo̱ hari̍bhyām |
sthi̱rāya̱ vṛṣṇe̱ sava̍nā kṛ̱temā yu̱ktā grāvā̍ṇaḥ samidhā̱ne a̱gnau || RV_3,030.02

indra̍ḥ su̱śipro̍ ma̱ghavā̱ taru̍tro ma̱hāvrā̍tas tuvikū̱rmir ṛghā̍vān |
yad u̱gro dhā bā̍dhi̱to martye̍ṣu̱ kva1̱̍ tyā te̍ vṛṣabha vī̱ryā̍ṇi || RV_3,030.03

tvaṁ hi ṣmā̍ cyā̱vaya̱nn acyu̍tā̱ny eko̍ vṛ̱trā cara̍si̱ jighna̍mānaḥ |
tava̱ dyāvā̍pṛthi̱vī parva̍tā̱so 'nu̍ vra̱tāya̱ nimi̍teva tasthuḥ || RV_3,030.04

u̱tābha̍ye puruhūta̱ śravo̍bhi̱r eko̍ dṛ̱ḻham a̍vado vṛtra̱hā san |
i̱me ci̍d indra̱ roda̍sī apā̱re yat sa̍ṁgṛ̱bhṇā ma̍ghavan kā̱śir it te̍ || RV_3,030.05

pra sū ta̍ indra pra̱vatā̱ hari̍bhyā̱m pra te̱ vajra̍ḥ pramṛ̱ṇann e̍tu̱ śatrū̍n |
ja̱hi pra̍tī̱co a̍nū̱caḥ parā̍co̱ viśva̍ṁ sa̱tyaṁ kṛ̍ṇuhi vi̱ṣṭam a̍stu || RV_3,030.06

yasmai̱ dhāyu̱r ada̍dhā̱ martyā̱yābha̍ktaṁ cid bhajate ge̱hya1̱̍ṁ saḥ |
bha̱drā ta̍ indra suma̱tir ghṛ̱tācī̍ sa̱hasra̍dānā puruhūta rā̱tiḥ || RV_3,030.07

sa̱hadā̍num puruhūta kṣi̱yanta̍m aha̱stam i̍ndra̱ sam pi̍ṇa̱k kuṇā̍rum |
a̱bhi vṛ̱traṁ vardha̍māna̱m piyā̍rum a̱pāda̍m indra ta̱vasā̍ jaghantha || RV_3,030.08

ni sā̍ma̱nām i̍ṣi̱rām i̍ndra̱ bhūmi̍m ma̱hīm a̍pā̱rāṁ sada̍ne sasattha |
asta̍bhnā̱d dyāṁ vṛ̍ṣa̱bho a̱ntari̍kṣa̱m arṣa̱ntv āpa̱s tvaye̱ha prasū̍tāḥ || RV_3,030.09

a̱lā̱tṛ̱ṇo va̱la i̍ndra vra̱jo goḥ pu̱rā hanto̱r bhaya̍māno̱ vy ā̍ra |
su̱gān pa̱tho a̍kṛṇon ni̱raje̱ gāḥ prāva̱n vāṇī̍ḥ puruhū̱taṁ dhama̍ntīḥ || RV_3,030.10

eko̱ dve vasu̍matī samī̱cī indra̱ ā pa̍prau pṛthi̱vīm u̱ta dyām |
u̱tāntari̍kṣād a̱bhi na̍ḥ samī̱ka i̱ṣo ra̱thīḥ sa̱yuja̍ḥ śūra̱ vājā̍n || RV_3,030.11

diśa̱ḥ sūryo̱ na mi̍nāti̱ pradi̍ṣṭā di̱ve-di̍ve̱ harya̍śvaprasūtāḥ |
saṁ yad āna̱ḻ adhva̍na̱ ād id aśvai̍r vi̱moca̍naṁ kṛṇute̱ tat tv a̍sya || RV_3,030.12

didṛ̍kṣanta u̱ṣaso̱ yāma̍nn a̱ktor vi̱vasva̍tyā̱ mahi̍ ci̱tram anī̍kam |
viśve̍ jānanti mahi̱nā yad āgā̱d indra̍sya̱ karma̱ sukṛ̍tā pu̱rūṇi̍ || RV_3,030.13

mahi̱ jyoti̱r nihi̍taṁ va̱kṣaṇā̍sv ā̱mā pa̱kvaṁ ca̍rati̱ bibhra̍tī̱ gauḥ |
viśva̱ṁ svādma̱ sambhṛ̍tam u̱sriyā̍yā̱ṁ yat sī̱m indro̱ ada̍dhā̱d bhoja̍nāya || RV_3,030.14

indra̱ dṛhya̍ yāmako̱śā a̍bhūvan ya̱jñāya̍ śikṣa gṛṇa̱te sakhi̍bhyaḥ |
du̱rmā̱yavo̍ du̱revā̱ martyā̍so niṣa̱ṅgiṇo̍ ri̱pavo̱ hantvā̍saḥ || RV_3,030.15

saṁ ghoṣa̍ḥ śṛṇve 'va̱mair a̱mitrai̍r ja̱hī ny e̍ṣv a̱śani̱ṁ tapi̍ṣṭhām |
vṛ̱ścem a̱dhastā̱d vi ru̍jā̱ saha̍sva ja̱hi rakṣo̍ maghavan ra̱ndhaya̍sva || RV_3,030.16

ud vṛ̍ha̱ rakṣa̍ḥ sa̱hamū̍lam indra vṛ̱ścā madhya̱m praty agra̍ṁ śṛṇīhi |
ā kīva̍taḥ sala̱lūka̍ṁ cakartha brahma̱dviṣe̱ tapu̍ṣiṁ he̱tim a̍sya || RV_3,030.17

sva̱staye̍ vā̱jibhi̍ś ca praṇeta̱ḥ saṁ yan ma̱hīr iṣa̍ ā̱satsi̍ pū̱rvīḥ |
rā̱yo va̱ntāro̍ bṛha̱taḥ syā̍mā̱sme a̍stu̱ bhaga̍ indra pra̱jāvā̍n || RV_3,030.18

ā no̍ bhara̱ bhaga̍m indra dyu̱manta̱ṁ ni te̍ de̱ṣṇasya̍ dhīmahi prare̱ke |
ū̱rva i̍va paprathe̱ kāmo̍ a̱sme tam ā pṛ̍ṇa vasupate̱ vasū̍nām || RV_3,030.19

i̱maṁ kāma̍m mandayā̱ gobhi̱r aśvai̍ś ca̱ndrava̍tā̱ rādha̍sā pa̱pratha̍ś ca |
sva̱ryavo̍ ma̱tibhi̱s tubhya̱ṁ viprā̱ indrā̍ya̱ vāha̍ḥ kuśi̱kāso̍ akran || RV_3,030.20

ā no̍ go̱trā da̍rdṛhi gopate̱ gāḥ sam a̱smabhya̍ṁ sa̱nayo̍ yantu̱ vājā̍ḥ |
di̱vakṣā̍ asi vṛṣabha sa̱tyaśu̍ṣmo̱ 'smabhya̱ṁ su ma̍ghavan bodhi go̱dāḥ || RV_3,030.21

śu̱naṁ hu̍vema ma̱ghavā̍na̱m indra̍m a̱smin bhare̱ nṛta̍ma̱ṁ vāja̍sātau |
śṛ̱ṇvanta̍m u̱gram ū̱taye̍ sa̱matsu̱ ghnanta̍ṁ vṛ̱trāṇi̍ sa̱ṁjita̱ṁ dhanā̍nām || RV_3,030.22

śāsa̱d vahni̍r duhi̱tur na̱ptya̍ṁ gād vi̱dvām̐ ṛ̱tasya̱ dīdhi̍tiṁ sapa̱ryan |
pi̱tā yatra̍ duhi̱tuḥ seka̍m ṛ̱ñjan saṁ śa̱gmye̍na̱ mana̍sā dadha̱nve || RV_3,031.01

na jā̱maye̱ tānvo̍ ri̱ktham ā̍raik ca̱kāra̱ garbha̍ṁ sani̱tur ni̱dhāna̍m |
yadī̍ mā̱taro̍ ja̱naya̍nta̱ vahni̍m a̱nyaḥ ka̱rtā su̱kṛto̍r a̱nya ṛ̱ndhan || RV_3,031.02

a̱gnir ja̍jñe ju̱hvā̱3̱̍ reja̍māno ma̱has pu̱trām̐ a̍ru̱ṣasya̍ pra̱yakṣe̍ |
ma̱hān garbho̱ mahy ā jā̱tam e̍ṣām ma̱hī pra̱vṛd dharya̍śvasya ya̱jñaiḥ || RV_3,031.03

a̱bhi jaitrī̍r asacanta spṛdhā̱nam mahi̱ jyoti̱s tama̍so̱ nir a̍jānan |
taṁ jā̍na̱tīḥ praty ud ā̍yann u̱ṣāsa̱ḥ pati̱r gavā̍m abhava̱d eka̱ indra̍ḥ || RV_3,031.04

vī̱ḻau sa̱tīr a̱bhi dhīrā̍ atṛndan prā̱cāhi̍nva̱n mana̍sā sa̱pta viprā̍ḥ |
viśvā̍m avindan pa̱thyā̍m ṛ̱tasya̍ prajā̱nann it tā nama̱sā vi̍veśa || RV_3,031.05

vi̱dad yadī̍ sa̱ramā̍ ru̱gṇam adre̱r mahi̱ pātha̍ḥ pū̱rvyaṁ sa̱dhrya̍k kaḥ |
agra̍ṁ nayat su̱pady akṣa̍rāṇā̱m acchā̱ rava̍m pratha̱mā jā̍na̱tī gā̍t || RV_3,031.06

aga̍cchad u̱ vipra̍tamaḥ sakhī̱yann asū̍dayat su̱kṛte̱ garbha̱m adri̍ḥ |
sa̱sāna̱ maryo̱ yuva̍bhir makha̱syann athā̍bhava̱d aṅgi̍rāḥ sa̱dyo arca̍n || RV_3,031.07

sa̱taḥ-sa̍taḥ prati̱māna̍m puro̱bhūr viśvā̍ veda̱ jani̍mā̱ hanti̱ śuṣṇa̍m |
pra ṇo̍ di̱vaḥ pa̍da̱vīr ga̱vyur arca̱n sakhā̱ sakhī̍m̐r amuñca̱n nir a̍va̱dyāt || RV_3,031.08

ni ga̍vya̱tā mana̍sā sedur a̱rkaiḥ kṛ̍ṇvā̱nāso̍ amṛta̱tvāya̍ gā̱tum |
i̱daṁ ci̱n nu sada̍na̱m bhūry e̍ṣā̱ṁ yena̱ māsā̱m̐ asi̍ṣāsann ṛ̱tena̍ || RV_3,031.09

sa̱mpaśya̍mānā amadann a̱bhi svam paya̍ḥ pra̱tnasya̱ reta̍so̱ dughā̍nāḥ |
vi roda̍sī atapa̱d ghoṣa̍ eṣāṁ jā̱te ni̱ṣṭhām ada̍dhu̱r goṣu̍ vī̱rān || RV_3,031.10

sa jā̱tebhi̍r vṛtra̱hā sed u̍ ha̱vyair ud u̱sriyā̍ asṛja̱d indro̍ a̱rkaiḥ |
u̱rū̱cy a̍smai ghṛ̱tava̱d bhara̍ntī̱ madhu̱ svādma̍ duduhe̱ jenyā̱ gauḥ || RV_3,031.11

pi̱tre ci̍c cakru̱ḥ sada̍na̱ṁ sam a̍smai̱ mahi̱ tviṣī̍mat su̱kṛto̱ vi hi khyan |
vi̱ṣka̱bhnanta̱ḥ skambha̍nenā̱ jani̍trī̱ āsī̍nā ū̱rdhvaṁ ra̍bha̱saṁ vi mi̍nvan || RV_3,031.12

ma̱hī yadi̍ dhi̱ṣaṇā̍ śi̱śnathe̱ dhāt sa̍dyo̱vṛdha̍ṁ vi̱bhva1̱̍ṁ roda̍syoḥ |
giro̱ yasmi̍nn anava̱dyāḥ sa̍mī̱cīr viśvā̱ indrā̍ya̱ tavi̍ṣī̱r anu̍ttāḥ || RV_3,031.13

mahy ā te̍ sa̱khyaṁ va̍śmi śa̱ktīr ā vṛ̍tra̱ghne ni̱yuto̍ yanti pū̱rvīḥ |
mahi̍ sto̱tram ava̱ āga̍nma sū̱rer a̱smāka̱ṁ su ma̍ghavan bodhi go̱pāḥ || RV_3,031.14

mahi̱ kṣetra̍m pu̱ru śca̱ndraṁ vi̍vi̱dvān ād it sakhi̍bhyaś ca̱ratha̱ṁ sam ai̍rat |
indro̱ nṛbhi̍r ajana̱d dīdyā̍naḥ sā̱kaṁ sūrya̍m u̱ṣasa̍ṁ gā̱tum a̱gnim || RV_3,031.15

a̱paś ci̍d e̱ṣa vi̱bhvo̱3̱̍ damū̍nā̱ḥ pra sa̱dhrīcī̍r asṛjad vi̱śvaśca̍ndrāḥ |
madhva̍ḥ punā̱nāḥ ka̱vibhi̍ḥ pa̱vitrai̱r dyubhi̍r hinvanty a̱ktubhi̱r dhanu̍trīḥ || RV_3,031.16

anu̍ kṛ̱ṣṇe vasu̍dhitī jihāte u̱bhe sūrya̍sya ma̱ṁhanā̱ yaja̍tre |
pari̱ yat te̍ mahi̱māna̍ṁ vṛ̱jadhyai̱ sakhā̍ya indra̱ kāmyā̍ ṛji̱pyāḥ || RV_3,031.17

pati̍r bhava vṛtrahan sū̱nṛtā̍nāṁ gi̱rāṁ vi̱śvāyu̍r vṛṣa̱bho va̍yo̱dhāḥ |
ā no̍ gahi sa̱khyebhi̍ḥ śi̱vebhi̍r ma̱hān ma̱hībhi̍r ū̱tibhi̍ḥ sara̱ṇyan || RV_3,031.18

tam a̍ṅgira̱svan nama̍sā sapa̱ryan navya̍ṁ kṛṇomi̱ sanya̍se purā̱jām |
druho̱ vi yā̍hi bahu̱lā ade̍vī̱ḥ sva̍ś ca no maghavan sā̱taye̍ dhāḥ || RV_3,031.19

miha̍ḥ pāva̱kāḥ prata̍tā abhūvan sva̱sti na̍ḥ pipṛhi pā̱ram ā̍sām |
indra̱ tvaṁ ra̍thi̱raḥ pā̍hi no ri̱ṣo ma̱kṣū-ma̍kṣū kṛṇuhi go̱jito̍ naḥ || RV_3,031.20

ade̍diṣṭa vṛtra̱hā gopa̍ti̱r gā a̱ntaḥ kṛ̱ṣṇām̐ a̍ru̱ṣair dhāma̍bhir gāt |
pra sū̱nṛtā̍ di̱śamā̍na ṛ̱tena̱ dura̍ś ca̱ viśvā̍ avṛṇo̱d apa̱ svāḥ || RV_3,031.21

śu̱naṁ hu̍vema ma̱ghavā̍na̱m indra̍m a̱smin bhare̱ nṛta̍ma̱ṁ vāja̍sātau |
śṛ̱ṇvanta̍m u̱gram ū̱taye̍ sa̱matsu̱ ghnanta̍ṁ vṛ̱trāṇi̍ sa̱ṁjita̱ṁ dhanā̍nām || RV_3,031.22

indra̱ soma̍ṁ somapate̱ pibe̱mam mādhya̍ṁdina̱ṁ sava̍na̱ṁ cāru̱ yat te̍ |
pra̱pruthyā̱ śipre̍ maghavann ṛjīṣin vi̱mucyā̱ harī̍ i̱ha mā̍dayasva || RV_3,032.01

gavā̍śiram ma̱nthina̍m indra śu̱kram pibā̱ soma̍ṁ rari̱mā te̱ madā̍ya |
bra̱hma̱kṛtā̱ māru̍tenā ga̱ṇena̍ sa̱joṣā̍ ru̱drais tṛ̱pad ā vṛ̍ṣasva || RV_3,032.02

ye te̱ śuṣma̱ṁ ye tavi̍ṣī̱m ava̍rdha̱nn arca̍nta indra ma̱ruta̍s ta̱ oja̍ḥ |
mādhya̍ṁdine̱ sava̍ne vajrahasta̱ pibā̍ ru̱drebhi̱ḥ saga̍ṇaḥ suśipra || RV_3,032.03

ta in nv a̍sya̱ madhu̍mad vivipra̱ indra̍sya̱ śardho̍ ma̱ruto̱ ya āsa̍n |
yebhi̍r vṛ̱trasye̍ṣi̱to vi̱vedā̍ma̱rmaṇo̱ manya̍mānasya̱ marma̍ || RV_3,032.04

ma̱nu̱ṣvad i̍ndra̱ sava̍naṁ juṣā̱ṇaḥ pibā̱ soma̱ṁ śaśva̍te vī̱ryā̍ya |
sa ā va̍vṛtsva haryaśva ya̱jñaiḥ sa̍ra̱ṇyubhi̍r a̱po arṇā̍ sisarṣi || RV_3,032.05

tvam a̱po yad dha̍ vṛ̱traṁ ja̍gha̱nvām̐ atyā̍m̐ iva̱ prāsṛ̍ja̱ḥ sarta̱vājau |
śayā̍nam indra̱ cara̍tā va̱dhena̍ vavri̱vāṁsa̱m pari̍ de̱vīr ade̍vam || RV_3,032.06

yajā̍ma̱ in nama̍sā vṛ̱ddham indra̍m bṛ̱hanta̍m ṛ̱ṣvam a̱jara̱ṁ yuvā̍nam |
yasya̍ pri̱ye ma̱matu̍r ya̱jñiya̍sya̱ na roda̍sī mahi̱māna̍m ma̱māte̍ || RV_3,032.07

indra̍sya̱ karma̱ sukṛ̍tā pu̱rūṇi̍ vra̱tāni̍ de̱vā na mi̍nanti̱ viśve̍ |
dā̱dhāra̱ yaḥ pṛ̍thi̱vīṁ dyām u̱temāṁ ja̱jāna̱ sūrya̍m u̱ṣasa̍ṁ su̱daṁsā̍ḥ || RV_3,032.08

adro̍gha sa̱tyaṁ tava̱ tan ma̍hi̱tvaṁ sa̱dyo yaj jā̱to api̍bo ha̱ soma̍m |
na dyāva̍ indra ta̱vasa̍s ta̱ ojo̱ nāhā̱ na māsā̍ḥ śa̱rado̍ varanta || RV_3,032.09

tvaṁ sa̱dyo a̍pibo jā̱ta i̍ndra̱ madā̍ya̱ soma̍m para̱me vyo̍man |
yad dha̱ dyāvā̍pṛthi̱vī āvi̍veśī̱r athā̍bhavaḥ pū̱rvyaḥ kā̱rudhā̍yāḥ || RV_3,032.10

aha̱nn ahi̍m pari̱śayā̍na̱m arṇa̍ ojā̱yamā̍naṁ tuvijāta̱ tavyā̍n |
na te̍ mahi̱tvam anu̍ bhū̱d adha̱ dyaur yad a̱nyayā̍ sphi̱gyā̱3̱̍ kṣām ava̍sthāḥ || RV_3,032.11

ya̱jño hi ta̍ indra̱ vardha̍no̱ bhūd u̱ta pri̱yaḥ su̱taso̍mo mi̱yedha̍ḥ |
ya̱jñena̍ ya̱jñam a̍va ya̱jñiya̱ḥ san ya̱jñas te̱ vajra̍m ahi̱hatya̍ āvat || RV_3,032.12

ya̱jñenendra̱m ava̱sā ca̍kre a̱rvāg aina̍ṁ su̱mnāya̱ navya̍se vavṛtyām |
yaḥ stome̍bhir vāvṛ̱dhe pū̱rvyebhi̱r yo ma̍dhya̱mebhi̍r u̱ta nūta̍nebhiḥ || RV_3,032.13

vi̱veṣa̱ yan mā̍ dhi̱ṣaṇā̍ ja̱jāna̱ stavai̍ pu̱rā pāryā̱d indra̱m ahna̍ḥ |
aṁha̍so̱ yatra̍ pī̱para̱d yathā̍ no nā̱veva̱ yānta̍m u̱bhaye̍ havante || RV_3,032.14

āpū̍rṇo asya ka̱laśa̱ḥ svāhā̱ sekte̍va̱ kośa̍ṁ sisice̱ piba̍dhyai |
sam u̍ pri̱yā āva̍vṛtra̱n madā̍ya pradakṣi̱ṇid a̱bhi somā̍sa̱ indra̍m || RV_3,032.15

na tvā̍ gabhī̱raḥ pu̍ruhūta̱ sindhu̱r nādra̍ya̱ḥ pari̱ ṣanto̍ varanta |
i̱tthā sakhi̍bhya iṣi̱to yad i̱ndrā dṛ̱ḻhaṁ ci̱d aru̍jo̱ gavya̍m ū̱rvam || RV_3,032.16

śu̱naṁ hu̍vema ma̱ghavā̍na̱m indra̍m a̱smin bhare̱ nṛta̍ma̱ṁ vāja̍sātau |
śṛ̱ṇvanta̍m u̱gram ū̱taye̍ sa̱matsu̱ ghnanta̍ṁ vṛ̱trāṇi̍ sa̱ṁjita̱ṁ dhanā̍nām || RV_3,032.17

pra parva̍tānām uśa̱tī u̱pasthā̱d aśve̍ iva̱ viṣi̍te̱ hāsa̍māne |
gāve̍va śu̱bhre mā̱tarā̍ rihā̱ṇe vipā̍ṭ chutu̱drī paya̍sā javete || RV_3,033.01

indre̍ṣite prasa̱vam bhikṣa̍māṇe̱ acchā̍ samu̱draṁ ra̱thye̍va yāthaḥ |
sa̱mā̱rā̱ṇe ū̱rmibhi̱ḥ pinva̍māne a̱nyā vā̍m a̱nyām apy e̍ti śubhre || RV_3,033.02

acchā̱ sindhu̍m mā̱tṛta̍mām ayāsa̱ṁ vipā̍śam u̱rvīṁ su̱bhagā̍m aganma |
va̱tsam i̍va mā̱tarā̍ saṁrihā̱ṇe sa̍mā̱naṁ yoni̱m anu̍ sa̱ṁcara̍ntī || RV_3,033.03

e̱nā va̱yam paya̍sā̱ pinva̍mānā̱ anu̱ yoni̍ṁ de̱vakṛ̍ta̱ṁ cara̍ntīḥ |
na varta̍ve prasa̱vaḥ sarga̍taktaḥ ki̱ṁyur vipro̍ na̱dyo̍ johavīti || RV_3,033.04

rama̍dhvam me̱ vaca̍se so̱myāya̱ ṛtā̍varī̱r upa̍ muhū̱rtam evai̍ḥ |
pra sindhu̱m acchā̍ bṛha̱tī ma̍nī̱ṣāva̱syur a̍hve kuśi̱kasya̍ sū̱nuḥ || RV_3,033.05

indro̍ a̱smām̐ a̍rada̱d vajra̍bāhu̱r apā̍han vṛ̱tram pa̍ri̱dhiṁ na̱dīnā̍m |
de̱vo̍ 'nayat savi̱tā su̍pā̱ṇis tasya̍ va̱yam pra̍sa̱ve yā̍ma u̱rvīḥ || RV_3,033.06

pra̱vācya̍ṁ śaśva̱dhā vī̱rya1̱̍ṁ tad indra̍sya̱ karma̱ yad ahi̍ṁ vivṛ̱ścat |
vi vajre̍ṇa pari̱ṣado̍ jaghā̱nāya̱nn āpo 'ya̍nam i̱cchamā̍nāḥ || RV_3,033.07

e̱tad vaco̍ jarita̱r māpi̍ mṛṣṭhā̱ ā yat te̱ ghoṣā̱n utta̍rā yu̱gāni̍ |
u̱ktheṣu̍ kāro̱ prati̍ no juṣasva̱ mā no̱ ni ka̍ḥ puruṣa̱trā nama̍s te || RV_3,033.08

o ṣu sva̍sāraḥ kā̱rave̍ śṛṇota ya̱yau vo̍ dū̱rād ana̍sā̱ rathe̍na |
ni ṣū na̍madhva̱m bhava̍tā supā̱rā a̍dhoa̱kṣāḥ si̍ndhavaḥ sro̱tyābhi̍ḥ || RV_3,033.09

ā te̍ kāro śṛṇavāmā̱ vacā̍ṁsi ya̱yātha̍ dū̱rād ana̍sā̱ rathe̍na |
ni te̍ naṁsai pīpyā̱neva̱ yoṣā̱ maryā̍yeva ka̱nyā̍ śaśva̱cai te̍ || RV_3,033.10

yad a̱ṅga tvā̍ bhara̱tāḥ sa̱ṁtare̍yur ga̱vyan grāma̍ iṣi̱ta indra̍jūtaḥ |
arṣā̱d aha̍ prasa̱vaḥ sarga̍takta̱ ā vo̍ vṛṇe suma̱tiṁ ya̱jñiyā̍nām || RV_3,033.11

atā̍riṣur bhara̱tā ga̱vyava̱ḥ sam abha̍kta̱ vipra̍ḥ suma̱tiṁ na̱dīnā̍m |
pra pi̍nvadhvam i̱ṣaya̍ntīḥ su̱rādhā̱ ā va̱kṣaṇā̍ḥ pṛ̱ṇadhva̍ṁ yā̱ta śībha̍m || RV_3,033.12

ud va̍ ū̱rmiḥ śamyā̍ ha̱ntv āpo̱ yoktrā̍ṇi muñcata |
mādu̍ṣkṛtau̱ vye̍nasā̱ghnyau śūna̱m āra̍tām || RV_3,033.13

indra̍ḥ pū̱rbhid āti̍ra̱d dāsa̍m a̱rkair vi̱dadva̍su̱r daya̍māno̱ vi śatrū̍n |
brahma̍jūtas ta̱nvā̍ vāvṛdhā̱no bhūri̍dātra̱ āpṛ̍ṇa̱d roda̍sī u̱bhe || RV_3,034.01

ma̱khasya̍ te tavi̱ṣasya̱ pra jū̱tim iya̍rmi̱ vāca̍m a̱mṛtā̍ya̱ bhūṣa̍n |
indra̍ kṣitī̱nām a̍si̱ mānu̍ṣīṇāṁ vi̱śāṁ daivī̍nām u̱ta pū̍rva̱yāvā̍ || RV_3,034.02

indro̍ vṛ̱tram a̍vṛṇo̱c chardha̍nīti̱ḥ pra mā̱yinā̍m aminā̱d varpa̍ṇītiḥ |
aha̱n vya̍ṁsam u̱śadha̱g vane̍ṣv ā̱vir dhenā̍ akṛṇod rā̱myāṇā̍m || RV_3,034.03

indra̍ḥ sva̱rṣā ja̱naya̱nn ahā̍ni ji̱gāyo̱śigbhi̱ḥ pṛta̍nā abhi̱ṣṭiḥ |
prāro̍caya̱n mana̍ve ke̱tum ahnā̱m avi̍nda̱j jyoti̍r bṛha̱te raṇā̍ya || RV_3,034.04

indra̱s tujo̍ ba̱rhaṇā̱ ā vi̍veśa nṛ̱vad dadhā̍no̱ naryā̍ pu̱rūṇi̍ |
ace̍taya̱d dhiya̍ i̱mā ja̍ri̱tre premaṁ varṇa̍m atirac chu̱kram ā̍sām || RV_3,034.05

ma̱ho ma̱hāni̍ panayanty a̱syendra̍sya̱ karma̱ sukṛ̍tā pu̱rūṇi̍ |
vṛ̱jane̍na vṛji̱nān sam pi̍peṣa mā̱yābhi̱r dasyū̍m̐r a̱bhibhū̍tyojāḥ || RV_3,034.06

yu̱dhendro̍ ma̱hnā vari̍vaś cakāra de̱vebhya̱ḥ satpa̍tiś carṣaṇi̱prāḥ |
vi̱vasva̍ta̱ḥ sada̍ne asya̱ tāni̱ viprā̍ u̱kthebhi̍ḥ ka̱vayo̍ gṛṇanti || RV_3,034.07

sa̱trā̱sāha̱ṁ vare̍ṇyaṁ saho̱dāṁ sa̍sa̱vāṁsa̱ṁ sva̍r a̱paś ca̍ de̱vīḥ |
sa̱sāna̱ yaḥ pṛ̍thi̱vīṁ dyām u̱temām indra̍m mada̱nty anu̱ dhīra̍ṇāsaḥ || RV_3,034.08

sa̱sānātyā̍m̐ u̱ta sūrya̍ṁ sasā̱nendra̍ḥ sasāna puru̱bhoja̍sa̱ṁ gām |
hi̱ra̱ṇyaya̍m u̱ta bhoga̍ṁ sasāna ha̱tvī dasyū̱n prārya̱ṁ varṇa̍m āvat || RV_3,034.09

indra̱ oṣa̍dhīr asano̱d ahā̍ni̱ vana̱spatī̍m̐r asanod a̱ntari̍kṣam |
bi̱bheda̍ va̱laṁ nu̍nu̱de vivā̱co 'thā̍bhavad dami̱tābhikra̍tūnām || RV_3,034.10

śu̱naṁ hu̍vema ma̱ghavā̍na̱m indra̍m a̱smin bhare̱ nṛta̍ma̱ṁ vāja̍sātau |
śṛ̱ṇvanta̍m u̱gram ū̱taye̍ sa̱matsu̱ ghnanta̍ṁ vṛ̱trāṇi̍ sa̱ṁjita̱ṁ dhanā̍nām || RV_3,034.11

tiṣṭhā̱ harī̱ ratha̱ ā yu̱jyamā̍nā yā̱hi vā̱yur na ni̱yuto̍ no̱ accha̍ |
pibā̱sy andho̍ a̱bhisṛ̍ṣṭo a̱sme indra̱ svāhā̍ rari̱mā te̱ madā̍ya || RV_3,035.01

upā̍ji̱rā pu̍ruhū̱tāya̱ saptī̱ harī̱ ratha̍sya dhū̱rṣv ā yu̍najmi |
dra̱vad yathā̱ sambhṛ̍taṁ vi̱śvata̍ś ci̱d upe̱maṁ ya̱jñam ā va̍hāta̱ indra̍m || RV_3,035.02

upo̍ nayasva̱ vṛṣa̍ṇā tapu̱ṣpotem a̍va̱ tvaṁ vṛ̍ṣabha svadhāvaḥ |
grase̍tā̱m aśvā̱ vi mu̍ce̱ha śoṇā̍ di̱ve-di̍ve sa̱dṛśī̍r addhi dhā̱nāḥ || RV_3,035.03

brahma̍ṇā te brahma̱yujā̍ yunajmi̱ harī̱ sakhā̍yā sadha̱māda̍ ā̱śū |
sthi̱raṁ ratha̍ṁ su̱kham i̍ndrādhi̱tiṣṭha̍n prajā̱nan vi̱dvām̐ upa̍ yāhi̱ soma̍m || RV_3,035.04

mā te̱ harī̱ vṛṣa̍ṇā vī̱tapṛ̍ṣṭhā̱ ni rī̍rama̱n yaja̍mānāso a̱nye |
a̱tyāyā̍hi̱ śaśva̍to va̱yaṁ te 'ra̍ṁ su̱tebhi̍ḥ kṛṇavāma̱ somai̍ḥ || RV_3,035.05

tavā̱yaṁ soma̱s tvam ehy a̱rvāṅ cha̍śvatta̱maṁ su̱manā̍ a̱sya pā̍hi |
a̱smin ya̱jñe ba̱rhiṣy ā ni̱ṣadyā̍ dadhi̱ṣvemaṁ ja̱ṭhara̱ indu̍m indra || RV_3,035.06

stī̱rṇaṁ te̍ ba̱rhiḥ su̱ta i̍ndra̱ soma̍ḥ kṛ̱tā dhā̱nā atta̍ve te̱ hari̍bhyām |
tado̍kase puru̱śākā̍ya̱ vṛṣṇe̍ ma̱rutva̍te̱ tubhya̍ṁ rā̱tā ha̱vīṁṣi̍ || RV_3,035.07

i̱maṁ nara̱ḥ parva̍tā̱s tubhya̱m āpa̱ḥ sam i̍ndra̱ gobhi̱r madhu̍mantam akran |
tasyā̱gatyā̍ su̱manā̍ ṛṣva pāhi prajā̱nan vi̱dvān pa̱thyā̱3̱̍ anu̱ svāḥ || RV_3,035.08

yām̐ ābha̍jo ma̱ruta̍ indra̱ some̱ ye tvām ava̍rdha̱nn abha̍van ga̱ṇas te̍ |
tebhi̍r e̱taṁ sa̱joṣā̍ vāvaśā̱no̱3̱̍ 'gneḥ pi̍ba ji̱hvayā̱ soma̍m indra || RV_3,035.09

indra̱ piba̍ sva̱dhayā̍ cit su̱tasyā̱gner vā̍ pāhi ji̱hvayā̍ yajatra |
a̱dhva̱ryor vā̱ praya̍taṁ śakra̱ hastā̱d dhotu̍r vā ya̱jñaṁ ha̱viṣo̍ juṣasva || RV_3,035.10

śu̱naṁ hu̍vema ma̱ghavā̍na̱m indra̍m a̱smin bhare̱ nṛta̍ma̱ṁ vāja̍sātau |
śṛ̱ṇvanta̍m u̱gram ū̱taye̍ sa̱matsu̱ ghnanta̍ṁ vṛ̱trāṇi̍ sa̱ṁjita̱ṁ dhanā̍nām || RV_3,035.11

i̱mām ū̱ ṣu prabhṛ̍tiṁ sā̱taye̍ dhā̱ḥ śaśva̍c-chaśvad ū̱tibhi̱r yāda̍mānaḥ |
su̱te-su̍te vāvṛdhe̱ vardha̍nebhi̱r yaḥ karma̍bhir ma̱hadbhi̱ḥ suśru̍to̱ bhūt || RV_3,036.01

indrā̍ya̱ somā̍ḥ pra̱divo̱ vidā̍nā ṛ̱bhur yebhi̱r vṛṣa̍parvā̱ vihā̍yāḥ |
pra̱ya̱myamā̍nā̱n prati̱ ṣū gṛ̍bhā̱yendra̱ piba̱ vṛṣa̍dhūtasya̱ vṛṣṇa̍ḥ || RV_3,036.02

pibā̱ vardha̍sva̱ tava̍ ghā su̱tāsa̱ indra̱ somā̍saḥ pratha̱mā u̱teme |
yathāpi̍baḥ pū̱rvyām̐ i̍ndra̱ somā̍m̐ e̱vā pā̍hi̱ panyo̍ a̱dyā navī̍yān || RV_3,036.03

ma̱hām̐ ama̍tro vṛ̱jane̍ vira̱pśy u1̱̍graṁ śava̍ḥ patyate dhṛ̱ṣṇv oja̍ḥ |
nāha̍ vivyāca pṛthi̱vī ca̱naina̱ṁ yat somā̍so̱ harya̍śva̱m ama̍ndan || RV_3,036.04

ma̱hām̐ u̱gro vā̍vṛdhe vī̱ryā̍ya sa̱māca̍kre vṛṣa̱bhaḥ kāvye̍na |
indro̱ bhago̍ vāja̱dā a̍sya̱ gāva̱ḥ pra jā̍yante̱ dakṣi̍ṇā asya pū̱rvīḥ || RV_3,036.05

pra yat sindha̍vaḥ prasa̱vaṁ yathāya̱nn āpa̍ḥ samu̱draṁ ra̱thye̍va jagmuḥ |
ata̍ś ci̱d indra̱ḥ sada̍so̱ varī̍yā̱n yad ī̱ṁ soma̍ḥ pṛ̱ṇati̍ du̱gdho a̱ṁśuḥ || RV_3,036.06

sa̱mu̱dreṇa̱ sindha̍vo̱ yāda̍mānā̱ indrā̍ya̱ soma̱ṁ suṣu̍ta̱m bhara̍ntaḥ |
a̱ṁśuṁ du̍hanti ha̱stino̍ bha̱ritrai̱r madhva̍ḥ punanti̱ dhāra̍yā pa̱vitrai̍ḥ || RV_3,036.07

hra̱dā i̍va ku̱kṣaya̍ḥ soma̱dhānā̱ḥ sam ī̍ vivyāca̱ sava̍nā pu̱rūṇi̍ |
annā̱ yad indra̍ḥ pratha̱mā vy āśa̍ vṛ̱traṁ ja̍gha̱nvām̐ a̍vṛṇīta̱ soma̍m || RV_3,036.08

ā tū bha̍ra̱ māki̍r e̱tat pari̍ ṣṭhād vi̱dmā hi tvā̱ vasu̍pati̱ṁ vasū̍nām |
indra̱ yat te̱ māhi̍na̱ṁ datra̱m asty a̱smabhya̱ṁ tad dha̍ryaśva̱ pra ya̍ndhi || RV_3,036.09

a̱sme pra ya̍ndhi maghavann ṛjīṣi̱nn indra̍ rā̱yo vi̱śvavā̍rasya̱ bhūre̍ḥ |
a̱sme śa̱taṁ śa̱rado̍ jī̱vase̍ dhā a̱sme vī̱rāñ chaśva̍ta indra śiprin || RV_3,036.10

śu̱naṁ hu̍vema ma̱ghavā̍na̱m indra̍m a̱smin bhare̱ nṛta̍ma̱ṁ vāja̍sātau |
śṛ̱ṇvanta̍m u̱gram ū̱taye̍ sa̱matsu̱ ghnanta̍ṁ vṛ̱trāṇi̍ sa̱ṁjita̱ṁ dhanā̍nām || RV_3,036.11

vārtra̍hatyāya̱ śava̍se pṛtanā̱ṣāhyā̍ya ca |
indra̱ tvā va̍rtayāmasi || RV_3,037.01

a̱rvā̱cīna̱ṁ su te̱ mana̍ u̱ta cakṣu̍ḥ śatakrato |
indra̍ kṛ̱ṇvantu̍ vā̱ghata̍ḥ || RV_3,037.02

nāmā̍ni te śatakrato̱ viśvā̍bhir gī̱rbhir ī̍mahe |
indrā̍bhimāti̱ṣāhye̍ || RV_3,037.03

pu̱ru̱ṣṭu̱tasya̱ dhāma̍bhiḥ śa̱tena̍ mahayāmasi |
indra̍sya carṣaṇī̱dhṛta̍ḥ || RV_3,037.04

indra̍ṁ vṛ̱trāya̱ hanta̍ve puruhū̱tam upa̍ bruve |
bhare̍ṣu̱ vāja̍sātaye || RV_3,037.05

vāje̍ṣu sāsa̱hir bha̍va̱ tvām ī̍mahe śatakrato |
indra̍ vṛ̱trāya̱ hanta̍ve || RV_3,037.06

dyu̱mneṣu̍ pṛta̱nājye̍ pṛtsu̱tūrṣu̱ śrava̍ḥsu ca |
indra̱ sākṣvā̱bhimā̍tiṣu || RV_3,037.07

śu̱ṣminta̍maṁ na ū̱taye̍ dyu̱mnina̍m pāhi̱ jāgṛ̍vim |
indra̱ soma̍ṁ śatakrato || RV_3,037.08

i̱ndri̱yāṇi̍ śatakrato̱ yā te̱ jane̍ṣu pa̱ñcasu̍ |
indra̱ tāni̍ ta̱ ā vṛ̍ṇe || RV_3,037.09

aga̍nn indra̱ śravo̍ bṛ̱had dyu̱mnaṁ da̍dhiṣva du̱ṣṭara̍m |
ut te̱ śuṣma̍ṁ tirāmasi || RV_3,037.10

a̱rvā̱vato̍ na̱ ā ga̱hy atho̍ śakra parā̱vata̍ḥ |
u̱ lo̱ko yas te̍ adriva̱ indre̱ha tata̱ ā ga̍hi || RV_3,037.11

a̱bhi taṣṭe̍va dīdhayā manī̱ṣām atyo̱ na vā̱jī su̱dhuro̱ jihā̍naḥ |
a̱bhi pri̱yāṇi̱ marmṛ̍śa̱t parā̍ṇi ka̱vīm̐r i̍cchāmi sa̱ṁdṛśe̍ sume̱dhāḥ || RV_3,038.01

i̱nota pṛ̍ccha̱ jani̍mā kavī̱nām ma̍no̱dhṛta̍ḥ su̱kṛta̍s takṣata̱ dyām |
i̱mā u̍ te pra̱ṇyo̱3̱̍ vardha̍mānā̱ mano̍vātā̱ adha̱ nu dharma̍ṇi gman || RV_3,038.02

ni ṣī̱m id atra̱ guhyā̱ dadhā̍nā u̱ta kṣa̱trāya̱ roda̍sī̱ sam a̍ñjan |
sam mātrā̍bhir mami̱re ye̱mur u̱rvī a̱ntar ma̱hī samṛ̍te̱ dhāya̍se dhuḥ || RV_3,038.03

ā̱tiṣṭha̍nta̱m pari̱ viśve̍ abhūṣa̱ñ chriyo̱ vasā̍naś carati̱ svaro̍ciḥ |
ma̱hat tad vṛṣṇo̱ asu̍rasya̱ nāmā vi̱śvarū̍po a̱mṛtā̍ni tasthau || RV_3,038.04

asū̍ta̱ pūrvo̍ vṛṣa̱bho jyāyā̍n i̱mā a̍sya śu̱rudha̍ḥ santi pū̱rvīḥ |
divo̍ napātā vi̱datha̍sya dhī̱bhiḥ kṣa̱traṁ rā̍jānā pra̱divo̍ dadhāthe || RV_3,038.05

trīṇi̍ rājānā vi̱dathe̍ pu̱rūṇi̱ pari̱ viśvā̍ni bhūṣatha̱ḥ sadā̍ṁsi |
apa̍śya̱m atra̱ mana̍sā jaga̱nvān vra̱te ga̍ndha̱rvām̐ api̍ vā̱yuke̍śān || RV_3,038.06

tad in nv a̍sya vṛṣa̱bhasya̍ dhe̱nor ā nāma̍bhir mamire̱ sakmya̱ṁ goḥ |
a̱nyad-a̍nyad asu̱rya1̱̍ṁ vasā̍nā̱ ni mā̱yino̍ mamire rū̱pam a̍smin || RV_3,038.07

tad in nv a̍sya savi̱tur naki̍r me hira̱ṇyayī̍m a̱mati̱ṁ yām aśi̍śret |
ā su̍ṣṭu̱tī roda̍sī viśvami̱nve apī̍va̱ yoṣā̱ jani̍māni vavre || RV_3,038.08

yu̱vam pra̱tnasya̍ sādhatho ma̱ho yad daivī̍ sva̱stiḥ pari̍ ṇaḥ syātam |
go̱pāji̍hvasya ta̱sthuṣo̱ virū̍pā̱ viśve̍ paśyanti mā̱yina̍ḥ kṛ̱tāni̍ || RV_3,038.09

śu̱naṁ hu̍vema ma̱ghavā̍na̱m indra̍m a̱smin bhare̱ nṛta̍ma̱ṁ vāja̍sātau |
śṛ̱ṇvanta̍m u̱gram ū̱taye̍ sa̱matsu̱ ghnanta̍ṁ vṛ̱trāṇi̍ sa̱ṁjita̱ṁ dhanā̍nām || RV_3,038.10

indra̍m ma̱tir hṛ̱da ā va̱cyamā̱nācchā̱ pati̱ṁ stoma̍taṣṭā jigāti |
yā jāgṛ̍vir vi̱dathe̍ śa̱syamā̱nendra̱ yat te̱ jāya̍te vi̱ddhi tasya̍ || RV_3,039.01

di̱vaś ci̱d ā pū̱rvyā jāya̍mānā̱ vi jāgṛ̍vir vi̱dathe̍ śa̱syamā̍nā |
bha̱drā vastrā̱ṇy arju̍nā̱ vasā̍nā̱ seyam a̱sme sa̍na̱jā pitryā̱ dhīḥ || RV_3,039.02

ya̱mā ci̱d atra̍ yama̱sūr a̍sūta ji̱hvāyā̱ agra̱m pata̱d ā hy asthā̍t |
vapū̍ṁṣi jā̱tā mi̍thu̱nā sa̍cete tamo̱hanā̱ tapu̍ṣo bu̱dhna etā̍ || RV_3,039.03

naki̍r eṣāṁ nindi̱tā martye̍ṣu̱ ye a̱smāka̍m pi̱taro̱ goṣu̍ yo̱dhāḥ |
indra̍ eṣāṁ dṛṁhi̱tā māhi̍nāvā̱n ud go̱trāṇi̍ sasṛje da̱ṁsanā̍vān || RV_3,039.04

sakhā̍ ha̱ yatra̱ sakhi̍bhi̱r nava̍gvair abhi̱jñv ā satva̍bhi̱r gā a̍nu̱gman |
sa̱tyaṁ tad indro̍ da̱śabhi̱r daśa̍gvai̱ḥ sūrya̍ṁ viveda̱ tama̍si kṣi̱yanta̍m || RV_3,039.05

indro̱ madhu̱ sambhṛ̍tam u̱sriyā̍yām pa̱dvad vi̍veda śa̱phava̱n name̱ goḥ |
guhā̍ hi̱taṁ guhya̍ṁ gū̱ḻham a̱psu haste̍ dadhe̱ dakṣi̍ṇe̱ dakṣi̍ṇāvān || RV_3,039.06

jyoti̍r vṛṇīta̱ tama̍so vijā̱nann ā̱re syā̍ma duri̱tād a̱bhīke̍ |
i̱mā gira̍ḥ somapāḥ somavṛddha ju̱ṣasve̍ndra puru̱tama̍sya kā̱roḥ || RV_3,039.07

jyoti̍r ya̱jñāya̱ roda̍sī̱ anu̍ ṣyād ā̱re syā̍ma duri̱tasya̱ bhūre̍ḥ |
bhūri̍ ci̱d dhi tu̍ja̱to martya̍sya supā̱rāso̍ vasavo ba̱rhaṇā̍vat || RV_3,039.08

śu̱naṁ hu̍vema ma̱ghavā̍na̱m indra̍m a̱smin bhare̱ nṛta̍ma̱ṁ vāja̍sātau |
śṛ̱ṇvanta̍m u̱gram ū̱taye̍ sa̱matsu̱ ghnanta̍ṁ vṛ̱trāṇi̍ sa̱ṁjita̱ṁ dhanā̍nām || RV_3,039.09

indra̍ tvā vṛṣa̱bhaṁ va̱yaṁ su̱te some̍ havāmahe |
sa pā̍hi̱ madhvo̱ andha̍saḥ || RV_3,040.01

indra̍ kratu̱vida̍ṁ su̱taṁ soma̍ṁ harya puruṣṭuta |
pibā vṛ̍ṣasva̱ tātṛ̍pim || RV_3,040.02

indra̱ pra ṇo̍ dhi̱tāvā̍naṁ ya̱jñaṁ viśve̍bhir de̱vebhi̍ḥ |
ti̱ra sta̍vāna viśpate || RV_3,040.03

indra̱ somā̍ḥ su̱tā i̱me tava̱ pra ya̍nti satpate |
kṣaya̍ṁ ca̱ndrāsa̱ inda̍vaḥ || RV_3,040.04

da̱dhi̱ṣvā ja̱ṭhare̍ su̱taṁ soma̍m indra̱ vare̍ṇyam |
tava̍ dyu̱kṣāsa̱ inda̍vaḥ || RV_3,040.05

girva̍ṇaḥ pā̱hi na̍ḥ su̱tam madho̱r dhārā̍bhir ajyase |
indra̱ tvādā̍ta̱m id yaśa̍ḥ || RV_3,040.06

a̱bhi dyu̱mnāni̍ va̱nina̱ indra̍ṁ sacante̱ akṣi̍tā |
pī̱tvī soma̍sya vāvṛdhe || RV_3,040.07

a̱rvā̱vato̍ na̱ ā ga̍hi parā̱vata̍ś ca vṛtrahan |
i̱mā ju̍ṣasva no̱ gira̍ḥ || RV_3,040.08

yad a̍nta̱rā pa̍rā̱vata̍m arvā̱vata̍ṁ ca hū̱yase̍ |
indre̱ha tata̱ ā ga̍hi || RV_3,040.09

ā tū na̍ indra ma̱drya̍g ghuvā̱naḥ soma̍pītaye |
hari̍bhyāṁ yāhy adrivaḥ || RV_3,041.01

sa̱tto hotā̍ na ṛ̱tviya̍s tisti̱re ba̱rhir ā̍nu̱ṣak |
ayu̍jran prā̱tar adra̍yaḥ || RV_3,041.02

i̱mā brahma̍ brahmavāhaḥ kri̱yanta̱ ā ba̱rhiḥ sī̍da |
vī̱hi śū̍ra puro̱ḻāśa̍m || RV_3,041.03

rā̱ra̱ndhi sava̍neṣu ṇa e̱ṣu stome̍ṣu vṛtrahan |
u̱ktheṣv i̍ndra girvaṇaḥ || RV_3,041.04

ma̱taya̍ḥ soma̱pām u̱ruṁ ri̱hanti̱ śava̍sa̱s pati̍m |
indra̍ṁ va̱tsaṁ na mā̱tara̍ḥ || RV_3,041.05

sa ma̍ndasvā̱ hy andha̍so̱ rādha̍se ta̱nvā̍ ma̱he |
na sto̱tāra̍ṁ ni̱de ka̍raḥ || RV_3,041.06

va̱yam i̍ndra tvā̱yavo̍ ha̱viṣma̍nto jarāmahe |
u̱ta tvam a̍sma̱yur va̍so || RV_3,041.07

māre a̱smad vi mu̍muco̱ hari̍priyā̱rvāṅ yā̍hi |
indra̍ svadhāvo̱ matsve̱ha || RV_3,041.08

a̱rvāñca̍ṁ tvā su̱khe rathe̱ vaha̍tām indra ke̱śinā̍ |
ghṛ̱tasnū̍ ba̱rhir ā̱sade̍ || RV_3,041.09

upa̍ naḥ su̱tam ā ga̍hi̱ soma̍m indra̱ gavā̍śiram |
hari̍bhyā̱ṁ yas te̍ asma̱yuḥ || RV_3,042.01

tam i̍ndra̱ mada̱m ā ga̍hi barhi̱ḥṣṭhāṁ grāva̍bhiḥ su̱tam |
ku̱vin nv a̍sya tṛ̱pṇava̍ḥ || RV_3,042.02

indra̍m i̱tthā giro̱ mamācchā̍gur iṣi̱tā i̱taḥ |
ā̱vṛte̱ soma̍pītaye || RV_3,042.03

indra̱ṁ soma̍sya pī̱taye̱ stomai̍r i̱ha ha̍vāmahe |
u̱kthebhi̍ḥ ku̱vid ā̱gama̍t || RV_3,042.04

indra̱ somā̍ḥ su̱tā i̱me tān da̍dhiṣva śatakrato |
ja̱ṭhare̍ vājinīvaso || RV_3,042.05

vi̱dmā hi tvā̍ dhanaṁja̱yaṁ vāje̍ṣu dadhṛ̱ṣaṁ ka̍ve |
adhā̍ te su̱mnam ī̍mahe || RV_3,042.06

i̱mam i̍ndra̱ gavā̍śira̱ṁ yavā̍śiraṁ ca naḥ piba |
ā̱gatyā̱ vṛṣa̍bhiḥ su̱tam || RV_3,042.07

tubhyed i̍ndra̱ sva o̱kye̱3̱̍ soma̍ṁ codāmi pī̱taye̍ |
e̱ṣa rā̍rantu te hṛ̱di || RV_3,042.08

tvāṁ su̱tasya̍ pī̱taye̍ pra̱tnam i̍ndra havāmahe |
ku̱śi̱kāso̍ ava̱syava̍ḥ || RV_3,042.09

ā yā̍hy a̱rvāṅ upa̍ vandhure̱ṣṭhās taved anu̍ pra̱diva̍ḥ soma̱peya̍m |
pri̱yā sakhā̍yā̱ vi mu̱copa̍ ba̱rhis tvām i̱me ha̍vya̱vāho̍ havante || RV_3,043.01

ā yā̍hi pū̱rvīr ati̍ carṣa̱ṇīr ām̐ a̱rya ā̱śiṣa̱ upa̍ no̱ hari̍bhyām |
i̱mā hi tvā̍ ma̱taya̱ḥ stoma̍taṣṭā̱ indra̱ hava̍nte sa̱khyaṁ ju̍ṣā̱ṇāḥ || RV_3,043.02

ā no̍ ya̱jñaṁ na̍mo̱vṛdha̍ṁ sa̱joṣā̱ indra̍ deva̱ hari̍bhir yāhi̱ tūya̍m |
a̱haṁ hi tvā̍ ma̱tibhi̱r joha̍vīmi ghṛ̱tapra̍yāḥ sadha̱māde̱ madhū̍nām || RV_3,043.03

ā ca̱ tvām e̱tā vṛṣa̍ṇā̱ vahā̍to̱ harī̱ sakhā̍yā su̱dhurā̱ svaṅgā̍ |
dhā̱nāva̱d indra̱ḥ sava̍naṁ juṣā̱ṇaḥ sakhā̱ sakhyu̍ḥ śṛṇava̱d vanda̍nāni || RV_3,043.04

ku̱vin mā̍ go̱pāṁ kara̍se̱ jana̍sya ku̱vid rājā̍nam maghavann ṛjīṣin |
ku̱vin ma̱ ṛṣi̍m papi̱vāṁsa̍ṁ su̱tasya̍ ku̱vin me̱ vasvo̍ a̱mṛta̍sya̱ śikṣā̍ḥ || RV_3,043.05

ā tvā̍ bṛ̱hanto̱ hara̍yo yujā̱nā a̱rvāg i̍ndra sadha̱mādo̍ vahantu |
pra ye dvi̱tā di̱va ṛ̱ñjanty ātā̱ḥ susa̍mmṛṣṭāso vṛṣa̱bhasya̍ mū̱rāḥ || RV_3,043.06

indra̱ piba̱ vṛṣa̍dhūtasya̱ vṛṣṇa̱ ā yaṁ te̍ śye̱na u̍śa̱te ja̱bhāra̍ |
yasya̱ made̍ cyā̱vaya̍si̱ pra kṛ̱ṣṭīr yasya̱ made̱ apa̍ go̱trā va̱vartha̍ || RV_3,043.07

śu̱naṁ hu̍vema ma̱ghavā̍na̱m indra̍m a̱smin bhare̱ nṛta̍ma̱ṁ vāja̍sātau |
śṛ̱ṇvanta̍m u̱gram ū̱taye̍ sa̱matsu̱ ghnanta̍ṁ vṛ̱trāṇi̍ sa̱ṁjita̱ṁ dhanā̍nām || RV_3,043.08

a̱yaṁ te̍ astu harya̱taḥ soma̱ ā hari̍bhiḥ su̱taḥ |
ju̱ṣā̱ṇa i̍ndra̱ hari̍bhir na̱ ā ga̱hy ā ti̍ṣṭha̱ hari̍ta̱ṁ ratha̍m || RV_3,044.01

ha̱ryann u̱ṣasa̍m arcaya̱ḥ sūrya̍ṁ ha̱ryann a̍rocayaḥ |
vi̱dvām̐ś ci̍ki̱tvān ha̍ryaśva vardhasa̱ indra̱ viśvā̍ a̱bhi śriya̍ḥ || RV_3,044.02

dyām indro̱ hari̍dhāyasam pṛthi̱vīṁ hari̍varpasam |
adhā̍rayad dha̱rito̱r bhūri̱ bhoja̍na̱ṁ yayo̍r a̱ntar hari̱ś cara̍t || RV_3,044.03

ja̱jñā̱no hari̍to̱ vṛṣā̱ viśva̱m ā bhā̍ti roca̱nam |
harya̍śvo̱ hari̍taṁ dhatta̱ āyu̍dha̱m ā vajra̍m bā̱hvor hari̍m || RV_3,044.04

indro̍ ha̱ryanta̱m arju̍na̱ṁ vajra̍ṁ śu̱krair a̱bhīvṛ̍tam |
apā̍vṛṇo̱d dhari̍bhi̱r adri̍bhiḥ su̱tam ud gā hari̍bhir ājata || RV_3,044.05

ā ma̱ndrair i̍ndra̱ hari̍bhir yā̱hi ma̱yūra̍romabhiḥ |
mā tvā̱ ke ci̱n ni ya̍ma̱n viṁ na pā̱śino 'ti̱ dhanve̍va̱ tām̐ i̍hi || RV_3,045.01

vṛ̱tra̱khā̱do va̍laṁru̱jaḥ pu̱rāṁ da̱rmo a̱pām a̱jaḥ |
sthātā̱ ratha̍sya̱ haryo̍r abhisva̱ra indro̍ dṛ̱ḻhā ci̍d āru̱jaḥ || RV_3,045.02

ga̱mbhī̱rām̐ u̍da̱dhīm̐r i̍va̱ kratu̍m puṣyasi̱ gā i̍va |
pra su̍go̱pā yava̍saṁ dhe̱navo̍ yathā hra̱daṁ ku̱lyā i̍vāśata || RV_3,045.03

ā na̱s tuja̍ṁ ra̱yim bha̱rāṁśa̱ṁ na pra̍tijāna̱te |
vṛ̱kṣam pa̱kvam phala̍m a̱ṅkīva̍ dhūnu̱hīndra̍ sa̱mpāra̍ṇa̱ṁ vasu̍ || RV_3,045.04

sva̱yur i̍ndra sva̱rāḻ a̍si̱ smaddi̍ṣṭi̱ḥ svaya̍śastaraḥ |
sa vā̍vṛdhā̱na oja̍sā puruṣṭuta̱ bhavā̍ naḥ su̱śrava̍stamaḥ || RV_3,045.05

yu̱dhmasya̍ te vṛṣa̱bhasya̍ sva̱rāja̍ u̱grasya̱ yūna̱ḥ sthavi̍rasya̱ ghṛṣve̍ḥ |
ajū̍ryato va̱jriṇo̍ vī̱ryā̱3̱̍ṇīndra̍ śru̱tasya̍ maha̱to ma̱hāni̍ || RV_3,046.01

ma̱hām̐ a̍si mahiṣa̱ vṛṣṇye̍bhir dhana̱spṛd u̍gra̱ saha̍māno a̱nyān |
eko̱ viśva̍sya̱ bhuva̍nasya̱ rājā̱ sa yo̱dhayā̍ ca kṣa̱yayā̍ ca̱ janā̍n || RV_3,046.02

pra mātrā̍bhī ririce̱ roca̍māna̱ḥ pra de̱vebhi̍r vi̱śvato̱ apra̍tītaḥ |
pra ma̱jmanā̍ di̱va indra̍ḥ pṛthi̱vyāḥ proror ma̱ho a̱ntari̍kṣād ṛjī̱ṣī || RV_3,046.03

u̱ruṁ ga̍bhī̱raṁ ja̱nuṣā̱bhy u1̱̍graṁ vi̱śvavya̍casam ava̱tam ma̍tī̱nām |
indra̱ṁ somā̍saḥ pra̱divi̍ su̱tāsa̍ḥ samu̱draṁ na sra̱vata̱ ā vi̍śanti || RV_3,046.04

yaṁ soma̍m indra pṛthi̱vīdyāvā̱ garbha̱ṁ na mā̱tā bi̍bhṛ̱tas tvā̱yā |
taṁ te̍ hinvanti̱ tam u̍ te mṛjanty adhva̱ryavo̍ vṛṣabha̱ pāta̱vā u̍ || RV_3,046.05

ma̱rutvā̍m̐ indra vṛṣa̱bho raṇā̍ya̱ pibā̱ soma̍m anuṣva̱dham madā̍ya |
ā si̍ñcasva ja̱ṭhare̱ madhva̍ ū̱rmiṁ tvaṁ rājā̍si pra̱diva̍ḥ su̱tānā̍m || RV_3,047.01

sa̱joṣā̍ indra̱ saga̍ṇo ma̱rudbhi̱ḥ soma̍m piba vṛtra̱hā śū̍ra vi̱dvān |
ja̱hi śatrū̱m̐r apa̱ mṛdho̍ nuda̱svāthābha̍yaṁ kṛṇuhi vi̱śvato̍ naḥ || RV_3,047.02

u̱ta ṛ̱tubhi̍r ṛtupāḥ pāhi̱ soma̱m indra̍ de̱vebhi̱ḥ sakhi̍bhiḥ su̱taṁ na̍ḥ |
yām̐ ābha̍jo ma̱ruto̱ ye tvānv aha̍n vṛ̱tram ada̍dhu̱s tubhya̱m oja̍ḥ || RV_3,047.03

ye tvā̍hi̱hatye̍ maghava̱nn ava̍rdha̱n ye śā̍mba̱re ha̍rivo̱ ye gavi̍ṣṭau |
ye tvā̍ nū̱nam a̍nu̱mada̍nti̱ viprā̱ḥ pibe̍ndra̱ soma̱ṁ saga̍ṇo ma̱rudbhi̍ḥ || RV_3,047.04

ma̱rutva̍ntaṁ vṛṣa̱bhaṁ vā̍vṛdhā̱nam aka̍vāriṁ di̱vyaṁ śā̱sam indra̍m |
vi̱śvā̱sāha̱m ava̍se̱ nūta̍nāyo̱graṁ sa̍ho̱dām i̱ha taṁ hu̍vema || RV_3,047.05

sa̱dyo ha̍ jā̱to vṛ̍ṣa̱bhaḥ ka̱nīna̱ḥ prabha̍rtum āva̱d andha̍saḥ su̱tasya̍ |
sā̱dhoḥ pi̍ba pratikā̱maṁ yathā̍ te̱ rasā̍śiraḥ pratha̱maṁ so̱myasya̍ || RV_3,048.01

yaj jāya̍thā̱s tad aha̍r asya̱ kāme̱ 'ṁśoḥ pī̱yūṣa̍m apibo giri̱ṣṭhām |
taṁ te̍ mā̱tā pari̱ yoṣā̱ jani̍trī ma̱haḥ pi̱tur dama̱ āsi̍ñca̱d agre̍ || RV_3,048.02

u̱pa̱sthāya̍ mā̱tara̱m anna̍m aiṭṭa ti̱gmam a̍paśyad a̱bhi soma̱m ūdha̍ḥ |
pra̱yā̱vaya̍nn acara̱d gṛtso̍ a̱nyān ma̱hāni̍ cakre puru̱dhapra̍tīkaḥ || RV_3,048.03

u̱gras tu̍rā̱ṣāḻ a̱bhibhū̍tyojā yathāva̱śaṁ ta̱nva̍ṁ cakra e̱ṣaḥ |
tvaṣṭā̍ra̱m indro̍ ja̱nuṣā̍bhi̱bhūyā̱muṣyā̱ soma̍m apibac ca̱mūṣu̍ || RV_3,048.04

śu̱naṁ hu̍vema ma̱ghavā̍na̱m indra̍m a̱smin bhare̱ nṛta̍ma̱ṁ vāja̍sātau |
śṛ̱ṇvanta̍m u̱gram ū̱taye̍ sa̱matsu̱ ghnanta̍ṁ vṛ̱trāṇi̍ sa̱ṁjita̱ṁ dhanā̍nām || RV_3,048.05

śaṁsā̍ ma̱hām indra̱ṁ yasmi̱n viśvā̱ ā kṛ̱ṣṭaya̍ḥ soma̱pāḥ kāma̱m avya̍n |
yaṁ su̱kratu̍ṁ dhi̱ṣaṇe̍ vibhvata̱ṣṭaṁ gha̱naṁ vṛ̱trāṇā̍ṁ ja̱naya̍nta de̱vāḥ || RV_3,049.01

yaṁ nu naki̱ḥ pṛta̍nāsu sva̱rāja̍ṁ dvi̱tā tara̍ti̱ nṛta̍maṁ hari̱ṣṭhām |
i̱nata̍ma̱ḥ satva̍bhi̱r yo ha̍ śū̱ṣaiḥ pṛ̍thu̱jrayā̍ aminā̱d āyu̱r dasyo̍ḥ || RV_3,049.02

sa̱hāvā̍ pṛ̱tsu ta̱raṇi̱r nārvā̍ vyāna̱śī roda̍sī me̱hanā̍vān |
bhago̱ na kā̱re havyo̍ matī̱nām pi̱teva̱ cāru̍ḥ su̱havo̍ vayo̱dhāḥ || RV_3,049.03

dha̱rtā di̱vo raja̍sas pṛ̱ṣṭa ū̱rdhvo ratho̱ na vā̱yur vasu̍bhir ni̱yutvā̍n |
kṣa̱pāṁ va̱stā ja̍ni̱tā sūrya̍sya̱ vibha̍ktā bhā̱gaṁ dhi̱ṣaṇe̍va̱ vāja̍m || RV_3,049.04

śu̱naṁ hu̍vema ma̱ghavā̍na̱m indra̍m a̱smin bhare̱ nṛta̍ma̱ṁ vāja̍sātau |
śṛ̱ṇvanta̍m u̱gram ū̱taye̍ sa̱matsu̱ ghnanta̍ṁ vṛ̱trāṇi̍ sa̱ṁjita̱ṁ dhanā̍nām || RV_3,049.05

indra̱ḥ svāhā̍ pibatu̱ yasya̱ soma̍ ā̱gatyā̱ tumro̍ vṛṣa̱bho ma̱rutvā̍n |
oru̱vyacā̍ḥ pṛṇatām e̱bhir annai̱r āsya̍ ha̱vis ta̱nva1̱̍ḥ kāma̍m ṛdhyāḥ || RV_3,050.01

ā te̍ sapa̱ryū ja̱vase̍ yunajmi̱ yayo̱r anu̍ pra̱diva̍ḥ śru̱ṣṭim āva̍ḥ |
i̱ha tvā̍ dheyu̱r hara̍yaḥ suśipra̱ pibā̱ tv a1̱̍sya suṣu̍tasya̱ cāro̍ḥ || RV_3,050.02

gobhi̍r mimi̱kṣuṁ da̍dhire supā̱ram indra̱ṁ jyaiṣṭhyā̍ya̱ dhāya̍se gṛṇā̱nāḥ |
ma̱ndā̱naḥ soma̍m papi̱vām̐ ṛ̍jīṣi̱n sam a̱smabhya̍m puru̱dhā gā i̍ṣaṇya || RV_3,050.03

i̱maṁ kāma̍m mandayā̱ gobhi̱r aśvai̍ś ca̱ndrava̍tā̱ rādha̍sā pa̱pratha̍ś ca |
sva̱ryavo̍ ma̱tibhi̱s tubhya̱ṁ viprā̱ indrā̍ya̱ vāha̍ḥ kuśi̱kāso̍ akran || RV_3,050.04

śu̱naṁ hu̍vema ma̱ghavā̍na̱m indra̍m a̱smin bhare̱ nṛta̍ma̱ṁ vāja̍sātau |
śṛ̱ṇvanta̍m u̱gram ū̱taye̍ sa̱matsu̱ ghnanta̍ṁ vṛ̱trāṇi̍ sa̱ṁjita̱ṁ dhanā̍nām || RV_3,050.05

ca̱rṣa̱ṇī̱dhṛta̍m ma̱ghavā̍nam u̱kthya1̱̍m indra̱ṁ giro̍ bṛha̱tīr a̱bhy a̍nūṣata |
vā̱vṛ̱dhā̱nam pu̍ruhū̱taṁ su̍vṛ̱ktibhi̱r ama̍rtya̱ṁ jara̍māṇaṁ di̱ve-di̍ve || RV_3,051.01

śa̱takra̍tum arṇa̱vaṁ śā̱kina̱ṁ nara̱ṁ giro̍ ma̱ indra̱m upa̍ yanti vi̱śvata̍ḥ |
vā̱ja̱sani̍m pū̱rbhida̱ṁ tūrṇi̍m a̱ptura̍ṁ dhāma̱sāca̍m abhi̱ṣāca̍ṁ sva̱rvida̍m || RV_3,051.02

ā̱ka̱re vaso̍r jari̱tā pa̍nasyate 'ne̱hasa̱ḥ stubha̱ indro̍ duvasyati |
vi̱vasva̍ta̱ḥ sada̍na̱ ā hi pi̍pri̱ye sa̍trā̱sāha̍m abhimāti̱hana̍ṁ stuhi || RV_3,051.03

nṛ̱ṇām u̍ tvā̱ nṛta̍maṁ gī̱rbhir u̱kthair a̱bhi pra vī̱ram a̍rcatā sa̱bādha̍ḥ |
saṁ saha̍se purumā̱yo ji̍hīte̱ namo̍ asya pra̱diva̱ eka̍ īśe || RV_3,051.04

pū̱rvīr a̍sya ni̱ṣṣidho̱ martye̍ṣu pu̱rū vasū̍ni pṛthi̱vī bi̍bharti |
indrā̍ya̱ dyāva̱ oṣa̍dhīr u̱tāpo̍ ra̱yiṁ ra̍kṣanti jī̱rayo̱ vanā̍ni || RV_3,051.05

tubhya̱m brahmā̍ṇi̱ gira̍ indra̱ tubhya̍ṁ sa̱trā da̍dhire harivo ju̱ṣasva̍ |
bo̱dhy ā̱3̱̍pir ava̍so̱ nūta̍nasya̱ sakhe̍ vaso jari̱tṛbhyo̱ vayo̍ dhāḥ || RV_3,051.06

indra̍ marutva i̱ha pā̍hi̱ soma̱ṁ yathā̍ śāryā̱te api̍baḥ su̱tasya̍ |
tava̱ praṇī̍tī̱ tava̍ śūra̱ śarma̱nn ā vi̍vāsanti ka̱vaya̍ḥ suya̱jñāḥ || RV_3,051.07

sa vā̍vaśā̱na i̱ha pā̍hi̱ soma̍m ma̱rudbhi̍r indra̱ sakhi̍bhiḥ su̱taṁ na̍ḥ |
jā̱taṁ yat tvā̱ pari̍ de̱vā abhū̍ṣan ma̱he bharā̍ya puruhūta̱ viśve̍ || RV_3,051.08

a̱ptūrye̍ maruta ā̱pir e̱ṣo 'ma̍nda̱nn indra̱m anu̱ dāti̍vārāḥ |
tebhi̍ḥ sā̱kam pi̍batu vṛtrakhā̱daḥ su̱taṁ soma̍ṁ dā̱śuṣa̱ḥ sve sa̱dhasthe̍ || RV_3,051.09

i̱daṁ hy anv oja̍sā su̱taṁ rā̍dhānām pate |
pibā̱ tv a1̱̍sya gi̍rvaṇaḥ || RV_3,051.10

yas te̱ anu̍ sva̱dhām asa̍t su̱te ni ya̍ccha ta̱nva̍m |
sa tvā̍ mamattu so̱myam || RV_3,051.11

pra te̍ aśnotu ku̱kṣyoḥ prendra̱ brahma̍ṇā̱ śira̍ḥ |
pra bā̱hū śū̍ra̱ rādha̍se || RV_3,051.12

dhā̱nāva̍ntaṁ kara̱mbhiṇa̍m apū̱pava̍ntam u̱kthina̍m |
indra̍ prā̱tar ju̍ṣasva naḥ || RV_3,052.01

pu̱ro̱ḻāśa̍m paca̱tya̍ṁ ju̱ṣasve̱ndrā gu̍rasva ca |
tubhya̍ṁ ha̱vyāni̍ sisrate || RV_3,052.02

pu̱ro̱ḻāśa̍ṁ ca no̱ ghaso̍ jo̱ṣayā̍se̱ gira̍ś ca naḥ |
va̱dhū̱yur i̍va̱ yoṣa̍ṇām || RV_3,052.03

pu̱ro̱ḻāśa̍ṁ sanaśruta prātaḥsā̱ve ju̍ṣasva naḥ |
indra̱ kratu̱r hi te̍ bṛ̱han || RV_3,052.04

mādhya̍ṁdinasya̱ sava̍nasya dhā̱nāḥ pu̍ro̱ḻāśa̍m indra kṛṣve̱ha cāru̍m |
pra yat sto̱tā ja̍ri̱tā tūrṇya̍rtho vṛṣā̱yamā̍ṇa̱ upa̍ gī̱rbhir īṭṭe̍ || RV_3,052.05

tṛ̱tīye̍ dhā̱nāḥ sava̍ne puruṣṭuta puro̱ḻāśa̱m āhu̍tam māmahasva naḥ |
ṛ̱bhu̱manta̱ṁ vāja̍vantaṁ tvā kave̱ praya̍svanta̱ upa̍ śikṣema dhī̱tibhi̍ḥ || RV_3,052.06

pū̱ṣa̱ṇvate̍ te cakṛmā kara̱mbhaṁ hari̍vate̱ harya̍śvāya dhā̱nāḥ |
a̱pū̱pam a̍ddhi̱ saga̍ṇo ma̱rudbhi̱ḥ soma̍m piba vṛtra̱hā śū̍ra vi̱dvān || RV_3,052.07

prati̍ dhā̱nā bha̍rata̱ tūya̍m asmai puro̱ḻāśa̍ṁ vī̱rata̍māya nṛ̱ṇām |
di̱ve-di̍ve sa̱dṛśī̍r indra̱ tubhya̱ṁ vardha̍ntu tvā soma̱peyā̍ya dhṛṣṇo || RV_3,052.08

indrā̍parvatā bṛha̱tā rathe̍na vā̱mīr iṣa̱ ā va̍hataṁ su̱vīrā̍ḥ |
vī̱taṁ ha̱vyāny a̍dhva̱reṣu̍ devā̱ vardhe̍thāṁ gī̱rbhir iḻa̍yā̱ mada̍ntā || RV_3,053.01

tiṣṭhā̱ su ka̍m maghava̱n mā parā̍ gā̱ḥ soma̍sya̱ nu tvā̱ suṣu̍tasya yakṣi |
pi̱tur na pu̱traḥ sica̱m ā ra̍bhe ta̱ indra̱ svādi̍ṣṭhayā gi̱rā śa̍cīvaḥ || RV_3,053.02

śaṁsā̍vādhvaryo̱ prati̍ me gṛṇī̱hīndrā̍ya̱ vāha̍ḥ kṛṇavāva̱ juṣṭa̍m |
edam ba̱rhir yaja̍mānasya sī̱dāthā̍ ca bhūd u̱ktham indrā̍ya śa̱stam || RV_3,053.03

jā̱yed asta̍m maghava̱n sed u̱ yoni̱s tad it tvā̍ yu̱ktā hara̍yo vahantu |
ya̱dā ka̱dā ca̍ su̱navā̍ma̱ soma̍m a̱gniṣ ṭvā̍ dū̱to dha̍nvā̱ty accha̍ || RV_3,053.04

parā̍ yāhi maghava̱nn ā ca̍ yā̱hīndra̍ bhrātar ubha̱yatrā̍ te̱ artha̍m |
yatrā̱ ratha̍sya bṛha̱to ni̱dhāna̍ṁ vi̱moca̍naṁ vā̱jino̱ rāsa̍bhasya || RV_3,053.05

apā̱ḥ soma̱m asta̍m indra̱ pra yā̍hi kalyā̱ṇīr jā̱yā su̱raṇa̍ṁ gṛ̱he te̍ |
yatrā̱ ratha̍sya bṛha̱to ni̱dhāna̍ṁ vi̱moca̍naṁ vā̱jino̱ dakṣi̍ṇāvat || RV_3,053.06

i̱me bho̱jā aṅgi̍raso̱ virū̍pā di̱vas pu̱trāso̱ asu̍rasya vī̱rāḥ |
vi̱śvāmi̍trāya̱ dada̍to ma̱ghāni̍ sahasrasā̱ve pra ti̍ranta̱ āyu̍ḥ || RV_3,053.07

rū̱paṁ-rū̍pam ma̱ghavā̍ bobhavīti mā̱yāḥ kṛ̍ṇvā̱nas ta̱nva1̱̍m pari̱ svām |
trir yad di̱vaḥ pari̍ muhū̱rtam āgā̱t svair mantrai̱r anṛ̍tupā ṛ̱tāvā̍ || RV_3,053.08

ma̱hām̐ ṛṣi̍r deva̱jā de̱vajū̱to 'sta̍bhnā̱t sindhu̍m arṇa̱vaṁ nṛ̱cakṣā̍ḥ |
vi̱śvāmi̍tro̱ yad ava̍hat su̱dāsa̱m apri̍yāyata kuśi̱kebhi̱r indra̍ḥ || RV_3,053.09

ha̱ṁsā i̍va kṛṇutha̱ śloka̱m adri̍bhi̱r mada̍nto gī̱rbhir a̍dhva̱re su̱te sacā̍ |
de̱vebhi̍r viprā ṛṣayo nṛcakṣaso̱ vi pi̍badhvaṁ kuśikāḥ so̱myam madhu̍ || RV_3,053.10

upa̱ preta̍ kuśikāś ce̱taya̍dhva̱m aśva̍ṁ rā̱ye pra mu̍ñcatā su̱dāsa̍ḥ |
rājā̍ vṛ̱traṁ ja̍ṅghana̱t prāg apā̱g uda̱g athā̍ yajāte̱ vara̱ ā pṛ̍thi̱vyāḥ || RV_3,053.11

ya i̱me roda̍sī u̱bhe a̱ham indra̱m atu̍ṣṭavam |
vi̱śvāmi̍trasya rakṣati̱ brahme̱dam bhāra̍ta̱ṁ jana̍m || RV_3,053.12

vi̱śvāmi̍trā arāsata̱ brahmendrā̍ya va̱jriṇe̍ |
kara̱d in na̍ḥ su̱rādha̍saḥ || RV_3,053.13

kiṁ te̍ kṛṇvanti̱ kīka̍ṭeṣu̱ gāvo̱ nāśira̍ṁ du̱hre na ta̍panti gha̱rmam |
ā no̍ bhara̱ prama̍gandasya̱ vedo̍ naicāśā̱kham ma̍ghavan randhayā naḥ || RV_3,053.14

sa̱sa̱rpa̱rīr ama̍ti̱m bādha̍mānā bṛ̱han mi̍māya ja̱mada̍gnidattā |
ā sūrya̍sya duhi̱tā ta̍tāna̱ śravo̍ de̱veṣv a̱mṛta̍m aju̱ryam || RV_3,053.15

sa̱sa̱rpa̱rīr a̍bhara̱t tūya̍m e̱bhyo 'dhi̱ śrava̱ḥ pāñca̍janyāsu kṛ̱ṣṭiṣu̍ |
sā pa̱kṣyā̱3̱̍ navya̱m āyu̱r dadhā̍nā̱ yām me̍ palastijamada̱gnayo̍ da̱duḥ || RV_3,053.16

sthi̱rau gāvau̍ bhavatāṁ vī̱ḻur akṣo̱ meṣā vi va̍rhi̱ mā yu̱gaṁ vi śā̍ri |
indra̍ḥ pāta̱lye̍ dadatā̱ṁ śarī̍to̱r ari̍ṣṭaneme a̱bhi na̍ḥ sacasva || RV_3,053.17

bala̍ṁ dhehi ta̱nūṣu̍ no̱ bala̍m indrāna̱ḻutsu̍ naḥ |
bala̍ṁ to̱kāya̱ tana̍yāya jī̱vase̱ tvaṁ hi ba̍la̱dā asi̍ || RV_3,053.18

a̱bhi vya̍yasva khadi̱rasya̱ sāra̱m ojo̍ dhehi spanda̱ne śi̱ṁśapā̍yām |
akṣa̍ vīḻo vīḻita vī̱ḻaya̍sva̱ mā yāmā̍d a̱smād ava̍ jīhipo naḥ || RV_3,053.19

a̱yam a̱smān vana̱spati̱r mā ca̱ hā mā ca̍ rīriṣat |
sva̱sty ā gṛ̱hebhya̱ āva̱sā ā vi̱moca̍nāt || RV_3,053.20

indro̱tibhi̍r bahu̱lābhi̍r no a̱dya yā̍cchre̱ṣṭhābhi̍r maghavañ chūra jinva |
yo no̱ dveṣṭy adha̍ra̱ḥ sas pa̍dīṣṭa̱ yam u̍ dvi̱ṣmas tam u̍ prā̱ṇo ja̍hātu || RV_3,053.21

pa̱ra̱śuṁ ci̱d vi ta̍pati śimba̱laṁ ci̱d vi vṛ̍ścati |
u̱khā ci̍d indra̱ yeṣa̍ntī̱ praya̍stā̱ phena̍m asyati || RV_3,053.22

na sāya̍kasya cikite janāso lo̱dhaṁ na̍yanti̱ paśu̱ manya̍mānāḥ |
nāvā̍jinaṁ vā̱jinā̍ hāsayanti̱ na ga̍rda̱bham pu̱ro aśvā̍n nayanti || RV_3,053.23

i̱ma i̍ndra bhara̱tasya̍ pu̱trā a̍papi̱tvaṁ ci̍kitu̱r na pra̍pi̱tvam |
hi̱nvanty aśva̱m ara̍ṇa̱ṁ na nitya̱ṁ jyā̍vāja̱m pari̍ ṇayanty ā̱jau || RV_3,053.24

i̱mam ma̱he vi̍da̱thyā̍ya śū̱ṣaṁ śaśva̱t kṛtva̱ īḍyā̍ya̱ pra ja̍bhruḥ |
śṛ̱ṇotu̍ no̱ damye̍bhi̱r anī̍kaiḥ śṛ̱ṇotv a̱gnir di̱vyair aja̍sraḥ || RV_3,054.01

mahi̍ ma̱he di̱ve a̍rcā pṛthi̱vyai kāmo̍ ma i̱cchañ ca̍rati prajā̱nan |
yayo̍r ha̱ stome̍ vi̱dathe̍ṣu de̱vāḥ sa̍pa̱ryavo̍ mā̱daya̍nte̱ sacā̱yoḥ || RV_3,054.02

yu̱vor ṛ̱taṁ ro̍dasī sa̱tyam a̍stu ma̱he ṣu ṇa̍ḥ suvi̱tāya̱ pra bhū̍tam |
i̱daṁ di̱ve namo̍ agne pṛthi̱vyai sa̍pa̱ryāmi̱ praya̍sā̱ yāmi̱ ratna̍m || RV_3,054.03

u̱to hi vā̍m pū̱rvyā ā̍vivi̱dra ṛtā̍varī rodasī satya̱vāca̍ḥ |
nara̍ś cid vāṁ sami̱the śūra̍sātau vavandi̱re pṛ̍thivi̱ vevi̍dānāḥ || RV_3,054.04

ko a̱ddhā ve̍da̱ ka i̱ha pra vo̍cad de̱vām̐ acchā̍ pa̱thyā̱3̱̍ kā sam e̍ti |
dadṛ̍śra eṣām ava̱mā sadā̍ṁsi̱ pare̍ṣu̱ yā guhye̍ṣu vra̱teṣu̍ || RV_3,054.05

ka̱vir nṛ̱cakṣā̍ a̱bhi ṣī̍m acaṣṭa ṛ̱tasya̱ yonā̱ vighṛ̍te̱ mada̍ntī |
nānā̍ cakrāte̱ sada̍na̱ṁ yathā̱ veḥ sa̍mā̱nena̱ kratu̍nā saṁvidā̱ne || RV_3,054.06

sa̱mā̱nyā viyu̍te dū̱rea̍nte dhru̱ve pa̱de ta̍sthatur jāga̱rūke̍ |
u̱ta svasā̍rā yuva̱tī bhava̍ntī̱ ād u̍ bruvāte mithu̱nāni̱ nāma̍ || RV_3,054.07

viśved e̱te jani̍mā̱ saṁ vi̍vikto ma̱ho de̱vān bibhra̍tī̱ na vya̍thete |
eja̍d dhru̱vam pa̍tyate̱ viśva̱m eka̱ṁ cara̍t pata̱tri viṣu̍ṇa̱ṁ vi jā̱tam || RV_3,054.08

sanā̍ purā̱ṇam adhy e̍my ā̱rān ma̱haḥ pi̱tur ja̍ni̱tur jā̱mi tan na̍ḥ |
de̱vāso̱ yatra̍ pani̱tāra̱ evai̍r u̱rau pa̱thi vyu̍te ta̱sthur a̱ntaḥ || RV_3,054.09

i̱maṁ stoma̍ṁ rodasī̱ pra bra̍vīmy ṛdū̱darā̍ḥ śṛṇavann agniji̱hvāḥ |
mi̱traḥ sa̱mrājo̱ varu̍ṇo̱ yuvā̍na ādi̱tyāsa̍ḥ ka̱vaya̍ḥ paprathā̱nāḥ || RV_3,054.10

hira̍ṇyapāṇiḥ savi̱tā su̍ji̱hvas trir ā di̱vo vi̱dathe̱ patya̍mānaḥ |
de̱veṣu̍ ca savita̱ḥ śloka̱m aśre̱r ād a̱smabhya̱m ā su̍va sa̱rvatā̍tim || RV_3,054.11

su̱kṛt su̍pā̱ṇiḥ svavā̍m̐ ṛ̱tāvā̍ de̱vas tvaṣṭāva̍se̱ tāni̍ no dhāt |
pū̱ṣa̱ṇvanta̍ ṛbhavo mādayadhvam ū̱rdhvagrā̍vāṇo adhva̱ram a̍taṣṭa || RV_3,054.12

vi̱dyudra̍thā ma̱ruta̍ ṛṣṭi̱manto̍ di̱vo maryā̍ ṛ̱tajā̍tā a̱yāsa̍ḥ |
sara̍svatī śṛṇavan ya̱jñiyā̍so̱ dhātā̍ ra̱yiṁ sa̱havī̍raṁ turāsaḥ || RV_3,054.13

viṣṇu̱ṁ stomā̍saḥ puruda̱smam a̱rkā bhaga̍syeva kā̱riṇo̱ yāma̍ni gman |
u̱ru̱kra̱maḥ ka̍ku̱ho yasya̍ pū̱rvīr na ma̍rdhanti yuva̱tayo̱ jani̍trīḥ || RV_3,054.14

indro̱ viśvai̍r vī̱ryai̱3̱̍ḥ patya̍māna u̱bhe ā pa̍prau̱ roda̍sī mahi̱tvā |
pu̱ra̱ṁda̱ro vṛ̍tra̱hā dhṛ̱ṣṇuṣe̍ṇaḥ sa̱ṁgṛbhyā̍ na̱ ā bha̍rā̱ bhūri̍ pa̱śvaḥ || RV_3,054.15

nāsa̍tyā me pi̱tarā̍ bandhu̱pṛcchā̍ sajā̱tya̍m a̱śvino̱ś cāru̱ nāma̍ |
yu̱vaṁ hi stho ra̍yi̱dau no̍ rayī̱ṇāṁ dā̱traṁ ra̍kṣethe̱ aka̍vai̱r ada̍bdhā || RV_3,054.16

ma̱hat tad va̍ḥ kavaya̱ś cāru̱ nāma̱ yad dha̍ devā̱ bhava̍tha̱ viśva̱ indre̍ |
sakha̍ ṛ̱bhubhi̍ḥ puruhūta pri̱yebhi̍r i̱māṁ dhiya̍ṁ sā̱taye̍ takṣatā naḥ || RV_3,054.17

a̱rya̱mā ṇo̱ adi̍tir ya̱jñiyā̱so 'da̍bdhāni̱ varu̍ṇasya vra̱tāni̍ |
yu̱yota̍ no anapa̱tyāni̱ ganto̍ḥ pra̱jāvā̍n naḥ paśu̱mām̐ a̍stu gā̱tuḥ || RV_3,054.18

de̱vānā̍ṁ dū̱taḥ pu̍ru̱dha prasū̱to 'nā̍gān no vocatu sa̱rvatā̍tā |
śṛ̱ṇotu̍ naḥ pṛthi̱vī dyaur u̱tāpa̱ḥ sūryo̱ nakṣa̍trair u̱rv a1̱̍ntari̍kṣam || RV_3,054.19

śṛ̱ṇvantu̍ no̱ vṛṣa̍ṇa̱ḥ parva̍tāso dhru̱vakṣe̍māsa̱ iḻa̍yā̱ mada̍ntaḥ |
ā̱di̱tyair no̱ adi̍tiḥ śṛṇotu̱ yaccha̍ntu no ma̱ruta̱ḥ śarma̍ bha̱dram || RV_3,054.20

sadā̍ su̱gaḥ pi̍tu̱mām̐ a̍stu̱ panthā̱ madhvā̍ devā̱ oṣa̍dhī̱ḥ sam pi̍pṛkta |
bhago̍ me agne sa̱khye na mṛ̍dhyā̱ ud rā̱yo a̍śyā̱ṁ sada̍nam puru̱kṣoḥ || RV_3,054.21

svada̍sva ha̱vyā sam iṣo̍ didīhy asma̱drya1̱̍k sam mi̍mīhi̱ śravā̍ṁsi |
viśvā̍m̐ agne pṛ̱tsu tāñ je̍ṣi̱ śatrū̱n ahā̱ viśvā̍ su̱manā̍ dīdihī naḥ || RV_3,054.22

u̱ṣasa̱ḥ pūrvā̱ adha̱ yad vyū̱ṣur ma̱had vi ja̍jñe a̱kṣara̍m pa̱de goḥ |
vra̱tā de̱vānā̱m upa̱ nu pra̱bhūṣa̍n ma̱had de̱vānā̍m asura̱tvam eka̍m || RV_3,055.01

mo ṣū ṇo̱ atra̍ juhuranta de̱vā mā pūrve̍ agne pi̱tara̍ḥ pada̱jñāḥ |
pu̱rā̱ṇyoḥ sadma̍noḥ ke̱tur a̱ntar ma̱had de̱vānā̍m asura̱tvam eka̍m || RV_3,055.02

vi me̍ puru̱trā pa̍tayanti̱ kāmā̱ḥ śamy acchā̍ dīdye pū̱rvyāṇi̍ |
sami̍ddhe a̱gnāv ṛ̱tam id va̍dema ma̱had de̱vānā̍m asura̱tvam eka̍m || RV_3,055.03

sa̱mā̱no rājā̱ vibhṛ̍taḥ puru̱trā śaye̍ śa̱yāsu̱ prayu̍to̱ vanānu̍ |
a̱nyā va̱tsam bhara̍ti̱ kṣeti̍ mā̱tā ma̱had de̱vānā̍m asura̱tvam eka̍m || RV_3,055.04

ā̱kṣit pūrvā̱sv apa̍rā anū̱rut sa̱dyo jā̱tāsu̱ taru̍ṇīṣv a̱ntaḥ |
a̱ntarva̍tīḥ suvate̱ apra̍vītā ma̱had de̱vānā̍m asura̱tvam eka̍m || RV_3,055.05

śa̱yuḥ pa̱rastā̱d adha̱ nu dvi̍mā̱tāba̍ndha̱naś ca̍rati va̱tsa eka̍ḥ |
mi̱trasya̱ tā varu̍ṇasya vra̱tāni̍ ma̱had de̱vānā̍m asura̱tvam eka̍m || RV_3,055.06

dvi̱mā̱tā hotā̍ vi̱dathe̍ṣu sa̱mrāḻ anv agra̱ṁ cara̍ti̱ kṣeti̍ bu̱dhnaḥ |
pra raṇyā̍ni raṇya̱vāco̍ bharante ma̱had de̱vānā̍m asura̱tvam eka̍m || RV_3,055.07

śūra̍syeva̱ yudhya̍to anta̱masya̍ pratī̱cīna̍ṁ dadṛśe̱ viśva̍m ā̱yat |
a̱ntar ma̱tiś ca̍rati ni̱ṣṣidha̱ṁ gor ma̱had de̱vānā̍m asura̱tvam eka̍m || RV_3,055.08

ni ve̍veti pali̱to dū̱ta ā̍sv a̱ntar ma̱hām̐ś ca̍rati roca̱nena̍ |
vapū̍ṁṣi̱ bibhra̍d a̱bhi no̱ vi ca̍ṣṭe ma̱had de̱vānā̍m asura̱tvam eka̍m || RV_3,055.09

viṣṇu̍r go̱pāḥ pa̍ra̱mam pā̍ti̱ pātha̍ḥ pri̱yā dhāmā̍ny a̱mṛtā̱ dadhā̍naḥ |
a̱gniṣ ṭā viśvā̱ bhuva̍nāni veda ma̱had de̱vānā̍m asura̱tvam eka̍m || RV_3,055.10

nānā̍ cakrāte ya̱myā̱3̱̍ vapū̍ṁṣi̱ tayo̍r a̱nyad roca̍te kṛ̱ṣṇam a̱nyat |
śyāvī̍ ca̱ yad aru̍ṣī ca̱ svasā̍rau ma̱had de̱vānā̍m asura̱tvam eka̍m || RV_3,055.11

mā̱tā ca̱ yatra̍ duhi̱tā ca̍ dhe̱nū sa̍ba̱rdughe̍ dhā̱paye̍te samī̱cī |
ṛ̱tasya̱ te sada̍sīḻe a̱ntar ma̱had de̱vānā̍m asura̱tvam eka̍m || RV_3,055.12

a̱nyasyā̍ va̱tsaṁ ri̍ha̱tī mi̍māya̱ kayā̍ bhu̱vā ni da̍dhe dhe̱nur ūdha̍ḥ |
ṛ̱tasya̱ sā paya̍sāpinva̱teḻā̍ ma̱had de̱vānā̍m asura̱tvam eka̍m || RV_3,055.13

padyā̍ vaste puru̱rūpā̱ vapū̍ṁṣy ū̱rdhvā ta̍sthau̱ tryavi̱ṁ reri̍hāṇā |
ṛ̱tasya̱ sadma̱ vi ca̍rāmi vi̱dvān ma̱had de̱vānā̍m asura̱tvam eka̍m || RV_3,055.14

pa̱de i̍va̱ nihi̍te da̱sme a̱ntas tayo̍r a̱nyad guhya̍m ā̱vir a̱nyat |
sa̱dhrī̱cī̱nā pa̱thyā̱3̱̍ sā viṣū̍cī ma̱had de̱vānā̍m asura̱tvam eka̍m || RV_3,055.15

ā dhe̱navo̍ dhunayantā̱m aśi̍śvīḥ saba̱rdughā̍ḥ śaśa̱yā apra̍dugdhāḥ |
navyā̍-navyā yuva̱tayo̱ bhava̍ntīr ma̱had de̱vānā̍m asura̱tvam eka̍m || RV_3,055.16

yad a̱nyāsu̍ vṛṣa̱bho rora̍vīti̱ so a̱nyasmi̍n yū̱the ni da̍dhāti̱ reta̍ḥ |
sa hi kṣapā̍vā̱n sa bhaga̱ḥ sa rājā̍ ma̱had de̱vānā̍m asura̱tvam eka̍m || RV_3,055.17

vī̱rasya̱ nu svaśvya̍ṁ janāsa̱ḥ pra nu vo̍cāma vi̱dur a̍sya de̱vāḥ |
ṣo̱ḻhā yu̱ktāḥ pañca̍-pa̱ñcā va̍hanti ma̱had de̱vānā̍m asura̱tvam eka̍m || RV_3,055.18

de̱vas tvaṣṭā̍ savi̱tā vi̱śvarū̍paḥ pu̱poṣa̍ pra̱jāḥ pu̍ru̱dhā ja̍jāna |
i̱mā ca̱ viśvā̱ bhuva̍nāny asya ma̱had de̱vānā̍m asura̱tvam eka̍m || RV_3,055.19

ma̱hī sam ai̍rac ca̱mvā̍ samī̱cī u̱bhe te a̍sya̱ vasu̍nā̱ nyṛ̍ṣṭe |
śṛ̱ṇve vī̱ro vi̱ndamā̍no̱ vasū̍ni ma̱had de̱vānā̍m asura̱tvam eka̍m || RV_3,055.20

i̱māṁ ca̍ naḥ pṛthi̱vīṁ vi̱śvadhā̍yā̱ upa̍ kṣeti hi̱tami̍tro̱ na rājā̍ |
pu̱ra̱ḥsada̍ḥ śarma̱sado̱ na vī̱rā ma̱had de̱vānā̍m asura̱tvam eka̍m || RV_3,055.21

ni̱ṣṣidhva̍rīs ta̱ oṣa̍dhīr u̱tāpo̍ ra̱yiṁ ta̍ indra pṛthi̱vī bi̍bharti |
sakhā̍yas te vāma̱bhāja̍ḥ syāma ma̱had de̱vānā̍m asura̱tvam eka̍m || RV_3,055.22

na tā mi̍nanti mā̱yino̱ na dhīrā̍ vra̱tā de̱vānā̍m pratha̱mā dhru̱vāṇi̍ |
na roda̍sī a̱druhā̍ ve̱dyābhi̱r na parva̍tā ni̱name̍ tasthi̱vāṁsa̍ḥ || RV_3,056.01

ṣaḍ bhā̱rām̐ eko̱ aca̍ran bibharty ṛ̱taṁ varṣi̍ṣṭha̱m upa̱ gāva̱ āgu̍ḥ |
ti̱sro ma̱hīr upa̍rās tasthu̱r atyā̱ guhā̱ dve nihi̍te̱ darśy ekā̍ || RV_3,056.02

tri̱pā̱ja̱syo vṛ̍ṣa̱bho vi̱śvarū̍pa u̱ta tryu̱dhā pu̍ru̱dha pra̱jāvā̍n |
trya̱nī̱kaḥ pa̍tyate̱ māhi̍nāvā̱n sa re̍to̱dhā vṛ̍ṣa̱bhaḥ śaśva̍tīnām || RV_3,056.03

a̱bhīka̍ āsām pada̱vīr a̍bodhy ādi̱tyānā̍m ahve̱ cāru̱ nāma̍ |
āpa̍ś cid asmā aramanta de̱vīḥ pṛtha̱g vraja̍ntī̱ḥ pari̍ ṣīm avṛñjan || RV_3,056.04

trī ṣa̱dhasthā̍ sindhava̱s triḥ ka̍vī̱nām u̱ta tri̍mā̱tā vi̱dathe̍ṣu sa̱mrāṭ |
ṛ̱tāva̍rī̱r yoṣa̍ṇās ti̱sro apyā̱s trir ā di̱vo vi̱dathe̱ patya̍mānāḥ || RV_3,056.05

trir ā di̱vaḥ sa̍vita̱r vāryā̍ṇi di̱ve-di̍va̱ ā su̍va̱ trir no̱ ahna̍ḥ |
tri̱dhātu̍ rā̱ya ā su̍vā̱ vasū̍ni̱ bhaga̍ trātar dhiṣaṇe sā̱taye̍ dhāḥ || RV_3,056.06

trir ā di̱vaḥ sa̍vi̱tā so̍ṣavīti̱ rājā̍nā mi̱trāvaru̍ṇā supā̱ṇī |
āpa̍ś cid asya̱ roda̍sī cid u̱rvī ratna̍m bhikṣanta savi̱tuḥ sa̱vāya̍ || RV_3,056.07

trir u̍tta̱mā dū̱ṇaśā̍ roca̱nāni̱ trayo̍ rāja̱nty asu̍rasya vī̱rāḥ |
ṛ̱tāvā̍na iṣi̱rā dū̱ḻabhā̍sa̱s trir ā di̱vo vi̱dathe̍ santu de̱vāḥ || RV_3,056.08

pra me̍ vivi̱kvām̐ a̍vidan manī̱ṣāṁ dhe̱nuṁ cara̍ntī̱m prayu̍tā̱m ago̍pām |
sa̱dyaś ci̱d yā du̍du̱he bhūri̍ dhā̱ser indra̱s tad a̱gniḥ pa̍ni̱tāro̍ asyāḥ || RV_3,057.01

indra̱ḥ su pū̱ṣā vṛṣa̍ṇā su̱hastā̍ di̱vo na prī̱tāḥ śa̍śa̱yaṁ du̍duhre |
viśve̱ yad a̍syāṁ ra̱ṇaya̍nta de̱vāḥ pra vo 'tra̍ vasavaḥ su̱mnam a̍śyām || RV_3,057.02

yā jā̱mayo̱ vṛṣṇa̍ i̱cchanti̍ śa̱ktiṁ na̍ma̱syantī̍r jānate̱ garbha̍m asmin |
acchā̍ pu̱traṁ dhe̱navo̍ vāvaśā̱nā ma̱haś ca̍ranti̱ bibhra̍ta̱ṁ vapū̍ṁṣi || RV_3,057.03

acchā̍ vivakmi̱ roda̍sī su̱meke̱ grāvṇo̍ yujā̱no a̍dhva̱re ma̍nī̱ṣā |
i̱mā u̍ te̱ mana̍ve̱ bhūri̍vārā ū̱rdhvā bha̍vanti darśa̱tā yaja̍trāḥ || RV_3,057.04

yā te̍ ji̱hvā madhu̍matī sume̱dhā agne̍ de̱veṣū̱cyata̍ urū̱cī |
taye̱ha viśvā̱m̐ ava̍se̱ yaja̍trā̱n ā sā̍daya pā̱yayā̍ cā̱ madhū̍ni || RV_3,057.05

yā te̍ agne̱ parva̍tasyeva̱ dhārāsa̍ścantī pī̱paya̍d deva ci̱trā |
tām a̱smabhya̱m prama̍tiṁ jātavedo̱ vaso̱ rāsva̍ suma̱tiṁ vi̱śvaja̍nyām || RV_3,057.06

dhe̱nuḥ pra̱tnasya̱ kāmya̱ṁ duhā̍nā̱ntaḥ pu̱traś ca̍rati̱ dakṣi̍ṇāyāḥ |
ā dyo̍ta̱niṁ va̍hati śu̱bhrayā̍mo̱ṣasa̱ḥ stomo̍ a̱śvinā̍v ajīgaḥ || RV_3,058.01

su̱yug va̍hanti̱ prati̍ vām ṛ̱teno̱rdhvā bha̍vanti pi̱tare̍va̱ medhā̍ḥ |
jare̍thām a̱smad vi pa̱ṇer ma̍nī̱ṣāṁ yu̱vor ava̍ś cakṛ̱mā yā̍tam a̱rvāk || RV_3,058.02

su̱yugbhi̱r aśvai̍ḥ su̱vṛtā̱ rathe̍na̱ dasrā̍v i̱maṁ śṛ̍ṇuta̱ṁ śloka̱m adre̍ḥ |
kim a̱ṅga vā̱m praty ava̍rti̱ṁ gami̍ṣṭhā̱hur viprā̍so aśvinā purā̱jāḥ || RV_3,058.03

ā ma̍nyethā̱m ā ga̍ta̱ṁ kac ci̱d evai̱r viśve̱ janā̍so a̱śvinā̍ havante |
i̱mā hi vā̱ṁ goṛ̍jīkā̱ madhū̍ni̱ pra mi̱trāso̱ na da̱dur u̱sro agre̍ || RV_3,058.04

ti̱raḥ pu̱rū ci̍d aśvinā̱ rajā̍ṁsy āṅgū̱ṣo vā̍m maghavānā̱ jane̍ṣu |
eha yā̍tam pa̱thibhi̍r deva̱yānai̱r dasrā̍v i̱me vā̍ṁ ni̱dhayo̱ madhū̍nām || RV_3,058.05

pu̱rā̱ṇam oka̍ḥ sa̱khyaṁ śi̱vaṁ vā̍ṁ yu̱vor na̍rā̱ dravi̍ṇaṁ ja̱hnāvyā̍m |
puna̍ḥ kṛṇvā̱nāḥ sa̱khyā śi̱vāni̱ madhvā̍ madema sa̱ha nū sa̍mā̱nāḥ || RV_3,058.06

aśvi̍nā vā̱yunā̍ yu̱vaṁ su̍dakṣā ni̱yudbhi̍ṣ ca sa̱joṣa̍sā yuvānā |
nāsa̍tyā ti̱roa̍hnyaṁ juṣā̱ṇā soma̍m pibatam a̱sridhā̍ sudānū || RV_3,058.07

aśvi̍nā̱ pari̍ vā̱m iṣa̍ḥ purū̱cīr ī̱yur gī̱rbhir yata̍mānā̱ amṛ̍dhrāḥ |
ratho̍ ha vām ṛta̱jā adri̍jūta̱ḥ pari̱ dyāvā̍pṛthi̱vī yā̍ti sa̱dyaḥ || RV_3,058.08

aśvi̍nā madhu̱ṣutta̍mo yu̱vāku̱ḥ soma̱s tam pā̍ta̱m ā ga̍taṁ duro̱ṇe |
ratho̍ ha vā̱m bhūri̱ varpa̱ḥ kari̍krat su̱tāva̍to niṣkṛ̱tam āga̍miṣṭhaḥ || RV_3,058.09

mi̱tro janā̍n yātayati bruvā̱ṇo mi̱tro dā̍dhāra pṛthi̱vīm u̱ta dyām |
mi̱traḥ kṛ̱ṣṭīr ani̍miṣā̱bhi ca̍ṣṭe mi̱trāya̍ ha̱vyaṁ ghṛ̱tava̍j juhota || RV_3,059.01

pra sa mi̍tra̱ marto̍ astu̱ praya̍svā̱n yas ta̍ āditya̱ śikṣa̍ti vra̱tena̍ |
na ha̍nyate̱ na jī̍yate̱ tvoto̱ naina̱m aṁho̍ aśno̱ty anti̍to̱ na dū̱rāt || RV_3,059.02

a̱na̱mī̱vāsa̱ iḻa̍yā̱ mada̍nto mi̱tajña̍vo̱ vari̍ma̱nn ā pṛ̍thi̱vyāḥ |
ā̱di̱tyasya̍ vra̱tam u̍pakṣi̱yanto̍ va̱yam mi̱trasya̍ suma̱tau syā̍ma || RV_3,059.03

a̱yam mi̱tro na̍ma̱sya̍ḥ su̱śevo̱ rājā̍ sukṣa̱tro a̍janiṣṭa ve̱dhāḥ |
tasya̍ va̱yaṁ su̍ma̱tau ya̱jñiya̱syāpi̍ bha̱dre sau̍mana̱se syā̍ma || RV_3,059.04

ma̱hām̐ ā̍di̱tyo nama̍sopa̱sadyo̍ yāta̱yajja̍no gṛṇa̱te su̱śeva̍ḥ |
tasmā̍ e̱tat panya̍tamāya̱ juṣṭa̍m a̱gnau mi̱trāya̍ ha̱vir ā ju̍hota || RV_3,059.05

mi̱trasya̍ carṣaṇī̱dhṛto 'vo̍ de̱vasya̍ sāna̱si |
dyu̱mnaṁ ci̱traśra̍vastamam || RV_3,059.06

a̱bhi yo ma̍hi̱nā diva̍m mi̱tro ba̱bhūva̍ sa̱prathā̍ḥ |
a̱bhi śravo̍bhiḥ pṛthi̱vīm || RV_3,059.07

mi̱trāya̱ pañca̍ yemire̱ janā̍ a̱bhiṣṭi̍śavase |
sa de̱vān viśvā̍n bibharti || RV_3,059.08

mi̱tro de̱veṣv ā̱yuṣu̱ janā̍ya vṛ̱ktaba̍rhiṣe |
iṣa̍ i̱ṣṭavra̍tā akaḥ || RV_3,059.09

i̱heha̍ vo̱ mana̍sā ba̱ndhutā̍ nara u̱śijo̍ jagmur a̱bhi tāni̱ veda̍sā |
yābhi̍r mā̱yābhi̱ḥ prati̍jūtivarpasa̱ḥ saudha̍nvanā ya̱jñiya̍m bhā̱gam ā̍na̱śa || RV_3,060.01

yābhi̱ḥ śacī̍bhiś cama̱sām̐ api̍ṁśata̱ yayā̍ dhi̱yā gām ari̍ṇīta̱ carma̍ṇaḥ |
yena̱ harī̱ mana̍sā ni̱rata̍kṣata̱ tena̍ deva̱tvam ṛ̍bhava̱ḥ sam ā̍naśa || RV_3,060.02

indra̍sya sa̱khyam ṛ̱bhava̱ḥ sam ā̍naśu̱r mano̱r napā̍to a̱paso̍ dadhanvire |
sau̱dha̱nva̱nāso̍ amṛta̱tvam eri̍re vi̱ṣṭvī śamī̍bhiḥ su̱kṛta̍ḥ sukṛ̱tyayā̍ || RV_3,060.03

indre̍ṇa yātha sa̱ratha̍ṁ su̱te sacā̱m̐ atho̱ vaśā̍nām bhavathā sa̱ha śri̱yā |
na va̍ḥ prati̱mai su̍kṛ̱tāni̍ vāghata̱ḥ saudha̍nvanā ṛbhavo vī̱ryā̍ṇi ca || RV_3,060.04

indra̍ ṛ̱bhubhi̱r vāja̍vadbhi̱ḥ samu̍kṣitaṁ su̱taṁ soma̱m ā vṛ̍ṣasvā̱ gabha̍styoḥ |
dhi̱yeṣi̱to ma̍ghavan dā̱śuṣo̍ gṛ̱he sau̍dhanva̱nebhi̍ḥ sa̱ha ma̍tsvā̱ nṛbhi̍ḥ || RV_3,060.05

indra̍ ṛbhu̱mān vāja̍vān matsve̱ha no̱ 'smin sava̍ne̱ śacyā̍ puruṣṭuta |
i̱māni̱ tubhya̱ṁ svasa̍rāṇi yemire vra̱tā de̱vānā̱m manu̍ṣaś ca̱ dharma̍bhiḥ || RV_3,060.06

indra̍ ṛ̱bhubhi̍r vā̱jibhi̍r vā̱jaya̍nn i̱ha stoma̍ṁ jari̱tur upa̍ yāhi ya̱jñiya̍m |
śa̱taṁ kete̍bhir iṣi̱rebhi̍r ā̱yave̍ sa̱hasra̍ṇītho adhva̱rasya̱ homa̍ni || RV_3,060.07

uṣo̱ vāje̍na vājini̱ prace̍tā̱ḥ stoma̍ṁ juṣasva gṛṇa̱to ma̍ghoni |
pu̱rā̱ṇī de̍vi yuva̱tiḥ pura̍ṁdhi̱r anu̍ vra̱taṁ ca̍rasi viśvavāre || RV_3,061.01

uṣo̍ de̱vy ama̍rtyā̱ vi bhā̍hi ca̱ndrara̍thā sū̱nṛtā̍ ī̱raya̍ntī |
ā tvā̍ vahantu su̱yamā̍so̱ aśvā̱ hira̍ṇyavarṇām pṛthu̱pāja̍so̱ ye || RV_3,061.02

uṣa̍ḥ pratī̱cī bhuva̍nāni̱ viśvo̱rdhvā ti̍ṣṭhasy a̱mṛta̍sya ke̱tuḥ |
sa̱mā̱nam artha̍ṁ caraṇī̱yamā̍nā ca̱kram i̍va navya̱sy ā va̍vṛtsva || RV_3,061.03

ava̱ syūme̍va cinva̱tī ma̱ghony u̱ṣā yā̍ti̱ svasa̍rasya̱ patnī̍ |
sva1̱̍r jana̍ntī su̱bhagā̍ su̱daṁsā̱ āntā̍d di̱vaḥ pa̍pratha̱ ā pṛ̍thi̱vyāḥ || RV_3,061.04

acchā̍ vo de̱vīm u̱ṣasa̍ṁ vibhā̱tīm pra vo̍ bharadhva̱ṁ nama̍sā suvṛ̱ktim |
ū̱rdhvam ma̍dhu̱dhā di̱vi pājo̍ aśre̱t pra ro̍ca̱nā ru̍ruce ra̱ṇvasa̍ṁdṛk || RV_3,061.05

ṛ̱tāva̍rī di̱vo a̱rkair a̍bo̱dhy ā re̱vatī̱ roda̍sī ci̱tram a̍sthāt |
ā̱ya̱tīm a̍gna u̱ṣasa̍ṁ vibhā̱tīṁ vā̱mam e̍ṣi̱ dravi̍ṇa̱m bhikṣa̍māṇaḥ || RV_3,061.06

ṛ̱tasya̍ bu̱dhna u̱ṣasā̍m iṣa̱ṇyan vṛṣā̍ ma̱hī roda̍sī̱ ā vi̍veśa |
ma̱hī mi̱trasya̱ varu̍ṇasya mā̱yā ca̱ndreva̍ bhā̱nuṁ vi da̍dhe puru̱trā || RV_3,061.07

i̱mā u̍ vām bhṛ̱mayo̱ manya̍mānā yu̱vāva̍te̱ na tujyā̍ abhūvan |
kva1̱̍ tyad i̍ndrāvaruṇā̱ yaśo̍ vā̱ṁ yena̍ smā̱ sina̱m bhara̍tha̱ḥ sakhi̍bhyaḥ || RV_3,062.01

a̱yam u̍ vām puru̱tamo̍ rayī̱yañ cha̍śvatta̱mam ava̍se johavīti |
sa̱joṣā̍v indrāvaruṇā ma̱rudbhi̍r di̱vā pṛ̍thi̱vyā śṛ̍ṇuta̱ṁ hava̍m me || RV_3,062.02

a̱sme tad i̍ndrāvaruṇā̱ vasu̍ ṣyād a̱sme ra̱yir ma̍ruta̱ḥ sarva̍vīraḥ |
a̱smān varū̍trīḥ śara̱ṇair a̍vantv a̱smān hotrā̱ bhāra̍tī̱ dakṣi̍ṇābhiḥ || RV_3,062.03

bṛha̍spate ju̱ṣasva̍ no ha̱vyāni̍ viśvadevya |
rāsva̱ ratnā̍ni dā̱śuṣe̍ || RV_3,062.04

śuci̍m a̱rkair bṛha̱spati̍m adhva̱reṣu̍ namasyata |
anā̱my oja̱ ā ca̍ke || RV_3,062.05

vṛ̱ṣa̱bhaṁ ca̍rṣaṇī̱nāṁ vi̱śvarū̍pa̱m adā̍bhyam |
bṛha̱spati̱ṁ vare̍ṇyam || RV_3,062.06

i̱yaṁ te̍ pūṣann āghṛṇe suṣṭu̱tir de̍va̱ navya̍sī |
a̱smābhi̱s tubhya̍ṁ śasyate || RV_3,062.07

tāṁ ju̍ṣasva̱ gira̱m mama̍ vāja̱yantī̍m avā̱ dhiya̍m |
va̱dhū̱yur i̍va̱ yoṣa̍ṇām || RV_3,062.08

yo viśvā̱bhi vi̱paśya̍ti̱ bhuva̍nā̱ saṁ ca̱ paśya̍ti |
sa na̍ḥ pū̱ṣāvi̱tā bhu̍vat || RV_3,062.09

tat sa̍vi̱tur vare̍ṇya̱m bhargo̍ de̱vasya̍ dhīmahi |
dhiyo̱ yo na̍ḥ praco̱dayā̍t || RV_3,062.10

de̱vasya̍ savi̱tur va̱yaṁ vā̍ja̱yanta̱ḥ pura̍ṁdhyā |
bhaga̍sya rā̱tim ī̍mahe || RV_3,062.11

de̱vaṁ nara̍ḥ savi̱tāra̱ṁ viprā̍ ya̱jñaiḥ su̍vṛ̱ktibhi̍ḥ |
na̱ma̱syanti̍ dhi̱yeṣi̱tāḥ || RV_3,062.12

somo̍ jigāti gātu̱vid de̱vānā̍m eti niṣkṛ̱tam |
ṛ̱tasya̱ yoni̍m ā̱sada̍m || RV_3,062.13

somo̍ a̱smabhya̍ṁ dvi̱pade̱ catu̍ṣpade ca pa̱śave̍ |
a̱na̱mī̱vā iṣa̍s karat || RV_3,062.14

a̱smāka̱m āyu̍r va̱rdhaya̍nn a̱bhimā̍tī̱ḥ saha̍mānaḥ |
soma̍ḥ sa̱dhastha̱m āsa̍dat || RV_3,062.15

ā no̍ mitrāvaruṇā ghṛ̱tair gavyū̍tim ukṣatam |
madhvā̱ rajā̍ṁsi sukratū || RV_3,062.16

u̱ru̱śaṁsā̍ namo̱vṛdhā̍ ma̱hnā dakṣa̍sya rājathaḥ |
drāghi̍ṣṭhābhiḥ śucivratā || RV_3,062.17

gṛ̱ṇā̱nā ja̱mada̍gninā̱ yonā̍v ṛ̱tasya̍ sīdatam |
pā̱taṁ soma̍m ṛtāvṛdhā || RV_3,062.18

Maṇḍala 4

tvāṁ hy a̍gne̱ sada̱m it sa̍ma̱nyavo̍ de̱vāso̍ de̱vam a̍ra̱tiṁ nye̍ri̱ra iti̱ kratvā̍ nyeri̱re |
ama̍rtyaṁ yajata̱ martye̱ṣv ā de̱vam āde̍vaṁ janata̱ prace̍tasa̱ṁ viśva̱m āde̍vaṁ janata̱ prace̍tasam || RV_4,001.01

sa bhrāta̍ra̱ṁ varu̍ṇam agna̱ ā va̍vṛtsva de̱vām̐ acchā̍ suma̱tī ya̱jñava̍nasa̱ṁ jyeṣṭha̍ṁ ya̱jñava̍nasam |
ṛ̱tāvā̍nam ādi̱tyaṁ ca̍rṣaṇī̱dhṛta̱ṁ rājā̍naṁ carṣaṇī̱dhṛta̍m || RV_4,001.02

sakhe̱ sakhā̍yam a̱bhy ā va̍vṛtsvā̱śuṁ na ca̱kraṁ rathye̍va̱ raṁhyā̱smabhya̍ṁ dasma̱ raṁhyā̍ |
agne̍ mṛḻī̱kaṁ varu̍ṇe̱ sacā̍ vido ma̱rutsu̍ vi̱śvabhā̍nuṣu |
to̱kāya̍ tu̱je śu̍śucāna̱ śaṁ kṛ̍dhy a̱smabhya̍ṁ dasma̱ śaṁ kṛ̍dhi || RV_4,001.03

tvaṁ no̍ agne̱ varu̍ṇasya vi̱dvān de̱vasya̱ heḻo 'va̍ yāsisīṣṭhāḥ |
yaji̍ṣṭho̱ vahni̍tama̱ḥ śośu̍cāno̱ viśvā̱ dveṣā̍ṁsi̱ pra mu̍mugdhy a̱smat || RV_4,001.04

sa tvaṁ no̍ agne 'va̱mo bha̍vo̱tī nedi̍ṣṭho a̱syā u̱ṣaso̱ vyu̍ṣṭau |
ava̍ yakṣva no̱ varu̍ṇa̱ṁ rarā̍ṇo vī̱hi mṛ̍ḻī̱kaṁ su̱havo̍ na edhi || RV_4,001.05

a̱sya śreṣṭhā̍ su̱bhaga̍sya sa̱ṁdṛg de̱vasya̍ ci̱trata̍mā̱ martye̍ṣu |
śuci̍ ghṛ̱taṁ na ta̱ptam aghnyā̍yāḥ spā̱rhā de̱vasya̍ ma̱ṁhane̍va dhe̱noḥ || RV_4,001.06

trir a̍sya̱ tā pa̍ra̱mā sa̍nti sa̱tyā spā̱rhā de̱vasya̱ jani̍māny a̱gneḥ |
a̱na̱nte a̱ntaḥ pari̍vīta̱ āgā̱c chuci̍ḥ śu̱kro a̱ryo roru̍cānaḥ || RV_4,001.07

sa dū̱to viśved a̱bhi va̍ṣṭi̱ sadmā̱ hotā̱ hira̍ṇyaratho̱ raṁsu̍jihvaḥ |
ro̱hida̍śvo vapu̱ṣyo̍ vi̱bhāvā̱ sadā̍ ra̱ṇvaḥ pi̍tu̱matī̍va sa̱ṁsat || RV_4,001.08

sa ce̍taya̱n manu̍ṣo ya̱jñaba̍ndhu̱ḥ pra tam ma̱hyā ra̍śa̱nayā̍ nayanti |
sa kṣe̍ty asya̱ duryā̍su̱ sādha̍n de̱vo marta̍sya sadhani̱tvam ā̍pa || RV_4,001.09

sa tū no̍ a̱gnir na̍yatu prajā̱nann acchā̱ ratna̍ṁ de̱vabha̍kta̱ṁ yad a̍sya |
dhi̱yā yad viśve̍ a̱mṛtā̱ akṛ̍ṇva̱n dyauṣ pi̱tā ja̍ni̱tā sa̱tyam u̍kṣan || RV_4,001.10

sa jā̍yata pratha̱maḥ pa̱styā̍su ma̱ho bu̱dhne raja̍so a̱sya yonau̍ |
a̱pād a̍śī̱rṣā gu̱hamā̍no̱ antā̱yoyu̍vāno vṛṣa̱bhasya̍ nī̱ḻe || RV_4,001.11

pra śardha̍ ārta pratha̱maṁ vi̍pa̱nyām̐ ṛ̱tasya̱ yonā̍ vṛṣa̱bhasya̍ nī̱ḻe |
spā̱rho yuvā̍ vapu̱ṣyo̍ vi̱bhāvā̍ sa̱pta pri̱yāso̍ 'janayanta̱ vṛṣṇe̍ || RV_4,001.12

a̱smāka̱m atra̍ pi̱taro̍ manu̱ṣyā̍ a̱bhi pra se̍dur ṛ̱tam ā̍śuṣā̱ṇāḥ |
aśma̍vrajāḥ su̱dughā̍ va̱vre a̱ntar ud u̱srā ā̍jann u̱ṣaso̍ huvā̱nāḥ || RV_4,001.13

te ma̍rmṛjata dadṛ̱vāṁso̱ adri̱ṁ tad e̍ṣām a̱nye a̱bhito̱ vi vo̍can |
pa̱śvaya̍ntrāso a̱bhi kā̱ram a̍rcan vi̱danta̱ jyoti̍ś cakṛ̱panta̍ dhī̱bhiḥ || RV_4,001.14

te ga̍vya̱tā mana̍sā dṛ̱dhram u̱bdhaṁ gā ye̍mā̱nam pari̱ ṣanta̱m adri̍m |
dṛ̱ḻhaṁ naro̱ vaca̍sā̱ daivye̍na vra̱jaṁ goma̍ntam u̱śijo̱ vi va̍vruḥ || RV_4,001.15

te ma̍nvata pratha̱maṁ nāma̍ dhe̱nos triḥ sa̱pta mā̱tuḥ pa̍ra̱māṇi̍ vindan |
taj jā̍na̱tīr a̱bhy a̍nūṣata̱ vrā ā̱vir bhu̍vad aru̱ṇīr ya̱śasā̱ goḥ || RV_4,001.16

neśa̱t tamo̱ dudhi̍ta̱ṁ roca̍ta̱ dyaur ud de̱vyā u̱ṣaso̍ bhā̱nur a̍rta |
ā sūryo̍ bṛha̱tas ti̍ṣṭha̱d ajrā̍m̐ ṛ̱ju marte̍ṣu vṛji̱nā ca̱ paśya̍n || RV_4,001.17

ād it pa̱ścā bu̍budhā̱nā vy a̍khya̱nn ād id ratna̍ṁ dhārayanta̱ dyubha̍ktam |
viśve̱ viśvā̍su̱ duryā̍su de̱vā mitra̍ dhi̱ye va̍ruṇa sa̱tyam a̍stu || RV_4,001.18

acchā̍ voceya śuśucā̱nam a̱gniṁ hotā̍raṁ vi̱śvabha̍rasa̱ṁ yaji̍ṣṭham |
śucy ūdho̍ atṛṇa̱n na gavā̱m andho̱ na pū̱tam pari̍ṣiktam a̱ṁśoḥ || RV_4,001.19

viśve̍ṣā̱m adi̍tir ya̱jñiyā̍nā̱ṁ viśve̍ṣā̱m ati̍thi̱r mānu̍ṣāṇām |
a̱gnir de̱vānā̱m ava̍ āvṛṇā̱naḥ su̍mṛḻī̱ko bha̍vatu jā̱tave̍dāḥ || RV_4,001.20

yo martye̍ṣv a̱mṛta̍ ṛ̱tāvā̍ de̱vo de̱veṣv a̍ra̱tir ni̱dhāyi̍ |
hotā̱ yaji̍ṣṭho ma̱hnā śu̱cadhyai̍ ha̱vyair a̱gnir manu̍ṣa īra̱yadhyai̍ || RV_4,002.01

i̱ha tvaṁ sū̍no sahaso no a̱dya jā̱to jā̱tām̐ u̱bhayā̍m̐ a̱ntar a̍gne |
dū̱ta ī̍yase yuyujā̱na ṛ̍ṣva ṛjumu̱ṣkān vṛṣa̍ṇaḥ śu̱krām̐ś ca̍ || RV_4,002.02

atyā̍ vṛdha̱snū rohi̍tā ghṛ̱tasnū̍ ṛ̱tasya̍ manye̱ mana̍sā̱ javi̍ṣṭhā |
a̱ntar ī̍yase aru̱ṣā yu̍jā̱no yu̱ṣmām̐ś ca̍ de̱vān viśa̱ ā ca̱ martā̍n || RV_4,002.03

a̱rya̱maṇa̱ṁ varu̍ṇam mi̱tram e̍ṣā̱m indrā̱viṣṇū̍ ma̱ruto̍ a̱śvino̱ta |
svaśvo̍ agne su̱ratha̍ḥ su̱rādhā̱ ed u̍ vaha suha̱viṣe̱ janā̍ya || RV_4,002.04

gomā̍m̐ a̱gne 'vi̍mām̐ a̱śvī ya̱jño nṛ̱vatsa̍khā̱ sada̱m id a̍pramṛ̱ṣyaḥ |
iḻā̍vām̐ e̱ṣo a̍sura pra̱jāvā̍n dī̱rgho ra̱yiḥ pṛ̍thubu̱dhnaḥ sa̱bhāvā̍n || RV_4,002.05

yas ta̍ i̱dhmaṁ ja̱bhara̍t siṣvidā̱no mū̱rdhāna̍ṁ vā ta̱tapa̍te tvā̱yā |
bhuva̱s tasya̱ svata̍vām̐ḥ pā̱yur a̍gne̱ viśva̍smāt sīm aghāya̱ta u̍ruṣya || RV_4,002.06

yas te̱ bharā̱d anni̍yate ci̱d anna̍ṁ ni̱śiṣa̍n ma̱ndram ati̍thim u̱dīra̍t |
ā de̍va̱yur i̱nadha̍te duro̱ṇe tasmi̍n ra̱yir dhru̱vo a̍stu̱ dāsvā̍n || RV_4,002.07

yas tvā̍ do̱ṣā ya u̱ṣasi̍ pra̱śaṁsā̍t pri̱yaṁ vā̍ tvā kṛ̱ṇava̍te ha̱viṣmā̍n |
aśvo̱ na sve dama̱ ā he̱myāvā̱n tam aṁha̍saḥ pīparo dā̱śvāṁsa̍m || RV_4,002.08

yas tubhya̍m agne a̱mṛtā̍ya̱ dāśa̱d duva̱s tve kṛ̱ṇava̍te ya̱tasru̍k |
na sa rā̱yā śa̍śamā̱no vi yo̍ṣa̱n naina̱m aṁha̱ḥ pari̍ varad aghā̱yoḥ || RV_4,002.09

yasya̱ tvam a̍gne adhva̱raṁ jujo̍ṣo de̱vo marta̍sya̱ sudhi̍ta̱ṁ rarā̍ṇaḥ |
prī̱ted a̍sa̱d dhotrā̱ sā ya̍vi̱ṣṭhāsā̍ma̱ yasya̍ vidha̱to vṛ̱dhāsa̍ḥ || RV_4,002.10

citti̱m aci̍ttiṁ cinava̱d vi vi̱dvān pṛ̱ṣṭheva̍ vī̱tā vṛ̍ji̱nā ca̱ martā̍n |
rā̱ye ca̍ naḥ svapa̱tyāya̍ deva̱ diti̍ṁ ca̱ rāsvādi̍tim uruṣya || RV_4,002.11

ka̱viṁ śa̍śāsuḥ ka̱vayo 'da̍bdhā nidhā̱raya̍nto̱ duryā̍sv ā̱yoḥ |
ata̱s tvaṁ dṛśyā̍m̐ agna e̱tān pa̱ḍbhiḥ pa̍śye̱r adbhu̍tām̐ a̱rya evai̍ḥ || RV_4,002.12

tvam a̍gne vā̱ghate̍ su̱praṇī̍tiḥ su̱taso̍māya vidha̱te ya̍viṣṭha |
ratna̍m bhara śaśamā̱nāya̍ ghṛṣve pṛ̱thu śca̱ndram ava̍se carṣaṇi̱prāḥ || RV_4,002.13

adhā̍ ha̱ yad va̱yam a̍gne tvā̱yā pa̱ḍbhir haste̍bhiś cakṛ̱mā ta̱nūbhi̍ḥ |
ratha̱ṁ na kranto̱ apa̍sā bhu̱rijo̍r ṛ̱taṁ ye̍muḥ su̱dhya̍ āśuṣā̱ṇāḥ || RV_4,002.14

adhā̍ mā̱tur u̱ṣasa̍ḥ sa̱pta viprā̱ jāye̍mahi pratha̱mā ve̱dhaso̱ nṝn |
di̱vas pu̱trā aṅgi̍raso bhave̱mādri̍ṁ rujema dha̱nina̍ṁ śu̱canta̍ḥ || RV_4,002.15

adhā̱ yathā̍ naḥ pi̱tara̱ḥ parā̍saḥ pra̱tnāso̍ agna ṛ̱tam ā̍śuṣā̱ṇāḥ |
śucīd a̍ya̱n dīdhi̍tim uktha̱śāsa̱ḥ kṣāmā̍ bhi̱ndanto̍ aru̱ṇīr apa̍ vran || RV_4,002.16

su̱karmā̍ṇaḥ su̱ruco̍ deva̱yanto 'yo̱ na de̱vā jani̍mā̱ dhama̍ntaḥ |
śu̱canto̍ a̱gniṁ va̍vṛ̱dhanta̱ indra̍m ū̱rvaṁ gavya̍m pari̱ṣada̍nto agman || RV_4,002.17

ā yū̱theva̍ kṣu̱mati̍ pa̱śvo a̍khyad de̱vānā̱ṁ yaj jani̱mānty u̍gra |
martā̍nāṁ cid u̱rvaśī̍r akṛpran vṛ̱dhe ci̍d a̱rya upa̍rasyā̱yoḥ || RV_4,002.18

aka̍rma te̱ svapa̍so abhūma ṛ̱tam a̍vasrann u̱ṣaso̍ vibhā̱tīḥ |
anū̍nam a̱gnim pu̍ru̱dhā su̍śca̱ndraṁ de̱vasya̱ marmṛ̍jata̱ś cāru̱ cakṣu̍ḥ || RV_4,002.19

e̱tā te̍ agna u̱cathā̍ni ve̱dho 'vo̍cāma ka̱vaye̱ tā ju̍ṣasva |
uc cho̍casva kṛṇu̱hi vasya̍so no ma̱ho rā̱yaḥ pu̍ruvāra̱ pra ya̍ndhi || RV_4,002.20

ā vo̱ rājā̍nam adhva̱rasya̍ ru̱draṁ hotā̍raṁ satya̱yaja̱ṁ roda̍syoḥ |
a̱gnim pu̱rā ta̍nayi̱tnor a̱cittā̱d dhira̍ṇyarūpa̱m ava̍se kṛṇudhvam || RV_4,003.01

a̱yaṁ yoni̍ś cakṛ̱mā yaṁ va̱yaṁ te̍ jā̱yeva̱ patya̍ uśa̱tī su̱vāsā̍ḥ |
a̱rvā̱cī̱naḥ pari̍vīto̱ ni ṣī̍de̱mā u̍ te svapāka pratī̱cīḥ || RV_4,003.02

ā̱śṛ̱ṇva̱te adṛ̍pitāya̱ manma̍ nṛ̱cakṣa̍se sumṛḻī̱kāya̍ vedhaḥ |
de̱vāya̍ śa̱stim a̱mṛtā̍ya śaṁsa̱ grāve̍va̱ sotā̍ madhu̱ṣud yam ī̱ḻe || RV_4,003.03

tvaṁ ci̍n na̱ḥ śamyā̍ agne a̱syā ṛ̱tasya̍ bodhy ṛtacit svā̱dhīḥ |
ka̱dā ta̍ u̱kthā sa̍dha̱mādyā̍ni ka̱dā bha̍vanti sa̱khyā gṛ̱he te̍ || RV_4,003.04

ka̱thā ha̱ tad varu̍ṇāya̱ tvam a̍gne ka̱thā di̱ve ga̍rhase̱ kan na̱ āga̍ḥ |
ka̱thā mi̱trāya̍ mī̱ḻhuṣe̍ pṛthi̱vyai brava̱ḥ kad a̍rya̱mṇe kad bhagā̍ya || RV_4,003.05

kad dhiṣṇyā̍su vṛdhasā̱no a̍gne̱ kad vātā̍ya̱ prata̍vase śubha̱ṁye |
pari̍jmane̱ nāsa̍tyāya̱ kṣe brava̱ḥ kad a̍gne ru̱drāya̍ nṛ̱ghne || RV_4,003.06

ka̱thā ma̱he pu̍ṣṭimbha̱rāya̍ pū̱ṣṇe kad ru̱drāya̱ suma̍khāya havi̱rde |
kad viṣṇa̍va urugā̱yāya̱ reto̱ brava̱ḥ kad a̍gne̱ śara̍ve bṛha̱tyai || RV_4,003.07

ka̱thā śardhā̍ya ma̱rutā̍m ṛ̱tāya̍ ka̱thā sū̱re bṛ̍ha̱te pṛ̱cchyamā̍naḥ |
prati̍ bra̱vo 'di̍taye tu̱rāya̱ sādhā̍ di̱vo jā̍tavedaś ciki̱tvān || RV_4,003.08

ṛ̱tena̍ ṛ̱taṁ niya̍tam īḻa̱ ā gor ā̱mā sacā̱ madhu̍mat pa̱kvam a̍gne |
kṛ̱ṣṇā sa̱tī ruśa̍tā dhā̱sinai̱ṣā jāma̍ryeṇa̱ paya̍sā pīpāya || RV_4,003.09

ṛ̱tena̱ hi ṣmā̍ vṛṣa̱bhaś ci̍d a̱ktaḥ pumā̍m̐ a̱gniḥ paya̍sā pṛ̱ṣṭhye̍na |
aspa̍ndamāno acarad vayo̱dhā vṛṣā̍ śu̱kraṁ du̍duhe̱ pṛśni̱r ūdha̍ḥ || RV_4,003.10

ṛ̱tenādri̱ṁ vy a̍san bhi̱danta̱ḥ sam aṅgi̍raso navanta̱ gobhi̍ḥ |
śu̱naṁ nara̱ḥ pari̍ ṣadann u̱ṣāsa̍m ā̱viḥ sva̍r abhavaj jā̱te a̱gnau || RV_4,003.11

ṛ̱tena̍ de̱vīr a̱mṛtā̱ amṛ̍ktā̱ arṇo̍bhi̱r āpo̱ madhu̍madbhir agne |
vā̱jī na sarge̍ṣu prastubhā̱naḥ pra sada̱m it sravi̍tave dadhanyuḥ || RV_4,003.12

mā kasya̍ ya̱kṣaṁ sada̱m id dhu̱ro gā̱ mā ve̱śasya̍ pramina̱to māpeḥ |
mā bhrātu̍r agne̱ anṛ̍jor ṛ̱ṇaṁ ve̱r mā sakhyu̱r dakṣa̍ṁ ri̱por bhu̍jema || RV_4,003.13

rakṣā̍ ṇo agne̱ tava̱ rakṣa̍ṇebhī rārakṣā̱ṇaḥ su̍makha prīṇā̱naḥ |
prati̍ ṣphura̱ vi ru̍ja vī̱ḍv aṁho̍ ja̱hi rakṣo̱ mahi̍ cid vāvṛdhā̱nam || RV_4,003.14

e̱bhir bha̍va su̱manā̍ agne a̱rkair i̱mān spṛ̍śa̱ manma̍bhiḥ śūra̱ vājā̍n |
u̱ta brahmā̍ṇy aṅgiro juṣasva̱ saṁ te̍ śa̱stir de̱vavā̍tā jareta || RV_4,003.15

e̱tā viśvā̍ vi̱duṣe̱ tubhya̍ṁ vedho nī̱thāny a̍gne ni̱ṇyā vacā̍ṁsi |
ni̱vaca̍nā ka̱vaye̱ kāvyā̱ny aśa̍ṁsiṣam ma̱tibhi̱r vipra̍ u̱kthaiḥ || RV_4,003.16

kṛ̱ṇu̱ṣva pāja̱ḥ prasi̍ti̱ṁ na pṛ̱thvīṁ yā̱hi rāje̱vāma̍vā̱m̐ ibhe̍na |
tṛ̱ṣvīm anu̱ prasi̍tiṁ drūṇā̱no 'stā̍si̱ vidhya̍ ra̱kṣasa̱s tapi̍ṣṭhaiḥ || RV_4,004.01

tava̍ bhra̱māsa̍ āśu̱yā pa̍ta̱nty anu̍ spṛśa dhṛṣa̱tā śośu̍cānaḥ |
tapū̍ṁṣy agne ju̱hvā̍ pata̱ṁgān asa̍ṁdito̱ vi sṛ̍ja̱ viṣva̍g u̱lkāḥ || RV_4,004.02

prati̱ spaśo̱ vi sṛ̍ja̱ tūrṇi̍tamo̱ bhavā̍ pā̱yur vi̱śo a̱syā ada̍bdhaḥ |
yo no̍ dū̱re a̱ghaśa̍ṁso̱ yo anty agne̱ māki̍ṣ ṭe̱ vyathi̱r ā da̍dharṣīt || RV_4,004.03

ud a̍gne tiṣṭha̱ praty ā ta̍nuṣva̱ ny a1̱̍mitrā̍m̐ oṣatāt tigmahete |
yo no̱ arā̍tiṁ samidhāna ca̱kre nī̱cā taṁ dha̍kṣy ata̱saṁ na śuṣka̍m || RV_4,004.04

ū̱rdhvo bha̍va̱ prati̍ vi̱dhyādhy a̱smad ā̱viṣ kṛ̍ṇuṣva̱ daivyā̍ny agne |
ava̍ sthi̱rā ta̍nuhi yātu̱jūnā̍ṁ jā̱mim ajā̍mi̱m pra mṛ̍ṇīhi̱ śatrū̍n || RV_4,004.05

sa te̍ jānāti suma̱tiṁ ya̍viṣṭha̱ ya īva̍te̱ brahma̍ṇe gā̱tum aira̍t |
viśvā̍ny asmai su̱dinā̍ni rā̱yo dyu̱mnāny a̱ryo vi duro̍ a̱bhi dyau̍t || RV_4,004.06

sed a̍gne astu su̱bhaga̍ḥ su̱dānu̱r yas tvā̱ nitye̍na ha̱viṣā̱ ya u̱kthaiḥ |
piprī̍ṣati̱ sva āyu̍ṣi duro̱ṇe viśved a̍smai su̱dinā̱ sāsa̍d i̱ṣṭiḥ || RV_4,004.07

arcā̍mi te suma̱tiṁ ghoṣy a̱rvāk saṁ te̍ vā̱vātā̍ jaratām i̱yaṁ gīḥ |
svaśvā̍s tvā su̱rathā̍ marjayemā̱sme kṣa̱trāṇi̍ dhāraye̱r anu̱ dyūn || RV_4,004.08

i̱ha tvā̱ bhūry ā ca̍re̱d upa̱ tman doṣā̍vastar dīdi̱vāṁsa̱m anu̱ dyūn |
krīḻa̍ntas tvā su̱mana̍saḥ sapemā̱bhi dyu̱mnā ta̍sthi̱vāṁso̱ janā̍nām || RV_4,004.09

yas tvā̱ svaśva̍ḥ suhira̱ṇyo a̍gna upa̱yāti̱ vasu̍matā̱ rathe̍na |
tasya̍ trā̱tā bha̍vasi̱ tasya̱ sakhā̱ yas ta̍ āti̱thyam ā̍nu̱ṣag jujo̍ṣat || RV_4,004.10

ma̱ho ru̍jāmi ba̱ndhutā̱ vaco̍bhi̱s tan mā̍ pi̱tur gota̍mā̱d anv i̍yāya |
tvaṁ no̍ a̱sya vaca̍saś cikiddhi̱ hota̍r yaviṣṭha sukrato̱ damū̍nāḥ || RV_4,004.11

asva̍pnajas ta̱raṇa̍yaḥ su̱śevā̱ ata̍ndrāso 'vṛ̱kā aśra̍miṣṭhāḥ |
te pā̱yava̍ḥ sa̱dhrya̍ñco ni̱ṣadyāgne̱ tava̍ naḥ pāntv amūra || RV_4,004.12

ye pā̱yavo̍ māmate̱yaṁ te̍ agne̱ paśya̍nto a̱ndhaṁ du̍ri̱tād ara̍kṣan |
ra̱rakṣa̱ tān su̱kṛto̍ vi̱śvave̍dā̱ dipsa̍nta̱ id ri̱pavo̱ nāha̍ debhuḥ || RV_4,004.13

tvayā̍ va̱yaṁ sa̍dha̱nya1̱̍s tvotā̱s tava̱ praṇī̍ty aśyāma̱ vājā̍n |
u̱bhā śaṁsā̍ sūdaya satyatāte 'nuṣṭhu̱yā kṛ̍ṇuhy ahrayāṇa || RV_4,004.14

a̱yā te̍ agne sa̱midhā̍ vidhema̱ prati̱ stoma̍ṁ śa̱syamā̍naṁ gṛbhāya |
dahā̱śaso̍ ra̱kṣasa̍ḥ pā̱hy a1̱̍smān dru̱ho ni̱do mi̍tramaho ava̱dyāt || RV_4,004.15

vai̱śvā̱na̱rāya̍ mī̱ḻhuṣe̍ sa̱joṣā̍ḥ ka̱thā dā̍śemā̱gnaye̍ bṛ̱had bhāḥ |
anū̍nena bṛha̱tā va̱kṣathe̱nopa̍ stabhāyad upa̱min na rodha̍ḥ || RV_4,005.01

mā ni̍ndata̱ ya i̱mām mahya̍ṁ rā̱tiṁ de̱vo da̱dau martyā̍ya sva̱dhāvā̍n |
pākā̍ya̱ gṛtso̍ a̱mṛto̱ vice̍tā vaiśvāna̱ro nṛta̍mo ya̱hvo a̱gniḥ || RV_4,005.02

sāma̍ dvi̱barhā̱ mahi̍ ti̱gmabhṛ̍ṣṭiḥ sa̱hasra̍retā vṛṣa̱bhas tuvi̍ṣmān |
pa̱daṁ na gor apa̍gūḻhaṁ vivi̱dvān a̱gnir mahya̱m pred u̍ vocan manī̱ṣām || RV_4,005.03

pra tām̐ a̱gnir ba̍bhasat ti̱gmaja̍mbha̱s tapi̍ṣṭhena śo̱ciṣā̱ yaḥ su̱rādhā̍ḥ |
pra ye mi̱nanti̱ varu̍ṇasya̱ dhāma̍ pri̱yā mi̱trasya̱ ceta̍to dhru̱vāṇi̍ || RV_4,005.04

a̱bhrā̱taro̱ na yoṣa̍ṇo̱ vyanta̍ḥ pati̱ripo̱ na jana̍yo du̱revā̍ḥ |
pā̱pāsa̱ḥ santo̍ anṛ̱tā a̍sa̱tyā i̱dam pa̱dam a̍janatā gabhī̱ram || RV_4,005.05

i̱dam me̍ agne̱ kiya̍te pāva̱kāmi̍nate gu̱rum bhā̱raṁ na manma̍ |
bṛ̱had da̍dhātha dhṛṣa̱tā ga̍bhī̱raṁ ya̱hvam pṛ̱ṣṭham praya̍sā sa̱ptadhā̍tu || RV_4,005.06

tam in nv e̱3̱̍va sa̍ma̱nā sa̍mā̱nam a̱bhi kratvā̍ puna̱tī dhī̱tir a̍śyāḥ |
sa̱sasya̱ carma̱nn adhi̱ cāru̱ pṛśne̱r agre̍ ru̱pa āru̍pita̱ṁ jabā̍ru || RV_4,005.07

pra̱vācya̱ṁ vaca̍sa̱ḥ kim me̍ a̱sya guhā̍ hi̱tam upa̍ ni̱ṇig va̍danti |
yad u̱sriyā̍ṇā̱m apa̱ vār i̍va̱ vran pāti̍ pri̱yaṁ ru̱po agra̍m pa̱daṁ veḥ || RV_4,005.08

i̱dam u̱ tyan mahi̍ ma̱hām anī̍ka̱ṁ yad u̱sriyā̱ saca̍ta pū̱rvyaṁ gauḥ |
ṛ̱tasya̍ pa̱de adhi̱ dīdyā̍na̱ṁ guhā̍ raghu̱ṣyad ra̍ghu̱yad vi̍veda || RV_4,005.09

adha̍ dyutā̱naḥ pi̱troḥ sacā̱sāma̍nuta̱ guhya̱ṁ cāru̱ pṛśne̍ḥ |
mā̱tuṣ pa̱de pa̍ra̱me anti̱ ṣad gor vṛṣṇa̍ḥ śo̱ciṣa̱ḥ praya̍tasya ji̱hvā || RV_4,005.10

ṛ̱taṁ vo̍ce̱ nama̍sā pṛ̱cchyamā̍na̱s tavā̱śasā̍ jātavedo̱ yadī̱dam |
tvam a̱sya kṣa̍yasi̱ yad dha̱ viśva̍ṁ di̱vi yad u̱ dravi̍ṇa̱ṁ yat pṛ̍thi̱vyām || RV_4,005.11

kiṁ no̍ a̱sya dravi̍ṇa̱ṁ kad dha̱ ratna̱ṁ vi no̍ voco jātavedaś ciki̱tvān |
guhādhva̍naḥ para̱maṁ yan no̍ a̱sya reku̍ pa̱daṁ na ni̍dā̱nā aga̍nma || RV_4,005.12

kā ma̱ryādā̍ va̱yunā̱ kad dha̍ vā̱mam acchā̍ gamema ra̱ghavo̱ na vāja̍m |
ka̱dā no̍ de̱vīr a̱mṛta̍sya̱ patnī̱ḥ sūro̱ varṇe̍na tatanann u̱ṣāsa̍ḥ || RV_4,005.13

a̱ni̱reṇa̱ vaca̍sā pha̱lgve̍na pra̱tītye̍na kṛ̱dhunā̍tṛ̱pāsa̍ḥ |
adhā̱ te a̍gne̱ kim i̱hā va̍danty anāyu̱dhāsa̱ āsa̍tā sacantām || RV_4,005.14

a̱sya śri̱ye sa̍midhā̱nasya̱ vṛṣṇo̱ vaso̱r anī̍ka̱ṁ dama̱ ā ru̍roca |
ruśa̱d vasā̍naḥ su̱dṛśī̍karūpaḥ kṣi̱tir na rā̱yā pu̍ru̱vāro̍ adyaut || RV_4,005.15

ū̱rdhva ū̱ ṣu ṇo̍ adhvarasya hota̱r agne̱ tiṣṭha̍ de̱vatā̍tā̱ yajī̍yān |
tvaṁ hi viśva̍m a̱bhy asi̱ manma̱ pra ve̱dhasa̍ś cit tirasi manī̱ṣām || RV_4,006.01

amū̍ro̱ hotā̱ ny a̍sādi vi̱kṣv a1̱̍gnir ma̱ndro vi̱dathe̍ṣu̱ prace̍tāḥ |
ū̱rdhvam bhā̱nuṁ sa̍vi̱tevā̍śre̱n mete̍va dhū̱maṁ sta̍bhāya̱d upa̱ dyām || RV_4,006.02

ya̱tā su̍jū̱rṇī rā̱tinī̍ ghṛ̱tācī̍ pradakṣi̱ṇid de̱vatā̍tim urā̱ṇaḥ |
ud u̱ svaru̍r nava̱jā nākraḥ pa̱śvo a̍nakti̱ sudhi̍taḥ su̱meka̍ḥ || RV_4,006.03

stī̱rṇe ba̱rhiṣi̍ samidhā̱ne a̱gnā ū̱rdhvo a̍dhva̱ryur ju̍juṣā̱ṇo a̍sthāt |
pary a̱gniḥ pa̍śu̱pā na hotā̍ trivi̱ṣṭy e̍ti pra̱diva̍ urā̱ṇaḥ || RV_4,006.04

pari̱ tmanā̍ mi̱tadru̍r eti̱ hotā̱gnir ma̱ndro madhu̍vacā ṛ̱tāvā̍ |
drava̍nty asya vā̱jino̱ na śokā̱ bhaya̍nte̱ viśvā̱ bhuva̍nā̱ yad abhrā̍ṭ || RV_4,006.05

bha̱drā te̍ agne svanīka sa̱ṁdṛg gho̱rasya̍ sa̱to viṣu̍ṇasya̱ cāru̍ḥ |
na yat te̍ śo̱cis tama̍sā̱ vara̍nta̱ na dhva̱smāna̍s ta̱nvī̱3̱̍ repa̱ ā dhu̍ḥ || RV_4,006.06

na yasya̱ sātu̱r jani̍to̱r avā̍ri̱ na mā̱tarā̍pi̱tarā̱ nū ci̍d i̱ṣṭau |
adhā̍ mi̱tro na sudhi̍taḥ pāva̱ko̱3̱̍ 'gnir dī̍dāya̱ mānu̍ṣīṣu vi̱kṣu || RV_4,006.07

dvir yam pañca̱ jīja̍nan sa̱ṁvasā̍nā̱ḥ svasā̍ro a̱gnim mānu̍ṣīṣu vi̱kṣu |
u̱ṣa̱rbudha̍m atha̱ryo̱3̱̍ na danta̍ṁ śu̱kraṁ svāsa̍m para̱śuṁ na ti̱gmam || RV_4,006.08

tava̱ tye a̍gne ha̱rito̍ ghṛta̱snā rohi̍tāsa ṛ̱jvañca̱ḥ svañca̍ḥ |
a̱ru̱ṣāso̱ vṛṣa̍ṇa ṛjumu̱ṣkā ā de̱vatā̍tim ahvanta da̱smāḥ || RV_4,006.09

ye ha̱ tye te̱ saha̍mānā a̱yāsa̍s tve̱ṣāso̍ agne a̱rcaya̱ś cara̍nti |
śye̱nāso̱ na du̍vasa̱nāso̱ artha̍ṁ tuviṣva̱ṇaso̱ māru̍ta̱ṁ na śardha̍ḥ || RV_4,006.10

akā̍ri̱ brahma̍ samidhāna̱ tubhya̱ṁ śaṁsā̍ty u̱kthaṁ yaja̍te̱ vy ū̍ dhāḥ |
hotā̍ram a̱gnim manu̍ṣo̱ ni ṣe̍dur nama̱syanta̍ u̱śija̱ḥ śaṁsa̍m ā̱yoḥ || RV_4,006.11

a̱yam i̱ha pra̍tha̱mo dhā̍yi dhā̱tṛbhi̱r hotā̱ yaji̍ṣṭho adhva̱reṣv īḍya̍ḥ |
yam apna̍vāno̱ bhṛga̍vo viruru̱cur vane̍ṣu ci̱traṁ vi̱bhva̍ṁ vi̱śe-vi̍śe || RV_4,007.01

agne̍ ka̱dā ta̍ ānu̱ṣag bhuva̍d de̱vasya̱ ceta̍nam |
adhā̱ hi tvā̍ jagṛbhri̱re martā̍so vi̱kṣv īḍya̍m || RV_4,007.02

ṛ̱tāvā̍na̱ṁ vice̍tasa̱m paśya̍nto̱ dyām i̍va̱ stṛbhi̍ḥ |
viśve̍ṣām adhva̱rāṇā̍ṁ haska̱rtāra̱ṁ dame̍-dame || RV_4,007.03

ā̱śuṁ dū̱taṁ vi̱vasva̍to̱ viśvā̱ yaś ca̍rṣa̱ṇīr a̱bhi |
ā ja̍bhruḥ ke̱tum ā̱yavo̱ bhṛga̍vāṇaṁ vi̱śe-vi̍śe || RV_4,007.04

tam ī̱ṁ hotā̍ram ānu̱ṣak ci̍ki̱tvāṁsa̱ṁ ni ṣe̍dire |
ra̱ṇvam pā̍va̱kaśo̍ciṣa̱ṁ yaji̍ṣṭhaṁ sa̱pta dhāma̍bhiḥ || RV_4,007.05

taṁ śaśva̍tīṣu mā̱tṛṣu̱ vana̱ ā vī̱tam aśri̍tam |
ci̱traṁ santa̱ṁ guhā̍ hi̱taṁ su̱veda̍ṁ kūcida̱rthina̍m || RV_4,007.06

sa̱sasya̱ yad viyu̍tā̱ sasmi̱nn ūdha̍nn ṛ̱tasya̱ dhāma̍n ra̱ṇaya̍nta de̱vāḥ |
ma̱hām̐ a̱gnir nama̍sā rā̱taha̍vyo̱ ver a̍dhva̱rāya̱ sada̱m id ṛ̱tāvā̍ || RV_4,007.07

ver a̍dhva̱rasya̍ dū̱tyā̍ni vi̱dvān u̱bhe a̱ntā roda̍sī saṁciki̱tvān |
dū̱ta ī̍yase pra̱diva̍ urā̱ṇo vi̱duṣṭa̍ro di̱va ā̱rodha̍nāni || RV_4,007.08

kṛ̱ṣṇaṁ ta̱ ema̱ ruśa̍taḥ pu̱ro bhāś ca̍ri̱ṣṇv a1̱̍rcir vapu̍ṣā̱m id eka̍m |
yad apra̍vītā̱ dadha̍te ha̱ garbha̍ṁ sa̱dyaś ci̍j jā̱to bhava̱sīd u̍ dū̱taḥ || RV_4,007.09

sa̱dyo jā̱tasya̱ dadṛ̍śāna̱m ojo̱ yad a̍sya̱ vāto̍ anu̱vāti̍ śo̱ciḥ |
vṛ̱ṇakti̍ ti̱gmām a̍ta̱seṣu̍ ji̱hvāṁ sthi̱rā ci̱d annā̍ dayate̱ vi jambhai̍ḥ || RV_4,007.10

tṛ̱ṣu yad annā̍ tṛ̱ṣuṇā̍ va̱vakṣa̍ tṛ̱ṣuṁ dū̱taṁ kṛ̍ṇute ya̱hvo a̱gniḥ |
vāta̍sya me̱ḻiṁ sa̍cate ni̱jūrva̍nn ā̱śuṁ na vā̍jayate hi̱nve arvā̍ || RV_4,007.11

dū̱taṁ vo̍ vi̱śvave̍dasaṁ havya̱vāha̱m ama̍rtyam |
yaji̍ṣṭham ṛñjase gi̱rā || RV_4,008.01

sa hi vedā̱ vasu̍dhitim ma̱hām̐ ā̱rodha̍naṁ di̱vaḥ |
sa de̱vām̐ eha va̍kṣati || RV_4,008.02

sa ve̍da de̱va ā̱nama̍ṁ de̱vām̐ ṛ̍tāya̱te dame̍ |
dāti̍ pri̱yāṇi̍ ci̱d vasu̍ || RV_4,008.03

sa hotā̱ sed u̍ dū̱tya̍ṁ ciki̱tvām̐ a̱ntar ī̍yate |
vi̱dvām̐ ā̱rodha̍naṁ di̱vaḥ || RV_4,008.04

te syā̍ma̱ ye a̱gnaye̍ dadā̱śur ha̱vyadā̍tibhiḥ |
ya ī̱m puṣya̍nta indha̱te || RV_4,008.05

te rā̱yā te su̱vīryai̍ḥ sasa̱vāṁso̱ vi śṛ̍ṇvire |
ye a̱gnā da̍dhi̱re duva̍ḥ || RV_4,008.06

a̱sme rāyo̍ di̱ve-di̍ve̱ saṁ ca̍rantu puru̱spṛha̍ḥ |
a̱sme vājā̍sa īratām || RV_4,008.07

sa vipra̍ś carṣaṇī̱nāṁ śava̍sā̱ mānu̍ṣāṇām |
ati̍ kṣi̱preva̍ vidhyati || RV_4,008.08

agne̍ mṛ̱ḻa ma̱hām̐ a̍si̱ ya ī̱m ā de̍va̱yuṁ jana̍m |
i̱yetha̍ ba̱rhir ā̱sada̍m || RV_4,009.01

sa mānu̍ṣīṣu dū̱ḻabho̍ vi̱kṣu prā̱vīr ama̍rtyaḥ |
dū̱to viśve̍ṣām bhuvat || RV_4,009.02

sa sadma̱ pari̍ ṇīyate̱ hotā̍ ma̱ndro divi̍ṣṭiṣu |
u̱ta potā̱ ni ṣī̍dati || RV_4,009.03

u̱ta gnā a̱gnir a̍dhva̱ra u̱to gṛ̱hapa̍ti̱r dame̍ |
u̱ta bra̱hmā ni ṣī̍dati || RV_4,009.04

veṣi̱ hy a̍dhvarīya̱tām u̍pava̱ktā janā̍nām |
ha̱vyā ca̱ mānu̍ṣāṇām || RV_4,009.05

veṣīd v a̍sya dū̱tya1̱̍ṁ yasya̱ jujo̍ṣo adhva̱ram |
ha̱vyam marta̍sya̱ voḻha̍ve || RV_4,009.06

a̱smāka̍ṁ joṣy adhva̱ram a̱smāka̍ṁ ya̱jñam a̍ṅgiraḥ |
a̱smāka̍ṁ śṛṇudhī̱ hava̍m || RV_4,009.07

pari̍ te dū̱ḻabho̱ ratho̱ 'smām̐ a̍śnotu vi̱śvata̍ḥ |
yena̱ rakṣa̍si dā̱śuṣa̍ḥ || RV_4,009.08

agne̱ tam a̱dyāśva̱ṁ na stomai̱ḥ kratu̱ṁ na bha̱draṁ hṛ̍di̱spṛśa̍m |
ṛ̱dhyāmā̍ ta̱ ohai̍ḥ || RV_4,010.01

adhā̱ hy a̍gne̱ krato̍r bha̱drasya̱ dakṣa̍sya sā̱dhoḥ |
ra̱thīr ṛ̱tasya̍ bṛha̱to ba̱bhūtha̍ || RV_4,010.02

e̱bhir no̍ a̱rkair bhavā̍ no a̱rvāṅ sva1̱̍r ṇa jyoti̍ḥ |
agne̱ viśve̍bhiḥ su̱manā̱ anī̍kaiḥ || RV_4,010.03

ā̱bhiṣ ṭe̍ a̱dya gī̱rbhir gṛ̱ṇanto 'gne̱ dāśe̍ma |
pra te̍ di̱vo na sta̍nayanti̱ śuṣmā̍ḥ || RV_4,010.04

tava̱ svādi̱ṣṭhāgne̱ saṁdṛ̍ṣṭir i̱dā ci̱d ahna̍ i̱dā ci̍d a̱ktoḥ |
śri̱ye ru̱kmo na ro̍cata upā̱ke || RV_4,010.05

ghṛ̱taṁ na pū̱taṁ ta̱nūr a̍re̱pāḥ śuci̱ hira̍ṇyam |
tat te̍ ru̱kmo na ro̍cata svadhāvaḥ || RV_4,010.06

kṛ̱taṁ ci̱d dhi ṣmā̱ sane̍mi̱ dveṣo 'gna̍ i̱noṣi̱ martā̍t |
i̱tthā yaja̍mānād ṛtāvaḥ || RV_4,010.07

śi̱vā na̍ḥ sa̱khyā santu̍ bhrā̱trāgne̍ de̱veṣu̍ yu̱ṣme |
sā no̱ nābhi̱ḥ sada̍ne̱ sasmi̱nn ūdha̍n || RV_4,010.08

bha̱draṁ te̍ agne sahasi̱nn anī̍kam upā̱ka ā ro̍cate̱ sūrya̍sya |
ruśa̍d dṛ̱śe da̍dṛśe nakta̱yā ci̱d arū̍kṣitaṁ dṛ̱śa ā rū̱pe anna̍m || RV_4,011.01

vi ṣā̍hy agne gṛṇa̱te ma̍nī̱ṣāṁ khaṁ vepa̍sā tuvijāta̱ stavā̍naḥ |
viśve̍bhi̱r yad vā̱vana̍ḥ śukra de̱vais tan no̍ rāsva sumaho̱ bhūri̱ manma̍ || RV_4,011.02

tvad a̍gne̱ kāvyā̱ tvan ma̍nī̱ṣās tvad u̱kthā jā̍yante̱ rādhyā̍ni |
tvad e̍ti̱ dravi̍ṇaṁ vī̱rape̍śā i̱tthādhi̍ye dā̱śuṣe̱ martyā̍ya || RV_4,011.03

tvad vā̱jī vā̍jambha̱ro vihā̍yā abhiṣṭi̱kṛj jā̍yate sa̱tyaśu̍ṣmaḥ |
tvad ra̱yir de̱vajū̍to mayo̱bhus tvad ā̱śur jū̍ju̱vām̐ a̍gne̱ arvā̍ || RV_4,011.04

tvām a̍gne pratha̱maṁ de̍va̱yanto̍ de̱vam martā̍ amṛta ma̱ndraji̍hvam |
dve̱ṣo̱yuta̱m ā vi̍vāsanti dhī̱bhir damū̍nasaṁ gṛ̱hapa̍ti̱m amū̍ram || RV_4,011.05

ā̱re a̱smad ama̍tim ā̱re aṁha̍ ā̱re viśvā̍ṁ durma̱tiṁ yan ni̱pāsi̍ |
do̱ṣā śi̱vaḥ sa̍hasaḥ sūno agne̱ yaṁ de̱va ā ci̱t saca̍se sva̱sti || RV_4,011.06

yas tvām a̍gna i̱nadha̍te ya̱tasru̱k tris te̱ anna̍ṁ kṛ̱ṇava̱t sasmi̱nn aha̍n |
sa su dyu̱mnair a̱bhy a̍stu pra̱sakṣa̱t tava̱ kratvā̍ jātavedaś ciki̱tvān || RV_4,012.01

i̱dhmaṁ yas te̍ ja̱bhara̍c chaśramā̱ṇo ma̱ho a̍gne̱ anī̍ka̱m ā sa̍pa̱ryan |
sa i̍dhā̱naḥ prati̍ do̱ṣām u̱ṣāsa̱m puṣya̍n ra̱yiṁ sa̍cate̱ ghnann a̱mitrā̍n || RV_4,012.02

a̱gnir ī̍śe bṛha̱taḥ kṣa̱triya̍syā̱gnir vāja̍sya para̱masya̍ rā̱yaḥ |
dadhā̍ti̱ ratna̍ṁ vidha̱te yavi̍ṣṭho̱ vy ā̍nu̱ṣaṅ martyā̍ya sva̱dhāvā̍n || RV_4,012.03

yac ci̱d dhi te̍ puruṣa̱trā ya̍vi̱ṣṭhāci̍ttibhiś cakṛ̱mā kac ci̱d āga̍ḥ |
kṛ̱dhī ṣv a1̱̍smām̐ adi̍te̱r anā̍gā̱n vy enā̍ṁsi śiśratho̱ viṣva̍g agne || RV_4,012.04

ma̱haś ci̍d agna̱ ena̍so a̱bhīka̍ ū̱rvād de̱vānā̍m u̱ta martyā̍nām |
mā te̱ sakhā̍ya̱ḥ sada̱m id ri̍ṣāma̱ yacchā̍ to̱kāya̱ tana̍yāya̱ śaṁ yoḥ || RV_4,012.05

yathā̍ ha̱ tyad va̍savo gau̱rya̍ṁ cit pa̱di ṣi̱tām amu̍ñcatā yajatrāḥ |
e̱vo ṣv a1̱̍sman mu̍ñcatā̱ vy aṁha̱ḥ pra tā̍ry agne prata̱raṁ na̱ āyu̍ḥ || RV_4,012.06

praty a̱gnir u̱ṣasā̱m agra̍m akhyad vibhātī̱nāṁ su̱manā̍ ratna̱dheya̍m |
yā̱tam a̍śvinā su̱kṛto̍ duro̱ṇam ut sūryo̱ jyoti̍ṣā de̱va e̍ti || RV_4,013.01

ū̱rdhvam bhā̱nuṁ sa̍vi̱tā de̱vo a̍śred dra̱psaṁ davi̍dhvad gavi̱ṣo na satvā̍ |
anu̍ vra̱taṁ varu̍ṇo yanti mi̱tro yat sūrya̍ṁ di̱vy ā̍ro̱haya̍nti || RV_4,013.02

yaṁ sī̱m akṛ̍ṇva̱n tama̍se vi̱pṛce̍ dhru̱vakṣe̍mā̱ ana̍vasyanto̱ artha̍m |
taṁ sūrya̍ṁ ha̱rita̍ḥ sa̱pta ya̱hvīḥ spaśa̱ṁ viśva̍sya̱ jaga̍to vahanti || RV_4,013.03

vahi̍ṣṭhebhir vi̱hara̍n yāsi̱ tantu̍m ava̱vyaya̱nn asi̍taṁ deva̱ vasma̍ |
davi̍dhvato ra̱śmaya̱ḥ sūrya̍sya̱ carme̱vāvā̍dhu̱s tamo̍ a̱psv a1̱̍ntaḥ || RV_4,013.04

anā̍yato̱ ani̍baddhaḥ ka̱thāyaṁ nya̍ṅṅ uttā̱no 'va̍ padyate̱ na |
kayā̍ yāti sva̱dhayā̱ ko da̍darśa di̱vaḥ ska̱mbhaḥ samṛ̍taḥ pāti̱ nāka̍m || RV_4,013.05

praty a̱gnir u̱ṣaso̍ jā̱tave̍dā̱ akhya̍d de̱vo roca̍mānā̱ maho̍bhiḥ |
ā nā̍satyorugā̱yā rathe̍ne̱maṁ ya̱jñam upa̍ no yāta̱m accha̍ || RV_4,014.01

ū̱rdhvaṁ ke̱tuṁ sa̍vi̱tā de̱vo a̍śre̱j jyoti̱r viśva̍smai̱ bhuva̍nāya kṛ̱ṇvan |
āprā̱ dyāvā̍pṛthi̱vī a̱ntari̍kṣa̱ṁ vi sūryo̍ ra̱śmibhi̱ś ceki̍tānaḥ || RV_4,014.02

ā̱vaha̍nty aru̱ṇīr jyoti̱ṣāgā̍n ma̱hī ci̱trā ra̱śmibhi̱ś ceki̍tānā |
pra̱bo̱dhaya̍ntī suvi̱tāya̍ de̱vy u1̱̍ṣā ī̍yate su̱yujā̱ rathe̍na || RV_4,014.03

ā vā̱ṁ vahi̍ṣṭhā i̱ha te va̍hantu̱ rathā̱ aśvā̍sa u̱ṣaso̱ vyu̍ṣṭau |
i̱me hi vā̍m madhu̱peyā̍ya̱ somā̍ a̱smin ya̱jñe vṛ̍ṣaṇā mādayethām || RV_4,014.04

anā̍yato̱ ani̍baddhaḥ ka̱thāyaṁ nya̍ṅṅ uttā̱no 'va̍ padyate̱ na |
kayā̍ yāti sva̱dhayā̱ ko da̍darśa di̱vaḥ ska̱mbhaḥ samṛ̍taḥ pāti̱ nāka̍m || RV_4,014.05

a̱gnir hotā̍ no adhva̱re vā̱jī san pari̍ ṇīyate |
de̱vo de̱veṣu̍ ya̱jñiya̍ḥ || RV_4,015.01

pari̍ trivi̱ṣṭy a̍dhva̱raṁ yāty a̱gnī ra̱thīr i̍va |
ā de̱veṣu̱ prayo̱ dadha̍t || RV_4,015.02

pari̱ vāja̍patiḥ ka̱vir a̱gnir ha̱vyāny a̍kramīt |
dadha̱d ratnā̍ni dā̱śuṣe̍ || RV_4,015.03

a̱yaṁ yaḥ sṛñja̍ye pu̱ro dai̍vavā̱te sa̍mi̱dhyate̍ |
dyu̱mām̐ a̍mitra̱dambha̍naḥ || RV_4,015.04

asya̍ ghā vī̱ra īva̍to̱ 'gner ī̍śīta̱ martya̍ḥ |
ti̱gmaja̍mbhasya mī̱ḻhuṣa̍ḥ || RV_4,015.05

tam arva̍nta̱ṁ na sā̍na̱sim a̍ru̱ṣaṁ na di̱vaḥ śiśu̍m |
ma̱rmṛ̱jyante̍ di̱ve-di̍ve || RV_4,015.06

bodha̱d yan mā̱ hari̍bhyāṁ kumā̱raḥ sā̍hade̱vyaḥ |
acchā̱ na hū̱ta ud a̍ram || RV_4,015.07

u̱ta tyā ya̍ja̱tā harī̍ kumā̱rāt sā̍hade̱vyāt |
praya̍tā sa̱dya ā da̍de || RV_4,015.08

e̱ṣa vā̍ṁ devāv aśvinā kumā̱raḥ sā̍hade̱vyaḥ |
dī̱rghāyu̍r astu̱ soma̍kaḥ || RV_4,015.09

taṁ yu̱vaṁ de̍vāv aśvinā kumā̱raṁ sā̍hade̱vyam |
dī̱rghāyu̍ṣaṁ kṛṇotana || RV_4,015.10

ā sa̱tyo yā̍tu ma̱ghavā̍m̐ ṛjī̱ṣī drava̍ntv asya̱ hara̍ya̱ upa̍ naḥ |
tasmā̱ id andha̍ḥ suṣumā su̱dakṣa̍m i̱hābhi̍pi̱tvaṁ ka̍rate gṛṇā̱naḥ || RV_4,016.01

ava̍ sya śū̱rādhva̍no̱ nānte̱ 'smin no̍ a̱dya sava̍ne ma̱ndadhyai̍ |
śaṁsā̍ty u̱ktham u̱śane̍va ve̱dhāś ci̍ki̱tuṣe̍ asu̱ryā̍ya̱ manma̍ || RV_4,016.02

ka̱vir na ni̱ṇyaṁ vi̱dathā̍ni̱ sādha̱n vṛṣā̱ yat seka̍ṁ vipipā̱no arcā̍t |
di̱va i̱tthā jī̍janat sa̱pta kā̱rūn ahnā̍ cic cakrur va̱yunā̍ gṛ̱ṇanta̍ḥ || RV_4,016.03

sva1̱̍r yad vedi̍ su̱dṛśī̍kam a̱rkair mahi̱ jyotī̍ rurucu̱r yad dha̱ vasto̍ḥ |
a̱ndhā tamā̍ṁsi̱ dudhi̍tā vi̱cakṣe̱ nṛbhya̍ś cakāra̱ nṛta̍mo a̱bhiṣṭau̍ || RV_4,016.04

va̱va̱kṣa indro̱ ami̍tam ṛjī̱ṣy u1̱̍bhe ā pa̍prau̱ roda̍sī mahi̱tvā |
ata̍ś cid asya mahi̱mā vi re̍cy a̱bhi yo viśvā̱ bhuva̍nā ba̱bhūva̍ || RV_4,016.05

viśvā̍ni śa̱kro naryā̍ṇi vi̱dvān a̱po ri̍reca̱ sakhi̍bhi̱r nikā̍maiḥ |
aśmā̍naṁ ci̱d ye bi̍bhi̱dur vaco̍bhir vra̱jaṁ goma̍ntam u̱śijo̱ vi va̍vruḥ || RV_4,016.06

a̱po vṛ̱traṁ va̍vri̱vāṁsa̱m parā̍ha̱n prāva̍t te̱ vajra̍m pṛthi̱vī sace̍tāḥ |
prārṇā̍ṁsi samu̱driyā̍ṇy aino̱ḥ pati̱r bhava̱ñ chava̍sā śūra dhṛṣṇo || RV_4,016.07

a̱po yad adri̍m puruhūta̱ darda̍r ā̱vir bhu̍vat sa̱ramā̍ pū̱rvyaṁ te̍ |
sa no̍ ne̱tā vāja̱m ā da̍rṣi̱ bhūri̍ṁ go̱trā ru̱jann aṅgi̍robhir gṛṇā̱naḥ || RV_4,016.08

acchā̍ ka̱viṁ nṛ̍maṇo gā a̱bhiṣṭau̱ sva̍rṣātā maghava̱n nādha̍mānam |
ū̱tibhi̱s tam i̍ṣaṇo dyu̱mnahū̍tau̱ ni mā̱yāvā̱n abra̍hmā̱ dasyu̍r arta || RV_4,016.09

ā da̍syu̱ghnā mana̍sā yā̱hy asta̱m bhuva̍t te̱ kutsa̍ḥ sa̱khye nikā̍maḥ |
sve yonau̱ ni ṣa̍data̱ṁ sarū̍pā̱ vi vā̍ṁ cikitsad ṛta̱cid dha̱ nārī̍ || RV_4,016.10

yāsi̱ kutse̍na sa̱ratha̍m ava̱syus to̱do vāta̍sya̱ haryo̱r īśā̍naḥ |
ṛ̱jrā vāja̱ṁ na gadhya̱ṁ yuyū̍ṣan ka̱vir yad aha̱n pāryā̍ya̱ bhūṣā̍t || RV_4,016.11

kutsā̍ya̱ śuṣṇa̍m a̱śuṣa̱ṁ ni ba̍rhīḥ prapi̱tve ahna̱ḥ kuya̍vaṁ sa̱hasrā̍ |
sa̱dyo dasyū̱n pra mṛ̍ṇa ku̱tsyena̱ pra sūra̍ś ca̱kraṁ vṛ̍hatād a̱bhīke̍ || RV_4,016.12

tvam pipru̱m mṛga̍yaṁ śūśu̱vāṁsa̍m ṛ̱jiśva̍ne vaidathi̱nāya̍ randhīḥ |
pa̱ñcā̱śat kṛ̱ṣṇā ni va̍paḥ sa̱hasrātka̱ṁ na puro̍ jari̱mā vi da̍rdaḥ || RV_4,016.13

sūra̍ upā̱ke ta̱nva1̱̍ṁ dadhā̍no̱ vi yat te̱ cety a̱mṛta̍sya̱ varpa̍ḥ |
mṛ̱go na ha̱stī tavi̍ṣīm uṣā̱ṇaḥ si̱ṁho na bhī̱ma āyu̍dhāni̱ bibhra̍t || RV_4,016.14

indra̱ṁ kāmā̍ vasū̱yanto̍ agma̱n sva̍rmīḻhe̱ na sava̍ne cakā̱nāḥ |
śra̱va̱syava̍ḥ śaśamā̱nāsa̍ u̱kthair oko̱ na ra̱ṇvā su̱dṛśī̍va pu̱ṣṭiḥ || RV_4,016.15

tam id va̱ indra̍ṁ su̱hava̍ṁ huvema̱ yas tā ca̱kāra̱ naryā̍ pu̱rūṇi̍ |
yo māva̍te jari̱tre gadhya̍ṁ cin ma̱kṣū vāja̱m bhara̍ti spā̱rharā̍dhāḥ || RV_4,016.16

ti̱gmā yad a̱ntar a̱śani̱ḥ patā̍ti̱ kasmi̍ñ cic chūra muhu̱ke janā̍nām |
gho̱rā yad a̍rya̱ samṛ̍ti̱r bhavā̱ty adha̍ smā nas ta̱nvo̍ bodhi go̱pāḥ || RV_4,016.17

bhuvo̍ 'vi̱tā vā̱made̍vasya dhī̱nām bhuva̱ḥ sakhā̍vṛ̱ko vāja̍sātau |
tvām anu̱ prama̍ti̱m ā ja̍ganmoru̱śaṁso̍ jari̱tre vi̱śvadha̍ syāḥ || RV_4,016.18

e̱bhir nṛbhi̍r indra tvā̱yubhi̍ṣ ṭvā ma̱ghava̍dbhir maghava̱n viśva̍ ā̱jau |
dyāvo̱ na dyu̱mnair a̱bhi santo̍ a̱ryaḥ kṣa̱po ma̍dema śa̱rada̍ś ca pū̱rvīḥ || RV_4,016.19

e̱ved indrā̍ya vṛṣa̱bhāya̱ vṛṣṇe̱ brahmā̍karma̱ bhṛga̍vo̱ na ratha̍m |
nū ci̱d yathā̍ naḥ sa̱khyā vi̱yoṣa̱d asa̍n na u̱gro̍ 'vi̱tā ta̍nū̱pāḥ || RV_4,016.20

nū ṣṭu̱ta i̍ndra̱ nū gṛ̍ṇā̱na iṣa̍ṁ jari̱tre na̱dyo̱3̱̍ na pī̍peḥ |
akā̍ri te harivo̱ brahma̱ navya̍ṁ dhi̱yā syā̍ma ra̱thya̍ḥ sadā̱sāḥ || RV_4,016.21

tvam ma̱hām̐ i̍ndra̱ tubhya̍ṁ ha̱ kṣā anu̍ kṣa̱tram ma̱ṁhanā̍ manyata̱ dyauḥ |
tvaṁ vṛ̱traṁ śava̍sā jagha̱nvān sṛ̱jaḥ sindhū̱m̐r ahi̍nā jagrasā̱nān || RV_4,017.01

tava̍ tvi̱ṣo jani̍man rejata̱ dyau reja̱d bhūmi̍r bhi̱yasā̱ svasya̍ ma̱nyoḥ |
ṛ̱ghā̱yanta̍ su̱bhva1̱̍ḥ parva̍tāsa̱ ārda̱n dhanvā̍ni sa̱raya̍nta̱ āpa̍ḥ || RV_4,017.02

bhi̱nad gi̱riṁ śava̍sā̱ vajra̍m i̱ṣṇann ā̍viṣkṛṇvā̱naḥ sa̍hasā̱na oja̍ḥ |
vadhī̍d vṛ̱traṁ vajre̍ṇa mandasā̱naḥ sara̱nn āpo̱ java̍sā ha̱tavṛ̍ṣṇīḥ || RV_4,017.03

su̱vīra̍s te jani̱tā ma̍nyata̱ dyaur indra̍sya ka̱rtā svapa̍stamo bhūt |
ya ī̍ṁ ja̱jāna̍ sva̱rya̍ṁ su̱vajra̱m ana̍pacyuta̱ṁ sada̍so̱ na bhūma̍ || RV_4,017.04

ya eka̍ ic cyā̱vaya̍ti̱ pra bhūmā̱ rājā̍ kṛṣṭī̱nām pu̍ruhū̱ta indra̍ḥ |
sa̱tyam e̍na̱m anu̱ viśve̍ madanti rā̱tiṁ de̱vasya̍ gṛṇa̱to ma̱ghona̍ḥ || RV_4,017.05

sa̱trā somā̍ abhavann asya̱ viśve̍ sa̱trā madā̍so bṛha̱to madi̍ṣṭhāḥ |
sa̱trābha̍vo̱ vasu̍pati̱r vasū̍nā̱ṁ datre̱ viśvā̍ adhithā indra kṛ̱ṣṭīḥ || RV_4,017.06

tvam adha̍ pratha̱maṁ jāya̍mā̱no 'me̱ viśvā̍ adhithā indra kṛ̱ṣṭīḥ |
tvam prati̍ pra̱vata̍ ā̱śayā̍na̱m ahi̱ṁ vajre̍ṇa maghava̱n vi vṛ̍ścaḥ || RV_4,017.07

sa̱trā̱haṇa̱ṁ dādhṛ̍ṣi̱ṁ tumra̱m indra̍m ma̱hām a̍pā̱raṁ vṛ̍ṣa̱bhaṁ su̱vajra̍m |
hantā̱ yo vṛ̱traṁ sani̍to̱ta vāja̱ṁ dātā̍ ma̱ghāni̍ ma̱ghavā̍ su̱rādhā̍ḥ || RV_4,017.08

a̱yaṁ vṛta̍ś cātayate samī̱cīr ya ā̱jiṣu̍ ma̱ghavā̍ śṛ̱ṇva eka̍ḥ |
a̱yaṁ vāja̍m bharati̱ yaṁ sa̱noty a̱sya pri̱yāsa̍ḥ sa̱khye syā̍ma || RV_4,017.09

a̱yaṁ śṛ̍ṇve̱ adha̱ jaya̍nn u̱ta ghnann a̱yam u̱ta pra kṛ̍ṇute yu̱dhā gāḥ |
ya̱dā sa̱tyaṁ kṛ̍ṇu̱te ma̱nyum indro̱ viśva̍ṁ dṛ̱ḻham bha̍yata̱ eja̍d asmāt || RV_4,017.10

sam indro̱ gā a̍jaya̱t saṁ hira̍ṇyā̱ sam a̍śvi̱yā ma̱ghavā̱ yo ha̍ pū̱rvīḥ |
e̱bhir nṛbhi̱r nṛta̍mo asya śā̱kai rā̱yo vi̍bha̱ktā sa̍mbha̱raś ca̱ vasva̍ḥ || RV_4,017.11

kiya̍t svi̱d indro̱ adhy e̍ti mā̱tuḥ kiya̍t pi̱tur ja̍ni̱tur yo ja̱jāna̍ |
yo a̍sya̱ śuṣma̍m muhu̱kair iya̍rti̱ vāto̱ na jū̱taḥ sta̱naya̍dbhir a̱bhraiḥ || RV_4,017.12

kṣi̱yanta̍ṁ tva̱m akṣi̍yantaṁ kṛṇo̱tīya̍rti re̱ṇum ma̱ghavā̍ sa̱moha̍m |
vi̱bha̱ñja̱nur a̱śani̍mām̐ iva̱ dyaur u̱ta sto̱tāra̍m ma̱ghavā̱ vasau̍ dhāt || RV_4,017.13

a̱yaṁ ca̱kram i̍ṣaṇa̱t sūrya̍sya̱ ny eta̍śaṁ rīramat sasṛmā̱ṇam |
ā kṛ̱ṣṇa ī̍ṁ juhurā̱ṇo ji̍gharti tva̱co bu̱dhne raja̍so a̱sya yonau̍ || RV_4,017.14

asi̍knyā̱ṁ yaja̍māno̱ na hotā̍ || RV_4,017.15

ga̱vyanta̱ indra̍ṁ sa̱khyāya̱ viprā̍ aśvā̱yanto̱ vṛṣa̍ṇaṁ vā̱jaya̍ntaḥ |
ja̱nī̱yanto̍ jani̱dām akṣi̍toti̱m ā cyā̍vayāmo 'va̱te na kośa̍m || RV_4,017.16

trā̱tā no̍ bodhi̱ dadṛ̍śāna ā̱pir a̍bhikhyā̱tā ma̍rḍi̱tā so̱myānā̍m |
sakhā̍ pi̱tā pi̱tṛta̍maḥ pitṝ̱ṇāṁ karte̍m u lo̱kam u̍śa̱te va̍yo̱dhāḥ || RV_4,017.17

sa̱khī̱ya̱tām a̍vi̱tā bo̍dhi̱ sakhā̍ gṛṇā̱na i̍ndra stuva̱te vayo̍ dhāḥ |
va̱yaṁ hy ā te̍ cakṛ̱mā sa̱bādha̍ ā̱bhiḥ śamī̍bhir ma̱haya̍nta indra || RV_4,017.18

stu̱ta indro̍ ma̱ghavā̱ yad dha̍ vṛ̱trā bhūrī̱ṇy eko̍ apra̱tīni̍ hanti |
a̱sya pri̱yo ja̍ri̱tā yasya̱ śarma̱n naki̍r de̱vā vā̱raya̍nte̱ na martā̍ḥ || RV_4,017.19

e̱vā na̱ indro̍ ma̱ghavā̍ vira̱pśī kara̍t sa̱tyā ca̍rṣaṇī̱dhṛd a̍na̱rvā |
tvaṁ rājā̍ ja̱nuṣā̍ṁ dhehy a̱sme adhi̱ śravo̱ māhi̍na̱ṁ yaj ja̍ri̱tre || RV_4,017.20

nū ṣṭu̱ta i̍ndra̱ nū gṛ̍ṇā̱na iṣa̍ṁ jari̱tre na̱dyo̱3̱̍ na pī̍peḥ |
akā̍ri te harivo̱ brahma̱ navya̍ṁ dhi̱yā syā̍ma ra̱thya̍ḥ sadā̱sāḥ || RV_4,017.21

a̱yam panthā̱ anu̍vittaḥ purā̱ṇo yato̍ de̱vā u̱dajā̍yanta̱ viśve̍ |
ata̍ś ci̱d ā ja̍niṣīṣṭa̱ pravṛ̍ddho̱ mā mā̱tara̍m amu̱yā patta̍ve kaḥ || RV_4,018.01

nāham ato̱ nir a̍yā du̱rgahai̱tat ti̍ra̱ścatā̍ pā̱rśvān nir ga̍māṇi |
ba̱hūni̍ me̱ akṛ̍tā̱ kartvā̍ni̱ yudhyai̍ tvena̱ saṁ tve̍na pṛcchai || RV_4,018.02

pa̱rā̱ya̱tīm mā̱tara̱m anv a̍caṣṭa̱ na nānu̍ gā̱ny anu̱ nū ga̍māni |
tvaṣṭu̍r gṛ̱he a̍piba̱t soma̱m indra̍ḥ śatadha̱nya̍ṁ ca̱mvo̍ḥ su̱tasya̍ || RV_4,018.03

kiṁ sa ṛdha̍k kṛṇava̱d yaṁ sa̱hasra̍m mā̱so ja̱bhāra̍ śa̱rada̍ś ca pū̱rvīḥ |
na̱hī nv a̍sya prati̱māna̱m asty a̱ntar jā̱teṣū̱ta ye jani̍tvāḥ || RV_4,018.04

a̱va̱dyam i̍va̱ manya̍mānā̱ guhā̍ka̱r indra̍m mā̱tā vī̱rye̍ṇā̱ nyṛ̍ṣṭam |
athod a̍sthāt sva̱yam atka̱ṁ vasā̍na̱ ā roda̍sī apṛṇā̱j jāya̍mānaḥ || RV_4,018.05

e̱tā a̍rṣanty alalā̱bhava̍ntīr ṛ̱tāva̍rīr iva sa̱ṁkrośa̍mānāḥ |
e̱tā vi pṛ̍ccha̱ kim i̱dam bha̍nanti̱ kam āpo̱ adri̍m pari̱dhiṁ ru̍janti || RV_4,018.06

kim u̍ ṣvid asmai ni̱vido̍ bhana̱ntendra̍syāva̱dyaṁ di̍dhiṣanta̱ āpa̍ḥ |
mamai̱tān pu̱tro ma̍ha̱tā va̱dhena̍ vṛ̱traṁ ja̍gha̱nvām̐ a̍sṛja̱d vi sindhū̍n || RV_4,018.07

mama̍c ca̱na tvā̍ yuva̱tiḥ pa̱rāsa̱ mama̍c ca̱na tvā̍ ku̱ṣavā̍ ja̱gāra̍ |
mama̍c ci̱d āpa̱ḥ śiśa̍ve mamṛḍyu̱r mama̍c ci̱d indra̱ḥ saha̱sod a̍tiṣṭhat || RV_4,018.08

mama̍c ca̱na te̍ maghava̱n vya̍ṁso nivivi̱dhvām̐ apa̱ hanū̍ ja̱ghāna̍ |
adhā̱ nivi̍ddha̱ utta̍ro babhū̱vāñ chiro̍ dā̱sasya̱ sam pi̍ṇag va̱dhena̍ || RV_4,018.09

gṛ̱ṣṭiḥ sa̍sūva̱ sthavi̍raṁ tavā̱gām a̍nādhṛ̱ṣyaṁ vṛ̍ṣa̱bhaṁ tumra̱m indra̍m |
arī̍ḻhaṁ va̱tsaṁ ca̱rathā̍ya mā̱tā sva̱yaṁ gā̱tuṁ ta̱nva̍ i̱cchamā̍nam || RV_4,018.10

u̱ta mā̱tā ma̍hi̱ṣam anv a̍venad a̱mī tvā̍ jahati putra de̱vāḥ |
athā̍bravīd vṛ̱tram indro̍ hani̱ṣyan sakhe̍ viṣṇo vita̱raṁ vi kra̍masva || RV_4,018.11

kas te̍ mā̱tara̍ṁ vi̱dhavā̍m acakrac cha̱yuṁ kas tvām a̍jighāṁsa̱c cara̍ntam |
kas te̍ de̱vo adhi̍ mārḍī̱ka ā̍sī̱d yat prākṣi̍ṇāḥ pi̱tara̍m pāda̱gṛhya̍ || RV_4,018.12

ava̍rtyā̱ śuna̍ ā̱ntrāṇi̍ pece̱ na de̱veṣu̍ vivide marḍi̱tāra̍m |
apa̍śyaṁ jā̱yām ama̍hīyamānā̱m adhā̍ me śye̱no madhv ā ja̍bhāra || RV_4,018.13

e̱vā tvām i̍ndra vajri̱nn atra̱ viśve̍ de̱vāsa̍ḥ su̱havā̍sa̱ ūmā̍ḥ |
ma̱hām u̱bhe roda̍sī vṛ̱ddham ṛ̱ṣvaṁ nir eka̱m id vṛ̍ṇate vṛtra̱hatye̍ || RV_4,019.01

avā̍sṛjanta̱ jivra̍yo̱ na de̱vā bhuva̍ḥ sa̱mrāḻ i̍ndra sa̱tyayo̍niḥ |
aha̱nn ahi̍m pari̱śayā̍na̱m arṇa̱ḥ pra va̍rta̱nīr a̍rado vi̱śvadhe̍nāḥ || RV_4,019.02

atṛ̍pṇuvanta̱ṁ viya̍tam abu̱dhyam abu̍dhyamānaṁ suṣupā̱ṇam i̍ndra |
sa̱pta prati̍ pra̱vata̍ ā̱śayā̍na̱m ahi̱ṁ vajre̍ṇa̱ vi ri̍ṇā apa̱rvan || RV_4,019.03

akṣo̍daya̱c chava̍sā̱ kṣāma̍ bu̱dhnaṁ vār ṇa vāta̱s tavi̍ṣībhi̱r indra̍ḥ |
dṛ̱ḻhāny au̍bhnād u̱śamā̍na̱ ojo 'vā̍bhinat ka̱kubha̱ḥ parva̍tānām || RV_4,019.04

a̱bhi pra da̍dru̱r jana̍yo̱ na garbha̱ṁ rathā̍ iva̱ pra ya̍yuḥ sā̱kam adra̍yaḥ |
ata̍rpayo vi̱sṛta̍ u̱bja ū̱rmīn tvaṁ vṛ̱tām̐ a̍riṇā indra̱ sindhū̍n || RV_4,019.05

tvam ma̱hīm a̱vani̍ṁ vi̱śvadhe̍nāṁ tu̱rvīta̍ye va̱yyā̍ya̱ kṣara̍ntīm |
ara̍mayo̱ nama̱saija̱d arṇa̍ḥ sutara̱ṇām̐ a̍kṛṇor indra̱ sindhū̍n || RV_4,019.06

prāgruvo̍ nabha̱nvo̱3̱̍ na vakvā̍ dhva̱srā a̍pinvad yuva̱tīr ṛ̍ta̱jñāḥ |
dhanvā̱ny ajrā̍m̐ apṛṇak tṛṣā̱ṇām̐ adho̱g indra̍ḥ sta̱ryo̱3̱̍ daṁsu̍patnīḥ || RV_4,019.07

pū̱rvīr u̱ṣasa̍ḥ śa̱rada̍ś ca gū̱rtā vṛ̱traṁ ja̍gha̱nvām̐ a̍sṛja̱d vi sindhū̍n |
pari̍ṣṭhitā atṛṇad badbadhā̱nāḥ sī̱rā indra̱ḥ sravi̍tave pṛthi̱vyā || RV_4,019.08

va̱mrībhi̍ḥ pu̱tram a̱gruvo̍ adā̱naṁ ni̱veśa̍nād dhariva̱ ā ja̍bhartha |
vy a1̱̍ndho a̍khya̱d ahi̍m ādadā̱no nir bhū̍d ukha̱cchit sam a̍ranta̱ parva̍ || RV_4,019.09

pra te̱ pūrvā̍ṇi̱ kara̍ṇāni viprāvi̱dvām̐ ā̍ha vi̱duṣe̱ karā̍ṁsi |
yathā̍-yathā̱ vṛṣṇyā̍ni̱ svagū̱rtāpā̍ṁsi rāja̱n naryāvi̍veṣīḥ || RV_4,019.10

nū ṣṭu̱ta i̍ndra̱ nū gṛ̍ṇā̱na iṣa̍ṁ jari̱tre na̱dyo̱3̱̍ na pī̍peḥ |
akā̍ri te harivo̱ brahma̱ navya̍ṁ dhi̱yā syā̍ma ra̱thya̍ḥ sadā̱sāḥ || RV_4,019.11

ā na̱ indro̍ dū̱rād ā na̍ ā̱sād a̍bhiṣṭi̱kṛd ava̍se yāsad u̱graḥ |
oji̍ṣṭhebhir nṛ̱pati̱r vajra̍bāhuḥ sa̱ṁge sa̱matsu̍ tu̱rvaṇi̍ḥ pṛta̱nyūn || RV_4,020.01

ā na̱ indro̱ hari̍bhir yā̱tv acchā̍rvācī̱no 'va̍se̱ rādha̍se ca |
tiṣṭhā̍ti va̱jrī ma̱ghavā̍ vira̱pśīmaṁ ya̱jñam anu̍ no̱ vāja̍sātau || RV_4,020.02

i̱maṁ ya̱jñaṁ tvam a̱smāka̍m indra pu̱ro dadha̍t saniṣyasi̱ kratu̍ṁ naḥ |
śva̱ghnīva̍ vajrin sa̱naye̱ dhanā̍nā̱ṁ tvayā̍ va̱yam a̱rya ā̱jiṁ ja̍yema || RV_4,020.03

u̱śann u̱ ṣu ṇa̍ḥ su̱manā̍ upā̱ke soma̍sya̱ nu suṣu̍tasya svadhāvaḥ |
pā i̍ndra̱ prati̍bhṛtasya̱ madhva̱ḥ sam andha̍sā mamadaḥ pṛ̱ṣṭhye̍na || RV_4,020.04

vi yo ra̍ra̱pśa ṛṣi̍bhi̱r nave̍bhir vṛ̱kṣo na pa̱kvaḥ sṛṇyo̱ na jetā̍ |
maryo̱ na yoṣā̍m a̱bhi manya̍mā̱no 'cchā̍ vivakmi puruhū̱tam indra̍m || RV_4,020.05

gi̱rir na yaḥ svata̍vām̐ ṛ̱ṣva indra̍ḥ sa̱nād e̱va saha̍se jā̱ta u̱graḥ |
āda̍rtā̱ vajra̱ṁ sthavi̍ra̱ṁ na bhī̱ma u̱dneva̱ kośa̱ṁ vasu̍nā̱ nyṛ̍ṣṭam || RV_4,020.06

na yasya̍ va̱rtā ja̱nuṣā̱ nv asti̱ na rādha̍sa āmarī̱tā ma̱ghasya̍ |
u̱dvā̱vṛ̱ṣā̱ṇas ta̍viṣīva ugrā̱smabhya̍ṁ daddhi puruhūta rā̱yaḥ || RV_4,020.07

īkṣe̍ rā̱yaḥ kṣaya̍sya carṣaṇī̱nām u̱ta vra̱jam a̍pava̱rtāsi̱ gonā̍m |
śi̱kṣā̱na̱raḥ sa̍mi̱theṣu̍ pra̱hāvā̱n vasvo̍ rā̱śim a̍bhine̱tāsi̱ bhūri̍m || RV_4,020.08

kayā̱ tac chṛ̍ṇve̱ śacyā̱ śaci̍ṣṭho̱ yayā̍ kṛ̱ṇoti̱ muhu̱ kā ci̍d ṛ̱ṣvaḥ |
pu̱ru dā̱śuṣe̱ vica̍yiṣṭho̱ aṁho 'thā̍ dadhāti̱ dravi̍ṇaṁ jari̱tre || RV_4,020.09

mā no̍ mardhī̱r ā bha̍rā da̱ddhi tan na̱ḥ pra dā̱śuṣe̱ dāta̍ve̱ bhūri̱ yat te̍ |
navye̍ de̱ṣṇe śa̱ste a̱smin ta̍ u̱kthe pra bra̍vāma va̱yam i̍ndra stu̱vanta̍ḥ || RV_4,020.10

nū ṣṭu̱ta i̍ndra̱ nū gṛ̍ṇā̱na iṣa̍ṁ jari̱tre na̱dyo̱3̱̍ na pī̍peḥ |
akā̍ri te harivo̱ brahma̱ navya̍ṁ dhi̱yā syā̍ma ra̱thya̍ḥ sadā̱sāḥ || RV_4,020.11

ā yā̱tv indro 'va̍sa̱ upa̍ na i̱ha stu̱taḥ sa̍dha̱mād a̍stu̱ śūra̍ḥ |
vā̱vṛ̱dhā̱nas tavi̍ṣī̱r yasya̍ pū̱rvīr dyaur na kṣa̱tram a̱bhibhū̍ti̱ puṣyā̍t || RV_4,021.01

tasyed i̱ha sta̍vatha̱ vṛṣṇyā̍ni tuvidyu̱mnasya̍ tuvi̱rādha̍so̱ nṝn |
yasya̱ kratu̍r vida̱thyo̱3̱̍ na sa̱mrāṭ sā̱hvān taru̍tro a̱bhy asti̍ kṛ̱ṣṭīḥ || RV_4,021.02

ā yā̱tv indro̍ di̱va ā pṛ̍thi̱vyā ma̱kṣū sa̍mu̱drād u̱ta vā̱ purī̍ṣāt |
sva̍rṇarā̱d ava̍se no ma̱rutvā̍n parā̱vato̍ vā̱ sada̍nād ṛ̱tasya̍ || RV_4,021.03

sthū̱rasya̍ rā̱yo bṛ̍ha̱to ya īśe̱ tam u̍ ṣṭavāma vi̱dathe̱ṣv indra̍m |
yo vā̱yunā̱ jaya̍ti̱ goma̍tīṣu̱ pra dhṛ̍ṣṇu̱yā naya̍ti̱ vasyo̱ accha̍ || RV_4,021.04

upa̱ yo namo̱ nama̍si stabhā̱yann iya̍rti̱ vāca̍ṁ ja̱naya̱n yaja̍dhyai |
ṛ̱ñja̱sā̱naḥ pu̍ru̱vāra̍ u̱kthair endra̍ṁ kṛṇvīta̱ sada̍neṣu̱ hotā̍ || RV_4,021.05

dhi̱ṣā yadi̍ dhiṣa̱ṇyanta̍ḥ sara̱ṇyān sada̍nto̱ adri̍m auśi̱jasya̱ gohe̍ |
ā du̱roṣā̍ḥ pā̱styasya̱ hotā̱ yo no̍ ma̱hān sa̱ṁvara̍ṇeṣu̱ vahni̍ḥ || RV_4,021.06

sa̱trā yad ī̍m bhārva̱rasya̱ vṛṣṇa̱ḥ siṣa̍kti̱ śuṣma̍ḥ stuva̱te bharā̍ya |
guhā̱ yad ī̍m auśi̱jasya̱ gohe̱ pra yad dhi̱ye prāya̍se̱ madā̍ya || RV_4,021.07

vi yad varā̍ṁsi̱ parva̍tasya vṛ̱ṇve payo̍bhir ji̱nve a̱pāṁ javā̍ṁsi |
vi̱dad gau̱rasya̍ gava̱yasya̱ gohe̱ yadī̱ vājā̍ya su̱dhyo̱3̱̍ vaha̍nti || RV_4,021.08

bha̱drā te̱ hastā̱ sukṛ̍to̱ta pā̱ṇī pra̍ya̱ntārā̍ stuva̱te rādha̍ indra |
kā te̱ niṣa̍tti̱ḥ kim u̱ no ma̍matsi̱ kiṁ nod-u̍d u harṣase̱ dāta̱vā u̍ || RV_4,021.09

e̱vā vasva̱ indra̍ḥ sa̱tyaḥ sa̱mrāḍ ḍhantā̍ vṛ̱traṁ vari̍vaḥ pū̱rave̍ kaḥ |
puru̍ṣṭuta̱ kratvā̍ naḥ śagdhi rā̱yo bha̍kṣī̱ya te 'va̍so̱ daivya̍sya || RV_4,021.10

nū ṣṭu̱ta i̍ndra̱ nū gṛ̍ṇā̱na iṣa̍ṁ jari̱tre na̱dyo̱3̱̍ na pī̍peḥ |
akā̍ri te harivo̱ brahma̱ navya̍ṁ dhi̱yā syā̍ma ra̱thya̍ḥ sadā̱sāḥ || RV_4,021.11

yan na̱ indro̍ juju̱ṣe yac ca̱ vaṣṭi̱ tan no̍ ma̱hān ka̍rati śu̱ṣmy ā ci̍t |
brahma̱ stoma̍m ma̱ghavā̱ soma̍m u̱kthā yo aśmā̍na̱ṁ śava̍sā̱ bibhra̱d eti̍ || RV_4,022.01

vṛṣā̱ vṛṣa̍ndhi̱ṁ catu̍raśri̱m asya̍nn u̱gro bā̱hubhyā̱ṁ nṛta̍ma̱ḥ śacī̍vān |
śri̱ye paru̍ṣṇīm u̱ṣamā̍ṇa̱ ūrṇā̱ṁ yasyā̱ḥ parvā̍ṇi sa̱khyāya̍ vi̱vye || RV_4,022.02

yo de̱vo de̱vata̍mo̱ jāya̍māno ma̱ho vāje̍bhir ma̱hadbhi̍ś ca̱ śuṣmai̍ḥ |
dadhā̍no̱ vajra̍m bā̱hvor u̱śanta̱ṁ dyām ame̍na rejaya̱t pra bhūma̍ || RV_4,022.03

viśvā̱ rodhā̍ṁsi pra̱vata̍ś ca pū̱rvīr dyaur ṛ̱ṣvāj jani̍man rejata̱ kṣāḥ |
ā mā̱tarā̱ bhara̍ti śu̱ṣmy ā gor nṛ̱vat pari̍jman nonuvanta̱ vātā̍ḥ || RV_4,022.04

tā tū ta̍ indra maha̱to ma̱hāni̱ viśve̱ṣv it sava̍neṣu pra̱vācyā̍ |
yac chū̍ra dhṛṣṇo dhṛṣa̱tā da̍dhṛ̱ṣvān ahi̱ṁ vajre̍ṇa̱ śava̱sāvi̍veṣīḥ || RV_4,022.05

tā tū te̍ sa̱tyā tu̍vinṛmṇa̱ viśvā̱ pra dhe̱nava̍ḥ sisrate̱ vṛṣṇa̱ ūdhna̍ḥ |
adhā̍ ha̱ tvad vṛ̍ṣamaṇo bhiyā̱nāḥ pra sindha̍vo̱ java̍sā cakramanta || RV_4,022.06

atrāha̍ te hariva̱s tā u̍ de̱vīr avo̍bhir indra stavanta̱ svasā̍raḥ |
yat sī̱m anu̱ pra mu̱co ba̍dbadhā̱nā dī̱rghām anu̱ prasi̍tiṁ syanda̱yadhyai̍ || RV_4,022.07

pi̱pī̱ḻe a̱ṁśur madyo̱ na sindhu̱r ā tvā̱ śamī̍ śaśamā̱nasya̍ śa̱ktiḥ |
a̱sma̱drya̍k chuśucā̱nasya̍ yamyā ā̱śur na ra̱śmiṁ tu̱vyoja̍sa̱ṁ goḥ || RV_4,022.08

a̱sme varṣi̍ṣṭhā kṛṇuhi̱ jyeṣṭhā̍ nṛ̱mṇāni̍ sa̱trā sa̍hure̱ sahā̍ṁsi |
a̱smabhya̍ṁ vṛ̱trā su̱hanā̍ni randhi ja̱hi vadha̍r va̱nuṣo̱ martya̍sya || RV_4,022.09

a̱smāka̱m it su śṛ̍ṇuhi̱ tvam i̍ndrā̱smabhya̍ṁ ci̱trām̐ upa̍ māhi̱ vājā̍n |
a̱smabhya̱ṁ viśvā̍ iṣaṇa̱ḥ pura̍ṁdhīr a̱smāka̱ṁ su ma̍ghavan bodhi go̱dāḥ || RV_4,022.10

nū ṣṭu̱ta i̍ndra̱ nū gṛ̍ṇā̱na iṣa̍ṁ jari̱tre na̱dyo̱3̱̍ na pī̍peḥ |
akā̍ri te harivo̱ brahma̱ navya̍ṁ dhi̱yā syā̍ma ra̱thya̍ḥ sadā̱sāḥ || RV_4,022.11

ka̱thā ma̱hām a̍vṛdha̱t kasya̱ hotu̍r ya̱jñaṁ ju̍ṣā̱ṇo a̱bhi soma̱m ūdha̍ḥ |
piba̍nn uśā̱no ju̱ṣamā̍ṇo̱ andho̍ vava̱kṣa ṛ̱ṣvaḥ śu̍ca̱te dhanā̍ya || RV_4,023.01

ko a̍sya vī̱raḥ sa̍dha̱māda̍m āpa̱ sam ā̍naṁśa suma̱tibhi̱ḥ ko a̍sya |
kad a̍sya ci̱traṁ ci̍kite̱ kad ū̱tī vṛ̱dhe bhu̍vac chaśamā̱nasya̱ yajyo̍ḥ || RV_4,023.02

ka̱thā śṛ̍ṇoti hū̱yamā̍na̱m indra̍ḥ ka̱thā śṛ̱ṇvann ava̍sām asya veda |
kā a̍sya pū̱rvīr upa̍mātayo ha ka̱thaina̍m āhu̱ḥ papu̍riṁ jari̱tre || RV_4,023.03

ka̱thā sa̱bādha̍ḥ śaśamā̱no a̍sya̱ naśa̍d a̱bhi dravi̍ṇa̱ṁ dīdhyā̍naḥ |
de̱vo bhu̍va̱n nave̍dā ma ṛ̱tānā̱ṁ namo̍ jagṛ̱bhvām̐ a̱bhi yaj jujo̍ṣat || RV_4,023.04

ka̱thā kad a̱syā u̱ṣaso̱ vyu̍ṣṭau de̱vo marta̍sya sa̱khyaṁ ju̍joṣa |
ka̱thā kad a̍sya sa̱khyaṁ sakhi̍bhyo̱ ye a̍smi̱n kāma̍ṁ su̱yuja̍ṁ tata̱sre || RV_4,023.05

kim ād ama̍traṁ sa̱khyaṁ sakhi̍bhyaḥ ka̱dā nu te̍ bhrā̱tram pra bra̍vāma |
śri̱ye su̱dṛśo̱ vapu̍r asya̱ sargā̱ḥ sva1̱̍r ṇa ci̱trata̍mam iṣa̱ ā goḥ || RV_4,023.06

druha̱ṁ jighā̍ṁsan dhva̱rasa̍m ani̱ndrāṁ teti̍kte ti̱gmā tu̱jase̱ anī̍kā |
ṛ̱ṇā ci̱d yatra̍ ṛṇa̱yā na̍ u̱gro dū̱re ajñā̍tā u̱ṣaso̍ babā̱dhe || RV_4,023.07

ṛ̱tasya̱ hi śu̱rudha̱ḥ santi̍ pū̱rvīr ṛ̱tasya̍ dhī̱tir vṛ̍ji̱nāni̍ hanti |
ṛ̱tasya̱ śloko̍ badhi̱rā ta̍tarda̱ karṇā̍ budhā̱naḥ śu̱camā̍na ā̱yoḥ || RV_4,023.08

ṛ̱tasya̍ dṛ̱ḻhā dha̱ruṇā̍ni santi pu̱rūṇi̍ ca̱ndrā vapu̍ṣe̱ vapū̍ṁṣi |
ṛ̱tena̍ dī̱rgham i̍ṣaṇanta̱ pṛkṣa̍ ṛ̱tena̱ gāva̍ ṛ̱tam ā vi̍veśuḥ || RV_4,023.09

ṛ̱taṁ ye̍mā̱na ṛ̱tam id va̍noty ṛ̱tasya̱ śuṣma̍s tura̱yā u̍ ga̱vyuḥ |
ṛ̱tāya̍ pṛ̱thvī ba̍hu̱le ga̍bhī̱re ṛ̱tāya̍ dhe̱nū pa̍ra̱me du̍hāte || RV_4,023.10

nū ṣṭu̱ta i̍ndra̱ nū gṛ̍ṇā̱na iṣa̍ṁ jari̱tre na̱dyo̱3̱̍ na pī̍peḥ |
akā̍ri te harivo̱ brahma̱ navya̍ṁ dhi̱yā syā̍ma ra̱thya̍ḥ sadā̱sāḥ || RV_4,023.11

kā su̍ṣṭu̱tiḥ śava̍saḥ sū̱num indra̍m arvācī̱naṁ rādha̍sa̱ ā va̍vartat |
da̱dir hi vī̱ro gṛ̍ṇa̱te vasū̍ni̱ sa gopa̍tir ni̱ṣṣidhā̍ṁ no janāsaḥ || RV_4,024.01

sa vṛ̍tra̱hatye̱ havya̱ḥ sa īḍya̱ḥ sa suṣṭu̍ta̱ indra̍ḥ sa̱tyarā̍dhāḥ |
sa yāma̱nn ā ma̱ghavā̱ martyā̍ya brahmaṇya̱te suṣva̍ye̱ vari̍vo dhāt || RV_4,024.02

tam in naro̱ vi hva̍yante samī̱ke ri̍ri̱kvāṁsa̍s ta̱nva̍ḥ kṛṇvata̱ trām |
mi̱tho yat tyā̱gam u̱bhayā̍so̱ agma̱n nara̍s to̱kasya̱ tana̍yasya sā̱tau || RV_4,024.03

kra̱tū̱yanti̍ kṣi̱tayo̱ yoga̍ ugrāśuṣā̱ṇāso̍ mi̱tho arṇa̍sātau |
saṁ yad viśo 'va̍vṛtranta yu̱dhmā ād in nema̍ indrayante a̱bhīke̍ || RV_4,024.04

ād id dha̱ nema̍ indri̱yaṁ ya̍janta̱ ād it pa̱ktiḥ pu̍ro̱ḻāśa̍ṁ riricyāt |
ād it somo̱ vi pa̍pṛcyā̱d asu̍ṣvī̱n ād ij ju̍joṣa vṛṣa̱bhaṁ yaja̍dhyai || RV_4,024.05

kṛ̱ṇoty a̍smai̱ vari̍vo̱ ya i̱tthendrā̍ya̱ soma̍m uśa̱te su̱noti̍ |
sa̱dhrī̱cīne̍na̱ mana̱sāvi̍vena̱n tam it sakhā̍yaṁ kṛṇute sa̱matsu̍ || RV_4,024.06

ya indrā̍ya su̱nava̱t soma̍m a̱dya pacā̍t pa̱ktīr u̱ta bhṛ̱jjāti̍ dhā̱nāḥ |
prati̍ manā̱yor u̱cathā̍ni̱ harya̱n tasmi̍n dadha̱d vṛṣa̍ṇa̱ṁ śuṣma̱m indra̍ḥ || RV_4,024.07

ya̱dā sa̍ma̱ryaṁ vy ace̱d ṛghā̍vā dī̱rghaṁ yad ā̱jim a̱bhy akhya̍d a̱ryaḥ |
aci̍krada̱d vṛṣa̍ṇa̱m patny acchā̍ duro̱ṇa ā niśi̍taṁ soma̱sudbhi̍ḥ || RV_4,024.08

bhūya̍sā va̱snam a̍cara̱t kanī̱yo 'vi̍krīto akāniṣa̱m puna̱r yan |
sa bhūya̍sā̱ kanī̍yo̱ nāri̍recīd dī̱nā dakṣā̱ vi du̍hanti̱ pra vā̱ṇam || RV_4,024.09

ka i̱maṁ da̱śabhi̱r mamendra̍ṁ krīṇāti dhe̱nubhi̍ḥ |
ya̱dā vṛ̱trāṇi̱ jaṅgha̍na̱d athai̍nam me̱ puna̍r dadat || RV_4,024.10

nū ṣṭu̱ta i̍ndra̱ nū gṛ̍ṇā̱na iṣa̍ṁ jari̱tre na̱dyo̱3̱̍ na pī̍peḥ |
akā̍ri te harivo̱ brahma̱ navya̍ṁ dhi̱yā syā̍ma ra̱thya̍ḥ sadā̱sāḥ || RV_4,024.11

ko a̱dya naryo̍ de̱vakā̍ma u̱śann indra̍sya sa̱khyaṁ ju̍joṣa |
ko vā̍ ma̱he 'va̍se̱ pāryā̍ya̱ sami̍ddhe a̱gnau su̱taso̍ma īṭṭe || RV_4,025.01

ko nā̍nāma̱ vaca̍sā so̱myāya̍ manā̱yur vā̍ bhavati̱ vasta̍ u̱srāḥ |
ka indra̍sya̱ yujya̱ṁ kaḥ sa̍khi̱tvaṁ ko bhrā̱traṁ va̍ṣṭi ka̱vaye̱ ka ū̱tī || RV_4,025.02

ko de̱vānā̱m avo̍ a̱dyā vṛ̍ṇīte̱ ka ā̍di̱tyām̐ adi̍ti̱ṁ jyoti̍r īṭṭe |
kasyā̱śvinā̱v indro̍ a̱gniḥ su̱tasyā̱ṁśoḥ pi̍banti̱ mana̱sāvi̍venam || RV_4,025.03

tasmā̍ a̱gnir bhāra̍ta̱ḥ śarma̍ yaṁsa̱j jyok pa̍śyā̱t sūrya̍m u̱ccara̍ntam |
ya indrā̍ya su̱navā̱mety āha̱ nare̱ naryā̍ya̱ nṛta̍māya nṛ̱ṇām || RV_4,025.04

na taṁ ji̍nanti ba̱havo̱ na da̱bhrā u̱rv a̍smā̱ adi̍ti̱ḥ śarma̍ yaṁsat |
pri̱yaḥ su̱kṛt pri̱ya indre̍ manā̱yuḥ pri̱yaḥ su̍prā̱vīḥ pri̱yo a̍sya so̱mī || RV_4,025.05

su̱prā̱vya̍ḥ prāśu̱ṣāḻ e̱ṣa vī̱raḥ suṣve̍ḥ pa̱ktiṁ kṛ̍ṇute̱ keva̱lendra̍ḥ |
nāsu̍ṣver ā̱pir na sakhā̱ na jā̱mir du̍ṣprā̱vyo̍ 'vaha̱nted avā̍caḥ || RV_4,025.06

na re̱vatā̍ pa̱ṇinā̍ sa̱khyam indro 'su̍nvatā suta̱pāḥ saṁ gṛ̍ṇīte |
āsya̱ veda̍ḥ khi̱dati̱ hanti̍ na̱gnaṁ vi suṣva̍ye pa̱ktaye̱ keva̍lo bhūt || RV_4,025.07

indra̱m pare 'va̍re madhya̱māsa̱ indra̱ṁ yānto 'va̍sitāsa̱ indra̍m |
indra̍ṁ kṣi̱yanta̍ u̱ta yudhya̍mānā̱ indra̱ṁ naro̍ vāja̱yanto̍ havante || RV_4,025.08

a̱ham manu̍r abhava̱ṁ sūrya̍ś cā̱haṁ ka̱kṣīvā̱m̐ ṛṣi̍r asmi̱ vipra̍ḥ |
a̱haṁ kutsa̍m ārjune̱yaṁ ny ṛ̍ñje̱ 'haṁ ka̱vir u̱śanā̱ paśya̍tā mā || RV_4,026.01

a̱ham bhūmi̍m adadā̱m āryā̍yā̱haṁ vṛ̱ṣṭiṁ dā̱śuṣe̱ martyā̍ya |
a̱ham a̱po a̍nayaṁ vāvaśā̱nā mama̍ de̱vāso̱ anu̱ keta̍m āyan || RV_4,026.02

a̱ham puro̍ mandasā̱no vy ai̍ra̱ṁ nava̍ sā̱kaṁ na̍va̱tīḥ śamba̍rasya |
śa̱ta̱ta̱maṁ ve̱śya̍ṁ sa̱rvatā̍tā̱ divo̍dāsam atithi̱gvaṁ yad āva̍m || RV_4,026.03

pra su ṣa vibhyo̍ maruto̱ vir a̍stu̱ pra śye̱naḥ śye̱nebhya̍ āśu̱patvā̍ |
a̱ca̱krayā̱ yat sva̱dhayā̍ supa̱rṇo ha̱vyam bhara̱n mana̍ve de̱vaju̍ṣṭam || RV_4,026.04

bhara̱d yadi̱ vir ato̱ vevi̍jānaḥ pa̱thoruṇā̱ mano̍javā asarji |
tūya̍ṁ yayau̱ madhu̍nā so̱myeno̱ta śravo̍ vivide śye̱no atra̍ || RV_4,026.05

ṛ̱jī̱pī śye̱no dada̍māno a̱ṁśum pa̍rā̱vata̍ḥ śaku̱no ma̱ndram mada̍m |
soma̍m bharad dādṛhā̱ṇo de̱vāvā̍n di̱vo a̱muṣmā̱d utta̍rād ā̱dāya̍ || RV_4,026.06

ā̱dāya̍ śye̱no a̍bhara̱t soma̍ṁ sa̱hasra̍ṁ sa̱vām̐ a̱yuta̍ṁ ca sā̱kam |
atrā̱ pura̍ṁdhir ajahā̱d arā̍tī̱r made̱ soma̍sya mū̱rā amū̍raḥ || RV_4,026.07

garbhe̱ nu sann anv e̍ṣām avedam a̱haṁ de̱vānā̱ṁ jani̍māni̱ viśvā̍ |
śa̱tam mā̱ pura̱ āya̍sīr arakṣa̱nn adha̍ śye̱no ja̱vasā̱ nir a̍dīyam || RV_4,027.01

na ghā̱ sa mām apa̱ joṣa̍ṁ jabhārā̱bhīm ā̍sa̱ tvakṣa̍sā vī̱rye̍ṇa |
ī̱rmā pura̍ṁdhir ajahā̱d arā̍tīr u̱ta vātā̍m̐ atara̱c chūśu̍vānaḥ || RV_4,027.02

ava̱ yac chye̱no asva̍nī̱d adha̱ dyor vi yad yadi̱ vāta̍ ū̱huḥ pura̍ṁdhim |
sṛ̱jad yad a̍smā̱ ava̍ ha kṣi̱paj jyāṁ kṛ̱śānu̱r astā̱ mana̍sā bhura̱ṇyan || RV_4,027.03

ṛ̱ji̱pya ī̱m indrā̍vato̱ na bhu̱jyuṁ śye̱no ja̍bhāra bṛha̱to adhi̱ ṣṇoḥ |
a̱ntaḥ pa̍tat pata̱try a̍sya pa̱rṇam adha̱ yāma̍ni̱ prasi̍tasya̱ tad veḥ || RV_4,027.04

adha̍ śve̱taṁ ka̱laśa̱ṁ gobhi̍r a̱ktam ā̍pipyā̱nam ma̱ghavā̍ śu̱kram andha̍ḥ |
a̱dhva̱ryubhi̱ḥ praya̍ta̱m madhvo̱ agra̱m indro̱ madā̍ya̱ prati̍ dha̱t piba̍dhyai̱ śūro̱ madā̍ya̱ prati̍ dha̱t piba̍dhyai || RV_4,027.05

tvā yu̱jā tava̱ tat so̍ma sa̱khya indro̍ a̱po mana̍ve sa̱sruta̍s kaḥ |
aha̱nn ahi̱m ari̍ṇāt sa̱pta sindhū̱n apā̍vṛṇo̱d api̍hiteva̱ khāni̍ || RV_4,028.01

tvā yu̱jā ni khi̍da̱t sūrya̱syendra̍ś ca̱kraṁ saha̍sā sa̱dya i̍ndo |
adhi̱ ṣṇunā̍ bṛha̱tā varta̍mānam ma̱ho dru̱ho apa̍ vi̱śvāyu̍ dhāyi || RV_4,028.02

aha̱nn indro̱ ada̍had a̱gnir i̍ndo pu̱rā dasyū̍n ma̱dhyaṁdi̍nād a̱bhīke̍ |
du̱rge du̍ro̱ṇe kratvā̱ na yā̱tām pu̱rū sa̱hasrā̱ śarvā̱ ni ba̍rhīt || RV_4,028.03

viśva̍smāt sīm adha̱mām̐ i̍ndra̱ dasyū̱n viśo̱ dāsī̍r akṛṇor apraśa̱stāḥ |
abā̍dhethā̱m amṛ̍ṇata̱ṁ ni śatrū̱n avi̍ndethā̱m apa̍citi̱ṁ vadha̍traiḥ || RV_4,028.04

e̱vā sa̱tyam ma̍ghavānā yu̱vaṁ tad indra̍ś ca somo̱rvam aśvya̱ṁ goḥ |
āda̍rdṛta̱m api̍hitā̱ny aśnā̍ riri̱cathu̱ḥ kṣāś ci̍t tatṛdā̱nā || RV_4,028.05

ā na̍ḥ stu̱ta upa̱ vāje̍bhir ū̱tī indra̍ yā̱hi hari̍bhir mandasā̱naḥ |
ti̱raś ci̍d a̱ryaḥ sava̍nā pu̱rūṇy ā̍ṅgū̱ṣebhi̍r gṛṇā̱naḥ sa̱tyarā̍dhāḥ || RV_4,029.01

ā hi ṣmā̱ yāti̱ narya̍ś ciki̱tvān hū̱yamā̍naḥ so̱tṛbhi̱r upa̍ ya̱jñam |
svaśvo̱ yo abhī̍ru̱r manya̍mānaḥ suṣvā̱ṇebhi̱r mada̍ti̱ saṁ ha̍ vī̱raiḥ || RV_4,029.02

śrā̱vayed a̍sya̱ karṇā̍ vāja̱yadhyai̱ juṣṭā̱m anu̱ pra diśa̍m manda̱yadhyai̍ |
u̱dvā̱vṛ̱ṣā̱ṇo rādha̍se̱ tuvi̍ṣmā̱n kara̍n na̱ indra̍ḥ sutī̱rthābha̍yaṁ ca || RV_4,029.03

acchā̱ yo gantā̱ nādha̍mānam ū̱tī i̱tthā vipra̱ṁ hava̍mānaṁ gṛ̱ṇanta̍m |
upa̱ tmani̱ dadhā̍no dhu̱ry ā̱3̱̍śūn sa̱hasrā̍ṇi śa̱tāni̱ vajra̍bāhuḥ || RV_4,029.04

tvotā̍so maghavann indra̱ viprā̍ va̱yaṁ te̍ syāma sū̱rayo̍ gṛ̱ṇanta̍ḥ |
bhe̱jā̱nāso̍ bṛ̱haddi̍vasya rā̱ya ā̍kā̱yya̍sya dā̱vane̍ puru̱kṣoḥ || RV_4,029.05

naki̍r indra̱ tvad utta̍ro̱ na jyāyā̍m̐ asti vṛtrahan |
naki̍r e̱vā yathā̱ tvam || RV_4,030.01

sa̱trā te̱ anu̍ kṛ̱ṣṭayo̱ viśvā̍ ca̱kreva̍ vāvṛtuḥ |
sa̱trā ma̱hām̐ a̍si śru̱taḥ || RV_4,030.02

viśve̍ ca̱ned a̱nā tvā̍ de̱vāsa̍ indra yuyudhuḥ |
yad ahā̱ nakta̱m āti̍raḥ || RV_4,030.03

yatro̱ta bā̍dhi̱tebhya̍ś ca̱kraṁ kutsā̍ya̱ yudhya̍te |
mu̱ṣā̱ya i̍ndra̱ sūrya̍m || RV_4,030.04

yatra̍ de̱vām̐ ṛ̍ghāya̱to viśvā̱m̐ ayu̍dhya̱ eka̱ it |
tvam i̍ndra va̱nūm̐r aha̍n || RV_4,030.05

yatro̱ta martyā̍ya̱ kam ari̍ṇā indra̱ sūrya̍m |
prāva̱ḥ śacī̍bhi̱r eta̍śam || RV_4,030.06

kim ād u̱tāsi̍ vṛtraha̱n magha̍van manyu̱matta̍maḥ |
atrāha̱ dānu̱m āti̍raḥ || RV_4,030.07

e̱tad ghed u̱ta vī̱rya1̱̍m indra̍ ca̱kartha̱ pauṁsya̍m |
striya̱ṁ yad du̍rhaṇā̱yuva̱ṁ vadhī̍r duhi̱tara̍ṁ di̱vaḥ || RV_4,030.08

di̱vaś ci̍d ghā duhi̱tara̍m ma̱hān ma̍hī̱yamā̍nām |
u̱ṣāsa̍m indra̱ sam pi̍ṇak || RV_4,030.09

apo̱ṣā ana̍saḥ sara̱t sampi̍ṣṭā̱d aha̍ bi̱bhyuṣī̍ |
ni yat sī̍ṁ śi̱śnatha̱d vṛṣā̍ || RV_4,030.10

e̱tad a̍syā̱ ana̍ḥ śaye̱ susa̍mpiṣṭa̱ṁ vipā̱śy ā |
sa̱sāra̍ sīm parā̱vata̍ḥ || RV_4,030.11

u̱ta sindhu̍ṁ vibā̱lya̍ṁ vitasthā̱nām adhi̱ kṣami̍ |
pari̍ ṣṭhā indra mā̱yayā̍ || RV_4,030.12

u̱ta śuṣṇa̍sya dhṛṣṇu̱yā pra mṛ̍kṣo a̱bhi veda̍nam |
puro̱ yad a̍sya sampi̱ṇak || RV_4,030.13

u̱ta dā̱saṁ kau̍lita̱ram bṛ̍ha̱taḥ parva̍tā̱d adhi̍ |
avā̍hann indra̱ śamba̍ram || RV_4,030.14

u̱ta dā̱sasya̍ va̱rcina̍ḥ sa̱hasrā̍ṇi śa̱tāva̍dhīḥ |
adhi̱ pañca̍ pra̱dhīm̐r i̍va || RV_4,030.15

u̱ta tyam pu̱tram a̱gruva̱ḥ parā̍vṛktaṁ śa̱takra̍tuḥ |
u̱ktheṣv indra̱ ābha̍jat || RV_4,030.16

u̱ta tyā tu̱rvaśā̱yadū̍ asnā̱tārā̱ śacī̱pati̍ḥ |
indro̍ vi̱dvām̐ a̍pārayat || RV_4,030.17

u̱ta tyā sa̱dya āryā̍ sa̱rayo̍r indra pā̱rata̍ḥ |
arṇā̍ci̱trara̍thāvadhīḥ || RV_4,030.18

anu̱ dvā ja̍hi̱tā na̍yo̱ 'ndhaṁ śro̱ṇaṁ ca̍ vṛtrahan |
na tat te̍ su̱mnam aṣṭa̍ve || RV_4,030.19

śa̱tam a̍śma̱nmayī̍nām pu̱rām indro̱ vy ā̍syat |
divo̍dāsāya dā̱śuṣe̍ || RV_4,030.20

asvā̍payad da̱bhīta̍ye sa̱hasrā̍ tri̱ṁśata̱ṁ hathai̍ḥ |
dā̱sānā̱m indro̍ mā̱yayā̍ || RV_4,030.21

sa ghed u̱tāsi̍ vṛtrahan samā̱na i̍ndra̱ gopa̍tiḥ |
yas tā viśvā̍ni cicyu̱ṣe || RV_4,030.22

u̱ta nū̱naṁ yad i̍ndri̱yaṁ ka̍ri̱ṣyā i̍ndra̱ pauṁsya̍m |
a̱dyā naki̱ṣ ṭad ā mi̍nat || RV_4,030.23

vā̱maṁ-vā̍maṁ ta ādure de̱vo da̍dātv arya̱mā |
vā̱mam pū̱ṣā vā̱mam bhago̍ vā̱maṁ de̱vaḥ karū̍ḻatī || RV_4,030.24

kayā̍ naś ci̱tra ā bhu̍vad ū̱tī sa̱dāvṛ̍dha̱ḥ sakhā̍ |
kayā̱ śaci̍ṣṭhayā vṛ̱tā || RV_4,031.01

kas tvā̍ sa̱tyo madā̍nā̱m maṁhi̍ṣṭho matsa̱d andha̍saḥ |
dṛ̱ḻhā ci̍d ā̱ruje̱ vasu̍ || RV_4,031.02

a̱bhī ṣu ṇa̱ḥ sakhī̍nām avi̱tā ja̍ritṝ̱ṇām |
śa̱tam bha̍vāsy ū̱tibhi̍ḥ || RV_4,031.03

a̱bhī na̱ ā va̍vṛtsva ca̱kraṁ na vṛ̱ttam arva̍taḥ |
ni̱yudbhi̍ś carṣaṇī̱nām || RV_4,031.04

pra̱vatā̱ hi kratū̍nā̱m ā hā̍ pa̱deva̱ gaccha̍si |
abha̍kṣi̱ sūrye̱ sacā̍ || RV_4,031.05

saṁ yat ta̍ indra ma̱nyava̱ḥ saṁ ca̱krāṇi̍ dadhanvi̱re |
adha̱ tve adha̱ sūrye̍ || RV_4,031.06

u̱ta smā̱ hi tvām ā̱hur in ma̱ghavā̍naṁ śacīpate |
dātā̍ra̱m avi̍dīdhayum || RV_4,031.07

u̱ta smā̍ sa̱dya it pari̍ śaśamā̱nāya̍ sunva̱te |
pu̱rū ci̍n maṁhase̱ vasu̍ || RV_4,031.08

na̱hi ṣmā̍ te śa̱taṁ ca̱na rādho̱ vara̍nta ā̱mura̍ḥ |
na cyau̱tnāni̍ kariṣya̱taḥ || RV_4,031.09

a̱smām̐ a̍vantu te śa̱tam a̱smān sa̱hasra̍m ū̱taya̍ḥ |
a̱smān viśvā̍ a̱bhiṣṭa̍yaḥ || RV_4,031.10

a̱smām̐ i̱hā vṛ̍ṇīṣva sa̱khyāya̍ sva̱staye̍ |
ma̱ho rā̱ye di̱vitma̍te || RV_4,031.11

a̱smām̐ a̍viḍḍhi vi̱śvahendra̍ rā̱yā parī̍ṇasā |
a̱smān viśvā̍bhir ū̱tibhi̍ḥ || RV_4,031.12

a̱smabhya̱ṁ tām̐ apā̍ vṛdhi vra̱jām̐ aste̍va̱ goma̍taḥ |
navā̍bhir indro̱tibhi̍ḥ || RV_4,031.13

a̱smāka̍ṁ dhṛṣṇu̱yā ratho̍ dyu̱mām̐ i̱ndrāna̍pacyutaḥ |
ga̱vyur a̍śva̱yur ī̍yate || RV_4,031.14

a̱smāka̍m utta̱maṁ kṛ̍dhi̱ śravo̍ de̱veṣu̍ sūrya |
varṣi̍ṣṭha̱ṁ dyām i̍vo̱pari̍ || RV_4,031.15

ā tū na̍ indra vṛtrahann a̱smāka̍m a̱rdham ā ga̍hi |
ma̱hān ma̱hībhi̍r ū̱tibhi̍ḥ || RV_4,032.01

bhṛmi̍ś cid ghāsi̱ tūtu̍ji̱r ā ci̍tra ci̱triṇī̱ṣv ā |
ci̱traṁ kṛ̍ṇoṣy ū̱taye̍ || RV_4,032.02

da̱bhrebhi̍ś ci̱c chaśī̍yāṁsa̱ṁ haṁsi̱ vrādha̍nta̱m oja̍sā |
sakhi̍bhi̱r ye tve sacā̍ || RV_4,032.03

va̱yam i̍ndra̱ tve sacā̍ va̱yaṁ tvā̱bhi no̍numaḥ |
a̱smām̐-a̍smā̱m̐ id ud a̍va || RV_4,032.04

sa na̍ś ci̱trābhi̍r adrivo 'nava̱dyābhi̍r ū̱tibhi̍ḥ |
anā̍dhṛṣṭābhi̱r ā ga̍hi || RV_4,032.05

bhū̱yāmo̱ ṣu tvāva̍ta̱ḥ sakhā̍ya indra̱ goma̍taḥ |
yujo̱ vājā̍ya̱ ghṛṣva̍ye || RV_4,032.06

tvaṁ hy eka̱ īśi̍ṣa̱ indra̱ vāja̍sya̱ goma̍taḥ |
sa no̍ yandhi ma̱hīm iṣa̍m || RV_4,032.07

na tvā̍ varante a̱nyathā̱ yad ditsa̍si stu̱to ma̱gham |
sto̱tṛbhya̍ indra girvaṇaḥ || RV_4,032.08

a̱bhi tvā̱ gota̍mā gi̱rānū̍ṣata̱ pra dā̱vane̍ |
indra̱ vājā̍ya̱ ghṛṣva̍ye || RV_4,032.09

pra te̍ vocāma vī̱ryā̱3̱̍ yā ma̍ndasā̱na āru̍jaḥ |
puro̱ dāsī̍r a̱bhītya̍ || RV_4,032.10

tā te̍ gṛṇanti ve̱dhaso̱ yāni̍ ca̱kartha̱ pauṁsyā̍ |
su̱teṣv i̍ndra girvaṇaḥ || RV_4,032.11

avī̍vṛdhanta̱ gota̍mā̱ indra̱ tve stoma̍vāhasaḥ |
aiṣu̍ dhā vī̱rava̱d yaśa̍ḥ || RV_4,032.12

yac ci̱d dhi śaśva̍tā̱m asīndra̱ sādhā̍raṇa̱s tvam |
taṁ tvā̍ va̱yaṁ ha̍vāmahe || RV_4,032.13

a̱rvā̱cī̱no va̍so bhavā̱sme su ma̱tsvāndha̍saḥ |
somā̍nām indra somapāḥ || RV_4,032.14

a̱smāka̍ṁ tvā matī̱nām ā stoma̍ indra yacchatu |
a̱rvāg ā va̍rtayā̱ harī̍ || RV_4,032.15

pu̱ro̱ḻāśa̍ṁ ca no̱ ghaso̍ jo̱ṣayā̍se̱ gira̍ś ca naḥ |
va̱dhū̱yur i̍va̱ yoṣa̍ṇām || RV_4,032.16

sa̱hasra̱ṁ vyatī̍nāṁ yu̱ktānā̱m indra̍m īmahe |
śa̱taṁ soma̍sya khā̱rya̍ḥ || RV_4,032.17

sa̱hasrā̍ te śa̱tā va̱yaṁ gavā̱m ā cyā̍vayāmasi |
a̱sma̱trā rādha̍ etu te || RV_4,032.18

daśa̍ te ka̱laśā̍nā̱ṁ hira̍ṇyānām adhīmahi |
bhū̱ri̱dā a̍si vṛtrahan || RV_4,032.19

bhūri̍dā̱ bhūri̍ dehi no̱ mā da̱bhram bhūry ā bha̍ra |
bhūri̱ ghed i̍ndra ditsasi || RV_4,032.20

bhū̱ri̱dā hy asi̍ śru̱taḥ pu̍ru̱trā śū̍ra vṛtrahan |
ā no̍ bhajasva̱ rādha̍si || RV_4,032.21

pra te̍ ba̱bhrū vi̍cakṣaṇa̱ śaṁsā̍mi goṣaṇo napāt |
mābhyā̱ṁ gā anu̍ śiśrathaḥ || RV_4,032.22

ka̱nī̱na̱keva̍ vidra̱dhe nave̍ drupa̱de a̍rbha̱ke |
ba̱bhrū yāme̍ṣu śobhete || RV_4,032.23

ara̍m ma u̱srayā̱mṇe 'ra̱m anu̍srayāmṇe |
ba̱bhrū yāme̍ṣv a̱sridhā̍ || RV_4,032.24

pra ṛ̱bhubhyo̍ dū̱tam i̍va̱ vāca̍m iṣya upa̱stire̱ śvaita̍rīṁ dhe̱num ī̍ḻe |
ye vāta̍jūtās ta̱raṇi̍bhi̱r evai̱ḥ pari̱ dyāṁ sa̱dyo a̱paso̍ babhū̱vuḥ || RV_4,033.01

ya̱dāra̱m akra̍nn ṛ̱bhava̍ḥ pi̱tṛbhyā̱m pari̍viṣṭī ve̱ṣaṇā̍ da̱ṁsanā̍bhiḥ |
ād id de̱vānā̱m upa̍ sa̱khyam ā̍ya̱n dhīrā̍saḥ pu̱ṣṭim a̍vahan ma̱nāyai̍ || RV_4,033.02

puna̱r ye ca̱kruḥ pi̱tarā̱ yuvā̍nā̱ sanā̱ yūpe̍va jara̱ṇā śayā̍nā |
te vājo̱ vibhvā̍m̐ ṛ̱bhur indra̍vanto̱ madhu̍psaraso no 'vantu ya̱jñam || RV_4,033.03

yat sa̱ṁvatsa̍m ṛ̱bhavo̱ gām ara̍kṣa̱n yat sa̱ṁvatsa̍m ṛ̱bhavo̱ mā api̍ṁśan |
yat sa̱ṁvatsa̱m abha̍ra̱n bhāso̍ asyā̱s tābhi̱ḥ śamī̍bhir amṛta̱tvam ā̍śuḥ || RV_4,033.04

jye̱ṣṭha ā̍ha cama̱sā dvā ka̱reti̱ kanī̍yā̱n trīn kṛ̍ṇavā̱mety ā̍ha |
ka̱ni̱ṣṭha ā̍ha ca̱tura̍s ka̱reti̱ tvaṣṭa̍ ṛbhava̱s tat pa̍naya̱d vaco̍ vaḥ || RV_4,033.05

sa̱tyam ū̍cu̱r nara̍ e̱vā hi ca̱krur anu̍ sva̱dhām ṛ̱bhavo̍ jagmur e̱tām |
vi̱bhrāja̍mānām̐ś cama̱sām̐ ahe̱vāve̍na̱t tvaṣṭā̍ ca̱turo̍ dadṛ̱śvān || RV_4,033.06

dvāda̍śa̱ dyūn yad ago̍hyasyāti̱thye raṇa̍nn ṛ̱bhava̍ḥ sa̱santa̍ḥ |
su̱kṣetrā̍kṛṇva̱nn ana̍yanta̱ sindhū̱n dhanvāti̍ṣṭha̱nn oṣa̍dhīr ni̱mnam āpa̍ḥ || RV_4,033.07

ratha̱ṁ ye ca̱kruḥ su̱vṛta̍ṁ nare̱ṣṭhāṁ ye dhe̱nuṁ vi̍śva̱juva̍ṁ vi̱śvarū̍pām |
ta ā ta̍kṣantv ṛ̱bhavo̍ ra̱yiṁ na̱ḥ svava̍sa̱ḥ svapa̍saḥ su̱hastā̍ḥ || RV_4,033.08

apo̱ hy e̍ṣā̱m aju̍ṣanta de̱vā a̱bhi kratvā̱ mana̍sā̱ dīdhyā̍nāḥ |
vājo̍ de̱vānā̍m abhavat su̱karmendra̍sya ṛbhu̱kṣā varu̍ṇasya̱ vibhvā̍ || RV_4,033.09

ye harī̍ me̱dhayo̱kthā mada̍nta̱ indrā̍ya ca̱kruḥ su̱yujā̱ ye aśvā̍ |
te rā̱yas poṣa̱ṁ dravi̍ṇāny a̱sme dha̱tta ṛ̍bhavaḥ kṣema̱yanto̱ na mi̱tram || RV_4,033.10

i̱dāhna̍ḥ pī̱tim u̱ta vo̱ mada̍ṁ dhu̱r na ṛ̱te śrā̱ntasya̍ sa̱khyāya̍ de̱vāḥ |
te nū̱nam a̱sme ṛ̍bhavo̱ vasū̍ni tṛ̱tīye̍ a̱smin sava̍ne dadhāta || RV_4,033.11

ṛ̱bhur vibhvā̱ vāja̱ indro̍ no̱ acche̱maṁ ya̱jñaṁ ra̍tna̱dheyopa̍ yāta |
i̱dā hi vo̍ dhi̱ṣaṇā̍ de̱vy ahnā̱m adhā̍t pī̱tiṁ sam madā̍ agmatā vaḥ || RV_4,034.01

vi̱dā̱nāso̱ janma̍no vājaratnā u̱ta ṛ̱tubhi̍r ṛbhavo mādayadhvam |
saṁ vo̱ madā̱ agma̍ta̱ sam pura̍ṁdhiḥ su̱vīrā̍m a̱sme ra̱yim era̍yadhvam || RV_4,034.02

a̱yaṁ vo̍ ya̱jña ṛ̍bhavo 'kāri̱ yam ā ma̍nu̱ṣvat pra̱divo̍ dadhi̱dhve |
pra vo 'cchā̍ jujuṣā̱ṇāso̍ asthu̱r abhū̍ta̱ viśve̍ agri̱yota vā̍jāḥ || RV_4,034.03

abhū̍d u vo vidha̱te ra̍tna̱dheya̍m i̱dā na̍ro dā̱śuṣe̱ martyā̍ya |
piba̍ta vājā ṛbhavo da̱de vo̱ mahi̍ tṛ̱tīya̱ṁ sava̍na̱m madā̍ya || RV_4,034.04

ā vā̍jā yā̱topa̍ na ṛbhukṣā ma̱ho na̍ro̱ dravi̍ṇaso gṛṇā̱nāḥ |
ā va̍ḥ pī̱tayo̍ 'bhipi̱tve ahnā̍m i̱mā asta̍ṁ nava̱sva̍ iva gman || RV_4,034.05

ā na̍pātaḥ śavaso yāta̱nope̱maṁ ya̱jñaṁ nama̍sā hū̱yamā̍nāḥ |
sa̱joṣa̍saḥ sūrayo̱ yasya̍ ca̱ stha madhva̍ḥ pāta ratna̱dhā indra̍vantaḥ || RV_4,034.06

sa̱joṣā̍ indra̱ varu̍ṇena̱ soma̍ṁ sa̱joṣā̍ḥ pāhi girvaṇo ma̱rudbhi̍ḥ |
a̱gre̱pābhi̍r ṛtu̱pābhi̍ḥ sa̱joṣā̱ gnāspatnī̍bhī ratna̱dhābhi̍ḥ sa̱joṣā̍ḥ || RV_4,034.07

sa̱joṣa̍sa ādi̱tyair mā̍dayadhvaṁ sa̱joṣa̍sa ṛbhava̱ḥ parva̍tebhiḥ |
sa̱joṣa̍so̱ daivye̍nā savi̱trā sa̱joṣa̍sa̱ḥ sindhu̍bhī ratna̱dhebhi̍ḥ || RV_4,034.08

ye a̱śvinā̱ ye pi̱tarā̱ ya ū̱tī dhe̱nuṁ ta̍ta̱kṣur ṛ̱bhavo̱ ye aśvā̍ |
ye aṁsa̍trā̱ ya ṛdha̱g roda̍sī̱ ye vibhvo̱ nara̍ḥ svapa̱tyāni̍ ca̱kruḥ || RV_4,034.09

ye goma̍nta̱ṁ vāja̍vantaṁ su̱vīra̍ṁ ra̱yiṁ dha̱ttha vasu̍mantam puru̱kṣum |
te a̍gre̱pā ṛ̍bhavo mandasā̱nā a̱sme dha̍tta̱ ye ca̍ rā̱tiṁ gṛ̱ṇanti̍ || RV_4,034.10

nāpā̍bhūta̱ na vo̍ 'tītṛṣā̱māni̍ḥśastā ṛbhavo ya̱jñe a̱smin |
sam indre̍ṇa̱ mada̍tha̱ sam ma̱rudbhi̱ḥ saṁ rāja̍bhī ratna̱dheyā̍ya devāḥ || RV_4,034.11

i̱hopa̍ yāta śavaso napāta̱ḥ saudha̍nvanā ṛbhavo̱ māpa̍ bhūta |
a̱smin hi va̱ḥ sava̍ne ratna̱dheya̱ṁ gama̱ntv indra̱m anu̍ vo̱ madā̍saḥ || RV_4,035.01

āga̍nn ṛbhū̱ṇām i̱ha ra̍tna̱dheya̱m abhū̱t soma̍sya̱ suṣu̍tasya pī̱tiḥ |
su̱kṛ̱tyayā̱ yat sva̍pa̱syayā̍ ca̱m̐ eka̍ṁ vica̱kra ca̍ma̱saṁ ca̍tu̱rdhā || RV_4,035.02

vy a̍kṛṇota cama̱saṁ ca̍tu̱rdhā sakhe̱ vi śi̱kṣety a̍bravīta |
athai̍ta vājā a̱mṛta̍sya̱ panthā̍ṁ ga̱ṇaṁ de̱vānā̍m ṛbhavaḥ suhastāḥ || RV_4,035.03

ki̱mmaya̍ḥ svic cama̱sa e̱ṣa ā̍sa̱ yaṁ kāvye̍na ca̱turo̍ vica̱kra |
athā̍ sunudhva̱ṁ sava̍na̱m madā̍ya pā̱ta ṛ̍bhavo̱ madhu̍naḥ so̱myasya̍ || RV_4,035.04

śacyā̍karta pi̱tarā̱ yuvā̍nā̱ śacyā̍karta cama̱saṁ de̍va̱pāna̍m |
śacyā̱ harī̱ dhanu̍tarāv ataṣṭendra̱vāhā̍v ṛbhavo vājaratnāḥ || RV_4,035.05

yo va̍ḥ su̱noty a̍bhipi̱tve ahnā̍ṁ tī̱vraṁ vā̍jāsa̱ḥ sava̍na̱m madā̍ya |
tasmai̍ ra̱yim ṛ̍bhava̱ḥ sarva̍vīra̱m ā ta̍kṣata vṛṣaṇo mandasā̱nāḥ || RV_4,035.06

prā̱taḥ su̱tam a̍pibo haryaśva̱ mādhya̍ṁdina̱ṁ sava̍na̱ṁ keva̍laṁ te |
sam ṛ̱bhubhi̍ḥ pibasva ratna̱dhebhi̱ḥ sakhī̱m̐r yām̐ i̍ndra cakṛ̱ṣe su̍kṛ̱tyā || RV_4,035.07

ye de̱vāso̱ abha̍vatā sukṛ̱tyā śye̱nā i̱ved adhi̍ di̱vi ni̍ṣe̱da |
te ratna̍ṁ dhāta śavaso napāta̱ḥ saudha̍nvanā̱ abha̍vatā̱mṛtā̍saḥ || RV_4,035.08

yat tṛ̱tīya̱ṁ sava̍naṁ ratna̱dheya̱m akṛ̍ṇudhvaṁ svapa̱syā su̍hastāḥ |
tad ṛ̍bhava̱ḥ pari̍ṣiktaṁ va e̱tat sam made̍bhir indri̱yebhi̍ḥ pibadhvam || RV_4,035.09

a̱na̱śvo jā̱to a̍nabhī̱śur u̱kthyo̱3̱̍ ratha̍s trica̱kraḥ pari̍ vartate̱ raja̍ḥ |
ma̱hat tad vo̍ de̱vya̍sya pra̱vāca̍na̱ṁ dyām ṛ̍bhavaḥ pṛthi̱vīṁ yac ca̱ puṣya̍tha || RV_4,036.01

ratha̱ṁ ye ca̱kruḥ su̱vṛta̍ṁ su̱ceta̱so 'vi̍hvaranta̱m mana̍sa̱s pari̱ dhyayā̍ |
tām̐ ū̱ nv a1̱̍sya sava̍nasya pī̱taya̱ ā vo̍ vājā ṛbhavo vedayāmasi || RV_4,036.02

tad vo̍ vājā ṛbhavaḥ supravāca̱naṁ de̱veṣu̍ vibhvo abhavan mahitva̱nam |
jivrī̱ yat santā̍ pi̱tarā̍ sanā̱jurā̱ puna̱r yuvā̍nā ca̱rathā̍ya̱ takṣa̍tha || RV_4,036.03

eka̱ṁ vi ca̍kra cama̱saṁ catu̍rvaya̱ṁ niś carma̍ṇo̱ gām a̍riṇīta dhī̱tibhi̍ḥ |
athā̍ de̱veṣv a̍mṛta̱tvam ā̍naśa śru̱ṣṭī vā̍jā ṛbhava̱s tad va̍ u̱kthya̍m || RV_4,036.04

ṛ̱bhu̱to ra̱yiḥ pra̍tha̱maśra̍vastamo̱ vāja̍śrutāso̱ yam ajī̍jana̱n nara̍ḥ |
vi̱bhva̱ta̱ṣṭo vi̱dathe̍ṣu pra̱vācyo̱ yaṁ de̍vā̱so 'va̍thā̱ sa vica̍rṣaṇiḥ || RV_4,036.05

sa vā̱jy arvā̱ sa ṛṣi̍r vaca̱syayā̱ sa śūro̱ astā̱ pṛta̍nāsu du̱ṣṭara̍ḥ |
sa rā̱yas poṣa̱ṁ sa su̱vīrya̍ṁ dadhe̱ yaṁ vājo̱ vibhvā̍m̐ ṛ̱bhavo̱ yam āvi̍ṣuḥ || RV_4,036.06

śreṣṭha̍ṁ va̱ḥ peśo̱ adhi̍ dhāyi darśa̱taṁ stomo̍ vājā ṛbhava̱s taṁ ju̍juṣṭana |
dhīrā̍so̱ hi ṣṭhā ka̱vayo̍ vipa̱ścita̱s tān va̍ e̱nā brahma̱ṇā ve̍dayāmasi || RV_4,036.07

yū̱yam a̱smabhya̍ṁ dhi̱ṣaṇā̍bhya̱s pari̍ vi̱dvāṁso̱ viśvā̱ naryā̍ṇi̱ bhoja̍nā |
dyu̱manta̱ṁ vāja̱ṁ vṛṣa̍śuṣmam utta̱mam ā no̍ ra̱yim ṛ̍bhavas takṣa̱tā vaya̍ḥ || RV_4,036.08

i̱ha pra̱jām i̱ha ra̱yiṁ rarā̍ṇā i̱ha śravo̍ vī̱rava̍t takṣatā naḥ |
yena̍ va̱yaṁ ci̱taye̱māty a̱nyān taṁ vāja̍ṁ ci̱tram ṛ̍bhavo dadā naḥ || RV_4,036.09

upa̍ no vājā adhva̱ram ṛ̍bhukṣā̱ devā̍ yā̱ta pa̱thibhi̍r deva̱yānai̍ḥ |
yathā̍ ya̱jñam manu̍ṣo vi̱kṣv ā̱3̱̍su da̍dhi̱dhve ra̍ṇvāḥ su̱dine̱ṣv ahnā̍m || RV_4,037.01

te vo̍ hṛ̱de mana̍se santu ya̱jñā juṣṭā̍so a̱dya ghṛ̱tani̍rṇijo guḥ |
pra va̍ḥ su̱tāso̍ harayanta pū̱rṇāḥ kratve̱ dakṣā̍ya harṣayanta pī̱tāḥ || RV_4,037.02

tryu̱dā̱yaṁ de̱vahi̍ta̱ṁ yathā̍ va̱ḥ stomo̍ vājā ṛbhukṣaṇo da̱de va̍ḥ |
ju̱hve ma̍nu̱ṣvad upa̍rāsu vi̱kṣu yu̱ṣme sacā̍ bṛ̱haddi̍veṣu̱ soma̍m || RV_4,037.03

pīvo̍aśvāḥ śu̱cadra̍thā̱ hi bhū̱tāya̍ḥśiprā vājinaḥ suni̱ṣkāḥ |
indra̍sya sūno śavaso napā̱to 'nu̍ vaś cety agri̱yam madā̍ya || RV_4,037.04

ṛ̱bhum ṛ̍bhukṣaṇo ra̱yiṁ vāje̍ vā̱jinta̍ma̱ṁ yuja̍m |
indra̍svantaṁ havāmahe sadā̱sāta̍mam a̱śvina̍m || RV_4,037.05

sed ṛ̍bhavo̱ yam ava̍tha yū̱yam indra̍ś ca̱ martya̍m |
sa dhī̱bhir a̍stu̱ sani̍tā me̱dhasā̍tā̱ so arva̍tā || RV_4,037.06

vi no̍ vājā ṛbhukṣaṇaḥ pa̱thaś ci̍tana̱ yaṣṭa̍ve |
a̱smabhya̍ṁ sūrayaḥ stu̱tā viśvā̱ āśā̍s tarī̱ṣaṇi̍ || RV_4,037.07

taṁ no̍ vājā ṛbhukṣaṇa̱ indra̱ nāsa̍tyā ra̱yim |
sam aśva̍ṁ carṣa̱ṇibhya̱ ā pu̱ru śa̍sta ma̱ghatta̍ye || RV_4,037.08

u̱to hi vā̍ṁ dā̱trā santi̱ pūrvā̱ yā pū̱rubhya̍s tra̱sada̍syur nito̱śe |
kṣe̱trā̱sāṁ da̍dathur urvarā̱sāṁ gha̱naṁ dasyu̍bhyo a̱bhibhū̍tim u̱gram || RV_4,038.01

u̱ta vā̱jina̍m puruni̱ṣṣidhvā̍naṁ dadhi̱krām u̍ dadathur vi̱śvakṛ̍ṣṭim |
ṛ̱ji̱pyaṁ śye̱nam pru̍ṣi̱tapsu̍m ā̱śuṁ ca̱rkṛtya̍m a̱ryo nṛ̱pati̱ṁ na śūra̍m || RV_4,038.02

yaṁ sī̱m anu̍ pra̱vate̍va̱ drava̍nta̱ṁ viśva̍ḥ pū̱rur mada̍ti̱ harṣa̍māṇaḥ |
pa̱ḍbhir gṛdhya̍ntam medha̱yuṁ na śūra̍ṁ ratha̱tura̱ṁ vāta̍m iva̱ dhraja̍ntam || RV_4,038.03

yaḥ smā̍rundhā̱no gadhyā̍ sa̱matsu̱ sanu̍tara̱ś cara̍ti̱ goṣu̱ gaccha̍n |
ā̱virṛ̍jīko vi̱dathā̍ ni̱cikya̍t ti̱ro a̍ra̱tim pary āpa̍ ā̱yoḥ || RV_4,038.04

u̱ta smai̍naṁ vastra̱mathi̱ṁ na tā̱yum anu̍ krośanti kṣi̱tayo̱ bhare̍ṣu |
nī̱cāya̍māna̱ṁ jasu̍ri̱ṁ na śye̱naṁ śrava̱ś cācchā̍ paśu̱mac ca̍ yū̱tham || RV_4,038.05

u̱ta smā̍su pratha̱maḥ sa̍ri̱ṣyan ni ve̍veti̱ śreṇi̍bhī̱ rathā̍nām |
sraja̍ṁ kṛṇvā̱no janyo̱ na śubhvā̍ re̱ṇuṁ reri̍hat ki̱raṇa̍ṁ dada̱śvān || RV_4,038.06

u̱ta sya vā̱jī sahu̍rir ṛ̱tāvā̱ śuśrū̍ṣamāṇas ta̱nvā̍ sama̱rye |
tura̍ṁ ya̱tīṣu̍ tu̱raya̍nn ṛji̱pyo 'dhi̍ bhru̱voḥ ki̍rate re̱ṇum ṛ̱ñjan || RV_4,038.07

u̱ta smā̍sya tanya̱tor i̍va̱ dyor ṛ̍ghāya̱to a̍bhi̱yujo̍ bhayante |
ya̱dā sa̱hasra̍m a̱bhi ṣī̱m ayo̍dhīd du̱rvartu̍ḥ smā bhavati bhī̱ma ṛ̱ñjan || RV_4,038.08

u̱ta smā̍sya panayanti̱ janā̍ jū̱tiṁ kṛ̍ṣṭi̱pro a̱bhibhū̍tim ā̱śoḥ |
u̱taina̍m āhuḥ sami̱the vi̱yanta̱ḥ parā̍ dadhi̱krā a̍sarat sa̱hasrai̍ḥ || RV_4,038.09

ā da̍dhi̱krāḥ śava̍sā̱ pañca̍ kṛ̱ṣṭīḥ sūrya̍ iva̱ jyoti̍ṣā̱pas ta̍tāna |
sa̱ha̱sra̱sāḥ śa̍ta̱sā vā̱jy arvā̍ pṛ̱ṇaktu̱ madhvā̱ sam i̱mā vacā̍ṁsi || RV_4,038.10

ā̱śuṁ da̍dhi̱krāṁ tam u̱ nu ṣṭa̍vāma di̱vas pṛ̍thi̱vyā u̱ta ca̍rkirāma |
u̱cchantī̱r mām u̱ṣasa̍ḥ sūdaya̱ntv ati̱ viśvā̍ni duri̱tāni̍ parṣan || RV_4,039.01

ma̱haś ca̍rka̱rmy arva̍taḥ kratu̱prā da̍dhi̱krāvṇa̍ḥ puru̱vāra̍sya̱ vṛṣṇa̍ḥ |
yam pū̱rubhyo̍ dīdi̱vāṁsa̱ṁ nāgniṁ da̱dathu̍r mitrāvaruṇā̱ tatu̍rim || RV_4,039.02

yo aśva̍sya dadhi̱krāvṇo̱ akā̍rī̱t sami̍ddhe a̱gnā u̱ṣaso̱ vyu̍ṣṭau |
anā̍gasa̱ṁ tam adi̍tiḥ kṛṇotu̱ sa mi̱treṇa̱ varu̍ṇenā sa̱joṣā̍ḥ || RV_4,039.03

da̱dhi̱krāvṇa̍ i̱ṣa ū̱rjo ma̱ho yad ama̍nmahi ma̱rutā̱ṁ nāma̍ bha̱dram |
sva̱staye̱ varu̍ṇam mi̱tram a̱gniṁ havā̍maha̱ indra̱ṁ vajra̍bāhum || RV_4,039.04

indra̍m i̱ved u̱bhaye̱ vi hva̍yanta u̱dīrā̍ṇā ya̱jñam u̍papra̱yanta̍ḥ |
da̱dhi̱krām u̱ sūda̍na̱m martyā̍ya da̱dathu̍r mitrāvaruṇā no̱ aśva̍m || RV_4,039.05

da̱dhi̱krāvṇo̍ akāriṣaṁ ji̱ṣṇor aśva̍sya vā̱jina̍ḥ |
su̱ra̱bhi no̱ mukhā̍ kara̱t pra ṇa̱ āyū̍ṁṣi tāriṣat || RV_4,039.06

da̱dhi̱krāvṇa̱ id u̱ nu ca̍rkirāma̱ viśvā̱ in mām u̱ṣasa̍ḥ sūdayantu |
a̱pām a̱gner u̱ṣasa̱ḥ sūrya̍sya̱ bṛha̱spate̍r āṅgira̱sasya̍ ji̱ṣṇoḥ || RV_4,040.01

satvā̍ bhari̱ṣo ga̍vi̱ṣo du̍vanya̱sac chra̍va̱syād i̱ṣa u̱ṣasa̍s turaṇya̱sat |
sa̱tyo dra̱vo dra̍va̱raḥ pa̍taṁga̱ro da̍dhi̱krāveṣa̱m ūrja̱ṁ sva̍r janat || RV_4,040.02

u̱ta smā̍sya̱ drava̍tas turaṇya̱taḥ pa̱rṇaṁ na ver anu̍ vāti praga̱rdhina̍ḥ |
śye̱nasye̍va̱ dhraja̍to aṅka̱sam pari̍ dadhi̱krāvṇa̍ḥ sa̱horjā tari̍trataḥ || RV_4,040.03

u̱ta sya vā̱jī kṣi̍pa̱ṇiṁ tu̍raṇyati grī̱vāyā̍m ba̱ddho a̍pika̱kṣa ā̱sani̍ |
kratu̍ṁ dadhi̱krā anu̍ sa̱ṁtavī̍tvat pa̱thām aṅkā̱ṁsy anv ā̱panī̍phaṇat || RV_4,040.04

ha̱ṁsaḥ śu̍ci̱ṣad vasu̍r antarikṣa̱sad dhotā̍ vedi̱ṣad ati̍thir duroṇa̱sat |
nṛ̱ṣad va̍ra̱sad ṛ̍ta̱sad vyo̍ma̱sad a̱bjā go̱jā ṛ̍ta̱jā a̍dri̱jā ṛ̱tam || RV_4,040.05

indrā̱ ko vā̍ṁ varuṇā su̱mnam ā̍pa̱ stomo̍ ha̱viṣmā̍m̐ a̱mṛto̱ na hotā̍ |
yo vā̍ṁ hṛ̱di kratu̍mām̐ a̱smad u̱ktaḥ pa̱sparśa̍d indrāvaruṇā̱ nama̍svān || RV_4,041.01

indrā̍ ha̱ yo varu̍ṇā ca̱kra ā̱pī de̱vau marta̍ḥ sa̱khyāya̱ praya̍svān |
sa ha̍nti vṛ̱trā sa̍mi̱theṣu̱ śatrū̱n avo̍bhir vā ma̱hadbhi̱ḥ sa pra śṛ̍ṇve || RV_4,041.02

indrā̍ ha̱ ratna̱ṁ varu̍ṇā̱ dheṣṭhe̱tthā nṛbhya̍ḥ śaśamā̱nebhya̱s tā |
yadī̱ sakhā̍yā sa̱khyāya̱ somai̍ḥ su̱tebhi̍ḥ supra̱yasā̍ mā̱dayai̍te || RV_4,041.03

indrā̍ yu̱vaṁ va̍ruṇā di̱dyum a̍smi̱nn oji̍ṣṭham ugrā̱ ni va̍dhiṣṭa̱ṁ vajra̍m |
yo no̍ du̱revo̍ vṛ̱kati̍r da̱bhīti̱s tasmi̍n mimāthām a̱bhibhū̱ty oja̍ḥ || RV_4,041.04

indrā̍ yu̱vaṁ va̍ruṇā bhū̱tam a̱syā dhi̱yaḥ pre̱tārā̍ vṛṣa̱bheva̍ dhe̱noḥ |
sā no̍ duhīya̱d yava̍seva ga̱tvī sa̱hasra̍dhārā̱ paya̍sā ma̱hī gauḥ || RV_4,041.05

to̱ke hi̱te tana̍ya u̱rvarā̍su̱ sūro̱ dṛśī̍ke̱ vṛṣa̍ṇaś ca̱ pauṁsye̍ |
indrā̍ no̱ atra̱ varu̍ṇā syātā̱m avo̍bhir da̱smā pari̍takmyāyām || RV_4,041.06

yu̱vām id dhy ava̍se pū̱rvyāya̱ pari̱ prabhū̍tī ga̱viṣa̍ḥ svāpī |
vṛ̱ṇī̱mahe̍ sa̱khyāya̍ pri̱yāya̱ śūrā̱ maṁhi̍ṣṭhā pi̱tare̍va śa̱mbhū || RV_4,041.07

tā vā̱ṁ dhiyo 'va̍se vāja̱yantī̍r ā̱jiṁ na ja̍gmur yuva̱yūḥ su̍dānū |
śri̱ye na gāva̱ upa̱ soma̍m asthu̱r indra̱ṁ giro̱ varu̍ṇam me manī̱ṣāḥ || RV_4,041.08

i̱mā indra̱ṁ varu̍ṇam me manī̱ṣā agma̱nn upa̱ dravi̍ṇam i̱cchamā̍nāḥ |
upe̍m asthur jo̱ṣṭāra̍ iva̱ vasvo̍ ra̱ghvīr i̍va̱ śrava̍so̱ bhikṣa̍māṇāḥ || RV_4,041.09

aśvya̍sya̱ tmanā̱ rathya̍sya pu̱ṣṭer nitya̍sya rā̱yaḥ pata̍yaḥ syāma |
tā ca̍krā̱ṇā ū̱tibhi̱r navya̍sībhir asma̱trā rāyo̍ ni̱yuta̍ḥ sacantām || RV_4,041.10

ā no̍ bṛhantā bṛha̱tībhi̍r ū̱tī indra̍ yā̱taṁ va̍ruṇa̱ vāja̍sātau |
yad di̱dyava̱ḥ pṛta̍nāsu pra̱krīḻā̱n tasya̍ vāṁ syāma sani̱tāra̍ ā̱jeḥ || RV_4,041.11

mama̍ dvi̱tā rā̱ṣṭraṁ kṣa̱triya̍sya vi̱śvāyo̱r viśve̍ a̱mṛtā̱ yathā̍ naḥ |
kratu̍ṁ sacante̱ varu̍ṇasya de̱vā rājā̍mi kṛ̱ṣṭer u̍pa̱masya̍ va̱vreḥ || RV_4,042.01

a̱haṁ rājā̱ varu̍ṇo̱ mahya̱ṁ tāny a̍su̱ryā̍ṇi pratha̱mā dhā̍rayanta |
kratu̍ṁ sacante̱ varu̍ṇasya de̱vā rājā̍mi kṛ̱ṣṭer u̍pa̱masya̍ va̱vreḥ || RV_4,042.02

a̱ham indro̱ varu̍ṇa̱s te ma̍hi̱tvorvī ga̍bhī̱re raja̍sī su̱meke̍ |
tvaṣṭe̍va̱ viśvā̱ bhuva̍nāni vi̱dvān sam ai̍raya̱ṁ roda̍sī dhā̱raya̍ṁ ca || RV_4,042.03

a̱ham a̱po a̍pinvam u̱kṣamā̍ṇā dhā̱raya̱ṁ diva̱ṁ sada̍na ṛ̱tasya̍ |
ṛ̱tena̍ pu̱tro adi̍ter ṛ̱tāvo̱ta tri̱dhātu̍ prathaya̱d vi bhūma̍ || RV_4,042.04

māṁ nara̱ḥ svaśvā̍ vā̱jaya̍nto̱ māṁ vṛ̱tāḥ sa̱mara̍ṇe havante |
kṛ̱ṇomy ā̱jim ma̱ghavā̱ham indra̱ iya̍rmi re̱ṇum a̱bhibhū̍tyojāḥ || RV_4,042.05

a̱haṁ tā viśvā̍ cakara̱ṁ naki̍r mā̱ daivya̱ṁ saho̍ varate̱ apra̍tītam |
yan mā̱ somā̍so ma̱mada̱n yad u̱kthobhe bha̍yete̱ raja̍sī apā̱re || RV_4,042.06

vi̱duṣ ṭe̱ viśvā̱ bhuva̍nāni̱ tasya̱ tā pra bra̍vīṣi̱ varu̍ṇāya vedhaḥ |
tvaṁ vṛ̱trāṇi̍ śṛṇviṣe jagha̱nvān tvaṁ vṛ̱tām̐ a̍riṇā indra̱ sindhū̍n || RV_4,042.07

a̱smāka̱m atra̍ pi̱tara̱s ta ā̍san sa̱pta ṛṣa̍yo daurga̱he ba̱dhyamā̍ne |
ta āya̍janta tra̱sada̍syum asyā̱ indra̱ṁ na vṛ̍tra̱tura̍m ardhade̱vam || RV_4,042.08

pu̱ru̱kutsā̍nī̱ hi vā̱m adā̍śad dha̱vyebhi̍r indrāvaruṇā̱ namo̍bhiḥ |
athā̱ rājā̍naṁ tra̱sada̍syum asyā vṛtra̱haṇa̍ṁ dadathur ardhade̱vam || RV_4,042.09

rā̱yā va̱yaṁ sa̍sa̱vāṁso̍ madema ha̱vyena̍ de̱vā yava̍sena̱ gāva̍ḥ |
tāṁ dhe̱num i̍ndrāvaruṇā yu̱vaṁ no̍ vi̱śvāhā̍ dhatta̱m ana̍pasphurantīm || RV_4,042.10

ka u̍ śravat kata̱mo ya̱jñiyā̍nāṁ va̱ndāru̍ de̱vaḥ ka̍ta̱mo ju̍ṣāte |
kasye̱māṁ de̱vīm a̱mṛte̍ṣu̱ preṣṭhā̍ṁ hṛ̱di śre̍ṣāma suṣṭu̱tiṁ su̍ha̱vyām || RV_4,043.01

ko mṛ̍ḻāti kata̱ma āga̍miṣṭho de̱vānā̍m u kata̱maḥ śambha̍viṣṭhaḥ |
ratha̱ṁ kam ā̍hur dra̱vada̍śvam ā̱śuṁ yaṁ sūrya̍sya duhi̱tāvṛ̍ṇīta || RV_4,043.02

ma̱kṣū hi ṣmā̱ gaccha̍tha̱ īva̍to̱ dyūn indro̱ na śa̱ktim pari̍takmyāyām |
di̱va ājā̍tā di̱vyā su̍pa̱rṇā kayā̱ śacī̍nām bhavatha̱ḥ śaci̍ṣṭhā || RV_4,043.03

kā vā̍m bhū̱d upa̍māti̱ḥ kayā̍ na̱ āśvi̍nā gamatho hū̱yamā̍nā |
ko vā̍m ma̱haś ci̱t tyaja̍so a̱bhīka̍ uru̱ṣyata̍m mādhvī dasrā na ū̱tī || RV_4,043.04

u̱ru vā̱ṁ ratha̱ḥ pari̍ nakṣati̱ dyām ā yat sa̍mu̱drād a̱bhi varta̍te vām |
madhvā̍ mādhvī̱ madhu̍ vām pruṣāya̱n yat sī̍ṁ vā̱m pṛkṣo̍ bhu̱raja̍nta pa̱kvāḥ || RV_4,043.05

sindhu̍r ha vāṁ ra̱sayā̍ siñca̱d aśvā̍n ghṛ̱ṇā vayo̍ 'ru̱ṣāsa̱ḥ pari̍ gman |
tad ū̱ ṣu vā̍m aji̱raṁ ce̍ti̱ yāna̱ṁ yena̱ patī̱ bhava̍thaḥ sū̱ryāyā̍ḥ || RV_4,043.06

i̱heha̱ yad vā̍ṁ sama̱nā pa̍pṛ̱kṣe seyam a̱sme su̍ma̱tir vā̍jaratnā |
u̱ru̱ṣyata̍ṁ jari̱tāra̍ṁ yu̱vaṁ ha̍ śri̱taḥ kāmo̍ nāsatyā yuva̱drik || RV_4,043.07

taṁ vā̱ṁ ratha̍ṁ va̱yam a̱dyā hu̍vema pṛthu̱jraya̍m aśvinā̱ saṁga̍ti̱ṁ goḥ |
yaḥ sū̱ryāṁ vaha̍ti vandhurā̱yur girvā̍hasam puru̱tama̍ṁ vasū̱yum || RV_4,044.01

yu̱vaṁ śriya̍m aśvinā de̱vatā̱ tāṁ divo̍ napātā vanatha̱ḥ śacī̍bhiḥ |
yu̱vor vapu̍r a̱bhi pṛkṣa̍ḥ sacante̱ vaha̍nti̱ yat ka̍ku̱hāso̱ rathe̍ vām || RV_4,044.02

ko vā̍m a̱dyā ka̍rate rā̱taha̍vya ū̱taye̍ vā suta̱peyā̍ya vā̱rkaiḥ |
ṛ̱tasya̍ vā va̱nuṣe̍ pū̱rvyāya̱ namo̍ yemā̱no a̍śvi̱nā va̍vartat || RV_4,044.03

hi̱ra̱ṇyaye̍na purubhū̱ rathe̍ne̱maṁ ya̱jñaṁ nā̍sa̱tyopa̍ yātam |
pibā̍tha̱ in madhu̍naḥ so̱myasya̱ dadha̍tho̱ ratna̍ṁ vidha̱te janā̍ya || RV_4,044.04

ā no̍ yātaṁ di̱vo acchā̍ pṛthi̱vyā hi̍ra̱ṇyaye̍na su̱vṛtā̱ rathe̍na |
mā vā̍m a̱nye ni ya̍man deva̱yanta̱ḥ saṁ yad da̱de nābhi̍ḥ pū̱rvyā vā̍m || RV_4,044.05

nū no̍ ra̱yim pu̍ru̱vīra̍m bṛ̱hanta̱ṁ dasrā̱ mimā̍thām u̱bhaye̍ṣv a̱sme |
naro̱ yad vā̍m aśvinā̱ stoma̱m āva̍n sa̱dhastu̍tim ājamī̱ḻhāso̍ agman || RV_4,044.06

i̱heha̱ yad vā̍ṁ sama̱nā pa̍pṛ̱kṣe seyam a̱sme su̍ma̱tir vā̍jaratnā |
u̱ru̱ṣyata̍ṁ jari̱tāra̍ṁ yu̱vaṁ ha̍ śri̱taḥ kāmo̍ nāsatyā yuva̱drik || RV_4,044.07

e̱ṣa sya bhā̱nur ud i̍yarti yu̱jyate̱ ratha̱ḥ pari̍jmā di̱vo a̱sya sāna̍vi |
pṛ̱kṣāso̍ asmin mithu̱nā adhi̱ trayo̱ dṛti̍s tu̱rīyo̱ madhu̍no̱ vi ra̍pśate || RV_4,045.01

ud vā̍m pṛ̱kṣāso̱ madhu̍manta īrate̱ rathā̱ aśvā̍sa u̱ṣaso̱ vyu̍ṣṭiṣu |
a̱po̱rṇu̱vanta̱s tama̱ ā parī̍vṛta̱ṁ sva1̱̍r ṇa śu̱kraṁ ta̱nvanta̱ ā raja̍ḥ || RV_4,045.02

madhva̍ḥ pibatam madhu̱pebhi̍r ā̱sabhi̍r u̱ta pri̱yam madhu̍ne yuñjāthā̱ṁ ratha̍m |
ā va̍rta̱nim madhu̍nā jinvathas pa̱tho dṛti̍ṁ vahethe̱ madhu̍mantam aśvinā || RV_4,045.03

ha̱ṁsāso̱ ye vā̱m madhu̍manto a̱sridho̱ hira̍ṇyaparṇā u̱huva̍ uṣa̱rbudha̍ḥ |
u̱da̱pruto̍ ma̱ndino̍ mandini̱spṛśo̱ madhvo̱ na makṣa̱ḥ sava̍nāni gacchathaḥ || RV_4,045.04

sva̱dhva̱rāso̱ madhu̍manto a̱gnaya̍ u̱srā ja̍rante̱ prati̱ vasto̍r a̱śvinā̍ |
yan ni̱ktaha̍stas ta̱raṇi̍r vicakṣa̱ṇaḥ soma̍ṁ su̱ṣāva̱ madhu̍manta̱m adri̍bhiḥ || RV_4,045.05

ā̱ke̱ni̱pāso̱ aha̍bhi̱r davi̍dhvata̱ḥ sva1̱̍r ṇa śu̱kraṁ ta̱nvanta̱ ā raja̍ḥ |
sūra̍ś ci̱d aśvā̍n yuyujā̱na ī̍yate̱ viśvā̱m̐ anu̍ sva̱dhayā̍ cetathas pa̱thaḥ || RV_4,045.06

pra vā̍m avocam aśvinā dhiya̱ṁdhā ratha̱ḥ svaśvo̍ a̱jaro̱ yo asti̍ |
yena̍ sa̱dyaḥ pari̱ rajā̍ṁsi yā̱tho ha̱viṣma̍ntaṁ ta̱raṇi̍m bho̱jam accha̍ || RV_4,045.07

agra̍m pibā̱ madhū̍nāṁ su̱taṁ vā̍yo̱ divi̍ṣṭiṣu |
tvaṁ hi pū̍rva̱pā asi̍ || RV_4,046.01

śa̱tenā̍ no a̱bhiṣṭi̍bhir ni̱yutvā̱m̐ indra̍sārathiḥ |
vāyo̍ su̱tasya̍ tṛmpatam || RV_4,046.02

ā vā̍ṁ sa̱hasra̱ṁ hara̍ya̱ indra̍vāyū a̱bhi praya̍ḥ |
vaha̍ntu̱ soma̍pītaye || RV_4,046.03

ratha̱ṁ hira̍ṇyavandhura̱m indra̍vāyū svadhva̱ram |
ā hi sthātho̍ divi̱spṛśa̍m || RV_4,046.04

rathe̍na pṛthu̱pāja̍sā dā̱śvāṁsa̱m upa̍ gacchatam |
indra̍vāyū i̱hā ga̍tam || RV_4,046.05

indra̍vāyū a̱yaṁ su̱tas taṁ de̱vebhi̍ḥ sa̱joṣa̍sā |
piba̍taṁ dā̱śuṣo̍ gṛ̱he || RV_4,046.06

i̱ha pra̱yāṇa̍m astu vā̱m indra̍vāyū vi̱moca̍nam |
i̱ha vā̱ṁ soma̍pītaye || RV_4,046.07

vāyo̍ śu̱kro a̍yāmi te̱ madhvo̱ agra̱ṁ divi̍ṣṭiṣu |
ā yā̍hi̱ soma̍pītaye spā̱rho de̍va ni̱yutva̍tā || RV_4,047.01

indra̍ś ca vāyav eṣā̱ṁ somā̍nām pī̱tim a̍rhathaḥ |
yu̱vāṁ hi yantīnda̍vo ni̱mnam āpo̱ na sa̱dhrya̍k || RV_4,047.02

vāya̱v indra̍ś ca śu̱ṣmiṇā̍ sa̱ratha̍ṁ śavasas patī |
ni̱yutva̍ntā na ū̱taya̱ ā yā̍ta̱ṁ soma̍pītaye || RV_4,047.03

yā vā̱ṁ santi̍ puru̱spṛho̍ ni̱yuto̍ dā̱śuṣe̍ narā |
a̱sme tā ya̍jñavāha̱sendra̍vāyū̱ ni ya̍cchatam || RV_4,047.04

vi̱hi hotrā̱ avī̍tā̱ vipo̱ na rāyo̍ a̱ryaḥ |
vāya̱v ā ca̱ndreṇa̱ rathe̍na yā̱hi su̱tasya̍ pī̱taye̍ || RV_4,048.01

ni̱ryu̱vā̱ṇo aśa̍stīr ni̱yutvā̱m̐ indra̍sārathiḥ |
vāya̱v ā ca̱ndreṇa̱ rathe̍na yā̱hi su̱tasya̍ pī̱taye̍ || RV_4,048.02

anu̍ kṛ̱ṣṇe vasu̍dhitī ye̱māte̍ vi̱śvape̍śasā |
vāya̱v ā ca̱ndreṇa̱ rathe̍na yā̱hi su̱tasya̍ pī̱taye̍ || RV_4,048.03

vaha̍ntu tvā mano̱yujo̍ yu̱ktāso̍ nava̱tir nava̍ |
vāya̱v ā ca̱ndreṇa̱ rathe̍na yā̱hi su̱tasya̍ pī̱taye̍ || RV_4,048.04

vāyo̍ śa̱taṁ harī̍ṇāṁ yu̱vasva̱ poṣyā̍ṇām |
u̱ta vā̍ te saha̱sriṇo̱ ratha̱ ā yā̍tu̱ pāja̍sā || RV_4,048.05

i̱daṁ vā̍m ā̱sye̍ ha̱viḥ pri̱yam i̍ndrābṛhaspatī |
u̱ktham mada̍ś ca śasyate || RV_4,049.01

a̱yaṁ vā̱m pari̍ ṣicyate̱ soma̍ indrābṛhaspatī |
cāru̱r madā̍ya pī̱taye̍ || RV_4,049.02

ā na̍ indrābṛhaspatī gṛ̱ham indra̍ś ca gacchatam |
so̱ma̱pā soma̍pītaye || RV_4,049.03

a̱sme i̍ndrābṛhaspatī ra̱yiṁ dha̍ttaṁ śata̱gvina̍m |
aśvā̍vantaṁ saha̱sriṇa̍m || RV_4,049.04

indrā̱bṛha̱spatī̍ va̱yaṁ su̱te gī̱rbhir ha̍vāmahe |
a̱sya soma̍sya pī̱taye̍ || RV_4,049.05

soma̍m indrābṛhaspatī̱ piba̍taṁ dā̱śuṣo̍ gṛ̱he |
mā̱daye̍thā̱ṁ tado̍kasā || RV_4,049.06

yas ta̱stambha̱ saha̍sā̱ vi jmo antā̱n bṛha̱spati̍s triṣadha̱stho rave̍ṇa |
tam pra̱tnāsa̱ ṛṣa̍yo̱ dīdhyā̍nāḥ pu̱ro viprā̍ dadhire ma̱ndraji̍hvam || RV_4,050.01

dhu̱neta̍yaḥ suprake̱tam mada̍nto̱ bṛha̍spate a̱bhi ye na̍s tata̱sre |
pṛṣa̍ntaṁ sṛ̱pram ada̍bdham ū̱rvam bṛha̍spate̱ rakṣa̍tād asya̱ yoni̍m || RV_4,050.02

bṛha̍spate̱ yā pa̍ra̱mā pa̍rā̱vad ata̱ ā ta̍ ṛta̱spṛśo̱ ni ṣe̍duḥ |
tubhya̍ṁ khā̱tā a̍va̱tā adri̍dugdhā̱ madhva̍ḥ ścotanty a̱bhito̍ vira̱pśam || RV_4,050.03

bṛha̱spati̍ḥ pratha̱maṁ jāya̍māno ma̱ho jyoti̍ṣaḥ para̱me vyo̍man |
sa̱ptāsya̍s tuvijā̱to rave̍ṇa̱ vi sa̱ptara̍śmir adhama̱t tamā̍ṁsi || RV_4,050.04

sa su̱ṣṭubhā̱ sa ṛkva̍tā ga̱ṇena̍ va̱laṁ ru̍roja phali̱gaṁ rave̍ṇa |
bṛha̱spati̍r u̱sriyā̍ havya̱sūda̱ḥ kani̍krada̱d vāva̍śatī̱r ud ā̍jat || RV_4,050.05

e̱vā pi̱tre vi̱śvade̍vāya̱ vṛṣṇe̍ ya̱jñair vi̍dhema̱ nama̍sā ha̱virbhi̍ḥ |
bṛha̍spate supra̱jā vī̱rava̍nto va̱yaṁ syā̍ma̱ pata̍yo rayī̱ṇām || RV_4,050.06

sa id rājā̱ prati̍janyāni̱ viśvā̱ śuṣme̍ṇa tasthāv a̱bhi vī̱rye̍ṇa |
bṛha̱spati̱ṁ yaḥ subhṛ̍tam bi̱bharti̍ valgū̱yati̱ vanda̍te pūrva̱bhāja̍m || RV_4,050.07

sa it kṣe̍ti̱ sudhi̍ta̱ oka̍si̱ sve tasmā̱ iḻā̍ pinvate viśva̱dānī̍m |
tasmai̱ viśa̍ḥ sva̱yam e̱vā na̍mante̱ yasmi̍n bra̱hmā rāja̍ni̱ pūrva̱ eti̍ || RV_4,050.08

apra̍tīto jayati̱ saṁ dhanā̍ni̱ prati̍janyāny u̱ta yā saja̍nyā |
a̱va̱syave̱ yo vari̍vaḥ kṛ̱ṇoti̍ bra̱hmaṇe̱ rājā̱ tam a̍vanti de̱vāḥ || RV_4,050.09

indra̍ś ca̱ soma̍m pibatam bṛhaspate̱ 'smin ya̱jñe ma̍ndasā̱nā vṛ̍ṣaṇvasū |
ā vā̍ṁ viśa̱ntv inda̍vaḥ svā̱bhuvo̱ 'sme ra̱yiṁ sarva̍vīra̱ṁ ni ya̍cchatam || RV_4,050.10

bṛha̍spata indra̱ vardha̍taṁ na̱ḥ sacā̱ sā vā̍ṁ suma̱tir bhū̍tv a̱sme |
a̱vi̱ṣṭaṁ dhiyo̍ jigṛ̱tam pura̍ṁdhīr jaja̱stam a̱ryo va̱nuṣā̱m arā̍tīḥ || RV_4,050.11

i̱dam u̱ tyat pu̍ru̱tama̍m pu̱rastā̱j jyoti̱s tama̍so va̱yunā̍vad asthāt |
nū̱naṁ di̱vo du̍hi̱taro̍ vibhā̱tīr gā̱tuṁ kṛ̍ṇavann u̱ṣaso̱ janā̍ya || RV_4,051.01

asthu̍r u ci̱trā u̱ṣasa̍ḥ pu̱rastā̍n mi̱tā i̍va̱ svara̍vo 'dhva̱reṣu̍ |
vy ū̍ vra̱jasya̱ tama̍so̱ dvāro̱cchantī̍r avra̱ñ chuca̍yaḥ pāva̱kāḥ || RV_4,051.02

u̱cchantī̍r a̱dya ci̍tayanta bho̱jān rā̍dho̱deyā̍yo̱ṣaso̍ ma̱ghonī̍ḥ |
a̱ci̱tre a̱ntaḥ pa̱ṇaya̍ḥ sasa̱ntv abu̍dhyamānā̱s tama̍so̱ vima̍dhye || RV_4,051.03

ku̱vit sa de̍vīḥ sa̱nayo̱ navo̍ vā̱ yāmo̍ babhū̱yād u̍ṣaso vo a̱dya |
yenā̱ nava̍gve̱ aṅgi̍re̱ daśa̍gve sa̱ptāsye̍ revatī re̱vad ū̱ṣa || RV_4,051.04

yū̱yaṁ hi de̍vīr ṛta̱yugbhi̱r aśvai̍ḥ pariprayā̱tha bhuva̍nāni sa̱dyaḥ |
pra̱bo̱dhaya̍ntīr uṣasaḥ sa̱santa̍ṁ dvi̱pāc catu̍ṣpāc ca̱rathā̍ya jī̱vam || RV_4,051.05

kva̍ svid āsāṁ kata̱mā pu̍rā̱ṇī yayā̍ vi̱dhānā̍ vida̱dhur ṛ̍bhū̱ṇām |
śubha̱ṁ yac chu̱bhrā u̱ṣasa̱ś cara̍nti̱ na vi jñā̍yante sa̱dṛśī̍r aju̱ryāḥ || RV_4,051.06

tā ghā̱ tā bha̱drā u̱ṣasa̍ḥ pu̱rāsu̍r abhi̱ṣṭidyu̍mnā ṛ̱tajā̍tasatyāḥ |
yāsv ī̍jā̱naḥ śa̍śamā̱na u̱kthaiḥ stu̱vañ chaṁsa̱n dravi̍ṇaṁ sa̱dya āpa̍ || RV_4,051.07

tā ā ca̍ranti sama̱nā pu̱rastā̍t samā̱nata̍ḥ sama̱nā pa̍prathā̱nāḥ |
ṛ̱tasya̍ de̱vīḥ sada̍so budhā̱nā gavā̱ṁ na sargā̍ u̱ṣaso̍ jarante || RV_4,051.08

tā in nv e̱3̱̍va sa̍ma̱nā sa̍mā̱nīr amī̍tavarṇā u̱ṣasa̍ś caranti |
gūha̍ntī̱r abhva̱m asi̍ta̱ṁ ruśa̍dbhiḥ śu̱krās ta̱nūbhi̱ḥ śuca̍yo rucā̱nāḥ || RV_4,051.09

ra̱yiṁ di̍vo duhitaro vibhā̱tīḥ pra̱jāva̍ntaṁ yacchatā̱smāsu̍ devīḥ |
syo̱nād ā va̍ḥ prati̱budhya̍mānāḥ su̱vīrya̍sya̱ pata̍yaḥ syāma || RV_4,051.10

tad vo̍ divo duhitaro vibhā̱tīr upa̍ bruva uṣaso ya̱jñake̍tuḥ |
va̱yaṁ syā̍ma ya̱śaso̱ jane̍ṣu̱ tad dyauś ca̍ dha̱ttām pṛ̍thi̱vī ca̍ de̱vī || RV_4,051.11

prati̱ ṣyā sū̱narī̱ janī̍ vyu̱cchantī̱ pari̱ svasu̍ḥ |
di̱vo a̍darśi duhi̱tā || RV_4,052.01

aśve̍va ci̱trāru̍ṣī mā̱tā gavā̍m ṛ̱tāva̍rī |
sakhā̍bhūd a̱śvino̍r u̱ṣāḥ || RV_4,052.02

u̱ta sakhā̍sy a̱śvino̍r u̱ta mā̱tā gavā̍m asi |
u̱toṣo̱ vasva̍ īśiṣe || RV_4,052.03

yā̱va̱yaddve̍ṣasaṁ tvā ciki̱tvit sū̍nṛtāvari |
prati̱ stomai̍r abhutsmahi || RV_4,052.04

prati̍ bha̱drā a̍dṛkṣata̱ gavā̱ṁ sargā̱ na ra̱śmaya̍ḥ |
oṣā a̍prā u̱ru jraya̍ḥ || RV_4,052.05

ā̱pa̱pruṣī̍ vibhāvari̱ vy ā̍va̱r jyoti̍ṣā̱ tama̍ḥ |
uṣo̱ anu̍ sva̱dhām a̍va || RV_4,052.06

ā dyāṁ ta̍noṣi ra̱śmibhi̱r āntari̍kṣam u̱ru pri̱yam |
uṣa̍ḥ śu̱kreṇa̍ śo̱ciṣā̍ || RV_4,052.07

tad de̱vasya̍ savi̱tur vārya̍m ma̱had vṛ̍ṇī̱mahe̱ asu̍rasya̱ prace̍tasaḥ |
cha̱rdir yena̍ dā̱śuṣe̱ yaccha̍ti̱ tmanā̱ tan no̍ ma̱hām̐ ud a̍yān de̱vo a̱ktubhi̍ḥ || RV_4,053.01

di̱vo dha̱rtā bhuva̍nasya pra̱jāpa̍tiḥ pi̱śaṅga̍ṁ drā̱pim prati̍ muñcate ka̱viḥ |
vi̱ca̱kṣa̱ṇaḥ pra̱thaya̍nn āpṛ̱ṇann u̱rv ajī̍janat savi̱tā su̱mnam u̱kthya̍m || RV_4,053.02

āprā̱ rajā̍ṁsi di̱vyāni̱ pārthi̍vā̱ śloka̍ṁ de̱vaḥ kṛ̍ṇute̱ svāya̱ dharma̍ṇe |
pra bā̱hū a̍srāk savi̱tā savī̍mani nive̱śaya̍n prasu̱vann a̱ktubhi̱r jaga̍t || RV_4,053.03

adā̍bhyo̱ bhuva̍nāni pra̱cāka̍śad vra̱tāni̍ de̱vaḥ sa̍vi̱tābhi ra̍kṣate |
prāsrā̍g bā̱hū bhuva̍nasya pra̱jābhyo̍ dhṛ̱tavra̍to ma̱ho ajma̍sya rājati || RV_4,053.04

trir a̱ntari̍kṣaṁ savi̱tā ma̍hitva̱nā trī rajā̍ṁsi pari̱bhus trīṇi̍ roca̱nā |
ti̱sro diva̍ḥ pṛthi̱vīs ti̱sra i̍nvati tri̱bhir vra̱tair a̱bhi no̍ rakṣati̱ tmanā̍ || RV_4,053.05

bṛ̱hatsu̍mnaḥ prasavī̱tā ni̱veśa̍no̱ jaga̍taḥ sthā̱tur u̱bhaya̍sya̱ yo va̱śī |
sa no̍ de̱vaḥ sa̍vi̱tā śarma̍ yacchatv a̱sme kṣayā̍ya tri̱varū̍tha̱m aṁha̍saḥ || RV_4,053.06

āga̍n de̱va ṛ̱tubhi̱r vardha̍tu̱ kṣaya̱ṁ dadhā̍tu naḥ savi̱tā su̍pra̱jām iṣa̍m |
sa na̍ḥ kṣa̱pābhi̱r aha̍bhiś ca jinvatu pra̱jāva̍ntaṁ ra̱yim a̱sme sam i̍nvatu || RV_4,053.07

abhū̍d de̱vaḥ sa̍vi̱tā vandyo̱ nu na̍ i̱dānī̱m ahna̍ upa̱vācyo̱ nṛbhi̍ḥ |
vi yo ratnā̱ bhaja̍ti māna̱vebhya̱ḥ śreṣṭha̍ṁ no̱ atra̱ dravi̍ṇa̱ṁ yathā̱ dadha̍t || RV_4,054.01

de̱vebhyo̱ hi pra̍tha̱maṁ ya̱jñiye̍bhyo 'mṛta̱tvaṁ su̱vasi̍ bhā̱gam u̍tta̱mam |
ād id dā̱māna̍ṁ savita̱r vy ū̍rṇuṣe 'nūcī̱nā jī̍vi̱tā mānu̍ṣebhyaḥ || RV_4,054.02

aci̍ttī̱ yac ca̍kṛ̱mā daivye̱ jane̍ dī̱nair dakṣai̱ḥ prabhū̍tī pūruṣa̱tvatā̍ |
de̱veṣu̍ ca savita̱r mānu̍ṣeṣu ca̱ tvaṁ no̱ atra̍ suvatā̱d anā̍gasaḥ || RV_4,054.03

na pra̱miye̍ savi̱tur daivya̍sya̱ tad yathā̱ viśva̱m bhuva̍naṁ dhārayi̱ṣyati̍ |
yat pṛ̍thi̱vyā vari̍ma̱nn ā sva̍ṅgu̱rir varṣma̍n di̱vaḥ su̱vati̍ sa̱tyam a̍sya̱ tat || RV_4,054.04

indra̍jyeṣṭhān bṛ̱hadbhya̱ḥ parva̍tebhya̱ḥ kṣayā̍m̐ ebhyaḥ suvasi pa̱styā̍vataḥ |
yathā̍-yathā pa̱taya̍nto viyemi̱ra e̱vaiva ta̍sthuḥ savitaḥ sa̱vāya̍ te || RV_4,054.05

ye te̱ trir aha̍n savitaḥ sa̱vāso̍ di̱ve-di̍ve̱ saubha̍gam āsu̱vanti̍ |
indro̱ dyāvā̍pṛthi̱vī sindhu̍r a̱dbhir ā̍di̱tyair no̱ adi̍ti̱ḥ śarma̍ yaṁsat || RV_4,054.06

ko va̍s trā̱tā va̍sava̱ḥ ko va̍rū̱tā dyāvā̍bhūmī adite̱ trāsī̍thāṁ naḥ |
sahī̍yaso varuṇa mitra̱ martā̱t ko vo̍ 'dhva̱re vari̍vo dhāti devāḥ || RV_4,055.01

pra ye dhāmā̍ni pū̱rvyāṇy arcā̱n vi yad u̱cchān vi̍yo̱tāro̱ amū̍rāḥ |
vi̱dhā̱tāro̱ vi te da̍dhu̱r aja̍srā ṛ̱tadhī̍tayo rurucanta da̱smāḥ || RV_4,055.02

pra pa̱styā̱3̱̍m adi̍ti̱ṁ sindhu̍m a̱rkaiḥ sva̱stim ī̍ḻe sa̱khyāya̍ de̱vīm |
u̱bhe yathā̍ no̱ aha̍nī ni̱pāta̍ u̱ṣāsā̱naktā̍ karatā̱m ada̍bdhe || RV_4,055.03

vy a̍rya̱mā varu̍ṇaś ceti̱ panthā̍m i̱ṣas pati̍ḥ suvi̱taṁ gā̱tum a̱gniḥ |
indrā̍viṣṇū nṛ̱vad u̱ ṣu stavā̍nā̱ śarma̍ no yanta̱m ama̍va̱d varū̍tham || RV_4,055.04

ā parva̍tasya ma̱rutā̱m avā̍ṁsi de̱vasya̍ trā̱tur a̍vri̱ bhaga̍sya |
pāt pati̱r janyā̱d aṁha̍so no mi̱tro mi̱triyā̍d u̱ta na̍ uruṣyet || RV_4,055.05

nū ro̍dasī̱ ahi̍nā bu̱dhnye̍na stuvī̱ta de̍vī̱ apye̍bhir i̱ṣṭaiḥ |
sa̱mu̱draṁ na sa̱ṁcara̍ṇe sani̱ṣyavo̍ gha̱rmasva̍raso na̱dyo̱3̱̍ apa̍ vran || RV_4,055.06

de̱vair no̍ de̱vy adi̍ti̱r ni pā̍tu de̱vas trā̱tā trā̍yatā̱m apra̍yucchan |
na̱hi mi̱trasya̱ varu̍ṇasya dhā̱sim arhā̍masi pra̱miya̱ṁ sānv a̱gneḥ || RV_4,055.07

a̱gnir ī̍śe vasa̱vya̍syā̱gnir ma̱haḥ saubha̍gasya |
tāny a̱smabhya̍ṁ rāsate || RV_4,055.08

uṣo̍ magho̱ny ā va̍ha̱ sūnṛ̍te̱ vāryā̍ pu̱ru |
a̱smabhya̍ṁ vājinīvati || RV_4,055.09

tat su na̍ḥ savi̱tā bhago̱ varu̍ṇo mi̱tro a̍rya̱mā |
indro̍ no̱ rādha̱sā ga̍mat || RV_4,055.10

ma̱hī dyāvā̍pṛthi̱vī i̱ha jyeṣṭhe̍ ru̱cā bha̍vatāṁ śu̱caya̍dbhir a̱rkaiḥ |
yat sī̱ṁ vari̍ṣṭhe bṛha̱tī vi̍mi̱nvan ru̱vad dho̱kṣā pa̍prathā̱nebhi̱r evai̍ḥ || RV_4,056.01

de̱vī de̱vebhi̍r yaja̱te yaja̍trai̱r ami̍natī tasthatur u̱kṣamā̍ṇe |
ṛ̱tāva̍rī a̱druhā̍ de̱vapu̍tre ya̱jñasya̍ ne̱trī śu̱caya̍dbhir a̱rkaiḥ || RV_4,056.02

sa it svapā̱ bhuva̍neṣv āsa̱ ya i̱me dyāvā̍pṛthi̱vī ja̱jāna̍ |
u̱rvī ga̍bhī̱re raja̍sī su̱meke̍ ava̱ṁśe dhīra̱ḥ śacyā̱ sam ai̍rat || RV_4,056.03

nū ro̍dasī bṛ̱hadbhi̍r no̱ varū̍thai̱ḥ patnī̍vadbhir i̱ṣaya̍ntī sa̱joṣā̍ḥ |
u̱rū̱cī viśve̍ yaja̱te ni pā̍taṁ dhi̱yā syā̍ma ra̱thya̍ḥ sadā̱sāḥ || RV_4,056.04

pra vā̱m mahi̱ dyavī̍ a̱bhy upa̍stutim bharāmahe |
śucī̱ upa̱ praśa̍staye || RV_4,056.05

pu̱nā̱ne ta̱nvā̍ mi̱thaḥ svena̱ dakṣe̍ṇa rājathaḥ |
ū̱hyāthe̍ sa̱nād ṛ̱tam || RV_4,056.06

ma̱hī mi̱trasya̍ sādhatha̱s tara̍ntī̱ pipra̍tī ṛ̱tam |
pari̍ ya̱jñaṁ ni ṣe̍dathuḥ || RV_4,056.07

kṣetra̍sya̱ pati̍nā va̱yaṁ hi̱tene̍va jayāmasi |
gām aśva̍m poṣayi̱tnv ā sa no̍ mṛḻātī̱dṛśe̍ || RV_4,057.01

kṣetra̍sya pate̱ madhu̍mantam ū̱rmiṁ dhe̱nur i̍va̱ payo̍ a̱smāsu̍ dhukṣva |
ma̱dhu̱ścuta̍ṁ ghṛ̱tam i̍va̱ supū̍tam ṛ̱tasya̍ na̱ḥ pata̍yo mṛḻayantu || RV_4,057.02

madhu̍matī̱r oṣa̍dhī̱r dyāva̱ āpo̱ madhu̍man no bhavatv a̱ntari̍kṣam |
kṣetra̍sya̱ pati̱r madhu̍mān no a̱stv ari̍ṣyanto̱ anv e̍naṁ carema || RV_4,057.03

śu̱naṁ vā̱hāḥ śu̱naṁ nara̍ḥ śu̱naṁ kṛ̍ṣatu̱ lāṅga̍lam |
śu̱naṁ va̍ra̱trā ba̍dhyantāṁ śu̱nam aṣṭrā̱m ud i̍ṅgaya || RV_4,057.04

śunā̍sīrāv i̱māṁ vāca̍ṁ juṣethā̱ṁ yad di̱vi ca̱krathu̱ḥ paya̍ḥ |
tene̱mām upa̍ siñcatam || RV_4,057.05

a̱rvācī̍ subhage bhava̱ sīte̱ vandā̍mahe tvā |
yathā̍ naḥ su̱bhagāsa̍si̱ yathā̍ naḥ su̱phalāsa̍si || RV_4,057.06

indra̱ḥ sītā̱ṁ ni gṛ̍hṇātu̱ tām pū̱ṣānu̍ yacchatu |
sā na̱ḥ paya̍svatī duhā̱m utta̍rām-uttarā̱ṁ samā̍m || RV_4,057.07

śu̱naṁ na̱ḥ phālā̱ vi kṛ̍ṣantu̱ bhūmi̍ṁ śu̱naṁ kī̱nāśā̍ a̱bhi ya̍ntu vā̱haiḥ |
śu̱nam pa̱rjanyo̱ madhu̍nā̱ payo̍bhi̱ḥ śunā̍sīrā śu̱nam a̱smāsu̍ dhattam || RV_4,057.08

sa̱mu̱drād ū̱rmir madhu̍mā̱m̐ ud ā̍ra̱d upā̱ṁśunā̱ sam a̍mṛta̱tvam ā̍naṭ |
ghṛ̱tasya̱ nāma̱ guhya̱ṁ yad asti̍ ji̱hvā de̱vānā̍m a̱mṛta̍sya̱ nābhi̍ḥ || RV_4,058.01

va̱yaṁ nāma̱ pra bra̍vāmā ghṛ̱tasyā̱smin ya̱jñe dhā̍rayāmā̱ namo̍bhiḥ |
upa̍ bra̱hmā śṛ̍ṇavac cha̱syamā̍na̱ṁ catu̍ḥśṛṅgo 'vamīd gau̱ra e̱tat || RV_4,058.02

ca̱tvāri̱ śṛṅgā̱ trayo̍ asya̱ pādā̱ dve śī̱rṣe sa̱pta hastā̍so asya |
tridhā̍ ba̱ddho vṛ̍ṣa̱bho ro̍ravīti ma̱ho de̱vo martyā̱m̐ ā vi̍veśa || RV_4,058.03

tridhā̍ hi̱tam pa̱ṇibhi̍r gu̱hyamā̍na̱ṁ gavi̍ de̱vāso̍ ghṛ̱tam anv a̍vindan |
indra̱ eka̱ṁ sūrya̱ eka̍ṁ jajāna ve̱nād eka̍ṁ sva̱dhayā̱ niṣ ṭa̍takṣuḥ || RV_4,058.04

e̱tā a̍rṣanti̱ hṛdyā̍t samu̱drāc cha̱tavra̍jā ri̱puṇā̱ nāva̱cakṣe̍ |
ghṛ̱tasya̱ dhārā̍ a̱bhi cā̍kaśīmi hira̱ṇyayo̍ veta̱so madhya̍ āsām || RV_4,058.05

sa̱myak sra̍vanti sa̱rito̱ na dhenā̍ a̱ntar hṛ̱dā mana̍sā pū̱yamā̍nāḥ |
e̱te a̍rṣanty ū̱rmayo̍ ghṛ̱tasya̍ mṛ̱gā i̍va kṣipa̱ṇor īṣa̍māṇāḥ || RV_4,058.06

sindho̍r iva prādhva̱ne śū̍gha̱nāso̱ vāta̍pramiyaḥ patayanti ya̱hvāḥ |
ghṛ̱tasya̱ dhārā̍ aru̱ṣo na vā̱jī kāṣṭhā̍ bhi̱ndann ū̱rmibhi̱ḥ pinva̍mānaḥ || RV_4,058.07

a̱bhi pra̍vanta̱ sama̍neva̱ yoṣā̍ḥ kalyā̱ṇya1̱̍ḥ smaya̍mānāso a̱gnim |
ghṛ̱tasya̱ dhārā̍ḥ sa̱midho̍ nasanta̱ tā ju̍ṣā̱ṇo ha̍ryati jā̱tave̍dāḥ || RV_4,058.08

ka̱nyā̍ iva vaha̱tum eta̱vā u̍ a̱ñjy a̍ñjā̱nā a̱bhi cā̍kaśīmi |
yatra̱ soma̍ḥ sū̱yate̱ yatra̍ ya̱jño ghṛ̱tasya̱ dhārā̍ a̱bhi tat pa̍vante || RV_4,058.09

a̱bhy a̍rṣata suṣṭu̱tiṁ gavya̍m ā̱jim a̱smāsu̍ bha̱drā dravi̍ṇāni dhatta |
i̱maṁ ya̱jñaṁ na̍yata de̱vatā̍ no ghṛ̱tasya̱ dhārā̱ madhu̍mat pavante || RV_4,058.10

dhāma̍n te̱ viśva̱m bhuva̍na̱m adhi̍ śri̱tam a̱ntaḥ sa̍mu̱dre hṛ̱dy a1̱̍ntar āyu̍ṣi |
a̱pām anī̍ke sami̱the ya ābhṛ̍ta̱s tam a̍śyāma̱ madhu̍mantaṁ ta ū̱rmim || RV_4,058.11

Maṇḍala 5

abo̍dhy a̱gniḥ sa̱midhā̱ janā̍nā̱m prati̍ dhe̱num i̍vāya̱tīm u̱ṣāsa̍m |
ya̱hvā i̍va̱ pra va̱yām u̱jjihā̍nā̱ḥ pra bhā̱nava̍ḥ sisrate̱ nāka̱m accha̍ || RV_5,001.01

abo̍dhi̱ hotā̍ ya̱jathā̍ya de̱vān ū̱rdhvo a̱gniḥ su̱manā̍ḥ prā̱tar a̍sthāt |
sami̍ddhasya̱ ruśa̍d adarśi̱ pājo̍ ma̱hān de̱vas tama̍so̱ nir a̍moci || RV_5,001.02

yad ī̍ṁ ga̱ṇasya̍ raśa̱nām ajī̍ga̱ḥ śuci̍r aṅkte̱ śuci̍bhi̱r gobhi̍r a̱gniḥ |
ād dakṣi̍ṇā yujyate vāja̱yanty u̍ttā̱nām ū̱rdhvo a̍dhayaj ju̱hūbhi̍ḥ || RV_5,001.03

a̱gnim acchā̍ devaya̱tām manā̍ṁsi̱ cakṣū̍ṁṣīva̱ sūrye̱ saṁ ca̍ranti |
yad ī̱ṁ suvā̍te u̱ṣasā̱ virū̍pe śve̱to vā̱jī jā̍yate̱ agre̱ ahnā̍m || RV_5,001.04

jani̍ṣṭa̱ hi jenyo̱ agre̱ ahnā̍ṁ hi̱to hi̱teṣv a̍ru̱ṣo vane̍ṣu |
dame̍-dame sa̱pta ratnā̱ dadhā̍no̱ 'gnir hotā̱ ni ṣa̍sādā̱ yajī̍yān || RV_5,001.05

a̱gnir hotā̱ ny a̍sīda̱d yajī̍yān u̱pasthe̍ mā̱tuḥ su̍ra̱bhā u̍ lo̱ke |
yuvā̍ ka̱viḥ pu̍runi̱ṣṭha ṛ̱tāvā̍ dha̱rtā kṛ̍ṣṭī̱nām u̱ta madhya̍ i̱ddhaḥ || RV_5,001.06

pra ṇu tyaṁ vipra̍m adhva̱reṣu̍ sā̱dhum a̱gniṁ hotā̍ram īḻate̱ namo̍bhiḥ |
ā yas ta̱tāna̱ roda̍sī ṛ̱tena̱ nitya̍m mṛjanti vā̱jina̍ṁ ghṛ̱tena̍ || RV_5,001.07

mā̱rjā̱lyo̍ mṛjyate̱ sve damū̍nāḥ kavipraśa̱sto ati̍thiḥ śi̱vo na̍ḥ |
sa̱hasra̍śṛṅgo vṛṣa̱bhas tado̍jā̱ viśvā̍m̐ agne̱ saha̍sā̱ prāsy a̱nyān || RV_5,001.08

pra sa̱dyo a̍gne̱ aty e̍ṣy a̱nyān ā̱vir yasmai̱ cāru̍tamo ba̱bhūtha̍ |
ī̱ḻenyo̍ vapu̱ṣyo̍ vi̱bhāvā̍ pri̱yo vi̱śām ati̍thi̱r mānu̍ṣīṇām || RV_5,001.09

tubhya̍m bharanti kṣi̱tayo̍ yaviṣṭha ba̱lim a̍gne̱ anti̍ta̱ ota dū̱rāt |
ā bhandi̍ṣṭhasya suma̱tiṁ ci̍kiddhi bṛ̱hat te̍ agne̱ mahi̱ śarma̍ bha̱dram || RV_5,001.10

ādya ratha̍m bhānumo bhānu̱manta̱m agne̱ tiṣṭha̍ yaja̱tebhi̱ḥ sama̍ntam |
vi̱dvān pa̍thī̱nām u̱rv a1̱̍ntari̍kṣa̱m eha de̱vān ha̍vi̱radyā̍ya vakṣi || RV_5,001.11

avo̍cāma ka̱vaye̱ medhyā̍ya̱ vaco̍ va̱ndāru̍ vṛṣa̱bhāya̱ vṛṣṇe̍ |
gavi̍ṣṭhiro̱ nama̍sā̱ stoma̍m a̱gnau di̱vī̍va ru̱kmam u̍ru̱vyañca̍m aśret || RV_5,001.12

ku̱mā̱ram mā̱tā yu̍va̱tiḥ samu̍bdha̱ṁ guhā̍ bibharti̱ na da̍dāti pi̱tre |
anī̍kam asya̱ na mi̱naj janā̍saḥ pu̱raḥ pa̍śyanti̱ nihi̍tam ara̱tau || RV_5,002.01

kam e̱taṁ tvaṁ yu̍vate kumā̱ram peṣī̍ bibharṣi̱ mahi̍ṣī jajāna |
pū̱rvīr hi garbha̍ḥ śa̱rado̍ va̱vardhāpa̍śyaṁ jā̱taṁ yad asū̍ta mā̱tā || RV_5,002.02

hira̍ṇyadanta̱ṁ śuci̍varṇam ā̱rāt kṣetrā̍d apaśya̱m āyu̍dhā̱ mimā̍nam |
da̱dā̱no a̍smā a̱mṛta̍ṁ vi̱pṛkva̱t kim mām a̍ni̱ndrāḥ kṛ̍ṇavann anu̱kthāḥ || RV_5,002.03

kṣetrā̍d apaśyaṁ sanu̱taś cara̍ntaṁ su̱mad yū̱thaṁ na pu̱ru śobha̍mānam |
na tā a̍gṛbhra̱nn aja̍niṣṭa̱ hi ṣaḥ pali̍knī̱r id yu̍va̱tayo̍ bhavanti || RV_5,002.04

ke me̍ marya̱kaṁ vi ya̍vanta̱ gobhi̱r na yeṣā̍ṁ go̱pā ara̍ṇaś ci̱d āsa̍ |
ya ī̍ṁ jagṛ̱bhur ava̱ te sṛ̍ja̱ntv ājā̍ti pa̱śva upa̍ naś ciki̱tvān || RV_5,002.05

va̱sāṁ rājā̍naṁ vasa̱tiṁ janā̍nā̱m arā̍tayo̱ ni da̍dhu̱r martye̍ṣu |
brahmā̱ṇy atre̱r ava̱ taṁ sṛ̍jantu nindi̱tāro̱ nindyā̍so bhavantu || RV_5,002.06

śuna̍ś ci̱c chepa̱ṁ nidi̍taṁ sa̱hasrā̱d yūpā̍d amuñco̱ aśa̍miṣṭa̱ hi ṣaḥ |
e̱vāsmad a̍gne̱ vi mu̍mugdhi̱ pāśā̱n hota̍ś cikitva i̱ha tū ni̱ṣadya̍ || RV_5,002.07

hṛ̱ṇī̱yamā̍no̱ apa̱ hi mad aiye̱ḥ pra me̍ de̱vānā̍ṁ vrata̱pā u̍vāca |
indro̍ vi̱dvām̐ anu̱ hi tvā̍ ca̱cakṣa̱ tenā̱ham a̍gne̱ anu̍śiṣṭa̱ āgā̍m || RV_5,002.08

vi jyoti̍ṣā bṛha̱tā bhā̍ty a̱gnir ā̱vir viśvā̍ni kṛṇute mahi̱tvā |
prāde̍vīr mā̱yāḥ sa̍hate du̱revā̱ḥ śiśī̍te̱ śṛṅge̱ rakṣa̍se vi̱nikṣe̍ || RV_5,002.09

u̱ta svā̱nāso̍ di̱vi ṣa̍ntv a̱gnes ti̱gmāyu̍dhā̱ rakṣa̍se̱ hanta̱vā u̍ |
made̍ cid asya̱ pra ru̍janti̱ bhāmā̱ na va̍rante pari̱bādho̱ ade̍vīḥ || RV_5,002.10

e̱taṁ te̱ stoma̍ṁ tuvijāta̱ vipro̱ ratha̱ṁ na dhīra̱ḥ svapā̍ atakṣam |
yadīd a̍gne̱ prati̱ tvaṁ de̍va̱ haryā̱ḥ sva̍rvatīr a̱pa e̍nā jayema || RV_5,002.11

tu̱vi̱grīvo̍ vṛṣa̱bho vā̍vṛdhā̱no̍ 'śa̱trv a1̱̍ryaḥ sam a̍jāti̱ veda̍ḥ |
itī̱mam a̱gnim a̱mṛtā̍ avocan ba̱rhiṣma̍te̱ mana̍ve̱ śarma̍ yaṁsad dha̱viṣma̍te̱ mana̍ve̱ śarma̍ yaṁsat || RV_5,002.12

tvam a̍gne̱ varu̍ṇo̱ jāya̍se̱ yat tvam mi̱tro bha̍vasi̱ yat sami̍ddhaḥ |
tve viśve̍ sahasas putra de̱vās tvam indro̍ dā̱śuṣe̱ martyā̍ya || RV_5,003.01

tvam a̍rya̱mā bha̍vasi̱ yat ka̱nīnā̱ṁ nāma̍ svadhāva̱n guhya̍m bibharṣi |
a̱ñjanti̍ mi̱traṁ sudhi̍ta̱ṁ na gobhi̱r yad dampa̍tī̱ sama̍nasā kṛ̱ṇoṣi̍ || RV_5,003.02

tava̍ śri̱ye ma̱ruto̍ marjayanta̱ rudra̱ yat te̱ jani̍ma̱ cāru̍ ci̱tram |
pa̱daṁ yad viṣṇo̍r upa̱maṁ ni̱dhāyi̱ tena̍ pāsi̱ guhya̱ṁ nāma̱ gonā̍m || RV_5,003.03

tava̍ śri̱yā su̱dṛśo̍ deva de̱vāḥ pu̱rū dadhā̍nā a̱mṛta̍ṁ sapanta |
hotā̍ram a̱gnim manu̍ṣo̱ ni ṣe̍dur daśa̱syanta̍ u̱śija̱ḥ śaṁsa̍m ā̱yoḥ || RV_5,003.04

na tvad dhotā̱ pūrvo̍ agne̱ yajī̍yā̱n na kāvyai̍ḥ pa̱ro a̍sti svadhāvaḥ |
vi̱śaś ca̱ yasyā̱ ati̍thi̱r bhavā̍si̱ sa ya̱jñena̍ vanavad deva̱ martā̍n || RV_5,003.05

va̱yam a̍gne vanuyāma̱ tvotā̍ vasū̱yavo̍ ha̱viṣā̱ budhya̍mānāḥ |
va̱yaṁ sa̍ma̱rye vi̱dathe̱ṣv ahnā̍ṁ va̱yaṁ rā̱yā sa̍hasas putra̱ martā̍n || RV_5,003.06

yo na̱ āgo̍ a̱bhy eno̱ bharā̱ty adhīd a̱gham a̱ghaśa̍ṁse dadhāta |
ja̱hī ci̍kitvo a̱bhiśa̍stim e̱tām agne̱ yo no̍ ma̱rcaya̍ti dva̱yena̍ || RV_5,003.07

tvām a̱syā vyuṣi̍ deva̱ pūrve̍ dū̱taṁ kṛ̍ṇvā̱nā a̍yajanta ha̱vyaiḥ |
sa̱ṁsthe yad a̍gna̱ īya̍se rayī̱ṇāṁ de̱vo martai̱r vasu̍bhir i̱dhyamā̍naḥ || RV_5,003.08

ava̍ spṛdhi pi̱tara̱ṁ yodhi̍ vi̱dvān pu̱tro yas te̍ sahasaḥ sūna ū̱he |
ka̱dā ci̍kitvo a̱bhi ca̍kṣase̱ no 'gne̍ ka̱dām̐ ṛ̍ta̱cid yā̍tayāse || RV_5,003.09

bhūri̱ nāma̱ vanda̍māno dadhāti pi̱tā va̍so̱ yadi̱ taj jo̱ṣayā̍se |
ku̱vid de̱vasya̱ saha̍sā cakā̱naḥ su̱mnam a̱gnir va̍nate vāvṛdhā̱naḥ || RV_5,003.10

tvam a̱ṅga ja̍ri̱tāra̍ṁ yaviṣṭha̱ viśvā̍ny agne duri̱tāti̍ parṣi |
ste̱nā a̍dṛśran ri̱pavo̱ janā̱so 'jñā̍taketā vṛji̱nā a̍bhūvan || RV_5,003.11

i̱me yāmā̍sas tva̱drig a̍bhūva̱n vasa̍ve vā̱ tad id āgo̍ avāci |
nāhā̱yam a̱gnir a̱bhiśa̍staye no̱ na rīṣa̍te vāvṛdhā̱naḥ parā̍ dāt || RV_5,003.12

tvām a̍gne̱ vasu̍pati̱ṁ vasū̍nām a̱bhi pra ma̍nde adhva̱reṣu̍ rājan |
tvayā̱ vāja̍ṁ vāja̱yanto̍ jayemā̱bhi ṣyā̍ma pṛtsu̱tīr martyā̍nām || RV_5,004.01

ha̱vya̱vāḻ a̱gnir a̱jara̍ḥ pi̱tā no̍ vi̱bhur vi̱bhāvā̍ su̱dṛśī̍ko a̱sme |
su̱gā̱rha̱pa̱tyāḥ sam iṣo̍ didīhy asma̱drya1̱̍k sam mi̍mīhi̱ śravā̍ṁsi || RV_5,004.02

vi̱śāṁ ka̱viṁ vi̱śpati̱m mānu̍ṣīṇā̱ṁ śuci̍m pāva̱kaṁ ghṛ̱tapṛ̍ṣṭham a̱gnim |
ni hotā̍raṁ viśva̱vida̍ṁ dadhidhve̱ sa de̱veṣu̍ vanate̱ vāryā̍ṇi || RV_5,004.03

ju̱ṣasvā̍gna̱ iḻa̍yā sa̱joṣā̱ yata̍māno ra̱śmibhi̱ḥ sūrya̍sya |
ju̱ṣasva̍ naḥ sa̱midha̍ṁ jātaveda̱ ā ca̍ de̱vān ha̍vi̱radyā̍ya vakṣi || RV_5,004.04

juṣṭo̱ damū̍nā̱ ati̍thir duro̱ṇa i̱maṁ no̍ ya̱jñam upa̍ yāhi vi̱dvān |
viśvā̍ agne abhi̱yujo̍ vi̱hatyā̍ śatrūya̱tām ā bha̍rā̱ bhoja̍nāni || RV_5,004.05

va̱dhena̱ dasyu̱m pra hi cā̱taya̍sva̱ vaya̍ḥ kṛṇvā̱nas ta̱nve̱3̱̍ svāyai̍ |
pipa̍rṣi̱ yat sa̍hasas putra de̱vānt so a̍gne pāhi nṛtama̱ vāje̍ a̱smān || RV_5,004.06

va̱yaṁ te̍ agna u̱kthair vi̍dhema va̱yaṁ ha̱vyaiḥ pā̍vaka bhadraśoce |
a̱sme ra̱yiṁ vi̱śvavā̍ra̱ṁ sam i̍nvā̱sme viśvā̍ni̱ dravi̍ṇāni dhehi || RV_5,004.07

a̱smāka̍m agne adhva̱raṁ ju̍ṣasva̱ saha̍saḥ sūno triṣadhastha ha̱vyam |
va̱yaṁ de̱veṣu̍ su̱kṛta̍ḥ syāma̱ śarma̍ṇā nas tri̱varū̍thena pāhi || RV_5,004.08

viśvā̍ni no du̱rgahā̍ jātaveda̱ḥ sindhu̱ṁ na nā̱vā du̍ri̱tāti̍ parṣi |
agne̍ atri̱van nama̍sā gṛṇā̱no̱3̱̍ 'smāka̍m bodhy avi̱tā ta̱nūnā̍m || RV_5,004.09

yas tvā̍ hṛ̱dā kī̱riṇā̱ manya̍mā̱no 'ma̍rtya̱m martyo̱ joha̍vīmi |
jāta̍vedo̱ yaśo̍ a̱smāsu̍ dhehi pra̱jābhi̍r agne amṛta̱tvam a̍śyām || RV_5,004.10

yasmai̱ tvaṁ su̱kṛte̍ jātaveda u lo̱kam a̍gne kṛ̱ṇava̍ḥ syo̱nam |
a̱śvina̱ṁ sa pu̱triṇa̍ṁ vī̱rava̍nta̱ṁ goma̍ntaṁ ra̱yiṁ na̍śate sva̱sti || RV_5,004.11

susa̍middhāya śo̱ciṣe̍ ghṛ̱taṁ tī̱vraṁ ju̍hotana |
a̱gnaye̍ jā̱tave̍dase || RV_5,005.01

narā̱śaṁsa̍ḥ suṣūdatī̱maṁ ya̱jñam adā̍bhyaḥ |
ka̱vir hi madhu̍hastyaḥ || RV_5,005.02

ī̱ḻi̱to a̍gna̱ ā va̱hendra̍ṁ ci̱tram i̱ha pri̱yam |
su̱khai rathe̍bhir ū̱taye̍ || RV_5,005.03

ūrṇa̍mradā̱ vi pra̍thasvā̱bhy a1̱̍rkā a̍nūṣata |
bhavā̍ naḥ śubhra sā̱taye̍ || RV_5,005.04

devī̍r dvāro̱ vi śra̍yadhvaṁ suprāya̱ṇā na̍ ū̱taye̍ |
pra-pra̍ ya̱jñam pṛ̍ṇītana || RV_5,005.05

su̱pratī̍ke vayo̱vṛdhā̍ ya̱hvī ṛ̱tasya̍ mā̱tarā̍ |
do̱ṣām u̱ṣāsa̍m īmahe || RV_5,005.06

vāta̍sya̱ patma̍nn īḻi̱tā daivyā̱ hotā̍rā̱ manu̍ṣaḥ |
i̱maṁ no̍ ya̱jñam ā ga̍tam || RV_5,005.07

iḻā̱ sara̍svatī ma̱hī ti̱sro de̱vīr ma̍yo̱bhuva̍ḥ |
ba̱rhiḥ sī̍dantv a̱sridha̍ḥ || RV_5,005.08

śi̱vas tva̍ṣṭar i̱hā ga̍hi vi̱bhuḥ poṣa̍ u̱ta tmanā̍ |
ya̱jñe-ya̍jñe na̱ ud a̍va || RV_5,005.09

yatra̱ vettha̍ vanaspate de̱vānā̱ṁ guhyā̱ nāmā̍ni |
tatra̍ ha̱vyāni̍ gāmaya || RV_5,005.10

svāhā̱gnaye̱ varu̍ṇāya̱ svāhendrā̍ya ma̱rudbhya̍ḥ |
svāhā̍ de̱vebhyo̍ ha̱viḥ || RV_5,005.11

a̱gniṁ tam ma̍nye̱ yo vasu̱r asta̱ṁ yaṁ yanti̍ dhe̱nava̍ḥ |
asta̱m arva̍nta ā̱śavo 'sta̱ṁ nityā̍so vā̱jina̱ iṣa̍ṁ sto̱tṛbhya̱ ā bha̍ra || RV_5,006.01

so a̱gnir yo vasu̍r gṛ̱ṇe saṁ yam ā̱yanti̍ dhe̱nava̍ḥ |
sam arva̍nto raghu̱druva̱ḥ saṁ su̍jā̱tāsa̍ḥ sū̱raya̱ iṣa̍ṁ sto̱tṛbhya̱ ā bha̍ra || RV_5,006.02

a̱gnir hi vā̱jina̍ṁ vi̱śe dadā̍ti vi̱śvaca̍rṣaṇiḥ |
a̱gnī rā̱ye svā̱bhuva̱ṁ sa prī̱to yā̍ti̱ vārya̱m iṣa̍ṁ sto̱tṛbhya̱ ā bha̍ra || RV_5,006.03

ā te̍ agna idhīmahi dyu̱manta̍ṁ devā̱jara̍m |
yad dha̱ syā te̱ panī̍yasī sa̱mid dī̱daya̍ti̱ dyavīṣa̍ṁ sto̱tṛbhya̱ ā bha̍ra || RV_5,006.04

ā te̍ agna ṛ̱cā ha̱viḥ śukra̍sya śociṣas pate |
suśca̍ndra̱ dasma̱ viśpa̍te̱ havya̍vā̱ṭ tubhya̍ṁ hūyata̱ iṣa̍ṁ sto̱tṛbhya̱ ā bha̍ra || RV_5,006.05

pro tye a̱gnayo̱ 'gniṣu̱ viśva̍m puṣyanti̱ vārya̍m |
te hi̍nvire̱ ta i̍nvire̱ ta i̍ṣaṇyanty ānu̱ṣag iṣa̍ṁ sto̱tṛbhya̱ ā bha̍ra || RV_5,006.06

tava̱ tye a̍gne a̱rcayo̱ mahi̍ vrādhanta vā̱jina̍ḥ |
ye patva̍bhiḥ śa̱phānā̍ṁ vra̱jā bhu̱ranta̱ gonā̱m iṣa̍ṁ sto̱tṛbhya̱ ā bha̍ra || RV_5,006.07

navā̍ no agna̱ ā bha̍ra sto̱tṛbhya̍ḥ sukṣi̱tīr iṣa̍ḥ |
te syā̍ma̱ ya ā̍nṛ̱cus tvādū̍tāso̱ dame̍-dama̱ iṣa̍ṁ sto̱tṛbhya̱ ā bha̍ra || RV_5,006.08

u̱bhe su̍ścandra sa̱rpiṣo̱ darvī̍ śrīṇīṣa ā̱sani̍ |
u̱to na̱ ut pu̍pūryā u̱ktheṣu̍ śavasas pata̱ iṣa̍ṁ sto̱tṛbhya̱ ā bha̍ra || RV_5,006.09

e̱vām̐ a̱gnim a̍juryamur gī̱rbhir ya̱jñebhi̍r ānu̱ṣak |
dadha̍d a̱sme su̱vīrya̍m u̱ta tyad ā̱śvaśvya̱m iṣa̍ṁ sto̱tṛbhya̱ ā bha̍ra || RV_5,006.10

sakhā̍ya̱ḥ saṁ va̍ḥ sa̱myañca̱m iṣa̱ṁ stoma̍ṁ cā̱gnaye̍ |
varṣi̍ṣṭhāya kṣitī̱nām ū̱rjo naptre̱ saha̍svate || RV_5,007.01

kutrā̍ ci̱d yasya̱ samṛ̍tau ra̱ṇvā naro̍ nṛ̱ṣada̍ne |
arha̍ntaś ci̱d yam i̍ndha̱te sa̍ṁja̱naya̍nti ja̱ntava̍ḥ || RV_5,007.02

saṁ yad i̱ṣo vanā̍mahe̱ saṁ ha̱vyā mānu̍ṣāṇām |
u̱ta dyu̱mnasya̱ śava̍sa ṛ̱tasya̍ ra̱śmim ā da̍de || RV_5,007.03

sa smā̍ kṛṇoti ke̱tum ā nakta̍ṁ cid dū̱ra ā sa̱te |
pā̱va̱ko yad vana̱spatī̱n pra smā̍ mi̱nāty a̱jara̍ḥ || RV_5,007.04

ava̍ sma̱ yasya̱ veṣa̍ṇe̱ sveda̍m pa̱thiṣu̱ juhva̍ti |
a̱bhīm aha̱ svaje̍nya̱m bhūmā̍ pṛ̱ṣṭheva̍ ruruhuḥ || RV_5,007.05

yam martya̍ḥ puru̱spṛha̍ṁ vi̱dad viśva̍sya̱ dhāya̍se |
pra svāda̍nam pitū̱nām asta̍tātiṁ cid ā̱yave̍ || RV_5,007.06

sa hi ṣmā̱ dhanvākṣi̍ta̱ṁ dātā̱ na dāty ā pa̱śuḥ |
hiri̍śmaśru̱ḥ śuci̍dann ṛ̱bhur ani̍bhṛṣṭataviṣiḥ || RV_5,007.07

śuci̍ḥ ṣma̱ yasmā̍ atri̱vat pra svadhi̍tīva̱ rīya̍te |
su̱ṣūr a̍sūta mā̱tā krā̱ṇā yad ā̍na̱śe bhaga̍m || RV_5,007.08

ā yas te̍ sarpirāsu̱te 'gne̱ śam asti̱ dhāya̍se |
aiṣu̍ dyu̱mnam u̱ta śrava̱ ā ci̱ttam martye̍ṣu dhāḥ || RV_5,007.09

iti̍ cin ma̱nyum a̱dhrija̱s tvādā̍ta̱m ā pa̱śuṁ da̍de |
ād a̍gne̱ apṛ̍ṇa̱to 'tri̍ḥ sāsahyā̱d dasyū̍n i̱ṣaḥ sā̍sahyā̱n nṝn || RV_5,007.10

tvām a̍gna ṛtā̱yava̱ḥ sam ī̍dhire pra̱tnam pra̱tnāsa̍ ū̱taye̍ sahaskṛta |
pu̱ru̱śca̱ndraṁ ya̍ja̱taṁ vi̱śvadhā̍yasa̱ṁ damū̍nasaṁ gṛ̱hapa̍ti̱ṁ vare̍ṇyam || RV_5,008.01

tvām a̍gne̱ ati̍thim pū̱rvyaṁ viśa̍ḥ śo̱ciṣke̍śaṁ gṛ̱hapa̍ti̱ṁ ni ṣe̍dire |
bṛ̱hatke̍tum puru̱rūpa̍ṁ dhana̱spṛta̍ṁ su̱śarmā̍ṇa̱ṁ svava̍saṁ jara̱dviṣa̍m || RV_5,008.02

tvām a̍gne̱ mānu̍ṣīr īḻate̱ viśo̍ hotrā̱vida̱ṁ vivi̍ciṁ ratna̱dhāta̍mam |
guhā̱ santa̍ṁ subhaga vi̱śvada̍rśataṁ tuviṣva̱ṇasa̍ṁ su̱yaja̍ṁ ghṛta̱śriya̍m || RV_5,008.03

tvām a̍gne dharṇa̱siṁ vi̱śvadhā̍ va̱yaṁ gī̱rbhir gṛ̱ṇanto̱ nama̱sopa̍ sedima |
sa no̍ juṣasva samidhā̱no a̍ṅgiro de̱vo marta̍sya ya̱śasā̍ sudī̱tibhi̍ḥ || RV_5,008.04

tvam a̍gne puru̱rūpo̍ vi̱śe-vi̍śe̱ vayo̍ dadhāsi pra̱tnathā̍ puruṣṭuta |
pu̱rūṇy annā̱ saha̍sā̱ vi rā̍jasi̱ tviṣi̱ḥ sā te̍ titviṣā̱ṇasya̱ nādhṛṣe̍ || RV_5,008.05

tvām a̍gne samidhā̱naṁ ya̍viṣṭhya de̱vā dū̱taṁ ca̍krire havya̱vāha̍nam |
u̱ru̱jraya̍saṁ ghṛ̱tayo̍ni̱m āhu̍taṁ tve̱ṣaṁ cakṣu̍r dadhire coda̱yanma̍ti || RV_5,008.06

tvām a̍gne pra̱diva̱ āhu̍taṁ ghṛ̱taiḥ su̍mnā̱yava̍ḥ suṣa̱midhā̱ sam ī̍dhire |
sa vā̍vṛdhā̱na oṣa̍dhībhir ukṣi̱to̱3̱̍ 'bhi jrayā̍ṁsi̱ pārthi̍vā̱ vi ti̍ṣṭhase || RV_5,008.07

tvām a̍gne ha̱viṣma̍nto de̱vam martā̍sa īḻate |
manye̍ tvā jā̱tave̍dasa̱ṁ sa ha̱vyā va̍kṣy ānu̱ṣak || RV_5,009.01

a̱gnir hotā̱ dāsva̍ta̱ḥ kṣaya̍sya vṛ̱ktaba̍rhiṣaḥ |
saṁ ya̱jñāsa̱ś cara̍nti̱ yaṁ saṁ vājā̍saḥ śrava̱syava̍ḥ || RV_5,009.02

u̱ta sma̱ yaṁ śiśu̍ṁ yathā̱ nava̱ṁ jani̍ṣṭā̱raṇī̍ |
dha̱rtāra̱m mānu̍ṣīṇāṁ vi̱śām a̱gniṁ sva̍dhva̱ram || RV_5,009.03

u̱ta sma̍ durgṛbhīyase pu̱tro na hvā̱ryāṇā̍m |
pu̱rū yo dagdhāsi̱ vanāgne̍ pa̱śur na yava̍se || RV_5,009.04

adha̍ sma̱ yasyā̱rcaya̍ḥ sa̱myak sa̱ṁyanti̍ dhū̱mina̍ḥ |
yad ī̱m aha̍ tri̱to di̱vy upa̱ dhmāte̍va̱ dhama̍ti̱ śiśī̍te dhmā̱tarī̍ yathā || RV_5,009.05

tavā̱ham a̍gna ū̱tibhi̍r mi̱trasya̍ ca̱ praśa̍stibhiḥ |
dve̱ṣo̱yuto̱ na du̍ri̱tā tu̱ryāma̱ martyā̍nām || RV_5,009.06

taṁ no̍ agne a̱bhī naro̍ ra̱yiṁ sa̍hasva̱ ā bha̍ra |
sa kṣe̍paya̱t sa po̍ṣaya̱d bhuva̱d vāja̍sya sā̱taya̍ u̱taidhi̍ pṛ̱tsu no̍ vṛ̱dhe || RV_5,009.07

agna̱ oji̍ṣṭha̱m ā bha̍ra dyu̱mnam a̱smabhya̍m adhrigo |
pra no̍ rā̱yā parī̍ṇasā̱ ratsi̱ vājā̍ya̱ panthā̍m || RV_5,010.01

tvaṁ no̍ agne adbhuta̱ kratvā̱ dakṣa̍sya ma̱ṁhanā̍ |
tve a̍su̱rya1̱̍m āru̍hat krā̱ṇā mi̱tro na ya̱jñiya̍ḥ || RV_5,010.02

tvaṁ no̍ agna eṣā̱ṁ gaya̍m pu̱ṣṭiṁ ca̍ vardhaya |
ye stome̍bhi̱ḥ pra sū̱rayo̱ naro̍ ma̱ghāny ā̍na̱śuḥ || RV_5,010.03

ye a̍gne candra te̱ gira̍ḥ śu̱mbhanty aśva̍rādhasaḥ |
śuṣme̍bhiḥ śu̱ṣmiṇo̱ naro̍ di̱vaś ci̱d yeṣā̍m bṛ̱hat su̍kī̱rtir bodha̍ti̱ tmanā̍ || RV_5,010.04

tava̱ tye a̍gne a̱rcayo̱ bhrāja̍nto yanti dhṛṣṇu̱yā |
pari̍jmāno̱ na vi̱dyuta̍ḥ svā̱no ratho̱ na vā̍ja̱yuḥ || RV_5,010.05

nū no̍ agna ū̱taye̍ sa̱bādha̍saś ca rā̱taye̍ |
a̱smākā̍saś ca sū̱rayo̱ viśvā̱ āśā̍s tarī̱ṣaṇi̍ || RV_5,010.06

tvaṁ no̍ agne aṅgiraḥ stu̱taḥ stavā̍na̱ ā bha̍ra |
hota̍r vibhvā̱saha̍ṁ ra̱yiṁ sto̱tṛbhya̱ḥ stava̍se ca na u̱taidhi̍ pṛ̱tsu no̍ vṛ̱dhe || RV_5,010.07

jana̍sya go̱pā a̍janiṣṭa̱ jāgṛ̍vir a̱gniḥ su̱dakṣa̍ḥ suvi̱tāya̱ navya̍se |
ghṛ̱tapra̍tīko bṛha̱tā di̍vi̱spṛśā̍ dyu̱mad vi bhā̍ti bhara̱tebhya̱ḥ śuci̍ḥ || RV_5,011.01

ya̱jñasya̍ ke̱tum pra̍tha̱mam pu̱rohi̍tam a̱gniṁ nara̍s triṣadha̱sthe sam ī̍dhire |
indre̍ṇa de̱vaiḥ sa̱ratha̱ṁ sa ba̱rhiṣi̱ sīda̱n ni hotā̍ ya̱jathā̍ya su̱kratu̍ḥ || RV_5,011.02

asa̍mmṛṣṭo jāyase mā̱troḥ śuci̍r ma̱ndraḥ ka̱vir ud a̍tiṣṭho vi̱vasva̍taḥ |
ghṛ̱tena̍ tvāvardhayann agna āhuta dhū̱mas te̍ ke̱tur a̍bhavad di̱vi śri̱taḥ || RV_5,011.03

a̱gnir no̍ ya̱jñam upa̍ vetu sādhu̱yāgniṁ naro̱ vi bha̍rante gṛ̱he-gṛ̍he |
a̱gnir dū̱to a̍bhavad dhavya̱vāha̍no̱ 'gniṁ vṛ̍ṇā̱nā vṛ̍ṇate ka̱vikra̍tum || RV_5,011.04

tubhye̱dam a̍gne̱ madhu̍mattama̱ṁ vaca̱s tubhya̍m manī̱ṣā i̱yam a̍stu̱ śaṁ hṛ̱de |
tvāṁ gira̱ḥ sindhu̍m ivā̱vanī̍r ma̱hīr ā pṛ̍ṇanti̱ śava̍sā va̱rdhaya̍nti ca || RV_5,011.05

tvām a̍gne̱ aṅgi̍raso̱ guhā̍ hi̱tam anv a̍vindañ chiśriyā̱ṇaṁ vane̍-vane |
sa jā̍yase ma̱thyamā̍na̱ḥ saho̍ ma̱hat tvām ā̍hu̱ḥ saha̍sas pu̱tram a̍ṅgiraḥ || RV_5,011.06

prāgnaye̍ bṛha̱te ya̱jñiyā̍ya ṛ̱tasya̱ vṛṣṇe̱ asu̍rāya̱ manma̍ |
ghṛ̱taṁ na ya̱jña ā̱sye̱3̱̍ supū̍ta̱ṁ gira̍m bhare vṛṣa̱bhāya̍ pratī̱cīm || RV_5,012.01

ṛ̱taṁ ci̍kitva ṛ̱tam ic ci̍kiddhy ṛ̱tasya̱ dhārā̱ anu̍ tṛndhi pū̱rvīḥ |
nāhaṁ yā̱tuṁ saha̍sā̱ na dva̱yena̍ ṛ̱taṁ sa̍pāmy aru̱ṣasya̱ vṛṣṇa̍ḥ || RV_5,012.02

kayā̍ no agna ṛ̱taya̍nn ṛ̱tena̱ bhuvo̱ nave̍dā u̱catha̍sya̱ navya̍ḥ |
vedā̍ me de̱va ṛ̍tu̱pā ṛ̍tū̱nāṁ nāham pati̍ṁ sani̱tur a̱sya rā̱yaḥ || RV_5,012.03

ke te̍ agne ri̱pave̱ bandha̍nāsa̱ḥ ke pā̱yava̍ḥ saniṣanta dyu̱manta̍ḥ |
ke dhā̱sim a̍gne̱ anṛ̍tasya pānti̱ ka āsa̍to̱ vaca̍saḥ santi go̱pāḥ || RV_5,012.04

sakhā̍yas te̱ viṣu̍ṇā agna e̱te śi̱vāsa̱ḥ santo̱ aśi̍vā abhūvan |
adhū̍rṣata sva̱yam e̱te vaco̍bhir ṛjūya̱te vṛ̍ji̱nāni̍ bru̱vanta̍ḥ || RV_5,012.05

yas te̍ agne̱ nama̍sā ya̱jñam īṭṭa̍ ṛ̱taṁ sa pā̍ty aru̱ṣasya̱ vṛṣṇa̍ḥ |
tasya̱ kṣaya̍ḥ pṛ̱thur ā sā̱dhur e̍tu pra̱sarsrā̍ṇasya̱ nahu̍ṣasya̱ śeṣa̍ḥ || RV_5,012.06

arca̍ntas tvā havāma̱he 'rca̍nta̱ḥ sam i̍dhīmahi |
agne̱ arca̍nta ū̱taye̍ || RV_5,013.01

a̱gneḥ stoma̍m manāmahe si̱dhram a̱dya di̍vi̱spṛśa̍ḥ |
de̱vasya̍ draviṇa̱syava̍ḥ || RV_5,013.02

a̱gnir ju̍ṣata no̱ giro̱ hotā̱ yo mānu̍ṣe̱ṣv ā |
sa ya̍kṣa̱d daivya̱ṁ jana̍m || RV_5,013.03

tvam a̍gne sa̱prathā̍ asi̱ juṣṭo̱ hotā̱ vare̍ṇyaḥ |
tvayā̍ ya̱jñaṁ vi ta̍nvate || RV_5,013.04

tvām a̍gne vāja̱sāta̍ma̱ṁ viprā̍ vardhanti̱ suṣṭu̍tam |
sa no̍ rāsva su̱vīrya̍m || RV_5,013.05

agne̍ ne̱mir a̱rām̐ i̍va de̱vām̐s tvam pa̍ri̱bhūr a̍si |
ā rādha̍ś ci̱tram ṛ̍ñjase || RV_5,013.06

a̱gniṁ stome̍na bodhaya samidhā̱no ama̍rtyam |
ha̱vyā de̱veṣu̍ no dadhat || RV_5,014.01

tam a̍dhva̱reṣv ī̍ḻate de̱vam martā̱ ama̍rtyam |
yaji̍ṣṭha̱m mānu̍ṣe̱ jane̍ || RV_5,014.02

taṁ hi śaśva̍nta̱ īḻa̍te sru̱cā de̱vaṁ ghṛ̍ta̱ścutā̍ |
a̱gniṁ ha̱vyāya̱ voḻha̍ve || RV_5,014.03

a̱gnir jā̱to a̍rocata̱ ghnan dasyū̱ñ jyoti̍ṣā̱ tama̍ḥ |
avi̍nda̱d gā a̱paḥ sva̍ḥ || RV_5,014.04

a̱gnim ī̱ḻenya̍ṁ ka̱viṁ ghṛ̱tapṛ̍ṣṭhaṁ saparyata |
vetu̍ me śṛ̱ṇava̱d dhava̍m || RV_5,014.05

a̱gniṁ ghṛ̱tena̍ vāvṛdhu̱ḥ stome̍bhir vi̱śvaca̍rṣaṇim |
svā̱dhībhi̍r vaca̱syubhi̍ḥ || RV_5,014.06

pra ve̱dhase̍ ka̱vaye̱ vedyā̍ya̱ gira̍m bhare ya̱śase̍ pū̱rvyāya̍ |
ghṛ̱tapra̍satto̱ asu̍raḥ su̱śevo̍ rā̱yo dha̱rtā dha̱ruṇo̱ vasvo̍ a̱gniḥ || RV_5,015.01

ṛ̱tena̍ ṛ̱taṁ dha̱ruṇa̍ṁ dhārayanta ya̱jñasya̍ śā̱ke pa̍ra̱me vyo̍man |
di̱vo dharma̍n dha̱ruṇe̍ se̱duṣo̱ nṝñ jā̱tair ajā̍tām̐ a̱bhi ye na̍na̱kṣuḥ || RV_5,015.02

a̱ṅho̱yuva̍s ta̱nva̍s tanvate̱ vi vayo̍ ma̱had du̱ṣṭara̍m pū̱rvyāya̍ |
sa sa̱ṁvato̱ nava̍jātas tuturyāt si̱ṅhaṁ na kru̱ddham a̱bhita̱ḥ pari̍ ṣṭhuḥ || RV_5,015.03

mā̱teva̱ yad bhara̍se paprathā̱no jana̍ṁ-jana̱ṁ dhāya̍se̱ cakṣa̍se ca |
vayo̍-vayo jarase̱ yad dadhā̍na̱ḥ pari̱ tmanā̱ viṣu̍rūpo jigāsi || RV_5,015.04

vājo̱ nu te̱ śava̍sas pā̱tv anta̍m u̱ruṁ dogha̍ṁ dha̱ruṇa̍ṁ deva rā̱yaḥ |
pa̱daṁ na tā̱yur guhā̱ dadhā̍no ma̱ho rā̱ye ci̱taya̱nn atri̍m aspaḥ || RV_5,015.05

bṛ̱had vayo̱ hi bhā̱nave 'rcā̍ de̱vāyā̱gnaye̍ |
yam mi̱traṁ na praśa̍stibhi̱r martā̍so dadhi̱re pu̱raḥ || RV_5,016.01

sa hi dyubhi̱r janā̍nā̱ṁ hotā̱ dakṣa̍sya bā̱hvoḥ |
vi ha̱vyam a̱gnir ā̍nu̱ṣag bhago̱ na vāra̍m ṛṇvati || RV_5,016.02

a̱sya stome̍ ma̱ghona̍ḥ sa̱khye vṛ̱ddhaśo̍ciṣaḥ |
viśvā̱ yasmi̍n tuvi̱ṣvaṇi̱ sam a̱rye śuṣma̍m āda̱dhuḥ || RV_5,016.03

adhā̱ hy a̍gna eṣāṁ su̱vīrya̍sya ma̱ṁhanā̍ |
tam id ya̱hvaṁ na roda̍sī̱ pari̱ śravo̍ babhūvatuḥ || RV_5,016.04

nū na̱ ehi̱ vārya̱m agne̍ gṛṇā̱na ā bha̍ra |
ye va̱yaṁ ye ca̍ sū̱raya̍ḥ sva̱sti dhāma̍he̱ saco̱taidhi̍ pṛ̱tsu no̍ vṛ̱dhe || RV_5,016.05

ā ya̱jñair de̍va̱ martya̍ i̱tthā tavyā̍ṁsam ū̱taye̍ |
a̱gniṁ kṛ̱te sva̍dhva̱re pū̱rur ī̍ḻī̱tāva̍se || RV_5,017.01

asya̱ hi svaya̍śastara ā̱sā vi̍dharma̱n manya̍se |
taṁ nāka̍ṁ ci̱traśo̍ciṣam ma̱ndram pa̱ro ma̍nī̱ṣayā̍ || RV_5,017.02

a̱sya vāsā u̍ a̱rciṣā̱ ya āyu̍kta tu̱jā gi̱rā |
di̱vo na yasya̱ reta̍sā bṛ̱hac choca̍nty a̱rcaya̍ḥ || RV_5,017.03

a̱sya kratvā̱ vice̍taso da̱smasya̱ vasu̱ ratha̱ ā |
adhā̱ viśvā̍su̱ havyo̱ 'gnir vi̱kṣu pra śa̍syate || RV_5,017.04

nū na̱ id dhi vārya̍m ā̱sā sa̍canta sū̱raya̍ḥ |
ūrjo̍ napād a̱bhiṣṭa̍ye pā̱hi śa̱gdhi sva̱staya̍ u̱taidhi̍ pṛ̱tsu no̍ vṛ̱dhe || RV_5,017.05

prā̱tar a̱gniḥ pu̍rupri̱yo vi̱śaḥ sta̍ve̱tāti̍thiḥ |
viśvā̍ni̱ yo ama̍rtyo ha̱vyā marte̍ṣu̱ raṇya̍ti || RV_5,018.01

dvi̱tāya̍ mṛ̱ktavā̍hase̱ svasya̱ dakṣa̍sya ma̱ṁhanā̍ |
indu̱ṁ sa dha̍tta ānu̱ṣak sto̱tā ci̍t te amartya || RV_5,018.02

taṁ vo̍ dī̱rghāyu̍śociṣaṁ gi̱rā hu̍ve ma̱ghonā̍m |
ari̍ṣṭo̱ yeṣā̱ṁ ratho̱ vy a̍śvadāva̱nn īya̍te || RV_5,018.03

ci̱trā vā̱ yeṣu̱ dīdhi̍tir ā̱sann u̱kthā pānti̱ ye |
stī̱rṇam ba̱rhiḥ sva̍rṇare̱ śravā̍ṁsi dadhire̱ pari̍ || RV_5,018.04

ye me̍ pañcā̱śata̍ṁ da̱dur aśvā̍nāṁ sa̱dhastu̍ti |
dyu̱mad a̍gne̱ mahi̱ śravo̍ bṛ̱hat kṛ̍dhi ma̱ghonā̍ṁ nṛ̱vad a̍mṛta nṛ̱ṇām || RV_5,018.05

a̱bhy a̍va̱sthāḥ pra jā̍yante̱ pra va̱vrer va̱vriś ci̍keta |
u̱pasthe̍ mā̱tur vi ca̍ṣṭe || RV_5,019.01

ju̱hu̱re vi ci̱taya̱nto 'ni̍miṣaṁ nṛ̱mṇam pā̍nti |
ā dṛ̱ḻhām pura̍ṁ viviśuḥ || RV_5,019.02

ā śvai̍tre̱yasya̍ ja̱ntavo̍ dyu̱mad va̍rdhanta kṛ̱ṣṭaya̍ḥ |
ni̱ṣkagrī̍vo bṛ̱hadu̍ktha e̱nā madhvā̱ na vā̍ja̱yuḥ || RV_5,019.03

pri̱yaṁ du̱gdhaṁ na kāmya̱m ajā̍mi jā̱myoḥ sacā̍ |
gha̱rmo na vāja̍jaṭha̱ro 'da̍bdha̱ḥ śaśva̍to̱ dabha̍ḥ || RV_5,019.04

krīḻa̍n no raśma̱ ā bhu̍va̱ḥ sam bhasma̍nā vā̱yunā̱ vevi̍dānaḥ |
tā a̍sya san dhṛ̱ṣajo̱ na ti̱gmāḥ susa̍ṁśitā va̱kṣyo̍ vakṣaṇe̱sthāḥ || RV_5,019.05

yam a̍gne vājasātama̱ tvaṁ ci̱n manya̍se ra̱yim |
taṁ no̍ gī̱rbhiḥ śra̱vāyya̍ṁ deva̱trā pa̍nayā̱ yuja̍m || RV_5,020.01

ye a̍gne̱ neraya̍nti te vṛ̱ddhā u̱grasya̱ śava̍saḥ |
apa̱ dveṣo̱ apa̱ hvaro̱ 'nyavra̍tasya saścire || RV_5,020.02

hotā̍raṁ tvā vṛṇīma̱he 'gne̱ dakṣa̍sya̱ sādha̍nam |
ya̱jñeṣu̍ pū̱rvyaṁ gi̱rā praya̍svanto havāmahe || RV_5,020.03

i̱tthā yathā̍ ta ū̱taye̱ saha̍sāvan di̱ve-di̍ve |
rā̱ya ṛ̱tāya̍ sukrato̱ gobhi̍ḥ ṣyāma sadha̱mādo̍ vī̱raiḥ syā̍ma sadha̱māda̍ḥ || RV_5,020.04

ma̱nu̱ṣvat tvā̱ ni dhī̍mahi manu̱ṣvat sam i̍dhīmahi |
agne̍ manu̱ṣvad a̍ṅgiro de̱vān de̍vaya̱te ya̍ja || RV_5,021.01

tvaṁ hi mānu̍ṣe̱ jane 'gne̱ suprī̍ta i̱dhyase̍ |
sruca̍s tvā yanty ānu̱ṣak sujā̍ta̱ sarpi̍rāsute || RV_5,021.02

tvāṁ viśve̍ sa̱joṣa̍so de̱vāso̍ dū̱tam a̍krata |
sa̱pa̱ryanta̍s tvā kave ya̱jñeṣu̍ de̱vam ī̍ḻate || RV_5,021.03

de̱vaṁ vo̍ devaya̱jyayā̱gnim ī̍ḻīta̱ martya̍ḥ |
sami̍ddhaḥ śukra dīdihy ṛ̱tasya̱ yoni̱m āsa̍daḥ sa̱sasya̱ yoni̱m āsa̍daḥ || RV_5,021.04

pra vi̍śvasāmann atri̱vad arcā̍ pāva̱kaśo̍ciṣe |
yo a̍dhva̱reṣv īḍyo̱ hotā̍ ma̱ndrata̍mo vi̱śi || RV_5,022.01

ny a1̱̍gniṁ jā̱tave̍dasa̱ṁ dadhā̍tā de̱vam ṛ̱tvija̍m |
pra ya̱jña e̍tv ānu̱ṣag a̱dyā de̱vavya̍castamaḥ || RV_5,022.02

ci̱ki̱tvinma̍nasaṁ tvā de̱vam martā̍sa ū̱taye̍ |
vare̍ṇyasya̱ te 'va̍sa iyā̱nāso̍ amanmahi || RV_5,022.03

agne̍ ciki̱ddhy a1̱̍sya na̍ i̱daṁ vaca̍ḥ sahasya |
taṁ tvā̍ suśipra dampate̱ stomai̍r vardha̱nty atra̍yo gī̱rbhiḥ śu̍mbha̱nty atra̍yaḥ || RV_5,022.04

agne̱ saha̍nta̱m ā bha̍ra dyu̱mnasya̍ prā̱sahā̍ ra̱yim |
viśvā̱ yaś ca̍rṣa̱ṇīr a̱bhy ā̱3̱̍sā vāje̍ṣu sā̱saha̍t || RV_5,023.01

tam a̍gne pṛtanā̱ṣaha̍ṁ ra̱yiṁ sa̍hasva̱ ā bha̍ra |
tvaṁ hi sa̱tyo adbhu̍to dā̱tā vāja̍sya̱ goma̍taḥ || RV_5,023.02

viśve̱ hi tvā̍ sa̱joṣa̍so̱ janā̍so vṛ̱ktaba̍rhiṣaḥ |
hotā̍ra̱ṁ sadma̍su pri̱yaṁ vyanti̱ vāryā̍ pu̱ru || RV_5,023.03

sa hi ṣmā̍ vi̱śvaca̍rṣaṇir a̱bhimā̍ti̱ saho̍ da̱dhe |
agna̍ e̱ṣu kṣaye̱ṣv ā re̱van na̍ḥ śukra dīdihi dyu̱mat pā̍vaka dīdihi || RV_5,023.04

agne̱ tvaṁ no̱ anta̍ma u̱ta trā̱tā śi̱vo bha̍vā varū̱thya̍ḥ || RV_5,024.01

vasu̍r a̱gnir vasu̍śravā̱ acchā̍ nakṣi dyu̱matta̍maṁ ra̱yiṁ dā̍ḥ || RV_5,024.02

sa no̍ bodhi śru̱dhī hava̍m uru̱ṣyā ṇo̍ aghāya̱taḥ sa̍masmāt || RV_5,024.03

taṁ tvā̍ śociṣṭha dīdivaḥ su̱mnāya̍ nū̱nam ī̍mahe̱ sakhi̍bhyaḥ || RV_5,024.04

acchā̍ vo a̱gnim ava̍se de̱vaṁ gā̍si̱ sa no̱ vasu̍ḥ |
rāsa̍t pu̱tra ṛ̍ṣū̱ṇām ṛ̱tāvā̍ parṣati dvi̱ṣaḥ || RV_5,025.01

sa hi sa̱tyo yam pūrve̍ cid de̱vāsa̍ś ci̱d yam ī̍dhi̱re |
hotā̍ram ma̱ndraji̍hva̱m it su̍dī̱tibhi̍r vi̱bhāva̍sum || RV_5,025.02

sa no̍ dhī̱tī vari̍ṣṭhayā̱ śreṣṭha̍yā ca suma̱tyā |
agne̍ rā̱yo di̍dīhi naḥ suvṛ̱ktibhi̍r vareṇya || RV_5,025.03

a̱gnir de̱veṣu̍ rājaty a̱gnir marte̍ṣv āvi̱śan |
a̱gnir no̍ havya̱vāha̍no̱ 'gniṁ dhī̱bhiḥ sa̍paryata || RV_5,025.04

a̱gnis tu̱viśra̍vastamaṁ tu̱vibra̍hmāṇam utta̱mam |
a̱tūrta̍ṁ śrāva̱yatpa̍tim pu̱traṁ da̍dāti dā̱śuṣe̍ || RV_5,025.05

a̱gnir da̍dāti̱ satpa̍tiṁ sā̱sāha̱ yo yu̱dhā nṛbhi̍ḥ |
a̱gnir atya̍ṁ raghu̱ṣyada̱ṁ jetā̍ra̱m apa̍rājitam || RV_5,025.06

yad vāhi̍ṣṭha̱ṁ tad a̱gnaye̍ bṛ̱had a̍rca vibhāvaso |
mahi̍ṣīva̱ tvad ra̱yis tvad vājā̱ ud ī̍rate || RV_5,025.07

tava̍ dyu̱manto̍ a̱rcayo̱ grāve̍vocyate bṛ̱hat |
u̱to te̍ tanya̱tur ya̍thā svā̱no a̍rta̱ tmanā̍ di̱vaḥ || RV_5,025.08

e̱vām̐ a̱gniṁ va̍sū̱yava̍ḥ sahasā̱naṁ va̍vandima |
sa no̱ viśvā̱ ati̱ dviṣa̱ḥ parṣa̍n nā̱veva̍ su̱kratu̍ḥ || RV_5,025.09

agne̍ pāvaka ro̱ciṣā̍ ma̱ndrayā̍ deva ji̱hvayā̍ |
ā de̱vān va̍kṣi̱ yakṣi̍ ca || RV_5,026.01

taṁ tvā̍ ghṛtasnav īmahe̱ citra̍bhāno sva̱rdṛśa̍m |
de̱vām̐ ā vī̱taye̍ vaha || RV_5,026.02

vī̱tiho̍traṁ tvā kave dyu̱manta̱ṁ sam i̍dhīmahi |
agne̍ bṛ̱hanta̍m adhva̱re || RV_5,026.03

agne̱ viśve̍bhi̱r ā ga̍hi de̱vebhi̍r ha̱vyadā̍taye |
hotā̍raṁ tvā vṛṇīmahe || RV_5,026.04

yaja̍mānāya sunva̱ta āgne̍ su̱vīrya̍ṁ vaha |
de̱vair ā sa̍tsi ba̱rhiṣi̍ || RV_5,026.05

sa̱mi̱dhā̱naḥ sa̍hasraji̱d agne̱ dharmā̍ṇi puṣyasi |
de̱vānā̍ṁ dū̱ta u̱kthya̍ḥ || RV_5,026.06

ny a1̱̍gniṁ jā̱tave̍dasaṁ hotra̱vāha̱ṁ yavi̍ṣṭhyam |
dadhā̍tā de̱vam ṛ̱tvija̍m || RV_5,026.07

pra ya̱jña e̍tv ānu̱ṣag a̱dyā de̱vavya̍castamaḥ |
stṛ̱ṇī̱ta ba̱rhir ā̱sade̍ || RV_5,026.08

edam ma̱ruto̍ a̱śvinā̍ mi̱traḥ sī̍dantu̱ varu̍ṇaḥ |
de̱vāsa̱ḥ sarva̍yā vi̱śā || RV_5,026.09

ana̍svantā̱ satpa̍tir māmahe me̱ gāvā̱ ceti̍ṣṭho̱ asu̍ro ma̱ghona̍ḥ |
trai̱vṛ̱ṣṇo a̍gne da̱śabhi̍ḥ sa̱hasrai̱r vaiśvā̍nara̱ trya̍ruṇaś ciketa || RV_5,027.01

yo me̍ śa̱tā ca̍ viṁśa̱tiṁ ca̱ gonā̱ṁ harī̍ ca yu̱ktā su̱dhurā̱ dadā̍ti |
vaiśvā̍nara̱ suṣṭu̍to vāvṛdhā̱no 'gne̱ yaccha̱ trya̍ruṇāya̱ śarma̍ || RV_5,027.02

e̱vā te̍ agne suma̱tiṁ ca̍kā̱no navi̍ṣṭhāya nava̱maṁ tra̱sada̍syuḥ |
yo me̱ gira̍s tuvijā̱tasya̍ pū̱rvīr yu̱ktenā̱bhi trya̍ruṇo gṛ̱ṇāti̍ || RV_5,027.03

yo ma̱ iti̍ pra̱voca̱ty aśva̍medhāya sū̱raye̍ |
dada̍d ṛ̱cā sa̱niṁ ya̱te dada̍n me̱dhām ṛ̍tāya̱te || RV_5,027.04

yasya̍ mā paru̱ṣāḥ śa̱tam u̍ddha̱rṣaya̍nty u̱kṣaṇa̍ḥ |
aśva̍medhasya̱ dānā̱ḥ somā̍ iva̱ tryā̍śiraḥ || RV_5,027.05

indrā̍gnī śata̱dāvny aśva̍medhe su̱vīrya̍m |
kṣa̱traṁ dhā̍rayatam bṛ̱had di̱vi sūrya̍m ivā̱jara̍m || RV_5,027.06

sami̍ddho a̱gnir di̱vi śo̱cir a̍śret pra̱tyaṅṅ u̱ṣasa̍m urvi̱yā vi bhā̍ti |
eti̱ prācī̍ vi̱śvavā̍rā̱ namo̍bhir de̱vām̐ īḻā̍nā ha̱viṣā̍ ghṛ̱tācī̍ || RV_5,028.01

sa̱mi̱dhyamā̍no a̱mṛta̍sya rājasi ha̱viṣ kṛ̱ṇvanta̍ṁ sacase sva̱staye̍ |
viśva̱ṁ sa dha̍tte̱ dravi̍ṇa̱ṁ yam inva̍sy āti̱thyam a̍gne̱ ni ca̍ dhatta̱ it pu̱raḥ || RV_5,028.02

agne̱ śardha̍ maha̱te saubha̍gāya̱ tava̍ dyu̱mnāny u̍tta̱māni̍ santu |
saṁ jā̍spa̱tyaṁ su̱yama̱m ā kṛ̍ṇuṣva śatrūya̱tām a̱bhi ti̍ṣṭhā̱ mahā̍ṁsi || RV_5,028.03

sami̍ddhasya̱ prama̍ha̱so 'gne̱ vande̱ tava̱ śriya̍m |
vṛ̱ṣa̱bho dyu̱mnavā̍m̐ asi̱ sam a̍dhva̱reṣv i̍dhyase || RV_5,028.04

sami̍ddho agna āhuta de̱vān ya̍kṣi svadhvara |
tvaṁ hi ha̍vya̱vāḻ asi̍ || RV_5,028.05

ā ju̍hotā duva̱syatā̱gnim pra̍ya̱ty a̍dhva̱re |
vṛ̱ṇī̱dhvaṁ ha̍vya̱vāha̍nam || RV_5,028.06

try a̍rya̱mā manu̍ṣo de̱vatā̍tā̱ trī ro̍ca̱nā di̱vyā dhā̍rayanta |
arca̍nti tvā ma̱ruta̍ḥ pū̱tada̍kṣā̱s tvam e̍ṣā̱m ṛṣi̍r indrāsi̱ dhīra̍ḥ || RV_5,029.01

anu̱ yad ī̍m ma̱ruto̍ mandasā̱nam ārca̱nn indra̍m papi̱vāṁsa̍ṁ su̱tasya̍ |
āda̍tta̱ vajra̍m a̱bhi yad ahi̱ṁ hann a̱po ya̱hvīr a̍sṛja̱t sarta̱vā u̍ || RV_5,029.02

u̱ta bra̍hmāṇo maruto me a̱syendra̱ḥ soma̍sya̱ suṣu̍tasya peyāḥ |
tad dhi ha̱vyam manu̍ṣe̱ gā avi̍nda̱d aha̱nn ahi̍m papi̱vām̐ indro̍ asya || RV_5,029.03

ād roda̍sī vita̱raṁ vi ṣka̍bhāyat saṁvivyā̱naś ci̍d bhi̱yase̍ mṛ̱gaṁ ka̍ḥ |
jiga̍rti̱m indro̍ apa̱jargu̍rāṇa̱ḥ prati̍ śva̱santa̱m ava̍ dāna̱vaṁ ha̍n || RV_5,029.04

adha̱ kratvā̍ maghava̱n tubhya̍ṁ de̱vā anu̱ viśve̍ adaduḥ soma̱peya̍m |
yat sūrya̍sya ha̱rita̱ḥ pata̍ntīḥ pu̱raḥ sa̱tīr upa̍rā̱ eta̍śe̱ kaḥ || RV_5,029.05

nava̱ yad a̍sya nava̱tiṁ ca̍ bho̱gān sā̱kaṁ vajre̍ṇa ma̱ghavā̍ vivṛ̱ścat |
arca̱ntīndra̍m ma̱ruta̍ḥ sa̱dhasthe̱ traiṣṭu̍bhena̱ vaca̍sā bādhata̱ dyām || RV_5,029.06

sakhā̱ sakhye̍ apaca̱t tūya̍m a̱gnir a̱sya kratvā̍ mahi̱ṣā trī śa̱tāni̍ |
trī sā̱kam indro̱ manu̍ṣa̱ḥ sarā̍ṁsi su̱tam pi̍bad vṛtra̱hatyā̍ya̱ soma̍m || RV_5,029.07

trī yac cha̱tā ma̍hi̱ṣāṇā̱m agho̱ mās trī sarā̍ṁsi ma̱ghavā̍ so̱myāpā̍ḥ |
kā̱raṁ na viśve̍ ahvanta de̱vā bhara̱m indrā̍ya̱ yad ahi̍ṁ ja̱ghāna̍ || RV_5,029.08

u̱śanā̱ yat sa̍ha̱syai̱3̱̍r ayā̍taṁ gṛ̱ham i̍ndra jūjuvā̱nebhi̱r aśvai̍ḥ |
va̱nvā̱no atra̍ sa̱ratha̍ṁ yayātha̱ kutse̍na de̱vair ava̍nor ha̱ śuṣṇa̍m || RV_5,029.09

prānyac ca̱kram a̍vṛha̱ḥ sūrya̍sya̱ kutsā̍yā̱nyad vari̍vo̱ yāta̍ve 'kaḥ |
a̱nāso̱ dasyū̍m̐r amṛṇo va̱dhena̱ ni du̍ryo̱ṇa ā̍vṛṇaṅ mṛ̱dhravā̍caḥ || RV_5,029.10

stomā̍sas tvā̱ gauri̍vīter avardha̱nn ara̍ndhayo vaidathi̱nāya̱ pipru̍m |
ā tvām ṛ̱jiśvā̍ sa̱khyāya̍ cakre̱ paca̍n pa̱ktīr api̍ba̱ḥ soma̍m asya || RV_5,029.11

nava̍gvāsaḥ su̱taso̍māsa̱ indra̱ṁ daśa̍gvāso a̱bhy a̍rcanty a̱rkaiḥ |
gavya̍ṁ cid ū̱rvam a̍pi̱dhāna̍vanta̱ṁ taṁ ci̱n nara̍ḥ śaśamā̱nā apa̍ vran || RV_5,029.12

ka̱tho nu te̱ pari̍ carāṇi vi̱dvān vī̱ryā̍ maghava̱n yā ca̱kartha̍ |
yā co̱ nu navyā̍ kṛ̱ṇava̍ḥ śaviṣṭha̱ pred u̱ tā te̍ vi̱dathe̍ṣu bravāma || RV_5,029.13

e̱tā viśvā̍ cakṛ̱vām̐ i̍ndra̱ bhūry apa̍rīto ja̱nuṣā̍ vī̱rye̍ṇa |
yā ci̱n nu va̍jrin kṛ̱ṇavo̍ dadhṛ̱ṣvān na te̍ va̱rtā tavi̍ṣyā asti̱ tasyā̍ḥ || RV_5,029.14

indra̱ brahma̍ kri̱yamā̍ṇā juṣasva̱ yā te̍ śaviṣṭha̱ navyā̱ aka̍rma |
vastre̍va bha̱drā sukṛ̍tā vasū̱yū ratha̱ṁ na dhīra̱ḥ svapā̍ atakṣam || RV_5,029.15

kva1̱̍ sya vī̱raḥ ko a̍paśya̱d indra̍ṁ su̱khara̍tha̱m īya̍māna̱ṁ hari̍bhyām |
yo rā̱yā va̱jrī su̱taso̍mam i̱cchan tad oko̱ gantā̍ puruhū̱ta ū̱tī || RV_5,030.01

avā̍cacakṣam pa̱dam a̍sya sa̱svar u̱graṁ ni̍dhā̱tur anv ā̍yam i̱cchan |
apṛ̍ccham a̱nyām̐ u̱ta te ma̍ āhu̱r indra̱ṁ naro̍ bubudhā̱nā a̍śema || RV_5,030.02

pra nu va̱yaṁ su̱te yā te̍ kṛ̱tānīndra̱ bravā̍ma̱ yāni̍ no̱ jujo̍ṣaḥ |
veda̱d avi̍dvāñ chṛ̱ṇava̍c ca vi̱dvān vaha̍te̱ 'yam ma̱ghavā̱ sarva̍senaḥ || RV_5,030.03

sthi̱ram mana̍ś cakṛṣe jā̱ta i̍ndra̱ veṣīd eko̍ yu̱dhaye̱ bhūya̍saś cit |
aśmā̍naṁ ci̱c chava̍sā didyuto̱ vi vi̱do gavā̍m ū̱rvam u̱sriyā̍ṇām || RV_5,030.04

pa̱ro yat tvam pa̍ra̱ma ā̱jani̍ṣṭhāḥ parā̱vati̱ śrutya̱ṁ nāma̱ bibhra̍t |
ata̍ś ci̱d indrā̍d abhayanta de̱vā viśvā̍ a̱po a̍jayad dā̱sapa̍tnīḥ || RV_5,030.05

tubhyed e̱te ma̱ruta̍ḥ su̱śevā̱ arca̍nty a̱rkaṁ su̱nvanty andha̍ḥ |
ahi̍m ohā̱nam a̱pa ā̱śayā̍na̱m pra mā̱yābhi̍r mā̱yina̍ṁ sakṣa̱d indra̍ḥ || RV_5,030.06

vi ṣū mṛdho̍ ja̱nuṣā̱ dāna̱m inva̱nn aha̱n gavā̍ maghavan saṁcakā̱naḥ |
atrā̍ dā̱sasya̱ namu̍ce̱ḥ śiro̱ yad ava̍rtayo̱ mana̍ve gā̱tum i̱cchan || RV_5,030.07

yuja̱ṁ hi mām akṛ̍thā̱ ād id i̍ndra̱ śiro̍ dā̱sasya̱ namu̍cer mathā̱yan |
aśmā̍naṁ cit sva̱rya1̱̍ṁ varta̍māna̱m pra ca̱kriye̍va̱ roda̍sī ma̱rudbhya̍ḥ || RV_5,030.08

striyo̱ hi dā̱sa āyu̍dhāni ca̱kre kim mā̍ karann aba̱lā a̍sya̱ senā̍ḥ |
a̱ntar hy akhya̍d u̱bhe a̍sya̱ dhene̱ athopa̱ praid yu̱dhaye̱ dasyu̱m indra̍ḥ || RV_5,030.09

sam atra̱ gāvo̱ 'bhito̍ 'navante̱heha̍ va̱tsair viyu̍tā̱ yad āsa̍n |
saṁ tā indro̍ asṛjad asya śā̱kair yad ī̱ṁ somā̍sa̱ḥ suṣu̍tā̱ ama̍ndan || RV_5,030.10

yad ī̱ṁ somā̍ ba̱bhrudhū̍tā̱ ama̍nda̱nn aro̍ravīd vṛṣa̱bhaḥ sāda̍neṣu |
pu̱ra̱ṁda̱raḥ pa̍pi̱vām̐ indro̍ asya̱ puna̱r gavā̍m adadād u̱sriyā̍ṇām || RV_5,030.11

bha̱dram i̱daṁ ru̱śamā̍ agne akra̱n gavā̍ṁ ca̱tvāri̱ dada̍taḥ sa̱hasrā̍ |
ṛ̱ṇa̱ṁca̱yasya̱ praya̍tā ma̱ghāni̱ praty a̍grabhīṣma̱ nṛta̍masya nṛ̱ṇām || RV_5,030.12

su̱peśa̍sa̱m māva̍ sṛja̱nty asta̱ṁ gavā̍ṁ sa̱hasrai̍ ru̱śamā̍so agne |
tī̱vrā indra̍m amamanduḥ su̱tāso̱ 'ktor vyu̍ṣṭau̱ pari̍takmyāyāḥ || RV_5,030.13

auccha̱t sā rātrī̱ pari̍takmyā̱ yām̐ ṛ̍ṇaṁca̱ye rāja̍ni ru̱śamā̍nām |
atyo̱ na vā̱jī ra̱ghur a̱jyamā̍no ba̱bhruś ca̱tvāry a̍sanat sa̱hasrā̍ || RV_5,030.14

catu̍ḥsahasra̱ṁ gavya̍sya pa̱śvaḥ praty a̍grabhīṣma ru̱śame̍ṣv agne |
gha̱rmaś ci̍t ta̱ptaḥ pra̱vṛje̱ ya āsī̍d aya̱smaya̱s tam v ādā̍ma̱ viprā̍ḥ || RV_5,030.15

indro̱ rathā̍ya pra̱vata̍ṁ kṛṇoti̱ yam a̱dhyasthā̍n ma̱ghavā̍ vāja̱yanta̍m |
yū̱theva̍ pa̱śvo vy u̍noti go̱pā ari̍ṣṭo yāti pratha̱maḥ siṣā̍san || RV_5,031.01

ā pra dra̍va harivo̱ mā vi ve̍na̱ḥ piśa̍ṅgarāte a̱bhi na̍ḥ sacasva |
na̱hi tvad i̍ndra̱ vasyo̍ a̱nyad asty a̍me̱nām̐ś ci̱j jani̍vataś cakartha || RV_5,031.02

ud yat saha̱ḥ saha̍sa̱ āja̍niṣṭa̱ dedi̍ṣṭa̱ indra̍ indri̱yāṇi̱ viśvā̍ |
prāco̍dayat su̱dughā̍ va̱vre a̱ntar vi jyoti̍ṣā saṁvavṛ̱tvat tamo̍ 'vaḥ || RV_5,031.03

ana̍vas te̱ ratha̱m aśvā̍ya takṣa̱n tvaṣṭā̱ vajra̍m puruhūta dyu̱manta̍m |
bra̱hmāṇa̱ indra̍m ma̱haya̍nto a̱rkair ava̍rdhaya̱nn aha̍ye̱ hanta̱vā u̍ || RV_5,031.04

vṛṣṇe̱ yat te̱ vṛṣa̍ṇo a̱rkam arcā̱n indra̱ grāvā̍ṇo̱ adi̍tiḥ sa̱joṣā̍ḥ |
a̱na̱śvāso̱ ye pa̱vayo̍ 'ra̱thā indre̍ṣitā a̱bhy ava̍rtanta̱ dasyū̍n || RV_5,031.05

pra te̱ pūrvā̍ṇi̱ kara̍ṇāni voca̱m pra nūta̍nā maghava̱n yā ca̱kartha̍ |
śaktī̍vo̱ yad vi̱bharā̱ roda̍sī u̱bhe jaya̍nn a̱po mana̍ve̱ dānu̍citrāḥ || RV_5,031.06

tad in nu te̱ kara̍ṇaṁ dasma vi̱prāhi̱ṁ yad ghnann ojo̱ atrāmi̍mīthāḥ |
śuṣṇa̍sya ci̱t pari̍ mā̱yā a̍gṛbhṇāḥ prapi̱tvaṁ yann apa̱ dasyū̍m̐r asedhaḥ || RV_5,031.07

tvam a̱po yada̍ve tu̱rvaśā̱yāra̍mayaḥ su̱dughā̍ḥ pā̱ra i̍ndra |
u̱gram a̍yāta̱m ava̍ho ha̱ kutsa̱ṁ saṁ ha̱ yad vā̍m u̱śanāra̍nta de̱vāḥ || RV_5,031.08

indrā̍kutsā̱ vaha̍mānā̱ rathe̱nā vā̱m atyā̱ api̱ karṇe̍ vahantu |
niḥ ṣī̍m a̱dbhyo dhama̍tho̱ niḥ ṣa̱dhasthā̍n ma̱ghono̍ hṛ̱do va̍ratha̱s tamā̍ṁsi || RV_5,031.09

vāta̍sya yu̱ktān su̱yuja̍ś ci̱d aśvā̍n ka̱viś ci̍d e̱ṣo a̍jagann ava̱syuḥ |
viśve̍ te̱ atra̍ ma̱ruta̱ḥ sakhā̍ya̱ indra̱ brahmā̍ṇi̱ tavi̍ṣīm avardhan || RV_5,031.10

sūra̍ś ci̱d ratha̱m pari̍takmyāyā̱m pūrva̍ṁ kara̱d upa̍raṁ jūju̱vāṁsa̍m |
bhara̍c ca̱kram eta̍śa̱ḥ saṁ ri̍ṇāti pu̱ro dadha̍t saniṣyati̱ kratu̍ṁ naḥ || RV_5,031.11

āyaṁ ja̍nā abhi̱cakṣe̍ jagā̱mendra̱ḥ sakhā̍yaṁ su̱taso̍mam i̱cchan |
vada̱n grāvāva̱ vedi̍m bhriyāte̱ yasya̍ jī̱ram a̍dhva̱ryava̱ś cara̍nti || RV_5,031.12

ye cā̱kana̍nta cā̱kana̍nta̱ nū te martā̍ amṛta̱ mo te aṁha̱ āra̍n |
vā̱va̱ndhi yajyū̍m̐r u̱ta teṣu̍ dhe̱hy ojo̱ jane̍ṣu̱ yeṣu̍ te̱ syāma̍ || RV_5,031.13

ada̍rda̱r utsa̱m asṛ̍jo̱ vi khāni̱ tvam a̍rṇa̱vān ba̍dbadhā̱nām̐ a̍ramṇāḥ |
ma̱hānta̍m indra̱ parva̍ta̱ṁ vi yad vaḥ sṛ̱jo vi dhārā̱ ava̍ dāna̱vaṁ ha̍n || RV_5,032.01

tvam utsā̍m̐ ṛ̱tubhi̍r badbadhā̱nām̐ ara̍ṁha̱ ūdha̱ḥ parva̍tasya vajrin |
ahi̍ṁ cid ugra̱ prayu̍ta̱ṁ śayā̍naṁ jagha̱nvām̐ i̍ndra̱ tavi̍ṣīm adhatthāḥ || RV_5,032.02

tyasya̍ cin maha̱to nir mṛ̱gasya̱ vadha̍r jaghāna̱ tavi̍ṣībhi̱r indra̍ḥ |
ya eka̱ id a̍pra̱tir manya̍māna̱ ād a̍smād a̱nyo a̍janiṣṭa̱ tavyā̍n || RV_5,032.03

tyaṁ ci̍d eṣāṁ sva̱dhayā̱ mada̍ntam mi̱ho napā̍taṁ su̱vṛdha̍ṁ tamo̱gām |
vṛṣa̍prabharmā dāna̱vasya̱ bhāma̱ṁ vajre̍ṇa va̱jrī ni ja̍ghāna̱ śuṣṇa̍m || RV_5,032.04

tyaṁ ci̍d asya̱ kratu̍bhi̱r niṣa̍ttam ama̱rmaṇo̍ vi̱dad id a̍sya̱ marma̍ |
yad ī̍ṁ sukṣatra̱ prabhṛ̍tā̱ mada̍sya̱ yuyu̍tsanta̱ṁ tama̍si ha̱rmye dhāḥ || RV_5,032.05

tyaṁ ci̍d i̱tthā ka̍tpa̱yaṁ śayā̍nam asū̱rye tama̍si vāvṛdhā̱nam |
taṁ ci̍n mandā̱no vṛ̍ṣa̱bhaḥ su̱tasyo̱ccair indro̍ apa̱gūryā̍ jaghāna || RV_5,032.06

ud yad indro̍ maha̱te dā̍na̱vāya̱ vadha̱r yami̍ṣṭa̱ saho̱ apra̍tītam |
yad ī̱ṁ vajra̍sya̱ prabhṛ̍tau da̱dābha̱ viśva̍sya ja̱ntor a̍dha̱maṁ ca̍kāra || RV_5,032.07

tyaṁ ci̱d arṇa̍m madhu̱paṁ śayā̍nam asi̱nvaṁ va̱vram mahy āda̍d u̱graḥ |
a̱pāda̍m a̱tram ma̍ha̱tā va̱dhena̱ ni du̍ryo̱ṇa ā̍vṛṇaṅ mṛ̱dhravā̍cam || RV_5,032.08

ko a̍sya̱ śuṣma̱ṁ tavi̍ṣīṁ varāta̱ eko̱ dhanā̍ bharate̱ apra̍tītaḥ |
i̱me ci̍d asya̱ jraya̍so̱ nu de̱vī indra̱syauja̍so bhi̱yasā̍ jihāte || RV_5,032.09

ny a̍smai de̱vī svadhi̍tir jihīta̱ indrā̍ya gā̱tur u̍śa̱tīva̍ yeme |
saṁ yad ojo̍ yu̱vate̱ viśva̍m ābhi̱r anu̍ sva̱dhāvne̍ kṣi̱tayo̍ namanta || RV_5,032.10

eka̱ṁ nu tvā̱ satpa̍ti̱m pāñca̍janyaṁ jā̱taṁ śṛ̍ṇomi ya̱śasa̱ṁ jane̍ṣu |
tam me̍ jagṛbhra ā̱śaso̱ navi̍ṣṭhaṁ do̱ṣā vasto̱r hava̍mānāsa̱ indra̍m || RV_5,032.11

e̱vā hi tvām ṛ̍tu̱thā yā̱taya̍ntam ma̱ghā vipre̍bhyo̱ dada̍taṁ śṛ̱ṇomi̍ |
kiṁ te̍ bra̱hmāṇo̍ gṛhate̱ sakhā̍yo̱ ye tvā̱yā ni̍da̱dhuḥ kāma̍m indra || RV_5,032.12

mahi̍ ma̱he ta̱vase̍ dīdhye̱ nṝn indrā̍ye̱tthā ta̱vase̱ ata̍vyān |
yo a̍smai suma̱tiṁ vāja̍sātau stu̱to jane̍ sama̱rya̍ś ci̱keta̍ || RV_5,033.01

sa tvaṁ na̍ indra dhiyasā̱no a̱rkair harī̍ṇāṁ vṛṣa̱n yoktra̍m aśreḥ |
yā i̱tthā ma̍ghava̱nn anu̱ joṣa̱ṁ vakṣo̍ a̱bhi prāryaḥ sa̍kṣi̱ janā̍n || RV_5,033.02

na te ta̍ indrā̱bhy a1̱̍smad ṛ̱ṣvāyu̍ktāso abra̱hmatā̱ yad asa̍n |
tiṣṭhā̱ ratha̱m adhi̱ taṁ va̍jraha̱stā ra̱śmiṁ de̍va yamase̱ svaśva̍ḥ || RV_5,033.03

pu̱rū yat ta̍ indra̱ santy u̱kthā gave̍ ca̱kartho̱rvarā̍su̱ yudhya̍n |
ta̱ta̱kṣe sūryā̍ya ci̱d oka̍si̱ sve vṛṣā̍ sa̱matsu̍ dā̱sasya̱ nāma̍ cit || RV_5,033.04

va̱yaṁ te ta̍ indra̱ ye ca̱ nara̱ḥ śardho̍ jajñā̱nā yā̱tāś ca̱ rathā̍ḥ |
āsmāñ ja̍gamyād ahiśuṣma̱ satvā̱ bhago̱ na havya̍ḥ prabhṛ̱theṣu̱ cāru̍ḥ || RV_5,033.05

pa̱pṛ̱kṣeṇya̍m indra̱ tve hy ojo̍ nṛ̱mṇāni̍ ca nṛ̱tamā̍no̱ ama̍rtaḥ |
sa na̱ enī̍ṁ vasavāno ra̱yiṁ dā̱ḥ prāryaḥ stu̍ṣe tuvima̱ghasya̱ dāna̍m || RV_5,033.06

e̱vā na̍ indro̱tibhi̍r ava pā̱hi gṛ̍ṇa̱taḥ śū̍ra kā̱rūn |
u̱ta tvaca̱ṁ dada̍to̱ vāja̍sātau piprī̱hi madhva̱ḥ suṣu̍tasya̱ cāro̍ḥ || RV_5,033.07

u̱ta tye mā̍ pauruku̱tsyasya̍ sū̱res tra̱sada̍syor hira̱ṇino̱ rarā̍ṇāḥ |
vaha̍ntu mā̱ daśa̱ śyetā̍so asya gairikṣi̱tasya̱ kratu̍bhi̱r nu sa̍śce || RV_5,033.08

u̱ta tye mā̍ māru̱tāśva̍sya̱ śoṇā̱ḥ kratvā̍maghāso vi̱datha̍sya rā̱tau |
sa̱hasrā̍ me̱ cyava̍tāno̱ dadā̍na ānū̱kam a̱ryo vapu̍ṣe̱ nārca̍t || RV_5,033.09

u̱ta tye mā̍ dhva̱nya̍sya̱ juṣṭā̍ lakṣma̱ṇya̍sya su̱ruco̱ yatā̍nāḥ |
ma̱hnā rā̱yaḥ sa̱ṁvara̍ṇasya̱ ṛṣe̍r vra̱jaṁ na gāva̱ḥ praya̍tā̱ api̍ gman || RV_5,033.10

ajā̍taśatrum a̱jarā̱ sva̍rva̱ty anu̍ sva̱dhāmi̍tā da̱smam ī̍yate |
su̱nota̍na̱ paca̍ta̱ brahma̍vāhase puruṣṭu̱tāya̍ prata̱raṁ da̍dhātana || RV_5,034.01

ā yaḥ some̍na ja̱ṭhara̱m api̍pra̱tāma̍ndata ma̱ghavā̱ madhvo̱ andha̍saḥ |
yad ī̍m mṛ̱gāya̱ hanta̍ve ma̱hāva̍dhaḥ sa̱hasra̍bhṛṣṭim u̱śanā̍ va̱dhaṁ yama̍t || RV_5,034.02

yo a̍smai ghra̱ṁsa u̱ta vā̱ ya ūdha̍ni̱ soma̍ṁ su̱noti̱ bhava̍ti dyu̱mām̐ aha̍ |
apā̍pa śa̱kras ta̍ta̱nuṣṭi̍m ūhati ta̱nūśu̍bhram ma̱ghavā̱ yaḥ ka̍vāsa̱khaḥ || RV_5,034.03

yasyāva̍dhīt pi̱tara̱ṁ yasya̍ mā̱tara̱ṁ yasya̍ śa̱kro bhrāta̍ra̱ṁ nāta̍ īṣate |
vetīd v a̍sya̱ praya̍tā yataṁka̱ro na kilbi̍ṣād īṣate̱ vasva̍ āka̱raḥ || RV_5,034.04

na pa̱ñcabhi̍r da̱śabhi̍r vaṣṭy ā̱rabha̱ṁ nāsu̍nvatā sacate̱ puṣya̍tā ca̱na |
ji̱nāti̱ ved a̍mu̱yā hanti̍ vā̱ dhuni̱r ā de̍va̱yum bha̍jati̱ goma̍ti vra̱je || RV_5,034.05

vi̱tvakṣa̍ṇa̱ḥ samṛ̍tau cakramāsa̱jo 'su̍nvato̱ viṣu̍ṇaḥ sunva̱to vṛ̱dhaḥ |
indro̱ viśva̍sya dami̱tā vi̱bhīṣa̍ṇo yathāva̱śaṁ na̍yati̱ dāsa̱m ārya̍ḥ || RV_5,034.06

sam ī̍m pa̱ṇer a̍jati̱ bhoja̍nam mu̱ṣe vi dā̱śuṣe̍ bhajati sū̱nara̱ṁ vasu̍ |
du̱rge ca̱na dhri̍yate̱ viśva̱ ā pu̱ru jano̱ yo a̍sya̱ tavi̍ṣī̱m acu̍krudhat || RV_5,034.07

saṁ yaj janau̍ su̱dhanau̍ vi̱śvaśa̍rdhasā̱v ave̱d indro̍ ma̱ghavā̱ goṣu̍ śu̱bhriṣu̍ |
yuja̱ṁ hy a1̱̍nyam akṛ̍ta pravepa̱ny ud ī̱ṁ gavya̍ṁ sṛjate̱ satva̍bhi̱r dhuni̍ḥ || RV_5,034.08

sa̱ha̱sra̱sām āgni̍veśiṁ gṛṇīṣe̱ śatri̍m agna upa̱māṁ ke̱tum a̱ryaḥ |
tasmā̱ āpa̍ḥ sa̱ṁyata̍ḥ pīpayanta̱ tasmi̍n kṣa̱tram ama̍vat tve̱ṣam a̍stu || RV_5,034.09

yas te̱ sādhi̱ṣṭho 'va̍sa̱ indra̱ kratu̱ṣ ṭam ā bha̍ra |
a̱smabhya̍ṁ carṣaṇī̱saha̱ṁ sasni̱ṁ vāje̍ṣu du̱ṣṭara̍m || RV_5,035.01

yad i̍ndra te̱ cata̍sro̱ yac chū̍ra̱ santi̍ ti̱sraḥ |
yad vā̱ pañca̍ kṣitī̱nām ava̱s tat su na̱ ā bha̍ra || RV_5,035.02

ā te 'vo̱ vare̍ṇya̱ṁ vṛṣa̍ntamasya hūmahe |
vṛṣa̍jūti̱r hi ja̍jñi̱ṣa ā̱bhūbhi̍r indra tu̱rvaṇi̍ḥ || RV_5,035.03

vṛṣā̱ hy asi̱ rādha̍se jajñi̱ṣe vṛṣṇi̍ te̱ śava̍ḥ |
svakṣa̍traṁ te dhṛ̱ṣan mana̍ḥ satrā̱ham i̍ndra̱ pauṁsya̍m || RV_5,035.04

tvaṁ tam i̍ndra̱ martya̍m amitra̱yanta̍m adrivaḥ |
sa̱rva̱ra̱thā śa̍takrato̱ ni yā̍hi śavasas pate || RV_5,035.05

tvām id vṛ̍trahantama̱ janā̍so vṛ̱ktaba̍rhiṣaḥ |
u̱gram pū̱rvīṣu̍ pū̱rvyaṁ hava̍nte̱ vāja̍sātaye || RV_5,035.06

a̱smāka̍m indra du̱ṣṭara̍m puro̱yāvā̍nam ā̱jiṣu̍ |
sa̱yāvā̍na̱ṁ dhane̍-dhane vāja̱yanta̍m avā̱ ratha̍m || RV_5,035.07

a̱smāka̍m i̱ndrehi̍ no̱ ratha̍m avā̱ pura̍ṁdhyā |
va̱yaṁ śa̍viṣṭha̱ vārya̍ṁ di̱vi śravo̍ dadhīmahi di̱vi stoma̍m manāmahe || RV_5,035.08

sa ā ga̍ma̱d indro̱ yo vasū̍nā̱ṁ cike̍ta̱d dātu̱ṁ dāma̍no rayī̱ṇām |
dha̱nva̱ca̱ro na vaṁsa̍gas tṛṣā̱ṇaś ca̍kamā̱naḥ pi̍batu du̱gdham a̱ṁśum || RV_5,036.01

ā te̱ hanū̍ harivaḥ śūra̱ śipre̱ ruha̱t somo̱ na parva̍tasya pṛ̱ṣṭhe |
anu̍ tvā rāja̱nn arva̍to̱ na hi̱nvan gī̱rbhir ma̍dema puruhūta̱ viśve̍ || RV_5,036.02

ca̱kraṁ na vṛ̱ttam pu̍ruhūta vepate̱ mano̍ bhi̱yā me̱ ama̍te̱r id a̍drivaḥ |
rathā̱d adhi̍ tvā jari̱tā sa̍dāvṛdha ku̱vin nu sto̍ṣan maghavan purū̱vasu̍ḥ || RV_5,036.03

e̱ṣa grāve̍va jari̱tā ta̍ i̱ndreya̍rti̱ vāca̍m bṛ̱had ā̍śuṣā̱ṇaḥ |
pra sa̱vyena̍ maghava̱n yaṁsi̍ rā̱yaḥ pra da̍kṣi̱ṇid dha̍rivo̱ mā vi ve̍naḥ || RV_5,036.04

vṛṣā̍ tvā̱ vṛṣa̍ṇaṁ vardhatu̱ dyaur vṛṣā̱ vṛṣa̍bhyāṁ vahase̱ hari̍bhyām |
sa no̱ vṛṣā̱ vṛṣa̍rathaḥ suśipra̱ vṛṣa̍krato̱ vṛṣā̍ vajri̱n bhare̍ dhāḥ || RV_5,036.05

yo rohi̍tau vā̱jinau̍ vā̱jinī̍vān tri̱bhiḥ śa̱taiḥ saca̍mānā̱v adi̍ṣṭa |
yūne̱ sam a̍smai kṣi̱tayo̍ namantāṁ śru̱tara̍thāya maruto duvo̱yā || RV_5,036.06

sam bhā̱nunā̍ yatate̱ sūrya̍syā̱juhvā̍no ghṛ̱tapṛ̍ṣṭha̱ḥ svañcā̍ḥ |
tasmā̱ amṛ̍dhrā u̱ṣaso̱ vy u̍cchā̱n ya indrā̍ya su̱navā̱mety āha̍ || RV_5,037.01

sami̍ddhāgnir vanavat stī̱rṇaba̍rhir yu̱ktagrā̍vā su̱taso̍mo jarāte |
grāvā̍ṇo̱ yasye̍ṣi̱raṁ vada̱nty aya̍d adhva̱ryur ha̱viṣāva̱ sindhu̍m || RV_5,037.02

va̱dhūr i̱yam pati̍m i̱cchanty e̍ti̱ ya ī̱ṁ vahā̍te̱ mahi̍ṣīm iṣi̱rām |
āsya̍ śravasyā̱d ratha̱ ā ca̍ ghoṣāt pu̱rū sa̱hasrā̱ pari̍ vartayāte || RV_5,037.03

na sa rājā̍ vyathate̱ yasmi̱nn indra̍s tī̱vraṁ soma̱m piba̍ti̱ gosa̍khāyam |
ā sa̍tva̱nair aja̍ti̱ hanti̍ vṛ̱traṁ kṣeti̍ kṣi̱tīḥ su̱bhago̱ nāma̱ puṣya̍n || RV_5,037.04

puṣyā̱t kṣeme̍ a̱bhi yoge̍ bhavāty u̱bhe vṛtau̍ saṁya̱tī saṁ ja̍yāti |
pri̱yaḥ sūrye̍ pri̱yo a̱gnā bha̍vāti̱ ya indrā̍ya su̱taso̍mo̱ dadā̍śat || RV_5,037.05

u̱roṣ ṭa̍ indra̱ rādha̍so vi̱bhvī rā̱tiḥ śa̍takrato |
adhā̍ no viśvacarṣaṇe dyu̱mnā su̍kṣatra maṁhaya || RV_5,038.01

yad ī̍m indra śra̱vāyya̱m iṣa̍ṁ śaviṣṭha dadhi̱ṣe |
pa̱pra̱the dī̍rgha̱śrutta̍ma̱ṁ hira̍ṇyavarṇa du̱ṣṭara̍m || RV_5,038.02

śuṣmā̍so̱ ye te̍ adrivo me̱hanā̍ keta̱sāpa̍ḥ |
u̱bhā de̱vāv a̱bhiṣṭa̍ye di̱vaś ca̱ gmaś ca̍ rājathaḥ || RV_5,038.03

u̱to no̍ a̱sya kasya̍ ci̱d dakṣa̍sya̱ tava̍ vṛtrahan |
a̱smabhya̍ṁ nṛ̱mṇam ā bha̍rā̱smabhya̍ṁ nṛmaṇasyase || RV_5,038.04

nū ta̍ ā̱bhir a̱bhiṣṭi̍bhi̱s tava̱ śarma̍ñ chatakrato |
indra̱ syāma̍ sugo̱pāḥ śūra̱ syāma̍ sugo̱pāḥ || RV_5,038.05

yad i̍ndra citra me̱hanāsti̱ tvādā̍tam adrivaḥ |
rādha̱s tan no̍ vidadvasa ubhayāha̱sty ā bha̍ra || RV_5,039.01

yan manya̍se̱ vare̍ṇya̱m indra̍ dyu̱kṣaṁ tad ā bha̍ra |
vi̱dyāma̱ tasya̍ te va̱yam akū̍pārasya dā̱vane̍ || RV_5,039.02

yat te̍ di̱tsu pra̱rādhya̱m mano̱ asti̍ śru̱tam bṛ̱hat |
tena̍ dṛ̱ḻhā ci̍d adriva̱ ā vāja̍ṁ darṣi sā̱taye̍ || RV_5,039.03

maṁhi̍ṣṭhaṁ vo ma̱ghonā̱ṁ rājā̍naṁ carṣaṇī̱nām |
indra̱m upa̱ praśa̍staye pū̱rvībhi̍r jujuṣe̱ gira̍ḥ || RV_5,039.04

asmā̱ it kāvya̱ṁ vaca̍ u̱ktham indrā̍ya̱ śaṁsya̍m |
tasmā̍ u̱ brahma̍vāhase̱ giro̍ vardha̱nty atra̍yo̱ gira̍ḥ śumbha̱nty atra̍yaḥ || RV_5,039.05

ā yā̱hy adri̍bhiḥ su̱taṁ soma̍ṁ somapate piba |
vṛṣa̍nn indra̱ vṛṣa̍bhir vṛtrahantama || RV_5,040.01

vṛṣā̱ grāvā̱ vṛṣā̱ mado̱ vṛṣā̱ somo̍ a̱yaṁ su̱taḥ |
vṛṣa̍nn indra̱ vṛṣa̍bhir vṛtrahantama || RV_5,040.02

vṛṣā̍ tvā̱ vṛṣa̍ṇaṁ huve̱ vajri̍ñ ci̱trābhi̍r ū̱tibhi̍ḥ |
vṛṣa̍nn indra̱ vṛṣa̍bhir vṛtrahantama || RV_5,040.03

ṛ̱jī̱ṣī va̱jrī vṛ̍ṣa̱bhas tu̍rā̱ṣāṭ chu̱ṣmī rājā̍ vṛtra̱hā so̍ma̱pāvā̍ |
yu̱ktvā hari̍bhyā̱m upa̍ yāsad a̱rvāṅ mādhya̍ṁdine̱ sava̍ne matsa̱d indra̍ḥ || RV_5,040.04

yat tvā̍ sūrya̱ sva̍rbhānu̱s tama̱sāvi̍dhyad āsu̱raḥ |
akṣe̍travi̱d yathā̍ mu̱gdho bhuva̍nāny adīdhayuḥ || RV_5,040.05

sva̍rbhāno̱r adha̱ yad i̍ndra mā̱yā a̱vo di̱vo varta̍mānā a̱vāha̍n |
gū̱ḻhaṁ sūrya̱ṁ tama̱sāpa̍vratena tu̱rīye̍ṇa̱ brahma̍ṇāvinda̱d atri̍ḥ || RV_5,040.06

mā mām i̱maṁ tava̱ santa̍m atra ira̱syā dru̱gdho bhi̱yasā̱ ni gā̍rīt |
tvam mi̱tro a̍si sa̱tyarā̍dhā̱s tau me̱hāva̍ta̱ṁ varu̍ṇaś ca̱ rājā̍ || RV_5,040.07

grāvṇo̍ bra̱hmā yu̍yujā̱naḥ sa̍pa̱ryan kī̱riṇā̍ de̱vān nama̍sopa̱śikṣa̍n |
atri̱ḥ sūrya̍sya di̱vi cakṣu̱r ādhā̱t sva̍rbhāno̱r apa̍ mā̱yā a̍ghukṣat || RV_5,040.08

yaṁ vai sūrya̱ṁ sva̍rbhānu̱s tama̱sāvi̍dhyad āsu̱raḥ |
atra̍ya̱s tam anv a̍vindan na̱hy a1̱̍nye aśa̍knuvan || RV_5,040.09

ko nu vā̍m mitrāvaruṇāv ṛtā̱yan di̱vo vā̍ ma̱haḥ pārthi̍vasya vā̱ de |
ṛ̱tasya̍ vā̱ sada̍si̱ trāsī̍thāṁ no yajñāya̱te vā̍ paśu̱ṣo na vājā̍n || RV_5,041.01

te no̍ mi̱tro varu̍ṇo arya̱māyur indra̍ ṛbhu̱kṣā ma̱ruto̍ juṣanta |
namo̍bhir vā̱ ye dadha̍te suvṛ̱ktiṁ stoma̍ṁ ru̱drāya̍ mī̱ḻhuṣe̍ sa̱joṣā̍ḥ || RV_5,041.02

ā vā̱ṁ yeṣṭhā̍śvinā hu̱vadhyai̱ vāta̍sya̱ patma̱n rathya̍sya pu̱ṣṭau |
u̱ta vā̍ di̱vo asu̍rāya̱ manma̱ prāndhā̍ṁsīva̱ yajya̍ve bharadhvam || RV_5,041.03

pra sa̱kṣaṇo̍ di̱vyaḥ kaṇva̍hotā tri̱to di̱vaḥ sa̱joṣā̱ vāto̍ a̱gniḥ |
pū̱ṣā bhaga̍ḥ prabhṛ̱the vi̱śvabho̍jā ā̱jiṁ na ja̍gmur ā̱śva̍śvatamāḥ || RV_5,041.04

pra vo̍ ra̱yiṁ yu̱ktāśva̍m bharadhvaṁ rā̱ya eṣe 'va̍se dadhīta̱ dhīḥ |
su̱śeva̱ evai̍r auśi̱jasya̱ hotā̱ ye va̱ evā̍ marutas tu̱rāṇā̍m || RV_5,041.05

pra vo̍ vā̱yuṁ ra̍tha̱yuja̍ṁ kṛṇudhva̱m pra de̱vaṁ vipra̍m pani̱tāra̍m a̱rkaiḥ |
i̱ṣu̱dhyava̍ ṛta̱sāpa̱ḥ pura̍ṁdhī̱r vasvī̍r no̱ atra̱ patnī̱r ā dhi̱ye dhu̍ḥ || RV_5,041.06

upa̍ va̱ eṣe̱ vandye̍bhiḥ śū̱ṣaiḥ pra ya̱hvī di̱vaś ci̱taya̍dbhir a̱rkaiḥ |
u̱ṣāsā̱naktā̍ vi̱duṣī̍va̱ viśva̱m ā hā̍ vahato̱ martyā̍ya ya̱jñam || RV_5,041.07

a̱bhi vo̍ arce po̱ṣyāva̍to̱ nṝn vāsto̱ṣ pati̱ṁ tvaṣṭā̍ra̱ṁ rarā̍ṇaḥ |
dhanyā̍ sa̱joṣā̍ dhi̱ṣaṇā̱ namo̍bhi̱r vana̱spatī̱m̐r oṣa̍dhī rā̱ya eṣe̍ || RV_5,041.08

tu̱je na̱s tane̱ parva̍tāḥ santu̱ svaita̍vo̱ ye vasa̍vo̱ na vī̱rāḥ |
pa̱ni̱ta ā̱ptyo ya̍ja̱taḥ sadā̍ no̱ vardhā̍n na̱ḥ śaṁsa̱ṁ naryo̍ a̱bhiṣṭau̍ || RV_5,041.09

vṛṣṇo̍ astoṣi bhū̱myasya̱ garbha̍ṁ tri̱to napā̍tam a̱pāṁ su̍vṛ̱kti |
gṛ̱ṇī̱te a̱gnir e̱tarī̱ na śū̱ṣaiḥ śo̱ciṣke̍śo̱ ni ri̍ṇāti̱ vanā̍ || RV_5,041.10

ka̱thā ma̱he ru̱driyā̍ya bravāma̱ kad rā̱ye ci̍ki̱tuṣe̱ bhagā̍ya |
āpa̱ oṣa̍dhīr u̱ta no̍ 'vantu̱ dyaur vanā̍ gi̱rayo̍ vṛ̱kṣake̍śāḥ || RV_5,041.11

śṛ̱ṇotu̍ na ū̱rjām pati̱r gira̱ḥ sa nabha̱s tarī̍yām̐ iṣi̱raḥ pari̍jmā |
śṛ̱ṇvantv āpa̱ḥ puro̱ na śu̱bhrāḥ pari̱ sruco̍ babṛhā̱ṇasyādre̍ḥ || RV_5,041.12

vi̱dā ci̱n nu ma̍hānto̱ ye va̱ evā̱ bravā̍ma dasmā̱ vārya̱ṁ dadhā̍nāḥ |
vaya̍ś ca̱na su̱bhva1̱̍ āva̍ yanti kṣu̱bhā marta̱m anu̍yataṁ vadha̱snaiḥ || RV_5,041.13

ā daivyā̍ni̱ pārthi̍vāni̱ janmā̱paś cācchā̱ suma̍khāya vocam |
vardha̍ntā̱ṁ dyāvo̱ gira̍ś ca̱ndrāgrā̍ u̱dā va̍rdhantām a̱bhiṣā̍tā̱ arṇā̍ḥ || RV_5,041.14

pa̱de-pa̍de me jari̱mā ni dhā̍yi̱ varū̍trī vā śa̱krā yā pā̱yubhi̍ś ca |
siṣa̍ktu mā̱tā ma̱hī ra̱sā na̱ḥ smat sū̱ribhi̍r ṛju̱hasta̍ ṛju̱vani̍ḥ || RV_5,041.15

ka̱thā dā̍śema̱ nama̍sā su̱dānū̍n eva̱yā ma̱ruto̱ accho̍ktau̱ praśra̍vaso ma̱ruto̱ accho̍ktau |
mā no 'hi̍r bu̱dhnyo̍ ri̱ṣe dhā̍d a̱smāka̍m bhūd upamāti̱vani̍ḥ || RV_5,041.16

iti̍ ci̱n nu pra̱jāyai̍ paśu̱matyai̱ devā̍so̱ vana̍te̱ martyo̍ va̱ ā de̍vāso vanate̱ martyo̍ vaḥ |
atrā̍ śi̱vāṁ ta̱nvo̍ dhā̱sim a̱syā ja̱rāṁ ci̍n me̱ nirṛ̍tir jagrasīta || RV_5,041.17

tāṁ vo̍ devāḥ suma̱tim ū̱rjaya̍ntī̱m iṣa̍m aśyāma vasava̱ḥ śasā̱ goḥ |
sā na̍ḥ su̱dānu̍r mṛ̱ḻaya̍ntī de̱vī prati̱ drava̍ntī suvi̱tāya̍ gamyāḥ || RV_5,041.18

a̱bhi na̱ iḻā̍ yū̱thasya̍ mā̱tā sman na̱dībhi̍r u̱rvaśī̍ vā gṛṇātu |
u̱rvaśī̍ vā bṛhaddi̱vā gṛ̍ṇā̱nābhyū̍rṇvā̱nā pra̍bhṛ̱thasyā̱yoḥ || RV_5,041.19

siṣa̍ktu na ūrja̱vya̍sya pu̱ṣṭeḥ || RV_5,041.20

pra śaṁta̍mā̱ varu̍ṇa̱ṁ dīdhi̍tī̱ gīr mi̱tram bhaga̱m adi̍tiṁ nū̱nam a̍śyāḥ |
pṛṣa̍dyoni̱ḥ pañca̍hotā śṛṇo̱tv atū̍rtapanthā̱ asu̍ro mayo̱bhuḥ || RV_5,042.01

prati̍ me̱ stoma̱m adi̍tir jagṛbhyāt sū̱nuṁ na mā̱tā hṛdya̍ṁ su̱śeva̍m |
brahma̍ pri̱yaṁ de̱vahi̍ta̱ṁ yad asty a̱ham mi̱tre varu̍ṇe̱ yan ma̍yo̱bhu || RV_5,042.02

ud ī̍raya ka̱vita̍maṁ kavī̱nām u̱nattai̍nam a̱bhi madhvā̍ ghṛ̱tena̍ |
sa no̱ vasū̍ni̱ praya̍tā hi̱tāni̍ ca̱ndrāṇi̍ de̱vaḥ sa̍vi̱tā su̍vāti || RV_5,042.03

sam i̍ndra ṇo̱ mana̍sā neṣi̱ gobhi̱ḥ saṁ sū̱ribhi̍r hariva̱ḥ saṁ sva̱sti |
sam brahma̍ṇā de̱vahi̍ta̱ṁ yad asti̱ saṁ de̱vānā̍ṁ suma̱tyā ya̱jñiyā̍nām || RV_5,042.04

de̱vo bhaga̍ḥ savi̱tā rā̱yo aṁśa̱ indro̍ vṛ̱trasya̍ sa̱ṁjito̱ dhanā̍nām |
ṛ̱bhu̱kṣā vāja̍ u̱ta vā̱ pura̍ṁdhi̱r ava̍ntu no a̱mṛtā̍sas tu̱rāsa̍ḥ || RV_5,042.05

ma̱rutva̍to̱ apra̍tītasya ji̱ṣṇor ajū̍ryata̱ḥ pra bra̍vāmā kṛ̱tāni̍ |
na te̱ pūrve̍ maghava̱n nāpa̍rāso̱ na vī̱rya1̱̍ṁ nūta̍na̱ḥ kaś ca̱nāpa̍ || RV_5,042.06

upa̍ stuhi pratha̱maṁ ra̍tna̱dheya̱m bṛha̱spati̍ṁ sani̱tāra̱ṁ dhanā̍nām |
yaḥ śaṁsa̍te stuva̱te śambha̍viṣṭhaḥ purū̱vasu̍r ā̱gama̱j johu̍vānam || RV_5,042.07

tavo̱tibhi̱ḥ saca̍mānā̱ ari̍ṣṭā̱ bṛha̍spate ma̱ghavā̍naḥ su̱vīrā̍ḥ |
ye a̍śva̱dā u̱ta vā̱ santi̍ go̱dā ye va̍stra̱dāḥ su̱bhagā̱s teṣu̱ rāya̍ḥ || RV_5,042.08

vi̱sa̱rmāṇa̍ṁ kṛṇuhi vi̱ttam e̍ṣā̱ṁ ye bhu̱ñjate̱ apṛ̍ṇanto na u̱kthaiḥ |
apa̍vratān prasa̱ve vā̍vṛdhā̱nān bra̍hma̱dviṣa̱ḥ sūryā̍d yāvayasva || RV_5,042.09

ya oha̍te ra̱kṣaso̍ de̱vavī̍tāv aca̱krebhi̱s tam ma̍ruto̱ ni yā̍ta |
yo va̱ḥ śamī̍ṁ śaśamā̱nasya̱ nindā̍t tu̱cchyān kāmā̍n karate siṣvidā̱naḥ || RV_5,042.10

tam u̍ ṣṭuhi̱ yaḥ svi̱ṣuḥ su̱dhanvā̱ yo viśva̍sya̱ kṣaya̍ti bheṣa̱jasya̍ |
yakṣvā̍ ma̱he sau̍mana̱sāya̍ ru̱draṁ namo̍bhir de̱vam asu̍raṁ duvasya || RV_5,042.11

damū̍naso a̱paso̱ ye su̱hastā̱ vṛṣṇa̱ḥ patnī̍r na̱dyo̍ vibhvata̱ṣṭāḥ |
sara̍svatī bṛhaddi̱vota rā̱kā da̍śa̱syantī̍r varivasyantu śu̱bhrāḥ || RV_5,042.12

pra sū ma̱he su̍śara̱ṇāya̍ me̱dhāṁ gira̍m bhare̱ navya̍sī̱ṁ jāya̍mānām |
ya ā̍ha̱nā du̍hi̱tur va̱kṣaṇā̍su rū̱pā mi̍nā̱no akṛ̍ṇod i̱daṁ na̍ḥ || RV_5,042.13

pra su̍ṣṭu̱tiḥ sta̱naya̍ntaṁ ru̱vanta̍m i̱ḻas pati̍ṁ jaritar nū̱nam a̍śyāḥ |
yo a̍bdi̱mām̐ u̍dani̱mām̐ iya̍rti̱ pra vi̱dyutā̱ roda̍sī u̱kṣamā̍ṇaḥ || RV_5,042.14

e̱ṣa stomo̱ māru̍ta̱ṁ śardho̱ acchā̍ ru̱drasya̍ sū̱nūm̐r yu̍va̱nyūm̐r ud a̍śyāḥ |
kāmo̍ rā̱ye ha̍vate mā sva̱sty upa̍ stuhi̱ pṛṣa̍daśvām̐ a̱yāsa̍ḥ || RV_5,042.15

praiṣa stoma̍ḥ pṛthi̱vīm a̱ntari̍kṣa̱ṁ vana̱spatī̱m̐r oṣa̍dhī rā̱ye a̍śyāḥ |
de̱vo-de̍vaḥ su̱havo̍ bhūtu̱ mahya̱m mā no̍ mā̱tā pṛ̍thi̱vī du̍rma̱tau dhā̍t || RV_5,042.16

u̱rau de̍vā anibā̱dhe syā̍ma || RV_5,042.17

sam a̱śvino̱r ava̍sā̱ nūta̍nena mayo̱bhuvā̍ su̱praṇī̍tī gamema |
ā no̍ ra̱yiṁ va̍hata̱m ota vī̱rān ā viśvā̍ny amṛtā̱ saubha̍gāni || RV_5,042.18

ā dhe̱nava̱ḥ paya̍sā̱ tūrṇya̍rthā̱ ama̍rdhantī̱r upa̍ no yantu̱ madhvā̍ |
ma̱ho rā̱ye bṛ̍ha̱tīḥ sa̱pta vipro̍ mayo̱bhuvo̍ jari̱tā jo̍havīti || RV_5,043.01

ā su̍ṣṭu̱tī nama̍sā varta̱yadhyai̱ dyāvā̱ vājā̍ya pṛthi̱vī amṛ̍dhre |
pi̱tā mā̱tā madhu̍vacāḥ su̱hastā̱ bhare̍-bhare no ya̱śasā̍v aviṣṭām || RV_5,043.02

adhva̍ryavaś cakṛ̱vāṁso̱ madhū̍ni̱ pra vā̱yave̍ bharata̱ cāru̍ śu̱kram |
hote̍va naḥ pratha̱maḥ pā̍hy a̱sya deva̱ madhvo̍ rari̱mā te̱ madā̍ya || RV_5,043.03

daśa̱ kṣipo̍ yuñjate bā̱hū adri̱ṁ soma̍sya̱ yā śa̍mi̱tārā̍ su̱hastā̍ |
madhvo̱ rasa̍ṁ su̱gabha̍stir giri̱ṣṭhāṁ cani̍ścadad duduhe śu̱kram a̱ṁśuḥ || RV_5,043.04

asā̍vi te jujuṣā̱ṇāya̱ soma̱ḥ kratve̱ dakṣā̍ya bṛha̱te madā̍ya |
harī̱ rathe̍ su̱dhurā̱ yoge̍ a̱rvāg indra̍ pri̱yā kṛ̍ṇuhi hū̱yamā̍naḥ || RV_5,043.05

ā no̍ ma̱hīm a̱rama̍tiṁ sa̱joṣā̱ gnāṁ de̱vīṁ nama̍sā rā̱taha̍vyām |
madho̱r madā̍ya bṛha̱tīm ṛ̍ta̱jñām āgne̍ vaha pa̱thibhi̍r deva̱yānai̍ḥ || RV_5,043.06

a̱ñjanti̱ yam pra̱thaya̍nto̱ na viprā̍ va̱pāva̍nta̱ṁ nāgninā̱ tapa̍ntaḥ |
pi̱tur na pu̱tra u̱pasi̱ preṣṭha̱ ā gha̱rmo a̱gnim ṛ̱taya̍nn asādi || RV_5,043.07

acchā̍ ma̱hī bṛ̍ha̱tī śaṁta̍mā̱ gīr dū̱to na ga̍ntv a̱śvinā̍ hu̱vadhyai̍ |
ma̱yo̱bhuvā̍ sa̱rathā yā̍tam a̱rvāg ga̱ntaṁ ni̱dhiṁ dhura̍m ā̱ṇir na nābhi̍m || RV_5,043.08

pra tavya̍so̱ nama̍üktiṁ tu̱rasyā̱ham pū̱ṣṇa u̱ta vā̱yor a̍dikṣi |
yā rādha̍sā codi̱tārā̍ matī̱nāṁ yā vāja̍sya draviṇo̱dā u̱ta tman || RV_5,043.09

ā nāma̍bhir ma̱ruto̍ vakṣi̱ viśvā̱n ā rū̱pebhi̍r jātavedo huvā̱naḥ |
ya̱jñaṁ giro̍ jari̱tuḥ su̍ṣṭu̱tiṁ ca̱ viśve̍ ganta maruto̱ viśva̍ ū̱tī || RV_5,043.10

ā no̍ di̱vo bṛ̍ha̱taḥ parva̍tā̱d ā sara̍svatī yaja̱tā ga̍ntu ya̱jñam |
hava̍ṁ de̱vī ju̍juṣā̱ṇā ghṛ̱tācī̍ śa̱gmāṁ no̱ vāca̍m uśa̱tī śṛ̍ṇotu || RV_5,043.11

ā ve̱dhasa̱ṁ nīla̍pṛṣṭham bṛ̱hanta̱m bṛha̱spati̱ṁ sada̍ne sādayadhvam |
sā̱dadyo̍ni̱ṁ dama̱ ā dī̍di̱vāṁsa̱ṁ hira̍ṇyavarṇam aru̱ṣaṁ sa̍pema || RV_5,043.12

ā dha̍rṇa̱sir bṛ̱haddi̍vo̱ rarā̍ṇo̱ viśve̍bhir ga̱ntv oma̍bhir huvā̱naḥ |
gnā vasā̍na̱ oṣa̍dhī̱r amṛ̍dhras tri̱dhātu̍śṛṅgo vṛṣa̱bho va̍yo̱dhāḥ || RV_5,043.13

mā̱tuṣ pa̱de pa̍ra̱me śu̱kra ā̱yor vi̍pa̱nyavo̍ rāspi̱rāso̍ agman |
su̱śevya̱ṁ nama̍sā rā̱taha̍vyā̱ḥ śiśu̍m mṛjanty ā̱yavo̱ na vā̱se || RV_5,043.14

bṛ̱had vayo̍ bṛha̱te tubhya̍m agne dhiyā̱juro̍ mithu̱nāsa̍ḥ sacanta |
de̱vo-de̍vaḥ su̱havo̍ bhūtu̱ mahya̱m mā no̍ mā̱tā pṛ̍thi̱vī du̍rma̱tau dhā̍t || RV_5,043.15

u̱rau de̍vā anibā̱dhe syā̍ma || RV_5,043.16

sam a̱śvino̱r ava̍sā̱ nūta̍nena mayo̱bhuvā̍ su̱praṇī̍tī gamema |
ā no̍ ra̱yiṁ va̍hata̱m ota vī̱rān ā viśvā̍ny amṛtā̱ saubha̍gāni || RV_5,043.17

tam pra̱tnathā̍ pū̱rvathā̍ vi̱śvathe̱mathā̍ jye̱ṣṭhatā̍tim barhi̱ṣada̍ṁ sva̱rvida̍m |
pra̱tī̱cī̱naṁ vṛ̱jana̍ṁ dohase gi̱rāśuṁ jaya̍nta̱m anu̱ yāsu̱ vardha̍se || RV_5,044.01

śri̱ye su̱dṛśī̱r upa̍rasya̱ yāḥ sva̍r vi̱roca̍mānaḥ ka̱kubhā̍m aco̱date̍ |
su̱go̱pā a̍si̱ na dabhā̍ya sukrato pa̱ro mā̱yābhi̍r ṛ̱ta ā̍sa̱ nāma̍ te || RV_5,044.02

atya̍ṁ ha̱viḥ sa̍cate̱ sac ca̱ dhātu̱ cāri̍ṣṭagātu̱ḥ sa hotā̍ saho̱bhari̍ḥ |
pra̱sarsrā̍ṇo̱ anu̍ ba̱rhir vṛṣā̱ śiśu̱r madhye̱ yuvā̱jaro̍ vi̱sruhā̍ hi̱taḥ || RV_5,044.03

pra va̍ e̱te su̱yujo̱ yāma̍nn i̱ṣṭaye̱ nīcī̍r a̱muṣmai̍ ya̱mya̍ ṛtā̱vṛdha̍ḥ |
su̱yantu̍bhiḥ sarvaśā̱sair a̱bhīśu̍bhi̱ḥ krivi̱r nāmā̍ni prava̱ṇe mu̍ṣāyati || RV_5,044.04

sa̱ṁjarbhu̍rāṇa̱s taru̍bhiḥ sute̱gṛbha̍ṁ vayā̱kina̍ṁ ci̱ttaga̍rbhāsu su̱svaru̍ḥ |
dhā̱ra̱vā̱keṣv ṛ̍jugātha śobhase̱ vardha̍sva̱ patnī̍r a̱bhi jī̱vo a̍dhva̱re || RV_5,044.05

yā̱dṛg e̱va dadṛ̍śe tā̱dṛg u̍cyate̱ saṁ chā̱yayā̍ dadhire si̱dhrayā̱psv ā |
ma̱hīm a̱smabhya̍m uru̱ṣām u̱ru jrayo̍ bṛ̱hat su̱vīra̱m ana̍pacyuta̱ṁ saha̍ḥ || RV_5,044.06

vety agru̱r jani̍vā̱n vā ati̱ spṛdha̍ḥ samarya̱tā mana̍sā̱ sūrya̍ḥ ka̱viḥ |
ghra̱ṁsaṁ rakṣa̍nta̱m pari̍ vi̱śvato̱ gaya̍m a̱smāka̱ṁ śarma̍ vanava̱t svāva̍suḥ || RV_5,044.07

jyāyā̍ṁsam a̱sya ya̱tuna̍sya ke̱tuna̍ ṛṣisva̱raṁ ca̍rati̱ yāsu̱ nāma̍ te |
yā̱dṛśmi̱n dhāyi̱ tam a̍pa̱syayā̍ vida̱d ya u̍ sva̱yaṁ vaha̍te̱ so ara̍ṁ karat || RV_5,044.08

sa̱mu̱dram ā̍sā̱m ava̍ tasthe agri̱mā na ri̍ṣyati̱ sava̍na̱ṁ yasmi̱nn āya̍tā |
atrā̱ na hārdi̍ krava̱ṇasya̍ rejate̱ yatrā̍ ma̱tir vi̱dyate̍ pūta̱bandha̍nī || RV_5,044.09

sa hi kṣa̱trasya̍ mana̱sasya̱ citti̍bhir evāva̱dasya̍ yaja̱tasya̱ sadhre̍ḥ |
a̱va̱tsā̱rasya̍ spṛṇavāma̱ raṇva̍bhi̱ḥ śavi̍ṣṭha̱ṁ vāja̍ṁ vi̱duṣā̍ ci̱d ardhya̍m || RV_5,044.10

śye̱na ā̍sā̱m adi̍tiḥ ka̱kṣyo̱3̱̍ mado̍ vi̱śvavā̍rasya yaja̱tasya̍ mā̱yina̍ḥ |
sam a̱nyam-a̍nyam arthaya̱nty eta̍ve vi̱dur vi̱ṣāṇa̍m pari̱pāna̱m anti̱ te || RV_5,044.11

sa̱dā̱pṛ̱ṇo ya̍ja̱to vi dviṣo̍ vadhīd bāhuvṛ̱ktaḥ śru̍ta̱vit taryo̍ va̱ḥ sacā̍ |
u̱bhā sa varā̱ praty e̍ti̱ bhāti̍ ca̱ yad ī̍ṁ ga̱ṇam bhaja̍te supra̱yāva̍bhiḥ || RV_5,044.12

su̱ta̱mbha̱ro yaja̍mānasya̱ satpa̍ti̱r viśvā̍sā̱m ūdha̱ḥ sa dhi̱yām u̱dañca̍naḥ |
bhara̍d dhe̱nū rasa̍vac chiśriye̱ payo̍ 'nubruvā̱ṇo adhy e̍ti̱ na sva̱pan || RV_5,044.13

yo jā̱gāra̱ tam ṛca̍ḥ kāmayante̱ yo jā̱gāra̱ tam u̱ sāmā̍ni yanti |
yo jā̱gāra̱ tam a̱yaṁ soma̍ āha̱ tavā̱ham a̍smi sa̱khye nyo̍kāḥ || RV_5,044.14

a̱gnir jā̍gāra̱ tam ṛca̍ḥ kāmayante̱ 'gnir jā̍gāra̱ tam u̱ sāmā̍ni yanti |
a̱gnir jā̍gāra̱ tam a̱yaṁ soma̍ āha̱ tavā̱ham a̍smi sa̱khye nyo̍kāḥ || RV_5,044.15

vi̱dā di̱vo vi̱ṣyann adri̍m u̱kthair ā̍ya̱tyā u̱ṣaso̍ a̱rcino̍ guḥ |
apā̍vṛta vra̱jinī̱r ut sva̍r gā̱d vi duro̱ mānu̍ṣīr de̱va ā̍vaḥ || RV_5,045.01

vi sūryo̍ a̱mati̱ṁ na śriya̍ṁ sā̱d orvād gavā̍m mā̱tā jā̍na̱tī gā̍t |
dhanva̍rṇaso na̱dya1̱̍ḥ khādo̍arṇā̱ḥ sthūṇe̍va̱ sumi̍tā dṛṁhata̱ dyauḥ || RV_5,045.02

a̱smā u̱kthāya̱ parva̍tasya̱ garbho̍ ma̱hīnā̍ṁ ja̱nuṣe̍ pū̱rvyāya̍ |
vi parva̍to̱ jihī̍ta̱ sādha̍ta̱ dyaur ā̱vivā̍santo dasayanta̱ bhūma̍ || RV_5,045.03

sū̱ktebhi̍r vo̱ vaco̍bhir de̱vaju̍ṣṭai̱r indrā̱ nv a1̱̍gnī ava̍se hu̱vadhyai̍ |
u̱kthebhi̱r hi ṣmā̍ ka̱vaya̍ḥ suya̱jñā ā̱vivā̍santo ma̱ruto̱ yaja̍nti || RV_5,045.04

eto̱ nv a1̱̍dya su̱dhyo̱3̱̍ bhavā̍ma̱ pra du̱cchunā̍ minavāmā̱ varī̍yaḥ |
ā̱re dveṣā̍ṁsi sanu̱tar da̍dhā̱māyā̍ma̱ prāñco̱ yaja̍māna̱m accha̍ || RV_5,045.05

etā̱ dhiya̍ṁ kṛ̱ṇavā̍mā sakhā̱yo 'pa̱ yā mā̱tām̐ ṛ̍ṇu̱ta vra̱jaṁ goḥ |
yayā̱ manu̍r viśiśi̱praṁ ji̱gāya̱ yayā̍ va̱ṇig va̱ṅkur āpā̱ purī̍ṣam || RV_5,045.06

anū̍no̱d atra̱ hasta̍yato̱ adri̱r ārca̱n yena̱ daśa̍ mā̱so nava̍gvāḥ |
ṛ̱taṁ ya̱tī sa̱ramā̱ gā a̍vinda̱d viśvā̍ni sa̱tyāṅgi̍rāś cakāra || RV_5,045.07

viśve̍ a̱syā vyuṣi̱ māhi̍nāyā̱ḥ saṁ yad gobhi̱r aṅgi̍raso̱ nava̍nta |
utsa̍ āsām para̱me sa̱dhastha̍ ṛ̱tasya̍ pa̱thā sa̱ramā̍ vida̱d gāḥ || RV_5,045.08

ā sūryo̍ yātu sa̱ptāśva̱ḥ kṣetra̱ṁ yad a̍syorvi̱yā dī̍rghayā̱the |
ra̱ghuḥ śye̱naḥ pa̍taya̱d andho̱ acchā̱ yuvā̍ ka̱vir dī̍daya̱d goṣu̱ gaccha̍n || RV_5,045.09

ā sūryo̍ aruhac chu̱kram arṇo 'yu̍kta̱ yad dha̱rito̍ vī̱tapṛ̍ṣṭhāḥ |
u̱dnā na nāva̍m anayanta̱ dhīrā̍ āśṛṇva̱tīr āpo̍ a̱rvāg a̍tiṣṭhan || RV_5,045.10

dhiya̍ṁ vo a̱psu da̍dhiṣe sva̱rṣāṁ yayāta̍ra̱n daśa̍ mā̱so nava̍gvāḥ |
a̱yā dhi̱yā syā̍ma de̱vago̍pā a̱yā dhi̱yā tu̍turyā̱māty aṁha̍ḥ || RV_5,045.11

hayo̱ na vi̱dvām̐ a̍yuji sva̱yaṁ dhu̱ri tāṁ va̍hāmi pra̱tara̍ṇīm ava̱syuva̍m |
nāsyā̍ vaśmi vi̱muca̱ṁ nāvṛta̱m puna̍r vi̱dvān pa̱thaḥ pu̍rae̱ta ṛ̱ju ne̍ṣati || RV_5,046.01

agna̱ indra̱ varu̍ṇa̱ mitra̱ devā̱ḥ śardha̱ḥ pra ya̍nta̱ māru̍to̱ta vi̍ṣṇo |
u̱bhā nāsa̍tyā ru̱dro adha̱ gnāḥ pū̱ṣā bhaga̱ḥ sara̍svatī juṣanta || RV_5,046.02

i̱ndrā̱gnī mi̱trāvaru̱ṇādi̍ti̱ṁ sva̍ḥ pṛthi̱vīṁ dyām ma̱ruta̱ḥ parva̍tām̐ a̱paḥ |
hu̱ve viṣṇu̍m pū̱ṣaṇa̱m brahma̍ṇa̱s pati̱m bhaga̱ṁ nu śaṁsa̍ṁ savi̱tāra̍m ū̱taye̍ || RV_5,046.03

u̱ta no̱ viṣṇu̍r u̱ta vāto̍ a̱sridho̍ draviṇo̱dā u̱ta somo̱ maya̍s karat |
u̱ta ṛ̱bhava̍ u̱ta rā̱ye no̍ a̱śvino̱ta tvaṣṭo̱ta vibhvānu̍ maṁsate || RV_5,046.04

u̱ta tyan no̱ māru̍ta̱ṁ śardha̱ ā ga̍mad divikṣa̱yaṁ ya̍ja̱tam ba̱rhir ā̱sade̍ |
bṛha̱spati̱ḥ śarma̍ pū̱ṣota no̍ yamad varū̱thya1̱̍ṁ varu̍ṇo mi̱tro a̍rya̱mā || RV_5,046.05

u̱ta tye na̱ḥ parva̍tāsaḥ suśa̱staya̍ḥ sudī̱tayo̍ na̱dya1̱̍s trāma̍ṇe bhuvan |
bhago̍ vibha̱ktā śava̱sāva̱sā ga̍mad uru̱vyacā̱ adi̍tiḥ śrotu me̱ hava̍m || RV_5,046.06

de̱vānā̱m patnī̍r uśa̱tīr a̍vantu na̱ḥ prāva̍ntu nas tu̱jaye̱ vāja̍sātaye |
yāḥ pārthi̍vāso̱ yā a̱pām api̍ vra̱te tā no̍ devīḥ suhavā̱ḥ śarma̍ yacchata || RV_5,046.07

u̱ta gnā vya̍ntu de̱vapa̍tnīr indrā̱ṇy a1̱̍gnāyy a̱śvinī̱ rāṭ |
ā roda̍sī varuṇā̱nī śṛ̍ṇotu̱ vyantu̍ de̱vīr ya ṛ̱tur janī̍nām || RV_5,046.08

pra̱yu̱ñja̱tī di̱va e̍ti bruvā̱ṇā ma̱hī mā̱tā du̍hi̱tur bo̱dhaya̍ntī |
ā̱vivā̍santī yuva̱tir ma̍nī̱ṣā pi̱tṛbhya̱ ā sada̍ne̱ johu̍vānā || RV_5,047.01

a̱ji̱rāsa̱s tada̍pa̱ īya̍mānā ātasthi̱vāṁso̍ a̱mṛta̍sya̱ nābhi̍m |
a̱na̱ntāsa̍ u̱ravo̍ vi̱śvata̍ḥ sī̱m pari̱ dyāvā̍pṛthi̱vī ya̍nti̱ panthā̍ḥ || RV_5,047.02

u̱kṣā sa̍mu̱dro a̍ru̱ṣaḥ su̍pa̱rṇaḥ pūrva̍sya̱ yoni̍m pi̱tur ā vi̍veśa |
madhye̍ di̱vo nihi̍ta̱ḥ pṛśni̱r aśmā̱ vi ca̍krame̱ raja̍sas pā̱ty antau̍ || RV_5,047.03

ca̱tvāra̍ īm bibhrati kṣema̱yanto̱ daśa̱ garbha̍ṁ ca̱rase̍ dhāpayante |
tri̱dhāta̍vaḥ para̱mā a̍sya̱ gāvo̍ di̱vaś ca̍ranti̱ pari̍ sa̱dyo antā̍n || RV_5,047.04

i̱daṁ vapu̍r ni̱vaca̍naṁ janāsa̱ś cara̍nti̱ yan na̱dya̍s ta̱sthur āpa̍ḥ |
dve yad ī̍m bibhṛ̱to mā̱tur a̱nye i̱heha̍ jā̱te ya̱myā̱3̱̍ saba̍ndhū || RV_5,047.05

vi ta̍nvate̱ dhiyo̍ asmā̱ apā̍ṁsi̱ vastrā̍ pu̱trāya̍ mā̱taro̍ vayanti |
u̱pa̱pra̱kṣe vṛṣa̍ṇo̱ moda̍mānā di̱vas pa̱thā va̱dhvo̍ ya̱nty accha̍ || RV_5,047.06

tad a̍stu mitrāvaruṇā̱ tad a̍gne̱ śaṁ yor a̱smabhya̍m i̱dam a̍stu śa̱stam |
a̱śī̱mahi̍ gā̱dham u̱ta pra̍ti̱ṣṭhāṁ namo̍ di̱ve bṛ̍ha̱te sāda̍nāya || RV_5,047.07

kad u̍ pri̱yāya̱ dhāmne̍ manāmahe̱ svakṣa̍trāya̱ svaya̍śase ma̱he va̱yam |
ā̱me̱nyasya̱ raja̍so̱ yad a̱bhra ām̐ a̱po vṛ̍ṇā̱nā vi̍ta̱noti̍ mā̱yinī̍ || RV_5,048.01

tā a̍tnata va̱yuna̍ṁ vī̱rava̍kṣaṇaṁ samā̱nyā vṛ̱tayā̱ viśva̱m ā raja̍ḥ |
apo̱ apā̍cī̱r apa̍rā̱ ape̍jate̱ pra pūrvā̍bhis tirate deva̱yur jana̍ḥ || RV_5,048.02

ā grāva̍bhir aha̱nye̍bhir a̱ktubhi̱r vari̍ṣṭha̱ṁ vajra̱m ā ji̍gharti mā̱yini̍ |
śa̱taṁ vā̱ yasya̍ pra̱cara̱n sve dame̍ saṁva̱rtaya̍nto̱ vi ca̍ vartaya̱nn ahā̍ || RV_5,048.03

tām a̍sya rī̱tim pa̍ra̱śor i̍va̱ praty anī̍kam akhyam bhu̱je a̍sya̱ varpa̍saḥ |
sacā̱ yadi̍ pitu̱manta̍m iva̱ kṣaya̱ṁ ratna̱ṁ dadhā̍ti̱ bhara̍hūtaye vi̱śe || RV_5,048.04

sa ji̱hvayā̱ catu̍ranīka ṛñjate̱ cāru̱ vasā̍no̱ varu̍ṇo̱ yata̍nn a̱rim |
na tasya̍ vidma puruṣa̱tvatā̍ va̱yaṁ yato̱ bhaga̍ḥ savi̱tā dāti̱ vārya̍m || RV_5,048.05

de̱vaṁ vo̍ a̱dya sa̍vi̱tāra̱m eṣe̱ bhaga̍ṁ ca̱ ratna̍ṁ vi̱bhaja̍ntam ā̱yoḥ |
ā vā̍ṁ narā purubhujā vavṛtyāṁ di̱ve-di̍ve cid aśvinā sakhī̱yan || RV_5,049.01

prati̍ pra̱yāṇa̱m asu̍rasya vi̱dvān sū̱ktair de̱vaṁ sa̍vi̱tāra̍ṁ duvasya |
upa̍ bruvīta̱ nama̍sā vijā̱nañ jyeṣṭha̍ṁ ca̱ ratna̍ṁ vi̱bhaja̍ntam ā̱yoḥ || RV_5,049.02

a̱da̱tra̱yā da̍yate̱ vāryā̍ṇi pū̱ṣā bhago̱ adi̍ti̱r vasta̍ u̱sraḥ |
indro̱ viṣṇu̱r varu̍ṇo mi̱tro a̱gnir ahā̍ni bha̱drā ja̍nayanta da̱smāḥ || RV_5,049.03

tan no̍ ana̱rvā sa̍vi̱tā varū̍tha̱ṁ tat sindha̍va i̱ṣaya̍nto̱ anu̍ gman |
upa̱ yad voce̍ adhva̱rasya̱ hotā̍ rā̱yaḥ syā̍ma̱ pata̍yo̱ vāja̍ratnāḥ || RV_5,049.04

pra ye vasu̍bhya̱ īva̱d ā namo̱ dur ye mi̱tre varu̍ṇe sū̱ktavā̍caḥ |
avai̱tv abhva̍ṁ kṛṇu̱tā varī̍yo di̱vaspṛ̍thi̱vyor ava̍sā madema || RV_5,049.05

viśvo̍ de̱vasya̍ ne̱tur marto̍ vurīta sa̱khyam |
viśvo̍ rā̱ya i̍ṣudhyati dyu̱mnaṁ vṛ̍ṇīta pu̱ṣyase̍ || RV_5,050.01

te te̍ deva neta̱r ye ce̱mām̐ a̍nu̱śase̍ |
te rā̱yā te hy ā̱3̱̍pṛce̱ sace̍mahi saca̱thyai̍ḥ || RV_5,050.02

ato̍ na̱ ā nṝn ati̍thī̱n ata̱ḥ patnī̍r daśasyata |
ā̱re viśva̍m pathe̱ṣṭhāṁ dvi̱ṣo yu̍yotu̱ yūyu̍viḥ || RV_5,050.03

yatra̱ vahni̍r a̱bhihi̍to du̱drava̱d droṇya̍ḥ pa̱śuḥ |
nṛ̱maṇā̍ vī̱rapa̱styo 'rṇā̱ dhīre̍va̱ sani̍tā || RV_5,050.04

e̱ṣa te̍ deva netā̱ ratha̱spati̱ḥ śaṁ ra̱yiḥ |
śaṁ rā̱ye śaṁ sva̱staya̍ iṣa̱ḥstuto̍ manāmahe deva̱stuto̍ manāmahe || RV_5,050.05

agne̍ su̱tasya̍ pī̱taye̱ viśvai̱r ūme̍bhi̱r ā ga̍hi |
de̱vebhi̍r ha̱vyadā̍taye || RV_5,051.01

ṛta̍dhītaya̱ ā ga̍ta̱ satya̍dharmāṇo adhva̱ram |
a̱gneḥ pi̍bata ji̱hvayā̍ || RV_5,051.02

vipre̍bhir vipra santya prāta̱ryāva̍bhi̱r ā ga̍hi |
de̱vebhi̱ḥ soma̍pītaye || RV_5,051.03

a̱yaṁ soma̍ś ca̱mū su̱to 'ma̍tre̱ pari̍ ṣicyate |
pri̱ya indrā̍ya vā̱yave̍ || RV_5,051.04

vāya̱v ā yā̍hi vī̱taye̍ juṣā̱ṇo ha̱vyadā̍taye |
pibā̍ su̱tasyāndha̍so a̱bhi praya̍ḥ || RV_5,051.05

indra̍ś ca vāyav eṣāṁ su̱tānā̍m pī̱tim a̍rhathaḥ |
tāñ ju̍ṣethām are̱pasā̍v a̱bhi praya̍ḥ || RV_5,051.06

su̱tā indrā̍ya vā̱yave̱ somā̍so̱ dadhyā̍śiraḥ |
ni̱mnaṁ na ya̍nti̱ sindha̍vo̱ 'bhi praya̍ḥ || RV_5,051.07

sa̱jūr viśve̍bhir de̱vebhi̍r a̱śvibhyā̍m u̱ṣasā̍ sa̱jūḥ |
ā yā̍hy agne atri̱vat su̱te ra̍ṇa || RV_5,051.08

sa̱jūr mi̱trāvaru̍ṇābhyāṁ sa̱jūḥ some̍na̱ viṣṇu̍nā |
ā yā̍hy agne atri̱vat su̱te ra̍ṇa || RV_5,051.09

sa̱jūr ā̍di̱tyair vasu̍bhiḥ sa̱jūr indre̍ṇa vā̱yunā̍ |
ā yā̍hy agne atri̱vat su̱te ra̍ṇa || RV_5,051.10

sva̱sti no̍ mimītām a̱śvinā̱ bhaga̍ḥ sva̱sti de̱vy adi̍tir ana̱rvaṇa̍ḥ |
sva̱sti pū̱ṣā asu̍ro dadhātu naḥ sva̱sti dyāvā̍pṛthi̱vī su̍ce̱tunā̍ || RV_5,051.11

sva̱staye̍ vā̱yum upa̍ bravāmahai̱ soma̍ṁ sva̱sti bhuva̍nasya̱ yas pati̍ḥ |
bṛha̱spati̱ṁ sarva̍gaṇaṁ sva̱staye̍ sva̱staya̍ ādi̱tyāso̍ bhavantu naḥ || RV_5,051.12

viśve̍ de̱vā no̍ a̱dyā sva̱staye̍ vaiśvāna̱ro vasu̍r a̱gniḥ sva̱staye̍ |
de̱vā a̍vantv ṛ̱bhava̍ḥ sva̱staye̍ sva̱sti no̍ ru̱draḥ pā̱tv aṁha̍saḥ || RV_5,051.13

sva̱sti mi̍trāvaruṇā sva̱sti pa̍thye revati |
sva̱sti na̱ indra̍ś cā̱gniś ca̍ sva̱sti no̍ adite kṛdhi || RV_5,051.14

sva̱sti panthā̱m anu̍ carema sūryācandra̱masā̍v iva |
puna̱r dada̱tāghna̍tā jāna̱tā saṁ ga̍memahi || RV_5,051.15

pra śyā̍vāśva dhṛṣṇu̱yārcā̍ ma̱rudbhi̱r ṛkva̍bhiḥ |
ye a̍dro̱gham a̍nuṣva̱dhaṁ śravo̱ mada̍nti ya̱jñiyā̍ḥ || RV_5,052.01

te hi sthi̱rasya̱ śava̍sa̱ḥ sakhā̍ya̱ḥ santi̍ dhṛṣṇu̱yā |
te yāma̱nn ā dhṛ̍ṣa̱dvina̱s tmanā̍ pānti̱ śaśva̍taḥ || RV_5,052.02

te sya̱ndrāso̱ nokṣaṇo 'ti̍ ṣkandanti̱ śarva̍rīḥ |
ma̱rutā̱m adhā̱ maho̍ di̱vi kṣa̱mā ca̍ manmahe || RV_5,052.03

ma̱rutsu̍ vo dadhīmahi̱ stoma̍ṁ ya̱jñaṁ ca̍ dhṛṣṇu̱yā |
viśve̱ ye mānu̍ṣā yu̱gā pānti̱ martya̍ṁ ri̱ṣaḥ || RV_5,052.04

arha̍nto̱ ye su̱dāna̍vo̱ naro̱ asā̍miśavasaḥ |
pra ya̱jñaṁ ya̱jñiye̍bhyo di̱vo a̍rcā ma̱rudbhya̍ḥ || RV_5,052.05

ā ru̱kmair ā yu̱dhā nara̍ ṛ̱ṣvā ṛ̱ṣṭīr a̍sṛkṣata |
anv e̍nā̱m̐ aha̍ vi̱dyuto̍ ma̱ruto̱ jajjha̍tīr iva bhā̱nur a̍rta̱ tmanā̍ di̱vaḥ || RV_5,052.06

ye vā̍vṛ̱dhanta̱ pārthi̍vā̱ ya u̱rāv a̱ntari̍kṣa̱ ā |
vṛ̱jane̍ vā na̱dīnā̍ṁ sa̱dhasthe̍ vā ma̱ho di̱vaḥ || RV_5,052.07

śardho̱ māru̍ta̱m uc cha̍ṁsa sa̱tyaśa̍vasa̱m ṛbhva̍sam |
u̱ta sma̱ te śu̱bhe nara̱ḥ pra sya̱ndrā yu̍jata̱ tmanā̍ || RV_5,052.08

u̱ta sma̱ te paru̍ṣṇyā̱m ūrṇā̍ vasata śu̱ndhyava̍ḥ |
u̱ta pa̱vyā rathā̍nā̱m adri̍m bhinda̱nty oja̍sā || RV_5,052.09

āpa̍thayo̱ vipa̍tha̱yo 'nta̍spathā̱ anu̍pathāḥ |
e̱tebhi̱r mahya̱ṁ nāma̍bhir ya̱jñaṁ vi̍ṣṭā̱ra o̍hate || RV_5,052.10

adhā̱ naro̱ ny o̍ha̱te 'dhā̍ ni̱yuta̍ ohate |
adhā̱ pārā̍vatā̱ iti̍ ci̱trā rū̱pāṇi̱ darśyā̍ || RV_5,052.11

cha̱nda̱ḥstubha̍ḥ kubha̱nyava̱ utsa̱m ā kī̱riṇo̍ nṛtuḥ |
te me̱ ke ci̱n na tā̱yava̱ ūmā̍ āsan dṛ̱śi tvi̱ṣe || RV_5,052.12

ya ṛ̱ṣvā ṛ̱ṣṭivi̍dyutaḥ ka̱vaya̱ḥ santi̍ ve̱dhasa̍ḥ |
tam ṛ̍ṣe̱ māru̍taṁ ga̱ṇaṁ na̍ma̱syā ra̱mayā̍ gi̱rā || RV_5,052.13

accha̍ ṛṣe̱ māru̍taṁ ga̱ṇaṁ dā̱nā mi̱traṁ na yo̱ṣaṇā̍ |
di̱vo vā̍ dhṛṣṇava̱ oja̍sā stu̱tā dhī̱bhir i̍ṣaṇyata || RV_5,052.14

nū ma̍nvā̱na e̍ṣāṁ de̱vām̐ acchā̱ na va̱kṣaṇā̍ |
dā̱nā sa̍ceta sū̱ribhi̱r yāma̍śrutebhir a̱ñjibhi̍ḥ || RV_5,052.15

pra ye me̍ bandhve̱ṣe gāṁ voca̍nta sū̱raya̱ḥ pṛśni̍ṁ vocanta mā̱tara̍m |
adhā̍ pi̱tara̍m i̱ṣmiṇa̍ṁ ru̱draṁ vo̍canta̱ śikva̍saḥ || RV_5,052.16

sa̱pta me̍ sa̱pta śā̱kina̱ eka̍m-ekā śa̱tā da̍duḥ |
ya̱munā̍yā̱m adhi̍ śru̱tam ud rādho̱ gavya̍m mṛje̱ ni rādho̱ aśvya̍m mṛje || RV_5,052.17

ko ve̍da̱ jāna̍m eṣā̱ṁ ko vā̍ pu̱rā su̱mneṣv ā̍sa ma̱rutā̍m |
yad yu̍yu̱jre ki̍lā̱sya̍ḥ || RV_5,053.01

aitān rathe̍ṣu ta̱sthuṣa̱ḥ kaḥ śu̍śrāva ka̱thā ya̍yuḥ |
kasmai̍ sasruḥ su̱dāse̱ anv ā̱paya̱ iḻā̍bhir vṛ̱ṣṭaya̍ḥ sa̱ha || RV_5,053.02

te ma̍ āhu̱r ya ā̍ya̱yur upa̱ dyubhi̱r vibhi̱r made̍ |
naro̱ maryā̍ are̱pasa̍ i̱mān paśya̱nn iti̍ ṣṭuhi || RV_5,053.03

ye a̱ñjiṣu̱ ye vāśī̍ṣu̱ svabhā̍navaḥ sra̱kṣu ru̱kmeṣu̍ khā̱diṣu̍ |
śrā̱yā rathe̍ṣu̱ dhanva̍su || RV_5,053.04

yu̱ṣmāka̍ṁ smā̱ rathā̱m̐ anu̍ mu̱de da̍dhe maruto jīradānavaḥ |
vṛ̱ṣṭī dyāvo̍ ya̱tīr i̍va || RV_5,053.05

ā yaṁ nara̍ḥ su̱dāna̍vo dadā̱śuṣe̍ di̱vaḥ kośa̱m acu̍cyavuḥ |
vi pa̱rjanya̍ṁ sṛjanti̱ roda̍sī̱ anu̱ dhanva̍nā yanti vṛ̱ṣṭaya̍ḥ || RV_5,053.06

ta̱tṛ̱dā̱nāḥ sindha̍va̱ḥ kṣoda̍sā̱ raja̱ḥ pra sa̍srur dhe̱navo̍ yathā |
sya̱nnā aśvā̍ i̱vādhva̍no vi̱moca̍ne̱ vi yad varta̍nta e̱nya̍ḥ || RV_5,053.07

ā yā̍ta maruto di̱va āntari̍kṣād a̱mād u̱ta |
māva̍ sthāta parā̱vata̍ḥ || RV_5,053.08

mā vo̍ ra̱sāni̍tabhā̱ kubhā̱ krumu̱r mā va̱ḥ sindhu̱r ni rī̍ramat |
mā va̱ḥ pari̍ ṣṭhāt sa̱rayu̍ḥ purī̱ṣiṇy a̱sme it su̱mnam a̍stu vaḥ || RV_5,053.09

taṁ va̱ḥ śardha̱ṁ rathā̍nāṁ tve̱ṣaṁ ga̱ṇam māru̍ta̱ṁ navya̍sīnām |
anu̱ pra ya̍nti vṛ̱ṣṭaya̍ḥ || RV_5,053.10

śardha̍ṁ-śardhaṁ va eṣā̱ṁ vrāta̍ṁ-vrātaṁ ga̱ṇaṁ-ga̍ṇaṁ suśa̱stibhi̍ḥ |
anu̍ krāmema dhī̱tibhi̍ḥ || RV_5,053.11

kasmā̍ a̱dya sujā̍tāya rā̱taha̍vyāya̱ pra ya̍yuḥ |
e̱nā yāme̍na ma̱ruta̍ḥ || RV_5,053.12

yena̍ to̱kāya̱ tana̍yāya dhā̱nya1̱̍m bīja̱ṁ vaha̍dhve̱ akṣi̍tam |
a̱smabhya̱ṁ tad dha̍ttana̱ yad va̱ īma̍he̱ rādho̍ vi̱śvāyu̱ saubha̍gam || RV_5,053.13

atī̍yāma ni̱das ti̱raḥ sva̱stibhi̍r hi̱tvāva̱dyam arā̍tīḥ |
vṛ̱ṣṭvī śaṁ yor āpa̍ u̱sri bhe̍ṣa̱jaṁ syāma̍ marutaḥ sa̱ha || RV_5,053.14

su̱de̱vaḥ sa̍mahāsati su̱vīro̍ naro maruta̱ḥ sa martya̍ḥ |
yaṁ trāya̍dhve̱ syāma̱ te || RV_5,053.15

stu̱hi bho̱jān stu̍va̱to a̍sya̱ yāma̍ni̱ raṇa̱n gāvo̱ na yava̍se |
ya̱taḥ pūrvā̍m̐ iva̱ sakhī̱m̐r anu̍ hvaya gi̱rā gṛ̍ṇīhi kā̱mina̍ḥ || RV_5,053.16

pra śardhā̍ya̱ māru̍tāya̱ svabhā̍nava i̱māṁ vāca̍m anajā parvata̱cyute̍ |
gha̱rma̱stubhe̍ di̱va ā pṛ̍ṣṭha̱yajva̍ne dyu̱mnaśra̍vase̱ mahi̍ nṛ̱mṇam a̍rcata || RV_5,054.01

pra vo̍ marutas tavi̱ṣā u̍da̱nyavo̍ vayo̱vṛdho̍ aśva̱yuja̱ḥ pari̍jrayaḥ |
saṁ vi̱dyutā̱ dadha̍ti̱ vāśa̍ti tri̱taḥ svara̱nty āpo̱ 'vanā̱ pari̍jrayaḥ || RV_5,054.02

vi̱dyunma̍haso̱ naro̱ aśma̍didyavo̱ vāta̍tviṣo ma̱ruta̍ḥ parvata̱cyuta̍ḥ |
a̱bda̱yā ci̱n muhu̱r ā hrā̍dunī̱vṛta̍ḥ sta̱naya̍damā rabha̱sā udo̍jasaḥ || RV_5,054.03

vy a1̱̍ktūn ru̍drā̱ vy ahā̍ni śikvaso̱ vy a1̱̍ntari̍kṣa̱ṁ vi rajā̍ṁsi dhūtayaḥ |
vi yad ajrā̱m̐ aja̍tha̱ nāva̍ īṁ yathā̱ vi du̱rgāṇi̍ maruto̱ nāha̍ riṣyatha || RV_5,054.04

tad vī̱rya̍ṁ vo maruto mahitva̱naṁ dī̱rghaṁ ta̍tāna̱ sūryo̱ na yoja̍nam |
etā̱ na yāme̱ agṛ̍bhītaśoci̱ṣo 'na̍śvadā̱ṁ yan ny ayā̍tanā gi̱rim || RV_5,054.05

abhrā̍ji̱ śardho̍ maruto̱ yad a̍rṇa̱sam moṣa̍thā vṛ̱kṣaṁ ka̍pa̱neva̍ vedhasaḥ |
adha̍ smā no a̱rama̍tiṁ sajoṣasa̱ś cakṣu̍r iva̱ yanta̱m anu̍ neṣathā su̱gam || RV_5,054.06

na sa jī̍yate maruto̱ na ha̍nyate̱ na sre̍dhati̱ na vya̍thate̱ na ri̍ṣyati |
nāsya̱ rāya̱ upa̍ dasyanti̱ notaya̱ ṛṣi̍ṁ vā̱ yaṁ rājā̍naṁ vā̱ suṣū̍datha || RV_5,054.07

ni̱yutva̍nto grāma̱jito̱ yathā̱ naro̍ 'rya̱maṇo̱ na ma̱ruta̍ḥ kaba̱ndhina̍ḥ |
pinva̱nty utsa̱ṁ yad i̱nāso̱ asva̍ra̱n vy u̍ndanti pṛthi̱vīm madhvo̱ andha̍sā || RV_5,054.08

pra̱vatva̍tī̱yam pṛ̍thi̱vī ma̱rudbhya̍ḥ pra̱vatva̍tī̱ dyaur bha̍vati pra̱yadbhya̍ḥ |
pra̱vatva̍tīḥ pa̱thyā̍ a̱ntari̍kṣyāḥ pra̱vatva̍nta̱ḥ parva̍tā jī̱radā̍navaḥ || RV_5,054.09

yan ma̍rutaḥ sabharasaḥ svarṇara̱ḥ sūrya̱ udi̍te̱ mada̍thā divo naraḥ |
na vo 'śvā̍ḥ śrathaya̱ntāha̱ sisra̍taḥ sa̱dyo a̱syādhva̍naḥ pā̱ram a̍śnutha || RV_5,054.10

aṁse̍ṣu va ṛ̱ṣṭaya̍ḥ pa̱tsu khā̱dayo̱ vakṣa̍ḥsu ru̱kmā ma̍ruto̱ rathe̱ śubha̍ḥ |
a̱gnibhrā̍jaso vi̱dyuto̱ gabha̍styo̱ḥ śiprā̍ḥ śī̱rṣasu̱ vita̍tā hira̱ṇyayī̍ḥ || RV_5,054.11

taṁ nāka̍m a̱ryo agṛ̍bhītaśociṣa̱ṁ ruśa̱t pippa̍lam maruto̱ vi dhū̍nutha |
sam a̍cyanta vṛ̱janāti̍tviṣanta̱ yat svara̍nti̱ ghoṣa̱ṁ vita̍tam ṛtā̱yava̍ḥ || RV_5,054.12

yu̱ṣmāda̍ttasya maruto vicetaso rā̱yaḥ syā̍ma ra̱thyo̱3̱̍ vaya̍svataḥ |
na yo yuccha̍ti ti̱ṣyo̱3̱̍ yathā̍ di̱vo̱3̱̍ 'sme rā̍ranta marutaḥ saha̱sriṇa̍m || RV_5,054.13

yū̱yaṁ ra̱yim ma̍rutaḥ spā̱rhavī̍raṁ yū̱yam ṛṣi̍m avatha̱ sāma̍vipram |
yū̱yam arva̍ntam bhara̱tāya̱ vāja̍ṁ yū̱yaṁ dha̍ttha̱ rājā̍naṁ śruṣṭi̱manta̍m || RV_5,054.14

tad vo̍ yāmi̱ dravi̍ṇaṁ sadyaūtayo̱ yenā̱ sva1̱̍r ṇa ta̱tanā̍ma̱ nṝm̐r a̱bhi |
i̱daṁ su me̍ maruto haryatā̱ vaco̱ yasya̱ tare̍ma̱ tara̍sā śa̱taṁ himā̍ḥ || RV_5,054.15

praya̍jyavo ma̱ruto̱ bhrāja̍dṛṣṭayo bṛ̱had vayo̍ dadhire ru̱kmava̍kṣasaḥ |
īya̍nte̱ aśvai̍ḥ su̱yame̍bhir ā̱śubhi̱ḥ śubha̍ṁ yā̱tām anu̱ rathā̍ avṛtsata || RV_5,055.01

sva̱yaṁ da̍dhidhve̱ tavi̍ṣī̱ṁ yathā̍ vi̱da bṛ̱han ma̍hānta urvi̱yā vi rā̍jatha |
u̱tāntari̍kṣam mamire̱ vy oja̍sā̱ śubha̍ṁ yā̱tām anu̱ rathā̍ avṛtsata || RV_5,055.02

sā̱kaṁ jā̱tāḥ su̱bhva̍ḥ sā̱kam u̍kṣi̱tāḥ śri̱ye ci̱d ā pra̍ta̱raṁ vā̍vṛdhu̱r nara̍ḥ |
vi̱ro̱kiṇa̱ḥ sūrya̍syeva ra̱śmaya̱ḥ śubha̍ṁ yā̱tām anu̱ rathā̍ avṛtsata || RV_5,055.03

ā̱bhū̱ṣeṇya̍ṁ vo maruto mahitva̱naṁ di̍dṛ̱kṣeṇya̱ṁ sūrya̍syeva̱ cakṣa̍ṇam |
u̱to a̱smām̐ a̍mṛta̱tve da̍dhātana̱ śubha̍ṁ yā̱tām anu̱ rathā̍ avṛtsata || RV_5,055.04

ud ī̍rayathā marutaḥ samudra̱to yū̱yaṁ vṛ̱ṣṭiṁ va̍rṣayathā purīṣiṇaḥ |
na vo̍ dasrā̱ upa̍ dasyanti dhe̱nava̱ḥ śubha̍ṁ yā̱tām anu̱ rathā̍ avṛtsata || RV_5,055.05

yad aśvā̍n dhū̱rṣu pṛṣa̍tī̱r ayu̍gdhvaṁ hira̱ṇyayā̱n praty atkā̱m̐ amu̍gdhvam |
viśvā̱ it spṛdho̍ maruto̱ vy a̍syatha̱ śubha̍ṁ yā̱tām anu̱ rathā̍ avṛtsata || RV_5,055.06

na parva̍tā̱ na na̱dyo̍ varanta vo̱ yatrāci̍dhvam maruto̱ gaccha̱thed u̱ tat |
u̱ta dyāvā̍pṛthi̱vī yā̍thanā̱ pari̱ śubha̍ṁ yā̱tām anu̱ rathā̍ avṛtsata || RV_5,055.07

yat pū̱rvyam ma̍ruto̱ yac ca̱ nūta̍na̱ṁ yad u̱dyate̍ vasavo̱ yac ca̍ śa̱syate̍ |
viśva̍sya̱ tasya̍ bhavathā̱ nave̍dasa̱ḥ śubha̍ṁ yā̱tām anu̱ rathā̍ avṛtsata || RV_5,055.08

mṛ̱ḻata̍ no maruto̱ mā va̍dhiṣṭanā̱smabhya̱ṁ śarma̍ bahu̱laṁ vi ya̍ntana |
adhi̍ sto̱trasya̍ sa̱khyasya̍ gātana̱ śubha̍ṁ yā̱tām anu̱ rathā̍ avṛtsata || RV_5,055.09

yū̱yam a̱smān na̍yata̱ vasyo̱ acchā̱ nir a̍ṁha̱tibhyo̍ maruto gṛṇā̱nāḥ |
ju̱ṣadhva̍ṁ no ha̱vyadā̍tiṁ yajatrā va̱yaṁ syā̍ma̱ pata̍yo rayī̱ṇām || RV_5,055.10

agne̱ śardha̍nta̱m ā ga̱ṇam pi̱ṣṭaṁ ru̱kmebhi̍r a̱ñjibhi̍ḥ |
viśo̍ a̱dya ma̱rutā̱m ava̍ hvaye di̱vaś ci̍d roca̱nād adhi̍ || RV_5,056.01

yathā̍ ci̱n manya̍se hṛ̱dā tad in me̍ jagmur ā̱śasa̍ḥ |
ye te̱ nedi̍ṣṭha̱ṁ hava̍nāny ā̱gama̱n tān va̍rdha bhī̱masa̍ṁdṛśaḥ || RV_5,056.02

mī̱ḻhuṣma̍tīva pṛthi̱vī parā̍hatā̱ mada̍nty ety a̱smad ā |
ṛkṣo̱ na vo̍ maruta̱ḥ śimī̍vā̱m̐ amo̍ du̱dhro gaur i̍va bhīma̱yuḥ || RV_5,056.03

ni ye ri̱ṇanty oja̍sā̱ vṛthā̱ gāvo̱ na du̱rdhura̍ḥ |
aśmā̍naṁ cit sva̱rya1̱̍m parva̍taṁ gi̱rim pra cyā̍vayanti̱ yāma̍bhiḥ || RV_5,056.04

ut ti̍ṣṭha nū̱nam e̍ṣā̱ṁ stomai̱ḥ samu̍kṣitānām |
ma̱rutā̍m puru̱tama̱m apū̍rvya̱ṁ gavā̱ṁ sarga̍m iva hvaye || RV_5,056.05

yu̱ṅgdhvaṁ hy aru̍ṣī̱ rathe̍ yu̱ṅgdhvaṁ rathe̍ṣu ro̱hita̍ḥ |
yu̱ṅgdhvaṁ harī̍ aji̱rā dhu̱ri voḻha̍ve̱ vahi̍ṣṭhā dhu̱ri voḻha̍ve || RV_5,056.06

u̱ta sya vā̱jy a̍ru̱ṣas tu̍vi̱ṣvaṇi̍r i̱ha sma̍ dhāyi darśa̱taḥ |
mā vo̱ yāme̍ṣu marutaś ci̱raṁ ka̍ra̱t pra taṁ rathe̍ṣu codata || RV_5,056.07

ratha̱ṁ nu māru̍taṁ va̱yaṁ śra̍va̱syum ā hu̍vāmahe |
ā yasmi̍n ta̱sthau su̱raṇā̍ni̱ bibhra̍tī̱ sacā̍ ma̱rutsu̍ roda̱sī || RV_5,056.08

taṁ va̱ḥ śardha̍ṁ rathe̱śubha̍ṁ tve̱ṣam pa̍na̱syum ā hu̍ve |
yasmi̱n sujā̍tā su̱bhagā̍ mahī̱yate̱ sacā̍ ma̱rutsu̍ mīḻhu̱ṣī || RV_5,056.09

ā ru̍drāsa̱ indra̍vantaḥ sa̱joṣa̍so̱ hira̍ṇyarathāḥ suvi̱tāya̍ gantana |
i̱yaṁ vo̍ a̱smat prati̍ haryate ma̱tis tṛ̱ṣṇaje̱ na di̱va utsā̍ uda̱nyave̍ || RV_5,057.01

vāśī̍manta ṛṣṭi̱manto̍ manī̱ṣiṇa̍ḥ su̱dhanvā̍na̱ iṣu̍manto niṣa̱ṅgiṇa̍ḥ |
svaśvā̍ḥ stha su̱rathā̍ḥ pṛśnimātaraḥ svāyu̱dhā ma̍ruto yāthanā̱ śubha̍m || RV_5,057.02

dhū̱nu̱tha dyām parva̍tān dā̱śuṣe̱ vasu̱ ni vo̱ vanā̍ jihate̱ yāma̍no bhi̱yā |
ko̱paya̍tha pṛthi̱vīm pṛ̍śnimātaraḥ śu̱bhe yad u̍grā̱ḥ pṛṣa̍tī̱r ayu̍gdhvam || RV_5,057.03

vāta̍tviṣo ma̱ruto̍ va̱rṣani̍rṇijo ya̱mā i̍va̱ susa̍dṛśaḥ su̱peśa̍saḥ |
pi̱śaṅgā̍śvā aru̱ṇāśvā̍ are̱pasa̱ḥ pratva̍kṣaso mahi̱nā dyaur i̍vo̱rava̍ḥ || RV_5,057.04

pu̱ru̱dra̱psā a̍ñji̱manta̍ḥ su̱dāna̍vas tve̱ṣasa̍ṁdṛśo anava̱bhrarā̍dhasaḥ |
su̱jā̱tāso̍ ja̱nuṣā̍ ru̱kmava̍kṣaso di̱vo a̱rkā a̱mṛta̱ṁ nāma̍ bhejire || RV_5,057.05

ṛ̱ṣṭayo̍ vo maruto̱ aṁsa̍yo̱r adhi̱ saha̱ ojo̍ bā̱hvor vo̱ bala̍ṁ hi̱tam |
nṛ̱mṇā śī̱rṣasv āyu̍dhā̱ rathe̍ṣu vo̱ viśvā̍ va̱ḥ śrīr adhi̍ ta̱nūṣu̍ pipiśe || RV_5,057.06

goma̱d aśvā̍va̱d ratha̍vat su̱vīra̍ṁ ca̱ndrava̱d rādho̍ maruto dadā naḥ |
praśa̍stiṁ naḥ kṛṇuta rudriyāso bhakṣī̱ya vo 'va̍so̱ daivya̍sya || RV_5,057.07

ha̱ye naro̱ maru̍to mṛ̱ḻatā̍ na̱s tuvī̍maghāso̱ amṛ̍tā̱ ṛta̍jñāḥ |
satya̍śruta̱ḥ kava̍yo̱ yuvā̍no̱ bṛha̍dgirayo bṛ̱had u̱kṣamā̍ṇāḥ || RV_5,057.08

tam u̍ nū̱naṁ tavi̍ṣīmantam eṣāṁ stu̱ṣe ga̱ṇam māru̍ta̱ṁ navya̍sīnām |
ya ā̱śva̍śvā̱ ama̍va̱d vaha̍nta u̱teśi̍re a̱mṛta̍sya sva̱rāja̍ḥ || RV_5,058.01

tve̱ṣaṁ ga̱ṇaṁ ta̱vasa̱ṁ khādi̍hasta̱ṁ dhuni̍vratam mā̱yina̱ṁ dāti̍vāram |
ma̱yo̱bhuvo̱ ye ami̍tā mahi̱tvā vanda̍sva vipra tuvi̱rādha̍so̱ nṝn || RV_5,058.02

ā vo̍ yantūdavā̱hāso̍ a̱dya vṛ̱ṣṭiṁ ye viśve̍ ma̱ruto̍ ju̱nanti̍ |
a̱yaṁ yo a̱gnir ma̍ruta̱ḥ sami̍ddha e̱taṁ ju̍ṣadhvaṁ kavayo yuvānaḥ || RV_5,058.03

yū̱yaṁ rājā̍na̱m irya̱ṁ janā̍ya vibhvata̱ṣṭaṁ ja̍nayathā yajatrāḥ |
yu̱ṣmad e̍ti muṣṭi̱hā bā̱hujū̍to yu̱ṣmat sada̍śvo marutaḥ su̱vīra̍ḥ || RV_5,058.04

a̱rā i̱ved aca̍ramā̱ ahe̍va̱ pra-pra̍ jāyante̱ aka̍vā̱ maho̍bhiḥ |
pṛśne̍ḥ pu̱trā u̍pa̱māso̱ rabhi̍ṣṭhā̱ḥ svayā̍ ma̱tyā ma̱ruta̱ḥ sam mi̍mikṣuḥ || RV_5,058.05

yat prāyā̍siṣṭa̱ pṛṣa̍tībhi̱r aśvai̍r vīḻupa̱vibhi̍r maruto̱ rathe̍bhiḥ |
kṣoda̍nta̱ āpo̍ riṇa̱te vanā̱ny avo̱sriyo̍ vṛṣa̱bhaḥ kra̍ndatu̱ dyauḥ || RV_5,058.06

prathi̍ṣṭa̱ yāma̍n pṛthi̱vī ci̍d eṣā̱m bharte̍va̱ garbha̱ṁ svam ic chavo̍ dhuḥ |
vātā̱n hy aśvā̍n dhu̱ry ā̍yuyu̱jre va̱rṣaṁ sveda̍ṁ cakrire ru̱driyā̍saḥ || RV_5,058.07

ha̱ye naro̱ maru̍to mṛ̱ḻatā̍ na̱s tuvī̍maghāso̱ amṛ̍tā̱ ṛta̍jñāḥ |
satya̍śruta̱ḥ kava̍yo̱ yuvā̍no̱ bṛha̍dgirayo bṛ̱had u̱kṣamā̍ṇāḥ || RV_5,058.08

pra va̱ḥ spaḻ a̍kran suvi̱tāya̍ dā̱vane 'rcā̍ di̱ve pra pṛ̍thi̱vyā ṛ̱tam bha̍re |
u̱kṣante̱ aśvā̱n taru̍ṣanta̱ ā rajo 'nu̱ svam bhā̱nuṁ śra̍thayante arṇa̱vaiḥ || RV_5,059.01

amā̍d eṣām bhi̱yasā̱ bhūmi̍r ejati̱ naur na pū̱rṇā kṣa̍rati̱ vyathi̍r ya̱tī |
dū̱re̱dṛśo̱ ye ci̱taya̍nta̱ ema̍bhir a̱ntar ma̱he vi̱dathe̍ yetire̱ nara̍ḥ || RV_5,059.02

gavā̍m iva śri̱yase̱ śṛṅga̍m utta̱maṁ sūryo̱ na cakṣū̱ raja̍so vi̱sarja̍ne |
atyā̍ iva su̱bhva1̱̍ś cāra̍vaḥ sthana̱ maryā̍ iva śri̱yase̍ cetathā naraḥ || RV_5,059.03

ko vo̍ ma̱hānti̍ maha̱tām ud a̍śnava̱t kas kāvyā̍ maruta̱ḥ ko ha̱ pauṁsyā̍ |
yū̱yaṁ ha̱ bhūmi̍ṁ ki̱raṇa̱ṁ na re̍jatha̱ pra yad bhara̍dhve suvi̱tāya̍ dā̱vane̍ || RV_5,059.04

aśvā̍ i̱ved a̍ru̱ṣāsa̱ḥ saba̍ndhava̱ḥ śūrā̍ iva pra̱yudha̱ḥ prota yu̍yudhuḥ |
maryā̍ iva su̱vṛdho̍ vāvṛdhu̱r nara̱ḥ sūrya̍sya̱ cakṣu̱ḥ pra mi̍nanti vṛ̱ṣṭibhi̍ḥ || RV_5,059.05

te a̍jye̱ṣṭhā aka̍niṣṭhāsa u̱dbhido 'ma̍dhyamāso̱ maha̍sā̱ vi vā̍vṛdhuḥ |
su̱jā̱tāso̍ ja̱nuṣā̱ pṛśni̍mātaro di̱vo maryā̱ ā no̱ acchā̍ jigātana || RV_5,059.06

vayo̱ na ye śreṇī̍ḥ pa̱ptur oja̱sāntā̍n di̱vo bṛ̍ha̱taḥ sānu̍na̱s pari̍ |
aśvā̍sa eṣām u̱bhaye̱ yathā̍ vi̱duḥ pra parva̍tasya nabha̱nūm̐r a̍cucyavuḥ || RV_5,059.07

mimā̍tu̱ dyaur adi̍tir vī̱taye̍ na̱ḥ saṁ dānu̍citrā u̱ṣaso̍ yatantām |
ācu̍cyavur di̱vyaṁ kośa̍m e̱ta ṛṣe̍ ru̱drasya̍ ma̱ruto̍ gṛṇā̱nāḥ || RV_5,059.08

īḻe̍ a̱gniṁ svava̍sa̱ṁ namo̍bhir i̱ha pra̍sa̱tto vi ca̍yat kṛ̱taṁ na̍ḥ |
rathai̍r iva̱ pra bha̍re vāja̱yadbhi̍ḥ pradakṣi̱ṇin ma̱rutā̱ṁ stoma̍m ṛdhyām || RV_5,060.01

ā ye ta̱sthuḥ pṛṣa̍tīṣu śru̱tāsu̍ su̱kheṣu̍ ru̱drā ma̱ruto̱ rathe̍ṣu |
vanā̍ cid ugrā jihate̱ ni vo̍ bhi̱yā pṛ̍thi̱vī ci̍d rejate̱ parva̍taś cit || RV_5,060.02

parva̍taś ci̱n mahi̍ vṛ̱ddho bi̍bhāya di̱vaś ci̱t sānu̍ rejata sva̱ne va̍ḥ |
yat krīḻa̍tha maruta ṛṣṭi̱manta̱ āpa̍ iva sa̱dhrya̍ñco dhavadhve || RV_5,060.03

va̱rā i̱ved rai̍va̱tāso̱ hira̍ṇyair a̱bhi sva̱dhābhi̍s ta̱nva̍ḥ pipiśre |
śri̱ye śreyā̍ṁsas ta̱vaso̱ rathe̍ṣu sa̱trā mahā̍ṁsi cakrire ta̱nūṣu̍ || RV_5,060.04

a̱jye̱ṣṭhāso̱ aka̍niṣṭhāsa e̱te sam bhrāta̍ro vāvṛdhu̱ḥ saubha̍gāya |
yuvā̍ pi̱tā svapā̍ ru̱dra e̍ṣāṁ su̱dughā̱ pṛśni̍ḥ su̱dinā̍ ma̱rudbhya̍ḥ || RV_5,060.05

yad u̍tta̱me ma̍ruto madhya̱me vā̱ yad vā̍va̱me su̍bhagāso di̱vi ṣṭha |
ato̍ no rudrā u̱ta vā̱ nv a1̱̍syāgne̍ vi̱ttād dha̱viṣo̱ yad yajā̍ma || RV_5,060.06

a̱gniś ca̱ yan ma̍ruto viśvavedaso di̱vo vaha̍dhva̱ utta̍rā̱d adhi̱ ṣṇubhi̍ḥ |
te ma̍ndasā̱nā dhuna̍yo riśādaso vā̱maṁ dha̍tta̱ yaja̍mānāya sunva̱te || RV_5,060.07

agne̍ ma̱rudbhi̍ḥ śu̱bhaya̍dbhi̱r ṛkva̍bhi̱ḥ soma̍m piba mandasā̱no ga̍ṇa̱śribhi̍ḥ |
pā̱va̱kebhi̍r viśvami̱nvebhi̍r ā̱yubhi̱r vaiśvā̍nara pra̱divā̍ ke̱tunā̍ sa̱jūḥ || RV_5,060.08

ke ṣṭhā̍ nara̱ḥ śreṣṭha̍tamā̱ ya eka̍-eka āya̱ya |
pa̱ra̱masyā̍ḥ parā̱vata̍ḥ || RV_5,061.01

kva1̱̍ vo 'śvā̱ḥ kvā̱3̱̍bhīśa̍vaḥ ka̱thaṁ śe̍ka ka̱thā ya̍ya |
pṛ̱ṣṭhe sado̍ na̱sor yama̍ḥ || RV_5,061.02

ja̱ghane̱ coda̍ eṣā̱ṁ vi sa̱kthāni̱ naro̍ yamuḥ |
pu̱tra̱kṛ̱the na jana̍yaḥ || RV_5,061.03

parā̍ vīrāsa etana̱ maryā̍so̱ bhadra̍jānayaḥ |
a̱gni̱tapo̱ yathāsa̍tha || RV_5,061.04

sana̱t sāśvya̍m pa̱śum u̱ta gavya̍ṁ śa̱tāva̍yam |
śyā̱vāśva̍stutāya̱ yā dor vī̱rāyo̍pa̱barbṛ̍hat || RV_5,061.05

u̱ta tvā̱ strī śaśī̍yasī pu̱ṁso bha̍vati̱ vasya̍sī |
ade̍vatrād arā̱dhasa̍ḥ || RV_5,061.06

vi yā jā̱nāti̱ jasu̍ri̱ṁ vi tṛṣya̍nta̱ṁ vi kā̱mina̍m |
de̱va̱trā kṛ̍ṇu̱te mana̍ḥ || RV_5,061.07

u̱ta ghā̱ nemo̱ astu̍ta̱ḥ pumā̱m̐ iti̍ bruve pa̱ṇiḥ |
sa vaira̍deya̱ it sa̱maḥ || RV_5,061.08

u̱ta me̍ 'rapad yuva̱tir ma̍ma̱nduṣī̱ prati̍ śyā̱vāya̍ varta̱nim |
vi rohi̍tā purumī̱ḻhāya̍ yematu̱r viprā̍ya dī̱rghaya̍śase || RV_5,061.09

yo me̍ dhenū̱nāṁ śa̱taṁ vaida̍daśvi̱r yathā̱ dada̍t |
ta̱ra̱nta i̍va ma̱ṁhanā̍ || RV_5,061.10

ya ī̱ṁ vaha̍nta ā̱śubhi̱ḥ piba̍nto madi̱ram madhu̍ |
atra̱ śravā̍ṁsi dadhire || RV_5,061.11

yeṣā̍ṁ śri̱yādhi̱ roda̍sī vi̱bhrāja̍nte̱ rathe̱ṣv ā |
di̱vi ru̱kma i̍vo̱pari̍ || RV_5,061.12

yuvā̱ sa māru̍to ga̱ṇas tve̱ṣara̍tho̱ ane̍dyaḥ |
śu̱bha̱ṁyāvāpra̍tiṣkutaḥ || RV_5,061.13

ko ve̍da nū̱nam e̍ṣā̱ṁ yatrā̱ mada̍nti̱ dhūta̍yaḥ |
ṛ̱tajā̍tā are̱pasa̍ḥ || RV_5,061.14

yū̱yam marta̍ṁ vipanyavaḥ praṇe̱tāra̍ i̱tthā dhi̱yā |
śrotā̍ro̱ yāma̍hūtiṣu || RV_5,061.15

te no̱ vasū̍ni̱ kāmyā̍ puruśca̱ndrā ri̍śādasaḥ |
ā ya̍jñiyāso vavṛttana || RV_5,061.16

e̱tam me̱ stoma̍m ūrmye dā̱rbhyāya̱ parā̍ vaha |
giro̍ devi ra̱thīr i̍va || RV_5,061.17

u̱ta me̍ vocatā̱d iti̍ su̱taso̍me̱ ratha̍vītau |
na kāmo̱ apa̍ veti me || RV_5,061.18

e̱ṣa kṣe̍ti̱ ratha̍vītir ma̱ghavā̱ goma̍tī̱r anu̍ |
parva̍te̱ṣv apa̍śritaḥ || RV_5,061.19

ṛ̱tena̍ ṛ̱tam api̍hitaṁ dhru̱vaṁ vā̱ṁ sūrya̍sya̱ yatra̍ vimu̱canty aśvā̍n |
daśa̍ śa̱tā sa̱ha ta̍sthu̱s tad eka̍ṁ de̱vānā̱ṁ śreṣṭha̱ṁ vapu̍ṣām apaśyam || RV_5,062.01

tat su vā̍m mitrāvaruṇā mahi̱tvam ī̱rmā ta̱sthuṣī̱r aha̍bhir duduhre |
viśvā̍ḥ pinvatha̱ḥ svasa̍rasya̱ dhenā̱ anu̍ vā̱m eka̍ḥ pa̱vir ā va̍varta || RV_5,062.02

adhā̍rayatam pṛthi̱vīm u̱ta dyām mitra̍rājānā varuṇā̱ maho̍bhiḥ |
va̱rdhaya̍ta̱m oṣa̍dhī̱ḥ pinva̍ta̱ṁ gā ava̍ vṛ̱ṣṭiṁ sṛ̍jataṁ jīradānū || RV_5,062.03

ā vā̱m aśvā̍saḥ su̱yujo̍ vahantu ya̱tara̍śmaya̱ upa̍ yantv a̱rvāk |
ghṛ̱tasya̍ ni̱rṇig anu̍ vartate vā̱m upa̱ sindha̍vaḥ pra̱divi̍ kṣaranti || RV_5,062.04

anu̍ śru̱tām a̱mati̱ṁ vardha̍d u̱rvīm ba̱rhir i̍va̱ yaju̍ṣā̱ rakṣa̍māṇā |
nama̍svantā dhṛtada̱kṣādhi̱ garte̱ mitrāsā̍the varu̱ṇeḻā̍sv a̱ntaḥ || RV_5,062.05

akra̍vihastā su̱kṛte̍ para̱spā yaṁ trāsā̍the varu̱ṇeḻā̍sv a̱ntaḥ |
rājā̍nā kṣa̱tram ahṛ̍ṇīyamānā sa̱hasra̍sthūṇam bibhṛthaḥ sa̱ha dvau || RV_5,062.06

hira̍ṇyanirṇi̱g ayo̍ asya̱ sthūṇā̱ vi bhrā̍jate di̱vy a1̱̍śvāja̍nīva |
bha̱dre kṣetre̱ nimi̍tā̱ tilvi̍le vā sa̱nema̱ madhvo̱ adhi̍gartyasya || RV_5,062.07

hira̍ṇyarūpam u̱ṣaso̱ vyu̍ṣṭā̱v aya̍ḥsthūṇa̱m udi̍tā̱ sūrya̍sya |
ā ro̍hatho varuṇa mitra̱ garta̱m ata̍ś cakṣāthe̱ adi̍ti̱ṁ diti̍ṁ ca || RV_5,062.08

yad baṁhi̍ṣṭha̱ṁ nāti̱vidhe̍ sudānū̱ acchi̍dra̱ṁ śarma̍ bhuvanasya gopā |
tena̍ no mitrāvaruṇāv aviṣṭa̱ṁ siṣā̍santo jigī̱vāṁsa̍ḥ syāma || RV_5,062.09

ṛta̍sya gopā̱v adhi̍ tiṣṭhatho̱ ratha̱ṁ satya̍dharmāṇā para̱me vyo̍mani |
yam atra̍ mitrāvaru̱ṇāva̍tho yu̱vaṁ tasmai̍ vṛ̱ṣṭir madhu̍mat pinvate di̱vaḥ || RV_5,063.01

sa̱mrājā̍v a̱sya bhuva̍nasya rājatho̱ mitrā̍varuṇā vi̱dathe̍ sva̱rdṛśā̍ |
vṛ̱ṣṭiṁ vā̱ṁ rādho̍ amṛta̱tvam ī̍mahe̱ dyāvā̍pṛthi̱vī vi ca̍ranti ta̱nyava̍ḥ || RV_5,063.02

sa̱mrājā̍ u̱grā vṛ̍ṣa̱bhā di̱vas patī̍ pṛthi̱vyā mi̱trāvaru̍ṇā̱ vica̍rṣaṇī |
ci̱trebhi̍r a̱bhrair upa̍ tiṣṭhatho̱ rava̱ṁ dyāṁ va̍rṣayatho̱ asu̍rasya mā̱yayā̍ || RV_5,063.03

mā̱yā vā̍m mitrāvaruṇā di̱vi śri̱tā sūryo̱ jyoti̍ś carati ci̱tram āyu̍dham |
tam a̱bhreṇa̍ vṛ̱ṣṭyā gū̍hatho di̱vi parja̍nya dra̱psā madhu̍manta īrate || RV_5,063.04

ratha̍ṁ yuñjate ma̱ruta̍ḥ śu̱bhe su̱khaṁ śūro̱ na mi̍trāvaruṇā̱ gavi̍ṣṭiṣu |
rajā̍ṁsi ci̱trā vi ca̍ranti ta̱nyavo̍ di̱vaḥ sa̍mrājā̱ paya̍sā na ukṣatam || RV_5,063.05

vāca̱ṁ su mi̍trāvaruṇā̱v irā̍vatīm pa̱rjanya̍ś ci̱trāṁ va̍dati̱ tviṣī̍matīm |
a̱bhrā va̍sata ma̱ruta̱ḥ su mā̱yayā̱ dyāṁ va̍rṣayatam aru̱ṇām a̍re̱pasa̍m || RV_5,063.06

dharma̍ṇā mitrāvaruṇā vipaścitā vra̱tā ra̍kṣethe̱ asu̍rasya mā̱yayā̍ |
ṛ̱tena̱ viśva̱m bhuva̍na̱ṁ vi rā̍jatha̱ḥ sūrya̱m ā dha̍ttho di̱vi citrya̱ṁ ratha̍m || RV_5,063.07

varu̍ṇaṁ vo ri̱śāda̍sam ṛ̱cā mi̱traṁ ha̍vāmahe |
pari̍ vra̱jeva̍ bā̱hvor ja̍ga̱nvāṁsā̱ sva̍rṇaram || RV_5,064.01

tā bā̱havā̍ suce̱tunā̱ pra ya̍ntam asmā̱ arca̍te |
śeva̱ṁ hi jā̱rya̍ṁ vā̱ṁ viśvā̍su̱ kṣāsu̱ jogu̍ve || RV_5,064.02

yan nū̱nam a̱śyāṁ gati̍m mi̱trasya̍ yāyām pa̱thā |
asya̍ pri̱yasya̱ śarma̱ṇy ahi̍ṁsānasya saścire || RV_5,064.03

yu̱vābhyā̍m mitrāvaruṇopa̱maṁ dhe̍yām ṛ̱cā |
yad dha̱ kṣaye̍ ma̱ghonā̍ṁ stotṝ̱ṇāṁ ca̍ spū̱rdhase̍ || RV_5,064.04

ā no̍ mitra sudī̱tibhi̱r varu̍ṇaś ca sa̱dhastha̱ ā |
sve kṣaye̍ ma̱ghonā̱ṁ sakhī̍nāṁ ca vṛ̱dhase̍ || RV_5,064.05

yu̱vaṁ no̱ yeṣu̍ varuṇa kṣa̱tram bṛ̱hac ca̍ bibhṛ̱thaḥ |
u̱ru ṇo̱ vāja̍sātaye kṛ̱taṁ rā̱ye sva̱staye̍ || RV_5,064.06

u̱cchantyā̍m me yaja̱tā de̱vakṣa̍tre̱ ruśa̍dgavi |
su̱taṁ soma̱ṁ na ha̱stibhi̱r ā pa̱ḍbhir dhā̍vataṁ narā̱ bibhra̍tāv arca̱nāna̍sam || RV_5,064.07

yaś ci̱keta̱ sa su̱kratu̍r deva̱trā sa bra̍vītu naḥ |
varu̍ṇo̱ yasya̍ darśa̱to mi̱tro vā̱ vana̍te̱ gira̍ḥ || RV_5,065.01

tā hi śreṣṭha̍varcasā̱ rājā̍nā dīrgha̱śrutta̍mā |
tā satpa̍tī ṛtā̱vṛdha̍ ṛ̱tāvā̍nā̱ jane̍-jane || RV_5,065.02

tā vā̍m iyā̱no 'va̍se̱ pūrvā̱ upa̍ bruve̱ sacā̍ |
svaśvā̍sa̱ḥ su ce̱tunā̱ vājā̍m̐ a̱bhi pra dā̱vane̍ || RV_5,065.03

mi̱tro a̱ṁhoś ci̱d ād u̱ru kṣayā̍ya gā̱tuṁ va̍nate |
mi̱trasya̱ hi pra̱tūrva̍taḥ suma̱tir asti̍ vidha̱taḥ || RV_5,065.04

va̱yam mi̱trasyāva̍si̱ syāma̍ sa̱pratha̍stame |
a̱ne̱hasa̱s tvota̍yaḥ sa̱trā varu̍ṇaśeṣasaḥ || RV_5,065.05

yu̱vam mi̍tre̱maṁ jana̱ṁ yata̍tha̱ḥ saṁ ca̍ nayathaḥ |
mā ma̱ghona̱ḥ pari̍ khyata̱m mo a̱smāka̱m ṛṣī̍ṇāṁ gopī̱the na̍ uruṣyatam || RV_5,065.06

ā ci̍kitāna su̱kratū̍ de̱vau ma̍rta ri̱śāda̍sā |
varu̍ṇāya ṛ̱tape̍śase dadhī̱ta praya̍se ma̱he || RV_5,066.01

tā hi kṣa̱tram avi̍hrutaṁ sa̱myag a̍su̱rya1̱̍m āśā̍te |
adha̍ vra̱teva̱ mānu̍ṣa̱ṁ sva1̱̍r ṇa dhā̍yi darśa̱tam || RV_5,066.02

tā vā̱m eṣe̱ rathā̍nām u̱rvīṁ gavyū̍tim eṣām |
rā̱taha̍vyasya suṣṭu̱tiṁ da̱dhṛk stomai̍r manāmahe || RV_5,066.03

adhā̱ hi kāvyā̍ yu̱vaṁ dakṣa̍sya pū̱rbhir a̍dbhutā |
ni ke̱tunā̱ janā̍nāṁ ci̱kethe̍ pūtadakṣasā || RV_5,066.04

tad ṛ̱tam pṛ̍thivi bṛ̱hac chra̍vae̱ṣa ṛṣī̍ṇām |
jra̱ya̱sā̱nāv ara̍m pṛ̱thv ati̍ kṣaranti̱ yāma̍bhiḥ || RV_5,066.05

ā yad vā̍m īyacakṣasā̱ mitra̍ va̱yaṁ ca̍ sū̱raya̍ḥ |
vyaci̍ṣṭhe bahu̱pāyye̱ yate̍mahi sva̱rājye̍ || RV_5,066.06

baḻ i̱tthā de̍va niṣkṛ̱tam ādi̍tyā yaja̱tam bṛ̱hat |
varu̍ṇa̱ mitrārya̍ma̱n varṣi̍ṣṭhaṁ kṣa̱tram ā̍śāthe || RV_5,067.01

ā yad yoni̍ṁ hira̱ṇyaya̱ṁ varu̍ṇa̱ mitra̱ sada̍thaḥ |
dha̱rtārā̍ carṣaṇī̱nāṁ ya̱ntaṁ su̱mnaṁ ri̍śādasā || RV_5,067.02

viśve̱ hi vi̱śvave̍daso̱ varu̍ṇo mi̱tro a̍rya̱mā |
vra̱tā pa̱deva̍ saścire̱ pānti̱ martya̍ṁ ri̱ṣaḥ || RV_5,067.03

te hi sa̱tyā ṛ̍ta̱spṛśa̍ ṛ̱tāvā̍no̱ jane̍-jane |
su̱nī̱thāsa̍ḥ su̱dāna̍vo̱ 'ṁhoś ci̍d uru̱cakra̍yaḥ || RV_5,067.04

ko nu vā̍m mi̱trāstu̍to̱ varu̍ṇo vā ta̱nūnā̍m |
tat su vā̱m eṣa̍te ma̱tir atri̍bhya̱ eṣa̍te ma̱tiḥ || RV_5,067.05

pra vo̍ mi̱trāya̍ gāyata̱ varu̍ṇāya vi̱pā gi̱rā |
mahi̍kṣatrāv ṛ̱tam bṛ̱hat || RV_5,068.01

sa̱mrājā̱ yā ghṛ̱tayo̍nī mi̱traś co̱bhā varu̍ṇaś ca |
de̱vā de̱veṣu̍ praśa̱stā || RV_5,068.02

tā na̍ḥ śakta̱m pārthi̍vasya ma̱ho rā̱yo di̱vyasya̍ |
mahi̍ vāṁ kṣa̱traṁ de̱veṣu̍ || RV_5,068.03

ṛ̱tam ṛ̱tena̱ sapa̍nteṣi̱raṁ dakṣa̍m āśāte |
a̱druhā̍ de̱vau va̍rdhete || RV_5,068.04

vṛ̱ṣṭidyā̍vā rī̱tyā̍pe̱ṣas patī̱ dānu̍matyāḥ |
bṛ̱hanta̱ṁ garta̍m āśāte || RV_5,068.05

trī ro̍ca̱nā va̍ruṇa̱ trīm̐r u̱ta dyūn trīṇi̍ mitra dhārayatho̱ rajā̍ṁsi |
vā̱vṛ̱dhā̱nāv a̱mati̍ṁ kṣa̱triya̱syānu̍ vra̱taṁ rakṣa̍māṇāv aju̱ryam || RV_5,069.01

irā̍vatīr varuṇa dhe̱navo̍ vā̱m madhu̍mad vā̱ṁ sindha̍vo mitra duhre |
traya̍s tasthur vṛṣa̱bhāsa̍s tisṛ̱ṇāṁ dhi̱ṣaṇā̍nāṁ reto̱dhā vi dyu̱manta̍ḥ || RV_5,069.02

prā̱tar de̱vīm adi̍tiṁ johavīmi ma̱dhyaṁdi̍na̱ udi̍tā̱ sūrya̍sya |
rā̱ye mi̍trāvaruṇā sa̱rvatā̱teḻe̍ to̱kāya̱ tana̍yāya̱ śaṁ yoḥ || RV_5,069.03

yā dha̱rtārā̱ raja̍so roca̱nasyo̱tādi̱tyā di̱vyā pārthi̍vasya |
na vā̍ṁ de̱vā a̱mṛtā̱ ā mi̍nanti vra̱tāni̍ mitrāvaruṇā dhru̱vāṇi̍ || RV_5,069.04

pu̱rū̱ruṇā̍ ci̱d dhy asty avo̍ nū̱naṁ vā̍ṁ varuṇa |
mitra̱ vaṁsi̍ vāṁ suma̱tim || RV_5,070.01

tā vā̍ṁ sa̱myag a̍druhvā̱ṇeṣa̍m aśyāma̱ dhāya̍se |
va̱yaṁ te ru̍drā syāma || RV_5,070.02

pā̱taṁ no̍ rudrā pā̱yubhi̍r u̱ta trā̍yethāṁ sutrā̱trā |
tu̱ryāma̱ dasyū̍n ta̱nūbhi̍ḥ || RV_5,070.03

mā kasyā̍dbhutakratū ya̱kṣam bhu̍jemā ta̱nūbhi̍ḥ |
mā śeṣa̍sā̱ mā tana̍sā || RV_5,070.04

ā no̍ gantaṁ riśādasā̱ varu̍ṇa̱ mitra̍ ba̱rhaṇā̍ |
upe̱maṁ cāru̍m adhva̱ram || RV_5,071.01

viśva̍sya̱ hi pra̍cetasā̱ varu̍ṇa̱ mitra̱ rāja̍thaḥ |
ī̱śā̱nā pi̍pyata̱ṁ dhiya̍ḥ || RV_5,071.02

upa̍ naḥ su̱tam ā ga̍ta̱ṁ varu̍ṇa̱ mitra̍ dā̱śuṣa̍ḥ |
a̱sya soma̍sya pī̱taye̍ || RV_5,071.03

ā mi̱tre varu̍ṇe va̱yaṁ gī̱rbhir ju̍humo atri̱vat |
ni ba̱rhiṣi̍ sadata̱ṁ soma̍pītaye || RV_5,072.01

vra̱tena̍ stho dhru̱vakṣe̍mā̱ dharma̍ṇā yāta̱yajja̍nā |
ni ba̱rhiṣi̍ sadata̱ṁ soma̍pītaye || RV_5,072.02

mi̱traś ca̍ no̱ varu̍ṇaś ca ju̱ṣetā̍ṁ ya̱jñam i̱ṣṭaye̍ |
ni ba̱rhiṣi̍ sadatā̱ṁ soma̍pītaye || RV_5,072.03

yad a̱dya sthaḥ pa̍rā̱vati̱ yad a̍rvā̱vaty a̍śvinā |
yad vā̍ pu̱rū pu̍rubhujā̱ yad a̱ntari̍kṣa̱ ā ga̍tam || RV_5,073.01

i̱ha tyā pu̍ru̱bhūta̍mā pu̱rū daṁsā̍ṁsi̱ bibhra̍tā |
va̱ra̱syā yā̱my adhri̍gū hu̱ve tu̱viṣṭa̍mā bhu̱je || RV_5,073.02

ī̱rmānyad vapu̍ṣe̱ vapu̍ś ca̱kraṁ ratha̍sya yemathuḥ |
pary a̱nyā nāhu̍ṣā yu̱gā ma̱hnā rajā̍ṁsi dīyathaḥ || RV_5,073.03

tad ū̱ ṣu vā̍m e̱nā kṛ̱taṁ viśvā̱ yad vā̱m anu̱ ṣṭave̍ |
nānā̍ jā̱tāv a̍re̱pasā̱ sam a̱sme bandhu̱m eya̍thuḥ || RV_5,073.04

ā yad vā̍ṁ sū̱ryā ratha̱ṁ tiṣṭha̍d raghu̱ṣyada̱ṁ sadā̍ |
pari̍ vām aru̱ṣā vayo̍ ghṛ̱ṇā va̍ranta ā̱tapa̍ḥ || RV_5,073.05

yu̱vor atri̍ś ciketati̱ narā̍ su̱mnena̱ ceta̍sā |
gha̱rmaṁ yad vā̍m are̱pasa̱ṁ nāsa̍tyā̱snā bhu̍ra̱ṇyati̍ || RV_5,073.06

u̱gro vā̍ṁ kaku̱ho ya̱yiḥ śṛ̱ṇve yāme̍ṣu saṁta̱niḥ |
yad vā̱ṁ daṁso̍bhir aśvi̱nātri̍r narāva̱varta̍ti || RV_5,073.07

madhva̍ ū̱ ṣu ma̍dhūyuvā̱ rudrā̱ siṣa̍kti pi̱pyuṣī̍ |
yat sa̍mu̱drāti̱ parṣa̍thaḥ pa̱kvāḥ pṛkṣo̍ bharanta vām || RV_5,073.08

sa̱tyam id vā u̍ aśvinā yu̱vām ā̍hur mayo̱bhuvā̍ |
tā yāma̍n yāma̱hūta̍mā̱ yāma̱nn ā mṛ̍ḻa̱yatta̍mā || RV_5,073.09

i̱mā brahmā̍ṇi̱ vardha̍nā̱śvibhyā̍ṁ santu̱ śaṁta̍mā |
yā takṣā̍ma̱ rathā̍m̐ i̱vāvo̍cāma bṛ̱han nama̍ḥ || RV_5,073.10

kūṣṭho̍ devāv aśvinā̱dyā di̱vo ma̍nāvasū |
tac chra̍vatho vṛṣaṇvasū̱ atri̍r vā̱m ā vi̍vāsati || RV_5,074.01

kuha̱ tyā kuha̱ nu śru̱tā di̱vi de̱vā nāsa̍tyā |
kasmi̱nn ā ya̍tatho̱ jane̱ ko vā̍ṁ na̱dīnā̱ṁ sacā̍ || RV_5,074.02

kaṁ yā̍tha̱ḥ kaṁ ha̍ gacchatha̱ḥ kam acchā̍ yuñjāthe̱ ratha̍m |
kasya̱ brahmā̍ṇi raṇyatho va̱yaṁ vā̍m uśmasī̱ṣṭaye̍ || RV_5,074.03

pau̱raṁ ci̱d dhy u̍da̱pruta̱m paura̍ pau̱rāya̱ jinva̍thaḥ |
yad ī̍ṁ gṛbhī̱tatā̍taye si̱ṁham i̍va dru̱has pa̱de || RV_5,074.04

pra cyavā̍nāj juju̱ruṣo̍ va̱vrim atka̱ṁ na mu̍ñcathaḥ |
yuvā̱ yadī̍ kṛ̱thaḥ puna̱r ā kāma̍m ṛṇve va̱dhva̍ḥ || RV_5,074.05

asti̱ hi vā̍m i̱ha sto̱tā smasi̍ vāṁ sa̱ṁdṛśi̍ śri̱ye |
nū śru̱tam ma̱ ā ga̍ta̱m avo̍bhir vājinīvasū || RV_5,074.06

ko vā̍m a̱dya pu̍rū̱ṇām ā va̍vne̱ martyā̍nām |
ko vipro̍ vipravāhasā̱ ko ya̱jñair vā̍jinīvasū || RV_5,074.07

ā vā̱ṁ ratho̱ rathā̍nā̱ṁ yeṣṭho̍ yātv aśvinā |
pu̱rū ci̍d asma̱yus ti̱ra ā̍ṅgū̱ṣo martye̱ṣv ā || RV_5,074.08

śam ū̱ ṣu vā̍m madhūyuvā̱smāka̍m astu carkṛ̱tiḥ |
a̱rvā̱cī̱nā vi̍cetasā̱ vibhi̍ḥ śye̱neva̍ dīyatam || RV_5,074.09

aśvi̍nā̱ yad dha̱ karhi̍ cic chuśrū̱yāta̍m i̱maṁ hava̍m |
vasvī̍r ū̱ ṣu vā̱m bhuja̍ḥ pṛ̱ñcanti̱ su vā̱m pṛca̍ḥ || RV_5,074.10

prati̍ pri̱yata̍ma̱ṁ ratha̱ṁ vṛṣa̍ṇaṁ vasu̱vāha̍nam |
sto̱tā vā̍m aśvinā̱v ṛṣi̱ḥ stome̍na̱ prati̍ bhūṣati̱ mādhvī̱ mama̍ śruta̱ṁ hava̍m || RV_5,075.01

a̱tyāyā̍tam aśvinā ti̱ro viśvā̍ a̱haṁ sanā̍ |
dasrā̱ hira̍ṇyavartanī̱ suṣu̍mnā̱ sindhu̍vāhasā̱ mādhvī̱ mama̍ śruta̱ṁ hava̍m || RV_5,075.02

ā no̱ ratnā̍ni̱ bibhra̍tā̱v aśvi̍nā̱ gaccha̍taṁ yu̱vam |
rudrā̱ hira̍ṇyavartanī juṣā̱ṇā vā̍jinīvasū̱ mādhvī̱ mama̍ śruta̱ṁ hava̍m || RV_5,075.03

su̱ṣṭubho̍ vāṁ vṛṣaṇvasū̱ rathe̱ vāṇī̱cy āhi̍tā |
u̱ta vā̍ṁ kaku̱ho mṛ̱gaḥ pṛkṣa̍ḥ kṛṇoti vāpu̱ṣo mādhvī̱ mama̍ śruta̱ṁ hava̍m || RV_5,075.04

bo̱dhinma̍nasā ra̱thye̍ṣi̱rā ha̍vana̱śrutā̍ |
vibhi̱ś cyavā̍nam aśvinā̱ ni yā̍tho̱ adva̍yāvina̱m mādhvī̱ mama̍ śruta̱ṁ hava̍m || RV_5,075.05

ā vā̍ṁ narā mano̱yujo 'śvā̍saḥ pruṣi̱tapsa̍vaḥ |
vayo̍ vahantu pī̱taye̍ sa̱ha su̱mnebhi̍r aśvinā̱ mādhvī̱ mama̍ śruta̱ṁ hava̍m || RV_5,075.06

aśvi̍nā̱v eha ga̍cchata̱ṁ nāsa̍tyā̱ mā vi ve̍natam |
ti̱raś ci̍d arya̱yā pari̍ va̱rtir yā̍tam adābhyā̱ mādhvī̱ mama̍ śruta̱ṁ hava̍m || RV_5,075.07

a̱smin ya̱jñe a̍dābhyā jari̱tāra̍ṁ śubhas patī |
a̱va̱syum a̍śvinā yu̱vaṁ gṛ̱ṇanta̱m upa̍ bhūṣatho̱ mādhvī̱ mama̍ śruta̱ṁ hava̍m || RV_5,075.08

abhū̍d u̱ṣā ruśa̍tpaśu̱r āgnir a̍dhāyy ṛ̱tviya̍ḥ |
ayo̍ji vāṁ vṛṣaṇvasū̱ ratho̍ dasrā̱v ama̍rtyo̱ mādhvī̱ mama̍ śruta̱ṁ hava̍m || RV_5,075.09

ā bhā̍ty a̱gnir u̱ṣasā̱m anī̍ka̱m ud viprā̍ṇāṁ deva̱yā vāco̍ asthuḥ |
a̱rvāñcā̍ nū̱naṁ ra̍thye̱ha yā̍tam pīpi̱vāṁsa̍m aśvinā gha̱rmam accha̍ || RV_5,076.01

na sa̍ṁskṛ̱tam pra mi̍mīto̱ gami̱ṣṭhānti̍ nū̱nam a̱śvinopa̍stute̱ha |
divā̍bhipi̱tve 'va̱sāga̍miṣṭhā̱ praty ava̍rtiṁ dā̱śuṣe̱ śambha̍viṣṭhā || RV_5,076.02

u̱tā yā̍taṁ saṁga̱ve prā̱tar ahno̍ ma̱dhyaṁdi̍na̱ udi̍tā̱ sūrya̍sya |
divā̱ nakta̱m ava̍sā̱ śaṁta̍mena̱ nedānī̍m pī̱tir a̱śvinā ta̍tāna || RV_5,076.03

i̱daṁ hi vā̍m pra̱divi̱ sthāna̱m oka̍ i̱me gṛ̱hā a̍śvine̱daṁ du̍ro̱ṇam |
ā no̍ di̱vo bṛ̍ha̱taḥ parva̍tā̱d ādbhyo yā̍ta̱m iṣa̱m ūrja̱ṁ vaha̍ntā || RV_5,076.04

sam a̱śvino̱r ava̍sā̱ nūta̍nena mayo̱bhuvā̍ su̱praṇī̍tī gamema |
ā no̍ ra̱yiṁ va̍hata̱m ota vī̱rān ā viśvā̍ny amṛtā̱ saubha̍gāni || RV_5,076.05

prā̱ta̱ryāvā̍ṇā pratha̱mā ya̍jadhvam pu̱rā gṛdhrā̱d ara̍ruṣaḥ pibātaḥ |
prā̱tar hi ya̱jñam a̱śvinā̍ da̱dhāte̱ pra śa̍ṁsanti ka̱vaya̍ḥ pūrva̱bhāja̍ḥ || RV_5,077.01

prā̱tar ya̍jadhvam a̱śvinā̍ hinota̱ na sā̱yam a̍sti deva̱yā aju̍ṣṭam |
u̱tānyo a̱smad ya̍jate̱ vi cāva̱ḥ pūrva̍ḥ-pūrvo̱ yaja̍māno̱ vanī̍yān || RV_5,077.02

hira̍ṇyatva̱ṅ madhu̍varṇo ghṛ̱tasnu̱ḥ pṛkṣo̱ vaha̱nn ā ratho̍ vartate vām |
mano̍javā aśvinā̱ vāta̍raṁhā̱ yenā̍tiyā̱tho du̍ri̱tāni̱ viśvā̍ || RV_5,077.03

yo bhūyi̍ṣṭha̱ṁ nāsa̍tyābhyāṁ vi̱veṣa̱ cani̍ṣṭham pi̱tvo rara̍te vibhā̱ge |
sa to̱kam a̍sya pīpara̱c chamī̍bhi̱r anū̍rdhvabhāsa̱ḥ sada̱m it tu̍turyāt || RV_5,077.04

sam a̱śvino̱r ava̍sā̱ nūta̍nena mayo̱bhuvā̍ su̱praṇī̍tī gamema |
ā no̍ ra̱yiṁ va̍hata̱m ota vī̱rān ā viśvā̍ny amṛtā̱ saubha̍gāni || RV_5,077.05

aśvi̍nā̱v eha ga̍cchata̱ṁ nāsa̍tyā̱ mā vi ve̍natam |
ha̱ṁsāv i̍va patata̱m ā su̱tām̐ upa̍ || RV_5,078.01

aśvi̍nā hari̱ṇāv i̍va gau̱rāv i̱vānu̱ yava̍sam |
ha̱ṁsāv i̍va patata̱m ā su̱tām̐ upa̍ || RV_5,078.02

aśvi̍nā vājinīvasū ju̱ṣethā̍ṁ ya̱jñam i̱ṣṭaye̍ |
ha̱ṁsāv i̍va patata̱m ā su̱tām̐ upa̍ || RV_5,078.03

atri̱r yad vā̍m ava̱roha̍nn ṛ̱bīsa̱m ajo̍havī̱n nādha̍māneva̱ yoṣā̍ |
śye̱nasya̍ ci̱j java̍sā̱ nūta̍ne̱nāga̍cchatam aśvinā̱ śaṁta̍mena || RV_5,078.04

vi ji̍hīṣva vanaspate̱ yoni̱ḥ sūṣya̍ntyā iva |
śru̱tam me̍ aśvinā̱ hava̍ṁ sa̱ptava̍dhriṁ ca muñcatam || RV_5,078.05

bhī̱tāya̱ nādha̍mānāya̱ ṛṣa̍ye sa̱ptava̍dhraye |
mā̱yābhi̍r aśvinā yu̱vaṁ vṛ̱kṣaṁ saṁ ca̱ vi cā̍cathaḥ || RV_5,078.06

yathā̱ vāta̍ḥ puṣka̱riṇī̍ṁ sami̱ṅgaya̍ti sa̱rvata̍ḥ |
e̱vā te̱ garbha̍ ejatu ni̱raitu̱ daśa̍māsyaḥ || RV_5,078.07

yathā̱ vāto̱ yathā̱ vana̱ṁ yathā̍ samu̱dra eja̍ti |
e̱vā tvaṁ da̍śamāsya sa̱hāve̍hi ja̱rāyu̍ṇā || RV_5,078.08

daśa̱ māsā̍ñ chaśayā̱naḥ ku̍mā̱ro adhi̍ mā̱tari̍ |
ni̱raitu̍ jī̱vo akṣa̍to jī̱vo jīva̍ntyā̱ adhi̍ || RV_5,078.09

ma̱he no̍ a̱dya bo̍dha̱yoṣo̍ rā̱ye di̱vitma̍tī |
yathā̍ cin no̱ abo̍dhayaḥ sa̱tyaśra̍vasi vā̱yye sujā̍te̱ aśva̍sūnṛte || RV_5,079.01

yā su̍nī̱the śau̍cadra̱the vy auccho̍ duhitar divaḥ |
sā vy u̍ccha̱ sahī̍yasi sa̱tyaśra̍vasi vā̱yye sujā̍te̱ aśva̍sūnṛte || RV_5,079.02

sā no̍ a̱dyābha̱radva̍su̱r vy u̍cchā duhitar divaḥ |
yo vy auccha̱ḥ sahī̍yasi sa̱tyaśra̍vasi vā̱yye sujā̍te̱ aśva̍sūnṛte || RV_5,079.03

a̱bhi ye tvā̍ vibhāvari̱ stomai̍r gṛ̱ṇanti̱ vahna̍yaḥ |
ma̱ghair ma̍ghoni su̱śriyo̱ dāma̍nvantaḥ surā̱taya̱ḥ sujā̍te̱ aśva̍sūnṛte || RV_5,079.04

yac ci̱d dhi te̍ ga̱ṇā i̱me cha̱daya̍nti ma̱ghatta̍ye |
pari̍ ci̱d vaṣṭa̍yo dadhu̱r dada̍to̱ rādho̱ ahra̍ya̱ṁ sujā̍te̱ aśva̍sūnṛte || RV_5,079.05

aiṣu̍ dhā vī̱rava̱d yaśa̱ uṣo̍ maghoni sū̱riṣu̍ |
ye no̱ rādhā̱ṁsy ahra̍yā ma̱ghavā̍no̱ arā̍sata̱ sujā̍te̱ aśva̍sūnṛte || RV_5,079.06

tebhyo̍ dyu̱mnam bṛ̱had yaśa̱ uṣo̍ magho̱ny ā va̍ha |
ye no̱ rādhā̱ṁsy aśvyā̍ ga̱vyā bhaja̍nta sū̱raya̱ḥ sujā̍te̱ aśva̍sūnṛte || RV_5,079.07

u̱ta no̱ goma̍tī̱r iṣa̱ ā va̍hā duhitar divaḥ |
sā̱kaṁ sūrya̍sya ra̱śmibhi̍ḥ śu̱kraiḥ śoca̍dbhir a̱rcibhi̱ḥ sujā̍te̱ aśva̍sūnṛte || RV_5,079.08

vy u̍cchā duhitar divo̱ mā ci̱raṁ ta̍nuthā̱ apa̍ḥ |
net tvā̍ ste̱naṁ yathā̍ ri̱puṁ tapā̍ti̱ sūro̍ a̱rciṣā̱ sujā̍te̱ aśva̍sūnṛte || RV_5,079.09

e̱tāva̱d ved u̍ṣa̱s tvam bhūyo̍ vā̱ dātu̍m arhasi |
yā sto̱tṛbhyo̍ vibhāvary u̱cchantī̱ na pra̱mīya̍se̱ sujā̍te̱ aśva̍sūnṛte || RV_5,079.10

dyu̱tadyā̍mānam bṛha̱tīm ṛ̱tena̍ ṛ̱tāva̍rīm aru̱ṇapsu̍ṁ vibhā̱tīm |
de̱vīm u̱ṣasa̱ṁ sva̍r ā̱vaha̍ntī̱m prati̱ viprā̍so ma̱tibhi̍r jarante || RV_5,080.01

e̱ṣā jana̍ṁ darśa̱tā bo̱dhaya̍ntī su̱gān pa̱thaḥ kṛ̍ṇva̱tī yā̱ty agre̍ |
bṛ̱ha̱dra̱thā bṛ̍ha̱tī vi̍śvami̱nvoṣā jyoti̍r yaccha̱ty agre̱ ahnā̍m || RV_5,080.02

e̱ṣā gobhi̍r aru̱ṇebhi̍r yujā̱nāsre̍dhantī ra̱yim aprā̍yu cakre |
pa̱tho rada̍ntī suvi̱tāya̍ de̱vī pu̍ruṣṭu̱tā vi̱śvavā̍rā̱ vi bhā̍ti || RV_5,080.03

e̱ṣā vye̍nī bhavati dvi̱barhā̍ āviṣkṛṇvā̱nā ta̱nva̍m pu̱rastā̍t |
ṛ̱tasya̱ panthā̱m anv e̍ti sā̱dhu pra̍jāna̱tīva̱ na diśo̍ mināti || RV_5,080.04

e̱ṣā śu̱bhrā na ta̱nvo̍ vidā̱nordhveva̍ snā̱tī dṛ̱śaye̍ no asthāt |
apa̱ dveṣo̱ bādha̍mānā̱ tamā̍ṁsy u̱ṣā di̱vo du̍hi̱tā jyoti̱ṣāgā̍t || RV_5,080.05

e̱ṣā pra̍tī̱cī du̍hi̱tā di̱vo nṝn yoṣe̍va bha̱drā ni ri̍ṇīte̱ apsa̍ḥ |
vyū̱rṇva̱tī dā̱śuṣe̱ vāryā̍ṇi̱ puna̱r jyoti̍r yuva̱tiḥ pū̱rvathā̍kaḥ || RV_5,080.06

yu̱ñjate̱ mana̍ u̱ta yu̍ñjate̱ dhiyo̱ viprā̱ vipra̍sya bṛha̱to vi̍pa̱ścita̍ḥ |
vi hotrā̍ dadhe vayunā̱vid eka̱ in ma̱hī de̱vasya̍ savi̱tuḥ pari̍ṣṭutiḥ || RV_5,081.01

viśvā̍ rū̱pāṇi̱ prati̍ muñcate ka̱viḥ prāsā̍vīd bha̱draṁ dvi̱pade̱ catu̍ṣpade |
vi nāka̍m akhyat savi̱tā vare̱ṇyo 'nu̍ pra̱yāṇa̍m u̱ṣaso̱ vi rā̍jati || RV_5,081.02

yasya̍ pra̱yāṇa̱m anv a̱nya id ya̱yur de̱vā de̱vasya̍ mahi̱māna̱m oja̍sā |
yaḥ pārthi̍vāni vima̱me sa eta̍śo̱ rajā̍ṁsi de̱vaḥ sa̍vi̱tā ma̍hitva̱nā || RV_5,081.03

u̱ta yā̍si savita̱s trīṇi̍ roca̱nota sūrya̍sya ra̱śmibhi̱ḥ sam u̍cyasi |
u̱ta rātrī̍m ubha̱yata̱ḥ parī̍yasa u̱ta mi̱tro bha̍vasi deva̱ dharma̍bhiḥ || RV_5,081.04

u̱teśi̍ṣe prasa̱vasya̱ tvam eka̱ id u̱ta pū̱ṣā bha̍vasi deva̱ yāma̍bhiḥ |
u̱tedaṁ viśva̱m bhuva̍na̱ṁ vi rā̍jasi śyā̱vāśva̍s te savita̱ḥ stoma̍m ānaśe || RV_5,081.05

tat sa̍vi̱tur vṛ̍ṇīmahe va̱yaṁ de̱vasya̱ bhoja̍nam |
śreṣṭha̍ṁ sarva̱dhāta̍ma̱ṁ tura̱m bhaga̍sya dhīmahi || RV_5,082.01

asya̱ hi svaya̍śastaraṁ savi̱tuḥ kac ca̱na pri̱yam |
na mi̱nanti̍ sva̱rājya̍m || RV_5,082.02

sa hi ratnā̍ni dā̱śuṣe̍ su̱vāti̍ savi̱tā bhaga̍ḥ |
tam bhā̱gaṁ ci̱tram ī̍mahe || RV_5,082.03

a̱dyā no̍ deva savitaḥ pra̱jāva̍t sāvī̱ḥ saubha̍gam |
parā̍ du̱ṣṣvapnya̍ṁ suva || RV_5,082.04

viśvā̍ni deva savitar duri̱tāni̱ parā̍ suva |
yad bha̱draṁ tan na̱ ā su̍va || RV_5,082.05

anā̍gaso̱ adi̍taye de̱vasya̍ savi̱tuḥ sa̱ve |
viśvā̍ vā̱māni̍ dhīmahi || RV_5,082.06

ā vi̱śvade̍va̱ṁ satpa̍tiṁ sū̱ktair a̱dyā vṛ̍ṇīmahe |
sa̱tyasa̍vaṁ savi̱tāra̍m || RV_5,082.07

ya i̱me u̱bhe aha̍nī pu̱ra ety apra̍yucchan |
svā̱dhīr de̱vaḥ sa̍vi̱tā || RV_5,082.08

ya i̱mā viśvā̍ jā̱tāny ā̍śrā̱vaya̍ti̱ śloke̍na |
pra ca̍ su̱vāti̍ savi̱tā || RV_5,082.09

acchā̍ vada ta̱vasa̍ṁ gī̱rbhir ā̱bhiḥ stu̱hi pa̱rjanya̱ṁ nama̱sā vi̍vāsa |
kani̍kradad vṛṣa̱bho jī̱radā̍nū̱ reto̍ dadhā̱ty oṣa̍dhīṣu̱ garbha̍m || RV_5,083.01

vi vṛ̱kṣān ha̍nty u̱ta ha̍nti ra̱kṣaso̱ viśva̍m bibhāya̱ bhuva̍nam ma̱hāva̍dhāt |
u̱tānā̍gā īṣate̱ vṛṣṇyā̍vato̱ yat pa̱rjanya̍ḥ sta̱naya̱n hanti̍ du̱ṣkṛta̍ḥ || RV_5,083.02

ra̱thīva̱ kaśa̱yāśvā̍m̐ abhikṣi̱pann ā̱vir dū̱tān kṛ̍ṇute va̱rṣyā̱3̱̍m̐ aha̍ |
dū̱rāt si̱ṁhasya̍ sta̱nathā̱ ud ī̍rate̱ yat pa̱rjanya̍ḥ kṛṇu̱te va̱rṣya1̱̍ṁ nabha̍ḥ || RV_5,083.03

pra vātā̱ vānti̍ pa̱taya̍nti vi̱dyuta̱ ud oṣa̍dhī̱r jiha̍te̱ pinva̍te̱ sva̍ḥ |
irā̱ viśva̍smai̱ bhuva̍nāya jāyate̱ yat pa̱rjanya̍ḥ pṛthi̱vīṁ reta̱sāva̍ti || RV_5,083.04

yasya̍ vra̱te pṛ̍thi̱vī nanna̍mīti̱ yasya̍ vra̱te śa̱phava̱j jarbhu̍rīti |
yasya̍ vra̱ta oṣa̍dhīr vi̱śvarū̍pā̱ḥ sa na̍ḥ parjanya̱ mahi̱ śarma̍ yaccha || RV_5,083.05

di̱vo no̍ vṛ̱ṣṭim ma̍ruto rarīdhva̱m pra pi̍nvata̱ vṛṣṇo̱ aśva̍sya̱ dhārā̍ḥ |
a̱rvāṅ e̱tena̍ stanayi̱tnunehy a̱po ni̍ṣi̱ñcann asu̍raḥ pi̱tā na̍ḥ || RV_5,083.06

a̱bhi kra̍nda sta̱naya̱ garbha̱m ā dhā̍ uda̱nvatā̱ pari̍ dīyā̱ rathe̍na |
dṛti̱ṁ su ka̍rṣa̱ viṣi̍ta̱ṁ nya̍ñcaṁ sa̱mā bha̍vantū̱dvato̍ nipā̱dāḥ || RV_5,083.07

ma̱hānta̱ṁ kośa̱m ud a̍cā̱ ni ṣi̍ñca̱ syanda̍ntāṁ ku̱lyā viṣi̍tāḥ pu̱rastā̍t |
ghṛ̱tena̱ dyāvā̍pṛthi̱vī vy u̍ndhi suprapā̱ṇam bha̍vatv a̱ghnyābhya̍ḥ || RV_5,083.08

yat pa̍rjanya̱ kani̍kradat sta̱naya̱n haṁsi̍ du̱ṣkṛta̍ḥ |
pratī̱daṁ viśva̍m modate̱ yat kiṁ ca̍ pṛthi̱vyām adhi̍ || RV_5,083.09

ava̍rṣīr va̱rṣam ud u̱ ṣū gṛ̍bhā̱yāka̱r dhanvā̱ny atye̍ta̱vā u̍ |
ajī̍jana̱ oṣa̍dhī̱r bhoja̍nāya̱ kam u̱ta pra̱jābhyo̍ 'vido manī̱ṣām || RV_5,083.10

baḻ i̱tthā parva̍tānāṁ khi̱dram bi̍bharṣi pṛthivi |
pra yā bhūmi̍m pravatvati ma̱hnā ji̱noṣi̍ mahini || RV_5,084.01

stomā̍sas tvā vicāriṇi̱ prati̍ ṣṭobhanty a̱ktubhi̍ḥ |
pra yā vāja̱ṁ na heṣa̍ntam pe̱rum asya̍sy arjuni || RV_5,084.02

dṛ̱ḻhā ci̱d yā vana̱spatī̍n kṣma̱yā dardha̱rṣy oja̍sā |
yat te̍ a̱bhrasya̍ vi̱dyuto̍ di̱vo varṣa̍nti vṛ̱ṣṭaya̍ḥ || RV_5,084.03

pra sa̱mrāje̍ bṛ̱had a̍rcā gabhī̱ram brahma̍ pri̱yaṁ varu̍ṇāya śru̱tāya̍ |
vi yo ja̱ghāna̍ śami̱teva̱ carmo̍pa̱stire̍ pṛthi̱vīṁ sūryā̍ya || RV_5,085.01

vane̍ṣu̱ vy a1̱̍ntari̍kṣaṁ tatāna̱ vāja̱m arva̍tsu̱ paya̍ u̱sriyā̍su |
hṛ̱tsu kratu̱ṁ varu̍ṇo a̱psv a1̱̍gniṁ di̱vi sūrya̍m adadhā̱t soma̱m adrau̍ || RV_5,085.02

nī̱cīna̍bāra̱ṁ varu̍ṇa̱ḥ kava̍ndha̱m pra sa̍sarja̱ roda̍sī a̱ntari̍kṣam |
tena̱ viśva̍sya̱ bhuva̍nasya̱ rājā̱ yava̱ṁ na vṛ̱ṣṭir vy u̍natti̱ bhūma̍ || RV_5,085.03

u̱natti̱ bhūmi̍m pṛthi̱vīm u̱ta dyāṁ ya̱dā du̱gdhaṁ varu̍ṇo̱ vaṣṭy ād it |
sam a̱bhreṇa̍ vasata̱ parva̍tāsas taviṣī̱yanta̍ḥ śrathayanta vī̱rāḥ || RV_5,085.04

i̱mām ū̱ ṣv ā̍su̱rasya̍ śru̱tasya̍ ma̱hīm mā̱yāṁ varu̍ṇasya̱ pra vo̍cam |
māne̍neva tasthi̱vām̐ a̱ntari̍kṣe̱ vi yo ma̱me pṛ̍thi̱vīṁ sūrye̍ṇa || RV_5,085.05

i̱mām ū̱ nu ka̱vita̍masya mā̱yām ma̱hīṁ de̱vasya̱ naki̱r ā da̍dharṣa |
eka̱ṁ yad u̱dnā na pṛ̱ṇanty enī̍r āsi̱ñcantī̍r a̱vana̍yaḥ samu̱dram || RV_5,085.06

a̱rya̱mya̍ṁ varuṇa mi̱trya̍ṁ vā̱ sakhā̍yaṁ vā̱ sada̱m id bhrāta̍raṁ vā |
ve̱śaṁ vā̱ nitya̍ṁ varu̱ṇāra̍ṇaṁ vā̱ yat sī̱m āga̍ś cakṛ̱mā śi̱śratha̱s tat || RV_5,085.07

ki̱ta̱vāso̱ yad ri̍ri̱pur na dī̱vi yad vā̍ ghā sa̱tyam u̱ta yan na vi̱dma |
sarvā̱ tā vi ṣya̍ śithi̱reva̍ de̱vādhā̍ te syāma varuṇa pri̱yāsa̍ḥ || RV_5,085.08

indrā̍gnī̱ yam ava̍tha u̱bhā vāje̍ṣu̱ martya̍m |
dṛ̱ḻhā ci̱t sa pra bhe̍dati dyu̱mnā vāṇī̍r iva tri̱taḥ || RV_5,086.01

yā pṛta̍nāsu du̱ṣṭarā̱ yā vāje̍ṣu śra̱vāyyā̍ |
yā pañca̍ carṣa̱ṇīr a̱bhī̍ndrā̱gnī tā ha̍vāmahe || RV_5,086.02

tayo̱r id ama̍va̱c chava̍s ti̱gmā di̱dyun ma̱ghono̍ḥ |
prati̱ druṇā̱ gabha̍styo̱r gavā̍ṁ vṛtra̱ghna eṣa̍te || RV_5,086.03

tā vā̱m eṣe̱ rathā̍nām indrā̱gnī ha̍vāmahe |
patī̍ tu̱rasya̱ rādha̍so vi̱dvāṁsā̱ girva̍ṇastamā || RV_5,086.04

tā vṛ̱dhantā̱v anu̱ dyūn martā̍ya de̱vāv a̱dabhā̍ |
arha̍ntā cit pu̱ro da̱dhe 'ṁśe̍va de̱vāv arva̍te || RV_5,086.05

e̱vendrā̱gnibhyā̱m ahā̍vi ha̱vyaṁ śū̱ṣya̍ṁ ghṛ̱taṁ na pū̱tam adri̍bhiḥ |
tā sū̱riṣu̱ śravo̍ bṛ̱had ra̱yiṁ gṛ̱ṇatsu̍ didhṛta̱m iṣa̍ṁ gṛ̱ṇatsu̍ didhṛtam || RV_5,086.06

pra vo̍ ma̱he ma̱tayo̍ yantu̱ viṣṇa̍ve ma̱rutva̍te giri̱jā e̍va̱yāma̍rut |
pra śardhā̍ya̱ praya̍jyave sukhā̱daye̍ ta̱vase̍ bha̱ndadi̍ṣṭaye̱ dhuni̍vratāya̱ śava̍se || RV_5,087.01

pra ye jā̱tā ma̍hi̱nā ye ca̱ nu sva̱yam pra vi̱dmanā̍ bru̱vata̍ eva̱yāma̍rut |
kratvā̱ tad vo̍ maruto̱ nādhṛṣe̱ śavo̍ dā̱nā ma̱hnā tad e̍ṣā̱m adhṛ̍ṣṭāso̱ nādra̍yaḥ || RV_5,087.02

pra ye di̱vo bṛ̍ha̱taḥ śṛ̍ṇvi̱re gi̱rā su̱śukvā̍naḥ su̱bhva̍ eva̱yāma̍rut |
na yeṣā̱m irī̍ sa̱dhastha̱ īṣṭa̱ ām̐ a̱gnayo̱ na svavi̍dyuta̱ḥ pra sya̱ndrāso̱ dhunī̍nām || RV_5,087.03

sa ca̍krame maha̱to nir u̍rukra̱maḥ sa̍mā̱nasmā̱t sada̍sa eva̱yāma̍rut |
ya̱dāyu̍kta̱ tmanā̱ svād adhi̱ ṣṇubhi̱r viṣpa̍rdhaso̱ vima̍haso̱ jigā̍ti̱ śevṛ̍dho̱ nṛbhi̍ḥ || RV_5,087.04

sva̱no na vo 'ma̍vān rejaya̱d vṛṣā̍ tve̱ṣo ya̱yis ta̍vi̱ṣa e̍va̱yāma̍rut |
yenā̱ saha̍nta ṛ̱ñjata̱ svaro̍ciṣa̱ḥ sthāra̍śmāno hira̱ṇyayā̍ḥ svāyu̱dhāsa̍ i̱ṣmiṇa̍ḥ || RV_5,087.05

a̱pā̱ro vo̍ mahi̱mā vṛ̍ddhaśavasas tve̱ṣaṁ śavo̍ 'vatv eva̱yāma̍rut |
sthātā̍ro̱ hi prasi̍tau sa̱ṁdṛśi̱ sthana̱ te na̍ uruṣyatā ni̱daḥ śu̍śu̱kvāṁso̱ nāgnaya̍ḥ || RV_5,087.06

te ru̱drāsa̱ḥ suma̍khā a̱gnayo̍ yathā tuvidyu̱mnā a̍vantv eva̱yāma̍rut |
dī̱rgham pṛ̱thu pa̍prathe̱ sadma̱ pārthi̍va̱ṁ yeṣā̱m ajme̱ṣv ā ma̱haḥ śardhā̱ṁsy adbhu̍tainasām || RV_5,087.07

a̱dve̱ṣo no̍ maruto gā̱tum eta̍na̱ śrotā̱ hava̍ṁ jari̱tur e̍va̱yāma̍rut |
viṣṇo̍r ma̱haḥ sa̍manyavo yuyotana̱ smad ra̱thyo̱3̱̍ na da̱ṁsanāpa̱ dveṣā̍ṁsi sanu̱taḥ || RV_5,087.08

gantā̍ no ya̱jñaṁ ya̍jñiyāḥ su̱śami̱ śrotā̱ hava̍m ara̱kṣa e̍va̱yāma̍rut |
jyeṣṭhā̍so̱ na parva̍tāso̱ vyo̍mani yū̱yaṁ tasya̍ pracetasa̱ḥ syāta̍ du̱rdharta̍vo ni̱daḥ || RV_5,087.09

Maṇḍala 6

tvaṁ hy a̍gne pratha̱mo ma̱notā̱syā dhi̱yo abha̍vo dasma̱ hotā̍ |
tvaṁ sī̍ṁ vṛṣann akṛṇor du̱ṣṭarī̍tu̱ saho̱ viśva̍smai̱ saha̍se̱ saha̍dhyai || RV_6,001.01

adhā̱ hotā̱ ny a̍sīdo̱ yajī̍yān i̱ḻas pa̱da i̱ṣaya̱nn īḍya̱ḥ san |
taṁ tvā̱ nara̍ḥ pratha̱maṁ de̍va̱yanto̍ ma̱ho rā̱ye ci̱taya̍nto̱ anu̍ gman || RV_6,001.02

vṛ̱teva̱ yanta̍m ba̱hubhi̍r vasa̱vyai̱3̱̍s tve ra̱yiṁ jā̍gṛ̱vāṁso̱ anu̍ gman |
ruśa̍ntam a̱gniṁ da̍rśa̱tam bṛ̱hanta̍ṁ va̱pāva̍ntaṁ vi̱śvahā̍ dīdi̱vāṁsa̍m || RV_6,001.03

pa̱daṁ de̱vasya̱ nama̍sā̱ vyanta̍ḥ śrava̱syava̱ḥ śrava̍ āpa̱nn amṛ̍ktam |
nāmā̍ni cid dadhire ya̱jñiyā̍ni bha̱drāyā̍ṁ te raṇayanta̱ saṁdṛ̍ṣṭau || RV_6,001.04

tvāṁ va̍rdhanti kṣi̱taya̍ḥ pṛthi̱vyāṁ tvāṁ rāya̍ u̱bhayā̍so̱ janā̍nām |
tvaṁ trā̱tā ta̍raṇe̱ cetyo̍ bhūḥ pi̱tā mā̱tā sada̱m in mānu̍ṣāṇām || RV_6,001.05

sa̱pa̱ryeṇya̱ḥ sa pri̱yo vi̱kṣv a1̱̍gnir hotā̍ ma̱ndro ni ṣa̍sādā̱ yajī̍yān |
taṁ tvā̍ va̱yaṁ dama̱ ā dī̍di̱vāṁsa̱m upa̍ jñu̱bādho̱ nama̍sā sadema || RV_6,001.06

taṁ tvā̍ va̱yaṁ su̱dhyo̱3̱̍ navya̍m agne sumnā̱yava̍ īmahe deva̱yanta̍ḥ |
tvaṁ viśo̍ anayo̱ dīdyā̍no di̱vo a̍gne bṛha̱tā ro̍ca̱nena̍ || RV_6,001.07

vi̱śāṁ ka̱viṁ vi̱śpati̱ṁ śaśva̍tīnāṁ ni̱tośa̍naṁ vṛṣa̱bhaṁ ca̍rṣaṇī̱nām |
pretī̍ṣaṇim i̱ṣaya̍ntam pāva̱kaṁ rāja̍ntam a̱gniṁ ya̍ja̱taṁ ra̍yī̱ṇām || RV_6,001.08

so a̍gna īje śaśa̱me ca̱ marto̱ yas ta̱ āna̍ṭ sa̱midhā̍ ha̱vyadā̍tim |
ya āhu̍ti̱m pari̱ vedā̱ namo̍bhi̱r viśvet sa vā̱mā da̍dhate̱ tvota̍ḥ || RV_6,001.09

a̱smā u̍ te̱ mahi̍ ma̱he vi̍dhema̱ namo̍bhir agne sa̱midho̱ta ha̱vyaiḥ |
vedī̍ sūno sahaso gī̱rbhir u̱kthair ā te̍ bha̱drāyā̍ṁ suma̱tau ya̍tema || RV_6,001.10

ā yas ta̱tantha̱ roda̍sī̱ vi bhā̱sā śravo̍bhiś ca śrava̱sya1̱̍s taru̍traḥ |
bṛ̱hadbhi̱r vājai̱ḥ sthavi̍rebhir a̱sme re̱vadbhi̍r agne vita̱raṁ vi bhā̍hi || RV_6,001.11

nṛ̱vad va̍so̱ sada̱m id dhe̍hy a̱sme bhūri̍ to̱kāya̱ tana̍yāya pa̱śvaḥ |
pū̱rvīr iṣo̍ bṛha̱tīr ā̱re-a̍ghā a̱sme bha̱drā sau̍śrava̱sāni̍ santu || RV_6,001.12

pu̱rūṇy a̍gne puru̱dhā tvā̱yā vasū̍ni rājan va̱sutā̍ te aśyām |
pu̱rūṇi̱ hi tve pu̍ruvāra̱ santy agne̱ vasu̍ vidha̱te rāja̍ni̱ tve || RV_6,001.13

tvaṁ hi kṣaita̍va̱d yaśo 'gne̍ mi̱tro na patya̍se |
tvaṁ vi̍carṣaṇe̱ śravo̱ vaso̍ pu̱ṣṭiṁ na pu̍ṣyasi || RV_6,002.01

tvāṁ hi ṣmā̍ carṣa̱ṇayo̍ ya̱jñebhi̍r gī̱rbhir īḻa̍te |
tvāṁ vā̱jī yā̍ty avṛ̱ko ra̍ja̱stūr vi̱śvaca̍rṣaṇiḥ || RV_6,002.02

sa̱joṣa̍s tvā di̱vo naro̍ ya̱jñasya̍ ke̱tum i̍ndhate |
yad dha̱ sya mānu̍ṣo̱ jana̍ḥ sumnā̱yur ju̱hve a̍dhva̱re || RV_6,002.03

ṛdha̱d yas te̍ su̱dāna̍ve dhi̱yā marta̍ḥ śa̱śama̍te |
ū̱tī ṣa bṛ̍ha̱to di̱vo dvi̱ṣo aṁho̱ na ta̍rati || RV_6,002.04

sa̱midhā̱ yas ta̱ āhu̍ti̱ṁ niśi̍ti̱m martyo̱ naśa̍t |
va̱yāva̍nta̱ṁ sa pu̍ṣyati̱ kṣaya̍m agne śa̱tāyu̍ṣam || RV_6,002.05

tve̱ṣas te̍ dhū̱ma ṛ̍ṇvati di̱vi ṣañ chu̱kra āta̍taḥ |
sūro̱ na hi dyu̱tā tvaṁ kṛ̱pā pā̍vaka̱ roca̍se || RV_6,002.06

adhā̱ hi vi̱kṣv īḍyo 'si̍ pri̱yo no̱ ati̍thiḥ |
ra̱ṇvaḥ pu̱rī̍va̱ jūrya̍ḥ sū̱nur na tra̍ya̱yāyya̍ḥ || RV_6,002.07

kratvā̱ hi droṇe̍ a̱jyase 'gne̍ vā̱jī na kṛtvya̍ḥ |
pari̍jmeva sva̱dhā gayo 'tyo̱ na hvā̱ryaḥ śiśu̍ḥ || RV_6,002.08

tvaṁ tyā ci̱d acyu̱tāgne̍ pa̱śur na yava̍se |
dhāmā̍ ha̱ yat te̍ ajara̱ vanā̍ vṛ̱ścanti̱ śikva̍saḥ || RV_6,002.09

veṣi̱ hy a̍dhvarīya̱tām agne̱ hotā̱ dame̍ vi̱śām |
sa̱mṛdho̍ viśpate kṛṇu ju̱ṣasva̍ ha̱vyam a̍ṅgiraḥ || RV_6,002.10

acchā̍ no mitramaho deva de̱vān agne̱ voca̍ḥ suma̱tiṁ roda̍syoḥ |
vī̱hi sva̱stiṁ su̍kṣi̱tiṁ di̱vo nṝn dvi̱ṣo aṁhā̍ṁsi duri̱tā ta̍rema̱ tā ta̍rema̱ tavāva̍sā tarema || RV_6,002.11

agne̱ sa kṣe̍ṣad ṛta̱pā ṛ̍te̱jā u̱ru jyoti̍r naśate deva̱yuṣ ṭe̍ |
yaṁ tvam mi̱treṇa̱ varu̍ṇaḥ sa̱joṣā̱ deva̱ pāsi̱ tyaja̍sā̱ marta̱m aṁha̍ḥ || RV_6,003.01

ī̱je ya̱jñebhi̍ḥ śaśa̱me śamī̍bhir ṛ̱dhadvā̍rāyā̱gnaye̍ dadāśa |
e̱vā ca̱na taṁ ya̱śasā̱m aju̍ṣṭi̱r nāṁho̱ marta̍ṁ naśate̱ na pradṛ̍ptiḥ || RV_6,003.02

sūro̱ na yasya̍ dṛśa̱tir a̍re̱pā bhī̱mā yad eti̍ śuca̱tas ta̱ ā dhīḥ |
heṣa̍svataḥ śu̱rudho̱ nāyam a̱ktoḥ kutrā̍ cid ra̱ṇvo va̍sa̱tir va̍ne̱jāḥ || RV_6,003.03

ti̱gmaṁ ci̱d ema̱ mahi̱ varpo̍ asya̱ bhasa̱d aśvo̱ na ya̍masā̱na ā̱sā |
vi̱jeha̍mānaḥ para̱śur na ji̱hvāṁ dra̱vir na drā̍vayati̱ dāru̱ dhakṣa̍t || RV_6,003.04

sa id aste̍va̱ prati̍ dhād asi̱ṣyañ chiśī̍ta̱ tejo 'ya̍so̱ na dhārā̍m |
ci̱tradhra̍jatir ara̱tir yo a̱ktor ver na dru̱ṣadvā̍ raghu̱patma̍jaṁhāḥ || RV_6,003.05

sa ī̍ṁ re̱bho na prati̍ vasta u̱srāḥ śo̱ciṣā̍ rārapīti mi̱trama̍hāḥ |
nakta̱ṁ ya ī̍m aru̱ṣo yo divā̱ nṝn ama̍rtyo aru̱ṣo yo divā̱ nṝn || RV_6,003.06

di̱vo na yasya̍ vidha̱to navī̍no̱d vṛṣā̍ ru̱kṣa oṣa̍dhīṣu nūnot |
ghṛṇā̱ na yo dhraja̍sā̱ patma̍nā̱ yann ā roda̍sī̱ vasu̍nā̱ daṁ su̱patnī̍ || RV_6,003.07

dhāyo̍bhir vā̱ yo yujye̍bhir a̱rkair vi̱dyun na da̍vidyo̱t svebhi̱ḥ śuṣmai̍ḥ |
śardho̍ vā̱ yo ma̱rutā̍ṁ ta̱takṣa̍ ṛ̱bhur na tve̱ṣo ra̍bhasā̱no a̍dyaut || RV_6,003.08

yathā̍ hota̱r manu̍ṣo de̱vatā̍tā ya̱jñebhi̍ḥ sūno sahaso̱ yajā̍si |
e̱vā no̍ a̱dya sa̍ma̱nā sa̍mā̱nān u̱śann a̍gna uśa̱to ya̍kṣi de̱vān || RV_6,004.01

sa no̍ vi̱bhāvā̍ ca̱kṣaṇi̱r na vasto̍r a̱gnir va̱ndāru̱ vedya̱ś cano̍ dhāt |
vi̱śvāyu̱r yo a̱mṛto̱ martye̍ṣūṣa̱rbhud bhūd ati̍thir jā̱tave̍dāḥ || RV_6,004.02

dyāvo̱ na yasya̍ pa̱naya̱nty abhva̱m bhāsā̍ṁsi vaste̱ sūryo̱ na śu̱kraḥ |
vi ya i̱noty a̱jara̍ḥ pāva̱ko 'śna̍sya cic chiśnathat pū̱rvyāṇi̍ || RV_6,004.03

va̱dmā hi sū̍no̱ asy a̍dma̱sadvā̍ ca̱kre a̱gnir ja̱nuṣājmānna̍m |
sa tvaṁ na̍ ūrjasana̱ ūrja̍ṁ dhā̱ rāje̍va jer avṛ̱ke kṣe̍ṣy a̱ntaḥ || RV_6,004.04

niti̍kti̱ yo vā̍ra̱ṇam anna̱m atti̍ vā̱yur na rāṣṭry aty e̍ty a̱ktūn |
tu̱ryāma̱ yas ta̍ ā̱diśā̱m arā̍tī̱r atyo̱ na hruta̱ḥ pata̍taḥ pari̱hrut || RV_6,004.05

ā sūryo̱ na bhā̍nu̱madbhi̍r a̱rkair agne̍ ta̱tantha̱ roda̍sī̱ vi bhā̱sā |
ci̱tro na̍ya̱t pari̱ tamā̍ṁsy a̱ktaḥ śo̱ciṣā̱ patma̍nn auśi̱jo na dīya̍n || RV_6,004.06

tvāṁ hi ma̱ndrata̍mam arkaśo̱kair va̍vṛ̱mahe̱ mahi̍ na̱ḥ śroṣy a̍gne |
indra̱ṁ na tvā̱ śava̍sā de̱vatā̍ vā̱yum pṛ̍ṇanti̱ rādha̍sā̱ nṛta̍māḥ || RV_6,004.07

nū no̍ agne 'vṛ̱kebhi̍ḥ sva̱sti veṣi̍ rā̱yaḥ pa̱thibhi̱ḥ parṣy aṁha̍ḥ |
tā sū̱ribhyo̍ gṛṇa̱te rā̍si su̱mnam made̍ma śa̱tahi̍māḥ su̱vīrā̍ḥ || RV_6,004.08

hu̱ve va̍ḥ sū̱nuṁ saha̍so̱ yuvā̍na̱m adro̍ghavācam ma̱tibhi̱r yavi̍ṣṭham |
ya inva̍ti̱ dravi̍ṇāni̱ prace̍tā vi̱śvavā̍rāṇi puru̱vāro̍ a̱dhruk || RV_6,005.01

tve vasū̍ni purvaṇīka hotar do̱ṣā vasto̱r eri̍re ya̱jñiyā̍saḥ |
kṣāme̍va̱ viśvā̱ bhuva̍nāni̱ yasmi̱n saṁ saubha̍gāni dadhi̱re pā̍va̱ke || RV_6,005.02

tvaṁ vi̱kṣu pra̱diva̍ḥ sīda ā̱su kratvā̍ ra̱thīr a̍bhavo̱ vāryā̍ṇām |
ata̍ inoṣi vidha̱te ci̍kitvo̱ vy ā̍nu̱ṣag jā̍tavedo̱ vasū̍ni || RV_6,005.03

yo na̱ḥ sanu̍tyo abhi̱dāsa̍d agne̱ yo anta̍ro mitramaho vanu̱ṣyāt |
tam a̱jare̍bhi̱r vṛṣa̍bhi̱s tava̱ svais tapā̍ tapiṣṭha̱ tapa̍sā̱ tapa̍svān || RV_6,005.04

yas te̍ ya̱jñena̍ sa̱midhā̱ ya u̱kthair a̱rkebhi̍ḥ sūno sahaso̱ dadā̍śat |
sa martye̍ṣv amṛta̱ prace̍tā rā̱yā dyu̱mnena̱ śrava̍sā̱ vi bhā̍ti || RV_6,005.05

sa tat kṛ̍dhīṣi̱tas tūya̍m agne̱ spṛdho̍ bādhasva̱ saha̍sā̱ saha̍svān |
yac cha̱syase̱ dyubhi̍r a̱kto vaco̍bhi̱s taj ju̍ṣasva jari̱tur ghoṣi̱ manma̍ || RV_6,005.06

a̱śyāma̱ taṁ kāma̍m agne̱ tavo̱tī a̱śyāma̍ ra̱yiṁ ra̍yivaḥ su̱vīra̍m |
a̱śyāma̱ vāja̍m a̱bhi vā̱jaya̍nto̱ 'śyāma̍ dyu̱mnam a̍jarā̱jara̍ṁ te || RV_6,005.07

pra navya̍sā̱ saha̍saḥ sū̱num acchā̍ ya̱jñena̍ gā̱tum ava̍ i̱cchamā̍naḥ |
vṛ̱ścadva̍naṁ kṛ̱ṣṇayā̍ma̱ṁ ruśa̍ntaṁ vī̱tī hotā̍raṁ di̱vyaṁ ji̍gāti || RV_6,006.01

sa śvi̍tā̱nas ta̍nya̱tū ro̍cana̱sthā a̱jare̍bhi̱r nāna̍dadbhi̱r yavi̍ṣṭhaḥ |
yaḥ pā̍va̱kaḥ pu̍ru̱tama̍ḥ pu̱rūṇi̍ pṛ̱thūny a̱gnir a̍nu̱yāti̱ bharva̍n || RV_6,006.02

vi te̱ viṣva̱g vāta̍jūtāso agne̱ bhāmā̍saḥ śuce̱ śuca̍yaś caranti |
tu̱vi̱mra̱kṣāso̍ di̱vyā nava̍gvā̱ vanā̍ vananti dhṛṣa̱tā ru̱janta̍ḥ || RV_6,006.03

ye te̍ śu̱krāsa̱ḥ śuca̍yaḥ śuciṣma̱ḥ kṣāṁ vapa̍nti̱ viṣi̍tāso̱ aśvā̍ḥ |
adha̍ bhra̱mas ta̍ urvi̱yā vi bhā̍ti yā̱taya̍māno̱ adhi̱ sānu̱ pṛśne̍ḥ || RV_6,006.04

adha̍ ji̱hvā pā̍patīti̱ pra vṛṣṇo̍ goṣu̱yudho̱ nāśani̍ḥ sṛjā̱nā |
śūra̍syeva̱ prasi̍tiḥ kṣā̱tir a̱gner du̱rvartu̍r bhī̱mo da̍yate̱ vanā̍ni || RV_6,006.05

ā bhā̱nunā̱ pārthi̍vāni̱ jrayā̍ṁsi ma̱has to̱dasya̍ dhṛṣa̱tā ta̍tantha |
sa bā̍dha̱svāpa̍ bha̱yā saho̍bhi̱ḥ spṛdho̍ vanu̱ṣyan va̱nuṣo̱ ni jū̍rva || RV_6,006.06

sa ci̍tra ci̱traṁ ci̱taya̍ntam a̱sme citra̍kṣatra ci̱trata̍maṁ vayo̱dhām |
ca̱ndraṁ ra̱yim pu̍ru̱vīra̍m bṛ̱hanta̱ṁ candra̍ ca̱ndrābhi̍r gṛṇa̱te yu̍vasva || RV_6,006.07

mū̱rdhāna̍ṁ di̱vo a̍ra̱tim pṛ̍thi̱vyā vai̍śvāna̱ram ṛ̱ta ā jā̱tam a̱gnim |
ka̱viṁ sa̱mrāja̱m ati̍thi̱ṁ janā̍nām ā̱sann ā pātra̍ṁ janayanta de̱vāḥ || RV_6,007.01

nābhi̍ṁ ya̱jñānā̱ṁ sada̍naṁ rayī̱ṇām ma̱hām ā̍hā̱vam a̱bhi saṁ na̍vanta |
vai̱śvā̱na̱raṁ ra̱thya̍m adhva̱rāṇā̍ṁ ya̱jñasya̍ ke̱tuṁ ja̍nayanta de̱vāḥ || RV_6,007.02

tvad vipro̍ jāyate vā̱jy a̍gne̱ tvad vī̱rāso̍ abhimāti̱ṣāha̍ḥ |
vaiśvā̍nara̱ tvam a̱smāsu̍ dhehi̱ vasū̍ni rājan spṛha̱yāyyā̍ṇi || RV_6,007.03

tvāṁ viśve̍ amṛta̱ jāya̍māna̱ṁ śiśu̱ṁ na de̱vā a̱bhi saṁ na̍vante |
tava̱ kratu̍bhir amṛta̱tvam ā̍ya̱n vaiśvā̍nara̱ yat pi̱tror adī̍deḥ || RV_6,007.04

vaiśvā̍nara̱ tava̱ tāni̍ vra̱tāni̍ ma̱hāny a̍gne̱ naki̱r ā da̍dharṣa |
yaj jāya̍mānaḥ pi̱tror u̱pasthe 'vi̍ndaḥ ke̱tuṁ va̱yune̱ṣv ahnā̍m || RV_6,007.05

vai̱śvā̱na̱rasya̱ vimi̍tāni̱ cakṣa̍sā̱ sānū̍ni di̱vo a̱mṛta̍sya ke̱tunā̍ |
tasyed u̱ viśvā̱ bhuva̱nādhi̍ mū̱rdhani̍ va̱yā i̍va ruruhuḥ sa̱pta vi̱sruha̍ḥ || RV_6,007.06

vi yo rajā̱ṁsy ami̍mīta su̱kratu̍r vaiśvāna̱ro vi di̱vo ro̍ca̱nā ka̱viḥ |
pari̱ yo viśvā̱ bhuva̍nāni papra̱the 'da̍bdho go̱pā a̱mṛta̍sya rakṣi̱tā || RV_6,007.07

pṛ̱kṣasya̱ vṛṣṇo̍ aru̱ṣasya̱ nū saha̱ḥ pra nu vo̍caṁ vi̱dathā̍ jā̱tave̍dasaḥ |
vai̱śvā̱na̱rāya̍ ma̱tir navya̍sī̱ śuci̱ḥ soma̍ iva pavate̱ cāru̍r a̱gnaye̍ || RV_6,008.01

sa jāya̍mānaḥ para̱me vyo̍mani vra̱tāny a̱gnir vra̍ta̱pā a̍rakṣata |
vy a1̱̍ntari̍kṣam amimīta su̱kratu̍r vaiśvāna̱ro ma̍hi̱nā nāka̍m aspṛśat || RV_6,008.02

vy a̍stabhnā̱d roda̍sī mi̱tro adbhu̍to 'nta̱rvāva̍d akṛṇo̱j jyoti̍ṣā̱ tama̍ḥ |
vi carma̍ṇīva dhi̱ṣaṇe̍ avartayad vaiśvāna̱ro viśva̍m adhatta̱ vṛṣṇya̍m || RV_6,008.03

a̱pām u̱pasthe̍ mahi̱ṣā a̍gṛbhṇata̱ viśo̱ rājā̍na̱m upa̍ tasthur ṛ̱gmiya̍m |
ā dū̱to a̱gnim a̍bharad vi̱vasva̍to vaiśvāna̱ram mā̍ta̱riśvā̍ parā̱vata̍ḥ || RV_6,008.04

yu̱ge-yu̍ge vida̱thya̍ṁ gṛ̱ṇadbhyo 'gne̍ ra̱yiṁ ya̱śasa̍ṁ dhehi̱ navya̍sīm |
pa̱vyeva̍ rājann a̱ghaśa̍ṁsam ajara nī̱cā ni vṛ̍śca va̱nina̱ṁ na teja̍sā || RV_6,008.05

a̱smāka̍m agne ma̱ghava̍tsu dhāra̱yānā̍mi kṣa̱tram a̱jara̍ṁ su̱vīrya̍m |
va̱yaṁ ja̍yema śa̱tina̍ṁ saha̱sriṇa̱ṁ vaiśvā̍nara̱ vāja̍m agne̱ tavo̱tibhi̍ḥ || RV_6,008.06

ada̍bdhebhi̱s tava̍ go̱pābhi̍r iṣṭe̱ 'smāka̍m pāhi triṣadhastha sū̱rīn |
rakṣā̍ ca no da̱duṣā̱ṁ śardho̍ agne̱ vaiśvā̍nara̱ pra ca̍ tārī̱ḥ stavā̍naḥ || RV_6,008.07

aha̍ś ca kṛ̱ṣṇam aha̱r arju̍naṁ ca̱ vi va̍rtete̱ raja̍sī ve̱dyābhi̍ḥ |
vai̱śvā̱na̱ro jāya̍māno̱ na rājāvā̍tira̱j jyoti̍ṣā̱gnis tamā̍ṁsi || RV_6,009.01

nāhaṁ tantu̱ṁ na vi jā̍nā̱my otu̱ṁ na yaṁ vaya̍nti sama̱re 'ta̍mānāḥ |
kasya̍ svit pu̱tra i̱ha vaktvā̍ni pa̱ro va̍dā̱ty ava̍reṇa pi̱trā || RV_6,009.02

sa it tantu̱ṁ sa vi jā̍nā̱ty otu̱ṁ sa vaktvā̍ny ṛtu̱thā va̍dāti |
ya ī̱ṁ cike̍tad a̱mṛta̍sya go̱pā a̱vaś cara̍n pa̱ro a̱nyena̱ paśya̍n || RV_6,009.03

a̱yaṁ hotā̍ pratha̱maḥ paśya̍te̱mam i̱daṁ jyoti̍r a̱mṛta̱m martye̍ṣu |
a̱yaṁ sa ja̍jñe dhru̱va ā niṣa̱tto 'ma̍rtyas ta̱nvā̱3̱̍ vardha̍mānaḥ || RV_6,009.04

dhru̱vaṁ jyoti̱r nihi̍taṁ dṛ̱śaye̱ kam mano̱ javi̍ṣṭham pa̱taya̍tsv a̱ntaḥ |
viśve̍ de̱vāḥ sama̍nasa̱ḥ sake̍tā̱ eka̱ṁ kratu̍m a̱bhi vi ya̍nti sā̱dhu || RV_6,009.05

vi me̱ karṇā̍ patayato̱ vi cakṣu̱r vī̱3̱̍daṁ jyoti̱r hṛda̍ya̱ āhi̍ta̱ṁ yat |
vi me̱ mana̍ś carati dū̱raā̍dhī̱ḥ kiṁ svi̍d va̱kṣyāmi̱ kim u̱ nū ma̍niṣye || RV_6,009.06

viśve̍ de̱vā a̍namasyan bhiyā̱nās tvām a̍gne̱ tama̍si tasthi̱vāṁsa̍m |
vai̱śvā̱na̱ro̍ 'vatū̱taye̱ no 'ma̍rtyo 'vatū̱taye̍ naḥ || RV_6,009.07

pu̱ro vo̍ ma̱ndraṁ di̱vyaṁ su̍vṛ̱ktim pra̍ya̱ti ya̱jñe a̱gnim a̍dhva̱re da̍dhidhvam |
pu̱ra u̱kthebhi̱ḥ sa hi no̍ vi̱bhāvā̍ svadhva̱rā ka̍rati jā̱tave̍dāḥ || RV_6,010.01

tam u̍ dyumaḥ purvaṇīka hota̱r agne̍ a̱gnibhi̱r manu̍ṣa idhā̱naḥ |
stoma̱ṁ yam a̍smai ma̱mate̍va śū̱ṣaṁ ghṛ̱taṁ na śuci̍ ma̱taya̍ḥ pavante || RV_6,010.02

pī̱pāya̱ sa śrava̍sā̱ martye̍ṣu̱ yo a̱gnaye̍ da̱dāśa̱ vipra̍ u̱kthaiḥ |
ci̱trābhi̱s tam ū̱tibhi̍ś ci̱traśo̍cir vra̱jasya̍ sā̱tā goma̍to dadhāti || RV_6,010.03

ā yaḥ pa̱prau jāya̍māna u̱rvī dū̍re̱dṛśā̍ bhā̱sā kṛ̱ṣṇādhvā̍ |
adha̍ ba̱hu ci̱t tama̱ ūrmyā̍yās ti̱raḥ śo̱ciṣā̍ dadṛśe pāva̱kaḥ || RV_6,010.04

nū na̍ś ci̱tram pu̍ru̱vājā̍bhir ū̱tī agne̍ ra̱yim ma̱ghava̍dbhyaś ca dhehi |
ye rādha̍sā̱ śrava̍sā̱ cāty a̱nyān su̱vīrye̍bhiś cā̱bhi santi̱ janā̍n || RV_6,010.05

i̱maṁ ya̱jñaṁ cano̍ dhā agna u̱śan yaṁ ta̍ āsā̱no ju̍hu̱te ha̱viṣmā̍n |
bha̱radvā̍jeṣu dadhiṣe suvṛ̱ktim avī̱r vāja̍sya̱ gadhya̍sya sā̱tau || RV_6,010.06

vi dveṣā̍ṁsīnu̱hi va̱rdhayeḻā̱m made̍ma śa̱tahi̍māḥ su̱vīrā̍ḥ || RV_6,010.07

yaja̍sva hotar iṣi̱to yajī̍yā̱n agne̱ bādho̍ ma̱rutā̱ṁ na prayu̍kti |
ā no̍ mi̱trāvaru̍ṇā̱ nāsa̍tyā̱ dyāvā̍ ho̱trāya̍ pṛthi̱vī va̍vṛtyāḥ || RV_6,011.01

tvaṁ hotā̍ ma̱ndrata̍mo no a̱dhrug a̱ntar de̱vo vi̱dathā̱ martye̍ṣu |
pā̱va̱kayā̍ ju̱hvā̱3̱̍ vahni̍r ā̱sāgne̱ yaja̍sva ta̱nva1̱̍ṁ tava̱ svām || RV_6,011.02

dhanyā̍ ci̱d dhi tve dhi̱ṣaṇā̱ vaṣṭi̱ pra de̱vāñ janma̍ gṛṇa̱te yaja̍dhyai |
vepi̍ṣṭho̱ aṅgi̍rasā̱ṁ yad dha̱ vipro̱ madhu̍ ccha̱ndo bhana̍ti re̱bha i̱ṣṭau || RV_6,011.03

adi̍dyuta̱t sv apā̍ko vi̱bhāvāgne̱ yaja̍sva̱ roda̍sī urū̱cī |
ā̱yuṁ na yaṁ nama̍sā rā̱taha̍vyā a̱ñjanti̍ supra̱yasa̱m pañca̱ janā̍ḥ || RV_6,011.04

vṛ̱ñje ha̱ yan nama̍sā ba̱rhir a̱gnāv ayā̍mi̱ srug ghṛ̱tava̍tī suvṛ̱ktiḥ |
amya̍kṣi̱ sadma̱ sada̍ne pṛthi̱vyā aśrā̍yi ya̱jñaḥ sūrye̱ na cakṣu̍ḥ || RV_6,011.05

da̱śa̱syā na̍ḥ purvaṇīka hotar de̱vebhi̍r agne a̱gnibhi̍r idhā̱naḥ |
rā̱yaḥ sū̍no sahaso vāvasā̱nā ati̍ srasema vṛ̱jana̱ṁ nāṁha̍ḥ || RV_6,011.06

madhye̱ hotā̍ duro̱ṇe ba̱rhiṣo̱ rāḻ a̱gnis to̱dasya̱ roda̍sī̱ yaja̍dhyai |
a̱yaṁ sa sū̱nuḥ saha̍sa ṛ̱tāvā̍ dū̱rāt sūryo̱ na śo̱ciṣā̍ tatāna || RV_6,012.01

ā yasmi̱n tve sv apā̍ke yajatra̱ yakṣa̍d rājan sa̱rvatā̍teva̱ nu dyauḥ |
tri̱ṣa̱dhastha̍s tata̱ruṣo̱ na jaṁho̍ ha̱vyā ma̱ghāni̱ mānu̍ṣā̱ yaja̍dhyai || RV_6,012.02

teji̍ṣṭhā̱ yasyā̍ra̱tir va̍ne̱rāṭ to̱do adhva̱n na vṛ̍dhasā̱no a̍dyaut |
a̱dro̱gho na dra̍vi̱tā ce̍tati̱ tmann ama̍rtyo 'va̱rtra oṣa̍dhīṣu || RV_6,012.03

sāsmāke̍bhir e̱tarī̱ na śū̱ṣair a̱gniḥ ṣṭa̍ve̱ dama̱ ā jā̱tave̍dāḥ |
drva̍nno va̱nvan kratvā̱ nārvo̱sraḥ pi̱teva̍ jāra̱yāyi̍ ya̱jñaiḥ || RV_6,012.04

adha̍ smāsya panayanti̱ bhāso̱ vṛthā̱ yat takṣa̍d anu̱yāti̍ pṛ̱thvīm |
sa̱dyo yaḥ sya̱ndro viṣi̍to̱ dhavī̍yān ṛ̱ṇo na tā̱yur ati̱ dhanvā̍ rāṭ || RV_6,012.05

sa tvaṁ no̍ arva̱n nidā̍yā̱ viśve̍bhir agne a̱gnibhi̍r idhā̱naḥ |
veṣi̍ rā̱yo vi yā̍si du̱cchunā̱ made̍ma śa̱tahi̍māḥ su̱vīrā̍ḥ || RV_6,012.06

tvad viśvā̍ subhaga̱ saubha̍gā̱ny agne̱ vi ya̍nti va̱nino̱ na va̱yāḥ |
śru̱ṣṭī ra̱yir vājo̍ vṛtra̱tūrye̍ di̱vo vṛ̱ṣṭir īḍyo̍ rī̱tir a̱pām || RV_6,013.01

tvam bhago̍ na̱ ā hi ratna̍m i̱ṣe pari̍jmeva kṣayasi da̱smava̍rcāḥ |
agne̍ mi̱tro na bṛ̍ha̱ta ṛ̱tasyāsi̍ kṣa̱ttā vā̱masya̍ deva̱ bhūre̍ḥ || RV_6,013.02

sa satpa̍ti̱ḥ śava̍sā hanti vṛ̱tram agne̱ vipro̱ vi pa̱ṇer bha̍rti̱ vāja̍m |
yaṁ tvam pra̍ceta ṛtajāta rā̱yā sa̱joṣā̱ naptrā̱pāṁ hi̱noṣi̍ || RV_6,013.03

yas te̍ sūno sahaso gī̱rbhir u̱kthair ya̱jñair marto̱ niśi̍tiṁ ve̱dyāna̍ṭ |
viśva̱ṁ sa de̍va̱ prati̱ vāra̍m agne dha̱tte dhā̱nya1̱̍m patya̍te vasa̱vyai̍ḥ || RV_6,013.04

tā nṛbhya̱ ā sau̍śrava̱sā su̱vīrāgne̍ sūno sahasaḥ pu̱ṣyase̍ dhāḥ |
kṛ̱ṇoṣi̱ yac chava̍sā̱ bhūri̍ pa̱śvo vayo̱ vṛkā̍yā̱raye̱ jasu̍raye || RV_6,013.05

va̱dmā sū̍no sahaso no̱ vihā̍yā̱ agne̍ to̱kaṁ tana̍yaṁ vā̱ji no̍ dāḥ |
viśvā̍bhir gī̱rbhir a̱bhi pū̱rtim a̍śyā̱m made̍ma śa̱tahi̍māḥ su̱vīrā̍ḥ || RV_6,013.06

a̱gnā yo martyo̱ duvo̱ dhiya̍ṁ ju̱joṣa̍ dhī̱tibhi̍ḥ |
bhasa̱n nu ṣa pra pū̱rvya iṣa̍ṁ vurī̱tāva̍se || RV_6,014.01

a̱gnir id dhi prace̍tā a̱gnir ve̱dhasta̍ma̱ ṛṣi̍ḥ |
a̱gniṁ hotā̍ram īḻate ya̱jñeṣu̱ manu̍ṣo̱ viśa̍ḥ || RV_6,014.02

nānā̱ hy a1̱̍gne 'va̍se̱ spardha̍nte̱ rāyo̍ a̱ryaḥ |
tūrva̍nto̱ dasyu̍m ā̱yavo̍ vra̱taiḥ sīkṣa̍nto avra̱tam || RV_6,014.03

a̱gnir a̱psām ṛ̍tī̱ṣaha̍ṁ vī̱raṁ da̍dāti̱ satpa̍tim |
yasya̱ trasa̍nti̱ śava̍saḥ sa̱ṁcakṣi̱ śatra̍vo bhi̱yā || RV_6,014.04

a̱gnir hi vi̱dmanā̍ ni̱do de̱vo marta̍m uru̱ṣyati̍ |
sa̱hāvā̱ yasyāvṛ̍to ra̱yir vāje̱ṣv avṛ̍taḥ || RV_6,014.05

acchā̍ no mitramaho deva de̱vān agne̱ voca̍ḥ suma̱tiṁ roda̍syoḥ |
vī̱hi sva̱stiṁ su̍kṣi̱tiṁ di̱vo nṝn dvi̱ṣo aṁhā̍ṁsi duri̱tā ta̍rema̱ tā ta̍rema̱ tavāva̍sā tarema || RV_6,014.06

i̱mam ū̱ ṣu vo̱ ati̍thim uṣa̱rbudha̱ṁ viśvā̍sāṁ vi̱śām pati̍m ṛñjase gi̱rā |
vetīd di̱vo ja̱nuṣā̱ kac ci̱d ā śuci̱r jyok ci̍d atti̱ garbho̱ yad acyu̍tam || RV_6,015.01

mi̱traṁ na yaṁ sudhi̍ta̱m bhṛga̍vo da̱dhur vana̱spatā̱v īḍya̍m ū̱rdhvaśo̍ciṣam |
sa tvaṁ suprī̍to vī̱taha̍vye adbhuta̱ praśa̍stibhir mahayase di̱ve-di̍ve || RV_6,015.02

sa tvaṁ dakṣa̍syāvṛ̱ko vṛ̱dho bhū̍r a̱ryaḥ para̱syānta̍rasya̱ taru̍ṣaḥ |
rā̱yaḥ sū̍no sahaso̱ martye̱ṣv ā cha̱rdir ya̍ccha vī̱taha̍vyāya sa̱pratho̍ bha̱radvā̍jāya sa̱pratha̍ḥ || RV_6,015.03

dyu̱tā̱naṁ vo̱ ati̍thi̱ṁ sva̍rṇaram a̱gniṁ hotā̍ra̱m manu̍ṣaḥ svadhva̱ram |
vipra̱ṁ na dyu̱kṣava̍casaṁ suvṛ̱ktibhi̍r havya̱vāha̍m ara̱tiṁ de̱vam ṛ̍ñjase || RV_6,015.04

pā̱va̱kayā̱ yaś ci̱taya̍ntyā kṛ̱pā kṣāma̍n ruru̱ca u̱ṣaso̱ na bhā̱nunā̍ |
tūrva̱n na yāma̱nn eta̍śasya̱ nū raṇa̱ ā yo ghṛ̱ṇe na ta̍tṛṣā̱ṇo a̱jara̍ḥ || RV_6,015.05

a̱gnim-a̍gniṁ vaḥ sa̱midhā̍ duvasyata pri̱yam-pri̍yaṁ vo̱ ati̍thiṁ gṛṇī̱ṣaṇi̍ |
upa̍ vo gī̱rbhir a̱mṛta̍ṁ vivāsata de̱vo de̱veṣu̱ vana̍te̱ hi vārya̍ṁ de̱vo de̱veṣu̱ vana̍te̱ hi no̱ duva̍ḥ || RV_6,015.06

sami̍ddham a̱gniṁ sa̱midhā̍ gi̱rā gṛ̍ṇe̱ śuci̍m pāva̱kam pu̱ro a̍dhva̱re dhru̱vam |
vipra̱ṁ hotā̍ram puru̱vāra̍m a̱druha̍ṁ ka̱viṁ su̱mnair ī̍mahe jā̱tave̍dasam || RV_6,015.07

tvāṁ dū̱tam a̍gne a̱mṛta̍ṁ yu̱ge-yu̍ge havya̱vāha̍ṁ dadhire pā̱yum īḍya̍m |
de̱vāsa̍ś ca̱ martā̍saś ca̱ jāgṛ̍viṁ vi̱bhuṁ vi̱śpati̱ṁ nama̍sā̱ ni ṣe̍dire || RV_6,015.08

vi̱bhūṣa̍nn agna u̱bhayā̱m̐ anu̍ vra̱tā dū̱to de̱vānā̱ṁ raja̍sī̱ sam ī̍yase |
yat te̍ dhī̱tiṁ su̍ma̱tim ā̍vṛṇī̱mahe 'dha̍ smā nas tri̱varū̍thaḥ śi̱vo bha̍va || RV_6,015.09

taṁ su̱pratī̍kaṁ su̱dṛśa̱ṁ svañca̱m avi̍dvāṁso vi̱duṣṭa̍raṁ sapema |
sa ya̍kṣa̱d viśvā̍ va̱yunā̍ni vi̱dvān pra ha̱vyam a̱gnir a̱mṛte̍ṣu vocat || RV_6,015.10

tam a̍gne pāsy u̱ta tam pi̍parṣi̱ yas ta̱ āna̍ṭ ka̱vaye̍ śūra dhī̱tim |
ya̱jñasya̍ vā̱ niśi̍ti̱ṁ vodi̍tiṁ vā̱ tam it pṛ̍ṇakṣi̱ śava̍so̱ta rā̱yā || RV_6,015.11

tvam a̍gne vanuṣya̱to ni pā̍hi̱ tvam u̍ naḥ sahasāvann ava̱dyāt |
saṁ tvā̍ dhvasma̱nvad a̱bhy e̍tu̱ pātha̱ḥ saṁ ra̱yiḥ spṛ̍ha̱yāyya̍ḥ saha̱srī || RV_6,015.12

a̱gnir hotā̍ gṛ̱hapa̍ti̱ḥ sa rājā̱ viśvā̍ veda̱ jani̍mā jā̱tave̍dāḥ |
de̱vānā̍m u̱ta yo martyā̍nā̱ṁ yaji̍ṣṭha̱ḥ sa pra ya̍jatām ṛ̱tāvā̍ || RV_6,015.13

agne̱ yad a̱dya vi̱śo a̍dhvarasya hota̱ḥ pāva̍kaśoce̱ veṣ ṭvaṁ hi yajvā̍ |
ṛ̱tā ya̍jāsi mahi̱nā vi yad bhūr ha̱vyā va̍ha yaviṣṭha̱ yā te̍ a̱dya || RV_6,015.14

a̱bhi prayā̍ṁsi̱ sudhi̍tāni̱ hi khyo ni tvā̍ dadhīta̱ roda̍sī̱ yaja̍dhyai |
avā̍ no maghava̱n vāja̍sātā̱v agne̱ viśvā̍ni duri̱tā ta̍rema̱ tā ta̍rema̱ tavāva̍sā tarema || RV_6,015.15

agne̱ viśve̍bhiḥ svanīka de̱vair ūrṇā̍vantam pratha̱maḥ sī̍da̱ yoni̍m |
ku̱lā̱yina̍ṁ ghṛ̱tava̍ntaṁ savi̱tre ya̱jñaṁ na̍ya̱ yaja̍mānāya sā̱dhu || RV_6,015.16

i̱mam u̱ tyam a̍tharva̱vad a̱gnim ma̍nthanti ve̱dhasa̍ḥ |
yam a̍ṅkū̱yanta̱m āna̍ya̱nn amū̍raṁ śyā̱vyā̍bhyaḥ || RV_6,015.17

jani̍ṣvā de̱vavī̍taye sa̱rvatā̍tā sva̱staye̍ |
ā de̱vān va̍kṣy a̱mṛtā̍m̐ ṛtā̱vṛdho̍ ya̱jñaṁ de̱veṣu̍ pispṛśaḥ || RV_6,015.18

va̱yam u̍ tvā gṛhapate janānā̱m agne̱ aka̍rma sa̱midhā̍ bṛ̱hanta̍m |
a̱sthū̱ri no̱ gārha̍patyāni santu ti̱gmena̍ na̱s teja̍sā̱ saṁ śi̍śādhi || RV_6,015.19

tvam a̍gne ya̱jñānā̱ṁ hotā̱ viśve̍ṣāṁ hi̱taḥ |
de̱vebhi̱r mānu̍ṣe̱ jane̍ || RV_6,016.01

sa no̍ ma̱ndrābhi̍r adhva̱re ji̱hvābhi̍r yajā ma̱haḥ |
ā de̱vān va̍kṣi̱ yakṣi̍ ca || RV_6,016.02

vetthā̱ hi ve̍dho̱ adhva̍naḥ pa̱thaś ca̍ de̱vāñja̍sā |
agne̍ ya̱jñeṣu̍ sukrato || RV_6,016.03

tvām ī̍ḻe̱ adha̍ dvi̱tā bha̍ra̱to vā̱jibhi̍ḥ śu̱nam |
ī̱je ya̱jñeṣu̍ ya̱jñiya̍m || RV_6,016.04

tvam i̱mā vāryā̍ pu̱ru divo̍dāsāya sunva̱te |
bha̱radvā̍jāya dā̱śuṣe̍ || RV_6,016.05

tvaṁ dū̱to ama̍rtya̱ ā va̍hā̱ daivya̱ṁ jana̍m |
śṛ̱ṇvan vipra̍sya suṣṭu̱tim || RV_6,016.06

tvām a̍gne svā̱dhyo̱3̱̍ martā̍so de̱vavī̍taye |
ya̱jñeṣu̍ de̱vam ī̍ḻate || RV_6,016.07

tava̱ pra ya̍kṣi sa̱ṁdṛśa̍m u̱ta kratu̍ṁ su̱dāna̍vaḥ |
viśve̍ juṣanta kā̱mina̍ḥ || RV_6,016.08

tvaṁ hotā̱ manu̍rhito̱ vahni̍r ā̱sā vi̱duṣṭa̍raḥ |
agne̱ yakṣi̍ di̱vo viśa̍ḥ || RV_6,016.09

agna̱ ā yā̍hi vī̱taye̍ gṛṇā̱no ha̱vyadā̍taye |
ni hotā̍ satsi ba̱rhiṣi̍ || RV_6,016.10

taṁ tvā̍ sa̱midbhi̍r aṅgiro ghṛ̱tena̍ vardhayāmasi |
bṛ̱hac cho̍cā yaviṣṭhya || RV_6,016.11

sa na̍ḥ pṛ̱thu śra̱vāyya̱m acchā̍ deva vivāsasi |
bṛ̱had a̍gne su̱vīrya̍m || RV_6,016.12

tvām a̍gne̱ puṣka̍rā̱d adhy atha̍rvā̱ nir a̍manthata |
mū̱rdhno viśva̍sya vā̱ghata̍ḥ || RV_6,016.13

tam u̍ tvā da̱dhyaṅṅ ṛṣi̍ḥ pu̱tra ī̍dhe̱ atha̍rvaṇaḥ |
vṛ̱tra̱haṇa̍m puraṁda̱ram || RV_6,016.14

tam u̍ tvā pā̱thyo vṛṣā̱ sam ī̍dhe dasyu̱hanta̍mam |
dha̱na̱ṁja̱yaṁ raṇe̍-raṇe || RV_6,016.15

ehy ū̱ ṣu bravā̍ṇi̱ te 'gna̍ i̱ttheta̍rā̱ gira̍ḥ |
e̱bhir va̍rdhāsa̱ indu̍bhiḥ || RV_6,016.16

yatra̱ kva̍ ca te̱ mano̱ dakṣa̍ṁ dadhasa̱ utta̍ram |
tatrā̱ sada̍ḥ kṛṇavase || RV_6,016.17

na̱hi te̍ pū̱rtam a̍kṣi̱pad bhuva̍n nemānāṁ vaso |
athā̱ duvo̍ vanavase || RV_6,016.18

āgnir a̍gāmi̱ bhāra̍to vṛtra̱hā pu̍ru̱ceta̍naḥ |
divo̍dāsasya̱ satpa̍tiḥ || RV_6,016.19

sa hi viśvāti̱ pārthi̍vā ra̱yiṁ dāśa̍n mahitva̱nā |
va̱nvann avā̍to̱ astṛ̍taḥ || RV_6,016.20

sa pra̍tna̱van navī̍ya̱sāgne̍ dyu̱mnena̍ sa̱ṁyatā̍ |
bṛ̱hat ta̍tantha bhā̱nunā̍ || RV_6,016.21

pra va̍ḥ sakhāyo a̱gnaye̱ stoma̍ṁ ya̱jñaṁ ca̍ dhṛṣṇu̱yā |
arca̱ gāya̍ ca ve̱dhase̍ || RV_6,016.22

sa hi yo mānu̍ṣā yu̱gā sīda̱d dhotā̍ ka̱vikra̍tuḥ |
dū̱taś ca̍ havya̱vāha̍naḥ || RV_6,016.23

tā rājā̍nā̱ śuci̍vratādi̱tyān māru̍taṁ ga̱ṇam |
vaso̱ yakṣī̱ha roda̍sī || RV_6,016.24

vasvī̍ te agne̱ saṁdṛ̍ṣṭir iṣaya̱te martyā̍ya |
ūrjo̍ napād a̱mṛta̍sya || RV_6,016.25

kratvā̱ dā a̍stu̱ śreṣṭho̱ 'dya tvā̍ va̱nvan su̱rekṇā̍ḥ |
marta̍ ānāśa suvṛ̱ktim || RV_6,016.26

te te̍ agne̱ tvotā̍ i̱ṣaya̍nto̱ viśva̱m āyu̍ḥ |
tara̍nto a̱ryo arā̍tīr va̱nvanto̍ a̱ryo arā̍tīḥ || RV_6,016.27

a̱gnis ti̱gmena̍ śo̱ciṣā̱ yāsa̱d viśva̱ṁ ny a1̱̍triṇa̍m |
a̱gnir no̍ vanate ra̱yim || RV_6,016.28

su̱vīra̍ṁ ra̱yim ā bha̍ra̱ jāta̍vedo̱ vica̍rṣaṇe |
ja̱hi rakṣā̍ṁsi sukrato || RV_6,016.29

tvaṁ na̍ḥ pā̱hy aṁha̍so̱ jāta̍vedo aghāya̱taḥ |
rakṣā̍ ṇo brahmaṇas kave || RV_6,016.30

yo no̍ agne du̱reva̱ ā marto̍ va̱dhāya̱ dāśa̍ti |
tasmā̍n naḥ pā̱hy aṁha̍saḥ || RV_6,016.31

tvaṁ taṁ de̍va ji̱hvayā̱ pari̍ bādhasva du̱ṣkṛta̍m |
marto̱ yo no̱ jighā̍ṁsati || RV_6,016.32

bha̱radvā̍jāya sa̱pratha̱ḥ śarma̍ yaccha sahantya |
agne̱ vare̍ṇya̱ṁ vasu̍ || RV_6,016.33

a̱gnir vṛ̱trāṇi̍ jaṅghanad draviṇa̱syur vi̍pa̱nyayā̍ |
sami̍ddhaḥ śu̱kra āhu̍taḥ || RV_6,016.34

garbhe̍ mā̱tuḥ pi̱tuṣ pi̱tā vi̍didyutā̱no a̱kṣare̍ |
sīda̍nn ṛ̱tasya̱ yoni̱m ā || RV_6,016.35

brahma̍ pra̱jāva̱d ā bha̍ra̱ jāta̍vedo̱ vica̍rṣaṇe |
agne̱ yad dī̱daya̍d di̱vi || RV_6,016.36

upa̍ tvā ra̱ṇvasa̍ṁdṛśa̱m praya̍svantaḥ sahaskṛta |
agne̍ sasṛ̱jmahe̱ gira̍ḥ || RV_6,016.37

upa̍ cchā̱yām i̍va̱ ghṛṇe̱r aga̍nma̱ śarma̍ te va̱yam |
agne̱ hira̍ṇyasaṁdṛśaḥ || RV_6,016.38

ya u̱gra i̍va śarya̱hā ti̱gmaśṛ̍ṅgo̱ na vaṁsa̍gaḥ |
agne̱ puro̍ ru̱roji̍tha || RV_6,016.39

ā yaṁ haste̱ na khā̱dina̱ṁ śiśu̍ṁ jā̱taṁ na bibhra̍ti |
vi̱śām a̱gniṁ sva̍dhva̱ram || RV_6,016.40

pra de̱vaṁ de̱vavī̍taye̱ bhara̍tā vasu̱vitta̍mam |
ā sve yonau̱ ni ṣī̍datu || RV_6,016.41

ā jā̱taṁ jā̱tave̍dasi pri̱yaṁ śi̍śī̱tāti̍thim |
syo̱na ā gṛ̱hapa̍tim || RV_6,016.42

agne̍ yu̱kṣvā hi ye tavāśvā̍so deva sā̱dhava̍ḥ |
ara̱ṁ vaha̍nti ma̱nyave̍ || RV_6,016.43

acchā̍ no yā̱hy ā va̍hā̱bhi prayā̍ṁsi vī̱taye̍ |
ā de̱vān soma̍pītaye || RV_6,016.44

ud a̍gne bhārata dyu̱mad aja̍sreṇa̱ davi̍dyutat |
śocā̱ vi bhā̍hy ajara || RV_6,016.45

vī̱tī yo de̱vam marto̍ duva̱syed a̱gnim ī̍ḻītādhva̱re ha̱viṣmā̍n |
hotā̍raṁ satya̱yaja̱ṁ roda̍syor uttā̱naha̍sto̱ nama̱sā vi̍vāset || RV_6,016.46

ā te̍ agna ṛ̱cā ha̱vir hṛ̱dā ta̱ṣṭam bha̍rāmasi |
te te̍ bhavantū̱kṣaṇa̍ ṛṣa̱bhāso̍ va̱śā u̱ta || RV_6,016.47

a̱gniṁ de̱vāso̍ agri̱yam i̱ndhate̍ vṛtra̱hanta̍mam |
yenā̱ vasū̱ny ābhṛ̍tā tṛ̱ḻhā rakṣā̍ṁsi vā̱jinā̍ || RV_6,016.48

pibā̱ soma̍m a̱bhi yam u̍gra̱ tarda̍ ū̱rvaṁ gavya̱m mahi̍ gṛṇā̱na i̍ndra |
vi yo dhṛ̍ṣṇo̱ vadhi̍ṣo vajrahasta̱ viśvā̍ vṛ̱tram a̍mi̱triyā̱ śavo̍bhiḥ || RV_6,017.01

sa ī̍m pāhi̱ ya ṛ̍jī̱ṣī taru̍tro̱ yaḥ śipra̍vān vṛṣa̱bho yo ma̍tī̱nām |
yo go̍tra̱bhid va̍jra̱bhṛd yo ha̍ri̱ṣṭhāḥ sa i̍ndra ci̱trām̐ a̱bhi tṛ̍ndhi̱ vājā̍n || RV_6,017.02

e̱vā pā̍hi pra̱tnathā̱ manda̍tu tvā śru̱dhi brahma̍ vāvṛ̱dhasvo̱ta gī̱rbhiḥ |
ā̱viḥ sūrya̍ṁ kṛṇu̱hi pī̍pi̱hīṣo̍ ja̱hi śatrū̍m̐r a̱bhi gā i̍ndra tṛndhi || RV_6,017.03

te tvā̱ madā̍ bṛ̱had i̍ndra svadhāva i̱me pī̱tā u̍kṣayanta dyu̱manta̍m |
ma̱hām anū̍naṁ ta̱vasa̱ṁ vibhū̍tim matsa̱rāso̍ jarhṛṣanta pra̱sāha̍m || RV_6,017.04

yebhi̱ḥ sūrya̍m u̱ṣasa̍m mandasā̱no 'vā̍sa̱yo 'pa̍ dṛ̱ḻhāni̱ dardra̍t |
ma̱hām adri̱m pari̱ gā i̍ndra̱ santa̍ṁ nu̱tthā acyu̍ta̱ṁ sada̍sa̱s pari̱ svāt || RV_6,017.05

tava̱ kratvā̱ tava̱ tad da̱ṁsanā̍bhir ā̱māsu̍ pa̱kvaṁ śacyā̱ ni dī̍dhaḥ |
aurṇo̱r dura̍ u̱sriyā̍bhyo̱ vi dṛ̱ḻhod ū̱rvād gā a̍sṛjo̱ aṅgi̍rasvān || RV_6,017.06

pa̱prātha̱ kṣām mahi̱ daṁso̱ vy u1̱̍rvīm upa̱ dyām ṛ̱ṣvo bṛ̱had i̍ndra stabhāyaḥ |
adhā̍rayo̱ roda̍sī de̱vapu̍tre pra̱tne mā̱tarā̍ ya̱hvī ṛ̱tasya̍ || RV_6,017.07

adha̍ tvā̱ viśve̍ pu̱ra i̍ndra de̱vā eka̍ṁ ta̱vasa̍ṁ dadhire̱ bharā̍ya |
ade̍vo̱ yad a̱bhy auhi̍ṣṭa de̱vān sva̍rṣātā vṛṇata̱ indra̱m atra̍ || RV_6,017.08

adha̱ dyauś ci̍t te̱ apa̱ sā nu vajrā̍d dvi̱tāna̍mad bhi̱yasā̱ svasya̍ ma̱nyoḥ |
ahi̱ṁ yad indro̍ a̱bhy oha̍sāna̱ṁ ni ci̍d vi̱śvāyu̍ḥ śa̱yathe̍ ja̱ghāna̍ || RV_6,017.09

adha̱ tvaṣṭā̍ te ma̱ha u̍gra̱ vajra̍ṁ sa̱hasra̍bhṛṣṭiṁ vavṛtac cha̱tāśri̍m |
nikā̍mam a̱rama̍ṇasa̱ṁ yena̱ nava̍nta̱m ahi̱ṁ sam pi̍ṇag ṛjīṣin || RV_6,017.10

vardhā̱n yaṁ viśve̍ ma̱ruta̍ḥ sa̱joṣā̱ḥ paca̍c cha̱tam ma̍hi̱ṣām̐ i̍ndra̱ tubhya̍m |
pū̱ṣā viṣṇu̱s trīṇi̱ sarā̍ṁsi dhāvan vṛtra̱haṇa̍m madi̱ram a̱ṁśum a̍smai || RV_6,017.11

ā kṣodo̱ mahi̍ vṛ̱taṁ na̱dīnā̱m pari̍ṣṭhitam asṛja ū̱rmim a̱pām |
tāsā̱m anu̍ pra̱vata̍ indra̱ panthā̱m prārda̍yo̱ nīcī̍r a̱pasa̍ḥ samu̱dram || RV_6,017.12

e̱vā tā viśvā̍ cakṛ̱vāṁsa̱m indra̍m ma̱hām u̱gram a̍ju̱ryaṁ sa̍ho̱dām |
su̱vīra̍ṁ tvā svāyu̱dhaṁ su̱vajra̱m ā brahma̱ navya̱m ava̍se vavṛtyāt || RV_6,017.13

sa no̱ vājā̍ya̱ śrava̍sa i̱ṣe ca̍ rā̱ye dhe̍hi dyu̱mata̍ indra̱ viprā̍n |
bha̱radvā̍je nṛ̱vata̍ indra sū̱rīn di̱vi ca̍ smaidhi̱ pārye̍ na indra || RV_6,017.14

a̱yā vāja̍ṁ de̱vahi̍taṁ sanema̱ made̍ma śa̱tahi̍māḥ su̱vīrā̍ḥ || RV_6,017.15

tam u̍ ṣṭuhi̱ yo a̱bhibhū̍tyojā va̱nvann avā̍taḥ puruhū̱ta indra̍ḥ |
aṣā̍ḻham u̱graṁ saha̍mānam ā̱bhir gī̱rbhir va̍rdha vṛṣa̱bhaṁ ca̍rṣaṇī̱nām || RV_6,018.01

sa yu̱dhmaḥ satvā̍ khaja̱kṛt sa̱madvā̍ tuvimra̱kṣo na̍danu̱mām̐ ṛ̍jī̱ṣī |
bṛ̱hadre̍ṇu̱ś cyava̍no̱ mānu̍ṣīṇā̱m eka̍ḥ kṛṣṭī̱nām a̍bhavat sa̱hāvā̍ || RV_6,018.02

tvaṁ ha̱ nu tyad a̍damāyo̱ dasyū̱m̐r eka̍ḥ kṛ̱ṣṭīr a̍vano̱r āryā̍ya |
asti̍ svi̱n nu vī̱rya1̱̍ṁ tat ta̍ indra̱ na svi̍d asti̱ tad ṛ̍tu̱thā vi vo̍caḥ || RV_6,018.03

sad id dhi te̍ tuvijā̱tasya̱ manye̱ saha̍ḥ sahiṣṭha tura̱tas tu̱rasya̍ |
u̱gram u̱grasya̍ ta̱vasa̱s tavī̱yo 'ra̍dhrasya radhra̱turo̍ babhūva || RV_6,018.04

tan na̍ḥ pra̱tnaṁ sa̱khyam a̍stu yu̱ṣme i̱tthā vada̍dbhir va̱lam aṅgi̍robhiḥ |
hann a̍cyutacyud dasme̱ṣaya̍ntam ṛ̱ṇoḥ puro̱ vi duro̍ asya̱ viśvā̍ḥ || RV_6,018.05

sa hi dhī̱bhir havyo̱ asty u̱gra ī̍śāna̱kṛn ma̍ha̱ti vṛ̍tra̱tūrye̍ |
sa to̱kasā̍tā̱ tana̍ye̱ sa va̱jrī vi̍tanta̱sāyyo̍ abhavat sa̱matsu̍ || RV_6,018.06

sa ma̱jmanā̱ jani̍ma̱ mānu̍ṣāṇā̱m ama̍rtyena̱ nāmnāti̱ pra sa̍rsre |
sa dyu̱mnena̱ sa śava̍so̱ta rā̱yā sa vī̱rye̍ṇa̱ nṛta̍ma̱ḥ samo̍kāḥ || RV_6,018.07

sa yo na mu̱he na mithū̱ jano̱ bhūt su̱mantu̍nāmā̱ cumu̍ri̱ṁ dhuni̍ṁ ca |
vṛ̱ṇak pipru̱ṁ śamba̍ra̱ṁ śuṣṇa̱m indra̍ḥ pu̱rāṁ cyau̱tnāya̍ śa̱yathā̍ya̱ nū ci̍t || RV_6,018.08

u̱dāva̍tā̱ tvakṣa̍sā̱ panya̍sā ca vṛtra̱hatyā̍ya̱ ratha̍m indra tiṣṭha |
dhi̱ṣva vajra̱ṁ hasta̱ ā da̍kṣiṇa̱trābhi pra ma̍nda purudatra mā̱yāḥ || RV_6,018.09

a̱gnir na śuṣka̱ṁ vana̍m indra he̱tī rakṣo̱ ni dha̍kṣy a̱śani̱r na bhī̱mā |
ga̱mbhī̱raya̍ ṛ̱ṣvayā̱ yo ru̱rojādhvā̍nayad duri̱tā da̱mbhaya̍c ca || RV_6,018.10

ā sa̱hasra̍m pa̱thibhi̍r indra rā̱yā tuvi̍dyumna tuvi̱vāje̍bhir a̱rvāk |
yā̱hi sū̍no sahaso̱ yasya̱ nū ci̱d ade̍va̱ īśe̍ puruhūta̱ yoto̍ḥ || RV_6,018.11

pra tu̍vidyu̱mnasya̱ sthavi̍rasya̱ ghṛṣve̍r di̱vo ra̍rapśe mahi̱mā pṛ̍thi̱vyāḥ |
nāsya̱ śatru̱r na pra̍ti̱māna̍m asti̱ na pra̍ti̱ṣṭhiḥ pu̍rumā̱yasya̱ sahyo̍ḥ || RV_6,018.12

pra tat te̍ a̱dyā kara̍ṇaṁ kṛ̱tam bhū̱t kutsa̱ṁ yad ā̱yum a̍tithi̱gvam a̍smai |
pu̱rū sa̱hasrā̱ ni śi̍śā a̱bhi kṣām ut tūrva̍yāṇaṁ dhṛṣa̱tā ni̍netha || RV_6,018.13

anu̱ tvāhi̍ghne̱ adha̍ deva de̱vā mada̱n viśve̍ ka̱vita̍maṁ kavī̱nām |
karo̱ yatra̱ vari̍vo bādhi̱tāya̍ di̱ve janā̍ya ta̱nve̍ gṛṇā̱naḥ || RV_6,018.14

anu̱ dyāvā̍pṛthi̱vī tat ta̱ ojo 'ma̍rtyā jihata indra de̱vāḥ |
kṛ̱ṣvā kṛ̍tno̱ akṛ̍ta̱ṁ yat te̱ asty u̱kthaṁ navī̍yo janayasva ya̱jñaiḥ || RV_6,018.15

ma̱hām̐ indro̍ nṛ̱vad ā ca̍rṣaṇi̱prā u̱ta dvi̱barhā̍ ami̱naḥ saho̍bhiḥ |
a̱sma̱drya̍g vāvṛdhe vī̱ryā̍yo̱ruḥ pṛ̱thuḥ sukṛ̍taḥ ka̱rtṛbhi̍r bhūt || RV_6,019.01

indra̍m e̱va dhi̱ṣaṇā̍ sā̱taye̍ dhād bṛ̱hanta̍m ṛ̱ṣvam a̱jara̱ṁ yuvā̍nam |
aṣā̍ḻhena̱ śava̍sā śūśu̱vāṁsa̍ṁ sa̱dyaś ci̱d yo vā̍vṛ̱dhe asā̍mi || RV_6,019.02

pṛ̱thū ka̱rasnā̍ bahu̱lā gabha̍stī asma̱drya1̱̍k sam mi̍mīhi̱ śravā̍ṁsi |
yū̱theva̍ pa̱śvaḥ pa̍śu̱pā damū̍nā a̱smām̐ i̍ndrā̱bhy ā va̍vṛtsvā̱jau || RV_6,019.03

taṁ va̱ indra̍ṁ ca̱tina̍m asya śā̱kair i̱ha nū̱naṁ vā̍ja̱yanto̍ huvema |
yathā̍ ci̱t pūrve̍ jari̱tāra̍ ā̱sur ane̍dyā anava̱dyā ari̍ṣṭāḥ || RV_6,019.04

dhṛ̱tavra̍to dhana̱dāḥ soma̍vṛddha̱ḥ sa hi vā̱masya̱ vasu̍naḥ puru̱kṣuḥ |
saṁ ja̍gmire pa̱thyā̱3̱̍ rāyo̍ asmin samu̱dre na sindha̍vo̱ yāda̍mānāḥ || RV_6,019.05

śavi̍ṣṭhaṁ na̱ ā bha̍ra śūra̱ śava̱ oji̍ṣṭha̱m ojo̍ abhibhūta u̱gram |
viśvā̍ dyu̱mnā vṛṣṇyā̱ mānu̍ṣāṇām a̱smabhya̍ṁ dā harivo māda̱yadhyai̍ || RV_6,019.06

yas te̱ mada̍ḥ pṛtanā̱ṣāḻ amṛ̍dhra̱ indra̱ taṁ na̱ ā bha̍ra śūśu̱vāṁsa̍m |
yena̍ to̱kasya̱ tana̍yasya sā̱tau ma̍ṁsī̱mahi̍ jigī̱vāṁsa̱s tvotā̍ḥ || RV_6,019.07

ā no̍ bhara̱ vṛṣa̍ṇa̱ṁ śuṣma̍m indra dhana̱spṛta̍ṁ śūśu̱vāṁsa̍ṁ su̱dakṣa̍m |
yena̱ vaṁsā̍ma̱ pṛta̍nāsu̱ śatrū̱n tavo̱tibhi̍r u̱ta jā̱mīm̐r ajā̍mīn || RV_6,019.08

ā te̱ śuṣmo̍ vṛṣa̱bha e̍tu pa̱ścād otta̱rād a̍dha̱rād ā pu̱rastā̍t |
ā vi̱śvato̍ a̱bhi sam e̍tv a̱rvāṅ indra̍ dyu̱mnaṁ sva̍rvad dhehy a̱sme || RV_6,019.09

nṛ̱vat ta̍ indra̱ nṛta̍mābhir ū̱tī va̍ṁsī̱mahi̍ vā̱maṁ śroma̍tebhiḥ |
īkṣe̱ hi vasva̍ u̱bhaya̍sya rāja̱n dhā ratna̱m mahi̍ sthū̱ram bṛ̱hanta̍m || RV_6,019.10

ma̱rutva̍ntaṁ vṛṣa̱bhaṁ vā̍vṛdhā̱nam aka̍vāriṁ di̱vyaṁ śā̱sam indra̍m |
vi̱śvā̱sāha̱m ava̍se̱ nūta̍nāyo̱graṁ sa̍ho̱dām i̱ha taṁ hu̍vema || RV_6,019.11

jana̍ṁ vajri̱n mahi̍ ci̱n manya̍mānam e̱bhyo nṛbhyo̍ randhayā̱ yeṣv asmi̍ |
adhā̱ hi tvā̍ pṛthi̱vyāṁ śūra̍sātau̱ havā̍mahe̱ tana̍ye̱ goṣv a̱psu || RV_6,019.12

va̱yaṁ ta̍ e̱bhiḥ pu̍ruhūta sa̱khyaiḥ śatro̍ḥ-śatro̱r utta̍ra̱ it syā̍ma |
ghnanto̍ vṛ̱trāṇy u̱bhayā̍ni śūra rā̱yā ma̍dema bṛha̱tā tvotā̍ḥ || RV_6,019.13

dyaur na ya i̍ndrā̱bhi bhūmā̱ryas ta̱sthau ra̱yiḥ śava̍sā pṛ̱tsu janā̍n |
taṁ na̍ḥ sa̱hasra̍bharam urvarā̱sāṁ da̱ddhi sū̍no sahaso vṛtra̱tura̍m || RV_6,020.01

di̱vo na tubhya̱m anv i̍ndra sa̱trāsu̱rya̍ṁ de̱vebhi̍r dhāyi̱ viśva̍m |
ahi̱ṁ yad vṛ̱tram a̱po va̍vri̱vāṁsa̱ṁ hann ṛ̍jīṣi̱n viṣṇu̍nā sacā̱naḥ || RV_6,020.02

tūrva̱nn ojī̍yān ta̱vasa̱s tavī̍yān kṛ̱tabra̱hmendro̍ vṛ̱ddhama̍hāḥ |
rājā̍bhava̱n madhu̍naḥ so̱myasya̱ viśvā̍sā̱ṁ yat pu̱rāṁ da̱rtnum āva̍t || RV_6,020.03

śa̱tair a̍padran pa̱ṇaya̍ i̱ndrātra̱ daśo̍ṇaye ka̱vaye̱ 'rkasā̍tau |
va̱dhaiḥ śuṣṇa̍syā̱śuṣa̍sya mā̱yāḥ pi̱tvo nāri̍recī̱t kiṁ ca̱na pra || RV_6,020.04

ma̱ho dru̱ho apa̍ vi̱śvāyu̍ dhāyi̱ vajra̍sya̱ yat pata̍ne̱ pādi̱ śuṣṇa̍ḥ |
u̱ru ṣa sa̱ratha̱ṁ sāra̍thaye ka̱r indra̱ḥ kutsā̍ya̱ sūrya̍sya sā̱tau || RV_6,020.05

pra śye̱no na ma̍di̱ram a̱ṁśum a̍smai̱ śiro̍ dā̱sasya̱ namu̍cer mathā̱yan |
prāva̱n namī̍ṁ sā̱pyaṁ sa̱santa̍m pṛ̱ṇag rā̱yā sam i̱ṣā saṁ sva̱sti || RV_6,020.06

vi pipro̱r ahi̍māyasya dṛ̱ḻhāḥ puro̍ vajri̱ñ chava̍sā̱ na da̍rdaḥ |
sudā̍ma̱n tad rekṇo̍ apramṛ̱ṣyam ṛ̱jiśva̍ne dā̱traṁ dā̱śuṣe̍ dāḥ || RV_6,020.07

sa ve̍ta̱suṁ daśa̍māya̱ṁ daśo̍ṇi̱ṁ tūtu̍ji̱m indra̍ḥ svabhi̱ṣṭisu̍mnaḥ |
ā tugra̱ṁ śaśva̱d ibha̱ṁ dyota̍nāya mā̱tur na sī̱m upa̍ sṛjā i̱yadhyai̍ || RV_6,020.08

sa ī̱ṁ spṛdho̍ vanate̱ apra̍tīto̱ bibhra̱d vajra̍ṁ vṛtra̱haṇa̱ṁ gabha̍stau |
tiṣṭha̱d dharī̱ adhy aste̍va̱ garte̍ vaco̱yujā̍ vahata̱ indra̍m ṛ̱ṣvam || RV_6,020.09

sa̱nema̱ te 'va̍sā̱ navya̍ indra̱ pra pū̱rava̍ḥ stavanta e̱nā ya̱jñaiḥ |
sa̱pta yat pura̱ḥ śarma̱ śāra̍dī̱r dard dhan dāsī̍ḥ puru̱kutsā̍ya̱ śikṣa̍n || RV_6,020.10

tvaṁ vṛ̱dha i̍ndra pū̱rvyo bhū̍r variva̱syann u̱śane̍ kā̱vyāya̍ |
parā̱ nava̍vāstvam anu̱deya̍m ma̱he pi̱tre da̍dātha̱ svaṁ napā̍tam || RV_6,020.11

tvaṁ dhuni̍r indra̱ dhuni̍matīr ṛ̱ṇor a̱paḥ sī̱rā na srava̍ntīḥ |
pra yat sa̍mu̱dram ati̍ śūra̱ parṣi̍ pā̱rayā̍ tu̱rvaśa̱ṁ yadu̍ṁ sva̱sti || RV_6,020.12

tava̍ ha̱ tyad i̍ndra̱ viśva̍m ā̱jau sa̱sto dhunī̱cumu̍rī̱ yā ha̱ siṣva̍p |
dī̱daya̱d it tubhya̱ṁ some̍bhiḥ su̱nvan da̱bhīti̍r i̱dhmabhṛ̍tiḥ pa̱kthy a1̱̍rkaiḥ || RV_6,020.13

i̱mā u̍ tvā puru̱tama̍sya kā̱ror havya̍ṁ vīra̱ havyā̍ havante |
dhiyo̍ rathe̱ṣṭhām a̱jara̱ṁ navī̍yo ra̱yir vibhū̍tir īyate vaca̱syā || RV_6,021.01

tam u̍ stuṣa̱ indra̱ṁ yo vidā̍no̱ girvā̍hasaṁ gī̱rbhir ya̱jñavṛ̍ddham |
yasya̱ diva̱m ati̍ ma̱hnā pṛ̍thi̱vyāḥ pu̍rumā̱yasya̍ riri̱ce ma̍hi̱tvam || RV_6,021.02

sa it tamo̍ 'vayu̱naṁ ta̍ta̱nvat sūrye̍ṇa va̱yuna̍vac cakāra |
ka̱dā te̱ martā̍ a̱mṛta̍sya̱ dhāmeya̍kṣanto̱ na mi̍nanti svadhāvaḥ || RV_6,021.03

yas tā ca̱kāra̱ sa kuha̍ svi̱d indra̱ḥ kam ā jana̍ṁ carati̱ kāsu̍ vi̱kṣu |
kas te̍ ya̱jño mana̍se̱ śaṁ varā̍ya̱ ko a̱rka i̍ndra kata̱maḥ sa hotā̍ || RV_6,021.04

i̱dā hi te̱ vevi̍ṣataḥ purā̱jāḥ pra̱tnāsa̍ ā̱suḥ pu̍rukṛ̱t sakhā̍yaḥ |
ye ma̍dhya̱māsa̍ u̱ta nūta̍nāsa u̱tāva̱masya̍ puruhūta bodhi || RV_6,021.05

tam pṛ̱cchanto 'va̍rāsa̱ḥ parā̍ṇi pra̱tnā ta̍ indra̱ śrutyānu̍ yemuḥ |
arcā̍masi vīra brahmavāho̱ yād e̱va vi̱dma tāt tvā̍ ma̱hānta̍m || RV_6,021.06

a̱bhi tvā̱ pājo̍ ra̱kṣaso̱ vi ta̍sthe̱ mahi̍ jajñā̱nam a̱bhi tat su ti̍ṣṭha |
tava̍ pra̱tnena̱ yujye̍na̱ sakhyā̱ vajre̍ṇa dhṛṣṇo̱ apa̱ tā nu̍dasva || RV_6,021.07

sa tu śru̍dhīndra̱ nūta̍nasya brahmaṇya̱to vī̍ra kārudhāyaḥ |
tvaṁ hy ā̱3̱̍piḥ pra̱divi̍ pitṝ̱ṇāṁ śaśva̍d ba̱bhūtha̍ su̱hava̱ eṣṭau̍ || RV_6,021.08

protaye̱ varu̍ṇam mi̱tram indra̍m ma̱ruta̍ḥ kṛ̱ṣvāva̍se no a̱dya |
pra pū̱ṣaṇa̱ṁ viṣṇu̍m a̱gnim pura̍ṁdhiṁ savi̱tāra̱m oṣa̍dhī̱ḥ parva̍tām̐ś ca || RV_6,021.09

i̱ma u̍ tvā puruśāka prayajyo jari̱tāro̍ a̱bhy a̍rcanty a̱rkaiḥ |
śru̱dhī hava̱m ā hu̍va̱to hu̍vā̱no na tvāvā̍m̐ a̱nyo a̍mṛta̱ tvad a̍sti || RV_6,021.10

nū ma̱ ā vāca̱m upa̍ yāhi vi̱dvān viśve̍bhiḥ sūno sahaso̱ yaja̍traiḥ |
ye a̍gniji̱hvā ṛ̍ta̱sāpa̍ ā̱sur ye manu̍ṁ ca̱krur upa̍ra̱ṁ dasā̍ya || RV_6,021.11

sa no̍ bodhi purae̱tā su̱geṣū̱ta du̱rgeṣu̍ pathi̱kṛd vidā̍naḥ |
ye aśra̍māsa u̱ravo̱ vahi̍ṣṭhā̱s tebhi̍r na indrā̱bhi va̍kṣi̱ vāja̍m || RV_6,021.12

ya eka̱ id dhavya̍ś carṣaṇī̱nām indra̱ṁ taṁ gī̱rbhir a̱bhy a̍rca ā̱bhiḥ |
yaḥ patya̍te vṛṣa̱bho vṛṣṇyā̍vān sa̱tyaḥ satvā̍ purumā̱yaḥ saha̍svān || RV_6,022.01

tam u̍ na̱ḥ pūrve̍ pi̱taro̱ nava̍gvāḥ sa̱pta viprā̍so a̱bhi vā̱jaya̍ntaḥ |
na̱kṣa̱ddā̱bhaṁ tatu̍rim parvate̱ṣṭhām adro̍ghavācam ma̱tibhi̱ḥ śavi̍ṣṭham || RV_6,022.02

tam ī̍maha̱ indra̍m asya rā̱yaḥ pu̍ru̱vīra̍sya nṛ̱vata̍ḥ puru̱kṣoḥ |
yo askṛ̍dhoyur a̱jara̱ḥ sva̍rvā̱n tam ā bha̍ra harivo māda̱yadhyai̍ || RV_6,022.03

tan no̱ vi vo̍co̱ yadi̍ te pu̱rā ci̍j jari̱tāra̍ āna̱śuḥ su̱mnam i̍ndra |
kas te̍ bhā̱gaḥ kiṁ vayo̍ dudhra khidva̱ḥ puru̍hūta purūvaso 'sura̱ghnaḥ || RV_6,022.04

tam pṛ̱cchantī̱ vajra̍hastaṁ rathe̱ṣṭhām indra̱ṁ vepī̱ vakva̍rī̱ yasya̱ nū gīḥ |
tu̱vi̱grā̱bhaṁ tu̍vikū̱rmiṁ ra̍bho̱dāṁ gā̱tum i̍ṣe̱ nakṣa̍te̱ tumra̱m accha̍ || RV_6,022.05

a̱yā ha̱ tyam mā̱yayā̍ vāvṛdhā̱nam ma̍no̱juvā̍ svatava̱ḥ parva̍tena |
acyu̍tā cid vīḻi̱tā svo̍jo ru̱jo vi dṛ̱ḻhā dhṛ̍ṣa̱tā vi̍rapśin || RV_6,022.06

taṁ vo̍ dhi̱yā navya̍syā̱ śavi̍ṣṭham pra̱tnam pra̍tna̱vat pa̍ritaṁsa̱yadhyai̍ |
sa no̍ vakṣad animā̱naḥ su̱vahmendro̱ viśvā̱ny ati̍ du̱rgahā̍ṇi || RV_6,022.07

ā janā̍ya̱ druhva̍ṇe̱ pārthi̍vāni di̱vyāni̍ dīpayo̱ 'ntari̍kṣā |
tapā̍ vṛṣan vi̱śvata̍ḥ śo̱ciṣā̱ tān bra̍hma̱dviṣe̍ śocaya̱ kṣām a̱paś ca̍ || RV_6,022.08

bhuvo̱ jana̍sya di̱vyasya̱ rājā̱ pārthi̍vasya̱ jaga̍tas tveṣasaṁdṛk |
dhi̱ṣva vajra̱ṁ dakṣi̍ṇa indra̱ haste̱ viśvā̍ ajurya dayase̱ vi mā̱yāḥ || RV_6,022.09

ā sa̱ṁyata̍m indra ṇaḥ sva̱stiṁ śa̍tru̱tūryā̍ya bṛha̱tīm amṛ̍dhrām |
yayā̱ dāsā̱ny āryā̍ṇi vṛ̱trā karo̍ vajrin su̱tukā̱ nāhu̍ṣāṇi || RV_6,022.10

sa no̍ ni̱yudbhi̍ḥ puruhūta vedho vi̱śvavā̍rābhi̱r ā ga̍hi prayajyo |
na yā ade̍vo̱ vara̍te̱ na de̱va ābhi̍r yāhi̱ tūya̱m ā ma̍drya̱drik || RV_6,022.11

su̱ta it tvaṁ nimi̍śla indra̱ some̱ stome̱ brahma̍ṇi śa̱syamā̍na u̱kthe |
yad vā̍ yu̱ktābhyā̍m maghava̱n hari̍bhyā̱m bibhra̱d vajra̍m bā̱hvor i̍ndra̱ yāsi̍ || RV_6,023.01

yad vā̍ di̱vi pārye̱ suṣvi̍m indra vṛtra̱hatye 'va̍si̱ śūra̍sātau |
yad vā̱ dakṣa̍sya bi̱bhyuṣo̱ abi̍bhya̱d ara̍ndhaya̱ḥ śardha̍ta indra̱ dasyū̍n || RV_6,023.02

pātā̍ su̱tam indro̍ astu̱ soma̍m praṇe̱nīr u̱gro ja̍ri̱tāra̍m ū̱tī |
kartā̍ vī̱rāya̱ suṣva̍ya u lo̱kaṁ dātā̱ vasu̍ stuva̱te kī̱raye̍ cit || RV_6,023.03

ganteyā̍nti̱ sava̍nā̱ hari̍bhyām ba̱bhrir vajra̍m pa̱piḥ soma̍ṁ da̱dir gāḥ |
kartā̍ vī̱raṁ narya̱ṁ sarva̍vīra̱ṁ śrotā̱ hava̍ṁ gṛṇa̱taḥ stoma̍vāhāḥ || RV_6,023.04

asmai̍ va̱yaṁ yad vā̱vāna̱ tad vi̍viṣma̱ indrā̍ya̱ yo na̍ḥ pra̱divo̱ apa̱s kaḥ |
su̱te some̍ stu̱masi̱ śaṁsa̍d u̱kthendrā̍ya̱ brahma̱ vardha̍na̱ṁ yathāsa̍t || RV_6,023.05

brahmā̍ṇi̱ hi ca̍kṛ̱ṣe vardha̍nāni̱ tāva̍t ta indra ma̱tibhi̍r viviṣmaḥ |
su̱te some̍ sutapā̱ḥ śaṁta̍māni̱ rāṇḍyā̍ kriyāsma̱ vakṣa̍ṇāni ya̱jñaiḥ || RV_6,023.06

sa no̍ bodhi puro̱ḻāśa̱ṁ rarā̍ṇa̱ḥ pibā̱ tu soma̱ṁ goṛ̍jīkam indra |
edam ba̱rhir yaja̍mānasya sīdo̱ruṁ kṛ̍dhi tvāya̱ta u̍ lo̱kam || RV_6,023.07

sa ma̍ndasvā̱ hy anu̱ joṣa̍m ugra̱ pra tvā̍ ya̱jñāsa̍ i̱me a̍śnuvantu |
preme havā̍saḥ puruhū̱tam a̱sme ā tve̱yaṁ dhīr ava̍sa indra yamyāḥ || RV_6,023.08

taṁ va̍ḥ sakhāya̱ḥ saṁ yathā̍ su̱teṣu̱ some̍bhir īm pṛṇatā bho̱jam indra̍m |
ku̱vit tasmā̱ asa̍ti no̱ bharā̍ya̱ na suṣvi̱m indro 'va̍se mṛdhāti || RV_6,023.09

e̱ved indra̍ḥ su̱te a̍stāvi̱ some̍ bha̱radvā̍jeṣu̱ kṣaya̱d in ma̱ghona̍ḥ |
asa̱d yathā̍ jari̱tra u̱ta sū̱rir indro̍ rā̱yo vi̱śvavā̍rasya dā̱tā || RV_6,023.10

vṛṣā̱ mada̱ indre̱ śloka̍ u̱kthā sacā̱ some̍ṣu suta̱pā ṛ̍jī̱ṣī |
a̱rca̱tryo̍ ma̱ghavā̱ nṛbhya̍ u̱kthair dyu̱kṣo rājā̍ gi̱rām akṣi̍totiḥ || RV_6,024.01

tatu̍rir vī̱ro naryo̱ vice̍tā̱ḥ śrotā̱ hava̍ṁ gṛṇa̱ta u̱rvyū̍tiḥ |
vasu̱ḥ śaṁso̍ na̱rāṁ kā̱rudhā̍yā vā̱jī stu̱to vi̱dathe̍ dāti̱ vāja̍m || RV_6,024.02

akṣo̱ na ca̱kryo̍ḥ śūra bṛ̱han pra te̍ ma̱hnā ri̍rice̱ roda̍syoḥ |
vṛ̱kṣasya̱ nu te̍ puruhūta va̱yā vy ū̱3̱̍tayo̍ ruruhur indra pū̱rvīḥ || RV_6,024.03

śacī̍vatas te puruśāka̱ śākā̱ gavā̍m iva sru̱taya̍ḥ sa̱ṁcara̍ṇīḥ |
va̱tsānā̱ṁ na ta̱ntaya̍s ta indra̱ dāma̍nvanto adā̱māna̍ḥ sudāman || RV_6,024.04

a̱nyad a̱dya karva̍ram a̱nyad u̱ śvo 'sa̍c ca̱ san muhu̍r āca̱krir indra̍ḥ |
mi̱tro no̱ atra̱ varu̍ṇaś ca pū̱ṣāryo vaśa̍sya parye̱tāsti̍ || RV_6,024.05

vi tvad āpo̱ na parva̍tasya pṛ̱ṣṭhād u̱kthebhi̍r indrānayanta ya̱jñaiḥ |
taṁ tvā̱bhiḥ su̍ṣṭu̱tibhi̍r vā̱jaya̍nta ā̱jiṁ na ja̍gmur girvāho̱ aśvā̍ḥ || RV_6,024.06

na yaṁ jara̍nti śa̱rado̱ na māsā̱ na dyāva̱ indra̍m avaka̱rśaya̍nti |
vṛ̱ddhasya̍ cid vardhatām asya ta̱nūḥ stome̍bhir u̱kthaiś ca̍ śa̱syamā̍nā || RV_6,024.07

na vī̱ḻave̱ nama̍te̱ na sthi̱rāya̱ na śardha̍te̱ dasyu̍jūtāya sta̱vān |
ajrā̱ indra̍sya gi̱raya̍ś cid ṛ̱ṣvā ga̍mbhī̱re ci̍d bhavati gā̱dham a̍smai || RV_6,024.08

ga̱mbhī̱reṇa̍ na u̱ruṇā̍matri̱n preṣo ya̍ndhi sutapāva̱n vājā̍n |
sthā ū̱ ṣu ū̱rdhva ū̱tī ari̍ṣaṇyann a̱ktor vyu̍ṣṭau̱ pari̍takmyāyām || RV_6,024.09

saca̍sva nā̱yam ava̍se a̱bhīka̍ i̱to vā̱ tam i̍ndra pāhi ri̱ṣaḥ |
a̱mā cai̍na̱m ara̍ṇye pāhi ri̱ṣo made̍ma śa̱tahi̍māḥ su̱vīrā̍ḥ || RV_6,024.10

yā ta̍ ū̱tir a̍va̱mā yā pa̍ra̱mā yā ma̍dhya̱mendra̍ śuṣmi̱nn asti̍ |
tābhi̍r ū̱ ṣu vṛ̍tra̱hatye̍ 'vīr na e̱bhiś ca̱ vājai̍r ma̱hān na̍ ugra || RV_6,025.01

ābhi̱ḥ spṛdho̍ mitha̱tīr ari̍ṣaṇyann a̱mitra̍sya vyathayā ma̱nyum i̍ndra |
ābhi̱r viśvā̍ abhi̱yujo̱ viṣū̍cī̱r āryā̍ya̱ viśo 'va̍ tārī̱r dāsī̍ḥ || RV_6,025.02

indra̍ jā̱maya̍ u̱ta ye 'jā̍mayo 'rvācī̱nāso̍ va̱nuṣo̍ yuyu̱jre |
tvam e̍ṣāṁ vithu̱rā śavā̍ṁsi ja̱hi vṛṣṇyā̍ni kṛṇu̱hī parā̍caḥ || RV_6,025.03

śūro̍ vā̱ śūra̍ṁ vanate̱ śarī̍rais tanū̱rucā̱ taru̍ṣi̱ yat kṛ̱ṇvaite̍ |
to̱ke vā̱ goṣu̱ tana̍ye̱ yad a̱psu vi kranda̍sī u̱rvarā̍su̱ bravai̍te || RV_6,025.04

na̱hi tvā̱ śūro̱ na tu̱ro na dhṛ̱ṣṇur na tvā̍ yo̱dho manya̍māno yu̱yodha̍ |
indra̱ naki̍ṣ ṭvā̱ praty a̍sty eṣā̱ṁ viśvā̍ jā̱tāny a̱bhy a̍si̱ tāni̍ || RV_6,025.05

sa pa̍tyata u̱bhayo̍r nṛ̱mṇam a̱yor yadī̍ ve̱dhasa̍ḥ sami̱the hava̍nte |
vṛ̱tre vā̍ ma̱ho nṛ̱vati̱ kṣaye̍ vā̱ vyaca̍svantā̱ yadi̍ vitanta̱saite̍ || RV_6,025.06

adha̍ smā te carṣa̱ṇayo̱ yad ejā̱n indra̍ trā̱tota bha̍vā varū̱tā |
a̱smākā̍so̱ ye nṛta̍māso a̱rya indra̍ sū̱rayo̍ dadhi̱re pu̱ro na̍ḥ || RV_6,025.07

anu̍ te dāyi ma̱ha i̍ndri̱yāya̍ sa̱trā te̱ viśva̱m anu̍ vṛtra̱hatye̍ |
anu̍ kṣa̱tram anu̱ saho̍ yaja̱trendra̍ de̱vebhi̱r anu̍ te nṛ̱ṣahye̍ || RV_6,025.08

e̱vā na̱ḥ spṛdha̱ḥ sam a̍jā sa̱matsv indra̍ rāra̱ndhi mi̍tha̱tīr ade̍vīḥ |
vi̱dyāma̱ vasto̱r ava̍sā gṛ̱ṇanto̍ bha̱radvā̍jā u̱ta ta̍ indra nū̱nam || RV_6,025.09

śru̱dhī na̍ indra̱ hvayā̍masi tvā ma̱ho vāja̍sya sā̱tau vā̍vṛṣā̱ṇāḥ |
saṁ yad viśo 'ya̍nta̱ śūra̍sātā u̱graṁ no 'va̱ḥ pārye̱ aha̍n dāḥ || RV_6,026.01

tvāṁ vā̱jī ha̍vate vājine̱yo ma̱ho vāja̍sya̱ gadhya̍sya sā̱tau |
tvāṁ vṛ̱treṣv i̍ndra̱ satpa̍ti̱ṁ taru̍tra̱ṁ tvāṁ ca̍ṣṭe muṣṭi̱hā goṣu̱ yudhya̍n || RV_6,026.02

tvaṁ ka̱viṁ co̍dayo̱ 'rkasā̍tau̱ tvaṁ kutsā̍ya̱ śuṣṇa̍ṁ dā̱śuṣe̍ vark |
tvaṁ śiro̍ ama̱rmaṇa̱ḥ parā̍hann atithi̱gvāya̱ śaṁsya̍ṁ kari̱ṣyan || RV_6,026.03

tvaṁ ratha̱m pra bha̍ro yo̱dham ṛ̱ṣvam āvo̱ yudhya̍ntaṁ vṛṣa̱bhaṁ daśa̍dyum |
tvaṁ tugra̍ṁ veta̱save̱ sacā̍ha̱n tvaṁ tuji̍ṁ gṛ̱ṇanta̍m indra tūtoḥ || RV_6,026.04

tvaṁ tad u̱ktham i̍ndra ba̱rhaṇā̍ ka̱ḥ pra yac cha̱tā sa̱hasrā̍ śūra̱ darṣi̍ |
ava̍ gi̱rer dāsa̱ṁ śamba̍raṁ ha̱n prāvo̱ divo̍dāsaṁ ci̱trābhi̍r ū̱tī || RV_6,026.05

tvaṁ śra̱ddhābhi̍r mandasā̱naḥ somai̍r da̱bhīta̍ye̱ cumu̍rim indra siṣvap |
tvaṁ ra̱jim piṭhī̍nase daśa̱syan ṣa̱ṣṭiṁ sa̱hasrā̱ śacyā̱ sacā̍han || RV_6,026.06

a̱haṁ ca̱na tat sū̱ribhi̍r ānaśyā̱ṁ tava̱ jyāya̍ indra su̱mnam oja̍ḥ |
tvayā̱ yat stava̍nte sadhavīra vī̱rās tri̱varū̍thena̱ nahu̍ṣā śaviṣṭha || RV_6,026.07

va̱yaṁ te̍ a̱syām i̍ndra dyu̱mnahū̍tau̱ sakhā̍yaḥ syāma mahina̱ preṣṭhā̍ḥ |
prāta̍rdaniḥ kṣatra̱śrīr a̍stu̱ śreṣṭho̍ gha̱ne vṛ̱trāṇā̍ṁ sa̱naye̱ dhanā̍nām || RV_6,026.08

kim a̍sya̱ made̱ kim v a̍sya pī̱tāv indra̱ḥ kim a̍sya sa̱khye ca̍kāra |
raṇā̍ vā̱ ye ni̱ṣadi̱ kiṁ te a̍sya pu̱rā vi̍vidre̱ kim u̱ nūta̍nāsaḥ || RV_6,027.01

sad a̍sya̱ made̱ sad v a̍sya pī̱tāv indra̱ḥ sad a̍sya sa̱khye ca̍kāra |
raṇā̍ vā̱ ye ni̱ṣadi̱ sat te a̍sya pu̱rā vi̍vidre̱ sad u̱ nūta̍nāsaḥ || RV_6,027.02

na̱hi nu te̍ mahi̱mana̍ḥ samasya̱ na ma̍ghavan maghava̱ttvasya̍ vi̱dma |
na rādha̍so-rādhaso̱ nūta̍na̱syendra̱ naki̍r dadṛśa indri̱yaṁ te̍ || RV_6,027.03

e̱tat tyat ta̍ indri̱yam a̍ceti̱ yenāva̍dhīr va̱raśi̍khasya̱ śeṣa̍ḥ |
vajra̍sya̱ yat te̱ niha̍tasya̱ śuṣmā̍t sva̱nāc ci̍d indra para̱mo da̱dāra̍ || RV_6,027.04

vadhī̱d indro̍ va̱raśi̍khasya̱ śeṣo̍ 'bhyāva̱rtine̍ cāyamā̱nāya̱ śikṣa̍n |
vṛ̱cīva̍to̱ yad dha̍riyū̱pīyā̍yā̱ṁ han pūrve̱ ardhe̍ bhi̱yasāpa̍ro̱ dart || RV_6,027.05

tri̱ṁśaccha̍taṁ va̱rmiṇa̍ indra sā̱kaṁ ya̱vyāva̍tyām puruhūta śrava̱syā |
vṛ̱cīva̍nta̱ḥ śara̍ve̱ patya̍mānā̱ḥ pātrā̍ bhindā̱nā nya̱rthāny ā̍yan || RV_6,027.06

yasya̱ gāvā̍v aru̱ṣā sū̍yava̱syū a̱ntar ū̱ ṣu cara̍to̱ reri̍hāṇā |
sa sṛñja̍yāya tu̱rvaśa̱m parā̍dād vṛ̱cīva̍to daivavā̱tāya̱ śikṣa̍n || RV_6,027.07

dva̱yām̐ a̍gne ra̱thino̍ viṁśa̱tiṁ gā va̱dhūma̍to ma̱ghavā̱ mahya̍ṁ sa̱mrāṭ |
a̱bhyā̱va̱rtī cā̍yamā̱no da̍dāti dū̱ṇāśe̱yaṁ dakṣi̍ṇā pārtha̱vānā̍m || RV_6,027.08

ā gāvo̍ agmann u̱ta bha̱dram a̍kra̱n sīda̍ntu go̱ṣṭhe ra̱ṇaya̍ntv a̱sme |
pra̱jāva̍tīḥ puru̱rūpā̍ i̱ha syu̱r indrā̍ya pū̱rvīr u̱ṣaso̱ duhā̍nāḥ || RV_6,028.01

indro̱ yajva̍ne pṛṇa̱te ca̍ śikṣa̱ty uped da̍dāti̱ na svam mu̍ṣāyati |
bhūyo̍-bhūyo ra̱yim id a̍sya va̱rdhaya̱nn abhi̍nne khi̱lye ni da̍dhāti deva̱yum || RV_6,028.02

na tā na̍śanti̱ na da̍bhāti̱ taska̍ro̱ nāsā̍m āmi̱tro vyathi̱r ā da̍dharṣati |
de̱vām̐ś ca̱ yābhi̱r yaja̍te̱ dadā̍ti ca̱ jyog it tābhi̍ḥ sacate̱ gopa̍tiḥ sa̱ha || RV_6,028.03

na tā arvā̍ re̱ṇuka̍kāṭo aśnute̱ na sa̍ṁskṛta̱tram upa̍ yanti̱ tā a̱bhi |
u̱ru̱gā̱yam abha̍ya̱ṁ tasya̱ tā anu̱ gāvo̱ marta̍sya̱ vi ca̍ranti̱ yajva̍naḥ || RV_6,028.04

gāvo̱ bhago̱ gāva̱ indro̍ me acchā̱n gāva̱ḥ soma̍sya pratha̱masya̍ bha̱kṣaḥ |
i̱mā yā gāva̱ḥ sa ja̍nāsa̱ indra̍ i̱cchāmīd dhṛ̱dā mana̍sā ci̱d indra̍m || RV_6,028.05

yū̱yaṁ gā̍vo medayathā kṛ̱śaṁ ci̍d aśrī̱raṁ ci̍t kṛṇuthā su̱pratī̍kam |
bha̱draṁ gṛ̱haṁ kṛ̍ṇutha bhadravāco bṛ̱had vo̱ vaya̍ ucyate sa̱bhāsu̍ || RV_6,028.06

pra̱jāva̍tīḥ sū̱yava̍saṁ ri̱śantī̍ḥ śu̱ddhā a̱paḥ su̍prapā̱ṇe piba̍ntīḥ |
mā va̍ḥ ste̱na ī̍śata̱ māghaśa̍ṁsa̱ḥ pari̍ vo he̱tī ru̱drasya̍ vṛjyāḥ || RV_6,028.07

upe̱dam u̍pa̱parca̍nam ā̱su goṣūpa̍ pṛcyatām |
upa̍ ṛṣa̱bhasya̱ reta̱sy upe̍ndra̱ tava̍ vī̱rye̍ || RV_6,028.08

indra̍ṁ vo̱ nara̍ḥ sa̱khyāya̍ sepur ma̱ho yanta̍ḥ suma̱taye̍ cakā̱nāḥ |
ma̱ho hi dā̱tā vajra̍hasto̱ asti̍ ma̱hām u̍ ra̱ṇvam ava̍se yajadhvam || RV_6,029.01

ā yasmi̱n haste̱ naryā̍ mimi̱kṣur ā rathe̍ hira̱ṇyaye̍ rathe̱ṣṭhāḥ |
ā ra̱śmayo̱ gabha̍styoḥ sthū̱rayo̱r ādhva̱nn aśvā̍so̱ vṛṣa̍ṇo yujā̱nāḥ || RV_6,029.02

śri̱ye te̱ pādā̱ duva̱ ā mi̍mikṣur dhṛ̱ṣṇur va̱jrī śava̍sā̱ dakṣi̍ṇāvān |
vasā̍no̱ atka̍ṁ sura̱bhiṁ dṛ̱śe kaṁ sva1̱̍r ṇa nṛ̍tav iṣi̱ro ba̍bhūtha || RV_6,029.03

sa soma̱ āmi̍ślatamaḥ su̱to bhū̱d yasmi̍n pa̱ktiḥ pa̱cyate̱ santi̍ dhā̱nāḥ |
indra̱ṁ nara̍ḥ stu̱vanto̍ brahmakā̱rā u̱kthā śaṁsa̍nto de̱vavā̍tatamāḥ || RV_6,029.04

na te̱ anta̱ḥ śava̍so dhāyy a̱sya vi tu bā̍badhe̱ roda̍sī mahi̱tvā |
ā tā sū̱riḥ pṛ̍ṇati̱ tūtu̍jāno yū̱thevā̱psu sa̱mīja̍māna ū̱tī || RV_6,029.05

e̱ved indra̍ḥ su̱hava̍ ṛ̱ṣvo a̍stū̱tī anū̍tī hiriśi̱praḥ satvā̍ |
e̱vā hi jā̱to asa̍mātyojāḥ pu̱rū ca̍ vṛ̱trā ha̍nati̱ ni dasyū̍n || RV_6,029.06

bhūya̱ id vā̍vṛdhe vī̱ryā̍ya̱m̐ eko̍ aju̱ryo da̍yate̱ vasū̍ni |
pra ri̍rice di̱va indra̍ḥ pṛthi̱vyā a̱rdham id a̍sya̱ prati̱ roda̍sī u̱bhe || RV_6,030.01

adhā̍ manye bṛ̱had a̍su̱rya̍m asya̱ yāni̍ dā̱dhāra̱ naki̱r ā mi̍nāti |
di̱ve-di̍ve̱ sūryo̍ darśa̱to bhū̱d vi sadmā̍ny urvi̱yā su̱kratu̍r dhāt || RV_6,030.02

a̱dyā ci̱n nū ci̱t tad apo̍ na̱dīnā̱ṁ yad ā̍bhyo̱ ara̍do gā̱tum i̍ndra |
ni parva̍tā adma̱sado̱ na se̍du̱s tvayā̍ dṛ̱ḻhāni̍ sukrato̱ rajā̍ṁsi || RV_6,030.03

sa̱tyam it tan na tvāvā̍m̐ a̱nyo a̱stīndra̍ de̱vo na martyo̱ jyāyā̍n |
aha̱nn ahi̍m pari̱śayā̍na̱m arṇo 'vā̍sṛjo a̱po acchā̍ samu̱dram || RV_6,030.04

tvam a̱po vi duro̱ viṣū̍cī̱r indra̍ dṛ̱ḻham a̍ruja̱ḥ parva̍tasya |
rājā̍bhavo̱ jaga̍taś carṣaṇī̱nāṁ sā̱kaṁ sūrya̍ṁ ja̱naya̱n dyām u̱ṣāsa̍m || RV_6,030.05

abhū̱r eko̍ rayipate rayī̱ṇām ā hasta̍yor adhithā indra kṛ̱ṣṭīḥ |
vi to̱ke a̱psu tana̍ye ca̱ sūre 'vo̍canta carṣa̱ṇayo̱ vivā̍caḥ || RV_6,031.01

tvad bhi̱yendra̱ pārthi̍vāni̱ viśvācyu̍tā cic cyāvayante̱ rajā̍ṁsi |
dyāvā̱kṣāmā̱ parva̍tāso̱ vanā̍ni̱ viśva̍ṁ dṛ̱ḻham bha̍yate̱ ajma̱nn ā te̍ || RV_6,031.02

tvaṁ kutse̍nā̱bhi śuṣṇa̍m indrā̱śuṣa̍ṁ yudhya̱ kuya̍va̱ṁ gavi̍ṣṭau |
daśa̍ prapi̱tve adha̱ sūrya̍sya muṣā̱yaś ca̱kram avi̍ve̱ rapā̍ṁsi || RV_6,031.03

tvaṁ śa̱tāny ava̱ śamba̍rasya̱ puro̍ jaghanthāpra̱tīni̱ dasyo̍ḥ |
aśi̍kṣo̱ yatra̱ śacyā̍ śacīvo̱ divo̍dāsāya sunva̱te su̍takre bha̱radvā̍jāya gṛṇa̱te vasū̍ni || RV_6,031.04

sa sa̍tyasatvan maha̱te raṇā̍ya̱ ratha̱m ā ti̍ṣṭha tuvinṛmṇa bhī̱mam |
yā̱hi pra̍pathi̱nn ava̱sopa̍ ma̱drik pra ca̍ śruta śrāvaya carṣa̱ṇibhya̍ḥ || RV_6,031.05

apū̍rvyā puru̱tamā̍ny asmai ma̱he vī̱rāya̍ ta̱vase̍ tu̱rāya̍ |
vi̱ra̱pśine̍ va̱jriṇe̱ śaṁta̍māni̱ vacā̍ṁsy ā̱sā sthavi̍rāya takṣam || RV_6,032.01

sa mā̱tarā̱ sūrye̍ṇā kavī̱nām avā̍sayad ru̱jad adri̍ṁ gṛṇā̱naḥ |
svā̱dhībhi̱r ṛkva̍bhir vāvaśā̱na ud u̱sriyā̍ṇām asṛjan ni̱dāna̍m || RV_6,032.02

sa vahni̍bhi̱r ṛkva̍bhi̱r goṣu̱ śaśva̍n mi̱tajñu̍bhiḥ puru̱kṛtvā̍ jigāya |
pura̍ḥ puro̱hā sakhi̍bhiḥ sakhī̱yan dṛ̱ḻhā ru̍roja ka̱vibhi̍ḥ ka̱viḥ san || RV_6,032.03

sa nī̱vyā̍bhir jari̱tāra̱m acchā̍ ma̱ho vāje̍bhir ma̱hadbhi̍ś ca̱ śuṣmai̍ḥ |
pu̱ru̱vīrā̍bhir vṛṣabha kṣitī̱nām ā gi̍rvaṇaḥ suvi̱tāya̱ pra yā̍hi || RV_6,032.04

sa sarge̍ṇa̱ śava̍sā ta̱kto atyai̍r a̱pa indro̍ dakṣiṇa̱tas tu̍rā̱ṣāṭ |
i̱tthā sṛ̍jā̱nā ana̍pāvṛ̱d artha̍ṁ di̱ve-di̍ve viviṣur apramṛ̱ṣyam || RV_6,032.05

ya oji̍ṣṭha indra̱ taṁ su no̍ dā̱ mado̍ vṛṣan svabhi̱ṣṭir dāsvā̍n |
sauva̍śvya̱ṁ yo va̱nava̱t svaśvo̍ vṛ̱trā sa̱matsu̍ sā̱saha̍d a̱mitrā̍n || RV_6,033.01

tvāṁ hī̱3̱̍ndrāva̍se̱ vivā̍co̱ hava̍nte carṣa̱ṇaya̱ḥ śūra̍sātau |
tvaṁ vipre̍bhi̱r vi pa̱ṇīm̐r a̍śāya̱s tvota̱ it sani̍tā̱ vāja̱m arvā̍ || RV_6,033.02

tvaṁ tām̐ i̍ndro̱bhayā̍m̐ a̱mitrā̱n dāsā̍ vṛ̱trāṇy āryā̍ ca śūra |
vadhī̱r vane̍va̱ sudhi̍tebhi̱r atkai̱r ā pṛ̱tsu da̍rṣi nṛ̱ṇāṁ nṛ̍tama || RV_6,033.03

sa tvaṁ na̍ i̱ndrāka̍vābhir ū̱tī sakhā̍ vi̱śvāyu̍r avi̱tā vṛ̱dhe bhū̍ḥ |
sva̍rṣātā̱ yad dhvayā̍masi tvā̱ yudhya̍nto ne̱madhi̍tā pṛ̱tsu śū̍ra || RV_6,033.04

nū̱naṁ na̍ indrāpa̱rāya̍ ca syā̱ bhavā̍ mṛḻī̱ka u̱ta no̍ a̱bhiṣṭau̍ |
i̱tthā gṛ̱ṇanto̍ ma̱hina̍sya̱ śarma̍n di̱vi ṣyā̍ma̱ pārye̍ go̱ṣata̍māḥ || RV_6,033.05

saṁ ca̱ tve ja̱gmur gira̍ indra pū̱rvīr vi ca̱ tvad ya̍nti vi̱bhvo̍ manī̱ṣāḥ |
pu̱rā nū̱naṁ ca̍ stu̱taya̱ ṛṣī̍ṇām paspṛ̱dhra indre̱ adhy u̍kthā̱rkā || RV_6,034.01

pu̱ru̱hū̱to yaḥ pu̍rugū̱rta ṛbhvā̱m̐ eka̍ḥ purupraśa̱sto asti̍ ya̱jñaiḥ |
ratho̱ na ma̱he śava̍se yujā̱no̱3̱̍ 'smābhi̱r indro̍ anu̱mādyo̍ bhūt || RV_6,034.02

na yaṁ hiṁsa̍nti dhī̱tayo̱ na vāṇī̱r indra̱ṁ nakṣa̱ntīd a̱bhi va̱rdhaya̍ntīḥ |
yadi̍ sto̱tāra̍ḥ śa̱taṁ yat sa̱hasra̍ṁ gṛ̱ṇanti̱ girva̍ṇasa̱ṁ śaṁ tad a̍smai || RV_6,034.03

asmā̍ e̱tad di̱vy a1̱̍rceva̍ mā̱sā mi̍mi̱kṣa indre̱ ny a̍yāmi̱ soma̍ḥ |
jana̱ṁ na dhanva̍nn a̱bhi saṁ yad āpa̍ḥ sa̱trā vā̍vṛdhu̱r hava̍nāni ya̱jñaiḥ || RV_6,034.04

asmā̍ e̱tan mahy ā̍ṅgū̱ṣam a̍smā̱ indrā̍ya sto̱tram ma̱tibhi̍r avāci |
asa̱d yathā̍ maha̱ti vṛ̍tra̱tūrya̱ indro̍ vi̱śvāyu̍r avi̱tā vṛ̱dhaś ca̍ || RV_6,034.05

ka̱dā bhu̍va̱n ratha̍kṣayāṇi̱ brahma̍ ka̱dā sto̱tre sa̍hasrapo̱ṣya̍ṁ dāḥ |
ka̱dā stoma̍ṁ vāsayo 'sya rā̱yā ka̱dā dhiya̍ḥ karasi̱ vāja̍ratnāḥ || RV_6,035.01

karhi̍ svi̱t tad i̍ndra̱ yan nṛbhi̱r nṝn vī̱rair vī̱rān nī̱ḻayā̍se̱ jayā̱jīn |
tri̱dhātu̱ gā adhi̍ jayāsi̱ goṣv indra̍ dyu̱mnaṁ sva̍rvad dhehy a̱sme || RV_6,035.02

karhi̍ svi̱t tad i̍ndra̱ yaj ja̍ri̱tre vi̱śvapsu̱ brahma̍ kṛ̱ṇava̍ḥ śaviṣṭha |
ka̱dā dhiyo̱ na ni̱yuto̍ yuvāse ka̱dā goma̍ghā̱ hava̍nāni gacchāḥ || RV_6,035.03

sa goma̍ghā jari̱tre aśva̍ścandrā̱ vāja̍śravaso̱ adhi̍ dhehi̱ pṛkṣa̍ḥ |
pī̱pi̱hīṣa̍ḥ su̱dughā̍m indra dhe̱num bha̱radvā̍jeṣu su̱ruco̍ rurucyāḥ || RV_6,035.04

tam ā nū̱naṁ vṛ̱jana̍m a̱nyathā̍ ci̱c chūro̱ yac cha̍kra̱ vi duro̍ gṛṇī̱ṣe |
mā nir a̍raṁ śukra̱dugha̍sya dhe̱nor ā̍ṅgira̱sān brahma̍ṇā vipra jinva || RV_6,035.05

sa̱trā madā̍sa̱s tava̍ vi̱śvaja̍nyāḥ sa̱trā rāyo 'dha̱ ye pārthi̍vāsaḥ |
sa̱trā vājā̍nām abhavo vibha̱ktā yad de̱veṣu̍ dhā̱raya̍thā asu̱rya̍m || RV_6,036.01

anu̱ pra ye̍je̱ jana̱ ojo̍ asya sa̱trā da̍dhire̱ anu̍ vī̱ryā̍ya |
syū̱ma̱gṛbhe̱ dudha̱ye 'rva̍te ca̱ kratu̍ṁ vṛñja̱nty api̍ vṛtra̱hatye̍ || RV_6,036.02

taṁ sa̱dhrīcī̍r ū̱tayo̱ vṛṣṇyā̍ni̱ pauṁsyā̍ni ni̱yuta̍ḥ saścu̱r indra̍m |
sa̱mu̱draṁ na sindha̍va u̱kthaśu̍ṣmā uru̱vyaca̍sa̱ṁ gira̱ ā vi̍śanti || RV_6,036.03

sa rā̱yas khām upa̍ sṛjā gṛṇā̱naḥ pu̍ruśca̱ndrasya̱ tvam i̍ndra̱ vasva̍ḥ |
pati̍r babhū̱thāsa̍mo̱ janā̍nā̱m eko̱ viśva̍sya̱ bhuva̍nasya̱ rājā̍ || RV_6,036.04

sa tu śru̍dhi̱ śrutyā̱ yo du̍vo̱yur dyaur na bhūmā̱bhi rāyo̍ a̱ryaḥ |
aso̱ yathā̍ na̱ḥ śava̍sā cakā̱no yu̱ge-yu̍ge̱ vaya̍sā̱ ceki̍tānaḥ || RV_6,036.05

a̱rvāg ratha̍ṁ vi̱śvavā̍raṁ ta u̱grendra̍ yu̱ktāso̱ hara̍yo vahantu |
kī̱riś ci̱d dhi tvā̱ hava̍te̱ sva̍rvān ṛdhī̱mahi̍ sadha̱māda̍s te a̱dya || RV_6,037.01

pro droṇe̱ hara̍ya̱ḥ karmā̍gman punā̱nāsa̱ ṛjya̍nto abhūvan |
indro̍ no a̱sya pū̱rvyaḥ pa̍pīyād dyu̱kṣo mada̍sya so̱myasya̱ rājā̍ || RV_6,037.02

ā̱sa̱srā̱ṇāsa̍ḥ śavasā̱nam acchendra̍ṁ suca̱kre ra̱thyā̍so̱ aśvā̍ḥ |
a̱bhi śrava̱ ṛjya̍nto vaheyu̱r nū ci̱n nu vā̱yor a̱mṛta̱ṁ vi da̍syet || RV_6,037.03

vari̍ṣṭho asya̱ dakṣi̍ṇām iya̱rtīndro̍ ma̱ghonā̍ṁ tuvikū̱rmita̍maḥ |
yayā̍ vajrivaḥ pari̱yāsy aṁho̍ ma̱ghā ca̍ dhṛṣṇo̱ daya̍se̱ vi sū̱rīn || RV_6,037.04

indro̱ vāja̍sya̱ sthavi̍rasya dā̱tendro̍ gī̱rbhir va̍rdhatāṁ vṛ̱ddhama̍hāḥ |
indro̍ vṛ̱traṁ hani̍ṣṭho astu̱ satvā tā sū̱riḥ pṛ̍ṇati̱ tūtu̍jānaḥ || RV_6,037.05

apā̍d i̱ta ud u̍ naś ci̱trata̍mo ma̱hīm bha̍rṣad dyu̱matī̱m indra̍hūtim |
panya̍sīṁ dhī̱tiṁ daivya̍sya̱ yāma̱ñ jana̍sya rā̱tiṁ va̍nate su̱dānu̍ḥ || RV_6,038.01

dū̱rāc ci̱d ā va̍sato asya̱ karṇā̱ ghoṣā̱d indra̍sya tanyati bruvā̱ṇaḥ |
eyam e̍naṁ de̱vahū̍tir vavṛtyān ma̱drya1̱̍g indra̍m i̱yam ṛ̱cyamā̍nā || RV_6,038.02

taṁ vo̍ dhi̱yā pa̍ra̱mayā̍ purā̱jām a̱jara̱m indra̍m a̱bhy a̍nūṣy a̱rkaiḥ |
brahmā̍ ca̱ giro̍ dadhi̱re sam a̍smin ma̱hām̐ś ca̱ stomo̱ adhi̍ vardha̱d indre̍ || RV_6,038.03

vardhā̱d yaṁ ya̱jña u̱ta soma̱ indra̱ṁ vardhā̱d brahma̱ gira̍ u̱kthā ca̱ manma̍ |
vardhāhai̍nam u̱ṣaso̱ yāma̍nn a̱ktor vardhā̱n māsā̍ḥ śa̱rado̱ dyāva̱ indra̍m || RV_6,038.04

e̱vā ja̍jñā̱naṁ saha̍se̱ asā̍mi vāvṛdhā̱naṁ rādha̍se ca śru̱tāya̍ |
ma̱hām u̱gram ava̍se vipra nū̱nam ā vi̍vāsema vṛtra̱tūrye̍ṣu || RV_6,038.05

ma̱ndrasya̍ ka̱ver di̱vyasya̱ vahne̱r vipra̍manmano vaca̱nasya̱ madhva̍ḥ |
apā̍ na̱s tasya̍ saca̱nasya̍ de̱veṣo̍ yuvasva gṛṇa̱te goa̍grāḥ || RV_6,039.01

a̱yam u̍śā̱naḥ pary adri̍m u̱srā ṛ̱tadhī̍tibhir ṛta̱yug yu̍jā̱naḥ |
ru̱jad aru̍gṇa̱ṁ vi va̱lasya̱ sānu̍m pa̱ṇīm̐r vaco̍bhir a̱bhi yo̍dha̱d indra̍ḥ || RV_6,039.02

a̱yaṁ dyo̍tayad a̱dyuto̱ vy a1̱̍ktūn do̱ṣā vasto̍ḥ śa̱rada̱ indu̍r indra |
i̱maṁ ke̱tum a̍dadhu̱r nū ci̱d ahnā̱ṁ śuci̍janmana u̱ṣasa̍ś cakāra || RV_6,039.03

a̱yaṁ ro̍cayad a̱ruco̍ rucā̱no̱3̱̍ 'yaṁ vā̍saya̱d vy ṛ1̱̍tena̍ pū̱rvīḥ |
a̱yam ī̍yata ṛta̱yugbhi̱r aśvai̍ḥ sva̱rvidā̱ nābhi̍nā carṣaṇi̱prāḥ || RV_6,039.04

nū gṛ̍ṇā̱no gṛ̍ṇa̱te pra̍tna rāja̱nn iṣa̍ḥ pinva vasu̱deyā̍ya pū̱rvīḥ |
a̱pa oṣa̍dhīr avi̱ṣā vanā̍ni̱ gā arva̍to̱ nṝn ṛ̱case̍ rirīhi || RV_6,039.05

indra̱ piba̱ tubhya̍ṁ su̱to madā̱yāva̍ sya̱ harī̱ vi mu̍cā̱ sakhā̍yā |
u̱ta pra gā̍ya ga̱ṇa ā ni̱ṣadyāthā̍ ya̱jñāya̍ gṛṇa̱te vayo̍ dhāḥ || RV_6,040.01

asya̍ piba̱ yasya̍ jajñā̱na i̍ndra̱ madā̍ya̱ kratve̱ api̍bo virapśin |
tam u̍ te̱ gāvo̱ nara̱ āpo̱ adri̱r indu̱ṁ sam a̍hyan pī̱taye̱ sam a̍smai || RV_6,040.02

sami̍ddhe a̱gnau su̱ta i̍ndra̱ soma̱ ā tvā̍ vahantu̱ hara̍yo̱ vahi̍ṣṭhāḥ |
tvā̱ya̱tā mana̍sā johavī̱mīndrā yā̍hi suvi̱tāya̍ ma̱he na̍ḥ || RV_6,040.03

ā yā̍hi̱ śaśva̍d uśa̱tā ya̍yā̱thendra̍ ma̱hā mana̍sā soma̱peya̍m |
upa̱ brahmā̍ṇi śṛṇava i̱mā no 'thā̍ te ya̱jñas ta̱nve̱3̱̍ vayo̍ dhāt || RV_6,040.04

yad i̍ndra di̱vi pārye̱ yad ṛdha̱g yad vā̱ sve sada̍ne̱ yatra̱ vāsi̍ |
ato̍ no ya̱jñam ava̍se ni̱yutvā̍n sa̱joṣā̍ḥ pāhi girvaṇo ma̱rudbhi̍ḥ || RV_6,040.05

ahe̍ḻamāna̱ upa̍ yāhi ya̱jñaṁ tubhya̍m pavanta̱ inda̍vaḥ su̱tāsa̍ḥ |
gāvo̱ na va̍jri̱n svam oko̱ acchendrā ga̍hi pratha̱mo ya̱jñiyā̍nām || RV_6,041.01

yā te̍ kā̱kut sukṛ̍tā̱ yā vari̍ṣṭhā̱ yayā̱ śaśva̱t piba̍si̱ madhva̍ ū̱rmim |
tayā̍ pāhi̱ pra te̍ adhva̱ryur a̍sthā̱t saṁ te̱ vajro̍ vartatām indra ga̱vyuḥ || RV_6,041.02

e̱ṣa dra̱pso vṛ̍ṣa̱bho vi̱śvarū̍pa̱ indrā̍ya̱ vṛṣṇe̱ sam a̍kāri̱ soma̍ḥ |
e̱tam pi̍ba harivaḥ sthātar ugra̱ yasyeśi̍ṣe pra̱divi̱ yas te̱ anna̍m || RV_6,041.03

su̱taḥ somo̱ asu̍tād indra̱ vasyā̍n a̱yaṁ śreyā̍ñ ciki̱tuṣe̱ raṇā̍ya |
e̱taṁ ti̍tirva̱ upa̍ yāhi ya̱jñaṁ tena̱ viśvā̱s tavi̍ṣī̱r ā pṛ̍ṇasva || RV_6,041.04

hvayā̍masi̱ tvendra̍ yāhy a̱rvāṅ ara̍ṁ te̱ soma̍s ta̱nve̍ bhavāti |
śata̍krato mā̱daya̍svā su̱teṣu̱ prāsmām̐ a̍va̱ pṛta̍nāsu̱ pra vi̱kṣu || RV_6,041.05

praty a̍smai̱ pipī̍ṣate̱ viśvā̍ni vi̱duṣe̍ bhara |
a̱ra̱ṁga̱māya̱ jagma̱ye 'pa̍ścāddaghvane̱ nare̍ || RV_6,042.01

em e̍nam pra̱tyeta̍na̱ some̍bhiḥ soma̱pāta̍mam |
ama̍trebhir ṛjī̱ṣiṇa̱m indra̍ṁ su̱tebhi̱r indu̍bhiḥ || RV_6,042.02

yadī̍ su̱tebhi̱r indu̍bhi̱ḥ some̍bhiḥ prati̱bhūṣa̍tha |
vedā̱ viśva̍sya̱ medhi̍ro dhṛ̱ṣat taṁ-ta̱m id eṣa̍te || RV_6,042.03

a̱smā-a̍smā̱ id andha̱so 'dhva̍ryo̱ pra bha̍rā su̱tam |
ku̱vit sa̍masya̱ jenya̍sya̱ śardha̍to̱ 'bhiśa̍ster ava̱spara̍t || RV_6,042.04

yasya̱ tyac chamba̍ra̱m made̱ divo̍dāsāya ra̱ndhaya̍ḥ |
a̱yaṁ sa soma̍ indra te su̱taḥ piba̍ || RV_6,043.01

yasya̍ tīvra̱suta̱m mada̱m madhya̱m anta̍ṁ ca̱ rakṣa̍se |
a̱yaṁ sa soma̍ indra te su̱taḥ piba̍ || RV_6,043.02

yasya̱ gā a̱ntar aśma̍no̱ made̍ dṛ̱ḻhā a̱vāsṛ̍jaḥ |
a̱yaṁ sa soma̍ indra te su̱taḥ piba̍ || RV_6,043.03

yasya̍ mandā̱no andha̍so̱ māgho̍naṁ dadhi̱ṣe śava̍ḥ |
a̱yaṁ sa soma̍ indra te su̱taḥ piba̍ || RV_6,043.04

yo ra̍yivo ra̱yiṁta̍mo̱ yo dyu̱mnair dyu̱mnava̍ttamaḥ |
soma̍ḥ su̱taḥ sa i̍ndra̱ te 'sti̍ svadhāpate̱ mada̍ḥ || RV_6,044.01

yaḥ śa̱gmas tu̍viśagma te rā̱yo dā̱mā ma̍tī̱nām |
soma̍ḥ su̱taḥ sa i̍ndra̱ te 'sti̍ svadhāpate̱ mada̍ḥ || RV_6,044.02

yena̍ vṛ̱ddho na śava̍sā tu̱ro na svābhi̍r ū̱tibhi̍ḥ |
soma̍ḥ su̱taḥ sa i̍ndra̱ te 'sti̍ svadhāpate̱ mada̍ḥ || RV_6,044.03

tyam u̍ vo̱ apra̍haṇaṁ gṛṇī̱ṣe śava̍sa̱s pati̍m |
indra̍ṁ viśvā̱sāha̱ṁ nara̱m maṁhi̍ṣṭhaṁ vi̱śvaca̍rṣaṇim || RV_6,044.04

yaṁ va̱rdhaya̱ntīd gira̱ḥ pati̍ṁ tu̱rasya̱ rādha̍saḥ |
tam in nv a̍sya̱ roda̍sī de̱vī śuṣma̍ṁ saparyataḥ || RV_6,044.05

tad va̍ u̱kthasya̍ ba̱rhaṇendrā̍yopastṛṇī̱ṣaṇi̍ |
vipo̱ na yasyo̱tayo̱ vi yad roha̍nti sa̱kṣita̍ḥ || RV_6,044.06

avi̍da̱d dakṣa̍m mi̱tro navī̍yān papā̱no de̱vebhyo̱ vasyo̍ acait |
sa̱sa̱vān stau̱lābhi̍r dhau̱tarī̍bhir uru̱ṣyā pā̱yur a̍bhava̱t sakhi̍bhyaḥ || RV_6,044.07

ṛ̱tasya̍ pa̱thi ve̱dhā a̍pāyi śri̱ye manā̍ṁsi de̱vāso̍ akran |
dadhā̍no̱ nāma̍ ma̱ho vaco̍bhi̱r vapu̍r dṛ̱śaye̍ ve̱nyo vy ā̍vaḥ || RV_6,044.08

dyu̱matta̍ma̱ṁ dakṣa̍ṁ dhehy a̱sme sedhā̱ janā̍nām pū̱rvīr arā̍tīḥ |
varṣī̍yo̱ vaya̍ḥ kṛṇuhi̱ śacī̍bhi̱r dhana̍sya sā̱tāv a̱smām̐ a̍viḍḍhi || RV_6,044.09

indra̱ tubhya̱m in ma̍ghavann abhūma va̱yaṁ dā̱tre ha̍rivo̱ mā vi ve̍naḥ |
naki̍r ā̱pir da̍dṛśe martya̱trā kim a̱ṅga ra̍dhra̱coda̍naṁ tvāhuḥ || RV_6,044.10

mā jasva̍ne vṛṣabha no rarīthā̱ mā te̍ re̱vata̍ḥ sa̱khye ri̍ṣāma |
pū̱rvīṣ ṭa̍ indra ni̱ṣṣidho̱ jane̍ṣu ja̱hy asu̍ṣvī̱n pra vṛ̱hāpṛ̍ṇataḥ || RV_6,044.11

ud a̱bhrāṇī̍va sta̱naya̍nn iya̱rtīndro̱ rādhā̱ṁsy aśvyā̍ni̱ gavyā̍ |
tvam a̍si pra̱diva̍ḥ kā̱rudhā̍yā̱ mā tvā̍dā̱māna̱ ā da̍bhan ma̱ghona̍ḥ || RV_6,044.12

adhva̍ryo vīra̱ pra ma̱he su̱tānā̱m indrā̍ya bhara̱ sa hy a̍sya̱ rājā̍ |
yaḥ pū̱rvyābhi̍r u̱ta nūta̍nābhir gī̱rbhir vā̍vṛ̱dhe gṛ̍ṇa̱tām ṛṣī̍ṇām || RV_6,044.13

a̱sya made̍ pu̱ru varpā̍ṁsi vi̱dvān indro̍ vṛ̱trāṇy a̍pra̱tī ja̍ghāna |
tam u̱ pra ho̍ṣi̱ madhu̍mantam asmai̱ soma̍ṁ vī̱rāya̍ śi̱priṇe̱ piba̍dhyai || RV_6,044.14

pātā̍ su̱tam indro̍ astu̱ soma̱ṁ hantā̍ vṛ̱traṁ vajre̍ṇa mandasā̱naḥ |
gantā̍ ya̱jñam pa̍rā̱vata̍ś ci̱d acchā̱ vasu̍r dhī̱nām a̍vi̱tā kā̱rudhā̍yāḥ || RV_6,044.15

i̱daṁ tyat pātra̍m indra̱pāna̱m indra̍sya pri̱yam a̱mṛta̍m apāyi |
matsa̱d yathā̍ saumana̱sāya̍ de̱vaṁ vy a1̱̍smad dveṣo̍ yu̱yava̱d vy aṁha̍ḥ || RV_6,044.16

e̱nā ma̍ndā̱no ja̱hi śū̍ra̱ śatrū̍ñ jā̱mim ajā̍mim maghavann a̱mitrā̍n |
a̱bhi̱ṣe̱ṇām̐ a̱bhy ā̱3̱̍dedi̍śānā̱n parā̍ca indra̱ pra mṛ̍ṇā ja̱hī ca̍ || RV_6,044.17

ā̱su ṣmā̍ ṇo maghavann indra pṛ̱tsv a1̱̍smabhya̱m mahi̱ vari̍vaḥ su̱gaṁ ka̍ḥ |
a̱pāṁ to̱kasya̱ tana̍yasya je̱ṣa indra̍ sū̱rīn kṛ̍ṇu̱hi smā̍ no a̱rdham || RV_6,044.18

ā tvā̱ hara̍yo̱ vṛṣa̍ṇo yujā̱nā vṛṣa̍rathāso̱ vṛṣa̍raśma̱yo 'tyā̍ḥ |
a̱sma̱trāñco̱ vṛṣa̍ṇo vajra̱vāho̱ vṛṣṇe̱ madā̍ya su̱yujo̍ vahantu || RV_6,044.19

ā te̍ vṛṣa̱n vṛṣa̍ṇo̱ droṇa̍m asthur ghṛta̱pruṣo̱ normayo̱ mada̍ntaḥ |
indra̱ pra tubhya̱ṁ vṛṣa̍bhiḥ su̱tānā̱ṁ vṛṣṇe̍ bharanti vṛṣa̱bhāya̱ soma̍m || RV_6,044.20

vṛṣā̍si di̱vo vṛ̍ṣa̱bhaḥ pṛ̍thi̱vyā vṛṣā̱ sindhū̍nāṁ vṛṣa̱bhaḥ stiyā̍nām |
vṛṣṇe̍ ta̱ indu̍r vṛṣabha pīpāya svā̱dū raso̍ madhu̱peyo̱ varā̍ya || RV_6,044.21

a̱yaṁ de̱vaḥ saha̍sā̱ jāya̍māna̱ indre̍ṇa yu̱jā pa̱ṇim a̍stabhāyat |
a̱yaṁ svasya̍ pi̱tur āyu̍dhā̱nīndu̍r amuṣṇā̱d aśi̍vasya mā̱yāḥ || RV_6,044.22

a̱yam a̍kṛṇod u̱ṣasa̍ḥ su̱patnī̍r a̱yaṁ sūrye̍ adadhā̱j jyoti̍r a̱ntaḥ |
a̱yaṁ tri̱dhātu̍ di̱vi ro̍ca̱neṣu̍ tri̱teṣu̍ vindad a̱mṛta̱ṁ nigū̍ḻham || RV_6,044.23

a̱yaṁ dyāvā̍pṛthi̱vī vi ṣka̍bhāyad a̱yaṁ ratha̍m ayunak sa̱ptara̍śmim |
a̱yaṁ goṣu̱ śacyā̍ pa̱kvam a̱ntaḥ somo̍ dādhāra̱ daśa̍yantra̱m utsa̍m || RV_6,044.24

ya āna̍yat parā̱vata̱ḥ sunī̍tī tu̱rvaśa̱ṁ yadu̍m |
indra̱ḥ sa no̱ yuvā̱ sakhā̍ || RV_6,045.01

a̱vi̱pre ci̱d vayo̱ dadha̍d anā̱śunā̍ ci̱d arva̍tā |
indro̱ jetā̍ hi̱taṁ dhana̍m || RV_6,045.02

ma̱hīr a̍sya̱ praṇī̍tayaḥ pū̱rvīr u̱ta praśa̍stayaḥ |
nāsya̍ kṣīyanta ū̱taya̍ḥ || RV_6,045.03

sakhā̍yo̱ brahma̍vāha̱se 'rca̍ta̱ pra ca̍ gāyata |
sa hi na̱ḥ prama̍tir ma̱hī || RV_6,045.04

tvam eka̍sya vṛtrahann avi̱tā dvayo̍r asi |
u̱tedṛśe̱ yathā̍ va̱yam || RV_6,045.05

naya̱sīd v ati̱ dviṣa̍ḥ kṛ̱ṇoṣy u̍kthaśa̱ṁsina̍ḥ |
nṛbhi̍ḥ su̱vīra̍ ucyase || RV_6,045.06

bra̱hmāṇa̱m brahma̍vāhasaṁ gī̱rbhiḥ sakhā̍yam ṛ̱gmiya̍m |
gāṁ na do̱hase̍ huve || RV_6,045.07

yasya̱ viśvā̍ni̱ hasta̍yor ū̱cur vasū̍ni̱ ni dvi̱tā |
vī̱rasya̍ pṛtanā̱ṣaha̍ḥ || RV_6,045.08

vi dṛ̱ḻhāni̍ cid adrivo̱ janā̍nāṁ śacīpate |
vṛ̱ha mā̱yā a̍nānata || RV_6,045.09

tam u̍ tvā satya somapā̱ indra̍ vājānām pate |
ahū̍mahi śrava̱syava̍ḥ || RV_6,045.10

tam u̍ tvā̱ yaḥ pu̱rāsi̍tha̱ yo vā̍ nū̱naṁ hi̱te dhane̍ |
havya̱ḥ sa śru̍dhī̱ hava̍m || RV_6,045.11

dhī̱bhir arva̍dbhi̱r arva̍to̱ vājā̍m̐ indra śra̱vāyyā̍n |
tvayā̍ jeṣma hi̱taṁ dhana̍m || RV_6,045.12

abhū̍r u vīra girvaṇo ma̱hām̐ i̍ndra̱ dhane̍ hi̱te |
bhare̍ vitanta̱sāyya̍ḥ || RV_6,045.13

yā ta̍ ū̱tir a̍mitrahan ma̱kṣūja̍vasta̱māsa̍ti |
tayā̍ no hinuhī̱ ratha̍m || RV_6,045.14

sa rathe̍na ra̱thīta̍mo̱ 'smāke̍nābhi̱yugva̍nā |
jeṣi̍ jiṣṇo hi̱taṁ dhana̍m || RV_6,045.15

ya eka̱ it tam u̍ ṣṭuhi kṛṣṭī̱nāṁ vica̍rṣaṇiḥ |
pati̍r ja̱jñe vṛṣa̍kratuḥ || RV_6,045.16

yo gṛ̍ṇa̱tām id āsi̍thā̱pir ū̱tī śi̱vaḥ sakhā̍ |
sa tvaṁ na̍ indra mṛḻaya || RV_6,045.17

dhi̱ṣva vajra̱ṁ gabha̍styo rakṣo̱hatyā̍ya vajrivaḥ |
sā̱sa̱hī̱ṣṭhā a̱bhi spṛdha̍ḥ || RV_6,045.18

pra̱tnaṁ ra̍yī̱ṇāṁ yuja̱ṁ sakhā̍yaṁ kīri̱coda̍nam |
brahma̍vāhastamaṁ huve || RV_6,045.19

sa hi viśvā̍ni̱ pārthi̍vā̱m̐ eko̱ vasū̍ni̱ patya̍te |
girva̍ṇastamo̱ adhri̍guḥ || RV_6,045.20

sa no̍ ni̱yudbhi̱r ā pṛ̍ṇa̱ kāma̱ṁ vāje̍bhir a̱śvibhi̍ḥ |
goma̍dbhir gopate dhṛ̱ṣat || RV_6,045.21

tad vo̍ gāya su̱te sacā̍ puruhū̱tāya̱ satva̍ne |
śaṁ yad gave̱ na śā̱kine̍ || RV_6,045.22

na ghā̱ vasu̱r ni ya̍mate dā̱naṁ vāja̍sya̱ goma̍taḥ |
yat sī̱m upa̱ śrava̱d gira̍ḥ || RV_6,045.23

ku̱vitsa̍sya̱ pra hi vra̱jaṁ goma̍ntaṁ dasyu̱hā gama̍t |
śacī̍bhi̱r apa̍ no varat || RV_6,045.24

i̱mā u̍ tvā śatakrato̱ 'bhi pra ṇo̍nuvu̱r gira̍ḥ |
indra̍ va̱tsaṁ na mā̱tara̍ḥ || RV_6,045.25

dū̱ṇāśa̍ṁ sa̱khyaṁ tava̱ gaur a̍si vīra gavya̱te |
aśvo̍ aśvāya̱te bha̍va || RV_6,045.26

sa ma̍ndasvā̱ hy andha̍so̱ rādha̍se ta̱nvā̍ ma̱he |
na sto̱tāra̍ṁ ni̱de ka̍raḥ || RV_6,045.27

i̱mā u̍ tvā su̱te-su̍te̱ nakṣa̍nte girvaṇo̱ gira̍ḥ |
va̱tsaṁ gāvo̱ na dhe̱nava̍ḥ || RV_6,045.28

pu̱rū̱tama̍m purū̱ṇāṁ sto̍tṝ̱ṇāṁ vivā̍ci |
vāje̍bhir vājaya̱tām || RV_6,045.29

a̱smāka̍m indra bhūtu te̱ stomo̱ vāhi̍ṣṭho̱ anta̍maḥ |
a̱smān rā̱ye ma̱he hi̍nu || RV_6,045.30

adhi̍ bṛ̱buḥ pa̍ṇī̱nāṁ varṣi̍ṣṭhe mū̱rdhann a̍sthāt |
u̱ruḥ kakṣo̱ na gā̱ṅgyaḥ || RV_6,045.31

yasya̍ vā̱yor i̍va dra̱vad bha̱drā rā̱tiḥ sa̍ha̱sriṇī̍ |
sa̱dyo dā̱nāya̱ maṁha̍te || RV_6,045.32

tat su no̱ viśve̍ a̱rya ā sadā̍ gṛṇanti kā̱rava̍ḥ |
bṛ̱buṁ sa̍hasra̱dāta̍maṁ sū̱riṁ sa̍hasra̱sāta̍mam || RV_6,045.33

tvām id dhi havā̍mahe sā̱tā vāja̍sya kā̱rava̍ḥ |
tvāṁ vṛ̱treṣv i̍ndra̱ satpa̍ti̱ṁ nara̱s tvāṁ kāṣṭhā̱sv arva̍taḥ || RV_6,046.01

sa tvaṁ na̍ś citra vajrahasta dhṛṣṇu̱yā ma̱haḥ sta̍vā̱no a̍drivaḥ |
gām aśva̍ṁ ra̱thya̍m indra̱ saṁ ki̍ra sa̱trā vāja̱ṁ na ji̱gyuṣe̍ || RV_6,046.02

yaḥ sa̍trā̱hā vica̍rṣaṇi̱r indra̱ṁ taṁ hū̍mahe va̱yam |
saha̍sramuṣka̱ tuvi̍nṛmṇa̱ satpa̍te̱ bhavā̍ sa̱matsu̍ no vṛ̱dhe || RV_6,046.03

bādha̍se̱ janā̍n vṛṣa̱bheva̍ ma̱nyunā̱ ghṛṣau̍ mī̱ḻha ṛ̍cīṣama |
a̱smāka̍m bodhy avi̱tā ma̍hādha̱ne ta̱nūṣv a̱psu sūrye̍ || RV_6,046.04

indra̱ jyeṣṭha̍ṁ na̱ ā bha̍ra̱m̐ oji̍ṣṭha̱m papu̍ri̱ śrava̍ḥ |
yene̱me ci̍tra vajrahasta̱ roda̍sī̱ obhe su̍śipra̱ prāḥ || RV_6,046.05

tvām u̱gram ava̍se carṣaṇī̱saha̱ṁ rāja̍n de̱veṣu̍ hūmahe |
viśvā̱ su no̍ vithu̱rā pi̍bda̱nā va̍so̱ 'mitrā̍n su̱ṣahā̍n kṛdhi || RV_6,046.06

yad i̍ndra̱ nāhu̍ṣī̱ṣv ām̐ ojo̍ nṛ̱mṇaṁ ca̍ kṛ̱ṣṭiṣu̍ |
yad vā̱ pañca̍ kṣitī̱nāṁ dyu̱mnam ā bha̍ra sa̱trā viśvā̍ni̱ pauṁsyā̍ || RV_6,046.07

yad vā̍ tṛ̱kṣau ma̍ghavan dru̱hyāv ā jane̱ yat pū̱rau kac ca̱ vṛṣṇya̍m |
a̱smabhya̱ṁ tad ri̍rīhi̱ saṁ nṛ̱ṣāhye̱ 'mitrā̍n pṛ̱tsu tu̱rvaṇe̍ || RV_6,046.08

indra̍ tri̱dhātu̍ śara̱ṇaṁ tri̱varū̍thaṁ svasti̱mat |
cha̱rdir ya̍ccha ma̱ghava̍dbhyaś ca̱ mahya̍ṁ ca yā̱vayā̍ di̱dyum e̍bhyaḥ || RV_6,046.09

ye ga̍vya̱tā mana̍sā̱ śatru̍m āda̱bhur a̍bhipra̱ghnanti̍ dhṛṣṇu̱yā |
adha̍ smā no maghavann indra girvaṇas tanū̱pā anta̍mo bhava || RV_6,046.10

adha̍ smā no vṛ̱dhe bha̱vendra̍ nā̱yam a̍vā yu̱dhi |
yad a̱ntari̍kṣe pa̱taya̍nti pa̱rṇino̍ di̱dyava̍s ti̱gmamū̍rdhānaḥ || RV_6,046.11

yatra̱ śūrā̍sas ta̱nvo̍ vitanva̱te pri̱yā śarma̍ pitṝ̱ṇām |
adha̍ smā yaccha ta̱nve̱3̱̍ tane̍ ca cha̱rdir a̱citta̍ṁ yā̱vaya̱ dveṣa̍ḥ || RV_6,046.12

yad i̍ndra̱ sarge̱ arva̍taś co̱dayā̍se mahādha̱ne |
a̱sa̱ma̱ne adhva̍ni vṛji̱ne pa̱thi śye̱nām̐ i̍va śravasya̱taḥ || RV_6,046.13

sindhū̍m̐r iva prava̱ṇa ā̍śu̱yā ya̱to yadi̱ klośa̱m anu̱ ṣvaṇi̍ |
ā ye vayo̱ na varvṛ̍ta̱ty āmi̍ṣi gṛbhī̱tā bā̱hvor gavi̍ || RV_6,046.14

svā̱duṣ kilā̱yam madhu̍mām̐ u̱tāyaṁ tī̱vraḥ kilā̱yaṁ rasa̍vām̐ u̱tāyam |
u̱to nv a1̱̍sya pa̍pi̱vāṁsa̱m indra̱ṁ na kaś ca̱na sa̍hata āha̱veṣu̍ || RV_6,047.01

a̱yaṁ svā̱dur i̱ha madi̍ṣṭha āsa̱ yasyendro̍ vṛtra̱hatye̍ ma̱māda̍ |
pu̱rūṇi̱ yaś cyau̱tnā śamba̍rasya̱ vi na̍va̱tiṁ nava̍ ca de̱hyo̱3̱̍ han || RV_6,047.02

a̱yam me̍ pī̱ta ud i̍yarti̱ vāca̍m a̱yam ma̍nī̱ṣām u̍śa̱tīm a̍jīgaḥ |
a̱yaṁ ṣaḻ u̱rvīr a̍mimīta̱ dhīro̱ na yābhyo̱ bhuva̍na̱ṁ kac ca̱nāre || RV_6,047.03

a̱yaṁ sa yo va̍ri̱māṇa̍m pṛthi̱vyā va̱rṣmāṇa̍ṁ di̱vo akṛ̍ṇod a̱yaṁ saḥ |
a̱yam pī̱yūṣa̍ṁ ti̱sṛṣu̍ pra̱vatsu̱ somo̍ dādhāro̱rv a1̱̍ntari̍kṣam || RV_6,047.04

a̱yaṁ vi̍dac citra̱dṛśī̍ka̱m arṇa̍ḥ śu̱krasa̍dmanām u̱ṣasā̱m anī̍ke |
a̱yam ma̱hān ma̍ha̱tā skambha̍ne̱nod dyām a̍stabhnād vṛṣa̱bho ma̱rutvā̍n || RV_6,047.05

dhṛ̱ṣat pi̍ba ka̱laśe̱ soma̍m indra vṛtra̱hā śū̍ra sama̱re vasū̍nām |
mādhya̍ṁdine̱ sava̍na̱ ā vṛ̍ṣasva rayi̱sthāno̍ ra̱yim a̱smāsu̍ dhehi || RV_6,047.06

indra̱ pra ṇa̍ḥ purae̱teva̍ paśya̱ pra no̍ naya prata̱raṁ vasyo̱ accha̍ |
bhavā̍ supā̱ro a̍tipāra̱yo no̱ bhavā̱ sunī̍tir u̱ta vā̱manī̍tiḥ || RV_6,047.07

u̱ruṁ no̍ lo̱kam anu̍ neṣi vi̱dvān sva̍rva̱j jyoti̱r abha̍yaṁ sva̱sti |
ṛ̱ṣvā ta̍ indra̱ sthavi̍rasya bā̱hū upa̍ stheyāma śara̱ṇā bṛ̱hantā̍ || RV_6,047.08

vari̍ṣṭhe na indra va̱ndhure̍ dhā̱ vahi̍ṣṭhayoḥ śatāva̱nn aśva̍yo̱r ā |
iṣa̱m ā va̍kṣī̱ṣāṁ varṣi̍ṣṭhā̱m mā na̍s tārīn maghava̱n rāyo̍ a̱ryaḥ || RV_6,047.09

indra̍ mṛ̱ḻa mahya̍ṁ jī̱vātu̍m iccha co̱daya̱ dhiya̱m aya̍so̱ na dhārā̍m |
yat kiṁ cā̱haṁ tvā̱yur i̱daṁ vadā̍mi̱ taj ju̍ṣasva kṛ̱dhi mā̍ de̱vava̍ntam || RV_6,047.10

trā̱tāra̱m indra̍m avi̱tāra̱m indra̱ṁ have̍-have su̱hava̱ṁ śūra̱m indra̍m |
hvayā̍mi śa̱kram pu̍ruhū̱tam indra̍ṁ sva̱sti no̍ ma̱ghavā̍ dhā̱tv indra̍ḥ || RV_6,047.11

indra̍ḥ su̱trāmā̱ svavā̱m̐ avo̍bhiḥ sumṛḻī̱ko bha̍vatu vi̱śvave̍dāḥ |
bādha̍tā̱ṁ dveṣo̱ abha̍yaṁ kṛṇotu su̱vīrya̍sya̱ pata̍yaḥ syāma || RV_6,047.12

tasya̍ va̱yaṁ su̍ma̱tau ya̱jñiya̱syāpi̍ bha̱dre sau̍mana̱se syā̍ma |
sa su̱trāmā̱ svavā̱m̐ indro̍ a̱sme ā̱rāc ci̱d dveṣa̍ḥ sanu̱tar yu̍yotu || RV_6,047.13

ava̱ tve i̍ndra pra̱vato̱ normir giro̱ brahmā̍ṇi ni̱yuto̍ dhavante |
u̱rū na rādha̱ḥ sava̍nā pu̱rūṇy a̱po gā va̍jrin yuvase̱ sam indū̍n || RV_6,047.14

ka ī̍ṁ stava̱t kaḥ pṛ̍ṇā̱t ko ya̍jāte̱ yad u̱gram in ma̱ghavā̍ vi̱śvahāve̍t |
pādā̍v iva pra̱hara̍nn a̱nyam-a̍nyaṁ kṛ̱ṇoti̱ pūrva̱m apa̍ra̱ṁ śacī̍bhiḥ || RV_6,047.15

śṛ̱ṇve vī̱ra u̱gram-u̍graṁ damā̱yann a̱nyam-a̍nyam atinenī̱yamā̍naḥ |
e̱dha̱mā̱na̱dviḻ u̱bhaya̍sya̱ rājā̍ coṣkū̱yate̱ viśa̱ indro̍ manu̱ṣyā̍n || RV_6,047.16

parā̱ pūrve̍ṣāṁ sa̱khyā vṛ̍ṇakti vi̱tartu̍rāṇo̱ apa̍rebhir eti |
anā̍nubhūtīr avadhūnvā̱naḥ pū̱rvīr indra̍ḥ śa̱rada̍s tartarīti || RV_6,047.17

rū̱paṁ-rū̍pa̱m prati̍rūpo babhūva̱ tad a̍sya rū̱pam pra̍ti̱cakṣa̍ṇāya |
indro̍ mā̱yābhi̍ḥ puru̱rūpa̍ īyate yu̱ktā hy a̍sya̱ hara̍yaḥ śa̱tā daśa̍ || RV_6,047.18

yu̱jā̱no ha̱ritā̱ rathe̱ bhūri̱ tvaṣṭe̱ha rā̍jati |
ko vi̱śvāhā̍ dviṣa̱taḥ pakṣa̍ āsata u̱tāsī̍neṣu sū̱riṣu̍ || RV_6,047.19

a̱ga̱vyū̱ti kṣetra̱m āga̍nma devā u̱rvī sa̱tī bhūmi̍r aṁhūra̱ṇābhū̍t |
bṛha̍spate̱ pra ci̍kitsā̱ gavi̍ṣṭāv i̱tthā sa̱te ja̍ri̱tra i̍ndra̱ panthā̍m || RV_6,047.20

di̱ve-di̍ve sa̱dṛśī̍r a̱nyam ardha̍ṁ kṛ̱ṣṇā a̍sedha̱d apa̱ sadma̍no̱ jāḥ |
aha̍n dā̱sā vṛ̍ṣa̱bho va̍sna̱yanto̱davra̍je va̱rcina̱ṁ śamba̍raṁ ca || RV_6,047.21

pra̱sto̱ka in nu rādha̍sas ta indra̱ daśa̱ kośa̍yī̱r daśa̍ vā̱jino̍ 'dāt |
divo̍dāsād atithi̱gvasya̱ rādha̍ḥ śāmba̱raṁ vasu̱ praty a̍grabhīṣma || RV_6,047.22

daśāśvā̱n daśa̱ kośā̱n daśa̱ vastrādhi̍bhojanā |
daśo̍ hiraṇyapi̱ṇḍān divo̍dāsād asāniṣam || RV_6,047.23

daśa̱ rathā̱n praṣṭi̍mataḥ śa̱taṁ gā atha̍rvabhyaḥ |
a̱śva̱thaḥ pā̱yave̍ 'dāt || RV_6,047.24

mahi̱ rādho̍ vi̱śvaja̍nya̱ṁ dadhā̍nān bha̱radvā̍jān sārñja̱yo a̱bhy a̍yaṣṭa || RV_6,047.25

vana̍spate vī̱ḍva̍ṅgo̱ hi bhū̱yā a̱smatsa̍khā pra̱tara̍ṇaḥ su̱vīra̍ḥ |
gobhi̱ḥ saṁna̍ddho asi vī̱ḻaya̍svāsthā̱tā te̍ jayatu̱ jetvā̍ni || RV_6,047.26

di̱vas pṛ̍thi̱vyāḥ pary oja̱ udbhṛ̍ta̱ṁ vana̱spati̍bhya̱ḥ pary ābhṛ̍ta̱ṁ saha̍ḥ |
a̱pām o̱jmāna̱m pari̱ gobhi̱r āvṛ̍ta̱m indra̍sya̱ vajra̍ṁ ha̱viṣā̱ ratha̍ṁ yaja || RV_6,047.27

indra̍sya̱ vajro̍ ma̱rutā̱m anī̍kam mi̱trasya̱ garbho̱ varu̍ṇasya̱ nābhi̍ḥ |
semāṁ no̍ ha̱vyadā̍tiṁ juṣā̱ṇo deva̍ ratha̱ prati̍ ha̱vyā gṛ̍bhāya || RV_6,047.28

upa̍ śvāsaya pṛthi̱vīm u̱ta dyām pu̍ru̱trā te̍ manutā̱ṁ viṣṭhi̍ta̱ṁ jaga̍t |
sa du̍ndubhe sa̱jūr indre̍ṇa de̱vair dū̱rād davī̍yo̱ apa̍ sedha̱ śatrū̍n || RV_6,047.29

ā kra̍ndaya̱ bala̱m ojo̍ na̱ ā dhā̱ niḥ ṣṭa̍nihi duri̱tā bādha̍mānaḥ |
apa̍ protha dundubhe du̱cchunā̍ i̱ta indra̍sya mu̱ṣṭir a̍si vī̱ḻaya̍sva || RV_6,047.30

āmūr a̍ja pra̱tyāva̍rtaye̱māḥ ke̍tu̱mad du̍ndu̱bhir vā̍vadīti |
sam aśva̍parṇā̱ś cara̍nti no̱ naro̱ 'smāka̍m indra ra̱thino̍ jayantu || RV_6,047.31

ya̱jñā-ya̍jñā vo a̱gnaye̍ gi̱rā-gi̍rā ca̱ dakṣa̍se |
pra-pra̍ va̱yam a̱mṛta̍ṁ jā̱tave̍dasam pri̱yam mi̱traṁ na śa̍ṁsiṣam || RV_6,048.01

ū̱rjo napā̍ta̱ṁ sa hi̱nāyam a̍sma̱yur dāśe̍ma ha̱vyadā̍taye |
bhuva̱d vāje̍ṣv avi̱tā bhuva̍d vṛ̱dha u̱ta trā̱tā ta̱nūnā̍m || RV_6,048.02

vṛṣā̱ hy a̍gne a̱jaro̍ ma̱hān vi̱bhāsy a̱rciṣā̍ |
aja̍sreṇa śo̱ciṣā̱ śośu̍cac chuce sudī̱tibhi̱ḥ su dī̍dihi || RV_6,048.03

ma̱ho de̱vān yaja̍si̱ yakṣy ā̍nu̱ṣak tava̱ kratvo̱ta da̱ṁsanā̍ |
a̱rvāca̍ḥ sīṁ kṛṇuhy a̱gne 'va̍se̱ rāsva̱ vājo̱ta va̍ṁsva || RV_6,048.04

yam āpo̱ adra̍yo̱ vanā̱ garbha̍m ṛ̱tasya̱ pipra̍ti |
saha̍sā̱ yo ma̍thi̱to jāya̍te̱ nṛbhi̍ḥ pṛthi̱vyā adhi̱ sāna̍vi || RV_6,048.05

ā yaḥ pa̱prau bhā̱nunā̱ roda̍sī u̱bhe dhū̱mena̍ dhāvate di̱vi |
ti̱ras tamo̍ dadṛśa̱ ūrmyā̱sv ā śyā̱vāsv a̍ru̱ṣo vṛṣā śyā̱vā a̍ru̱ṣo vṛṣā̍ || RV_6,048.06

bṛ̱hadbhi̍r agne a̱rcibhi̍ḥ śu̱kreṇa̍ deva śo̱ciṣā̍ |
bha̱radvā̍je samidhā̱no ya̍viṣṭhya re̱van na̍ḥ śukra dīdihi dyu̱mat pā̍vaka dīdihi || RV_6,048.07

viśvā̍sāṁ gṛ̱hapa̍tir vi̱śām a̍si̱ tvam a̍gne̱ mānu̍ṣīṇām |
śa̱tam pū̱rbhir ya̍viṣṭha pā̱hy aṁha̍saḥ same̱ddhāra̍ṁ śa̱taṁ himā̍ḥ sto̱tṛbhyo̱ ye ca̱ dada̍ti || RV_6,048.08

tvaṁ na̍ś ci̱tra ū̱tyā vaso̱ rādhā̍ṁsi codaya |
a̱sya rā̱yas tvam a̍gne ra̱thīr a̍si vi̱dā gā̱dhaṁ tu̱ce tu na̍ḥ || RV_6,048.09

parṣi̍ to̱kaṁ tana̍yam pa̱rtṛbhi̱ṣ ṭvam ada̍bdhai̱r apra̍yutvabhiḥ |
agne̱ heḻā̍ṁsi̱ daivyā̍ yuyodhi̱ no 'de̍vāni̱ hvarā̍ṁsi ca || RV_6,048.10

ā sa̍khāyaḥ saba̱rdughā̍ṁ dhe̱num a̍jadhva̱m upa̱ navya̍sā̱ vaca̍ḥ |
sṛ̱jadhva̱m ana̍pasphurām || RV_6,048.11

yā śardhā̍ya̱ māru̍tāya̱ svabhā̍nave̱ śravo 'mṛ̍tyu̱ dhukṣa̍ta |
yā mṛ̍ḻī̱ke ma̱rutā̍ṁ tu̱rāṇā̱ṁ yā su̱mnair e̍va̱yāva̍rī || RV_6,048.12

bha̱radvā̍jā̱yāva̍ dhukṣata dvi̱tā |
dhe̱nuṁ ca̍ vi̱śvado̍hasa̱m iṣa̍ṁ ca vi̱śvabho̍jasam || RV_6,048.13

taṁ va̱ indra̱ṁ na su̱kratu̱ṁ varu̍ṇam iva mā̱yina̍m |
a̱rya̱maṇa̱ṁ na ma̱ndraṁ sṛ̱prabho̍jasa̱ṁ viṣṇu̱ṁ na stu̍ṣa ā̱diśe̍ || RV_6,048.14

tve̱ṣaṁ śardho̱ na māru̍taṁ tuvi̱ṣvaṇy a̍na̱rvāṇa̍m pū̱ṣaṇa̱ṁ saṁ yathā̍ śa̱tā |
saṁ sa̱hasrā̱ kāri̍ṣac carṣa̱ṇibhya̱ ām̐ ā̱vir gū̱ḻhā vasū̍ karat su̱vedā̍ no̱ vasū̍ karat || RV_6,048.15

ā mā̍ pūṣa̱nn upa̍ drava̱ śaṁsi̍ṣa̱ṁ nu te̍ apika̱rṇa ā̍ghṛṇe |
a̱ghā a̱ryo arā̍tayaḥ || RV_6,048.16

mā kā̍ka̱mbīra̱m ud vṛ̍ho̱ vana̱spati̱m aśa̍stī̱r vi hi nīna̍śaḥ |
mota sūro̱ aha̍ e̱vā ca̱na grī̱vā ā̱dadha̍te̱ veḥ || RV_6,048.17

dṛte̍r iva te 'vṛ̱kam a̍stu sa̱khyam |
acchi̍drasya dadha̱nvata̱ḥ supū̍rṇasya dadha̱nvata̍ḥ || RV_6,048.18

pa̱ro hi martyai̱r asi̍ sa̱mo de̱vair u̱ta śri̱yā |
a̱bhi khya̍ḥ pūṣa̱n pṛta̍nāsu na̱s tvam avā̍ nū̱naṁ yathā̍ pu̱rā || RV_6,048.19

vā̱mī vā̱masya̍ dhūtaya̱ḥ praṇī̍tir astu sū̱nṛtā̍ |
de̱vasya̍ vā maruto̱ martya̍sya vejā̱nasya̍ prayajyavaḥ || RV_6,048.20

sa̱dyaś ci̱d yasya̍ carkṛ̱tiḥ pari̱ dyāṁ de̱vo naiti̱ sūrya̍ḥ |
tve̱ṣaṁ śavo̍ dadhire̱ nāma̍ ya̱jñiya̍m ma̱ruto̍ vṛtra̱haṁ śavo̱ jyeṣṭha̍ṁ vṛtra̱haṁ śava̍ḥ || RV_6,048.21

sa̱kṛd dha̱ dyaur a̍jāyata sa̱kṛd bhūmi̍r ajāyata |
pṛśnyā̍ du̱gdhaṁ sa̱kṛt paya̱s tad a̱nyo nānu̍ jāyate || RV_6,048.22

stu̱ṣe jana̍ṁ suvra̱taṁ navya̍sībhir gī̱rbhir mi̱trāvaru̍ṇā sumna̱yantā̍ |
ta ā ga̍mantu̱ ta i̱ha śru̍vantu sukṣa̱trāso̱ varu̍ṇo mi̱tro a̱gniḥ || RV_6,049.01

vi̱śo-vi̍śa̱ īḍya̍m adhva̱reṣv adṛ̍ptakratum ara̱tiṁ yu̍va̱tyoḥ |
di̱vaḥ śiśu̱ṁ saha̍saḥ sū̱num a̱gniṁ ya̱jñasya̍ ke̱tum a̍ru̱ṣaṁ yaja̍dhyai || RV_6,049.02

a̱ru̱ṣasya̍ duhi̱tarā̱ virū̍pe̱ stṛbhi̍r a̱nyā pi̍pi̱śe sūro̍ a̱nyā |
mi̱tha̱sturā̍ vi̱cara̍ntī pāva̱ke manma̍ śru̱taṁ na̍kṣata ṛ̱cyamā̍ne || RV_6,049.03

pra vā̱yum acchā̍ bṛha̱tī ma̍nī̱ṣā bṛ̱hadra̍yiṁ vi̱śvavā̍raṁ ratha̱prām |
dyu̱tadyā̍mā ni̱yuta̱ḥ patya̍mānaḥ ka̱viḥ ka̱vim i̍yakṣasi prayajyo || RV_6,049.04

sa me̱ vapu̍ś chadayad a̱śvino̱r yo ratho̍ vi̱rukmā̱n mana̍sā yujā̱naḥ |
yena̍ narā nāsatyeṣa̱yadhyai̍ va̱rtir yā̱thas tana̍yāya̱ tmane̍ ca || RV_6,049.05

parja̍nyavātā vṛṣabhā pṛthi̱vyāḥ purī̍ṣāṇi jinvata̱m apyā̍ni |
satya̍śrutaḥ kavayo̱ yasya̍ gī̱rbhir jaga̍taḥ sthāta̱r jaga̱d ā kṛ̍ṇudhvam || RV_6,049.06

pāvī̍ravī ka̱nyā̍ ci̱trāyu̱ḥ sara̍svatī vī̱rapa̍tnī̱ dhiya̍ṁ dhāt |
gnābhi̱r acchi̍draṁ śara̱ṇaṁ sa̱joṣā̍ durā̱dharṣa̍ṁ gṛṇa̱te śarma̍ yaṁsat || RV_6,049.07

pa̱thas-pa̍tha̱ḥ pari̍patiṁ vaca̱syā kāme̍na kṛ̱to a̱bhy ā̍naḻ a̱rkam |
sa no̍ rāsac chu̱rudha̍ś ca̱ndrāgrā̱ dhiya̍ṁ-dhiyaṁ sīṣadhāti̱ pra pū̱ṣā || RV_6,049.08

pra̱tha̱ma̱bhāja̍ṁ ya̱śasa̍ṁ vayo̱dhāṁ su̍pā̱ṇiṁ de̱vaṁ su̱gabha̍sti̱m ṛbhva̍m |
hotā̍ yakṣad yaja̱tam pa̱styā̍nām a̱gnis tvaṣṭā̍raṁ su̱hava̍ṁ vi̱bhāvā̍ || RV_6,049.09

bhuva̍nasya pi̱tara̍ṁ gī̱rbhir ā̱bhī ru̱draṁ divā̍ va̱rdhayā̍ ru̱dram a̱ktau |
bṛ̱hanta̍m ṛ̱ṣvam a̱jara̍ṁ suṣu̱mnam ṛdha̍g ghuvema ka̱vine̍ṣi̱tāsa̍ḥ || RV_6,049.10

ā yu̍vānaḥ kavayo yajñiyāso̱ maru̍to ga̱nta gṛ̍ṇa̱to va̍ra̱syām |
a̱ci̱traṁ ci̱d dhi jinva̍thā vṛ̱dhanta̍ i̱tthā nakṣa̍nto naro aṅgira̱svat || RV_6,049.11

pra vī̱rāya̱ pra ta̱vase̍ tu̱rāyājā̍ yū̱theva̍ paśu̱rakṣi̱r asta̍m |
sa pi̍spṛśati ta̱nvi̍ śru̱tasya̱ stṛbhi̱r na nāka̍ṁ vaca̱nasya̱ vipa̍ḥ || RV_6,049.12

yo rajā̍ṁsi vima̱me pārthi̍vāni̱ triś ci̱d viṣṇu̱r mana̍ve bādhi̱tāya̍ |
tasya̍ te̱ śarma̍nn upada̱dyamā̍ne rā̱yā ma̍dema ta̱nvā̱3̱̍ tanā̍ ca || RV_6,049.13

tan no 'hi̍r bu̱dhnyo̍ a̱dbhir a̱rkais tat parva̍ta̱s tat sa̍vi̱tā cano̍ dhāt |
tad oṣa̍dhībhir a̱bhi rā̍ti̱ṣāco̱ bhaga̱ḥ pura̍ṁdhir jinvatu̱ pra rā̱ye || RV_6,049.14

nu no̍ ra̱yiṁ ra̱thya̍ṁ carṣaṇi̱prām pu̍ru̱vīra̍m ma̱ha ṛ̱tasya̍ go̱pām |
kṣaya̍ṁ dātā̱jara̱ṁ yena̱ janā̱n spṛdho̱ ade̍vīr a̱bhi ca̱ kramā̍ma̱ viśa̱ āde̍vīr a̱bhy a1̱̍śnavā̍ma || RV_6,049.15

hu̱ve vo̍ de̱vīm adi̍ti̱ṁ namo̍bhir mṛḻī̱kāya̱ varu̍ṇam mi̱tram a̱gnim |
a̱bhi̱kṣa̱dām a̍rya̱maṇa̍ṁ su̱śeva̍ṁ trā̱tṝn de̱vān sa̍vi̱tāra̱m bhaga̍ṁ ca || RV_6,050.01

su̱jyoti̍ṣaḥ sūrya̱ dakṣa̍pitṝn anāgā̱stve su̍maho vīhi de̱vān |
dvi̱janmā̍no̱ ya ṛ̍ta̱sāpa̍ḥ sa̱tyāḥ sva̍rvanto yaja̱tā a̍gniji̱hvāḥ || RV_6,050.02

u̱ta dyā̍vāpṛthivī kṣa̱tram u̱ru bṛ̱had ro̍dasī śara̱ṇaṁ su̍ṣumne |
ma̱has ka̍ratho̱ vari̍vo̱ yathā̍ no̱ 'sme kṣayā̍ya dhiṣaṇe ane̱haḥ || RV_6,050.03

ā no̍ ru̱drasya̍ sū̱navo̍ namantām a̱dyā hū̱tāso̱ vasa̱vo 'dhṛ̍ṣṭāḥ |
yad ī̱m arbhe̍ maha̱ti vā̍ hi̱tāso̍ bā̱dhe ma̱ruto̱ ahvā̍ma de̱vān || RV_6,050.04

mi̱myakṣa̱ yeṣu̍ roda̱sī nu de̱vī siṣa̍kti pū̱ṣā a̍bhyardha̱yajvā̍ |
śru̱tvā hava̍m maruto̱ yad dha̍ yā̱tha bhūmā̍ rejante̱ adhva̍ni̱ pravi̍kte || RV_6,050.05

a̱bhi tyaṁ vī̱raṁ girva̍ṇasam a̱rcendra̱m brahma̍ṇā jarita̱r nave̍na |
śrava̱d id dhava̱m upa̍ ca̱ stavā̍no̱ rāsa̱d vājā̱m̐ upa̍ ma̱ho gṛ̍ṇā̱naḥ || RV_6,050.06

o̱māna̍m āpo mānuṣī̱r amṛ̍kta̱ṁ dhāta̍ to̱kāya̱ tana̍yāya̱ śaṁ yoḥ |
yū̱yaṁ hi ṣṭhā bhi̱ṣajo̍ mā̱tṛta̍mā̱ viśva̍sya sthā̱tur jaga̍to̱ jani̍trīḥ || RV_6,050.07

ā no̍ de̱vaḥ sa̍vi̱tā trāya̍māṇo̱ hira̍ṇyapāṇir yaja̱to ja̍gamyāt |
yo datra̍vām̐ u̱ṣaso̱ na pratī̍kaṁ vyūrṇu̱te dā̱śuṣe̱ vāryā̍ṇi || RV_6,050.08

u̱ta tvaṁ sū̍no sahaso no a̱dyā de̱vām̐ a̱sminn a̍dhva̱re va̍vṛtyāḥ |
syām a̱haṁ te̱ sada̱m id rā̱tau tava̍ syām a̱gne 'va̍sā su̱vīra̍ḥ || RV_6,050.09

u̱ta tyā me̱ hava̱m ā ja̍gmyāta̱ṁ nāsa̍tyā dhī̱bhir yu̱vam a̱ṅga vi̍prā |
atri̱ṁ na ma̱has tama̍so 'mumukta̱ṁ tūrva̍taṁ narā duri̱tād a̱bhīke̍ || RV_6,050.10

te no̍ rā̱yo dyu̱mato̱ vāja̍vato dā̱tāro̍ bhūta nṛ̱vata̍ḥ puru̱kṣoḥ |
da̱śa̱syanto̍ di̱vyāḥ pārthi̍vāso̱ gojā̍tā̱ apyā̍ mṛ̱ḻatā̍ ca devāḥ || RV_6,050.11

te no̍ ru̱draḥ sara̍svatī sa̱joṣā̍ mī̱ḻhuṣma̍nto̱ viṣṇu̍r mṛḻantu vā̱yuḥ |
ṛ̱bhu̱kṣā vājo̱ daivyo̍ vidhā̱tā pa̱rjanyā̱vātā̍ pipyatā̱m iṣa̍ṁ naḥ || RV_6,050.12

u̱ta sya de̱vaḥ sa̍vi̱tā bhago̍ no̱ 'pāṁ napā̍d avatu̱ dānu̱ papri̍ḥ |
tvaṣṭā̍ de̱vebhi̱r jani̍bhiḥ sa̱joṣā̱ dyaur de̱vebhi̍ḥ pṛthi̱vī sa̍mu̱draiḥ || RV_6,050.13

u̱ta no 'hi̍r bu̱dhnya̍ḥ śṛṇotv a̱ja eka̍pāt pṛthi̱vī sa̍mu̱draḥ |
viśve̍ de̱vā ṛ̍tā̱vṛdho̍ huvā̱nāḥ stu̱tā mantrā̍ḥ kaviśa̱stā a̍vantu || RV_6,050.14

e̱vā napā̍to̱ mama̱ tasya̍ dhī̱bhir bha̱radvā̍jā a̱bhy a̍rcanty a̱rkaiḥ |
gnā hu̱tāso̱ vasa̱vo 'dhṛ̍ṣṭā̱ viśve̍ stu̱tāso̍ bhūtā yajatrāḥ || RV_6,050.15

ud u̱ tyac cakṣu̱r mahi̍ mi̱trayo̱r ām̐ eti̍ pri̱yaṁ varu̍ṇayo̱r ada̍bdham |
ṛ̱tasya̱ śuci̍ darśa̱tam anī̍kaṁ ru̱kmo na di̱va udi̍tā̱ vy a̍dyaut || RV_6,051.01

veda̱ yas trīṇi̍ vi̱dathā̍ny eṣāṁ de̱vānā̱ṁ janma̍ sanu̱tar ā ca̱ vipra̍ḥ |
ṛ̱ju marte̍ṣu vṛji̱nā ca̱ paśya̍nn a̱bhi ca̍ṣṭe̱ sūro̍ a̱rya evā̍n || RV_6,051.02

stu̱ṣa u̍ vo ma̱ha ṛ̱tasya̍ go̱pān adi̍tim mi̱traṁ varu̍ṇaṁ sujā̱tān |
a̱rya̱maṇa̱m bhaga̱m ada̍bdhadhītī̱n acchā̍ voce sadha̱nya̍ḥ pāva̱kān || RV_6,051.03

ri̱śāda̍sa̱ḥ satpa̍tī̱m̐r ada̍bdhān ma̱ho rājña̍ḥ suvasa̱nasya̍ dā̱tṝn |
yūna̍ḥ sukṣa̱trān kṣaya̍to di̱vo nṝn ā̍di̱tyān yā̱my adi̍tiṁ duvo̱yu || RV_6,051.04

dyau̱3̱̍ṣ pita̱ḥ pṛthi̍vi̱ māta̱r adhru̱g agne̍ bhrātar vasavo mṛ̱ḻatā̍ naḥ |
viśva̍ ādityā adite sa̱joṣā̍ a̱smabhya̱ṁ śarma̍ bahu̱laṁ vi ya̍nta || RV_6,051.05

mā no̱ vṛkā̍ya vṛ̱kye̍ samasmā aghāya̱te rī̍radhatā yajatrāḥ |
yū̱yaṁ hi ṣṭhā ra̱thyo̍ nas ta̱nūnā̍ṁ yū̱yaṁ dakṣa̍sya̱ vaca̍so babhū̱va || RV_6,051.06

mā va̱ eno̍ a̱nyakṛ̍tam bhujema̱ mā tat ka̍rma vasavo̱ yac caya̍dhve |
viśva̍sya̱ hi kṣaya̍tha viśvadevāḥ sva̱yaṁ ri̱pus ta̱nva̍ṁ rīriṣīṣṭa || RV_6,051.07

nama̱ id u̱graṁ nama̱ ā vi̍vāse̱ namo̍ dādhāra pṛthi̱vīm u̱ta dyām |
namo̍ de̱vebhyo̱ nama̍ īśa eṣāṁ kṛ̱taṁ ci̱d eno̱ nama̱sā vi̍vāse || RV_6,051.08

ṛ̱tasya̍ vo ra̱thya̍ḥ pū̱tada̍kṣān ṛ̱tasya̍ pastya̱sado̱ ada̍bdhān |
tām̐ ā namo̍bhir uru̱cakṣa̍so̱ nṝn viśvā̍n va̱ ā na̍me ma̱ho ya̍jatrāḥ || RV_6,051.09

te hi śreṣṭha̍varcasa̱s ta u̍ nas ti̱ro viśvā̍ni duri̱tā naya̍nti |
su̱kṣa̱trāso̱ varu̍ṇo mi̱tro a̱gnir ṛ̱tadhī̍tayo vakma̱rāja̍satyāḥ || RV_6,051.10

te na̱ indra̍ḥ pṛthi̱vī kṣāma̍ vardhan pū̱ṣā bhago̱ adi̍ti̱ḥ pañca̱ janā̍ḥ |
su̱śarmā̍ṇa̱ḥ svava̍saḥ sunī̱thā bhava̍ntu naḥ sutrā̱trāsa̍ḥ sugo̱pāḥ || RV_6,051.11

nū sa̱dmāna̍ṁ di̱vyaṁ naṁśi̍ devā̱ bhāra̍dvājaḥ suma̱tiṁ yā̍ti̱ hotā̍ |
ā̱sā̱nebhi̱r yaja̍māno mi̱yedhai̍r de̱vānā̱ṁ janma̍ vasū̱yur va̍vanda || RV_6,051.12

apa̱ tyaṁ vṛ̍ji̱naṁ ri̱puṁ ste̱nam a̍gne durā̱dhya̍m |
da̱vi̱ṣṭham a̍sya satpate kṛ̱dhī su̱gam || RV_6,051.13

grāvā̍ṇaḥ soma no̱ hi ka̍ṁ sakhitva̱nāya̍ vāva̱śuḥ |
ja̱hī ny a1̱̍triṇa̍m pa̱ṇiṁ vṛko̱ hi ṣaḥ || RV_6,051.14

yū̱yaṁ hi ṣṭhā su̍dānava̱ indra̍jyeṣṭhā a̱bhidya̍vaḥ |
kartā̍ no̱ adhva̱nn ā su̱gaṁ go̱pā a̱mā || RV_6,051.15

api̱ panthā̍m aganmahi svasti̱gām a̍ne̱hasa̍m |
yena̱ viśvā̱ḥ pari̱ dviṣo̍ vṛ̱ṇakti̍ vi̱ndate̱ vasu̍ || RV_6,051.16

na tad di̱vā na pṛ̍thi̱vyānu̍ manye̱ na ya̱jñena̱ nota śamī̍bhir ā̱bhiḥ |
u̱bjantu̱ taṁ su̱bhva1̱̍ḥ parva̍tāso̱ ni hī̍yatām atiyā̱jasya̍ ya̱ṣṭā || RV_6,052.01

ati̍ vā̱ yo ma̍ruto̱ manya̍te no̱ brahma̍ vā̱ yaḥ kri̱yamā̍ṇa̱ṁ nini̍tsāt |
tapū̍ṁṣi̱ tasmai̍ vṛji̱nāni̍ santu brahma̱dviṣa̍m a̱bhi taṁ śo̍catu̱ dyauḥ || RV_6,052.02

kim a̱ṅga tvā̱ brahma̍ṇaḥ soma go̱pāṁ kim a̱ṅga tvā̍hur abhiśasti̱pāṁ na̍ḥ |
kim a̱ṅga na̍ḥ paśyasi ni̱dyamā̍nān brahma̱dviṣe̱ tapu̍ṣiṁ he̱tim a̍sya || RV_6,052.03

ava̍ntu̱ mām u̱ṣaso̱ jāya̍mānā̱ ava̍ntu mā̱ sindha̍va̱ḥ pinva̍mānāḥ |
ava̍ntu mā̱ parva̍tāso dhru̱vāso 'va̍ntu mā pi̱taro̍ de̱vahū̍tau || RV_6,052.04

vi̱śva̱dānī̍ṁ su̱mana̍saḥ syāma̱ paśye̍ma̱ nu sūrya̍m u̱ccara̍ntam |
tathā̍ kara̱d vasu̍pati̱r vasū̍nāṁ de̱vām̐ ohā̱no 'va̱sāga̍miṣṭhaḥ || RV_6,052.05

indro̱ nedi̍ṣṭha̱m ava̱sāga̍miṣṭha̱ḥ sara̍svatī̱ sindhu̍bhi̱ḥ pinva̍mānā |
pa̱rjanyo̍ na̱ oṣa̍dhībhir mayo̱bhur a̱gniḥ su̱śaṁsa̍ḥ su̱hava̍ḥ pi̱teva̍ || RV_6,052.06

viśve̍ devāsa̱ ā ga̍ta śṛṇu̱tā ma̍ i̱maṁ hava̍m |
edam ba̱rhir ni ṣī̍data || RV_6,052.07

yo vo̍ devā ghṛ̱tasnu̍nā ha̱vyena̍ prati̱bhūṣa̍ti |
taṁ viśva̱ upa̍ gacchatha || RV_6,052.08

upa̍ naḥ sū̱navo̱ gira̍ḥ śṛ̱ṇvantv a̱mṛta̍sya̱ ye |
su̱mṛ̱ḻī̱kā bha̍vantu naḥ || RV_6,052.09

viśve̍ de̱vā ṛ̍tā̱vṛdha̍ ṛ̱tubhi̍r havana̱śruta̍ḥ |
ju̱ṣantā̱ṁ yujya̱m paya̍ḥ || RV_6,052.10

sto̱tram indro̍ ma̱rudga̍ṇa̱s tvaṣṭṛ̍mān mi̱tro a̍rya̱mā |
i̱mā ha̱vyā ju̍ṣanta naḥ || RV_6,052.11

i̱maṁ no̍ agne adhva̱raṁ hota̍r vayuna̱śo ya̍ja |
ci̱ki̱tvān daivya̱ṁ jana̍m || RV_6,052.12

viśve̍ devāḥ śṛṇu̱temaṁ hava̍m me̱ ye a̱ntari̍kṣe̱ ya upa̱ dyavi̱ ṣṭha |
ye a̍gniji̱hvā u̱ta vā̱ yaja̍trā ā̱sadyā̱smin ba̱rhiṣi̍ mādayadhvam || RV_6,052.13

viśve̍ de̱vā mama̍ śṛṇvantu ya̱jñiyā̍ u̱bhe roda̍sī a̱pāṁ napā̍c ca̱ manma̍ |
mā vo̱ vacā̍ṁsi pari̱cakṣyā̍ṇi vocaṁ su̱mneṣv id vo̱ anta̍mā madema || RV_6,052.14

ye ke ca̱ jmā ma̱hino̱ ahi̍māyā di̱vo ja̍jñi̱re a̱pāṁ sa̱dhasthe̍ |
te a̱smabhya̍m i̱ṣaye̱ viśva̱m āyu̱ḥ kṣapa̍ u̱srā va̍rivasyantu de̱vāḥ || RV_6,052.15

agnī̍parjanyā̱v ava̍ta̱ṁ dhiya̍m me̱ 'smin have̍ suhavā suṣṭu̱tiṁ na̍ḥ |
iḻā̍m a̱nyo ja̱naya̱d garbha̍m a̱nyaḥ pra̱jāva̍tī̱r iṣa̱ ā dha̍ttam a̱sme || RV_6,052.16

stī̱rṇe ba̱rhiṣi̍ samidhā̱ne a̱gnau sū̱ktena̍ ma̱hā nama̱sā vi̍vāse |
a̱smin no̍ a̱dya vi̱dathe̍ yajatrā̱ viśve̍ devā ha̱viṣi̍ mādayadhvam || RV_6,052.17

va̱yam u̍ tvā pathas pate̱ ratha̱ṁ na vāja̍sātaye |
dhi̱ye pū̍ṣann ayujmahi || RV_6,053.01

a̱bhi no̱ narya̱ṁ vasu̍ vī̱ram praya̍tadakṣiṇam |
vā̱maṁ gṛ̱hapa̍tiṁ naya || RV_6,053.02

adi̍tsantaṁ cid āghṛṇe̱ pūṣa̱n dānā̍ya codaya |
pa̱ṇeś ci̱d vi mra̍dā̱ mana̍ḥ || RV_6,053.03

vi pa̱tho vāja̍sātaye cinu̱hi vi mṛdho̍ jahi |
sādha̍ntām ugra no̱ dhiya̍ḥ || RV_6,053.04

pari̍ tṛndhi paṇī̱nām āra̍yā̱ hṛda̍yā kave |
athe̍m a̱smabhya̍ṁ randhaya || RV_6,053.05

vi pū̍ṣa̱nn āra̍yā tuda pa̱ṇer i̍ccha hṛ̱di pri̱yam |
athe̍m a̱smabhya̍ṁ randhaya || RV_6,053.06

ā ri̍kha kiki̱rā kṛ̍ṇu paṇī̱nāṁ hṛda̍yā kave |
athe̍m a̱smabhya̍ṁ randhaya || RV_6,053.07

yām pū̍ṣan brahma̱coda̍nī̱m ārā̱m bibha̍rṣy āghṛṇe |
tayā̍ samasya̱ hṛda̍ya̱m ā ri̍kha kiki̱rā kṛ̍ṇu || RV_6,053.08

yā te̱ aṣṭrā̱ goo̍pa̱śāghṛ̍ṇe paśu̱sādha̍nī |
tasyā̍s te su̱mnam ī̍mahe || RV_6,053.09

u̱ta no̍ go̱ṣaṇi̱ṁ dhiya̍m aśva̱sāṁ vā̍ja̱sām u̱ta |
nṛ̱vat kṛ̍ṇuhi vī̱taye̍ || RV_6,053.10

sam pū̍ṣan vi̱duṣā̍ naya̱ yo añja̍sānu̱śāsa̍ti |
ya e̱vedam iti̱ brava̍t || RV_6,054.01

sam u̍ pū̱ṣṇā ga̍memahi̱ yo gṛ̱hām̐ a̍bhi̱śāsa̍ti |
i̱ma e̱veti̍ ca̱ brava̍t || RV_6,054.02

pū̱ṣṇaś ca̱kraṁ na ri̍ṣyati̱ na kośo 'va̍ padyate |
no a̍sya vyathate pa̱viḥ || RV_6,054.03

yo a̍smai ha̱viṣāvi̍dha̱n na tam pū̱ṣāpi̍ mṛṣyate |
pra̱tha̱mo vi̍ndate̱ vasu̍ || RV_6,054.04

pū̱ṣā gā anv e̍tu naḥ pū̱ṣā ra̍kṣa̱tv arva̍taḥ |
pū̱ṣā vāja̍ṁ sanotu naḥ || RV_6,054.05

pūṣa̱nn anu̱ pra gā i̍hi̱ yaja̍mānasya sunva̱taḥ |
a̱smāka̍ṁ stuva̱tām u̱ta || RV_6,054.06

māki̍r neśa̱n mākī̍ṁ riṣa̱n mākī̱ṁ saṁ śā̍ri̱ keva̍ṭe |
athāri̍ṣṭābhi̱r ā ga̍hi || RV_6,054.07

śṛ̱ṇvanta̍m pū̱ṣaṇa̍ṁ va̱yam irya̱m ana̍ṣṭavedasam |
īśā̍naṁ rā̱ya ī̍mahe || RV_6,054.08

pūṣa̱n tava̍ vra̱te va̱yaṁ na ri̍ṣyema̱ kadā̍ ca̱na |
sto̱tāra̍s ta i̱ha sma̍si || RV_6,054.09

pari̍ pū̱ṣā pa̱rastā̱d dhasta̍ṁ dadhātu̱ dakṣi̍ṇam |
puna̍r no na̱ṣṭam āja̍tu || RV_6,054.10

ehi̱ vāṁ vi̍muco napā̱d āghṛ̍ṇe̱ saṁ sa̍cāvahai |
ra̱thīr ṛ̱tasya̍ no bhava || RV_6,055.01

ra̱thīta̍maṁ kapa̱rdina̱m īśā̍na̱ṁ rādha̍so ma̱haḥ |
rā̱yaḥ sakhā̍yam īmahe || RV_6,055.02

rā̱yo dhārā̍sy āghṛṇe̱ vaso̍ rā̱śir a̍jāśva |
dhīva̍to-dhīvata̱ḥ sakhā̍ || RV_6,055.03

pū̱ṣaṇa̱ṁ nv a1̱̍jāśva̱m upa̍ stoṣāma vā̱jina̍m |
svasu̱r yo jā̱ra u̱cyate̍ || RV_6,055.04

mā̱tur di̍dhi̱ṣum a̍brava̱ṁ svasu̍r jā̱raḥ śṛ̍ṇotu naḥ |
bhrātendra̍sya̱ sakhā̱ mama̍ || RV_6,055.05

ājāsa̍ḥ pū̱ṣaṇa̱ṁ rathe̍ niśṛ̱mbhās te ja̍na̱śriya̍m |
de̱vaṁ va̍hantu̱ bibhra̍taḥ || RV_6,055.06

ya e̍nam ā̱dide̍śati kara̱mbhād iti̍ pū̱ṣaṇa̍m |
na tena̍ de̱va ā̱diśe̍ || RV_6,056.01

u̱ta ghā̱ sa ra̱thīta̍ma̱ḥ sakhyā̱ satpa̍tir yu̱jā |
indro̍ vṛ̱trāṇi̍ jighnate || RV_6,056.02

u̱tādaḥ pa̍ru̱ṣe gavi̱ sūra̍ś ca̱kraṁ hi̍ra̱ṇyaya̍m |
ny ai̍rayad ra̱thīta̍maḥ || RV_6,056.03

yad a̱dya tvā̍ puruṣṭuta̱ bravā̍ma dasra mantumaḥ |
tat su no̱ manma̍ sādhaya || RV_6,056.04

i̱maṁ ca̍ no ga̱veṣa̍ṇaṁ sā̱taye̍ sīṣadho ga̱ṇam |
ā̱rāt pū̍ṣann asi śru̱taḥ || RV_6,056.05

ā te̍ sva̱stim ī̍maha ā̱rea̍ghā̱m upā̍vasum |
a̱dyā ca̍ sa̱rvatā̍taye̱ śvaś ca̍ sa̱rvatā̍taye || RV_6,056.06

indrā̱ nu pū̱ṣaṇā̍ va̱yaṁ sa̱khyāya̍ sva̱staye̍ |
hu̱vema̱ vāja̍sātaye || RV_6,057.01

soma̍m a̱nya upā̍sada̱t pāta̍ve ca̱mvo̍ḥ su̱tam |
ka̱ra̱mbham a̱nya i̍cchati || RV_6,057.02

a̱jā a̱nyasya̱ vahna̍yo̱ harī̍ a̱nyasya̱ sambhṛ̍tā |
tābhyā̍ṁ vṛ̱trāṇi̍ jighnate || RV_6,057.03

yad indro̱ ana̍ya̱d rito̍ ma̱hīr a̱po vṛṣa̍ntamaḥ |
tatra̍ pū̱ṣābha̍va̱t sacā̍ || RV_6,057.04

tām pū̱ṣṇaḥ su̍ma̱tiṁ va̱yaṁ vṛ̱kṣasya̱ pra va̱yām i̍va |
indra̍sya̱ cā ra̍bhāmahe || RV_6,057.05

ut pū̱ṣaṇa̍ṁ yuvāmahe̱ 'bhīśū̍m̐r iva̱ sāra̍thiḥ |
ma̱hyā indra̍ṁ sva̱staye̍ || RV_6,057.06

śu̱kraṁ te̍ a̱nyad ya̍ja̱taṁ te̍ a̱nyad viṣu̍rūpe̱ aha̍nī̱ dyaur i̍vāsi |
viśvā̱ hi mā̱yā ava̍si svadhāvo bha̱drā te̍ pūṣann i̱ha rā̱tir a̍stu || RV_6,058.01

a̱jāśva̍ḥ paśu̱pā vāja̍pastyo dhiyaṁji̱nvo bhuva̍ne̱ viśve̱ arpi̍taḥ |
aṣṭrā̍m pū̱ṣā śi̍thi̱rām u̱dvarī̍vṛjat sa̱ṁcakṣā̍ṇo̱ bhuva̍nā de̱va ī̍yate || RV_6,058.02

yās te̍ pūṣa̱n nāvo̍ a̱ntaḥ sa̍mu̱dre hi̍ra̱ṇyayī̍r a̱ntari̍kṣe̱ cara̍nti |
tābhi̍r yāsi dū̱tyāṁ sūrya̍sya̱ kāme̍na kṛta̱ śrava̍ i̱cchamā̍naḥ || RV_6,058.03

pū̱ṣā su̱bandhu̍r di̱va ā pṛ̍thi̱vyā i̱ḻas pati̍r ma̱ghavā̍ da̱smava̍rcāḥ |
yaṁ de̱vāso̱ ada̍duḥ sū̱ryāyai̱ kāme̍na kṛ̱taṁ ta̱vasa̱ṁ svañca̍m || RV_6,058.04

pra nu vo̍cā su̱teṣu̍ vāṁ vī̱ryā̱3̱̍ yāni̍ ca̱krathu̍ḥ |
ha̱tāso̍ vām pi̱taro̍ de̱vaśa̍trava̱ indrā̍gnī̱ jīva̍tho yu̱vam || RV_6,059.01

baḻ i̱tthā ma̍hi̱mā vā̱m indrā̍gnī̱ pani̍ṣṭha̱ ā |
sa̱mā̱no vā̍ṁ jani̱tā bhrāta̍rā yu̱vaṁ ya̱māv i̱heha̍mātarā || RV_6,059.02

o̱ki̱vāṁsā̍ su̱te sacā̱m̐ aśvā̱ saptī̍ i̱vāda̍ne |
indrā̱ nv a1̱̍gnī ava̍se̱ha va̱jriṇā̍ va̱yaṁ de̱vā ha̍vāmahe || RV_6,059.03

ya i̍ndrāgnī su̱teṣu̍ vā̱ṁ stava̱t teṣv ṛ̍tāvṛdhā |
jo̱ṣa̱vā̱kaṁ vada̍taḥ pajrahoṣiṇā̱ na de̍vā bha̱satha̍ś ca̱na || RV_6,059.04

indrā̍gnī̱ ko a̱sya vā̱ṁ devau̱ marta̍ś ciketati |
viṣū̍co̱ aśvā̍n yuyujā̱na ī̍yata̱ eka̍ḥ samā̱na ā rathe̍ || RV_6,059.05

indrā̍gnī a̱pād i̱yam pūrvāgā̍t pa̱dvatī̍bhyaḥ |
hi̱tvī śiro̍ ji̱hvayā̱ vāva̍da̱c cara̍t tri̱ṁśat pa̱dā ny a̍kramīt || RV_6,059.06

indrā̍gnī̱ ā hi ta̍nva̱te naro̱ dhanvā̍ni bā̱hvoḥ |
mā no̍ a̱smin ma̍hādha̱ne parā̍ varkta̱ṁ gavi̍ṣṭiṣu || RV_6,059.07

indrā̍gnī̱ tapa̍nti mā̱ghā a̱ryo arā̍tayaḥ |
apa̱ dveṣā̱ṁsy ā kṛ̍taṁ yuyu̱taṁ sūryā̱d adhi̍ || RV_6,059.08

indrā̍gnī yu̱vor api̱ vasu̍ di̱vyāni̱ pārthi̍vā |
ā na̍ i̱ha pra ya̍cchataṁ ra̱yiṁ vi̱śvāyu̍poṣasam || RV_6,059.09

indrā̍gnī ukthavāhasā̱ stome̍bhir havanaśrutā |
viśvā̍bhir gī̱rbhir ā ga̍tam a̱sya soma̍sya pī̱taye̍ || RV_6,059.10

śnatha̍d vṛ̱tram u̱ta sa̍noti̱ vāja̱m indrā̱ yo a̱gnī sahu̍rī sapa̱ryāt |
i̱ra̱jyantā̍ vasa̱vya̍sya̱ bhūre̱ḥ saha̍stamā̱ saha̍sā vāja̱yantā̍ || RV_6,060.01

tā yo̍dhiṣṭam a̱bhi gā i̍ndra nū̱nam a̱paḥ sva̍r u̱ṣaso̍ agna ū̱ḻhāḥ |
diśa̱ḥ sva̍r u̱ṣasa̍ indra ci̱trā a̱po gā a̍gne yuvase ni̱yutvā̍n || RV_6,060.02

ā vṛ̍trahaṇā vṛtra̱habhi̱ḥ śuṣmai̱r indra̍ yā̱taṁ namo̍bhir agne a̱rvāk |
yu̱vaṁ rādho̍bhi̱r aka̍vebhir i̱ndrāgne̍ a̱sme bha̍vatam utta̱mebhi̍ḥ || RV_6,060.03

tā hu̍ve̱ yayo̍r i̱dam pa̱pne viśva̍m pu̱rā kṛ̱tam |
i̱ndrā̱gnī na ma̍rdhataḥ || RV_6,060.04

u̱grā vi̍gha̱ninā̱ mṛdha̍ indrā̱gnī ha̍vāmahe |
tā no̍ mṛḻāta ī̱dṛśe̍ || RV_6,060.05

ha̱to vṛ̱trāṇy āryā̍ ha̱to dāsā̍ni̱ satpa̍tī |
ha̱to viśvā̱ apa̱ dviṣa̍ḥ || RV_6,060.06

indrā̍gnī yu̱vām i̱me̱3̱̍ 'bhi stomā̍ anūṣata |
piba̍taṁ śambhuvā su̱tam || RV_6,060.07

yā vā̱ṁ santi̍ puru̱spṛho̍ ni̱yuto̍ dā̱śuṣe̍ narā |
indrā̍gnī̱ tābhi̱r ā ga̍tam || RV_6,060.08

tābhi̱r ā ga̍cchataṁ na̱rope̱daṁ sava̍naṁ su̱tam |
indrā̍gnī̱ soma̍pītaye || RV_6,060.09

tam ī̍ḻiṣva̱ yo a̱rciṣā̱ vanā̱ viśvā̍ pari̱ṣvaja̍t |
kṛ̱ṣṇā kṛ̱ṇoti̍ ji̱hvayā̍ || RV_6,060.10

ya i̱ddha ā̱vivā̍sati su̱mnam indra̍sya̱ martya̍ḥ |
dyu̱mnāya̍ su̱tarā̍ a̱paḥ || RV_6,060.11

tā no̱ vāja̍vatī̱r iṣa̍ ā̱śūn pi̍pṛta̱m arva̍taḥ |
indra̍m a̱gniṁ ca̱ voḻha̍ve || RV_6,060.12

u̱bhā vā̍m indrāgnī āhu̱vadhyā̍ u̱bhā rādha̍saḥ sa̱ha mā̍da̱yadhyai̍ |
u̱bhā dā̱tārā̍v i̱ṣāṁ ra̍yī̱ṇām u̱bhā vāja̍sya sā̱taye̍ huve vām || RV_6,060.13

ā no̱ gavye̍bhi̱r aśvyai̍r vasa̱vyai̱3̱̍r upa̍ gacchatam |
sakhā̍yau de̱vau sa̱khyāya̍ śa̱mbhuve̍ndrā̱gnī tā ha̍vāmahe || RV_6,060.14

indrā̍gnī śṛṇu̱taṁ hava̱ṁ yaja̍mānasya sunva̱taḥ |
vī̱taṁ ha̱vyāny ā ga̍ta̱m piba̍taṁ so̱myam madhu̍ || RV_6,060.15

i̱yam a̍dadād rabha̱sam ṛ̍ṇa̱cyuta̱ṁ divo̍dāsaṁ vadhrya̱śvāya̍ dā̱śuṣe̍ |
yā śaśva̍ntam āca̱khādā̍va̱sam pa̱ṇiṁ tā te̍ dā̱trāṇi̍ tavi̱ṣā sa̍rasvati || RV_6,061.01

i̱yaṁ śuṣme̍bhir bisa̱khā i̍vāruja̱t sānu̍ girī̱ṇāṁ ta̍vi̱ṣebhi̍r ū̱rmibhi̍ḥ |
pā̱rā̱va̱ta̱ghnīm ava̍se suvṛ̱ktibhi̱ḥ sara̍svatī̱m ā vi̍vāsema dhī̱tibhi̍ḥ || RV_6,061.02

sara̍svati deva̱nido̱ ni ba̍rhaya pra̱jāṁ viśva̍sya̱ bṛsa̍yasya mā̱yina̍ḥ |
u̱ta kṣi̱tibhyo̱ 'vanī̍r avindo vi̱ṣam e̍bhyo asravo vājinīvati || RV_6,061.03

pra ṇo̍ de̱vī sara̍svatī̱ vāje̍bhir vā̱jinī̍vatī |
dhī̱nām a̍vi̱try a̍vatu || RV_6,061.04

yas tvā̍ devi sarasvaty upabrū̱te dhane̍ hi̱te |
indra̱ṁ na vṛ̍tra̱tūrye̍ || RV_6,061.05

tvaṁ de̍vi sarasva̱ty avā̱ vāje̍ṣu vājini |
radā̍ pū̱ṣeva̍ naḥ sa̱nim || RV_6,061.06

u̱ta syā na̱ḥ sara̍svatī gho̱rā hira̍ṇyavartaniḥ |
vṛ̱tra̱ghnī va̍ṣṭi suṣṭu̱tim || RV_6,061.07

yasyā̍ ana̱nto ahru̍tas tve̱ṣaś ca̍ri̱ṣṇur a̍rṇa̱vaḥ |
ama̱ś cara̍ti̱ roru̍vat || RV_6,061.08

sā no̱ viśvā̱ ati̱ dviṣa̱ḥ svasṝ̍r a̱nyā ṛ̱tāva̍rī |
ata̱nn ahe̍va̱ sūrya̍ḥ || RV_6,061.09

u̱ta na̍ḥ pri̱yā pri̱yāsu̍ sa̱ptasva̍sā̱ suju̍ṣṭā |
sara̍svatī̱ stomyā̍ bhūt || RV_6,061.10

ā̱pa̱pruṣī̱ pārthi̍vāny u̱ru rajo̍ a̱ntari̍kṣam |
sara̍svatī ni̱das pā̍tu || RV_6,061.11

tri̱ṣa̱dhasthā̍ sa̱ptadhā̍tu̱ḥ pañca̍ jā̱tā va̱rdhaya̍ntī |
vāje̍-vāje̱ havyā̍ bhūt || RV_6,061.12

pra yā ma̍hi̱mnā ma̱hinā̍su̱ ceki̍te dyu̱mnebhi̍r a̱nyā a̱pasā̍m a̱pasta̍mā |
ratha̍ iva bṛha̱tī vi̱bhvane̍ kṛ̱topa̱stutyā̍ ciki̱tuṣā̱ sara̍svatī || RV_6,061.13

sara̍svaty a̱bhi no̍ neṣi̱ vasyo̱ māpa̍ spharī̱ḥ paya̍sā̱ mā na̱ ā dha̍k |
ju̱ṣasva̍ naḥ sa̱khyā ve̱śyā̍ ca̱ mā tvat kṣetrā̱ṇy ara̍ṇāni ganma || RV_6,061.14

stu̱ṣe narā̍ di̱vo a̱sya pra̱santā̱śvinā̍ huve̱ jara̍māṇo a̱rkaiḥ |
yā sa̱dya u̱srā vyuṣi̱ jmo antā̱n yuyū̍ṣata̱ḥ pary u̱rū varā̍ṁsi || RV_6,062.01

tā ya̱jñam ā śuci̍bhiś cakramā̱ṇā ratha̍sya bhā̱nuṁ ru̍rucū̱ rajo̍bhiḥ |
pu̱rū varā̱ṁsy ami̍tā̱ mimā̍nā̱po dhanvā̱ny ati̍ yātho̱ ajrā̍n || RV_6,062.02

tā ha̱ tyad va̱rtir yad ara̍dhram ugre̱tthā dhiya̍ ūhathu̱ḥ śaśva̱d aśvai̍ḥ |
mano̍javebhir iṣi̱raiḥ śa̱yadhyai̱ pari̱ vyathi̍r dā̱śuṣo̱ martya̍sya || RV_6,062.03

tā navya̍so̱ jara̍māṇasya̱ manmopa̍ bhūṣato yuyujā̱nasa̍ptī |
śubha̱m pṛkṣa̱m iṣa̱m ūrja̱ṁ vaha̍ntā̱ hotā̍ yakṣat pra̱tno a̱dhrug yuvā̍nā || RV_6,062.04

tā va̱lgū da̱srā pu̍ru̱śāka̍tamā pra̱tnā navya̍sā̱ vaca̱sā vi̍vāse |
yā śaṁsa̍te stuva̱te śambha̍viṣṭhā babhū̱vatu̍r gṛṇa̱te ci̱trarā̍tī || RV_6,062.05

tā bhu̱jyuṁ vibhi̍r a̱dbhyaḥ sa̍mu̱drāt tugra̍sya sū̱num ū̍hathū̱ rajo̍bhiḥ |
a̱re̱ṇubhi̱r yoja̍nebhir bhu̱jantā̍ pata̱tribhi̱r arṇa̍so̱ nir u̱pasthā̍t || RV_6,062.06

vi ja̱yuṣā̍ rathyā yāta̱m adri̍ṁ śru̱taṁ hava̍ṁ vṛṣaṇā vadhrima̱tyāḥ |
da̱śa̱syantā̍ śa̱yave̍ pipyathu̱r gām iti̍ cyavānā suma̱tim bhu̍raṇyū || RV_6,062.07

yad ro̍dasī pra̱divo̱ asti̱ bhūmā̱ heḻo̍ de̱vānā̍m u̱ta ma̍rtya̱trā |
tad ā̍dityā vasavo rudriyāso rakṣo̱yuje̱ tapu̍r a̱ghaṁ da̍dhāta || RV_6,062.08

ya ī̱ṁ rājā̍nāv ṛtu̱thā vi̱dadha̱d raja̍so mi̱tro varu̍ṇa̱ś cike̍tat |
ga̱mbhī̱rāya̱ rakṣa̍se he̱tim a̍sya̱ droghā̍ya ci̱d vaca̍sa̱ āna̍vāya || RV_6,062.09

anta̍raiś ca̱krais tana̍yāya va̱rtir dyu̱matā yā̍taṁ nṛ̱vatā̱ rathe̍na |
sanu̍tyena̱ tyaja̍sā̱ martya̍sya vanuṣya̱tām api̍ śī̱rṣā va̍vṛktam || RV_6,062.10

ā pa̍ra̱mābhi̍r u̱ta ma̍dhya̱mābhi̍r ni̱yudbhi̍r yātam ava̱mābhi̍r a̱rvāk |
dṛ̱ḻhasya̍ ci̱d goma̍to̱ vi vra̱jasya̱ duro̍ vartaṁ gṛṇa̱te ci̍trarātī || RV_6,062.11

kva1̱̍ tyā va̱lgū pu̍ruhū̱tādya dū̱to na stomo̍ 'vida̱n nama̍svān |
ā yo a̱rvāṅ nāsa̍tyā va̱varta̱ preṣṭhā̱ hy asa̍tho asya̱ manma̍n || RV_6,063.01

ara̍m me ganta̱ṁ hava̍nāyā̱smai gṛ̍ṇā̱nā yathā̱ pibā̍tho̱ andha̍ḥ |
pari̍ ha̱ tyad va̱rtir yā̍tho ri̱ṣo na yat paro̱ nānta̍ras tutu̱ryāt || RV_6,063.02

akā̍ri vā̱m andha̍so̱ varī̍ma̱nn astā̍ri ba̱rhiḥ su̍prāya̱ṇata̍mam |
u̱ttā̱naha̍sto yuva̱yur va̍va̱ndā vā̱ṁ nakṣa̍nto̱ adra̍ya āñjan || RV_6,063.03

ū̱rdhvo vā̍m a̱gnir a̍dhva̱reṣv a̍sthā̱t pra rā̱tir e̍ti jū̱rṇinī̍ ghṛ̱tācī̍ |
pra hotā̍ gū̱rtama̍nā urā̱ṇo 'yu̍kta̱ yo nāsa̍tyā̱ havī̍man || RV_6,063.04

adhi̍ śri̱ye du̍hi̱tā sūrya̍sya̱ ratha̍ṁ tasthau purubhujā śa̱toti̍m |
pra mā̱yābhi̍r māyinā bhūta̱m atra̱ narā̍ nṛtū̱ jani̍man ya̱jñiyā̍nām || RV_6,063.05

yu̱vaṁ śrī̱bhir da̍rśa̱tābhi̍r ā̱bhiḥ śu̱bhe pu̱ṣṭim ū̍hathuḥ sū̱ryāyā̍ḥ |
pra vā̱ṁ vayo̱ vapu̱ṣe 'nu̍ papta̱n nakṣa̱d vāṇī̱ suṣṭu̍tā dhiṣṇyā vām || RV_6,063.06

ā vā̱ṁ vayo 'śvā̍so̱ vahi̍ṣṭhā a̱bhi prayo̍ nāsatyā vahantu |
pra vā̱ṁ ratho̱ mano̍javā asarjī̱ṣaḥ pṛ̱kṣa i̱ṣidho̱ anu̍ pū̱rvīḥ || RV_6,063.07

pu̱ru hi vā̍m purubhujā de̱ṣṇaṁ dhe̱nuṁ na̱ iṣa̍m pinvata̱m asa̍krām |
stuta̍ś ca vām mādhvī suṣṭu̱tiś ca̱ rasā̍ś ca̱ ye vā̱m anu̍ rā̱tim agma̍n || RV_6,063.08

u̱ta ma̍ ṛ̱jre pura̍yasya ra̱ghvī su̍mī̱ḻhe śa̱tam pe̍ru̱ke ca̍ pa̱kvā |
śā̱ṇḍo dā̍d dhira̱ṇina̱ḥ smaddi̍ṣṭī̱n daśa̍ va̱śāso̍ abhi̱ṣāca̍ ṛ̱ṣvān || RV_6,063.09

saṁ vā̍ṁ śa̱tā nā̍satyā sa̱hasrāśvā̍nām puru̱panthā̍ gi̱re dā̍t |
bha̱radvā̍jāya vīra̱ nū gi̱re dā̍d dha̱tā rakṣā̍ṁsi purudaṁsasā syuḥ || RV_6,063.10

ā vā̍ṁ su̱mne vari̍man sū̱ribhi̍ḥ ṣyām || RV_6,063.11

ud u̍ śri̱ya u̱ṣaso̱ roca̍mānā̱ asthu̍r a̱pāṁ normayo̱ ruśa̍ntaḥ |
kṛ̱ṇoti̱ viśvā̍ su̱pathā̍ su̱gāny abhū̍d u̱ vasvī̱ dakṣi̍ṇā ma̱ghonī̍ || RV_6,064.01

bha̱drā da̍dṛkṣa urvi̱yā vi bhā̱sy ut te̍ śo̱cir bhā̱navo̱ dyām a̍paptan |
ā̱vir vakṣa̍ḥ kṛṇuṣe śu̱mbhamā̱noṣo̍ devi̱ roca̍mānā̱ maho̍bhiḥ || RV_6,064.02

vaha̍nti sīm aru̱ṇāso̱ ruśa̍nto̱ gāva̍ḥ su̱bhagā̍m urvi̱yā pra̍thā̱nām |
ape̍jate̱ śūro̱ aste̍va̱ śatrū̱n bādha̍te̱ tamo̍ aji̱ro na voḻhā̍ || RV_6,064.03

su̱gota te̍ su̱pathā̱ parva̍teṣv avā̱te a̱pas ta̍rasi svabhāno |
sā na̱ ā va̍ha pṛthuyāmann ṛṣve ra̱yiṁ di̍vo duhitar iṣa̱yadhyai̍ || RV_6,064.04

sā va̍ha̱ yokṣabhi̱r avā̱toṣo̱ vara̱ṁ vaha̍si̱ joṣa̱m anu̍ |
tvaṁ di̍vo duhita̱r yā ha̍ de̱vī pū̱rvahū̍tau ma̱ṁhanā̍ darśa̱tā bhū̍ḥ || RV_6,064.05

ut te̱ vaya̍ś cid vasa̱ter a̍papta̱n nara̍ś ca̱ ye pi̍tu̱bhājo̱ vyu̍ṣṭau |
a̱mā sa̱te va̍hasi̱ bhūri̍ vā̱mam uṣo̍ devi dā̱śuṣe̱ martyā̍ya || RV_6,064.06

e̱ṣā syā no̍ duhi̱tā di̍vo̱jāḥ kṣi̱tīr u̱cchantī̱ mānu̍ṣīr ajīgaḥ |
yā bhā̱nunā̱ ruśa̍tā rā̱myāsv ajñā̍yi ti̱ras tama̍saś cid a̱ktūn || RV_6,065.01

vi tad ya̍yur aruṇa̱yugbhi̱r aśvai̍ś ci̱tram bhā̍nty u̱ṣasa̍ś ca̱ndrara̍thāḥ |
agra̍ṁ ya̱jñasya̍ bṛha̱to naya̍ntī̱r vi tā bā̍dhante̱ tama̱ ūrmyā̍yāḥ || RV_6,065.02

śravo̱ vāja̱m iṣa̱m ūrja̱ṁ vaha̍ntī̱r ni dā̱śuṣa̍ uṣaso̱ martyā̍ya |
ma̱ghonī̍r vī̱rava̱t patya̍mānā̱ avo̍ dhāta vidha̱te ratna̍m a̱dya || RV_6,065.03

i̱dā hi vo̍ vidha̱te ratna̱m astī̱dā vī̱rāya̍ dā̱śuṣa̍ uṣāsaḥ |
i̱dā viprā̍ya̱ jara̍te̱ yad u̱kthā ni ṣma̱ māva̍te vahathā pu̱rā ci̍t || RV_6,065.04

i̱dā hi ta̍ uṣo adrisāno go̱trā gavā̱m aṅgi̍raso gṛ̱ṇanti̍ |
vy a1̱̍rkeṇa̍ bibhidu̱r brahma̍ṇā ca sa̱tyā nṛ̱ṇām a̍bhavad de̱vahū̍tiḥ || RV_6,065.05

u̱cchā di̍vo duhitaḥ pratna̱van no̍ bharadvāja̱vad vi̍dha̱te ma̍ghoni |
su̱vīra̍ṁ ra̱yiṁ gṛ̍ṇa̱te ri̍rīhy urugā̱yam adhi̍ dhehi̱ śravo̍ naḥ || RV_6,065.06

vapu̱r nu tac ci̍ki̱tuṣe̍ cid astu samā̱naṁ nāma̍ dhe̱nu patya̍mānam |
marte̍ṣv a̱nyad do̱hase̍ pī̱pāya̍ sa̱kṛc chu̱kraṁ du̍duhe̱ pṛśni̱r ūdha̍ḥ || RV_6,066.01

ye a̱gnayo̱ na śośu̍cann idhā̱nā dvir yat trir ma̱ruto̍ vāvṛ̱dhanta̍ |
a̱re̱ṇavo̍ hira̱ṇyayā̍sa eṣāṁ sā̱kaṁ nṛ̱mṇaiḥ pauṁsye̍bhiś ca bhūvan || RV_6,066.02

ru̱drasya̱ ye mī̱ḻhuṣa̱ḥ santi̍ pu̱trā yām̐ś co̱ nu dādhṛ̍vi̱r bhara̍dhyai |
vi̱de hi mā̱tā ma̱ho ma̱hī ṣā set pṛśni̍ḥ su̱bhve̱3̱̍ garbha̱m ādhā̍t || RV_6,066.03

na ya īṣa̍nte ja̱nuṣo 'yā̱ nv a1̱̍ntaḥ santo̍ 'va̱dyāni̍ punā̱nāḥ |
nir yad du̱hre śuca̱yo 'nu̱ joṣa̱m anu̍ śri̱yā ta̱nva̍m u̱kṣamā̍ṇāḥ || RV_6,066.04

ma̱kṣū na yeṣu̍ do̱hase̍ cid a̱yā ā nāma̍ dhṛ̱ṣṇu māru̍ta̱ṁ dadhā̍nāḥ |
na ye stau̱nā a̱yāso̍ ma̱hnā nū ci̍t su̱dānu̱r ava̍ yāsad u̱grān || RV_6,066.05

ta id u̱grāḥ śava̍sā dhṛ̱ṣṇuṣe̍ṇā u̱bhe yu̍janta̱ roda̍sī su̱meke̍ |
adha̍ smaiṣu roda̱sī svaśo̍ci̱r āma̍vatsu tasthau̱ na roka̍ḥ || RV_6,066.06

a̱ne̱no vo̍ maruto̱ yāmo̍ astv ana̱śvaś ci̱d yam aja̱ty ara̍thīḥ |
a̱na̱va̱so a̍nabhī̱śū ra̍ja̱stūr vi roda̍sī pa̱thyā̍ yāti̱ sādha̍n || RV_6,066.07

nāsya̍ va̱rtā na ta̍ru̱tā nv a̍sti̱ maru̍to̱ yam ava̍tha̱ vāja̍sātau |
to̱ke vā̱ goṣu̱ tana̍ye̱ yam a̱psu sa vra̱jaṁ dartā̱ pārye̱ adha̱ dyoḥ || RV_6,066.08

pra ci̱tram a̱rkaṁ gṛ̍ṇa̱te tu̱rāya̱ māru̍tāya̱ svata̍vase bharadhvam |
ye sahā̍ṁsi̱ saha̍sā̱ saha̍nte̱ reja̍te agne pṛthi̱vī ma̱khebhya̍ḥ || RV_6,066.09

tviṣī̍manto adhva̱rasye̍va di̱dyut tṛ̍ṣu̱cyava̍so ju̱hvo̱3̱̍ nāgneḥ |
a̱rcatra̍yo̱ dhuna̍yo̱ na vī̱rā bhrāja̍jjanmāno ma̱ruto̱ adhṛ̍ṣṭāḥ || RV_6,066.10

taṁ vṛ̱dhanta̱m māru̍ta̱m bhrāja̍dṛṣṭiṁ ru̱drasya̍ sū̱nuṁ ha̱vasā vi̍vāse |
di̱vaḥ śardhā̍ya̱ śuca̍yo manī̱ṣā gi̱rayo̱ nāpa̍ u̱grā a̍spṛdhran || RV_6,066.11

viśve̍ṣāṁ vaḥ sa̱tāṁ jyeṣṭha̍tamā gī̱rbhir mi̱trāvaru̍ṇā vāvṛ̱dhadhyai̍ |
saṁ yā ra̱śmeva̍ ya̱matu̱r yami̍ṣṭhā̱ dvā janā̱m̐ asa̍mā bā̱hubhi̱ḥ svaiḥ || RV_6,067.01

i̱yam mad vā̱m pra stṛ̍ṇīte manī̱ṣopa̍ pri̱yā nama̍sā ba̱rhir accha̍ |
ya̱ntaṁ no̍ mitrāvaruṇā̱v adhṛ̍ṣṭaṁ cha̱rdir yad vā̍ṁ varū̱thya̍ṁ sudānū || RV_6,067.02

ā yā̍tam mitrāvaruṇā suśa̱sty upa̍ pri̱yā nama̍sā hū̱yamā̍nā |
saṁ yāv a̍pna̱ḥstho a̱pase̍va̱ janā̍ñ chrudhīya̱taś ci̍d yatatho mahi̱tvā || RV_6,067.03

aśvā̱ na yā vā̱jinā̍ pū̱taba̍ndhū ṛ̱tā yad garbha̱m adi̍ti̱r bhara̍dhyai |
pra yā mahi̍ ma̱hāntā̱ jāya̍mānā gho̱rā martā̍ya ri̱pave̱ ni dī̍dhaḥ || RV_6,067.04

viśve̱ yad vā̍m ma̱ṁhanā̱ manda̍mānāḥ kṣa̱traṁ de̱vāso̱ ada̍dhuḥ sa̱joṣā̍ḥ |
pari̱ yad bhū̱tho roda̍sī cid u̱rvī santi̱ spaśo̱ ada̍bdhāso̱ amū̍rāḥ || RV_6,067.05

tā hi kṣa̱traṁ dhā̱raye̍the̱ anu̱ dyūn dṛ̱ṁhethe̱ sānu̍m upa̱mād i̍va̱ dyoḥ |
dṛ̱ḻho nakṣa̍tra u̱ta vi̱śvade̍vo̱ bhūmi̱m ātā̱n dyāṁ dhā̱sinā̱yoḥ || RV_6,067.06

tā vi̱graṁ dhai̍the ja̱ṭhara̍m pṛ̱ṇadhyā̱ ā yat sadma̱ sabhṛ̍tayaḥ pṛ̱ṇanti̍ |
na mṛ̍ṣyante yuva̱tayo 'vā̍tā̱ vi yat payo̍ viśvajinvā̱ bhara̍nte || RV_6,067.07

tā ji̱hvayā̱ sada̱m edaṁ su̍me̱dhā ā yad vā̍ṁ sa̱tyo a̍ra̱tir ṛ̱te bhūt |
tad vā̍m mahi̱tvaṁ ghṛ̍tānnāv astu yu̱vaṁ dā̱śuṣe̱ vi ca̍yiṣṭa̱m aṁha̍ḥ || RV_6,067.08

pra yad vā̍m mitrāvaruṇā spū̱rdhan pri̱yā dhāma̍ yu̱vadhi̍tā mi̱nanti̍ |
na ye de̱vāsa̱ oha̍sā̱ na martā̱ aya̍jñasāco̱ apyo̱ na pu̱trāḥ || RV_6,067.09

vi yad vāca̍ṁ kī̱stāso̱ bhara̍nte̱ śaṁsa̍nti̱ ke ci̍n ni̱vido̍ manā̱nāḥ |
ād vā̍m bravāma sa̱tyāny u̱kthā naki̍r de̱vebhi̍r yatatho mahi̱tvā || RV_6,067.10

a̱vor i̱tthā vā̍ṁ cha̱rdiṣo̍ a̱bhiṣṭau̍ yu̱vor mi̍trāvaruṇā̱v askṛ̍dhoyu |
anu̱ yad gāva̍ḥ sphu̱rān ṛ̍ji̱pyaṁ dhṛ̱ṣṇuṁ yad raṇe̱ vṛṣa̍ṇaṁ yu̱naja̍n || RV_6,067.11

śru̱ṣṭī vā̍ṁ ya̱jña udya̍taḥ sa̱joṣā̍ manu̱ṣvad vṛ̱ktaba̍rhiṣo̱ yaja̍dhyai |
ā ya indrā̱varu̍ṇāv i̱ṣe a̱dya ma̱he su̱mnāya̍ ma̱ha ā̍va̱varta̍t || RV_6,068.01

tā hi śreṣṭhā̍ de̱vatā̍tā tu̱jā śūrā̍ṇā̱ṁ śavi̍ṣṭhā̱ tā hi bhū̱tam |
ma̱ghonā̱m maṁhi̍ṣṭhā tuvi̱śuṣma̍ ṛ̱tena̍ vṛtra̱turā̱ sarva̍senā || RV_6,068.02

tā gṛ̍ṇīhi nama̱sye̍bhiḥ śū̱ṣaiḥ su̱mnebhi̱r indrā̱varu̍ṇā cakā̱nā |
vajre̍ṇā̱nyaḥ śava̍sā̱ hanti̍ vṛ̱traṁ siṣa̍kty a̱nyo vṛ̱jane̍ṣu̱ vipra̍ḥ || RV_6,068.03

gnāś ca̱ yan nara̍ś ca vāvṛ̱dhanta̱ viśve̍ de̱vāso̍ na̱rāṁ svagū̍rtāḥ |
praibhya̍ indrāvaruṇā mahi̱tvā dyauś ca̍ pṛthivi bhūtam u̱rvī || RV_6,068.04

sa it su̱dānu̱ḥ svavā̍m̐ ṛ̱tāvendrā̱ yo vā̍ṁ varuṇa̱ dāśa̍ti̱ tman |
i̱ṣā sa dvi̱ṣas ta̍re̱d dāsvā̱n vaṁsa̍d ra̱yiṁ ra̍yi̱vata̍ś ca̱ janā̍n || RV_6,068.05

yaṁ yu̱vaṁ dā̱śva̍dhvarāya devā ra̱yiṁ dha̱ttho vasu̍mantam puru̱kṣum |
a̱sme sa i̍ndrāvaruṇā̱v api̍ ṣyā̱t pra yo bha̱nakti̍ va̱nuṣā̱m aśa̍stīḥ || RV_6,068.06

u̱ta na̍ḥ sutrā̱tro de̱vago̍pāḥ sū̱ribhya̍ indrāvaruṇā ra̱yiḥ ṣyā̍t |
yeṣā̱ṁ śuṣma̱ḥ pṛta̍nāsu sā̱hvān pra sa̱dyo dyu̱mnā ti̱rate̱ tatu̍riḥ || RV_6,068.07

nū na̍ indrāvaruṇā gṛṇā̱nā pṛ̱ṅktaṁ ra̱yiṁ sau̍śrava̱sāya̍ devā |
i̱tthā gṛ̱ṇanto̍ ma̱hina̍sya̱ śardho̱ 'po na nā̱vā du̍ri̱tā ta̍rema || RV_6,068.08

pra sa̱mrāje̍ bṛha̱te manma̱ nu pri̱yam arca̍ de̱vāya̱ varu̍ṇāya sa̱pratha̍ḥ |
a̱yaṁ ya u̱rvī ma̍hi̱nā mahi̍vrata̱ḥ kratvā̍ vi̱bhāty a̱jaro̱ na śo̱ciṣā̍ || RV_6,068.09

indrā̍varuṇā sutapāv i̱maṁ su̱taṁ soma̍m pibata̱m madya̍ṁ dhṛtavratā |
yu̱vo ratho̍ adhva̱raṁ de̱vavī̍taye̱ prati̱ svasa̍ra̱m upa̍ yāti pī̱taye̍ || RV_6,068.10

indrā̍varuṇā̱ madhu̍mattamasya̱ vṛṣṇa̱ḥ soma̍sya vṛṣa̱ṇā vṛ̍ṣethām |
i̱daṁ vā̱m andha̱ḥ pari̍ṣiktam a̱sme ā̱sadyā̱smin ba̱rhiṣi̍ mādayethām || RV_6,068.11

saṁ vā̱ṁ karma̍ṇā̱ sam i̱ṣā hi̍no̱mīndrā̍viṣṇū̱ apa̍sas pā̱re a̱sya |
ju̱ṣethā̍ṁ ya̱jñaṁ dravi̍ṇaṁ ca dhatta̱m ari̍ṣṭair naḥ pa̱thibhi̍ḥ pā̱raya̍ntā || RV_6,069.01

yā viśvā̍sāṁ jani̱tārā̍ matī̱nām indrā̱viṣṇū̍ ka̱laśā̍ soma̱dhānā̍ |
pra vā̱ṁ gira̍ḥ śa̱syamā̍nā avantu̱ pra stomā̍so gī̱yamā̍nāso a̱rkaiḥ || RV_6,069.02

indrā̍viṣṇū madapatī madānā̱m ā soma̍ṁ yāta̱ṁ dravi̍ṇo̱ dadhā̍nā |
saṁ vā̍m añjantv a̱ktubhi̍r matī̱nāṁ saṁ stomā̍saḥ śa̱syamā̍nāsa u̱kthaiḥ || RV_6,069.03

ā vā̱m aśvā̍so abhimāti̱ṣāha̱ indrā̍viṣṇū sadha̱mādo̍ vahantu |
ju̱ṣethā̱ṁ viśvā̱ hava̍nā matī̱nām upa̱ brahmā̍ṇi śṛṇuta̱ṁ giro̍ me || RV_6,069.04

indrā̍viṣṇū̱ tat pa̍na̱yāyya̍ṁ vā̱ṁ soma̍sya̱ mada̍ u̱ru ca̍kramāthe |
akṛ̍ṇutam a̱ntari̍kṣa̱ṁ varī̱yo 'pra̍thataṁ jī̱vase̍ no̱ rajā̍ṁsi || RV_6,069.05

indrā̍viṣṇū ha̱viṣā̍ vāvṛdhā̱nāgrā̍dvānā̱ nama̍sā rātahavyā |
ghṛtā̍sutī̱ dravi̍ṇaṁ dhattam a̱sme sa̍mu̱draḥ stha̍ḥ ka̱laśa̍ḥ soma̱dhāna̍ḥ || RV_6,069.06

indrā̍viṣṇū̱ piba̍ta̱m madhvo̍ a̱sya soma̍sya dasrā ja̱ṭhara̍m pṛṇethām |
ā vā̱m andhā̍ṁsi madi̱rāṇy a̍gma̱nn upa̱ brahmā̍ṇi śṛṇuta̱ṁ hava̍m me || RV_6,069.07

u̱bhā ji̍gyathu̱r na parā̍ jayethe̱ na parā̍ jigye kata̱raś ca̱naino̍ḥ |
indra̍ś ca viṣṇo̱ yad apa̍spṛdhethāṁ tre̱dhā sa̱hasra̱ṁ vi tad ai̍rayethām || RV_6,069.08

ghṛ̱tava̍tī̱ bhuva̍nānām abhi̱śriyo̱rvī pṛ̱thvī ma̍dhu̱dughe̍ su̱peśa̍sā |
dyāvā̍pṛthi̱vī varu̍ṇasya̱ dharma̍ṇā̱ viṣka̍bhite a̱jare̱ bhūri̍retasā || RV_6,070.01

asa̍ścantī̱ bhūri̍dhāre̱ paya̍svatī ghṛ̱taṁ du̍hāte su̱kṛte̱ śuci̍vrate |
rāja̍ntī a̱sya bhuva̍nasya rodasī a̱sme reta̍ḥ siñcata̱ṁ yan manu̍rhitam || RV_6,070.02

yo vā̍m ṛ̱jave̱ krama̍ṇāya rodasī̱ marto̍ da̱dāśa̍ dhiṣaṇe̱ sa sā̍dhati |
pra pra̱jābhi̍r jāyate̱ dharma̍ṇa̱s pari̍ yu̱voḥ si̱ktā viṣu̍rūpāṇi̱ savra̍tā || RV_6,070.03

ghṛ̱tena̱ dyāvā̍pṛthi̱vī a̱bhīvṛ̍te ghṛta̱śriyā̍ ghṛta̱pṛcā̍ ghṛtā̱vṛdhā̍ |
u̱rvī pṛ̱thvī ho̍tṛ̱vūrye̍ pu̱rohi̍te̱ te id viprā̍ īḻate su̱mnam i̱ṣṭaye̍ || RV_6,070.04

madhu̍ no̱ dyāvā̍pṛthi̱vī mi̍mikṣatām madhu̱ścutā̍ madhu̱dughe̱ madhu̍vrate |
dadhā̍ne ya̱jñaṁ dravi̍ṇaṁ ca de̱vatā̱ mahi̱ śravo̱ vāja̍m a̱sme su̱vīrya̍m || RV_6,070.05

ūrja̍ṁ no̱ dyauś ca̍ pṛthi̱vī ca̍ pinvatām pi̱tā mā̱tā vi̍śva̱vidā̍ su̱daṁsa̍sā |
sa̱ṁra̱rā̱ṇe roda̍sī vi̱śvaśa̍mbhuvā sa̱niṁ vāja̍ṁ ra̱yim a̱sme sam i̍nvatām || RV_6,070.06

ud u̱ ṣya de̱vaḥ sa̍vi̱tā hi̍ra̱ṇyayā̍ bā̱hū a̍yaṁsta̱ sava̍nāya su̱kratu̍ḥ |
ghṛ̱tena̍ pā̱ṇī a̱bhi pru̍ṣṇute ma̱kho yuvā̍ su̱dakṣo̱ raja̍so̱ vidha̍rmaṇi || RV_6,071.01

de̱vasya̍ va̱yaṁ sa̍vi̱tuḥ savī̍mani̱ śreṣṭhe̍ syāma̱ vasu̍naś ca dā̱vane̍ |
yo viśva̍sya dvi̱pado̱ yaś catu̍ṣpado ni̱veśa̍ne prasa̱ve cāsi̱ bhūma̍naḥ || RV_6,071.02

ada̍bdhebhiḥ savitaḥ pā̱yubhi̱ṣ ṭvaṁ śi̱vebhi̍r a̱dya pari̍ pāhi no̱ gaya̍m |
hira̍ṇyajihvaḥ suvi̱tāya̱ navya̍se̱ rakṣā̱ māki̍r no a̱ghaśa̍ṁsa īśata || RV_6,071.03

ud u̱ ṣya de̱vaḥ sa̍vi̱tā damū̍nā̱ hira̍ṇyapāṇiḥ pratido̱ṣam a̍sthāt |
ayo̍hanur yaja̱to ma̱ndraji̍hva̱ ā dā̱śuṣe̍ suvati̱ bhūri̍ vā̱mam || RV_6,071.04

ud ū̍ ayām̐ upava̱kteva̍ bā̱hū hi̍ra̱ṇyayā̍ savi̱tā su̱pratī̍kā |
di̱vo rohā̍ṁsy aruhat pṛthi̱vyā arī̍ramat pa̱taya̱t kac ci̱d abhva̍m || RV_6,071.05

vā̱mam a̱dya sa̍vitar vā̱mam u̱ śvo di̱ve-di̍ve vā̱mam a̱smabhya̍ṁ sāvīḥ |
vā̱masya̱ hi kṣaya̍sya deva̱ bhūre̍r a̱yā dhi̱yā vā̍ma̱bhāja̍ḥ syāma || RV_6,071.06

indrā̍somā̱ mahi̱ tad vā̍m mahi̱tvaṁ yu̱vam ma̱hāni̍ pratha̱māni̍ cakrathuḥ |
yu̱vaṁ sūrya̍ṁ vivi̱dathu̍r yu̱vaṁ sva1̱̍r viśvā̱ tamā̍ṁsy ahataṁ ni̱daś ca̍ || RV_6,072.01

indrā̍somā vā̱saya̍tha u̱ṣāsa̱m ut sūrya̍ṁ nayatho̱ jyoti̍ṣā sa̱ha |
upa̱ dyāṁ ska̱mbhathu̱ḥ skambha̍ne̱nāpra̍thatam pṛthi̱vīm mā̱tara̱ṁ vi || RV_6,072.02

indrā̍somā̱v ahi̍m a̱paḥ pa̍ri̱ṣṭhāṁ ha̱tho vṛ̱tram anu̍ vā̱ṁ dyaur a̍manyata |
prārṇā̍ṁsy airayataṁ na̱dīnā̱m ā sa̍mu̱drāṇi̍ paprathuḥ pu̱rūṇi̍ || RV_6,072.03

indrā̍somā pa̱kvam ā̱māsv a̱ntar ni gavā̱m id da̍dhathur va̱kṣaṇā̍su |
ja̱gṛ̱bhathu̱r ana̍pinaddham āsu̱ ruśa̍c ci̱trāsu̱ jaga̍tīṣv a̱ntaḥ || RV_6,072.04

indrā̍somā yu̱vam a̱ṅga taru̍tram apatya̱sāca̱ṁ śrutya̍ṁ rarāthe |
yu̱vaṁ śuṣma̱ṁ narya̍ṁ carṣa̱ṇibhya̱ḥ saṁ vi̍vyathuḥ pṛtanā̱ṣāha̍m ugrā || RV_6,072.05

yo a̍dri̱bhit pra̍thama̱jā ṛ̱tāvā̱ bṛha̱spati̍r āṅgira̱so ha̱viṣmā̍n |
dvi̱barha̍jmā prāgharma̱sat pi̱tā na̱ ā roda̍sī vṛṣa̱bho ro̍ravīti || RV_6,073.01

janā̍ya ci̱d ya īva̍ta u lo̱kam bṛha̱spati̍r de̱vahū̍tau ca̱kāra̍ |
ghnan vṛ̱trāṇi̱ vi puro̍ dardarīti̱ jaya̱ñ chatrū̍m̐r a̱mitrā̍n pṛ̱tsu sāha̍n || RV_6,073.02

bṛha̱spati̱ḥ sam a̍jaya̱d vasū̍ni ma̱ho vra̱jān goma̍to de̱va e̱ṣaḥ |
a̱paḥ siṣā̍sa̱n sva1̱̍r apra̍tīto̱ bṛha̱spati̱r hanty a̱mitra̍m a̱rkaiḥ || RV_6,073.03

somā̍rudrā dhā̱raye̍thām asu̱rya1̱̍m pra vā̍m i̱ṣṭayo 'ra̍m aśnuvantu |
dame̍-dame sa̱pta ratnā̱ dadhā̍nā̱ śaṁ no̍ bhūtaṁ dvi̱pade̱ śaṁ catu̍ṣpade || RV_6,074.01

somā̍rudrā̱ vi vṛ̍hata̱ṁ viṣū̍cī̱m amī̍vā̱ yā no̱ gaya̍m āvi̱veśa̍ |
ā̱re bā̍dhethā̱ṁ nirṛ̍tim parā̱cair a̱sme bha̱drā sau̍śrava̱sāni̍ santu || RV_6,074.02

somā̍rudrā yu̱vam e̱tāny a̱sme viśvā̍ ta̱nūṣu̍ bheṣa̱jāni̍ dhattam |
ava̍ syatam mu̱ñcata̱ṁ yan no̱ asti̍ ta̱nūṣu̍ ba̱ddhaṁ kṛ̱tam eno̍ a̱smat || RV_6,074.03

ti̱gmāyu̍dhau ti̱gmahe̍tī su̱śevau̱ somā̍rudrāv i̱ha su mṛ̍ḻataṁ naḥ |
pra no̍ muñcata̱ṁ varu̍ṇasya̱ pāśā̍d gopā̱yata̍ṁ naḥ sumana̱syamā̍nā || RV_6,074.04

jī̱mūta̍syeva bhavati̱ pratī̍ka̱ṁ yad va̱rmī yāti̍ sa̱madā̍m u̱pasthe̍ |
anā̍viddhayā ta̱nvā̍ jaya̱ tvaṁ sa tvā̱ varma̍ṇo mahi̱mā pi̍partu || RV_6,075.01

dhanva̍nā̱ gā dhanva̍nā̱jiṁ ja̍yema̱ dhanva̍nā tī̱vrāḥ sa̱mado̍ jayema |
dhanu̱ḥ śatro̍r apakā̱maṁ kṛ̍ṇoti̱ dhanva̍nā̱ sarvā̍ḥ pra̱diśo̍ jayema || RV_6,075.02

va̱kṣyantī̱ved ā ga̍nīganti̱ karṇa̍m pri̱yaṁ sakhā̍yam pariṣasvajā̱nā |
yoṣe̍va śiṅkte̱ vita̱tādhi̱ dhanva̱ñ jyā i̱yaṁ sama̍ne pā̱raya̍ntī || RV_6,075.03

te ā̱cara̍ntī̱ sama̍neva̱ yoṣā̍ mā̱teva̍ pu̱tram bi̍bhṛtām u̱pasthe̍ |
apa̱ śatrū̍n vidhyatāṁ saṁvidā̱ne ārtnī̍ i̱me vi̍ṣphu̱rantī̍ a̱mitrā̍n || RV_6,075.04

ba̱hvī̱nām pi̱tā ba̱hur a̍sya pu̱traś ci̱ścā kṛ̍ṇoti̱ sama̍nāva̱gatya̍ |
i̱ṣu̱dhiḥ saṅkā̱ḥ pṛta̍nāś ca̱ sarvā̍ḥ pṛ̱ṣṭhe nina̍ddho jayati̱ prasū̍taḥ || RV_6,075.05

rathe̱ tiṣṭha̍n nayati vā̱jina̍ḥ pu̱ro yatra̍-yatra kā̱maya̍te suṣāra̱thiḥ |
a̱bhīśū̍nām mahi̱māna̍m panāyata̱ mana̍ḥ pa̱ścād anu̍ yacchanti ra̱śmaya̍ḥ || RV_6,075.06

tī̱vrān ghoṣā̍n kṛṇvate̱ vṛṣa̍pāṇa̱yo 'śvā̱ rathe̍bhiḥ sa̱ha vā̱jaya̍ntaḥ |
a̱va̱krāma̍nta̱ḥ prapa̍dair a̱mitrā̍n kṣi̱ṇanti̱ śatrū̱m̐r ana̍pavyayantaḥ || RV_6,075.07

ra̱tha̱vāha̍naṁ ha̱vir a̍sya̱ nāma̱ yatrāyu̍dha̱ṁ nihi̍tam asya̱ varma̍ |
tatrā̱ ratha̱m upa̍ śa̱gmaṁ sa̍dema vi̱śvāhā̍ va̱yaṁ su̍mana̱syamā̍nāḥ || RV_6,075.08

svā̱du̱ṣa̱ṁsada̍ḥ pi̱taro̍ vayo̱dhāḥ kṛ̍cchre̱śrita̱ḥ śaktī̍vanto gabhī̱rāḥ |
ci̱trase̍nā̱ iṣu̍balā̱ amṛ̍dhrāḥ sa̱tovī̍rā u̱ravo̍ vrātasā̱hāḥ || RV_6,075.09

brāhma̍ṇāsa̱ḥ pita̍ra̱ḥ somyā̍saḥ śi̱ve no̱ dyāvā̍pṛthi̱vī a̍ne̱hasā̍ |
pū̱ṣā na̍ḥ pātu duri̱tād ṛ̍tāvṛdho̱ rakṣā̱ māki̍r no a̱ghaśa̍ṁsa īśata || RV_6,075.10

su̱pa̱rṇaṁ va̍ste mṛ̱go a̍syā̱ danto̱ gobhi̱ḥ saṁna̍ddhā patati̱ prasū̍tā |
yatrā̱ nara̱ḥ saṁ ca̱ vi ca̱ drava̍nti̱ tatrā̱smabhya̱m iṣa̍va̱ḥ śarma̍ yaṁsan || RV_6,075.11

ṛjī̍te̱ pari̍ vṛṅdhi̱ no 'śmā̍ bhavatu nas ta̱nūḥ |
somo̱ adhi̍ bravītu̱ no 'di̍ti̱ḥ śarma̍ yacchatu || RV_6,075.12

ā ja̍ṅghanti̱ sānv e̍ṣāṁ ja̱ghanā̱m̐ upa̍ jighnate |
aśvā̍jani̱ prace̍ta̱so 'śvā̍n sa̱matsu̍ codaya || RV_6,075.13

ahi̍r iva bho̱gaiḥ pary e̍ti bā̱huṁ jyāyā̍ he̱tim pa̍ri̱bādha̍mānaḥ |
ha̱sta̱ghno viśvā̍ va̱yunā̍ni vi̱dvān pumā̱n pumā̍ṁsa̱m pari̍ pātu vi̱śvata̍ḥ || RV_6,075.14

ālā̍ktā̱ yā ruru̍śī̱rṣṇy atho̱ yasyā̱ ayo̱ mukha̍m |
i̱dam pa̱rjanya̍retasa̱ iṣvai̍ de̱vyai bṛ̱han nama̍ḥ || RV_6,075.15

ava̍sṛṣṭā̱ parā̍ pata̱ śara̍vye̱ brahma̍saṁśite |
gacchā̱mitrā̱n pra pa̍dyasva̱ māmīṣā̱ṁ kaṁ ca̱noc chi̍ṣaḥ || RV_6,075.16

yatra̍ bā̱ṇāḥ sa̱mpata̍nti kumā̱rā vi̍śi̱khā i̍va |
tatrā̍ no̱ brahma̍ṇa̱s pati̱r adi̍ti̱ḥ śarma̍ yacchatu vi̱śvāhā̱ śarma̍ yacchatu || RV_6,075.17

marmā̍ṇi te̱ varma̍ṇā chādayāmi̱ soma̍s tvā̱ rājā̱mṛte̱nānu̍ vastām |
u̱ror varī̍yo̱ varu̍ṇas te kṛṇotu̱ jaya̍nta̱ṁ tvānu̍ de̱vā ma̍dantu || RV_6,075.18

yo na̱ḥ svo ara̍ṇo̱ yaś ca̱ niṣṭyo̱ jighā̍ṁsati |
de̱vās taṁ sarve̍ dhūrvantu̱ brahma̱ varma̱ mamānta̍ram || RV_6,075.19

Maṇḍala 7

a̱gniṁ naro̱ dīdhi̍tibhir a̱raṇyo̱r hasta̍cyutī janayanta praśa̱stam |
dū̱re̱dṛśa̍ṁ gṛ̱hapa̍tim atha̱ryum || RV_7,001.01

tam a̱gnim aste̱ vasa̍vo̱ ny ṛ̍ṇvan suprati̱cakṣa̱m ava̍se̱ kuta̍ś cit |
da̱kṣāyyo̱ yo dama̱ āsa̱ nitya̍ḥ || RV_7,001.02

preddho̍ agne dīdihi pu̱ro no 'ja̍srayā sū̱rmyā̍ yaviṣṭha |
tvāṁ śaśva̍nta̱ upa̍ yanti̱ vājā̍ḥ || RV_7,001.03

pra te a̱gnayo̱ 'gnibhyo̱ vara̱ṁ niḥ su̱vīrā̍saḥ śośucanta dyu̱manta̍ḥ |
yatrā̱ nara̍ḥ sa̱māsa̍te sujā̱tāḥ || RV_7,001.04

dā no̍ agne dhi̱yā ra̱yiṁ su̱vīra̍ṁ svapa̱tyaṁ sa̍hasya praśa̱stam |
na yaṁ yāvā̱ tara̍ti yātu̱māvā̍n || RV_7,001.05

upa̱ yam eti̍ yuva̱tiḥ su̱dakṣa̍ṁ do̱ṣā vasto̍r ha̱viṣma̍tī ghṛ̱tācī̍ |
upa̱ svaina̍m a̱rama̍tir vasū̱yuḥ || RV_7,001.06

viśvā̍ a̱gne 'pa̍ da̱hārā̍tī̱r yebhi̱s tapo̍bhi̱r ada̍ho̱ jarū̍tham |
pra ni̍sva̱raṁ cā̍taya̱svāmī̍vām || RV_7,001.07

ā yas te̍ agna idha̱te anī̍ka̱ṁ vasi̍ṣṭha̱ śukra̱ dīdi̍va̱ḥ pāva̍ka |
u̱to na̍ e̱bhiḥ sta̱vathai̍r i̱ha syā̍ḥ || RV_7,001.08

vi ye te̍ agne bheji̱re anī̍ka̱m martā̱ nara̱ḥ pitryā̍saḥ puru̱trā |
u̱to na̍ e̱bhiḥ su̱manā̍ i̱ha syā̍ḥ || RV_7,001.09

i̱me naro̍ vṛtra̱hatye̍ṣu̱ śūrā̱ viśvā̱ ade̍vīr a̱bhi sa̍ntu mā̱yāḥ |
ye me̱ dhiya̍m pa̱naya̍nta praśa̱stām || RV_7,001.10

mā śūne̍ agne̱ ni ṣa̍dāma nṛ̱ṇām māśeṣa̍so̱ 'vīra̍tā̱ pari̍ tvā |
pra̱jāva̍tīṣu̱ duryā̍su durya || RV_7,001.11

yam a̱śvī nitya̍m upa̱yāti̍ ya̱jñam pra̱jāva̍ntaṁ svapa̱tyaṁ kṣaya̍ṁ naḥ |
svaja̍nmanā̱ śeṣa̍sā vāvṛdhā̱nam || RV_7,001.12

pā̱hi no̍ agne ra̱kṣaso̱ aju̍ṣṭāt pā̱hi dhū̱rter ara̍ruṣo aghā̱yoḥ |
tvā yu̱jā pṛ̍tanā̱yūm̐r a̱bhi ṣyā̍m || RV_7,001.13

sed a̱gnir a̱gnīm̐r aty a̍stv a̱nyān yatra̍ vā̱jī tana̍yo vī̱ḻupā̍ṇiḥ |
sa̱hasra̍pāthā a̱kṣarā̍ sa̱meti̍ || RV_7,001.14

sed a̱gnir yo va̍nuṣya̱to ni̱pāti̍ same̱ddhāra̱m aṁha̍sa uru̱ṣyāt |
su̱jā̱tāsa̱ḥ pari̍ caranti vī̱rāḥ || RV_7,001.15

a̱yaṁ so a̱gnir āhu̍taḥ puru̱trā yam īśā̍na̱ḥ sam id i̱ndhe ha̱viṣmā̍n |
pari̱ yam ety a̍dhva̱reṣu̱ hotā̍ || RV_7,001.16

tve a̍gna ā̱hava̍nāni̱ bhūrī̍śā̱nāsa̱ ā ju̍huyāma̱ nityā̍ |
u̱bhā kṛ̱ṇvanto̍ vaha̱tū mi̱yedhe̍ || RV_7,001.17

i̱mo a̍gne vī̱tata̍māni ha̱vyāja̍sro vakṣi de̱vatā̍ti̱m accha̍ |
prati̍ na īṁ sura̱bhīṇi̍ vyantu || RV_7,001.18

mā no̍ agne̱ 'vīra̍te̱ parā̍ dā du̱rvāsa̱se 'ma̍taye̱ mā no̍ a̱syai |
mā na̍ḥ kṣu̱dhe mā ra̱kṣasa̍ ṛtāvo̱ mā no̱ dame̱ mā vana̱ ā ju̍hūrthāḥ || RV_7,001.19

nū me̱ brahmā̍ṇy agna̱ uc cha̍śādhi̱ tvaṁ de̍va ma̱ghava̍dbhyaḥ suṣūdaḥ |
rā̱tau syā̍mo̱bhayā̍sa̱ ā te̍ yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,001.20

tvam a̍gne su̱havo̍ ra̱ṇvasa̍ṁdṛk sudī̱tī sū̍no sahaso didīhi |
mā tve sacā̱ tana̍ye̱ nitya̱ ā dha̱ṅ mā vī̱ro a̱sman naryo̱ vi dā̍sīt || RV_7,001.21

mā no̍ agne durbhṛ̱taye̱ sacai̱ṣu de̱veddhe̍ṣv a̱gniṣu̱ pra vo̍caḥ |
mā te̍ a̱smān du̍rma̱tayo̍ bhṛ̱māc ci̍d de̱vasya̍ sūno sahaso naśanta || RV_7,001.22

sa marto̍ agne svanīka re̱vān ama̍rtye̱ ya ā̍ju̱hoti̍ ha̱vyam |
sa de̱vatā̍ vasu̱vani̍ṁ dadhāti̱ yaṁ sū̱rir a̱rthī pṛ̱cchamā̍na̱ eti̍ || RV_7,001.23

ma̱ho no̍ agne suvi̱tasya̍ vi̱dvān ra̱yiṁ sū̱ribhya̱ ā va̍hā bṛ̱hanta̍m |
yena̍ va̱yaṁ sa̍hasāva̱n made̱māvi̍kṣitāsa̱ āyu̍ṣā su̱vīrā̍ḥ || RV_7,001.24

nū me̱ brahmā̍ṇy agna̱ uc cha̍śādhi̱ tvaṁ de̍va ma̱ghava̍dbhyaḥ suṣūdaḥ |
rā̱tau syā̍mo̱bhayā̍sa̱ ā te̍ yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,001.25

ju̱ṣasva̍ naḥ sa̱midha̍m agne a̱dya śocā̍ bṛ̱had ya̍ja̱taṁ dhū̱mam ṛ̱ṇvan |
upa̍ spṛśa di̱vyaṁ sānu̱ stūpai̱ḥ saṁ ra̱śmibhi̍s tatana̱ḥ sūrya̍sya || RV_7,002.01

narā̱śaṁsa̍sya mahi̱māna̍m eṣā̱m upa̍ stoṣāma yaja̱tasya̍ ya̱jñaiḥ |
ye su̱krata̍va̱ḥ śuca̍yo dhiya̱ṁdhāḥ svada̍nti de̱vā u̱bhayā̍ni ha̱vyā || RV_7,002.02

ī̱ḻenya̍ṁ vo̱ asu̍raṁ su̱dakṣa̍m a̱ntar dū̱taṁ roda̍sī satya̱vāca̍m |
ma̱nu̱ṣvad a̱gnim manu̍nā̱ sami̍ddha̱ṁ sam a̍dhva̱rāya̱ sada̱m in ma̍hema || RV_7,002.03

sa̱pa̱ryavo̱ bhara̍māṇā abhi̱jñu pra vṛ̍ñjate̱ nama̍sā ba̱rhir a̱gnau |
ā̱juhvā̍nā ghṛ̱tapṛ̍ṣṭha̱m pṛṣa̍dva̱d adhva̍ryavo ha̱viṣā̍ marjayadhvam || RV_7,002.04

svā̱dhyo̱3̱̍ vi duro̍ deva̱yanto 'śi̍śrayū ratha̱yur de̱vatā̍tā |
pū̱rvī śiśu̱ṁ na mā̱tarā̍ rihā̱ṇe sam a̱gruvo̱ na sama̍neṣv añjan || RV_7,002.05

u̱ta yoṣa̍ṇe di̱vye ma̱hī na̍ u̱ṣāsā̱naktā̍ su̱dughe̍va dhe̱nuḥ |
ba̱rhi̱ṣadā̍ puruhū̱te ma̱ghonī̱ ā ya̱jñiye̍ suvi̱tāya̍ śrayetām || RV_7,002.06

viprā̍ ya̱jñeṣu̱ mānu̍ṣeṣu kā̱rū manye̍ vāṁ jā̱tave̍dasā̱ yaja̍dhyai |
ū̱rdhvaṁ no̍ adhva̱raṁ kṛ̍ta̱ṁ have̍ṣu̱ tā de̱veṣu̍ vanatho̱ vāryā̍ṇi || RV_7,002.07

ā bhāra̍tī̱ bhāra̍tībhiḥ sa̱joṣā̱ iḻā̍ de̱vair ma̍nu̱ṣye̍bhir a̱gniḥ |
sara̍svatī sārasva̱tebhi̍r a̱rvāk ti̱sro de̱vīr ba̱rhir edaṁ sa̍dantu || RV_7,002.08

tan na̍s tu̱rīpa̱m adha̍ poṣayi̱tnu deva̍ tvaṣṭa̱r vi ra̍rā̱ṇaḥ sya̍sva |
yato̍ vī̱raḥ ka̍rma̱ṇya̍ḥ su̱dakṣo̍ yu̱ktagrā̍vā̱ jāya̍te de̱vakā̍maḥ || RV_7,002.09

vana̍spa̱te 'va̍ sṛ̱jopa̍ de̱vān a̱gnir ha̱viḥ śa̍mi̱tā sū̍dayāti |
sed u̱ hotā̍ sa̱tyata̍ro yajāti̱ yathā̍ de̱vānā̱ṁ jani̍māni̱ veda̍ || RV_7,002.10

ā yā̍hy agne samidhā̱no a̱rvāṅ indre̍ṇa de̱vaiḥ sa̱ratha̍ṁ tu̱rebhi̍ḥ |
ba̱rhir na̍ āstā̱m adi̍tiḥ supu̱trā svāhā̍ de̱vā a̱mṛtā̍ mādayantām || RV_7,002.11

a̱gniṁ vo̍ de̱vam a̱gnibhi̍ḥ sa̱joṣā̱ yaji̍ṣṭhaṁ dū̱tam a̍dhva̱re kṛ̍ṇudhvam |
yo martye̍ṣu̱ nidhru̍vir ṛ̱tāvā̱ tapu̍rmūrdhā ghṛ̱tānna̍ḥ pāva̱kaḥ || RV_7,003.01

protha̱d aśvo̱ na yava̍se 'vi̱ṣyan ya̱dā ma̱haḥ sa̱ṁvara̍ṇā̱d vy asthā̍t |
ād a̍sya̱ vāto̱ anu̍ vāti śo̱cir adha̍ sma te̱ vraja̍naṁ kṛ̱ṣṇam a̍sti || RV_7,003.02

ud yasya̍ te̱ nava̍jātasya̱ vṛṣṇo 'gne̱ cara̍nty a̱jarā̍ idhā̱nāḥ |
acchā̱ dyām a̍ru̱ṣo dhū̱ma e̍ti̱ saṁ dū̱to a̍gna̱ īya̍se̱ hi de̱vān || RV_7,003.03

vi yasya̍ te pṛthi̱vyām pājo̱ aśre̍t tṛ̱ṣu yad annā̍ sa̱mavṛ̍kta̱ jambhai̍ḥ |
sene̍va sṛ̱ṣṭā prasi̍tiṣ ṭa eti̱ yava̱ṁ na da̍sma ju̱hvā̍ vivekṣi || RV_7,003.04

tam id do̱ṣā tam u̱ṣasi̱ yavi̍ṣṭham a̱gnim atya̱ṁ na ma̍rjayanta̱ nara̍ḥ |
ni̱śiśā̍nā̱ ati̍thim asya̱ yonau̍ dī̱dāya̍ śo̱cir āhu̍tasya̱ vṛṣṇa̍ḥ || RV_7,003.05

su̱sa̱ṁdṛk te̍ svanīka̱ pratī̍ka̱ṁ vi yad ru̱kmo na roca̍sa upā̱ke |
di̱vo na te̍ tanya̱tur e̍ti̱ śuṣma̍ś ci̱tro na sūra̱ḥ prati̍ cakṣi bhā̱num || RV_7,003.06

yathā̍ va̱ḥ svāhā̱gnaye̱ dāśe̍ma̱ parīḻā̍bhir ghṛ̱tava̍dbhiś ca ha̱vyaiḥ |
tebhi̍r no agne̱ ami̍tai̱r maho̍bhiḥ śa̱tam pū̱rbhir āya̍sībhi̱r ni pā̍hi || RV_7,003.07

yā vā̍ te̱ santi̍ dā̱śuṣe̱ adhṛ̍ṣṭā̱ giro̍ vā̱ yābhi̍r nṛ̱vatī̍r uru̱ṣyāḥ |
tābhi̍r naḥ sūno sahaso̱ ni pā̍hi̱ smat sū̱rīñ ja̍ri̱tṝñ jā̍tavedaḥ || RV_7,003.08

nir yat pū̱teva̱ svadhi̍ti̱ḥ śuci̱r gāt svayā̍ kṛ̱pā ta̱nvā̱3̱̍ roca̍mānaḥ |
ā yo mā̱tror u̱śenyo̱ jani̍ṣṭa deva̱yajyā̍ya su̱kratu̍ḥ pāva̱kaḥ || RV_7,003.09

e̱tā no̍ agne̱ saubha̍gā didī̱hy api̱ kratu̍ṁ su̱ceta̍saṁ vatema |
viśvā̍ sto̱tṛbhyo̍ gṛṇa̱te ca̍ santu yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,003.10

pra va̍ḥ śu̱krāya̍ bhā̱nave̍ bharadhvaṁ ha̱vyam ma̱tiṁ cā̱gnaye̱ supū̍tam |
yo daivyā̍ni̱ mānu̍ṣā ja̱nūṁṣy a̱ntar viśvā̍ni vi̱dmanā̱ jigā̍ti || RV_7,004.01

sa gṛtso̍ a̱gnis taru̍ṇaś cid astu̱ yato̱ yavi̍ṣṭho̱ aja̍niṣṭa mā̱tuḥ |
saṁ yo vanā̍ yu̱vate̱ śuci̍da̱n bhūri̍ ci̱d annā̱ sam id a̍tti sa̱dyaḥ || RV_7,004.02

a̱sya de̱vasya̍ sa̱ṁsady anī̍ke̱ yam martā̍saḥ śye̱taṁ ja̍gṛ̱bhre |
ni yo gṛbha̱m pauru̍ṣeyīm u̱voca̍ du̱roka̍m a̱gnir ā̱yave̍ śuśoca || RV_7,004.03

a̱yaṁ ka̱vir aka̍viṣu̱ prace̍tā̱ marte̍ṣv a̱gnir a̱mṛto̱ ni dhā̍yi |
sa mā no̱ atra̍ juhuraḥ sahasva̱ḥ sadā̱ tve su̱mana̍saḥ syāma || RV_7,004.04

ā yo yoni̍ṁ de̱vakṛ̍taṁ sa̱sāda̱ kratvā̱ hy a1̱̍gnir a̱mṛtā̱m̐ atā̍rīt |
tam oṣa̍dhīś ca va̱nina̍ś ca̱ garbha̱m bhūmi̍ś ca vi̱śvadhā̍yasam bibharti || RV_7,004.05

īśe̱ hy a1̱̍gnir a̱mṛta̍sya̱ bhūre̱r īśe̍ rā̱yaḥ su̱vīrya̍sya̱ dāto̍ḥ |
mā tvā̍ va̱yaṁ sa̍hasāvann a̱vīrā̱ māpsa̍va̱ḥ pari̍ ṣadāma̱ mādu̍vaḥ || RV_7,004.06

pa̱ri̱ṣadya̱ṁ hy ara̍ṇasya̱ rekṇo̱ nitya̍sya rā̱yaḥ pata̍yaḥ syāma |
na śeṣo̍ agne a̱nyajā̍tam a̱sty ace̍tānasya̱ mā pa̱tho vi du̍kṣaḥ || RV_7,004.07

na̱hi grabhā̱yāra̍ṇaḥ su̱śevo̱ 'nyoda̍ryo̱ mana̍sā̱ manta̱vā u̍ |
adhā̍ ci̱d oka̱ḥ puna̱r it sa e̱ty ā no̍ vā̱jy a̍bhī̱ṣāḻ e̍tu̱ navya̍ḥ || RV_7,004.08

tvam a̍gne vanuṣya̱to ni pā̍hi̱ tvam u̍ naḥ sahasāvann ava̱dyāt |
saṁ tvā̍ dhvasma̱nvad a̱bhy e̍tu̱ pātha̱ḥ saṁ ra̱yiḥ spṛ̍ha̱yāyya̍ḥ saha̱srī || RV_7,004.09

e̱tā no̍ agne̱ saubha̍gā didī̱hy api̱ kratu̍ṁ su̱ceta̍saṁ vatema |
viśvā̍ sto̱tṛbhyo̍ gṛṇa̱te ca̍ santu yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,004.10

prāgnaye̍ ta̱vase̍ bharadhva̱ṁ gira̍ṁ di̱vo a̍ra̱taye̍ pṛthi̱vyāḥ |
yo viśve̍ṣām a̱mṛtā̍nām u̱pasthe̍ vaiśvāna̱ro vā̍vṛ̱dhe jā̍gṛ̱vadbhi̍ḥ || RV_7,005.01

pṛ̱ṣṭo di̱vi dhāyy a̱gniḥ pṛ̍thi̱vyāṁ ne̱tā sindhū̍nāṁ vṛṣa̱bhaḥ stiyā̍nām |
sa mānu̍ṣīr a̱bhi viśo̱ vi bhā̍ti vaiśvāna̱ro vā̍vṛdhā̱no vare̍ṇa || RV_7,005.02

tvad bhi̱yā viśa̍ āya̱nn asi̍knīr asama̱nā jaha̍tī̱r bhoja̍nāni |
vaiśvā̍nara pū̱rave̱ śośu̍cāna̱ḥ puro̱ yad a̍gne da̱raya̱nn adī̍deḥ || RV_7,005.03

tava̍ tri̱dhātu̍ pṛthi̱vī u̱ta dyaur vaiśvā̍nara vra̱tam a̍gne sacanta |
tvam bhā̱sā roda̍sī̱ ā ta̍ta̱nthāja̍sreṇa śo̱ciṣā̱ śośu̍cānaḥ || RV_7,005.04

tvām a̍gne ha̱rito̍ vāvaśā̱nā gira̍ḥ sacante̱ dhuna̍yo ghṛ̱tācī̍ḥ |
pati̍ṁ kṛṣṭī̱nāṁ ra̱thya̍ṁ rayī̱ṇāṁ vai̍śvāna̱ram u̱ṣasā̍ṁ ke̱tum ahnā̍m || RV_7,005.05

tve a̍su̱rya1̱̍ṁ vasa̍vo̱ ny ṛ̍ṇva̱n kratu̱ṁ hi te̍ mitramaho ju̱ṣanta̍ |
tvaṁ dasyū̱m̐r oka̍so agna āja u̱ru jyoti̍r ja̱naya̱nn āryā̍ya || RV_7,005.06

sa jāya̍mānaḥ para̱me vyo̍man vā̱yur na pātha̱ḥ pari̍ pāsi sa̱dyaḥ |
tvam bhuva̍nā ja̱naya̍nn a̱bhi kra̱nn apa̍tyāya jātavedo daśa̱syan || RV_7,005.07

tām a̍gne a̱sme iṣa̱m era̍yasva̱ vaiśvā̍nara dyu̱matī̍ṁ jātavedaḥ |
yayā̱ rādha̱ḥ pinva̍si viśvavāra pṛ̱thu śravo̍ dā̱śuṣe̱ martyā̍ya || RV_7,005.08

taṁ no̍ agne ma̱ghava̍dbhyaḥ puru̱kṣuṁ ra̱yiṁ ni vāja̱ṁ śrutya̍ṁ yuvasva |
vaiśvā̍nara̱ mahi̍ na̱ḥ śarma̍ yaccha ru̱drebhi̍r agne̱ vasu̍bhiḥ sa̱joṣā̍ḥ || RV_7,005.09

pra sa̱mrājo̱ asu̍rasya̱ praśa̍stim pu̱ṁsaḥ kṛ̍ṣṭī̱nām a̍nu̱mādya̍sya |
indra̍syeva̱ pra ta̱vasa̍s kṛ̱tāni̱ vande̍ dā̱ruṁ vanda̍māno vivakmi || RV_7,006.01

ka̱viṁ ke̱tuṁ dhā̱sim bhā̱num adre̍r hi̱nvanti̱ śaṁ rā̱jyaṁ roda̍syoḥ |
pu̱ra̱ṁda̱rasya̍ gī̱rbhir ā vi̍vāse̱ 'gner vra̱tāni̍ pū̱rvyā ma̱hāni̍ || RV_7,006.02

ny a̍kra̱tūn gra̱thino̍ mṛ̱dhravā̍caḥ pa̱ṇīm̐r a̍śra̱ddhām̐ a̍vṛ̱dhām̐ a̍ya̱jñān |
pra-pra̱ tān dasyū̍m̐r a̱gnir vi̍vāya̱ pūrva̍ś cakā̱rāpa̍rā̱m̐ aya̍jyūn || RV_7,006.03

yo a̍pā̱cīne̱ tama̍si̱ mada̍ntī̱ḥ prācī̍ś ca̱kāra̱ nṛta̍ma̱ḥ śacī̍bhiḥ |
tam īśā̍na̱ṁ vasvo̍ a̱gniṁ gṛ̍ṇī̱ṣe 'nā̍nataṁ da̱maya̍ntam pṛta̱nyūn || RV_7,006.04

yo de̱hyo̱3̱̍ ana̍mayad vadha̱snair yo a̱ryapa̍tnīr u̱ṣasa̍ś ca̱kāra̍ |
sa ni̱rudhyā̱ nahu̍ṣo ya̱hvo a̱gnir viśa̍ś cakre bali̱hṛta̱ḥ saho̍bhiḥ || RV_7,006.05

yasya̱ śarma̱nn upa̱ viśve̱ janā̍sa̱ evai̍s ta̱sthuḥ su̍ma̱tim bhikṣa̍māṇāḥ |
vai̱śvā̱na̱ro vara̱m ā roda̍syo̱r āgniḥ sa̍sāda pi̱tror u̱pastha̍m || RV_7,006.06

ā de̱vo da̍de bu̱dhnyā̱3̱̍ vasū̍ni vaiśvāna̱ra udi̍tā̱ sūrya̍sya |
ā sa̍mu̱drād ava̍rā̱d ā para̍smā̱d āgnir da̍de di̱va ā pṛ̍thi̱vyāḥ || RV_7,006.07

pra vo̍ de̱vaṁ ci̍t sahasā̱nam a̱gnim aśva̱ṁ na vā̱jina̍ṁ hiṣe̱ namo̍bhiḥ |
bhavā̍ no dū̱to a̍dhva̱rasya̍ vi̱dvān tmanā̍ de̱veṣu̍ vivide mi̱tadru̍ḥ || RV_7,007.01

ā yā̍hy agne pa̱thyā̱3̱̍ anu̱ svā ma̱ndro de̱vānā̍ṁ sa̱khyaṁ ju̍ṣā̱ṇaḥ |
ā sānu̱ śuṣmai̍r na̱daya̍n pṛthi̱vyā jambhe̍bhi̱r viśva̍m u̱śadha̱g vanā̍ni || RV_7,007.02

prā̱cīno̍ ya̱jñaḥ sudhi̍ta̱ṁ hi ba̱rhiḥ prī̍ṇī̱te a̱gnir ī̍ḻi̱to na hotā̍ |
ā mā̱tarā̍ vi̱śvavā̍re huvā̱no yato̍ yaviṣṭha jajñi̱ṣe su̱śeva̍ḥ || RV_7,007.03

sa̱dyo a̍dhva̱re ra̍thi̱raṁ ja̍nanta̱ mānu̍ṣāso̱ vice̍taso̱ ya e̍ṣām |
vi̱śām a̍dhāyi vi̱śpati̍r duro̱ṇe̱3̱̍ 'gnir ma̱ndro madhu̍vacā ṛ̱tāvā̍ || RV_7,007.04

asā̍di vṛ̱to vahni̍r ājaga̱nvān a̱gnir bra̱hmā nṛ̱ṣada̍ne vidha̱rtā |
dyauś ca̱ yam pṛ̍thi̱vī vā̍vṛ̱dhāte̱ ā yaṁ hotā̱ yaja̍ti vi̱śvavā̍ram || RV_7,007.05

e̱te dyu̱mnebhi̱r viśva̱m āti̍ranta̱ mantra̱ṁ ye vāra̱ṁ naryā̱ ata̍kṣan |
pra ye viśa̍s ti̱ranta̱ śroṣa̍māṇā̱ ā ye me̍ a̱sya dīdha̍yann ṛ̱tasya̍ || RV_7,007.06

nū tvām a̍gna īmahe̱ vasi̍ṣṭhā īśā̱naṁ sū̍no sahaso̱ vasū̍nām |
iṣa̍ṁ sto̱tṛbhyo̍ ma̱ghava̍dbhya ānaḍ yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,007.07

i̱ndhe rājā̱ sam a̱ryo namo̍bhi̱r yasya̱ pratī̍ka̱m āhu̍taṁ ghṛ̱tena̍ |
naro̍ ha̱vyebhi̍r īḻate sa̱bādha̱ āgnir agra̍ u̱ṣasā̍m aśoci || RV_7,008.01

a̱yam u̱ ṣya suma̍hām̐ avedi̱ hotā̍ ma̱ndro manu̍ṣo ya̱hvo a̱gniḥ |
vi bhā a̍kaḥ sasṛjā̱naḥ pṛ̍thi̱vyāṁ kṛ̱ṣṇapa̍vi̱r oṣa̍dhībhir vavakṣe || RV_7,008.02

kayā̍ no agne̱ vi va̍saḥ suvṛ̱ktiṁ kām u̍ sva̱dhām ṛ̍ṇavaḥ śa̱syamā̍naḥ |
ka̱dā bha̍vema̱ pata̍yaḥ sudatra rā̱yo va̱ntāro̍ du̱ṣṭara̍sya sā̱dhoḥ || RV_7,008.03

pra-prā̱yam a̱gnir bha̍ra̱tasya̍ śṛṇve̱ vi yat sūryo̱ na roca̍te bṛ̱had bhāḥ |
a̱bhi yaḥ pū̱rum pṛta̍nāsu ta̱sthau dyu̍tā̱no daivyo̱ ati̍thiḥ śuśoca || RV_7,008.04

asa̱nn it tve ā̱hava̍nāni̱ bhūri̱ bhuvo̱ viśve̍bhiḥ su̱manā̱ anī̍kaiḥ |
stu̱taś ci̍d agne śṛṇviṣe gṛṇā̱naḥ sva̱yaṁ va̍rdhasva ta̱nva̍ṁ sujāta || RV_7,008.05

i̱daṁ vaca̍ḥ śata̱sāḥ saṁsa̍hasra̱m ud a̱gnaye̍ janiṣīṣṭa dvi̱barhā̍ḥ |
śaṁ yat sto̱tṛbhya̍ ā̱paye̱ bhavā̍ti dyu̱mad a̍mīva̱cāta̍naṁ rakṣo̱hā || RV_7,008.06

nū tvām a̍gna īmahe̱ vasi̍ṣṭhā īśā̱naṁ sū̍no sahaso̱ vasū̍nām |
iṣa̍ṁ sto̱tṛbhyo̍ ma̱ghava̍dbhya ānaḍ yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,008.07

abo̍dhi jā̱ra u̱ṣasā̍m u̱pasthā̱d dhotā̍ ma̱ndraḥ ka̱vita̍maḥ pāva̱kaḥ |
dadhā̍ti ke̱tum u̱bhaya̍sya ja̱ntor ha̱vyā de̱veṣu̱ dravi̍ṇaṁ su̱kṛtsu̍ || RV_7,009.01

sa su̱kratu̱r yo vi dura̍ḥ paṇī̱nām pu̍nā̱no a̱rkam pu̍ru̱bhoja̍saṁ naḥ |
hotā̍ ma̱ndro vi̱śāṁ damū̍nās ti̱ras tamo̍ dadṛśe rā̱myāṇā̍m || RV_7,009.02

amū̍raḥ ka̱vir adi̍tir vi̱vasvā̍n susa̱ṁsan mi̱tro ati̍thiḥ śi̱vo na̍ḥ |
ci̱trabhā̍nur u̱ṣasā̍m bhā̱ty agre̱ 'pāṁ garbha̍ḥ pra̱sva1̱̍ ā vi̍veśa || RV_7,009.03

ī̱ḻenyo̍ vo̱ manu̍ṣo yu̱geṣu̍ samana̱gā a̍śucaj jā̱tave̍dāḥ |
su̱sa̱ṁdṛśā̍ bhā̱nunā̱ yo vi̱bhāti̱ prati̱ gāva̍ḥ samidhā̱nam bu̍dhanta || RV_7,009.04

agne̍ yā̱hi dū̱tya1̱̍m mā ri̍ṣaṇyo de̱vām̐ acchā̍ brahma̱kṛtā̍ ga̱ṇena̍ |
sara̍svatīm ma̱ruto̍ a̱śvinā̱po yakṣi̍ de̱vān ra̍tna̱dheyā̍ya̱ viśvā̍n || RV_7,009.05

tvām a̍gne samidhā̱no vasi̍ṣṭho̱ jarū̍thaṁ ha̱n yakṣi̍ rā̱ye pura̍ṁdhim |
pu̱ru̱ṇī̱thā jā̍tavedo jarasva yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,009.06

u̱ṣo na jā̱raḥ pṛ̱thu pājo̍ aśre̱d davi̍dyuta̱d dīdya̱c chośu̍cānaḥ |
vṛṣā̱ hari̱ḥ śuci̱r ā bhā̍ti bhā̱sā dhiyo̍ hinvā̱na u̍śa̱tīr a̍jīgaḥ || RV_7,010.01

sva1̱̍r ṇa vasto̍r u̱ṣasā̍m aroci ya̱jñaṁ ta̍nvā̱nā u̱śijo̱ na manma̍ |
a̱gnir janmā̍ni de̱va ā vi vi̱dvān dra̱vad dū̱to de̍va̱yāvā̱ vani̍ṣṭhaḥ || RV_7,010.02

acchā̱ giro̍ ma̱tayo̍ deva̱yantī̍r a̱gniṁ ya̍nti̱ dravi̍ṇa̱m bhikṣa̍māṇāḥ |
su̱sa̱ṁdṛśa̍ṁ su̱pratī̍ka̱ṁ svañca̍ṁ havya̱vāha̍m ara̱tim mānu̍ṣāṇām || RV_7,010.03

indra̍ṁ no agne̱ vasu̍bhiḥ sa̱joṣā̍ ru̱draṁ ru̱drebhi̱r ā va̍hā bṛ̱hanta̍m |
ā̱di̱tyebhi̱r adi̍tiṁ vi̱śvaja̍nyā̱m bṛha̱spati̱m ṛkva̍bhir vi̱śvavā̍ram || RV_7,010.04

ma̱ndraṁ hotā̍ram u̱śijo̱ yavi̍ṣṭham a̱gniṁ viśa̍ īḻate adhva̱reṣu̍ |
sa hi kṣapā̍vā̱m̐ abha̍vad rayī̱ṇām ata̍ndro dū̱to ya̱jathā̍ya de̱vān || RV_7,010.05

ma̱hām̐ a̍sy adhva̱rasya̍ prake̱to na ṛ̱te tvad a̱mṛtā̍ mādayante |
ā viśve̍bhiḥ sa̱ratha̍ṁ yāhi de̱vair ny a̍gne̱ hotā̍ pratha̱maḥ sa̍de̱ha || RV_7,011.01

tvām ī̍ḻate aji̱raṁ dū̱tyā̍ya ha̱viṣma̍nta̱ḥ sada̱m in mānu̍ṣāsaḥ |
yasya̍ de̱vair āsa̍do ba̱rhir a̱gne 'hā̍ny asmai su̱dinā̍ bhavanti || RV_7,011.02

triś ci̍d a̱ktoḥ pra ci̍kitu̱r vasū̍ni̱ tve a̱ntar dā̱śuṣe̱ martyā̍ya |
ma̱nu̱ṣvad a̍gna i̱ha ya̍kṣi de̱vān bhavā̍ no dū̱to a̍bhiśasti̱pāvā̍ || RV_7,011.03

a̱gnir ī̍śe bṛha̱to a̍dhva̱rasyā̱gnir viśva̍sya ha̱viṣa̍ḥ kṛ̱tasya̍ |
kratu̱ṁ hy a̍sya̱ vasa̍vo ju̱ṣantāthā̍ de̱vā da̍dhire havya̱vāha̍m || RV_7,011.04

āgne̍ vaha havi̱radyā̍ya de̱vān indra̍jyeṣṭhāsa i̱ha mā̍dayantām |
i̱maṁ ya̱jñaṁ di̱vi de̱veṣu̍ dhehi yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,011.05

aga̍nma ma̱hā nama̍sā̱ yavi̍ṣṭha̱ṁ yo dī̱dāya̱ sami̍ddha̱ḥ sve du̍ro̱ṇe |
ci̱trabhā̍nu̱ṁ roda̍sī a̱ntar u̱rvī svā̍hutaṁ vi̱śvata̍ḥ pra̱tyañca̍m || RV_7,012.01

sa ma̱hnā viśvā̍ duri̱tāni̍ sā̱hvān a̱gniḥ ṣṭa̍ve̱ dama̱ ā jā̱tave̍dāḥ |
sa no̍ rakṣiṣad duri̱tād a̍va̱dyād a̱smān gṛ̍ṇa̱ta u̱ta no̍ ma̱ghona̍ḥ || RV_7,012.02

tvaṁ varu̍ṇa u̱ta mi̱tro a̍gne̱ tvāṁ va̍rdhanti ma̱tibhi̱r vasi̍ṣṭhāḥ |
tve vasu̍ suṣaṇa̱nāni̍ santu yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,012.03

prāgnaye̍ viśva̱śuce̍ dhiya̱ṁdhe̍ 'sura̱ghne manma̍ dhī̱tim bha̍radhvam |
bhare̍ ha̱vir na ba̱rhiṣi̍ prīṇā̱no vai̍śvāna̱rāya̱ yata̍ye matī̱nām || RV_7,013.01

tvam a̍gne śo̱ciṣā̱ śośu̍cāna̱ ā roda̍sī apṛṇā̱ jāya̍mānaḥ |
tvaṁ de̱vām̐ a̱bhiśa̍ster amuñco̱ vaiśvā̍nara jātavedo mahi̱tvā || RV_7,013.02

jā̱to yad a̍gne̱ bhuva̍nā̱ vy akhya̍ḥ pa̱śūn na go̱pā irya̱ḥ pari̍jmā |
vaiśvā̍nara̱ brahma̍ṇe vinda gā̱tuṁ yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,013.03

sa̱midhā̍ jā̱tave̍dase de̱vāya̍ de̱vahū̍tibhiḥ |
ha̱virbhi̍ḥ śu̱kraśo̍ciṣe nama̱svino̍ va̱yaṁ dā̍śemā̱gnaye̍ || RV_7,014.01

va̱yaṁ te̍ agne sa̱midhā̍ vidhema va̱yaṁ dā̍śema suṣṭu̱tī ya̍jatra |
va̱yaṁ ghṛ̱tenā̍dhvarasya hotar va̱yaṁ de̍va ha̱viṣā̍ bhadraśoce || RV_7,014.02

ā no̍ de̱vebhi̱r upa̍ de̱vahū̍ti̱m agne̍ yā̱hi vaṣa̍ṭkṛtiṁ juṣā̱ṇaḥ |
tubhya̍ṁ de̱vāya̱ dāśa̍taḥ syāma yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,014.03

u̱pa̱sadyā̍ya mī̱ḻhuṣa̍ ā̱sye̍ juhutā ha̱viḥ |
yo no̱ nedi̍ṣṭha̱m āpya̍m || RV_7,015.01

yaḥ pañca̍ carṣa̱ṇīr a̱bhi ni̍ṣa̱sāda̱ dame̍-dame |
ka̱vir gṛ̱hapa̍ti̱r yuvā̍ || RV_7,015.02

sa no̱ vedo̍ a̱mātya̍m a̱gnī ra̍kṣatu vi̱śvata̍ḥ |
u̱tāsmān pā̱tv aṁha̍saḥ || RV_7,015.03

nava̱ṁ nu stoma̍m a̱gnaye̍ di̱vaḥ śye̱nāya̍ jījanam |
vasva̍ḥ ku̱vid va̱nāti̍ naḥ || RV_7,015.04

spā̱rhā yasya̱ śriyo̍ dṛ̱śe ra̱yir vī̱rava̍to yathā |
agre̍ ya̱jñasya̱ śoca̍taḥ || RV_7,015.05

semāṁ ve̍tu̱ vaṣa̍ṭkṛtim a̱gnir ju̍ṣata no̱ gira̍ḥ |
yaji̍ṣṭho havya̱vāha̍naḥ || RV_7,015.06

ni tvā̍ nakṣya viśpate dyu̱manta̍ṁ deva dhīmahi |
su̱vīra̍m agna āhuta || RV_7,015.07

kṣapa̍ u̱sraś ca̍ dīdihi sva̱gnaya̱s tvayā̍ va̱yam |
su̱vīra̱s tvam a̍sma̱yuḥ || RV_7,015.08

upa̍ tvā sā̱taye̱ naro̱ viprā̍so yanti dhī̱tibhi̍ḥ |
upākṣa̍rā saha̱sriṇī̍ || RV_7,015.09

a̱gnī rakṣā̍ṁsi sedhati śu̱kraśo̍ci̱r ama̍rtyaḥ |
śuci̍ḥ pāva̱ka īḍya̍ḥ || RV_7,015.10

sa no̱ rādhā̱ṁsy ā bha̱reśā̍naḥ sahaso yaho |
bhaga̍ś ca dātu̱ vārya̍m || RV_7,015.11

tvam a̍gne vī̱rava̱d yaśo̍ de̱vaś ca̍ savi̱tā bhaga̍ḥ |
diti̍ś ca dāti̱ vārya̍m || RV_7,015.12

agne̱ rakṣā̍ ṇo̱ aṁha̍sa̱ḥ prati̍ ṣma deva̱ rīṣa̍taḥ |
tapi̍ṣṭhair a̱jaro̍ daha || RV_7,015.13

adhā̍ ma̱hī na̱ āya̱sy anā̍dhṛṣṭo̱ nṛpī̍taye |
pūr bha̍vā śa̱tabhu̍jiḥ || RV_7,015.14

tvaṁ na̍ḥ pā̱hy aṁha̍so̱ doṣā̍vastar aghāya̱taḥ |
divā̱ nakta̍m adābhya || RV_7,015.15

e̱nā vo̍ a̱gniṁ nama̍so̱rjo napā̍ta̱m ā hu̍ve |
pri̱yaṁ ceti̍ṣṭham ara̱tiṁ sva̍dhva̱raṁ viśva̍sya dū̱tam a̱mṛta̍m || RV_7,016.01

sa yo̍jate aru̱ṣā vi̱śvabho̍jasā̱ sa du̍drava̱t svā̍hutaḥ |
su̱brahmā̍ ya̱jñaḥ su̱śamī̱ vasū̍nāṁ de̱vaṁ rādho̱ janā̍nām || RV_7,016.02

ud a̍sya śo̱cir a̍sthād ā̱juhvā̍nasya mī̱ḻhuṣa̍ḥ |
ud dhū̱māso̍ aru̱ṣāso̍ divi̱spṛśa̱ḥ sam a̱gnim i̍ndhate̱ nara̍ḥ || RV_7,016.03

taṁ tvā̍ dū̱taṁ kṛ̍ṇmahe ya̱śasta̍maṁ de̱vām̐ ā vī̱taye̍ vaha |
viśvā̍ sūno sahaso marta̱bhoja̍nā̱ rāsva̱ tad yat tvema̍he || RV_7,016.04

tvam a̍gne gṛ̱hapa̍ti̱s tvaṁ hotā̍ no adhva̱re |
tvam potā̍ viśvavāra̱ prace̍tā̱ yakṣi̱ veṣi̍ ca̱ vārya̍m || RV_7,016.05

kṛ̱dhi ratna̱ṁ yaja̍mānāya sukrato̱ tvaṁ hi ra̍tna̱dhā asi̍ |
ā na̍ ṛ̱te śi̍śīhi̱ viśva̍m ṛ̱tvija̍ṁ su̱śaṁso̱ yaś ca̱ dakṣa̍te || RV_7,016.06

tve a̍gne svāhuta pri̱yāsa̍ḥ santu sū̱raya̍ḥ |
ya̱ntāro̱ ye ma̱ghavā̍no̱ janā̍nām ū̱rvān daya̍nta̱ gonā̍m || RV_7,016.07

yeṣā̱m iḻā̍ ghṛ̱taha̍stā duro̱ṇa ām̐ api̍ prā̱tā ni̱ṣīda̍ti |
tām̐s trā̍yasva sahasya dru̱ho ni̱do yacchā̍ na̱ḥ śarma̍ dīrgha̱śrut || RV_7,016.08

sa ma̱ndrayā̍ ca ji̱hvayā̱ vahni̍r ā̱sā vi̱duṣṭa̍raḥ |
agne̍ ra̱yim ma̱ghava̍dbhyo na̱ ā va̍ha ha̱vyadā̍tiṁ ca sūdaya || RV_7,016.09

ye rādhā̍ṁsi̱ dada̱ty aśvyā̍ ma̱ghā kāme̍na̱ śrava̍so ma̱haḥ |
tām̐ aṁha̍saḥ pipṛhi pa̱rtṛbhi̱ṣ ṭvaṁ śa̱tam pū̱rbhir ya̍viṣṭhya || RV_7,016.10

de̱vo vo̍ draviṇo̱dāḥ pū̱rṇāṁ vi̍vaṣṭy ā̱sica̍m |
ud vā̍ si̱ñcadhva̱m upa̍ vā pṛṇadhva̱m ād id vo̍ de̱va o̍hate || RV_7,016.11

taṁ hotā̍ram adhva̱rasya̱ prace̍tasa̱ṁ vahni̍ṁ de̱vā a̍kṛṇvata |
dadhā̍ti̱ ratna̍ṁ vidha̱te su̱vīrya̍m a̱gnir janā̍ya dā̱śuṣe̍ || RV_7,016.12

agne̱ bhava̍ suṣa̱midhā̱ sami̍ddha u̱ta ba̱rhir u̍rvi̱yā vi stṛ̍ṇītām || RV_7,017.01

u̱ta dvāra̍ uśa̱tīr vi śra̍yantām u̱ta de̱vām̐ u̍śa̱ta ā va̍he̱ha || RV_7,017.02

agne̍ vī̱hi ha̱viṣā̱ yakṣi̍ de̱vān sva̍dhva̱rā kṛ̍ṇuhi jātavedaḥ || RV_7,017.03

sva̱dhva̱rā ka̍rati jā̱tave̍dā̱ yakṣa̍d de̱vām̐ a̱mṛtā̍n pi̱praya̍c ca || RV_7,017.04

vaṁsva̱ viśvā̱ vāryā̍ṇi pracetaḥ sa̱tyā bha̍vantv ā̱śiṣo̍ no a̱dya || RV_7,017.05

tvām u̱ te da̍dhire havya̱vāha̍ṁ de̱vāso̍ agna ū̱rja ā napā̍tam || RV_7,017.06

te te̍ de̱vāya̱ dāśa̍taḥ syāma ma̱ho no̱ ratnā̱ vi da̍dha iyā̱naḥ || RV_7,017.07

tve ha̱ yat pi̱tara̍ś cin na indra̱ viśvā̍ vā̱mā ja̍ri̱tāro̱ asa̍nvan |
tve gāva̍ḥ su̱dughā̱s tve hy aśvā̱s tvaṁ vasu̍ devaya̱te vani̍ṣṭhaḥ || RV_7,018.01

rāje̍va̱ hi jani̍bhi̱ḥ kṣeṣy e̱vāva̱ dyubhi̍r a̱bhi vi̱duṣ ka̱viḥ san |
pi̱śā giro̍ maghava̱n gobhi̱r aśvai̍s tvāya̱taḥ śi̍śīhi rā̱ye a̱smān || RV_7,018.02

i̱mā u̍ tvā paspṛdhā̱nāso̱ atra̍ ma̱ndrā giro̍ deva̱yantī̱r upa̍ sthuḥ |
a̱rvācī̍ te pa̱thyā̍ rā̱ya e̍tu̱ syāma̍ te suma̱tāv i̍ndra̱ śarma̍n || RV_7,018.03

dhe̱nuṁ na tvā̍ sū̱yava̍se̱ dudu̍kṣa̱nn upa̱ brahmā̍ṇi sasṛje̱ vasi̍ṣṭhaḥ |
tvām in me̱ gopa̍ti̱ṁ viśva̍ ā̱hā na̱ indra̍ḥ suma̱tiṁ ga̱ntv accha̍ || RV_7,018.04

arṇā̍ṁsi cit paprathā̱nā su̱dāsa̱ indro̍ gā̱dhāny a̍kṛṇot supā̱rā |
śardha̍ntaṁ śi̱myum u̱catha̍sya̱ navya̱ḥ śāpa̱ṁ sindhū̍nām akṛṇo̱d aśa̍stīḥ || RV_7,018.05

pu̱ro̱ḻā it tu̱rvaśo̱ yakṣu̍r āsīd rā̱ye matsyā̍so̱ niśi̍tā̱ apī̍va |
śru̱ṣṭiṁ ca̍kru̱r bhṛga̍vo dru̱hyava̍ś ca̱ sakhā̱ sakhā̍yam atara̱d viṣū̍coḥ || RV_7,018.06

ā pa̱kthāso̍ bhalā̱naso̍ bhana̱ntāli̍nāso viṣā̱ṇina̍ḥ śi̱vāsa̍ḥ |
ā yo 'na̍yat sadha̱mā ārya̍sya ga̱vyā tṛtsu̍bhyo ajagan yu̱dhā nṝn || RV_7,018.07

du̱rā̱dhyo̱3̱̍ adi̍tiṁ sre̱vaya̍nto 'ce̱taso̱ vi ja̍gṛbhre̱ paru̍ṣṇīm |
ma̱hnāvi̍vyak pṛthi̱vīm patya̍mānaḥ pa̱śuṣ ka̱vir a̍śaya̱c cāya̍mānaḥ || RV_7,018.08

ī̱yur artha̱ṁ na nya̱rtham paru̍ṣṇīm ā̱śuś ca̱ned a̍bhipi̱tvaṁ ja̍gāma |
su̱dāsa̱ indra̍ḥ su̱tukā̍m̐ a̱mitrā̱n ara̍ndhaya̱n mānu̍ṣe̱ vadhri̍vācaḥ || RV_7,018.09

ī̱yur gāvo̱ na yava̍sā̱d ago̍pā yathākṛ̱tam a̱bhi mi̱traṁ ci̱tāsa̍ḥ |
pṛśni̍gāva̱ḥ pṛśni̍nipreṣitāsaḥ śru̱ṣṭiṁ ca̍krur ni̱yuto̱ ranta̍yaś ca || RV_7,018.10

eka̍ṁ ca̱ yo vi̍ṁśa̱tiṁ ca̍ śrava̱syā vai̍ka̱rṇayo̱r janā̱n rājā̱ ny asta̍ḥ |
da̱smo na sadma̱n ni śi̍śāti ba̱rhiḥ śūra̱ḥ sarga̍m akṛṇo̱d indra̍ eṣām || RV_7,018.11

adha̍ śru̱taṁ ka̱vaṣa̍ṁ vṛ̱ddham a̱psv anu̍ dru̱hyuṁ ni vṛ̍ṇa̱g vajra̍bāhuḥ |
vṛ̱ṇā̱nā atra̍ sa̱khyāya̍ sa̱khyaṁ tvā̱yanto̱ ye ama̍da̱nn anu̍ tvā || RV_7,018.12

vi sa̱dyo viśvā̍ dṛṁhi̱tāny e̍ṣā̱m indra̱ḥ pura̱ḥ saha̍sā sa̱pta da̍rdaḥ |
vy āna̍vasya̱ tṛtsa̍ve̱ gaya̍m bhā̱g jeṣma̍ pū̱ruṁ vi̱dathe̍ mṛ̱dhravā̍cam || RV_7,018.13

ni ga̱vyavo 'na̍vo dru̱hyava̍ś ca ṣa̱ṣṭiḥ śa̱tā su̍ṣupu̱ḥ ṣaṭ sa̱hasrā̍ |
ṣa̱ṣṭir vī̱rāso̱ adhi̱ ṣaḍ du̍vo̱yu viśved indra̍sya vī̱ryā̍ kṛ̱tāni̍ || RV_7,018.14

indre̍ṇai̱te tṛtsa̍vo̱ vevi̍ṣāṇā̱ āpo̱ na sṛ̱ṣṭā a̍dhavanta̱ nīcī̍ḥ |
du̱rmi̱trāsa̍ḥ prakala̱vin mimā̍nā ja̱hur viśvā̍ni̱ bhoja̍nā su̱dāse̍ || RV_7,018.15

a̱rdhaṁ vī̱rasya̍ śṛta̱pām a̍ni̱ndram parā̱ śardha̍ntaṁ nunude a̱bhi kṣām |
indro̍ ma̱nyum ma̍nyu̱myo̍ mimāya bhe̱je pa̱tho va̍rta̱nim patya̍mānaḥ || RV_7,018.16

ā̱dhreṇa̍ ci̱t tad v eka̍ṁ cakāra si̱ṁhya̍ṁ ci̱t petve̍nā jaghāna |
ava̍ sra̱ktīr ve̱śyā̍vṛśca̱d indra̱ḥ prāya̍ccha̱d viśvā̱ bhoja̍nā su̱dāse̍ || RV_7,018.17

śaśva̍nto̱ hi śatra̍vo rāra̱dhuṣ ṭe̍ bhe̱dasya̍ ci̱c chardha̍to vinda̱ randhi̍m |
martā̱m̐ ena̍ḥ stuva̱to yaḥ kṛ̱ṇoti̍ ti̱gmaṁ tasmi̱n ni ja̍hi̱ vajra̍m indra || RV_7,018.18

āva̱d indra̍ṁ ya̱munā̱ tṛtsa̍vaś ca̱ prātra̍ bhe̱daṁ sa̱rvatā̍tā muṣāyat |
a̱jāsa̍ś ca̱ śigra̍vo̱ yakṣa̍vaś ca ba̱liṁ śī̱rṣāṇi̍ jabhru̱r aśvyā̍ni || RV_7,018.19

na ta̍ indra suma̱tayo̱ na rāya̍ḥ sa̱ṁcakṣe̱ pūrvā̍ u̱ṣaso̱ na nūtnā̍ḥ |
deva̍kaṁ cin mānyamā̱naṁ ja̍gha̱nthāva̱ tmanā̍ bṛha̱taḥ śamba̍ram bhet || RV_7,018.20

pra ye gṛ̱hād ama̍madus tvā̱yā pa̍rāśa̱raḥ śa̱tayā̍tu̱r vasi̍ṣṭhaḥ |
na te̍ bho̱jasya̍ sa̱khyam mṛ̍ṣa̱ntādhā̍ sū̱ribhya̍ḥ su̱dinā̱ vy u̍cchān || RV_7,018.21

dve naptu̍r de̱vava̍taḥ śa̱te gor dvā rathā̍ va̱dhūma̍ntā su̱dāsa̍ḥ |
arha̍nn agne paijava̱nasya̱ dāna̱ṁ hote̍va̱ sadma̱ pary e̍mi̱ rebha̍n || RV_7,018.22

ca̱tvāro̍ mā paijava̱nasya̱ dānā̱ḥ smaddi̍ṣṭayaḥ kṛśa̱nino̍ nire̱ke |
ṛ̱jrāso̍ mā pṛthivi̱ṣṭhāḥ su̱dāsa̍s to̱kaṁ to̱kāya̱ śrava̍se vahanti || RV_7,018.23

yasya̱ śravo̱ roda̍sī a̱ntar u̱rvī śī̱rṣṇe-śī̍rṣṇe viba̱bhājā̍ vibha̱ktā |
sa̱pted indra̱ṁ na sra̱vato̍ gṛṇanti̱ ni yu̍dhyāma̱dhim a̍śiśād a̱bhīke̍ || RV_7,018.24

i̱maṁ na̍ro marutaḥ saśca̱tānu̱ divo̍dāsa̱ṁ na pi̱tara̍ṁ su̱dāsa̍ḥ |
a̱vi̱ṣṭanā̍ paijava̱nasya̱ keta̍ṁ dū̱ṇāśa̍ṁ kṣa̱tram a̱jara̍ṁ duvo̱yu || RV_7,018.25

yas ti̱gmaśṛ̍ṅgo vṛṣa̱bho na bhī̱ma eka̍ḥ kṛ̱ṣṭīś cyā̱vaya̍ti̱ pra viśvā̍ḥ |
yaḥ śaśva̍to̱ adā̍śuṣo̱ gaya̍sya praya̱ntāsi̱ suṣvi̍tarāya̱ veda̍ḥ || RV_7,019.01

tvaṁ ha̱ tyad i̍ndra̱ kutsa̍m āva̱ḥ śuśrū̍ṣamāṇas ta̱nvā̍ sama̱rye |
dāsa̱ṁ yac chuṣṇa̱ṁ kuya̍va̱ṁ ny a̍smā̱ ara̍ndhaya ārjune̱yāya̱ śikṣa̍n || RV_7,019.02

tvaṁ dhṛ̍ṣṇo dhṛṣa̱tā vī̱taha̍vya̱m prāvo̱ viśvā̍bhir ū̱tibhi̍ḥ su̱dāsa̍m |
pra pauru̍kutsiṁ tra̱sada̍syum āva̱ḥ kṣetra̍sātā vṛtra̱hatye̍ṣu pū̱rum || RV_7,019.03

tvaṁ nṛbhi̍r nṛmaṇo de̱vavī̍tau̱ bhūrī̍ṇi vṛ̱trā ha̍ryaśva haṁsi |
tvaṁ ni dasyu̱ṁ cumu̍ri̱ṁ dhuni̱ṁ cāsvā̍payo da̱bhīta̍ye su̱hantu̍ || RV_7,019.04

tava̍ cyau̱tnāni̍ vajrahasta̱ tāni̱ nava̱ yat puro̍ nava̱tiṁ ca̍ sa̱dyaḥ |
ni̱veśa̍ne śatata̱māvi̍veṣī̱r aha̍ñ ca vṛ̱traṁ namu̍cim u̱tāha̍n || RV_7,019.05

sanā̱ tā ta̍ indra̱ bhoja̍nāni rā̱taha̍vyāya dā̱śuṣe̍ su̱dāse̍ |
vṛṣṇe̍ te̱ harī̱ vṛṣa̍ṇā yunajmi̱ vyantu̱ brahmā̍ṇi puruśāka̱ vāja̍m || RV_7,019.06

mā te̍ a̱syāṁ sa̍hasāva̱n pari̍ṣṭāv a̱ghāya̍ bhūma harivaḥ parā̱dai |
trāya̍sva no 'vṛ̱kebhi̱r varū̍thai̱s tava̍ pri̱yāsa̍ḥ sū̱riṣu̍ syāma || RV_7,019.07

pri̱yāsa̱ it te̍ maghavann a̱bhiṣṭau̱ naro̍ madema śara̱ṇe sakhā̍yaḥ |
ni tu̱rvaśa̱ṁ ni yādva̍ṁ śiśīhy atithi̱gvāya̱ śaṁsya̍ṁ kari̱ṣyan || RV_7,019.08

sa̱dyaś ci̱n nu te ma̍ghavann a̱bhiṣṭau̱ nara̍ḥ śaṁsanty uktha̱śāsa̍ u̱kthā |
ye te̱ have̍bhi̱r vi pa̱ṇīm̐r adā̍śann a̱smān vṛ̍ṇīṣva̱ yujyā̍ya̱ tasmai̍ || RV_7,019.09

e̱te stomā̍ na̱rāṁ nṛ̍tama̱ tubhya̍m asma̱drya̍ñco̱ dada̍to ma̱ghāni̍ |
teṣā̍m indra vṛtra̱hatye̍ śi̱vo bhū̱ḥ sakhā̍ ca̱ śūro̍ 'vi̱tā ca̍ nṛ̱ṇām || RV_7,019.10

nū i̍ndra śūra̱ stava̍māna ū̱tī brahma̍jūtas ta̱nvā̍ vāvṛdhasva |
upa̍ no̱ vājā̍n mimī̱hy upa̱ stīn yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,019.11

u̱gro ja̍jñe vī̱ryā̍ya sva̱dhāvā̱ñ cakri̱r apo̱ naryo̱ yat ka̍ri̱ṣyan |
jagmi̱r yuvā̍ nṛ̱ṣada̍na̱m avo̍bhis trā̱tā na̱ indra̱ ena̍so ma̱haś ci̍t || RV_7,020.01

hantā̍ vṛ̱tram indra̱ḥ śūśu̍vāna̱ḥ prāvī̱n nu vī̱ro ja̍ri̱tāra̍m ū̱tī |
kartā̍ su̱dāse̱ aha̱ vā u̍ lo̱kaṁ dātā̱ vasu̱ muhu̱r ā dā̱śuṣe̍ bhūt || RV_7,020.02

yu̱dhmo a̍na̱rvā kha̍ja̱kṛt sa̱madvā̱ śūra̍ḥ satrā̱ṣāḍ ja̱nuṣe̱m aṣā̍ḻhaḥ |
vy ā̍sa̱ indra̱ḥ pṛta̍nā̱ḥ svojā̱ adhā̱ viśva̍ṁ śatrū̱yanta̍ṁ jaghāna || RV_7,020.03

u̱bhe ci̍d indra̱ roda̍sī mahi̱tvā pa̍prātha̱ tavi̍ṣībhis tuviṣmaḥ |
ni vajra̱m indro̱ hari̍vā̱n mimi̍kṣa̱n sam andha̍sā̱ made̍ṣu̱ vā u̍voca || RV_7,020.04

vṛṣā̍ jajāna̱ vṛṣa̍ṇa̱ṁ raṇā̍ya̱ tam u̍ ci̱n nārī̱ narya̍ṁ sasūva |
pra yaḥ se̍nā̱nīr adha̱ nṛbhyo̱ astī̱naḥ satvā̍ ga̱veṣa̍ṇa̱ḥ sa dhṛ̱ṣṇuḥ || RV_7,020.05

nū ci̱t sa bhre̍ṣate̱ jano̱ na re̍ṣa̱n mano̱ yo a̍sya gho̱ram ā̱vivā̍sāt |
ya̱jñair ya indre̱ dadha̍te̱ duvā̍ṁsi̱ kṣaya̱t sa rā̱ya ṛ̍ta̱pā ṛ̍te̱jāḥ || RV_7,020.06

yad i̍ndra̱ pūrvo̱ apa̍rāya̱ śikṣa̱nn aya̱j jyāyā̱n kanī̍yaso de̱ṣṇam |
a̱mṛta̱ it pary ā̍sīta dū̱ram ā ci̍tra̱ citrya̍m bharā ra̱yiṁ na̍ḥ || RV_7,020.07

yas ta̍ indra pri̱yo jano̱ dadā̍śa̱d asa̍n nire̱ke a̍driva̱ḥ sakhā̍ te |
va̱yaṁ te̍ a̱syāṁ su̍ma̱tau cani̍ṣṭhā̱ḥ syāma̱ varū̍the̱ aghna̍to̱ nṛpī̍tau || RV_7,020.08

e̱ṣa stomo̍ acikrada̱d vṛṣā̍ ta u̱ta stā̱mur ma̍ghavann akrapiṣṭa |
rā̱yas kāmo̍ jari̱tāra̍ṁ ta̱ āga̱n tvam a̱ṅga śa̍kra̱ vasva̱ ā śa̍ko naḥ || RV_7,020.09

sa na̍ indra̱ tvaya̍tāyā i̱ṣe dhā̱s tmanā̍ ca̱ ye ma̱ghavā̍no ju̱nanti̍ |
vasvī̱ ṣu te̍ jari̱tre a̍stu śa̱ktir yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,020.10

asā̍vi de̱vaṁ goṛ̍jīka̱m andho̱ ny a̍smi̱nn indro̍ ja̱nuṣe̍m uvoca |
bodhā̍masi tvā haryaśva ya̱jñair bodhā̍ na̱ḥ stoma̱m andha̍so̱ made̍ṣu || RV_7,021.01

pra ya̍nti ya̱jñaṁ vi̱paya̍nti ba̱rhiḥ so̍ma̱mādo̍ vi̱dathe̍ du̱dhravā̍caḥ |
ny u̍ bhriyante ya̱śaso̍ gṛ̱bhād ā dū̱raü̍pabdo̱ vṛṣa̍ṇo nṛ̱ṣāca̍ḥ || RV_7,021.02

tvam i̍ndra̱ sravi̍ta̱vā a̱pas ka̱ḥ pari̍ṣṭhitā̱ ahi̍nā śūra pū̱rvīḥ |
tvad vā̍vakre ra̱thyo̱3̱̍ na dhenā̱ reja̍nte̱ viśvā̍ kṛ̱trimā̍ṇi bhī̱ṣā || RV_7,021.03

bhī̱mo vi̍ve̱ṣāyu̍dhebhir eṣā̱m apā̍ṁsi̱ viśvā̱ naryā̍ṇi vi̱dvān |
indra̱ḥ puro̱ jarhṛ̍ṣāṇo̱ vi dū̍dho̱d vi vajra̍hasto mahi̱nā ja̍ghāna || RV_7,021.04

na yā̱tava̍ indra jūjuvur no̱ na vanda̍nā śaviṣṭha ve̱dyābhi̍ḥ |
sa śa̍rdhad a̱ryo viṣu̍ṇasya ja̱ntor mā śi̱śnade̍vā̱ api̍ gur ṛ̱taṁ na̍ḥ || RV_7,021.05

a̱bhi kratve̍ndra bhū̱r adha̱ jman na te̍ vivyaṅ mahi̱māna̱ṁ rajā̍ṁsi |
svenā̱ hi vṛ̱traṁ śava̍sā ja̱ghantha̱ na śatru̱r anta̍ṁ vividad yu̱dhā te̍ || RV_7,021.06

de̱vāś ci̍t te asu̱ryā̍ya̱ pūrve 'nu̍ kṣa̱trāya̍ mamire̱ sahā̍ṁsi |
indro̍ ma̱ghāni̍ dayate vi̱ṣahyendra̱ṁ vāja̍sya johuvanta sā̱tau || RV_7,021.07

kī̱riś ci̱d dhi tvām ava̍se ju̱hāveśā̍nam indra̱ saubha̍gasya̱ bhūre̍ḥ |
avo̍ babhūtha śatamūte a̱sme a̍bhikṣa̱ttus tvāva̍to varū̱tā || RV_7,021.08

sakhā̍yas ta indra vi̱śvaha̍ syāma namovṛ̱dhāso̍ mahi̱nā ta̍rutra |
va̱nvantu̍ smā̱ te 'va̍sā samī̱ke̱3̱̍ 'bhī̍tim a̱ryo va̱nuṣā̱ṁ śavā̍ṁsi || RV_7,021.09

sa na̍ indra̱ tvaya̍tāyā i̱ṣe dhā̱s tmanā̍ ca̱ ye ma̱ghavā̍no ju̱nanti̍ |
vasvī̱ ṣu te̍ jari̱tre a̍stu śa̱ktir yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,021.10

pibā̱ soma̍m indra̱ manda̍tu tvā̱ yaṁ te̍ su̱ṣāva̍ harya̱śvādri̍ḥ |
so̱tur bā̱hubhyā̱ṁ suya̍to̱ nārvā̍ || RV_7,022.01

yas te̱ mado̱ yujya̱ś cāru̱r asti̱ yena̍ vṛ̱trāṇi̍ haryaśva̱ haṁsi̍ |
sa tvām i̍ndra prabhūvaso mamattu || RV_7,022.02

bodhā̱ su me̍ maghava̱n vāca̱m emāṁ yāṁ te̱ vasi̍ṣṭho̱ arca̍ti̱ praśa̍stim |
i̱mā brahma̍ sadha̱māde̍ juṣasva || RV_7,022.03

śru̱dhī hava̍ṁ vipipā̱nasyādre̱r bodhā̱ vipra̱syārca̍to manī̱ṣām |
kṛ̱ṣvā duvā̱ṁsy anta̍mā̱ sace̱mā || RV_7,022.04

na te̱ giro̱ api̍ mṛṣye tu̱rasya̱ na su̍ṣṭu̱tim a̍su̱rya̍sya vi̱dvān |
sadā̍ te̱ nāma̍ svayaśo vivakmi || RV_7,022.05

bhūri̱ hi te̱ sava̍nā̱ mānu̍ṣeṣu̱ bhūri̍ manī̱ṣī ha̍vate̱ tvām it |
māre a̱sman ma̍ghava̱ñ jyok ka̍ḥ || RV_7,022.06

tubhyed i̱mā sava̍nā śūra̱ viśvā̱ tubhya̱m brahmā̍ṇi̱ vardha̍nā kṛṇomi |
tvaṁ nṛbhi̱r havyo̍ vi̱śvadhā̍si || RV_7,022.07

nū ci̱n nu te̱ manya̍mānasya da̱smod a̍śnuvanti mahi̱māna̍m ugra |
na vī̱rya̍m indra te̱ na rādha̍ḥ || RV_7,022.08

ye ca̱ pūrva̱ ṛṣa̍yo̱ ye ca̱ nūtnā̱ indra̱ brahmā̍ṇi ja̱naya̍nta̱ viprā̍ḥ |
a̱sme te̍ santu sa̱khyā śi̱vāni̍ yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,022.09

ud u̱ brahmā̍ṇy airata śrava̱syendra̍ṁ sama̱rye ma̍hayā vasiṣṭha |
ā yo viśvā̍ni̱ śava̍sā ta̱tāno̍paśro̱tā ma̱ īva̍to̱ vacā̍ṁsi || RV_7,023.01

ayā̍mi̱ ghoṣa̍ indra de̱vajā̍mir ira̱jyanta̱ yac chu̱rudho̱ vivā̍ci |
na̱hi svam āyu̍ś ciki̱te jane̍ṣu̱ tānīd aṁhā̱ṁsy ati̍ parṣy a̱smān || RV_7,023.02

yu̱je ratha̍ṁ ga̱veṣa̍ṇa̱ṁ hari̍bhyā̱m upa̱ brahmā̍ṇi jujuṣā̱ṇam a̍sthuḥ |
vi bā̍dhiṣṭa̱ sya roda̍sī mahi̱tvendro̍ vṛ̱trāṇy a̍pra̱tī ja̍gha̱nvān || RV_7,023.03

āpa̍ś cit pipyuḥ sta̱ryo̱3̱̍ na gāvo̱ nakṣa̍nn ṛ̱taṁ ja̍ri̱tāra̍s ta indra |
yā̱hi vā̱yur na ni̱yuto̍ no̱ acchā̱ tvaṁ hi dhī̱bhir daya̍se̱ vi vājā̍n || RV_7,023.04

te tvā̱ madā̍ indra mādayantu śu̱ṣmiṇa̍ṁ tuvi̱rādha̍saṁ jari̱tre |
eko̍ deva̱trā daya̍se̱ hi martā̍n a̱smiñ chū̍ra̱ sava̍ne mādayasva || RV_7,023.05

e̱ved indra̱ṁ vṛṣa̍ṇa̱ṁ vajra̍bāhu̱ṁ vasi̍ṣṭhāso a̱bhy a̍rcanty a̱rkaiḥ |
sa na̍ḥ stu̱to vī̱rava̍d dhātu̱ goma̍d yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,023.06

yoni̍ṣ ṭa indra̱ sada̍ne akāri̱ tam ā nṛbhi̍ḥ puruhūta̱ pra yā̍hi |
aso̱ yathā̍ no 'vi̱tā vṛ̱dhe ca̱ dado̱ vasū̍ni ma̱mada̍ś ca̱ somai̍ḥ || RV_7,024.01

gṛ̱bhī̱taṁ te̱ mana̍ indra dvi̱barhā̍ḥ su̱taḥ soma̱ḥ pari̍ṣiktā̱ madhū̍ni |
visṛ̍ṣṭadhenā bharate suvṛ̱ktir i̱yam indra̱ṁ johu̍vatī manī̱ṣā || RV_7,024.02

ā no̍ di̱va ā pṛ̍thi̱vyā ṛ̍jīṣinn i̱dam ba̱rhiḥ so̍ma̱peyā̍ya yāhi |
vaha̍ntu tvā̱ hara̍yo ma̱drya̍ñcam āṅgū̱ṣam acchā̍ ta̱vasa̱m madā̍ya || RV_7,024.03

ā no̱ viśvā̍bhir ū̱tibhi̍ḥ sa̱joṣā̱ brahma̍ juṣā̱ṇo ha̍ryaśva yāhi |
varī̍vṛja̱t sthavi̍rebhiḥ suśiprā̱sme dadha̱d vṛṣa̍ṇa̱ṁ śuṣma̍m indra || RV_7,024.04

e̱ṣa stomo̍ ma̱ha u̱grāya̱ vāhe̍ dhu̱rī̱3̱̍vātyo̱ na vā̱jaya̍nn adhāyi |
indra̍ tvā̱yam a̱rka ī̍ṭṭe̱ vasū̍nāṁ di̱vī̍va̱ dyām adhi̍ na̱ḥ śroma̍taṁ dhāḥ || RV_7,024.05

e̱vā na̍ indra̱ vārya̍sya pūrdhi̱ pra te̍ ma̱hīṁ su̍ma̱tiṁ ve̍vidāma |
iṣa̍m pinva ma̱ghava̍dbhyaḥ su̱vīrā̍ṁ yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,024.06

ā te̍ ma̱ha i̍ndro̱ty u̍gra̱ sama̍nyavo̱ yat sa̱mara̍nta̱ senā̍ḥ |
patā̍ti di̱dyun narya̍sya bā̱hvor mā te̱ mano̍ viṣva̱drya1̱̍g vi cā̍rīt || RV_7,025.01

ni du̱rga i̍ndra śnathihy a̱mitrā̍m̐ a̱bhi ye no̱ martā̍so a̱manti̍ |
ā̱re taṁ śaṁsa̍ṁ kṛṇuhi nini̱tsor ā no̍ bhara sa̱mbhara̍ṇa̱ṁ vasū̍nām || RV_7,025.02

śa̱taṁ te̍ śiprinn ū̱taya̍ḥ su̱dāse̍ sa̱hasra̱ṁ śaṁsā̍ u̱ta rā̱tir a̍stu |
ja̱hi vadha̍r va̱nuṣo̱ martya̍syā̱sme dyu̱mnam adhi̱ ratna̍ṁ ca dhehi || RV_7,025.03

tvāva̍to̱ hī̍ndra̱ kratve̱ asmi̱ tvāva̍to 'vi̱tuḥ śū̍ra rā̱tau |
viśved ahā̍ni taviṣīva ugra̱m̐ oka̍ḥ kṛṇuṣva harivo̱ na ma̍rdhīḥ || RV_7,025.04

kutsā̍ e̱te harya̍śvāya śū̱ṣam indre̱ saho̍ de̱vajū̍tam iyā̱nāḥ |
sa̱trā kṛ̍dhi su̱hanā̍ śūra vṛ̱trā va̱yaṁ taru̍trāḥ sanuyāma̱ vāja̍m || RV_7,025.05

e̱vā na̍ indra̱ vārya̍sya pūrdhi̱ pra te̍ ma̱hīṁ su̍ma̱tiṁ ve̍vidāma |
iṣa̍m pinva ma̱ghava̍dbhyaḥ su̱vīrā̍ṁ yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,025.06

na soma̱ indra̱m asu̍to mamāda̱ nābra̍hmāṇo ma̱ghavā̍naṁ su̱tāsa̍ḥ |
tasmā̍ u̱kthaṁ ja̍naye̱ yaj jujo̍ṣan nṛ̱van navī̍yaḥ śṛ̱ṇava̱d yathā̍ naḥ || RV_7,026.01

u̱ktha-u̍kthe̱ soma̱ indra̍m mamāda nī̱the-nī̍the ma̱ghavā̍naṁ su̱tāsa̍ḥ |
yad ī̍ṁ sa̱bādha̍ḥ pi̱tara̱ṁ na pu̱trāḥ sa̍mā̱nada̍kṣā̱ ava̍se̱ hava̍nte || RV_7,026.02

ca̱kāra̱ tā kṛ̱ṇava̍n nū̱nam a̱nyā yāni̍ bru̱vanti̍ ve̱dhasa̍ḥ su̱teṣu̍ |
janī̍r iva̱ pati̱r eka̍ḥ samā̱no ni mā̍mṛje̱ pura̱ indra̱ḥ su sarvā̍ḥ || RV_7,026.03

e̱vā tam ā̍hur u̱ta śṛ̍ṇva̱ indra̱ eko̍ vibha̱ktā ta̱raṇi̍r ma̱ghānā̍m |
mi̱tha̱stura̍ ū̱tayo̱ yasya̍ pū̱rvīr a̱sme bha̱drāṇi̍ saścata pri̱yāṇi̍ || RV_7,026.04

e̱vā vasi̍ṣṭha̱ indra̍m ū̱taye̱ nṝn kṛ̍ṣṭī̱nāṁ vṛ̍ṣa̱bhaṁ su̱te gṛ̍ṇāti |
sa̱ha̱sriṇa̱ upa̍ no māhi̱ vājā̍n yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,026.05

indra̱ṁ naro̍ ne̱madhi̍tā havante̱ yat pāryā̍ yu̱naja̍te̱ dhiya̱s tāḥ |
śūro̱ nṛṣā̍tā̱ śava̍saś cakā̱na ā goma̍ti vra̱je bha̍jā̱ tvaṁ na̍ḥ || RV_7,027.01

ya i̍ndra̱ śuṣmo̍ maghavan te̱ asti̱ śikṣā̱ sakhi̍bhyaḥ puruhūta̱ nṛbhya̍ḥ |
tvaṁ hi dṛ̱ḻhā ma̍ghava̱n vice̍tā̱ apā̍ vṛdhi̱ pari̍vṛta̱ṁ na rādha̍ḥ || RV_7,027.02

indro̱ rājā̱ jaga̍taś carṣaṇī̱nām adhi̱ kṣami̱ viṣu̍rūpa̱ṁ yad asti̍ |
tato̍ dadāti dā̱śuṣe̱ vasū̍ni̱ coda̱d rādha̱ upa̍stutaś cid a̱rvāk || RV_7,027.03

nū ci̍n na̱ indro̍ ma̱ghavā̱ sahū̍tī dā̱no vāja̱ṁ ni ya̍mate na ū̱tī |
anū̍nā̱ yasya̱ dakṣi̍ṇā pī̱pāya̍ vā̱maṁ nṛbhyo̍ a̱bhivī̍tā̱ sakhi̍bhyaḥ || RV_7,027.04

nū i̍ndra rā̱ye vari̍vas kṛdhī na̱ ā te̱ mano̍ vavṛtyāma ma̱ghāya̍ |
goma̱d aśvā̍va̱d ratha̍va̱d vyanto̍ yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,027.05

brahmā̍ ṇa i̱ndropa̍ yāhi vi̱dvān a̱rvāñca̍s te̱ hara̍yaḥ santu yu̱ktāḥ |
viśve̍ ci̱d dhi tvā̍ vi̱hava̍nta̱ martā̍ a̱smāka̱m ic chṛ̍ṇuhi viśvaminva || RV_7,028.01

hava̍ṁ ta indra mahi̱mā vy ā̍na̱ḍ brahma̱ yat pāsi̍ śavasi̱nn ṛṣī̍ṇām |
ā yad vajra̍ṁ dadhi̱ṣe hasta̍ ugra gho̱raḥ san kratvā̍ janiṣṭhā̱ aṣā̍ḻhaḥ || RV_7,028.02

tava̱ praṇī̍tīndra̱ johu̍vānā̱n saṁ yan nṝn na roda̍sī ni̱netha̍ |
ma̱he kṣa̱trāya̱ śava̍se̱ hi ja̱jñe 'tū̍tujiṁ ci̱t tūtu̍jir aśiśnat || RV_7,028.03

e̱bhir na̍ i̱ndrāha̍bhir daśasya durmi̱trāso̱ hi kṣi̱taya̱ḥ pava̍nte |
prati̱ yac caṣṭe̱ anṛ̍tam ane̱nā ava̍ dvi̱tā varu̍ṇo mā̱yī na̍ḥ sāt || RV_7,028.04

vo̱cemed indra̍m ma̱ghavā̍nam enam ma̱ho rā̱yo rādha̍so̱ yad dada̍n naḥ |
yo arca̍to̱ brahma̍kṛti̱m avi̍ṣṭho yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,028.05

a̱yaṁ soma̍ indra̱ tubhya̍ṁ sunva̱ ā tu pra yā̍hi hariva̱s tado̍kāḥ |
pibā̱ tv a1̱̍sya suṣu̍tasya̱ cāro̱r dado̍ ma̱ghāni̍ maghavann iyā̱naḥ || RV_7,029.01

brahma̍n vīra̱ brahma̍kṛtiṁ juṣā̱ṇo̍ 'rvācī̱no hari̍bhir yāhi̱ tūya̍m |
a̱sminn ū̱ ṣu sava̍ne mādaya̱svopa̱ brahmā̍ṇi śṛṇava i̱mā na̍ḥ || RV_7,029.02

kā te̍ a̱sty ara̍ṁkṛtiḥ sū̱ktaiḥ ka̱dā nū̱naṁ te̍ maghavan dāśema |
viśvā̍ ma̱tīr ā ta̍tane tvā̱yādhā̍ ma indra śṛṇavo̱ have̱mā || RV_7,029.03

u̱to ghā̱ te pu̍ru̱ṣyā̱3̱̍ id ā̍sa̱n yeṣā̱m pūrve̍ṣā̱m aśṛ̍ṇo̱r ṛṣī̍ṇām |
adhā̱haṁ tvā̍ maghavañ johavīmi̱ tvaṁ na̍ indrāsi̱ prama̍tiḥ pi̱teva̍ || RV_7,029.04

vo̱cemed indra̍m ma̱ghavā̍nam enam ma̱ho rā̱yo rādha̍so̱ yad dada̍n naḥ |
yo arca̍to̱ brahma̍kṛti̱m avi̍ṣṭho yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,029.05

ā no̍ deva̱ śava̍sā yāhi śuṣmi̱n bhavā̍ vṛ̱dha i̍ndra rā̱yo a̱sya |
ma̱he nṛ̱mṇāya̍ nṛpate suvajra̱ mahi̍ kṣa̱trāya̱ pauṁsyā̍ya śūra || RV_7,030.01

hava̍nta u tvā̱ havya̱ṁ vivā̍ci ta̱nūṣu̱ śūrā̱ḥ sūrya̍sya sā̱tau |
tvaṁ viśve̍ṣu̱ senyo̱ jane̍ṣu̱ tvaṁ vṛ̱trāṇi̍ randhayā su̱hantu̍ || RV_7,030.02

ahā̱ yad i̍ndra su̱dinā̍ vyu̱cchān dadho̱ yat ke̱tum u̍pa̱maṁ sa̱matsu̍ |
ny a1̱̍gniḥ sī̍da̱d asu̍ro̱ na hotā̍ huvā̱no atra̍ su̱bhagā̍ya de̱vān || RV_7,030.03

va̱yaṁ te ta̍ indra̱ ye ca̍ deva̱ stava̍nta śūra̱ dada̍to ma̱ghāni̍ |
yacchā̍ sū̱ribhya̍ upa̱maṁ varū̍thaṁ svā̱bhuvo̍ jara̱ṇām a̍śnavanta || RV_7,030.04

vo̱cemed indra̍m ma̱ghavā̍nam enam ma̱ho rā̱yo rādha̍so̱ yad dada̍n naḥ |
yo arca̍to̱ brahma̍kṛti̱m avi̍ṣṭho yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,030.05

pra va̱ indrā̍ya̱ māda̍na̱ṁ harya̍śvāya gāyata |
sakhā̍yaḥ soma̱pāvne̍ || RV_7,031.01

śaṁsed u̱kthaṁ su̱dāna̍va u̱ta dyu̱kṣaṁ yathā̱ nara̍ḥ |
ca̱kṛ̱mā sa̱tyarā̍dhase || RV_7,031.02

tvaṁ na̍ indra vāja̱yus tvaṁ ga̱vyuḥ śa̍takrato |
tvaṁ hi̍raṇya̱yur va̍so || RV_7,031.03

va̱yam i̍ndra tvā̱yavo̱ 'bhi pra ṇo̍numo vṛṣan |
vi̱ddhī tv a1̱̍sya no̍ vaso || RV_7,031.04

mā no̍ ni̱de ca̱ vakta̍ve̱ 'ryo ra̍ndhī̱r arā̍vṇe |
tve api̱ kratu̱r mama̍ || RV_7,031.05

tvaṁ varmā̍si sa̱pratha̍ḥ puroyo̱dhaś ca̍ vṛtrahan |
tvayā̱ prati̍ bruve yu̱jā || RV_7,031.06

ma̱hām̐ u̱tāsi̱ yasya̱ te 'nu̍ sva̱dhāva̍rī̱ saha̍ḥ |
ma̱mnāte̍ indra̱ roda̍sī || RV_7,031.07

taṁ tvā̍ ma̱rutva̍tī̱ pari̱ bhuva̱d vāṇī̍ sa̱yāva̍rī |
nakṣa̍māṇā sa̱ha dyubhi̍ḥ || RV_7,031.08

ū̱rdhvāsa̱s tvānv inda̍vo̱ bhuva̍n da̱smam upa̱ dyavi̍ |
saṁ te̍ namanta kṛ̱ṣṭaya̍ḥ || RV_7,031.09

pra vo̍ ma̱he ma̍hi̱vṛdhe̍ bharadhva̱m prace̍tase̱ pra su̍ma̱tiṁ kṛ̍ṇudhvam |
viśa̍ḥ pū̱rvīḥ pra ca̍rā carṣaṇi̱prāḥ || RV_7,031.10

u̱ru̱vyaca̍se ma̱hine̍ suvṛ̱ktim indrā̍ya̱ brahma̍ janayanta̱ viprā̍ḥ |
tasya̍ vra̱tāni̱ na mi̍nanti̱ dhīrā̍ḥ || RV_7,031.11

indra̱ṁ vāṇī̱r anu̍ttamanyum e̱va sa̱trā rājā̍naṁ dadhire̱ saha̍dhyai |
harya̍śvāya barhayā̱ sam ā̱pīn || RV_7,031.12

mo ṣu tvā̍ vā̱ghata̍ś ca̱nāre a̱sman ni rī̍raman |
ā̱rāttā̍c cit sadha̱māda̍ṁ na̱ ā ga̍hī̱ha vā̱ sann upa̍ śrudhi || RV_7,032.01

i̱me hi te̍ brahma̱kṛta̍ḥ su̱te sacā̱ madhau̱ na makṣa̱ āsa̍te |
indre̱ kāma̍ṁ jari̱tāro̍ vasū̱yavo̱ rathe̱ na pāda̱m ā da̍dhuḥ || RV_7,032.02

rā̱yaskā̍mo̱ vajra̍hastaṁ su̱dakṣi̍ṇam pu̱tro na pi̱tara̍ṁ huve || RV_7,032.03

i̱ma indrā̍ya sunvire̱ somā̍so̱ dadhyā̍śiraḥ |
tām̐ ā madā̍ya vajrahasta pī̱taye̱ hari̍bhyāṁ yā̱hy oka̱ ā || RV_7,032.04

śrava̱c chrutka̍rṇa īyate̱ vasū̍nā̱ṁ nū ci̍n no mardhiṣa̱d gira̍ḥ |
sa̱dyaś ci̱d yaḥ sa̱hasrā̍ṇi śa̱tā dada̱n naki̱r ditsa̍nta̱m ā mi̍nat || RV_7,032.05

sa vī̱ro apra̍tiṣkuta̱ indre̍ṇa śūśuve̱ nṛbhi̍ḥ |
yas te̍ gabhī̱rā sava̍nāni vṛtrahan su̱noty ā ca̱ dhāva̍ti || RV_7,032.06

bhavā̱ varū̍tham maghavan ma̱ghonā̱ṁ yat sa̱majā̍si̱ śardha̍taḥ |
vi tvāha̍tasya̱ veda̍nam bhajema̱hy ā dū̱ṇāśo̍ bharā̱ gaya̍m || RV_7,032.07

su̱notā̍ soma̱pāvne̱ soma̱m indrā̍ya va̱jriṇe̍ |
paca̍tā pa̱ktīr ava̍se kṛṇu̱dhvam it pṛ̱ṇann it pṛ̍ṇa̱te maya̍ḥ || RV_7,032.08

mā sre̍dhata somino̱ dakṣa̍tā ma̱he kṛ̍ṇu̱dhvaṁ rā̱ya ā̱tuje̍ |
ta̱raṇi̱r ij ja̍yati̱ kṣeti̱ puṣya̍ti̱ na de̱vāsa̍ḥ kava̱tnave̍ || RV_7,032.09

naki̍ḥ su̱dāso̱ ratha̱m pary ā̍sa̱ na rī̍ramat |
indro̱ yasyā̍vi̱tā yasya̍ ma̱ruto̱ gama̱t sa goma̍ti vra̱je || RV_7,032.10

gama̱d vāja̍ṁ vā̱jaya̍nn indra̱ martyo̱ yasya̱ tvam a̍vi̱tā bhuva̍ḥ |
a̱smāka̍m bodhy avi̱tā rathā̍nām a̱smāka̍ṁ śūra nṛ̱ṇām || RV_7,032.11

ud in nv a̍sya ricya̱te 'ṁśo̱ dhana̱ṁ na ji̱gyuṣa̍ḥ |
ya indro̱ hari̍vā̱n na da̍bhanti̱ taṁ ripo̱ dakṣa̍ṁ dadhāti so̱mini̍ || RV_7,032.12

mantra̱m akha̍rva̱ṁ sudhi̍taṁ su̱peśa̍sa̱ṁ dadhā̍ta ya̱jñiye̱ṣv ā |
pū̱rvīś ca̱na prasi̍tayas taranti̱ taṁ ya indre̱ karma̍ṇā̱ bhuva̍t || RV_7,032.13

kas tam i̍ndra̱ tvāva̍su̱m ā martyo̍ dadharṣati |
śra̱ddhā it te̍ maghava̱n pārye̍ di̱vi vā̱jī vāja̍ṁ siṣāsati || RV_7,032.14

ma̱ghona̍ḥ sma vṛtra̱hatye̍ṣu codaya̱ ye dada̍ti pri̱yā vasu̍ |
tava̱ praṇī̍tī haryaśva sū̱ribhi̱r viśvā̍ tarema duri̱tā || RV_7,032.15

taved i̍ndrāva̱maṁ vasu̱ tvam pu̍ṣyasi madhya̱mam |
sa̱trā viśva̍sya para̱masya̍ rājasi̱ naki̍ṣ ṭvā̱ goṣu̍ vṛṇvate || RV_7,032.16

tvaṁ viśva̍sya dhana̱dā a̍si śru̱to ya ī̱m bhava̍nty ā̱jaya̍ḥ |
tavā̱yaṁ viśva̍ḥ puruhūta̱ pārthi̍vo 'va̱syur nāma̍ bhikṣate || RV_7,032.17

yad i̍ndra̱ yāva̍ta̱s tvam e̱tāva̍d a̱ham īśī̍ya |
sto̱tāra̱m id di̍dhiṣeya radāvaso̱ na pā̍pa̱tvāya̍ rāsīya || RV_7,032.18

śikṣe̍ya̱m in ma̍haya̱te di̱ve-di̍ve rā̱ya ā ku̍haci̱dvide̍ |
na̱hi tvad a̱nyan ma̍ghavan na̱ āpya̱ṁ vasyo̱ asti̍ pi̱tā ca̱na || RV_7,032.19

ta̱raṇi̱r it si̍ṣāsati̱ vāja̱m pura̍ṁdhyā yu̱jā |
ā va̱ indra̍m puruhū̱taṁ na̍me gi̱rā ne̱miṁ taṣṭe̍va su̱drva̍m || RV_7,032.20

na du̍ṣṭu̱tī martyo̍ vindate̱ vasu̱ na sredha̍ntaṁ ra̱yir na̍śat |
su̱śakti̱r in ma̍ghava̱n tubhya̱m māva̍te de̱ṣṇaṁ yat pārye̍ di̱vi || RV_7,032.21

a̱bhi tvā̍ śūra nonu̱mo 'du̍gdhā iva dhe̱nava̍ḥ |
īśā̍nam a̱sya jaga̍taḥ sva̱rdṛśa̱m īśā̍nam indra ta̱sthuṣa̍ḥ || RV_7,032.22

na tvāvā̍m̐ a̱nyo di̱vyo na pārthi̍vo̱ na jā̱to na ja̍niṣyate |
a̱śvā̱yanto̍ maghavann indra vā̱jino̍ ga̱vyanta̍s tvā havāmahe || RV_7,032.23

a̱bhī ṣa̱tas tad ā bha̱rendra̱ jyāya̱ḥ kanī̍yasaḥ |
pu̱rū̱vasu̱r hi ma̍ghavan sa̱nād asi̱ bhare̍-bhare ca̱ havya̍ḥ || RV_7,032.24

parā̍ ṇudasva maghavann a̱mitrā̍n su̱vedā̍ no̱ vasū̍ kṛdhi |
a̱smāka̍m bodhy avi̱tā ma̍hādha̱ne bhavā̍ vṛ̱dhaḥ sakhī̍nām || RV_7,032.25

indra̱ kratu̍ṁ na̱ ā bha̍ra pi̱tā pu̱trebhyo̱ yathā̍ |
śikṣā̍ ṇo a̱smin pu̍ruhūta̱ yāma̍ni jī̱vā jyoti̍r aśīmahi || RV_7,032.26

mā no̱ ajñā̍tā vṛ̱janā̍ durā̱dhyo̱3̱̍ māśi̍vāso̱ ava̍ kramuḥ |
tvayā̍ va̱yam pra̱vata̱ḥ śaśva̍tīr a̱po 'ti̍ śūra tarāmasi || RV_7,032.27

śvi̱tyañco̍ mā dakṣiṇa̱taska̍pardā dhiyaṁji̱nvāso̍ a̱bhi hi pra̍ma̱nduḥ |
u̱ttiṣṭha̍n voce̱ pari̍ ba̱rhiṣo̱ nṝn na me̍ dū̱rād avi̍tave̱ vasi̍ṣṭhāḥ || RV_7,033.01

dū̱rād indra̍m anaya̱nn ā su̱tena̍ ti̱ro vai̍śa̱ntam ati̱ pānta̍m u̱gram |
pāśa̍dyumnasya vāya̱tasya̱ somā̍t su̱tād indro̍ 'vṛṇītā̱ vasi̍ṣṭhān || RV_7,033.02

e̱ven nu ka̱ṁ sindhu̍m ebhis tatāre̱ven nu ka̍m bhe̱dam e̍bhir jaghāna |
e̱ven nu ka̍ṁ dāśarā̱jñe su̱dāsa̱m prāva̱d indro̱ brahma̍ṇā vo vasiṣṭhāḥ || RV_7,033.03

juṣṭī̍ naro̱ brahma̍ṇā vaḥ pitṝ̱ṇām akṣa̍m avyaya̱ṁ na kilā̍ riṣātha |
yac chakva̍rīṣu bṛha̱tā rave̱ṇendre̱ śuṣma̱m ada̍dhātā vasiṣṭhāḥ || RV_7,033.04

ud dyām i̱vet tṛ̱ṣṇajo̍ nāthi̱tāso 'dī̍dhayur dāśarā̱jñe vṛ̱tāsa̍ḥ |
vasi̍ṣṭhasya stuva̱ta indro̍ aśrod u̱ruṁ tṛtsu̍bhyo akṛṇod u lo̱kam || RV_7,033.05

da̱ṇḍā i̱ved go̱aja̍nāsa āsa̱n pari̍cchinnā bhara̱tā a̍rbha̱kāsa̍ḥ |
abha̍vac ca purae̱tā vasi̍ṣṭha̱ ād it tṛtsū̍nā̱ṁ viśo̍ aprathanta || RV_7,033.06

traya̍ḥ kṛṇvanti̱ bhuva̍neṣu̱ reta̍s ti̱sraḥ pra̱jā āryā̱ jyoti̍ragrāḥ |
trayo̍ gha̱rmāsa̍ u̱ṣasa̍ṁ sacante̱ sarvā̱m̐ it tām̐ anu̍ vidu̱r vasi̍ṣṭhāḥ || RV_7,033.07

sūrya̍syeva va̱kṣatho̱ jyoti̍r eṣāṁ samu̱drasye̍va mahi̱mā ga̍bhī̱raḥ |
vāta̍syeva praja̱vo nānyena̱ stomo̍ vasiṣṭhā̱ anve̍tave vaḥ || RV_7,033.08

ta in ni̱ṇyaṁ hṛda̍yasya prake̱taiḥ sa̱hasra̍valśam a̱bhi saṁ ca̍ranti |
ya̱mena̍ ta̱tam pa̍ri̱dhiṁ vaya̍nto 'psa̱rasa̱ upa̍ sedu̱r vasi̍ṣṭhāḥ || RV_7,033.09

vi̱dyuto̱ jyoti̱ḥ pari̍ sa̱ṁjihā̍nam mi̱trāvaru̍ṇā̱ yad apa̍śyatāṁ tvā |
tat te̱ janmo̱taika̍ṁ vasiṣṭhā̱gastyo̱ yat tvā̍ vi̱śa ā̍ja̱bhāra̍ || RV_7,033.10

u̱tāsi̍ maitrāvaru̱ṇo va̍siṣṭho̱rvaśyā̍ brahma̱n mana̱so 'dhi̍ jā̱taḥ |
dra̱psaṁ ska̱nnam brahma̍ṇā̱ daivye̍na̱ viśve̍ de̱vāḥ puṣka̍re tvādadanta || RV_7,033.11

sa pra̍ke̱ta u̱bhaya̍sya pravi̱dvān sa̱hasra̍dāna u̱ta vā̱ sadā̍naḥ |
ya̱mena̍ ta̱tam pa̍ri̱dhiṁ va̍yi̱ṣyann a̍psa̱rasa̱ḥ pari̍ jajñe̱ vasi̍ṣṭhaḥ || RV_7,033.12

sa̱tre ha̍ jā̱tāv i̍ṣi̱tā namo̍bhiḥ ku̱mbhe reta̍ḥ siṣicatuḥ samā̱nam |
tato̍ ha̱ māna̱ ud i̍yāya̱ madhyā̱t tato̍ jā̱tam ṛṣi̍m āhu̱r vasi̍ṣṭham || RV_7,033.13

u̱ktha̱bhṛta̍ṁ sāma̱bhṛta̍m bibharti̱ grāvā̍ṇa̱m bibhra̱t pra va̍dā̱ty agre̍ |
upai̍nam ādhvaṁ sumana̱syamā̍nā̱ ā vo̍ gacchāti pratṛdo̱ vasi̍ṣṭhaḥ || RV_7,033.14

pra śu̱kraitu̍ de̱vī ma̍nī̱ṣā a̱smat suta̍ṣṭo̱ ratho̱ na vā̱jī || RV_7,034.01

vi̱duḥ pṛ̍thi̱vyā di̱vo ja̱nitra̍ṁ śṛ̱ṇvanty āpo̱ adha̱ kṣara̍ntīḥ || RV_7,034.02

āpa̍ś cid asmai̱ pinva̍nta pṛ̱thvīr vṛ̱treṣu̱ śūrā̱ maṁsa̍nta u̱grāḥ || RV_7,034.03

ā dhū̱rṣv a̍smai̱ dadhā̱tāśvā̱n indro̱ na va̱jrī hira̍ṇyabāhuḥ || RV_7,034.04

a̱bhi pra sthā̱tāhe̍va ya̱jñaṁ yāte̍va̱ patma̱n tmanā̍ hinota || RV_7,034.05

tmanā̍ sa̱matsu̍ hi̱nota̍ ya̱jñaṁ dadhā̍ta ke̱tuṁ janā̍ya vī̱ram || RV_7,034.06

ud a̍sya̱ śuṣmā̍d bhā̱nur nārta̱ bibha̍rti bhā̱ram pṛ̍thi̱vī na bhūma̍ || RV_7,034.07

hvayā̍mi de̱vām̐ ayā̍tur agne̱ sādha̍nn ṛ̱tena̱ dhiya̍ṁ dadhāmi || RV_7,034.08

a̱bhi vo̍ de̱vīṁ dhiya̍ṁ dadhidhva̱m pra vo̍ deva̱trā vāca̍ṁ kṛṇudhvam || RV_7,034.09

ā ca̍ṣṭa āsā̱m pātho̍ na̱dīnā̱ṁ varu̍ṇa u̱graḥ sa̱hasra̍cakṣāḥ || RV_7,034.10

rājā̍ rā̱ṣṭrānā̱m peśo̍ na̱dīnā̱m anu̍ttam asmai kṣa̱traṁ vi̱śvāyu̍ || RV_7,034.11

avi̍ṣṭo a̱smān viśvā̍su vi̱kṣv adyu̍ṁ kṛṇota̱ śaṁsa̍ṁ nini̱tsoḥ || RV_7,034.12

vy e̍tu di̱dyud dvi̱ṣām aśe̍vā yu̱yota̱ viṣva̱g rapa̍s ta̱nūnā̍m || RV_7,034.13

avī̍n no a̱gnir ha̱vyān namo̍bhi̱ḥ preṣṭho̍ asmā adhāyi̱ stoma̍ḥ || RV_7,034.14

sa̱jūr de̱vebhi̍r a̱pāṁ napā̍ta̱ṁ sakhā̍yaṁ kṛdhvaṁ śi̱vo no̍ astu || RV_7,034.15

a̱bjām u̱kthair ahi̍ṁ gṛṇīṣe bu̱dhne na̱dīnā̱ṁ raja̍ḥsu̱ ṣīda̍n || RV_7,034.16

mā no 'hi̍r bu̱dhnyo̍ ri̱ṣe dhā̱n mā ya̱jño a̍sya sridhad ṛtā̱yoḥ || RV_7,034.17

u̱ta na̍ e̱ṣu nṛṣu̱ śravo̍ dhu̱ḥ pra rā̱ye ya̍ntu̱ śardha̍nto a̱ryaḥ || RV_7,034.18

tapa̍nti̱ śatru̱ṁ sva1̱̍r ṇa bhūmā̍ ma̱hāse̍nāso̱ ame̍bhir eṣām || RV_7,034.19

ā yan na̱ḥ patnī̱r gama̱nty acchā̱ tvaṣṭā̍ supā̱ṇir dadhā̍tu vī̱rān || RV_7,034.20

prati̍ na̱ḥ stoma̱ṁ tvaṣṭā̍ juṣeta̱ syād a̱sme a̱rama̍tir vasū̱yuḥ || RV_7,034.21

tā no̍ rāsan rāti̱ṣāco̱ vasū̱ny ā roda̍sī varuṇā̱nī śṛ̍ṇotu |
varū̍trībhiḥ suśara̱ṇo no̍ astu̱ tvaṣṭā̍ su̱datro̱ vi da̍dhātu̱ rāya̍ḥ || RV_7,034.22

tan no̱ rāya̱ḥ parva̍tā̱s tan na̱ āpa̱s tad rā̍ti̱ṣāca̱ oṣa̍dhīr u̱ta dyauḥ |
vana̱spati̍bhiḥ pṛthi̱vī sa̱joṣā̍ u̱bhe roda̍sī̱ pari̍ pāsato naḥ || RV_7,034.23

anu̱ tad u̱rvī roda̍sī jihātā̱m anu̍ dyu̱kṣo varu̍ṇa̱ indra̍sakhā |
anu̱ viśve̍ ma̱ruto̱ ye sa̱hāso̍ rā̱yaḥ syā̍ma dha̱ruṇa̍ṁ dhi̱yadhyai̍ || RV_7,034.24

tan na̱ indro̱ varu̍ṇo mi̱tro a̱gnir āpa̱ oṣa̍dhīr va̱nino̍ juṣanta |
śarma̍n syāma ma̱rutā̍m u̱pasthe̍ yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,034.25

śaṁ na̍ indrā̱gnī bha̍vatā̱m avo̍bhi̱ḥ śaṁ na̱ indrā̱varu̍ṇā rā̱taha̍vyā |
śam indrā̱somā̍ suvi̱tāya̱ śaṁ yoḥ śaṁ na̱ indrā̍pū̱ṣaṇā̱ vāja̍sātau || RV_7,035.01

śaṁ no̱ bhaga̱ḥ śam u̍ na̱ḥ śaṁso̍ astu̱ śaṁ na̱ḥ pura̍ṁdhi̱ḥ śam u̍ santu̱ rāya̍ḥ |
śaṁ na̍ḥ sa̱tyasya̍ su̱yama̍sya̱ śaṁsa̱ḥ śaṁ no̍ arya̱mā pu̍rujā̱to a̍stu || RV_7,035.02

śaṁ no̍ dhā̱tā śam u̍ dha̱rtā no̍ astu̱ śaṁ na̍ urū̱cī bha̍vatu sva̱dhābhi̍ḥ |
śaṁ roda̍sī bṛha̱tī śaṁ no̱ adri̱ḥ śaṁ no̍ de̱vānā̍ṁ su̱havā̍ni santu || RV_7,035.03

śaṁ no̍ a̱gnir jyoti̍ranīko astu̱ śaṁ no̍ mi̱trāvaru̍ṇāv a̱śvinā̱ śam |
śaṁ na̍ḥ su̱kṛtā̍ṁ sukṛ̱tāni̍ santu̱ śaṁ na̍ iṣi̱ro a̱bhi vā̍tu̱ vāta̍ḥ || RV_7,035.04

śaṁ no̱ dyāvā̍pṛthi̱vī pū̱rvahū̍tau̱ śam a̱ntari̍kṣaṁ dṛ̱śaye̍ no astu |
śaṁ na̱ oṣa̍dhīr va̱nino̍ bhavantu̱ śaṁ no̱ raja̍sa̱s pati̍r astu ji̱ṣṇuḥ || RV_7,035.05

śaṁ na̱ indro̱ vasu̍bhir de̱vo a̍stu̱ śam ā̍di̱tyebhi̱r varu̍ṇaḥ su̱śaṁsa̍ḥ |
śaṁ no̍ ru̱dro ru̱drebhi̱r jalā̍ṣa̱ḥ śaṁ na̱s tvaṣṭā̱ gnābhi̍r i̱ha śṛ̍ṇotu || RV_7,035.06

śaṁ na̱ḥ somo̍ bhavatu̱ brahma̱ śaṁ na̱ḥ śaṁ no̱ grāvā̍ṇa̱ḥ śam u̍ santu ya̱jñāḥ |
śaṁ na̱ḥ svarū̍ṇām mi̱tayo̍ bhavantu̱ śaṁ na̍ḥ pra̱sva1̱̍ḥ śam v a̍stu̱ vedi̍ḥ || RV_7,035.07

śaṁ na̱ḥ sūrya̍ uru̱cakṣā̱ ud e̍tu̱ śaṁ na̱ś cata̍sraḥ pra̱diśo̍ bhavantu |
śaṁ na̱ḥ parva̍tā dhru̱vayo̍ bhavantu̱ śaṁ na̱ḥ sindha̍va̱ḥ śam u̍ sa̱ntv āpa̍ḥ || RV_7,035.08

śaṁ no̱ adi̍tir bhavatu vra̱tebhi̱ḥ śaṁ no̍ bhavantu ma̱ruta̍ḥ sva̱rkāḥ |
śaṁ no̱ viṣṇu̱ḥ śam u̍ pū̱ṣā no̍ astu̱ śaṁ no̍ bha̱vitra̱ṁ śam v a̍stu vā̱yuḥ || RV_7,035.09

śaṁ no̍ de̱vaḥ sa̍vi̱tā trāya̍māṇa̱ḥ śaṁ no̍ bhavantū̱ṣaso̍ vibhā̱tīḥ |
śaṁ na̍ḥ pa̱rjanyo̍ bhavatu pra̱jābhya̱ḥ śaṁ na̱ḥ kṣetra̍sya̱ pati̍r astu śa̱mbhuḥ || RV_7,035.10

śaṁ no̍ de̱vā vi̱śvade̍vā bhavantu̱ śaṁ sara̍svatī sa̱ha dhī̱bhir a̍stu |
śam a̍bhi̱ṣāca̱ḥ śam u̍ rāti̱ṣāca̱ḥ śaṁ no̍ di̱vyāḥ pārthi̍vā̱ḥ śaṁ no̱ apyā̍ḥ || RV_7,035.11

śaṁ na̍ḥ sa̱tyasya̱ pata̍yo bhavantu̱ śaṁ no̱ arva̍nta̱ḥ śam u̍ santu̱ gāva̍ḥ |
śaṁ na̍ ṛ̱bhava̍ḥ su̱kṛta̍ḥ su̱hastā̱ḥ śaṁ no̍ bhavantu pi̱taro̱ have̍ṣu || RV_7,035.12

śaṁ no̍ a̱ja eka̍pād de̱vo a̍stu̱ śaṁ no 'hi̍r bu̱dhnya1̱̍ḥ śaṁ sa̍mu̱draḥ |
śaṁ no̍ a̱pāṁ napā̍t pe̱rur a̍stu̱ śaṁ na̱ḥ pṛśni̍r bhavatu de̱vago̍pā || RV_7,035.13

ā̱di̱tyā ru̱drā vasa̍vo juṣante̱dam brahma̍ kri̱yamā̍ṇa̱ṁ navī̍yaḥ |
śṛ̱ṇvantu̍ no di̱vyāḥ pārthi̍vāso̱ gojā̍tā u̱ta ye ya̱jñiyā̍saḥ || RV_7,035.14

ye de̱vānā̍ṁ ya̱jñiyā̍ ya̱jñiyā̍nā̱m mano̱r yaja̍trā a̱mṛtā̍ ṛta̱jñāḥ |
te no̍ rāsantām urugā̱yam a̱dya yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,035.15

pra brahmai̍tu̱ sada̍nād ṛ̱tasya̱ vi ra̱śmibhi̍ḥ sasṛje̱ sūryo̱ gāḥ |
vi sānu̍nā pṛthi̱vī sa̍sra u̱rvī pṛ̱thu pratī̍ka̱m adhy edhe̍ a̱gniḥ || RV_7,036.01

i̱māṁ vā̍m mitrāvaruṇā suvṛ̱ktim iṣa̱ṁ na kṛ̍ṇve asurā̱ navī̍yaḥ |
i̱no vā̍m a̱nyaḥ pa̍da̱vīr ada̍bdho̱ jana̍ṁ ca mi̱tro ya̍tati bruvā̱ṇaḥ || RV_7,036.02

ā vāta̍sya̱ dhraja̍to ranta i̱tyā apī̍payanta dhe̱navo̱ na sūdā̍ḥ |
ma̱ho di̱vaḥ sada̍ne̱ jāya̍mā̱no 'ci̍kradad vṛṣa̱bhaḥ sasmi̱nn ūdha̍n || RV_7,036.03

gi̱rā ya e̱tā yu̱naja̱d dharī̍ ta̱ indra̍ pri̱yā su̱rathā̍ śūra dhā̱yū |
pra yo ma̱nyuṁ riri̍kṣato mi̱nāty ā su̱kratu̍m arya̱maṇa̍ṁ vavṛtyām || RV_7,036.04

yaja̍nte asya sa̱khyaṁ vaya̍ś ca nama̱svina̱ḥ sva ṛ̱tasya̱ dhāma̍n |
vi pṛkṣo̍ bābadhe̱ nṛbhi̱ḥ stavā̍na i̱daṁ namo̍ ru̱drāya̱ preṣṭha̍m || RV_7,036.05

ā yat sā̱kaṁ ya̱śaso̍ vāvaśā̱nāḥ sara̍svatī sa̱ptathī̱ sindhu̍mātā |
yāḥ su̱ṣvaya̍nta su̱dughā̍ḥ sudhā̱rā a̱bhi svena̱ paya̍sā̱ pīpyā̍nāḥ || RV_7,036.06

u̱ta tye no̍ ma̱ruto̍ mandasā̱nā dhiya̍ṁ to̱kaṁ ca̍ vā̱jino̍ 'vantu |
mā na̱ḥ pari̍ khya̱d akṣa̍rā̱ cara̱nty avī̍vṛdha̱n yujya̱ṁ te ra̱yiṁ na̍ḥ || RV_7,036.07

pra vo̍ ma̱hīm a̱rama̍tiṁ kṛṇudhva̱m pra pū̱ṣaṇa̍ṁ vida̱thya1̱̍ṁ na vī̱ram |
bhaga̍ṁ dhi̱yo̍ 'vi̱tāra̍ṁ no a̱syāḥ sā̱tau vāja̍ṁ rāti̱ṣāca̱m pura̍ṁdhim || RV_7,036.08

acchā̱yaṁ vo̍ maruta̱ḥ śloka̍ e̱tv acchā̱ viṣṇu̍ṁ niṣikta̱pām avo̍bhiḥ |
u̱ta pra̱jāyai̍ gṛṇa̱te vayo̍ dhur yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,036.09

ā vo̱ vāhi̍ṣṭho vahatu sta̱vadhyai̱ ratho̍ vājā ṛbhukṣaṇo̱ amṛ̍ktaḥ |
a̱bhi tri̍pṛ̱ṣṭhaiḥ sava̍neṣu̱ somai̱r made̍ suśiprā ma̱habhi̍ḥ pṛṇadhvam || RV_7,037.01

yū̱yaṁ ha̱ ratna̍m ma̱ghava̍tsu dhattha sva̱rdṛśa̍ ṛbhukṣaṇo̱ amṛ̍ktam |
saṁ ya̱jñeṣu̍ svadhāvantaḥ pibadhva̱ṁ vi no̱ rādhā̍ṁsi ma̱tibhi̍r dayadhvam || RV_7,037.02

u̱voci̍tha̱ hi ma̍ghavan de̱ṣṇam ma̱ho arbha̍sya̱ vasu̍no vibhā̱ge |
u̱bhā te̍ pū̱rṇā vasu̍nā̱ gabha̍stī̱ na sū̱nṛtā̱ ni ya̍mate vasa̱vyā̍ || RV_7,037.03

tvam i̍ndra̱ svaya̍śā ṛbhu̱kṣā vājo̱ na sā̱dhur asta̍m e̱ṣy ṛkvā̍ |
va̱yaṁ nu te̍ dā̱śvāṁsa̍ḥ syāma̱ brahma̍ kṛ̱ṇvanto̍ harivo̱ vasi̍ṣṭhāḥ || RV_7,037.04

sani̍tāsi pra̱vato̍ dā̱śuṣe̍ ci̱d yābhi̱r vive̍ṣo haryaśva dhī̱bhiḥ |
va̱va̱nmā nu te̱ yujyā̍bhir ū̱tī ka̱dā na̍ indra rā̱ya ā da̍śasyeḥ || RV_7,037.05

vā̱saya̍sīva ve̱dhasa̱s tvaṁ na̍ḥ ka̱dā na̍ indra̱ vaca̍so bubodhaḥ |
asta̍ṁ tā̱tyā dhi̱yā ra̱yiṁ su̱vīra̍m pṛ̱kṣo no̱ arvā̱ ny u̍hīta vā̱jī || RV_7,037.06

a̱bhi yaṁ de̱vī nirṛ̍tiś ci̱d īśe̱ nakṣa̍nta̱ indra̍ṁ śa̱rada̍ḥ su̱pṛkṣa̍ḥ |
upa̍ triba̱ndhur ja̱rada̍ṣṭim e̱ty asva̍veśa̱ṁ yaṁ kṛ̱ṇava̍nta̱ martā̍ḥ || RV_7,037.07

ā no̱ rādhā̍ṁsi savitaḥ sta̱vadhyā̱ ā rāyo̍ yantu̱ parva̍tasya rā̱tau |
sadā̍ no di̱vyaḥ pā̱yuḥ si̍ṣaktu yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,037.08

ud u̱ ṣya de̱vaḥ sa̍vi̱tā ya̍yāma hira̱ṇyayī̍m a̱mati̱ṁ yām aśi̍śret |
nū̱nam bhago̱ havyo̱ mānu̍ṣebhi̱r vi yo ratnā̍ purū̱vasu̱r dadhā̍ti || RV_7,038.01

ud u̍ tiṣṭha savitaḥ śru̱dhy a1̱̍sya hira̍ṇyapāṇe̱ prabhṛ̍tāv ṛ̱tasya̍ |
vy u1̱̍rvīm pṛ̱thvīm a̱mati̍ṁ sṛjā̱na ā nṛbhyo̍ marta̱bhoja̍naṁ suvā̱naḥ || RV_7,038.02

api̍ ṣṭu̱taḥ sa̍vi̱tā de̱vo a̍stu̱ yam ā ci̱d viśve̱ vasa̍vo gṛ̱ṇanti̍ |
sa na̱ḥ stomā̍n nama̱sya1̱̍ś cano̍ dhā̱d viśve̍bhiḥ pātu pā̱yubhi̱r ni sū̱rīn || RV_7,038.03

a̱bhi yaṁ de̱vy adi̍tir gṛ̱ṇāti̍ sa̱vaṁ de̱vasya̍ savi̱tur ju̍ṣā̱ṇā |
a̱bhi sa̱mrājo̱ varu̍ṇo gṛṇanty a̱bhi mi̱trāso̍ arya̱mā sa̱joṣā̍ḥ || RV_7,038.04

a̱bhi ye mi̱tho va̱nuṣa̱ḥ sapa̍nte rā̱tiṁ di̱vo rā̍ti̱ṣāca̍ḥ pṛthi̱vyāḥ |
ahi̍r bu̱dhnya̍ u̱ta na̍ḥ śṛṇotu̱ varū̱try eka̍dhenubhi̱r ni pā̍tu || RV_7,038.05

anu̱ tan no̱ jāspati̍r maṁsīṣṭa̱ ratna̍ṁ de̱vasya̍ savi̱tur i̍yā̱naḥ |
bhaga̍m u̱gro 'va̍se̱ joha̍vīti̱ bhaga̱m anu̍gro̱ adha̍ yāti̱ ratna̍m || RV_7,038.06

śaṁ no̍ bhavantu vā̱jino̱ have̍ṣu de̱vatā̍tā mi̱tadra̍vaḥ sva̱rkāḥ |
ja̱mbhaya̱nto 'hi̱ṁ vṛka̱ṁ rakṣā̍ṁsi̱ sane̍my a̱smad yu̍yava̱nn amī̍vāḥ || RV_7,038.07

vāje̍-vāje 'vata vājino no̱ dhane̍ṣu viprā amṛtā ṛtajñāḥ |
a̱sya madhva̍ḥ pibata mā̱daya̍dhvaṁ tṛ̱ptā yā̍ta pa̱thibhi̍r deva̱yānai̍ḥ || RV_7,038.08

ū̱rdhvo a̱gniḥ su̍ma̱tiṁ vasvo̍ aśret pratī̱cī jū̱rṇir de̱vatā̍tim eti |
bhe̱jāte̱ adrī̍ ra̱thye̍va̱ panthā̍m ṛ̱taṁ hotā̍ na iṣi̱to ya̍jāti || RV_7,039.01

pra vā̍vṛje supra̱yā ba̱rhir e̍ṣā̱m ā vi̱śpatī̍va̱ bīri̍ṭa iyāte |
vi̱śām a̱ktor u̱ṣasa̍ḥ pū̱rvahū̍tau vā̱yuḥ pū̱ṣā sva̱staye̍ ni̱yutvā̍n || RV_7,039.02

jma̱yā atra̱ vasa̍vo ranta de̱vā u̱rāv a̱ntari̍kṣe marjayanta śu̱bhrāḥ |
a̱rvāk pa̱tha u̍rujrayaḥ kṛṇudhva̱ṁ śrotā̍ dū̱tasya̍ ja̱gmuṣo̍ no a̱sya || RV_7,039.03

te hi ya̱jñeṣu̍ ya̱jñiyā̍sa̱ ūmā̍ḥ sa̱dhastha̱ṁ viśve̍ a̱bhi santi̍ de̱vāḥ |
tām̐ a̍dhva̱ra u̍śa̱to ya̍kṣy agne śru̱ṣṭī bhaga̱ṁ nāsa̍tyā̱ pura̍ṁdhim || RV_7,039.04

āgne̱ giro̍ di̱va ā pṛ̍thi̱vyā mi̱traṁ va̍ha̱ varu̍ṇa̱m indra̍m a̱gnim |
ārya̱maṇa̱m adi̍ti̱ṁ viṣṇu̍m eṣā̱ṁ sara̍svatī ma̱ruto̍ mādayantām || RV_7,039.05

ra̱re ha̱vyam ma̱tibhi̍r ya̱jñiyā̍nā̱ṁ nakṣa̱t kāma̱m martyā̍nā̱m asi̍nvan |
dhātā̍ ra̱yim a̍vida̱syaṁ sa̍dā̱sāṁ sa̍kṣī̱mahi̱ yujye̍bhi̱r nu de̱vaiḥ || RV_7,039.06

nū roda̍sī a̱bhiṣṭu̍te̱ vasi̍ṣṭhair ṛ̱tāvā̍no̱ varu̍ṇo mi̱tro a̱gniḥ |
yaccha̍ntu ca̱ndrā u̍pa̱maṁ no̍ a̱rkaṁ yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,039.07

o śru̱ṣṭir vi̍da̱thyā̱3̱̍ sam e̍tu̱ prati̱ stoma̍ṁ dadhīmahi tu̱rāṇā̍m |
yad a̱dya de̱vaḥ sa̍vi̱tā su̱vāti̱ syāmā̍sya ra̱tnino̍ vibhā̱ge || RV_7,040.01

mi̱tras tan no̱ varu̍ṇo̱ roda̍sī ca̱ dyubha̍kta̱m indro̍ arya̱mā da̍dātu |
dide̍ṣṭu de̱vy adi̍tī̱ rekṇo̍ vā̱yuś ca̱ yan ni̍yu̱vaite̱ bhaga̍ś ca || RV_7,040.02

sed u̱gro a̍stu maruta̱ḥ sa śu̱ṣmī yam martya̍m pṛṣadaśvā̱ avā̍tha |
u̱tem a̱gniḥ sara̍svatī ju̱nanti̱ na tasya̍ rā̱yaḥ pa̍rye̱tāsti̍ || RV_7,040.03

a̱yaṁ hi ne̱tā varu̍ṇa ṛ̱tasya̍ mi̱tro rājā̍no arya̱māpo̱ dhuḥ |
su̱havā̍ de̱vy adi̍tir ana̱rvā te no̱ aṁho̱ ati̍ parṣa̱nn ari̍ṣṭān || RV_7,040.04

a̱sya de̱vasya̍ mī̱ḻhuṣo̍ va̱yā viṣṇo̍r e̱ṣasya̍ prabhṛ̱the ha̱virbhi̍ḥ |
vi̱de hi ru̱dro ru̱driya̍m mahi̱tvaṁ yā̍si̱ṣṭaṁ va̱rtir a̍śvinā̱v irā̍vat || RV_7,040.05

mātra̍ pūṣann āghṛṇa irasyo̱ varū̍trī̱ yad rā̍ti̱ṣāca̍ś ca̱ rāsa̍n |
ma̱yo̱bhuvo̍ no̱ arva̍nto̱ ni pā̍ntu vṛ̱ṣṭim pari̍jmā̱ vāto̍ dadātu || RV_7,040.06

nū roda̍sī a̱bhiṣṭu̍te̱ vasi̍ṣṭhair ṛ̱tāvā̍no̱ varu̍ṇo mi̱tro a̱gniḥ |
yaccha̍ntu ca̱ndrā u̍pa̱maṁ no̍ a̱rkaṁ yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,040.07

prā̱tar a̱gnim prā̱tar indra̍ṁ havāmahe prā̱tar mi̱trāvaru̍ṇā prā̱tar a̱śvinā̍ |
prā̱tar bhaga̍m pū̱ṣaṇa̱m brahma̍ṇa̱s pati̍m prā̱taḥ soma̍m u̱ta ru̱draṁ hu̍vema || RV_7,041.01

prā̱ta̱rjita̱m bhaga̍m u̱graṁ hu̍vema va̱yam pu̱tram adi̍te̱r yo vi̍dha̱rtā |
ā̱dhraś ci̱d yam manya̍mānas tu̱raś ci̱d rājā̍ ci̱d yam bhaga̍m bha̱kṣīty āha̍ || RV_7,041.02

bhaga̱ praṇe̍ta̱r bhaga̱ satya̍rādho̱ bhage̱māṁ dhiya̱m ud a̍vā̱ dada̍n naḥ |
bhaga̱ pra ṇo̍ janaya̱ gobhi̱r aśvai̱r bhaga̱ pra nṛbhi̍r nṛ̱vanta̍ḥ syāma || RV_7,041.03

u̱tedānī̱m bhaga̍vantaḥ syāmo̱ta pra̍pi̱tva u̱ta madhye̱ ahnā̍m |
u̱todi̍tā maghava̱n sūrya̍sya va̱yaṁ de̱vānā̍ṁ suma̱tau syā̍ma || RV_7,041.04

bhaga̍ e̱va bhaga̍vām̐ astu devā̱s tena̍ va̱yam bhaga̍vantaḥ syāma |
taṁ tvā̍ bhaga̱ sarva̱ ij jo̍havīti̱ sa no̍ bhaga purae̱tā bha̍ve̱ha || RV_7,041.05

sam a̍dhva̱rāyo̱ṣaso̍ namanta dadhi̱krāve̍va̱ śuca̍ye pa̱dāya̍ |
a̱rvā̱cī̱naṁ va̍su̱vida̱m bhaga̍ṁ no̱ ratha̍m i̱vāśvā̍ vā̱jina̱ ā va̍hantu || RV_7,041.06

aśvā̍vatī̱r goma̍tīr na u̱ṣāso̍ vī̱rava̍tī̱ḥ sada̍m ucchantu bha̱drāḥ |
ghṛ̱taṁ duhā̍nā vi̱śvata̱ḥ prapī̍tā yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,041.07

pra bra̱hmāṇo̱ aṅgi̍raso nakṣanta̱ pra kra̍nda̱nur na̍bha̱nya̍sya vetu |
pra dhe̱nava̍ uda̱pruto̍ navanta yu̱jyātā̱m adrī̍ adhva̱rasya̱ peśa̍ḥ || RV_7,042.01

su̱gas te̍ agne̱ sana̍vitto̱ adhvā̍ yu̱kṣvā su̱te ha̱rito̍ ro̱hita̍ś ca |
ye vā̱ sadma̍nn aru̱ṣā vī̍ra̱vāho̍ hu̱ve de̱vānā̱ṁ jani̍māni sa̱ttaḥ || RV_7,042.02

sam u̍ vo ya̱jñam ma̍haya̱n namo̍bhi̱ḥ pra hotā̍ ma̱ndro ri̍rica upā̱ke |
yaja̍sva̱ su pu̍rvaṇīka de̱vān ā ya̱jñiyā̍m a̱rama̍tiṁ vavṛtyāḥ || RV_7,042.03

ya̱dā vī̱rasya̍ re̱vato̍ duro̱ṇe syo̍na̱śīr ati̍thir ā̱cike̍tat |
suprī̍to a̱gniḥ sudhi̍to̱ dama̱ ā sa vi̱śe dā̍ti̱ vārya̱m iya̍tyai || RV_7,042.04

i̱maṁ no̍ agne adhva̱raṁ ju̍ṣasva ma̱rutsv indre̍ ya̱śasa̍ṁ kṛdhī naḥ |
ā naktā̍ ba̱rhiḥ sa̍datām u̱ṣāso̱śantā̍ mi̱trāvaru̍ṇā yaje̱ha || RV_7,042.05

e̱vāgniṁ sa̍ha̱sya1̱̍ṁ vasi̍ṣṭho rā̱yaskā̍mo vi̱śvapsnya̍sya staut |
iṣa̍ṁ ra̱yim pa̍pratha̱d vāja̍m a̱sme yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,042.06

pra vo̍ ya̱jñeṣu̍ deva̱yanto̍ arca̱n dyāvā̱ namo̍bhiḥ pṛthi̱vī i̱ṣadhyai̍ |
yeṣā̱m brahmā̱ṇy asa̍māni̱ viprā̱ viṣva̍g vi̱yanti̍ va̱nino̱ na śākhā̍ḥ || RV_7,043.01

pra ya̱jña e̍tu̱ hetvo̱ na sapti̱r ud ya̍cchadhva̱ṁ sama̍naso ghṛ̱tācī̍ḥ |
stṛ̱ṇī̱ta ba̱rhir a̍dhva̱rāya̍ sā̱dhūrdhvā śo̱cīṁṣi̍ deva̱yūny a̍sthuḥ || RV_7,043.02

ā pu̱trāso̱ na mā̱tara̱ṁ vibhṛ̍trā̱ḥ sānau̍ de̱vāso̍ ba̱rhiṣa̍ḥ sadantu |
ā vi̱śvācī̍ vida̱thyā̍m ana̱ktv agne̱ mā no̍ de̱vatā̍tā̱ mṛdha̍s kaḥ || RV_7,043.03

te sī̍ṣapanta̱ joṣa̱m ā yaja̍trā ṛ̱tasya̱ dhārā̍ḥ su̱dughā̱ duhā̍nāḥ |
jyeṣṭha̍ṁ vo a̱dya maha̱ ā vasū̍nā̱m ā ga̍ntana̱ sama̍naso̱ yati̱ ṣṭha || RV_7,043.04

e̱vā no̍ agne vi̱kṣv ā da̍śasya̱ tvayā̍ va̱yaṁ sa̍hasāva̱nn āskrā̍ḥ |
rā̱yā yu̱jā sa̍dha̱mādo̱ ari̍ṣṭā yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,043.05

da̱dhi̱krāṁ va̍ḥ pratha̱mam a̱śvino̱ṣasa̍m a̱gniṁ sami̍ddha̱m bhaga̍m ū̱taye̍ huve |
indra̱ṁ viṣṇu̍m pū̱ṣaṇa̱m brahma̍ṇa̱s pati̍m ādi̱tyān dyāvā̍pṛthi̱vī a̱paḥ sva̍ḥ || RV_7,044.01

da̱dhi̱krām u̱ nama̍sā bo̱dhaya̍nta u̱dīrā̍ṇā ya̱jñam u̍papra̱yanta̍ḥ |
iḻā̍ṁ de̱vīm ba̱rhiṣi̍ sā̱daya̍nto̱ 'śvinā̱ viprā̍ su̱havā̍ huvema || RV_7,044.02

da̱dhi̱krāvā̍ṇam bubudhā̱no a̱gnim upa̍ bruva u̱ṣasa̱ṁ sūrya̱ṁ gām |
bra̱dhnam ma̍m̐śca̱tor varu̍ṇasya ba̱bhruṁ te viśvā̱smad du̍ri̱tā yā̍vayantu || RV_7,044.03

da̱dhi̱krāvā̍ pratha̱mo vā̱jy arvāgre̱ rathā̍nām bhavati prajā̱nan |
sa̱ṁvi̱dā̱na u̱ṣasā̱ sūrye̍ṇādi̱tyebhi̱r vasu̍bhi̱r aṅgi̍robhiḥ || RV_7,044.04

ā no̍ dadhi̱krāḥ pa̱thyā̍m anaktv ṛ̱tasya̱ panthā̱m anve̍ta̱vā u̍ |
śṛ̱ṇotu̍ no̱ daivya̱ṁ śardho̍ a̱gniḥ śṛ̱ṇvantu̱ viśve̍ mahi̱ṣā amū̍rāḥ || RV_7,044.05

ā de̱vo yā̍tu savi̱tā su̱ratno̍ 'ntarikṣa̱prā vaha̍māno̱ aśvai̍ḥ |
haste̱ dadhā̍no̱ naryā̍ pu̱rūṇi̍ nive̱śaya̍ñ ca prasu̱vañ ca̱ bhūma̍ || RV_7,045.01

ud a̍sya bā̱hū śi̍thi̱rā bṛ̱hantā̍ hira̱ṇyayā̍ di̱vo antā̍m̐ anaṣṭām |
nū̱naṁ so a̍sya mahi̱mā pa̍niṣṭa̱ sūra̍ś cid asmā̱ anu̍ dād apa̱syām || RV_7,045.02

sa ghā̍ no de̱vaḥ sa̍vi̱tā sa̱hāvā sā̍viṣa̱d vasu̍pati̱r vasū̍ni |
vi̱śraya̍māṇo a̱mati̍m urū̱cīm ma̍rta̱bhoja̍na̱m adha̍ rāsate naḥ || RV_7,045.03

i̱mā gira̍ḥ savi̱tāra̍ṁ suji̱hvam pū̱rṇaga̍bhastim īḻate supā̱ṇim |
ci̱traṁ vayo̍ bṛ̱had a̱sme da̍dhātu yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,045.04

i̱mā ru̱drāya̍ sthi̱radha̍nvane̱ gira̍ḥ kṣi̱preṣa̍ve de̱vāya̍ sva̱dhāvne̍ |
aṣā̍ḻhāya̱ saha̍mānāya ve̱dhase̍ ti̱gmāyu̍dhāya bharatā śṛ̱ṇotu̍ naḥ || RV_7,046.01

sa hi kṣaye̍ṇa̱ kṣamya̍sya̱ janma̍na̱ḥ sāmrā̍jyena di̱vyasya̱ ceta̍ti |
ava̱nn ava̍ntī̱r upa̍ no̱ dura̍ś carānamī̱vo ru̍dra̱ jāsu̍ no bhava || RV_7,046.02

yā te̍ di̱dyud ava̍sṛṣṭā di̱vas pari̍ kṣma̱yā cara̍ti̱ pari̱ sā vṛ̍ṇaktu naḥ |
sa̱hasra̍ṁ te svapivāta bheṣa̱jā mā na̍s to̱keṣu̱ tana̍yeṣu rīriṣaḥ || RV_7,046.03

mā no̍ vadhī rudra̱ mā parā̍ dā̱ mā te̍ bhūma̱ prasi̍tau hīḻi̱tasya̍ |
ā no̍ bhaja ba̱rhiṣi̍ jīvaśa̱ṁse yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,046.04

āpo̱ yaṁ va̍ḥ pratha̱maṁ de̍va̱yanta̍ indra̱pāna̍m ū̱rmim akṛ̍ṇvate̱ḻaḥ |
taṁ vo̍ va̱yaṁ śuci̍m ari̱pram a̱dya ghṛ̍ta̱pruṣa̱m madhu̍mantaṁ vanema || RV_7,047.01

tam ū̱rmim ā̍po̱ madhu̍mattamaṁ vo̱ 'pāṁ napā̍d avatv āśu̱hemā̍ |
yasmi̱nn indro̱ vasu̍bhir mā̱dayā̍te̱ tam a̍śyāma deva̱yanto̍ vo a̱dya || RV_7,047.02

śa̱tapa̍vitrāḥ sva̱dhayā̱ mada̍ntīr de̱vīr de̱vānā̱m api̍ yanti̱ pātha̍ḥ |
tā indra̍sya̱ na mi̍nanti vra̱tāni̱ sindhu̍bhyo ha̱vyaṁ ghṛ̱tava̍j juhota || RV_7,047.03

yāḥ sūryo̍ ra̱śmibhi̍r āta̱tāna̱ yābhya̱ indro̱ ara̍dad gā̱tum ū̱rmim |
te si̍ndhavo̱ vari̍vo dhātanā no yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,047.04

ṛbhu̍kṣaṇo vājā mā̱daya̍dhvam a̱sme na̍ro maghavānaḥ su̱tasya̍ |
ā vo̱ 'rvāca̱ḥ krata̍vo̱ na yā̱tāṁ vibhvo̱ ratha̱ṁ narya̍ṁ vartayantu || RV_7,048.01

ṛ̱bhur ṛ̱bhubhi̍r a̱bhi va̍ḥ syāma̱ vibhvo̍ vi̱bhubhi̱ḥ śava̍sā̱ śavā̍ṁsi |
vājo̍ a̱smām̐ a̍vatu̱ vāja̍sātā̱v indre̍ṇa yu̱jā ta̍ruṣema vṛ̱tram || RV_7,048.02

te ci̱d dhi pū̱rvīr a̱bhi santi̍ śā̱sā viśvā̍m̐ a̱rya u̍pa̱ratā̍ti vanvan |
indro̱ vibhvā̍m̐ ṛbhu̱kṣā vājo̍ a̱ryaḥ śatro̍r mitha̱tyā kṛ̍ṇava̱n vi nṛ̱mṇam || RV_7,048.03

nū de̍vāso̱ vari̍vaḥ kartanā no bhū̱ta no̱ viśve 'va̍se sa̱joṣā̍ḥ |
sam a̱sme iṣa̱ṁ vasa̍vo dadīran yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,048.04

sa̱mu̱drajye̍ṣṭhāḥ sali̱lasya̱ madhyā̍t punā̱nā ya̱nty ani̍viśamānāḥ |
indro̱ yā va̱jrī vṛ̍ṣa̱bho ra̱rāda̱ tā āpo̍ de̱vīr i̱ha mām a̍vantu || RV_7,049.01

yā āpo̍ di̱vyā u̱ta vā̱ srava̍nti kha̱nitri̍mā u̱ta vā̱ yāḥ sva̍ya̱ṁjāḥ |
sa̱mu̱drārthā̱ yāḥ śuca̍yaḥ pāva̱kās tā āpo̍ de̱vīr i̱ha mām a̍vantu || RV_7,049.02

yāsā̱ṁ rājā̱ varu̍ṇo̱ yāti̱ madhye̍ satyānṛ̱te a̍va̱paśya̱ñ janā̍nām |
ma̱dhu̱ścuta̱ḥ śuca̍yo̱ yāḥ pā̍va̱kās tā āpo̍ de̱vīr i̱ha mām a̍vantu || RV_7,049.03

yāsu̱ rājā̱ varu̍ṇo̱ yāsu̱ somo̱ viśve̍ de̱vā yāsūrja̱m mada̍nti |
vai̱śvā̱na̱ro yāsv a̱gniḥ pravi̍ṣṭa̱s tā āpo̍ de̱vīr i̱ha mām a̍vantu || RV_7,049.04

ā mām mi̍trāvaruṇe̱ha ra̍kṣataṁ kulā̱yaya̍d vi̱śvaya̱n mā na̱ ā ga̍n |
a̱ja̱kā̱vaṁ du̱rdṛśī̍kaṁ ti̱ro da̍dhe̱ mā mām padye̍na̱ rapa̍sā vida̱t tsaru̍ḥ || RV_7,050.01

yad vi̱jāma̱n paru̍ṣi̱ vanda̍na̱m bhuva̍d aṣṭhī̱vantau̱ pari̍ ku̱lphau ca̱ deha̍t |
a̱gniṣ ṭac choca̱nn apa̍ bādhatām i̱to mā mām padye̍na̱ rapa̍sā vida̱t tsaru̍ḥ || RV_7,050.02

yac cha̍lma̱lau bhava̍ti̱ yan na̱dīṣu̱ yad oṣa̍dhībhya̱ḥ pari̱ jāya̍te vi̱ṣam |
viśve̍ de̱vā nir i̱tas tat su̍vantu̱ mā mām padye̍na̱ rapa̍sā vida̱t tsaru̍ḥ || RV_7,050.03

yāḥ pra̱vato̍ ni̱vata̍ u̱dvata̍ uda̱nvatī̍r anuda̱kāś ca̱ yāḥ |
tā a̱smabhya̱m paya̍sā̱ pinva̍mānāḥ śi̱vā de̱vīr a̍śipa̱dā bha̍vantu̱ sarvā̍ na̱dyo̍ aśimi̱dā bha̍vantu || RV_7,050.04

ā̱di̱tyānā̱m ava̍sā̱ nūta̍nena sakṣī̱mahi̱ śarma̍ṇā̱ śaṁta̍mena |
a̱nā̱gā̱stve a̍diti̱tve tu̱rāsa̍ i̱maṁ ya̱jñaṁ da̍dhatu̱ śroṣa̍māṇāḥ || RV_7,051.01

ā̱di̱tyāso̱ adi̍tir mādayantām mi̱tro a̍rya̱mā varu̍ṇo̱ raji̍ṣṭhāḥ |
a̱smāka̍ṁ santu̱ bhuva̍nasya go̱pāḥ piba̍ntu̱ soma̱m ava̍se no a̱dya || RV_7,051.02

ā̱di̱tyā viśve̍ ma̱ruta̍ś ca̱ viśve̍ de̱vāś ca̱ viśva̍ ṛ̱bhava̍ś ca̱ viśve̍ |
indro̍ a̱gnir a̱śvinā̍ tuṣṭuvā̱nā yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,051.03

ā̱di̱tyāso̱ adi̍tayaḥ syāma̱ pūr de̍va̱trā va̍savo martya̱trā |
sane̍ma mitrāvaruṇā̱ sana̍nto̱ bhave̍ma dyāvāpṛthivī̱ bhava̍ntaḥ || RV_7,052.01

mi̱tras tan no̱ varu̍ṇo māmahanta̱ śarma̍ to̱kāya̱ tana̍yāya go̱pāḥ |
mā vo̍ bhujemā̱nyajā̍ta̱m eno̱ mā tat ka̍rma vasavo̱ yac caya̍dhve || RV_7,052.02

tu̱ra̱ṇyavo 'ṅgi̍raso nakṣanta̱ ratna̍ṁ de̱vasya̍ savi̱tur i̍yā̱nāḥ |
pi̱tā ca̱ tan no̍ ma̱hān yaja̍tro̱ viśve̍ de̱vāḥ sama̍naso juṣanta || RV_7,052.03

pra dyāvā̍ ya̱jñaiḥ pṛ̍thi̱vī namo̍bhiḥ sa̱bādha̍ īḻe bṛha̱tī yaja̍tre |
te ci̱d dhi pūrve̍ ka̱vayo̍ gṛ̱ṇanta̍ḥ pu̱ro ma̱hī da̍dhi̱re de̱vapu̍tre || RV_7,053.01

pra pū̍rva̱je pi̱tarā̱ navya̍sībhir gī̱rbhiḥ kṛ̍ṇudhva̱ṁ sada̍ne ṛ̱tasya̍ |
ā no̍ dyāvāpṛthivī̱ daivye̍na̱ jane̍na yāta̱m mahi̍ vā̱ṁ varū̍tham || RV_7,053.02

u̱to hi vā̍ṁ ratna̱dheyā̍ni̱ santi̍ pu̱rūṇi̍ dyāvāpṛthivī su̱dāse̍ |
a̱sme dha̍tta̱ṁ yad asa̱d askṛ̍dhoyu yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,053.03

vāsto̍ṣ pate̱ prati̍ jānīhy a̱smān svā̍ve̱śo a̍namī̱vo bha̍vā naḥ |
yat tvema̍he̱ prati̱ tan no̍ juṣasva̱ śaṁ no̍ bhava dvi̱pade̱ śaṁ catu̍ṣpade || RV_7,054.01

vāsto̍ṣ pate pra̱tara̍ṇo na edhi gaya̱sphāno̱ gobhi̱r aśve̍bhir indo |
a̱jarā̍sas te sa̱khye syā̍ma pi̱teva̍ pu̱trān prati̍ no juṣasva || RV_7,054.02

vāsto̍ṣ pate śa̱gmayā̍ sa̱ṁsadā̍ te sakṣī̱mahi̍ ra̱ṇvayā̍ gātu̱matyā̍ |
pā̱hi kṣema̍ u̱ta yoge̱ vara̍ṁ no yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,054.03

a̱mī̱va̱hā vā̍stoṣ pate̱ viśvā̍ rū̱pāṇy ā̍vi̱śan |
sakhā̍ su̱śeva̍ edhi naḥ || RV_7,055.01

yad a̍rjuna sārameya da̱taḥ pi̍śaṅga̱ yaccha̍se |
vī̍va bhrājanta ṛ̱ṣṭaya̱ upa̱ srakve̍ṣu̱ bapsa̍to̱ ni ṣu sva̍pa || RV_7,055.02

ste̱naṁ rā̍ya sārameya̱ taska̍raṁ vā punaḥsara |
sto̱tṝn indra̍sya rāyasi̱ kim a̱smān du̍cchunāyase̱ ni ṣu sva̍pa || RV_7,055.03

tvaṁ sū̍ka̱rasya̍ dardṛhi̱ tava̍ dardartu sūka̱raḥ |
sto̱tṝn indra̍sya rāyasi̱ kim a̱smān du̍cchunāyase̱ ni ṣu sva̍pa || RV_7,055.04

sastu̍ mā̱tā sastu̍ pi̱tā sastu̱ śvā sastu̍ vi̱śpati̍ḥ |
sa̱santu̱ sarve̍ jñā̱taya̱ḥ sastv a̱yam a̱bhito̱ jana̍ḥ || RV_7,055.05

ya āste̱ yaś ca̱ cara̍ti̱ yaś ca̱ paśya̍ti no̱ jana̍ḥ |
teṣā̱ṁ saṁ ha̍nmo a̱kṣāṇi̱ yathe̱daṁ ha̱rmyaṁ tathā̍ || RV_7,055.06

sa̱hasra̍śṛṅgo vṛṣa̱bho yaḥ sa̍mu̱drād u̱dāca̍rat |
tenā̍ saha̱sye̍nā va̱yaṁ ni janā̍n svāpayāmasi || RV_7,055.07

pro̱ṣṭhe̱śa̱yā va̍hyeśa̱yā nārī̱r yās ta̍lpa̱śīva̍rīḥ |
striyo̱ yāḥ puṇya̍gandhā̱s tāḥ sarvā̍ḥ svāpayāmasi || RV_7,055.08

ka ī̱ṁ vya̍ktā̱ nara̱ḥ sanī̍ḻā ru̱drasya̱ maryā̱ adha̱ svaśvā̍ḥ || RV_7,056.01

naki̱r hy e̍ṣāṁ ja̱nūṁṣi̱ veda̱ te a̱ṅga vi̍dre mi̱tho ja̱nitra̍m || RV_7,056.02

a̱bhi sva̱pūbhi̍r mi̱tho va̍panta̱ vāta̍svanasaḥ śye̱nā a̍spṛdhran || RV_7,056.03

e̱tāni̱ dhīro̍ ni̱ṇyā ci̍keta̱ pṛśni̱r yad ūdho̍ ma̱hī ja̱bhāra̍ || RV_7,056.04

sā viṭ su̱vīrā̍ ma̱rudbhi̍r astu sa̱nāt saha̍ntī̱ puṣya̍ntī nṛ̱mṇam || RV_7,056.05

yāma̱ṁ yeṣṭhā̍ḥ śu̱bhā śobhi̍ṣṭhāḥ śri̱yā sammi̍ślā̱ ojo̍bhir u̱grāḥ || RV_7,056.06

u̱graṁ va̱ oja̍ḥ sthi̱rā śavā̱ṁsy adhā̍ ma̱rudbhi̍r ga̱ṇas tuvi̍ṣmān || RV_7,056.07

śu̱bhro va̱ḥ śuṣma̱ḥ krudhmī̱ manā̍ṁsi̱ dhuni̱r muni̍r iva̱ śardha̍sya dhṛ̱ṣṇoḥ || RV_7,056.08

sane̍my a̱smad yu̱yota̍ di̱dyum mā vo̍ durma̱tir i̱ha praṇa̍ṅ naḥ || RV_7,056.09

pri̱yā vo̱ nāma̍ huve tu̱rāṇā̱m ā yat tṛ̱pan ma̍ruto vāvaśā̱nāḥ || RV_7,056.10

svā̱yu̱dhāsa̍ i̱ṣmiṇa̍ḥ suni̱ṣkā u̱ta sva̱yaṁ ta̱nva1̱̍ḥ śumbha̍mānāḥ || RV_7,056.11

śucī̍ vo ha̱vyā ma̍ruta̱ḥ śucī̍nā̱ṁ śuci̍ṁ hinomy adhva̱raṁ śuci̍bhyaḥ |
ṛ̱tena̍ sa̱tyam ṛ̍ta̱sāpa̍ āya̱ñ chuci̍janmāna̱ḥ śuca̍yaḥ pāva̱kāḥ || RV_7,056.12

aṁse̱ṣv ā ma̍rutaḥ khā̱dayo̍ vo̱ vakṣa̍ḥsu ru̱kmā u̍paśiśriyā̱ṇāḥ |
vi vi̱dyuto̱ na vṛ̱ṣṭibhī̍ rucā̱nā anu̍ sva̱dhām āyu̍dhai̱r yaccha̍mānāḥ || RV_7,056.13

pra bu̱dhnyā̍ va īrate̱ mahā̍ṁsi̱ pra nāmā̍ni prayajyavas tiradhvam |
sa̱ha̱sriya̱ṁ damya̍m bhā̱gam e̱taṁ gṛ̍hame̱dhīya̍m maruto juṣadhvam || RV_7,056.14

yadi̍ stu̱tasya̍ maruto adhī̱thetthā vipra̍sya vā̱jino̱ havī̍man |
ma̱kṣū rā̱yaḥ su̱vīrya̍sya dāta̱ nū ci̱d yam a̱nya ā̱dabha̱d arā̍vā || RV_7,056.15

atyā̍so̱ na ye ma̱ruta̱ḥ svañco̍ yakṣa̱dṛśo̱ na śu̱bhaya̍nta̱ maryā̍ḥ |
te ha̍rmye̱ṣṭhāḥ śiśa̍vo̱ na śu̱bhrā va̱tsāso̱ na pra̍krī̱ḻina̍ḥ payo̱dhāḥ || RV_7,056.16

da̱śa̱syanto̍ no ma̱ruto̍ mṛḻantu variva̱syanto̱ roda̍sī su̱meke̍ |
ā̱re go̱hā nṛ̱hā va̱dho vo̍ astu su̱mnebhi̍r a̱sme va̍savo namadhvam || RV_7,056.17

ā vo̱ hotā̍ johavīti sa̱ttaḥ sa̱trācī̍ṁ rā̱tim ma̍ruto gṛṇā̱naḥ |
ya īva̍to vṛṣaṇo̱ asti̍ go̱pāḥ so adva̍yāvī havate va u̱kthaiḥ || RV_7,056.18

i̱me tu̱ram ma̱ruto̍ rāmayantī̱me saha̱ḥ saha̍sa̱ ā na̍manti |
i̱me śaṁsa̍ṁ vanuṣya̱to ni pā̍nti gu̱ru dveṣo̱ ara̍ruṣe dadhanti || RV_7,056.19

i̱me ra̱dhraṁ ci̍n ma̱ruto̍ junanti̱ bhṛmi̍ṁ ci̱d yathā̱ vasa̍vo ju̱ṣanta̍ |
apa̍ bādhadhvaṁ vṛṣaṇa̱s tamā̍ṁsi dha̱tta viśva̱ṁ tana̍yaṁ to̱kam a̱sme || RV_7,056.20

mā vo̍ dā̱trān ma̍ruto̱ nir a̍rāma̱ mā pa̱ścād da̍ghma rathyo vibhā̱ge |
ā na̍ḥ spā̱rhe bha̍jatanā vasa̱vye̱3̱̍ yad ī̍ṁ sujā̱taṁ vṛ̍ṣaṇo vo̱ asti̍ || RV_7,056.21

saṁ yad dhana̍nta ma̱nyubhi̱r janā̍sa̱ḥ śūrā̍ ya̱hvīṣv oṣa̍dhīṣu vi̱kṣu |
adha̍ smā no maruto rudriyāsas trā̱tāro̍ bhūta̱ pṛta̍nāsv a̱ryaḥ || RV_7,056.22

bhūri̍ cakra maruta̱ḥ pitryā̍ṇy u̱kthāni̱ yā va̍ḥ śa̱syante̍ pu̱rā ci̍t |
ma̱rudbhi̍r u̱graḥ pṛta̍nāsu̱ sāḻhā̍ ma̱rudbhi̱r it sani̍tā̱ vāja̱m arvā̍ || RV_7,056.23

a̱sme vī̱ro ma̍rutaḥ śu̱ṣmy a̍stu̱ janā̍nā̱ṁ yo asu̍ro vidha̱rtā |
a̱po yena̍ sukṣi̱taye̱ tare̱mādha̱ svam oko̍ a̱bhi va̍ḥ syāma || RV_7,056.24

tan na̱ indro̱ varu̍ṇo mi̱tro a̱gnir āpa̱ oṣa̍dhīr va̱nino̍ juṣanta |
śarma̍n syāma ma̱rutā̍m u̱pasthe̍ yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,056.25

madhvo̍ vo̱ nāma̱ māru̍taṁ yajatrā̱ḥ pra ya̱jñeṣu̱ śava̍sā madanti |
ye re̱jaya̍nti̱ roda̍sī cid u̱rvī pinva̱nty utsa̱ṁ yad ayā̍sur u̱grāḥ || RV_7,057.01

ni̱ce̱tāro̱ hi ma̱ruto̍ gṛ̱ṇanta̍m praṇe̱tāro̱ yaja̍mānasya̱ manma̍ |
a̱smāka̍m a̱dya vi̱dathe̍ṣu ba̱rhir ā vī̱taye̍ sadata pipriyā̱ṇāḥ || RV_7,057.02

naitāva̍d a̱nye ma̱ruto̱ yathe̱me bhrāja̍nte ru̱kmair āyu̍dhais ta̱nūbhi̍ḥ |
ā roda̍sī viśva̱piśa̍ḥ piśā̱nāḥ sa̍mā̱nam a̱ñjy a̍ñjate śu̱bhe kam || RV_7,057.03

ṛdha̱k sā vo̍ maruto di̱dyud a̍stu̱ yad va̱ āga̍ḥ puru̱ṣatā̱ karā̍ma |
mā va̱s tasyā̱m api̍ bhūmā yajatrā a̱sme vo̍ astu suma̱tiś cani̍ṣṭhā || RV_7,057.04

kṛ̱te ci̱d atra̍ ma̱ruto̍ raṇantānava̱dyāsa̱ḥ śuca̍yaḥ pāva̱kāḥ |
pra ṇo̍ 'vata suma̱tibhi̍r yajatrā̱ḥ pra vāje̍bhis tirata pu̱ṣyase̍ naḥ || RV_7,057.05

u̱ta stu̱tāso̍ ma̱ruto̍ vyantu̱ viśve̍bhi̱r nāma̍bhi̱r naro̍ ha̱vīṁṣi̍ |
dadā̍ta no a̱mṛta̍sya pra̱jāyai̍ jigṛ̱ta rā̱yaḥ sū̱nṛtā̍ ma̱ghāni̍ || RV_7,057.06

ā stu̱tāso̍ maruto̱ viśva̍ ū̱tī acchā̍ sū̱rīn sa̱rvatā̍tā jigāta |
ye na̱s tmanā̍ śa̱tino̍ va̱rdhaya̍nti yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,057.07

pra sā̍ka̱mukṣe̍ arcatā ga̱ṇāya̱ yo daivya̍sya̱ dhāmna̱s tuvi̍ṣmān |
u̱ta kṣo̍danti̱ roda̍sī mahi̱tvā nakṣa̍nte̱ nāka̱ṁ nirṛ̍ter ava̱ṁśāt || RV_7,058.01

ja̱nūś ci̍d vo marutas tve̱ṣye̍ṇa̱ bhīmā̍sa̱s tuvi̍manya̱vo 'yā̍saḥ |
pra ye maho̍bhi̱r oja̍so̱ta santi̱ viśvo̍ vo̱ yāma̍n bhayate sva̱rdṛk || RV_7,058.02

bṛ̱had vayo̍ ma̱ghava̍dbhyo dadhāta̱ jujo̍ṣa̱nn in ma̱ruta̍ḥ suṣṭu̱tiṁ na̍ḥ |
ga̱to nādhvā̱ vi ti̍rāti ja̱ntum pra ṇa̍ḥ spā̱rhābhi̍r ū̱tibhi̍s tireta || RV_7,058.03

yu̱ṣmoto̱ vipro̍ marutaḥ śata̱svī yu̱ṣmoto̱ arvā̱ sahu̍riḥ saha̱srī |
yu̱ṣmota̍ḥ sa̱mrāḻ u̱ta ha̍nti vṛ̱tram pra tad vo̍ astu dhūtayo de̱ṣṇam || RV_7,058.04

tām̐ ā ru̱drasya̍ mī̱ḻhuṣo̍ vivāse ku̱vin naṁsa̍nte ma̱ruta̱ḥ puna̍r naḥ |
yat sa̱svartā̍ jihīḻi̱re yad ā̱vir ava̱ tad ena̍ īmahe tu̱rāṇā̍m || RV_7,058.05

pra sā vā̍ci suṣṭu̱tir ma̱ghonā̍m i̱daṁ sū̱ktam ma̱ruto̍ juṣanta |
ā̱rāc ci̱d dveṣo̍ vṛṣaṇo yuyota yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,058.06

yaṁ trāya̍dhva i̱dam-i̍da̱ṁ devā̍so̱ yaṁ ca̱ naya̍tha |
tasmā̍ agne̱ varu̍ṇa̱ mitrārya̍ma̱n maru̍ta̱ḥ śarma̍ yacchata || RV_7,059.01

yu̱ṣmāka̍ṁ devā̱ ava̱sāha̍ni pri̱ya ī̍jā̱nas ta̍rati̱ dviṣa̍ḥ |
pra sa kṣaya̍ṁ tirate̱ vi ma̱hīr iṣo̱ yo vo̱ varā̍ya̱ dāśa̍ti || RV_7,059.02

na̱hi va̍ś cara̱maṁ ca̱na vasi̍ṣṭhaḥ pari̱maṁsa̍te |
a̱smāka̍m a̱dya ma̍rutaḥ su̱te sacā̱ viśve̍ pibata kā̱mina̍ḥ || RV_7,059.03

na̱hi va̍ ū̱tiḥ pṛta̍nāsu̱ mardha̍ti̱ yasmā̱ arā̍dhvaṁ naraḥ |
a̱bhi va̱ āva̍rt suma̱tir navī̍yasī̱ tūya̍ṁ yāta pipīṣavaḥ || RV_7,059.04

o ṣu ghṛ̍ṣvirādhaso yā̱tanāndhā̍ṁsi pī̱taye̍ |
i̱mā vo̍ ha̱vyā ma̍ruto ra̱re hi ka̱m mo ṣv a1̱̍nyatra̍ gantana || RV_7,059.05

ā ca̍ no ba̱rhiḥ sada̍tāvi̱tā ca̍ naḥ spā̱rhāṇi̱ dāta̍ve̱ vasu̍ |
asre̍dhanto marutaḥ so̱mye madhau̱ svāhe̱ha mā̍dayādhvai || RV_7,059.06

sa̱svaś ci̱d dhi ta̱nva1̱̍ḥ śumbha̍mānā̱ ā ha̱ṁsāso̱ nīla̍pṛṣṭhā apaptan |
viśva̱ṁ śardho̍ a̱bhito̍ mā̱ ni ṣe̍da̱ naro̱ na ra̱ṇvāḥ sava̍ne̱ mada̍ntaḥ || RV_7,059.07

yo no̍ maruto a̱bhi du̍rhṛṇā̱yus ti̱raś ci̱ttāni̍ vasavo̱ jighā̍ṁsati |
dru̱haḥ pāśā̱n prati̱ sa mu̍cīṣṭa̱ tapi̍ṣṭhena̱ hanma̍nā hantanā̱ tam || RV_7,059.08

sāṁta̍panā i̱daṁ ha̱vir maru̍ta̱s taj ju̍juṣṭana |
yu̱ṣmāko̱tī ri̍śādasaḥ || RV_7,059.09

gṛha̍medhāsa̱ ā ga̍ta̱ maru̍to̱ māpa̍ bhūtana |
yu̱ṣmāko̱tī su̍dānavaḥ || RV_7,059.10

i̱heha̍ vaḥ svatavasa̱ḥ kava̍ya̱ḥ sūrya̍tvacaḥ |
ya̱jñam ma̍ruta̱ ā vṛ̍ṇe || RV_7,059.11

trya̍mbakaṁ yajāmahe su̱gandhi̍m puṣṭi̱vardha̍nam |
u̱rvā̱ru̱kam i̍va̱ bandha̍nān mṛ̱tyor mu̍kṣīya̱ māmṛtā̍t || RV_7,059.12

yad a̱dya sū̍rya̱ bravo 'nā̍gā u̱dyan mi̱trāya̱ varu̍ṇāya sa̱tyam |
va̱yaṁ de̍va̱trādi̍te syāma̱ tava̍ pri̱yāso̍ aryaman gṛ̱ṇanta̍ḥ || RV_7,060.01

e̱ṣa sya mi̍trāvaruṇā nṛ̱cakṣā̍ u̱bhe ud e̍ti̱ sūryo̍ a̱bhi jman |
viśva̍sya sthā̱tur jaga̍taś ca go̱pā ṛ̱ju marte̍ṣu vṛji̱nā ca̱ paśya̍n || RV_7,060.02

ayu̍kta sa̱pta ha̱rita̍ḥ sa̱dhasthā̱d yā ī̱ṁ vaha̍nti̱ sūrya̍ṁ ghṛ̱tācī̍ḥ |
dhāmā̍ni mitrāvaruṇā yu̱vāku̱ḥ saṁ yo yū̱theva̱ jani̍māni̱ caṣṭe̍ || RV_7,060.03

ud vā̍m pṛ̱kṣāso̱ madhu̍manto asthu̱r ā sūryo̍ aruhac chu̱kram arṇa̍ḥ |
yasmā̍ ādi̱tyā adhva̍no̱ rada̍nti mi̱tro a̍rya̱mā varu̍ṇaḥ sa̱joṣā̍ḥ || RV_7,060.04

i̱me ce̱tāro̱ anṛ̍tasya̱ bhūre̍r mi̱tro a̍rya̱mā varu̍ṇo̱ hi santi̍ |
i̱ma ṛ̱tasya̍ vāvṛdhur duro̱ṇe śa̱gmāsa̍ḥ pu̱trā adi̍te̱r ada̍bdhāḥ || RV_7,060.05

i̱me mi̱tro varu̍ṇo dū̱ḻabhā̍so 'ce̱tasa̍ṁ cic citayanti̱ dakṣai̍ḥ |
api̱ kratu̍ṁ su̱ceta̍sa̱ṁ vata̍ntas ti̱raś ci̱d aṁha̍ḥ su̱pathā̍ nayanti || RV_7,060.06

i̱me di̱vo ani̍miṣā pṛthi̱vyāś ci̍ki̱tvāṁso̍ ace̱tasa̍ṁ nayanti |
pra̱vrā̱je ci̍n na̱dyo̍ gā̱dham a̍sti pā̱raṁ no̍ a̱sya vi̍ṣpi̱tasya̍ parṣan || RV_7,060.07

yad go̱pāva̱d adi̍ti̱ḥ śarma̍ bha̱dram mi̱tro yaccha̍nti̱ varu̍ṇaḥ su̱dāse̍ |
tasmi̱nn ā to̱kaṁ tana̍ya̱ṁ dadhā̍nā̱ mā ka̍rma deva̱heḻa̍naṁ turāsaḥ || RV_7,060.08

ava̱ vedi̱ṁ hotrā̍bhir yajeta̱ ripa̱ḥ kāś ci̍d varuṇa̱dhruta̱ḥ saḥ |
pari̱ dveṣo̍bhir arya̱mā vṛ̍ṇaktū̱ruṁ su̱dāse̍ vṛṣaṇā u lo̱kam || RV_7,060.09

sa̱svaś ci̱d dhi samṛ̍tis tve̱ṣy e̍ṣām apī̱cye̍na̱ saha̍sā̱ saha̍nte |
yu̱ṣmad bhi̱yā vṛ̍ṣaṇo̱ reja̍mānā̱ dakṣa̍sya cin mahi̱nā mṛ̱ḻatā̍ naḥ || RV_7,060.10

yo brahma̍ṇe suma̱tim ā̱yajā̍te̱ vāja̍sya sā̱tau pa̍ra̱masya̍ rā̱yaḥ |
sīkṣa̍nta ma̱nyum ma̱ghavā̍no a̱rya u̱ru kṣayā̍ya cakrire su̱dhātu̍ || RV_7,060.11

i̱yaṁ de̍va pu̱rohi̍tir yu̱vabhyā̍ṁ ya̱jñeṣu̍ mitrāvaruṇāv akāri |
viśvā̍ni du̱rgā pi̍pṛtaṁ ti̱ro no̍ yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,060.12

ud vā̱ṁ cakṣu̍r varuṇa su̱pratī̍kaṁ de̱vayo̍r eti̱ sūrya̍s tata̱nvān |
a̱bhi yo viśvā̱ bhuva̍nāni̱ caṣṭe̱ sa ma̱nyum martye̱ṣv ā ci̍keta || RV_7,061.01

pra vā̱ṁ sa mi̍trāvaruṇāv ṛ̱tāvā̱ vipro̱ manmā̍ni dīrgha̱śrud i̍yarti |
yasya̱ brahmā̍ṇi sukratū̱ avā̍tha̱ ā yat kratvā̱ na śa̱rada̍ḥ pṛ̱ṇaithe̍ || RV_7,061.02

proror mi̍trāvaruṇā pṛthi̱vyāḥ pra di̱va ṛ̱ṣvād bṛ̍ha̱taḥ su̍dānū |
spaśo̍ dadhāthe̱ oṣa̍dhīṣu vi̱kṣv ṛdha̍g ya̱to ani̍miṣa̱ṁ rakṣa̍māṇā || RV_7,061.03

śaṁsā̍ mi̱trasya̱ varu̍ṇasya̱ dhāma̱ śuṣmo̱ roda̍sī badbadhe mahi̱tvā |
aya̱n māsā̱ aya̍jvanām a̱vīrā̱ḥ pra ya̱jñama̍nmā vṛ̱jana̍ṁ tirāte || RV_7,061.04

amū̍rā̱ viśvā̍ vṛṣaṇāv i̱mā vā̱ṁ na yāsu̍ ci̱traṁ dadṛ̍śe̱ na ya̱kṣam |
druha̍ḥ sacante̱ anṛ̍tā̱ janā̍nā̱ṁ na vā̍ṁ ni̱ṇyāny a̱cite̍ abhūvan || RV_7,061.05

sam u̍ vāṁ ya̱jñam ma̍haya̱ṁ namo̍bhir hu̱ve vā̍m mitrāvaruṇā sa̱bādha̍ḥ |
pra vā̱m manmā̍ny ṛ̱case̱ navā̍ni kṛ̱tāni̱ brahma̍ jujuṣann i̱māni̍ || RV_7,061.06

i̱yaṁ de̍va pu̱rohi̍tir yu̱vabhyā̍ṁ ya̱jñeṣu̍ mitrāvaruṇāv akāri |
viśvā̍ni du̱rgā pi̍pṛtaṁ ti̱ro no̍ yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,061.07

ut sūryo̍ bṛ̱had a̱rcīṁṣy a̍śret pu̱ru viśvā̱ jani̍ma̱ mānu̍ṣāṇām |
sa̱mo di̱vā da̍dṛśe̱ roca̍māna̱ḥ kratvā̍ kṛ̱taḥ sukṛ̍taḥ ka̱rtṛbhi̍r bhūt || RV_7,062.01

sa sū̍rya̱ prati̍ pu̱ro na̱ ud gā̍ e̱bhiḥ stome̍bhir eta̱śebhi̱r evai̍ḥ |
pra no̍ mi̱trāya̱ varu̍ṇāya vo̱co 'nā̍gaso arya̱mṇe a̱gnaye̍ ca || RV_7,062.02

vi na̍ḥ sa̱hasra̍ṁ śu̱rudho̍ radantv ṛ̱tāvā̍no̱ varu̍ṇo mi̱tro a̱gniḥ |
yaccha̍ntu ca̱ndrā u̍pa̱maṁ no̍ a̱rkam ā na̱ḥ kāma̍m pūpurantu̱ stavā̍nāḥ || RV_7,062.03

dyāvā̍bhūmī adite̱ trāsī̍thāṁ no̱ ye vā̍ṁ ja̱jñuḥ su̱jani̍māna ṛṣve |
mā heḻe̍ bhūma̱ varu̍ṇasya vā̱yor mā mi̱trasya̍ pri̱yata̍masya nṛ̱ṇām || RV_7,062.04

pra bā̱havā̍ sisṛtaṁ jī̱vase̍ na̱ ā no̱ gavyū̍tim ukṣataṁ ghṛ̱tena̍ |
ā no̱ jane̍ śravayataṁ yuvānā śru̱tam me̍ mitrāvaruṇā̱ have̱mā || RV_7,062.05

nū mi̱tro varu̍ṇo arya̱mā na̱s tmane̍ to̱kāya̱ vari̍vo dadhantu |
su̱gā no̱ viśvā̍ su̱pathā̍ni santu yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,062.06

ud v e̍ti su̱bhago̍ vi̱śvaca̍kṣā̱ḥ sādhā̍raṇa̱ḥ sūryo̱ mānu̍ṣāṇām |
cakṣu̍r mi̱trasya̱ varu̍ṇasya de̱vaś carme̍va̱ yaḥ sa̱mavi̍vya̱k tamā̍ṁsi || RV_7,063.01

ud v e̍ti prasavī̱tā janā̍nām ma̱hān ke̱tur a̍rṇa̱vaḥ sūrya̍sya |
sa̱mā̱naṁ ca̱kram pa̍ryā̱vivṛ̍tsa̱n yad e̍ta̱śo vaha̍ti dhū̱rṣu yu̱ktaḥ || RV_7,063.02

vi̱bhrāja̍māna u̱ṣasā̍m u̱pasthā̍d re̱bhair ud e̍ty anuma̱dyamā̍naḥ |
e̱ṣa me̍ de̱vaḥ sa̍vi̱tā ca̍cchanda̱ yaḥ sa̍mā̱naṁ na pra̍mi̱nāti̱ dhāma̍ || RV_7,063.03

di̱vo ru̱kma u̍ru̱cakṣā̱ ud e̍ti dū̱rea̍rthas ta̱raṇi̱r bhrāja̍mānaḥ |
nū̱naṁ janā̱ḥ sūrye̍ṇa̱ prasū̍tā̱ aya̱nn arthā̍ni kṛ̱ṇava̱nn apā̍ṁsi || RV_7,063.04

yatrā̍ ca̱krur a̱mṛtā̍ gā̱tum a̍smai śye̱no na dīya̱nn anv e̍ti̱ pātha̍ḥ |
prati̍ vā̱ṁ sūra̱ udi̍te vidhema̱ namo̍bhir mitrāvaruṇo̱ta ha̱vyaiḥ || RV_7,063.05

nū mi̱tro varu̍ṇo arya̱mā na̱s tmane̍ to̱kāya̱ vari̍vo dadhantu |
su̱gā no̱ viśvā̍ su̱pathā̍ni santu yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,063.06

di̱vi kṣaya̍ntā̱ raja̍saḥ pṛthi̱vyām pra vā̍ṁ ghṛ̱tasya̍ ni̱rṇijo̍ dadīran |
ha̱vyaṁ no̍ mi̱tro a̍rya̱mā sujā̍to̱ rājā̍ sukṣa̱tro varu̍ṇo juṣanta || RV_7,064.01

ā rā̍jānā maha ṛtasya gopā̱ sindhu̍patī kṣatriyā yātam a̱rvāk |
iḻā̍ṁ no mitrāvaruṇo̱ta vṛ̱ṣṭim ava̍ di̱va i̍nvataṁ jīradānū || RV_7,064.02

mi̱tras tan no̱ varu̍ṇo de̱vo a̱ryaḥ pra sādhi̍ṣṭhebhiḥ pa̱thibhi̍r nayantu |
brava̱d yathā̍ na̱ ād a̱riḥ su̱dāsa̍ i̱ṣā ma̍dema sa̱ha de̱vago̍pāḥ || RV_7,064.03

yo vā̱ṁ garta̱m mana̍sā̱ takṣa̍d e̱tam ū̱rdhvāṁ dhī̱tiṁ kṛ̱ṇava̍d dhā̱raya̍c ca |
u̱kṣethā̍m mitrāvaruṇā ghṛ̱tena̱ tā rā̍jānā sukṣi̱tīs ta̍rpayethām || RV_7,064.04

e̱ṣa stomo̍ varuṇa mitra̱ tubhya̱ṁ soma̍ḥ śu̱kro na vā̱yave̍ 'yāmi |
a̱vi̱ṣṭaṁ dhiyo̍ jigṛ̱tam pura̍ṁdhīr yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,064.05

prati̍ vā̱ṁ sūra̱ udi̍te sū̱ktair mi̱traṁ hu̍ve̱ varu̍ṇam pū̱tada̍kṣam |
yayo̍r asu̱rya1̱̍m akṣi̍ta̱ṁ jyeṣṭha̱ṁ viśva̍sya̱ yāma̍nn ā̱citā̍ jiga̱tnu || RV_7,065.01

tā hi de̱vānā̱m asu̍rā̱ tāv a̱ryā tā na̍ḥ kṣi̱tīḥ ka̍ratam ū̱rjaya̍ntīḥ |
a̱śyāma̍ mitrāvaruṇā va̱yaṁ vā̱ṁ dyāvā̍ ca̱ yatra̍ pī̱paya̱nn ahā̍ ca || RV_7,065.02

tā bhūri̍pāśā̱v anṛ̍tasya̱ setū̍ dura̱tyetū̍ ri̱pave̱ martyā̍ya |
ṛ̱tasya̍ mitrāvaruṇā pa̱thā vā̍m a̱po na nā̱vā du̍ri̱tā ta̍rema || RV_7,065.03

ā no̍ mitrāvaruṇā ha̱vyaju̍ṣṭiṁ ghṛ̱tair gavyū̍tim ukṣata̱m iḻā̍bhiḥ |
prati̍ vā̱m atra̱ vara̱m ā janā̍ya pṛṇī̱tam u̱dno di̱vyasya̱ cāro̍ḥ || RV_7,065.04

e̱ṣa stomo̍ varuṇa mitra̱ tubhya̱ṁ soma̍ḥ śu̱kro na vā̱yave̍ 'yāmi |
a̱vi̱ṣṭaṁ dhiyo̍ jigṛ̱tam pura̍ṁdhīr yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,065.05

pra mi̱trayo̱r varu̍ṇayo̱ḥ stomo̍ na etu śū̱ṣya̍ḥ |
nama̍svān tuvijā̱tayo̍ḥ || RV_7,066.01

yā dhā̱raya̍nta de̱vāḥ su̱dakṣā̱ dakṣa̍pitarā |
a̱su̱ryā̍ya̱ prama̍hasā || RV_7,066.02

tā na̍ḥ sti̱pā ta̍nū̱pā varu̍ṇa jaritṝ̱ṇām |
mitra̍ sā̱dhaya̍ta̱ṁ dhiya̍ḥ || RV_7,066.03

yad a̱dya sūra̱ udi̱te 'nā̍gā mi̱tro a̍rya̱mā |
su̱vāti̍ savi̱tā bhaga̍ḥ || RV_7,066.04

su̱prā̱vīr a̍stu̱ sa kṣaya̱ḥ pra nu yāma̍n sudānavaḥ |
ye no̱ aṁho̍ 'ti̱pipra̍ti || RV_7,066.05

u̱ta sva̱rājo̱ adi̍ti̱r ada̍bdhasya vra̱tasya̱ ye |
ma̱ho rājā̍na īśate || RV_7,066.06

prati̍ vā̱ṁ sūra̱ udi̍te mi̱traṁ gṛ̍ṇīṣe̱ varu̍ṇam |
a̱rya̱maṇa̍ṁ ri̱śāda̍sam || RV_7,066.07

rā̱yā hi̍raṇya̱yā ma̱tir i̱yam a̍vṛ̱kāya̱ śava̍se |
i̱yaṁ viprā̍ me̱dhasā̍taye || RV_7,066.08

te syā̍ma deva varuṇa̱ te mi̍tra sū̱ribhi̍ḥ sa̱ha |
iṣa̱ṁ sva̍ś ca dhīmahi || RV_7,066.09

ba̱hava̱ḥ sūra̍cakṣaso 'gniji̱hvā ṛ̍tā̱vṛdha̍ḥ |
trīṇi̱ ye ye̱mur vi̱dathā̍ni dhī̱tibhi̱r viśvā̍ni̱ pari̍bhūtibhiḥ || RV_7,066.10

vi ye da̱dhuḥ śa̱rada̱m māsa̱m ād aha̍r ya̱jñam a̱ktuṁ cād ṛca̍m |
a̱nā̱pyaṁ varu̍ṇo mi̱tro a̍rya̱mā kṣa̱traṁ rājā̍na āśata || RV_7,066.11

tad vo̍ a̱dya ma̍nāmahe sū̱ktaiḥ sūra̱ udi̍te |
yad oha̍te̱ varu̍ṇo mi̱tro a̍rya̱mā yū̱yam ṛ̱tasya̍ rathyaḥ || RV_7,066.12

ṛ̱tāvā̍na ṛ̱tajā̍tā ṛtā̱vṛdho̍ gho̱rāso̍ anṛta̱dviṣa̍ḥ |
teṣā̍ṁ vaḥ su̱mne su̍ccha̱rdiṣṭa̍me nara̱ḥ syāma̱ ye ca̍ sū̱raya̍ḥ || RV_7,066.13

ud u̱ tyad da̍rśa̱taṁ vapu̍r di̱va e̍ti pratihva̱re |
yad ī̍m ā̱śur vaha̍ti de̱va eta̍śo̱ viśva̍smai̱ cakṣa̍se̱ ara̍m || RV_7,066.14

śī̱rṣṇaḥ-śī̍rṣṇo̱ jaga̍tas ta̱sthuṣa̱s pati̍ṁ sa̱mayā̱ viśva̱m ā raja̍ḥ |
sa̱pta svasā̍raḥ suvi̱tāya̱ sūrya̱ṁ vaha̍nti ha̱rito̱ rathe̍ || RV_7,066.15

tac cakṣu̍r de̱vahi̍taṁ śu̱kram u̱ccara̍t |
paśye̍ma śa̱rada̍ḥ śa̱taṁ jīve̍ma śa̱rada̍ḥ śa̱tam || RV_7,066.16

kāvye̍bhir adā̱bhyā yā̍taṁ varuṇa dyu̱mat |
mi̱traś ca̱ soma̍pītaye || RV_7,066.17

di̱vo dhāma̍bhir varuṇa mi̱traś cā yā̍tam a̱druhā̍ |
piba̍ta̱ṁ soma̍m ātu̱jī || RV_7,066.18

ā yā̍tam mitrāvaruṇā juṣā̱ṇāv āhu̍tiṁ narā |
pā̱taṁ soma̍m ṛtāvṛdhā || RV_7,066.19

prati̍ vā̱ṁ ratha̍ṁ nṛpatī ja̱radhyai̍ ha̱viṣma̍tā̱ mana̍sā ya̱jñiye̍na |
yo vā̍ṁ dū̱to na dhi̍ṣṇyā̱v ajī̍ga̱r acchā̍ sū̱nur na pi̱tarā̍ vivakmi || RV_7,067.01

aśo̍cy a̱gniḥ sa̍midhā̱no a̱sme upo̍ adṛśra̱n tama̍saś ci̱d antā̍ḥ |
ace̍ti ke̱tur u̱ṣasa̍ḥ pu̱rastā̍c chri̱ye di̱vo du̍hi̱tur jāya̍mānaḥ || RV_7,067.02

a̱bhi vā̍ṁ nū̱nam a̍śvinā̱ suho̍tā̱ stomai̍ḥ siṣakti nāsatyā viva̱kvān |
pū̱rvībhi̍r yātam pa̱thyā̍bhir a̱rvāk sva̱rvidā̱ vasu̍matā̱ rathe̍na || RV_7,067.03

a̱vor vā̍ṁ nū̱nam a̍śvinā yu̱vāku̍r hu̱ve yad vā̍ṁ su̱te mā̍dhvī vasū̱yuḥ |
ā vā̍ṁ vahantu̱ sthavi̍rāso̱ aśvā̱ḥ pibā̍tho a̱sme suṣu̍tā̱ madhū̍ni || RV_7,067.04

prācī̍m u devāśvinā̱ dhiya̱m me 'mṛ̍dhrāṁ sā̱taye̍ kṛtaṁ vasū̱yum |
viśvā̍ aviṣṭa̱ṁ vāja̱ ā pura̍ṁdhī̱s tā na̍ḥ śaktaṁ śacīpatī̱ śacī̍bhiḥ || RV_7,067.05

a̱vi̱ṣṭaṁ dhī̱ṣv a̍śvinā na ā̱su pra̱jāva̱d reto̱ ahra̍yaṁ no astu |
ā vā̍ṁ to̱ke tana̍ye̱ tūtu̍jānāḥ su̱ratnā̍so de̱vavī̍tiṁ gamema || RV_7,067.06

e̱ṣa sya vā̍m pūrva̱gatve̍va̱ sakhye̍ ni̱dhir hi̱to mā̍dhvī rā̱to a̱sme |
ahe̍ḻatā̱ mana̱sā yā̍tam a̱rvāg a̱śnantā̍ ha̱vyam mānu̍ṣīṣu vi̱kṣu || RV_7,067.07

eka̍smi̱n yoge̍ bhuraṇā samā̱ne pari̍ vāṁ sa̱pta sra̱vato̱ ratho̍ gāt |
na vā̍yanti su̱bhvo̍ de̱vayu̍ktā̱ ye vā̍ṁ dhū̱rṣu ta̱raṇa̍yo̱ vaha̍nti || RV_7,067.08

a̱sa̱ścatā̍ ma̱ghava̍dbhyo̱ hi bhū̱taṁ ye rā̱yā ma̍gha̱deya̍ṁ ju̱nanti̍ |
pra ye bandhu̍ṁ sū̱nṛtā̍bhis ti̱rante̱ gavyā̍ pṛ̱ñcanto̱ aśvyā̍ ma̱ghāni̍ || RV_7,067.09

nū me̱ hava̱m ā śṛ̍ṇutaṁ yuvānā yāsi̱ṣṭaṁ va̱rtir a̍śvinā̱v irā̍vat |
dha̱ttaṁ ratnā̍ni̱ jara̍taṁ ca sū̱rīn yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,067.10

ā śu̍bhrā yātam aśvinā̱ svaśvā̱ giro̍ dasrā jujuṣā̱ṇā yu̱vāko̍ḥ |
ha̱vyāni̍ ca̱ prati̍bhṛtā vī̱taṁ na̍ḥ || RV_7,068.01

pra vā̱m andhā̍ṁsi̱ madyā̍ny asthu̱r ara̍ṁ gantaṁ ha̱viṣo̍ vī̱taye̍ me |
ti̱ro a̱ryo hava̍nāni śru̱taṁ na̍ḥ || RV_7,068.02

pra vā̱ṁ ratho̱ mano̍javā iyarti ti̱ro rajā̍ṁsy aśvinā śa̱toti̍ḥ |
a̱smabhya̍ṁ sūryāvasū iyā̱naḥ || RV_7,068.03

a̱yaṁ ha̱ yad vā̍ṁ deva̱yā u̱ adri̍r ū̱rdhvo viva̍kti soma̱sud yu̱vabhyā̍m |
ā va̱lgū vipro̍ vavṛtīta ha̱vyaiḥ || RV_7,068.04

ci̱traṁ ha̱ yad vā̱m bhoja̍na̱ṁ nv asti̱ ny atra̍ye̱ mahi̍ṣvantaṁ yuyotam |
yo vā̍m o̱māna̱ṁ dadha̍te pri̱yaḥ san || RV_7,068.05

u̱ta tyad vā̍ṁ jura̱te a̍śvinā bhū̱c cyavā̍nāya pra̱tītya̍ṁ havi̱rde |
adhi̱ yad varpa̍ i̱taū̍ti dha̱tthaḥ || RV_7,068.06

u̱ta tyam bhu̱jyum a̍śvinā̱ sakhā̍yo̱ madhye̍ jahur du̱revā̍saḥ samu̱dre |
nir ī̍m parṣa̱d arā̍vā̱ yo yu̱vāku̍ḥ || RV_7,068.07

vṛkā̍ya ci̱j jasa̍mānāya śaktam u̱ta śru̍taṁ śa̱yave̍ hū̱yamā̍nā |
yāv a̱ghnyām api̍nvatam a̱po na sta̱rya̍ṁ cic cha̱kty a̍śvinā̱ śacī̍bhiḥ || RV_7,068.08

e̱ṣa sya kā̱rur ja̍rate sū̱ktair agre̍ budhā̱na u̱ṣasā̍ṁ su̱manmā̍ |
i̱ṣā taṁ va̍rdhad a̱ghnyā payo̍bhir yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,068.09

ā vā̱ṁ ratho̱ roda̍sī badbadhā̱no hi̍ra̱ṇyayo̱ vṛṣa̍bhir yā̱tv aśvai̍ḥ |
ghṛ̱tava̍rtaniḥ pa̱vibhī̍ rucā̱na i̱ṣāṁ vo̱ḻhā nṛ̱pati̍r vā̱jinī̍vān || RV_7,069.01

sa pa̍prathā̱no a̱bhi pañca̱ bhūmā̍ trivandhu̱ro mana̱sā yā̍tu yu̱ktaḥ |
viśo̱ yena̱ gaccha̍tho deva̱yantī̱ḥ kutrā̍ ci̱d yāma̍m aśvinā̱ dadhā̍nā || RV_7,069.02

svaśvā̍ ya̱śasā yā̍tam a̱rvāg dasrā̍ ni̱dhim madhu̍mantam pibāthaḥ |
vi vā̱ṁ ratho̍ va̱dhvā̱3̱̍ yāda̍mā̱no 'ntā̍n di̱vo bā̍dhate varta̱nibhyā̍m || RV_7,069.03

yu̱voḥ śriya̱m pari̱ yoṣā̍vṛṇīta̱ sūro̍ duhi̱tā pari̍takmyāyām |
yad de̍va̱yanta̱m ava̍tha̱ḥ śacī̍bhi̱ḥ pari̍ ghra̱ṁsam o̱manā̍ vā̱ṁ vayo̍ gāt || RV_7,069.04

yo ha̱ sya vā̍ṁ rathirā̱ vasta̍ u̱srā ratho̍ yujā̱naḥ pa̍ri̱yāti̍ va̱rtiḥ |
tena̍ na̱ḥ śaṁ yor u̱ṣaso̱ vyu̍ṣṭau̱ ny a̍śvinā vahataṁ ya̱jñe a̱smin || RV_7,069.05

narā̍ gau̱reva̍ vi̱dyuta̍ṁ tṛṣā̱ṇāsmāka̍m a̱dya sava̱nopa̍ yātam |
pu̱ru̱trā hi vā̍m ma̱tibhi̱r hava̍nte̱ mā vā̍m a̱nye ni ya̍man deva̱yanta̍ḥ || RV_7,069.06

yu̱vam bhu̱jyum ava̍viddhaṁ samu̱dra ud ū̍hathu̱r arṇa̍so̱ asri̍dhānaiḥ |
pa̱ta̱tribhi̍r aśra̱mair a̍vya̱thibhi̍r da̱ṁsanā̍bhir aśvinā pā̱raya̍ntā || RV_7,069.07

nū me̱ hava̱m ā śṛ̍ṇutaṁ yuvānā yāsi̱ṣṭaṁ va̱rtir a̍śvinā̱v irā̍vat |
dha̱ttaṁ ratnā̍ni̱ jara̍taṁ ca sū̱rīn yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,069.08

ā vi̍śvavārāśvinā gataṁ na̱ḥ pra tat sthāna̍m avāci vām pṛthi̱vyām |
aśvo̱ na vā̱jī śu̱napṛ̍ṣṭho asthā̱d ā yat se̱dathu̍r dhru̱vase̱ na yoni̍m || RV_7,070.01

siṣa̍kti̱ sā vā̍ṁ suma̱tiś cani̱ṣṭhātā̍pi gha̱rmo manu̍ṣo duro̱ṇe |
yo vā̍ṁ samu̱drān sa̱rita̱ḥ pipa̱rty eta̍gvā ci̱n na su̱yujā̍ yujā̱naḥ || RV_7,070.02

yāni̱ sthānā̍ny aśvinā da̱dhāthe̍ di̱vo ya̱hvīṣv oṣa̍dhīṣu vi̱kṣu |
ni parva̍tasya mū̱rdhani̱ sada̱nteṣa̱ṁ janā̍ya dā̱śuṣe̱ vaha̍ntā || RV_7,070.03

ca̱ni̱ṣṭaṁ de̍vā̱ oṣa̍dhīṣv a̱psu yad yo̱gyā a̱śnavai̍the̱ ṛṣī̍ṇām |
pu̱rūṇi̱ ratnā̱ dadha̍tau̱ ny a1̱̍sme anu̱ pūrvā̍ṇi cakhyathur yu̱gāni̍ || RV_7,070.04

śu̱śru̱vāṁsā̍ cid aśvinā pu̱rūṇy a̱bhi brahmā̍ṇi cakṣāthe̱ ṛṣī̍ṇām |
prati̱ pra yā̍ta̱ṁ vara̱m ā janā̍yā̱sme vā̍m astu suma̱tiś cani̍ṣṭhā || RV_7,070.05

yo vā̍ṁ ya̱jño nā̍satyā ha̱viṣmā̍n kṛ̱tabra̍hmā sama̱ryo̱3̱̍ bhavā̍ti |
upa̱ pra yā̍ta̱ṁ vara̱m ā vasi̍ṣṭham i̱mā brahmā̍ṇy ṛcyante yu̱vabhyā̍m || RV_7,070.06

i̱yam ma̍nī̱ṣā i̱yam a̍śvinā̱ gīr i̱māṁ su̍vṛ̱ktiṁ vṛ̍ṣaṇā juṣethām |
i̱mā brahmā̍ṇi yuva̱yūny a̍gman yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,070.07

apa̱ svasu̍r u̱ṣaso̱ nag ji̍hīte ri̱ṇakti̍ kṛ̱ṣṇīr a̍ru̱ṣāya̱ panthā̍m |
aśvā̍maghā̱ goma̍ghā vāṁ huvema̱ divā̱ nakta̱ṁ śaru̍m a̱smad yu̍yotam || RV_7,071.01

u̱pāyā̍taṁ dā̱śuṣe̱ martyā̍ya̱ rathe̍na vā̱mam a̍śvinā̱ vaha̍ntā |
yu̱yu̱tam a̱smad ani̍rā̱m amī̍vā̱ṁ divā̱ nakta̍m mādhvī̱ trāsī̍thāṁ naḥ || RV_7,071.02

ā vā̱ṁ ratha̍m ava̱masyā̱ṁ vyu̍ṣṭau sumnā̱yavo̱ vṛṣa̍ṇo vartayantu |
syūma̍gabhastim ṛta̱yugbhi̱r aśvai̱r āśvi̍nā̱ vasu̍mantaṁ vahethām || RV_7,071.03

yo vā̱ṁ ratho̍ nṛpatī̱ asti̍ vo̱ḻhā tri̍vandhu̱ro vasu̍mām̐ u̱srayā̍mā |
ā na̍ e̱nā nā̍sa̱tyopa̍ yātam a̱bhi yad vā̍ṁ vi̱śvapsnyo̱ jigā̍ti || RV_7,071.04

yu̱vaṁ cyavā̍naṁ ja̱raso̍ 'mumukta̱ṁ ni pe̱dava̍ ūhathur ā̱śum aśva̍m |
nir aṁha̍sa̱s tama̍saḥ sparta̱m atri̱ṁ ni jā̍hu̱ṣaṁ śi̍thi̱re dhā̍tam a̱ntaḥ || RV_7,071.05

i̱yam ma̍nī̱ṣā i̱yam a̍śvinā̱ gīr i̱māṁ su̍vṛ̱ktiṁ vṛ̍ṣaṇā juṣethām |
i̱mā brahmā̍ṇi yuva̱yūny a̍gman yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,071.06

ā goma̍tā nāsatyā̱ rathe̱nāśvā̍vatā puruśca̱ndreṇa̍ yātam |
a̱bhi vā̱ṁ viśvā̍ ni̱yuta̍ḥ sacante spā̱rhayā̍ śri̱yā ta̱nvā̍ śubhā̱nā || RV_7,072.01

ā no̍ de̱vebhi̱r upa̍ yātam a̱rvāk sa̱joṣa̍sā nāsatyā̱ rathe̍na |
yu̱vor hi na̍ḥ sa̱khyā pitryā̍ṇi samā̱no bandhu̍r u̱ta tasya̍ vittam || RV_7,072.02

ud u̱ stomā̍so a̱śvino̍r abudhrañ jā̱mi brahmā̍ṇy u̱ṣasa̍ś ca de̱vīḥ |
ā̱vivā̍sa̱n roda̍sī̱ dhiṣṇye̱me acchā̱ vipro̱ nāsa̍tyā vivakti || RV_7,072.03

vi ced u̱cchanty a̍śvinā u̱ṣāsa̱ḥ pra vā̱m brahmā̍ṇi kā̱ravo̍ bharante |
ū̱rdhvam bhā̱nuṁ sa̍vi̱tā de̱vo a̍śred bṛ̱had a̱gnaya̍ḥ sa̱midhā̍ jarante || RV_7,072.04

ā pa̱ścātā̍n nāsa̱tyā pu̱rastā̱d āśvi̍nā yātam adha̱rād uda̍ktāt |
ā vi̱śvata̱ḥ pāñca̍janyena rā̱yā yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,072.05

atā̍riṣma̱ tama̍sas pā̱ram a̱sya prati̱ stoma̍ṁ deva̱yanto̱ dadhā̍nāḥ |
pu̱ru̱daṁsā̍ puru̱tamā̍ purā̱jāma̍rtyā havate a̱śvinā̱ gīḥ || RV_7,073.01

ny u̍ pri̱yo manu̍ṣaḥ sādi̱ hotā̱ nāsa̍tyā̱ yo yaja̍te̱ vanda̍te ca |
a̱śnī̱tam madhvo̍ aśvinā upā̱ka ā vā̍ṁ voce vi̱dathe̍ṣu̱ praya̍svān || RV_7,073.02

ahe̍ma ya̱jñam pa̱thām u̍rā̱ṇā i̱māṁ su̍vṛ̱ktiṁ vṛ̍ṣaṇā juṣethām |
śru̱ṣṭī̱veva̱ preṣi̍to vām abodhi̱ prati̱ stomai̱r jara̍māṇo̱ vasi̍ṣṭhaḥ || RV_7,073.03

upa̱ tyā vahnī̍ gamato̱ viśa̍ṁ no rakṣo̱haṇā̱ sambhṛ̍tā vī̱ḻupā̍ṇī |
sam andhā̍ṁsy agmata matsa̱rāṇi̱ mā no̍ mardhiṣṭa̱m ā ga̍taṁ śi̱vena̍ || RV_7,073.04

ā pa̱ścātā̍n nāsa̱tyā pu̱rastā̱d āśvi̍nā yātam adha̱rād uda̍ktāt |
ā vi̱śvata̱ḥ pāñca̍janyena rā̱yā yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,073.05

i̱mā u̍ vā̱ṁ divi̍ṣṭaya u̱srā ha̍vante aśvinā |
a̱yaṁ vā̍m a̱hve 'va̍se śacīvasū̱ viśa̍ṁ-viśa̱ṁ hi gaccha̍thaḥ || RV_7,074.01

yu̱vaṁ ci̱traṁ da̍dathu̱r bhoja̍naṁ narā̱ code̍thāṁ sū̱nṛtā̍vate |
a̱rvāg ratha̱ṁ sama̍nasā̱ ni ya̍cchata̱m piba̍taṁ so̱myam madhu̍ || RV_7,074.02

ā yā̍ta̱m upa̍ bhūṣata̱m madhva̍ḥ pibatam aśvinā |
du̱gdham payo̍ vṛṣaṇā jenyāvasū̱ mā no̍ mardhiṣṭa̱m ā ga̍tam || RV_7,074.03

aśvā̍so̱ ye vā̱m upa̍ dā̱śuṣo̍ gṛ̱haṁ yu̱vāṁ dīya̍nti̱ bibhra̍taḥ |
ma̱kṣū̱yubhi̍r narā̱ haye̍bhir aśvi̱nā de̍vā yātam asma̱yū || RV_7,074.04

adhā̍ ha̱ yanto̍ a̱śvinā̱ pṛkṣa̍ḥ sacanta sū̱raya̍ḥ |
tā ya̍ṁsato ma̱ghava̍dbhyo dhru̱vaṁ yaśa̍ś cha̱rdir a̱smabhya̱ṁ nāsa̍tyā || RV_7,074.05

pra ye ya̱yur a̍vṛ̱kāso̱ rathā̍ iva nṛpā̱tāro̱ janā̍nām |
u̱ta svena̱ śava̍sā śūśuvu̱r nara̍ u̱ta kṣi̍yanti sukṣi̱tim || RV_7,074.06

vy u1̱̍ṣā ā̍vo divi̱jā ṛ̱tenā̍viṣkṛṇvā̱nā ma̍hi̱māna̱m āgā̍t |
apa̱ druha̱s tama̍ āva̱r aju̍ṣṭa̱m aṅgi̍rastamā pa̱thyā̍ ajīgaḥ || RV_7,075.01

ma̱he no̍ a̱dya su̍vi̱tāya̍ bo̱dhy uṣo̍ ma̱he saubha̍gāya̱ pra ya̍ndhi |
ci̱traṁ ra̱yiṁ ya̱śasa̍ṁ dhehy a̱sme devi̱ marte̍ṣu mānuṣi śrava̱syum || RV_7,075.02

e̱te tye bhā̱navo̍ darśa̱tāyā̍ś ci̱trā u̱ṣaso̍ a̱mṛtā̍sa̱ āgu̍ḥ |
ja̱naya̍nto̱ daivyā̍ni vra̱tāny ā̍pṛ̱ṇanto̍ a̱ntari̍kṣā̱ vy a̍sthuḥ || RV_7,075.03

e̱ṣā syā yu̍jā̱nā pa̍rā̱kāt pañca̍ kṣi̱tīḥ pari̍ sa̱dyo ji̍gāti |
a̱bhi̱paśya̍ntī va̱yunā̱ janā̍nāṁ di̱vo du̍hi̱tā bhuva̍nasya̱ patnī̍ || RV_7,075.04

vā̱jinī̍vatī̱ sūrya̍sya̱ yoṣā̍ ci̱trāma̍ghā rā̱ya ī̍śe̱ vasū̍nām |
ṛṣi̍ṣṭutā ja̱raya̍ntī ma̱ghony u̱ṣā u̍cchati̱ vahni̍bhir gṛṇā̱nā || RV_7,075.05

prati̍ dyutā̱nām a̍ru̱ṣāso̱ aśvā̍ś ci̱trā a̍dṛśrann u̱ṣasa̱ṁ vaha̍ntaḥ |
yāti̍ śu̱bhrā vi̍śva̱piśā̱ rathe̍na̱ dadhā̍ti̱ ratna̍ṁ vidha̱te janā̍ya || RV_7,075.06

sa̱tyā sa̱tyebhi̍r maha̱tī ma̱hadbhi̍r de̱vī de̱vebhi̍r yaja̱tā yaja̍traiḥ |
ru̱jad dṛ̱ḻhāni̱ dada̍d u̱sriyā̍ṇā̱m prati̱ gāva̍ u̱ṣasa̍ṁ vāvaśanta || RV_7,075.07

nū no̱ goma̍d vī̱rava̍d dhehi̱ ratna̱m uṣo̱ aśvā̍vat puru̱bhojo̍ a̱sme |
mā no̍ ba̱rhiḥ pu̍ru̱ṣatā̍ ni̱de ka̍r yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,075.08

ud u̱ jyoti̍r a̱mṛta̍ṁ vi̱śvaja̍nyaṁ vi̱śvāna̍raḥ savi̱tā de̱vo a̍śret |
kratvā̍ de̱vānā̍m ajaniṣṭa̱ cakṣu̍r ā̱vir a̍ka̱r bhuva̍na̱ṁ viśva̍m u̱ṣāḥ || RV_7,076.01

pra me̱ panthā̍ deva̱yānā̍ adṛśra̱nn ama̍rdhanto̱ vasu̍bhi̱r iṣkṛ̍tāsaḥ |
abhū̍d u ke̱tur u̱ṣasa̍ḥ pu̱rastā̍t pratī̱cy āgā̱d adhi̍ ha̱rmyebhya̍ḥ || RV_7,076.02

tānīd ahā̍ni bahu̱lāny ā̍sa̱n yā prā̱cīna̱m udi̍tā̱ sūrya̍sya |
yata̱ḥ pari̍ jā̱ra i̍vā̱cara̱nty uṣo̍ dadṛ̱kṣe na puna̍r ya̱tīva̍ || RV_7,076.03

ta id de̱vānā̍ṁ sadha̱māda̍ āsann ṛ̱tāvā̍naḥ ka̱vaya̍ḥ pū̱rvyāsa̍ḥ |
gū̱ḻhaṁ jyoti̍ḥ pi̱taro̱ anv a̍vindan sa̱tyama̍ntrā ajanayann u̱ṣāsa̍m || RV_7,076.04

sa̱mā̱na ū̱rve adhi̱ saṁga̍tāsa̱ḥ saṁ jā̍nate̱ na ya̍tante mi̱thas te |
te de̱vānā̱ṁ na mi̍nanti vra̱tāny ama̍rdhanto̱ vasu̍bhi̱r yāda̍mānāḥ || RV_7,076.05

prati̍ tvā̱ stomai̍r īḻate̱ vasi̍ṣṭhā uṣa̱rbudha̍ḥ subhage tuṣṭu̱vāṁsa̍ḥ |
gavā̍ṁ ne̱trī vāja̍patnī na u̱cchoṣa̍ḥ sujāte pratha̱mā ja̍rasva || RV_7,076.06

e̱ṣā ne̱trī rādha̍saḥ sū̱nṛtā̍nām u̱ṣā u̱cchantī̍ ribhyate̱ vasi̍ṣṭhaiḥ |
dī̱rgha̱śruta̍ṁ ra̱yim a̱sme dadhā̍nā yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,076.07

upo̍ ruruce yuva̱tir na yoṣā̱ viśva̍ṁ jī̱vam pra̍su̱vantī̍ ca̱rāyai̍ |
abhū̍d a̱gniḥ sa̱midhe̱ mānu̍ṣāṇā̱m aka̱r jyoti̱r bādha̍mānā̱ tamā̍ṁsi || RV_7,077.01

viśva̍m pratī̱cī sa̱prathā̱ ud a̍sthā̱d ruśa̱d vāso̱ bibhra̍tī śu̱kram a̍śvait |
hira̍ṇyavarṇā su̱dṛśī̍kasaṁdṛ̱g gavā̍m mā̱tā ne̱try ahnā̍m aroci || RV_7,077.02

de̱vānā̱ṁ cakṣu̍ḥ su̱bhagā̱ vaha̍ntī śve̱taṁ naya̍ntī su̱dṛśī̍ka̱m aśva̍m |
u̱ṣā a̍darśi ra̱śmibhi̱r vya̍ktā ci̱trāma̍ghā̱ viśva̱m anu̱ prabhū̍tā || RV_7,077.03

anti̍vāmā dū̱re a̱mitra̍m uccho̱rvīṁ gavyū̍ti̱m abha̍yaṁ kṛdhī naḥ |
yā̱vaya̱ dveṣa̱ ā bha̍rā̱ vasū̍ni co̱daya̱ rādho̍ gṛṇa̱te ma̍ghoni || RV_7,077.04

a̱sme śreṣṭhe̍bhir bhā̱nubhi̱r vi bhā̱hy uṣo̍ devi prati̱rantī̍ na̱ āyu̍ḥ |
iṣa̍ṁ ca no̱ dadha̍tī viśvavāre̱ goma̱d aśvā̍va̱d ratha̍vac ca̱ rādha̍ḥ || RV_7,077.05

yāṁ tvā̍ divo duhitar va̱rdhaya̱nty uṣa̍ḥ sujāte ma̱tibhi̱r vasi̍ṣṭhāḥ |
sāsmāsu̍ dhā ra̱yim ṛ̱ṣvam bṛ̱hanta̍ṁ yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,077.06

prati̍ ke̱tava̍ḥ pratha̱mā a̍dṛśrann ū̱rdhvā a̍syā a̱ñjayo̱ vi śra̍yante |
uṣo̍ a̱rvācā̍ bṛha̱tā rathe̍na̱ jyoti̍ṣmatā vā̱mam a̱smabhya̍ṁ vakṣi || RV_7,078.01

prati̍ ṣīm a̱gnir ja̍rate̱ sami̍ddha̱ḥ prati̱ viprā̍so ma̱tibhi̍r gṛ̱ṇanta̍ḥ |
u̱ṣā yā̍ti̱ jyoti̍ṣā̱ bādha̍mānā̱ viśvā̱ tamā̍ṁsi duri̱tāpa̍ de̱vī || RV_7,078.02

e̱tā u̱ tyāḥ praty a̍dṛśran pu̱rastā̱j jyoti̱r yaccha̍ntīr u̱ṣaso̍ vibhā̱tīḥ |
ajī̍jana̱n sūrya̍ṁ ya̱jñam a̱gnim a̍pā̱cīna̱ṁ tamo̍ agā̱d aju̍ṣṭam || RV_7,078.03

ace̍ti di̱vo du̍hi̱tā ma̱ghonī̱ viśve̍ paśyanty u̱ṣasa̍ṁ vibhā̱tīm |
āsthā̱d ratha̍ṁ sva̱dhayā̍ yu̱jyamā̍na̱m ā yam aśvā̍saḥ su̱yujo̱ vaha̍nti || RV_7,078.04

prati̍ tvā̱dya su̱mana̍so budhantā̱smākā̍so ma̱ghavā̍no va̱yaṁ ca̍ |
ti̱lvi̱lā̱yadhva̍m uṣaso vibhā̱tīr yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,078.05

vy u1̱̍ṣā ā̍vaḥ pa̱thyā̱3̱̍ janā̍nā̱m pañca̍ kṣi̱tīr mānu̍ṣīr bo̱dhaya̍ntī |
su̱sa̱ṁdṛgbhi̍r u̱kṣabhi̍r bhā̱num a̍śre̱d vi sūryo̱ roda̍sī̱ cakṣa̍sāvaḥ || RV_7,079.01

vy a̍ñjate di̱vo ante̍ṣv a̱ktūn viśo̱ na yu̱ktā u̱ṣaso̍ yatante |
saṁ te̱ gāva̱s tama̱ ā va̍rtayanti̱ jyoti̍r yacchanti savi̱teva̍ bā̱hū || RV_7,079.02

abhū̍d u̱ṣā indra̍tamā ma̱ghony ajī̍janat suvi̱tāya̱ śravā̍ṁsi |
vi di̱vo de̱vī du̍hi̱tā da̍dhā̱ty aṅgi̍rastamā su̱kṛte̱ vasū̍ni || RV_7,079.03

tāva̍d uṣo̱ rādho̍ a̱smabhya̍ṁ rāsva̱ yāva̍t sto̱tṛbhyo̱ ara̍do gṛṇā̱nā |
yāṁ tvā̍ ja̱jñur vṛ̍ṣa̱bhasyā̱ rave̍ṇa̱ vi dṛ̱ḻhasya̱ duro̱ adre̍r aurṇoḥ || RV_7,079.04

de̱vaṁ-de̍va̱ṁ rādha̍se co̱daya̍nty asma̱drya̍k sū̱nṛtā̍ ī̱raya̍ntī |
vyu̱cchantī̍ naḥ sa̱naye̱ dhiyo̍ dhā yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,079.05

prati̱ stome̍bhir u̱ṣasa̱ṁ vasi̍ṣṭhā gī̱rbhir viprā̍saḥ pratha̱mā a̍budhran |
vi̱va̱rtaya̍ntī̱ṁ raja̍sī̱ sama̍nte āviṣkṛṇva̱tīm bhuva̍nāni̱ viśvā̍ || RV_7,080.01

e̱ṣā syā navya̱m āyu̱r dadhā̍nā gū̱ḍhvī tamo̱ jyoti̍ṣo̱ṣā a̍bodhi |
agra̍ eti yuva̱tir ahra̍yāṇā̱ prāci̍kita̱t sūrya̍ṁ ya̱jñam a̱gnim || RV_7,080.02

aśvā̍vatī̱r goma̍tīr na u̱ṣāso̍ vī̱rava̍tī̱ḥ sada̍m ucchantu bha̱drāḥ |
ghṛ̱taṁ duhā̍nā vi̱śvata̱ḥ prapī̍tā yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,080.03

praty u̍ adarśy āya̱ty u1̱̍cchantī̍ duhi̱tā di̱vaḥ |
apo̱ mahi̍ vyayati̱ cakṣa̍se̱ tamo̱ jyoti̍ṣ kṛṇoti sū̱narī̍ || RV_7,081.01

ud u̱sriyā̍ḥ sṛjate̱ sūrya̱ḥ sacā̍m̐ u̱dyan nakṣa̍tram arci̱vat |
taved u̍ṣo̱ vyuṣi̱ sūrya̍sya ca̱ sam bha̱ktena̍ gamemahi || RV_7,081.02

prati̍ tvā duhitar diva̱ uṣo̍ jī̱rā a̍bhutsmahi |
yā vaha̍si pu̱ru spā̱rhaṁ va̍nanvati̱ ratna̱ṁ na dā̱śuṣe̱ maya̍ḥ || RV_7,081.03

u̱cchantī̱ yā kṛ̱ṇoṣi̍ ma̱ṁhanā̍ mahi pra̱khyai de̍vi̱ sva̍r dṛ̱śe |
tasyā̍s te ratna̱bhāja̍ īmahe va̱yaṁ syāma̍ mā̱tur na sū̱nava̍ḥ || RV_7,081.04

tac ci̱traṁ rādha̱ ā bha̱roṣo̱ yad dī̍rgha̱śrutta̍mam |
yat te̍ divo duhitar marta̱bhoja̍na̱ṁ tad rā̍sva bhu̱najā̍mahai || RV_7,081.05

śrava̍ḥ sū̱ribhyo̍ a̱mṛta̍ṁ vasutva̱naṁ vājā̍m̐ a̱smabhya̱ṁ goma̍taḥ |
co̱da̱yi̱trī ma̱ghona̍ḥ sū̱nṛtā̍vaty u̱ṣā u̍ccha̱d apa̱ sridha̍ḥ || RV_7,081.06

indrā̍varuṇā yu̱vam a̍dhva̱rāya̍ no vi̱śe janā̍ya̱ mahi̱ śarma̍ yacchatam |
dī̱rghapra̍yajyu̱m ati̱ yo va̍nu̱ṣyati̍ va̱yaṁ ja̍yema̱ pṛta̍nāsu dū̱ḍhya̍ḥ || RV_7,082.01

sa̱mrāḻ a̱nyaḥ sva̱rāḻ a̱nya u̍cyate vām ma̱hāntā̱v indrā̱varu̍ṇā ma̱hāva̍sū |
viśve̍ de̱vāsa̍ḥ para̱me vyo̍mani̱ saṁ vā̱m ojo̍ vṛṣaṇā̱ sam bala̍ṁ dadhuḥ || RV_7,082.02

anv a̱pāṁ khāny a̍tṛnta̱m oja̱sā sūrya̍m airayataṁ di̱vi pra̱bhum |
indrā̍varuṇā̱ made̍ asya mā̱yino 'pi̍nvatam a̱pita̱ḥ pinva̍ta̱ṁ dhiya̍ḥ || RV_7,082.03

yu̱vām id yu̱tsu pṛta̍nāsu̱ vahna̍yo yu̱vāṁ kṣema̍sya prasa̱ve mi̱tajña̍vaḥ |
ī̱śā̱nā vasva̍ u̱bhaya̍sya kā̱rava̱ indrā̍varuṇā su̱havā̍ havāmahe || RV_7,082.04

indrā̍varuṇā̱ yad i̱māni̍ ca̱krathu̱r viśvā̍ jā̱tāni̱ bhuva̍nasya ma̱jmanā̍ |
kṣeme̍ṇa mi̱tro varu̍ṇaṁ duva̱syati̍ ma̱rudbhi̍r u̱graḥ śubha̍m a̱nya ī̍yate || RV_7,082.05

ma̱he śu̱lkāya̱ varu̍ṇasya̱ nu tvi̱ṣa ojo̍ mimāte dhru̱vam a̍sya̱ yat svam |
ajā̍mim a̱nyaḥ śna̱thaya̍nta̱m āti̍rad da̱bhrebhi̍r a̱nyaḥ pra vṛ̍ṇoti̱ bhūya̍saḥ || RV_7,082.06

na tam aṁho̱ na du̍ri̱tāni̱ martya̱m indrā̍varuṇā̱ na tapa̱ḥ kuta̍ś ca̱na |
yasya̍ devā̱ gaccha̍tho vī̱tho a̍dhva̱raṁ na tam marta̍sya naśate̱ pari̍hvṛtiḥ || RV_7,082.07

a̱rvāṅ na̍rā̱ daivye̱nāva̱sā ga̍taṁ śṛṇu̱taṁ hava̱ṁ yadi̍ me̱ jujo̍ṣathaḥ |
yu̱vor hi sa̱khyam u̱ta vā̱ yad āpya̍m mārḍī̱kam i̍ndrāvaruṇā̱ ni ya̍cchatam || RV_7,082.08

a̱smāka̍m indrāvaruṇā̱ bhare̍-bhare puroyo̱dhā bha̍vataṁ kṛṣṭyojasā |
yad vā̱ṁ hava̍nta u̱bhaye̱ adha̍ spṛ̱dhi nara̍s to̱kasya̱ tana̍yasya sā̱tiṣu̍ || RV_7,082.09

a̱sme indro̱ varu̍ṇo mi̱tro a̍rya̱mā dyu̱mnaṁ ya̍cchantu̱ mahi̱ śarma̍ sa̱pratha̍ḥ |
a̱va̱dhraṁ jyoti̱r adi̍ter ṛtā̱vṛdho̍ de̱vasya̱ śloka̍ṁ savi̱tur ma̍nāmahe || RV_7,082.10

yu̱vāṁ na̍rā̱ paśya̍mānāsa̱ āpya̍m prā̱cā ga̱vyanta̍ḥ pṛthu̱parśa̍vo yayuḥ |
dāsā̍ ca vṛ̱trā ha̱tam āryā̍ṇi ca su̱dāsa̍m indrāvaru̱ṇāva̍sāvatam || RV_7,083.01

yatrā̱ nara̍ḥ sa̱maya̍nte kṛ̱tadhva̍jo̱ yasmi̍nn ā̱jā bhava̍ti̱ kiṁ ca̱na pri̱yam |
yatrā̱ bhaya̍nte̱ bhuva̍nā sva̱rdṛśa̱s tatrā̍ na indrāvaru̱ṇādhi̍ vocatam || RV_7,083.02

sam bhūmyā̱ antā̍ dhvasi̱rā a̍dṛkṣa̱tendrā̍varuṇā di̱vi ghoṣa̱ āru̍hat |
asthu̱r janā̍nā̱m upa̱ mām arā̍tayo̱ 'rvāg ava̍sā havanaśru̱tā ga̍tam || RV_7,083.03

indrā̍varuṇā va̱dhanā̍bhir apra̱ti bhe̱daṁ va̱nvantā̱ pra su̱dāsa̍m āvatam |
brahmā̍ṇy eṣāṁ śṛṇuta̱ṁ havī̍mani sa̱tyā tṛtsū̍nām abhavat pu̱rohi̍tiḥ || RV_7,083.04

indrā̍varuṇāv a̱bhy ā ta̍panti mā̱ghāny a̱ryo va̱nuṣā̱m arā̍tayaḥ |
yu̱vaṁ hi vasva̍ u̱bhaya̍sya̱ rāja̱tho 'dha̍ smā no 'vata̱m pārye̍ di̱vi || RV_7,083.05

yu̱vāṁ ha̍vanta u̱bhayā̍sa ā̱jiṣv indra̍ṁ ca̱ vasvo̱ varu̍ṇaṁ ca sā̱taye̍ |
yatra̱ rāja̍bhir da̱śabhi̱r nibā̍dhita̱m pra su̱dāsa̱m āva̍ta̱ṁ tṛtsu̍bhiḥ sa̱ha || RV_7,083.06

daśa̱ rājā̍na̱ḥ sami̍tā̱ aya̍jyavaḥ su̱dāsa̍m indrāvaruṇā̱ na yu̍yudhuḥ |
sa̱tyā nṛ̱ṇām a̍dma̱sadā̱m upa̍stutir de̱vā e̍ṣām abhavan de̱vahū̍tiṣu || RV_7,083.07

dā̱śa̱rā̱jñe pari̍yattāya vi̱śvata̍ḥ su̱dāsa̍ indrāvaruṇāv aśikṣatam |
śvi̱tyañco̱ yatra̱ nama̍sā kapa̱rdino̍ dhi̱yā dhīva̍nto̱ asa̍panta̱ tṛtsa̍vaḥ || RV_7,083.08

vṛ̱trāṇy a̱nyaḥ sa̍mi̱theṣu̱ jighna̍te vra̱tāny a̱nyo a̱bhi ra̍kṣate̱ sadā̍ |
havā̍mahe vāṁ vṛṣaṇā suvṛ̱ktibhi̍r a̱sme i̍ndrāvaruṇā̱ śarma̍ yacchatam || RV_7,083.09

a̱sme indro̱ varu̍ṇo mi̱tro a̍rya̱mā dyu̱mnaṁ ya̍cchantu̱ mahi̱ śarma̍ sa̱pratha̍ḥ |
a̱va̱dhraṁ jyoti̱r adi̍ter ṛtā̱vṛdho̍ de̱vasya̱ śloka̍ṁ savi̱tur ma̍nāmahe || RV_7,083.10

ā vā̍ṁ rājānāv adhva̱re va̍vṛtyāṁ ha̱vyebhi̍r indrāvaruṇā̱ namo̍bhiḥ |
pra vā̍ṁ ghṛ̱tācī̍ bā̱hvor dadhā̍nā̱ pari̱ tmanā̱ viṣu̍rūpā jigāti || RV_7,084.01

yu̱vo rā̱ṣṭram bṛ̱had i̍nvati̱ dyaur yau se̱tṛbhi̍r ara̱jjubhi̍ḥ sinī̱thaḥ |
pari̍ no̱ heḻo̱ varu̍ṇasya vṛjyā u̱ruṁ na̱ indra̍ḥ kṛṇavad u lo̱kam || RV_7,084.02

kṛ̱taṁ no̍ ya̱jñaṁ vi̱dathe̍ṣu̱ cāru̍ṁ kṛ̱tam brahmā̍ṇi sū̱riṣu̍ praśa̱stā |
upo̍ ra̱yir de̱vajū̍to na etu̱ pra ṇa̍ḥ spā̱rhābhi̍r ū̱tibhi̍s tiretam || RV_7,084.03

a̱sme i̍ndrāvaruṇā vi̱śvavā̍raṁ ra̱yiṁ dha̍tta̱ṁ vasu̍mantam puru̱kṣum |
pra ya ā̍di̱tyo anṛ̍tā mi̱nāty ami̍tā̱ śūro̍ dayate̱ vasū̍ni || RV_7,084.04

i̱yam indra̱ṁ varu̍ṇam aṣṭa me̱ gīḥ prāva̍t to̱ke tana̍ye̱ tūtu̍jānā |
su̱ratnā̍so de̱vavī̍tiṁ gamema yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,084.05

pu̱nī̱ṣe vā̍m ara̱kṣasa̍m manī̱ṣāṁ soma̱m indrā̍ya̱ varu̍ṇāya̱ juhva̍t |
ghṛ̱tapra̍tīkām u̱ṣasa̱ṁ na de̱vīṁ tā no̱ yāma̍nn uruṣyatām a̱bhīke̍ || RV_7,085.01

spardha̍nte̱ vā u̍ deva̱hūye̱ atra̱ yeṣu̍ dhva̱jeṣu̍ di̱dyava̱ḥ pata̍nti |
yu̱vaṁ tām̐ i̍ndrāvaruṇāv a̱mitrā̍n ha̱tam parā̍ca̱ḥ śarvā̱ viṣū̍caḥ || RV_7,085.02

āpa̍ś ci̱d dhi svaya̍śasa̱ḥ sada̍ḥsu de̱vīr indra̱ṁ varu̍ṇaṁ de̱vatā̱ dhuḥ |
kṛ̱ṣṭīr a̱nyo dhā̱raya̍ti̱ pravi̍ktā vṛ̱trāṇy a̱nyo a̍pra̱tīni̍ hanti || RV_7,085.03

sa su̱kratu̍r ṛta̱cid a̍stu̱ hotā̱ ya ā̍ditya̱ śava̍sā vā̱ṁ nama̍svān |
ā̱va̱varta̱d ava̍se vāṁ ha̱viṣmā̱n asa̱d it sa su̍vi̱tāya̱ praya̍svān || RV_7,085.04

i̱yam indra̱ṁ varu̍ṇam aṣṭa me̱ gīḥ prāva̍t to̱ke tana̍ye̱ tūtu̍jānā |
su̱ratnā̍so de̱vavī̍tiṁ gamema yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,085.05

dhīrā̱ tv a̍sya mahi̱nā ja̱nūṁṣi̱ vi yas ta̱stambha̱ roda̍sī cid u̱rvī |
pra nāka̍m ṛ̱ṣvaṁ nu̍nude bṛ̱hanta̍ṁ dvi̱tā nakṣa̍tram pa̱pratha̍c ca̱ bhūma̍ || RV_7,086.01

u̱ta svayā̍ ta̱nvā̱3̱̍ saṁ va̍de̱ tat ka̱dā nv a1̱̍ntar varu̍ṇe bhuvāni |
kim me̍ ha̱vyam ahṛ̍ṇāno juṣeta ka̱dā mṛ̍ḻī̱kaṁ su̱manā̍ a̱bhi khya̍m || RV_7,086.02

pṛ̱cche tad eno̍ varuṇa di̱dṛkṣūpo̍ emi ciki̱tuṣo̍ vi̱pṛccha̍m |
sa̱mā̱nam in me̍ ka̱vaya̍ś cid āhur a̱yaṁ ha̱ tubhya̱ṁ varu̍ṇo hṛṇīte || RV_7,086.03

kim āga̍ āsa varuṇa̱ jyeṣṭha̱ṁ yat sto̱tāra̱ṁ jighā̍ṁsasi̱ sakhā̍yam |
pra tan me̍ voco dūḻabha svadhā̱vo 'va̍ tvāne̱nā nama̍sā tu̱ra i̍yām || RV_7,086.04

ava̍ dru̱gdhāni̱ pitryā̍ sṛjā̱ no 'va̱ yā va̱yaṁ ca̍kṛ̱mā ta̱nūbhi̍ḥ |
ava̍ rājan paśu̱tṛpa̱ṁ na tā̱yuṁ sṛ̱jā va̱tsaṁ na dāmno̱ vasi̍ṣṭham || RV_7,086.05

na sa svo dakṣo̍ varuṇa̱ dhruti̱ḥ sā surā̍ ma̱nyur vi̱bhīda̍ko̱ aci̍ttiḥ |
asti̱ jyāyā̱n kanī̍yasa upā̱re svapna̍ś ca̱ned anṛ̍tasya prayo̱tā || RV_7,086.06

ara̍ṁ dā̱so na mī̱ḻhuṣe̍ karāṇy a̱haṁ de̱vāya̱ bhūrṇa̱ye 'nā̍gāḥ |
ace̍tayad a̱cito̍ de̱vo a̱ryo gṛtsa̍ṁ rā̱ye ka̱vita̍ro junāti || RV_7,086.07

a̱yaṁ su tubhya̍ṁ varuṇa svadhāvo hṛ̱di stoma̱ upa̍śritaś cid astu |
śaṁ na̱ḥ kṣeme̱ śam u̱ yoge̍ no astu yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,086.08

rada̍t pa̱tho varu̍ṇa̱ḥ sūryā̍ya̱ prārṇā̍ṁsi samu̱driyā̍ na̱dīnā̍m |
sargo̱ na sṛ̱ṣṭo arva̍tīr ṛtā̱yañ ca̱kāra̍ ma̱hīr a̱vanī̱r aha̍bhyaḥ || RV_7,087.01

ā̱tmā te̱ vāto̱ raja̱ ā na̍vīnot pa̱śur na bhūrṇi̱r yava̍se sasa̱vān |
a̱ntar ma̱hī bṛ̍ha̱tī roda̍sī̱me viśvā̍ te̱ dhāma̍ varuṇa pri̱yāṇi̍ || RV_7,087.02

pari̱ spaśo̱ varu̍ṇasya̱ smadi̍ṣṭā u̱bhe pa̍śyanti̱ roda̍sī su̱meke̍ |
ṛ̱tāvā̍naḥ ka̱vayo̍ ya̱jñadhī̍rā̱ḥ prace̍taso̱ ya i̱ṣaya̍nta̱ manma̍ || RV_7,087.03

u̱vāca̍ me̱ varu̍ṇo̱ medhi̍rāya̱ triḥ sa̱pta nāmāghnyā̍ bibharti |
vi̱dvān pa̱dasya̱ guhyā̱ na vo̍cad yu̱gāya̱ vipra̱ upa̍rāya̱ śikṣa̍n || RV_7,087.04

ti̱sro dyāvo̱ nihi̍tā a̱ntar a̍smin ti̱sro bhūmī̱r upa̍rā̱ḥ ṣaḍvi̍dhānāḥ |
gṛtso̱ rājā̱ varu̍ṇaś cakra e̱taṁ di̱vi pre̱ṅkhaṁ hi̍ra̱ṇyaya̍ṁ śu̱bhe kam || RV_7,087.05

ava̱ sindhu̱ṁ varu̍ṇo̱ dyaur i̍va sthād dra̱pso na śve̱to mṛ̱gas tuvi̍ṣmān |
ga̱mbhī̱raśa̍ṁso̱ raja̍so vi̱māna̍ḥ supā̱rakṣa̍traḥ sa̱to a̱sya rājā̍ || RV_7,087.06

yo mṛ̱ḻayā̍ti ca̱kruṣe̍ ci̱d āgo̍ va̱yaṁ syā̍ma̱ varu̍ṇe̱ anā̍gāḥ |
anu̍ vra̱tāny adi̍ter ṛ̱dhanto̍ yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,087.07

pra śu̱ndhyuva̱ṁ varu̍ṇāya̱ preṣṭhā̍m ma̱tiṁ va̍siṣṭha mī̱ḻhuṣe̍ bharasva |
ya ī̍m a̱rvāñca̱ṁ kara̍te̱ yaja̍traṁ sa̱hasrā̍magha̱ṁ vṛṣa̍ṇam bṛ̱hanta̍m || RV_7,088.01

adhā̱ nv a̍sya sa̱ṁdṛśa̍ṁ jaga̱nvān a̱gner anī̍ka̱ṁ varu̍ṇasya maṁsi |
sva1̱̍r yad aśma̍nn adhi̱pā u̱ andho̱ 'bhi mā̱ vapu̍r dṛ̱śaye̍ ninīyāt || RV_7,088.02

ā yad ru̱hāva̱ varu̍ṇaś ca̱ nāva̱m pra yat sa̍mu̱dram ī̱rayā̍va̱ madhya̍m |
adhi̱ yad a̱pāṁ snubhi̱ś carā̍va̱ pra pre̱ṅkha ī̍ṅkhayāvahai śu̱bhe kam || RV_7,088.03

vasi̍ṣṭhaṁ ha̱ varu̍ṇo nā̱vy ādhā̱d ṛṣi̍ṁ cakāra̱ svapā̱ maho̍bhiḥ |
sto̱tāra̱ṁ vipra̍ḥ sudina̱tve ahnā̱ṁ yān nu dyāva̍s ta̱tana̱n yād u̱ṣāsa̍ḥ || RV_7,088.04

kva1̱̍ tyāni̍ nau sa̱khyā ba̍bhūvu̱ḥ sacā̍vahe̱ yad a̍vṛ̱kam pu̱rā ci̍t |
bṛ̱hanta̱m māna̍ṁ varuṇa svadhāvaḥ sa̱hasra̍dvāraṁ jagamā gṛ̱haṁ te̍ || RV_7,088.05

ya ā̱pir nityo̍ varuṇa pri̱yaḥ san tvām āgā̍ṁsi kṛ̱ṇava̱t sakhā̍ te |
mā ta̱ ena̍svanto yakṣin bhujema ya̱ndhi ṣmā̱ vipra̍ḥ stuva̱te varū̍tham || RV_7,088.06

dhru̱vāsu̍ tvā̱su kṣi̱tiṣu̍ kṣi̱yanto̱ vy a1̱̍smat pāśa̱ṁ varu̍ṇo mumocat |
avo̍ vanvā̱nā adi̍ter u̱pasthā̍d yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,088.07

mo ṣu va̍ruṇa mṛ̱nmaya̍ṁ gṛ̱haṁ rā̍jann a̱haṁ ga̍mam |
mṛ̱ḻā su̍kṣatra mṛ̱ḻaya̍ || RV_7,089.01

yad emi̍ prasphu̱rann i̍va̱ dṛti̱r na dhmā̱to a̍drivaḥ |
mṛ̱ḻā su̍kṣatra mṛ̱ḻaya̍ || RV_7,089.02

kratva̍ḥ samaha dī̱natā̍ pratī̱paṁ ja̍gamā śuce |
mṛ̱ḻā su̍kṣatra mṛ̱ḻaya̍ || RV_7,089.03

a̱pām madhye̍ tasthi̱vāṁsa̱ṁ tṛṣṇā̍vidaj jari̱tāra̍m |
mṛ̱ḻā su̍kṣatra mṛ̱ḻaya̍ || RV_7,089.04

yat kiṁ ce̱daṁ va̍ruṇa̱ daivye̱ jane̍ 'bhidro̱ham ma̍nu̱ṣyā̱3̱̍ś carā̍masi |
aci̍ttī̱ yat tava̱ dharmā̍ yuyopi̱ma mā na̱s tasmā̱d ena̍so deva rīriṣaḥ || RV_7,089.05

pra vī̍ra̱yā śuca̍yo dadrire vām adhva̱ryubhi̱r madhu̍mantaḥ su̱tāsa̍ḥ |
vaha̍ vāyo ni̱yuto̍ yā̱hy acchā̱ pibā̍ su̱tasyāndha̍so̱ madā̍ya || RV_7,090.01

ī̱śā̱nāya̱ prahu̍ti̱ṁ yas ta̱ āna̱ṭ chuci̱ṁ soma̍ṁ śucipā̱s tubhya̍ṁ vāyo |
kṛ̱ṇoṣi̱ tam martye̍ṣu praśa̱staṁ jā̱to-jā̍to jāyate vā̱jy a̍sya || RV_7,090.02

rā̱ye nu yaṁ ja̱jñatū̱ roda̍sī̱me rā̱ye de̱vī dhi̱ṣaṇā̍ dhāti de̱vam |
adha̍ vā̱yuṁ ni̱yuta̍ḥ saścata̱ svā u̱ta śve̱taṁ vasu̍dhitiṁ nire̱ke || RV_7,090.03

u̱cchann u̱ṣasa̍ḥ su̱dinā̍ ari̱prā u̱ru jyoti̍r vividu̱r dīdhyā̍nāḥ |
gavya̍ṁ cid ū̱rvam u̱śijo̱ vi va̍vru̱s teṣā̱m anu̍ pra̱diva̍ḥ sasru̱r āpa̍ḥ || RV_7,090.04

te sa̱tyena̱ mana̍sā̱ dīdhyā̍nā̱ḥ svena̍ yu̱ktāsa̱ḥ kratu̍nā vahanti |
indra̍vāyū vīra̱vāha̱ṁ ratha̍ṁ vām īśā̱nayo̍r a̱bhi pṛkṣa̍ḥ sacante || RV_7,090.05

ī̱śā̱nāso̱ ye dadha̍te̱ sva̍r ṇo̱ gobhi̱r aśve̍bhi̱r vasu̍bhi̱r hira̍ṇyaiḥ |
indra̍vāyū sū̱rayo̱ viśva̱m āyu̱r arva̍dbhir vī̱raiḥ pṛta̍nāsu sahyuḥ || RV_7,090.06

arva̍nto̱ na śrava̍so̱ bhikṣa̍māṇā indravā̱yū su̍ṣṭu̱tibhi̱r vasi̍ṣṭhāḥ |
vā̱ja̱yanta̱ḥ sv ava̍se huvema yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,090.07

ku̱vid a̱ṅga nama̍sā̱ ye vṛ̱dhāsa̍ḥ pu̱rā de̱vā a̍nava̱dyāsa̱ āsa̍n |
te vā̱yave̱ mana̍ve bādhi̱tāyāvā̍sayann u̱ṣasa̱ṁ sūrye̍ṇa || RV_7,091.01

u̱śantā̍ dū̱tā na dabhā̍ya go̱pā mā̱saś ca̍ pā̱thaḥ śa̱rada̍ś ca pū̱rvīḥ |
indra̍vāyū suṣṭu̱tir vā̍m iyā̱nā mā̍rḍī̱kam ī̍ṭṭe suvi̱taṁ ca̱ navya̍m || RV_7,091.02

pīvo̍annām̐ rayi̱vṛdha̍ḥ sume̱dhāḥ śve̱taḥ si̍ṣakti ni̱yutā̍m abhi̱śrīḥ |
te vā̱yave̱ sama̍naso̱ vi ta̍sthu̱r viśven nara̍ḥ svapa̱tyāni̍ cakruḥ || RV_7,091.03

yāva̱t tara̍s ta̱nvo̱3̱̍ yāva̱d ojo̱ yāva̱n nara̱ś cakṣa̍sā̱ dīdhyā̍nāḥ |
śuci̱ṁ soma̍ṁ śucipā pātam a̱sme indra̍vāyū̱ sada̍tam ba̱rhir edam || RV_7,091.04

ni̱yu̱vā̱nā ni̱yuta̍ḥ spā̱rhavī̍rā̱ indra̍vāyū sa̱ratha̍ṁ yātam a̱rvāk |
i̱daṁ hi vā̱m prabhṛ̍ta̱m madhvo̱ agra̱m adha̍ prīṇā̱nā vi mu̍muktam a̱sme || RV_7,091.05

yā vā̍ṁ śa̱taṁ ni̱yuto̱ yāḥ sa̱hasra̱m indra̍vāyū vi̱śvavā̍rā̱ḥ saca̍nte |
ābhi̍r yātaṁ suvi̱datrā̍bhir a̱rvāk pā̱taṁ na̍rā̱ prati̍bhṛtasya̱ madhva̍ḥ || RV_7,091.06

arva̍nto̱ na śrava̍so̱ bhikṣa̍māṇā indravā̱yū su̍ṣṭu̱tibhi̱r vasi̍ṣṭhāḥ |
vā̱ja̱yanta̱ḥ sv ava̍se huvema yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,091.07

ā vā̍yo bhūṣa śucipā̱ upa̍ naḥ sa̱hasra̍ṁ te ni̱yuto̍ viśvavāra |
upo̍ te̱ andho̱ madya̍m ayāmi̱ yasya̍ deva dadhi̱ṣe pū̍rva̱peya̍m || RV_7,092.01

pra sotā̍ jī̱ro a̍dhva̱reṣv a̍sthā̱t soma̱m indrā̍ya vā̱yave̱ piba̍dhyai |
pra yad vā̱m madhvo̍ agri̱yam bhara̍nty adhva̱ryavo̍ deva̱yanta̱ḥ śacī̍bhiḥ || RV_7,092.02

pra yābhi̱r yāsi̍ dā̱śvāṁsa̱m acchā̍ ni̱yudbhi̍r vāyav i̱ṣṭaye̍ duro̱ṇe |
ni no̍ ra̱yiṁ su̱bhoja̍saṁ yuvasva̱ ni vī̱raṁ gavya̱m aśvya̍ṁ ca̱ rādha̍ḥ || RV_7,092.03

ye vā̱yava̍ indra̱māda̍nāsa̱ āde̍vāso ni̱tośa̍nāso a̱ryaḥ |
ghnanto̍ vṛ̱trāṇi̍ sū̱ribhi̍ḥ ṣyāma sāsa̱hvāṁso̍ yu̱dhā nṛbhi̍r a̱mitrā̍n || RV_7,092.04

ā no̍ ni̱yudbhi̍ḥ śa̱tinī̍bhir adhva̱raṁ sa̍ha̱sriṇī̍bhi̱r upa̍ yāhi ya̱jñam |
vāyo̍ a̱smin sava̍ne mādayasva yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,092.05

śuci̱ṁ nu stoma̱ṁ nava̍jātam a̱dyendrā̍gnī vṛtrahaṇā ju̱ṣethā̍m |
u̱bhā hi vā̍ṁ su̱havā̱ joha̍vīmi̱ tā vāja̍ṁ sa̱dya u̍śa̱te dheṣṭhā̍ || RV_7,093.01

tā sā̍na̱sī śa̍vasānā̱ hi bhū̱taṁ sā̍ka̱ṁvṛdhā̱ śava̍sā śūśu̱vāṁsā̍ |
kṣaya̍ntau rā̱yo yava̍sasya̱ bhūre̍ḥ pṛ̱ṅktaṁ vāja̍sya̱ sthavi̍rasya̱ ghṛṣve̍ḥ || RV_7,093.02

upo̍ ha̱ yad vi̱datha̍ṁ vā̱jino̱ gur dhī̱bhir viprā̱ḥ prama̍tim i̱cchamā̍nāḥ |
arva̍nto̱ na kāṣṭhā̱ṁ nakṣa̍māṇā indrā̱gnī johu̍vato̱ nara̱s te || RV_7,093.03

gī̱rbhir vipra̱ḥ prama̍tim i̱cchamā̍na̱ īṭṭe̍ ra̱yiṁ ya̱śasa̍m pūrva̱bhāja̍m |
indrā̍gnī vṛtrahaṇā suvajrā̱ pra no̱ navye̍bhis tirataṁ de̱ṣṇaiḥ || RV_7,093.04

saṁ yan ma̱hī mi̍tha̱tī spardha̍māne tanū̱rucā̱ śūra̍sātā̱ yatai̍te |
ade̍vayuṁ vi̱dathe̍ deva̱yubhi̍ḥ sa̱trā ha̍taṁ soma̱sutā̱ jane̍na || RV_7,093.05

i̱mām u̱ ṣu soma̍suti̱m upa̍ na̱ endrā̍gnī saumana̱sāya̍ yātam |
nū ci̱d dhi pa̍rima̱mnāthe̍ a̱smān ā vā̱ṁ śaśva̍dbhir vavṛtīya̱ vājai̍ḥ || RV_7,093.06

so a̍gna e̱nā nama̍sā̱ sami̱ddho 'cchā̍ mi̱traṁ varu̍ṇa̱m indra̍ṁ voceḥ |
yat sī̱m āga̍ś cakṛ̱mā tat su mṛ̍ḻa̱ tad a̍rya̱mādi̍tiḥ śiśrathantu || RV_7,093.07

e̱tā a̍gna āśuṣā̱ṇāsa̍ i̱ṣṭīr yu̱voḥ sacā̱bhy a̍śyāma̱ vājā̍n |
mendro̍ no̱ viṣṇu̍r ma̱ruta̱ḥ pari̍ khyan yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,093.08

i̱yaṁ vā̍m a̱sya manma̍na̱ indrā̍gnī pū̱rvyastu̍tiḥ |
a̱bhrād vṛ̱ṣṭir i̍vājani || RV_7,094.01

śṛ̱ṇu̱taṁ ja̍ri̱tur hava̱m indrā̍gnī̱ vana̍ta̱ṁ gira̍ḥ |
ī̱śā̱nā pi̍pyata̱ṁ dhiya̍ḥ || RV_7,094.02

mā pā̍pa̱tvāya̍ no na̱rendrā̍gnī̱ mābhiśa̍staye |
mā no̍ rīradhataṁ ni̱de || RV_7,094.03

indre̍ a̱gnā namo̍ bṛ̱hat su̍vṛ̱ktim era̍yāmahe |
dhi̱yā dhenā̍ ava̱syava̍ḥ || RV_7,094.04

tā hi śaśva̍nta̱ īḻa̍ta i̱tthā viprā̍sa ū̱taye̍ |
sa̱bādho̱ vāja̍sātaye || RV_7,094.05

tā vā̍ṁ gī̱rbhir vi̍pa̱nyava̱ḥ praya̍svanto havāmahe |
me̱dhasā̍tā sani̱ṣyava̍ḥ || RV_7,094.06

indrā̍gnī̱ ava̱sā ga̍tam a̱smabhya̍ṁ carṣaṇīsahā |
mā no̍ du̱ḥśaṁsa̍ īśata || RV_7,094.07

mā kasya̍ no̱ ara̍ruṣo dhū̱rtiḥ praṇa̱ṅ martya̍sya |
indrā̍gnī̱ śarma̍ yacchatam || RV_7,094.08

goma̱d dhira̍ṇyava̱d vasu̱ yad vā̱m aśvā̍va̱d īma̍he |
indrā̍gnī̱ tad va̍nemahi || RV_7,094.09

yat soma̱ ā su̱te nara̍ indrā̱gnī ajo̍havuḥ |
saptī̍vantā sapa̱ryava̍ḥ || RV_7,094.10

u̱kthebhi̍r vṛtra̱hanta̍mā̱ yā ma̍ndā̱nā ci̱d ā gi̱rā |
ā̱ṅgū̱ṣair ā̱vivā̍sataḥ || RV_7,094.11

tāv id du̱ḥśaṁsa̱m martya̱ṁ durvi̍dvāṁsaṁ rakṣa̱svina̍m |
ā̱bho̱gaṁ hanma̍nā hatam uda̱dhiṁ hanma̍nā hatam || RV_7,094.12

pra kṣoda̍sā̱ dhāya̍sā sasra e̱ṣā sara̍svatī dha̱ruṇa̱m āya̍sī̱ pūḥ |
pra̱bāba̍dhānā ra̱thye̍va yāti̱ viśvā̍ a̱po ma̍hi̱nā sindhu̍r a̱nyāḥ || RV_7,095.01

ekā̍ceta̱t sara̍svatī na̱dīnā̱ṁ śuci̍r ya̱tī gi̱ribhya̱ ā sa̍mu̱drāt |
rā̱yaś ceta̍ntī̱ bhuva̍nasya̱ bhūre̍r ghṛ̱tam payo̍ duduhe̱ nāhu̍ṣāya || RV_7,095.02

sa vā̍vṛdhe̱ naryo̱ yoṣa̍ṇāsu̱ vṛṣā̱ śiśu̍r vṛṣa̱bho ya̱jñiyā̍su |
sa vā̱jina̍m ma̱ghava̍dbhyo dadhāti̱ vi sā̱taye̍ ta̱nva̍m māmṛjīta || RV_7,095.03

u̱ta syā na̱ḥ sara̍svatī juṣā̱ṇopa̍ śravat su̱bhagā̍ ya̱jṇe a̱smin |
mi̱tajñu̍bhir nama̱syai̍r iyā̱nā rā̱yā yu̱jā ci̱d utta̍rā̱ sakhi̍bhyaḥ || RV_7,095.04

i̱mā juhvā̍nā yu̱ṣmad ā namo̍bhi̱ḥ prati̱ stoma̍ṁ sarasvati juṣasva |
tava̱ śarma̍n pri̱yata̍me̱ dadhā̍nā̱ upa̍ stheyāma śara̱ṇaṁ na vṛ̱kṣam || RV_7,095.05

a̱yam u̍ te sarasvati̱ vasi̍ṣṭho̱ dvārā̍v ṛ̱tasya̍ subhage̱ vy ā̍vaḥ |
vardha̍ śubhre stuva̱te rā̍si̱ vājā̍n yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,095.06

bṛ̱had u̍ gāyiṣe̱ vaco̍ 'su̱ryā̍ na̱dīnā̍m |
sara̍svatī̱m in ma̍hayā suvṛ̱ktibhi̱ḥ stomai̍r vasiṣṭha̱ roda̍sī || RV_7,096.01

u̱bhe yat te̍ mahi̱nā śu̍bhre̱ andha̍sī adhikṣi̱yanti̍ pū̱rava̍ḥ |
sā no̍ bodhy avi̱trī ma̱rutsa̍khā̱ coda̱ rādho̍ ma̱ghonā̍m || RV_7,096.02

bha̱dram id bha̱drā kṛ̍ṇava̱t sara̍sva̱ty aka̍vārī cetati vā̱jinī̍vatī |
gṛ̱ṇā̱nā ja̍madagni̱vat stu̍vā̱nā ca̍ vasiṣṭha̱vat || RV_7,096.03

ja̱nī̱yanto̱ nv agra̍vaḥ putrī̱yanta̍ḥ su̱dāna̍vaḥ |
sara̍svantaṁ havāmahe || RV_7,096.04

ye te̍ sarasva ū̱rmayo̱ madhu̍manto ghṛta̱ścuta̍ḥ |
tebhi̍r no 'vi̱tā bha̍va || RV_7,096.05

pī̱pi̱vāṁsa̱ṁ sara̍svata̱ḥ stana̱ṁ yo vi̱śvada̍rśataḥ |
bha̱kṣī̱mahi̍ pra̱jām iṣa̍m || RV_7,096.06

ya̱jñe di̱vo nṛ̱ṣada̍ne pṛthi̱vyā naro̱ yatra̍ deva̱yavo̱ mada̍nti |
indrā̍ya̱ yatra̱ sava̍nāni su̱nve gama̱n madā̍ya pratha̱maṁ vaya̍ś ca || RV_7,097.01

ā daivyā̍ vṛṇīma̱he 'vā̍ṁsi̱ bṛha̱spati̍r no maha̱ ā sa̍khāyaḥ |
yathā̱ bhave̍ma mī̱ḻhuṣe̱ anā̍gā̱ yo no̍ dā̱tā pa̍rā̱vata̍ḥ pi̱teva̍ || RV_7,097.02

tam u̱ jyeṣṭha̱ṁ nama̍sā ha̱virbhi̍ḥ su̱śeva̱m brahma̍ṇa̱s pati̍ṁ gṛṇīṣe |
indra̱ṁ śloko̱ mahi̱ daivya̍ḥ siṣaktu̱ yo brahma̍ṇo de̱vakṛ̍tasya̱ rājā̍ || RV_7,097.03

sa ā no̱ yoni̍ṁ sadatu̱ preṣṭho̱ bṛha̱spati̍r vi̱śvavā̍ro̱ yo asti̍ |
kāmo̍ rā̱yaḥ su̱vīrya̍sya̱ taṁ dā̱t parṣa̍n no̱ ati̍ sa̱ścato̱ ari̍ṣṭān || RV_7,097.04

tam ā no̍ a̱rkam a̱mṛtā̍ya̱ juṣṭa̍m i̱me dhā̍sur a̱mṛtā̍saḥ purā̱jāḥ |
śuci̍krandaṁ yaja̱tam pa̱styā̍nā̱m bṛha̱spati̍m ana̱rvāṇa̍ṁ huvema || RV_7,097.05

taṁ śa̱gmāso̍ aru̱ṣāso̱ aśvā̱ bṛha̱spati̍ṁ saha̱vāho̍ vahanti |
saha̍ś ci̱d yasya̱ nīla̍vat sa̱dhastha̱ṁ nabho̱ na rū̱pam a̍ru̱ṣaṁ vasā̍nāḥ || RV_7,097.06

sa hi śuci̍ḥ śa̱tapa̍tra̱ḥ sa śu̱ndhyur hira̍ṇyavāśīr iṣi̱raḥ sva̱rṣāḥ |
bṛha̱spati̱ḥ sa svā̍ve̱śa ṛ̱ṣvaḥ pu̱rū sakhi̍bhya āsu̱tiṁ kari̍ṣṭhaḥ || RV_7,097.07

de̱vī de̱vasya̱ roda̍sī̱ jani̍trī̱ bṛha̱spati̍ṁ vāvṛdhatur mahi̱tvā |
da̱kṣāyyā̍ya dakṣatā sakhāya̱ḥ kara̱d brahma̍ṇe su̱tarā̍ sugā̱dhā || RV_7,097.08

i̱yaṁ vā̍m brahmaṇas pate suvṛ̱ktir brahmendrā̍ya va̱jriṇe̍ akāri |
a̱vi̱ṣṭaṁ dhiyo̍ jigṛ̱tam pura̍ṁdhīr jaja̱stam a̱ryo va̱nuṣā̱m arā̍tīḥ || RV_7,097.09

bṛha̍spate yu̱vam indra̍ś ca̱ vasvo̍ di̱vyasye̍śāthe u̱ta pārthi̍vasya |
dha̱ttaṁ ra̱yiṁ stu̍va̱te kī̱raye̍ cid yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,097.10

adhva̍ryavo 'ru̱ṇaṁ du̱gdham a̱ṁśuṁ ju̱hota̍na vṛṣa̱bhāya̍ kṣitī̱nām |
gau̱rād vedī̍yām̐ ava̱pāna̱m indro̍ vi̱śvāhed yā̍ti su̱taso̍mam i̱cchan || RV_7,098.01

yad da̍dhi̱ṣe pra̱divi̱ cārv anna̍ṁ di̱ve-di̍ve pī̱tim id a̍sya vakṣi |
u̱ta hṛ̱dota mana̍sā juṣā̱ṇa u̱śann i̍ndra̱ prasthi̍tān pāhi̱ somā̍n || RV_7,098.02

ja̱jñā̱naḥ soma̱ṁ saha̍se papātha̱ pra te̍ mā̱tā ma̍hi̱māna̍m uvāca |
endra̍ paprātho̱rv a1̱̍ntari̍kṣaṁ yu̱dhā de̱vebhyo̱ vari̍vaś cakartha || RV_7,098.03

yad yo̱dhayā̍ maha̱to manya̍mānā̱n sākṣā̍ma̱ tān bā̱hubhi̱ḥ śāśa̍dānān |
yad vā̱ nṛbhi̱r vṛta̍ indrābhi̱yudhyā̱s taṁ tvayā̱jiṁ sau̍śrava̱saṁ ja̍yema || RV_7,098.04

prendra̍sya vocam pratha̱mā kṛ̱tāni̱ pra nūta̍nā ma̱ghavā̱ yā ca̱kāra̍ |
ya̱ded ade̍vī̱r asa̍hiṣṭa mā̱yā athā̍bhava̱t keva̍la̱ḥ somo̍ asya || RV_7,098.05

tave̱daṁ viśva̍m a̱bhita̍ḥ paśa̱vya1̱̍ṁ yat paśya̍si̱ cakṣa̍sā̱ sūrya̍sya |
gavā̍m asi̱ gopa̍ti̱r eka̍ indra bhakṣī̱mahi̍ te̱ praya̍tasya̱ vasva̍ḥ || RV_7,098.06

bṛha̍spate yu̱vam indra̍ś ca̱ vasvo̍ di̱vyasye̍śāthe u̱ta pārthi̍vasya |
dha̱ttaṁ ra̱yiṁ stu̍va̱te kī̱raye̍ cid yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,098.07

pa̱ro mātra̍yā ta̱nvā̍ vṛdhāna̱ na te̍ mahi̱tvam anv a̍śnuvanti |
u̱bhe te̍ vidma̱ raja̍sī pṛthi̱vyā viṣṇo̍ deva̱ tvam pa̍ra̱masya̍ vitse || RV_7,099.01

na te̍ viṣṇo̱ jāya̍māno̱ na jā̱to deva̍ mahi̱mnaḥ para̱m anta̍m āpa |
ud a̍stabhnā̱ nāka̍m ṛ̱ṣvam bṛ̱hanta̍ṁ dā̱dhartha̱ prācī̍ṁ ka̱kubha̍m pṛthi̱vyāḥ || RV_7,099.02

irā̍vatī dhenu̱matī̱ hi bhū̱taṁ sū̍yava̱sinī̱ manu̍ṣe daśa̱syā |
vy a̍stabhnā̱ roda̍sī viṣṇav e̱te dā̱dhartha̍ pṛthi̱vīm a̱bhito̍ ma̱yūkhai̍ḥ || RV_7,099.03

u̱ruṁ ya̱jñāya̍ cakrathur u lo̱kaṁ ja̱naya̍ntā̱ sūrya̍m u̱ṣāsa̍m a̱gnim |
dāsa̍sya cid vṛṣaśi̱prasya̍ mā̱yā ja̱ghnathu̍r narā pṛta̱nājye̍ṣu || RV_7,099.04

indrā̍viṣṇū dṛṁhi̱tāḥ śamba̍rasya̱ nava̱ puro̍ nava̱tiṁ ca̍ śnathiṣṭam |
śa̱taṁ va̱rcina̍ḥ sa̱hasra̍ṁ ca sā̱kaṁ ha̱tho a̍pra̱ty asu̍rasya vī̱rān || RV_7,099.05

i̱yam ma̍nī̱ṣā bṛ̍ha̱tī bṛ̱hanto̍rukra̱mā ta̱vasā̍ va̱rdhaya̍ntī |
ra̱re vā̱ṁ stoma̍ṁ vi̱dathe̍ṣu viṣṇo̱ pinva̍ta̱m iṣo̍ vṛ̱jane̍ṣv indra || RV_7,099.06

vaṣa̍ṭ te viṣṇav ā̱sa ā kṛ̍ṇomi̱ tan me̍ juṣasva śipiviṣṭa ha̱vyam |
vardha̍ntu tvā suṣṭu̱tayo̱ giro̍ me yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,099.07

nū marto̍ dayate sani̱ṣyan yo viṣṇa̍va urugā̱yāya̱ dāśa̍t |
pra yaḥ sa̱trācā̱ mana̍sā̱ yajā̍ta e̱tāva̍nta̱ṁ narya̍m ā̱vivā̍sāt || RV_7,100.01

tvaṁ vi̍ṣṇo suma̱tiṁ vi̱śvaja̍nyā̱m apra̍yutām evayāvo ma̱tiṁ dā̍ḥ |
parco̱ yathā̍ naḥ suvi̱tasya̱ bhūre̱r aśvā̍vataḥ puruśca̱ndrasya̍ rā̱yaḥ || RV_7,100.02

trir de̱vaḥ pṛ̍thi̱vīm e̱ṣa e̱tāṁ vi ca̍krame śa̱tarca̍sam mahi̱tvā |
pra viṣṇu̍r astu ta̱vasa̱s tavī̍yān tve̱ṣaṁ hy a̍sya̱ sthavi̍rasya̱ nāma̍ || RV_7,100.03

vi ca̍krame pṛthi̱vīm e̱ṣa e̱tāṁ kṣetrā̍ya̱ viṣṇu̱r manu̍ṣe daśa̱syan |
dhru̱vāso̍ asya kī̱rayo̱ janā̍sa urukṣi̱tiṁ su̱jani̍mā cakāra || RV_7,100.04

pra tat te̍ a̱dya śi̍piviṣṭa̱ nāmā̱ryaḥ śa̍ṁsāmi va̱yunā̍ni vi̱dvān |
taṁ tvā̍ gṛṇāmi ta̱vasa̱m ata̍vyā̱n kṣaya̍ntam a̱sya raja̍saḥ parā̱ke || RV_7,100.05

kim it te̍ viṣṇo pari̱cakṣya̍m bhū̱t pra yad va̍va̱kṣe śi̍pivi̱ṣṭo a̍smi |
mā varpo̍ a̱smad apa̍ gūha e̱tad yad a̱nyarū̍paḥ sami̱the ba̱bhūtha̍ || RV_7,100.06

vaṣa̍ṭ te viṣṇav ā̱sa ā kṛ̍ṇomi̱ tan me̍ juṣasva śipiviṣṭa ha̱vyam |
vardha̍ntu tvā suṣṭu̱tayo̱ giro̍ me yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,100.07

ti̱sro vāca̱ḥ pra va̍da̱ jyoti̍ragrā̱ yā e̱tad du̱hre ma̍dhudo̱gham ūdha̍ḥ |
sa va̱tsaṁ kṛ̱ṇvan garbha̱m oṣa̍dhīnāṁ sa̱dyo jā̱to vṛ̍ṣa̱bho ro̍ravīti || RV_7,101.01

yo vardha̍na̱ oṣa̍dhīnā̱ṁ yo a̱pāṁ yo viśva̍sya̱ jaga̍to de̱va īśe̍ |
sa tri̱dhātu̍ śara̱ṇaṁ śarma̍ yaṁsat tri̱vartu̱ jyoti̍ḥ svabhi̱ṣṭy a1̱̍sme || RV_7,101.02

sta̱rīr u̍ tva̱d bhava̍ti̱ sūta̍ u tvad yathāva̱śaṁ ta̱nva̍ṁ cakra e̱ṣaḥ |
pi̱tuḥ paya̱ḥ prati̍ gṛbhṇāti mā̱tā tena̍ pi̱tā va̍rdhate̱ tena̍ pu̱traḥ || RV_7,101.03

yasmi̱n viśvā̍ni̱ bhuva̍nāni ta̱sthus ti̱sro dyāva̍s tre̱dhā sa̱srur āpa̍ḥ |
traya̱ḥ kośā̍sa upa̱seca̍nāso̱ madhva̍ḥ ścotanty a̱bhito̍ vira̱pśam || RV_7,101.04

i̱daṁ vaca̍ḥ pa̱rjanyā̍ya sva̱rāje̍ hṛ̱do a̱stv anta̍ra̱ṁ taj ju̍joṣat |
ma̱yo̱bhuvo̍ vṛ̱ṣṭaya̍ḥ santv a̱sme su̍pippa̱lā oṣa̍dhīr de̱vago̍pāḥ || RV_7,101.05

sa re̍to̱dhā vṛ̍ṣa̱bhaḥ śaśva̍tīnā̱ṁ tasmi̍nn ā̱tmā jaga̍tas ta̱sthuṣa̍ś ca |
tan ma̍ ṛ̱tam pā̍tu śa̱taśā̍radāya yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_7,101.06

pa̱rjanyā̍ya̱ pra gā̍yata di̱vas pu̱trāya̍ mī̱ḻhuṣe̍ |
sa no̱ yava̍sam icchatu || RV_7,102.01

yo garbha̱m oṣa̍dhīnā̱ṁ gavā̍ṁ kṛ̱ṇoty arva̍tām |
pa̱rjanya̍ḥ puru̱ṣīṇā̍m || RV_7,102.02

tasmā̱ id ā̱sye̍ ha̱vir ju̱hotā̱ madhu̍mattamam |
iḻā̍ṁ naḥ sa̱ṁyata̍ṁ karat || RV_7,102.03

sa̱ṁva̱tsa̱raṁ śa̍śayā̱nā brā̍hma̱ṇā vra̍tacā̱riṇa̍ḥ |
vāca̍m pa̱rjanya̍jinvitā̱m pra ma̱ṇḍūkā̍ avādiṣuḥ || RV_7,103.01

di̱vyā āpo̍ a̱bhi yad e̍na̱m āya̱n dṛti̱ṁ na śuṣka̍ṁ sara̱sī śayā̍nam |
gavā̱m aha̱ na mā̱yur va̱tsinī̍nām ma̱ṇḍūkā̍nāṁ va̱gnur atrā̱ sam e̍ti || RV_7,103.02

yad ī̍m enām̐ uśa̱to a̱bhy ava̍rṣīt tṛ̱ṣyāva̍taḥ prā̱vṛṣy āga̍tāyām |
a̱khkha̱lī̱kṛtyā̍ pi̱tara̱ṁ na pu̱tro a̱nyo a̱nyam upa̱ vada̍ntam eti || RV_7,103.03

a̱nyo a̱nyam anu̍ gṛbhṇāty enor a̱pām pra̍sa̱rge yad ama̍ndiṣātām |
ma̱ṇḍūko̱ yad a̱bhivṛ̍ṣṭa̱ḥ kani̍ṣka̱n pṛśni̍ḥ sampṛ̱ṅkte hari̍tena̱ vāca̍m || RV_7,103.04

yad e̍ṣām a̱nyo a̱nyasya̱ vāca̍ṁ śā̱ktasye̍va̱ vada̍ti̱ śikṣa̍māṇaḥ |
sarva̱ṁ tad e̍ṣāṁ sa̱mṛdhe̍va̱ parva̱ yat su̱vāco̱ vada̍tha̱nādhy a̱psu || RV_7,103.05

gomā̍yu̱r eko̍ a̱jamā̍yu̱r eka̱ḥ pṛśni̱r eko̱ hari̍ta̱ eka̍ eṣām |
sa̱mā̱naṁ nāma̱ bibhra̍to̱ virū̍pāḥ puru̱trā vāca̍m pipiśu̱r vada̍ntaḥ || RV_7,103.06

brā̱hma̱ṇāso̍ atirā̱tre na some̱ saro̱ na pū̱rṇam a̱bhito̱ vada̍ntaḥ |
sa̱ṁva̱tsa̱rasya̱ tad aha̱ḥ pari̍ ṣṭha̱ yan ma̍ṇḍūkāḥ prāvṛ̱ṣīṇa̍m ba̱bhūva̍ || RV_7,103.07

brā̱hma̱ṇāsa̍ḥ so̱mino̱ vāca̍m akrata̱ brahma̍ kṛ̱ṇvanta̍ḥ parivatsa̱rīṇa̍m |
a̱dhva̱ryavo̍ gha̱rmiṇa̍ḥ siṣvidā̱nā ā̱vir bha̍vanti̱ guhyā̱ na ke ci̍t || RV_7,103.08

de̱vahi̍tiṁ jugupur dvāda̱śasya̍ ṛ̱tuṁ naro̱ na pra mi̍nanty e̱te |
sa̱ṁva̱tsa̱re prā̱vṛṣy āga̍tāyāṁ ta̱ptā gha̱rmā a̍śnuvate visa̱rgam || RV_7,103.09

gomā̍yur adād a̱jamā̍yur adā̱t pṛśni̍r adā̱d dhari̍to no̱ vasū̍ni |
gavā̍m ma̱ṇḍūkā̱ dada̍taḥ śa̱tāni̍ sahasrasā̱ve pra ti̍ranta̱ āyu̍ḥ || RV_7,103.10

indrā̍somā̱ tapa̍ta̱ṁ rakṣa̍ u̱bjata̱ṁ ny a̍rpayataṁ vṛṣaṇā tamo̱vṛdha̍ḥ |
parā̍ śṛṇītam a̱cito̱ ny o̍ṣataṁ ha̱taṁ nu̱dethā̱ṁ ni śi̍śītam a̱triṇa̍ḥ || RV_7,104.01

indrā̍somā̱ sam a̱ghaśa̍ṁsam a̱bhy a1̱̍ghaṁ tapu̍r yayastu ca̱rur a̍gni̱vām̐ i̍va |
bra̱hma̱dviṣe̍ kra̱vyāde̍ gho̱raca̍kṣase̱ dveṣo̍ dhattam anavā̱yaṁ ki̍mī̱dine̍ || RV_7,104.02

indrā̍somā du̱ṣkṛto̍ va̱vre a̱ntar a̍nārambha̱ṇe tama̍si̱ pra vi̍dhyatam |
yathā̱ nāta̱ḥ puna̱r eka̍ś ca̱nodaya̱t tad vā̍m astu̱ saha̍se manyu̱mac chava̍ḥ || RV_7,104.03

indrā̍somā va̱rtaya̍taṁ di̱vo va̱dhaṁ sam pṛ̍thi̱vyā a̱ghaśa̍ṁsāya̱ tarha̍ṇam |
ut ta̍kṣataṁ sva̱rya1̱̍m parva̍tebhyo̱ yena̱ rakṣo̍ vāvṛdhā̱naṁ ni̱jūrva̍thaḥ || RV_7,104.04

indrā̍somā va̱rtaya̍taṁ di̱vas pary a̍gnita̱ptebhi̍r yu̱vam aśma̍hanmabhiḥ |
tapu̍rvadhebhir a̱jare̍bhir a̱triṇo̱ ni parśā̍ne vidhyata̱ṁ yantu̍ nisva̱ram || RV_7,104.05

indrā̍somā̱ pari̍ vām bhūtu vi̱śvata̍ i̱yam ma̱tiḥ ka̱kṣyāśve̍va vā̱jinā̍ |
yāṁ vā̱ṁ hotrā̍m parihi̱nomi̍ me̱dhaye̱mā brahmā̍ṇi nṛ̱patī̍va jinvatam || RV_7,104.06

prati̍ smarethāṁ tu̱jaya̍dbhi̱r evai̍r ha̱taṁ dru̱ho ra̱kṣaso̍ bhaṅgu̱rāva̍taḥ |
indrā̍somā du̱ṣkṛte̱ mā su̱gam bhū̱d yo na̍ḥ ka̱dā ci̍d abhi̱dāsa̍ti dru̱hā || RV_7,104.07

yo mā̱ pāke̍na̱ mana̍sā̱ cara̍ntam abhi̱caṣṭe̱ anṛ̍tebhi̱r vaco̍bhiḥ |
āpa̍ iva kā̱śinā̱ saṁgṛ̍bhītā̱ asa̍nn a̱stv āsa̍ta indra va̱ktā || RV_7,104.08

ye pā̍kaśa̱ṁsaṁ vi̱hara̍nta̱ evai̱r ye vā̍ bha̱draṁ dū̱ṣaya̍nti sva̱dhābhi̍ḥ |
aha̍ye vā̱ tān pra̱dadā̍tu̱ soma̱ ā vā̍ dadhātu̱ nirṛ̍ter u̱pasthe̍ || RV_7,104.09

yo no̱ rasa̱ṁ dipsa̍ti pi̱tvo a̍gne̱ yo aśvā̍nā̱ṁ yo gavā̱ṁ yas ta̱nūnā̍m |
ri̱puḥ ste̱naḥ ste̍ya̱kṛd da̱bhram e̍tu̱ ni ṣa hī̍yatāṁ ta̱nvā̱3̱̍ tanā̍ ca || RV_7,104.10

pa̱raḥ so a̍stu ta̱nvā̱3̱̍ tanā̍ ca ti̱sraḥ pṛ̍thi̱vīr a̱dho a̍stu̱ viśvā̍ḥ |
prati̍ śuṣyatu̱ yaśo̍ asya devā̱ yo no̱ divā̱ dipsa̍ti̱ yaś ca̱ nakta̍m || RV_7,104.11

su̱vi̱jñā̱naṁ ci̍ki̱tuṣe̱ janā̍ya̱ sac cāsa̍c ca̱ vaca̍sī paspṛdhāte |
tayo̱r yat sa̱tyaṁ ya̍ta̱rad ṛjī̍ya̱s tad it somo̍ 'vati̱ hanty āsa̍t || RV_7,104.12

na vā u̱ somo̍ vṛji̱naṁ hi̍noti̱ na kṣa̱triya̍m mithu̱yā dhā̱raya̍ntam |
hanti̱ rakṣo̱ hanty āsa̱d vada̍ntam u̱bhāv indra̍sya̱ prasi̍tau śayāte || RV_7,104.13

yadi̍ vā̱ham anṛ̍tadeva̱ āsa̱ mogha̍ṁ vā de̱vām̐ a̍pyū̱he a̍gne |
kim a̱smabhya̍ṁ jātavedo hṛṇīṣe drogha̱vāca̍s te nirṛ̱thaṁ sa̍cantām || RV_7,104.14

a̱dyā mu̍rīya̱ yadi̍ yātu̱dhāno̱ asmi̱ yadi̱ vāyu̍s ta̱tapa̱ pūru̍ṣasya |
adhā̱ sa vī̱rair da̱śabhi̱r vi yū̍yā̱ yo mā̱ mogha̱ṁ yātu̍dhā̱nety āha̍ || RV_7,104.15

yo māyā̍tu̱ṁ yātu̍dhā̱nety āha̱ yo vā̍ ra̱kṣāḥ śuci̍r a̱smīty āha̍ |
indra̱s taṁ ha̍ntu maha̱tā va̱dhena̱ viśva̍sya ja̱ntor a̍dha̱mas pa̍dīṣṭa || RV_7,104.16

pra yā jigā̍ti kha̱rgale̍va̱ nakta̱m apa̍ dru̱hā ta̱nva1̱̍ṁ gūha̍mānā |
va̱vrām̐ a̍na̱ntām̐ ava̱ sā pa̍dīṣṭa̱ grāvā̍ṇo ghnantu ra̱kṣasa̍ upa̱bdaiḥ || RV_7,104.17

vi ti̍ṣṭhadhvam maruto vi̱kṣv i1̱̍cchata̍ gṛbhā̱yata̍ ra̱kṣasa̱ḥ sam pi̍naṣṭana |
vayo̱ ye bhū̱tvī pa̱taya̍nti na̱ktabhi̱r ye vā̱ ripo̍ dadhi̱re de̱ve a̍dhva̱re || RV_7,104.18

pra va̍rtaya di̱vo aśmā̍nam indra̱ soma̍śitam maghava̱n saṁ śi̍śādhi |
prāktā̱d apā̍ktād adha̱rād uda̍ktād a̱bhi ja̍hi ra̱kṣasa̱ḥ parva̍tena || RV_7,104.19

e̱ta u̱ tye pa̍tayanti̱ śvayā̍tava̱ indra̍ṁ dipsanti di̱psavo 'dā̍bhyam |
śiśī̍te śa̱kraḥ piśu̍nebhyo va̱dhaṁ nū̱naṁ sṛ̍jad a̱śani̍ṁ yātu̱madbhya̍ḥ || RV_7,104.20

indro̍ yātū̱nām a̍bhavat parāśa̱ro ha̍vi̱rmathī̍nām a̱bhy ā̱3̱̍vivā̍satām |
a̱bhīd u̍ śa̱kraḥ pa̍ra̱śur yathā̱ vana̱m pātre̍va bhi̱ndan sa̱ta e̍ti ra̱kṣasa̍ḥ || RV_7,104.21

ulū̍kayātuṁ śuśu̱lūka̍yātuṁ ja̱hi śvayā̍tum u̱ta koka̍yātum |
su̱pa̱rṇayā̍tum u̱ta gṛdhra̍yātuṁ dṛ̱ṣade̍va̱ pra mṛ̍ṇa̱ rakṣa̍ indra || RV_7,104.22

mā no̱ rakṣo̍ a̱bhi na̍ḍ yātu̱māva̍tā̱m apo̍cchatu mithu̱nā yā ki̍mī̱dinā̍ |
pṛ̱thi̱vī na̱ḥ pārthi̍vāt pā̱tv aṁha̍so̱ 'ntari̍kṣaṁ di̱vyāt pā̍tv a̱smān || RV_7,104.23

indra̍ ja̱hi pumā̍ṁsaṁ yātu̱dhāna̍m u̱ta striya̍m mā̱yayā̱ śāśa̍dānām |
vigrī̍vāso̱ mūra̍devā ṛdantu̱ mā te dṛ̍śa̱n sūrya̍m u̱ccara̍ntam || RV_7,104.24

prati̍ cakṣva̱ vi ca̱kṣvendra̍ś ca soma jāgṛtam |
rakṣo̍bhyo va̱dham a̍syatam a̱śani̍ṁ yātu̱madbhya̍ḥ || RV_7,104.25

Maṇḍala 8

mā ci̍d a̱nyad vi śa̍ṁsata̱ sakhā̍yo̱ mā ri̍ṣaṇyata |
indra̱m it sto̍tā̱ vṛṣa̍ṇa̱ṁ sacā̍ su̱te muhu̍r u̱kthā ca̍ śaṁsata || RV_8,001.01

a̱va̱kra̱kṣiṇa̍ṁ vṛṣa̱bhaṁ ya̍thā̱jura̱ṁ gāṁ na ca̍rṣaṇī̱saha̍m |
vi̱dveṣa̍ṇaṁ sa̱ṁvana̍nobhayaṁka̱ram maṁhi̍ṣṭham ubhayā̱vina̍m || RV_8,001.02

yac ci̱d dhi tvā̱ janā̍ i̱me nānā̱ hava̍nta ū̱taye̍ |
a̱smāka̱m brahme̱dam i̍ndra bhūtu̱ te 'hā̱ viśvā̍ ca̱ vardha̍nam || RV_8,001.03

vi ta̍rtūryante maghavan vipa̱ścito̱ 'ryo vipo̱ janā̍nām |
upa̍ kramasva puru̱rūpa̱m ā bha̍ra̱ vāja̱ṁ nedi̍ṣṭham ū̱taye̍ || RV_8,001.04

ma̱he ca̱na tvām a̍driva̱ḥ parā̍ śu̱lkāya̍ deyām |
na sa̱hasrā̍ya̱ nāyutā̍ya vajrivo̱ na śa̱tāya̍ śatāmagha || RV_8,001.05

vasyā̍m̐ indrāsi me pi̱tur u̱ta bhrātu̱r abhu̍ñjataḥ |
mā̱tā ca̍ me chadayathaḥ sa̱mā va̍so vasutva̱nāya̱ rādha̍se || RV_8,001.06

kve̍yatha̱ kved a̍si puru̱trā ci̱d dhi te̱ mana̍ḥ |
ala̍rṣi yudhma khajakṛt puraṁdara̱ pra gā̍ya̱trā a̍gāsiṣuḥ || RV_8,001.07

prāsmai̍ gāya̱tram a̍rcata vā̱vātu̱r yaḥ pu̍raṁda̱raḥ |
yābhi̍ḥ kā̱ṇvasyopa̍ ba̱rhir ā̱sada̱ṁ yāsa̍d va̱jrī bhi̱nat pura̍ḥ || RV_8,001.08

ye te̱ santi̍ daśa̱gvina̍ḥ śa̱tino̱ ye sa̍ha̱sriṇa̍ḥ |
aśvā̍so̱ ye te̱ vṛṣa̍ṇo raghu̱druva̱s tebhi̍r na̱s tūya̱m ā ga̍hi || RV_8,001.09

ā tv a1̱̍dya sa̍ba̱rdughā̍ṁ hu̱ve gā̍ya̱trave̍pasam |
indra̍ṁ dhe̱nuṁ su̱dughā̱m anyā̱m iṣa̍m u̱rudhā̍rām ara̱ṁkṛta̍m || RV_8,001.10

yat tu̱dat sūra̱ eta̍śaṁ va̱ṅkū vāta̍sya pa̱rṇinā̍ |
vaha̱t kutsa̍m ārjune̱yaṁ śa̱takra̍tu̱ḥ tsara̍d gandha̱rvam astṛ̍tam || RV_8,001.11

ya ṛ̱te ci̍d abhi̱śriṣa̍ḥ pu̱rā ja̱trubhya̍ ā̱tṛda̍ḥ |
saṁdhā̍tā sa̱ṁdhim ma̱ghavā̍ purū̱vasu̱r iṣka̍rtā̱ vihru̍ta̱m puna̍ḥ || RV_8,001.12

mā bhū̍ma̱ niṣṭyā̍ i̱vendra̱ tvad ara̍ṇā iva |
vanā̍ni̱ na pra̍jahi̱tāny a̍drivo du̱roṣā̍so amanmahi || RV_8,001.13

ama̍nma̱hīd a̍nā̱śavo̍ 'nu̱grāsa̍ś ca vṛtrahan |
sa̱kṛt su te̍ maha̱tā śū̍ra̱ rādha̍sā̱ anu̱ stoma̍m mudīmahi || RV_8,001.14

yadi̱ stoma̱m mama̱ śrava̍d a̱smāka̱m indra̱m inda̍vaḥ |
ti̱raḥ pa̱vitra̍ṁ sasṛ̱vāṁsa̍ ā̱śavo̱ manda̍ntu tugryā̱vṛdha̍ḥ || RV_8,001.15

ā tv a1̱̍dya sa̱dhastu̍tiṁ vā̱vātu̱ḥ sakhyu̱r ā ga̍hi |
upa̍stutir ma̱ghonā̱m pra tvā̍va̱tv adhā̍ te vaśmi suṣṭu̱tim || RV_8,001.16

sotā̱ hi soma̱m adri̍bhi̱r em e̍nam a̱psu dhā̍vata |
ga̱vyā vastre̍va vā̱saya̍nta̱ in naro̱ nir dhu̍kṣan va̱kṣaṇā̍bhyaḥ || RV_8,001.17

adha̱ jmo adha̍ vā di̱vo bṛ̍ha̱to ro̍ca̱nād adhi̍ |
a̱yā va̍rdhasva ta̱nvā̍ gi̱rā mamā jā̱tā su̍krato pṛṇa || RV_8,001.18

indrā̍ya̱ su ma̱dinta̍ma̱ṁ soma̍ṁ sotā̱ vare̍ṇyam |
śa̱kra e̍ṇam pīpaya̱d viśva̍yā dhi̱yā hi̍nvā̱naṁ na vā̍ja̱yum || RV_8,001.19

mā tvā̱ soma̍sya̱ galda̍yā̱ sadā̱ yāca̍nn a̱haṁ gi̱rā |
bhūrṇi̍m mṛ̱gaṁ na sava̍neṣu cukrudha̱ṁ ka īśā̍na̱ṁ na yā̍ciṣat || RV_8,001.20

made̍neṣi̱tam mada̍m u̱gram u̱greṇa̱ śava̍sā |
viśve̍ṣāṁ taru̱tāra̍m mada̱cyuta̱m made̱ hi ṣmā̱ dadā̍ti naḥ || RV_8,001.21

śevā̍re̱ vāryā̍ pu̱ru de̱vo martā̍ya dā̱śuṣe̍ |
sa su̍nva̱te ca̍ stuva̱te ca̍ rāsate vi̱śvagū̍rto ariṣṭu̱taḥ || RV_8,001.22

endra̍ yāhi̱ matsva̍ ci̱treṇa̍ deva̱ rādha̍sā |
saro̱ na prā̍sy u̱dara̱ṁ sapī̍tibhi̱r ā some̍bhir u̱ru sphi̱ram || RV_8,001.23

ā tvā̍ sa̱hasra̱m ā śa̱taṁ yu̱ktā rathe̍ hira̱ṇyaye̍ |
bra̱hma̱yujo̱ hara̍ya indra ke̱śino̱ vaha̍ntu̱ soma̍pītaye || RV_8,001.24

ā tvā̱ rathe̍ hira̱ṇyaye̱ harī̍ ma̱yūra̍śepyā |
śi̱ti̱pṛ̱ṣṭhā va̍hatā̱m madhvo̱ andha̍so vi̱vakṣa̍ṇasya pī̱taye̍ || RV_8,001.25

pibā̱ tv a1̱̍sya gi̍rvaṇaḥ su̱tasya̍ pūrva̱pā i̍va |
pari̍ṣkṛtasya ra̱sina̍ i̱yam ā̍su̱tiś cāru̱r madā̍ya patyate || RV_8,001.26

ya eko̱ asti̍ da̱ṁsanā̍ ma̱hām̐ u̱gro a̱bhi vra̱taiḥ |
gama̱t sa śi̱prī na sa yo̍ṣa̱d ā ga̍ma̱d dhava̱ṁ na pari̍ varjati || RV_8,001.27

tvam pura̍ṁ cari̱ṣṇva̍ṁ va̱dhaiḥ śuṣṇa̍sya̱ sam pi̍ṇak |
tvam bhā anu̍ caro̱ adha̍ dvi̱tā yad i̍ndra̱ havyo̱ bhuva̍ḥ || RV_8,001.28

mama̍ tvā̱ sūra̱ udi̍te̱ mama̍ ma̱dhyaṁdi̍ne di̱vaḥ |
mama̍ prapi̱tve a̍piśarva̱re va̍sa̱v ā stomā̍so avṛtsata || RV_8,001.29

stu̱hi stu̱hīd e̱te ghā̍ te̱ maṁhi̍ṣṭhāso ma̱ghonā̍m |
ni̱ndi̱tāśva̍ḥ prapa̱thī pa̍rama̱jyā ma̱ghasya̍ medhyātithe || RV_8,001.30

ā yad aśvā̱n vana̍nvataḥ śra̱ddhayā̱haṁ rathe̍ ru̱ham |
u̱ta vā̱masya̱ vasu̍naś ciketati̱ yo asti̱ yādva̍ḥ pa̱śuḥ || RV_8,001.31

ya ṛ̱jrā mahya̍m māma̱he sa̱ha tva̱cā hi̍ra̱ṇyayā̍ |
e̱ṣa viśvā̍ny a̱bhy a̍stu̱ saubha̍gāsa̱ṅgasya̍ sva̱nadra̍thaḥ || RV_8,001.32

adha̱ plāyo̍gi̱r ati̍ dāsad a̱nyān ā̍sa̱ṅgo a̍gne da̱śabhi̍ḥ sa̱hasrai̍ḥ |
adho̱kṣaṇo̱ daśa̱ mahya̱ṁ ruśa̍nto na̱ḻā i̍va̱ sara̍so̱ nir a̍tiṣṭhan || RV_8,001.33

anv a̍sya sthū̱raṁ da̍dṛśe pu̱rastā̍d ana̱stha ū̱rur a̍va̱ramba̍māṇaḥ |
śaśva̍tī̱ nāry a̍bhi̱cakṣyā̍ha̱ subha̍dram arya̱ bhoja̍nam bibharṣi || RV_8,001.34

i̱daṁ va̍so su̱tam andha̱ḥ pibā̱ supū̍rṇam u̱dara̍m |
anā̍bhayin rari̱mā te̍ || RV_8,002.01

nṛbhi̍r dhū̱taḥ su̱to aśnai̱r avyo̱ vārai̱ḥ pari̍pūtaḥ |
aśvo̱ na ni̱kto na̱dīṣu̍ || RV_8,002.02

taṁ te̱ yava̱ṁ yathā̱ gobhi̍ḥ svā̱dum a̍karma śrī̱ṇanta̍ḥ |
indra̍ tvā̱smin sa̍dha̱māde̍ || RV_8,002.03

indra̱ it so̍ma̱pā eka̱ indra̍ḥ suta̱pā vi̱śvāyu̍ḥ |
a̱ntar de̱vān martyā̍m̐ś ca || RV_8,002.04

na yaṁ śu̱kro na durā̍śī̱r na tṛ̱prā u̍ru̱vyaca̍sam |
a̱pa̱spṛ̱ṇva̱te su̱hārda̍m || RV_8,002.05

gobhi̱r yad ī̍m a̱nye a̱sman mṛ̱gaṁ na vrā mṛ̱gaya̍nte |
a̱bhi̱tsara̍nti dhe̱nubhi̍ḥ || RV_8,002.06

traya̱ indra̍sya̱ somā̍ḥ su̱tāsa̍ḥ santu de̱vasya̍ |
sve kṣaye̍ suta̱pāvna̍ḥ || RV_8,002.07

traya̱ḥ kośā̍saḥ ścotanti ti̱sraś ca̱mva1̱̍ḥ supū̍rṇāḥ |
sa̱mā̱ne adhi̱ bhārma̍n || RV_8,002.08

śuci̍r asi puruni̱ḥṣṭhāḥ kṣī̱rair ma̍dhya̱ta āśī̍rtaḥ |
da̱dhnā mandi̍ṣṭha̱ḥ śūra̍sya || RV_8,002.09

i̱me ta̍ indra̱ somā̍s tī̱vrā a̱sme su̱tāsa̍ḥ |
śu̱krā ā̱śira̍ṁ yācante || RV_8,002.10

tām̐ ā̱śira̍m puro̱ḻāśa̱m indre̱maṁ soma̍ṁ śrīṇīhi |
re̱vanta̱ṁ hi tvā̍ śṛ̱ṇomi̍ || RV_8,002.11

hṛ̱tsu pī̱tāso̍ yudhyante du̱rmadā̍so̱ na surā̍yām |
ūdha̱r na na̱gnā ja̍rante || RV_8,002.12

re̱vām̐ id re̱vata̍ḥ sto̱tā syāt tvāva̍to ma̱ghona̍ḥ |
pred u̍ harivaḥ śru̱tasya̍ || RV_8,002.13

u̱kthaṁ ca̱na śa̱syamā̍na̱m ago̍r a̱rir ā ci̍keta |
na gā̍ya̱traṁ gī̱yamā̍nam || RV_8,002.14

mā na̍ indra pīya̱tnave̱ mā śardha̍te̱ parā̍ dāḥ |
śikṣā̍ śacīva̱ḥ śacī̍bhiḥ || RV_8,002.15

va̱yam u̍ tvā ta̱dida̍rthā̱ indra̍ tvā̱yanta̱ḥ sakhā̍yaḥ |
kaṇvā̍ u̱kthebhi̍r jarante || RV_8,002.16

na ghe̍m a̱nyad ā pa̍pana̱ vajri̍nn a̱paso̱ navi̍ṣṭau |
taved u̱ stoma̍ṁ ciketa || RV_8,002.17

i̱cchanti̍ de̱vāḥ su̱nvanta̱ṁ na svapnā̍ya spṛhayanti |
yanti̍ pra̱māda̱m ata̍ndrāḥ || RV_8,002.18

o ṣu pra yā̍hi̱ vāje̍bhi̱r mā hṛ̍ṇīthā a̱bhy a1̱̍smān |
ma̱hām̐ i̍va̱ yuva̍jāniḥ || RV_8,002.19

mo ṣv a1̱̍dya du̱rhaṇā̍vān sā̱yaṁ ka̍rad ā̱re a̱smat |
a̱śrī̱ra i̍va̱ jāmā̍tā || RV_8,002.20

vi̱dmā hy a̍sya vī̱rasya̍ bhūri̱dāva̍rīṁ suma̱tim |
tri̱ṣu jā̱tasya̱ manā̍ṁsi || RV_8,002.21

ā tū ṣi̍ñca̱ kaṇva̍manta̱ṁ na ghā̍ vidma śavasā̱nāt |
ya̱śasta̍raṁ śa̱tamū̍teḥ || RV_8,002.22

jyeṣṭhe̍na sota̱r indrā̍ya̱ soma̍ṁ vī̱rāya̍ śa̱krāya̍ |
bharā̱ piba̱n naryā̍ya || RV_8,002.23

yo vedi̍ṣṭho avya̱thiṣv aśvā̍vantaṁ jari̱tṛbhya̍ḥ |
vāja̍ṁ sto̱tṛbhyo̱ goma̍ntam || RV_8,002.24

panya̍m-panya̱m it so̍tāra̱ ā dhā̍vata̱ madyā̍ya |
soma̍ṁ vī̱rāya̱ śūrā̍ya || RV_8,002.25

pātā̍ vṛtra̱hā su̱tam ā ghā̍ gama̱n nāre a̱smat |
ni ya̍mate śa̱tamū̍tiḥ || RV_8,002.26

eha harī̍ brahma̱yujā̍ śa̱gmā va̍kṣata̱ḥ sakhā̍yam |
gī̱rbhiḥ śru̱taṁ girva̍ṇasam || RV_8,002.27

svā̱dava̱ḥ somā̱ ā yā̍hi śrī̱tāḥ somā̱ ā yā̍hi |
śipri̱nn ṛṣī̍va̱ḥ śacī̍vo̱ nāyam acchā̍ sadha̱māda̍m || RV_8,002.28

stuta̍ś ca̱ yās tvā̱ vardha̍nti ma̱he rādha̍se nṛ̱mṇāya̍ |
indra̍ kā̱riṇa̍ṁ vṛ̱dhanta̍ḥ || RV_8,002.29

gira̍ś ca̱ yās te̍ girvāha u̱kthā ca̱ tubhya̱ṁ tāni̍ |
sa̱trā da̍dhi̱re śavā̍ṁsi || RV_8,002.30

e̱ved e̱ṣa tu̍vikū̱rmir vājā̱m̐ eko̱ vajra̍hastaḥ |
sa̱nād amṛ̍kto dayate || RV_8,002.31

hantā̍ vṛ̱traṁ dakṣi̍ṇe̱nendra̍ḥ pu̱rū pu̍ruhū̱taḥ |
ma̱hān ma̱hībhi̱ḥ śacī̍bhiḥ || RV_8,002.32

yasmi̱n viśvā̍ś carṣa̱ṇaya̍ u̱ta cyau̱tnā jrayā̍ṁsi ca |
anu̱ ghen ma̱ndī ma̱ghona̍ḥ || RV_8,002.33

e̱ṣa e̱tāni̍ cakā̱rendro̱ viśvā̱ yo 'ti̍ śṛ̱ṇve |
vā̱ja̱dāvā̍ ma̱ghonā̍m || RV_8,002.34

prabha̍rtā̱ ratha̍ṁ ga̱vyanta̍m apā̱kāc ci̱d yam ava̍ti |
i̱no vasu̱ sa hi voḻhā̍ || RV_8,002.35

sani̍tā̱ vipro̱ arva̍dbhi̱r hantā̍ vṛ̱traṁ nṛbhi̱ḥ śūra̍ḥ |
sa̱tyo̍ 'vi̱tā vi̱dhanta̍m || RV_8,002.36

yaja̍dhvainam priyamedhā̱ indra̍ṁ sa̱trācā̱ mana̍sā |
yo bhūt somai̍ḥ sa̱tyama̍dvā || RV_8,002.37

gā̱thaśra̍vasa̱ṁ satpa̍ti̱ṁ śrava̍skāmam puru̱tmāna̍m |
kaṇvā̍so gā̱ta vā̱jina̍m || RV_8,002.38

ya ṛ̱te ci̱d gās pa̱debhyo̱ dāt sakhā̱ nṛbhya̱ḥ śacī̍vān |
ye a̍smi̱n kāma̱m aśri̍yan || RV_8,002.39

i̱tthā dhīva̍ntam adrivaḥ kā̱ṇvam medhyā̍tithim |
me̱ṣo bhū̱to̱3̱̍ 'bhi yann aya̍ḥ || RV_8,002.40

śikṣā̍ vibhindo asmai ca̱tvāry a̱yutā̱ dada̍t |
a̱ṣṭā pa̱raḥ sa̱hasrā̍ || RV_8,002.41

u̱ta su tye pa̍yo̱vṛdhā̍ mā̱kī raṇa̍sya na̱ptyā̍ |
ja̱ni̱tva̱nāya̍ māmahe || RV_8,002.42

pibā̍ su̱tasya̍ ra̱sino̱ matsvā̍ na indra̱ goma̍taḥ |
ā̱pir no̍ bodhi sadha̱mādyo̍ vṛ̱dhe̱3̱̍ 'smām̐ a̍vantu te̱ dhiya̍ḥ || RV_8,003.01

bhū̱yāma̍ te suma̱tau vā̱jino̍ va̱yam mā na̍ḥ star a̱bhimā̍taye |
a̱smāñ ci̱trābhi̍r avatād a̱bhiṣṭi̍bhi̱r ā na̍ḥ su̱mneṣu̍ yāmaya || RV_8,003.02

i̱mā u̍ tvā purūvaso̱ giro̍ vardhantu̱ yā mama̍ |
pā̱va̱kava̍rṇā̱ḥ śuca̍yo vipa̱ścito̱ 'bhi stomai̍r anūṣata || RV_8,003.03

a̱yaṁ sa̱hasra̱m ṛṣi̍bhi̱ḥ saha̍skṛtaḥ samu̱dra i̍va paprathe |
sa̱tyaḥ so a̍sya mahi̱mā gṛ̍ṇe̱ śavo̍ ya̱jñeṣu̍ vipra̱rājye̍ || RV_8,003.04

indra̱m id de̱vatā̍taya̱ indra̍m praya̱ty a̍dhva̱re |
indra̍ṁ samī̱ke va̱nino̍ havāmaha̱ indra̱ṁ dhana̍sya sā̱taye̍ || RV_8,003.05

indro̍ ma̱hnā roda̍sī papratha̱c chava̱ indra̱ḥ sūrya̍m arocayat |
indre̍ ha̱ viśvā̱ bhuva̍nāni yemira̱ indre̍ suvā̱nāsa̱ inda̍vaḥ || RV_8,003.06

a̱bhi tvā̍ pū̱rvapī̍taya̱ indra̱ stome̍bhir ā̱yava̍ḥ |
sa̱mī̱cī̱nāsa̍ ṛ̱bhava̱ḥ sam a̍svaran ru̱drā gṛ̍ṇanta̱ pūrvya̍m || RV_8,003.07

a̱syed indro̍ vāvṛdhe̱ vṛṣṇya̱ṁ śavo̱ made̍ su̱tasya̱ viṣṇa̍vi |
a̱dyā tam a̍sya mahi̱māna̍m ā̱yavo 'nu̍ ṣṭuvanti pū̱rvathā̍ || RV_8,003.08

tat tvā̍ yāmi su̱vīrya̱ṁ tad brahma̍ pū̱rvaci̍ttaye |
yenā̱ yati̍bhyo̱ bhṛga̍ve̱ dhane̍ hi̱te yena̱ praska̍ṇva̱m āvi̍tha || RV_8,003.09

yenā̍ samu̱dram asṛ̍jo ma̱hīr a̱pas tad i̍ndra̱ vṛṣṇi̍ te̱ śava̍ḥ |
sa̱dyaḥ so a̍sya mahi̱mā na sa̱ṁnaśe̱ yaṁ kṣo̱ṇīr a̍nucakra̱de || RV_8,003.10

śa̱gdhī na̍ indra̱ yat tvā̍ ra̱yiṁ yāmi̍ su̱vīrya̍m |
śa̱gdhi vājā̍ya pratha̱maṁ siṣā̍sate śa̱gdhi stomā̍ya pūrvya || RV_8,003.11

śa̱gdhī no̍ a̱sya yad dha̍ pau̱ram āvi̍tha̱ dhiya̍ indra̱ siṣā̍sataḥ |
śa̱gdhi yathā̱ ruśa̍ma̱ṁ śyāva̍ka̱ṁ kṛpa̱m indra̱ prāva̱ḥ sva̍rṇaram || RV_8,003.12

kan navyo̍ ata̱sīnā̍ṁ tu̱ro gṛ̍ṇīta̱ martya̍ḥ |
na̱hī nv a̍sya mahi̱māna̍m indri̱yaṁ sva̍r gṛ̱ṇanta̍ āna̱śuḥ || RV_8,003.13

kad u̍ stu̱vanta̍ ṛtayanta de̱vata̱ ṛṣi̱ḥ ko vipra̍ ohate |
ka̱dā hava̍m maghavann indra sunva̱taḥ kad u̍ stuva̱ta ā ga̍maḥ || RV_8,003.14

ud u̱ tye madhu̍mattamā̱ gira̱ḥ stomā̍sa īrate |
sa̱trā̱jito̍ dhana̱sā akṣi̍totayo vāja̱yanto̱ rathā̍ iva || RV_8,003.15

kaṇvā̍ iva̱ bhṛga̍va̱ḥ sūryā̍ iva̱ viśva̱m id dhī̱tam ā̍naśuḥ |
indra̱ṁ stome̍bhir ma̱haya̍nta ā̱yava̍ḥ pri̱yame̍dhāso asvaran || RV_8,003.16

yu̱kṣvā hi vṛ̍trahantama̱ harī̍ indra parā̱vata̍ḥ |
a̱rvā̱cī̱no ma̍ghava̱n soma̍pītaya u̱gra ṛ̱ṣvebhi̱r ā ga̍hi || RV_8,003.17

i̱me hi te̍ kā̱ravo̍ vāva̱śur dhi̱yā viprā̍so me̱dhasā̍taye |
sa tvaṁ no̍ maghavann indra girvaṇo ve̱no na śṛ̍ṇudhī̱ hava̍m || RV_8,003.18

nir i̍ndra bṛha̱tībhyo̍ vṛ̱traṁ dhanu̍bhyo asphuraḥ |
nir arbu̍dasya̱ mṛga̍yasya mā̱yino̱ niḥ parva̍tasya̱ gā ā̍jaḥ || RV_8,003.19

nir a̱gnayo̍ rurucu̱r nir u̱ sūryo̱ niḥ soma̍ indri̱yo rasa̍ḥ |
nir a̱ntari̍kṣād adhamo ma̱hām ahi̍ṁ kṛ̱ṣe tad i̍ndra̱ pauṁsya̍m || RV_8,003.20

yam me̱ dur indro̍ ma̱ruta̱ḥ pāka̍sthāmā̱ kaura̍yāṇaḥ |
viśve̍ṣā̱ṁ tmanā̱ śobhi̍ṣṭha̱m upe̍va di̱vi dhāva̍mānam || RV_8,003.21

rohi̍tam me̱ pāka̍sthāmā su̱dhura̍ṁ kakṣya̱prām |
adā̍d rā̱yo vi̱bodha̍nam || RV_8,003.22

yasmā̍ a̱nye daśa̱ prati̱ dhura̱ṁ vaha̍nti̱ vahna̍yaḥ |
asta̱ṁ vayo̱ na tugrya̍m || RV_8,003.23

ā̱tmā pi̱tus ta̱nūr vāsa̍ ojo̱dā a̱bhyañja̍nam |
tu̱rīya̱m id rohi̍tasya̱ pāka̍sthāmānam bho̱jaṁ dā̱tāra̍m abravam || RV_8,003.24

yad i̍ndra̱ prāg apā̱g uda̱ṅ nya̍g vā hū̱yase̱ nṛbhi̍ḥ |
simā̍ pu̱rū nṛṣū̍to a̱sy āna̱ve 'si̍ praśardha tu̱rvaśe̍ || RV_8,004.01

yad vā̱ rume̱ ruśa̍me̱ śyāva̍ke̱ kṛpa̱ indra̍ mā̱daya̍se̱ sacā̍ |
kaṇvā̍sas tvā̱ brahma̍bhi̱ḥ stoma̍vāhasa̱ indrā ya̍ccha̱nty ā ga̍hi || RV_8,004.02

yathā̍ gau̱ro a̱pā kṛ̱taṁ tṛṣya̱nn ety averi̍ṇam |
ā̱pi̱tve na̍ḥ prapi̱tve tūya̱m ā ga̍hi̱ kaṇve̍ṣu̱ su sacā̱ piba̍ || RV_8,004.03

manda̍ntu tvā maghavann i̱ndrenda̍vo rādho̱deyā̍ya sunva̱te |
ā̱muṣyā̱ soma̍m apibaś ca̱mū su̱taṁ jyeṣṭha̱ṁ tad da̍dhiṣe̱ saha̍ḥ || RV_8,004.04

pra ca̍kre̱ saha̍sā̱ saho̍ ba̱bhañja̍ ma̱nyum oja̍sā |
viśve̍ ta indra pṛtanā̱yavo̍ yaho̱ ni vṛ̱kṣā i̍va yemire || RV_8,004.05

sa̱hasre̍ṇeva sacate yavī̱yudhā̱ yas ta̱ āna̱ḻ upa̍stutim |
pu̱tram prā̍va̱rgaṁ kṛ̍ṇute su̱vīrye̍ dā̱śnoti̱ nama̍üktibhiḥ || RV_8,004.06

mā bhe̍ma̱ mā śra̍miṣmo̱grasya̍ sa̱khye tava̍ |
ma̱hat te̱ vṛṣṇo̍ abhi̱cakṣya̍ṁ kṛ̱tam paśye̍ma tu̱rvaśa̱ṁ yadu̍m || RV_8,004.07

sa̱vyām anu̍ sphi̱gya̍ṁ vāvase̱ vṛṣā̱ na dā̱no a̍sya roṣati |
madhvā̱ sampṛ̍ktāḥ sāra̱gheṇa̍ dhe̱nava̱s tūya̱m ehi̱ dravā̱ piba̍ || RV_8,004.08

a̱śvī ra̱thī su̍rū̱pa id gomā̱m̐ id i̍ndra te̱ sakhā̍ |
śvā̱tra̱bhājā̱ vaya̍sā sacate̱ sadā̍ ca̱ndro yā̍ti sa̱bhām upa̍ || RV_8,004.09

ṛśyo̱ na tṛṣya̍nn ava̱pāna̱m ā ga̍hi̱ pibā̱ soma̱ṁ vaśā̱m̐ anu̍ |
ni̱megha̍māno maghavan di̱ve-di̍va̱ oji̍ṣṭhaṁ dadhiṣe̱ saha̍ḥ || RV_8,004.10

adhva̍ryo drā̱vayā̱ tvaṁ soma̱m indra̍ḥ pipāsati |
upa̍ nū̱naṁ yu̍yuje̱ vṛṣa̍ṇā̱ harī̱ ā ca̍ jagāma vṛtra̱hā || RV_8,004.11

sva̱yaṁ ci̱t sa ma̍nyate̱ dāśu̍ri̱r jano̱ yatrā̱ soma̍sya tṛ̱mpasi̍ |
i̱daṁ te̱ anna̱ṁ yujya̱ṁ samu̍kṣita̱ṁ tasyehi̱ pra dra̍vā̱ piba̍ || RV_8,004.12

ra̱the̱ṣṭhāyā̍dhvaryava̱ḥ soma̱m indrā̍ya sotana |
adhi̍ bra̱dhnasyādra̍yo̱ vi ca̍kṣate su̱nvanto̍ dā̱śva̍dhvaram || RV_8,004.13

upa̍ bra̱dhnaṁ vā̱vātā̱ vṛṣa̍ṇā̱ harī̱ indra̍m a̱pasu̍ vakṣataḥ |
a̱rvāñca̍ṁ tvā̱ sapta̍yo 'dhvara̱śriyo̱ vaha̍ntu̱ sava̱ned upa̍ || RV_8,004.14

pra pū̱ṣaṇa̍ṁ vṛṇīmahe̱ yujyā̍ya purū̱vasu̍m |
sa śa̍kra śikṣa puruhūta no dhi̱yā tuje̍ rā̱ye vi̍mocana || RV_8,004.15

saṁ na̍ḥ śiśīhi bhu̱rijo̍r iva kṣu̱raṁ rāsva̍ rā̱yo vi̍mocana |
tve tan na̍ḥ su̱veda̍m u̱sriya̱ṁ vasu̱ yaṁ tvaṁ hi̱noṣi̱ martya̍m || RV_8,004.16

vemi̍ tvā pūṣann ṛ̱ñjase̱ vemi̱ stota̍va āghṛṇe |
na tasya̍ ve̱my ara̍ṇa̱ṁ hi tad va̍so stu̱ṣe pa̱jrāya̱ sāmne̍ || RV_8,004.17

parā̱ gāvo̱ yava̍sa̱ṁ kac ci̍d āghṛṇe̱ nitya̱ṁ rekṇo̍ amartya |
a̱smāka̍m pūṣann avi̱tā śi̱vo bha̍va̱ maṁhi̍ṣṭho̱ vāja̍sātaye || RV_8,004.18

sthū̱raṁ rādha̍ḥ śa̱tāśva̍ṁ kuru̱ṅgasya̱ divi̍ṣṭiṣu |
rājña̍s tve̱ṣasya̍ su̱bhaga̍sya rā̱tiṣu̍ tu̱rvaśe̍ṣv amanmahi || RV_8,004.19

dhī̱bhiḥ sā̱tāni̍ kā̱ṇvasya̍ vā̱jina̍ḥ pri̱yame̍dhair a̱bhidyu̍bhiḥ |
ṣa̱ṣṭiṁ sa̱hasrānu̱ nirma̍jām aje̱ nir yū̱thāni̱ gavā̱m ṛṣi̍ḥ || RV_8,004.20

vṛ̱kṣāś ci̍n me abhipi̱tve a̍rāraṇuḥ |
gām bha̍janta me̱hanāśva̍m bhajanta me̱hanā̍ || RV_8,004.21

dū̱rād i̱heva̱ yat sa̱ty a̍ru̱ṇapsu̱r aśi̍śvitat |
vi bhā̱nuṁ vi̱śvadhā̍tanat || RV_8,005.01

nṛ̱vad da̍srā mano̱yujā̱ rathe̍na pṛthu̱pāja̍sā |
sace̍the aśvino̱ṣasa̍m || RV_8,005.02

yu̱vābhyā̍ṁ vājinīvasū̱ prati̱ stomā̍ adṛkṣata |
vāca̍ṁ dū̱to yatho̍hiṣe || RV_8,005.03

pu̱ru̱pri̱yā ṇa̍ ū̱taye̍ puruma̱ndrā pu̍rū̱vasū̍ |
stu̱ṣe kaṇvā̍so a̱śvinā̍ || RV_8,005.04

maṁhi̍ṣṭhā vāja̱sāta̍me̱ṣaya̍ntā śu̱bhas patī̍ |
gantā̍rā dā̱śuṣo̍ gṛ̱ham || RV_8,005.05

tā su̍de̱vāya̍ dā̱śuṣe̍ sume̱dhām avi̍tāriṇīm |
ghṛ̱tair gavyū̍tim ukṣatam || RV_8,005.06

ā na̱ḥ stoma̱m upa̍ dra̱vat tūya̍ṁ śye̱nebhi̍r ā̱śubhi̍ḥ |
yā̱tam aśve̍bhir aśvinā || RV_8,005.07

yebhi̍s ti̱sraḥ pa̍rā̱vato̍ di̱vo viśvā̍ni roca̱nā |
trīm̐r a̱ktūn pa̍ri̱dīya̍thaḥ || RV_8,005.08

u̱ta no̱ goma̍tī̱r iṣa̍ u̱ta sā̱tīr a̍harvidā |
vi pa̱thaḥ sā̱taye̍ sitam || RV_8,005.09

ā no̱ goma̍ntam aśvinā su̱vīra̍ṁ su̱ratha̍ṁ ra̱yim |
vo̱ḻham aśvā̍vatī̱r iṣa̍ḥ || RV_8,005.10

vā̱vṛ̱dhā̱nā śu̍bhas patī dasrā̱ hira̍ṇyavartanī |
piba̍taṁ so̱myam madhu̍ || RV_8,005.11

a̱smabhya̍ṁ vājinīvasū ma̱ghava̍dbhyaś ca sa̱pratha̍ḥ |
cha̱rdir ya̍nta̱m adā̍bhyam || RV_8,005.12

ni ṣu brahma̱ janā̍nā̱ṁ yāvi̍ṣṭa̱ṁ tūya̱m ā ga̍tam |
mo ṣv a1̱̍nyām̐ upā̍ratam || RV_8,005.13

a̱sya pi̍batam aśvinā yu̱vam mada̍sya̱ cāru̍ṇaḥ |
madhvo̍ rā̱tasya̍ dhiṣṇyā || RV_8,005.14

a̱sme ā va̍hataṁ ra̱yiṁ śa̱tava̍ntaṁ saha̱sriṇa̍m |
pu̱ru̱kṣuṁ vi̱śvadhā̍yasam || RV_8,005.15

pu̱ru̱trā ci̱d dhi vā̍ṁ narā vi̱hvaya̍nte manī̱ṣiṇa̍ḥ |
vā̱ghadbhi̍r aśvi̱nā ga̍tam || RV_8,005.16

janā̍so vṛ̱ktaba̍rhiṣo ha̱viṣma̍nto ara̱ṁkṛta̍ḥ |
yu̱vāṁ ha̍vante aśvinā || RV_8,005.17

a̱smāka̍m a̱dya vā̍m a̱yaṁ stomo̱ vāhi̍ṣṭho̱ anta̍maḥ |
yu̱vābhyā̍m bhūtv aśvinā || RV_8,005.18

yo ha̍ vā̱m madhu̍no̱ dṛti̱r āhi̍to ratha̱carṣa̍ṇe |
tata̍ḥ pibatam aśvinā || RV_8,005.19

tena̍ no vājinīvasū̱ paśve̍ to̱kāya̱ śaṁ gave̍ |
vaha̍ta̱m pīva̍rī̱r iṣa̍ḥ || RV_8,005.20

u̱ta no̍ di̱vyā iṣa̍ u̱ta sindhū̍m̐r aharvidā |
apa̱ dvāre̍va varṣathaḥ || RV_8,005.21

ka̱dā vā̍ṁ tau̱gryo vi̍dhat samu̱dre ja̍hi̱to na̍rā |
yad vā̱ṁ ratho̱ vibhi̱ṣ patā̍t || RV_8,005.22

yu̱vaṁ kaṇvā̍ya nāsatyā̱ ṛpi̍riptāya ha̱rmye |
śaśva̍d ū̱tīr da̍śasyathaḥ || RV_8,005.23

tābhi̱r ā yā̍tam ū̱tibhi̱r navya̍sībhiḥ suśa̱stibhi̍ḥ |
yad vā̍ṁ vṛṣaṇvasū hu̱ve || RV_8,005.24

yathā̍ ci̱t kaṇva̱m āva̍tam pri̱yame̍dham upastu̱tam |
atri̍ṁ śi̱ñjāra̍m aśvinā || RV_8,005.25

yatho̱ta kṛtvye̱ dhane̱ 'ṁśuṁ goṣv a̱gastya̍m |
yathā̱ vāje̍ṣu̱ sobha̍rim || RV_8,005.26

e̱tāva̍d vāṁ vṛṣaṇvasū̱ ato̍ vā̱ bhūyo̍ aśvinā |
gṛ̱ṇanta̍ḥ su̱mnam ī̍mahe || RV_8,005.27

ratha̱ṁ hira̍ṇyavandhura̱ṁ hira̍ṇyābhīśum aśvinā |
ā hi sthātho̍ divi̱spṛśa̍m || RV_8,005.28

hi̱ra̱ṇyayī̍ vā̱ṁ rabhi̍r ī̱ṣā akṣo̍ hira̱ṇyaya̍ḥ |
u̱bhā ca̱krā hi̍ra̱ṇyayā̍ || RV_8,005.29

tena̍ no vājinīvasū parā̱vata̍ś ci̱d ā ga̍tam |
upe̱māṁ su̍ṣṭu̱tim mama̍ || RV_8,005.30

ā va̍hethe parā̱kāt pū̱rvīr a̱śnantā̍v aśvinā |
iṣo̱ dāsī̍r amartyā || RV_8,005.31

ā no̍ dyu̱mnair ā śravo̍bhi̱r ā rā̱yā yā̍tam aśvinā |
puru̍ścandrā̱ nāsa̍tyā || RV_8,005.32

eha vā̍m pruṣi̱tapsa̍vo̱ vayo̍ vahantu pa̱rṇina̍ḥ |
acchā̍ svadhva̱raṁ jana̍m || RV_8,005.33

ratha̍ṁ vā̱m anu̍gāyasa̱ṁ ya i̱ṣā varta̍te sa̱ha |
na ca̱kram a̱bhi bā̍dhate || RV_8,005.34

hi̱ra̱ṇyaye̍na̱ rathe̍na dra̱vatpā̍ṇibhi̱r aśvai̍ḥ |
dhīja̍vanā̱ nāsa̍tyā || RV_8,005.35

yu̱vam mṛ̱gaṁ jā̍gṛ̱vāṁsa̱ṁ svada̍tho vā vṛṣaṇvasū |
tā na̍ḥ pṛṅktam i̱ṣā ra̱yim || RV_8,005.36

tā me̍ aśvinā sanī̱nāṁ vi̱dyāta̱ṁ navā̍nām |
yathā̍ cic cai̱dyaḥ ka̱śuḥ śa̱tam uṣṭrā̍nā̱ṁ dada̍t sa̱hasrā̱ daśa̱ gonā̍m || RV_8,005.37

yo me̱ hira̍ṇyasaṁdṛśo̱ daśa̱ rājño̱ ama̍ṁhata |
a̱dha̱spa̱dā ic cai̱dyasya̍ kṛ̱ṣṭaya̍ś carma̱mnā a̱bhito̱ janā̍ḥ || RV_8,005.38

māki̍r e̱nā pa̱thā gā̱d yene̱me yanti̍ ce̱daya̍ḥ |
a̱nyo net sū̱rir oha̍te bhūri̱dāva̍ttaro̱ jana̍ḥ || RV_8,005.39

ma̱hām̐ indro̱ ya oja̍sā pa̱rjanyo̍ vṛṣṭi̱mām̐ i̍va |
stomai̍r va̱tsasya̍ vāvṛdhe || RV_8,006.01

pra̱jām ṛ̱tasya̱ pipra̍ta̱ḥ pra yad bhara̍nta̱ vahna̍yaḥ |
viprā̍ ṛ̱tasya̱ vāha̍sā || RV_8,006.02

kaṇvā̱ indra̱ṁ yad akra̍ta̱ stomai̍r ya̱jñasya̱ sādha̍nam |
jā̱mi bru̍vata̱ āyu̍dham || RV_8,006.03

sam a̍sya ma̱nyave̱ viśo̱ viśvā̍ namanta kṛ̱ṣṭaya̍ḥ |
sa̱mu̱drāye̍va̱ sindha̍vaḥ || RV_8,006.04

oja̱s tad a̍sya titviṣa u̱bhe yat sa̱mava̍rtayat |
indra̱ś carme̍va̱ roda̍sī || RV_8,006.05

vi ci̍d vṛ̱trasya̱ dodha̍to̱ vajre̍ṇa śa̱tapa̍rvaṇā |
śiro̍ bibheda vṛ̱ṣṇinā̍ || RV_8,006.06

i̱mā a̱bhi pra ṇo̍numo vi̱pām agre̍ṣu dhī̱taya̍ḥ |
a̱gneḥ śo̱cir na di̱dyuta̍ḥ || RV_8,006.07

guhā̍ sa̱tīr upa̱ tmanā̱ pra yac choca̍nta dhī̱taya̍ḥ |
kaṇvā̍ ṛ̱tasya̱ dhāra̍yā || RV_8,006.08

pra tam i̍ndra naśīmahi ra̱yiṁ goma̍ntam a̱śvina̍m |
pra brahma̍ pū̱rvaci̍ttaye || RV_8,006.09

a̱ham id dhi pi̱tuṣ pari̍ me̱dhām ṛ̱tasya̍ ja̱grabha̍ |
a̱haṁ sūrya̍ ivājani || RV_8,006.10

a̱ham pra̱tnena̱ manma̍nā̱ gira̍ḥ śumbhāmi kaṇva̱vat |
yenendra̱ḥ śuṣma̱m id da̱dhe || RV_8,006.11

ye tvām i̍ndra̱ na tu̍ṣṭu̱vur ṛṣa̍yo̱ ye ca̍ tuṣṭu̱vuḥ |
mamed va̍rdhasva̱ suṣṭu̍taḥ || RV_8,006.12

yad a̍sya ma̱nyur adhva̍nī̱d vi vṛ̱tram pa̍rva̱śo ru̱jan |
a̱paḥ sa̍mu̱dram aira̍yat || RV_8,006.13

ni śuṣṇa̍ indra dharṇa̱siṁ vajra̍ṁ jaghantha̱ dasya̍vi |
vṛṣā̱ hy u̍gra śṛṇvi̱ṣe || RV_8,006.14

na dyāva̱ indra̱m oja̍sā̱ nāntari̍kṣāṇi va̱jriṇa̍m |
na vi̍vyacanta̱ bhūma̍yaḥ || RV_8,006.15

yas ta̍ indra ma̱hīr a̱paḥ sta̍bhū̱yamā̍na̱ āśa̍yat |
ni tam padyā̍su śiśnathaḥ || RV_8,006.16

ya i̱me roda̍sī ma̱hī sa̍mī̱cī sa̱maja̍grabhīt |
tamo̍bhir indra̱ taṁ gu̍haḥ || RV_8,006.17

ya i̍ndra̱ yata̍yas tvā̱ bhṛga̍vo̱ ye ca̍ tuṣṭu̱vuḥ |
mamed u̍gra śrudhī̱ hava̍m || RV_8,006.18

i̱mās ta̍ indra̱ pṛśna̍yo ghṛ̱taṁ du̍hata ā̱śira̍m |
e̱nām ṛ̱tasya̍ pi̱pyuṣī̍ḥ || RV_8,006.19

yā i̍ndra pra̱sva̍s tvā̱sā garbha̱m aca̍kriran |
pari̱ dharme̍va̱ sūrya̍m || RV_8,006.20

tvām ic cha̍vasas pate̱ kaṇvā̍ u̱kthena̍ vāvṛdhuḥ |
tvāṁ su̱tāsa̱ inda̍vaḥ || RV_8,006.21

taved i̍ndra̱ praṇī̍tiṣū̱ta praśa̍stir adrivaḥ |
ya̱jño vi̍tanta̱sāyya̍ḥ || RV_8,006.22

ā na̍ indra ma̱hīm iṣa̱m pura̱ṁ na da̍rṣi̱ goma̍tīm |
u̱ta pra̱jāṁ su̱vīrya̍m || RV_8,006.23

u̱ta tyad ā̱śvaśvya̱ṁ yad i̍ndra̱ nāhu̍ṣī̱ṣv ā |
agre̍ vi̱kṣu pra̱dīda̍yat || RV_8,006.24

a̱bhi vra̱jaṁ na ta̍tniṣe̱ sūra̍ upā̱kaca̍kṣasam |
yad i̍ndra mṛ̱ḻayā̍si naḥ || RV_8,006.25

yad a̱ṅga ta̍viṣī̱yasa̱ indra̍ pra̱rāja̍si kṣi̱tīḥ |
ma̱hām̐ a̍pā̱ra oja̍sā || RV_8,006.26

taṁ tvā̍ ha̱viṣma̍tī̱r viśa̱ upa̍ bruvata ū̱taye̍ |
u̱ru̱jraya̍sa̱m indu̍bhiḥ || RV_8,006.27

u̱pa̱hva̱re gi̍rī̱ṇāṁ sa̍ṁga̱the ca̍ na̱dīnā̍m |
dhi̱yā vipro̍ ajāyata || RV_8,006.28

ata̍ḥ samu̱dram u̱dvata̍ś ciki̱tvām̐ ava̍ paśyati |
yato̍ vipā̱na eja̍ti || RV_8,006.29

ād it pra̱tnasya̱ reta̍so̱ jyoti̍ṣ paśyanti vāsa̱ram |
pa̱ro yad i̱dhyate̍ di̱vā || RV_8,006.30

kaṇvā̍sa indra te ma̱tiṁ viśve̍ vardhanti̱ pauṁsya̍m |
u̱to śa̍viṣṭha̱ vṛṣṇya̍m || RV_8,006.31

i̱mām ma̍ indra suṣṭu̱tiṁ ju̱ṣasva̱ pra su mām a̍va |
u̱ta pra va̍rdhayā ma̱tim || RV_8,006.32

u̱ta bra̍hma̱ṇyā va̱yaṁ tubhya̍m pravṛddha vajrivaḥ |
viprā̍ atakṣma jī̱vase̍ || RV_8,006.33

a̱bhi kaṇvā̍ anūṣa̱tāpo̱ na pra̱vatā̍ ya̱tīḥ |
indra̱ṁ vana̍nvatī ma̱tiḥ || RV_8,006.34

indra̍m u̱kthāni̍ vāvṛdhuḥ samu̱dram i̍va̱ sindha̍vaḥ |
anu̍ttamanyum a̱jara̍m || RV_8,006.35

ā no̍ yāhi parā̱vato̱ hari̍bhyāṁ harya̱tābhyā̍m |
i̱mam i̍ndra su̱tam pi̍ba || RV_8,006.36

tvām id vṛ̍trahantama̱ janā̍so vṛ̱ktaba̍rhiṣaḥ |
hava̍nte̱ vāja̍sātaye || RV_8,006.37

anu̍ tvā̱ roda̍sī u̱bhe ca̱kraṁ na va̱rty eta̍śam |
anu̍ suvā̱nāsa̱ inda̍vaḥ || RV_8,006.38

manda̍svā̱ su sva̍rṇara u̱tendra̍ śarya̱ṇāva̍ti |
matsvā̱ viva̍svato ma̱tī || RV_8,006.39

vā̱vṛ̱dhā̱na upa̱ dyavi̱ vṛṣā̍ va̱jry a̍roravīt |
vṛ̱tra̱hā so̍ma̱pāta̍maḥ || RV_8,006.40

ṛṣi̱r hi pū̍rva̱jā asy eka̱ īśā̍na̱ oja̍sā |
indra̍ coṣkū̱yase̱ vasu̍ || RV_8,006.41

a̱smāka̍ṁ tvā su̱tām̐ upa̍ vī̱tapṛ̍ṣṭhā a̱bhi praya̍ḥ |
śa̱taṁ va̍hantu̱ hara̍yaḥ || RV_8,006.42

i̱māṁ su pū̱rvyāṁ dhiya̱m madho̍r ghṛ̱tasya̍ pi̱pyuṣī̍m |
kaṇvā̍ u̱kthena̍ vāvṛdhuḥ || RV_8,006.43

indra̱m id vima̍hīnā̱m medhe̍ vṛṇīta̱ martya̍ḥ |
indra̍ṁ sani̱ṣyur ū̱taye̍ || RV_8,006.44

a̱rvāñca̍ṁ tvā puruṣṭuta pri̱yame̍dhastutā̱ harī̍ |
so̱ma̱peyā̍ya vakṣataḥ || RV_8,006.45

śa̱tam a̱haṁ ti̱rindi̍re sa̱hasra̱m parśā̱v ā da̍de |
rādhā̍ṁsi̱ yādvā̍nām || RV_8,006.46

trīṇi̍ śa̱tāny arva̍tāṁ sa̱hasrā̱ daśa̱ gonā̍m |
da̱duṣ pa̱jrāya̱ sāmne̍ || RV_8,006.47

ud ā̍naṭ kaku̱ho diva̱m uṣṭrā̍ñ catu̱ryujo̱ dada̍t |
śrava̍sā̱ yādva̱ṁ jana̍m || RV_8,006.48

pra yad va̍s tri̱ṣṭubha̱m iṣa̱m maru̍to̱ vipro̱ akṣa̍rat |
vi parva̍teṣu rājatha || RV_8,007.01

yad a̱ṅga ta̍viṣīyavo̱ yāma̍ṁ śubhrā̱ aci̍dhvam |
ni parva̍tā ahāsata || RV_8,007.02

ud ī̍rayanta vā̱yubhi̍r vā̱śrāsa̱ḥ pṛśni̍mātaraḥ |
dhu̱kṣanta̍ pi̱pyuṣī̱m iṣa̍m || RV_8,007.03

vapa̍nti ma̱ruto̱ miha̱m pra ve̍payanti̱ parva̍tān |
yad yāma̱ṁ yānti̍ vā̱yubhi̍ḥ || RV_8,007.04

ni yad yāmā̍ya vo gi̱rir ni sindha̍vo̱ vidha̍rmaṇe |
ma̱he śuṣmā̍ya yemi̱re || RV_8,007.05

yu̱ṣmām̐ u̱ nakta̍m ū̱taye̍ yu̱ṣmān divā̍ havāmahe |
yu̱ṣmān pra̍ya̱ty a̍dhva̱re || RV_8,007.06

ud u̱ tye a̍ru̱ṇapsa̍vaś ci̱trā yāme̍bhir īrate |
vā̱śrā adhi̱ ṣṇunā̍ di̱vaḥ || RV_8,007.07

sṛ̱janti̍ ra̱śmim oja̍sā̱ panthā̱ṁ sūryā̍ya̱ yāta̍ve |
te bhā̱nubhi̱r vi ta̍sthire || RV_8,007.08

i̱mām me̍ maruto̱ gira̍m i̱maṁ stoma̍m ṛbhukṣaṇaḥ |
i̱mam me̍ vanatā̱ hava̍m || RV_8,007.09

trīṇi̱ sarā̍ṁsi̱ pṛśna̍yo dudu̱hre va̱jriṇe̱ madhu̍ |
utsa̱ṁ kava̍ndham u̱driṇa̍m || RV_8,007.10

maru̍to̱ yad dha̍ vo di̱vaḥ su̍mnā̱yanto̱ havā̍mahe |
ā tū na̱ upa̍ gantana || RV_8,007.11

yū̱yaṁ hi ṣṭhā su̍dānavo̱ rudrā̍ ṛbhukṣaṇo̱ dame̍ |
u̱ta prace̍taso̱ made̍ || RV_8,007.12

ā no̍ ra̱yim ma̍da̱cyuta̍m puru̱kṣuṁ vi̱śvadhā̍yasam |
iya̍rtā maruto di̱vaḥ || RV_8,007.13

adhī̍va̱ yad gi̍rī̱ṇāṁ yāma̍ṁ śubhrā̱ aci̍dhvam |
su̱vā̱nair ma̍ndadhva̱ indu̍bhiḥ || RV_8,007.14

e̱tāva̍taś cid eṣāṁ su̱mnam bhi̍kṣeta̱ martya̍ḥ |
adā̍bhyasya̱ manma̍bhiḥ || RV_8,007.15

ye dra̱psā i̍va̱ roda̍sī̱ dhama̱nty anu̍ vṛ̱ṣṭibhi̍ḥ |
utsa̍ṁ du̱hanto̱ akṣi̍tam || RV_8,007.16

ud u̍ svā̱nebhi̍r īrata̱ ud rathai̱r ud u̍ vā̱yubhi̍ḥ |
ut stomai̱ḥ pṛśni̍mātaraḥ || RV_8,007.17

yenā̱va tu̱rvaśa̱ṁ yadu̱ṁ yena̱ kaṇva̍ṁ dhana̱spṛta̍m |
rā̱ye su tasya̍ dhīmahi || RV_8,007.18

i̱mā u̍ vaḥ sudānavo ghṛ̱taṁ na pi̱pyuṣī̱r iṣa̍ḥ |
vardhā̍n kā̱ṇvasya̱ manma̍bhiḥ || RV_8,007.19

kva̍ nū̱naṁ su̍dānavo̱ mada̍thā vṛktabarhiṣaḥ |
bra̱hmā ko va̍ḥ saparyati || RV_8,007.20

na̱hi ṣma̱ yad dha̍ vaḥ pu̱rā stome̍bhir vṛktabarhiṣaḥ |
śardhā̍m̐ ṛ̱tasya̱ jinva̍tha || RV_8,007.21

sam u̱ tye ma̍ha̱tīr a̱paḥ saṁ kṣo̱ṇī sam u̱ sūrya̍m |
saṁ vajra̍m parva̱śo da̍dhuḥ || RV_8,007.22

vi vṛ̱tram pa̍rva̱śo ya̍yu̱r vi parva̍tām̐ arā̱jina̍ḥ |
ca̱krā̱ṇā vṛṣṇi̱ pauṁsya̍m || RV_8,007.23

anu̍ tri̱tasya̱ yudhya̍ta̱ḥ śuṣma̍m āvann u̱ta kratu̍m |
anv indra̍ṁ vṛtra̱tūrye̍ || RV_8,007.24

vi̱dyuddha̍stā a̱bhidya̍va̱ḥ śiprā̍ḥ śī̱rṣan hi̍ra̱ṇyayī̍ḥ |
śu̱bhrā vy a̍ñjata śri̱ye || RV_8,007.25

u̱śanā̱ yat pa̍rā̱vata̍ u̱kṣṇo randhra̱m ayā̍tana |
dyaur na ca̍kradad bhi̱yā || RV_8,007.26

ā no̍ ma̱khasya̍ dā̱vane 'śvai̱r hira̍ṇyapāṇibhiḥ |
devā̍sa̱ upa̍ gantana || RV_8,007.27

yad e̍ṣā̱m pṛṣa̍tī̱ rathe̱ praṣṭi̱r vaha̍ti̱ rohi̍taḥ |
yānti̍ śu̱bhrā ri̱ṇann a̱paḥ || RV_8,007.28

su̱ṣome̍ śarya̱ṇāva̍ty ārjī̱ke pa̱styā̍vati |
ya̱yur nica̍krayā̱ nara̍ḥ || RV_8,007.29

ka̱dā ga̍cchātha maruta i̱tthā vipra̱ṁ hava̍mānam |
mā̱rḍī̱kebhi̱r nādha̍mānam || RV_8,007.30

kad dha̍ nū̱naṁ ka̍dhapriyo̱ yad indra̱m aja̍hātana |
ko va̍ḥ sakhi̱tva o̍hate || RV_8,007.31

sa̱ho ṣu ṇo̱ vajra̍hastai̱ḥ kaṇvā̍so a̱gnim ma̱rudbhi̍ḥ |
stu̱ṣe hira̍ṇyavāśībhiḥ || RV_8,007.32

o ṣu vṛṣṇa̱ḥ praya̍jyū̱n ā navya̍se suvi̱tāya̍ |
va̱vṛ̱tyāṁ ci̱travā̍jān || RV_8,007.33

gi̱raya̍ś ci̱n ni ji̍hate̱ parśā̍nāso̱ manya̍mānāḥ |
parva̍tāś ci̱n ni ye̍mire || RV_8,007.34

ākṣṇa̱yāvā̍no vahanty a̱ntari̍kṣeṇa̱ pata̍taḥ |
dhātā̍raḥ stuva̱te vaya̍ḥ || RV_8,007.35

a̱gnir hi jāni̍ pū̱rvyaś chando̱ na sūro̍ a̱rciṣā̍ |
te bhā̱nubhi̱r vi ta̍sthire || RV_8,007.36

ā no̱ viśvā̍bhir ū̱tibhi̱r aśvi̍nā̱ gaccha̍taṁ yu̱vam |
dasrā̱ hira̍ṇyavartanī̱ piba̍taṁ so̱myam madhu̍ || RV_8,008.01

ā nū̱naṁ yā̍tam aśvinā̱ rathe̍na̱ sūrya̍tvacā |
bhujī̱ hira̍ṇyapeśasā̱ kavī̱ gambhī̍racetasā || RV_8,008.02

ā yā̍ta̱ṁ nahu̍ṣa̱s pary āntari̍kṣāt suvṛ̱ktibhi̍ḥ |
pibā̍tho aśvinā̱ madhu̱ kaṇvā̍nā̱ṁ sava̍ne su̱tam || RV_8,008.03

ā no̍ yātaṁ di̱vas pary āntari̍kṣād adhapriyā |
pu̱traḥ kaṇva̍sya vām i̱ha su̱ṣāva̍ so̱myam madhu̍ || RV_8,008.04

ā no̍ yāta̱m upa̍śru̱ty aśvi̍nā̱ soma̍pītaye |
svāhā̱ stoma̍sya vardhanā̱ pra ka̍vī dhī̱tibhi̍r narā || RV_8,008.05

yac ci̱d dhi vā̍m pu̱ra ṛṣa̍yo juhū̱re 'va̍se narā |
ā yā̍tam aśvi̱nā ga̍ta̱m upe̱māṁ su̍ṣṭu̱tim mama̍ || RV_8,008.06

di̱vaś ci̍d roca̱nād adhy ā no̍ gantaṁ svarvidā |
dhī̱bhir va̍tsapracetasā̱ stome̍bhir havanaśrutā || RV_8,008.07

kim a̱nye pary ā̍sate̱ 'smat stome̍bhir a̱śvinā̍ |
pu̱traḥ kaṇva̍sya vā̱m ṛṣi̍r gī̱rbhir va̱tso a̍vīvṛdhat || RV_8,008.08

ā vā̱ṁ vipra̍ i̱hāva̱se 'hva̱t stome̍bhir aśvinā |
ari̍prā̱ vṛtra̍hantamā̱ tā no̍ bhūtam mayo̱bhuvā̍ || RV_8,008.09

ā yad vā̱ṁ yoṣa̍ṇā̱ ratha̱m ati̍ṣṭhad vājinīvasū |
viśvā̍ny aśvinā yu̱vam pra dhī̱tāny a̍gacchatam || RV_8,008.10

ata̍ḥ sa̱hasra̍nirṇijā̱ rathe̱nā yā̍tam aśvinā |
va̱tso vā̱m madhu̍ma̱d vaco 'śa̍ṁsīt kā̱vyaḥ ka̱viḥ || RV_8,008.11

pu̱ru̱ma̱ndrā pu̍rū̱vasū̍ mano̱tarā̍ rayī̱ṇām |
stoma̍m me a̱śvinā̍v i̱mam a̱bhi vahnī̍ anūṣātām || RV_8,008.12

ā no̱ viśvā̍ny aśvinā dha̱ttaṁ rādhā̱ṁsy ahra̍yā |
kṛ̱taṁ na̍ ṛ̱tviyā̍vato̱ mā no̍ rīradhataṁ ni̱de || RV_8,008.13

yan nā̍satyā parā̱vati̱ yad vā̱ stho adhy amba̍re |
ata̍ḥ sa̱hasra̍nirṇijā̱ rathe̱nā yā̍tam aśvinā || RV_8,008.14

yo vā̍ṁ nāsatyā̱v ṛṣi̍r gī̱rbhir va̱tso avī̍vṛdhat |
tasmai̍ sa̱hasra̍nirṇija̱m iṣa̍ṁ dhattaṁ ghṛta̱ścuta̍m || RV_8,008.15

prāsmā̱ ūrja̍ṁ ghṛta̱ścuta̱m aśvi̍nā̱ yaccha̍taṁ yu̱vam |
yo vā̍ṁ su̱mnāya̍ tu̱ṣṭava̍d vasū̱yād dā̍nunas patī || RV_8,008.16

ā no̍ gantaṁ riśādase̱maṁ stoma̍m purubhujā |
kṛ̱taṁ na̍ḥ su̱śriyo̍ nare̱mā dā̍tam a̱bhiṣṭa̍ye || RV_8,008.17

ā vā̱ṁ viśvā̍bhir ū̱tibhi̍ḥ pri̱yame̍dhā ahūṣata |
rāja̍ntāv adhva̱rāṇā̱m aśvi̍nā̱ yāma̍hūtiṣu || RV_8,008.18

ā no̍ gantam mayo̱bhuvāśvi̍nā śa̱mbhuvā̍ yu̱vam |
yo vā̍ṁ vipanyū dhī̱tibhi̍r gī̱rbhir va̱tso avī̍vṛdhat || RV_8,008.19

yābhi̱ḥ kaṇva̱m medhā̍tithi̱ṁ yābhi̱r vaśa̱ṁ daśa̍vrajam |
yābhi̱r gośa̍rya̱m āva̍ta̱ṁ tābhi̍r no 'vataṁ narā || RV_8,008.20

yābhi̍r narā tra̱sada̍syu̱m āva̍ta̱ṁ kṛtvye̱ dhane̍ |
tābhi̱ḥ ṣv a1̱̍smām̐ a̍śvinā̱ prāva̍ta̱ṁ vāja̍sātaye || RV_8,008.21

pra vā̱ṁ stomā̍ḥ suvṛ̱ktayo̱ giro̍ vardhantv aśvinā |
puru̍trā̱ vṛtra̍hantamā̱ tā no̍ bhūtam puru̱spṛhā̍ || RV_8,008.22

trīṇi̍ pa̱dāny a̱śvino̍r ā̱viḥ sānti̱ guhā̍ pa̱raḥ |
ka̱vī ṛ̱tasya̱ patma̍bhir a̱rvāg jī̱vebhya̱s pari̍ || RV_8,008.23

ā nū̱nam a̍śvinā yu̱vaṁ va̱tsasya̍ ganta̱m ava̍se |
prāsmai̍ yacchatam avṛ̱kam pṛ̱thu ccha̱rdir yu̍yu̱taṁ yā arā̍tayaḥ || RV_8,009.01

yad a̱ntari̍kṣe̱ yad di̱vi yat pañca̱ mānu̍ṣā̱m̐ anu̍ |
nṛ̱mṇaṁ tad dha̍ttam aśvinā || RV_8,009.02

ye vā̱ṁ daṁsā̍ṁsy aśvinā̱ viprā̍saḥ parimāmṛ̱śuḥ |
e̱vet kā̱ṇvasya̍ bodhatam || RV_8,009.03

a̱yaṁ vā̍ṁ gha̱rmo a̍śvinā̱ stome̍na̱ pari̍ ṣicyate |
a̱yaṁ somo̱ madhu̍mān vājinīvasū̱ yena̍ vṛ̱traṁ cike̍tathaḥ || RV_8,009.04

yad a̱psu yad vana̱spatau̱ yad oṣa̍dhīṣu purudaṁsasā kṛ̱tam |
tena̍ māviṣṭam aśvinā || RV_8,009.05

yan nā̍satyā bhura̱ṇyatho̱ yad vā̍ deva bhiṣa̱jyatha̍ḥ |
a̱yaṁ vā̍ṁ va̱tso ma̱tibhi̱r na vi̍ndhate ha̱viṣma̍nta̱ṁ hi gaccha̍thaḥ || RV_8,009.06

ā nū̱nam a̱śvino̱r ṛṣi̱ḥ stoma̍ṁ ciketa vā̱mayā̍ |
ā soma̱m madhu̍mattamaṁ gha̱rmaṁ si̍ñcā̱d atha̍rvaṇi || RV_8,009.07

ā nū̱naṁ ra̱ghuva̍rtani̱ṁ ratha̍ṁ tiṣṭhātho aśvinā |
ā vā̱ṁ stomā̍ i̱me mama̱ nabho̱ na cu̍cyavīrata || RV_8,009.08

yad a̱dya vā̍ṁ nāsatyo̱kthair ā̍cucyuvī̱mahi̍ |
yad vā̱ vāṇī̍bhir aśvine̱vet kā̱ṇvasya̍ bodhatam || RV_8,009.09

yad vā̍ṁ ka̱kṣīvā̍m̐ u̱ta yad vya̍śva̱ ṛṣi̱r yad vā̍ṁ dī̱rghata̍mā ju̱hāva̍ |
pṛthī̱ yad vā̍ṁ vai̱nyaḥ sāda̍neṣv e̱ved ato̍ aśvinā cetayethām || RV_8,009.10

yā̱taṁ cha̍rdi̱ṣpā u̱ta na̍ḥ para̱spā bhū̱taṁ ja̍ga̱tpā u̱ta na̍s tanū̱pā |
va̱rtis to̱kāya̱ tana̍yāya yātam || RV_8,009.11

yad indre̍ṇa sa̱ratha̍ṁ yā̱tho a̍śvinā̱ yad vā̍ vā̱yunā̱ bhava̍tha̱ḥ samo̍kasā |
yad ā̍di̱tyebhi̍r ṛ̱bhubhi̍ḥ sa̱joṣa̍sā̱ yad vā̱ viṣṇo̍r vi̱krama̍ṇeṣu̱ tiṣṭha̍thaḥ || RV_8,009.12

yad a̱dyāśvinā̍v a̱haṁ hu̱veya̱ vāja̍sātaye |
yat pṛ̱tsu tu̱rvaṇe̱ saha̱s tac chreṣṭha̍m a̱śvino̱r ava̍ḥ || RV_8,009.13

ā nū̱naṁ yā̍tam aśvine̱mā ha̱vyāni̍ vāṁ hi̱tā |
i̱me somā̍so̱ adhi̍ tu̱rvaśe̱ yadā̍v i̱me kaṇve̍ṣu vā̱m atha̍ || RV_8,009.14

yan nā̍satyā parā̱ke a̍rvā̱ke asti̍ bheṣa̱jam |
tena̍ nū̱naṁ vi̍ma̱dāya̍ pracetasā cha̱rdir va̱tsāya̍ yacchatam || RV_8,009.15

abhu̍tsy u̱ pra de̱vyā sā̱kaṁ vā̱cāham a̱śvino̍ḥ |
vy ā̍var de̱vy ā ma̱tiṁ vi rā̱tim martye̍bhyaḥ || RV_8,009.16

pra bo̍dhayoṣo a̱śvinā̱ pra de̍vi sūnṛte mahi |
pra ya̍jñahotar ānu̱ṣak pra madā̍ya̱ śravo̍ bṛ̱hat || RV_8,009.17

yad u̍ṣo̱ yāsi̍ bhā̱nunā̱ saṁ sūrye̍ṇa rocase |
ā hā̱yam a̱śvino̱ ratho̍ va̱rtir yā̍ti nṛ̱pāyya̍m || RV_8,009.18

yad āpī̍tāso a̱ṁśavo̱ gāvo̱ na du̱hra ūdha̍bhiḥ |
yad vā̱ vāṇī̱r anū̍ṣata̱ pra de̍va̱yanto̍ a̱śvinā̍ || RV_8,009.19

pra dyu̱mnāya̱ pra śava̍se̱ pra nṛ̱ṣāhyā̍ya̱ śarma̍ṇe |
pra dakṣā̍ya pracetasā || RV_8,009.20

yan nū̱naṁ dhī̱bhir a̍śvinā pi̱tur yonā̍ ni̱ṣīda̍thaḥ |
yad vā̍ su̱mnebhi̍r ukthyā || RV_8,009.21

yat stho dī̱rghapra̍sadmani̱ yad vā̱do ro̍ca̱ne di̱vaḥ |
yad vā̍ samu̱dre adhy ākṛ̍te gṛ̱he 'ta̱ ā yā̍tam aśvinā || RV_8,010.01

yad vā̍ ya̱jñam mana̍ve sammimi̱kṣathu̍r e̱vet kā̱ṇvasya̍ bodhatam |
bṛha̱spati̱ṁ viśvā̍n de̱vām̐ a̱haṁ hu̍va̱ indrā̱viṣṇū̍ a̱śvinā̍v āśu̱heṣa̍sā || RV_8,010.02

tyā nv a1̱̍śvinā̍ huve su̱daṁsa̍sā gṛ̱bhe kṛ̱tā |
yayo̱r asti̱ pra ṇa̍ḥ sa̱khyaṁ de̱veṣv adhy āpya̍m || RV_8,010.03

yayo̱r adhi̱ pra ya̱jñā a̍sū̱re santi̍ sū̱raya̍ḥ |
tā ya̱jñasyā̍dhva̱rasya̱ prace̍tasā sva̱dhābhi̱r yā piba̍taḥ so̱myam madhu̍ || RV_8,010.04

yad a̱dyāśvi̍nā̱v apā̱g yat prāk stho vā̍jinīvasū |
yad dru̱hyavy ana̍vi tu̱rvaśe̱ yadau̍ hu̱ve vā̱m atha̱ mā ga̍tam || RV_8,010.05

yad a̱ntari̍kṣe̱ pata̍thaḥ purubhujā̱ yad ve̱me roda̍sī̱ anu̍ |
yad vā̍ sva̱dhābhi̍r adhi̱tiṣṭha̍tho̱ ratha̱m ata̱ ā yā̍tam aśvinā || RV_8,010.06

tvam a̍gne vrata̱pā a̍si de̱va ā martye̱ṣv ā |
tvaṁ ya̱jñeṣv īḍya̍ḥ || RV_8,011.01

tvam a̍si pra̱śasyo̍ vi̱dathe̍ṣu sahantya |
agne̍ ra̱thīr a̍dhva̱rāṇā̍m || RV_8,011.02

sa tvam a̱smad apa̱ dviṣo̍ yuyo̱dhi jā̍tavedaḥ |
ade̍vīr agne̱ arā̍tīḥ || RV_8,011.03

anti̍ ci̱t santa̱m aha̍ ya̱jñam marta̍sya ri̱poḥ |
nopa̍ veṣi jātavedaḥ || RV_8,011.04

martā̱ ama̍rtyasya te̱ bhūri̱ nāma̍ manāmahe |
viprā̍so jā̱tave̍dasaḥ || RV_8,011.05

vipra̱ṁ viprā̱so 'va̍se de̱vam martā̍sa ū̱taye̍ |
a̱gniṁ gī̱rbhir ha̍vāmahe || RV_8,011.06

ā te̍ va̱tso mano̍ yamat para̱māc ci̍t sa̱dhasthā̍t |
agne̱ tvāṁkā̍mayā gi̱rā || RV_8,011.07

pu̱ru̱trā hi sa̱dṛṅṅ asi̱ viśo̱ viśvā̱ anu̍ pra̱bhuḥ |
sa̱matsu̍ tvā havāmahe || RV_8,011.08

sa̱matsv a̱gnim ava̍se vāja̱yanto̍ havāmahe |
vāje̍ṣu ci̱trarā̍dhasam || RV_8,011.09

pra̱tno hi ka̱m īḍyo̍ adhva̱reṣu̍ sa̱nāc ca̱ hotā̱ navya̍ś ca̱ satsi̍ |
svāṁ cā̍gne ta̱nva̍m pi̱praya̍svā̱smabhya̍ṁ ca̱ saubha̍ga̱m ā ya̍jasva || RV_8,011.10

ya i̍ndra soma̱pāta̍mo̱ mada̍ḥ śaviṣṭha̱ ceta̍ti |
yenā̱ haṁsi̱ ny a1̱̍triṇa̱ṁ tam ī̍mahe || RV_8,012.01

yenā̱ daśa̍gva̱m adhri̍guṁ ve̱paya̍nta̱ṁ sva̍rṇaram |
yenā̍ samu̱dram āvi̍thā̱ tam ī̍mahe || RV_8,012.02

yena̱ sindhu̍m ma̱hīr a̱po rathā̍m̐ iva praco̱daya̍ḥ |
panthā̍m ṛ̱tasya̱ yāta̍ve̱ tam ī̍mahe || RV_8,012.03

i̱maṁ stoma̍m a̱bhiṣṭa̍ye ghṛ̱taṁ na pū̱tam a̍drivaḥ |
yenā̱ nu sa̱dya oja̍sā va̱vakṣi̍tha || RV_8,012.04

i̱maṁ ju̍ṣasva girvaṇaḥ samu̱dra i̍va pinvate |
indra̱ viśvā̍bhir ū̱tibhi̍r va̱vakṣi̍tha || RV_8,012.05

yo no̍ de̱vaḥ pa̍rā̱vata̍ḥ sakhitva̱nāya̍ māma̱he |
di̱vo na vṛ̱ṣṭim pra̱thaya̍n va̱vakṣi̍tha || RV_8,012.06

va̱va̱kṣur a̍sya ke̱tava̍ u̱ta vajro̱ gabha̍styoḥ |
yat sūryo̱ na roda̍sī̱ ava̍rdhayat || RV_8,012.07

yadi̍ pravṛddha satpate sa̱hasra̍m mahi̱ṣām̐ agha̍ḥ |
ād it ta̍ indri̱yam mahi̱ pra vā̍vṛdhe || RV_8,012.08

indra̱ḥ sūrya̍sya ra̱śmibhi̱r ny a̍rśasā̱nam o̍ṣati |
a̱gnir vane̍va sāsa̱hiḥ pra vā̍vṛdhe || RV_8,012.09

i̱yaṁ ta̍ ṛ̱tviyā̍vatī dhī̱tir e̍ti̱ navī̍yasī |
sa̱pa̱ryantī̍ purupri̱yā mimī̍ta̱ it || RV_8,012.10

garbho̍ ya̱jñasya̍ deva̱yuḥ kratu̍m punīta ānu̱ṣak |
stomai̱r indra̍sya vāvṛdhe̱ mimī̍ta̱ it || RV_8,012.11

sa̱nir mi̱trasya̍ papratha̱ indra̱ḥ soma̍sya pī̱taye̍ |
prācī̱ vāśī̍va sunva̱te mimī̍ta̱ it || RV_8,012.12

yaṁ viprā̍ u̱kthavā̍haso 'bhiprama̱ndur ā̱yava̍ḥ |
ghṛ̱taṁ na pi̍pya ā̱sany ṛ̱tasya̱ yat || RV_8,012.13

u̱ta sva̱rāje̱ adi̍ti̱ḥ stoma̱m indrā̍ya jījanat |
pu̱ru̱pra̱śa̱stam ū̱taya̍ ṛ̱tasya̱ yat || RV_8,012.14

a̱bhi vahna̍ya ū̱taye 'nū̍ṣata̱ praśa̍staye |
na de̍va̱ vivra̍tā̱ harī̍ ṛ̱tasya̱ yat || RV_8,012.15

yat soma̍m indra̱ viṣṇa̍vi̱ yad vā̍ gha tri̱ta ā̱ptye |
yad vā̍ ma̱rutsu̱ manda̍se̱ sam indu̍bhiḥ || RV_8,012.16

yad vā̍ śakra parā̱vati̍ samu̱dre adhi̱ manda̍se |
a̱smāka̱m it su̱te ra̍ṇā̱ sam indu̍bhiḥ || RV_8,012.17

yad vāsi̍ sunva̱to vṛ̱dho yaja̍mānasya satpate |
u̱kthe vā̱ yasya̱ raṇya̍si̱ sam indu̍bhiḥ || RV_8,012.18

de̱vaṁ-de̍va̱ṁ vo 'va̍sa̱ indra̍m-indraṁ gṛṇī̱ṣaṇi̍ |
adhā̍ ya̱jñāya̍ tu̱rvaṇe̱ vy ā̍naśuḥ || RV_8,012.19

ya̱jñebhi̍r ya̱jñavā̍hasa̱ṁ some̍bhiḥ soma̱pāta̍mam |
hotrā̍bhi̱r indra̍ṁ vāvṛdhu̱r vy ā̍naśuḥ || RV_8,012.20

ma̱hīr a̍sya̱ praṇī̍tayaḥ pū̱rvīr u̱ta praśa̍stayaḥ |
viśvā̱ vasū̍ni dā̱śuṣe̱ vy ā̍naśuḥ || RV_8,012.21

indra̍ṁ vṛ̱trāya̱ hanta̍ve de̱vāso̍ dadhire pu̱raḥ |
indra̱ṁ vāṇī̍r anūṣatā̱ sam oja̍se || RV_8,012.22

ma̱hānta̍m mahi̱nā va̱yaṁ stome̍bhir havana̱śruta̍m |
a̱rkair a̱bhi pra ṇo̍numa̱ḥ sam oja̍se || RV_8,012.23

na yaṁ vi̍vi̱kto roda̍sī̱ nāntari̍kṣāṇi va̱jriṇa̍m |
amā̱d id a̍sya titviṣe̱ sam oja̍saḥ || RV_8,012.24

yad i̍ndra pṛta̱nājye̍ de̱vās tvā̍ dadhi̱re pu̱raḥ |
ād it te̍ harya̱tā harī̍ vavakṣatuḥ || RV_8,012.25

ya̱dā vṛ̱traṁ na̍dī̱vṛta̱ṁ śava̍sā vajri̱nn ava̍dhīḥ |
ād it te̍ harya̱tā harī̍ vavakṣatuḥ || RV_8,012.26

ya̱dā te̱ viṣṇu̱r oja̍sā̱ trīṇi̍ pa̱dā vi̍cakra̱me |
ād it te̍ harya̱tā harī̍ vavakṣatuḥ || RV_8,012.27

ya̱dā te̍ harya̱tā harī̍ vāvṛ̱dhāte̍ di̱ve-di̍ve |
ād it te̱ viśvā̱ bhuva̍nāni yemire || RV_8,012.28

ya̱dā te̱ māru̍tī̱r viśa̱s tubhya̍m indra niyemi̱re |
ād it te̱ viśvā̱ bhuva̍nāni yemire || RV_8,012.29

ya̱dā sūrya̍m a̱muṁ di̱vi śu̱kraṁ jyoti̱r adhā̍rayaḥ |
ād it te̱ viśvā̱ bhuva̍nāni yemire || RV_8,012.30

i̱māṁ ta̍ indra suṣṭu̱tiṁ vipra̍ iyarti dhī̱tibhi̍ḥ |
jā̱mim pa̱deva̱ pipra̍tī̱m prādhva̱re || RV_8,012.31

yad a̍sya̱ dhāma̍ni pri̱ye sa̍mīcī̱nāso̱ asva̍ran |
nābhā̍ ya̱jñasya̍ do̱hanā̱ prādhva̱re || RV_8,012.32

su̱vīrya̱ṁ svaśvya̍ṁ su̱gavya̍m indra daddhi naḥ |
hote̍va pū̱rvaci̍ttaye̱ prādhva̱re || RV_8,012.33

indra̍ḥ su̱teṣu̱ some̍ṣu̱ kratu̍m punīta u̱kthya̍m |
vi̱de vṛ̱dhasya̱ dakṣa̍so ma̱hān hi ṣaḥ || RV_8,013.01

sa pra̍tha̱me vyo̍mani de̱vānā̱ṁ sada̍ne vṛ̱dhaḥ |
su̱pā̱raḥ su̱śrava̍stama̱ḥ sam a̍psu̱jit || RV_8,013.02

tam a̍hve̱ vāja̍sātaya̱ indra̱m bharā̍ya śu̱ṣmiṇa̍m |
bhavā̍ naḥ su̱mne anta̍ma̱ḥ sakhā̍ vṛ̱dhe || RV_8,013.03

i̱yaṁ ta̍ indra girvaṇo rā̱tiḥ kṣa̍rati sunva̱taḥ |
ma̱ndā̱no a̱sya ba̱rhiṣo̱ vi rā̍jasi || RV_8,013.04

nū̱naṁ tad i̍ndra daddhi no̱ yat tvā̍ su̱nvanta̱ īma̍he |
ra̱yiṁ na̍ś ci̱tram ā bha̍rā sva̱rvida̍m || RV_8,013.05

sto̱tā yat te̱ vica̍rṣaṇir atipraśa̱rdhaya̱d gira̍ḥ |
va̱yā i̱vānu̍ rohate ju̱ṣanta̱ yat || RV_8,013.06

pra̱tna̱vaj ja̍nayā̱ gira̍ḥ śṛṇu̱dhī ja̍ri̱tur hava̍m |
made̍-made vavakṣithā su̱kṛtva̍ne || RV_8,013.07

krīḻa̍nty asya sū̱nṛtā̱ āpo̱ na pra̱vatā̍ ya̱tīḥ |
a̱yā dhi̱yā ya u̱cyate̱ pati̍r di̱vaḥ || RV_8,013.08

u̱to pati̱r ya u̱cyate̍ kṛṣṭī̱nām eka̱ id va̱śī |
na̱mo̱vṛ̱dhair a̍va̱syubhi̍ḥ su̱te ra̍ṇa || RV_8,013.09

stu̱hi śru̱taṁ vi̍pa̱ścita̱ṁ harī̱ yasya̍ prasa̱kṣiṇā̍ |
gantā̍rā dā̱śuṣo̍ gṛ̱haṁ na̍ma̱svina̍ḥ || RV_8,013.10

tū̱tu̱jā̱no ma̍hema̱te 'śve̍bhiḥ pruṣi̱tapsu̍bhiḥ |
ā yā̍hi ya̱jñam ā̱śubhi̱ḥ śam id dhi te̍ || RV_8,013.11

indra̍ śaviṣṭha satpate ra̱yiṁ gṛ̱ṇatsu̍ dhāraya |
śrava̍ḥ sū̱ribhyo̍ a̱mṛta̍ṁ vasutva̱nam || RV_8,013.12

have̍ tvā̱ sūra̱ udi̍te̱ have̍ ma̱dhyaṁdi̍ne di̱vaḥ |
ju̱ṣā̱ṇa i̍ndra̱ sapti̍bhir na̱ ā ga̍hi || RV_8,013.13

ā tū ga̍hi̱ pra tu dra̍va̱ matsvā̍ su̱tasya̱ goma̍taḥ |
tantu̍ṁ tanuṣva pū̱rvyaṁ yathā̍ vi̱de || RV_8,013.14

yac cha̱krāsi̍ parā̱vati̱ yad a̍rvā̱vati̍ vṛtrahan |
yad vā̍ samu̱dre andha̍so 'vi̱ted a̍si || RV_8,013.15

indra̍ṁ vardhantu no̱ gira̱ indra̍ṁ su̱tāsa̱ inda̍vaḥ |
indre̍ ha̱viṣma̍tī̱r viśo̍ arāṇiṣuḥ || RV_8,013.16

tam id viprā̍ ava̱syava̍ḥ pra̱vatva̍tībhir ū̱tibhi̍ḥ |
indra̍ṁ kṣo̱ṇīr a̍vardhayan va̱yā i̍va || RV_8,013.17

trika̍drukeṣu̱ ceta̍naṁ de̱vāso̍ ya̱jñam a̍tnata |
tam id va̍rdhantu no̱ gira̍ḥ sa̱dāvṛ̍dham || RV_8,013.18

sto̱tā yat te̱ anu̍vrata u̱kthāny ṛ̍tu̱thā da̱dhe |
śuci̍ḥ pāva̱ka u̍cyate̱ so adbhu̍taḥ || RV_8,013.19

tad id ru̱drasya̍ cetati ya̱hvam pra̱tneṣu̱ dhāma̍su |
mano̱ yatrā̱ vi tad da̱dhur vice̍tasaḥ || RV_8,013.20

yadi̍ me sa̱khyam ā̱vara̍ i̱masya̍ pā̱hy andha̍saḥ |
yena̱ viśvā̱ ati̱ dviṣo̱ atā̍rima || RV_8,013.21

ka̱dā ta̍ indra girvaṇaḥ sto̱tā bha̍vāti̱ śaṁta̍maḥ |
ka̱dā no̱ gavye̱ aśvye̱ vasau̍ dadhaḥ || RV_8,013.22

u̱ta te̱ suṣṭu̍tā̱ harī̱ vṛṣa̍ṇā vahato̱ ratha̍m |
a̱ju̱ryasya̍ ma̱dinta̍ma̱ṁ yam īma̍he || RV_8,013.23

tam ī̍mahe puruṣṭu̱taṁ ya̱hvam pra̱tnābhi̍r ū̱tibhi̍ḥ |
ni ba̱rhiṣi̍ pri̱ye sa̍da̱d adha̍ dvi̱tā || RV_8,013.24

vardha̍svā̱ su pu̍ruṣṭuta̱ ṛṣi̍ṣṭutābhir ū̱tibhi̍ḥ |
dhu̱kṣasva̍ pi̱pyuṣī̱m iṣa̱m avā̍ ca naḥ || RV_8,013.25

indra̱ tvam a̍vi̱ted a̍sī̱tthā stu̍va̱to a̍drivaḥ |
ṛ̱tād i̍yarmi te̱ dhiya̍m mano̱yuja̍m || RV_8,013.26

i̱ha tyā sa̍dha̱mādyā̍ yujā̱naḥ soma̍pītaye |
harī̍ indra pra̱tadva̍sū a̱bhi sva̍ra || RV_8,013.27

a̱bhi sva̍rantu̱ ye tava̍ ru̱drāsa̍ḥ sakṣata̱ śriya̍m |
u̱to ma̱rutva̍tī̱r viśo̍ a̱bhi praya̍ḥ || RV_8,013.28

i̱mā a̍sya̱ pratū̍rtayaḥ pa̱daṁ ju̍ṣanta̱ yad di̱vi |
nābhā̍ ya̱jñasya̱ saṁ da̍dhu̱r yathā̍ vi̱de || RV_8,013.29

a̱yaṁ dī̱rghāya̱ cakṣa̍se̱ prāci̍ praya̱ty a̍dhva̱re |
mimī̍te ya̱jñam ā̍nu̱ṣag vi̱cakṣya̍ || RV_8,013.30

vṛṣā̱yam i̍ndra te̱ ratha̍ u̱to te̱ vṛṣa̍ṇā̱ harī̍ |
vṛṣā̱ tvaṁ śa̍takrato̱ vṛṣā̱ hava̍ḥ || RV_8,013.31

vṛṣā̱ grāvā̱ vṛṣā̱ mado̱ vṛṣā̱ somo̍ a̱yaṁ su̱taḥ |
vṛṣā̍ ya̱jño yam inva̍si̱ vṛṣā̱ hava̍ḥ || RV_8,013.32

vṛṣā̍ tvā̱ vṛṣa̍ṇaṁ huve̱ vajri̍ñ ci̱trābhi̍r ū̱tibhi̍ḥ |
vā̱vantha̱ hi prati̍ṣṭuti̱ṁ vṛṣā̱ hava̍ḥ || RV_8,013.33

yad i̍ndrā̱haṁ yathā̱ tvam īśī̍ya̱ vasva̱ eka̱ it |
sto̱tā me̱ goṣa̍khā syāt || RV_8,014.01

śikṣe̍yam asmai̱ ditse̍ya̱ṁ śacī̍pate manī̱ṣiṇe̍ |
yad a̱haṁ gopa̍ti̱ḥ syām || RV_8,014.02

dhe̱nuṣ ṭa̍ indra sū̱nṛtā̱ yaja̍mānāya sunva̱te |
gām aśva̍m pi̱pyuṣī̍ duhe || RV_8,014.03

na te̍ va̱rtāsti̱ rādha̍sa̱ indra̍ de̱vo na martya̍ḥ |
yad ditsa̍si stu̱to ma̱gham || RV_8,014.04

ya̱jña indra̍m avardhaya̱d yad bhūmi̱ṁ vy ava̍rtayat |
ca̱krā̱ṇa o̍pa̱śaṁ di̱vi || RV_8,014.05

vā̱vṛ̱dhā̱nasya̍ te va̱yaṁ viśvā̱ dhanā̍ni ji̱gyuṣa̍ḥ |
ū̱tim i̱ndrā vṛ̍ṇīmahe || RV_8,014.06

vy a1̱̍ntari̍kṣam atira̱n made̱ soma̍sya roca̱nā |
indro̱ yad abhi̍nad va̱lam || RV_8,014.07

ud gā ā̍ja̱d aṅgi̍robhya ā̱viṣ kṛ̱ṇvan guhā̍ sa̱tīḥ |
a̱rvāñca̍ṁ nunude va̱lam || RV_8,014.08

indre̍ṇa roca̱nā di̱vo dṛ̱ḻhāni̍ dṛṁhi̱tāni̍ ca |
sthi̱rāṇi̱ na pa̍rā̱ṇude̍ || RV_8,014.09

a̱pām ū̱rmir mada̍nn iva̱ stoma̍ indrājirāyate |
vi te̱ madā̍ arājiṣuḥ || RV_8,014.10

tvaṁ hi sto̍ma̱vardha̍na̱ indrāsy u̍ktha̱vardha̍naḥ |
sto̱tṝ̱ṇām u̱ta bha̍dra̱kṛt || RV_8,014.11

indra̱m it ke̱śinā̱ harī̍ soma̱peyā̍ya vakṣataḥ |
upa̍ ya̱jñaṁ su̱rādha̍sam || RV_8,014.12

a̱pām phene̍na̱ namu̍ce̱ḥ śira̍ i̱ndrod a̍vartayaḥ |
viśvā̱ yad aja̍ya̱ḥ spṛdha̍ḥ || RV_8,014.13

mā̱yābhi̍r u̱tsisṛ̍psata̱ indra̱ dyām ā̱ruru̍kṣataḥ |
ava̱ dasyū̍m̐r adhūnuthāḥ || RV_8,014.14

a̱su̱nvām i̍ndra sa̱ṁsada̱ṁ viṣū̍cī̱ṁ vy a̍nāśayaḥ |
so̱ma̱pā utta̍ro̱ bhava̍n || RV_8,014.15

tam v a̱bhi pra gā̍yata puruhū̱tam pu̍ruṣṭu̱tam |
indra̍ṁ gī̱rbhis ta̍vi̱ṣam ā vi̍vāsata || RV_8,015.01

yasya̍ dvi̱barha̍so bṛ̱hat saho̍ dā̱dhāra̱ roda̍sī |
gi̱rīm̐r ajrā̍m̐ a̱paḥ sva̍r vṛṣatva̱nā || RV_8,015.02

sa rā̍jasi puruṣṭuta̱m̐ eko̍ vṛ̱trāṇi̍ jighnase |
indra̱ jaitrā̍ śrava̱syā̍ ca̱ yanta̍ve || RV_8,015.03

taṁ te̱ mada̍ṁ gṛṇīmasi̱ vṛṣa̍ṇam pṛ̱tsu sā̍sa̱him |
u̱ lo̱ka̱kṛ̱tnum a̍drivo hari̱śriya̍m || RV_8,015.04

yena̱ jyotī̍ṁṣy ā̱yave̱ mana̍ve ca vi̱vedi̍tha |
ma̱ndā̱no a̱sya ba̱rhiṣo̱ vi rā̍jasi || RV_8,015.05

tad a̱dyā ci̍t ta u̱kthino 'nu̍ ṣṭuvanti pū̱rvathā̍ |
vṛṣa̍patnīr a̱po ja̍yā di̱ve-di̍ve || RV_8,015.06

tava̱ tyad i̍ndri̱yam bṛ̱hat tava̱ śuṣma̍m u̱ta kratu̍m |
vajra̍ṁ śiśāti dhi̱ṣaṇā̱ vare̍ṇyam || RV_8,015.07

tava̱ dyaur i̍ndra̱ pauṁsya̍m pṛthi̱vī va̍rdhati̱ śrava̍ḥ |
tvām āpa̱ḥ parva̍tāsaś ca hinvire || RV_8,015.08

tvāṁ viṣṇu̍r bṛ̱han kṣayo̍ mi̱tro gṛ̍ṇāti̱ varu̍ṇaḥ |
tvāṁ śardho̍ mada̱ty anu̱ māru̍tam || RV_8,015.09

tvaṁ vṛṣā̱ janā̍nā̱m maṁhi̍ṣṭha indra jajñiṣe |
sa̱trā viśvā̍ svapa̱tyāni̍ dadhiṣe || RV_8,015.10

sa̱trā tvam pu̍ruṣṭuta̱m̐ eko̍ vṛ̱trāṇi̍ tośase |
nānya indrā̱t kara̍ṇa̱m bhūya̍ invati || RV_8,015.11

yad i̍ndra manma̱śas tvā̱ nānā̱ hava̍nta ū̱taye̍ |
a̱smāke̍bhi̱r nṛbhi̱r atrā̱ sva̍r jaya || RV_8,015.12

ara̱ṁ kṣayā̍ya no ma̱he viśvā̍ rū̱pāṇy ā̍vi̱śan |
indra̱ṁ jaitrā̍ya harṣayā̱ śacī̱pati̍m || RV_8,015.13

pra sa̱mrāja̍ṁ carṣaṇī̱nām indra̍ṁ stotā̱ navya̍ṁ gī̱rbhiḥ |
nara̍ṁ nṛ̱ṣāha̱m maṁhi̍ṣṭham || RV_8,016.01

yasmi̍nn u̱kthāni̱ raṇya̍nti̱ viśvā̍ni ca śrava̱syā̍ |
a̱pām avo̱ na sa̍mu̱dre || RV_8,016.02

taṁ su̍ṣṭu̱tyā vi̍vāse jyeṣṭha̱rāja̱m bhare̍ kṛ̱tnum |
ma̱ho vā̱jina̍ṁ sa̱nibhya̍ḥ || RV_8,016.03

yasyānū̍nā gabhī̱rā madā̍ u̱rava̱s taru̍trāḥ |
ha̱rṣu̱manta̱ḥ śūra̍sātau || RV_8,016.04

tam id dhane̍ṣu hi̱teṣv a̍dhivā̱kāya̍ havante |
yeṣā̱m indra̱s te ja̍yanti || RV_8,016.05

tam ic cyau̱tnair ārya̍nti̱ taṁ kṛ̱tebhi̍ś carṣa̱ṇaya̍ḥ |
e̱ṣa indro̍ variva̱skṛt || RV_8,016.06

indro̍ bra̱hmendra̱ ṛṣi̱r indra̍ḥ pu̱rū pu̍ruhū̱taḥ |
ma̱hān ma̱hībhi̱ḥ śacī̍bhiḥ || RV_8,016.07

sa stomya̱ḥ sa havya̍ḥ sa̱tyaḥ satvā̍ tuvikū̱rmiḥ |
eka̍ś ci̱t sann a̱bhibhū̍tiḥ || RV_8,016.08

tam a̱rkebhi̱s taṁ sāma̍bhi̱s taṁ gā̍ya̱traiś ca̍rṣa̱ṇaya̍ḥ |
indra̍ṁ vardhanti kṣi̱taya̍ḥ || RV_8,016.09

pra̱ṇe̱tāra̱ṁ vasyo̱ acchā̱ kartā̍ra̱ṁ jyoti̍ḥ sa̱matsu̍ |
sā̱sa̱hvāṁsa̍ṁ yu̱dhāmitrā̍n || RV_8,016.10

sa na̱ḥ papri̍ḥ pārayāti sva̱sti nā̱vā pu̍ruhū̱taḥ |
indro̱ viśvā̱ ati̱ dviṣa̍ḥ || RV_8,016.11

sa tvaṁ na̍ indra̱ vāje̍bhir daśa̱syā ca̍ gātu̱yā ca̍ |
acchā̍ ca naḥ su̱mnaṁ ne̍ṣi || RV_8,016.12

ā yā̍hi suṣu̱mā hi ta̱ indra̱ soma̱m pibā̍ i̱mam |
edam ba̱rhiḥ sa̍do̱ mama̍ || RV_8,017.01

ā tvā̍ brahma̱yujā̱ harī̱ vaha̍tām indra ke̱śinā̍ |
upa̱ brahmā̍ṇi naḥ śṛṇu || RV_8,017.02

bra̱hmāṇa̍s tvā va̱yaṁ yu̱jā so̍ma̱pām i̍ndra so̱mina̍ḥ |
su̱tāva̍nto havāmahe || RV_8,017.03

ā no̍ yāhi su̱tāva̍to̱ 'smāka̍ṁ suṣṭu̱tīr upa̍ |
pibā̱ su śi̍pri̱nn andha̍saḥ || RV_8,017.04

ā te̍ siñcāmi ku̱kṣyor anu̱ gātrā̱ vi dhā̍vatu |
gṛ̱bhā̱ya ji̱hvayā̱ madhu̍ || RV_8,017.05

svā̱duṣ ṭe̍ astu sa̱ṁsude̱ madhu̍mān ta̱nve̱3̱̍ tava̍ |
soma̱ḥ śam a̍stu te hṛ̱de || RV_8,017.06

a̱yam u̍ tvā vicarṣaṇe̱ janī̍r ivā̱bhi saṁvṛ̍taḥ |
pra soma̍ indra sarpatu || RV_8,017.07

tu̱vi̱grīvo̍ va̱poda̍raḥ subā̱hur andha̍so̱ made̍ |
indro̍ vṛ̱trāṇi̍ jighnate || RV_8,017.08

indra̱ prehi̍ pu̱ras tvaṁ viśva̱syeśā̍na̱ oja̍sā |
vṛ̱trāṇi̍ vṛtrahañ jahi || RV_8,017.09

dī̱rghas te̍ astv aṅku̱śo yenā̱ vasu̍ pra̱yaccha̍si |
yaja̍mānāya sunva̱te || RV_8,017.10

a̱yaṁ ta̍ indra̱ somo̱ nipū̍to̱ adhi̍ ba̱rhiṣi̍ |
ehī̍m a̱sya dravā̱ piba̍ || RV_8,017.11

śāci̍go̱ śāci̍pūjanā̱yaṁ raṇā̍ya te su̱taḥ |
ākha̍ṇḍala̱ pra hū̍yase || RV_8,017.12

yas te̍ śṛṅgavṛṣo napā̱t praṇa̍pāt kuṇḍa̱pāyya̍ḥ |
ny a̍smin dadhra̱ ā mana̍ḥ || RV_8,017.13

vāsto̍ṣ pate dhru̱vā sthūṇāṁsa̍traṁ so̱myānā̍m |
dra̱pso bhe̱ttā pu̱rāṁ śaśva̍tīnā̱m indro̱ munī̍nā̱ṁ sakhā̍ || RV_8,017.14

pṛdā̍kusānur yaja̱to ga̱veṣa̍ṇa̱ eka̱ḥ sann a̱bhi bhūya̍saḥ |
bhūrṇi̱m aśva̍ṁ nayat tu̱jā pu̱ro gṛ̱bhendra̱ṁ soma̍sya pī̱taye̍ || RV_8,017.15

i̱daṁ ha̍ nū̱nam e̍ṣāṁ su̱mnam bhi̍kṣeta̱ martya̍ḥ |
ā̱di̱tyānā̱m apū̍rvya̱ṁ savī̍mani || RV_8,018.01

a̱na̱rvāṇo̱ hy e̍ṣā̱m panthā̍ ādi̱tyānā̍m |
ada̍bdhā̱ḥ santi̍ pā̱yava̍ḥ suge̱vṛdha̍ḥ || RV_8,018.02

tat su na̍ḥ savi̱tā bhago̱ varu̍ṇo mi̱tro a̍rya̱mā |
śarma̍ yacchantu sa̱pratho̱ yad īma̍he || RV_8,018.03

de̱vebhi̍r devy adi̱te 'ri̍ṣṭabharma̱nn ā ga̍hi |
smat sū̱ribhi̍ḥ purupriye su̱śarma̍bhiḥ || RV_8,018.04

te hi pu̱trāso̱ adi̍ter vi̱dur dveṣā̍ṁsi̱ yota̍ve |
a̱ṁhoś ci̍d uru̱cakra̍yo 'ne̱hasa̍ḥ || RV_8,018.05

adi̍tir no̱ divā̍ pa̱śum adi̍ti̱r nakta̱m adva̍yāḥ |
adi̍tiḥ pā̱tv aṁha̍saḥ sa̱dāvṛ̍dhā || RV_8,018.06

u̱ta syā no̱ divā̍ ma̱tir adi̍tir ū̱tyā ga̍mat |
sā śaṁtā̍ti̱ maya̍s kara̱d apa̱ sridha̍ḥ || RV_8,018.07

u̱ta tyā daivyā̍ bhi̱ṣajā̱ śaṁ na̍ḥ karato a̱śvinā̍ |
yu̱yu̱yātā̍m i̱to rapo̱ apa̱ sridha̍ḥ || RV_8,018.08

śam a̱gnir a̱gnibhi̍ḥ kara̱c chaṁ na̍s tapatu̱ sūrya̍ḥ |
śaṁ vāto̍ vātv ara̱pā apa̱ sridha̍ḥ || RV_8,018.09

apāmī̍vā̱m apa̱ sridha̱m apa̍ sedhata durma̱tim |
ādi̍tyāso yu̱yota̍nā no̱ aṁha̍saḥ || RV_8,018.10

yu̱yotā̱ śaru̍m a̱smad ām̐ ādi̍tyāsa u̱tāma̍tim |
ṛdha̱g dveṣa̍ḥ kṛṇuta viśvavedasaḥ || RV_8,018.11

tat su na̱ḥ śarma̍ yaccha̱tādi̍tyā̱ yan mumo̍cati |
ena̍svantaṁ ci̱d ena̍saḥ sudānavaḥ || RV_8,018.12

yo na̱ḥ kaś ci̱d riri̍kṣati rakṣa̱stvena̱ martya̍ḥ |
svaiḥ ṣa evai̍ ririṣīṣṭa̱ yur jana̍ḥ || RV_8,018.13

sam it tam a̱gham a̍śnavad du̱ḥśaṁsa̱m martya̍ṁ ri̱pum |
yo a̍sma̱trā du̱rhaṇā̍vā̱m̐ upa̍ dva̱yuḥ || RV_8,018.14

pā̱ka̱trā stha̍na devā hṛ̱tsu jā̍nītha̱ martya̍m |
upa̍ dva̱yuṁ cādva̍yuṁ ca vasavaḥ || RV_8,018.15

ā śarma̱ parva̍tānā̱m otāpāṁ vṛ̍ṇīmahe |
dyāvā̍kṣāmā̱re a̱smad rapa̍s kṛtam || RV_8,018.16

te no̍ bha̱dreṇa̱ śarma̍ṇā yu̱ṣmāka̍ṁ nā̱vā va̍savaḥ |
ati̱ viśvā̍ni duri̱tā pi̍partana || RV_8,018.17

tu̱ce tanā̍ya̱ tat su no̱ drāghī̍ya̱ āyu̍r jī̱vase̍ |
ādi̍tyāsaḥ sumahasaḥ kṛ̱ṇota̍na || RV_8,018.18

ya̱jño hī̱ḻo vo̱ anta̍ra̱ ādi̍tyā̱ asti̍ mṛ̱ḻata̍ |
yu̱ṣme id vo̱ api̍ ṣmasi sajā̱tye̍ || RV_8,018.19

bṛ̱had varū̍tham ma̱rutā̍ṁ de̱vaṁ trā̱tāra̍m a̱śvinā̍ |
mi̱tram ī̍mahe̱ varu̍ṇaṁ sva̱staye̍ || RV_8,018.20

a̱ne̱ho mi̍trāryaman nṛ̱vad va̍ruṇa̱ śaṁsya̍m |
tri̱varū̍tham maruto yanta naś cha̱rdiḥ || RV_8,018.21

ye ci̱d dhi mṛ̱tyuba̍ndhava̱ ādi̍tyā̱ mana̍va̱ḥ smasi̍ |
pra sū na̱ āyu̍r jī̱vase̍ tiretana || RV_8,018.22

taṁ gū̍rdhayā̱ sva̍rṇaraṁ de̱vāso̍ de̱vam a̍ra̱tiṁ da̍dhanvire |
de̱va̱trā ha̱vyam ohi̍re || RV_8,019.01

vibhū̍tarātiṁ vipra ci̱traśo̍ciṣam a̱gnim ī̍ḻiṣva ya̱ntura̍m |
a̱sya medha̍sya so̱myasya̍ sobhare̱ prem a̍dhva̱rāya̱ pūrvya̍m || RV_8,019.02

yaji̍ṣṭhaṁ tvā vavṛmahe de̱vaṁ de̍va̱trā hotā̍ra̱m ama̍rtyam |
a̱sya ya̱jñasya̍ su̱kratu̍m || RV_8,019.03

ū̱rjo napā̍taṁ su̱bhaga̍ṁ su̱dīdi̍tim a̱gniṁ śreṣṭha̍śociṣam |
sa no̍ mi̱trasya̱ varu̍ṇasya̱ so a̱pām ā su̱mnaṁ ya̍kṣate di̱vi || RV_8,019.04

yaḥ sa̱midhā̱ ya āhu̍tī̱ yo vede̍na da̱dāśa̱ marto̍ a̱gnaye̍ |
yo nama̍sā svadhva̱raḥ || RV_8,019.05

tasyed arva̍nto raṁhayanta ā̱śava̱s tasya̍ dyu̱mnita̍ma̱ṁ yaśa̍ḥ |
na tam aṁho̍ de̱vakṛ̍ta̱ṁ kuta̍ś ca̱na na martya̍kṛtaṁ naśat || RV_8,019.06

sva̱gnayo̍ vo a̱gnibhi̱ḥ syāma̍ sūno sahasa ūrjām pate |
su̱vīra̱s tvam a̍sma̱yuḥ || RV_8,019.07

pra̱śaṁsa̍māno̱ ati̍thi̱r na mi̱triyo̱ 'gnī ratho̱ na vedya̍ḥ |
tve kṣemā̍so̱ api̍ santi sā̱dhava̱s tvaṁ rājā̍ rayī̱ṇām || RV_8,019.08

so a̱ddhā dā̱śva̍dhva̱ro 'gne̱ marta̍ḥ subhaga̱ sa pra̱śaṁsya̍ḥ |
sa dhī̱bhir a̍stu̱ sani̍tā || RV_8,019.09

yasya̱ tvam ū̱rdhvo a̍dhva̱rāya̱ tiṣṭha̍si kṣa̱yadvī̍ra̱ḥ sa sā̍dhate |
so arva̍dbhi̱ḥ sani̍tā̱ sa vi̍pa̱nyubhi̱ḥ sa śūrai̱ḥ sani̍tā kṛ̱tam || RV_8,019.10

yasyā̱gnir vapu̍r gṛ̱he stoma̱ṁ cano̱ dadhī̍ta vi̱śvavā̍ryaḥ |
ha̱vyā vā̱ vevi̍ṣa̱d viṣa̍ḥ || RV_8,019.11

vipra̍sya vā stuva̱taḥ sa̍haso yaho ma̱kṣūta̍masya rā̱tiṣu̍ |
a̱vode̍vam u̱pari̍martyaṁ kṛdhi̱ vaso̍ vivi̱duṣo̱ vaca̍ḥ || RV_8,019.12

yo a̱gniṁ ha̱vyadā̍tibhi̱r namo̍bhir vā su̱dakṣa̍m ā̱vivā̍sati |
gi̱rā vā̍ji̱raśo̍ciṣam || RV_8,019.13

sa̱midhā̱ yo niśi̍tī̱ dāśa̱d adi̍ti̱ṁ dhāma̍bhir asya̱ martya̍ḥ |
viśvet sa dhī̱bhiḥ su̱bhago̱ janā̱m̐ ati̍ dyu̱mnair u̱dna i̍va tāriṣat || RV_8,019.14

tad a̍gne dyu̱mnam ā bha̍ra̱ yat sā̱saha̱t sada̍ne̱ kaṁ ci̍d a̱triṇa̍m |
ma̱nyuṁ jana̍sya dū̱ḍhya̍ḥ || RV_8,019.15

yena̱ caṣṭe̱ varu̍ṇo mi̱tro a̍rya̱mā yena̱ nāsa̍tyā̱ bhaga̍ḥ |
va̱yaṁ tat te̱ śava̍sā gātu̱vitta̍mā̱ indra̍tvotā vidhemahi || RV_8,019.16

te ghed a̍gne svā̱dhyo̱3̱̍ ye tvā̍ vipra nidadhi̱re nṛ̱cakṣa̍sam |
viprā̍so deva su̱kratu̍m || RV_8,019.17

ta id vedi̍ṁ subhaga̱ ta āhu̍ti̱ṁ te sotu̍ṁ cakrire di̱vi |
ta id vāje̍bhir jigyur ma̱had dhana̱ṁ ye tve kāma̍ṁ nyeri̱re || RV_8,019.18

bha̱dro no̍ a̱gnir āhu̍to bha̱drā rā̱tiḥ su̍bhaga bha̱dro a̍dhva̱raḥ |
bha̱drā u̱ta praśa̍stayaḥ || RV_8,019.19

bha̱dram mana̍ḥ kṛṇuṣva vṛtra̱tūrye̱ yenā̍ sa̱matsu̍ sā̱saha̍ḥ |
ava̍ sthi̱rā ta̍nuhi̱ bhūri̱ śardha̍tāṁ va̱nemā̍ te a̱bhiṣṭi̍bhiḥ || RV_8,019.20

īḻe̍ gi̱rā manu̍rhita̱ṁ yaṁ de̱vā dū̱tam a̍ra̱tiṁ nye̍ri̱re |
yaji̍ṣṭhaṁ havya̱vāha̍nam || RV_8,019.21

ti̱gmaja̍mbhāya̱ taru̍ṇāya̱ rāja̍te̱ prayo̍ gāyasy a̱gnaye̍ |
yaḥ pi̱ṁśate̍ sū̱nṛtā̍bhiḥ su̱vīrya̍m a̱gnir ghṛ̱tebhi̱r āhu̍taḥ || RV_8,019.22

yadī̍ ghṛ̱tebhi̱r āhu̍to̱ vāśī̍m a̱gnir bhara̍ta̱ uc cāva̍ ca |
asu̍ra iva ni̱rṇija̍m || RV_8,019.23

yo ha̱vyāny aira̍yatā̱ manu̍rhito de̱va ā̱sā su̍ga̱ndhinā̍ |
vivā̍sate̱ vāryā̍ṇi svadhva̱ro hotā̍ de̱vo ama̍rtyaḥ || RV_8,019.24

yad a̍gne̱ martya̱s tvaṁ syām a̱ham mi̍tramaho̱ ama̍rtyaḥ |
saha̍saḥ sūnav āhuta || RV_8,019.25

na tvā̍ rāsīyā̱bhiśa̍staye vaso̱ na pā̍pa̱tvāya̍ santya |
na me̍ sto̱tāma̍tī̱vā na durhi̍ta̱ḥ syād a̍gne̱ na pā̱payā̍ || RV_8,019.26

pi̱tur na pu̱traḥ subhṛ̍to duro̱ṇa ā de̱vām̐ e̍tu̱ pra ṇo̍ ha̱viḥ || RV_8,019.27

tavā̱ham a̍gna ū̱tibhi̱r nedi̍ṣṭhābhiḥ saceya̱ joṣa̱m ā va̍so |
sadā̍ de̱vasya̱ martya̍ḥ || RV_8,019.28

tava̱ kratvā̍ saneya̱ṁ tava̍ rā̱tibhi̱r agne̱ tava̱ praśa̍stibhiḥ |
tvām id ā̍hu̱ḥ prama̍tiṁ vaso̱ mamāgne̱ harṣa̍sva̱ dāta̍ve || RV_8,019.29

pra so a̍gne̱ tavo̱tibhi̍ḥ su̱vīrā̍bhis tirate̱ vāja̍bharmabhiḥ |
yasya̱ tvaṁ sa̱khyam ā̱vara̍ḥ || RV_8,019.30

tava̍ dra̱pso nīla̍vān vā̱śa ṛ̱tviya̱ indhā̍naḥ siṣṇa̱v ā da̍de |
tvam ma̍hī̱nām u̱ṣasā̍m asi pri̱yaḥ kṣa̱po vastu̍ṣu rājasi || RV_8,019.31

tam āga̍nma̱ sobha̍rayaḥ sa̱hasra̍muṣkaṁ svabhi̱ṣṭim ava̍se |
sa̱mrāja̱ṁ trāsa̍dasyavam || RV_8,019.32

yasya̍ te agne a̱nye a̱gnaya̍ upa̱kṣito̍ va̱yā i̍va |
vipo̱ na dyu̱mnā ni yu̍ve̱ janā̍nā̱ṁ tava̍ kṣa̱trāṇi̍ va̱rdhaya̍n || RV_8,019.33

yam ā̍dityāso adruhaḥ pā̱raṁ naya̍tha̱ martya̍m |
ma̱ghonā̱ṁ viśve̍ṣāṁ sudānavaḥ || RV_8,019.34

yū̱yaṁ rā̍jāna̱ḥ kaṁ ci̍c carṣaṇīsaha̱ḥ kṣaya̍nta̱m mānu̍ṣā̱m̐ anu̍ |
va̱yaṁ te vo̱ varu̍ṇa̱ mitrārya̍ma̱n syāmed ṛ̱tasya̍ ra̱thya̍ḥ || RV_8,019.35

adā̍n me pauruku̱tsyaḥ pa̍ñcā̱śata̍ṁ tra̱sada̍syur va̱dhūnā̍m |
maṁhi̍ṣṭho a̱ryaḥ satpa̍tiḥ || RV_8,019.36

u̱ta me̍ pra̱yiyo̍r va̱yiyo̍ḥ su̱vāstvā̱ adhi̱ tugva̍ni |
ti̱sṝ̱ṇāṁ sa̍ptatī̱nāṁ śyā̱vaḥ pra̍ṇe̱tā bhu̍va̱d vasu̱r diyā̍nā̱m pati̍ḥ || RV_8,019.37

ā ga̍ntā̱ mā ri̍ṣaṇyata̱ prasthā̍vāno̱ māpa̍ sthātā samanyavaḥ |
sthi̱rā ci̍n namayiṣṇavaḥ || RV_8,020.01

vī̱ḻu̱pa̱vibhi̍r maruta ṛbhukṣaṇa̱ ā ru̍drāsaḥ sudī̱tibhi̍ḥ |
i̱ṣā no̍ a̱dyā ga̍tā puruspṛho ya̱jñam ā so̍bharī̱yava̍ḥ || RV_8,020.02

vi̱dmā hi ru̱driyā̍ṇā̱ṁ śuṣma̍m u̱gram ma̱rutā̱ṁ śimī̍vatām |
viṣṇo̍r e̱ṣasya̍ mī̱ḻhuṣā̍m || RV_8,020.03

vi dvī̱pāni̱ pāpa̍ta̱n tiṣṭha̍d du̱cchuno̱bhe yu̍janta̱ roda̍sī |
pra dhanvā̍ny airata śubhrakhādayo̱ yad eja̍tha svabhānavaḥ || RV_8,020.04

acyu̍tā cid vo̱ ajma̱nn ā nāna̍dati̱ parva̍tāso̱ vana̱spati̍ḥ |
bhūmi̱r yāme̍ṣu rejate || RV_8,020.05

amā̍ya vo maruto̱ yāta̍ve̱ dyaur jihī̍ta̱ utta̍rā bṛ̱hat |
yatrā̱ naro̱ dedi̍śate ta̱nūṣv ā tvakṣā̍ṁsi bā̱hvo̍jasaḥ || RV_8,020.06

sva̱dhām anu̱ śriya̱ṁ naro̱ mahi̍ tve̱ṣā ama̍vanto̱ vṛṣa̍psavaḥ |
vaha̍nte̱ ahru̍tapsavaḥ || RV_8,020.07

gobhi̍r vā̱ṇo a̍jyate̱ sobha̍rīṇā̱ṁ rathe̱ kośe̍ hira̱ṇyaye̍ |
goba̍ndhavaḥ sujā̱tāsa̍ i̱ṣe bhu̱je ma̱hānto̍ na̱ḥ spara̍se̱ nu || RV_8,020.08

prati̍ vo vṛṣadañjayo̱ vṛṣṇe̱ śardhā̍ya̱ māru̍tāya bharadhvam |
ha̱vyā vṛṣa̍prayāvṇe || RV_8,020.09

vṛ̱ṣa̱ṇa̱śvena̍ maruto̱ vṛṣa̍psunā̱ rathe̍na̱ vṛṣa̍nābhinā |
ā śye̱nāso̱ na pa̱kṣiṇo̱ vṛthā̍ naro ha̱vyā no̍ vī̱taye̍ gata || RV_8,020.10

sa̱mā̱nam a̱ñjy e̍ṣā̱ṁ vi bhrā̍jante ru̱kmāso̱ adhi̍ bā̱huṣu̍ |
davi̍dyutaty ṛ̱ṣṭaya̍ḥ || RV_8,020.11

ta u̱grāso̱ vṛṣa̍ṇa u̱grabā̍havo̱ naki̍ṣ ṭa̱nūṣu̍ yetire |
sthi̱rā dhanvā̱ny āyu̍dhā̱ rathe̍ṣu̱ vo 'nī̍ke̱ṣv adhi̱ śriya̍ḥ || RV_8,020.12

yeṣā̱m arṇo̱ na sa̱pratho̱ nāma̍ tve̱ṣaṁ śaśva̍tā̱m eka̱m id bhu̱je |
vayo̱ na pitrya̱ṁ saha̍ḥ || RV_8,020.13

tān va̍ndasva ma̱ruta̱s tām̐ upa̍ stuhi̱ teṣā̱ṁ hi dhunī̍nām |
a̱rāṇā̱ṁ na ca̍ra̱mas tad e̍ṣāṁ dā̱nā ma̱hnā tad e̍ṣām || RV_8,020.14

su̱bhaga̱ḥ sa va̍ ū̱tiṣv āsa̱ pūrvā̍su maruto̱ vyu̍ṣṭiṣu |
yo vā̍ nū̱nam u̱tāsa̍ti || RV_8,020.15

yasya̍ vā yū̱yam prati̍ vā̱jino̍ nara̱ ā ha̱vyā vī̱taye̍ ga̱tha |
a̱bhi ṣa dyu̱mnair u̱ta vāja̍sātibhiḥ su̱mnā vo̍ dhūtayo naśat || RV_8,020.16

yathā̍ ru̱drasya̍ sū̱navo̍ di̱vo vaśa̱nty asu̍rasya ve̱dhasa̍ḥ |
yuvā̍na̱s tathed a̍sat || RV_8,020.17

ye cārha̍nti ma̱ruta̍ḥ su̱dāna̍va̱ḥ sman mī̱ḻhuṣa̱ś cara̍nti̱ ye |
ata̍ś ci̱d ā na̱ upa̱ vasya̍sā hṛ̱dā yuvā̍na̱ ā va̍vṛdhvam || RV_8,020.18

yūna̍ ū̱ ṣu navi̍ṣṭhayā̱ vṛṣṇa̍ḥ pāva̱kām̐ a̱bhi so̍bhare gi̱rā |
gāya̱ gā i̍va̱ carkṛ̍ṣat || RV_8,020.19

sā̱hā ye santi̍ muṣṭi̱heva̱ havyo̱ viśvā̍su pṛ̱tsu hotṛ̍ṣu |
vṛṣṇa̍ś ca̱ndrān na su̱śrava̍stamān gi̱rā vanda̍sva ma̱ruto̱ aha̍ || RV_8,020.20

gāva̍ś cid ghā samanyavaḥ sajā̱tye̍na maruta̱ḥ saba̍ndhavaḥ |
ri̱ha̱te ka̱kubho̍ mi̱thaḥ || RV_8,020.21

marta̍ś cid vo nṛtavo rukmavakṣasa̱ upa̍ bhrātṛ̱tvam āya̍ti |
adhi̍ no gāta maruta̱ḥ sadā̱ hi va̍ āpi̱tvam asti̱ nidhru̍vi || RV_8,020.22

maru̍to̱ māru̍tasya na̱ ā bhe̍ṣa̱jasya̍ vahatā sudānavaḥ |
yū̱yaṁ sa̍khāyaḥ saptayaḥ || RV_8,020.23

yābhi̱ḥ sindhu̱m ava̍tha̱ yābhi̱s tūrva̍tha̱ yābhi̍r daśa̱syathā̱ krivi̍m |
mayo̍ no bhūto̱tibhi̍r mayobhuvaḥ śi̱vābhi̍r asacadviṣaḥ || RV_8,020.24

yat sindhau̱ yad asi̍knyā̱ṁ yat sa̍mu̱dreṣu̍ marutaḥ subarhiṣaḥ |
yat parva̍teṣu bheṣa̱jam || RV_8,020.25

viśva̱m paśya̍nto bibhṛthā ta̱nūṣv ā tenā̍ no̱ adhi̍ vocata |
kṣa̱mā rapo̍ maruta̱ ātu̍rasya na̱ iṣka̍rtā̱ vihru̍ta̱m puna̍ḥ || RV_8,020.26

va̱yam u̱ tvām a̍pūrvya sthū̱raṁ na kac ci̱d bhara̍nto 'va̱syava̍ḥ |
vāje̍ ci̱traṁ ha̍vāmahe || RV_8,021.01

upa̍ tvā̱ karma̍nn ū̱taye̱ sa no̱ yuvo̱graś ca̍krāma̱ yo dhṛ̱ṣat |
tvām id dhy a̍vi̱tāra̍ṁ vavṛ̱mahe̱ sakhā̍ya indra sāna̱sim || RV_8,021.02

ā yā̍hī̱ma inda̱vo 'śva̍pate̱ gopa̍ta̱ urva̍rāpate |
soma̍ṁ somapate piba || RV_8,021.03

va̱yaṁ hi tvā̱ bandhu̍mantam aba̱ndhavo̱ viprā̍sa indra yemi̱ma |
yā te̱ dhāmā̍ni vṛṣabha̱ tebhi̱r ā ga̍hi̱ viśve̍bhi̱ḥ soma̍pītaye || RV_8,021.04

sīda̍ntas te̱ vayo̍ yathā̱ gośrī̍te̱ madhau̍ madi̱re vi̱vakṣa̍ṇe |
a̱bhi tvām i̍ndra nonumaḥ || RV_8,021.05

acchā̍ ca tvai̱nā nama̍sā̱ vadā̍masi̱ kim muhu̍ś ci̱d vi dī̍dhayaḥ |
santi̱ kāmā̍so harivo da̱diṣ ṭvaṁ smo va̱yaṁ santi̍ no̱ dhiya̍ḥ || RV_8,021.06

nūtnā̱ id i̍ndra te va̱yam ū̱tī a̍bhūma na̱hi nū te̍ adrivaḥ |
vi̱dmā pu̱rā parī̍ṇasaḥ || RV_8,021.07

vi̱dmā sa̍khi̱tvam u̱ta śū̍ra bho̱jya1̱̍m ā te̱ tā va̍jrinn īmahe |
u̱to sa̍masmi̱nn ā śi̍śīhi no vaso̱ vāje̍ suśipra̱ goma̍ti || RV_8,021.08

yo na̍ i̱dam-i̍dam pu̱rā pra vasya̍ āni̱nāya̱ tam u̍ vaḥ stuṣe |
sakhā̍ya̱ indra̍m ū̱taye̍ || RV_8,021.09

harya̍śva̱ṁ satpa̍tiṁ carṣaṇī̱saha̱ṁ sa hi ṣmā̱ yo ama̍ndata |
ā tu na̱ḥ sa va̍yati̱ gavya̱m aśvya̍ṁ sto̱tṛbhyo̍ ma̱ghavā̍ śa̱tam || RV_8,021.10

tvayā̍ ha svid yu̱jā va̱yam prati̍ śva̱santa̍ṁ vṛṣabha bruvīmahi |
sa̱ṁsthe jana̍sya̱ goma̍taḥ || RV_8,021.11

jaye̍ma kā̱re pu̍ruhūta kā̱riṇo̱ 'bhi ti̍ṣṭhema dū̱ḍhya̍ḥ |
nṛbhi̍r vṛ̱traṁ ha̱nyāma̍ śūśu̱yāma̱ cāve̍r indra̱ pra ṇo̱ dhiya̍ḥ || RV_8,021.12

a̱bhrā̱tṛ̱vyo a̱nā tvam anā̍pir indra ja̱nuṣā̍ sa̱nād a̍si |
yu̱dhed ā̍pi̱tvam i̍cchase || RV_8,021.13

nakī̍ re̱vanta̍ṁ sa̱khyāya̍ vindase̱ pīya̍nti te surā̱śva̍ḥ |
ya̱dā kṛ̱ṇoṣi̍ nada̱nuṁ sam ū̍ha̱sy ād it pi̱teva̍ hūyase || RV_8,021.14

mā te̍ amā̱juro̍ yathā mū̱rāsa̍ indra sa̱khye tvāva̍taḥ |
ni ṣa̍dāma̱ sacā̍ su̱te || RV_8,021.15

mā te̍ godatra̱ nir a̍rāma̱ rādha̍sa̱ indra̱ mā te̍ gṛhāmahi |
dṛ̱ḻhā ci̍d a̱ryaḥ pra mṛ̍śā̱bhy ā bha̍ra̱ na te̍ dā̱māna̍ ā̱dabhe̍ || RV_8,021.16

indro̍ vā̱ ghed iya̍n ma̱ghaṁ sara̍svatī vā su̱bhagā̍ da̱dir vasu̍ |
tvaṁ vā̍ citra dā̱śuṣe̍ || RV_8,021.17

citra̱ id rājā̍ rāja̱kā id a̍nya̱ke ya̱ke sara̍svatī̱m anu̍ |
pa̱rjanya̍ iva ta̱tana̱d dhi vṛ̱ṣṭyā sa̱hasra̍m a̱yutā̱ dada̍t || RV_8,021.18

o tyam a̍hva̱ ā ratha̍m a̱dyā daṁsi̍ṣṭham ū̱taye̍ |
yam a̍śvinā suhavā rudravartanī̱ ā sū̱ryāyai̍ ta̱sthathu̍ḥ || RV_8,022.01

pū̱rvā̱yuṣa̍ṁ su̱hava̍m puru̱spṛha̍m bhu̱jyuṁ vāje̍ṣu̱ pūrvya̍m |
sa̱ca̱nāva̍ntaṁ suma̱tibhi̍ḥ sobhare̱ vidve̍ṣasam ane̱hasa̍m || RV_8,022.02

i̱ha tyā pu̍ru̱bhūta̍mā de̱vā namo̍bhir a̱śvinā̍ |
a̱rvā̱cī̱nā sv ava̍se karāmahe̱ gantā̍rā dā̱śuṣo̍ gṛ̱ham || RV_8,022.03

yu̱vo ratha̍sya̱ pari̍ ca̱kram ī̍yata ī̱rmānyad vā̍m iṣaṇyati |
a̱smām̐ acchā̍ suma̱tir vā̍ṁ śubhas patī̱ ā dhe̱nur i̍va dhāvatu || RV_8,022.04

ratho̱ yo vā̍ṁ trivandhu̱ro hira̍ṇyābhīśur aśvinā |
pari̱ dyāvā̍pṛthi̱vī bhūṣa̍ti śru̱tas tena̍ nāsa̱tyā ga̍tam || RV_8,022.05

da̱śa̱syantā̱ mana̍ve pū̱rvyaṁ di̱vi yava̱ṁ vṛke̍ṇa karṣathaḥ |
tā vā̍m a̱dya su̍ma̱tibhi̍ḥ śubhas patī̱ aśvi̍nā̱ pra stu̍vīmahi || RV_8,022.06

upa̍ no vājinīvasū yā̱tam ṛ̱tasya̍ pa̱thibhi̍ḥ |
yebhi̍s tṛ̱kṣiṁ vṛ̍ṣaṇā trāsadasya̱vam ma̱he kṣa̱trāya̱ jinva̍thaḥ || RV_8,022.07

a̱yaṁ vā̱m adri̍bhiḥ su̱taḥ somo̍ narā vṛṣaṇvasū |
ā yā̍ta̱ṁ soma̍pītaye̱ piba̍taṁ dā̱śuṣo̍ gṛ̱he || RV_8,022.08

ā hi ru̱hata̍m aśvinā̱ rathe̱ kośe̍ hira̱ṇyaye̍ vṛṣaṇvasū |
yu̱ñjāthā̱m pīva̍rī̱r iṣa̍ḥ || RV_8,022.09

yābhi̍ḥ pa̱ktham ava̍tho̱ yābhi̱r adhri̍gu̱ṁ yābhi̍r ba̱bhruṁ vijo̍ṣasam |
tābhi̍r no ma̱kṣū tūya̍m aśvi̱nā ga̍tam bhiṣa̱jyata̱ṁ yad ātu̍ram || RV_8,022.10

yad adhri̍gāvo̱ adhri̍gū i̱dā ci̱d ahno̍ a̱śvinā̱ havā̍mahe |
va̱yaṁ gī̱rbhir vi̍pa̱nyava̍ḥ || RV_8,022.11

tābhi̱r ā yā̍taṁ vṛṣa̱ṇopa̍ me̱ hava̍ṁ vi̱śvapsu̍ṁ vi̱śvavā̍ryam |
i̱ṣā maṁhi̍ṣṭhā puru̱bhūta̍mā narā̱ yābhi̱ḥ krivi̍ṁ vāvṛ̱dhus tābhi̱r ā ga̍tam || RV_8,022.12

tāv i̱dā ci̱d ahā̍nā̱ṁ tāv a̱śvinā̱ vanda̍māna̱ upa̍ bruve |
tā u̱ namo̍bhir īmahe || RV_8,022.13

tāv id do̱ṣā tā u̱ṣasi̍ śu̱bhas patī̱ tā yāma̍n ru̱drava̍rtanī |
mā no̱ martā̍ya ri̱pave̍ vājinīvasū pa̱ro ru̍drā̱v ati̍ khyatam || RV_8,022.14

ā sugmyā̍ya̱ sugmya̍m prā̱tā rathe̍nā̱śvinā̍ vā sa̱kṣaṇī̍ |
hu̱ve pi̱teva̱ sobha̍rī || RV_8,022.15

mano̍javasā vṛṣaṇā madacyutā makṣuṁga̱mābhi̍r ū̱tibhi̍ḥ |
ā̱rāttā̍c cid bhūtam a̱sme ava̍se pū̱rvībhi̍ḥ purubhojasā || RV_8,022.16

ā no̱ aśvā̍vad aśvinā va̱rtir yā̍siṣṭam madhupātamā narā |
goma̍d dasrā̱ hira̍ṇyavat || RV_8,022.17

su̱prā̱va̱rgaṁ su̱vīrya̍ṁ su̱ṣṭhu vārya̱m anā̍dhṛṣṭaṁ rakṣa̱svinā̍ |
a̱sminn ā vā̍m ā̱yāne̍ vājinīvasū̱ viśvā̍ vā̱māni̍ dhīmahi || RV_8,022.18

īḻi̍ṣvā̱ hi pra̍tī̱vya1̱̍ṁ yaja̍sva jā̱tave̍dasam |
ca̱ri̱ṣṇudhū̍ma̱m agṛ̍bhītaśociṣam || RV_8,023.01

dā̱māna̍ṁ viśvacarṣaṇe̱ 'gniṁ vi̍śvamano gi̱rā |
u̱ta stu̍ṣe̱ viṣpa̍rdhaso̱ rathā̍nām || RV_8,023.02

yeṣā̍m ābā̱dha ṛ̱gmiya̍ i̱ṣaḥ pṛ̱kṣaś ca̍ ni̱grabhe̍ |
u̱pa̱vidā̱ vahni̍r vindate̱ vasu̍ || RV_8,023.03

ud a̍sya śo̱cir a̍sthād dīdi̱yuṣo̱ vy a1̱̍jara̍m |
tapu̍rjambhasya su̱dyuto̍ gaṇa̱śriya̍ḥ || RV_8,023.04

ud u̍ tiṣṭha svadhvara̱ stavā̍no de̱vyā kṛ̱pā |
a̱bhi̱khyā bhā̱sā bṛ̍ha̱tā śu̍śu̱kvani̍ḥ || RV_8,023.05

agne̍ yā̱hi su̍śa̱stibhi̍r ha̱vyā juhvā̍na ānu̱ṣak |
yathā̍ dū̱to ba̱bhūtha̍ havya̱vāha̍naḥ || RV_8,023.06

a̱gniṁ va̍ḥ pū̱rvyaṁ hu̍ve̱ hotā̍raṁ carṣaṇī̱nām |
tam a̱yā vā̱cā gṛ̍ṇe̱ tam u̍ vaḥ stuṣe || RV_8,023.07

ya̱jñebhi̱r adbhu̍takratu̱ṁ yaṁ kṛ̱pā sū̱daya̍nta̱ it |
mi̱traṁ na jane̱ sudhi̍tam ṛ̱tāva̍ni || RV_8,023.08

ṛ̱tāvā̍nam ṛtāyavo ya̱jñasya̱ sādha̍naṁ gi̱rā |
upo̍ enaṁ jujuṣu̱r nama̍sas pa̱de || RV_8,023.09

acchā̍ no̱ aṅgi̍rastamaṁ ya̱jñāso̍ yantu sa̱ṁyata̍ḥ |
hotā̱ yo asti̍ vi̱kṣv ā ya̱śasta̍maḥ || RV_8,023.10

agne̱ tava̱ tye a̍ja̱rendhā̍nāso bṛ̱had bhāḥ |
aśvā̍ iva̱ vṛṣa̍ṇas taviṣī̱yava̍ḥ || RV_8,023.11

sa tvaṁ na̍ ūrjām pate ra̱yiṁ rā̍sva su̱vīrya̍m |
prāva̍ nas to̱ke tana̍ye sa̱matsv ā || RV_8,023.12

yad vā u̍ vi̱śpati̍ḥ śi̱taḥ suprī̍to̱ manu̍ṣo vi̱śi |
viśved a̱gniḥ prati̱ rakṣā̍ṁsi sedhati || RV_8,023.13

śru̱ṣṭy a̍gne̱ nava̍sya me̱ stoma̍sya vīra viśpate |
ni mā̱yina̱s tapu̍ṣā ra̱kṣaso̍ daha || RV_8,023.14

na tasya̍ mā̱yayā̍ ca̱na ri̱pur ī̍śīta̱ martya̍ḥ |
yo a̱gnaye̍ da̱dāśa̍ ha̱vyadā̍tibhiḥ || RV_8,023.15

vya̍śvas tvā vasu̱vida̍m ukṣa̱ṇyur a̍prīṇā̱d ṛṣi̍ḥ |
ma̱ho rā̱ye tam u̍ tvā̱ sam i̍dhīmahi || RV_8,023.16

u̱śanā̍ kā̱vyas tvā̱ ni hotā̍ram asādayat |
ā̱ya̱jiṁ tvā̱ mana̍ve jā̱tave̍dasam || RV_8,023.17

viśve̱ hi tvā̍ sa̱joṣa̍so de̱vāso̍ dū̱tam akra̍ta |
śru̱ṣṭī de̍va pratha̱mo ya̱jñiyo̍ bhuvaḥ || RV_8,023.18

i̱maṁ ghā̍ vī̱ro a̱mṛta̍ṁ dū̱taṁ kṛ̍ṇvīta̱ martya̍ḥ |
pā̱va̱kaṁ kṛ̱ṣṇava̍rtani̱ṁ vihā̍yasam || RV_8,023.19

taṁ hu̍vema ya̱tasru̍caḥ su̱bhāsa̍ṁ śu̱kraśo̍ciṣam |
vi̱śām a̱gnim a̱jara̍m pra̱tnam īḍya̍m || RV_8,023.20

yo a̍smai ha̱vyadā̍tibhi̱r āhu̍ti̱m marto 'vi̍dhat |
bhūri̱ poṣa̱ṁ sa dha̍tte vī̱rava̱d yaśa̍ḥ || RV_8,023.21

pra̱tha̱maṁ jā̱tave̍dasam a̱gniṁ ya̱jñeṣu̍ pū̱rvyam |
prati̱ srug e̍ti̱ nama̍sā ha̱viṣma̍tī || RV_8,023.22

ābhi̍r vidhemā̱gnaye̱ jyeṣṭhā̍bhir vyaśva̱vat |
maṁhi̍ṣṭhābhir ma̱tibhi̍ḥ śu̱kraśo̍ciṣe || RV_8,023.23

nū̱nam a̍rca̱ vihā̍yase̱ stome̍bhiḥ sthūrayūpa̱vat |
ṛṣe̍ vaiyaśva̱ damyā̍yā̱gnaye̍ || RV_8,023.24

ati̍thi̱m mānu̍ṣāṇāṁ sū̱nuṁ vana̱spatī̍nām |
viprā̍ a̱gnim ava̍se pra̱tnam ī̍ḻate || RV_8,023.25

ma̱ho viśvā̍m̐ a̱bhi ṣa̱to̱3̱̍ 'bhi ha̱vyāni̱ mānu̍ṣā |
agne̱ ni ṣa̍tsi̱ nama̱sādhi̍ ba̱rhiṣi̍ || RV_8,023.26

vaṁsvā̍ no̱ vāryā̍ pu̱ru vaṁsva̍ rā̱yaḥ pu̍ru̱spṛha̍ḥ |
su̱vīrya̍sya pra̱jāva̍to̱ yaśa̍svataḥ || RV_8,023.27

tvaṁ va̍ro su̱ṣāmṇe 'gne̱ janā̍ya codaya |
sadā̍ vaso rā̱tiṁ ya̍viṣṭha̱ śaśva̍te || RV_8,023.28

tvaṁ hi su̍pra̱tūr asi̱ tvaṁ no̱ goma̍tī̱r iṣa̍ḥ |
ma̱ho rā̱yaḥ sā̱tim a̍gne̱ apā̍ vṛdhi || RV_8,023.29

agne̱ tvaṁ ya̱śā a̱sy ā mi̱trāvaru̍ṇā vaha |
ṛ̱tāvā̍nā sa̱mrājā̍ pū̱tada̍kṣasā || RV_8,023.30

sakhā̍ya̱ ā śi̍ṣāmahi̱ brahmendrā̍ya va̱jriṇe̍ |
stu̱ṣa ū̱ ṣu vo̱ nṛta̍māya dhṛ̱ṣṇave̍ || RV_8,024.01

śava̍sā̱ hy asi̍ śru̱to vṛ̍tra̱hatye̍na vṛtra̱hā |
ma̱ghair ma̱ghono̱ ati̍ śūra dāśasi || RV_8,024.02

sa na̱ḥ stavā̍na̱ ā bha̍ra ra̱yiṁ ci̱traśra̍vastamam |
ni̱re̱ke ci̱d yo ha̍rivo̱ vasu̍r da̱diḥ || RV_8,024.03

ā ni̍re̱kam u̱ta pri̱yam indra̱ darṣi̱ janā̍nām |
dhṛ̱ṣa̱tā dhṛ̍ṣṇo̱ stava̍māna̱ ā bha̍ra || RV_8,024.04

na te̍ sa̱vyaṁ na dakṣi̍ṇa̱ṁ hasta̍ṁ varanta ā̱mura̍ḥ |
na pa̍ri̱bādho̍ harivo̱ gavi̍ṣṭiṣu || RV_8,024.05

ā tvā̱ gobhi̍r iva vra̱jaṁ gī̱rbhir ṛ̍ṇomy adrivaḥ |
ā smā̱ kāma̍ṁ jari̱tur ā mana̍ḥ pṛṇa || RV_8,024.06

viśvā̍ni vi̱śvama̍naso dhi̱yā no̍ vṛtrahantama |
ugra̍ praṇeta̱r adhi̱ ṣū va̍so gahi || RV_8,024.07

va̱yaṁ te̍ a̱sya vṛ̍trahan vi̱dyāma̍ śūra̱ navya̍saḥ |
vaso̍ḥ spā̱rhasya̍ puruhūta̱ rādha̍saḥ || RV_8,024.08

indra̱ yathā̱ hy asti̱ te 'pa̍rītaṁ nṛto̱ śava̍ḥ |
amṛ̍ktā rā̱tiḥ pu̍ruhūta dā̱śuṣe̍ || RV_8,024.09

ā vṛ̍ṣasva mahāmaha ma̱he nṛ̍tama̱ rādha̍se |
dṛ̱ḻhaś ci̍d dṛhya maghavan ma̱ghatta̍ye || RV_8,024.10

nū a̱nyatrā̍ cid adriva̱s tvan no̍ jagmur ā̱śasa̍ḥ |
magha̍vañ cha̱gdhi tava̱ tan na̍ ū̱tibhi̍ḥ || RV_8,024.11

na̱hy a1̱̍ṅga nṛ̍to̱ tvad a̱nyaṁ vi̱ndāmi̱ rādha̍se |
rā̱ye dyu̱mnāya̱ śava̍se ca girvaṇaḥ || RV_8,024.12

endu̱m indrā̍ya siñcata̱ pibā̍ti so̱myam madhu̍ |
pra rādha̍sā codayāte mahitva̱nā || RV_8,024.13

upo̱ harī̍ṇā̱m pati̱ṁ dakṣa̍m pṛ̱ñcanta̍m abravam |
nū̱naṁ śru̍dhi stuva̱to a̱śvyasya̍ || RV_8,024.14

na̱hy a1̱̍ṅga pu̱rā ca̱na ja̱jñe vī̱rata̍ra̱s tvat |
nakī̍ rā̱yā naivathā̱ na bha̱ndanā̍ || RV_8,024.15

ed u̱ madhvo̍ ma̱dinta̍raṁ si̱ñca vā̍dhvaryo̱ andha̍saḥ |
e̱vā hi vī̱raḥ stava̍te sa̱dāvṛ̍dhaḥ || RV_8,024.16

indra̍ sthātar harīṇā̱ṁ naki̍ṣ ṭe pū̱rvyastu̍tim |
ud ā̍naṁśa̱ śava̍sā̱ na bha̱ndanā̍ || RV_8,024.17

taṁ vo̱ vājā̍nā̱m pati̱m ahū̍mahi śrava̱syava̍ḥ |
aprā̍yubhir ya̱jñebhi̍r vāvṛ̱dhenya̍m || RV_8,024.18

eto̱ nv indra̱ṁ stavā̍ma̱ sakhā̍ya̱ḥ stomya̱ṁ nara̍m |
kṛ̱ṣṭīr yo viśvā̍ a̱bhy asty eka̱ it || RV_8,024.19

ago̍rudhāya ga̱viṣe̍ dyu̱kṣāya̱ dasmya̱ṁ vaca̍ḥ |
ghṛ̱tāt svādī̍yo̱ madhu̍naś ca vocata || RV_8,024.20

yasyāmi̍tāni vī̱ryā̱3̱̍ na rādha̱ḥ parye̍tave |
jyoti̱r na viśva̍m a̱bhy asti̱ dakṣi̍ṇā || RV_8,024.21

stu̱hīndra̍ṁ vyaśva̱vad anū̍rmiṁ vā̱jina̱ṁ yama̍m |
a̱ryo gaya̱m maṁha̍māna̱ṁ vi dā̱śuṣe̍ || RV_8,024.22

e̱vā nū̱nam upa̍ stuhi̱ vaiya̍śva daśa̱maṁ nava̍m |
suvi̍dvāṁsaṁ ca̱rkṛtya̍ṁ ca̱raṇī̍nām || RV_8,024.23

vetthā̱ hi nirṛ̍tīnā̱ṁ vajra̍hasta pari̱vṛja̍m |
aha̍r-ahaḥ śu̱ndhyuḥ pa̍ri̱padā̍m iva || RV_8,024.24

tad i̱ndrāva̱ ā bha̍ra̱ yenā̍ daṁsiṣṭha̱ kṛtva̍ne |
dvi̱tā kutsā̍ya śiśnatho̱ ni co̍daya || RV_8,024.25

tam u̍ tvā nū̱nam ī̍mahe̱ navya̍ṁ daṁsiṣṭha̱ sanya̍se |
sa tvaṁ no̱ viśvā̍ a̱bhimā̍tīḥ sa̱kṣaṇi̍ḥ || RV_8,024.26

ya ṛkṣā̱d aṁha̍so mu̱cad yo vāryā̍t sa̱pta sindhu̍ṣu |
vadha̍r dā̱sasya̍ tuvinṛmṇa nīnamaḥ || RV_8,024.27

yathā̍ varo su̱ṣāmṇe̍ sa̱nibhya̱ āva̍ho ra̱yim |
vya̍śvebhyaḥ subhage vājinīvati || RV_8,024.28

ā nā̱ryasya̱ dakṣi̍ṇā̱ vya̍śvām̐ etu so̱mina̍ḥ |
sthū̱raṁ ca̱ rādha̍ḥ śa̱tava̍t sa̱hasra̍vat || RV_8,024.29

yat tvā̍ pṛ̱cchād ī̍jā̱naḥ ku̍ha̱yā ku̍hayākṛte |
e̱ṣo apa̍śrito va̱lo go̍ma̱tīm ava̍ tiṣṭhati || RV_8,024.30

tā vā̱ṁ viśva̍sya go̱pā de̱vā de̱veṣu̍ ya̱jñiyā̍ |
ṛ̱tāvā̍nā yajase pū̱tada̍kṣasā || RV_8,025.01

mi̱trā tanā̱ na ra̱thyā̱3̱̍ varu̍ṇo̱ yaś ca̍ su̱kratu̍ḥ |
sa̱nāt su̍jā̱tā tana̍yā dhṛ̱tavra̍tā || RV_8,025.02

tā mā̱tā vi̱śvave̍dasāsu̱ryā̍ya̱ prama̍hasā |
ma̱hī ja̍jā̱nādi̍tir ṛ̱tāva̍rī || RV_8,025.03

ma̱hāntā̍ mi̱trāvaru̍ṇā sa̱mrājā̍ de̱vāv asu̍rā |
ṛ̱tāvā̍nāv ṛ̱tam ā gho̍ṣato bṛ̱hat || RV_8,025.04

napā̍tā̱ śava̍so ma̱haḥ sū̱nū dakṣa̍sya su̱kratū̍ |
sṛ̱pradā̍nū i̱ṣo vāstv adhi̍ kṣitaḥ || RV_8,025.05

saṁ yā dānū̍ni ye̱mathu̍r di̱vyāḥ pārthi̍vī̱r iṣa̍ḥ |
nabha̍svatī̱r ā vā̍ṁ carantu vṛ̱ṣṭaya̍ḥ || RV_8,025.06

adhi̱ yā bṛ̍ha̱to di̱vo̱3̱̍ 'bhi yū̱theva̱ paśya̍taḥ |
ṛ̱tāvā̍nā sa̱mrājā̱ nama̍se hi̱tā || RV_8,025.07

ṛ̱tāvā̍nā̱ ni ṣe̍datu̱ḥ sāmrā̍jyāya su̱kratū̍ |
dhṛ̱tavra̍tā kṣa̱triyā̍ kṣa̱tram ā̍śatuḥ || RV_8,025.08

a̱kṣṇaś ci̍d gātu̱vitta̍rānulba̱ṇena̱ cakṣa̍sā |
ni ci̍n mi̱ṣantā̍ nici̱rā ni ci̍kyatuḥ || RV_8,025.09

u̱ta no̍ de̱vy adi̍tir uru̱ṣyatā̱ṁ nāsa̍tyā |
u̱ru̱ṣyantu̍ ma̱ruto̍ vṛ̱ddhaśa̍vasaḥ || RV_8,025.10

te no̍ nā̱vam u̍ruṣyata̱ divā̱ nakta̍ṁ sudānavaḥ |
ari̍ṣyanto̱ ni pā̱yubhi̍ḥ sacemahi || RV_8,025.11

aghna̍te̱ viṣṇa̍ve va̱yam ari̍ṣyantaḥ su̱dāna̍ve |
śru̱dhi sva̍yāvan sindho pū̱rvaci̍ttaye || RV_8,025.12

tad vārya̍ṁ vṛṇīmahe̱ vari̍ṣṭhaṁ gopa̱yatya̍m |
mi̱tro yat pānti̱ varu̍ṇo̱ yad a̍rya̱mā || RV_8,025.13

u̱ta na̱ḥ sindhu̍r a̱pāṁ tan ma̱ruta̱s tad a̱śvinā̍ |
indro̱ viṣṇu̍r mī̱ḍhvāṁsa̍ḥ sa̱joṣa̍saḥ || RV_8,025.14

te hi ṣmā̍ va̱nuṣo̱ naro̱ 'bhimā̍ti̱ṁ kaya̍sya cit |
ti̱gmaṁ na kṣoda̍ḥ prati̱ghnanti̱ bhūrṇa̍yaḥ || RV_8,025.15

a̱yam eka̍ i̱tthā pu̱rūru ca̍ṣṭe̱ vi vi̱śpati̍ḥ |
tasya̍ vra̱tāny anu̍ vaś carāmasi || RV_8,025.16

anu̱ pūrvā̍ṇy o̱kyā̍ sāmrā̱jyasya̍ saścima |
mi̱trasya̍ vra̱tā varu̍ṇasya dīrgha̱śrut || RV_8,025.17

pari̱ yo ra̱śminā̍ di̱vo 'ntā̍n ma̱me pṛ̍thi̱vyāḥ |
u̱bhe ā pa̍prau̱ roda̍sī mahi̱tvā || RV_8,025.18

ud u̱ ṣya śa̍ra̱ṇe di̱vo jyoti̍r ayaṁsta̱ sūrya̍ḥ |
a̱gnir na śu̱kraḥ sa̍midhā̱na āhu̍taḥ || RV_8,025.19

vaco̍ dī̱rghapra̍sadma̱nīśe̱ vāja̍sya̱ goma̍taḥ |
īśe̱ hi pi̱tvo̍ 'vi̱ṣasya̍ dā̱vane̍ || RV_8,025.20

tat sūrya̱ṁ roda̍sī u̱bhe do̱ṣā vasto̱r upa̍ bruve |
bho̱jeṣv a̱smām̐ a̱bhy uc ca̍rā̱ sadā̍ || RV_8,025.21

ṛ̱jram u̍kṣa̱ṇyāya̍ne raja̱taṁ hara̍yāṇe |
ratha̍ṁ yu̱ktam a̍sanāma su̱ṣāma̍ṇi || RV_8,025.22

tā me̱ aśvyā̍nā̱ṁ harī̍ṇāṁ ni̱tośa̍nā |
u̱to nu kṛtvyā̍nāṁ nṛ̱vāha̍sā || RV_8,025.23

smada̍bhīśū̱ kaśā̍vantā̱ viprā̱ navi̍ṣṭhayā ma̱tī |
ma̱ho vā̱jinā̱v arva̍ntā̱ sacā̍sanam || RV_8,025.24

yu̱vor u̱ ṣū ratha̍ṁ huve sa̱dhastu̍tyāya sū̱riṣu̍ |
atū̍rtadakṣā vṛṣaṇā vṛṣaṇvasū || RV_8,026.01

yu̱vaṁ va̍ro su̱ṣāmṇe̍ ma̱he tane̍ nāsatyā |
avo̍bhir yātho vṛṣaṇā vṛṣaṇvasū || RV_8,026.02

tā vā̍m a̱dya ha̍vāmahe ha̱vyebhi̍r vājinīvasū |
pū̱rvīr i̱ṣa i̱ṣaya̍ntā̱v ati̍ kṣa̱paḥ || RV_8,026.03

ā vā̱ṁ vāhi̍ṣṭho aśvinā̱ ratho̍ yātu śru̱to na̍rā |
upa̱ stomā̍n tu̱rasya̍ darśathaḥ śri̱ye || RV_8,026.04

ju̱hu̱rā̱ṇā ci̍d aśvi̱nā ma̍nyethāṁ vṛṣaṇvasū |
yu̱vaṁ hi ru̍drā̱ parṣa̍tho̱ ati̱ dviṣa̍ḥ || RV_8,026.05

da̱srā hi viśva̍m ānu̱ṣaṅ ma̱kṣūbhi̍ḥ pari̱dīya̍thaḥ |
dhi̱ya̱ṁji̱nvā madhu̍varṇā śu̱bhas patī̍ || RV_8,026.06

upa̍ no yātam aśvinā rā̱yā vi̍śva̱puṣā̍ sa̱ha |
ma̱ghavā̍nā su̱vīrā̱v ana̍pacyutā || RV_8,026.07

ā me̍ a̱sya pra̍tī̱vya1̱̍m indra̍nāsatyā gatam |
de̱vā de̱vebhi̍r a̱dya sa̱cana̍stamā || RV_8,026.08

va̱yaṁ hi vā̱ṁ havā̍maha ukṣa̱ṇyanto̍ vyaśva̱vat |
su̱ma̱tibhi̱r upa̍ viprāv i̱hā ga̍tam || RV_8,026.09

a̱śvinā̱ sv ṛ̍ṣe stuhi ku̱vit te̱ śrava̍to̱ hava̍m |
nedī̍yasaḥ kūḻayātaḥ pa̱ṇīm̐r u̱ta || RV_8,026.10

vai̱ya̱śvasya̍ śrutaṁ naro̱to me̍ a̱sya ve̍dathaḥ |
sa̱joṣa̍sā̱ varu̍ṇo mi̱tro a̍rya̱mā || RV_8,026.11

yu̱vāda̍ttasya dhiṣṇyā yu̱vānī̍tasya sū̱ribhi̍ḥ |
aha̍r-ahar vṛṣaṇa̱ mahya̍ṁ śikṣatam || RV_8,026.12

yo vā̍ṁ ya̱jñebhi̱r āvṛ̱to 'dhi̍vastrā va̱dhūr i̍va |
sa̱pa̱ryantā̍ śu̱bhe ca̍krāte a̱śvinā̍ || RV_8,026.13

yo vā̍m uru̱vyaca̍stama̱ṁ cike̍tati nṛ̱pāyya̍m |
va̱rtir a̍śvinā̱ pari̍ yātam asma̱yū || RV_8,026.14

a̱smabhya̱ṁ su vṛ̍ṣaṇvasū yā̱taṁ va̱rtir nṛ̱pāyya̍m |
vi̱ṣu̱druhe̍va ya̱jñam ū̍hathur gi̱rā || RV_8,026.15

vāhi̍ṣṭho vā̱ṁ havā̍nā̱ṁ stomo̍ dū̱to hu̍van narā |
yu̱vābhyā̍m bhūtv aśvinā || RV_8,026.16

yad a̱do di̱vo a̍rṇa̱va i̱ṣo vā̱ mada̍tho gṛ̱he |
śru̱tam in me̍ amartyā || RV_8,026.17

u̱ta syā śve̍ta̱yāva̍rī̱ vāhi̍ṣṭhā vāṁ na̱dīnā̍m |
sindhu̱r hira̍ṇyavartaniḥ || RV_8,026.18

smad e̱tayā̍ sukī̱rtyāśvi̍nā śve̱tayā̍ dhi̱yā |
vahe̍the śubhrayāvānā || RV_8,026.19

yu̱kṣvā hi tvaṁ ra̍thā̱sahā̍ yu̱vasva̱ poṣyā̍ vaso |
ān no̍ vāyo̱ madhu̍ pibā̱smāka̱ṁ sava̱nā ga̍hi || RV_8,026.20

tava̍ vāyav ṛtaspate̱ tvaṣṭu̍r jāmātar adbhuta |
avā̱ṁsy ā vṛ̍ṇīmahe || RV_8,026.21

tvaṣṭu̱r jāmā̍taraṁ va̱yam īśā̍naṁ rā̱ya ī̍mahe |
su̱tāva̍nto vā̱yuṁ dyu̱mnā janā̍saḥ || RV_8,026.22

vāyo̍ yā̱hi śi̱vā di̱vo vaha̍svā̱ su svaśvya̍m |
vaha̍sva ma̱haḥ pṛ̍thu̱pakṣa̍sā̱ rathe̍ || RV_8,026.23

tvāṁ hi su̱psara̍stamaṁ nṛ̱ṣada̍neṣu hū̱mahe̍ |
grāvā̍ṇa̱ṁ nāśva̍pṛṣṭham ma̱ṁhanā̍ || RV_8,026.24

sa tvaṁ no̍ deva̱ mana̍sā̱ vāyo̍ mandā̱no a̍gri̱yaḥ |
kṛ̱dhi vājā̍m̐ a̱po dhiya̍ḥ || RV_8,026.25

a̱gnir u̱kthe pu̱rohi̍to̱ grāvā̍ṇo ba̱rhir a̍dhva̱re |
ṛ̱cā yā̍mi ma̱ruto̱ brahma̍ṇa̱s pati̍ṁ de̱vām̐ avo̱ vare̍ṇyam || RV_8,027.01

ā pa̱śuṁ gā̍si pṛthi̱vīṁ vana̱spatī̍n u̱ṣāsā̱ nakta̱m oṣa̍dhīḥ |
viśve̍ ca no vasavo viśvavedaso dhī̱nām bhū̍ta prāvi̱tāra̍ḥ || RV_8,027.02

pra sū na̍ etv adhva̱ro̱3̱̍ 'gnā de̱veṣu̍ pū̱rvyaḥ |
ā̱di̱tyeṣu̱ pra varu̍ṇe dhṛ̱tavra̍te ma̱rutsu̍ vi̱śvabhā̍nuṣu || RV_8,027.03

viśve̱ hi ṣmā̱ mana̍ve vi̱śvave̍daso̱ bhuva̍n vṛ̱dhe ri̱śāda̍saḥ |
ari̍ṣṭebhiḥ pā̱yubhi̍r viśvavedaso̱ yantā̍ no 'vṛ̱kaṁ cha̱rdiḥ || RV_8,027.04

ā no̍ a̱dya sama̍naso̱ gantā̱ viśve̍ sa̱joṣa̍saḥ |
ṛ̱cā gi̱rā maru̍to̱ devy adi̍te̱ sada̍ne̱ pastye̍ mahi || RV_8,027.05

a̱bhi pri̱yā ma̍ruto̱ yā vo̱ aśvyā̍ ha̱vyā mi̍tra prayā̱thana̍ |
ā ba̱rhir indro̱ varu̍ṇas tu̱rā nara̍ ādi̱tyāsa̍ḥ sadantu naḥ || RV_8,027.06

va̱yaṁ vo̍ vṛ̱ktaba̍rhiṣo hi̱tapra̍yasa ānu̱ṣak |
su̱taso̍māso varuṇa havāmahe manu̱ṣvad i̱ddhāgna̍yaḥ || RV_8,027.07

ā pra yā̍ta̱ maru̍to̱ viṣṇo̱ aśvi̍nā̱ pūṣa̱n mākī̍nayā dhi̱yā |
indra̱ ā yā̍tu pratha̱maḥ sa̍ni̱ṣyubhi̱r vṛṣā̱ yo vṛ̍tra̱hā gṛ̱ṇe || RV_8,027.08

vi no̍ devāso adru̱ho 'cchi̍dra̱ṁ śarma̍ yacchata |
na yad dū̱rād va̍savo̱ nū ci̱d anti̍to̱ varū̍tham āda̱dharṣa̍ti || RV_8,027.09

asti̱ hi va̍ḥ sajā̱tya̍ṁ riśādaso̱ devā̍so̱ asty āpya̍m |
pra ṇa̱ḥ pūrva̍smai suvi̱tāya̍ vocata ma̱kṣū su̱mnāya̱ navya̍se || RV_8,027.10

i̱dā hi va̱ upa̍stutim i̱dā vā̱masya̍ bha̱ktaye̍ |
upa̍ vo viśvavedaso nama̱syur ām̐ asṛ̱kṣy anyā̍m iva || RV_8,027.11

ud u̱ ṣya va̍ḥ savi̱tā su̍praṇīta̱yo 'sthā̍d ū̱rdhvo vare̍ṇyaḥ |
ni dvi̱pāda̱ś catu̍ṣpādo a̱rthino 'vi̍śran patayi̱ṣṇava̍ḥ || RV_8,027.12

de̱vaṁ-de̍va̱ṁ vo 'va̍se de̱vaṁ-de̍vam a̱bhiṣṭa̍ye |
de̱vaṁ-de̍vaṁ huvema̱ vāja̍sātaye gṛ̱ṇanto̍ de̱vyā dhi̱yā || RV_8,027.13

de̱vāso̱ hi ṣmā̱ mana̍ve̱ sama̍nyavo̱ viśve̍ sā̱kaṁ sarā̍tayaḥ |
te no̍ a̱dya te a̍pa̱raṁ tu̱ce tu no̱ bhava̍ntu varivo̱vida̍ḥ || RV_8,027.14

pra va̍ḥ śaṁsāmy adruhaḥ sa̱ṁstha upa̍stutīnām |
na taṁ dhū̱rtir va̍ruṇa mitra̱ martya̱ṁ yo vo̱ dhāma̱bhyo 'vi̍dhat || RV_8,027.15

pra sa kṣaya̍ṁ tirate̱ vi ma̱hīr iṣo̱ yo vo̱ varā̍ya̱ dāśa̍ti |
pra pra̱jābhi̍r jāyate̱ dharma̍ṇa̱s pary ari̍ṣṭa̱ḥ sarva̍ edhate || RV_8,027.16

ṛ̱te sa vi̍ndate yu̱dhaḥ su̱gebhi̍r yā̱ty adhva̍naḥ |
a̱rya̱mā mi̱tro varu̍ṇa̱ḥ sarā̍tayo̱ yaṁ trāya̍nte sa̱joṣa̍saḥ || RV_8,027.17

ajre̍ cid asmai kṛṇuthā̱ nyañca̍naṁ du̱rge ci̱d ā su̍sara̱ṇam |
e̱ṣā ci̍d asmād a̱śani̍ḥ pa̱ro nu sāsre̍dhantī̱ vi na̍śyatu || RV_8,027.18

yad a̱dya sūrya̍ udya̱ti priya̍kṣatrā ṛ̱taṁ da̱dha |
yan ni̱mruci̍ pra̱budhi̍ viśvavedaso̱ yad vā̍ ma̱dhyaṁdi̍ne di̱vaḥ || RV_8,027.19

yad vā̍bhipi̱tve a̍surā ṛ̱taṁ ya̱te cha̱rdir ye̱ma vi dā̱śuṣe̍ |
va̱yaṁ tad vo̍ vasavo viśvavedasa̱ upa̍ stheyāma̱ madhya̱ ā || RV_8,027.20

yad a̱dya sūra̱ udi̍te̱ yan ma̱dhyaṁdi̍na ā̱tuci̍ |
vā̱maṁ dha̱ttha mana̍ve viśvavedaso̱ juhvā̍nāya̱ prace̍tase || RV_8,027.21

va̱yaṁ tad va̍ḥ samrāja̱ ā vṛ̍ṇīmahe pu̱tro na ba̍hu̱pāyya̍m |
a̱śyāma̱ tad ā̍dityā̱ juhva̍to ha̱vir yena̱ vasyo̱ 'naśā̍mahai || RV_8,027.22

ye tri̱ṁśati̱ traya̍s pa̱ro de̱vāso̍ ba̱rhir āsa̍dan |
vi̱dann aha̍ dvi̱tāsa̍nan || RV_8,028.01

varu̍ṇo mi̱tro a̍rya̱mā smadrā̍tiṣāco a̱gnaya̍ḥ |
patnī̍vanto̱ vaṣa̍ṭkṛtāḥ || RV_8,028.02

te no̍ go̱pā a̍pā̱cyās ta uda̱k ta i̱tthā nya̍k |
pu̱rastā̱t sarva̍yā vi̱śā || RV_8,028.03

yathā̱ vaśa̍nti de̱vās tathed a̍sa̱t tad e̍ṣā̱ṁ naki̱r ā mi̍nat |
arā̍vā ca̱na martya̍ḥ || RV_8,028.04

sa̱ptā̱nāṁ sa̱pta ṛ̱ṣṭaya̍ḥ sa̱pta dyu̱mnāny e̍ṣām |
sa̱pto adhi̱ śriyo̍ dhire || RV_8,028.05

ba̱bhrur eko̱ viṣu̍ṇaḥ sū̱naro̱ yuvā̱ñjy a̍ṅkte hira̱ṇyaya̍m || RV_8,029.01

yoni̱m eka̱ ā sa̍sāda̱ dyota̍no̱ 'ntar de̱veṣu̱ medhi̍raḥ || RV_8,029.02

vāśī̱m eko̍ bibharti̱ hasta̍ āya̱sīm a̱ntar de̱veṣu̱ nidhru̍viḥ || RV_8,029.03

vajra̱m eko̍ bibharti̱ hasta̱ āhi̍ta̱ṁ tena̍ vṛ̱trāṇi̍ jighnate || RV_8,029.04

ti̱gmam eko̍ bibharti̱ hasta̱ āyu̍dha̱ṁ śuci̍r u̱gro jalā̍ṣabheṣajaḥ || RV_8,029.05

pa̱tha eka̍ḥ pīpāya̱ taska̍ro yathām̐ e̱ṣa ve̍da nidhī̱nām || RV_8,029.06

trīṇy eka̍ urugā̱yo vi ca̍krame̱ yatra̍ de̱vāso̱ mada̍nti || RV_8,029.07

vibhi̱r dvā ca̍rata̱ eka̍yā sa̱ha pra pra̍vā̱seva̍ vasataḥ || RV_8,029.08

sado̱ dvā ca̍krāte upa̱mā di̱vi sa̱mrājā̍ sa̱rpirā̍sutī || RV_8,029.09

arca̍nta̱ eke̱ mahi̱ sāma̍ manvata̱ tena̱ sūrya̍m arocayan || RV_8,029.10

na̱hi vo̱ asty a̍rbha̱ko devā̍so̱ na ku̍māra̱kaḥ |
viśve̍ sa̱toma̍hānta̱ it || RV_8,030.01

iti̍ stu̱tāso̍ asathā riśādaso̱ ye stha traya̍ś ca tri̱ṁśac ca̍ |
mano̍r devā yajñiyāsaḥ || RV_8,030.02

te na̍s trādhva̱ṁ te̍ 'vata̱ ta u̍ no̱ adhi̍ vocata |
mā na̍ḥ pa̱thaḥ pitryā̍n māna̱vād adhi̍ dū̱raṁ nai̍ṣṭa parā̱vata̍ḥ || RV_8,030.03

ye de̍vāsa i̱ha sthana̱ viśve̍ vaiśvāna̱rā u̱ta |
a̱smabhya̱ṁ śarma̍ sa̱pratho̱ gave 'śvā̍ya yacchata || RV_8,030.04

yo yajā̍ti̱ yajā̍ta̱ it su̱nava̍c ca̱ pacā̍ti ca |
bra̱hmed indra̍sya cākanat || RV_8,031.01

pu̱ro̱ḻāśa̱ṁ yo a̍smai̱ soma̱ṁ rara̍ta ā̱śira̍m |
pād it taṁ śa̱kro aṁha̍saḥ || RV_8,031.02

tasya̍ dyu̱mām̐ a̍sa̱d ratho̍ de̱vajū̍ta̱ḥ sa śū̍śuvat |
viśvā̍ va̱nvann a̍mi̱triyā̍ || RV_8,031.03

asya̍ pra̱jāva̍tī gṛ̱he 'sa̍ścantī di̱ve-di̍ve |
iḻā̍ dhenu̱matī̍ duhe || RV_8,031.04

yā dampa̍tī̱ sama̍nasā sunu̱ta ā ca̱ dhāva̍taḥ |
devā̍so̱ nitya̍yā̱śirā̍ || RV_8,031.05

prati̍ prāśa̱vyā̍m̐ itaḥ sa̱myañcā̍ ba̱rhir ā̍śāte |
na tā vāje̍ṣu vāyataḥ || RV_8,031.06

na de̱vānā̱m api̍ hnutaḥ suma̱tiṁ na ju̍gukṣataḥ |
śravo̍ bṛ̱had vi̍vāsataḥ || RV_8,031.07

pu̱triṇā̱ tā ku̍mā̱riṇā̱ viśva̱m āyu̱r vy a̍śnutaḥ |
u̱bhā hira̍ṇyapeśasā || RV_8,031.08

vī̱tiho̍trā kṛ̱tadva̍sū daśa̱syantā̱mṛtā̍ya̱ kam |
sam ūdho̍ roma̱śaṁ ha̍to de̱veṣu̍ kṛṇuto̱ duva̍ḥ || RV_8,031.09

ā śarma̱ parva̍tānāṁ vṛṇī̱mahe̍ na̱dīnā̍m |
ā viṣṇo̍ḥ sacā̱bhuva̍ḥ || RV_8,031.10

aitu̍ pū̱ṣā ra̱yir bhaga̍ḥ sva̱sti sa̍rva̱dhāta̍maḥ |
u̱rur adhvā̍ sva̱staye̍ || RV_8,031.11

a̱rama̍tir ana̱rvaṇo̱ viśvo̍ de̱vasya̱ mana̍sā |
ā̱di̱tyānā̍m ane̱ha it || RV_8,031.12

yathā̍ no mi̱tro a̍rya̱mā varu̍ṇa̱ḥ santi̍ go̱pāḥ |
su̱gā ṛ̱tasya̱ panthā̍ḥ || RV_8,031.13

a̱gniṁ va̍ḥ pū̱rvyaṁ gi̱rā de̱vam ī̍ḻe̱ vasū̍nām |
sa̱pa̱ryanta̍ḥ purupri̱yam mi̱traṁ na kṣe̍tra̱sādha̍sam || RV_8,031.14

ma̱kṣū de̱vava̍to̱ ratha̱ḥ śūro̍ vā pṛ̱tsu kāsu̍ cit |
de̱vānā̱ṁ ya in mano̱ yaja̍māna̱ iya̍kṣaty a̱bhīd aya̍jvano bhuvat || RV_8,031.15

na ya̍jamāna riṣyasi̱ na su̍nvāna̱ na de̍vayo |
de̱vānā̱ṁ ya in mano̱ yaja̍māna̱ iya̍kṣaty a̱bhīd aya̍jvano bhuvat || RV_8,031.16

naki̱ṣ ṭaṁ karma̍ṇā naśa̱n na pra yo̍ṣa̱n na yo̍ṣati |
de̱vānā̱ṁ ya in mano̱ yaja̍māna̱ iya̍kṣaty a̱bhīd aya̍jvano bhuvat || RV_8,031.17

asa̱d atra̍ su̱vīrya̍m u̱ta tyad ā̱śvaśvya̍m |
de̱vānā̱ṁ ya in mano̱ yaja̍māna̱ iya̍kṣaty a̱bhīd aya̍jvano bhuvat || RV_8,031.18

pra kṛ̱tāny ṛ̍jī̱ṣiṇa̱ḥ kaṇvā̱ indra̍sya̱ gātha̍yā |
made̱ soma̍sya vocata || RV_8,032.01

yaḥ sṛbi̍nda̱m ana̍rśani̱m pipru̍ṁ dā̱sam a̍hī̱śuva̍m |
vadhī̍d u̱gro ri̱ṇann a̱paḥ || RV_8,032.02

ny arbu̍dasya vi̱ṣṭapa̍ṁ va̱rṣmāṇa̍m bṛha̱tas ti̍ra |
kṛ̱ṣe tad i̍ndra̱ pauṁsya̍m || RV_8,032.03

prati̍ śru̱tāya̍ vo dhṛ̱ṣat tūrṇā̍śa̱ṁ na gi̱rer adhi̍ |
hu̱ve su̍śi̱pram ū̱taye̍ || RV_8,032.04

sa gor aśva̍sya̱ vi vra̱jam ma̍ndā̱naḥ so̱myebhya̍ḥ |
pura̱ṁ na śū̍ra darṣasi || RV_8,032.05

yadi̍ me rā̱raṇa̍ḥ su̱ta u̱kthe vā̱ dadha̍se̱ cana̍ḥ |
ā̱rād upa̍ sva̱dhā ga̍hi || RV_8,032.06

va̱yaṁ ghā̍ te̱ api̍ ṣmasi sto̱tāra̍ indra girvaṇaḥ |
tvaṁ no̍ jinva somapāḥ || RV_8,032.07

u̱ta na̍ḥ pi̱tum ā bha̍ra saṁrarā̱ṇo avi̍kṣitam |
magha̍va̱n bhūri̍ te̱ vasu̍ || RV_8,032.08

u̱ta no̱ goma̍tas kṛdhi̱ hira̍ṇyavato a̱śvina̍ḥ |
iḻā̍bhi̱ḥ saṁ ra̍bhemahi || RV_8,032.09

bṛ̱badu̍kthaṁ havāmahe sṛ̱praka̍rasnam ū̱taye̍ |
sādhu̍ kṛ̱ṇvanta̱m ava̍se || RV_8,032.10

yaḥ sa̱ṁsthe ci̍c cha̱takra̍tu̱r ād ī̍ṁ kṛ̱ṇoti̍ vṛtra̱hā |
ja̱ri̱tṛbhya̍ḥ purū̱vasu̍ḥ || RV_8,032.11

sa na̍ḥ śa̱kraś ci̱d ā śa̍ka̱d dāna̍vām̐ antarābha̱raḥ |
indro̱ viśvā̍bhir ū̱tibhi̍ḥ || RV_8,032.12

yo rā̱yo̱3̱̍ 'vani̍r ma̱hān su̍pā̱raḥ su̍nva̱taḥ sakhā̍ |
tam indra̍m a̱bhi gā̍yata || RV_8,032.13

ā̱ya̱ntāra̱m mahi̍ sthi̱ram pṛta̍nāsu śravo̱jita̍m |
bhūre̱r īśā̍na̱m oja̍sā || RV_8,032.14

naki̍r asya̱ śacī̍nāṁ niya̱ntā sū̱nṛtā̍nām |
naki̍r va̱ktā na dā̱d iti̍ || RV_8,032.15

na nū̱nam bra̱hmaṇā̍m ṛ̱ṇam prā̍śū̱nām a̍sti sunva̱tām |
na somo̍ apra̱tā pa̍pe || RV_8,032.16

panya̱ id upa̍ gāyata̱ panya̍ u̱kthāni̍ śaṁsata |
brahmā̍ kṛṇota̱ panya̱ it || RV_8,032.17

panya̱ ā da̍rdirac cha̱tā sa̱hasrā̍ vā̱jy avṛ̍taḥ |
indro̱ yo yajva̍no vṛ̱dhaḥ || RV_8,032.18

vi ṣū ca̍ra sva̱dhā anu̍ kṛṣṭī̱nām anv ā̱huva̍ḥ |
indra̱ piba̍ su̱tānā̍m || RV_8,032.19

piba̱ svadhai̍navānām u̱ta yas tugrye̱ sacā̍ |
u̱tāyam i̍ndra̱ yas tava̍ || RV_8,032.20

atī̍hi manyuṣā̱viṇa̍ṁ suṣu̱vāṁsa̍m u̱pāra̍ṇe |
i̱maṁ rā̱taṁ su̱tam pi̍ba || RV_8,032.21

i̱hi ti̱sraḥ pa̍rā̱vata̍ i̱hi pañca̱ janā̱m̐ ati̍ |
dhenā̍ indrāva̱cāka̍śat || RV_8,032.22

sūryo̍ ra̱śmiṁ yathā̍ sṛ̱jā tvā̍ yacchantu me̱ gira̍ḥ |
ni̱mnam āpo̱ na sa̱dhrya̍k || RV_8,032.23

adhva̍rya̱v ā tu hi ṣi̱ñca soma̍ṁ vī̱rāya̍ śi̱priṇe̍ |
bharā̍ su̱tasya̍ pī̱taye̍ || RV_8,032.24

ya u̱dnaḥ pha̍li̱gam bhi̱nan nya1̱̍k sindhū̍m̐r a̱vāsṛ̍jat |
yo goṣu̍ pa̱kvaṁ dhā̱raya̍t || RV_8,032.25

aha̍n vṛ̱tram ṛcī̍ṣama aurṇavā̱bham a̍hī̱śuva̍m |
hi̱menā̍vidhya̱d arbu̍dam || RV_8,032.26

pra va̍ u̱grāya̍ ni̱ṣṭure 'ṣā̍ḻhāya prasa̱kṣiṇe̍ |
de̱vatta̱m brahma̍ gāyata || RV_8,032.27

yo viśvā̍ny a̱bhi vra̱tā soma̍sya̱ made̱ andha̍saḥ |
indro̍ de̱veṣu̱ ceta̍ti || RV_8,032.28

i̱ha tyā sa̍dha̱mādyā̱ harī̱ hira̍ṇyakeśyā |
vo̱ḻhām a̱bhi prayo̍ hi̱tam || RV_8,032.29

a̱rvāñca̍ṁ tvā puruṣṭuta pri̱yame̍dhastutā̱ harī̍ |
so̱ma̱peyā̍ya vakṣataḥ || RV_8,032.30

va̱yaṁ gha̍ tvā su̱tāva̍nta̱ āpo̱ na vṛ̱ktaba̍rhiṣaḥ |
pa̱vitra̍sya pra̱srava̍ṇeṣu vṛtraha̱n pari̍ sto̱tāra̍ āsate || RV_8,033.01

svara̍nti tvā su̱te naro̱ vaso̍ nire̱ka u̱kthina̍ḥ |
ka̱dā su̱taṁ tṛ̍ṣā̱ṇa oka̱ ā ga̍ma̱ indra̍ sva̱bdīva̱ vaṁsa̍gaḥ || RV_8,033.02

kaṇve̍bhir dhṛṣṇa̱v ā dhṛ̱ṣad vāja̍ṁ darṣi saha̱sriṇa̍m |
pi̱śaṅga̍rūpam maghavan vicarṣaṇe ma̱kṣū goma̍ntam īmahe || RV_8,033.03

pā̱hi gāyāndha̍so̱ mada̱ indrā̍ya medhyātithe |
yaḥ sammi̍ślo̱ haryo̱r yaḥ su̱te sacā̍ va̱jrī ratho̍ hira̱ṇyaya̍ḥ || RV_8,033.04

yaḥ su̍ṣa̱vyaḥ su̱dakṣi̍ṇa i̱no yaḥ su̱kratu̍r gṛ̱ṇe |
ya ā̍ka̱raḥ sa̱hasrā̱ yaḥ śa̱tāma̍gha̱ indro̱ yaḥ pū̱rbhid ā̍ri̱taḥ || RV_8,033.05

yo dhṛ̍ṣi̱to yo 'vṛ̍to̱ yo asti̱ śmaśru̍ṣu śri̱taḥ |
vibhū̍tadyumna̱ś cyava̍naḥ puruṣṭu̱taḥ kratvā̱ gaur i̍va śāki̱naḥ || RV_8,033.06

ka ī̍ṁ veda su̱te sacā̱ piba̍nta̱ṁ kad vayo̍ dadhe |
a̱yaṁ yaḥ puro̍ vibhi̱natty oja̍sā mandā̱naḥ śi̱pry andha̍saḥ || RV_8,033.07

dā̱nā mṛ̱go na vā̍ra̱ṇaḥ pu̍ru̱trā ca̱ratha̍ṁ dadhe |
naki̍ṣ ṭvā̱ ni ya̍ma̱d ā su̱te ga̍mo ma̱hām̐ś ca̍ra̱sy oja̍sā || RV_8,033.08

ya u̱graḥ sann ani̍ṣṭṛtaḥ sthi̱ro raṇā̍ya̱ saṁskṛ̍taḥ |
yadi̍ sto̱tur ma̱ghavā̍ śṛ̱ṇava̱d dhava̱ṁ nendro̍ yoṣa̱ty ā ga̍mat || RV_8,033.09

sa̱tyam i̱tthā vṛṣed a̍si̱ vṛṣa̍jūti̱r no 'vṛ̍taḥ |
vṛṣā̱ hy u̍gra śṛṇvi̱ṣe pa̍rā̱vati̱ vṛṣo̍ arvā̱vati̍ śru̱taḥ || RV_8,033.10

vṛṣa̍ṇas te a̱bhīśa̍vo̱ vṛṣā̱ kaśā̍ hira̱ṇyayī̍ |
vṛṣā̱ ratho̍ maghava̱n vṛṣa̍ṇā̱ harī̱ vṛṣā̱ tvaṁ śa̍takrato || RV_8,033.11

vṛṣā̱ sotā̍ sunotu te̱ vṛṣa̍nn ṛjīpi̱nn ā bha̍ra |
vṛṣā̍ dadhanve̱ vṛṣa̍ṇaṁ na̱dīṣv ā tubhya̍ṁ sthātar harīṇām || RV_8,033.12

endra̍ yāhi pī̱taye̱ madhu̍ śaviṣṭha so̱myam |
nāyam acchā̍ ma̱ghavā̍ śṛ̱ṇava̱d giro̱ brahmo̱kthā ca̍ su̱kratu̍ḥ || RV_8,033.13

vaha̍ntu tvā rathe̱ṣṭhām ā hara̍yo ratha̱yuja̍ḥ |
ti̱raś ci̍d a̱ryaṁ sava̍nāni vṛtrahann a̱nyeṣā̱ṁ yā śa̍takrato || RV_8,033.14

a̱smāka̍m a̱dyānta̍ma̱ṁ stoma̍ṁ dhiṣva mahāmaha |
a̱smāka̍ṁ te̱ sava̍nā santu̱ śaṁta̍mā̱ madā̍ya dyukṣa somapāḥ || RV_8,033.15

na̱hi ṣas tava̱ no mama̍ śā̱stre a̱nyasya̱ raṇya̍ti |
yo a̱smān vī̱ra āna̍yat || RV_8,033.16

indra̍ś cid ghā̱ tad a̍bravīt stri̱yā a̍śā̱syam mana̍ḥ |
u̱to aha̱ kratu̍ṁ ra̱ghum || RV_8,033.17

saptī̍ cid ghā mada̱cyutā̍ mithu̱nā va̍hato̱ ratha̍m |
e̱ved dhūr vṛṣṇa̱ utta̍rā || RV_8,033.18

a̱dhaḥ pa̍śyasva̱ mopari̍ saṁta̱rām pā̍da̱kau ha̍ra |
mā te̍ kaśapla̱kau dṛ̍śa̱n strī hi bra̱hmā ba̱bhūvi̍tha || RV_8,033.19

endra̍ yāhi̱ hari̍bhi̱r upa̱ kaṇva̍sya suṣṭu̱tim |
di̱vo a̱muṣya̱ śāsa̍to̱ diva̍ṁ ya̱ya di̍vāvaso || RV_8,034.01

ā tvā̱ grāvā̱ vada̍nn i̱ha so̱mī ghoṣe̍ṇa yacchatu |
di̱vo a̱muṣya̱ śāsa̍to̱ diva̍ṁ ya̱ya di̍vāvaso || RV_8,034.02

atrā̱ vi ne̱mir e̍ṣā̱m urā̱ṁ na dhū̍nute̱ vṛka̍ḥ |
di̱vo a̱muṣya̱ śāsa̍to̱ diva̍ṁ ya̱ya di̍vāvaso || RV_8,034.03

ā tvā̱ kaṇvā̍ i̱hāva̍se̱ hava̍nte̱ vāja̍sātaye |
di̱vo a̱muṣya̱ śāsa̍to̱ diva̍ṁ ya̱ya di̍vāvaso || RV_8,034.04

dadhā̍mi te su̱tānā̱ṁ vṛṣṇe̱ na pū̍rva̱pāyya̍m |
di̱vo a̱muṣya̱ śāsa̍to̱ diva̍ṁ ya̱ya di̍vāvaso || RV_8,034.05

smatpu̍raṁdhir na̱ ā ga̍hi vi̱śvato̍dhīr na ū̱taye̍ |
di̱vo a̱muṣya̱ śāsa̍to̱ diva̍ṁ ya̱ya di̍vāvaso || RV_8,034.06

ā no̍ yāhi mahemate̱ saha̍srote̱ śatā̍magha |
di̱vo a̱muṣya̱ śāsa̍to̱ diva̍ṁ ya̱ya di̍vāvaso || RV_8,034.07

ā tvā̱ hotā̱ manu̍rhito deva̱trā va̍kṣa̱d īḍya̍ḥ |
di̱vo a̱muṣya̱ śāsa̍to̱ diva̍ṁ ya̱ya di̍vāvaso || RV_8,034.08

ā tvā̍ mada̱cyutā̱ harī̍ śye̱nam pa̱kṣeva̍ vakṣataḥ |
di̱vo a̱muṣya̱ śāsa̍to̱ diva̍ṁ ya̱ya di̍vāvaso || RV_8,034.09

ā yā̍hy a̱rya ā pari̱ svāhā̱ soma̍sya pī̱taye̍ |
di̱vo a̱muṣya̱ śāsa̍to̱ diva̍ṁ ya̱ya di̍vāvaso || RV_8,034.10

ā no̍ yā̱hy upa̍śruty u̱ktheṣu̍ raṇayā i̱ha |
di̱vo a̱muṣya̱ śāsa̍to̱ diva̍ṁ ya̱ya di̍vāvaso || RV_8,034.11

sarū̍pai̱r ā su no̍ gahi̱ sambhṛ̍tai̱ḥ sambhṛ̍tāśvaḥ |
di̱vo a̱muṣya̱ śāsa̍to̱ diva̍ṁ ya̱ya di̍vāvaso || RV_8,034.12

ā yā̍hi̱ parva̍tebhyaḥ samu̱drasyādhi̍ vi̱ṣṭapa̍ḥ |
di̱vo a̱muṣya̱ śāsa̍to̱ diva̍ṁ ya̱ya di̍vāvaso || RV_8,034.13

ā no̱ gavyā̱ny aśvyā̍ sa̱hasrā̍ śūra dardṛhi |
di̱vo a̱muṣya̱ śāsa̍to̱ diva̍ṁ ya̱ya di̍vāvaso || RV_8,034.14

ā na̍ḥ sahasra̱śo bha̍rā̱yutā̍ni śa̱tāni̍ ca |
di̱vo a̱muṣya̱ śāsa̍to̱ diva̍ṁ ya̱ya di̍vāvaso || RV_8,034.15

ā yad indra̍ś ca̱ dadva̍he sa̱hasra̱ṁ vasu̍rociṣaḥ |
oji̍ṣṭha̱m aśvya̍m pa̱śum || RV_8,034.16

ya ṛ̱jrā vāta̍raṁhaso 'ru̱ṣāso̍ raghu̱ṣyada̍ḥ |
bhrāja̍nte̱ sūryā̍ iva || RV_8,034.17

pārā̍vatasya rā̱tiṣu̍ dra̱vacca̍kreṣv ā̱śuṣu̍ |
tiṣṭha̱ṁ vana̍sya̱ madhya̱ ā || RV_8,034.18

a̱gninendre̍ṇa̱ varu̍ṇena̱ viṣṇu̍nādi̱tyai ru̱drair vasu̍bhiḥ sacā̱bhuvā̍ |
sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa ca̱ soma̍m pibatam aśvinā || RV_8,035.01

viśvā̍bhir dhī̱bhir bhuva̍nena vājinā di̱vā pṛ̍thi̱vyādri̍bhiḥ sacā̱bhuvā̍ |
sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa ca̱ soma̍m pibatam aśvinā || RV_8,035.02

viśvai̍r de̱vais tri̱bhir e̍kāda̱śair i̱hādbhir ma̱rudbhi̱r bhṛgu̍bhiḥ sacā̱bhuvā̍ |
sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa ca̱ soma̍m pibatam aśvinā || RV_8,035.03

ju̱ṣethā̍ṁ ya̱jñam bodha̍ta̱ṁ hava̍sya me̱ viśve̱ha de̍vau̱ sava̱nāva̍ gacchatam |
sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa̱ ceṣa̍ṁ no voḻham aśvinā || RV_8,035.04

stoma̍ṁ juṣethāṁ yuva̱śeva̍ ka̱nyanā̱ṁ viśve̱ha de̍vau̱ sava̱nāva̍ gacchatam |
sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa̱ ceṣa̍ṁ no voḻham aśvinā || RV_8,035.05

giro̍ juṣethām adhva̱raṁ ju̍ṣethā̱ṁ viśve̱ha de̍vau̱ sava̱nāva̍ gacchatam |
sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa̱ ceṣa̍ṁ no voḻham aśvinā || RV_8,035.06

hā̱ri̱dra̱veva̍ patatho̱ vaned upa̱ soma̍ṁ su̱tam ma̍hi̱ṣevāva̍ gacchathaḥ |
sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa ca̱ trir va̱rtir yā̍tam aśvinā || RV_8,035.07

ha̱ṁsāv i̍va patatho adhva̱gāv i̍va̱ soma̍ṁ su̱tam ma̍hi̱ṣevāva̍ gacchathaḥ |
sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa ca̱ trir va̱rtir yā̍tam aśvinā || RV_8,035.08

śye̱nāv i̍va patatho ha̱vyadā̍taye̱ soma̍ṁ su̱tam ma̍hi̱ṣevāva̍ gacchathaḥ |
sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa ca̱ trir va̱rtir yā̍tam aśvinā || RV_8,035.09

piba̍taṁ ca tṛpṇu̱taṁ cā ca̍ gacchatam pra̱jāṁ ca̍ dha̱ttaṁ dravi̍ṇaṁ ca dhattam |
sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa̱ corja̍ṁ no dhattam aśvinā || RV_8,035.10

jaya̍taṁ ca̱ pra stu̍taṁ ca̱ pra cā̍vatam pra̱jāṁ ca̍ dha̱ttaṁ dravi̍ṇaṁ ca dhattam |
sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa̱ corja̍ṁ no dhattam aśvinā || RV_8,035.11

ha̱taṁ ca̱ śatrū̱n yata̍taṁ ca mi̱triṇa̍ḥ pra̱jāṁ ca̍ dha̱ttaṁ dravi̍ṇaṁ ca dhattam |
sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa̱ corja̍ṁ no dhattam aśvinā || RV_8,035.12

mi̱trāvaru̍ṇavantā u̱ta dharma̍vantā ma̱rutva̍ntā jari̱tur ga̍cchatho̱ hava̍m |
sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa cādi̱tyair yā̍tam aśvinā || RV_8,035.13

aṅgi̍rasvantā u̱ta viṣṇu̍vantā ma̱rutva̍ntā jari̱tur ga̍cchatho̱ hava̍m |
sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa cādi̱tyair yā̍tam aśvinā || RV_8,035.14

ṛ̱bhu̱mantā̍ vṛṣaṇā̱ vāja̍vantā ma̱rutva̍ntā jari̱tur ga̍cchatho̱ hava̍m |
sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa cādi̱tyair yā̍tam aśvinā || RV_8,035.15

brahma̍ jinvatam u̱ta ji̍nvata̱ṁ dhiyo̍ ha̱taṁ rakṣā̍ṁsi̱ sedha̍ta̱m amī̍vāḥ |
sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa ca̱ soma̍ṁ sunva̱to a̍śvinā || RV_8,035.16

kṣa̱traṁ ji̍nvatam u̱ta ji̍nvata̱ṁ nṝn ha̱taṁ rakṣā̍ṁsi̱ sedha̍ta̱m amī̍vāḥ |
sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa ca̱ soma̍ṁ sunva̱to a̍śvinā || RV_8,035.17

dhe̱nūr ji̍nvatam u̱ta ji̍nvata̱ṁ viśo̍ ha̱taṁ rakṣā̍ṁsi̱ sedha̍ta̱m amī̍vāḥ |
sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa ca̱ soma̍ṁ sunva̱to a̍śvinā || RV_8,035.18

atre̍r iva śṛṇutam pū̱rvyastu̍tiṁ śyā̱vāśva̍sya sunva̱to ma̍dacyutā |
sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa̱ cāśvi̍nā ti̱roa̍hnyam || RV_8,035.19

sargā̍m̐ iva sṛjataṁ suṣṭu̱tīr upa̍ śyā̱vāśva̍sya sunva̱to ma̍dacyutā |
sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa̱ cāśvi̍nā ti̱roa̍hnyam || RV_8,035.20

ra̱śmīm̐r i̍va yacchatam adhva̱rām̐ upa̍ śyā̱vāśva̍sya sunva̱to ma̍dacyutā |
sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa̱ cāśvi̍nā ti̱roa̍hnyam || RV_8,035.21

a̱rvāg ratha̱ṁ ni ya̍cchata̱m piba̍taṁ so̱myam madhu̍ |
ā yā̍tam aśvi̱nā ga̍tam ava̱syur vā̍m a̱haṁ hu̍ve dha̱ttaṁ ratnā̍ni dā̱śuṣe̍ || RV_8,035.22

na̱mo̱vā̱ke prasthi̍te adhva̱re na̍rā vi̱vakṣa̍ṇasya pī̱taye̍ |
ā yā̍tam aśvi̱nā ga̍tam ava̱syur vā̍m a̱haṁ hu̍ve dha̱ttaṁ ratnā̍ni dā̱śuṣe̍ || RV_8,035.23

svāhā̍kṛtasya tṛmpataṁ su̱tasya̍ devā̱v andha̍saḥ |
ā yā̍tam aśvi̱nā ga̍tam ava̱syur vā̍m a̱haṁ hu̍ve dha̱ttaṁ ratnā̍ni dā̱śuṣe̍ || RV_8,035.24

a̱vi̱tāsi̍ sunva̱to vṛ̱ktaba̍rhiṣa̱ḥ pibā̱ soma̱m madā̍ya̱ kaṁ śa̍takrato |
yaṁ te̍ bhā̱gam adhā̍raya̱n viśvā̍ḥ sehā̱naḥ pṛta̍nā u̱ru jraya̱ḥ sam a̍psu̱jin ma̱rutvā̍m̐ indra satpate || RV_8,036.01

prāva̍ sto̱tāra̍m maghava̱nn ava̱ tvām pibā̱ soma̱m madā̍ya̱ kaṁ śa̍takrato |
yaṁ te̍ bhā̱gam adhā̍raya̱n viśvā̍ḥ sehā̱naḥ pṛta̍nā u̱ru jraya̱ḥ sam a̍psu̱jin ma̱rutvā̍m̐ indra satpate || RV_8,036.02

ū̱rjā de̱vām̐ ava̱sy oja̍sā̱ tvām pibā̱ soma̱m madā̍ya̱ kaṁ śa̍takrato |
yaṁ te̍ bhā̱gam adhā̍raya̱n viśvā̍ḥ sehā̱naḥ pṛta̍nā u̱ru jraya̱ḥ sam a̍psu̱jin ma̱rutvā̍m̐ indra satpate || RV_8,036.03

ja̱ni̱tā di̱vo ja̍ni̱tā pṛ̍thi̱vyāḥ pibā̱ soma̱m madā̍ya̱ kaṁ śa̍takrato |
yaṁ te̍ bhā̱gam adhā̍raya̱n viśvā̍ḥ sehā̱naḥ pṛta̍nā u̱ru jraya̱ḥ sam a̍psu̱jin ma̱rutvā̍m̐ indra satpate || RV_8,036.04

ja̱ni̱tāśvā̍nāṁ jani̱tā gavā̍m asi̱ pibā̱ soma̱m madā̍ya̱ kaṁ śa̍takrato |
yaṁ te̍ bhā̱gam adhā̍raya̱n viśvā̍ḥ sehā̱naḥ pṛta̍nā u̱ru jraya̱ḥ sam a̍psu̱jin ma̱rutvā̍m̐ indra satpate || RV_8,036.05

atrī̍ṇā̱ṁ stoma̍m adrivo ma̱has kṛ̍dhi̱ pibā̱ soma̱m madā̍ya̱ kaṁ śa̍takrato |
yaṁ te̍ bhā̱gam adhā̍raya̱n viśvā̍ḥ sehā̱naḥ pṛta̍nā u̱ru jraya̱ḥ sam a̍psu̱jin ma̱rutvā̍m̐ indra satpate || RV_8,036.06

śyā̱vāśva̍sya sunva̱tas tathā̍ śṛṇu̱ yathāśṛ̍ṇo̱r atre̱ḥ karmā̍ṇi kṛṇva̱taḥ |
pra tra̱sada̍syum āvitha̱ tvam eka̱ in nṛ̱ṣāhya̱ indra̱ brahmā̍ṇi va̱rdhaya̍n || RV_8,036.07

predam brahma̍ vṛtra̱tūrye̍ṣv āvitha̱ pra su̍nva̱taḥ śa̍cīpata̱ indra̱ viśvā̍bhir ū̱tibhi̍ḥ |
mādhya̍ṁdinasya̱ sava̍nasya vṛtrahann anedya̱ pibā̱ soma̍sya vajrivaḥ || RV_8,037.01

se̱hā̱na u̍gra̱ pṛta̍nā a̱bhi druha̍ḥ śacīpata̱ indra̱ viśvā̍bhir ū̱tibhi̍ḥ |
mādhya̍ṁdinasya̱ sava̍nasya vṛtrahann anedya̱ pibā̱ soma̍sya vajrivaḥ || RV_8,037.02

e̱ka̱rāḻ a̱sya bhuva̍nasya rājasi śacīpata̱ indra̱ viśvā̍bhir ū̱tibhi̍ḥ |
mādhya̍ṁdinasya̱ sava̍nasya vṛtrahann anedya̱ pibā̱ soma̍sya vajrivaḥ || RV_8,037.03

sa̱sthāvā̍nā yavayasi̱ tvam eka̱ ic cha̍cīpata̱ indra̱ viśvā̍bhir ū̱tibhi̍ḥ |
mādhya̍ṁdinasya̱ sava̍nasya vṛtrahann anedya̱ pibā̱ soma̍sya vajrivaḥ || RV_8,037.04

kṣema̍sya ca pra̱yuja̍ś ca̱ tvam ī̍śiṣe śacīpata̱ indra̱ viśvā̍bhir ū̱tibhi̍ḥ |
mādhya̍ṁdinasya̱ sava̍nasya vṛtrahann anedya̱ pibā̱ soma̍sya vajrivaḥ || RV_8,037.05

kṣa̱trāya̍ tva̱m ava̍si̱ na tva̍m āvitha śacīpata̱ indra̱ viśvā̍bhir ū̱tibhi̍ḥ |
mādhya̍ṁdinasya̱ sava̍nasya vṛtrahann anedya̱ pibā̱ soma̍sya vajrivaḥ || RV_8,037.06

śyā̱vāśva̍sya̱ rebha̍ta̱s tathā̍ śṛṇu̱ yathāśṛ̍ṇo̱r atre̱ḥ karmā̍ṇi kṛṇva̱taḥ |
pra tra̱sada̍syum āvitha̱ tvam eka̱ in nṛ̱ṣāhya̱ indra̍ kṣa̱trāṇi̍ va̱rdhaya̍n || RV_8,037.07

ya̱jñasya̱ hi stha ṛ̱tvijā̱ sasnī̱ vāje̍ṣu̱ karma̍su |
indrā̍gnī̱ tasya̍ bodhatam || RV_8,038.01

to̱śāsā̍ ratha̱yāvā̍nā vṛtra̱haṇāpa̍rājitā |
indrā̍gnī̱ tasya̍ bodhatam || RV_8,038.02

i̱daṁ vā̍m madi̱ram madhv adhu̍kṣa̱nn adri̍bhi̱r nara̍ḥ |
indrā̍gnī̱ tasya̍ bodhatam || RV_8,038.03

ju̱ṣethā̍ṁ ya̱jñam i̱ṣṭaye̍ su̱taṁ soma̍ṁ sadhastutī |
indrā̍gnī̱ ā ga̍taṁ narā || RV_8,038.04

i̱mā ju̍ṣethā̱ṁ sava̍nā̱ yebhi̍r ha̱vyāny ū̱hathu̍ḥ |
indrā̍gnī̱ ā ga̍taṁ narā || RV_8,038.05

i̱māṁ gā̍ya̱trava̍rtaniṁ ju̱ṣethā̍ṁ suṣṭu̱tim mama̍ |
indrā̍gnī̱ ā ga̍taṁ narā || RV_8,038.06

prā̱ta̱ryāva̍bhi̱r ā ga̍taṁ de̱vebhi̍r jenyāvasū |
indrā̍gnī̱ soma̍pītaye || RV_8,038.07

śyā̱vāśva̍sya sunva̱to 'trī̍ṇāṁ śṛṇuta̱ṁ hava̍m |
indrā̍gnī̱ soma̍pītaye || RV_8,038.08

e̱vā vā̍m ahva ū̱taye̱ yathāhu̍vanta̱ medhi̍rāḥ |
indrā̍gnī̱ soma̍pītaye || RV_8,038.09

āhaṁ sara̍svatīvator indrā̱gnyor avo̍ vṛṇe |
yābhyā̍ṁ gāya̱tram ṛ̱cyate̍ || RV_8,038.10

a̱gnim a̍stoṣy ṛ̱gmiya̍m a̱gnim ī̱ḻā ya̱jadhyai̍ |
a̱gnir de̱vām̐ a̍naktu na u̱bhe hi vi̱dathe̍ ka̱vir a̱ntaś cara̍ti dū̱tya1̱̍ṁ nabha̍ntām anya̱ke sa̍me || RV_8,039.01

ny a̍gne̱ navya̍sā̱ vaca̍s ta̱nūṣu̱ śaṁsa̍m eṣām |
ny arā̍tī̱ rarā̍vṇā̱ṁ viśvā̍ a̱ryo arā̍tīr i̱to yu̍cchantv ā̱muro̱ nabha̍ntām anya̱ke sa̍me || RV_8,039.02

agne̱ manmā̍ni̱ tubhya̱ṁ kaṁ ghṛ̱taṁ na ju̍hva ā̱sani̍ |
sa de̱veṣu̱ pra ci̍kiddhi̱ tvaṁ hy asi̍ pū̱rvyaḥ śi̱vo dū̱to vi̱vasva̍to̱ nabha̍ntām anya̱ke sa̍me || RV_8,039.03

tat-ta̍d a̱gnir vayo̍ dadhe̱ yathā̍-yathā kṛpa̱ṇyati̍ |
ū̱rjāhu̍ti̱r vasū̍nā̱ṁ śaṁ ca̱ yoś ca̱ mayo̍ dadhe̱ viśva̍syai de̱vahū̍tyai̱ nabha̍ntām anya̱ke sa̍me || RV_8,039.04

sa ci̍keta̱ sahī̍yasā̱gniś ci̱treṇa̱ karma̍ṇā |
sa hotā̱ śaśva̍tīnā̱ṁ dakṣi̍ṇābhir a̱bhīvṛ̍ta i̱noti̍ ca pratī̱vya1̱̍ṁ nabha̍ntām anya̱ke sa̍me || RV_8,039.05

a̱gnir jā̱tā de̱vānā̍m a̱gnir ve̍da̱ martā̍nām apī̱cya̍m |
a̱gniḥ sa dra̍viṇo̱dā a̱gnir dvārā̱ vy ū̍rṇute̱ svā̍huto̱ navī̍yasā̱ nabha̍ntām anya̱ke sa̍me || RV_8,039.06

a̱gnir de̱veṣu̱ saṁva̍su̱ḥ sa vi̱kṣu ya̱jñiyā̱sv ā |
sa mu̱dā kāvyā̍ pu̱ru viśva̱m bhūme̍va puṣyati de̱vo de̱veṣu̍ ya̱jñiyo̱ nabha̍ntām anya̱ke sa̍me || RV_8,039.07

yo a̱gniḥ sa̱ptamā̍nuṣaḥ śri̱to viśve̍ṣu̱ sindhu̍ṣu |
tam āga̍nma tripa̱styam ma̍ndhā̱tur da̍syu̱hanta̍mam a̱gniṁ ya̱jñeṣu̍ pū̱rvyaṁ nabha̍ntām anya̱ke sa̍me || RV_8,039.08

a̱gnis trīṇi̍ tri̱dhātū̱ny ā kṣe̍ti vi̱dathā̍ ka̱viḥ |
sa trīm̐r e̍kāda̱śām̐ i̱ha yakṣa̍c ca pi̱praya̍c ca no̱ vipro̍ dū̱taḥ pari̍ṣkṛto̱ nabha̍ntām anya̱ke sa̍me || RV_8,039.09

tvaṁ no̍ agna ā̱yuṣu̱ tvaṁ de̱veṣu̍ pūrvya̱ vasva̱ eka̍ irajyasi |
tvām āpa̍ḥ pari̱sruta̱ḥ pari̍ yanti̱ svase̍tavo̱ nabha̍ntām anya̱ke sa̍me || RV_8,039.10

indrā̍gnī yu̱vaṁ su na̱ḥ saha̍ntā̱ dāsa̍tho ra̱yim |
yena̍ dṛ̱ḻhā sa̱matsv ā vī̱ḻu ci̍t sāhiṣī̱mahy a̱gnir vane̍va̱ vāta̱ in nabha̍ntām anya̱ke sa̍me || RV_8,040.01

na̱hi vā̍ṁ va̱vrayā̍ma̱he 'thendra̱m id ya̍jāmahe̱ śavi̍ṣṭhaṁ nṛ̱ṇāṁ nara̍m |
sa na̍ḥ ka̱dā ci̱d arva̍tā̱ gama̱d ā vāja̍sātaye̱ gama̱d ā me̱dhasā̍taye̱ nabha̍ntām anya̱ke sa̍me || RV_8,040.02

tā hi madhya̱m bharā̍ṇām indrā̱gnī a̍dhikṣi̱taḥ |
tā u̍ kavitva̱nā ka̱vī pṛ̱cchyamā̍nā sakhīya̱te saṁ dhī̱tam a̍śnutaṁ narā̱ nabha̍ntām anya̱ke sa̍me || RV_8,040.03

a̱bhy a̍rca nabhāka̱vad i̍ndrā̱gnī ya̱jasā̍ gi̱rā |
yayo̱r viśva̍m i̱daṁ jaga̍d i̱yaṁ dyauḥ pṛ̍thi̱vī ma̱hy u1̱̍pasthe̍ bibhṛ̱to vasu̱ nabha̍ntām anya̱ke sa̍me || RV_8,040.04

pra brahmā̍ṇi nabhāka̱vad i̍ndrā̱gnibhyā̍m irajyata |
yā sa̱ptabu̍dhnam arṇa̱vaṁ ji̱hmabā̍ram aporṇu̱ta indra̱ īśā̍na̱ oja̍sā̱ nabha̍ntām anya̱ke sa̍me || RV_8,040.05

api̍ vṛśca purāṇa̱vad vra̱tate̍r iva guṣpi̱tam ojo̍ dā̱sasya̍ dambhaya |
va̱yaṁ tad a̍sya̱ sambhṛ̍ta̱ṁ vasv indre̍ṇa̱ vi bha̍jemahi̱ nabha̍ntām anya̱ke sa̍me || RV_8,040.06

yad i̍ndrā̱gnī janā̍ i̱me vi̱hvaya̍nte̱ tanā̍ gi̱rā |
a̱smāke̍bhi̱r nṛbhi̍r va̱yaṁ sā̍sa̱hyāma̍ pṛtanya̱to va̍nu̱yāma̍ vanuṣya̱to nabha̍ntām anya̱ke sa̍me || RV_8,040.07

yā nu śve̱tāv a̱vo di̱va u̱ccarā̍ta̱ upa̱ dyubhi̍ḥ |
i̱ndrā̱gnyor anu̍ vra̱tam uhā̍nā yanti̱ sindha̍vo̱ yān sī̍m ba̱ndhād amu̍ñcatā̱ṁ nabha̍ntām anya̱ke sa̍me || RV_8,040.08

pū̱rvīṣ ṭa̍ i̱ndropa̍mātayaḥ pū̱rvīr u̱ta praśa̍staya̱ḥ sūno̍ hi̱nvasya̍ harivaḥ |
vasvo̍ vī̱rasyā̱pṛco̱ yā nu sādha̍nta no̱ dhiyo̱ nabha̍ntām anya̱ke sa̍me || RV_8,040.09

taṁ śi̍śītā suvṛ̱ktibhi̍s tve̱ṣaṁ satvā̍nam ṛ̱gmiya̍m |
u̱to nu ci̱d ya oja̍sā̱ śuṣṇa̍syā̱ṇḍāni̱ bheda̍ti̱ jeṣa̱t sva̍rvatīr a̱po nabha̍ntām anya̱ke sa̍me || RV_8,040.10

taṁ śi̍śītā svadhva̱raṁ sa̱tyaṁ satvā̍nam ṛ̱tviya̍m |
u̱to nu ci̱d ya oha̍ta ā̱ṇḍā śuṣṇa̍sya̱ bheda̱ty ajai̱ḥ sva̍rvatīr a̱po nabha̍ntām anya̱ke sa̍me || RV_8,040.11

e̱vendrā̱gnibhyā̍m pitṛ̱van navī̍yo mandhātṛ̱vad a̍ṅgira̱svad a̍vāci |
tri̱dhātu̍nā̱ śarma̍ṇā pātam a̱smān va̱yaṁ syā̍ma̱ pata̍yo rayī̱ṇām || RV_8,040.12

a̱smā ū̱ ṣu prabhū̍taye̱ varu̍ṇāya ma̱rudbhyo 'rcā̍ vi̱duṣṭa̍rebhyaḥ |
yo dhī̱tā mānu̍ṣāṇām pa̱śvo gā i̍va̱ rakṣa̍ti̱ nabha̍ntām anya̱ke sa̍me || RV_8,041.01

tam ū̱ ṣu sa̍ma̱nā gi̱rā pi̍tṝ̱ṇāṁ ca̱ manma̍bhiḥ |
nā̱bhā̱kasya̱ praśa̍stibhi̱r yaḥ sindhū̍nā̱m upo̍da̱ye sa̱ptasva̍sā̱ sa ma̍dhya̱mo nabha̍ntām anya̱ke sa̍me || RV_8,041.02

sa kṣapa̱ḥ pari̍ ṣasvaje̱ ny u1̱̍sro mā̱yayā̍ dadhe̱ sa viśva̱m pari̍ darśa̱taḥ |
tasya̱ venī̱r anu̍ vra̱tam u̱ṣas ti̱sro a̍vardhaya̱n nabha̍ntām anya̱ke sa̍me || RV_8,041.03

yaḥ ka̱kubho̍ nidhāra̱yaḥ pṛ̍thi̱vyām adhi̍ darśa̱taḥ |
sa mātā̍ pū̱rvyam pa̱daṁ tad varu̍ṇasya̱ saptya̱ṁ sa hi go̱pā i̱veryo̱ nabha̍ntām anya̱ke sa̍me || RV_8,041.04

yo dha̱rtā bhuva̍nānā̱ṁ ya u̱srāṇā̍m apī̱cyā̱3̱̍ veda̱ nāmā̍ni̱ guhyā̍ |
sa ka̱viḥ kāvyā̍ pu̱ru rū̱paṁ dyaur i̍va puṣyati̱ nabha̍ntām anya̱ke sa̍me || RV_8,041.05

yasmi̱n viśvā̍ni̱ kāvyā̍ ca̱kre nābhi̍r iva śri̱tā |
tri̱taṁ jū̱tī sa̍paryata vra̱je gāvo̱ na sa̱ṁyuje̍ yu̱je aśvā̍m̐ ayukṣata̱ nabha̍ntām anya̱ke sa̍me || RV_8,041.06

ya ā̱sv atka̍ ā̱śaye̱ viśvā̍ jā̱tāny e̍ṣām |
pari̱ dhāmā̍ni̱ marmṛ̍śa̱d varu̍ṇasya pu̱ro gaye̱ viśve̍ de̱vā anu̍ vra̱taṁ nabha̍ntām anya̱ke sa̍me || RV_8,041.07

sa sa̍mu̱dro a̍pī̱cya̍s tu̱ro dyām i̍va rohati̱ ni yad ā̍su̱ yaju̍r da̱dhe |
sa mā̱yā a̱rcinā̍ pa̱dāstṛ̍ṇā̱n nāka̱m āru̍ha̱n nabha̍ntām anya̱ke sa̍me || RV_8,041.08

yasya̍ śve̱tā vi̍cakṣa̱ṇā ti̱sro bhūmī̍r adhikṣi̱taḥ |
trir utta̍rāṇi pa̱pratu̱r varu̍ṇasya dhru̱vaṁ sada̱ḥ sa sa̍ptā̱nām i̍rajyati̱ nabha̍ntām anya̱ke sa̍me || RV_8,041.09

yaḥ śve̱tām̐ adhi̍nirṇijaś ca̱kre kṛ̱ṣṇām̐ anu̍ vra̱tā |
sa dhāma̍ pū̱rvyam ma̍me̱ yaḥ ska̱mbhena̱ vi roda̍sī a̱jo na dyām adhā̍raya̱n nabha̍ntām anya̱ke sa̍me || RV_8,041.10

asta̍bhnā̱d dyām asu̍ro vi̱śvave̍dā̱ ami̍mīta vari̱māṇa̍m pṛthi̱vyāḥ |
āsī̍da̱d viśvā̱ bhuva̍nāni sa̱mrāḍ viśvet tāni̱ varu̍ṇasya vra̱tāni̍ || RV_8,042.01

e̱vā va̍ndasva̱ varu̍ṇam bṛ̱hanta̍ṁ nama̱syā dhīra̍m a̱mṛta̍sya go̱pām |
sa na̱ḥ śarma̍ tri̱varū̍tha̱ṁ vi ya̍ṁsat pā̱taṁ no̍ dyāvāpṛthivī u̱pasthe̍ || RV_8,042.02

i̱māṁ dhiya̱ṁ śikṣa̍māṇasya deva̱ kratu̱ṁ dakṣa̍ṁ varuṇa̱ saṁ śi̍śādhi |
yayāti̱ viśvā̍ duri̱tā tare̍ma su̱tarmā̍ṇa̱m adhi̱ nāva̍ṁ ruhema || RV_8,042.03

ā vā̱ṁ grāvā̍ṇo aśvinā dhī̱bhir viprā̍ acucyavuḥ |
nāsa̍tyā̱ soma̍pītaye̱ nabha̍ntām anya̱ke sa̍me || RV_8,042.04

yathā̍ vā̱m atri̍r aśvinā gī̱rbhir vipro̱ ajo̍havīt |
nāsa̍tyā̱ soma̍pītaye̱ nabha̍ntām anya̱ke sa̍me || RV_8,042.05

e̱vā vā̍m ahva ū̱taye̱ yathāhu̍vanta̱ medhi̍rāḥ |
nāsa̍tyā̱ soma̍pītaye̱ nabha̍ntām anya̱ke sa̍me || RV_8,042.06

i̱me vipra̍sya ve̱dhaso̱ 'gner astṛ̍tayajvanaḥ |
gira̱ḥ stomā̍sa īrate || RV_8,043.01

asmai̍ te prati̱harya̍te̱ jāta̍vedo̱ vica̍rṣaṇe |
agne̱ janā̍mi suṣṭu̱tim || RV_8,043.02

ā̱ro̱kā i̍va̱ ghed aha̍ ti̱gmā a̍gne̱ tava̱ tviṣa̍ḥ |
da̱dbhir vanā̍ni bapsati || RV_8,043.03

hara̍yo dhū̱make̍tavo̱ vāta̍jūtā̱ upa̱ dyavi̍ |
yata̍nte̱ vṛtha̍g a̱gnaya̍ḥ || RV_8,043.04

e̱te tye vṛtha̍g a̱gnaya̍ i̱ddhāsa̱ḥ sam a̍dṛkṣata |
u̱ṣasā̍m iva ke̱tava̍ḥ || RV_8,043.05

kṛ̱ṣṇā rajā̍ṁsi patsu̱taḥ pra̱yāṇe̍ jā̱tave̍dasaḥ |
a̱gnir yad rodha̍ti̱ kṣami̍ || RV_8,043.06

dhā̱siṁ kṛ̍ṇvā̱na oṣa̍dhī̱r bapsa̍d a̱gnir na vā̍yati |
puna̱r yan taru̍ṇī̱r api̍ || RV_8,043.07

ji̱hvābhi̱r aha̱ nanna̍mad a̱rciṣā̍ jañjaṇā̱bhava̍n |
a̱gnir vane̍ṣu rocate || RV_8,043.08

a̱psv a̍gne̱ sadhi̱ṣ ṭava̱ sauṣa̍dhī̱r anu̍ rudhyase |
garbhe̱ sañ jā̍yase̱ puna̍ḥ || RV_8,043.09

ud a̍gne̱ tava̱ tad ghṛ̱tād a̱rcī ro̍cata̱ āhu̍tam |
niṁsā̍naṁ ju̱hvo̱3̱̍ mukhe̍ || RV_8,043.10

u̱kṣānnā̍ya va̱śānnā̍ya̱ soma̍pṛṣṭhāya ve̱dhase̍ |
stomai̍r vidhemā̱gnaye̍ || RV_8,043.11

u̱ta tvā̱ nama̍sā va̱yaṁ hota̱r vare̍ṇyakrato |
agne̍ sa̱midbhi̍r īmahe || RV_8,043.12

u̱ta tvā̍ bhṛgu̱vac chu̍ce manu̱ṣvad a̍gna āhuta |
a̱ṅgi̱ra̱svad dha̍vāmahe || RV_8,043.13

tvaṁ hy a̍gne a̱gninā̱ vipro̱ vipre̍ṇa̱ san sa̱tā |
sakhā̱ sakhyā̍ sami̱dhyase̍ || RV_8,043.14

sa tvaṁ viprā̍ya dā̱śuṣe̍ ra̱yiṁ de̍hi saha̱sriṇa̍m |
agne̍ vī̱rava̍tī̱m iṣa̍m || RV_8,043.15

agne̱ bhrāta̱ḥ saha̍skṛta̱ rohi̍daśva̱ śuci̍vrata |
i̱maṁ stoma̍ṁ juṣasva me || RV_8,043.16

u̱ta tvā̍gne̱ mama̱ stuto̍ vā̱śrāya̍ prati̱harya̍te |
go̱ṣṭhaṁ gāva̍ ivāśata || RV_8,043.17

tubhya̱ṁ tā a̍ṅgirastama̱ viśvā̍ḥ sukṣi̱taya̱ḥ pṛtha̍k |
agne̱ kāmā̍ya yemire || RV_8,043.18

a̱gniṁ dhī̱bhir ma̍nī̱ṣiṇo̱ medhi̍rāso vipa̱ścita̍ḥ |
a̱dma̱sadyā̍ya hinvire || RV_8,043.19

taṁ tvām ajme̍ṣu vā̱jina̍ṁ tanvā̱nā a̍gne adhva̱ram |
vahni̱ṁ hotā̍ram īḻate || RV_8,043.20

pu̱ru̱trā hi sa̱dṛṅṅ asi̱ viśo̱ viśvā̱ anu̍ pra̱bhuḥ |
sa̱matsu̍ tvā havāmahe || RV_8,043.21

tam ī̍ḻiṣva̱ ya āhu̍to̱ 'gnir vi̱bhrāja̍te ghṛ̱taiḥ |
i̱maṁ na̍ḥ śṛṇava̱d dhava̍m || RV_8,043.22

taṁ tvā̍ va̱yaṁ ha̍vāmahe śṛ̱ṇvanta̍ṁ jā̱tave̍dasam |
agne̱ ghnanta̱m apa̱ dviṣa̍ḥ || RV_8,043.23

vi̱śāṁ rājā̍na̱m adbhu̍ta̱m adhya̍kṣa̱ṁ dharma̍ṇām i̱mam |
a̱gnim ī̍ḻe̱ sa u̍ śravat || RV_8,043.24

a̱gniṁ vi̱śvāyu̍vepasa̱m marya̱ṁ na vā̱jina̍ṁ hi̱tam |
sapti̱ṁ na vā̍jayāmasi || RV_8,043.25

ghnan mṛ̱dhrāṇy apa̱ dviṣo̱ daha̱n rakṣā̍ṁsi vi̱śvahā̍ |
agne̍ ti̱gmena̍ dīdihi || RV_8,043.26

yaṁ tvā̱ janā̍sa indha̱te ma̍nu̱ṣvad a̍ṅgirastama |
agne̱ sa bo̍dhi me̱ vaca̍ḥ || RV_8,043.27

yad a̍gne divi̱jā asy a̍psu̱jā vā̍ sahaskṛta |
taṁ tvā̍ gī̱rbhir ha̍vāmahe || RV_8,043.28

tubhya̱ṁ ghet te janā̍ i̱me viśvā̍ḥ sukṣi̱taya̱ḥ pṛtha̍k |
dhā̱siṁ hi̍nva̱nty atta̍ve || RV_8,043.29

te ghed a̍gne svā̱dhyo 'hā̱ viśvā̍ nṛ̱cakṣa̍saḥ |
tara̍ntaḥ syāma du̱rgahā̍ || RV_8,043.30

a̱gnim ma̱ndram pu̍rupri̱yaṁ śī̱ram pā̍va̱kaśo̍ciṣam |
hṛ̱dbhir ma̱ndrebhi̍r īmahe || RV_8,043.31

sa tvam a̍gne vi̱bhāva̍suḥ sṛ̱jan sūryo̱ na ra̱śmibhi̍ḥ |
śardha̱n tamā̍ṁsi jighnase || RV_8,043.32

tat te̍ sahasva īmahe dā̱traṁ yan nopa̱dasya̍ti |
tvad a̍gne̱ vārya̱ṁ vasu̍ || RV_8,043.33

sa̱midhā̱gniṁ du̍vasyata ghṛ̱tair bo̍dhaya̱tāti̍thim |
āsmi̍n ha̱vyā ju̍hotana || RV_8,044.01

agne̱ stoma̍ṁ juṣasva me̱ vardha̍svā̱nena̱ manma̍nā |
prati̍ sū̱ktāni̍ harya naḥ || RV_8,044.02

a̱gniṁ dū̱tam pu̱ro da̍dhe havya̱vāha̱m upa̍ bruve |
de̱vām̐ ā sā̍dayād i̱ha || RV_8,044.03

ut te̍ bṛ̱hanto̍ a̱rcaya̍ḥ samidhā̱nasya̍ dīdivaḥ |
agne̍ śu̱krāsa̍ īrate || RV_8,044.04

upa̍ tvā ju̱hvo̱3̱̍ mama̍ ghṛ̱tācī̍r yantu haryata |
agne̍ ha̱vyā ju̍ṣasva naḥ || RV_8,044.05

ma̱ndraṁ hotā̍ram ṛ̱tvija̍ṁ ci̱trabhā̍nuṁ vi̱bhāva̍sum |
a̱gnim ī̍ḻe̱ sa u̍ śravat || RV_8,044.06

pra̱tnaṁ hotā̍ra̱m īḍya̱ṁ juṣṭa̍m a̱gniṁ ka̱vikra̍tum |
a̱dhva̱rāṇā̍m abhi̱śriya̍m || RV_8,044.07

ju̱ṣā̱ṇo a̍ṅgirastame̱mā ha̱vyāny ā̍nu̱ṣak |
agne̍ ya̱jñaṁ na̍ya ṛtu̱thā || RV_8,044.08

sa̱mi̱dhā̱na u̍ santya̱ śukra̍śoca i̱hā va̍ha |
ci̱ki̱tvān daivya̱ṁ jana̍m || RV_8,044.09

vipra̱ṁ hotā̍ram a̱druha̍ṁ dhū̱make̍tuṁ vi̱bhāva̍sum |
ya̱jñānā̍ṁ ke̱tum ī̍mahe || RV_8,044.10

agne̱ ni pā̍hi na̱s tvam prati̍ ṣma deva̱ rīṣa̍taḥ |
bhi̱ndhi dveṣa̍ḥ sahaskṛta || RV_8,044.11

a̱gniḥ pra̱tnena̱ manma̍nā̱ śumbhā̍nas ta̱nva1̱̍ṁ svām |
ka̱vir vipre̍ṇa vāvṛdhe || RV_8,044.12

ū̱rjo napā̍ta̱m ā hu̍ve̱ 'gnim pā̍va̱kaśo̍ciṣam |
a̱smin ya̱jñe sva̍dhva̱re || RV_8,044.13

sa no̍ mitramaha̱s tvam agne̍ śu̱kreṇa̍ śo̱ciṣā̍ |
de̱vair ā sa̍tsi ba̱rhiṣi̍ || RV_8,044.14

yo a̱gniṁ ta̱nvo̱3̱̍ dame̍ de̱vam marta̍ḥ sapa̱ryati̍ |
tasmā̱ id dī̍daya̱d vasu̍ || RV_8,044.15

a̱gnir mū̱rdhā di̱vaḥ ka̱kut pati̍ḥ pṛthi̱vyā a̱yam |
a̱pāṁ retā̍ṁsi jinvati || RV_8,044.16

ud a̍gne̱ śuca̍ya̱s tava̍ śu̱krā bhrāja̍nta īrate |
tava̱ jyotī̍ṁṣy a̱rcaya̍ḥ || RV_8,044.17

īśi̍ṣe̱ vārya̍sya̱ hi dā̱trasyā̍gne̱ sva̍rpatiḥ |
sto̱tā syā̱ṁ tava̱ śarma̍ṇi || RV_8,044.18

tvām a̍gne manī̱ṣiṇa̱s tvāṁ hi̍nvanti̱ citti̍bhiḥ |
tvāṁ va̍rdhantu no̱ gira̍ḥ || RV_8,044.19

ada̍bdhasya sva̱dhāva̍to dū̱tasya̱ rebha̍ta̱ḥ sadā̍ |
a̱gneḥ sa̱khyaṁ vṛ̍ṇīmahe || RV_8,044.20

a̱gniḥ śuci̍vratatama̱ḥ śuci̱r vipra̱ḥ śuci̍ḥ ka̱viḥ |
śucī̍ rocata̱ āhu̍taḥ || RV_8,044.21

u̱ta tvā̍ dhī̱tayo̱ mama̱ giro̍ vardhantu vi̱śvahā̍ |
agne̍ sa̱khyasya̍ bodhi naḥ || RV_8,044.22

yad a̍gne̱ syām a̱haṁ tvaṁ tvaṁ vā̍ ghā̱ syā a̱ham |
syuṣ ṭe̍ sa̱tyā i̱hāśiṣa̍ḥ || RV_8,044.23

vasu̱r vasu̍pati̱r hi ka̱m asy a̍gne vi̱bhāva̍suḥ |
syāma̍ te suma̱tāv api̍ || RV_8,044.24

agne̍ dhṛ̱tavra̍tāya te samu̱drāye̍va̱ sindha̍vaḥ |
giro̍ vā̱śrāsa̍ īrate || RV_8,044.25

yuvā̍naṁ vi̱śpati̍ṁ ka̱viṁ vi̱śvāda̍m puru̱vepa̍sam |
a̱gniṁ śu̍mbhāmi̱ manma̍bhiḥ || RV_8,044.26

ya̱jñānā̍ṁ ra̱thye̍ va̱yaṁ ti̱gmaja̍mbhāya vī̱ḻave̍ |
stomai̍r iṣemā̱gnaye̍ || RV_8,044.27

a̱yam a̍gne̱ tve api̍ jari̱tā bhū̍tu santya |
tasmai̍ pāvaka mṛḻaya || RV_8,044.28

dhīro̱ hy asy a̍dma̱sad vipro̱ na jāgṛ̍vi̱ḥ sadā̍ |
agne̍ dī̱daya̍si̱ dyavi̍ || RV_8,044.29

pu̱rāgne̍ duri̱tebhya̍ḥ pu̱rā mṛ̱dhrebhya̍ḥ kave |
pra ṇa̱ āyu̍r vaso tira || RV_8,044.30

ā ghā̱ ye a̱gnim i̍ndha̱te stṛ̱ṇanti̍ ba̱rhir ā̍nu̱ṣak |
yeṣā̱m indro̱ yuvā̱ sakhā̍ || RV_8,045.01

bṛ̱hann id i̱dhma e̍ṣā̱m bhūri̍ śa̱stam pṛ̱thuḥ svaru̍ḥ |
yeṣā̱m indro̱ yuvā̱ sakhā̍ || RV_8,045.02

ayu̍ddha̱ id yu̱dhā vṛta̱ṁ śūra̱ āja̍ti̱ satva̍bhiḥ |
yeṣā̱m indro̱ yuvā̱ sakhā̍ || RV_8,045.03

ā bu̱ndaṁ vṛ̍tra̱hā da̍de jā̱taḥ pṛ̍ccha̱d vi mā̱tara̍m |
ka u̱grāḥ ke ha̍ śṛṇvire || RV_8,045.04

prati̍ tvā śava̱sī va̍dad gi̱rāv apso̱ na yo̍dhiṣat |
yas te̍ śatru̱tvam ā̍ca̱ke || RV_8,045.05

u̱ta tvam ma̍ghavañ chṛṇu̱ yas te̱ vaṣṭi̍ va̱vakṣi̱ tat |
yad vī̱ḻayā̍si vī̱ḻu tat || RV_8,045.06

yad ā̱jiṁ yāty ā̍ji̱kṛd indra̍ḥ svaśva̱yur upa̍ |
ra̱thīta̍mo ra̱thīnā̍m || RV_8,045.07

vi ṣu viśvā̍ abhi̱yujo̱ vajri̱n viṣva̱g yathā̍ vṛha |
bhavā̍ naḥ su̱śrava̍stamaḥ || RV_8,045.08

a̱smāka̱ṁ su ratha̍m pu̱ra indra̍ḥ kṛṇotu sā̱taye̍ |
na yaṁ dhūrva̍nti dhū̱rtaya̍ḥ || RV_8,045.09

vṛ̱jyāma̍ te̱ pari̱ dviṣo 'ra̍ṁ te śakra dā̱vane̍ |
ga̱memed i̍ndra̱ goma̍taḥ || RV_8,045.10

śanai̍ś ci̱d yanto̍ adri̱vo 'śvā̍vantaḥ śata̱gvina̍ḥ |
vi̱vakṣa̍ṇā ane̱hasa̍ḥ || RV_8,045.11

ū̱rdhvā hi te̍ di̱ve-di̍ve sa̱hasrā̍ sū̱nṛtā̍ śa̱tā |
ja̱ri̱tṛbhyo̍ vi̱maṁha̍te || RV_8,045.12

vi̱dmā hi tvā̍ dhanaṁja̱yam indra̍ dṛ̱ḻhā ci̍d āru̱jam |
ā̱dā̱riṇa̱ṁ yathā̱ gaya̍m || RV_8,045.13

ka̱ku̱haṁ ci̍t tvā kave̱ manda̍ntu dhṛṣṇa̱v inda̍vaḥ |
ā tvā̍ pa̱ṇiṁ yad īma̍he || RV_8,045.14

yas te̍ re̱vām̐ adā̍śuriḥ prama̱marṣa̍ ma̱ghatta̍ye |
tasya̍ no̱ veda̱ ā bha̍ra || RV_8,045.15

i̱ma u̍ tvā̱ vi ca̍kṣate̱ sakhā̍ya indra so̱mina̍ḥ |
pu̱ṣṭāva̍nto̱ yathā̍ pa̱śum || RV_8,045.16

u̱ta tvāba̍dhiraṁ va̱yaṁ śrutka̍rṇa̱ṁ santa̍m ū̱taye̍ |
dū̱rād i̱ha ha̍vāmahe || RV_8,045.17

yac chu̍śrū̱yā i̱maṁ hava̍ṁ du̱rmarṣa̍ṁ cakriyā u̱ta |
bhave̍r ā̱pir no̱ anta̍maḥ || RV_8,045.18

yac ci̱d dhi te̱ api̱ vyathi̍r jaga̱nvāṁso̱ ama̍nmahi |
go̱dā id i̍ndra bodhi naḥ || RV_8,045.19

ā tvā̍ ra̱mbhaṁ na jivra̍yo rara̱bhmā śa̍vasas pate |
u̱śmasi̍ tvā sa̱dhastha̱ ā || RV_8,045.20

sto̱tram indrā̍ya gāyata purunṛ̱mṇāya̱ satva̍ne |
naki̱r yaṁ vṛ̍ṇva̱te yu̱dhi || RV_8,045.21

a̱bhi tvā̍ vṛṣabhā su̱te su̱taṁ sṛ̍jāmi pī̱taye̍ |
tṛ̱mpā vy a̍śnuhī̱ mada̍m || RV_8,045.22

mā tvā̍ mū̱rā a̍vi̱ṣyavo̱ mopa̱hasvā̍na̱ ā da̍bhan |
mākī̍m brahma̱dviṣo̍ vanaḥ || RV_8,045.23

i̱ha tvā̱ gopa̍rīṇasā ma̱he ma̍ndantu̱ rādha̍se |
saro̍ gau̱ro yathā̍ piba || RV_8,045.24

yā vṛ̍tra̱hā pa̍rā̱vati̱ sanā̱ navā̍ ca cucyu̱ve |
tā sa̱ṁsatsu̱ pra vo̍cata || RV_8,045.25

api̍bat ka̱druva̍ḥ su̱tam indra̍ḥ sa̱hasra̍bāhve |
atrā̍dediṣṭa̱ pauṁsya̍m || RV_8,045.26

sa̱tyaṁ tat tu̱rvaśe̱ yadau̱ vidā̍no ahnavā̱yyam |
vy ā̍naṭ tu̱rvaṇe̱ śami̍ || RV_8,045.27

ta̱raṇi̍ṁ vo̱ janā̍nāṁ tra̱daṁ vāja̍sya̱ goma̍taḥ |
sa̱mā̱nam u̱ pra śa̍ṁsiṣam || RV_8,045.28

ṛ̱bhu̱kṣaṇa̱ṁ na varta̍va u̱ktheṣu̍ tugryā̱vṛdha̍m |
indra̱ṁ some̱ sacā̍ su̱te || RV_8,045.29

yaḥ kṛ̱ntad id vi yo̱nyaṁ tri̱śokā̍ya gi̱rim pṛ̱thum |
gobhyo̍ gā̱tuṁ nire̍tave || RV_8,045.30

yad da̍dhi̱ṣe ma̍na̱syasi̍ mandā̱naḥ pred iya̍kṣasi |
mā tat ka̍r indra mṛ̱ḻaya̍ || RV_8,045.31

da̱bhraṁ ci̱d dhi tvāva̍taḥ kṛ̱taṁ śṛ̱ṇve adhi̱ kṣami̍ |
jigā̍tv indra te̱ mana̍ḥ || RV_8,045.32

taved u̱ tāḥ su̍kī̱rtayo 'sa̍nn u̱ta praśa̍stayaḥ |
yad i̍ndra mṛ̱ḻayā̍si naḥ || RV_8,045.33

mā na̱ eka̍smi̱nn āga̍si̱ mā dvayo̍r u̱ta tri̱ṣu |
vadhī̱r mā śū̍ra̱ bhūri̍ṣu || RV_8,045.34

bi̱bhayā̱ hi tvāva̍ta u̱grād a̍bhiprabha̱ṅgiṇa̍ḥ |
da̱smād a̱ham ṛ̍tī̱ṣaha̍ḥ || RV_8,045.35

mā sakhyu̱ḥ śūna̱m ā vi̍de̱ mā pu̱trasya̍ prabhūvaso |
ā̱vṛtva̍d bhūtu te̱ mana̍ḥ || RV_8,045.36

ko nu ma̍ryā̱ ami̍thita̱ḥ sakhā̱ sakhā̍yam abravīt |
ja̱hā ko a̱smad ī̍ṣate || RV_8,045.37

e̱vāre̍ vṛṣabhā su̱te 'si̍nva̱n bhūry ā̍vayaḥ |
śva̱ghnīva̍ ni̱vatā̱ cara̍n || RV_8,045.38

ā ta̍ e̱tā va̍co̱yujā̱ harī̍ gṛbhṇe su̱madra̍thā |
yad ī̍m bra̱hmabhya̱ id dada̍ḥ || RV_8,045.39

bhi̱ndhi viśvā̱ apa̱ dviṣa̱ḥ pari̱ bādho̍ ja̱hī mṛdha̍ḥ |
vasu̍ spā̱rhaṁ tad ā bha̍ra || RV_8,045.40

yad vī̱ḻāv i̍ndra̱ yat sthi̱re yat parśā̍ne̱ parā̍bhṛtam |
vasu̍ spā̱rhaṁ tad ā bha̍ra || RV_8,045.41

yasya̍ te vi̱śvamā̍nuṣo̱ bhūre̍r da̱ttasya̱ veda̍ti |
vasu̍ spā̱rhaṁ tad ā bha̍ra || RV_8,045.42

tvāva̍taḥ purūvaso va̱yam i̍ndra praṇetaḥ |
smasi̍ sthātar harīṇām || RV_8,046.01

tvāṁ hi sa̱tyam a̍drivo vi̱dma dā̱tāra̍m i̱ṣām |
vi̱dma dā̱tāra̍ṁ rayī̱ṇām || RV_8,046.02

ā yasya̍ te mahi̱māna̱ṁ śata̍mūte̱ śata̍krato |
gī̱rbhir gṛ̱ṇanti̍ kā̱rava̍ḥ || RV_8,046.03

su̱nī̱tho ghā̱ sa martyo̱ yam ma̱ruto̱ yam a̍rya̱mā |
mi̱traḥ pānty a̱druha̍ḥ || RV_8,046.04

dadhā̍no̱ goma̱d aśva̍vat su̱vīrya̍m ādi̱tyajū̍ta edhate |
sadā̍ rā̱yā pu̍ru̱spṛhā̍ || RV_8,046.05

tam indra̱ṁ dāna̍m īmahe śavasā̱nam abhī̍rvam |
īśā̍naṁ rā̱ya ī̍mahe || RV_8,046.06

tasmi̱n hi santy ū̱tayo̱ viśvā̱ abhī̍rava̱ḥ sacā̍ |
tam ā va̍hantu̱ sapta̍yaḥ purū̱vasu̱m madā̍ya̱ hara̍yaḥ su̱tam || RV_8,046.07

yas te̱ mado̱ vare̍ṇyo̱ ya i̍ndra vṛtra̱hanta̍maḥ |
ya ā̍da̱diḥ sva1̱̍r nṛbhi̱r yaḥ pṛta̍nāsu du̱ṣṭara̍ḥ || RV_8,046.08

yo du̱ṣṭaro̍ viśvavāra śra̱vāyyo̱ vāje̱ṣv asti̍ taru̱tā |
sa na̍ḥ śaviṣṭha̱ sava̱nā va̍so gahi ga̱mema̱ goma̍ti vra̱je || RV_8,046.09

ga̱vyo ṣu ṇo̱ yathā̍ pu̱rāśva̱yota ra̍tha̱yā |
va̱ri̱va̱sya ma̍hāmaha || RV_8,046.10

na̱hi te̍ śūra̱ rādha̱so 'nta̍ṁ vi̱ndāmi̍ sa̱trā |
da̱śa̱syā no̍ maghava̱n nū ci̍d adrivo̱ dhiyo̱ vāje̍bhir āvitha || RV_8,046.11

ya ṛ̱ṣvaḥ śrā̍va̱yatsa̍khā̱ viśvet sa ve̍da̱ jani̍mā puruṣṭu̱taḥ |
taṁ viśve̱ mānu̍ṣā yu̱gendra̍ṁ havante tavi̱ṣaṁ ya̱tasru̍caḥ || RV_8,046.12

sa no̱ vāje̍ṣv avi̱tā pu̍rū̱vasu̍ḥ puraḥsthā̱tā ma̱ghavā̍ vṛtra̱hā bhu̍vat || RV_8,046.13

a̱bhi vo̍ vī̱ram andha̍so̱ made̍ṣu gāya gi̱rā ma̱hā vice̍tasam |
indra̱ṁ nāma̱ śrutya̍ṁ śā̱kina̱ṁ vaco̱ yathā̍ || RV_8,046.14

da̱dī rekṇa̍s ta̱nve̍ da̱dir vasu̍ da̱dir vāje̍ṣu puruhūta vā̱jina̍m |
nū̱nam atha̍ || RV_8,046.15

viśve̍ṣām ira̱jyanta̱ṁ vasū̍nāṁ sāsa̱hvāṁsa̍ṁ cid a̱sya varpa̍saḥ |
kṛ̱pa̱ya̱to nū̱nam aty atha̍ || RV_8,046.16

ma̱haḥ su vo̱ ara̍m iṣe̱ stavā̍mahe mī̱ḻhuṣe̍ araṁga̱māya̱ jagma̍ye |
ya̱jñebhi̍r gī̱rbhir vi̱śvama̍nuṣām ma̱rutā̍m iyakṣasi̱ gāye̍ tvā̱ nama̍sā gi̱rā || RV_8,046.17

ye pā̱taya̍nte̱ ajma̍bhir girī̱ṇāṁ snubhi̍r eṣām |
ya̱jñam ma̍hi̱ṣvaṇī̍nāṁ su̱mnaṁ tu̍vi̱ṣvaṇī̍nā̱m prādhva̱re || RV_8,046.18

pra̱bha̱ṅgaṁ du̍rmatī̱nām indra̍ śavi̱ṣṭhā bha̍ra |
ra̱yim a̱smabhya̱ṁ yujya̍ṁ codayanmate̱ jyeṣṭha̍ṁ codayanmate || RV_8,046.19

sani̍ta̱ḥ susa̍nita̱r ugra̱ citra̱ ceti̍ṣṭha̱ sūnṛ̍ta |
prā̱sahā̍ samrā̱ṭ sahu̍ri̱ṁ saha̍ntam bhu̱jyuṁ vāje̍ṣu̱ pūrvya̍m || RV_8,046.20

ā sa e̍tu̱ ya īva̱d ām̐ ade̍vaḥ pū̱rtam ā̍da̱de |
yathā̍ ci̱d vaśo̍ a̱śvyaḥ pṛ̍thu̱śrava̍si kānī̱te̱3̱̍ 'syā vyuṣy ā̍da̱de || RV_8,046.21

ṣa̱ṣṭiṁ sa̱hasrāśvya̍syā̱yutā̍sana̱m uṣṭrā̍nāṁ viṁśa̱tiṁ śa̱tā |
daśa̱ śyāvī̍nāṁ śa̱tā daśa̱ trya̍ruṣīṇā̱ṁ daśa̱ gavā̍ṁ sa̱hasrā̍ || RV_8,046.22

daśa̍ śyā̱vā ṛ̱dhadra̍yo vī̱tavā̍rāsa ā̱śava̍ḥ |
ma̱thrā ne̱miṁ ni vā̍vṛtuḥ || RV_8,046.23

dānā̍saḥ pṛthu̱śrava̍saḥ kānī̱tasya̍ su̱rādha̍saḥ |
ratha̍ṁ hira̱ṇyaya̱ṁ dada̱n maṁhi̍ṣṭhaḥ sū̱rir a̍bhū̱d varṣi̍ṣṭham akṛta̱ śrava̍ḥ || RV_8,046.24

ā no̍ vāyo ma̱he tane̍ yā̱hi ma̱khāya̱ pāja̍se |
va̱yaṁ hi te̍ cakṛ̱mā bhūri̍ dā̱vane̍ sa̱dyaś ci̱n mahi̍ dā̱vane̍ || RV_8,046.25

yo aśve̍bhi̱r vaha̍te̱ vasta̍ u̱srās triḥ sa̱pta sa̍ptatī̱nām |
e̱bhiḥ some̍bhiḥ soma̱sudbhi̍ḥ somapā dā̱nāya̍ śukrapūtapāḥ || RV_8,046.26

yo ma̍ i̱maṁ ci̍d u̱ tmanāma̍ndac ci̱traṁ dā̱vane̍ |
a̱ra̱ṭve akṣe̱ nahu̍ṣe su̱kṛtva̍ni su̱kṛtta̍rāya su̱kratu̍ḥ || RV_8,046.27

u̱ca̱thye̱3̱̍ vapu̍ṣi̱ yaḥ sva̱rāḻ u̱ta vā̍yo ghṛta̱snāḥ |
aśve̍ṣita̱ṁ raje̍ṣita̱ṁ śune̍ṣita̱m prājma̱ tad i̱daṁ nu tat || RV_8,046.28

adha̍ pri̱yam i̍ṣi̱rāya̍ ṣa̱ṣṭiṁ sa̱hasrā̍sanam |
aśvā̍nā̱m in na vṛṣṇā̍m || RV_8,046.29

gāvo̱ na yū̱tham upa̍ yanti̱ vadhra̍ya̱ upa̱ mā ya̍nti̱ vadhra̍yaḥ || RV_8,046.30

adha̱ yac cāra̍the ga̱ṇe śa̱tam uṣṭrā̱m̐ aci̍kradat |
adha̱ śvitne̍ṣu viṁśa̱tiṁ śa̱tā || RV_8,046.31

śa̱taṁ dā̱se ba̍lbū̱the vipra̱s taru̍kṣa̱ ā da̍de |
te te̍ vāyav i̱me janā̱ mada̱ntīndra̍gopā̱ mada̍nti de̱vago̍pāḥ || RV_8,046.32

adha̱ syā yoṣa̍ṇā ma̱hī pra̍tī̱cī vaśa̍m a̱śvyam |
adhi̍rukmā̱ vi nī̍yate || RV_8,046.33

mahi̍ vo maha̱tām avo̱ varu̍ṇa̱ mitra̍ dā̱śuṣe̍ |
yam ā̍dityā a̱bhi dru̱ho rakṣa̍thā̱ nem a̱ghaṁ na̍śad ane̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ || RV_8,047.01

vi̱dā de̍vā a̱ghānā̱m ādi̍tyāso a̱pākṛ̍tim |
pa̱kṣā vayo̱ yatho̱pari̱ vy a1̱̍sme śarma̍ yacchatāne̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ || RV_8,047.02

vy a1̱̍sme adhi̱ śarma̱ tat pa̱kṣā vayo̱ na ya̍ntana |
viśvā̍ni viśvavedaso varū̱thyā̍ manāmahe 'ne̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ || RV_8,047.03

yasmā̱ arā̍sata̱ kṣaya̍ṁ jī̱vātu̍ṁ ca̱ prace̍tasaḥ |
mano̱r viśva̍sya̱ ghed i̱ma ā̍di̱tyā rā̱ya ī̍śate 'ne̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ || RV_8,047.04

pari̍ ṇo vṛṇajann a̱ghā du̱rgāṇi̍ ra̱thyo̍ yathā |
syāmed indra̍sya̱ śarma̍ṇy ādi̱tyānā̍m u̱tāva̍sy ane̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ || RV_8,047.05

pa̱ri̱hvṛ̱ted a̱nā jano̍ yu̱ṣmāda̍ttasya vāyati |
devā̱ ada̍bhram āśa vo̱ yam ā̍dityā̱ ahe̍tanāne̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ || RV_8,047.06

na taṁ ti̱gmaṁ ca̱na tyajo̱ na drā̍sad a̱bhi taṁ gu̱ru |
yasmā̍ u̱ śarma̍ sa̱pratha̱ ādi̍tyāso̱ arā̍dhvam ane̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ || RV_8,047.07

yu̱ṣme de̍vā̱ api̍ ṣmasi̱ yudhya̍nta iva̱ varma̍su |
yū̱yam ma̱ho na̱ ena̍so yū̱yam arbhā̍d uruṣyatāne̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ || RV_8,047.08

adi̍tir na uruṣya̱tv adi̍ti̱ḥ śarma̍ yacchatu |
mā̱tā mi̱trasya̍ re̱vato̍ 'rya̱mṇo varu̍ṇasya cāne̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ || RV_8,047.09

yad de̍vā̱ḥ śarma̍ śara̱ṇaṁ yad bha̱draṁ yad a̍nātu̱ram |
tri̱dhātu̱ yad va̍rū̱thya1̱̍ṁ tad a̱smāsu̱ vi ya̍ntanāne̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ || RV_8,047.10

ādi̍tyā̱ ava̱ hi khyatādhi̱ kūlā̍d iva̱ spaśa̍ḥ |
su̱tī̱rtham arva̍to ya̱thānu̍ no neṣathā su̱gam a̍ne̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ || RV_8,047.11

neha bha̱draṁ ra̍kṣa̱svine̱ nāva̱yai nopa̱yā u̱ta |
gave̍ ca bha̱draṁ dhe̱nave̍ vī̱rāya̍ ca śravasya̱te̍ 'ne̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ || RV_8,047.12

yad ā̱vir yad a̍pī̱cya1̱̍ṁ devā̍so̱ asti̍ duṣkṛ̱tam |
tri̱te tad viśva̍m ā̱ptya ā̱re a̱smad da̍dhātanāne̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ || RV_8,047.13

yac ca̱ goṣu̍ du̱ṣṣvapnya̱ṁ yac cā̱sme du̍hitar divaḥ |
tri̱tāya̱ tad vi̍bhāvary ā̱ptyāya̱ parā̍ vahāne̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ || RV_8,047.14

ni̱ṣkaṁ vā̍ ghā kṛ̱ṇava̍te̱ sraja̍ṁ vā duhitar divaḥ |
tri̱te du̱ṣṣvapnya̱ṁ sarva̍m ā̱ptye pari̍ dadmasy ane̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ || RV_8,047.15

tada̍nnāya̱ tada̍pase̱ tam bhā̱gam u̍pase̱duṣe̍ |
tri̱tāya̍ ca dvi̱tāya̱ coṣo̍ du̱ṣṣvapnya̍ṁ vahāne̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ || RV_8,047.16

yathā̍ ka̱lāṁ yathā̍ śa̱phaṁ yatha̍ ṛ̱ṇaṁ sa̱ṁnayā̍masi |
e̱vā du̱ṣṣvapnya̱ṁ sarva̍m ā̱ptye saṁ na̍yāmasy ane̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ || RV_8,047.17

ajai̍ṣmā̱dyāsa̍nāma̱ cābhū̱mānā̍gaso va̱yam |
uṣo̱ yasmā̍d du̱ṣṣvapnyā̱d abhai̱ṣmāpa̱ tad u̍cchatv ane̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ || RV_8,047.18

svā̱dor a̍bhakṣi̱ vaya̍saḥ sume̱dhāḥ svā̱dhyo̍ varivo̱vitta̍rasya |
viśve̱ yaṁ de̱vā u̱ta martyā̍so̱ madhu̍ bru̱vanto̍ a̱bhi sa̱ṁcara̍nti || RV_8,048.01

a̱ntaś ca̱ prāgā̱ adi̍tir bhavāsy avayā̱tā hara̍so̱ daivya̍sya |
inda̱v indra̍sya sa̱khyaṁ ju̍ṣā̱ṇaḥ śrauṣṭī̍va̱ dhura̱m anu̍ rā̱ya ṛ̍dhyāḥ || RV_8,048.02

apā̍ma̱ soma̍m a̱mṛtā̍ abhū̱māga̍nma̱ jyoti̱r avi̍dāma de̱vān |
kiṁ nū̱nam a̱smān kṛ̍ṇava̱d arā̍ti̱ḥ kim u̍ dhū̱rtir a̍mṛta̱ martya̍sya || RV_8,048.03

śaṁ no̍ bhava hṛ̱da ā pī̱ta i̍ndo pi̱teva̍ soma sū̱nave̍ su̱śeva̍ḥ |
sakhe̍va̱ sakhya̍ uruśaṁsa̱ dhīra̱ḥ pra ṇa̱ āyu̍r jī̱vase̍ soma tārīḥ || RV_8,048.04

i̱me mā̍ pī̱tā ya̱śasa̍ uru̱ṣyavo̱ ratha̱ṁ na gāva̱ḥ sam a̍nāha̱ parva̍su |
te mā̍ rakṣantu vi̱srasa̍ś ca̱ritrā̍d u̱ta mā̱ srāmā̍d yavaya̱ntv inda̍vaḥ || RV_8,048.05

a̱gniṁ na mā̍ mathi̱taṁ saṁ di̍dīpa̱ḥ pra ca̍kṣaya kṛṇu̱hi vasya̍so naḥ |
athā̱ hi te̱ mada̱ ā so̍ma̱ manye̍ re̱vām̐ i̍va̱ pra ca̍rā pu̱ṣṭim accha̍ || RV_8,048.06

i̱ṣi̱reṇa̍ te̱ mana̍sā su̱tasya̍ bhakṣī̱mahi̱ pitrya̍syeva rā̱yaḥ |
soma̍ rāja̱n pra ṇa̱ āyū̍ṁṣi tārī̱r ahā̍nīva̱ sūryo̍ vāsa̱rāṇi̍ || RV_8,048.07

soma̍ rājan mṛ̱ḻayā̍ naḥ sva̱sti tava̍ smasi vra̱tyā̱3̱̍s tasya̍ viddhi |
ala̍rti̱ dakṣa̍ u̱ta ma̱nyur i̍ndo̱ mā no̍ a̱ryo a̍nukā̱mam parā̍ dāḥ || RV_8,048.08

tvaṁ hi na̍s ta̱nva̍ḥ soma go̱pā gātre̍-gātre niṣa̱satthā̍ nṛ̱cakṣā̍ḥ |
yat te̍ va̱yam pra̍mi̱nāma̍ vra̱tāni̱ sa no̍ mṛḻa suṣa̱khā de̍va̱ vasya̍ḥ || RV_8,048.09

ṛ̱dū̱dare̍ṇa̱ sakhyā̍ saceya̱ yo mā̱ na riṣye̍d dharyaśva pī̱taḥ |
a̱yaṁ yaḥ somo̱ ny adhā̍yy a̱sme tasmā̱ indra̍m pra̱tira̍m e̱my āyu̍ḥ || RV_8,048.10

apa̱ tyā a̍sthu̱r ani̍rā̱ amī̍vā̱ nir a̍trasa̱n tami̍ṣīcī̱r abhai̍ṣuḥ |
ā somo̍ a̱smām̐ a̍ruha̱d vihā̍yā̱ aga̍nma̱ yatra̍ prati̱ranta̱ āyu̍ḥ || RV_8,048.11

yo na̱ indu̍ḥ pitaro hṛ̱tsu pī̱to 'ma̍rtyo̱ martyā̍m̐ āvi̱veśa̍ |
tasmai̱ somā̍ya ha̱viṣā̍ vidhema mṛḻī̱ke a̍sya suma̱tau syā̍ma || RV_8,048.12

tvaṁ so̍ma pi̱tṛbhi̍ḥ saṁvidā̱no 'nu̱ dyāvā̍pṛthi̱vī ā ta̍tantha |
tasmai̍ ta indo ha̱viṣā̍ vidhema va̱yaṁ syā̍ma̱ pata̍yo rayī̱ṇām || RV_8,048.13

trātā̍ro devā̱ adhi̍ vocatā no̱ mā no̍ ni̱drā ī̍śata̱ mota jalpi̍ḥ |
va̱yaṁ soma̍sya vi̱śvaha̍ pri̱yāsa̍ḥ su̱vīrā̍so vi̱datha̱m ā va̍dema || RV_8,048.14

tvaṁ na̍ḥ soma vi̱śvato̍ vayo̱dhās tvaṁ sva̱rvid ā vi̍śā nṛ̱cakṣā̍ḥ |
tvaṁ na̍ inda ū̱tibhi̍ḥ sa̱joṣā̍ḥ pā̱hi pa̱ścātā̍d u̱ta vā̍ pu̱rastā̍t || RV_8,048.15

a̱bhi pra va̍ḥ su̱rādha̍sa̱m indra̍m arca̱ yathā̍ vi̱de |
yo ja̍ri̱tṛbhyo̍ ma̱ghavā̍ purū̱vasu̍ḥ sa̱hasre̍ṇeva̱ śikṣa̍ti || RV_8,049.01

śa̱tānī̍keva̱ pra ji̍gāti dhṛṣṇu̱yā hanti̍ vṛ̱trāṇi̍ dā̱śuṣe̍ |
gi̱rer i̍va̱ pra rasā̍ asya pinvire̱ datrā̍ṇi puru̱bhoja̍saḥ || RV_8,049.02

ā tvā̍ su̱tāsa̱ inda̍vo̱ madā̱ ya i̍ndra girvaṇaḥ |
āpo̱ na va̍jri̱nn anv o̱kya1̱̍ṁ sara̍ḥ pṛ̱ṇanti̍ śūra̱ rādha̍se || RV_8,049.03

a̱ne̱hasa̍m pra̱tara̍ṇaṁ vi̱vakṣa̍ṇa̱m madhva̱ḥ svādi̍ṣṭham īm piba |
ā yathā̍ mandasā̱naḥ ki̱rāsi̍ na̱ḥ pra kṣu̱dreva̱ tmanā̍ dhṛ̱ṣat || RV_8,049.04

ā na̱ḥ stoma̱m upa̍ dra̱vad dhi̍yā̱no aśvo̱ na sotṛ̍bhiḥ |
yaṁ te̍ svadhāvan sva̱daya̍nti dhe̱nava̱ indra̱ kaṇve̍ṣu rā̱taya̍ḥ || RV_8,049.05

u̱graṁ na vī̱raṁ nama̱sopa̍ sedima̱ vibhū̍ti̱m akṣi̍tāvasum |
u̱drīva̍ vajrinn ava̱to na si̍ñca̱te kṣara̍ntīndra dhī̱taya̍ḥ || RV_8,049.06

yad dha̍ nū̱naṁ yad vā̍ ya̱jñe yad vā̍ pṛthi̱vyām adhi̍ |
ato̍ no ya̱jñam ā̱śubhi̍r mahemata u̱gra u̱grebhi̱r ā ga̍hi || RV_8,049.07

a̱ji̱rāso̱ hara̍yo̱ ye ta̍ ā̱śavo̱ vātā̍ iva prasa̱kṣiṇa̍ḥ |
yebhi̱r apa̍tya̱m manu̍ṣaḥ pa̱rīya̍se̱ yebhi̱r viśva̱ṁ sva̍r dṛ̱śe || RV_8,049.08

e̱tāva̍tas ta īmaha̱ indra̍ su̱mnasya̱ goma̍taḥ |
yathā̱ prāvo̍ maghava̱n medhyā̍tithi̱ṁ yathā̱ nīpā̍tithi̱ṁ dhane̍ || RV_8,049.09

yathā̱ kaṇve̍ maghavan tra̱sada̍syavi̱ yathā̍ pa̱kthe daśa̍vraje |
yathā̱ gośa̍rye̱ asa̍nor ṛ̱jiśva̱nīndra̱ goma̱d dhira̍ṇyavat || RV_8,049.10

pra su śru̱taṁ su̱rādha̍sa̱m arcā̍ śa̱kram a̱bhiṣṭa̍ye |
yaḥ su̍nva̱te stu̍va̱te kāmya̱ṁ vasu̍ sa̱hasre̍ṇeva̱ maṁha̍te || RV_8,050.01

śa̱tānī̍kā he̱tayo̍ asya du̱ṣṭarā̱ indra̍sya sa̱miṣo̍ ma̱hīḥ |
gi̱rir na bhu̱jmā ma̱ghava̍tsu pinvate̱ yad ī̍ṁ su̱tā ama̍ndiṣuḥ || RV_8,050.02

yad ī̍ṁ su̱tāsa̱ inda̍vo̱ 'bhi pri̱yam ama̍ndiṣuḥ |
āpo̱ na dhā̍yi̱ sava̍nam ma̱ ā va̍so̱ dughā̍ i̱vopa̍ dā̱śuṣe̍ || RV_8,050.03

a̱ne̱hasa̍ṁ vo̱ hava̍mānam ū̱taye̱ madhva̍ḥ kṣaranti dhī̱taya̍ḥ |
ā tvā̍ vaso̱ hava̍mānāsa̱ inda̍va̱ upa̍ sto̱treṣu̍ dadhire || RV_8,050.04

ā na̱ḥ some̍ svadhva̱ra i̍yā̱no atyo̱ na to̍śate |
yaṁ te̍ svadāva̱n svada̍nti gū̱rtaya̍ḥ pau̱re cha̍ndayase̱ hava̍m || RV_8,050.05

pra vī̱ram u̱graṁ vivi̍ciṁ dhana̱spṛta̱ṁ vibhū̍ti̱ṁ rādha̍so ma̱haḥ |
u̱drīva̍ vajrinn ava̱to va̍sutva̱nā sadā̍ pīpetha dā̱śuṣe̍ || RV_8,050.06

yad dha̍ nū̱nam pa̍rā̱vati̱ yad vā̍ pṛthi̱vyāṁ di̱vi |
yu̱jā̱na i̍ndra̱ hari̍bhir mahemata ṛ̱ṣva ṛ̱ṣvebhi̱r ā ga̍hi || RV_8,050.07

ra̱thi̱rāso̱ hara̍yo̱ ye te̍ a̱sridha̱ ojo̱ vāta̍sya̱ pipra̍ti |
yebhi̱r ni dasyu̱m manu̍ṣo ni̱ghoṣa̍yo̱ yebhi̱ḥ sva̍ḥ pa̱rīya̍se || RV_8,050.08

e̱tāva̍tas te vaso vi̱dyāma̍ śūra̱ navya̍saḥ |
yathā̱ prāva̱ eta̍śa̱ṁ kṛtvye̱ dhane̱ yathā̱ vaśa̱ṁ daśa̍vraje || RV_8,050.09

yathā̱ kaṇve̍ maghava̱n medhe̍ adhva̱re dī̱rghanī̍the̱ damū̍nasi |
yathā̱ gośa̍rye̱ asi̍ṣāso adrivo̱ mayi̍ go̱traṁ ha̍ri̱śriya̍m || RV_8,050.10

yathā̱ manau̱ sāṁva̍raṇau̱ soma̍m i̱ndrāpi̍baḥ su̱tam |
nīpā̍tithau maghava̱n medhyā̍tithau̱ puṣṭi̍gau̱ śruṣṭi̍gau̱ sacā̍ || RV_8,051.01

pā̱rṣa̱dvā̱ṇaḥ praska̍ṇva̱ṁ sam a̍sādaya̱c chayā̍na̱ṁ jivri̱m uddhi̍tam |
sa̱hasrā̍ṇy asiṣāsa̱d gavā̱m ṛṣi̱s tvoto̱ dasya̍ve̱ vṛka̍ḥ || RV_8,051.02

ya u̱kthebhi̱r na vi̱ndhate̍ ci̱kid ya ṛ̍ṣi̱coda̍naḥ |
indra̱ṁ tam acchā̍ vada̱ navya̍syā ma̱ty ari̍ṣyanta̱ṁ na bhoja̍se || RV_8,051.03

yasmā̍ a̱rkaṁ sa̱ptaśī̍rṣāṇam ānṛ̱cus tri̱dhātu̍m utta̱me pa̱de |
sa tv i1̱̍mā viśvā̱ bhuva̍nāni cikrada̱d ād ij ja̍niṣṭa̱ pauṁsya̍m || RV_8,051.04

yo no̍ dā̱tā vasū̍nā̱m indra̱ṁ taṁ hū̍mahe va̱yam |
vi̱dmā hy a̍sya suma̱tiṁ navī̍yasīṁ ga̱mema̱ goma̍ti vra̱je || RV_8,051.05

yasmai̱ tvaṁ va̍so dā̱nāya̱ śikṣa̍si̱ sa rā̱yas poṣa̍m aśnute |
taṁ tvā̍ va̱yam ma̍ghavann indra girvaṇaḥ su̱tāva̍nto havāmahe || RV_8,051.06

ka̱dā ca̱na sta̱rīr a̍si̱ nendra̍ saścasi dā̱śuṣe̍ |
upo̱pen nu ma̍ghava̱n bhūya̱ in nu te̱ dāna̍ṁ de̱vasya̍ pṛcyate || RV_8,051.07

pra yo na̍na̱kṣe a̱bhy oja̍sā̱ krivi̍ṁ va̱dhaiḥ śuṣṇa̍ṁ nigho̱ṣaya̍n |
ya̱ded asta̍mbhīt pra̱thaya̍nn a̱mūṁ diva̱m ād ij ja̍niṣṭa̱ pārthi̍vaḥ || RV_8,051.08

yasyā̱yaṁ viśva̱ āryo̱ dāsa̍ḥ śevadhi̱pā a̱riḥ |
ti̱raś ci̍d a̱rye ruśa̍me̱ parī̍ravi̱ tubhyet so a̍jyate ra̱yiḥ || RV_8,051.09

tu̱ra̱ṇyavo̱ madhu̍mantaṁ ghṛta̱ścuta̱ṁ viprā̍so a̱rkam ā̍nṛcuḥ |
a̱sme ra̱yiḥ pa̍prathe̱ vṛṣṇya̱ṁ śavo̱ 'sme su̍vā̱nāsa̱ inda̍vaḥ || RV_8,051.10

yathā̱ manau̱ viva̍svati̱ soma̍ṁ śa̱krāpi̍baḥ su̱tam |
yathā̍ tri̱te chanda̍ indra̱ jujo̍ṣasy ā̱yau mā̍dayase̱ sacā̍ || RV_8,052.01

pṛṣa̍dhre̱ medhye̍ māta̱riśva̱nīndra̍ suvā̱ne ama̍ndathāḥ |
yathā̱ soma̱ṁ daśa̍śipre̱ daśo̍ṇye̱ syūma̍raśmā̱v ṛjū̍nasi || RV_8,052.02

ya u̱kthā keva̍lā da̱dhe yaḥ soma̍ṁ dhṛṣi̱tāpi̍bat |
yasmai̱ viṣṇu̱s trīṇi̍ pa̱dā vi̍cakra̱ma upa̍ mi̱trasya̱ dharma̍bhiḥ || RV_8,052.03

yasya̱ tvam i̍ndra̱ stome̍ṣu cā̱kano̱ vāje̍ vājiñ chatakrato |
taṁ tvā̍ va̱yaṁ su̱dughā̍m iva go̱duho̍ juhū̱masi̍ śrava̱syava̍ḥ || RV_8,052.04

yo no̍ dā̱tā sa na̍ḥ pi̱tā ma̱hām̐ u̱gra ī̍śāna̱kṛt |
ayā̍mann u̱gro ma̱ghavā̍ purū̱vasu̱r gor aśva̍sya̱ pra dā̍tu naḥ || RV_8,052.05

yasmai̱ tvaṁ va̍so dā̱nāya̱ maṁha̍se̱ sa rā̱yas poṣa̍m invati |
va̱sū̱yavo̱ vasu̍patiṁ śa̱takra̍tu̱ṁ stomai̱r indra̍ṁ havāmahe || RV_8,052.06

ka̱dā ca̱na pra yu̍cchasy u̱bhe ni pā̍si̱ janma̍nī |
turī̍yāditya̱ hava̍naṁ ta indri̱yam ā ta̍sthāv a̱mṛta̍ṁ di̱vi || RV_8,052.07

yasmai̱ tvam ma̍ghavann indra girvaṇa̱ḥ śikṣo̱ śikṣa̍si dā̱śuṣe̍ |
a̱smāka̱ṁ gira̍ u̱ta su̍ṣṭu̱tiṁ va̍so kaṇva̱vac chṛ̍ṇudhī̱ hava̍m || RV_8,052.08

astā̍vi̱ manma̍ pū̱rvyam brahmendrā̍ya vocata |
pū̱rvīr ṛ̱tasya̍ bṛha̱tīr a̍nūṣata sto̱tur me̱dhā a̍sṛkṣata || RV_8,052.09

sam indro̱ rāyo̍ bṛha̱tīr a̍dhūnuta̱ saṁ kṣo̱ṇī sam u̱ sūrya̍m |
saṁ śu̱krāsa̱ḥ śuca̍ya̱ḥ saṁ gavā̍śira̱ḥ somā̱ indra̍m amandiṣuḥ || RV_8,052.10

u̱pa̱maṁ tvā̍ ma̱ghonā̱ṁ jyeṣṭha̍ṁ ca vṛṣa̱bhāṇā̍m |
pū̱rbhitta̍mam maghavann indra go̱vida̱m īśā̍naṁ rā̱ya ī̍mahe || RV_8,053.01

ya ā̱yuṁ kutsa̍m atithi̱gvam arda̍yo vāvṛdhā̱no di̱ve-di̍ve |
taṁ tvā̍ va̱yaṁ harya̍śvaṁ śa̱takra̍tuṁ vāja̱yanto̍ havāmahe || RV_8,053.02

ā no̱ viśve̍ṣā̱ṁ rasa̱m madhva̍ḥ siñca̱ntv adra̍yaḥ |
ye pa̍rā̱vati̍ sunvi̱re jane̱ṣv ā ye a̍rvā̱vatīnda̍vaḥ || RV_8,053.03

viśvā̱ dveṣā̍ṁsi ja̱hi cāva̱ cā kṛ̍dhi̱ viśve̍ sanva̱ntv ā vasu̍ |
śīṣṭe̍ṣu cit te madi̱rāso̍ a̱ṁśavo̱ yatrā̱ soma̍sya tṛ̱mpasi̍ || RV_8,053.04

indra̱ nedī̍ya̱ ed i̍hi mi̱tame̍dhābhir ū̱tibhi̍ḥ |
ā śa̍ṁtama̱ śaṁta̍mābhir a̱bhiṣṭi̍bhi̱r ā svā̍pe svā̱pibhi̍ḥ || RV_8,053.05

ā̱ji̱tura̱ṁ satpa̍tiṁ vi̱śvaca̍rṣaṇiṁ kṛ̱dhi pra̱jāsv ābha̍gam |
pra sū ti̍rā̱ śacī̍bhi̱r ye ta̍ u̱kthina̱ḥ kratu̍m puna̱ta ā̍nu̱ṣak || RV_8,053.06

yas te̱ sādhi̱ṣṭho 'va̍se̱ te syā̍ma̱ bhare̍ṣu te |
va̱yaṁ hotrā̍bhir u̱ta de̱vahū̍tibhiḥ sasa̱vāṁso̍ manāmahe || RV_8,053.07

a̱haṁ hi te̍ harivo̱ brahma̍ vāja̱yur ā̱jiṁ yāmi̱ sado̱tibhi̍ḥ |
tvām id e̱va tam ame̱ sam a̍śva̱yur ga̱vyur agre̍ mathī̱nām || RV_8,053.08

e̱tat ta̍ indra vī̱rya̍ṁ gī̱rbhir gṛ̱ṇanti̍ kā̱rava̍ḥ |
te stobha̍nta̱ ūrja̍m āvan ghṛta̱ścuta̍m pau̱rāso̍ nakṣan dhī̱tibhi̍ḥ || RV_8,054.01

nakṣa̍nta̱ indra̱m ava̍se sukṛ̱tyayā̱ yeṣā̍ṁ su̱teṣu̱ manda̍se |
yathā̍ saṁva̱rte ama̍do̱ yathā̍ kṛ̱śa e̱vāsme i̍ndra matsva || RV_8,054.02

ā no̱ viśve̍ sa̱joṣa̍so̱ devā̍so̱ ganta̱nopa̍ naḥ |
vasa̍vo ru̱drā ava̍se na̱ ā ga̍mañ chṛ̱ṇvantu̍ ma̱ruto̱ hava̍m || RV_8,054.03

pū̱ṣā viṣṇu̱r hava̍nam me̱ sara̍sva̱ty ava̍ntu sa̱pta sindha̍vaḥ |
āpo̱ vāta̱ḥ parva̍tāso̱ vana̱spati̍ḥ śṛ̱ṇotu̍ pṛthi̱vī hava̍m || RV_8,054.04

yad i̍ndra̱ rādho̱ asti̍ te̱ māgho̍nam maghavattama |
tena̍ no bodhi sadha̱mādyo̍ vṛ̱dhe bhago̍ dā̱nāya̍ vṛtrahan || RV_8,054.05

āji̍pate nṛpate̱ tvam id dhi no̱ vāja̱ ā va̍kṣi sukrato |
vī̱tī hotrā̍bhir u̱ta de̱vavī̍tibhiḥ sasa̱vāṁso̱ vi śṛ̍ṇvire || RV_8,054.06

santi̱ hy a1̱̍rya ā̱śiṣa̱ indra̱ āyu̱r janā̍nām |
a̱smān na̍kṣasva maghava̱nn upāva̍se dhu̱kṣasva̍ pi̱pyuṣī̱m iṣa̍m || RV_8,054.07

va̱yaṁ ta̍ indra̱ stome̍bhir vidhema̱ tvam a̱smāka̍ṁ śatakrato |
mahi̍ sthū̱raṁ śa̍śa̱yaṁ rādho̱ ahra̍ya̱m praska̍ṇvāya̱ ni to̍śaya || RV_8,054.08

bhūrīd indra̍sya vī̱rya1̱̍ṁ vy akhya̍m a̱bhy āya̍ti |
rādha̍s te dasyave vṛka || RV_8,055.01

śa̱taṁ śve̱tāsa̍ u̱kṣaṇo̍ di̱vi tāro̱ na ro̍cante |
ma̱hnā diva̱ṁ na ta̍stabhuḥ || RV_8,055.02

śa̱taṁ ve̱ṇūñ cha̱taṁ śuna̍ḥ śa̱taṁ carmā̍ṇi mlā̱tāni̍ |
śa̱tam me̍ balbajastu̱kā aru̍ṣīṇā̱ṁ catu̍ḥśatam || RV_8,055.03

su̱de̱vāḥ stha̍ kāṇvāyanā̱ vayo̍-vayo vica̱ranta̍ḥ |
aśvā̍so̱ na ca̍ṅkramata || RV_8,055.04

ād it sā̱ptasya̍ carkira̱nn ānū̍nasya̱ mahi̱ śrava̍ḥ |
śyāvī̍r atidhva̱san pa̱thaś cakṣu̍ṣā ca̱na sa̱ṁnaśe̍ || RV_8,055.05

prati̍ te dasyave vṛka̱ rādho̍ ada̱rśy ahra̍yam |
dyaur na pra̍thi̱nā śava̍ḥ || RV_8,056.01

daśa̱ mahya̍m pautakra̱taḥ sa̱hasrā̱ dasya̍ve̱ vṛka̍ḥ |
nityā̍d rā̱yo a̍maṁhata || RV_8,056.02

śa̱tam me̍ garda̱bhānā̍ṁ śa̱tam ūrṇā̍vatīnām |
śa̱taṁ dā̱sām̐ ati̱ sraja̍ḥ || RV_8,056.03

tatro̱ api̱ prāṇī̍yata pū̱takra̍tāyai̱ vya̍ktā |
aśvā̍nā̱m in na yū̱thyā̍m || RV_8,056.04

ace̍ty a̱gniś ci̍ki̱tur ha̍vya̱vāṭ sa su̱madra̍thaḥ |
a̱gniḥ śu̱kreṇa̍ śo̱ciṣā̍ bṛ̱hat sūro̍ arocata di̱vi sūryo̍ arocata || RV_8,056.05

yu̱vaṁ de̍vā̱ kratu̍nā pū̱rvyeṇa̍ yu̱ktā rathe̍na tavi̱ṣaṁ ya̍jatrā |
āga̍cchataṁ nāsatyā̱ śacī̍bhir i̱daṁ tṛ̱tīya̱ṁ sava̍nam pibāthaḥ || RV_8,057.01

yu̱vāṁ de̱vās traya̍ ekāda̱śāsa̍ḥ sa̱tyāḥ sa̱tyasya̍ dadṛśe pu̱rastā̍t |
a̱smāka̍ṁ ya̱jñaṁ sava̍naṁ juṣā̱ṇā pā̱taṁ soma̍m aśvinā̱ dīdya̍gnī || RV_8,057.02

pa̱nāyya̱ṁ tad a̍śvinā kṛ̱taṁ vā̍ṁ vṛṣa̱bho di̱vo raja̍saḥ pṛthi̱vyāḥ |
sa̱hasra̱ṁ śaṁsā̍ u̱ta ye gavi̍ṣṭau̱ sarvā̱m̐ it tām̐ upa̍ yātā̱ piba̍dhyai || RV_8,057.03

a̱yaṁ vā̍m bhā̱go nihi̍to yajatre̱mā giro̍ nāsa̱tyopa̍ yātam |
piba̍ta̱ṁ soma̱m madhu̍mantam a̱sme pra dā̱śvāṁsa̍m avata̱ṁ śacī̍bhiḥ || RV_8,057.04

yam ṛ̱tvijo̍ bahu̱dhā ka̱lpaya̍nta̱ḥ sace̍taso ya̱jñam i̱maṁ vaha̍nti |
yo a̍nūcā̱no brā̍hma̱ṇo yu̱kta ā̍sī̱t kā svi̱t tatra̱ yaja̍mānasya sa̱ṁvit || RV_8,058.01

eka̍ e̱vāgnir ba̍hu̱dhā sami̍ddha̱ eka̱ḥ sūryo̱ viśva̱m anu̱ prabhū̍taḥ |
ekai̱voṣāḥ sarva̍m i̱daṁ vi bhā̱ty eka̱ṁ vā i̱daṁ vi ba̍bhūva̱ sarva̍m || RV_8,058.02

jyoti̍ṣmantaṁ ketu̱manta̍ṁ trica̱kraṁ su̱khaṁ ratha̍ṁ su̱ṣada̱m bhūri̍vāram |
ci̱trāma̍ghā̱ yasya̱ yoge̍ 'dhijajñe̱ taṁ vā̍ṁ hu̱ve ati̍ rikta̱m piba̍dhyai || RV_8,058.03

i̱māni̍ vām bhāga̱dheyā̍ni sisrata̱ indrā̍varuṇā̱ pra ma̱he su̱teṣu̍ vām |
ya̱jñe-ya̍jñe ha̱ sava̍nā bhura̱ṇyatho̱ yat su̍nva̱te yaja̍mānāya̱ śikṣa̍thaḥ || RV_8,059.01

ni̱ṣṣidhva̍rī̱r oṣa̍dhī̱r āpa̍ āstā̱m indrā̍varuṇā mahi̱māna̱m āśa̍ta |
yā sisra̍tū̱ raja̍saḥ pā̱re adhva̍no̱ yayo̱ḥ śatru̱r naki̱r āde̍va̱ oha̍te || RV_8,059.02

sa̱tyaṁ tad i̍ndrāvaruṇā kṛ̱śasya̍ vā̱m madhva̍ ū̱rmiṁ du̍hate sa̱pta vāṇī̍ḥ |
tābhi̍r dā̱śvāṁsa̍m avataṁ śubhas patī̱ yo vā̱m ada̍bdho a̱bhi pāti̱ citti̍bhiḥ || RV_8,059.03

ghṛ̱ta̱pruṣa̱ḥ saumyā̍ jī̱radā̍navaḥ sa̱pta svasā̍ra̱ḥ sada̍na ṛ̱tasya̍ |
yā ha̍ vām indrāvaruṇā ghṛta̱ścuta̱s tābhi̍r dhatta̱ṁ yaja̍mānāya śikṣatam || RV_8,059.04

avo̍cāma maha̱te saubha̍gāya sa̱tyaṁ tve̱ṣābhyā̍m mahi̱māna̍m indri̱yam |
a̱smān sv i̍ndrāvaruṇā ghṛta̱ścuta̱s tribhi̍ḥ sā̱ptebhi̍r avataṁ śubhas patī || RV_8,059.05

indrā̍varuṇā̱ yad ṛ̱ṣibhyo̍ manī̱ṣāṁ vā̱co ma̱tiṁ śru̱tam a̍datta̱m agre̍ |
yāni̱ sthānā̍ny asṛjanta̱ dhīrā̍ ya̱jñaṁ ta̍nvā̱nās tapa̍sā̱bhy a̍paśyam || RV_8,059.06

indrā̍varuṇā saumana̱sam adṛ̍ptaṁ rā̱yas poṣa̱ṁ yaja̍māneṣu dhattam |
pra̱jām pu̱ṣṭim bhū̍tim a̱smāsu̍ dhattaṁ dīrghāyu̱tvāya̱ pra ti̍rataṁ na̱ āyu̍ḥ || RV_8,059.07

agna̱ ā yā̍hy a̱gnibhi̱r hotā̍raṁ tvā vṛṇīmahe |
ā tvām a̍naktu̱ praya̍tā ha̱viṣma̍tī̱ yaji̍ṣṭham ba̱rhir ā̱sade̍ || RV_8,060.01

acchā̱ hi tvā̍ sahasaḥ sūno aṅgira̱ḥ sruca̱ś cara̍nty adhva̱re |
ū̱rjo napā̍taṁ ghṛ̱take̍śam īmahe̱ 'gniṁ ya̱jñeṣu̍ pū̱rvyam || RV_8,060.02

agne̍ ka̱vir ve̱dhā a̍si̱ hotā̍ pāvaka̱ yakṣya̍ḥ |
ma̱ndro yaji̍ṣṭho adhva̱reṣv īḍyo̱ vipre̍bhiḥ śukra̱ manma̍bhiḥ || RV_8,060.03

adro̍gha̱m ā va̍hośa̱to ya̍viṣṭhya de̱vām̐ a̍jasra vī̱taye̍ |
a̱bhi prayā̍ṁsi̱ sudhi̱tā va̍so gahi̱ manda̍sva dhī̱tibhi̍r hi̱taḥ || RV_8,060.04

tvam it sa̱prathā̍ a̱sy agne̍ trātar ṛ̱tas ka̱viḥ |
tvāṁ viprā̍saḥ samidhāna dīdiva̱ ā vi̍vāsanti ve̱dhasa̍ḥ || RV_8,060.05

śocā̍ śociṣṭha dīdi̱hi vi̱śe mayo̱ rāsva̍ sto̱tre ma̱hām̐ a̍si |
de̱vānā̱ṁ śarma̱n mama̍ santu sū̱raya̍ḥ śatrū̱ṣāha̍ḥ sva̱gnaya̍ḥ || RV_8,060.06

yathā̍ cid vṛ̱ddham a̍ta̱sam agne̍ sa̱ṁjūrva̍si̱ kṣami̍ |
e̱vā da̍ha mitramaho̱ yo a̍sma̱dhrug du̱rmanmā̱ kaś ca̱ vena̍ti || RV_8,060.07

mā no̱ martā̍ya ri̱pave̍ rakṣa̱svine̱ māghaśa̍ṁsāya rīradhaḥ |
asre̍dhadbhis ta̱raṇi̍bhir yaviṣṭhya śi̱vebhi̍ḥ pāhi pā̱yubhi̍ḥ || RV_8,060.08

pā̱hi no̍ agna̱ eka̍yā pā̱hy u1̱̍ta dvi̱tīya̍yā |
pā̱hi gī̱rbhis ti̱sṛbhi̍r ūrjām pate pā̱hi ca̍ta̱sṛbhi̍r vaso || RV_8,060.09

pā̱hi viśva̍smād ra̱kṣaso̱ arā̍vṇa̱ḥ pra sma̱ vāje̍ṣu no 'va |
tvām id dhi nedi̍ṣṭhaṁ de̱vatā̍taya ā̱piṁ nakṣā̍mahe vṛ̱dhe || RV_8,060.10

ā no̍ agne vayo̱vṛdha̍ṁ ra̱yim pā̍vaka̱ śaṁsya̍m |
rāsvā̍ ca na upamāte puru̱spṛha̱ṁ sunī̍tī̱ svaya̍śastaram || RV_8,060.11

yena̱ vaṁsā̍ma̱ pṛta̍nāsu̱ śardha̍ta̱s tara̍nto a̱rya ā̱diśa̍ḥ |
sa tvaṁ no̍ vardha̱ praya̍sā śacīvaso̱ jinvā̱ dhiyo̍ vasu̱vida̍ḥ || RV_8,060.12

śiśā̍no vṛṣa̱bho ya̍thā̱gniḥ śṛṅge̱ davi̍dhvat |
ti̱gmā a̍sya̱ hana̍vo̱ na pra̍ti̱dhṛṣe̍ su̱jambha̱ḥ saha̍so ya̱huḥ || RV_8,060.13

na̱hi te̍ agne vṛṣabha prati̱dhṛṣe̱ jambhā̍so̱ yad vi̱tiṣṭha̍se |
sa tvaṁ no̍ hota̱ḥ suhu̍taṁ ha̱viṣ kṛ̍dhi̱ vaṁsvā̍ no̱ vāryā̍ pu̱ru || RV_8,060.14

śeṣe̱ vane̍ṣu mā̱troḥ saṁ tvā̱ martā̍sa indhate |
ata̍ndro ha̱vyā va̍hasi havi̱ṣkṛta̱ ād id de̱veṣu̍ rājasi || RV_8,060.15

sa̱pta hotā̍ra̱s tam id ī̍ḻate̱ tvāgne̍ su̱tyaja̱m ahra̍yam |
bhi̱natsy adri̱ṁ tapa̍sā̱ vi śo̱ciṣā̱ prāgne̍ tiṣṭha̱ janā̱m̐ ati̍ || RV_8,060.16

a̱gnim-a̍gniṁ vo̱ adhri̍guṁ hu̱vema̍ vṛ̱ktaba̍rhiṣaḥ |
a̱gniṁ hi̱tapra̍yasaḥ śaśva̱tīṣv ā hotā̍raṁ carṣaṇī̱nām || RV_8,060.17

kete̍na̱ śarma̍n sacate suṣā̱maṇy agne̱ tubhya̍ṁ ciki̱tvanā̍ |
i̱ṣa̱ṇyayā̍ naḥ puru̱rūpa̱m ā bha̍ra̱ vāja̱ṁ nedi̍ṣṭham ū̱taye̍ || RV_8,060.18

agne̱ jari̍tar vi̱śpati̍s tepā̱no de̍va ra̱kṣasa̍ḥ |
apro̍ṣivān gṛ̱hapa̍tir ma̱hām̐ a̍si di̱vas pā̱yur du̍roṇa̱yuḥ || RV_8,060.19

mā no̱ rakṣa̱ ā ve̍śīd āghṛṇīvaso̱ mā yā̱tur yā̍tu̱māva̍tām |
pa̱ro̱ga̱vyū̱ty ani̍rā̱m apa̱ kṣudha̱m agne̱ sedha̍ rakṣa̱svina̍ḥ || RV_8,060.20

u̱bhaya̍ṁ śṛ̱ṇava̍c ca na̱ indro̍ a̱rvāg i̱daṁ vaca̍ḥ |
sa̱trācyā̍ ma̱ghavā̱ soma̍pītaye dhi̱yā śavi̍ṣṭha̱ ā ga̍mat || RV_8,061.01

taṁ hi sva̱rāja̍ṁ vṛṣa̱bhaṁ tam oja̍se dhi̱ṣaṇe̍ niṣṭata̱kṣatu̍ḥ |
u̱topa̱mānā̍m pratha̱mo ni ṣī̍dasi̱ soma̍kāma̱ṁ hi te̱ mana̍ḥ || RV_8,061.02

ā vṛ̍ṣasva purūvaso su̱tasye̱ndrāndha̍saḥ |
vi̱dmā hi tvā̍ harivaḥ pṛ̱tsu sā̍sa̱him adhṛ̍ṣṭaṁ cid dadhṛ̱ṣvaṇi̍m || RV_8,061.03

aprā̍misatya maghava̱n tathed a̍sa̱d indra̱ kratvā̱ yathā̱ vaśa̍ḥ |
sa̱nema̱ vāja̱ṁ tava̍ śipri̱nn ava̍sā ma̱kṣū ci̱d yanto̍ adrivaḥ || RV_8,061.04

śa̱gdhy ū̱3̱̍ ṣu śa̍cīpata̱ indra̱ viśvā̍bhir ū̱tibhi̍ḥ |
bhaga̱ṁ na hi tvā̍ ya̱śasa̍ṁ vasu̱vida̱m anu̍ śūra̱ carā̍masi || RV_8,061.05

pau̱ro aśva̍sya puru̱kṛd gavā̍m a̱sy utso̍ deva hira̱ṇyaya̍ḥ |
naki̱r hi dāna̍m pari̱mardhi̍ṣa̱t tve yad-ya̱d yāmi̱ tad ā bha̍ra || RV_8,061.06

tvaṁ hy ehi̱ cera̍ve vi̱dā bhaga̱ṁ vasu̍ttaye |
ud vā̍vṛṣasva maghava̱n gavi̍ṣṭaya̱ ud i̱ndrāśva̍miṣṭaye || RV_8,061.07

tvam pu̱rū sa̱hasrā̍ṇi śa̱tāni̍ ca yū̱thā dā̱nāya̍ maṁhase |
ā pu̍raṁda̱raṁ ca̍kṛma̱ vipra̍vacasa̱ indra̱ṁ gāya̱nto 'va̍se || RV_8,061.08

a̱vi̱pro vā̱ yad avi̍dha̱d vipro̍ vendra te̱ vaca̍ḥ |
sa pra ma̍mandat tvā̱yā śa̍takrato̱ prācā̍manyo̱ aha̍ṁsana || RV_8,061.09

u̱grabā̍hur mrakṣa̱kṛtvā̍ puraṁda̱ro yadi̍ me śṛ̱ṇava̱d dhava̍m |
va̱sū̱yavo̱ vasu̍patiṁ śa̱takra̍tu̱ṁ stomai̱r indra̍ṁ havāmahe || RV_8,061.10

na pā̱pāso̍ manāmahe̱ nārā̍yāso̱ na jaḻha̍vaḥ |
yad in nv indra̱ṁ vṛṣa̍ṇa̱ṁ sacā̍ su̱te sakhā̍yaṁ kṛ̱ṇavā̍mahai || RV_8,061.11

u̱graṁ yu̍yujma̱ pṛta̍nāsu sāsa̱him ṛ̱ṇakā̍ti̱m adā̍bhyam |
vedā̍ bhṛ̱maṁ ci̱t sani̍tā ra̱thīta̍mo vā̱jina̱ṁ yam id ū̱ naśa̍t || RV_8,061.12

yata̍ indra̱ bhayā̍mahe̱ tato̍ no̱ abha̍yaṁ kṛdhi |
magha̍vañ cha̱gdhi tava̱ tan na̍ ū̱tibhi̱r vi dviṣo̱ vi mṛdho̍ jahi || RV_8,061.13

tvaṁ hi rā̍dhaspate̱ rādha̍so ma̱haḥ kṣaya̱syāsi̍ vidha̱taḥ |
taṁ tvā̍ va̱yam ma̍ghavann indra girvaṇaḥ su̱tāva̍nto havāmahe || RV_8,061.14

indra̱ḥ spaḻ u̱ta vṛ̍tra̱hā pa̍ra̱spā no̱ vare̍ṇyaḥ |
sa no̍ rakṣiṣac cara̱maṁ sa ma̍dhya̱maṁ sa pa̱ścāt pā̍tu naḥ pu̱raḥ || RV_8,061.15

tvaṁ na̍ḥ pa̱ścād a̍dha̱rād u̍tta̱rāt pu̱ra indra̱ ni pā̍hi vi̱śvata̍ḥ |
ā̱re a̱smat kṛ̍ṇuhi̱ daivya̍m bha̱yam ā̱re he̱tīr ade̍vīḥ || RV_8,061.16

a̱dyādyā̱ śvaḥ-śva̱ indra̱ trāsva̍ pa̱re ca̍ naḥ |
viśvā̍ ca no jari̱tṝn sa̍tpate̱ ahā̱ divā̱ nakta̍ṁ ca rakṣiṣaḥ || RV_8,061.17

pra̱bha̱ṅgī śūro̍ ma̱ghavā̍ tu̱vīma̍gha̱ḥ sammi̍ślo vi̱ryā̍ya̱ kam |
u̱bhā te̍ bā̱hū vṛṣa̍ṇā śatakrato̱ ni yā vajra̍m mimi̱kṣatu̍ḥ || RV_8,061.18

pro a̍smā̱ upa̍stuti̱m bhara̍tā̱ yaj jujo̍ṣati |
u̱kthair indra̍sya̱ māhi̍na̱ṁ vayo̍ vardhanti so̱mino̍ bha̱drā indra̍sya rā̱taya̍ḥ || RV_8,062.01

a̱yu̱jo asa̍mo̱ nṛbhi̱r eka̍ḥ kṛ̱ṣṭīr a̱yāsya̍ḥ |
pū̱rvīr ati̱ pra vā̍vṛdhe̱ viśvā̍ jā̱tāny oja̍sā bha̱drā indra̍sya rā̱taya̍ḥ || RV_8,062.02

ahi̍tena ci̱d arva̍tā jī̱radā̍nuḥ siṣāsati |
pra̱vācya̍m indra̱ tat tava̍ vī̱ryā̍ṇi kariṣya̱to bha̱drā indra̍sya rā̱taya̍ḥ || RV_8,062.03

ā yā̍hi kṛ̱ṇavā̍ma ta̱ indra̱ brahmā̍ṇi̱ vardha̍nā |
yebhi̍ḥ śaviṣṭha cā̱kano̍ bha̱dram i̱ha śra̍vasya̱te bha̱drā indra̍sya rā̱taya̍ḥ || RV_8,062.04

dhṛ̱ṣa̱taś ci̍d dhṛ̱ṣan mana̍ḥ kṛ̱ṇoṣī̍ndra̱ yat tvam |
tī̱vraiḥ somai̍ḥ saparya̱to namo̍bhiḥ prati̱bhūṣa̍to bha̱drā indra̍sya rā̱taya̍ḥ || RV_8,062.05

ava̍ caṣṭa̱ ṛcī̍ṣamo 'va̱tām̐ i̍va̱ mānu̍ṣaḥ |
ju̱ṣṭvī dakṣa̍sya so̱mina̱ḥ sakhā̍yaṁ kṛṇute̱ yuja̍m bha̱drā indra̍sya rā̱taya̍ḥ || RV_8,062.06

viśve̍ ta indra vī̱rya̍ṁ de̱vā anu̱ kratu̍ṁ daduḥ |
bhuvo̱ viśva̍sya̱ gopa̍tiḥ puruṣṭuta bha̱drā indra̍sya rā̱taya̍ḥ || RV_8,062.07

gṛ̱ṇe tad i̍ndra te̱ śava̍ upa̱maṁ de̱vatā̍taye |
yad dhaṁsi̍ vṛ̱tram oja̍sā śacīpate bha̱drā indra̍sya rā̱taya̍ḥ || RV_8,062.08

sama̍neva vapuṣya̱taḥ kṛ̱ṇava̱n mānu̍ṣā yu̱gā |
vi̱de tad indra̱ś ceta̍na̱m adha̍ śru̱to bha̱drā indra̍sya rā̱taya̍ḥ || RV_8,062.09

uj jā̱tam i̍ndra te̱ śava̱ ut tvām ut tava̱ kratu̍m |
bhūri̍go̱ bhūri̍ vāvṛdhu̱r magha̍va̱n tava̱ śarma̍ṇi bha̱drā indra̍sya rā̱taya̍ḥ || RV_8,062.10

a̱haṁ ca̱ tvaṁ ca̍ vṛtraha̱n saṁ yu̍jyāva sa̱nibhya̱ ā |
a̱rā̱tī̱vā ci̍d adri̱vo 'nu̍ nau śūra maṁsate bha̱drā indra̍sya rā̱taya̍ḥ || RV_8,062.11

sa̱tyam id vā u̱ taṁ va̱yam indra̍ṁ stavāma̱ nānṛ̍tam |
ma̱hām̐ asu̍nvato va̱dho bhūri̱ jyotī̍ṁṣi sunva̱to bha̱drā indra̍sya rā̱taya̍ḥ || RV_8,062.12

sa pū̱rvyo ma̱hānā̍ṁ ve̱naḥ kratu̍bhir ānaje |
yasya̱ dvārā̱ manu̍ṣ pi̱tā de̱veṣu̱ dhiya̍ āna̱je || RV_8,063.01

di̱vo māna̱ṁ not sa̍da̱n soma̍pṛṣṭhāso̱ adra̍yaḥ |
u̱kthā brahma̍ ca̱ śaṁsyā̍ || RV_8,063.02

sa vi̱dvām̐ aṅgi̍robhya̱ indro̱ gā a̍vṛṇo̱d apa̍ |
stu̱ṣe tad a̍sya̱ pauṁsya̍m || RV_8,063.03

sa pra̱tnathā̍ kavivṛ̱dha indro̍ vā̱kasya̍ va̱kṣaṇi̍ḥ |
śi̱vo a̱rkasya̱ homa̍ny asma̱trā ga̱ntv ava̍se || RV_8,063.04

ād ū̱ nu te̱ anu̱ kratu̱ṁ svāhā̱ vara̍sya̱ yajya̍vaḥ |
śvā̱tram a̱rkā a̍nūṣa̱tendra̍ go̱trasya̍ dā̱vane̍ || RV_8,063.05

indre̱ viśvā̍ni vī̱ryā̍ kṛ̱tāni̱ kartvā̍ni ca |
yam a̱rkā a̍dhva̱raṁ vi̱duḥ || RV_8,063.06

yat pāñca̍janyayā vi̱śendre̱ ghoṣā̱ asṛ̍kṣata |
astṛ̍ṇād ba̱rhaṇā̍ vi̱po̱3̱̍ 'ryo māna̍sya̱ sa kṣaya̍ḥ || RV_8,063.07

i̱yam u̍ te̱ anu̍ṣṭutiś cakṛ̱ṣe tāni̱ pauṁsyā̍ |
prāva̍ś ca̱krasya̍ varta̱nim || RV_8,063.08

a̱sya vṛṣṇo̱ vyoda̍na u̱ru kra̍miṣṭa jī̱vase̍ |
yava̱ṁ na pa̱śva ā da̍de || RV_8,063.09

tad dadhā̍nā ava̱syavo̍ yu̱ṣmābhi̱r dakṣa̍pitaraḥ |
syāma̍ ma̱rutva̍to vṛ̱dhe || RV_8,063.10

baḻ ṛ̱tviyā̍ya̱ dhāmna̱ ṛkva̍bhiḥ śūra nonumaḥ |
jeṣā̍mendra̱ tvayā̍ yu̱jā || RV_8,063.11

a̱sme ru̱drā me̱hanā̱ parva̍tāso vṛtra̱hatye̱ bhara̍hūtau sa̱joṣā̍ḥ |
yaḥ śaṁsa̍te stuva̱te dhāyi̍ pa̱jra indra̍jyeṣṭhā a̱smām̐ a̍vantu de̱vāḥ || RV_8,063.12

ut tvā̍ mandantu̱ stomā̍ḥ kṛṇu̱ṣva rādho̍ adrivaḥ |
ava̍ brahma̱dviṣo̍ jahi || RV_8,064.01

pa̱dā pa̱ṇīm̐r a̍rā̱dhaso̱ ni bā̍dhasva ma̱hām̐ a̍si |
na̱hi tvā̱ kaś ca̱na prati̍ || RV_8,064.02

tvam ī̍śiṣe su̱tānā̱m indra̱ tvam asu̍tānām |
tvaṁ rājā̱ janā̍nām || RV_8,064.03

ehi̱ prehi̱ kṣayo̍ di̱vy ā̱3̱̍ghoṣa̍ñ carṣaṇī̱nām |
obhe pṛ̍ṇāsi̱ roda̍sī || RV_8,064.04

tyaṁ ci̱t parva̍taṁ gi̱riṁ śa̱tava̍ntaṁ saha̱sriṇa̍m |
vi sto̱tṛbhyo̍ rurojitha || RV_8,064.05

va̱yam u̍ tvā̱ divā̍ su̱te va̱yaṁ nakta̍ṁ havāmahe |
a̱smāka̱ṁ kāma̱m ā pṛ̍ṇa || RV_8,064.06

kva1̱̍ sya vṛ̍ṣa̱bho yuvā̍ tuvi̱grīvo̱ anā̍nataḥ |
bra̱hmā kas taṁ sa̍paryati || RV_8,064.07

kasya̍ svi̱t sava̍na̱ṁ vṛṣā̍ juju̱ṣvām̐ ava̍ gacchati |
indra̱ṁ ka u̍ svi̱d ā ca̍ke || RV_8,064.08

kaṁ te̍ dā̱nā a̍sakṣata̱ vṛtra̍ha̱n kaṁ su̱vīryā̍ |
u̱kthe ka u̍ svi̱d anta̍maḥ || RV_8,064.09

a̱yaṁ te̱ mānu̍ṣe̱ jane̱ soma̍ḥ pū̱ruṣu̍ sūyate |
tasyehi̱ pra dra̍vā̱ piba̍ || RV_8,064.10

a̱yaṁ te̍ śarya̱ṇāva̍ti su̱ṣomā̍yā̱m adhi̍ pri̱yaḥ |
ā̱rjī̱kīye̍ ma̱dinta̍maḥ || RV_8,064.11

tam a̱dya rādha̍se ma̱he cāru̱m madā̍ya̱ ghṛṣva̍ye |
ehī̍m indra̱ dravā̱ piba̍ || RV_8,064.12

yad i̍ndra̱ prāg apā̱g uda̱ṅ nya̍g vā hū̱yase̱ nṛbhi̍ḥ |
ā yā̍hi̱ tūya̍m ā̱śubhi̍ḥ || RV_8,065.01

yad vā̍ pra̱srava̍ṇe di̱vo mā̱dayā̍se̱ sva̍rṇare |
yad vā̍ samu̱dre andha̍saḥ || RV_8,065.02

ā tvā̍ gī̱rbhir ma̱hām u̱ruṁ hu̱ve gām i̍va̱ bhoja̍se |
indra̱ soma̍sya pī̱taye̍ || RV_8,065.03

ā ta̍ indra mahi̱māna̱ṁ hara̍yo deva te̱ maha̍ḥ |
rathe̍ vahantu̱ bibhra̍taḥ || RV_8,065.04

indra̍ gṛṇī̱ṣa u̍ stu̱ṣe ma̱hām̐ u̱gra ī̍śāna̱kṛt |
ehi̍ naḥ su̱tam piba̍ || RV_8,065.05

su̱tāva̍ntas tvā va̱yam praya̍svanto havāmahe |
i̱daṁ no̍ ba̱rhir ā̱sade̍ || RV_8,065.06

yac ci̱d dhi śaśva̍tā̱m asīndra̱ sādhā̍raṇa̱s tvam |
taṁ tvā̍ va̱yaṁ ha̍vāmahe || RV_8,065.07

i̱daṁ te̍ so̱myam madhv adhu̍kṣa̱nn adri̍bhi̱r nara̍ḥ |
ju̱ṣā̱ṇa i̍ndra̱ tat pi̍ba || RV_8,065.08

viśvā̍m̐ a̱ryo vi̍pa̱ścito 'ti̍ khya̱s tūya̱m ā ga̍hi |
a̱sme dhe̍hi̱ śravo̍ bṛ̱hat || RV_8,065.09

dā̱tā me̱ pṛṣa̍tīnā̱ṁ rājā̍ hiraṇya̱vīnā̍m |
mā de̍vā ma̱ghavā̍ riṣat || RV_8,065.10

sa̱hasre̱ pṛṣa̍tīnā̱m adhi̍ śca̱ndram bṛ̱hat pṛ̱thu |
śu̱kraṁ hira̍ṇya̱m ā da̍de || RV_8,065.11

napā̍to du̱rgaha̍sya me sa̱hasre̍ṇa su̱rādha̍saḥ |
śravo̍ de̱veṣv a̍krata || RV_8,065.12

taro̍bhir vo vi̱dadva̍su̱m indra̍ṁ sa̱bādha̍ ū̱taye̍ |
bṛ̱had gāya̍ntaḥ su̱taso̍me adhva̱re hu̱ve bhara̱ṁ na kā̱riṇa̍m || RV_8,066.01

na yaṁ du̱dhrā vara̍nte̱ na sthi̱rā muro̱ made̍ suśi̱pram andha̍saḥ |
ya ā̱dṛtyā̍ śaśamā̱nāya̍ sunva̱te dātā̍ jari̱tra u̱kthya̍m || RV_8,066.02

yaḥ śa̱kro mṛ̱kṣo aśvyo̱ yo vā̱ kījo̍ hira̱ṇyaya̍ḥ |
sa ū̱rvasya̍ rejaya̱ty apā̍vṛti̱m indro̱ gavya̍sya vṛtra̱hā || RV_8,066.03

nikhā̍taṁ ci̱d yaḥ pu̍rusambhṛ̱taṁ vasūd id vapa̍ti dā̱śuṣe̍ |
va̱jrī su̍śi̱pro harya̍śva̱ it ka̍ra̱d indra̱ḥ kratvā̱ yathā̱ vaśa̍t || RV_8,066.04

yad vā̱vantha̍ puruṣṭuta pu̱rā ci̍c chūra nṛ̱ṇām |
va̱yaṁ tat ta̍ indra̱ sam bha̍rāmasi ya̱jñam u̱kthaṁ tu̱raṁ vaca̍ḥ || RV_8,066.05

sacā̱ some̍ṣu puruhūta vajrivo̱ madā̍ya dyukṣa somapāḥ |
tvam id dhi bra̍hma̱kṛte̱ kāmya̱ṁ vasu̱ deṣṭha̍ḥ sunva̱te bhuva̍ḥ || RV_8,066.06

va̱yam e̍nam i̱dā hyo 'pī̍peme̱ha va̱jriṇa̍m |
tasmā̍ u a̱dya sa̍ma̱nā su̱tam bha̱rā nū̱nam bhū̍ṣata śru̱te || RV_8,066.07

vṛka̍ś cid asya vāra̱ṇa u̍rā̱mathi̱r ā va̱yune̍ṣu bhūṣati |
semaṁ na̱ḥ stoma̍ṁ jujuṣā̱ṇa ā ga̱hīndra̱ pra ci̱trayā̍ dhi̱yā || RV_8,066.08

kad ū̱ nv a1̱̍syākṛ̍ta̱m indra̍syāsti̱ pauṁsya̍m |
keno̱ nu ka̱ṁ śroma̍tena̱ na śu̍śruve ja̱nuṣa̱ḥ pari̍ vṛtra̱hā || RV_8,066.09

kad ū̍ ma̱hīr adhṛ̍ṣṭā asya̱ tavi̍ṣī̱ḥ kad u̍ vṛtra̱ghno astṛ̍tam |
indro̱ viśvā̍n beka̱nāṭā̍m̐ aha̱rdṛśa̍ u̱ta kratvā̍ pa̱ṇīm̐r a̱bhi || RV_8,066.10

va̱yaṁ ghā̍ te̱ apū̱rvyendra̱ brahmā̍ṇi vṛtrahan |
pu̱rū̱tamā̍saḥ puruhūta vajrivo bhṛ̱tiṁ na pra bha̍rāmasi || RV_8,066.11

pū̱rvīś ci̱d dhi tve tu̍vikūrminn ā̱śaso̱ hava̍nta indro̱taya̍ḥ |
ti̱raś ci̍d a̱ryaḥ sava̱nā va̍so gahi̱ śavi̍ṣṭha śru̱dhi me̱ hava̍m || RV_8,066.12

va̱yaṁ ghā̍ te̱ tve id v indra̱ viprā̱ api̍ ṣmasi |
na̱hi tvad a̱nyaḥ pu̍ruhūta̱ kaś ca̱na magha̍va̱nn asti̍ marḍi̱tā || RV_8,066.13

tvaṁ no̍ a̱syā ama̍ter u̱ta kṣu̱dho̱3̱̍ 'bhiśa̍ste̱r ava̍ spṛdhi |
tvaṁ na̍ ū̱tī tava̍ ci̱trayā̍ dhi̱yā śikṣā̍ śaciṣṭha gātu̱vit || RV_8,066.14

soma̱ id va̍ḥ su̱to a̍stu̱ kala̍yo̱ mā bi̍bhītana |
aped e̱ṣa dhva̱smāya̍ti sva̱yaṁ ghai̱ṣo apā̍yati || RV_8,066.15

tyān nu kṣa̱triyā̱m̐ ava̍ ādi̱tyān yā̍ciṣāmahe |
su̱mṛ̱ḻī̱kām̐ a̱bhiṣṭa̍ye || RV_8,067.01

mi̱tro no̱ aty a̍ṁha̱tiṁ varu̍ṇaḥ parṣad arya̱mā |
ā̱di̱tyāso̱ yathā̍ vi̱duḥ || RV_8,067.02

teṣā̱ṁ hi ci̱tram u̱kthya1̱̍ṁ varū̍tha̱m asti̍ dā̱śuṣe̍ |
ā̱di̱tyānā̍m ara̱ṁkṛte̍ || RV_8,067.03

mahi̍ vo maha̱tām avo̱ varu̍ṇa̱ mitrārya̍man |
avā̱ṁsy ā vṛ̍ṇīmahe || RV_8,067.04

jī̱vān no̍ a̱bhi dhe̍ta̱nādi̍tyāsaḥ pu̱rā hathā̍t |
kad dha̍ stha havanaśrutaḥ || RV_8,067.05

yad va̍ḥ śrā̱ntāya̍ sunva̱te varū̍tha̱m asti̱ yac cha̱rdiḥ |
tenā̍ no̱ adhi̍ vocata || RV_8,067.06

asti̍ devā a̱ṁhor u̱rv asti̱ ratna̱m anā̍gasaḥ |
ādi̍tyā̱ adbhu̍tainasaḥ || RV_8,067.07

mā na̱ḥ setu̍ḥ siṣed a̱yam ma̱he vṛ̍ṇaktu na̱s pari̍ |
indra̱ id dhi śru̱to va̱śī || RV_8,067.08

mā no̍ mṛ̱cā ri̍pū̱ṇāṁ vṛ̍ji̱nānā̍m aviṣyavaḥ |
devā̍ a̱bhi pra mṛ̍kṣata || RV_8,067.09

u̱ta tvām a̍dite mahy a̱haṁ de̱vy upa̍ bruve |
su̱mṛ̱ḻī̱kām a̱bhiṣṭa̍ye || RV_8,067.10

parṣi̍ dī̱ne ga̍bhī̱ra ām̐ ugra̍putre̱ jighā̍ṁsataḥ |
māki̍s to̱kasya̍ no riṣat || RV_8,067.11

a̱ne̱ho na̍ uruvraja̱ urū̍ci̱ vi prasa̍rtave |
kṛ̱dhi to̱kāya̍ jī̱vase̍ || RV_8,067.12

ye mū̱rdhāna̍ḥ kṣitī̱nām ada̍bdhāsa̱ḥ svaya̍śasaḥ |
vra̱tā rakṣa̍nte a̱druha̍ḥ || RV_8,067.13

te na̍ ā̱sno vṛkā̍ṇā̱m ādi̍tyāso mu̱moca̍ta |
ste̱nam ba̱ddham i̍vādite || RV_8,067.14

apo̱ ṣu ṇa̍ i̱yaṁ śaru̱r ādi̍tyā̱ apa̍ durma̱tiḥ |
a̱smad e̱tv aja̍ghnuṣī || RV_8,067.15

śaśva̱d dhi va̍ḥ sudānava̱ ādi̍tyā ū̱tibhi̍r va̱yam |
pu̱rā nū̱nam bu̍bhu̱jmahe̍ || RV_8,067.16

śaśva̍nta̱ṁ hi pra̍cetasaḥ prati̱yanta̍ṁ ci̱d ena̍saḥ |
devā̍ḥ kṛṇu̱tha jī̱vase̍ || RV_8,067.17

tat su no̱ navya̱ṁ sanya̍sa̱ ādi̍tyā̱ yan mumo̍cati |
ba̱ndhād ba̱ddham i̍vādite || RV_8,067.18

nāsmāka̍m asti̱ tat tara̱ ādi̍tyāso ati̱ṣkade̍ |
yū̱yam a̱smabhya̍m mṛḻata || RV_8,067.19

mā no̍ he̱tir vi̱vasva̍ta̱ ādi̍tyāḥ kṛ̱trimā̱ śaru̍ḥ |
pu̱rā nu ja̱raso̍ vadhīt || RV_8,067.20

vi ṣu dveṣo̱ vy a̍ṁha̱tim ādi̍tyāso̱ vi saṁhi̍tam |
viṣva̱g vi vṛ̍hatā̱ rapa̍ḥ || RV_8,067.21

ā tvā̱ ratha̱ṁ yatho̱taye̍ su̱mnāya̍ vartayāmasi |
tu̱vi̱kū̱rmim ṛ̍tī̱ṣaha̱m indra̱ śavi̍ṣṭha̱ satpa̍te || RV_8,068.01

tuvi̍śuṣma̱ tuvi̍krato̱ śacī̍vo̱ viśva̍yā mate |
ā pa̍prātha mahitva̱nā || RV_8,068.02

yasya̍ te mahi̱nā ma̱haḥ pari̍ jmā̱yanta̍m ī̱yatu̍ḥ |
hastā̱ vajra̍ṁ hira̱ṇyaya̍m || RV_8,068.03

vi̱śvāna̍rasya va̱s pati̱m anā̍natasya̱ śava̍saḥ |
evai̍ś ca carṣaṇī̱nām ū̱tī hu̍ve̱ rathā̍nām || RV_8,068.04

a̱bhiṣṭa̍ye sa̱dāvṛ̍dha̱ṁ sva̍rmīḻheṣu̱ yaṁ nara̍ḥ |
nānā̱ hava̍nta ū̱taye̍ || RV_8,068.05

pa̱romā̍tra̱m ṛcī̍ṣama̱m indra̍m u̱graṁ su̱rādha̍sam |
īśā̍naṁ ci̱d vasū̍nām || RV_8,068.06

taṁ-ta̱m id rādha̍se ma̱ha indra̍ṁ codāmi pī̱taye̍ |
yaḥ pū̱rvyām anu̍ṣṭuti̱m īśe̍ kṛṣṭī̱nāṁ nṛ̱tuḥ || RV_8,068.07

na yasya̍ te śavasāna sa̱khyam ā̱naṁśa̱ martya̍ḥ |
naki̱ḥ śavā̍ṁsi te naśat || RV_8,068.08

tvotā̍sa̱s tvā yu̱jāpsu sūrye̍ ma̱had dhana̍m |
jaye̍ma pṛ̱tsu va̍jrivaḥ || RV_8,068.09

taṁ tvā̍ ya̱jñebhi̍r īmahe̱ taṁ gī̱rbhir gi̍rvaṇastama |
indra̱ yathā̍ ci̱d āvi̍tha̱ vāje̍ṣu puru̱māyya̍m || RV_8,068.10

yasya̍ te svā̱du sa̱khyaṁ svā̱dvī praṇī̍tir adrivaḥ |
ya̱jño vi̍tanta̱sāyya̍ḥ || RV_8,068.11

u̱ru ṇa̍s ta̱nve̱3̱̍ tana̍ u̱ru kṣayā̍ya nas kṛdhi |
u̱ru ṇo̍ yandhi jī̱vase̍ || RV_8,068.12

u̱ruṁ nṛbhya̍ u̱ruṁ gava̍ u̱ruṁ rathā̍ya̱ panthā̍m |
de̱vavī̍tim manāmahe || RV_8,068.13

upa̍ mā̱ ṣaḍ dvā-dvā̱ nara̱ḥ soma̍sya̱ harṣyā̍ |
tiṣṭha̍nti svādurā̱taya̍ḥ || RV_8,068.14

ṛ̱jrāv i̍ndro̱ta ā da̍de̱ harī̱ ṛkṣa̍sya sū̱navi̍ |
ā̱śva̱me̱dhasya̱ rohi̍tā || RV_8,068.15

su̱rathā̍m̐ ātithi̱gve sva̍bhī̱śūm̐r ā̱rkṣe |
ā̱śva̱me̱dhe su̱peśa̍saḥ || RV_8,068.16

ṣaḻ aśvā̍m̐ ātithi̱gva i̍ndro̱te va̱dhūma̍taḥ |
sacā̍ pū̱takra̍tau sanam || RV_8,068.17

aiṣu̍ ceta̱d vṛṣa̍ṇvaty a̱ntar ṛ̱jreṣv aru̍ṣī |
sva̱bhī̱śuḥ kaśā̍vatī || RV_8,068.18

na yu̱ṣme vā̍jabandhavo nini̱tsuś ca̱na martya̍ḥ |
a̱va̱dyam adhi̍ dīdharat || RV_8,068.19

pra-pra̍ vas tri̱ṣṭubha̱m iṣa̍m ma̱ndadvī̍rā̱yenda̍ve |
dhi̱yā vo̍ me̱dhasā̍taye̱ pura̱ṁdhyā vi̍vāsati || RV_8,069.01

na̱daṁ va̱ oda̍tīnāṁ na̱daṁ yoyu̍vatīnām |
pati̍ṁ vo̱ aghnyā̍nāṁ dhenū̱nām i̍ṣudhyasi || RV_8,069.02

tā a̍sya̱ sūda̍dohasa̱ḥ soma̍ṁ śrīṇanti̱ pṛśna̍yaḥ |
janma̍n de̱vānā̱ṁ viśa̍s tri̱ṣv ā ro̍ca̱ne di̱vaḥ || RV_8,069.03

a̱bhi pra gopa̍tiṁ gi̱rendra̍m arca̱ yathā̍ vi̱de |
sū̱nuṁ sa̱tyasya̱ satpa̍tim || RV_8,069.04

ā hara̍yaḥ sasṛjri̱re 'ru̍ṣī̱r adhi̍ ba̱rhiṣi̍ |
yatrā̱bhi sa̱ṁnavā̍mahe || RV_8,069.05

indrā̍ya̱ gāva̍ ā̱śira̍ṁ dudu̱hre va̱jriṇe̱ madhu̍ |
yat sī̍m upahva̱re vi̱dat || RV_8,069.06

ud yad bra̱dhnasya̍ vi̱ṣṭapa̍ṁ gṛ̱ham indra̍ś ca̱ ganva̍hi |
madhva̍ḥ pī̱tvā sa̍cevahi̱ triḥ sa̱pta sakhyu̍ḥ pa̱de || RV_8,069.07

arca̍ta̱ prārca̍ta̱ priya̍medhāso̱ arca̍ta |
arca̍ntu putra̱kā u̱ta pura̱ṁ na dhṛ̱ṣṇv a̍rcata || RV_8,069.08

ava̍ svarāti̱ garga̍ro go̱dhā pari̍ saniṣvaṇat |
piṅgā̱ pari̍ caniṣkada̱d indrā̍ya̱ brahmodya̍tam || RV_8,069.09

ā yat pata̍nty e̱nya̍ḥ su̱dughā̱ ana̍pasphuraḥ |
a̱pa̱sphura̍ṁ gṛbhāyata̱ soma̱m indrā̍ya̱ pāta̍ve || RV_8,069.10

apā̱d indro̱ apā̍d a̱gnir viśve̍ de̱vā a̍matsata |
varu̍ṇa̱ id i̱ha kṣa̍ya̱t tam āpo̍ a̱bhy a̍nūṣata va̱tsaṁ sa̱ṁśiśva̍rīr iva || RV_8,069.11

su̱de̱vo a̍si varuṇa̱ yasya̍ te sa̱pta sindha̍vaḥ |
a̱nu̱kṣara̍nti kā̱kuda̍ṁ sū̱rmya̍ṁ suṣi̱rām i̍va || RV_8,069.12

yo vyatī̱m̐r aphā̍ṇaya̱t suyu̍ktā̱m̐ upa̍ dā̱śuṣe̍ |
ta̱kvo ne̱tā tad id vapu̍r upa̱mā yo amu̍cyata || RV_8,069.13

atīd u̍ śa̱kra o̍hata̱ indro̱ viśvā̱ ati̱ dviṣa̍ḥ |
bhi̱nat ka̱nīna̍ oda̱nam pa̱cyamā̍nam pa̱ro gi̱rā || RV_8,069.14

a̱rbha̱ko na ku̍māra̱ko 'dhi̍ tiṣṭha̱n nava̱ṁ ratha̍m |
sa pa̍kṣan mahi̱ṣam mṛ̱gam pi̱tre mā̱tre vi̍bhu̱kratu̍m || RV_8,069.15

ā tū su̍śipra dampate̱ ratha̍ṁ tiṣṭhā hira̱ṇyaya̍m |
adha̍ dyu̱kṣaṁ sa̍cevahi sa̱hasra̍pādam aru̱ṣaṁ sva̍sti̱gām a̍ne̱hasa̍m || RV_8,069.16

taṁ ghe̍m i̱tthā na̍ma̱svina̱ upa̍ sva̱rāja̍m āsate |
artha̍ṁ cid asya̱ sudhi̍ta̱ṁ yad eta̍va āva̱rtaya̍nti dā̱vane̍ || RV_8,069.17

anu̍ pra̱tnasyauka̍saḥ pri̱yame̍dhāsa eṣām |
pūrvā̱m anu̱ praya̍tiṁ vṛ̱ktaba̍rhiṣo hi̱tapra̍yasa āśata || RV_8,069.18

yo rājā̍ carṣaṇī̱nāṁ yātā̱ rathe̍bhi̱r adhri̍guḥ |
viśvā̍sāṁ taru̱tā pṛta̍nānā̱ṁ jyeṣṭho̱ yo vṛ̍tra̱hā gṛ̱ṇe || RV_8,070.01

indra̱ṁ taṁ śu̍mbha puruhanma̱nn ava̍se̱ yasya̍ dvi̱tā vi̍dha̱rtari̍ |
hastā̍ya̱ vajra̱ḥ prati̍ dhāyi darśa̱to ma̱ho di̱ve na sūrya̍ḥ || RV_8,070.02

naki̱ṣ ṭaṁ karma̍ṇā naśa̱d yaś ca̱kāra̍ sa̱dāvṛ̍dham |
indra̱ṁ na ya̱jñair vi̱śvagū̍rta̱m ṛbhva̍sa̱m adhṛ̍ṣṭaṁ dhṛ̱ṣṇvo̍jasam || RV_8,070.03

aṣā̍ḻham u̱gram pṛta̍nāsu sāsa̱hiṁ yasmi̍n ma̱hīr u̍ru̱jraya̍ḥ |
saṁ dhe̱navo̱ jāya̍māne anonavu̱r dyāva̱ḥ kṣāmo̍ anonavuḥ || RV_8,070.04

yad dyāva̍ indra te śa̱taṁ śa̱tam bhūmī̍r u̱ta syuḥ |
na tvā̍ vajrin sa̱hasra̱ṁ sūryā̱ anu̱ na jā̱tam a̍ṣṭa̱ roda̍sī || RV_8,070.05

ā pa̍prātha mahi̱nā vṛṣṇyā̍ vṛṣa̱n viśvā̍ śaviṣṭha̱ śava̍sā |
a̱smām̐ a̍va maghava̱n goma̍ti vra̱je vajri̍ñ ci̱trābhi̍r ū̱tibhi̍ḥ || RV_8,070.06

na sī̱m ade̍va āpa̱d iṣa̍ṁ dīrghāyo̱ martya̍ḥ |
eta̍gvā ci̱d ya eta̍śā yu̱yoja̍te̱ harī̱ indro̍ yu̱yoja̍te || RV_8,070.07

taṁ vo̍ ma̱ho ma̱hāyya̱m indra̍ṁ dā̱nāya̍ sa̱kṣaṇi̍m |
yo gā̱dheṣu̱ ya āra̍ṇeṣu̱ havyo̱ vāje̱ṣv asti̱ havya̍ḥ || RV_8,070.08

ud ū̱ ṣu ṇo̍ vaso ma̱he mṛ̱śasva̍ śūra̱ rādha̍se |
ud ū̱ ṣu ma̱hyai ma̍ghavan ma̱ghatta̍ya̱ ud i̍ndra̱ śrava̍se ma̱he || RV_8,070.09

tvaṁ na̍ indra ṛta̱yus tvā̱nido̱ ni tṛ̍mpasi |
madhye̍ vasiṣva tuvinṛmṇo̱rvor ni dā̱saṁ śi̍śnatho̱ hathai̍ḥ || RV_8,070.10

a̱nyavra̍ta̱m amā̍nuṣa̱m aya̍jvāna̱m ade̍vayum |
ava̱ svaḥ sakhā̍ dudhuvīta̱ parva̍taḥ su̱ghnāya̱ dasyu̱m parva̍taḥ || RV_8,070.11

tvaṁ na̍ indrāsā̱ṁ haste̍ śaviṣṭha dā̱vane̍ |
dhā̱nānā̱ṁ na saṁ gṛ̍bhāyāsma̱yur dviḥ saṁ gṛ̍bhāyāsma̱yuḥ || RV_8,070.12

sakhā̍ya̱ḥ kratu̍m icchata ka̱thā rā̍dhāma śa̱rasya̍ |
upa̍stutim bho̱jaḥ sū̱rir yo ahra̍yaḥ || RV_8,070.13

bhūri̍bhiḥ samaha̱ ṛṣi̍bhir ba̱rhiṣma̍dbhiḥ staviṣyase |
yad i̱ttham eka̍m-eka̱m ic chara̍ va̱tsān pa̍rā̱dada̍ḥ || RV_8,070.14

ka̱rṇa̱gṛhyā̍ ma̱ghavā̍ śaurade̱vyo va̱tsaṁ na̍s tri̱bhya āna̍yat |
a̱jāṁ sū̱rir na dhāta̍ve || RV_8,070.15

tvaṁ no̍ agne̱ maho̍bhiḥ pā̱hi viśva̍syā̱ arā̍teḥ |
u̱ta dvi̱ṣo martya̍sya || RV_8,071.01

na̱hi ma̱nyuḥ pauru̍ṣeya̱ īśe̱ hi va̍ḥ priyajāta |
tvam id a̍si̱ kṣapā̍vān || RV_8,071.02

sa no̱ viśve̍bhir de̱vebhi̱r ūrjo̍ napā̱d bhadra̍śoce |
ra̱yiṁ de̍hi vi̱śvavā̍ram || RV_8,071.03

na tam a̍gne̱ arā̍tayo̱ marta̍ṁ yuvanta rā̱yaḥ |
yaṁ trāya̍se dā̱śvāṁsa̍m || RV_8,071.04

yaṁ tvaṁ vi̍pra me̱dhasā̍tā̱v agne̍ hi̱noṣi̱ dhanā̍ya |
sa tavo̱tī goṣu̱ gantā̍ || RV_8,071.05

tvaṁ ra̱yim pu̍ru̱vīra̱m agne̍ dā̱śuṣe̱ martā̍ya |
pra ṇo̍ naya̱ vasyo̱ accha̍ || RV_8,071.06

u̱ru̱ṣyā ṇo̱ mā parā̍ dā aghāya̱te jā̍tavedaḥ |
du̱rā̱dhye̱3̱̍ martā̍ya || RV_8,071.07

agne̱ māki̍ṣ ṭe de̱vasya̍ rā̱tim ade̍vo yuyota |
tvam ī̍śiṣe̱ vasū̍nām || RV_8,071.08

sa no̱ vasva̱ upa̍ mā̱sy ūrjo̍ napā̱n māhi̍nasya |
sakhe̍ vaso jari̱tṛbhya̍ḥ || RV_8,071.09

acchā̍ naḥ śī̱raśo̍ciṣa̱ṁ giro̍ yantu darśa̱tam |
acchā̍ ya̱jñāso̱ nama̍sā purū̱vasu̍m purupraśa̱stam ū̱taye̍ || RV_8,071.10

a̱gniṁ sū̱nuṁ saha̍so jā̱tave̍dasaṁ dā̱nāya̱ vāryā̍ṇām |
dvi̱tā yo bhūd a̱mṛto̱ martye̱ṣv ā hotā̍ ma̱ndrata̍mo vi̱śi || RV_8,071.11

a̱gniṁ vo̍ devaya̱jyayā̱gnim pra̍ya̱ty a̍dhva̱re |
a̱gniṁ dhī̱ṣu pra̍tha̱mam a̱gnim arva̍ty a̱gniṁ kṣaitrā̍ya̱ sādha̍se || RV_8,071.12

a̱gnir i̱ṣāṁ sa̱khye da̍dātu na̱ īśe̱ yo vāryā̍ṇām |
a̱gniṁ to̱ke tana̍ye̱ śaśva̍d īmahe̱ vasu̱ṁ santa̍ṁ tanū̱pām || RV_8,071.13

a̱gnim ī̍ḻi̱ṣvāva̍se̱ gāthā̍bhiḥ śī̱raśo̍ciṣam |
a̱gniṁ rā̱ye pu̍rumīḻha śru̱taṁ naro̱ 'gniṁ su̍dī̱taye̍ cha̱rdiḥ || RV_8,071.14

a̱gniṁ dveṣo̱ yota̱vai no̍ gṛṇīmasy a̱gniṁ śaṁ yoś ca̱ dāta̍ve |
viśvā̍su vi̱kṣv a̍vi̱teva̱ havyo̱ bhuva̱d vastu̍r ṛṣū̱ṇām || RV_8,071.15

ha̱viṣ kṛ̍ṇudhva̱m ā ga̍mad adhva̱ryur va̍nate̱ puna̍ḥ |
vi̱dvām̐ a̍sya pra̱śāsa̍nam || RV_8,072.01

ni ti̱gmam a̱bhy a1̱̍ṁśuṁ sīda̱d dhotā̍ ma̱nāv adhi̍ |
ju̱ṣā̱ṇo a̍sya sa̱khyam || RV_8,072.02

a̱ntar i̍cchanti̱ taṁ jane̍ ru̱dram pa̱ro ma̍nī̱ṣayā̍ |
gṛ̱bhṇanti̍ ji̱hvayā̍ sa̱sam || RV_8,072.03

jā̱my a̍tītape̱ dhanu̍r vayo̱dhā a̍ruha̱d vana̍m |
dṛ̱ṣada̍ṁ ji̱hvayāva̍dhīt || RV_8,072.04

cara̍n va̱tso ruśa̍nn i̱ha ni̍dā̱tāra̱ṁ na vi̍ndate |
veti̱ stota̍va a̱mbya̍m || RV_8,072.05

u̱to nv a̍sya̱ yan ma̱had aśvā̍va̱d yoja̍nam bṛ̱had |
dā̱mā ratha̍sya̱ dadṛ̍śe || RV_8,072.06

du̱hanti̍ sa̱ptaikā̱m upa̱ dvā pañca̍ sṛjataḥ |
tī̱rthe sindho̱r adhi̍ sva̱re || RV_8,072.07

ā da̱śabhi̍r vi̱vasva̍ta̱ indra̱ḥ kośa̍m acucyavīt |
kheda̍yā tri̱vṛtā̍ di̱vaḥ || RV_8,072.08

pari̍ tri̱dhātu̍r adhva̱raṁ jū̱rṇir e̍ti̱ navī̍yasī |
madhvā̱ hotā̍ro añjate || RV_8,072.09

si̱ñcanti̱ nama̍sāva̱tam u̱ccāca̍kra̱m pari̍jmānam |
nī̱cīna̍bāra̱m akṣi̍tam || RV_8,072.10

a̱bhyāra̱m id adra̍yo̱ niṣi̍kta̱m puṣka̍re̱ madhu̍ |
a̱va̱tasya̍ vi̱sarja̍ne || RV_8,072.11

gāva̱ upā̍vatāva̱tam ma̱hī ya̱jñasya̍ ra̱psudā̍ |
u̱bhā karṇā̍ hira̱ṇyayā̍ || RV_8,072.12

ā su̱te si̍ñcata̱ śriya̱ṁ roda̍syor abhi̱śriya̍m |
ra̱sā da̍dhīta vṛṣa̱bham || RV_8,072.13

te jā̍nata̱ svam o̱kya1̱̍ṁ saṁ va̱tsāso̱ na mā̱tṛbhi̍ḥ |
mi̱tho na̍santa jā̱mibhi̍ḥ || RV_8,072.14

upa̱ srakve̍ṣu̱ bapsa̍taḥ kṛṇva̱te dha̱ruṇa̍ṁ di̱vi |
indre̍ a̱gnā nama̱ḥ sva̍ḥ || RV_8,072.15

adhu̍kṣat pi̱pyuṣī̱m iṣa̱m ūrja̍ṁ sa̱ptapa̍dīm a̱riḥ |
sūrya̍sya sa̱pta ra̱śmibhi̍ḥ || RV_8,072.16

soma̍sya mitrāvaru̱ṇodi̍tā̱ sūra̱ ā da̍de |
tad ātu̍rasya bheṣa̱jam || RV_8,072.17

u̱to nv a̍sya̱ yat pa̱daṁ ha̍rya̱tasya̍ nidhā̱nya̍m |
pari̱ dyāṁ ji̱hvayā̍tanat || RV_8,072.18

ud ī̍rāthām ṛtāya̱te yu̱ñjāthā̍m aśvinā̱ ratha̍m |
anti̱ ṣad bhū̍tu vā̱m ava̍ḥ || RV_8,073.01

ni̱miṣa̍ś ci̱j javī̍yasā̱ rathe̱nā yā̍tam aśvinā |
anti̱ ṣad bhū̍tu vā̱m ava̍ḥ || RV_8,073.02

upa̍ stṛṇīta̱m atra̍ye hi̱mena̍ gha̱rmam a̍śvinā |
anti̱ ṣad bhū̍tu vā̱m ava̍ḥ || RV_8,073.03

kuha̍ stha̱ḥ kuha̍ jagmathu̱ḥ kuha̍ śye̱neva̍ petathuḥ |
anti̱ ṣad bhū̍tu vā̱m ava̍ḥ || RV_8,073.04

yad a̱dya karhi̱ karhi̍ cic chuśrū̱yāta̍m i̱maṁ hava̍m |
anti̱ ṣad bhū̍tu vā̱m ava̍ḥ || RV_8,073.05

a̱śvinā̍ yāma̱hūta̍mā̱ nedi̍ṣṭhaṁ yā̱my āpya̍m |
anti̱ ṣad bhū̍tu vā̱m ava̍ḥ || RV_8,073.06

ava̍nta̱m atra̍ye gṛ̱haṁ kṛ̍ṇu̱taṁ yu̱vam a̍śvinā |
anti̱ ṣad bhū̍tu vā̱m ava̍ḥ || RV_8,073.07

vare̍the a̱gnim ā̱tapo̱ vada̍te va̱lgv atra̍ye |
anti̱ ṣad bhū̍tu vā̱m ava̍ḥ || RV_8,073.08

pra sa̱ptava̍dhrir ā̱śasā̱ dhārā̍m a̱gner a̍śāyata |
anti̱ ṣad bhū̍tu vā̱m ava̍ḥ || RV_8,073.09

i̱hā ga̍taṁ vṛṣaṇvasū śṛṇu̱tam ma̍ i̱maṁ hava̍m |
anti̱ ṣad bhū̍tu vā̱m ava̍ḥ || RV_8,073.10

kim i̱daṁ vā̍m purāṇa̱vaj jara̍tor iva śasyate |
anti̱ ṣad bhū̍tu vā̱m ava̍ḥ || RV_8,073.11

sa̱mā̱naṁ vā̍ṁ sajā̱tya̍ṁ samā̱no bandhu̍r aśvinā |
anti̱ ṣad bhū̍tu vā̱m ava̍ḥ || RV_8,073.12

yo vā̱ṁ rajā̍ṁsy aśvinā̱ ratho̍ vi̱yāti̱ roda̍sī |
anti̱ ṣad bhū̍tu vā̱m ava̍ḥ || RV_8,073.13

ā no̱ gavye̍bhi̱r aśvyai̍ḥ sa̱hasrai̱r upa̍ gacchatam |
anti̱ ṣad bhū̍tu vā̱m ava̍ḥ || RV_8,073.14

mā no̱ gavye̍bhi̱r aśvyai̍ḥ sa̱hasre̍bhi̱r ati̍ khyatam |
anti̱ ṣad bhū̍tu vā̱m ava̍ḥ || RV_8,073.15

a̱ru̱ṇapsu̍r u̱ṣā a̍bhū̱d aka̱r jyoti̍r ṛ̱tāva̍rī |
anti̱ ṣad bhū̍tu vā̱m ava̍ḥ || RV_8,073.16

a̱śvinā̱ su vi̱cāka̍śad vṛ̱kṣam pa̍raśu̱mām̐ i̍va |
anti̱ ṣad bhū̍tu vā̱m ava̍ḥ || RV_8,073.17

pura̱ṁ na dhṛ̍ṣṇa̱v ā ru̍ja kṛ̱ṣṇayā̍ bādhi̱to vi̱śā |
anti̱ ṣad bhū̍tu vā̱m ava̍ḥ || RV_8,073.18

vi̱śo-vi̍śo vo̱ ati̍thiṁ vāja̱yanta̍ḥ purupri̱yam |
a̱gniṁ vo̱ durya̱ṁ vaca̍ḥ stu̱ṣe śū̱ṣasya̱ manma̍bhiḥ || RV_8,074.01

yaṁ janā̍so ha̱viṣma̍nto mi̱traṁ na sa̱rpirā̍sutim |
pra̱śaṁsa̍nti̱ praśa̍stibhiḥ || RV_8,074.02

panyā̍ṁsaṁ jā̱tave̍dasa̱ṁ yo de̱vatā̱ty udya̍tā |
ha̱vyāny aira̍yad di̱vi || RV_8,074.03

āga̍nma vṛtra̱hanta̍ma̱ṁ jyeṣṭha̍m a̱gnim āna̍vam |
yasya̍ śru̱tarvā̍ bṛ̱hann ā̱rkṣo anī̍ka̱ edha̍te || RV_8,074.04

a̱mṛta̍ṁ jā̱tave̍dasaṁ ti̱ras tamā̍ṁsi darśa̱tam |
ghṛ̱tāha̍vana̱m īḍya̍m || RV_8,074.05

sa̱bādho̱ yaṁ janā̍ i̱me̱3̱̍ 'gniṁ ha̱vyebhi̱r īḻa̍te |
juhvā̍nāso ya̱tasru̍caḥ || RV_8,074.06

i̱yaṁ te̱ navya̍sī ma̱tir agne̱ adhā̍yy a̱smad ā |
mandra̱ sujā̍ta̱ sukra̱to 'mū̍ra̱ dasmāti̍the || RV_8,074.07

sā te̍ agne̱ śaṁta̍mā̱ cani̍ṣṭhā bhavatu pri̱yā |
tayā̍ vardhasva̱ suṣṭu̍taḥ || RV_8,074.08

sā dyu̱mnair dyu̱mninī̍ bṛ̱had upo̍pa̱ śrava̍si̱ śrava̍ḥ |
dadhī̍ta vṛtra̱tūrye̍ || RV_8,074.09

aśva̱m id gāṁ ra̍tha̱prāṁ tve̱ṣam indra̱ṁ na satpa̍tim |
yasya̱ śravā̍ṁsi̱ tūrva̍tha̱ panya̍m-panyaṁ ca kṛ̱ṣṭaya̍ḥ || RV_8,074.10

yaṁ tvā̍ go̱pava̍no gi̱rā cani̍ṣṭhad agne aṅgiraḥ |
sa pā̍vaka śrudhī̱ hava̍m || RV_8,074.11

yaṁ tvā̱ janā̍sa̱ īḻa̍te sa̱bādho̱ vāja̍sātaye |
sa bo̍dhi vṛtra̱tūrye̍ || RV_8,074.12

a̱haṁ hu̍vā̱na ā̱rkṣe śru̱tarva̍ṇi mada̱cyuti̍ |
śardhā̍ṁsīva stukā̱vinā̍m mṛ̱kṣā śī̱rṣā ca̍tu̱rṇām || RV_8,074.13

māṁ ca̱tvāra̍ ā̱śava̱ḥ śavi̍ṣṭhasya dravi̱tnava̍ḥ |
su̱rathā̍so a̱bhi prayo̱ vakṣa̱n vayo̱ na tugrya̍m || RV_8,074.14

sa̱tyam it tvā̍ mahenadi̱ paru̱ṣṇy ava̍ dediśam |
nem ā̍po aśva̱dāta̍ra̱ḥ śavi̍ṣṭhād asti̱ martya̍ḥ || RV_8,074.15

yu̱kṣvā hi de̍va̱hūta̍mā̱m̐ aśvā̍m̐ agne ra̱thīr i̍va |
ni hotā̍ pū̱rvyaḥ sa̍daḥ || RV_8,075.01

u̱ta no̍ deva de̱vām̐ acchā̍ voco vi̱duṣṭa̍raḥ |
śrad viśvā̱ vāryā̍ kṛdhi || RV_8,075.02

tvaṁ ha̱ yad ya̍viṣṭhya̱ saha̍saḥ sūnav āhuta |
ṛ̱tāvā̍ ya̱jñiyo̱ bhuva̍ḥ || RV_8,075.03

a̱yam a̱gniḥ sa̍ha̱sriṇo̱ vāja̍sya śa̱tina̱s pati̍ḥ |
mū̱rdhā ka̱vī ra̍yī̱ṇām || RV_8,075.04

taṁ ne̱mim ṛ̱bhavo̍ ya̱thā na̍masva̱ sahū̍tibhiḥ |
nedī̍yo ya̱jñam a̍ṅgiraḥ || RV_8,075.05

tasmai̍ nū̱nam a̱bhidya̍ve vā̱cā vi̍rūpa̱ nitya̍yā |
vṛṣṇe̍ codasva suṣṭu̱tim || RV_8,075.06

kam u̍ ṣvid asya̱ sena̍yā̱gner apā̍kacakṣasaḥ |
pa̱ṇiṁ goṣu̍ starāmahe || RV_8,075.07

mā no̍ de̱vānā̱ṁ viśa̍ḥ prasnā̱tīr i̍vo̱srāḥ |
kṛ̱śaṁ na hā̍su̱r aghnyā̍ḥ || RV_8,075.08

mā na̍ḥ samasya dū̱ḍhya1̱̍ḥ pari̍dveṣaso aṁha̱tiḥ |
ū̱rmir na nāva̱m ā va̍dhīt || RV_8,075.09

nama̍s te agna̱ oja̍se gṛ̱ṇanti̍ deva kṛ̱ṣṭaya̍ḥ |
amai̍r a̱mitra̍m ardaya || RV_8,075.10

ku̱vit su no̱ gavi̍ṣṭa̱ye 'gne̍ sa̱ṁveṣi̍ṣo ra̱yim |
uru̍kṛd u̱ru ṇa̍s kṛdhi || RV_8,075.11

mā no̍ a̱smin ma̍hādha̱ne parā̍ varg bhāra̱bhṛd ya̍thā |
sa̱ṁvarga̱ṁ saṁ ra̱yiṁ ja̍ya || RV_8,075.12

a̱nyam a̱smad bhi̱yā i̱yam agne̱ siṣa̍ktu du̱cchunā̍ |
vardhā̍ no̱ ama̍va̱c chava̍ḥ || RV_8,075.13

yasyāju̍ṣan nama̱svina̱ḥ śamī̱m adu̍rmakhasya vā |
taṁ ghed a̱gnir vṛ̱dhāva̍ti || RV_8,075.14

para̍syā̱ adhi̍ sa̱ṁvato 'va̍rām̐ a̱bhy ā ta̍ra |
yatrā̱ham asmi̱ tām̐ a̍va || RV_8,075.15

vi̱dmā hi te̍ pu̱rā va̱yam agne̍ pi̱tur yathāva̍saḥ |
adhā̍ te su̱mnam ī̍mahe || RV_8,075.16

i̱maṁ nu mā̱yina̍ṁ huva̱ indra̱m īśā̍na̱m oja̍sā |
ma̱rutva̍nta̱ṁ na vṛ̱ñjase̍ || RV_8,076.01

a̱yam indro̍ ma̱rutsa̍khā̱ vi vṛ̱trasyā̍bhina̱c chira̍ḥ |
vajre̍ṇa śa̱tapa̍rvaṇā || RV_8,076.02

vā̱vṛ̱dhā̱no ma̱rutsa̱khendro̱ vi vṛ̱tram ai̍rayat |
sṛ̱jan sa̍mu̱driyā̍ a̱paḥ || RV_8,076.03

a̱yaṁ ha̱ yena̱ vā i̱daṁ sva̍r ma̱rutva̍tā ji̱tam |
indre̍ṇa̱ soma̍pītaye || RV_8,076.04

ma̱rutva̍ntam ṛjī̱ṣiṇa̱m oja̍svantaṁ vira̱pśina̍m |
indra̍ṁ gī̱rbhir ha̍vāmahe || RV_8,076.05

indra̍m pra̱tnena̱ manma̍nā ma̱rutva̍ntaṁ havāmahe |
a̱sya soma̍sya pī̱taye̍ || RV_8,076.06

ma̱rutvā̍m̐ indra mīḍhva̱ḥ pibā̱ soma̍ṁ śatakrato |
a̱smin ya̱jñe pu̍ruṣṭuta || RV_8,076.07

tubhyed i̍ndra ma̱rutva̍te su̱tāḥ somā̍so adrivaḥ |
hṛ̱dā hū̍yanta u̱kthina̍ḥ || RV_8,076.08

pibed i̍ndra ma̱rutsa̍khā su̱taṁ soma̱ṁ divi̍ṣṭiṣu |
vajra̱ṁ śiśā̍na̱ oja̍sā || RV_8,076.09

u̱ttiṣṭha̱nn oja̍sā sa̱ha pī̱tvī śipre̍ avepayaḥ |
soma̍m indra ca̱mū su̱tam || RV_8,076.10

anu̍ tvā̱ roda̍sī u̱bhe krakṣa̍māṇam akṛpetām |
indra̱ yad da̍syu̱hābha̍vaḥ || RV_8,076.11

vāca̍m a̱ṣṭāpa̍dīm a̱haṁ nava̍sraktim ṛta̱spṛśa̍m |
indrā̱t pari̍ ta̱nva̍m mame || RV_8,076.12

ja̱jñā̱no nu śa̱takra̍tu̱r vi pṛ̍ccha̱d iti̍ mā̱tara̍m |
ka u̱grāḥ ke ha̍ śṛṇvire || RV_8,077.01

ād ī̍ṁ śava̱sy a̍bravīd aurṇavā̱bham a̍hī̱śuva̍m |
te pu̍tra santu ni̱ṣṭura̍ḥ || RV_8,077.02

sam it tān vṛ̍tra̱hākhi̍da̱t khe a̱rām̐ i̍va̱ kheda̍yā |
pravṛ̍ddho dasyu̱hābha̍vat || RV_8,077.03

eka̍yā prati̱dhāpi̍bat sā̱kaṁ sarā̍ṁsi tri̱ṁśata̍m |
indra̱ḥ soma̍sya kāṇu̱kā || RV_8,077.04

a̱bhi ga̍ndha̱rvam a̍tṛṇad abu̱dhneṣu̱ raja̱ḥsv ā |
indro̍ bra̱hmabhya̱ id vṛ̱dhe || RV_8,077.05

nir ā̍vidhyad gi̱ribhya̱ ā dhā̱raya̍t pa̱kvam o̍da̱nam |
indro̍ bu̱ndaṁ svā̍tatam || RV_8,077.06

śa̱tabra̍dhna̱ iṣu̱s tava̍ sa̱hasra̍parṇa̱ eka̱ it |
yam i̍ndra cakṛ̱ṣe yuja̍m || RV_8,077.07

tena̍ sto̱tṛbhya̱ ā bha̍ra̱ nṛbhyo̱ nāri̍bhyo̱ atta̍ve |
sa̱dyo jā̱ta ṛ̍bhuṣṭhira || RV_8,077.08

e̱tā cyau̱tnāni̍ te kṛ̱tā varṣi̍ṣṭhāni̱ parī̍ṇasā |
hṛ̱dā vī̱ḍv a̍dhārayaḥ || RV_8,077.09

viśvet tā viṣṇu̱r ābha̍rad urukra̱mas tveṣi̍taḥ |
śa̱tam ma̍hi̱ṣān kṣī̍rapā̱kam o̍da̱naṁ va̍rā̱ham indra̍ emu̱ṣam || RV_8,077.10

tu̱vi̱kṣaṁ te̱ sukṛ̍taṁ sū̱maya̱ṁ dhanu̍ḥ sā̱dhur bu̱ndo hi̍ra̱ṇyaya̍ḥ |
u̱bhā te̍ bā̱hū raṇyā̱ susa̍ṁskṛta ṛdū̱pe ci̍d ṛdū̱vṛdhā̍ || RV_8,077.11

pu̱ro̱ḻāśa̍ṁ no̱ andha̍sa̱ indra̍ sa̱hasra̱m ā bha̍ra |
śa̱tā ca̍ śūra̱ gonā̍m || RV_8,078.01

ā no̍ bhara̱ vyañja̍na̱ṁ gām aśva̍m a̱bhyañja̍nam |
sacā̍ ma̱nā hi̍ra̱ṇyayā̍ || RV_8,078.02

u̱ta na̍ḥ karṇa̱śobha̍nā pu̱rūṇi̍ dhṛṣṇa̱v ā bha̍ra |
tvaṁ hi śṛ̍ṇvi̱ṣe va̍so || RV_8,078.03

nakī̍ṁ vṛdhī̱ka i̍ndra te̱ na su̱ṣā na su̱dā u̱ta |
nānyas tvac chū̍ra vā̱ghata̍ḥ || RV_8,078.04

nakī̱m indro̱ nika̍rtave̱ na śa̱kraḥ pari̍śaktave |
viśva̍ṁ śṛṇoti̱ paśya̍ti || RV_8,078.05

sa ma̱nyum martyā̍nā̱m ada̍bdho̱ ni ci̍kīṣate |
pu̱rā ni̱daś ci̍kīṣate || RV_8,078.06

kratva̱ it pū̱rṇam u̱dara̍ṁ tu̱rasyā̍sti vidha̱taḥ |
vṛ̱tra̱ghnaḥ so̍ma̱pāvna̍ḥ || RV_8,078.07

tve vasū̍ni̱ saṁga̍tā̱ viśvā̍ ca soma̱ saubha̍gā |
su̱dātv apa̍rihvṛtā || RV_8,078.08

tvām id ya̍va̱yur mama̱ kāmo̍ ga̱vyur hi̍raṇya̱yuḥ |
tvām a̍śva̱yur eṣa̍te || RV_8,078.09

taved i̍ndrā̱ham ā̱śasā̱ haste̱ dātra̍ṁ ca̱nā da̍de |
di̱nasya̍ vā maghava̱n sambhṛ̍tasya vā pū̱rdhi yava̍sya kā̱śinā̍ || RV_8,078.10

a̱yaṁ kṛ̱tnur agṛ̍bhīto viśva̱jid u̱dbhid it soma̍ḥ |
ṛṣi̱r vipra̱ḥ kāvye̍na || RV_8,079.01

a̱bhy ū̍rṇoti̱ yan na̱gnam bhi̱ṣakti̱ viśva̱ṁ yat tu̱ram |
prem a̱ndhaḥ khya̱n niḥ śro̱ṇo bhū̍t || RV_8,079.02

tvaṁ so̍ma tanū̱kṛdbhyo̱ dveṣo̍bhyo̱ 'nyakṛ̍tebhyaḥ |
u̱ru ya̱ntāsi̱ varū̍tham || RV_8,079.03

tvaṁ ci̱ttī tava̱ dakṣai̍r di̱va ā pṛ̍thi̱vyā ṛ̍jīṣin |
yāvī̍r a̱ghasya̍ ci̱d dveṣa̍ḥ || RV_8,079.04

a̱rthino̱ yanti̱ ced artha̱ṁ gacchā̱n id da̱duṣo̍ rā̱tim |
va̱vṛ̱jyus tṛṣya̍ta̱ḥ kāma̍m || RV_8,079.05

vi̱dad yat pū̱rvyaṁ na̱ṣṭam ud ī̍m ṛtā̱yum ī̍rayat |
prem āyu̍s tārī̱d atī̍rṇam || RV_8,079.06

su̱śevo̍ no mṛḻa̱yāku̱r adṛ̍ptakratur avā̱taḥ |
bhavā̍ naḥ soma̱ śaṁ hṛ̱de || RV_8,079.07

mā na̍ḥ soma̱ saṁ vī̍vijo̱ mā vi bī̍bhiṣathā rājan |
mā no̱ hārdi̍ tvi̱ṣā va̍dhīḥ || RV_8,079.08

ava̱ yat sve sa̱dhasthe̍ de̱vānā̍ṁ durma̱tīr īkṣe̍ |
rāja̱nn apa̱ dviṣa̍ḥ sedha̱ mīḍhvo̱ apa̱ sridha̍ḥ sedha || RV_8,079.09

na̱hy a1̱̍nyam ba̱ḻāka̍ram marḍi̱tāra̍ṁ śatakrato |
tvaṁ na̍ indra mṛḻaya || RV_8,080.01

yo na̱ḥ śaśva̍t pu̱rāvi̱thāmṛ̍dhro̱ vāja̍sātaye |
sa tvaṁ na̍ indra mṛḻaya || RV_8,080.02

kim a̱ṅga ra̍dhra̱coda̍naḥ sunvā̱nasyā̍vi̱ted a̍si |
ku̱vit sv i̍ndra ṇa̱ḥ śaka̍ḥ || RV_8,080.03

indra̱ pra ṇo̱ ratha̍m ava pa̱ścāc ci̱t santa̍m adrivaḥ |
pu̱rastā̍d enam me kṛdhi || RV_8,080.04

hanto̱ nu kim ā̍sase pratha̱maṁ no̱ ratha̍ṁ kṛdhi |
u̱pa̱maṁ vā̍ja̱yu śrava̍ḥ || RV_8,080.05

avā̍ no vāja̱yuṁ ratha̍ṁ su̱kara̍ṁ te̱ kim it pari̍ |
a̱smān su ji̱gyuṣa̍s kṛdhi || RV_8,080.06

indra̱ dṛhya̍sva̱ pūr a̍si bha̱drā ta̍ eti niṣkṛ̱tam |
i̱yaṁ dhīr ṛ̱tviyā̍vatī || RV_8,080.07

mā sī̍m ava̱dya ā bhā̍g u̱rvī kāṣṭhā̍ hi̱taṁ dhana̍m |
a̱pāvṛ̍ktā ara̱tnaya̍ḥ || RV_8,080.08

tu̱rīya̱ṁ nāma̍ ya̱jñiya̍ṁ ya̱dā kara̱s tad u̍śmasi |
ād it pati̍r na ohase || RV_8,080.09

avī̍vṛdhad vo amṛtā̱ ama̍ndīd eka̱dyūr de̍vā u̱ta yāś ca̍ devīḥ |
tasmā̍ u̱ rādha̍ḥ kṛṇuta praśa̱stam prā̱tar ma̱kṣū dhi̱yāva̍sur jagamyāt || RV_8,080.10

ā tū na̍ indra kṣu̱manta̍ṁ ci̱traṁ grā̱bhaṁ saṁ gṛ̍bhāya |
ma̱hā̱ha̱stī dakṣi̍ṇena || RV_8,081.01

vi̱dmā hi tvā̍ tuvikū̱rmiṁ tu̱vide̍ṣṇaṁ tu̱vīma̍gham |
tu̱vi̱mā̱tram avo̍bhiḥ || RV_8,081.02

na̱hi tvā̍ śūra de̱vā na martā̍so̱ ditsa̍ntam |
bhī̱maṁ na gāṁ vā̱raya̍nte || RV_8,081.03

eto̱ nv indra̱ṁ stavā̱meśā̍na̱ṁ vasva̍ḥ sva̱rāja̍m |
na rādha̍sā mardhiṣan naḥ || RV_8,081.04

pra sto̍ṣa̱d upa̍ gāsiṣa̱c chrava̱t sāma̍ gī̱yamā̍nam |
a̱bhi rādha̍sā jugurat || RV_8,081.05

ā no̍ bhara̱ dakṣi̍ṇenā̱bhi sa̱vyena̱ pra mṛ̍śa |
indra̱ mā no̱ vaso̱r nir bhā̍k || RV_8,081.06

upa̍ krama̱svā bha̍ra dhṛṣa̱tā dhṛ̍ṣṇo̱ janā̍nām |
adā̍śūṣṭarasya̱ veda̍ḥ || RV_8,081.07

indra̱ ya u̱ nu te̱ asti̱ vājo̱ vipre̍bhi̱ḥ sani̍tvaḥ |
a̱smābhi̱ḥ su taṁ sa̍nuhi || RV_8,081.08

sa̱dyo̱juva̍s te̱ vājā̍ a̱smabhya̍ṁ vi̱śvaśca̍ndrāḥ |
vaśai̍ś ca ma̱kṣū ja̍rante || RV_8,081.09

ā pra dra̍va parā̱vato̍ 'rvā̱vata̍ś ca vṛtrahan |
madhva̱ḥ prati̱ prabha̍rmaṇi || RV_8,082.01

tī̱vrāḥ somā̍sa̱ ā ga̍hi su̱tāso̍ mādayi̱ṣṇava̍ḥ |
pibā̍ da̱dhṛg yatho̍ci̱ṣe || RV_8,082.02

i̱ṣā ma̍nda̱svād u̱ te 'ra̱ṁ varā̍ya ma̱nyave̍ |
bhuva̍t ta indra̱ śaṁ hṛ̱de || RV_8,082.03

ā tv a̍śatra̱v ā ga̍hi̱ ny u1̱̍kthāni̍ ca hūyase |
u̱pa̱me ro̍ca̱ne di̱vaḥ || RV_8,082.04

tubhyā̱yam adri̍bhiḥ su̱to gobhi̍ḥ śrī̱to madā̍ya̱ kam |
pra soma̍ indra hūyate || RV_8,082.05

indra̍ śru̱dhi su me̱ hava̍m a̱sme su̱tasya̱ goma̍taḥ |
vi pī̱tiṁ tṛ̱ptim a̍śnuhi || RV_8,082.06

ya i̍ndra cama̱seṣv ā soma̍ś ca̱mūṣu̍ te su̱taḥ |
pibed a̍sya̱ tvam ī̍śiṣe || RV_8,082.07

yo a̱psu ca̱ndramā̍ iva̱ soma̍ś ca̱mūṣu̱ dadṛ̍śe |
pibed a̍sya̱ tvam ī̍śiṣe || RV_8,082.08

yaṁ te̍ śye̱naḥ pa̱dābha̍rat ti̱ro rajā̱ṁsy aspṛ̍tam |
pibed a̍sya̱ tvam ī̍śiṣe || RV_8,082.09

de̱vānā̱m id avo̍ ma̱hat tad ā vṛ̍ṇīmahe va̱yam |
vṛṣṇā̍m a̱smabhya̍m ū̱taye̍ || RV_8,083.01

te na̍ḥ santu̱ yuja̱ḥ sadā̱ varu̍ṇo mi̱tro a̍rya̱mā |
vṛ̱dhāsa̍ś ca̱ prace̍tasaḥ || RV_8,083.02

ati̍ no viṣpi̱tā pu̱ru nau̱bhir a̱po na pa̍rṣatha |
yū̱yam ṛ̱tasya̍ rathyaḥ || RV_8,083.03

vā̱maṁ no̍ astv aryaman vā̱maṁ va̍ruṇa̱ śaṁsya̍m |
vā̱maṁ hy ā̍vṛṇī̱mahe̍ || RV_8,083.04

vā̱masya̱ hi pra̍cetasa̱ īśā̍nāśo riśādasaḥ |
nem ā̍dityā a̱ghasya̱ yat || RV_8,083.05

va̱yam id va̍ḥ sudānavaḥ kṣi̱yanto̱ yānto̱ adhva̱nn ā |
devā̍ vṛ̱dhāya̍ hūmahe || RV_8,083.06

adhi̍ na indraiṣā̱ṁ viṣṇo̍ sajā̱tyā̍nām |
i̱tā maru̍to̱ aśvi̍nā || RV_8,083.07

pra bhrā̍tṛ̱tvaṁ su̍dāna̱vo 'dha̍ dvi̱tā sa̍mā̱nyā |
mā̱tur garbhe̍ bharāmahe || RV_8,083.08

yū̱yaṁ hi ṣṭhā su̍dānava̱ indra̍jyeṣṭhā a̱bhidya̍vaḥ |
adhā̍ cid va u̱ta bru̍ve || RV_8,083.09

preṣṭha̍ṁ vo̱ ati̍thiṁ stu̱ṣe mi̱tram i̍va pri̱yam |
a̱gniṁ ratha̱ṁ na vedya̍m || RV_8,084.01

ka̱vim i̍va̱ prace̍tasa̱ṁ yaṁ de̱vāso̱ adha̍ dvi̱tā |
ni martye̍ṣv āda̱dhuḥ || RV_8,084.02

tvaṁ ya̍viṣṭha dā̱śuṣo̱ nṝm̐ḥ pā̍hi śṛṇu̱dhī gira̍ḥ |
rakṣā̍ to̱kam u̱ta tmanā̍ || RV_8,084.03

kayā̍ te agne aṅgira̱ ūrjo̍ napā̱d upa̍stutim |
varā̍ya deva ma̱nyave̍ || RV_8,084.04

dāśe̍ma̱ kasya̱ mana̍sā ya̱jñasya̍ sahaso yaho |
kad u̍ voca i̱daṁ nama̍ḥ || RV_8,084.05

adhā̱ tvaṁ hi na̱s karo̱ viśvā̍ a̱smabhya̍ṁ sukṣi̱tīḥ |
vāja̍draviṇaso̱ gira̍ḥ || RV_8,084.06

kasya̍ nū̱nam parī̍ṇaso̱ dhiyo̍ jinvasi dampate |
goṣā̍tā̱ yasya̍ te̱ gira̍ḥ || RV_8,084.07

tam ma̍rjayanta su̱kratu̍m puro̱yāvā̍nam ā̱jiṣu̍ |
sveṣu̱ kṣaye̍ṣu vā̱jina̍m || RV_8,084.08

kṣeti̱ kṣeme̍bhiḥ sā̱dhubhi̱r naki̱r yaṁ ghnanti̱ hanti̱ yaḥ |
agne̍ su̱vīra̍ edhate || RV_8,084.09

ā me̱ hava̍ṁ nāsa̱tyāśvi̍nā̱ gaccha̍taṁ yu̱vam |
madhva̱ḥ soma̍sya pī̱taye̍ || RV_8,085.01

i̱mam me̱ stoma̍m aśvine̱mam me̍ śṛṇuta̱ṁ hava̍m |
madhva̱ḥ soma̍sya pī̱taye̍ || RV_8,085.02

a̱yaṁ vā̱ṁ kṛṣṇo̍ aśvinā̱ hava̍te vājinīvasū |
madhva̱ḥ soma̍sya pī̱taye̍ || RV_8,085.03

śṛ̱ṇu̱taṁ ja̍ri̱tur hava̱ṁ kṛṣṇa̍sya stuva̱to na̍rā |
madhva̱ḥ soma̍sya pī̱taye̍ || RV_8,085.04

cha̱rdir ya̍nta̱m adā̍bhya̱ṁ viprā̍ya stuva̱te na̍rā |
madhva̱ḥ soma̍sya pī̱taye̍ || RV_8,085.05

gaccha̍taṁ dā̱śuṣo̍ gṛ̱ham i̱tthā stu̍va̱to a̍śvinā |
madhva̱ḥ soma̍sya pī̱taye̍ || RV_8,085.06

yu̱ñjāthā̱ṁ rāsa̍bha̱ṁ rathe̍ vī̱ḍva̍ṅge vṛṣaṇvasū |
madhva̱ḥ soma̍sya pī̱taye̍ || RV_8,085.07

tri̱va̱ndhu̱reṇa̍ tri̱vṛtā̱ rathe̱nā yā̍tam aśvinā |
madhva̱ḥ soma̍sya pī̱taye̍ || RV_8,085.08

nū me̱ giro̍ nāsa̱tyāśvi̍nā̱ prāva̍taṁ yu̱vam |
madhva̱ḥ soma̍sya pī̱taye̍ || RV_8,085.09

u̱bhā hi da̱srā bhi̱ṣajā̍ mayo̱bhuvo̱bhā dakṣa̍sya̱ vaca̍so babhū̱vathu̍ḥ |
tā vā̱ṁ viśva̍ko havate tanūkṛ̱the mā no̱ vi yau̍ṣṭaṁ sa̱khyā mu̱moca̍tam || RV_8,086.01

ka̱thā nū̱naṁ vā̱ṁ vima̍nā̱ upa̍ stavad yu̱vaṁ dhiya̍ṁ dadathu̱r vasya̍ïṣṭaye |
tā vā̱ṁ viśva̍ko havate tanūkṛ̱the mā no̱ vi yau̍ṣṭaṁ sa̱khyā mu̱moca̍tam || RV_8,086.02

yu̱vaṁ hi ṣmā̍ purubhuje̱mam e̍dha̱tuṁ vi̍ṣṇā̱pve̍ da̱dathu̱r vasya̍ïṣṭaye |
tā vā̱ṁ viśva̍ko havate tanūkṛ̱the mā no̱ vi yau̍ṣṭaṁ sa̱khyā mu̱moca̍tam || RV_8,086.03

u̱ta tyaṁ vī̱raṁ dha̍na̱sām ṛ̍jī̱ṣiṇa̍ṁ dū̱re ci̱t santa̱m ava̍se havāmahe |
yasya̱ svādi̍ṣṭhā suma̱tiḥ pi̱tur ya̍thā̱ mā no̱ vi yau̍ṣṭaṁ sa̱khyā mu̱moca̍tam || RV_8,086.04

ṛ̱tena̍ de̱vaḥ sa̍vi̱tā śa̍māyata ṛ̱tasya̱ śṛṅga̍m urvi̱yā vi pa̍prathe |
ṛ̱taṁ sā̍sāha̱ mahi̍ cit pṛtanya̱to mā no̱ vi yau̍ṣṭaṁ sa̱khyā mu̱moca̍tam || RV_8,086.05

dyu̱mnī vā̱ṁ stomo̍ aśvinā̱ krivi̱r na seka̱ ā ga̍tam |
madhva̍ḥ su̱tasya̱ sa di̱vi pri̱yo na̍rā pā̱taṁ gau̱rāv i̱veri̍ṇe || RV_8,087.01

piba̍taṁ gha̱rmam madhu̍mantam aśvi̱nā ba̱rhiḥ sī̍dataṁ narā |
tā ma̍ndasā̱nā manu̍ṣo duro̱ṇa ā ni pā̍ta̱ṁ veda̍sā̱ vaya̍ḥ || RV_8,087.02

ā vā̱ṁ viśvā̍bhir ū̱tibhi̍ḥ pri̱yame̍dhā ahūṣata |
tā va̱rtir yā̍ta̱m upa̍ vṛ̱ktaba̍rhiṣo̱ juṣṭa̍ṁ ya̱jñaṁ divi̍ṣṭiṣu || RV_8,087.03

piba̍ta̱ṁ soma̱m madhu̍mantam aśvi̱nā ba̱rhiḥ sī̍dataṁ su̱mat |
tā vā̍vṛdhā̱nā upa̍ suṣṭu̱tiṁ di̱vo ga̱ntaṁ gau̱rāv i̱veri̍ṇam || RV_8,087.04

ā nū̱naṁ yā̍tam aśvi̱nāśve̍bhiḥ pruṣi̱tapsu̍bhiḥ |
dasrā̱ hira̍ṇyavartanī śubhas patī pā̱taṁ soma̍m ṛtāvṛdhā || RV_8,087.05

va̱yaṁ hi vā̱ṁ havā̍mahe vipa̱nyavo̱ viprā̍so̱ vāja̍sātaye |
tā va̱lgū da̱srā pu̍ru̱daṁsa̍sā dhi̱yāśvi̍nā śru̱ṣṭy ā ga̍tam || RV_8,087.06

taṁ vo̍ da̱smam ṛ̍tī̱ṣaha̱ṁ vaso̍r mandā̱nam andha̍saḥ |
a̱bhi va̱tsaṁ na svasa̍reṣu dhe̱nava̱ indra̍ṁ gī̱rbhir na̍vāmahe || RV_8,088.01

dyu̱kṣaṁ su̱dānu̱ṁ tavi̍ṣībhi̱r āvṛ̍taṁ gi̱riṁ na pu̍ru̱bhoja̍sam |
kṣu̱manta̱ṁ vāja̍ṁ śa̱tina̍ṁ saha̱sriṇa̍m ma̱kṣū goma̍ntam īmahe || RV_8,088.02

na tvā̍ bṛ̱hanto̱ adra̍yo̱ vara̍nta indra vī̱ḻava̍ḥ |
yad ditsa̍si stuva̱te māva̍te̱ vasu̱ naki̱ṣ ṭad ā mi̍nāti te || RV_8,088.03

yoddhā̍si̱ kratvā̱ śava̍so̱ta da̱ṁsanā̱ viśvā̍ jā̱tābhi ma̱jmanā̍ |
ā tvā̱yam a̱rka ū̱taye̍ vavartati̱ yaṁ gota̍mā̱ ajī̍janan || RV_8,088.04

pra hi ri̍ri̱kṣa oja̍sā di̱vo ante̍bhya̱s pari̍ |
na tvā̍ vivyāca̱ raja̍ indra̱ pārthi̍va̱m anu̍ sva̱dhāṁ va̍vakṣitha || RV_8,088.05

naki̱ḥ pari̍ṣṭir maghavan ma̱ghasya̍ te̱ yad dā̱śuṣe̍ daśa̱syasi̍ |
a̱smāka̍m bodhy u̱catha̍sya codi̱tā maṁhi̍ṣṭho̱ vāja̍sātaye || RV_8,088.06

bṛ̱had indrā̍ya gāyata̱ maru̍to vṛtra̱haṁta̍mam |
yena̱ jyoti̱r aja̍nayann ṛtā̱vṛdho̍ de̱vaṁ de̱vāya̱ jāgṛ̍vi || RV_8,089.01

apā̍dhamad a̱bhiśa̍stīr aśasti̱hāthendro̍ dyu̱mny ābha̍vat |
de̱vās ta̍ indra sa̱khyāya̍ yemire̱ bṛha̍dbhāno̱ maru̍dgaṇa || RV_8,089.02

pra va̱ indrā̍ya bṛha̱te maru̍to̱ brahmā̍rcata |
vṛ̱traṁ ha̍nati vṛtra̱hā śa̱takra̍tu̱r vajre̍ṇa śa̱tapa̍rvaṇā || RV_8,089.03

a̱bhi pra bha̍ra dhṛṣa̱tā dhṛ̍ṣanmana̱ḥ śrava̍ś cit te asad bṛ̱hat |
arṣa̱ntv āpo̱ java̍sā̱ vi mā̱taro̱ hano̍ vṛ̱traṁ jayā̱ sva̍ḥ || RV_8,089.04

yaj jāya̍thā apūrvya̱ magha̍van vṛtra̱hatyā̍ya |
tat pṛ̍thi̱vīm a̍prathaya̱s tad a̍stabhnā u̱ta dyām || RV_8,089.05

tat te̍ ya̱jño a̍jāyata̱ tad a̱rka u̱ta haskṛ̍tiḥ |
tad viśva̍m abhi̱bhūr a̍si̱ yaj jā̱taṁ yac ca̱ jantva̍m || RV_8,089.06

ā̱māsu̍ pa̱kvam aira̍ya̱ ā sūrya̍ṁ rohayo di̱vi |
gha̱rmaṁ na sāma̍n tapatā suvṛ̱ktibhi̱r juṣṭa̱ṁ girva̍ṇase bṛ̱hat || RV_8,089.07

ā no̱ viśvā̍su̱ havya̱ indra̍ḥ sa̱matsu̍ bhūṣatu |
upa̱ brahmā̍ṇi̱ sava̍nāni vṛtra̱hā pa̍rama̱jyā ṛcī̍ṣamaḥ || RV_8,090.01

tvaṁ dā̱tā pra̍tha̱mo rādha̍sām a̱sy asi̍ sa̱tya ī̍śāna̱kṛt |
tu̱vi̱dyu̱mnasya̱ yujyā vṛ̍ṇīmahe pu̱trasya̱ śava̍so ma̱haḥ || RV_8,090.02

brahmā̍ ta indra girvaṇaḥ kri̱yante̱ ana̍tidbhutā |
i̱mā ju̍ṣasva haryaśva̱ yoja̱nendra̱ yā te̱ ama̍nmahi || RV_8,090.03

tvaṁ hi sa̱tyo ma̍ghava̱nn anā̍nato vṛ̱trā bhūri̍ nyṛ̱ñjase̍ |
sa tvaṁ śa̍viṣṭha vajrahasta dā̱śuṣe̱ 'rvāñca̍ṁ ra̱yim ā kṛ̍dhi || RV_8,090.04

tvam i̍ndra ya̱śā a̍sy ṛjī̱ṣī śa̍vasas pate |
tvaṁ vṛ̱trāṇi̍ haṁsy apra̱tīny eka̱ id anu̍ttā carṣaṇī̱dhṛtā̍ || RV_8,090.05

tam u̍ tvā nū̱nam a̍sura̱ prace̍tasa̱ṁ rādho̍ bhā̱gam i̍vemahe |
ma̱hīva̱ kṛtti̍ḥ śara̱ṇā ta̍ indra̱ pra te̍ su̱mnā no̍ aśnavan || RV_8,090.06

ka̱nyā̱3̱̍ vār a̍vāya̱tī soma̱m api̍ sru̱tāvi̍dat |
asta̱m bhara̍nty abravī̱d indrā̍ya sunavai tvā śa̱krāya̍ sunavai tvā || RV_8,091.01

a̱sau ya eṣi̍ vīra̱ko gṛ̱haṁ-gṛ̍haṁ vi̱cāka̍śad |
i̱maṁ jambha̍sutam piba dhā̱nāva̍ntaṁ kara̱mbhiṇa̍m apū̱pava̍ntam u̱kthina̍m || RV_8,091.02

ā ca̱na tvā̍ cikitsā̱mo 'dhi̍ ca̱na tvā̱ nema̍si |
śanai̍r iva śana̱kair i̱vendrā̍yendo̱ pari̍ srava || RV_8,091.03

ku̱vic chaka̍t ku̱vit kara̍t ku̱vin no̱ vasya̍sa̱s kara̍t |
ku̱vit pa̍ti̱dviṣo̍ ya̱tīr indre̍ṇa sa̱ṁgamā̍mahai || RV_8,091.04

i̱māni̱ trīṇi̍ vi̱ṣṭapā̱ tānī̍ndra̱ vi ro̍haya |
śira̍s ta̱tasyo̱rvarā̱m ād i̱dam ma̱ upo̱dare̍ || RV_8,091.05

a̱sau ca̱ yā na̍ u̱rvarād i̱māṁ ta̱nva1̱̍m mama̍ |
atho̍ ta̱tasya̱ yac chira̱ḥ sarvā̱ tā ro̍ma̱śā kṛ̍dhi || RV_8,091.06

khe ratha̍sya̱ khe 'na̍sa̱ḥ khe yu̱gasya̍ śatakrato |
a̱pā̱lām i̍ndra̱ triṣ pū̱tvy akṛ̍ṇo̱ḥ sūrya̍tvacam || RV_8,091.07

pānta̱m ā vo̱ andha̍sa̱ indra̍m a̱bhi pra gā̍yata |
vi̱śvā̱sāha̍ṁ śa̱takra̍tu̱m maṁhi̍ṣṭhaṁ carṣaṇī̱nām || RV_8,092.01

pu̱ru̱hū̱tam pu̍ruṣṭu̱taṁ gā̍thā̱nya1̱̍ṁ sana̍śrutam |
indra̱ iti̍ bravītana || RV_8,092.02

indra̱ in no̍ ma̱hānā̍ṁ dā̱tā vājā̍nāṁ nṛ̱tuḥ |
ma̱hām̐ a̍bhi̱jñv ā ya̍mat || RV_8,092.03

apā̍d u śi̱pry andha̍saḥ su̱dakṣa̍sya praho̱ṣiṇa̍ḥ |
indo̱r indro̱ yavā̍śiraḥ || RV_8,092.04

tam v a̱bhi prārca̱tendra̱ṁ soma̍sya pī̱taye̍ |
tad id dhy a̍sya̱ vardha̍nam || RV_8,092.05

a̱sya pī̱tvā madā̍nāṁ de̱vo de̱vasyauja̍sā |
viśvā̱bhi bhuva̍nā bhuvat || RV_8,092.06

tyam u̍ vaḥ satrā̱sāha̱ṁ viśvā̍su gī̱rṣv āya̍tam |
ā cyā̍vayasy ū̱taye̍ || RV_8,092.07

yu̱dhmaṁ santa̍m ana̱rvāṇa̍ṁ soma̱pām ana̍pacyutam |
nara̍m avā̱ryakra̍tum || RV_8,092.08

śikṣā̍ ṇa indra rā̱ya ā pu̱ru vi̱dvām̐ ṛ̍cīṣama |
avā̍ na̱ḥ pārye̱ dhane̍ || RV_8,092.09

ata̍ś cid indra ṇa̱ upā yā̍hi śa̱tavā̍jayā |
i̱ṣā sa̱hasra̍vājayā || RV_8,092.10

ayā̍ma̱ dhīva̍to̱ dhiyo 'rva̍dbhiḥ śakra godare |
jaye̍ma pṛ̱tsu va̍jrivaḥ || RV_8,092.11

va̱yam u̍ tvā śatakrato̱ gāvo̱ na yava̍se̱ṣv ā |
u̱ktheṣu̍ raṇayāmasi || RV_8,092.12

viśvā̱ hi ma̍rtyatva̱nānu̍kā̱mā śa̍takrato |
aga̍nma vajrinn ā̱śasa̍ḥ || RV_8,092.13

tve su pu̍tra śava̱so 'vṛ̍tra̱n kāma̍kātayaḥ |
na tvām i̱ndrāti̍ ricyate || RV_8,092.14

sa no̍ vṛṣa̱n sani̍ṣṭhayā̱ saṁ gho̱rayā̍ dravi̱tnvā |
dhi̱yāvi̍ḍḍhi̱ pura̍ṁdhyā || RV_8,092.15

yas te̍ nū̱naṁ śa̍takrata̱v indra̍ dyu̱mnita̍mo̱ mada̍ḥ |
tena̍ nū̱nam made̍ madeḥ || RV_8,092.16

yas te̍ ci̱traśra̍vastamo̱ ya i̍ndra vṛtra̱hanta̍maḥ |
ya o̍jo̱dāta̍mo̱ mada̍ḥ || RV_8,092.17

vi̱dmā hi yas te̍ adriva̱s tvāda̍ttaḥ satya somapāḥ |
viśvā̍su dasma kṛ̱ṣṭiṣu̍ || RV_8,092.18

indrā̍ya̱ madva̍ne su̱tam pari̍ ṣṭobhantu no̱ gira̍ḥ |
a̱rkam a̍rcantu kā̱rava̍ḥ || RV_8,092.19

yasmi̱n viśvā̱ adhi̱ śriyo̱ raṇa̍nti sa̱pta sa̱ṁsada̍ḥ |
indra̍ṁ su̱te ha̍vāmahe || RV_8,092.20

trika̍drukeṣu̱ ceta̍naṁ de̱vāso̍ ya̱jñam a̍tnata |
tam id va̍rdhantu no̱ gira̍ḥ || RV_8,092.21

ā tvā̍ viśa̱ntv inda̍vaḥ samu̱dram i̍va̱ sindha̍vaḥ |
na tvām i̱ndrāti̍ ricyate || RV_8,092.22

vi̱vyaktha̍ mahi̱nā vṛ̍ṣan bha̱kṣaṁ soma̍sya jāgṛve |
ya i̍ndra ja̱ṭhare̍ṣu te || RV_8,092.23

ara̍ṁ ta indra ku̱kṣaye̱ somo̍ bhavatu vṛtrahan |
ara̱ṁ dhāma̍bhya̱ inda̍vaḥ || RV_8,092.24

ara̱m aśvā̍ya gāyati śru̱taka̍kṣo̱ ara̱ṁ gave̍ |
ara̱m indra̍sya̱ dhāmne̍ || RV_8,092.25

ara̱ṁ hi ṣma̍ su̱teṣu̍ ṇa̱ḥ some̍ṣv indra̱ bhūṣa̍si |
ara̍ṁ te śakra dā̱vane̍ || RV_8,092.26

pa̱rā̱kāttā̍c cid adriva̱s tvāṁ na̍kṣanta no̱ gira̍ḥ |
ara̍ṁ gamāma te va̱yam || RV_8,092.27

e̱vā hy asi̍ vīra̱yur e̱vā śūra̍ u̱ta sthi̱raḥ |
e̱vā te̱ rādhya̱m mana̍ḥ || RV_8,092.28

e̱vā rā̱tis tu̍vīmagha̱ viśve̍bhir dhāyi dhā̱tṛbhi̍ḥ |
adhā̍ cid indra me̱ sacā̍ || RV_8,092.29

mo ṣu bra̱hmeva̍ tandra̱yur bhuvo̍ vājānām pate |
matsvā̍ su̱tasya̱ goma̍taḥ || RV_8,092.30

mā na̍ indrā̱bhy ā̱3̱̍diśa̱ḥ sūro̍ a̱ktuṣv ā ya̍man |
tvā yu̱jā va̍nema̱ tat || RV_8,092.31

tvayed i̍ndra yu̱jā va̱yam prati̍ bruvīmahi̱ spṛdha̍ḥ |
tvam a̱smāka̱ṁ tava̍ smasi || RV_8,092.32

tvām id dhi tvā̱yavo̍ 'nu̱nonu̍vata̱ś carā̍n |
sakhā̍ya indra kā̱rava̍ḥ || RV_8,092.33

ud ghed a̱bhi śru̱tāma̍ghaṁ vṛṣa̱bhaṁ naryā̍pasam |
astā̍ram eṣi sūrya || RV_8,093.01

nava̱ yo na̍va̱tim puro̍ bi̱bheda̍ bā̱hvo̍jasā |
ahi̍ṁ ca vṛtra̱hāva̍dhīt || RV_8,093.02

sa na̱ indra̍ḥ śi̱vaḥ sakhāśvā̍va̱d goma̱d yava̍mat |
u̱rudhā̍reva dohate || RV_8,093.03

yad a̱dya kac ca̍ vṛtrahann u̱dagā̍ a̱bhi sū̍rya |
sarva̱ṁ tad i̍ndra te̱ vaśe̍ || RV_8,093.04

yad vā̍ pravṛddha satpate̱ na ma̍rā̱ iti̱ manya̍se |
u̱to tat sa̱tyam it tava̍ || RV_8,093.05

ye somā̍saḥ parā̱vati̱ ye a̍rvā̱vati̍ sunvi̱re |
sarvā̱m̐s tām̐ i̍ndra gacchasi || RV_8,093.06

tam indra̍ṁ vājayāmasi ma̱he vṛ̱trāya̱ hanta̍ve |
sa vṛṣā̍ vṛṣa̱bho bhu̍vat || RV_8,093.07

indra̱ḥ sa dāma̍ne kṛ̱ta oji̍ṣṭha̱ḥ sa made̍ hi̱taḥ |
dyu̱mnī ślo̱kī sa so̱myaḥ || RV_8,093.08

gi̱rā vajro̱ na sambhṛ̍ta̱ḥ saba̍lo̱ ana̍pacyutaḥ |
va̱va̱kṣa ṛ̱ṣvo astṛ̍taḥ || RV_8,093.09

du̱rge ci̍n naḥ su̱gaṁ kṛ̍dhi gṛṇā̱na i̍ndra girvaṇaḥ |
tvaṁ ca̍ maghava̱n vaśa̍ḥ || RV_8,093.10

yasya̍ te̱ nū ci̍d ā̱diśa̱ṁ na mi̱nanti̍ sva̱rājya̍m |
na de̱vo nādhri̍gu̱r jana̍ḥ || RV_8,093.11

adhā̍ te̱ apra̍tiṣkutaṁ de̱vī śuṣma̍ṁ saparyataḥ |
u̱bhe su̍śipra̱ roda̍sī || RV_8,093.12

tvam e̱tad a̍dhārayaḥ kṛ̱ṣṇāsu̱ rohi̍ṇīṣu ca |
paru̍ṣṇīṣu̱ ruśa̱t paya̍ḥ || RV_8,093.13

vi yad ahe̱r adha̍ tvi̱ṣo viśve̍ de̱vāso̱ akra̍muḥ |
vi̱dan mṛ̱gasya̱ tām̐ ama̍ḥ || RV_8,093.14

ād u̍ me niva̱ro bhu̍vad vṛtra̱hādi̍ṣṭa̱ pauṁsya̍m |
ajā̍taśatru̱r astṛ̍taḥ || RV_8,093.15

śru̱taṁ vo̍ vṛtra̱hanta̍ma̱m pra śardha̍ṁ carṣaṇī̱nām |
ā śu̍ṣe̱ rādha̍se ma̱he || RV_8,093.16

a̱yā dhi̱yā ca̍ gavya̱yā puru̍ṇāma̱n puru̍ṣṭuta |
yat some̍-soma̱ ābha̍vaḥ || RV_8,093.17

bo̱dhinma̍nā̱ id a̍stu no vṛtra̱hā bhūryā̍sutiḥ |
śṛ̱ṇotu̍ śa̱kra ā̱śiṣa̍m || RV_8,093.18

kayā̱ tvaṁ na̍ ū̱tyābhi pra ma̍ndase vṛṣan |
kayā̍ sto̱tṛbhya̱ ā bha̍ra || RV_8,093.19

kasya̱ vṛṣā̍ su̱te sacā̍ ni̱yutvā̍n vṛṣa̱bho ra̍ṇat |
vṛ̱tra̱hā soma̍pītaye || RV_8,093.20

a̱bhī ṣu ṇa̱s tvaṁ ra̱yim ma̍ndasā̱naḥ sa̍ha̱sriṇa̍m |
pra̱ya̱ntā bo̍dhi dā̱śuṣe̍ || RV_8,093.21

patnī̍vantaḥ su̱tā i̱ma u̱śanto̍ yanti vī̱taye̍ |
a̱pāṁ jagmi̍r nicumpu̱ṇaḥ || RV_8,093.22

i̱ṣṭā hotrā̍ asṛkṣa̱tendra̍ṁ vṛ̱dhāso̍ adhva̱re |
acchā̍vabhṛ̱tham oja̍sā || RV_8,093.23

i̱ha tyā sa̍dha̱mādyā̱ harī̱ hira̍ṇyakeśyā |
vo̱ḻhām a̱bhi prayo̍ hi̱tam || RV_8,093.24

tubhya̱ṁ somā̍ḥ su̱tā i̱me stī̱rṇam ba̱rhir vi̍bhāvaso |
sto̱tṛbhya̱ indra̱m ā va̍ha || RV_8,093.25

ā te̱ dakṣa̱ṁ vi ro̍ca̱nā dadha̱d ratnā̱ vi dā̱śuṣe̍ |
sto̱tṛbhya̱ indra̍m arcata || RV_8,093.26

ā te̍ dadhāmīndri̱yam u̱kthā viśvā̍ śatakrato |
sto̱tṛbhya̍ indra mṛḻaya || RV_8,093.27

bha̱dram-bha̍draṁ na̱ ā bha̱reṣa̱m ūrja̍ṁ śatakrato |
yad i̍ndra mṛ̱ḻayā̍si naḥ || RV_8,093.28

sa no̱ viśvā̱ny ā bha̍ra suvi̱tāni̍ śatakrato |
yad i̍ndra mṛ̱ḻayā̍si naḥ || RV_8,093.29

tvām id vṛ̍trahantama su̱tāva̍nto havāmahe |
yad i̍ndra mṛ̱ḻayā̍si naḥ || RV_8,093.30

upa̍ no̱ hari̍bhiḥ su̱taṁ yā̱hi ma̍dānām pate |
upa̍ no̱ hari̍bhiḥ su̱tam || RV_8,093.31

dvi̱tā yo vṛ̍tra̱hanta̍mo vi̱da indra̍ḥ śa̱takra̍tuḥ |
upa̍ no̱ hari̍bhiḥ su̱tam || RV_8,093.32

tvaṁ hi vṛ̍trahann eṣām pā̱tā somā̍nā̱m asi̍ |
upa̍ no̱ hari̍bhiḥ su̱tam || RV_8,093.33

indra̍ i̱ṣe da̍dātu na ṛbhu̱kṣaṇa̍m ṛ̱bhuṁ ra̱yim |
vā̱jī da̍dātu vā̱jina̍m || RV_8,093.34

gaur dha̍yati ma̱rutā̍ṁ śrava̱syur mā̱tā ma̱ghonā̍m |
yu̱ktā vahnī̱ rathā̍nām || RV_8,094.01

yasyā̍ de̱vā u̱pasthe̍ vra̱tā viśve̍ dhā̱raya̍nte |
sūryā̱māsā̍ dṛ̱śe kam || RV_8,094.02

tat su no̱ viśve̍ a̱rya ā sadā̍ gṛṇanti kā̱rava̍ḥ |
ma̱ruta̱ḥ soma̍pītaye || RV_8,094.03

asti̱ somo̍ a̱yaṁ su̱taḥ piba̍nty asya ma̱ruta̍ḥ |
u̱ta sva̱rājo̍ a̱śvinā̍ || RV_8,094.04

piba̍nti mi̱tro a̍rya̱mā tanā̍ pū̱tasya̱ varu̍ṇaḥ |
tri̱ṣa̱dha̱sthasya̱ jāva̍taḥ || RV_8,094.05

u̱to nv a̍sya̱ joṣa̱m ām̐ indra̍ḥ su̱tasya̱ goma̍taḥ |
prā̱tar hote̍va matsati || RV_8,094.06

kad a̍tviṣanta sū̱raya̍s ti̱ra āpa̍ iva̱ sridha̍ḥ |
arṣa̍nti pū̱tada̍kṣasaḥ || RV_8,094.07

kad vo̍ a̱dya ma̱hānā̍ṁ de̱vānā̱m avo̍ vṛṇe |
tmanā̍ ca da̱smava̍rcasām || RV_8,094.08

ā ye viśvā̱ pārthi̍vāni pa̱pratha̍n roca̱nā di̱vaḥ |
ma̱ruta̱ḥ soma̍pītaye || RV_8,094.09

tyān nu pū̱tada̍kṣaso di̱vo vo̍ maruto huve |
a̱sya soma̍sya pī̱taye̍ || RV_8,094.10

tyān nu ye vi roda̍sī tasta̱bhur ma̱ruto̍ huve |
a̱sya soma̍sya pī̱taye̍ || RV_8,094.11

tyaṁ nu māru̍taṁ ga̱ṇaṁ gi̍ri̱ṣṭhāṁ vṛṣa̍ṇaṁ huve |
a̱sya soma̍sya pī̱taye̍ || RV_8,094.12

ā tvā̱ giro̍ ra̱thīr i̱vāsthu̍ḥ su̱teṣu̍ girvaṇaḥ |
a̱bhi tvā̱ sam a̍nūṣa̱tendra̍ va̱tsaṁ na mā̱tara̍ḥ || RV_8,095.01

ā tvā̍ śu̱krā a̍cucyavuḥ su̱tāsa̍ indra girvaṇaḥ |
pibā̱ tv a1̱̍syāndha̍sa̱ indra̱ viśvā̍su te hi̱tam || RV_8,095.02

pibā̱ soma̱m madā̍ya̱ kam indra̍ śye̱nābhṛ̍taṁ su̱tam |
tvaṁ hi śaśva̍tīnā̱m patī̱ rājā̍ vi̱śām asi̍ || RV_8,095.03

śru̱dhī hava̍ṁ tira̱ścyā indra̱ yas tvā̍ sapa̱ryati̍ |
su̱vīrya̍sya̱ goma̍to rā̱yas pū̍rdhi ma̱hām̐ a̍si || RV_8,095.04

indra̱ yas te̱ navī̍yasī̱ṁ gira̍m ma̱ndrām ajī̍janat |
ci̱ki̱tvinma̍nasa̱ṁ dhiya̍m pra̱tnām ṛ̱tasya̍ pi̱pyuṣī̍m || RV_8,095.05

tam u̍ ṣṭavāma̱ yaṁ gira̱ indra̍m u̱kthāni̍ vāvṛ̱dhuḥ |
pu̱rūṇy a̍sya̱ pauṁsyā̱ siṣā̍santo vanāmahe || RV_8,095.06

eto̱ nv indra̱ṁ stavā̍ma śu̱ddhaṁ śu̱ddhena̱ sāmnā̍ |
śu̱ddhair u̱kthair vā̍vṛ̱dhvāṁsa̍ṁ śu̱ddha ā̱śīrvā̍n mamattu || RV_8,095.07

indra̍ śu̱ddho na̱ ā ga̍hi śu̱ddhaḥ śu̱ddhābhi̍r ū̱tibhi̍ḥ |
śu̱ddho ra̱yiṁ ni dhā̍raya śu̱ddho ma̍maddhi so̱myaḥ || RV_8,095.08

indra̍ śu̱ddho hi no̍ ra̱yiṁ śu̱ddho ratnā̍ni dā̱śuṣe̍ |
śu̱ddho vṛ̱trāṇi̍ jighnase śu̱ddho vāja̍ṁ siṣāsasi || RV_8,095.09

a̱smā u̱ṣāsa̱ āti̍ranta̱ yāma̱m indrā̍ya̱ nakta̱m ūrmyā̍ḥ su̱vāca̍ḥ |
a̱smā āpo̍ mā̱tara̍ḥ sa̱pta ta̍sthu̱r nṛbhya̱s tarā̍ya̱ sindha̍vaḥ supā̱rāḥ || RV_8,096.01

ati̍viddhā vithu̱reṇā̍ ci̱d astrā̱ triḥ sa̱pta sānu̱ saṁhi̍tā girī̱ṇām |
na tad de̱vo na martya̍s tuturyā̱d yāni̱ pravṛ̍ddho vṛṣa̱bhaś ca̱kāra̍ || RV_8,096.02

indra̍sya̱ vajra̍ āya̱so nimi̍śla̱ indra̍sya bā̱hvor bhūyi̍ṣṭha̱m oja̍ḥ |
śī̱rṣann indra̍sya̱ krata̍vo nire̱ka ā̱sann eṣa̍nta̱ śrutyā̍ upā̱ke || RV_8,096.03

manye̍ tvā ya̱jñiya̍ṁ ya̱jñiyā̍nā̱m manye̍ tvā̱ cyava̍na̱m acyu̍tānām |
manye̍ tvā̱ satva̍nām indra ke̱tum manye̍ tvā vṛṣa̱bhaṁ ca̍rṣaṇī̱nām || RV_8,096.04

ā yad vajra̍m bā̱hvor i̍ndra̱ dhatse̍ mada̱cyuta̱m aha̍ye̱ hanta̱vā u̍ |
pra parva̍tā̱ ana̍vanta̱ pra gāva̱ḥ pra bra̱hmāṇo̍ abhi̱nakṣa̍nta̱ indra̍m || RV_8,096.05

tam u̍ ṣṭavāma̱ ya i̱mā ja̱jāna̱ viśvā̍ jā̱tāny ava̍rāṇy asmāt |
indre̍ṇa mi̱traṁ di̍dhiṣema gī̱rbhir upo̱ namo̍bhir vṛṣa̱bhaṁ vi̍śema || RV_8,096.06

vṛ̱trasya̍ tvā śva̱sathā̱d īṣa̍māṇā̱ viśve̍ de̱vā a̍jahu̱r ye sakhā̍yaḥ |
ma̱rudbhi̍r indra sa̱khyaṁ te̍ a̱stv athe̱mā viśvā̱ḥ pṛta̍nā jayāsi || RV_8,096.07

triḥ ṣa̱ṣṭis tvā̍ ma̱ruto̍ vāvṛdhā̱nā u̱srā i̍va rā̱śayo̍ ya̱jñiyā̍saḥ |
upa̱ tvema̍ḥ kṛ̱dhi no̍ bhāga̱dheya̱ṁ śuṣma̍ṁ ta e̱nā ha̱viṣā̍ vidhema || RV_8,096.08

ti̱gmam āyu̍dham ma̱rutā̱m anī̍ka̱ṁ kas ta̍ indra̱ prati̱ vajra̍ṁ dadharṣa |
a̱nā̱yu̱dhāso̱ asu̍rā ade̱vāś ca̱kreṇa̱ tām̐ apa̍ vapa ṛjīṣin || RV_8,096.09

ma̱ha u̱grāya̍ ta̱vase̍ suvṛ̱ktim prera̍ya śi̱vata̍māya pa̱śvaḥ |
girvā̍hase̱ gira̱ indrā̍ya pū̱rvīr dhe̱hi ta̱nve̍ ku̱vid a̱ṅga veda̍t || RV_8,096.10

u̱kthavā̍hase vi̱bhve̍ manī̱ṣāṁ druṇā̱ na pā̱ram ī̍rayā na̱dīnā̍m |
ni spṛ̍śa dhi̱yā ta̱nvi̍ śru̱tasya̱ juṣṭa̍tarasya ku̱vid a̱ṅga veda̍t || RV_8,096.11

tad vi̍viḍḍhi̱ yat ta̱ indro̱ jujo̍ṣat stu̱hi su̍ṣṭu̱tiṁ nama̱sā vi̍vāsa |
upa̍ bhūṣa jarita̱r mā ru̍vaṇyaḥ śrā̱vayā̱ vāca̍ṁ ku̱vid a̱ṅga veda̍t || RV_8,096.12

ava̍ dra̱pso a̍ṁśu̱matī̍m atiṣṭhad iyā̱naḥ kṛ̱ṣṇo da̱śabhi̍ḥ sa̱hasrai̍ḥ |
āva̱t tam indra̱ḥ śacyā̱ dhama̍nta̱m apa̱ snehi̍tīr nṛ̱maṇā̍ adhatta || RV_8,096.13

dra̱psam a̍paśya̱ṁ viṣu̍ṇe̱ cara̍ntam upahva̱re na̱dyo̍ aṁśu̱matyā̍ḥ |
nabho̱ na kṛ̱ṣṇam a̍vatasthi̱vāṁsa̱m iṣyā̍mi vo vṛṣaṇo̱ yudhya̍tā̱jau || RV_8,096.14

adha̍ dra̱pso a̍ṁśu̱matyā̍ u̱pasthe 'dhā̍rayat ta̱nva̍ṁ titviṣā̱ṇaḥ |
viśo̱ ade̍vīr a̱bhy ā̱3̱̍cara̍ntī̱r bṛha̱spati̍nā yu̱jendra̍ḥ sasāhe || RV_8,096.15

tvaṁ ha̱ tyat sa̱ptabhyo̱ jāya̍māno 'śa̱trubhyo̍ abhava̱ḥ śatru̍r indra |
gū̱ḻhe dyāvā̍pṛthi̱vī anv a̍vindo vibhu̱madbhyo̱ bhuva̍nebhyo̱ raṇa̍ṁ dhāḥ || RV_8,096.16

tvaṁ ha̱ tyad a̍pratimā̱nam ojo̱ vajre̍ṇa vajrin dhṛṣi̱to ja̍ghantha |
tvaṁ śuṣṇa̱syāvā̍tiro̱ vadha̍trai̱s tvaṁ gā i̍ndra̱ śacyed a̍vindaḥ || RV_8,096.17

tvaṁ ha̱ tyad vṛ̍ṣabha carṣaṇī̱nāṁ gha̱no vṛ̱trāṇā̍ṁ tavi̱ṣo ba̍bhūtha |
tvaṁ sindhū̍m̐r asṛjas tastabhā̱nān tvam a̱po a̍jayo dā̱sapa̍tnīḥ || RV_8,096.18

sa su̱kratū̱ raṇi̍tā̱ yaḥ su̱teṣv anu̍ttamanyu̱r yo ahe̍va re̱vān |
ya eka̱ in nary apā̍ṁsi̱ kartā̱ sa vṛ̍tra̱hā pratīd a̱nyam ā̍huḥ || RV_8,096.19

sa vṛ̍tra̱hendra̍ś carṣaṇī̱dhṛt taṁ su̍ṣṭu̱tyā havya̍ṁ huvema |
sa prā̍vi̱tā ma̱ghavā̍ no 'dhiva̱ktā sa vāja̍sya śrava̱sya̍sya dā̱tā || RV_8,096.20

sa vṛ̍tra̱hendra̍ ṛbhu̱kṣāḥ sa̱dyo ja̍jñā̱no havyo̍ babhūva |
kṛ̱ṇvann apā̍ṁsi̱ naryā̍ pu̱rūṇi̱ somo̱ na pī̱to havya̱ḥ sakhi̍bhyaḥ || RV_8,096.21

yā i̍ndra̱ bhuja̱ ābha̍ra̱ḥ sva̍rvā̱m̐ asu̍rebhyaḥ |
sto̱tāra̱m in ma̍ghavann asya vardhaya̱ ye ca̱ tve vṛ̱ktaba̍rhiṣaḥ || RV_8,097.01

yam i̍ndra dadhi̱ṣe tvam aśva̱ṁ gām bhā̱gam avya̍yam |
yaja̍māne sunva̱ti dakṣi̍ṇāvati̱ tasmi̱n taṁ dhe̍hi̱ mā pa̱ṇau || RV_8,097.02

ya i̍ndra̱ sasty a̍vra̱to̍ 'nu̱ṣvāpa̱m ade̍vayuḥ |
svaiḥ ṣa evai̍r mumura̱t poṣya̍ṁ ra̱yiṁ sa̍nu̱tar dhe̍hi̱ taṁ tata̍ḥ || RV_8,097.03

yac cha̱krāsi̍ parā̱vati̱ yad a̍rvā̱vati̍ vṛtrahan |
ata̍s tvā gī̱rbhir dyu̱gad i̍ndra ke̱śibhi̍ḥ su̱tāvā̱m̐ ā vi̍vāsati || RV_8,097.04

yad vāsi̍ roca̱ne di̱vaḥ sa̍mu̱drasyādhi̍ vi̱ṣṭapi̍ |
yat pārthi̍ve̱ sada̍ne vṛtrahantama̱ yad a̱ntari̍kṣa̱ ā ga̍hi || RV_8,097.05

sa na̱ḥ some̍ṣu somapāḥ su̱teṣu̍ śavasas pate |
mā̱daya̍sva̱ rādha̍sā sū̱nṛtā̍va̱tendra̍ rā̱yā parī̍ṇasā || RV_8,097.06

mā na̍ indra̱ parā̍ vṛṇa̱g bhavā̍ naḥ sadha̱mādya̍ḥ |
tvaṁ na̍ ū̱tī tvam in na̱ āpya̱m mā na̍ indra̱ parā̍ vṛṇak || RV_8,097.07

a̱sme i̍ndra̱ sacā̍ su̱te ni ṣa̍dā pī̱taye̱ madhu̍ |
kṛ̱dhī ja̍ri̱tre ma̍ghava̱nn avo̍ ma̱had a̱sme i̍ndra̱ sacā̍ su̱te || RV_8,097.08

na tvā̍ de̱vāsa̍ āśata̱ na martyā̍so adrivaḥ |
viśvā̍ jā̱tāni̱ śava̍sābhi̱bhūr a̍si̱ na tvā̍ de̱vāsa̍ āśata || RV_8,097.09

viśvā̱ḥ pṛta̍nā abhi̱bhūta̍ra̱ṁ nara̍ṁ sa̱jūs ta̍takṣu̱r indra̍ṁ jaja̱nuś ca̍ rā̱jase̍ |
kratvā̱ vari̍ṣṭha̱ṁ vara̍ ā̱muri̍m u̱togram oji̍ṣṭhaṁ ta̱vasa̍ṁ tara̱svina̍m || RV_8,097.10

sam ī̍ṁ re̱bhāso̍ asvara̱nn indra̱ṁ soma̍sya pī̱taye̍ |
sva̍rpati̱ṁ yad ī̍ṁ vṛ̱dhe dhṛ̱tavra̍to̱ hy oja̍sā̱ sam ū̱tibhi̍ḥ || RV_8,097.11

ne̱miṁ na̍manti̱ cakṣa̍sā me̱ṣaṁ viprā̍ abhi̱svarā̍ |
su̱dī̱tayo̍ vo a̱druho 'pi̱ karṇe̍ tara̱svina̱ḥ sam ṛkva̍bhiḥ || RV_8,097.12

tam indra̍ṁ johavīmi ma̱ghavā̍nam u̱graṁ sa̱trā dadhā̍na̱m apra̍tiṣkuta̱ṁ śavā̍ṁsi |
maṁhi̍ṣṭho gī̱rbhir ā ca̍ ya̱jñiyo̍ va̱varta̍d rā̱ye no̱ viśvā̍ su̱pathā̍ kṛṇotu va̱jrī || RV_8,097.13

tvam pura̍ indra ci̱kid e̍nā̱ vy oja̍sā śaviṣṭha śakra nāśa̱yadhyai̍ |
tvad viśvā̍ni̱ bhuva̍nāni vajri̱n dyāvā̍ rejete pṛthi̱vī ca̍ bhī̱ṣā || RV_8,097.14

tan ma̍ ṛ̱tam i̍ndra śūra citra pātv a̱po na va̍jrin duri̱tāti̍ parṣi̱ bhūri̍ |
ka̱dā na̍ indra rā̱ya ā da̍śasyer vi̱śvapsnya̍sya spṛha̱yāyya̍sya rājan || RV_8,097.15

indrā̍ya̱ sāma̍ gāyata̱ viprā̍ya bṛha̱te bṛ̱hat |
dha̱rma̱kṛte̍ vipa̱ścite̍ pana̱syave̍ || RV_8,098.01

tvam i̍ndrābhi̱bhūr a̍si̱ tvaṁ sūrya̍m arocayaḥ |
vi̱śvaka̍rmā vi̱śvade̍vo ma̱hām̐ a̍si || RV_8,098.02

vi̱bhrāja̱ñ jyoti̍ṣā̱ sva1̱̍r aga̍ccho roca̱naṁ di̱vaḥ |
de̱vās ta̍ indra sa̱khyāya̍ yemire || RV_8,098.03

endra̍ no gadhi pri̱yaḥ sa̍trā̱jid ago̍hyaḥ |
gi̱rir na vi̱śvata̍s pṛ̱thuḥ pati̍r di̱vaḥ || RV_8,098.04

a̱bhi hi sa̍tya somapā u̱bhe ba̱bhūtha̱ roda̍sī |
indrāsi̍ sunva̱to vṛ̱dhaḥ pati̍r di̱vaḥ || RV_8,098.05

tvaṁ hi śaśva̍tīnā̱m indra̍ da̱rtā pu̱rām asi̍ |
ha̱ntā dasyo̱r mano̍r vṛ̱dhaḥ pati̍r di̱vaḥ || RV_8,098.06

adhā̱ hī̍ndra girvaṇa̱ upa̍ tvā̱ kāmā̍n ma̱haḥ sa̍sṛ̱jmahe̍ |
u̱deva̱ yanta̍ u̱dabhi̍ḥ || RV_8,098.07

vār ṇa tvā̍ ya̱vyābhi̱r vardha̍nti śūra̱ brahmā̍ṇi |
vā̱vṛ̱dhvāṁsa̍ṁ cid adrivo di̱ve-di̍ve || RV_8,098.08

yu̱ñjanti̱ harī̍ iṣi̱rasya̱ gātha̍yo̱rau ratha̍ u̱ruyu̍ge |
i̱ndra̱vāhā̍ vaco̱yujā̍ || RV_8,098.09

tvaṁ na̍ i̱ndrā bha̍ra̱m̐ ojo̍ nṛ̱mṇaṁ śa̍takrato vicarṣaṇe |
ā vī̱ram pṛ̍tanā̱ṣaha̍m || RV_8,098.10

tvaṁ hi na̍ḥ pi̱tā va̍so̱ tvam mā̱tā śa̍takrato ba̱bhūvi̍tha |
adhā̍ te su̱mnam ī̍mahe || RV_8,098.11

tvāṁ śu̍ṣmin puruhūta vāja̱yanta̱m upa̍ bruve śatakrato |
sa no̍ rāsva su̱vīrya̍m || RV_8,098.12

tvām i̱dā hyo naro 'pī̍pyan vajri̱n bhūrṇa̍yaḥ |
sa i̍ndra̱ stoma̍vāhasām i̱ha śru̱dhy upa̱ svasa̍ra̱m ā ga̍hi || RV_8,099.01

matsvā̍ suśipra hariva̱s tad ī̍mahe̱ tve ā bhū̍ṣanti ve̱dhasa̍ḥ |
tava̱ śravā̍ṁsy upa̱māny u̱kthyā̍ su̱teṣv i̍ndra girvaṇaḥ || RV_8,099.02

śrāya̍nta iva̱ sūrya̱ṁ viśved indra̍sya bhakṣata |
vasū̍ni jā̱te jana̍māna̱ oja̍sā̱ prati̍ bhā̱gaṁ na dī̍dhima || RV_8,099.03

ana̍rśarātiṁ vasu̱dām upa̍ stuhi bha̱drā indra̍sya rā̱taya̍ḥ |
so a̍sya̱ kāma̍ṁ vidha̱to na ro̍ṣati̱ mano̍ dā̱nāya̍ co̱daya̍n || RV_8,099.04

tvam i̍ndra̱ pratū̍rtiṣv a̱bhi viśvā̍ asi̱ spṛdha̍ḥ |
a̱śa̱sti̱hā ja̍ni̱tā vi̍śva̱tūr a̍si̱ tvaṁ tū̍rya taruṣya̱taḥ || RV_8,099.05

anu̍ te̱ śuṣma̍ṁ tu̱raya̍ntam īyatuḥ kṣo̱ṇī śiśu̱ṁ na mā̱tarā̍ |
viśvā̍s te̱ spṛdha̍ḥ śnathayanta ma̱nyave̍ vṛ̱traṁ yad i̍ndra̱ tūrva̍si || RV_8,099.06

i̱ta ū̱tī vo̍ a̱jara̍m prahe̱tāra̱m apra̍hitam |
ā̱śuṁ jetā̍ra̱ṁ hetā̍raṁ ra̱thīta̍ma̱m atū̍rtaṁ tugryā̱vṛdha̍m || RV_8,099.07

i̱ṣka̱rtāra̱m ani̍ṣkṛta̱ṁ saha̍skṛtaṁ śa̱tamū̍tiṁ śa̱takra̍tum |
sa̱mā̱nam indra̱m ava̍se havāmahe̱ vasa̍vānaṁ vasū̱juva̍m || RV_8,099.08

a̱yaṁ ta̍ emi ta̱nvā̍ pu̱rastā̱d viśve̍ de̱vā a̱bhi mā̍ yanti pa̱ścāt |
ya̱dā mahya̱ṁ dīdha̍ro bhā̱gam i̱ndrād in mayā̍ kṛṇavo vī̱ryā̍ṇi || RV_8,100.01

dadhā̍mi te̱ madhu̍no bha̱kṣam agre̍ hi̱tas te̍ bhā̱gaḥ su̱to a̍stu̱ soma̍ḥ |
asa̍ś ca̱ tvaṁ da̍kṣiṇa̱taḥ sakhā̱ me 'dhā̍ vṛ̱trāṇi̍ jaṅghanāva̱ bhūri̍ || RV_8,100.02

pra su stoma̍m bharata vāja̱yanta̱ indrā̍ya sa̱tyaṁ yadi̍ sa̱tyam asti̍ |
nendro̍ a̱stīti̱ nema̍ u tva āha̱ ka ī̍ṁ dadarśa̱ kam a̱bhi ṣṭa̍vāma || RV_8,100.03

a̱yam a̍smi jarita̱ḥ paśya̍ me̱ha viśvā̍ jā̱tāny a̱bhy a̍smi ma̱hnā |
ṛ̱tasya̍ mā pra̱diśo̍ vardhayanty ādardi̱ro bhuva̍nā dardarīmi || RV_8,100.04

ā yan mā̍ ve̱nā aru̍hann ṛ̱tasya̱m̐ eka̱m āsī̍naṁ harya̱tasya̍ pṛ̱ṣṭhe |
mana̍ś cin me hṛ̱da ā praty a̍voca̱d aci̍krada̱ñ chiśu̍manta̱ḥ sakhā̍yaḥ || RV_8,100.05

viśvet tā te̱ sava̍neṣu pra̱vācyā̱ yā ca̱kartha̍ maghavann indra sunva̱te |
pārā̍vata̱ṁ yat pu̍rusambhṛ̱taṁ vasv a̱pāvṛ̍ṇoḥ śara̱bhāya̱ ṛṣi̍bandhave || RV_8,100.06

pra nū̱naṁ dhā̍vatā̱ pṛtha̱ṅ neha yo vo̱ avā̍varīt |
ni ṣī̍ṁ vṛ̱trasya̱ marma̍ṇi̱ vajra̱m indro̍ apīpatat || RV_8,100.07

mano̍javā̱ aya̍māna āya̱sīm a̍tara̱t pura̍m |
diva̍ṁ supa̱rṇo ga̱tvāya̱ soma̍ṁ va̱jriṇa̱ ābha̍rat || RV_8,100.08

sa̱mu̱dre a̱ntaḥ śa̍yata u̱dnā vajro̍ a̱bhīvṛ̍taḥ |
bhara̍nty asmai sa̱ṁyata̍ḥ pu̱raḥpra̍sravaṇā ba̱lim || RV_8,100.09

yad vāg vada̍nty aviceta̱nāni̱ rāṣṭrī̍ de̱vānā̍ṁ niṣa̱sāda̍ ma̱ndrā |
cata̍sra̱ ūrja̍ṁ duduhe̱ payā̍ṁsi̱ kva̍ svid asyāḥ para̱maṁ ja̍gāma || RV_8,100.10

de̱vīṁ vāca̍m ajanayanta de̱vās tāṁ vi̱śvarū̍pāḥ pa̱śavo̍ vadanti |
sā no̍ ma̱ndreṣa̱m ūrja̱ṁ duhā̍nā dhe̱nur vāg a̱smān upa̱ suṣṭu̱taitu̍ || RV_8,100.11

sakhe̍ viṣṇo vita̱raṁ vi kra̍masva̱ dyaur de̱hi lo̱kaṁ vajrā̍ya vi̱ṣkabhe̍ |
hanā̍va vṛ̱traṁ ri̱ṇacā̍va̱ sindhū̱n indra̍sya yantu prasa̱ve visṛ̍ṣṭāḥ || RV_8,100.12

ṛdha̍g i̱tthā sa martya̍ḥ śaśa̱me de̱vatā̍taye |
yo nū̱nam mi̱trāvaru̍ṇāv a̱bhiṣṭa̍ya āca̱kre ha̱vyadā̍taye || RV_8,101.01

varṣi̍ṣṭhakṣatrā uru̱cakṣa̍sā̱ narā̱ rājā̍nā dīrgha̱śrutta̍mā |
tā bā̱hutā̱ na da̱ṁsanā̍ ratharyataḥ sā̱kaṁ sūrya̍sya ra̱śmibhi̍ḥ || RV_8,101.02

pra yo vā̍m mitrāvaruṇāji̱ro dū̱to adra̍vat |
aya̍ḥśīrṣā̱ made̍raghuḥ || RV_8,101.03

na yaḥ sa̱mpṛcche̱ na puna̱r havī̍tave̱ na sa̍ṁvā̱dāya̱ rama̍te |
tasmā̍n no a̱dya samṛ̍ter uruṣyatam bā̱hubhyā̍ṁ na uruṣyatam || RV_8,101.04

pra mi̱trāya̱ prārya̱mṇe sa̍ca̱thya̍m ṛtāvaso |
va̱rū̱thya1̱̍ṁ varu̍ṇe̱ chandya̱ṁ vaca̍ḥ sto̱traṁ rāja̍su gāyata || RV_8,101.05

te hi̍nvire aru̱ṇaṁ jenya̱ṁ vasv eka̍m pu̱traṁ ti̍sṝ̱ṇām |
te dhāmā̍ny a̱mṛtā̱ martyā̍nā̱m ada̍bdhā a̱bhi ca̍kṣate || RV_8,101.06

ā me̱ vacā̱ṁsy udya̍tā dyu̱matta̍māni̱ kartvā̍ |
u̱bhā yā̍taṁ nāsatyā sa̱joṣa̍sā̱ prati̍ ha̱vyāni̍ vī̱taye̍ || RV_8,101.07

rā̱tiṁ yad vā̍m ara̱kṣasa̱ṁ havā̍mahe yu̱vābhyā̍ṁ vājinīvasū |
prācī̱ṁ hotrā̍m prati̱rantā̍v itaṁ narā gṛṇā̱nā ja̱mada̍gninā || RV_8,101.08

ā no̍ ya̱jñaṁ di̍vi̱spṛśa̱ṁ vāyo̍ yā̱hi su̱manma̍bhiḥ |
a̱ntaḥ pa̱vitra̍ u̱pari̍ śrīṇā̱no̱3̱̍ 'yaṁ śu̱kro a̍yāmi te || RV_8,101.09

vety a̍dhva̱ryuḥ pa̱thibhī̱ raji̍ṣṭhai̱ḥ prati̍ ha̱vyāni̍ vī̱taye̍ |
adhā̍ niyutva u̱bhaya̍sya naḥ piba̱ śuci̱ṁ soma̱ṁ gavā̍śiram || RV_8,101.10

baṇ ma̱hām̐ a̍si sūrya̱ baḻ ā̍ditya ma̱hām̐ a̍si |
ma̱has te̍ sa̱to ma̍hi̱mā pa̍nasyate̱ 'ddhā de̍va ma̱hām̐ a̍si || RV_8,101.11

baṭ sū̍rya̱ śrava̍sā ma̱hām̐ a̍si sa̱trā de̍va ma̱hām̐ a̍si |
ma̱hnā de̱vānā̍m asu̱rya̍ḥ pu̱rohi̍to vi̱bhu jyoti̱r adā̍bhyam || RV_8,101.12

i̱yaṁ yā nīcy a̱rkiṇī̍ rū̱pā rohi̍ṇyā kṛ̱tā |
ci̱treva̱ praty a̍darśy āya̱ty a1̱̍ntar da̱śasu̍ bā̱huṣu̍ || RV_8,101.13

pra̱jā ha̍ ti̱sro a̱tyāya̍m īyu̱r ny a1̱̍nyā a̱rkam a̱bhito̍ viviśre |
bṛ̱had dha̍ tasthau̱ bhuva̍neṣv a̱ntaḥ pava̍māno ha̱rita̱ ā vi̍veśa || RV_8,101.14

mā̱tā ru̱drāṇā̍ṁ duhi̱tā vasū̍nā̱ṁ svasā̍di̱tyānā̍m a̱mṛta̍sya̱ nābhi̍ḥ |
pra nu vo̍caṁ ciki̱tuṣe̱ janā̍ya̱ mā gām anā̍gā̱m adi̍tiṁ vadhiṣṭa || RV_8,101.15

va̱co̱vida̱ṁ vāca̍m udī̱raya̍ntī̱ṁ viśvā̍bhir dhī̱bhir u̍pa̱tiṣṭha̍mānām |
de̱vīṁ de̱vebhya̱ḥ pary e̱yuṣī̱ṁ gām ā mā̍vṛkta̱ martyo̍ da̱bhrace̍tāḥ || RV_8,101.16

tvam a̍gne bṛ̱had vayo̱ dadhā̍si deva dā̱śuṣe̍ |
ka̱vir gṛ̱hapa̍ti̱r yuvā̍ || RV_8,102.01

sa na̱ īḻā̍nayā sa̱ha de̱vām̐ a̍gne duva̱syuvā̍ |
ci̱kid vi̍bhāna̱v ā va̍ha || RV_8,102.02

tvayā̍ ha svid yu̱jā va̱yaṁ codi̍ṣṭhena yaviṣṭhya |
a̱bhi ṣmo̱ vāja̍sātaye || RV_8,102.03

au̱rva̱bhṛ̱gu̱vac chuci̍m apnavāna̱vad ā hu̍ve |
a̱gniṁ sa̍mu̱dravā̍sasam || RV_8,102.04

hu̱ve vāta̍svanaṁ ka̱vim pa̱rjanya̍krandya̱ṁ saha̍ḥ |
a̱gniṁ sa̍mu̱dravā̍sasam || RV_8,102.05

ā sa̱vaṁ sa̍vi̱tur ya̍thā̱ bhaga̍syeva bhu̱jiṁ hu̍ve |
a̱gniṁ sa̍mu̱dravā̍sasam || RV_8,102.06

a̱gniṁ vo̍ vṛ̱dhanta̍m adhva̱rāṇā̍m purū̱tama̍m |
acchā̱ naptre̱ saha̍svate || RV_8,102.07

a̱yaṁ yathā̍ na ā̱bhuva̱t tvaṣṭā̍ rū̱peva̱ takṣyā̍ |
a̱sya kratvā̱ yaśa̍svataḥ || RV_8,102.08

a̱yaṁ viśvā̍ a̱bhi śriyo̱ 'gnir de̱veṣu̍ patyate |
ā vājai̱r upa̍ no gamat || RV_8,102.09

viśve̍ṣām i̱ha stu̍hi̱ hotṝ̍ṇāṁ ya̱śasta̍mam |
a̱gniṁ ya̱jñeṣu̍ pū̱rvyam || RV_8,102.10

śī̱ram pā̍va̱kaśo̍ciṣa̱ṁ jyeṣṭho̱ yo dame̱ṣv ā |
dī̱dāya̍ dīrgha̱śrutta̍maḥ || RV_8,102.11

tam arva̍nta̱ṁ na sā̍na̱siṁ gṛ̍ṇī̱hi vi̍pra śu̱ṣmiṇa̍m |
mi̱traṁ na yā̍ta̱yajja̍nam || RV_8,102.12

upa̍ tvā jā̱mayo̱ giro̱ dedi̍śatīr havi̱ṣkṛta̍ḥ |
vā̱yor anī̍ke asthiran || RV_8,102.13

yasya̍ tri̱dhātv avṛ̍tam ba̱rhis ta̱sthāv asa̍ṁdinam |
āpa̍ś ci̱n ni da̍dhā pa̱dam || RV_8,102.14

pa̱daṁ de̱vasya̍ mī̱ḻhuṣo 'nā̍dhṛṣṭābhir ū̱tibhi̍ḥ |
bha̱drā sūrya̍ ivopa̱dṛk || RV_8,102.15

agne̍ ghṛ̱tasya̍ dhī̱tibhi̍s tepā̱no de̍va śo̱ciṣā̍ |
ā de̱vān va̍kṣi̱ yakṣi̍ ca || RV_8,102.16

taṁ tvā̍jananta mā̱tara̍ḥ ka̱viṁ de̱vāso̍ aṅgiraḥ |
ha̱vya̱vāha̱m ama̍rtyam || RV_8,102.17

prace̍tasaṁ tvā ka̱ve 'gne̍ dū̱taṁ vare̍ṇyam |
ha̱vya̱vāha̱ṁ ni ṣe̍dire || RV_8,102.18

na̱hi me̱ asty aghnyā̱ na svadhi̍ti̱r vana̍nvati |
athai̍tā̱dṛg bha̍rāmi te || RV_8,102.19

yad a̍gne̱ kāni̱ kāni̍ ci̱d ā te̱ dārū̍ṇi da̱dhmasi̍ |
tā ju̍ṣasva yaviṣṭhya || RV_8,102.20

yad atty u̍pa̱jihvi̍kā̱ yad va̱mro a̍ti̱sarpa̍ti |
sarva̱ṁ tad a̍stu te ghṛ̱tam || RV_8,102.21

a̱gnim indhā̍no̱ mana̍sā̱ dhiya̍ṁ saceta̱ martya̍ḥ |
a̱gnim ī̍dhe vi̱vasva̍bhiḥ || RV_8,102.22

ada̍rśi gātu̱vitta̍mo̱ yasmi̍n vra̱tāny ā̍da̱dhuḥ |
upo̱ ṣu jā̱tam ārya̍sya̱ vardha̍nam a̱gniṁ na̍kṣanta no̱ gira̍ḥ || RV_8,103.01

pra daivo̍dāso a̱gnir de̱vām̐ acchā̱ na ma̱jmanā̍ |
anu̍ mā̱tara̍m pṛthi̱vīṁ vi vā̍vṛte ta̱sthau nāka̍sya̱ sāna̍vi || RV_8,103.02

yasmā̱d reja̍nta kṛ̱ṣṭaya̍ś ca̱rkṛtyā̍ni kṛṇva̱taḥ |
sa̱ha̱sra̱sām me̱dhasā̍tāv iva̱ tmanā̱gniṁ dhī̱bhiḥ sa̍paryata || RV_8,103.03

pra yaṁ rā̱ye ninī̍ṣasi̱ marto̱ yas te̍ vaso̱ dāśa̍t |
sa vī̱raṁ dha̍tte agna ukthaśa̱ṁsina̱ṁ tmanā̍ sahasrapo̱ṣiṇa̍m || RV_8,103.04

sa dṛ̱ḻhe ci̍d a̱bhi tṛ̍ṇatti̱ vāja̱m arva̍tā̱ sa dha̍tte̱ akṣi̍ti̱ śrava̍ḥ |
tve de̍va̱trā sadā̍ purūvaso̱ viśvā̍ vā̱māni̍ dhīmahi || RV_8,103.05

yo viśvā̱ daya̍te̱ vasu̱ hotā̍ ma̱ndro janā̍nām |
madho̱r na pātrā̍ pratha̱māny a̍smai̱ pra stomā̍ yanty a̱gnaye̍ || RV_8,103.06

aśva̱ṁ na gī̱rbhī ra̱thya̍ṁ su̱dāna̍vo marmṛ̱jyante̍ deva̱yava̍ḥ |
u̱bhe to̱ke tana̍ye dasma viśpate̱ parṣi̱ rādho̍ ma̱ghonā̍m || RV_8,103.07

pra maṁhi̍ṣṭhāya gāyata ṛ̱tāvne̍ bṛha̱te śu̱kraśo̍ciṣe |
upa̍stutāso a̱gnaye̍ || RV_8,103.08

ā va̍ṁsate ma̱ghavā̍ vī̱rava̱d yaśa̱ḥ sami̍ddho dyu̱mny āhu̍taḥ |
ku̱vin no̍ asya suma̱tir navī̍ya̱sy acchā̱ vāje̍bhir ā̱gama̍t || RV_8,103.09

preṣṭha̍m u pri̱yāṇā̍ṁ stu̱hy ā̍sā̱vāti̍thim |
a̱gniṁ rathā̍nā̱ṁ yama̍m || RV_8,103.10

udi̍tā̱ yo nidi̍tā̱ vedi̍tā̱ vasv ā ya̱jñiyo̍ va̱varta̍ti |
du̱ṣṭarā̱ yasya̍ prava̱ṇe normayo̍ dhi̱yā vāja̱ṁ siṣā̍sataḥ || RV_8,103.11

mā no̍ hṛṇītā̱m ati̍thi̱r vasu̍r a̱gniḥ pu̍rupraśa̱sta e̱ṣaḥ |
yaḥ su̱hotā̍ svadhva̱raḥ || RV_8,103.12

mo te ri̍ṣa̱n ye accho̍ktibhir va̱so 'gne̱ kebhi̍ś ci̱d evai̍ḥ |
kī̱riś ci̱d dhi tvām īṭṭe̍ dū̱tyā̍ya rā̱taha̍vyaḥ svadhva̱raḥ || RV_8,103.13

āgne̍ yāhi ma̱rutsa̍khā ru̱drebhi̱ḥ soma̍pītaye |
sobha̍ryā̱ upa̍ suṣṭu̱tim mā̱daya̍sva̱ sva̍rṇare || RV_8,103.14

Maṇḍala 9

svādi̍ṣṭhayā̱ madi̍ṣṭhayā̱ pava̍sva soma̱ dhāra̍yā |
indrā̍ya̱ pāta̍ve su̱taḥ || RV_9,001.01

ra̱kṣo̱hā vi̱śvaca̍rṣaṇir a̱bhi yoni̱m ayo̍hatam |
druṇā̍ sa̱dhastha̱m āsa̍dat || RV_9,001.02

va̱ri̱vo̱dhāta̍mo bhava̱ maṁhi̍ṣṭho vṛtra̱hanta̍maḥ |
parṣi̱ rādho̍ ma̱ghonā̍m || RV_9,001.03

a̱bhy a̍rṣa ma̱hānā̍ṁ de̱vānā̍ṁ vī̱tim andha̍sā |
a̱bhi vāja̍m u̱ta śrava̍ḥ || RV_9,001.04

tvām acchā̍ carāmasi̱ tad id artha̍ṁ di̱ve-di̍ve |
indo̱ tve na̍ ā̱śasa̍ḥ || RV_9,001.05

pu̱nāti̍ te pari̱sruta̱ṁ soma̱ṁ sūrya̍sya duhi̱tā |
vāre̍ṇa̱ śaśva̍tā̱ tanā̍ || RV_9,001.06

tam ī̱m aṇvī̍ḥ sama̱rya ā gṛ̱bhṇanti̱ yoṣa̍ṇo̱ daśa̍ |
svasā̍ra̱ḥ pārye̍ di̱vi || RV_9,001.07

tam ī̍ṁ hinvanty a̱gruvo̱ dhama̍nti bāku̱raṁ dṛti̍m |
tri̱dhātu̍ vāra̱ṇam madhu̍ || RV_9,001.08

a̱bhī̱3̱̍mam aghnyā̍ u̱ta śrī̱ṇanti̍ dhe̱nava̱ḥ śiśu̍m |
soma̱m indrā̍ya̱ pāta̍ve || RV_9,001.09

a̱syed indro̱ made̱ṣv ā viśvā̍ vṛ̱trāṇi̍ jighnate |
śūro̍ ma̱ghā ca̍ maṁhate || RV_9,001.10

pava̍sva deva̱vīr ati̍ pa̱vitra̍ṁ soma̱ raṁhyā̍ |
indra̍m indo̱ vṛṣā vi̍śa || RV_9,002.01

ā va̍cyasva̱ mahi̱ psaro̱ vṛṣe̍ndo dyu̱mnava̍ttamaḥ |
ā yoni̍ṁ dharṇa̱siḥ sa̍daḥ || RV_9,002.02

adhu̍kṣata pri̱yam madhu̱ dhārā̍ su̱tasya̍ ve̱dhasa̍ḥ |
a̱po va̍siṣṭa su̱kratu̍ḥ || RV_9,002.03

ma̱hānta̍ṁ tvā ma̱hīr anv āpo̍ arṣanti̱ sindha̍vaḥ |
yad gobhi̍r vāsayi̱ṣyase̍ || RV_9,002.04

sa̱mu̱dro a̱psu mā̍mṛje viṣṭa̱mbho dha̱ruṇo̍ di̱vaḥ |
soma̍ḥ pa̱vitre̍ asma̱yuḥ || RV_9,002.05

aci̍krada̱d vṛṣā̱ hari̍r ma̱hān mi̱tro na da̍rśa̱taḥ |
saṁ sūrye̍ṇa rocate || RV_9,002.06

gira̍s ta inda̱ oja̍sā marmṛ̱jyante̍ apa̱syuva̍ḥ |
yābhi̱r madā̍ya̱ śumbha̍se || RV_9,002.07

taṁ tvā̱ madā̍ya̱ ghṛṣva̍ya u lokakṛ̱tnum ī̍mahe |
tava̱ praśa̍stayo ma̱hīḥ || RV_9,002.08

a̱smabhya̍m indav indra̱yur madhva̍ḥ pavasva̱ dhāra̍yā |
pa̱rjanyo̍ vṛṣṭi̱mām̐ i̍va || RV_9,002.09

go̱ṣā i̍ndo nṛ̱ṣā a̍sy aśva̱sā vā̍ja̱sā u̱ta |
ā̱tmā ya̱jñasya̍ pū̱rvyaḥ || RV_9,002.10

e̱ṣa de̱vo ama̍rtyaḥ parṇa̱vīr i̍va dīyati |
a̱bhi droṇā̍ny ā̱sada̍m || RV_9,003.01

e̱ṣa de̱vo vi̱pā kṛ̱to 'ti̱ hvarā̍ṁsi dhāvati |
pava̍māno̱ adā̍bhyaḥ || RV_9,003.02

e̱ṣa de̱vo vi̍pa̱nyubhi̱ḥ pava̍māna ṛtā̱yubhi̍ḥ |
hari̱r vājā̍ya mṛjyate || RV_9,003.03

e̱ṣa viśvā̍ni̱ vāryā̱ śūro̱ yann i̍va̱ satva̍bhiḥ |
pava̍mānaḥ siṣāsati || RV_9,003.04

e̱ṣa de̱vo ra̍tharyati̱ pava̍māno daśasyati |
ā̱viṣ kṛ̍ṇoti vagva̱num || RV_9,003.05

e̱ṣa viprai̍r a̱bhiṣṭu̍to̱ 'po de̱vo vi gā̍hate |
dadha̱d ratnā̍ni dā̱śuṣe̍ || RV_9,003.06

e̱ṣa diva̱ṁ vi dhā̍vati ti̱ro rajā̍ṁsi̱ dhāra̍yā |
pava̍māna̱ḥ kani̍kradat || RV_9,003.07

e̱ṣa diva̱ṁ vy āsa̍rat ti̱ro rajā̱ṁsy aspṛ̍taḥ |
pava̍mānaḥ svadhva̱raḥ || RV_9,003.08

e̱ṣa pra̱tnena̱ janma̍nā de̱vo de̱vebhya̍ḥ su̱taḥ |
hari̍ḥ pa̱vitre̍ arṣati || RV_9,003.09

e̱ṣa u̱ sya pu̍ruvra̱to ja̍jñā̱no ja̱naya̱nn iṣa̍ḥ |
dhāra̍yā pavate su̱taḥ || RV_9,003.10

sanā̍ ca soma̱ jeṣi̍ ca̱ pava̍māna̱ mahi̱ śrava̍ḥ |
athā̍ no̱ vasya̍sas kṛdhi || RV_9,004.01

sanā̱ jyoti̱ḥ sanā̱ sva1̱̍r viśvā̍ ca soma̱ saubha̍gā |
athā̍ no̱ vasya̍sas kṛdhi || RV_9,004.02

sanā̱ dakṣa̍m u̱ta kratu̱m apa̍ soma̱ mṛdho̍ jahi |
athā̍ no̱ vasya̍sas kṛdhi || RV_9,004.03

pavī̍tāraḥ punī̱tana̱ soma̱m indrā̍ya̱ pāta̍ve |
athā̍ no̱ vasya̍sas kṛdhi || RV_9,004.04

tvaṁ sūrye̍ na̱ ā bha̍ja̱ tava̱ kratvā̱ tavo̱tibhi̍ḥ |
athā̍ no̱ vasya̍sas kṛdhi || RV_9,004.05

tava̱ kratvā̱ tavo̱tibhi̱r jyok pa̍śyema̱ sūrya̍m |
athā̍ no̱ vasya̍sas kṛdhi || RV_9,004.06

a̱bhy a̍rṣa svāyudha̱ soma̍ dvi̱barha̍saṁ ra̱yim |
athā̍ no̱ vasya̍sas kṛdhi || RV_9,004.07

a̱bhy a1̱̍rṣāna̍pacyuto ra̱yiṁ sa̱matsu̍ sāsa̱hiḥ |
athā̍ no̱ vasya̍sas kṛdhi || RV_9,004.08

tvāṁ ya̱jñair a̍vīvṛdha̱n pava̍māna̱ vidha̍rmaṇi |
athā̍ no̱ vasya̍sas kṛdhi || RV_9,004.09

ra̱yiṁ na̍ś ci̱tram a̱śvina̱m indo̍ vi̱śvāyu̱m ā bha̍ra |
athā̍ no̱ vasya̍sas kṛdhi || RV_9,004.10

sami̍ddho vi̱śvata̱s pati̱ḥ pava̍māno̱ vi rā̍jati |
prī̱ṇan vṛṣā̱ kani̍kradat || RV_9,005.01

tanū̱napā̱t pava̍māna̱ḥ śṛṅge̱ śiśā̍no arṣati |
a̱ntari̍kṣeṇa̱ rāra̍jat || RV_9,005.02

ī̱ḻenya̱ḥ pava̍māno ra̱yir vi rā̍jati dyu̱mān |
madho̱r dhārā̍bhi̱r oja̍sā || RV_9,005.03

ba̱rhiḥ prā̱cīna̱m oja̍sā̱ pava̍mānaḥ stṛ̱ṇan hari̍ḥ |
de̱veṣu̍ de̱va ī̍yate || RV_9,005.04

ud ātai̍r jihate bṛ̱had dvāro̍ de̱vīr hi̍ra̱ṇyayī̍ḥ |
pava̍mānena̱ suṣṭu̍tāḥ || RV_9,005.05

su̱śi̱lpe bṛ̍ha̱tī ma̱hī pava̍māno vṛṣaṇyati |
nakto̱ṣāsā̱ na da̍rśa̱te || RV_9,005.06

u̱bhā de̱vā nṛ̱cakṣa̍sā̱ hotā̍rā̱ daivyā̍ huve |
pava̍māna̱ indro̱ vṛṣā̍ || RV_9,005.07

bhāra̍tī̱ pava̍mānasya̱ sara̍sva̱tīḻā̍ ma̱hī |
i̱maṁ no̍ ya̱jñam ā ga̍man ti̱sro de̱vīḥ su̱peśa̍saḥ || RV_9,005.08

tvaṣṭā̍ram agra̱jāṁ go̱pām pu̍ro̱yāvā̍na̱m ā hu̍ve |
indu̱r indro̱ vṛṣā̱ hari̱ḥ pava̍mānaḥ pra̱jāpa̍tiḥ || RV_9,005.09

vana̱spati̍m pavamāna̱ madhvā̱ sam a̍ṅgdhi̱ dhāra̍yā |
sa̱hasra̍valśa̱ṁ hari̍ta̱m bhrāja̍mānaṁ hira̱ṇyaya̍m || RV_9,005.10

viśve̍ devā̱ḥ svāhā̍kṛti̱m pava̍māna̱syā ga̍ta |
vā̱yur bṛha̱spati̱ḥ sūryo̱ 'gnir indra̍ḥ sa̱joṣa̍saḥ || RV_9,005.11

ma̱ndrayā̍ soma̱ dhāra̍yā̱ vṛṣā̍ pavasva deva̱yuḥ |
avyo̱ vāre̍ṣv asma̱yuḥ || RV_9,006.01

a̱bhi tyam madya̱m mada̱m inda̱v indra̱ iti̍ kṣara |
a̱bhi vā̱jino̱ arva̍taḥ || RV_9,006.02

a̱bhi tyam pū̱rvyam mada̍ṁ suvā̱no a̍rṣa pa̱vitra̱ ā |
a̱bhi vāja̍m u̱ta śrava̍ḥ || RV_9,006.03

anu̍ dra̱psāsa̱ inda̍va̱ āpo̱ na pra̱vatā̍saran |
pu̱nā̱nā indra̍m āśata || RV_9,006.04

yam atya̍m iva vā̱jina̍m mṛ̱janti̱ yoṣa̍ṇo̱ daśa̍ |
vane̱ krīḻa̍nta̱m atya̍vim || RV_9,006.05

taṁ gobhi̱r vṛṣa̍ṇa̱ṁ rasa̱m madā̍ya de̱vavī̍taye |
su̱tam bharā̍ya̱ saṁ sṛ̍ja || RV_9,006.06

de̱vo de̱vāya̱ dhāra̱yendrā̍ya pavate su̱taḥ |
payo̱ yad a̍sya pī̱paya̍t || RV_9,006.07

ā̱tmā ya̱jñasya̱ raṁhyā̍ suṣvā̱ṇaḥ pa̍vate su̱taḥ |
pra̱tnaṁ ni pā̍ti̱ kāvya̍m || RV_9,006.08

e̱vā pu̍nā̱na i̍ndra̱yur mada̍m madiṣṭha vī̱taye̍ |
guhā̍ cid dadhiṣe̱ gira̍ḥ || RV_9,006.09

asṛ̍gra̱m inda̍vaḥ pa̱thā dharma̍nn ṛ̱tasya̍ su̱śriya̍ḥ |
vi̱dā̱nā a̍sya̱ yoja̍nam || RV_9,007.01

pra dhārā̱ madhvo̍ agri̱yo ma̱hīr a̱po vi gā̍hate |
ha̱vir ha̱viṣṣu̱ vandya̍ḥ || RV_9,007.02

pra yu̱jo vā̱co a̍gri̱yo vṛṣāva̍ cakrada̱d vane̍ |
sadmā̱bhi sa̱tyo a̍dhva̱raḥ || RV_9,007.03

pari̱ yat kāvyā̍ ka̱vir nṛ̱mṇā vasā̍no̱ arṣa̍ti |
sva̍r vā̱jī si̍ṣāsati || RV_9,007.04

pava̍māno a̱bhi spṛdho̱ viśo̱ rāje̍va sīdati |
yad ī̍m ṛ̱ṇvanti̍ ve̱dhasa̍ḥ || RV_9,007.05

avyo̱ vāre̱ pari̍ pri̱yo hari̱r vane̍ṣu sīdati |
re̱bho va̍nuṣyate ma̱tī || RV_9,007.06

sa vā̱yum indra̍m a̱śvinā̍ sā̱kam made̍na gacchati |
raṇā̱ yo a̍sya̱ dharma̍bhiḥ || RV_9,007.07

ā mi̱trāvaru̍ṇā̱ bhaga̱m madhva̍ḥ pavanta ū̱rmaya̍ḥ |
vi̱dā̱nā a̍sya̱ śakma̍bhiḥ || RV_9,007.08

a̱smabhya̍ṁ rodasī ra̱yim madhvo̱ vāja̍sya sā̱taye̍ |
śravo̱ vasū̍ni̱ saṁ ji̍tam || RV_9,007.09

e̱te somā̍ a̱bhi pri̱yam indra̍sya̱ kāma̍m akṣaran |
vardha̍nto asya vī̱rya̍m || RV_9,008.01

pu̱nā̱nāsa̍ś camū̱ṣado̱ gaccha̍nto vā̱yum a̱śvinā̍ |
te no̍ dhāntu su̱vīrya̍m || RV_9,008.02

indra̍sya soma̱ rādha̍se punā̱no hārdi̍ codaya |
ṛ̱tasya̱ yoni̍m ā̱sada̍m || RV_9,008.03

mṛ̱janti̍ tvā̱ daśa̱ kṣipo̍ hi̱nvanti̍ sa̱pta dhī̱taya̍ḥ |
anu̱ viprā̍ amādiṣuḥ || RV_9,008.04

de̱vebhya̍s tvā̱ madā̍ya̱ kaṁ sṛ̍jā̱nam ati̍ me̱ṣya̍ḥ |
saṁ gobhi̍r vāsayāmasi || RV_9,008.05

pu̱nā̱naḥ ka̱laśe̱ṣv ā vastrā̍ṇy aru̱ṣo hari̍ḥ |
pari̱ gavyā̍ny avyata || RV_9,008.06

ma̱ghona̱ ā pa̍vasva no ja̱hi viśvā̱ apa̱ dviṣa̍ḥ |
indo̱ sakhā̍ya̱m ā vi̍śa || RV_9,008.07

vṛ̱ṣṭiṁ di̱vaḥ pari̍ srava dyu̱mnam pṛ̍thi̱vyā adhi̍ |
saho̍ naḥ soma pṛ̱tsu dhā̍ḥ || RV_9,008.08

nṛ̱cakṣa̍saṁ tvā va̱yam indra̍pītaṁ sva̱rvida̍m |
bha̱kṣī̱mahi̍ pra̱jām iṣa̍m || RV_9,008.09

pari̍ pri̱yā di̱vaḥ ka̱vir vayā̍ṁsi na̱ptyo̍r hi̱taḥ |
su̱vā̱no yā̍ti ka̱vikra̍tuḥ || RV_9,009.01

pra-pra̱ kṣayā̍ya̱ panya̍se̱ janā̍ya̱ juṣṭo̍ a̱druhe̍ |
vī̱ty a̍rṣa̱ cani̍ṣṭhayā || RV_9,009.02

sa sū̱nur mā̱tarā̱ śuci̍r jā̱to jā̱te a̍rocayat |
ma̱hān ma̱hī ṛ̍tā̱vṛdhā̍ || RV_9,009.03

sa sa̱pta dhī̱tibhi̍r hi̱to na̱dyo̍ ajinvad a̱druha̍ḥ |
yā eka̱m akṣi̍ vāvṛ̱dhuḥ || RV_9,009.04

tā a̱bhi santa̱m astṛ̍tam ma̱he yuvā̍na̱m ā da̍dhuḥ |
indu̍m indra̱ tava̍ vra̱te || RV_9,009.05

a̱bhi vahni̱r ama̍rtyaḥ sa̱pta pa̍śyati̱ vāva̍hiḥ |
krivi̍r de̱vīr a̍tarpayat || RV_9,009.06

avā̱ kalpe̍ṣu naḥ puma̱s tamā̍ṁsi soma̱ yodhyā̍ |
tāni̍ punāna jaṅghanaḥ || RV_9,009.07

nū navya̍se̱ navī̍yase sū̱ktāya̍ sādhayā pa̱thaḥ |
pra̱tna̱vad ro̍cayā̱ ruca̍ḥ || RV_9,009.08

pava̍māna̱ mahi̱ śravo̱ gām aśva̍ṁ rāsi vī̱rava̍t |
sanā̍ me̱dhāṁ sanā̱ sva̍ḥ || RV_9,009.09

pra svā̱nāso̱ rathā̍ i̱vārva̍nto̱ na śra̍va̱syava̍ḥ |
somā̍so rā̱ye a̍kramuḥ || RV_9,010.01

hi̱nvā̱nāso̱ rathā̍ iva dadhanvi̱re gabha̍styoḥ |
bharā̍saḥ kā̱riṇā̍m iva || RV_9,010.02

rājā̍no̱ na praśa̍stibhi̱ḥ somā̍so̱ gobhi̍r añjate |
ya̱jño na sa̱pta dhā̱tṛbhi̍ḥ || RV_9,010.03

pari̍ suvā̱nāsa̱ inda̍vo̱ madā̍ya ba̱rhaṇā̍ gi̱rā |
su̱tā a̍rṣanti̱ dhāra̍yā || RV_9,010.04

ā̱pā̱nāso̍ vi̱vasva̍to̱ jana̍nta u̱ṣaso̱ bhaga̍m |
sūrā̱ aṇva̱ṁ vi ta̍nvate || RV_9,010.05

apa̱ dvārā̍ matī̱nām pra̱tnā ṛ̍ṇvanti kā̱rava̍ḥ |
vṛṣṇo̱ hara̍sa ā̱yava̍ḥ || RV_9,010.06

sa̱mī̱cī̱nāsa̍ āsate̱ hotā̍raḥ sa̱ptajā̍mayaḥ |
pa̱dam eka̍sya̱ pipra̍taḥ || RV_9,010.07

nābhā̱ nābhi̍ṁ na̱ ā da̍de̱ cakṣu̍ś ci̱t sūrye̱ sacā̍ |
ka̱ver apa̍tya̱m ā du̍he || RV_9,010.08

a̱bhi pri̱yā di̱vas pa̱dam a̍dhva̱ryubhi̱r guhā̍ hi̱tam |
sūra̍ḥ paśyati̱ cakṣa̍sā || RV_9,010.09

upā̍smai gāyatā nara̱ḥ pava̍mānā̱yenda̍ve |
a̱bhi de̱vām̐ iya̍kṣate || RV_9,011.01

a̱bhi te̱ madhu̍nā̱ payo 'tha̍rvāṇo aśiśrayuḥ |
de̱vaṁ de̱vāya̍ deva̱yu || RV_9,011.02

sa na̍ḥ pavasva̱ śaṁ gave̱ śaṁ janā̍ya̱ śam arva̍te |
śaṁ rā̍ja̱nn oṣa̍dhībhyaḥ || RV_9,011.03

ba̱bhrave̱ nu svata̍vase 'ru̱ṇāya̍ divi̱spṛśe̍ |
somā̍ya gā̱tham a̍rcata || RV_9,011.04

hasta̍cyutebhi̱r adri̍bhiḥ su̱taṁ soma̍m punītana |
madhā̱v ā dhā̍vatā̱ madhu̍ || RV_9,011.05

nama̱sed upa̍ sīdata da̱dhned a̱bhi śrī̍ṇītana |
indu̱m indre̍ dadhātana || RV_9,011.06

a̱mi̱tra̱hā vica̍rṣaṇi̱ḥ pava̍sva soma̱ śaṁ gave̍ |
de̱vebhyo̍ anukāma̱kṛt || RV_9,011.07

indrā̍ya soma̱ pāta̍ve̱ madā̍ya̱ pari̍ ṣicyase |
ma̱na̱ścin mana̍sa̱s pati̍ḥ || RV_9,011.08

pava̍māna su̱vīrya̍ṁ ra̱yiṁ so̍ma rirīhi naḥ |
inda̱v indre̍ṇa no yu̱jā || RV_9,011.09

somā̍ asṛgra̱m inda̍vaḥ su̱tā ṛ̱tasya̱ sāda̍ne |
indrā̍ya̱ madhu̍mattamāḥ || RV_9,012.01

a̱bhi viprā̍ anūṣata̱ gāvo̍ va̱tsaṁ na mā̱tara̍ḥ |
indra̱ṁ soma̍sya pī̱taye̍ || RV_9,012.02

ma̱da̱cyut kṣe̍ti̱ sāda̍ne̱ sindho̍r ū̱rmā vi̍pa̱ścit |
somo̍ gau̱rī adhi̍ śri̱taḥ || RV_9,012.03

di̱vo nābhā̍ vicakṣa̱ṇo 'vyo̱ vāre̍ mahīyate |
somo̱ yaḥ su̱kratu̍ḥ ka̱viḥ || RV_9,012.04

yaḥ soma̍ḥ ka̱laśe̱ṣv ām̐ a̱ntaḥ pa̱vitra̱ āhi̍taḥ |
tam indu̱ḥ pari̍ ṣasvaje || RV_9,012.05

pra vāca̱m indu̍r iṣyati samu̱drasyādhi̍ vi̱ṣṭapi̍ |
jinva̱n kośa̍m madhu̱ścuta̍m || RV_9,012.06

nitya̍stotro̱ vana̱spati̍r dhī̱nām a̱ntaḥ sa̍ba̱rdugha̍ḥ |
hi̱nvā̱no mānu̍ṣā yu̱gā || RV_9,012.07

a̱bhi pri̱yā di̱vas pa̱dā somo̍ hinvā̱no a̍rṣati |
vipra̍sya̱ dhāra̍yā ka̱viḥ || RV_9,012.08

ā pa̍vamāna dhāraya ra̱yiṁ sa̱hasra̍varcasam |
a̱sme i̍ndo svā̱bhuva̍m || RV_9,012.09

soma̍ḥ punā̱no a̍rṣati sa̱hasra̍dhāro̱ atya̍viḥ |
vā̱yor indra̍sya niṣkṛ̱tam || RV_9,013.01

pava̍mānam avasyavo̱ vipra̍m a̱bhi pra gā̍yata |
su̱ṣvā̱ṇaṁ de̱vavī̍taye || RV_9,013.02

pava̍nte̱ vāja̍sātaye̱ somā̍ḥ sa̱hasra̍pājasaḥ |
gṛ̱ṇā̱nā de̱vavī̍taye || RV_9,013.03

u̱ta no̱ vāja̍sātaye̱ pava̍sva bṛha̱tīr iṣa̍ḥ |
dyu̱mad i̍ndo su̱vīrya̍m || RV_9,013.04

te na̍ḥ saha̱sriṇa̍ṁ ra̱yim pava̍ntā̱m ā su̱vīrya̍m |
su̱vā̱nā de̱vāsa̱ inda̍vaḥ || RV_9,013.05

atyā̍ hiyā̱nā na he̱tṛbhi̱r asṛ̍gra̱ṁ vāja̍sātaye |
vi vāra̱m avya̍m ā̱śava̍ḥ || RV_9,013.06

vā̱śrā a̍rṣa̱ntīnda̍vo̱ 'bhi va̱tsaṁ na dhe̱nava̍ḥ |
da̱dha̱nvi̱re gabha̍styoḥ || RV_9,013.07

juṣṭa̱ indrā̍ya matsa̱raḥ pava̍māna̱ kani̍kradat |
viśvā̱ apa̱ dviṣo̍ jahi || RV_9,013.08

a̱pa̱ghnanto̱ arā̍vṇa̱ḥ pava̍mānāḥ sva̱rdṛśa̍ḥ |
yonā̍v ṛ̱tasya̍ sīdata || RV_9,013.09

pari̱ prāsi̍ṣyadat ka̱viḥ sindho̍r ū̱rmāv adhi̍ śri̱taḥ |
kā̱ram bibhra̍t puru̱spṛha̍m || RV_9,014.01

gi̱rā yadī̱ saba̍ndhava̱ḥ pañca̱ vrātā̍ apa̱syava̍ḥ |
pa̱ri̱ṣkṛ̱ṇvanti̍ dharṇa̱sim || RV_9,014.02

ād a̍sya śu̱ṣmiṇo̱ rase̱ viśve̍ de̱vā a̍matsata |
yadī̱ gobhi̍r vasā̱yate̍ || RV_9,014.03

ni̱ri̱ṇā̱no vi dhā̍vati̱ jaha̱c charyā̍ṇi̱ tānvā̍ |
atrā̱ saṁ ji̍ghnate yu̱jā || RV_9,014.04

na̱ptībhi̱r yo vi̱vasva̍taḥ śu̱bhro na mā̍mṛ̱je yuvā̍ |
gāḥ kṛ̍ṇvā̱no na ni̱rṇija̍m || RV_9,014.05

ati̍ śri̱tī ti̍ra̱ścatā̍ ga̱vyā ji̍gā̱ty aṇvyā̍ |
va̱gnum i̍yarti̱ yaṁ vi̱de || RV_9,014.06

a̱bhi kṣipa̱ḥ sam a̍gmata ma̱rjaya̍ntīr i̱ṣas pati̍m |
pṛ̱ṣṭhā gṛ̍bhṇata vā̱jina̍ḥ || RV_9,014.07

pari̍ di̱vyāni̱ marmṛ̍śa̱d viśvā̍ni soma̱ pārthi̍vā |
vasū̍ni yāhy asma̱yuḥ || RV_9,014.08

e̱ṣa dhi̱yā yā̱ty aṇvyā̱ śūro̱ rathe̍bhir ā̱śubhi̍ḥ |
gaccha̱nn indra̍sya niṣkṛ̱tam || RV_9,015.01

e̱ṣa pu̱rū dhi̍yāyate bṛha̱te de̱vatā̍taye |
yatrā̱mṛtā̍sa̱ āsa̍te || RV_9,015.02

e̱ṣa hi̱to vi nī̍yate̱ 'ntaḥ śu̱bhrāva̍tā pa̱thā |
yadī̍ tu̱ñjanti̱ bhūrṇa̍yaḥ || RV_9,015.03

e̱ṣa śṛṅgā̍ṇi̱ dodhu̍va̱c chiśī̍te yū̱thyo̱3̱̍ vṛṣā̍ |
nṛ̱mṇā dadhā̍na̱ oja̍sā || RV_9,015.04

e̱ṣa ru̱kmibhi̍r īyate vā̱jī śu̱bhrebhi̍r a̱ṁśubhi̍ḥ |
pati̱ḥ sindhū̍nā̱m bhava̍n || RV_9,015.05

e̱ṣa vasū̍ni pibda̱nā paru̍ṣā yayi̱vām̐ ati̍ |
ava̱ śāde̍ṣu gacchati || RV_9,015.06

e̱tam mṛ̍janti̱ marjya̱m upa̱ droṇe̍ṣv ā̱yava̍ḥ |
pra̱ca̱krā̱ṇam ma̱hīr iṣa̍ḥ || RV_9,015.07

e̱tam u̱ tyaṁ daśa̱ kṣipo̍ mṛ̱janti̍ sa̱pta dhī̱taya̍ḥ |
svā̱yu̱dham ma̱dinta̍mam || RV_9,015.08

pra te̍ so̱tāra̍ o̱ṇyo̱3̱̍ rasa̱m madā̍ya̱ ghṛṣva̍ye |
sargo̱ na ta̱kty eta̍śaḥ || RV_9,016.01

kratvā̱ dakṣa̍sya ra̱thya̍m a̱po vasā̍na̱m andha̍sā |
go̱ṣām aṇve̍ṣu saścima || RV_9,016.02

ana̍ptam a̱psu du̱ṣṭara̱ṁ soma̍m pa̱vitra̱ ā sṛ̍ja |
pu̱nī̱hīndrā̍ya̱ pāta̍ve || RV_9,016.03

pra pu̍nā̱nasya̱ ceta̍sā̱ soma̍ḥ pa̱vitre̍ arṣati |
kratvā̍ sa̱dhastha̱m āsa̍dat || RV_9,016.04

pra tvā̱ namo̍bhi̱r inda̍va̱ indra̱ somā̍ asṛkṣata |
ma̱he bharā̍ya kā̱riṇa̍ḥ || RV_9,016.05

pu̱nā̱no rū̱pe a̱vyaye̱ viśvā̱ arṣa̍nn a̱bhi śriya̍ḥ |
śūro̱ na goṣu̍ tiṣṭhati || RV_9,016.06

di̱vo na sānu̍ pi̱pyuṣī̱ dhārā̍ su̱tasya̍ ve̱dhasa̍ḥ |
vṛthā̍ pa̱vitre̍ arṣati || RV_9,016.07

tvaṁ so̍ma vipa̱ścita̱ṁ tanā̍ punā̱na ā̱yuṣu̍ |
avyo̱ vāra̱ṁ vi dhā̍vasi || RV_9,016.08

pra ni̱mnene̍va̱ sindha̍vo̱ ghnanto̍ vṛ̱trāṇi̱ bhūrṇa̍yaḥ |
somā̍ asṛgram ā̱śava̍ḥ || RV_9,017.01

a̱bhi su̍vā̱nāsa̱ inda̍vo vṛ̱ṣṭaya̍ḥ pṛthi̱vīm i̍va |
indra̱ṁ somā̍so akṣaran || RV_9,017.02

atyū̍rmir matsa̱ro mada̱ḥ soma̍ḥ pa̱vitre̍ arṣati |
vi̱ghnan rakṣā̍ṁsi deva̱yuḥ || RV_9,017.03

ā ka̱laśe̍ṣu dhāvati pa̱vitre̱ pari̍ ṣicyate |
u̱kthair ya̱jñeṣu̍ vardhate || RV_9,017.04

ati̱ trī so̍ma roca̱nā roha̱n na bhrā̍jase̱ diva̍m |
i̱ṣṇan sūrya̱ṁ na co̍dayaḥ || RV_9,017.05

a̱bhi viprā̍ anūṣata mū̱rdhan ya̱jñasya̍ kā̱rava̍ḥ |
dadhā̍nā̱ś cakṣa̍si pri̱yam || RV_9,017.06

tam u̍ tvā vā̱jina̱ṁ naro̍ dhī̱bhir viprā̍ ava̱syava̍ḥ |
mṛ̱janti̍ de̱vatā̍taye || RV_9,017.07

madho̱r dhārā̱m anu̍ kṣara tī̱vraḥ sa̱dhastha̱m āsa̍daḥ |
cāru̍r ṛ̱tāya̍ pī̱taye̍ || RV_9,017.08

pari̍ suvā̱no gi̍ri̱ṣṭhāḥ pa̱vitre̱ somo̍ akṣāḥ |
made̍ṣu sarva̱dhā a̍si || RV_9,018.01

tvaṁ vipra̱s tvaṁ ka̱vir madhu̱ pra jā̱tam andha̍saḥ |
made̍ṣu sarva̱dhā a̍si || RV_9,018.02

tava̱ viśve̍ sa̱joṣa̍so de̱vāsa̍ḥ pī̱tim ā̍śata |
made̍ṣu sarva̱dhā a̍si || RV_9,018.03

ā yo viśvā̍ni̱ vāryā̱ vasū̍ni̱ hasta̍yor da̱dhe |
made̍ṣu sarva̱dhā a̍si || RV_9,018.04

ya i̱me roda̍sī ma̱hī sam mā̱tare̍va̱ doha̍te |
made̍ṣu sarva̱dhā a̍si || RV_9,018.05

pari̱ yo roda̍sī u̱bhe sa̱dyo vāje̍bhi̱r arṣa̍ti |
made̍ṣu sarva̱dhā a̍si || RV_9,018.06

sa śu̱ṣmī ka̱laśe̱ṣv ā pu̍nā̱no a̍cikradat |
made̍ṣu sarva̱dhā a̍si || RV_9,018.07

yat so̍ma ci̱tram u̱kthya̍ṁ di̱vyam pārthi̍va̱ṁ vasu̍ |
tan na̍ḥ punā̱na ā bha̍ra || RV_9,019.01

yu̱vaṁ hi sthaḥ sva̍rpatī̱ indra̍ś ca soma̱ gopa̍tī |
ī̱śā̱nā pi̍pyata̱ṁ dhiya̍ḥ || RV_9,019.02

vṛṣā̍ punā̱na ā̱yuṣu̍ sta̱naya̱nn adhi̍ ba̱rhiṣi̍ |
hari̱ḥ san yoni̱m āsa̍dat || RV_9,019.03

avā̍vaśanta dhī̱tayo̍ vṛṣa̱bhasyādhi̱ reta̍si |
sū̱nor va̱tsasya̍ mā̱tara̍ḥ || RV_9,019.04

ku̱vid vṛ̍ṣa̱ṇyantī̍bhyaḥ punā̱no garbha̍m ā̱dadha̍t |
yāḥ śu̱kraṁ du̍ha̱te paya̍ḥ || RV_9,019.05

upa̍ śikṣāpata̱sthuṣo̍ bhi̱yasa̱m ā dhe̍hi̱ śatru̍ṣu |
pava̍māna vi̱dā ra̱yim || RV_9,019.06

ni śatro̍ḥ soma̱ vṛṣṇya̱ṁ ni śuṣma̱ṁ ni vaya̍s tira |
dū̱re vā̍ sa̱to anti̍ vā || RV_9,019.07

pra ka̱vir de̱vavī̍ta̱ye 'vyo̱ vāre̍bhir arṣati |
sā̱hvān viśvā̍ a̱bhi spṛdha̍ḥ || RV_9,020.01

sa hi ṣmā̍ jari̱tṛbhya̱ ā vāja̱ṁ goma̍nta̱m inva̍ti |
pava̍mānaḥ saha̱sriṇa̍m || RV_9,020.02

pari̱ viśvā̍ni̱ ceta̍sā mṛ̱śase̱ pava̍se ma̱tī |
sa na̍ḥ soma̱ śravo̍ vidaḥ || RV_9,020.03

a̱bhy a̍rṣa bṛ̱had yaśo̍ ma̱ghava̍dbhyo dhru̱vaṁ ra̱yim |
iṣa̍ṁ sto̱tṛbhya̱ ā bha̍ra || RV_9,020.04

tvaṁ rāje̍va suvra̱to gira̍ḥ so̱mā vi̍veśitha |
pu̱nā̱no va̍hne adbhuta || RV_9,020.05

sa vahni̍r a̱psu du̱ṣṭaro̍ mṛ̱jyamā̍no̱ gabha̍styoḥ |
soma̍ś ca̱mūṣu̍ sīdati || RV_9,020.06

krī̱ḻur ma̱kho na ma̍ṁha̱yuḥ pa̱vitra̍ṁ soma gacchasi |
dadha̍t sto̱tre su̱vīrya̍m || RV_9,020.07

e̱te dhā̍va̱ntīnda̍va̱ḥ somā̱ indrā̍ya̱ ghṛṣva̍yaḥ |
ma̱tsa̱rāsa̍ḥ sva̱rvida̍ḥ || RV_9,021.01

pra̱vṛ̱ṇvanto̍ abhi̱yuja̱ḥ suṣva̍ye varivo̱vida̍ḥ |
sva̱yaṁ sto̱tre va̍ya̱skṛta̍ḥ || RV_9,021.02

vṛthā̱ krīḻa̍nta̱ inda̍vaḥ sa̱dhastha̍m a̱bhy eka̱m it |
sindho̍r ū̱rmā vy a̍kṣaran || RV_9,021.03

e̱te viśvā̍ni̱ vāryā̱ pava̍mānāsa āśata |
hi̱tā na sapta̍yo̱ rathe̍ || RV_9,021.04

āsmi̍n pi̱śaṅga̍m indavo̱ dadhā̍tā ve̱nam ā̱diśe̍ |
yo a̱smabhya̱m arā̍vā || RV_9,021.05

ṛ̱bhur na rathya̱ṁ nava̱ṁ dadhā̍tā̱ keta̍m ā̱diśe̍ |
śu̱krāḥ pa̍vadhva̱m arṇa̍sā || RV_9,021.06

e̱ta u̱ tye a̍vīvaśa̱n kāṣṭhā̍ṁ vā̱jino̍ akrata |
sa̱taḥ prāsā̍viṣur ma̱tim || RV_9,021.07

e̱te somā̍sa ā̱śavo̱ rathā̍ iva̱ pra vā̱jina̍ḥ |
sargā̍ḥ sṛ̱ṣṭā a̍heṣata || RV_9,022.01

e̱te vātā̍ ivo̱rava̍ḥ pa̱rjanya̍syeva vṛ̱ṣṭaya̍ḥ |
a̱gner i̍va bhra̱mā vṛthā̍ || RV_9,022.02

e̱te pū̱tā vi̍pa̱ścita̱ḥ somā̍so̱ dadhyā̍śiraḥ |
vi̱pā vy ā̍naśu̱r dhiya̍ḥ || RV_9,022.03

e̱te mṛ̱ṣṭā ama̍rtyāḥ sasṛ̱vāṁso̱ na śa̍śramuḥ |
iya̍kṣantaḥ pa̱tho raja̍ḥ || RV_9,022.04

e̱te pṛ̱ṣṭhāni̱ roda̍sor vipra̱yanto̱ vy ā̍naśuḥ |
u̱tedam u̍tta̱maṁ raja̍ḥ || RV_9,022.05

tantu̍ṁ tanvā̱nam u̍tta̱mam anu̍ pra̱vata̍ āśata |
u̱tedam u̍tta̱māyya̍m || RV_9,022.06

tvaṁ so̍ma pa̱ṇibhya̱ ā vasu̱ gavyā̍ni dhārayaḥ |
ta̱taṁ tantu̍m acikradaḥ || RV_9,022.07

somā̍ asṛgram ā̱śavo̱ madho̱r mada̍sya̱ dhāra̍yā |
a̱bhi viśvā̍ni̱ kāvyā̍ || RV_9,023.01

anu̍ pra̱tnāsa̍ ā̱yava̍ḥ pa̱daṁ navī̍yo akramuḥ |
ru̱ce ja̍nanta̱ sūrya̍m || RV_9,023.02

ā pa̍vamāna no bharā̱ryo adā̍śuṣo̱ gaya̍m |
kṛ̱dhi pra̱jāva̍tī̱r iṣa̍ḥ || RV_9,023.03

a̱bhi somā̍sa ā̱yava̱ḥ pava̍nte̱ madya̱m mada̍m |
a̱bhi kośa̍m madhu̱ścuta̍m || RV_9,023.04

somo̍ arṣati dharṇa̱sir dadhā̍na indri̱yaṁ rasa̍m |
su̱vīro̍ abhiśasti̱pāḥ || RV_9,023.05

indrā̍ya soma pavase de̱vebhya̍ḥ sadha̱mādya̍ḥ |
indo̱ vāja̍ṁ siṣāsasi || RV_9,023.06

a̱sya pī̱tvā madā̍nā̱m indro̍ vṛ̱trāṇy a̍pra̱ti |
ja̱ghāna̍ ja̱ghana̍c ca̱ nu || RV_9,023.07

pra somā̍so adhanviṣu̱ḥ pava̍mānāsa̱ inda̍vaḥ |
śrī̱ṇā̱nā a̱psu mṛ̍ñjata || RV_9,024.01

a̱bhi gāvo̍ adhanviṣu̱r āpo̱ na pra̱vatā̍ ya̱tīḥ |
pu̱nā̱nā indra̍m āśata || RV_9,024.02

pra pa̍vamāna dhanvasi̱ somendrā̍ya̱ pāta̍ve |
nṛbhi̍r ya̱to vi nī̍yase || RV_9,024.03

tvaṁ so̍ma nṛ̱māda̍na̱ḥ pava̍sva carṣaṇī̱sahe̍ |
sasni̱r yo a̍nu̱mādya̍ḥ || RV_9,024.04

indo̱ yad adri̍bhiḥ su̱taḥ pa̱vitra̍m pari̱dhāva̍si |
ara̱m indra̍sya̱ dhāmne̍ || RV_9,024.05

pava̍sva vṛtrahantamo̱kthebhi̍r anu̱mādya̍ḥ |
śuci̍ḥ pāva̱ko adbhu̍taḥ || RV_9,024.06

śuci̍ḥ pāva̱ka u̍cyate̱ soma̍ḥ su̱tasya̱ madhva̍ḥ |
de̱vā̱vīr a̍ghaśaṁsa̱hā || RV_9,024.07

pava̍sva dakṣa̱sādha̍no de̱vebhya̍ḥ pī̱taye̍ hare |
ma̱rudbhyo̍ vā̱yave̱ mada̍ḥ || RV_9,025.01

pava̍māna dhi̱yā hi̱to̱3̱̍ 'bhi yoni̱ṁ kani̍kradat |
dharma̍ṇā vā̱yum ā vi̍śa || RV_9,025.02

saṁ de̱vaiḥ śo̍bhate̱ vṛṣā̍ ka̱vir yonā̱v adhi̍ pri̱yaḥ |
vṛ̱tra̱hā de̍va̱vīta̍maḥ || RV_9,025.03

viśvā̍ rū̱pāṇy ā̍vi̱śan pu̍nā̱no yā̍ti harya̱taḥ |
yatrā̱mṛtā̍sa̱ āsa̍te || RV_9,025.04

a̱ru̱ṣo ja̱naya̱n gira̱ḥ soma̍ḥ pavata āyu̱ṣak |
indra̱ṁ gaccha̍n ka̱vikra̍tuḥ || RV_9,025.05

ā pa̍vasva madintama pa̱vitra̱ṁ dhāra̍yā kave |
a̱rkasya̱ yoni̍m ā̱sada̍m || RV_9,025.06

tam a̍mṛkṣanta vā̱jina̍m u̱pasthe̱ adi̍te̱r adhi̍ |
viprā̍so̱ aṇvyā̍ dhi̱yā || RV_9,026.01

taṁ gāvo̍ a̱bhy a̍nūṣata sa̱hasra̍dhāra̱m akṣi̍tam |
indu̍ṁ dha̱rtāra̱m ā di̱vaḥ || RV_9,026.02

taṁ ve̱dhām me̱dhayā̍hya̱n pava̍māna̱m adhi̱ dyavi̍ |
dha̱rṇa̱sim bhūri̍dhāyasam || RV_9,026.03

tam a̍hyan bhu̱rijo̍r dhi̱yā sa̱ṁvasā̍naṁ vi̱vasva̍taḥ |
pati̍ṁ vā̱co adā̍bhyam || RV_9,026.04

taṁ sānā̱v adhi̍ jā̱mayo̱ hari̍ṁ hinva̱nty adri̍bhiḥ |
ha̱rya̱tam bhūri̍cakṣasam || RV_9,026.05

taṁ tvā̍ hinvanti ve̱dhasa̱ḥ pava̍māna girā̱vṛdha̍m |
inda̱v indrā̍ya matsa̱ram || RV_9,026.06

e̱ṣa ka̱vir a̱bhiṣṭu̍taḥ pa̱vitre̱ adhi̍ tośate |
pu̱nā̱no ghnann apa̱ sridha̍ḥ || RV_9,027.01

e̱ṣa indrā̍ya vā̱yave̍ sva̱rjit pari̍ ṣicyate |
pa̱vitre̍ dakṣa̱sādha̍naḥ || RV_9,027.02

e̱ṣa nṛbhi̱r vi nī̍yate di̱vo mū̱rdhā vṛṣā̍ su̱taḥ |
somo̱ vane̍ṣu viśva̱vit || RV_9,027.03

e̱ṣa ga̱vyur a̍cikrada̱t pava̍māno hiraṇya̱yuḥ |
indu̍ḥ satrā̱jid astṛ̍taḥ || RV_9,027.04

e̱ṣa sūrye̍ṇa hāsate̱ pava̍māno̱ adhi̱ dyavi̍ |
pa̱vitre̍ matsa̱ro mada̍ḥ || RV_9,027.05

e̱ṣa śu̱ṣmy a̍siṣyadad a̱ntari̍kṣe̱ vṛṣā̱ hari̍ḥ |
pu̱nā̱na indu̱r indra̱m ā || RV_9,027.06

e̱ṣa vā̱jī hi̱to nṛbhi̍r viśva̱vin mana̍sa̱s pati̍ḥ |
avyo̱ vāra̱ṁ vi dhā̍vati || RV_9,028.01

e̱ṣa pa̱vitre̍ akṣara̱t somo̍ de̱vebhya̍ḥ su̱taḥ |
viśvā̱ dhāmā̍ny āvi̱śan || RV_9,028.02

e̱ṣa de̱vaḥ śu̍bhāya̱te 'dhi̱ yonā̱v ama̍rtyaḥ |
vṛ̱tra̱hā de̍va̱vīta̍maḥ || RV_9,028.03

e̱ṣa vṛṣā̱ kani̍kradad da̱śabhi̍r jā̱mibhi̍r ya̱taḥ |
a̱bhi droṇā̍ni dhāvati || RV_9,028.04

e̱ṣa sūrya̍m arocaya̱t pava̍māno̱ vica̍rṣaṇiḥ |
viśvā̱ dhāmā̍ni viśva̱vit || RV_9,028.05

e̱ṣa śu̱ṣmy adā̍bhya̱ḥ soma̍ḥ punā̱no a̍rṣati |
de̱vā̱vīr a̍ghaśaṁsa̱hā || RV_9,028.06

prāsya̱ dhārā̍ akṣara̱n vṛṣṇa̍ḥ su̱tasyauja̍sā |
de̱vām̐ anu̍ pra̱bhūṣa̍taḥ || RV_9,029.01

sapti̍m mṛjanti ve̱dhaso̍ gṛ̱ṇanta̍ḥ kā̱ravo̍ gi̱rā |
jyoti̍r jajñā̱nam u̱kthya̍m || RV_9,029.02

su̱ṣahā̍ soma̱ tāni̍ te punā̱nāya̍ prabhūvaso |
vardhā̍ samu̱dram u̱kthya̍m || RV_9,029.03

viśvā̱ vasū̍ni sa̱ṁjaya̱n pava̍sva soma̱ dhāra̍yā |
i̱nu dveṣā̍ṁsi sa̱dhrya̍k || RV_9,029.04

rakṣā̱ su no̱ ara̍ruṣaḥ sva̱nāt sa̍masya̱ kasya̍ cit |
ni̱do yatra̍ mumu̱cmahe̍ || RV_9,029.05

endo̱ pārthi̍vaṁ ra̱yiṁ di̱vyam pa̍vasva̱ dhāra̍yā |
dyu̱manta̱ṁ śuṣma̱m ā bha̍ra || RV_9,029.06

pra dhārā̍ asya śu̱ṣmiṇo̱ vṛthā̍ pa̱vitre̍ akṣaran |
pu̱nā̱no vāca̍m iṣyati || RV_9,030.01

indu̍r hiyā̱naḥ so̱tṛbhi̍r mṛ̱jyamā̍na̱ḥ kani̍kradat |
iya̍rti va̱gnum i̍ndri̱yam || RV_9,030.02

ā na̱ḥ śuṣma̍ṁ nṛ̱ṣāhya̍ṁ vī̱rava̍ntam puru̱spṛha̍m |
pava̍sva soma̱ dhāra̍yā || RV_9,030.03

pra somo̱ ati̱ dhāra̍yā̱ pava̍māno asiṣyadat |
a̱bhi droṇā̍ny ā̱sada̍m || RV_9,030.04

a̱psu tvā̱ madhu̍mattama̱ṁ hari̍ṁ hinva̱nty adri̍bhiḥ |
inda̱v indrā̍ya pī̱taye̍ || RV_9,030.05

su̱notā̱ madhu̍mattama̱ṁ soma̱m indrā̍ya va̱jriṇe̍ |
cāru̱ṁ śardhā̍ya matsa̱ram || RV_9,030.06

pra somā̍saḥ svā̱dhya1̱̍ḥ pava̍mānāso akramuḥ |
ra̱yiṁ kṛ̍ṇvanti̱ ceta̍nam || RV_9,031.01

di̱vas pṛ̍thi̱vyā adhi̱ bhave̍ndo dyumna̱vardha̍naḥ |
bhavā̱ vājā̍nā̱m pati̍ḥ || RV_9,031.02

tubhya̱ṁ vātā̍ abhi̱priya̱s tubhya̍m arṣanti̱ sindha̍vaḥ |
soma̱ vardha̍nti te̱ maha̍ḥ || RV_9,031.03

ā pyā̍yasva̱ sam e̍tu te vi̱śvata̍ḥ soma̱ vṛṣṇya̍m |
bhavā̱ vāja̍sya saṁga̱the || RV_9,031.04

tubhya̱ṁ gāvo̍ ghṛ̱tam payo̱ babhro̍ dudu̱hre akṣi̍tam |
varṣi̍ṣṭhe̱ adhi̱ sāna̍vi || RV_9,031.05

svā̱yu̱dhasya̍ te sa̱to bhuva̍nasya pate va̱yam |
indo̍ sakhi̱tvam u̍śmasi || RV_9,031.06

pra somā̍so mada̱cyuta̱ḥ śrava̍se no ma̱ghona̍ḥ |
su̱tā vi̱dathe̍ akramuḥ || RV_9,032.01

ād ī̍ṁ tri̱tasya̱ yoṣa̍ṇo̱ hari̍ṁ hinva̱nty adri̍bhiḥ |
indu̱m indrā̍ya pī̱taye̍ || RV_9,032.02

ād ī̍ṁ ha̱ṁso yathā̍ ga̱ṇaṁ viśva̍syāvīvaśan ma̱tim |
atyo̱ na gobhi̍r ajyate || RV_9,032.03

u̱bhe so̍māva̱cāka̍śan mṛ̱go na ta̱kto a̍rṣasi |
sīda̍nn ṛ̱tasya̱ yoni̱m ā || RV_9,032.04

a̱bhi gāvo̍ anūṣata̱ yoṣā̍ jā̱ram i̍va pri̱yam |
aga̍nn ā̱jiṁ yathā̍ hi̱tam || RV_9,032.05

a̱sme dhe̍hi dyu̱mad yaśo̍ ma̱ghava̍dbhyaś ca̱ mahya̍ṁ ca |
sa̱nim me̱dhām u̱ta śrava̍ḥ || RV_9,032.06

pra somā̍so vipa̱ścito̱ 'pāṁ na ya̍nty ū̱rmaya̍ḥ |
vanā̍ni mahi̱ṣā i̍va || RV_9,033.01

a̱bhi droṇā̍ni ba̱bhrava̍ḥ śu̱krā ṛ̱tasya̱ dhāra̍yā |
vāja̱ṁ goma̍ntam akṣaran || RV_9,033.02

su̱tā indrā̍ya vā̱yave̱ varu̍ṇāya ma̱rudbhya̍ḥ |
somā̍ arṣanti̱ viṣṇa̍ve || RV_9,033.03

ti̱sro vāca̱ ud ī̍rate̱ gāvo̍ mimanti dhe̱nava̍ḥ |
hari̍r eti̱ kani̍kradat || RV_9,033.04

a̱bhi brahmī̍r anūṣata ya̱hvīr ṛ̱tasya̍ mā̱tara̍ḥ |
ma̱rmṛ̱jyante̍ di̱vaḥ śiśu̍m || RV_9,033.05

rā̱yaḥ sa̍mu̱drām̐ś ca̱turo̱ 'smabhya̍ṁ soma vi̱śvata̍ḥ |
ā pa̍vasva saha̱sriṇa̍ḥ || RV_9,033.06

pra su̍vā̱no dhāra̍yā̱ tanendu̍r hinvā̱no a̍rṣati |
ru̱jad dṛ̱ḻhā vy oja̍sā || RV_9,034.01

su̱ta indrā̍ya vā̱yave̱ varu̍ṇāya ma̱rudbhya̍ḥ |
somo̍ arṣati̱ viṣṇa̍ve || RV_9,034.02

vṛṣā̍ṇa̱ṁ vṛṣa̍bhir ya̱taṁ su̱nvanti̱ soma̱m adri̍bhiḥ |
du̱hanti̱ śakma̍nā̱ paya̍ḥ || RV_9,034.03

bhuva̍t tri̱tasya̱ marjyo̱ bhuva̱d indrā̍ya matsa̱raḥ |
saṁ rū̱pair a̍jyate̱ hari̍ḥ || RV_9,034.04

a̱bhīm ṛ̱tasya̍ vi̱ṣṭapa̍ṁ duha̱te pṛśni̍mātaraḥ |
cāru̍ pri̱yata̍maṁ ha̱viḥ || RV_9,034.05

sam e̍na̱m ahru̍tā i̱mā giro̍ arṣanti sa̱sruta̍ḥ |
dhe̱nūr vā̱śro a̍vīvaśat || RV_9,034.06

ā na̍ḥ pavasva̱ dhāra̍yā̱ pava̍māna ra̱yim pṛ̱thum |
yayā̱ jyoti̍r vi̱dāsi̍ naḥ || RV_9,035.01

indo̍ samudramīṅkhaya̱ pava̍sva viśvamejaya |
rā̱yo dha̱rtā na̱ oja̍sā || RV_9,035.02

tvayā̍ vī̱reṇa̍ vīravo̱ 'bhi ṣyā̍ma pṛtanya̱taḥ |
kṣarā̍ ṇo a̱bhi vārya̍m || RV_9,035.03

pra vāja̱m indu̍r iṣyati̱ siṣā̍san vāja̱sā ṛṣi̍ḥ |
vra̱tā vi̍dā̱na āyu̍dhā || RV_9,035.04

taṁ gī̱rbhir vā̍camīṅkha̱yam pu̍nā̱naṁ vā̍sayāmasi |
soma̱ṁ jana̍sya̱ gopa̍tim || RV_9,035.05

viśvo̱ yasya̍ vra̱te jano̍ dā̱dhāra̱ dharma̍ṇa̱s pate̍ḥ |
pu̱nā̱nasya̍ pra̱bhūva̍soḥ || RV_9,035.06

asa̍rji̱ rathyo̍ yathā pa̱vitre̍ ca̱mvo̍ḥ su̱taḥ |
kārṣma̍n vā̱jī ny a̍kramīt || RV_9,036.01

sa vahni̍ḥ soma̱ jāgṛ̍vi̱ḥ pava̍sva deva̱vīr ati̍ |
a̱bhi kośa̍m madhu̱ścuta̍m || RV_9,036.02

sa no̱ jyotī̍ṁṣi pūrvya̱ pava̍māna̱ vi ro̍caya |
kratve̱ dakṣā̍ya no hinu || RV_9,036.03

śu̱mbhamā̍na ṛtā̱yubhi̍r mṛ̱jyamā̍no̱ gabha̍styoḥ |
pava̍te̱ vāre̍ a̱vyaye̍ || RV_9,036.04

sa viśvā̍ dā̱śuṣe̱ vasu̱ somo̍ di̱vyāni̱ pārthi̍vā |
pava̍tā̱m āntari̍kṣyā || RV_9,036.05

ā di̱vas pṛ̱ṣṭham a̍śva̱yur ga̍vya̱yuḥ so̍ma rohasi |
vī̱ra̱yuḥ śa̍vasas pate || RV_9,036.06

sa su̱taḥ pī̱taye̱ vṛṣā̱ soma̍ḥ pa̱vitre̍ arṣati |
vi̱ghnan rakṣā̍ṁsi deva̱yuḥ || RV_9,037.01

sa pa̱vitre̍ vicakṣa̱ṇo hari̍r arṣati dharṇa̱siḥ |
a̱bhi yoni̱ṁ kani̍kradat || RV_9,037.02

sa vā̱jī ro̍ca̱nā di̱vaḥ pava̍māno̱ vi dhā̍vati |
ra̱kṣo̱hā vāra̍m a̱vyaya̍m || RV_9,037.03

sa tri̱tasyādhi̱ sāna̍vi̱ pava̍māno arocayat |
jā̱mibhi̱ḥ sūrya̍ṁ sa̱ha || RV_9,037.04

sa vṛ̍tra̱hā vṛṣā̍ su̱to va̍rivo̱vid adā̍bhyaḥ |
somo̱ vāja̍m ivāsarat || RV_9,037.05

sa de̱vaḥ ka̱vine̍ṣi̱to̱3̱̍ 'bhi droṇā̍ni dhāvati |
indu̱r indrā̍ya ma̱ṁhanā̍ || RV_9,037.06

e̱ṣa u̱ sya vṛṣā̱ ratho 'vyo̱ vāre̍bhir arṣati |
gaccha̱n vāja̍ṁ saha̱sriṇa̍m || RV_9,038.01

e̱taṁ tri̱tasya̱ yoṣa̍ṇo̱ hari̍ṁ hinva̱nty adri̍bhiḥ |
indu̱m indrā̍ya pī̱taye̍ || RV_9,038.02

e̱taṁ tyaṁ ha̱rito̱ daśa̍ marmṛ̱jyante̍ apa̱syuva̍ḥ |
yābhi̱r madā̍ya̱ śumbha̍te || RV_9,038.03

e̱ṣa sya mānu̍ṣī̱ṣv ā śye̱no na vi̱kṣu sī̍dati |
gaccha̍ñ jā̱ro na yo̱ṣita̍m || RV_9,038.04

e̱ṣa sya madyo̱ raso 'va̍ caṣṭe di̱vaḥ śiśu̍ḥ |
ya indu̱r vāra̱m āvi̍śat || RV_9,038.05

e̱ṣa sya pī̱taye̍ su̱to hari̍r arṣati dharṇa̱siḥ |
kranda̱n yoni̍m a̱bhi pri̱yam || RV_9,038.06

ā̱śur a̍rṣa bṛhanmate̱ pari̍ pri̱yeṇa̱ dhāmnā̍ |
yatra̍ de̱vā iti̱ brava̍n || RV_9,039.01

pa̱ri̱ṣkṛ̱ṇvann ani̍ṣkṛta̱ṁ janā̍ya yā̱taya̱nn iṣa̍ḥ |
vṛ̱ṣṭiṁ di̱vaḥ pari̍ srava || RV_9,039.02

su̱ta e̍ti pa̱vitra̱ ā tviṣi̱ṁ dadhā̍na̱ oja̍sā |
vi̱cakṣā̍ṇo viro̱caya̍n || RV_9,039.03

a̱yaṁ sa yo di̱vas pari̍ raghu̱yāmā̍ pa̱vitra̱ ā |
sindho̍r ū̱rmā vy akṣa̍rat || RV_9,039.04

ā̱vivā̍san parā̱vato̱ atho̍ arvā̱vata̍ḥ su̱taḥ |
indrā̍ya sicyate̱ madhu̍ || RV_9,039.05

sa̱mī̱cī̱nā a̍nūṣata̱ hari̍ṁ hinva̱nty adri̍bhiḥ |
yonā̍v ṛ̱tasya̍ sīdata || RV_9,039.06

pu̱nā̱no a̍kramīd a̱bhi viśvā̱ mṛdho̱ vica̍rṣaṇiḥ |
śu̱mbhanti̱ vipra̍ṁ dhī̱tibhi̍ḥ || RV_9,040.01

ā yoni̍m aru̱ṇo ru̍ha̱d gama̱d indra̱ṁ vṛṣā̍ su̱taḥ |
dhru̱ve sada̍si sīdati || RV_9,040.02

nū no̍ ra̱yim ma̱hām i̍ndo̱ 'smabhya̍ṁ soma vi̱śvata̍ḥ |
ā pa̍vasva saha̱sriṇa̍m || RV_9,040.03

viśvā̍ soma pavamāna dyu̱mnānī̍nda̱v ā bha̍ra |
vi̱dāḥ sa̍ha̱sriṇī̱r iṣa̍ḥ || RV_9,040.04

sa na̍ḥ punā̱na ā bha̍ra ra̱yiṁ sto̱tre su̱vīrya̍m |
ja̱ri̱tur va̍rdhayā̱ gira̍ḥ || RV_9,040.05

pu̱nā̱na i̍nda̱v ā bha̍ra̱ soma̍ dvi̱barha̍saṁ ra̱yim |
vṛṣa̍nn indo na u̱kthya̍m || RV_9,040.06

pra ye gāvo̱ na bhūrṇa̍yas tve̱ṣā a̱yāso̱ akra̍muḥ |
ghnanta̍ḥ kṛ̱ṣṇām apa̱ tvaca̍m || RV_9,041.01

su̱vi̱tasya̍ manāma̱he 'ti̱ setu̍ṁ durā̱vya̍m |
sā̱hvāṁso̱ dasyu̍m avra̱tam || RV_9,041.02

śṛ̱ṇve vṛ̱ṣṭer i̍va sva̱naḥ pava̍mānasya śu̱ṣmiṇa̍ḥ |
cara̍nti vi̱dyuto̍ di̱vi || RV_9,041.03

ā pa̍vasva ma̱hīm iṣa̱ṁ goma̍d indo̱ hira̍ṇyavat |
aśvā̍va̱d vāja̍vat su̱taḥ || RV_9,041.04

sa pa̍vasva vicarṣaṇa̱ ā ma̱hī roda̍sī pṛṇa |
u̱ṣāḥ sūryo̱ na ra̱śmibhi̍ḥ || RV_9,041.05

pari̍ ṇaḥ śarma̱yantyā̱ dhāra̍yā soma vi̱śvata̍ḥ |
sarā̍ ra̱seva̍ vi̱ṣṭapa̍m || RV_9,041.06

ja̱naya̍n roca̱nā di̱vo ja̱naya̍nn a̱psu sūrya̍m |
vasā̍no̱ gā a̱po hari̍ḥ || RV_9,042.01

e̱ṣa pra̱tnena̱ manma̍nā de̱vo de̱vebhya̱s pari̍ |
dhāra̍yā pavate su̱taḥ || RV_9,042.02

vā̱vṛ̱dhā̱nāya̱ tūrva̍ye̱ pava̍nte̱ vāja̍sātaye |
somā̍ḥ sa̱hasra̍pājasaḥ || RV_9,042.03

du̱hā̱naḥ pra̱tnam it paya̍ḥ pa̱vitre̱ pari̍ ṣicyate |
kranda̍n de̱vām̐ a̍jījanat || RV_9,042.04

a̱bhi viśvā̍ni̱ vāryā̱bhi de̱vām̐ ṛ̍tā̱vṛdha̍ḥ |
soma̍ḥ punā̱no a̍rṣati || RV_9,042.05

goma̍n naḥ soma vī̱rava̱d aśvā̍va̱d vāja̍vat su̱taḥ |
pava̍sva bṛha̱tīr iṣa̍ḥ || RV_9,042.06

yo atya̍ iva mṛ̱jyate̱ gobhi̱r madā̍ya harya̱taḥ |
taṁ gī̱rbhir vā̍sayāmasi || RV_9,043.01

taṁ no̱ viśvā̍ ava̱syuvo̱ gira̍ḥ śumbhanti pū̱rvathā̍ |
indu̱m indrā̍ya pī̱taye̍ || RV_9,043.02

pu̱nā̱no yā̍ti harya̱taḥ somo̍ gī̱rbhiḥ pari̍ṣkṛtaḥ |
vipra̍sya̱ medhyā̍titheḥ || RV_9,043.03

pava̍māna vi̱dā ra̱yim a̱smabhya̍ṁ soma su̱śriya̍m |
indo̍ sa̱hasra̍varcasam || RV_9,043.04

indu̱r atyo̱ na vā̍ja̱sṛt kani̍kranti pa̱vitra̱ ā |
yad akṣā̱r ati̍ deva̱yuḥ || RV_9,043.05

pava̍sva̱ vāja̍sātaye̱ vipra̍sya gṛṇa̱to vṛ̱dhe |
soma̱ rāsva̍ su̱vīrya̍m || RV_9,043.06

pra ṇa̍ indo ma̱he tana̍ ū̱rmiṁ na bibhra̍d arṣasi |
a̱bhi de̱vām̐ a̱yāsya̍ḥ || RV_9,044.01

ma̱tī ju̱ṣṭo dhi̱yā hi̱taḥ somo̍ hinve parā̱vati̍ |
vipra̍sya̱ dhāra̍yā ka̱viḥ || RV_9,044.02

a̱yaṁ de̱veṣu̱ jāgṛ̍viḥ su̱ta e̍ti pa̱vitra̱ ā |
somo̍ yāti̱ vica̍rṣaṇiḥ || RV_9,044.03

sa na̍ḥ pavasva vāja̱yuś ca̍krā̱ṇaś cāru̍m adhva̱ram |
ba̱rhiṣmā̱m̐ ā vi̍vāsati || RV_9,044.04

sa no̱ bhagā̍ya vā̱yave̱ vipra̍vīraḥ sa̱dāvṛ̍dhaḥ |
somo̍ de̱veṣv ā ya̍mat || RV_9,044.05

sa no̍ a̱dya vasu̍ttaye kratu̱vid gā̍tu̱vitta̍maḥ |
vāja̍ṁ jeṣi̱ śravo̍ bṛ̱hat || RV_9,044.06

sa pa̍vasva̱ madā̍ya̱ kaṁ nṛ̱cakṣā̍ de̱vavī̍taye |
inda̱v indrā̍ya pī̱taye̍ || RV_9,045.01

sa no̍ arṣā̱bhi dū̱tya1̱̍ṁ tvam indrā̍ya tośase |
de̱vān sakhi̍bhya̱ ā vara̍m || RV_9,045.02

u̱ta tvām a̍ru̱ṇaṁ va̱yaṁ gobhi̍r añjmo̱ madā̍ya̱ kam |
vi no̍ rā̱ye duro̍ vṛdhi || RV_9,045.03

aty ū̍ pa̱vitra̍m akramīd vā̱jī dhura̱ṁ na yāma̍ni |
indu̍r de̱veṣu̍ patyate || RV_9,045.04

sam ī̱ sakhā̍yo asvara̱n vane̱ krīḻa̍nta̱m atya̍vim |
indu̍ṁ nā̱vā a̍nūṣata || RV_9,045.05

tayā̍ pavasva̱ dhāra̍yā̱ yayā̍ pī̱to vi̱cakṣa̍se |
indo̍ sto̱tre su̱vīrya̍m || RV_9,045.06

asṛ̍gran de̱vavī̍ta̱ye 'tyā̍sa̱ḥ kṛtvyā̍ iva |
kṣara̍ntaḥ parvatā̱vṛdha̍ḥ || RV_9,046.01

pari̍ṣkṛtāsa̱ inda̍vo̱ yoṣe̍va̱ pitryā̍vatī |
vā̱yuṁ somā̍ asṛkṣata || RV_9,046.02

e̱te somā̍sa̱ inda̍va̱ḥ praya̍svantaś ca̱mū su̱tāḥ |
indra̍ṁ vardhanti̱ karma̍bhiḥ || RV_9,046.03

ā dhā̍vatā suhastyaḥ śu̱krā gṛ̍bhṇīta ma̱nthinā̍ |
gobhi̍ḥ śrīṇīta matsa̱ram || RV_9,046.04

sa pa̍vasva dhanaṁjaya praya̱ntā rādha̍so ma̱haḥ |
a̱smabhya̍ṁ soma gātu̱vit || RV_9,046.05

e̱tam mṛ̍janti̱ marjya̱m pava̍māna̱ṁ daśa̱ kṣipa̍ḥ |
indrā̍ya matsa̱ram mada̍m || RV_9,046.06

a̱yā soma̍ḥ sukṛ̱tyayā̍ ma̱haś ci̍d a̱bhy a̍vardhata |
ma̱ndā̱na ud vṛ̍ṣāyate || RV_9,047.01

kṛ̱tānīd a̍sya̱ kartvā̱ ceta̍nte dasyu̱tarha̍ṇā |
ṛ̱ṇā ca̍ dhṛ̱ṣṇuś ca̍yate || RV_9,047.02

āt soma̍ indri̱yo raso̱ vajra̍ḥ sahasra̱sā bhu̍vat |
u̱kthaṁ yad a̍sya̱ jāya̍te || RV_9,047.03

sva̱yaṁ ka̱vir vi̍dha̱rtari̱ viprā̍ya̱ ratna̍m icchati |
yadī̍ marmṛ̱jyate̱ dhiya̍ḥ || RV_9,047.04

si̱ṣā̱satū̍ rayī̱ṇāṁ vāje̱ṣv arva̍tām iva |
bhare̍ṣu ji̱gyuṣā̍m asi || RV_9,047.05

taṁ tvā̍ nṛ̱mṇāni̱ bibhra̍taṁ sa̱dhasthe̍ṣu ma̱ho di̱vaḥ |
cāru̍ṁ sukṛ̱tyaye̍mahe || RV_9,048.01

saṁvṛ̍ktadhṛṣṇum u̱kthya̍m ma̱hāma̍hivrata̱m mada̍m |
śa̱tam puro̍ ruru̱kṣaṇi̍m || RV_9,048.02

ata̍s tvā ra̱yim a̱bhi rājā̍naṁ sukrato di̱vaḥ |
su̱pa̱rṇo a̍vya̱thir bha̍rat || RV_9,048.03

viśva̍smā̱ it sva̍r dṛ̱śe sādhā̍raṇaṁ raja̱stura̍m |
go̱pām ṛ̱tasya̱ vir bha̍rat || RV_9,048.04

adhā̍ hinvā̱na i̍ndri̱yaṁ jyāyo̍ mahi̱tvam ā̍naśe |
a̱bhi̱ṣṭi̱kṛd vica̍rṣaṇiḥ || RV_9,048.05

pava̍sva vṛ̱ṣṭim ā su no̱ 'pām ū̱rmiṁ di̱vas pari̍ |
a̱ya̱kṣmā bṛ̍ha̱tīr iṣa̍ḥ || RV_9,049.01

tayā̍ pavasva̱ dhāra̍yā̱ yayā̱ gāva̍ i̱hāgama̍n |
janyā̍sa̱ upa̍ no gṛ̱ham || RV_9,049.02

ghṛ̱tam pa̍vasva̱ dhāra̍yā ya̱jñeṣu̍ deva̱vīta̍maḥ |
a̱smabhya̍ṁ vṛ̱ṣṭim ā pa̍va || RV_9,049.03

sa na̍ ū̱rje vy a1̱̍vyaya̍m pa̱vitra̍ṁ dhāva̱ dhāra̍yā |
de̱vāsa̍ḥ śṛ̱ṇava̱n hi ka̍m || RV_9,049.04

pava̍māno asiṣyada̱d rakṣā̍ṁsy apa̱jaṅgha̍nat |
pra̱tna̱vad ro̱caya̱n ruca̍ḥ || RV_9,049.05

ut te̱ śuṣmā̍sa īrate̱ sindho̍r ū̱rmer i̍va sva̱naḥ |
vā̱ṇasya̍ codayā pa̱vim || RV_9,050.01

pra̱sa̱ve ta̱ ud ī̍rate ti̱sro vāco̍ makha̱syuva̍ḥ |
yad avya̱ eṣi̱ sāna̍vi || RV_9,050.02

avyo̱ vāre̱ pari̍ pri̱yaṁ hari̍ṁ hinva̱nty adri̍bhiḥ |
pava̍mānam madhu̱ścuta̍m || RV_9,050.03

ā pa̍vasva madintama pa̱vitra̱ṁ dhāra̍yā kave |
a̱rkasya̱ yoni̍m ā̱sada̍m || RV_9,050.04

sa pa̍vasva madintama̱ gobhi̍r añjā̱no a̱ktubhi̍ḥ |
inda̱v indrā̍ya pī̱taye̍ || RV_9,050.05

adhva̍ryo̱ adri̍bhiḥ su̱taṁ soma̍m pa̱vitra̱ ā sṛ̍ja |
pu̱nī̱hīndrā̍ya̱ pāta̍ve || RV_9,051.01

di̱vaḥ pī̱yūṣa̍m utta̱maṁ soma̱m indrā̍ya va̱jriṇe̍ |
su̱notā̱ madhu̍mattamam || RV_9,051.02

tava̱ tya i̍ndo̱ andha̍so de̱vā madho̱r vy a̍śnate |
pava̍mānasya ma̱ruta̍ḥ || RV_9,051.03

tvaṁ hi so̍ma va̱rdhaya̍n su̱to madā̍ya̱ bhūrṇa̍ye |
vṛṣa̍n sto̱tāra̍m ū̱taye̍ || RV_9,051.04

a̱bhy a̍rṣa vicakṣaṇa pa̱vitra̱ṁ dhāra̍yā su̱taḥ |
a̱bhi vāja̍m u̱ta śrava̍ḥ || RV_9,051.05

pari̍ dyu̱kṣaḥ sa̱nadra̍yi̱r bhara̱d vāja̍ṁ no̱ andha̍sā |
su̱vā̱no a̍rṣa pa̱vitra̱ ā || RV_9,052.01

tava̍ pra̱tnebhi̱r adhva̍bhi̱r avyo̱ vāre̱ pari̍ pri̱yaḥ |
sa̱hasra̍dhāro yā̱t tanā̍ || RV_9,052.02

ca̱rur na yas tam ī̍ṅkha̱yendo̱ na dāna̍m īṅkhaya |
va̱dhair va̍dhasnav īṅkhaya || RV_9,052.03

ni śuṣma̍m indav eṣā̱m puru̍hūta̱ janā̍nām |
yo a̱smām̐ ā̱dide̍śati || RV_9,052.04

śa̱taṁ na̍ inda ū̱tibhi̍ḥ sa̱hasra̍ṁ vā̱ śucī̍nām |
pava̍sva maṁha̱yadra̍yiḥ || RV_9,052.05

ut te̱ śuṣmā̍so asthū̱ rakṣo̍ bhi̱ndanto̍ adrivaḥ |
nu̱dasva̱ yāḥ pa̍ri̱spṛdha̍ḥ || RV_9,053.01

a̱yā ni̍ja̱ghnir oja̍sā rathasa̱ṁge dhane̍ hi̱te |
stavā̱ abi̍bhyuṣā hṛ̱dā || RV_9,053.02

asya̍ vra̱tāni̱ nādhṛṣe̱ pava̍mānasya dū̱ḍhyā̍ |
ru̱ja yas tvā̍ pṛta̱nyati̍ || RV_9,053.03

taṁ hi̍nvanti mada̱cyuta̱ṁ hari̍ṁ na̱dīṣu̍ vā̱jina̍m |
indu̱m indrā̍ya matsa̱ram || RV_9,053.04

a̱sya pra̱tnām anu̱ dyuta̍ṁ śu̱kraṁ du̍duhre̱ ahra̍yaḥ |
paya̍ḥ sahasra̱sām ṛṣi̍m || RV_9,054.01

a̱yaṁ sūrya̍ ivopa̱dṛg a̱yaṁ sarā̍ṁsi dhāvati |
sa̱pta pra̱vata̱ ā diva̍m || RV_9,054.02

a̱yaṁ viśvā̍ni tiṣṭhati punā̱no bhuva̍no̱pari̍ |
somo̍ de̱vo na sūrya̍ḥ || RV_9,054.03

pari̍ ṇo de̱vavī̍taye̱ vājā̍m̐ arṣasi̱ goma̍taḥ |
pu̱nā̱na i̍ndav indra̱yuḥ || RV_9,054.04

yava̍ṁ-yavaṁ no̱ andha̍sā pu̱ṣṭam-pu̍ṣṭa̱m pari̍ srava |
soma̱ viśvā̍ ca̱ saubha̍gā || RV_9,055.01

indo̱ yathā̱ tava̱ stavo̱ yathā̍ te jā̱tam andha̍saḥ |
ni ba̱rhiṣi̍ pri̱ye sa̍daḥ || RV_9,055.02

u̱ta no̍ go̱vid a̍śva̱vit pava̍sva so̱māndha̍sā |
ma̱kṣūta̍mebhi̱r aha̍bhiḥ || RV_9,055.03

yo ji̱nāti̱ na jīya̍te̱ hanti̱ śatru̍m a̱bhītya̍ |
sa pa̍vasva sahasrajit || RV_9,055.04

pari̱ soma̍ ṛ̱tam bṛ̱had ā̱śuḥ pa̱vitre̍ arṣati |
vi̱ghnan rakṣā̍ṁsi deva̱yuḥ || RV_9,056.01

yat somo̱ vāja̱m arṣa̍ti śa̱taṁ dhārā̍ apa̱syuva̍ḥ |
indra̍sya sa̱khyam ā̍vi̱śan || RV_9,056.02

a̱bhi tvā̱ yoṣa̍ṇo̱ daśa̍ jā̱raṁ na ka̱nyā̍nūṣata |
mṛ̱jyase̍ soma sā̱taye̍ || RV_9,056.03

tvam indrā̍ya̱ viṣṇa̍ve svā̱dur i̍ndo̱ pari̍ srava |
nṝn sto̱tṝn pā̱hy aṁha̍saḥ || RV_9,056.04

pra te̱ dhārā̍ asa̱ścato̍ di̱vo na ya̍nti vṛ̱ṣṭaya̍ḥ |
acchā̱ vāja̍ṁ saha̱sriṇa̍m || RV_9,057.01

a̱bhi pri̱yāṇi̱ kāvyā̱ viśvā̱ cakṣā̍ṇo arṣati |
hari̍s tuñjā̱na āyu̍dhā || RV_9,057.02

sa ma̍rmṛjā̱na ā̱yubhi̱r ibho̱ rāje̍va suvra̱taḥ |
śye̱no na vaṁsu̍ ṣīdati || RV_9,057.03

sa no̱ viśvā̍ di̱vo vasū̱to pṛ̍thi̱vyā adhi̍ |
pu̱nā̱na i̍nda̱v ā bha̍ra || RV_9,057.04

tara̱t sa ma̱ndī dhā̍vati̱ dhārā̍ su̱tasyāndha̍saḥ |
tara̱t sa ma̱ndī dhā̍vati || RV_9,058.01

u̱srā ve̍da̱ vasū̍nā̱m marta̍sya de̱vy ava̍saḥ |
tara̱t sa ma̱ndī dhā̍vati || RV_9,058.02

dhva̱srayo̍ḥ puru̱ṣantyo̱r ā sa̱hasrā̍ṇi dadmahe |
tara̱t sa ma̱ndī dhā̍vati || RV_9,058.03

ā yayo̍s tri̱ṁśata̱ṁ tanā̍ sa̱hasrā̍ṇi ca̱ dadma̍he |
tara̱t sa ma̱ndī dhā̍vati || RV_9,058.04

pava̍sva go̱jid a̍śva̱jid vi̍śva̱jit so̍ma raṇya̱jit |
pra̱jāva̱d ratna̱m ā bha̍ra || RV_9,059.01

pava̍svā̱dbhyo adā̍bhya̱ḥ pava̱svauṣa̍dhībhyaḥ |
pava̍sva dhi̱ṣaṇā̍bhyaḥ || RV_9,059.02

tvaṁ so̍ma̱ pava̍māno̱ viśvā̍ni duri̱tā ta̍ra |
ka̱viḥ sī̍da̱ ni ba̱rhiṣi̍ || RV_9,059.03

pava̍māna̱ sva̍r vido̱ jāya̍māno 'bhavo ma̱hān |
indo̱ viśvā̍m̐ a̱bhīd a̍si || RV_9,059.04

pra gā̍ya̱treṇa̍ gāyata̱ pava̍māna̱ṁ vica̍rṣaṇim |
indu̍ṁ sa̱hasra̍cakṣasam || RV_9,060.01

taṁ tvā̍ sa̱hasra̍cakṣasa̱m atho̍ sa̱hasra̍bharṇasam |
ati̱ vāra̍m apāviṣuḥ || RV_9,060.02

ati̱ vārā̱n pava̍māno asiṣyadat ka̱laśā̍m̐ a̱bhi dhā̍vati |
indra̍sya̱ hārdy ā̍vi̱śan || RV_9,060.03

indra̍sya soma̱ rādha̍se̱ śam pa̍vasva vicarṣaṇe |
pra̱jāva̱d reta̱ ā bha̍ra || RV_9,060.04

a̱yā vī̱tī pari̍ srava̱ yas ta̍ indo̱ made̱ṣv ā |
a̱vāha̍n nava̱tīr nava̍ || RV_9,061.01

pura̍ḥ sa̱dya i̱tthādhi̍ye̱ divo̍dāsāya̱ śamba̍ram |
adha̱ tyaṁ tu̱rvaśa̱ṁ yadu̍m || RV_9,061.02

pari̍ ṇo̱ aśva̍m aśva̱vid goma̍d indo̱ hira̍ṇyavat |
kṣarā̍ saha̱sriṇī̱r iṣa̍ḥ || RV_9,061.03

pava̍mānasya te va̱yam pa̱vitra̍m abhyunda̱taḥ |
sa̱khi̱tvam ā vṛ̍ṇīmahe || RV_9,061.04

ye te̍ pa̱vitra̍m ū̱rmayo̍ 'bhi̱kṣara̍nti̱ dhāra̍yā |
tebhi̍r naḥ soma mṛḻaya || RV_9,061.05

sa na̍ḥ punā̱na ā bha̍ra ra̱yiṁ vī̱rava̍tī̱m iṣa̍m |
īśā̍naḥ soma vi̱śvata̍ḥ || RV_9,061.06

e̱tam u̱ tyaṁ daśa̱ kṣipo̍ mṛ̱janti̱ sindhu̍mātaram |
sam ā̍di̱tyebhi̍r akhyata || RV_9,061.07

sam indre̍ṇo̱ta vā̱yunā̍ su̱ta e̍ti pa̱vitra̱ ā |
saṁ sūrya̍sya ra̱śmibhi̍ḥ || RV_9,061.08

sa no̱ bhagā̍ya vā̱yave̍ pū̱ṣṇe pa̍vasva̱ madhu̍mān |
cāru̍r mi̱tre varu̍ṇe ca || RV_9,061.09

u̱ccā te̍ jā̱tam andha̍so di̱vi ṣad bhūmy ā da̍de |
u̱graṁ śarma̱ mahi̱ śrava̍ḥ || RV_9,061.10

e̱nā viśvā̍ny a̱rya ā dyu̱mnāni̱ mānu̍ṣāṇām |
siṣā̍santo vanāmahe || RV_9,061.11

sa na̱ indrā̍ya̱ yajya̍ve̱ varu̍ṇāya ma̱rudbhya̍ḥ |
va̱ri̱vo̱vit pari̍ srava || RV_9,061.12

upo̱ ṣu jā̱tam a̱ptura̱ṁ gobhi̍r bha̱ṅgam pari̍ṣkṛtam |
indu̍ṁ de̱vā a̍yāsiṣuḥ || RV_9,061.13

tam id va̍rdhantu no̱ giro̍ va̱tsaṁ sa̱ṁśiśva̍rīr iva |
ya indra̍sya hṛda̱ṁsani̍ḥ || RV_9,061.14

arṣā̍ ṇaḥ soma̱ śaṁ gave̍ dhu̱kṣasva̍ pi̱pyuṣī̱m iṣa̍m |
vardhā̍ samu̱dram u̱kthya̍m || RV_9,061.15

pava̍māno ajījanad di̱vaś ci̱traṁ na ta̍nya̱tum |
jyoti̍r vaiśvāna̱ram bṛ̱hat || RV_9,061.16

pava̍mānasya te̱ raso̱ mado̍ rājann aducchu̱naḥ |
vi vāra̱m avya̍m arṣati || RV_9,061.17

pava̍māna̱ rasa̱s tava̱ dakṣo̱ vi rā̍jati dyu̱mān |
jyoti̱r viśva̱ṁ sva̍r dṛ̱śe || RV_9,061.18

yas te̱ mado̱ vare̍ṇya̱s tenā̍ pava̱svāndha̍sā |
de̱vā̱vīr a̍ghaśaṁsa̱hā || RV_9,061.19

jaghni̍r vṛ̱tram a̍mi̱triya̱ṁ sasni̱r vāja̍ṁ di̱ve-di̍ve |
go̱ṣā u̍ aśva̱sā a̍si || RV_9,061.20

sammi̍ślo aru̱ṣo bha̍va sūpa̱sthābhi̱r na dhe̱nubhi̍ḥ |
sīda̍ñ chye̱no na yoni̱m ā || RV_9,061.21

sa pa̍vasva̱ ya āvi̱thendra̍ṁ vṛ̱trāya̱ hanta̍ve |
va̱vri̱vāṁsa̍m ma̱hīr a̱paḥ || RV_9,061.22

su̱vīrā̍so va̱yaṁ dhanā̱ jaye̍ma soma mīḍhvaḥ |
pu̱nā̱no va̍rdha no̱ gira̍ḥ || RV_9,061.23

tvotā̍sa̱s tavāva̍sā̱ syāma̍ va̱nvanta̍ ā̱mura̍ḥ |
soma̍ vra̱teṣu̍ jāgṛhi || RV_9,061.24

a̱pa̱ghnan pa̍vate̱ mṛdho 'pa̱ somo̱ arā̍vṇaḥ |
gaccha̱nn indra̍sya niṣkṛ̱tam || RV_9,061.25

ma̱ho no̍ rā̱ya ā bha̍ra̱ pava̍māna ja̱hī mṛdha̍ḥ |
rāsve̍ndo vī̱rava̱d yaśa̍ḥ || RV_9,061.26

na tvā̍ śa̱taṁ ca̱na hruto̱ rādho̱ ditsa̍nta̱m ā mi̍nan |
yat pu̍nā̱no ma̍kha̱syase̍ || RV_9,061.27

pava̍svendo̱ vṛṣā̍ su̱taḥ kṛ̱dhī no̍ ya̱śaso̱ jane̍ |
viśvā̱ apa̱ dviṣo̍ jahi || RV_9,061.28

asya̍ te sa̱khye va̱yaṁ tave̍ndo dyu̱mna u̍tta̱me |
sā̱sa̱hyāma̍ pṛtanya̱taḥ || RV_9,061.29

yā te̍ bhī̱māny āyu̍dhā ti̱gmāni̱ santi̱ dhūrva̍ṇe |
rakṣā̍ samasya no ni̱daḥ || RV_9,061.30

e̱te a̍sṛgra̱m inda̍vas ti̱raḥ pa̱vitra̍m ā̱śava̍ḥ |
viśvā̍ny a̱bhi saubha̍gā || RV_9,062.01

vi̱ghnanto̍ duri̱tā pu̱ru su̱gā to̱kāya̍ vā̱jina̍ḥ |
tanā̍ kṛ̱ṇvanto̱ arva̍te || RV_9,062.02

kṛ̱ṇvanto̱ vari̍vo̱ gave̱ 'bhy a̍rṣanti suṣṭu̱tim |
iḻā̍m a̱smabhya̍ṁ sa̱ṁyata̍m || RV_9,062.03

asā̍vy a̱ṁśur madā̍yā̱psu dakṣo̍ giri̱ṣṭhāḥ |
śye̱no na yoni̱m āsa̍dat || RV_9,062.04

śu̱bhram andho̍ de̱vavā̍tam a̱psu dhū̱to nṛbhi̍ḥ su̱taḥ |
svada̍nti̱ gāva̱ḥ payo̍bhiḥ || RV_9,062.05

ād ī̱m aśva̱ṁ na hetā̱ro 'śū̍śubhann a̱mṛtā̍ya |
madhvo̱ rasa̍ṁ sadha̱māde̍ || RV_9,062.06

yās te̱ dhārā̍ madhu̱ścuto 'sṛ̍gram inda ū̱taye̍ |
tābhi̍ḥ pa̱vitra̱m āsa̍daḥ || RV_9,062.07

so a̱rṣendrā̍ya pī̱taye̍ ti̱ro romā̍ṇy a̱vyayā̍ |
sīda̱n yonā̱ vane̱ṣv ā || RV_9,062.08

tvam i̍ndo̱ pari̍ srava̱ svādi̍ṣṭho̱ aṅgi̍robhyaḥ |
va̱ri̱vo̱vid ghṛ̱tam paya̍ḥ || RV_9,062.09

a̱yaṁ vica̍rṣaṇir hi̱taḥ pava̍māna̱ḥ sa ce̍tati |
hi̱nvā̱na āpya̍m bṛ̱hat || RV_9,062.10

e̱ṣa vṛṣā̱ vṛṣa̍vrata̱ḥ pava̍māno aśasti̱hā |
kara̱d vasū̍ni dā̱śuṣe̍ || RV_9,062.11

ā pa̍vasva saha̱sriṇa̍ṁ ra̱yiṁ goma̍ntam a̱śvina̍m |
pu̱ru̱śca̱ndram pu̍ru̱spṛha̍m || RV_9,062.12

e̱ṣa sya pari̍ ṣicyate marmṛ̱jyamā̍na ā̱yubhi̍ḥ |
u̱ru̱gā̱yaḥ ka̱vikra̍tuḥ || RV_9,062.13

sa̱hasro̍tiḥ śa̱tāma̍gho vi̱māno̱ raja̍saḥ ka̱viḥ |
indrā̍ya pavate̱ mada̍ḥ || RV_9,062.14

gi̱rā jā̱ta i̱ha stu̱ta indu̱r indrā̍ya dhīyate |
vir yonā̍ vasa̱tāv i̍va || RV_9,062.15

pava̍mānaḥ su̱to nṛbhi̱ḥ somo̱ vāja̍m ivāsarat |
ca̱mūṣu̱ śakma̍nā̱sada̍m || RV_9,062.16

taṁ tri̍pṛ̱ṣṭhe tri̍vandhu̱re rathe̍ yuñjanti̱ yāta̍ve |
ṛṣī̍ṇāṁ sa̱pta dhī̱tibhi̍ḥ || RV_9,062.17

taṁ so̍tāro dhana̱spṛta̍m ā̱śuṁ vājā̍ya̱ yāta̍ve |
hari̍ṁ hinota vā̱jina̍m || RV_9,062.18

ā̱vi̱śan ka̱laśa̍ṁ su̱to viśvā̱ arṣa̍nn a̱bhi śriya̍ḥ |
śūro̱ na goṣu̍ tiṣṭhati || RV_9,062.19

ā ta̍ indo̱ madā̍ya̱ kam payo̍ duhanty ā̱yava̍ḥ |
de̱vā de̱vebhyo̱ madhu̍ || RV_9,062.20

ā na̱ḥ soma̍m pa̱vitra̱ ā sṛ̱jatā̱ madhu̍mattamam |
de̱vebhyo̍ deva̱śrutta̍mam || RV_9,062.21

e̱te somā̍ asṛkṣata gṛṇā̱nāḥ śrava̍se ma̱he |
ma̱dinta̍masya̱ dhāra̍yā || RV_9,062.22

a̱bhi gavyā̍ni vī̱taye̍ nṛ̱mṇā pu̍nā̱no a̍rṣasi |
sa̱nadvā̍ja̱ḥ pari̍ srava || RV_9,062.23

u̱ta no̱ goma̍tī̱r iṣo̱ viśvā̍ arṣa pari̱ṣṭubha̍ḥ |
gṛ̱ṇā̱no ja̱mada̍gninā || RV_9,062.24

pava̍sva vā̱co a̍gri̱yaḥ soma̍ ci̱trābhi̍r ū̱tibhi̍ḥ |
a̱bhi viśvā̍ni̱ kāvyā̍ || RV_9,062.25

tvaṁ sa̍mu̱driyā̍ a̱po̍ 'gri̱yo vāca̍ ī̱raya̍n |
pava̍sva viśvamejaya || RV_9,062.26

tubhye̱mā bhuva̍nā kave mahi̱mne so̍ma tasthire |
tubhya̍m arṣanti̱ sindha̍vaḥ || RV_9,062.27

pra te̍ di̱vo na vṛ̱ṣṭayo̱ dhārā̍ yanty asa̱ścata̍ḥ |
a̱bhi śu̱krām u̍pa̱stira̍m || RV_9,062.28

indrā̱yendu̍m punītano̱graṁ dakṣā̍ya̱ sādha̍nam |
ī̱śā̱naṁ vī̱tirā̍dhasam || RV_9,062.29

pava̍māna ṛ̱taḥ ka̱viḥ soma̍ḥ pa̱vitra̱m āsa̍dat |
dadha̍t sto̱tre su̱vīrya̍m || RV_9,062.30

ā pa̍vasva saha̱sriṇa̍ṁ ra̱yiṁ so̍ma su̱vīrya̍m |
a̱sme śravā̍ṁsi dhāraya || RV_9,063.01

iṣa̱m ūrja̍ṁ ca pinvasa̱ indrā̍ya matsa̱rinta̍maḥ |
ca̱mūṣv ā ni ṣī̍dasi || RV_9,063.02

su̱ta indrā̍ya̱ viṣṇa̍ve̱ soma̍ḥ ka̱laśe̍ akṣarat |
madhu̍mām̐ astu vā̱yave̍ || RV_9,063.03

e̱te a̍sṛgram ā̱śavo 'ti̱ hvarā̍ṁsi ba̱bhrava̍ḥ |
somā̍ ṛ̱tasya̱ dhāra̍yā || RV_9,063.04

indra̱ṁ vardha̍nto a̱ptura̍ḥ kṛ̱ṇvanto̱ viśva̱m ārya̍m |
a̱pa̱ghnanto̱ arā̍vṇaḥ || RV_9,063.05

su̱tā anu̱ svam ā rajo̱ 'bhy a̍rṣanti ba̱bhrava̍ḥ |
indra̱ṁ gaccha̍nta̱ inda̍vaḥ || RV_9,063.06

a̱yā pa̍vasva̱ dhāra̍yā̱ yayā̱ sūrya̱m aro̍cayaḥ |
hi̱nvā̱no mānu̍ṣīr a̱paḥ || RV_9,063.07

ayu̍kta̱ sūra̱ eta̍śa̱m pava̍māno ma̱nāv adhi̍ |
a̱ntari̍kṣeṇa̱ yāta̍ve || RV_9,063.08

u̱ta tyā ha̱rito̱ daśa̱ sūro̍ ayukta̱ yāta̍ve |
indu̱r indra̱ iti̍ bru̱van || RV_9,063.09

parī̱to vā̱yave̍ su̱taṁ gira̱ indrā̍ya matsa̱ram |
avyo̱ vāre̍ṣu siñcata || RV_9,063.10

pava̍māna vi̱dā ra̱yim a̱smabhya̍ṁ soma du̱ṣṭara̍m |
yo dū̱ṇāśo̍ vanuṣya̱tā || RV_9,063.11

a̱bhy a̍rṣa saha̱sriṇa̍ṁ ra̱yiṁ goma̍ntam a̱śvina̍m |
a̱bhi vāja̍m u̱ta śrava̍ḥ || RV_9,063.12

somo̍ de̱vo na sūryo 'dri̍bhiḥ pavate su̱taḥ |
dadhā̍naḥ ka̱laśe̱ rasa̍m || RV_9,063.13

e̱te dhāmā̱ny āryā̍ śu̱krā ṛ̱tasya̱ dhāra̍yā |
vāja̱ṁ goma̍ntam akṣaran || RV_9,063.14

su̱tā indrā̍ya va̱jriṇe̱ somā̍so̱ dadhyā̍śiraḥ |
pa̱vitra̱m aty a̍kṣaran || RV_9,063.15

pra so̍ma̱ madhu̍mattamo rā̱ye a̍rṣa pa̱vitra̱ ā |
mado̱ yo de̍va̱vīta̍maḥ || RV_9,063.16

tam ī̍ mṛjanty ā̱yavo̱ hari̍ṁ na̱dīṣu̍ vā̱jina̍m |
indu̱m indrā̍ya matsa̱ram || RV_9,063.17

ā pa̍vasva̱ hira̍ṇyava̱d aśvā̍vat soma vī̱rava̍t |
vāja̱ṁ goma̍nta̱m ā bha̍ra || RV_9,063.18

pari̱ vāje̱ na vā̍ja̱yum avyo̱ vāre̍ṣu siñcata |
indrā̍ya̱ madhu̍mattamam || RV_9,063.19

ka̱vim mṛ̍janti̱ marjya̍ṁ dhī̱bhir viprā̍ ava̱syava̍ḥ |
vṛṣā̱ kani̍krad arṣati || RV_9,063.20

vṛṣa̍ṇaṁ dhī̱bhir a̱ptura̱ṁ soma̍m ṛ̱tasya̱ dhāra̍yā |
ma̱tī viprā̱ḥ sam a̍svaran || RV_9,063.21

pava̍sva devāyu̱ṣag indra̍ṁ gacchatu te̱ mada̍ḥ |
vā̱yum ā ro̍ha̱ dharma̍ṇā || RV_9,063.22

pava̍māna̱ ni to̍śase ra̱yiṁ so̍ma śra̱vāyya̍m |
pri̱yaḥ sa̍mu̱dram ā vi̍śa || RV_9,063.23

a̱pa̱ghnan pa̍vase̱ mṛdha̍ḥ kratu̱vit so̍ma matsa̱raḥ |
nu̱dasvāde̍vayu̱ṁ jana̍m || RV_9,063.24

pava̍mānā asṛkṣata̱ somā̍ḥ śu̱krāsa̱ inda̍vaḥ |
a̱bhi viśvā̍ni̱ kāvyā̍ || RV_9,063.25

pava̍mānāsa ā̱śava̍ḥ śu̱bhrā a̍sṛgra̱m inda̍vaḥ |
ghnanto̱ viśvā̱ apa̱ dviṣa̍ḥ || RV_9,063.26

pava̍mānā di̱vas pary a̱ntari̍kṣād asṛkṣata |
pṛ̱thi̱vyā adhi̱ sāna̍vi || RV_9,063.27

pu̱nā̱naḥ so̍ma̱ dhāra̱yendo̱ viśvā̱ apa̱ sridha̍ḥ |
ja̱hi rakṣā̍ṁsi sukrato || RV_9,063.28

a̱pa̱ghnan so̍ma ra̱kṣaso̱ 'bhy a̍rṣa̱ kani̍kradat |
dyu̱manta̱ṁ śuṣma̍m utta̱mam || RV_9,063.29

a̱sme vasū̍ni dhāraya̱ soma̍ di̱vyāni̱ pārthi̍vā |
indo̱ viśvā̍ni̱ vāryā̍ || RV_9,063.30

vṛṣā̍ soma dyu̱mām̐ a̍si̱ vṛṣā̍ deva̱ vṛṣa̍vrataḥ |
vṛṣā̱ dharmā̍ṇi dadhiṣe || RV_9,064.01

vṛṣṇa̍s te̱ vṛṣṇya̱ṁ śavo̱ vṛṣā̱ vana̱ṁ vṛṣā̱ mada̍ḥ |
sa̱tyaṁ vṛ̍ṣa̱n vṛṣed a̍si || RV_9,064.02

aśvo̱ na ca̍krado̱ vṛṣā̱ saṁ gā i̍ndo̱ sam arva̍taḥ |
vi no̍ rā̱ye duro̍ vṛdhi || RV_9,064.03

asṛ̍kṣata̱ pra vā̱jino̍ ga̱vyā somā̍so aśva̱yā |
śu̱krāso̍ vīra̱yāśava̍ḥ || RV_9,064.04

śu̱mbhamā̍nā ṛtā̱yubhi̍r mṛ̱jyamā̍nā̱ gabha̍styoḥ |
pava̍nte̱ vāre̍ a̱vyaye̍ || RV_9,064.05

te viśvā̍ dā̱śuṣe̱ vasu̱ somā̍ di̱vyāni̱ pārthi̍vā |
pava̍ntā̱m āntari̍kṣyā || RV_9,064.06

pava̍mānasya viśvavi̱t pra te̱ sargā̍ asṛkṣata |
sūrya̍syeva̱ na ra̱śmaya̍ḥ || RV_9,064.07

ke̱tuṁ kṛ̱ṇvan di̱vas pari̱ viśvā̍ rū̱pābhy a̍rṣasi |
sa̱mu̱draḥ so̍ma pinvase || RV_9,064.08

hi̱nvā̱no vāca̍m iṣyasi̱ pava̍māna̱ vidha̍rmaṇi |
akrā̍n de̱vo na sūrya̍ḥ || RV_9,064.09

indu̍ḥ paviṣṭa̱ ceta̍naḥ pri̱yaḥ ka̍vī̱nām ma̱tī |
sṛ̱jad aśva̍ṁ ra̱thīr i̍va || RV_9,064.10

ū̱rmir yas te̍ pa̱vitra̱ ā de̍vā̱vīḥ pa̱ryakṣa̍rat |
sīda̍nn ṛ̱tasya̱ yoni̱m ā || RV_9,064.11

sa no̍ arṣa pa̱vitra̱ ā mado̱ yo de̍va̱vīta̍maḥ |
inda̱v indrā̍ya pī̱taye̍ || RV_9,064.12

i̱ṣe pa̍vasva̱ dhāra̍yā mṛ̱jyamā̍no manī̱ṣibhi̍ḥ |
indo̍ ru̱cābhi gā i̍hi || RV_9,064.13

pu̱nā̱no vari̍vas kṛ̱dhy ūrja̱ṁ janā̍ya girvaṇaḥ |
hare̍ sṛjā̱na ā̱śira̍m || RV_9,064.14

pu̱nā̱no de̱vavī̍taya̱ indra̍sya yāhi niṣkṛ̱tam |
dyu̱tā̱no vā̱jibhi̍r ya̱taḥ || RV_9,064.15

pra hi̍nvā̱nāsa̱ inda̱vo 'cchā̍ samu̱dram ā̱śava̍ḥ |
dhi̱yā jū̱tā a̍sṛkṣata || RV_9,064.16

ma̱rmṛ̱jā̱nāsa̍ ā̱yavo̱ vṛthā̍ samu̱dram inda̍vaḥ |
agma̍nn ṛ̱tasya̱ yoni̱m ā || RV_9,064.17

pari̍ ṇo yāhy asma̱yur viśvā̱ vasū̱ny oja̍sā |
pā̱hi na̱ḥ śarma̍ vī̱rava̍t || RV_9,064.18

mimā̍ti̱ vahni̱r eta̍śaḥ pa̱daṁ yu̍jā̱na ṛkva̍bhiḥ |
pra yat sa̍mu̱dra āhi̍taḥ || RV_9,064.19

ā yad yoni̍ṁ hira̱ṇyaya̍m ā̱śur ṛ̱tasya̱ sīda̍ti |
jahā̱ty apra̍cetasaḥ || RV_9,064.20

a̱bhi ve̱nā a̍nūṣa̱teya̍kṣanti̱ prace̍tasaḥ |
majja̱nty avi̍cetasaḥ || RV_9,064.21

indrā̍yendo ma̱rutva̍te̱ pava̍sva̱ madhu̍mattamaḥ |
ṛ̱tasya̱ yoni̍m ā̱sada̍m || RV_9,064.22

taṁ tvā̱ viprā̍ vaco̱vida̱ḥ pari̍ ṣkṛṇvanti ve̱dhasa̍ḥ |
saṁ tvā̍ mṛjanty ā̱yava̍ḥ || RV_9,064.23

rasa̍ṁ te mi̱tro a̍rya̱mā piba̍nti̱ varu̍ṇaḥ kave |
pava̍mānasya ma̱ruta̍ḥ || RV_9,064.24

tvaṁ so̍ma vipa̱ścita̍m punā̱no vāca̍m iṣyasi |
indo̍ sa̱hasra̍bharṇasam || RV_9,064.25

u̱to sa̱hasra̍bharṇasa̱ṁ vāca̍ṁ soma makha̱syuva̍m |
pu̱nā̱na i̍nda̱v ā bha̍ra || RV_9,064.26

pu̱nā̱na i̍ndav eṣā̱m puru̍hūta̱ janā̍nām |
pri̱yaḥ sa̍mu̱dram ā vi̍śa || RV_9,064.27

davi̍dyutatyā ru̱cā pa̍ri̱ṣṭobha̍ntyā kṛ̱pā |
somā̍ḥ śu̱krā gavā̍śiraḥ || RV_9,064.28

hi̱nvā̱no he̱tṛbhi̍r ya̱ta ā vāja̍ṁ vā̱jy a̍kramīt |
sīda̍nto va̱nuṣo̍ yathā || RV_9,064.29

ṛ̱dhak so̍ma sva̱staye̍ saṁjagmā̱no di̱vaḥ ka̱viḥ |
pava̍sva̱ sūryo̍ dṛ̱śe || RV_9,064.30

hi̱nvanti̱ sūra̱m usra̍ya̱ḥ svasā̍ro jā̱maya̱s pati̍m |
ma̱hām indu̍m mahī̱yuva̍ḥ || RV_9,065.01

pava̍māna ru̱cā-ru̍cā de̱vo de̱vebhya̱s pari̍ |
viśvā̱ vasū̱ny ā vi̍śa || RV_9,065.02

ā pa̍vamāna suṣṭu̱tiṁ vṛ̱ṣṭiṁ de̱vebhyo̱ duva̍ḥ |
i̱ṣe pa̍vasva sa̱ṁyata̍m || RV_9,065.03

vṛṣā̱ hy asi̍ bhā̱nunā̍ dyu̱manta̍ṁ tvā havāmahe |
pava̍māna svā̱dhya̍ḥ || RV_9,065.04

ā pa̍vasva su̱vīrya̱m manda̍mānaḥ svāyudha |
i̱ho ṣv i̍nda̱v ā ga̍hi || RV_9,065.05

yad a̱dbhiḥ pa̍riṣi̱cyase̍ mṛ̱jyamā̍no̱ gabha̍styoḥ |
druṇā̍ sa̱dhastha̍m aśnuṣe || RV_9,065.06

pra somā̍ya vyaśva̱vat pava̍mānāya gāyata |
ma̱he sa̱hasra̍cakṣase || RV_9,065.07

yasya̱ varṇa̍m madhu̱ścuta̱ṁ hari̍ṁ hi̱nvanty adri̍bhiḥ |
indu̱m indrā̍ya pī̱taye̍ || RV_9,065.08

tasya̍ te vā̱jino̍ va̱yaṁ viśvā̱ dhanā̍ni ji̱gyuṣa̍ḥ |
sa̱khi̱tvam ā vṛ̍ṇīmahe || RV_9,065.09

vṛṣā̍ pavasva̱ dhāra̍yā ma̱rutva̍te ca matsa̱raḥ |
viśvā̱ dadhā̍na̱ oja̍sā || RV_9,065.10

taṁ tvā̍ dha̱rtāra̍m o̱ṇyo̱3̱̍ḥ pava̍māna sva̱rdṛśa̍m |
hi̱nve vāje̍ṣu vā̱jina̍m || RV_9,065.11

a̱yā ci̱tto vi̱pānayā̱ hari̍ḥ pavasva̱ dhāra̍yā |
yuja̱ṁ vāje̍ṣu codaya || RV_9,065.12

ā na̍ indo ma̱hīm iṣa̱m pava̍sva vi̱śvada̍rśataḥ |
a̱smabhya̍ṁ soma gātu̱vit || RV_9,065.13

ā ka̱laśā̍ anūṣa̱tendo̱ dhārā̍bhi̱r oja̍sā |
endra̍sya pī̱taye̍ viśa || RV_9,065.14

yasya̍ te̱ madya̱ṁ rasa̍ṁ tī̱vraṁ du̱hanty adri̍bhiḥ |
sa pa̍vasvābhimāti̱hā || RV_9,065.15

rājā̍ me̱dhābhi̍r īyate̱ pava̍māno ma̱nāv adhi̍ |
a̱ntari̍kṣeṇa̱ yāta̍ve || RV_9,065.16

ā na̍ indo śata̱gvina̱ṁ gavā̱m poṣa̱ṁ svaśvya̍m |
vahā̱ bhaga̍ttim ū̱taye̍ || RV_9,065.17

ā na̍ḥ soma̱ saho̱ juvo̍ rū̱paṁ na varca̍se bhara |
su̱ṣvā̱ṇo de̱vavī̍taye || RV_9,065.18

arṣā̍ soma dyu̱matta̍mo̱ 'bhi droṇā̍ni̱ roru̍vat |
sīda̍ñ chye̱no na yoni̱m ā || RV_9,065.19

a̱psā indrā̍ya vā̱yave̱ varu̍ṇāya ma̱rudbhya̍ḥ |
somo̍ arṣati̱ viṣṇa̍ve || RV_9,065.20

iṣa̍ṁ to̱kāya̍ no̱ dadha̍d a̱smabhya̍ṁ soma vi̱śvata̍ḥ |
ā pa̍vasva saha̱sriṇa̍m || RV_9,065.21

ye somā̍saḥ parā̱vati̱ ye a̍rvā̱vati̍ sunvi̱re |
ye vā̱daḥ śa̍rya̱ṇāva̍ti || RV_9,065.22

ya ā̍rjī̱keṣu̱ kṛtva̍su̱ ye madhye̍ pa̱styā̍nām |
ye vā̱ jane̍ṣu pa̱ñcasu̍ || RV_9,065.23

te no̍ vṛ̱ṣṭiṁ di̱vas pari̱ pava̍ntā̱m ā su̱vīrya̍m |
su̱vā̱nā de̱vāsa̱ inda̍vaḥ || RV_9,065.24

pava̍te harya̱to hari̍r gṛṇā̱no ja̱mada̍gninā |
hi̱nvā̱no gor adhi̍ tva̱ci || RV_9,065.25

pra śu̱krāso̍ vayo̱juvo̍ hinvā̱nāso̱ na sapta̍yaḥ |
śrī̱ṇā̱nā a̱psu mṛ̍ñjata || RV_9,065.26

taṁ tvā̍ su̱teṣv ā̱bhuvo̍ hinvi̱re de̱vatā̍taye |
sa pa̍vasvā̱nayā̍ ru̱cā || RV_9,065.27

ā te̱ dakṣa̍m mayo̱bhuva̱ṁ vahni̍m a̱dyā vṛ̍ṇīmahe |
pānta̱m ā pu̍ru̱spṛha̍m || RV_9,065.28

ā ma̱ndram ā vare̍ṇya̱m ā vipra̱m ā ma̍nī̱ṣiṇa̍m |
pānta̱m ā pu̍ru̱spṛha̍m || RV_9,065.29

ā ra̱yim ā su̍ce̱tuna̱m ā su̍krato ta̱nūṣv ā |
pānta̱m ā pu̍ru̱spṛha̍m || RV_9,065.30

pava̍sva viśvacarṣaṇe̱ 'bhi viśvā̍ni̱ kāvyā̍ |
sakhā̱ sakhi̍bhya̱ īḍya̍ḥ || RV_9,066.01

tābhyā̱ṁ viśva̍sya rājasi̱ ye pa̍vamāna̱ dhāma̍nī |
pra̱tī̱cī so̍ma ta̱sthatu̍ḥ || RV_9,066.02

pari̱ dhāmā̍ni̱ yāni̍ te̱ tvaṁ so̍māsi vi̱śvata̍ḥ |
pava̍māna ṛ̱tubhi̍ḥ kave || RV_9,066.03

pava̍sva ja̱naya̱nn iṣo̱ 'bhi viśvā̍ni̱ vāryā̍ |
sakhā̱ sakhi̍bhya ū̱taye̍ || RV_9,066.04

tava̍ śu̱krāso̍ a̱rcayo̍ di̱vas pṛ̱ṣṭhe vi ta̍nvate |
pa̱vitra̍ṁ soma̱ dhāma̍bhiḥ || RV_9,066.05

tave̱me sa̱pta sindha̍vaḥ pra̱śiṣa̍ṁ soma sisrate |
tubhya̍ṁ dhāvanti dhe̱nava̍ḥ || RV_9,066.06

pra so̍ma yāhi̱ dhāra̍yā su̱ta indrā̍ya matsa̱raḥ |
dadhā̍no̱ akṣi̍ti̱ śrava̍ḥ || RV_9,066.07

sam u̍ tvā dhī̱bhir a̍svaran hinva̱tīḥ sa̱pta jā̱maya̍ḥ |
vipra̍m ā̱jā vi̱vasva̍taḥ || RV_9,066.08

mṛ̱janti̍ tvā̱ sam a̱gruvo 'vye̍ jī̱rāv adhi̱ ṣvaṇi̍ |
re̱bho yad a̱jyase̱ vane̍ || RV_9,066.09

pava̍mānasya te kave̱ vāji̱n sargā̍ asṛkṣata |
arva̍nto̱ na śra̍va̱syava̍ḥ || RV_9,066.10

acchā̱ kośa̍m madhu̱ścuta̱m asṛ̍gra̱ṁ vāre̍ a̱vyaye̍ |
avā̍vaśanta dhī̱taya̍ḥ || RV_9,066.11

acchā̍ samu̱dram inda̱vo 'sta̱ṁ gāvo̱ na dhe̱nava̍ḥ |
agma̍nn ṛ̱tasya̱ yoni̱m ā || RV_9,066.12

pra ṇa̍ indo ma̱he raṇa̱ āpo̍ arṣanti̱ sindha̍vaḥ |
yad gobhi̍r vāsayi̱ṣyase̍ || RV_9,066.13

asya̍ te sa̱khye va̱yam iya̍kṣanta̱s tvota̍yaḥ |
indo̍ sakhi̱tvam u̍śmasi || RV_9,066.14

ā pa̍vasva̱ gavi̍ṣṭaye ma̱he so̍ma nṛ̱cakṣa̍se |
endra̍sya ja̱ṭhare̍ viśa || RV_9,066.15

ma̱hām̐ a̍si soma̱ jyeṣṭha̍ u̱grāṇā̍m inda̱ oji̍ṣṭhaḥ |
yudhvā̱ sañ chaśva̍j jigetha || RV_9,066.16

ya u̱grebhya̍ś ci̱d ojī̍yā̱ñ chūre̍bhyaś ci̱c chūra̍taraḥ |
bhū̱ri̱dābhya̍ś ci̱n maṁhī̍yān || RV_9,066.17

tvaṁ so̍ma̱ sūra̱ eṣa̍s to̱kasya̍ sā̱tā ta̱nūnā̍m |
vṛ̱ṇī̱mahe̍ sa̱khyāya̍ vṛṇī̱mahe̱ yujyā̍ya || RV_9,066.18

agna̱ āyū̍ṁṣi pavasa̱ ā su̱vorja̱m iṣa̍ṁ ca naḥ |
ā̱re bā̍dhasva du̱cchunā̍m || RV_9,066.19

a̱gnir ṛṣi̱ḥ pava̍māna̱ḥ pāñca̍janyaḥ pu̱rohi̍taḥ |
tam ī̍mahe mahāga̱yam || RV_9,066.20

agne̱ pava̍sva̱ svapā̍ a̱sme varca̍ḥ su̱vīrya̍m |
dadha̍d ra̱yim mayi̱ poṣa̍m || RV_9,066.21

pava̍māno̱ ati̱ sridho̱ 'bhy a̍rṣati suṣṭu̱tim |
sūro̱ na vi̱śvada̍rśataḥ || RV_9,066.22

sa ma̍rmṛjā̱na ā̱yubhi̱ḥ praya̍svā̱n praya̍se hi̱taḥ |
indu̱r atyo̍ vicakṣa̱ṇaḥ || RV_9,066.23

pava̍māna ṛ̱tam bṛ̱hac chu̱kraṁ jyoti̍r ajījanat |
kṛ̱ṣṇā tamā̍ṁsi̱ jaṅgha̍nat || RV_9,066.24

pava̍mānasya̱ jaṅghna̍to̱ hare̍ś ca̱ndrā a̍sṛkṣata |
jī̱rā a̍ji̱raśo̍ciṣaḥ || RV_9,066.25

pava̍māno ra̱thīta̍maḥ śu̱bhrebhi̍ḥ śu̱bhraśa̍stamaḥ |
hari̍ścandro ma̱rudga̍ṇaḥ || RV_9,066.26

pava̍māno̱ vy a̍śnavad ra̱śmibhi̍r vāja̱sāta̍maḥ |
dadha̍t sto̱tre su̱vīrya̍m || RV_9,066.27

pra su̍vā̱na indu̍r akṣāḥ pa̱vitra̱m aty a̱vyaya̍m |
pu̱nā̱na indu̱r indra̱m ā || RV_9,066.28

e̱ṣa somo̱ adhi̍ tva̱ci gavā̍ṁ krīḻa̱ty adri̍bhiḥ |
indra̱m madā̍ya̱ johu̍vat || RV_9,066.29

yasya̍ te dyu̱mnava̱t paya̱ḥ pava̍mā̱nābhṛ̍taṁ di̱vaḥ |
tena̍ no mṛḻa jī̱vase̍ || RV_9,066.30

tvaṁ so̍māsi dhāra̱yur ma̱ndra oji̍ṣṭho adhva̱re |
pava̍sva maṁha̱yadra̍yiḥ || RV_9,067.01

tvaṁ su̱to nṛ̱māda̍no dadha̱nvān ma̍tsa̱rinta̍maḥ |
indrā̍ya sū̱rir andha̍sā || RV_9,067.02

tvaṁ su̍ṣvā̱ṇo adri̍bhir a̱bhy a̍rṣa̱ kani̍kradat |
dyu̱manta̱ṁ śuṣma̍m utta̱mam || RV_9,067.03

indu̍r hinvā̱no a̍rṣati ti̱ro vārā̍ṇy a̱vyayā̍ |
hari̱r vāja̍m acikradat || RV_9,067.04

indo̱ vy avya̍m arṣasi̱ vi śravā̍ṁsi̱ vi saubha̍gā |
vi vājā̍n soma̱ goma̍taḥ || RV_9,067.05

ā na̍ indo śata̱gvina̍ṁ ra̱yiṁ goma̍ntam a̱śvina̍m |
bharā̍ soma saha̱sriṇa̍m || RV_9,067.06

pava̍mānāsa̱ inda̍vas ti̱raḥ pa̱vitra̍m ā̱śava̍ḥ |
indra̱ṁ yāme̍bhir āśata || RV_9,067.07

ka̱ku̱haḥ so̱myo rasa̱ indu̱r indrā̍ya pū̱rvyaḥ |
ā̱yuḥ pa̍vata ā̱yave̍ || RV_9,067.08

hi̱nvanti̱ sūra̱m usra̍ya̱ḥ pava̍mānam madhu̱ścuta̍m |
a̱bhi gi̱rā sam a̍svaran || RV_9,067.09

a̱vi̱tā no̍ a̱jāśva̍ḥ pū̱ṣā yāma̍ni-yāmani |
ā bha̍kṣat ka̱nyā̍su naḥ || RV_9,067.10

a̱yaṁ soma̍ḥ kapa̱rdine̍ ghṛ̱taṁ na pa̍vate̱ madhu̍ |
ā bha̍kṣat ka̱nyā̍su naḥ || RV_9,067.11

a̱yaṁ ta̍ āghṛṇe su̱to ghṛ̱taṁ na pa̍vate̱ śuci̍ |
ā bha̍kṣat ka̱nyā̍su naḥ || RV_9,067.12

vā̱co ja̱ntuḥ ka̍vī̱nām pava̍sva soma̱ dhāra̍yā |
de̱veṣu̍ ratna̱dhā a̍si || RV_9,067.13

ā ka̱laśe̍ṣu dhāvati śye̱no varma̱ vi gā̍hate |
a̱bhi droṇā̱ kani̍kradat || RV_9,067.14

pari̱ pra so̍ma te̱ raso 'sa̍rji ka̱laśe̍ su̱taḥ |
śye̱no na ta̱kto a̍rṣati || RV_9,067.15

pava̍sva soma ma̱ndaya̱nn indrā̍ya̱ madhu̍mattamaḥ || RV_9,067.16

asṛ̍gran de̱vavī̍taye vāja̱yanto̱ rathā̍ iva || RV_9,067.17

te su̱tāso̍ ma̱dinta̍māḥ śu̱krā vā̱yum a̍sṛkṣata || RV_9,067.18

grāvṇā̍ tu̱nno a̱bhiṣṭu̍taḥ pa̱vitra̍ṁ soma gacchasi |
dadha̍t sto̱tre su̱vīrya̍m || RV_9,067.19

e̱ṣa tu̱nno a̱bhiṣṭu̍taḥ pa̱vitra̱m ati̍ gāhate |
ra̱kṣo̱hā vāra̍m a̱vyaya̍m || RV_9,067.20

yad anti̱ yac ca̍ dūra̱ke bha̱yaṁ vi̱ndati̱ mām i̱ha |
pava̍māna̱ vi taj ja̍hi || RV_9,067.21

pava̍māna̱ḥ so a̱dya na̍ḥ pa̱vitre̍ṇa̱ vica̍rṣaṇiḥ |
yaḥ po̱tā sa pu̍nātu naḥ || RV_9,067.22

yat te̍ pa̱vitra̍m a̱rciṣy agne̱ vita̍tam a̱ntar ā |
brahma̱ tena̍ punīhi naḥ || RV_9,067.23

yat te̍ pa̱vitra̍m arci̱vad agne̱ tena̍ punīhi naḥ |
bra̱hma̱sa̱vaiḥ pu̍nīhi naḥ || RV_9,067.24

u̱bhābhyā̍ṁ deva savitaḥ pa̱vitre̍ṇa sa̱vena̍ ca |
mām pu̍nīhi vi̱śvata̍ḥ || RV_9,067.25

tri̱bhiṣ ṭvaṁ de̍va savita̱r varṣi̍ṣṭhaiḥ soma̱ dhāma̍bhiḥ |
agne̱ dakṣai̍ḥ punīhi naḥ || RV_9,067.26

pu̱nantu̱ māṁ de̍vaja̱nāḥ pu̱nantu̱ vasa̍vo dhi̱yā |
viśve̍ devāḥ punī̱ta mā̱ jāta̍vedaḥ punī̱hi mā̍ || RV_9,067.27

pra pyā̍yasva̱ pra sya̍ndasva̱ soma̱ viśve̍bhir a̱ṁśubhi̍ḥ |
de̱vebhya̍ utta̱maṁ ha̱viḥ || RV_9,067.28

upa̍ pri̱yam pani̍pnata̱ṁ yuvā̍nam āhutī̱vṛdha̍m |
aga̍nma̱ bibhra̍to̱ nama̍ḥ || RV_9,067.29

a̱lāyya̍sya para̱śur na̍nāśa̱ tam ā pa̍vasva deva soma |
ā̱khuṁ ci̍d e̱va de̍va soma || RV_9,067.30

yaḥ pā̍vamā̱nīr a̱dhyety ṛṣi̍bhi̱ḥ sambhṛ̍ta̱ṁ rasa̍m |
sarva̱ṁ sa pū̱tam a̍śnāti svadi̱tam mā̍ta̱riśva̍nā || RV_9,067.31

pā̱va̱mā̱nīr yo a̱dhyety ṛṣi̍bhi̱ḥ sambhṛ̍ta̱ṁ rasa̍m |
tasmai̱ sara̍svatī duhe kṣī̱raṁ sa̱rpir madhū̍da̱kam || RV_9,067.32

pra de̱vam acchā̱ madhu̍manta̱ inda̱vo 'si̍ṣyadanta̱ gāva̱ ā na dhe̱nava̍ḥ |
ba̱rhi̱ṣado̍ vaca̱nāva̍nta̱ ūdha̍bhiḥ pari̱sruta̍m u̱sriyā̍ ni̱rṇija̍ṁ dhire || RV_9,068.01

sa roru̍vad a̱bhi pūrvā̍ acikradad upā̱ruha̍ḥ śra̱thaya̍n svādate̱ hari̍ḥ |
ti̱raḥ pa̱vitra̍m pari̱yann u̱ru jrayo̱ ni śaryā̍ṇi dadhate de̱va ā vara̍m || RV_9,068.02

vi yo ma̱me ya̱myā̍ saṁya̱tī mada̍ḥ sāka̱ṁvṛdhā̱ paya̍sā pinva̱d akṣi̍tā |
ma̱hī a̍pā̱re raja̍sī vi̱vevi̍dad abhi̱vraja̱nn akṣi̍ta̱m pāja̱ ā da̍de || RV_9,068.03

sa mā̱tarā̍ vi̱cara̍n vā̱jaya̍nn a̱paḥ pra medhi̍raḥ sva̱dhayā̍ pinvate pa̱dam |
a̱ṁśur yave̍na pipiśe ya̱to nṛbhi̱ḥ saṁ jā̱mibhi̱r nasa̍te̱ rakṣa̍te̱ śira̍ḥ || RV_9,068.04

saṁ dakṣe̍ṇa̱ mana̍sā jāyate ka̱vir ṛ̱tasya̱ garbho̱ nihi̍to ya̱mā pa̱raḥ |
yūnā̍ ha̱ santā̍ pratha̱maṁ vi ja̍jñatu̱r guhā̍ hi̱taṁ jani̍ma̱ nema̱m udya̍tam || RV_9,068.05

ma̱ndrasya̍ rū̱paṁ vi̍vidur manī̱ṣiṇa̍ḥ śye̱no yad andho̱ abha̍rat parā̱vata̍ḥ |
tam ma̍rjayanta su̱vṛdha̍ṁ na̱dīṣv ām̐ u̱śanta̍m a̱ṁśum pa̍ri̱yanta̍m ṛ̱gmiya̍m || RV_9,068.06

tvām mṛ̍janti̱ daśa̱ yoṣa̍ṇaḥ su̱taṁ soma̱ ṛṣi̍bhir ma̱tibhi̍r dhī̱tibhi̍r hi̱tam |
avyo̱ vāre̍bhir u̱ta de̱vahū̍tibhi̱r nṛbhi̍r ya̱to vāja̱m ā da̍rṣi sā̱taye̍ || RV_9,068.07

pa̱ri̱pra̱yanta̍ṁ va̱yya̍ṁ suṣa̱ṁsada̱ṁ soma̍m manī̱ṣā a̱bhy a̍nūṣata̱ stubha̍ḥ |
yo dhāra̍yā̱ madhu̍mām̐ ū̱rmiṇā̍ di̱va iya̍rti̱ vāca̍ṁ rayi̱ṣāḻ ama̍rtyaḥ || RV_9,068.08

a̱yaṁ di̱va i̍yarti̱ viśva̱m ā raja̱ḥ soma̍ḥ punā̱naḥ ka̱laśe̍ṣu sīdati |
a̱dbhir gobhi̍r mṛjyate̱ adri̍bhiḥ su̱taḥ pu̍nā̱na indu̱r vari̍vo vidat pri̱yam || RV_9,068.09

e̱vā na̍ḥ soma pariṣi̱cyamā̍no̱ vayo̱ dadha̍c ci̱trata̍mam pavasva |
a̱dve̱ṣe dyāvā̍pṛthi̱vī hu̍vema̱ devā̍ dha̱tta ra̱yim a̱sme su̱vīra̍m || RV_9,068.10

iṣu̱r na dhanva̱n prati̍ dhīyate ma̱tir va̱tso na mā̱tur upa̍ sa̱rjy ūdha̍ni |
u̱rudhā̍reva duhe̱ agra̍ āya̱ty asya̍ vra̱teṣv api̱ soma̍ iṣyate || RV_9,069.01

upo̍ ma̱tiḥ pṛ̱cyate̍ si̱cyate̱ madhu̍ ma̱ndrāja̍nī codate a̱ntar ā̱sani̍ |
pava̍mānaḥ saṁta̱niḥ pra̍ghna̱tām i̍va̱ madhu̍mān dra̱psaḥ pari̱ vāra̍m arṣati || RV_9,069.02

avye̍ vadhū̱yuḥ pa̍vate̱ pari̍ tva̱ci śra̍thnī̱te na̱ptīr adi̍ter ṛ̱taṁ ya̱te |
hari̍r akrān yaja̱taḥ sa̍ṁya̱to mado̍ nṛ̱mṇā śiśā̍no mahi̱ṣo na śo̍bhate || RV_9,069.03

u̱kṣā mi̍māti̱ prati̍ yanti dhe̱navo̍ de̱vasya̍ de̱vīr upa̍ yanti niṣkṛ̱tam |
aty a̍kramī̱d arju̍na̱ṁ vāra̍m a̱vyaya̱m atka̱ṁ na ni̱ktam pari̱ somo̍ avyata || RV_9,069.04

amṛ̍ktena̱ ruśa̍tā̱ vāsa̍sā̱ hari̱r ama̍rtyo nirṇijā̱naḥ pari̍ vyata |
di̱vas pṛ̱ṣṭham ba̱rhaṇā̍ ni̱rṇije̍ kṛtopa̱stara̍ṇaṁ ca̱mvo̍r nabha̱smaya̍m || RV_9,069.05

sūrya̍syeva ra̱śmayo̍ drāvayi̱tnavo̍ matsa̱rāsa̍ḥ pra̱supa̍ḥ sā̱kam ī̍rate |
tantu̍ṁ ta̱tam pari̱ sargā̍sa ā̱śavo̱ nendrā̍d ṛ̱te pa̍vate̱ dhāma̱ kiṁ ca̱na || RV_9,069.06

sindho̍r iva prava̱ṇe ni̱mna ā̱śavo̱ vṛṣa̍cyutā̱ madā̍so gā̱tum ā̍śata |
śaṁ no̍ nive̱śe dvi̱pade̱ catu̍ṣpade̱ 'sme vājā̍ḥ soma tiṣṭhantu kṛ̱ṣṭaya̍ḥ || RV_9,069.07

ā na̍ḥ pavasva̱ vasu̍ma̱d dhira̍ṇyava̱d aśvā̍va̱d goma̱d yava̍mat su̱vīrya̍m |
yū̱yaṁ hi so̍ma pi̱taro̱ mama̱ sthana̍ di̱vo mū̱rdhāna̱ḥ prasthi̍tā vaya̱skṛta̍ḥ || RV_9,069.08

e̱te somā̱ḥ pava̍mānāsa̱ indra̱ṁ rathā̍ iva̱ pra ya̍yuḥ sā̱tim accha̍ |
su̱tāḥ pa̱vitra̱m ati̍ ya̱nty avya̍ṁ hi̱tvī va̱vriṁ ha̱rito̍ vṛ̱ṣṭim accha̍ || RV_9,069.09

inda̱v indrā̍ya bṛha̱te pa̍vasva sumṛḻī̱ko a̍nava̱dyo ri̱śādā̍ḥ |
bharā̍ ca̱ndrāṇi̍ gṛṇa̱te vasū̍ni de̱vair dyā̍vāpṛthivī̱ prāva̍taṁ naḥ || RV_9,069.10

trir a̍smai sa̱pta dhe̱navo̍ duduhre sa̱tyām ā̱śira̍m pū̱rvye vyo̍mani |
ca̱tvāry a̱nyā bhuva̍nāni ni̱rṇije̱ cārū̍ṇi cakre̱ yad ṛ̱tair ava̍rdhata || RV_9,070.01

sa bhikṣa̍māṇo a̱mṛta̍sya̱ cāru̍ṇa u̱bhe dyāvā̱ kāvye̍nā̱ vi śa̍śrathe |
teji̍ṣṭhā a̱po ma̱ṁhanā̱ pari̍ vyata̱ yadī̍ de̱vasya̱ śrava̍sā̱ sado̍ vi̱duḥ || RV_9,070.02

te a̍sya santu ke̱tavo 'mṛ̍tya̱vo 'dā̍bhyāso ja̱nuṣī̍ u̱bhe anu̍ |
yebhi̍r nṛ̱mṇā ca̍ de̱vyā̍ ca puna̱ta ād id rājā̍nam ma̱nanā̍ agṛbhṇata || RV_9,070.03

sa mṛ̱jyamā̍no da̱śabhi̍ḥ su̱karma̍bhi̱ḥ pra ma̍dhya̱māsu̍ mā̱tṛṣu̍ pra̱me sacā̍ |
vra̱tāni̍ pā̱no a̱mṛta̍sya̱ cāru̍ṇa u̱bhe nṛ̱cakṣā̱ anu̍ paśyate̱ viśau̍ || RV_9,070.04

sa ma̍rmṛjā̱na i̍ndri̱yāya̱ dhāya̍sa̱ obhe a̱ntā roda̍sī harṣate hi̱taḥ |
vṛṣā̱ śuṣme̍ṇa bādhate̱ vi du̍rma̱tīr ā̱dedi̍śānaḥ śarya̱heva̍ śu̱rudha̍ḥ || RV_9,070.05

sa mā̱tarā̱ na dadṛ̍śāna u̱sriyo̱ nāna̍dad eti ma̱rutā̍m iva sva̱naḥ |
jā̱nann ṛ̱tam pra̍tha̱maṁ yat sva̍rṇara̱m praśa̍staye̱ kam a̍vṛṇīta su̱kratu̍ḥ || RV_9,070.06

ru̱vati̍ bhī̱mo vṛ̍ṣa̱bhas ta̍vi̱ṣyayā̱ śṛṅge̱ śiśā̍no̱ hari̍ṇī vicakṣa̱ṇaḥ |
ā yoni̱ṁ soma̱ḥ sukṛ̍ta̱ṁ ni ṣī̍dati ga̱vyayī̱ tvag bha̍vati ni̱rṇig a̱vyayī̍ || RV_9,070.07

śuci̍ḥ punā̱nas ta̱nva̍m are̱pasa̱m avye̱ hari̱r ny a̍dhāviṣṭa̱ sāna̍vi |
juṣṭo̍ mi̱trāya̱ varu̍ṇāya vā̱yave̍ tri̱dhātu̱ madhu̍ kriyate su̱karma̍bhiḥ || RV_9,070.08

pava̍sva soma de̱vavī̍taye̱ vṛṣendra̍sya̱ hārdi̍ soma̱dhāna̱m ā vi̍śa |
pu̱rā no̍ bā̱dhād du̍ri̱tāti̍ pāraya kṣetra̱vid dhi diśa̱ āhā̍ vipṛccha̱te || RV_9,070.09

hi̱to na sapti̍r a̱bhi vāja̍m a̱rṣendra̍syendo ja̱ṭhara̱m ā pa̍vasva |
nā̱vā na sindhu̱m ati̍ parṣi vi̱dvāñ chūro̱ na yudhya̱nn ava̍ no ni̱daḥ spa̍ḥ || RV_9,070.10

ā dakṣi̍ṇā sṛjyate śu̱ṣmy ā̱3̱̍sada̱ṁ veti̍ dru̱ho ra̱kṣasa̍ḥ pāti̱ jāgṛ̍viḥ |
hari̍r opa̱śaṁ kṛ̍ṇute̱ nabha̱s paya̍ upa̱stire̍ ca̱mvo̱3̱̍r brahma̍ ni̱rṇije̍ || RV_9,071.01

pra kṛ̍ṣṭi̱heva̍ śū̱ṣa e̍ti̱ roru̍vad asu̱rya1̱̍ṁ varṇa̱ṁ ni ri̍ṇīte asya̱ tam |
jahā̍ti va̱vrim pi̱tur e̍ti niṣkṛ̱tam u̍pa̱pruta̍ṁ kṛṇute ni̱rṇija̱ṁ tanā̍ || RV_9,071.02

adri̍bhiḥ su̱taḥ pa̍vate̱ gabha̍styor vṛṣā̱yate̱ nabha̍sā̱ vepa̍te ma̱tī |
sa mo̍date̱ nasa̍te̱ sādha̍te gi̱rā ne̍ni̱kte a̱psu yaja̍te̱ parī̍maṇi || RV_9,071.03

pari̍ dyu̱kṣaṁ saha̍saḥ parvatā̱vṛdha̱m madhva̍ḥ siñcanti ha̱rmyasya̍ sa̱kṣaṇi̍m |
ā yasmi̱n gāva̍ḥ suhu̱tāda̱ ūdha̍ni mū̱rdhañ chrī̱ṇanty a̍gri̱yaṁ varī̍mabhiḥ || RV_9,071.04

sam ī̱ ratha̱ṁ na bhu̱rijo̍r aheṣata̱ daśa̱ svasā̍ro̱ adi̍ter u̱pastha̱ ā |
jigā̱d upa̍ jrayati̱ gor a̍pī̱cya̍m pa̱daṁ yad a̍sya ma̱tuthā̱ ajī̍janan || RV_9,071.05

śye̱no na yoni̱ṁ sada̍naṁ dhi̱yā kṛ̱taṁ hi̍ra̱ṇyaya̍m ā̱sada̍ṁ de̱va eṣa̍ti |
e ri̍ṇanti ba̱rhiṣi̍ pri̱yaṁ gi̱rāśvo̱ na de̱vām̐ apy e̍ti ya̱jñiya̍ḥ || RV_9,071.06

parā̱ vya̍kto aru̱ṣo di̱vaḥ ka̱vir vṛṣā̍ tripṛ̱ṣṭho a̍naviṣṭa̱ gā a̱bhi |
sa̱hasra̍ṇīti̱r yati̍ḥ parā̱yatī̍ re̱bho na pū̱rvīr u̱ṣaso̱ vi rā̍jati || RV_9,071.07

tve̱ṣaṁ rū̱paṁ kṛ̍ṇute̱ varṇo̍ asya̱ sa yatrāśa̍ya̱t samṛ̍tā̱ sedha̍ti sri̱dhaḥ |
a̱psā yā̍ti sva̱dhayā̱ daivya̱ṁ jana̱ṁ saṁ su̍ṣṭu̱tī nasa̍te̱ saṁ goa̍grayā || RV_9,071.08

u̱kṣeva̍ yū̱thā pa̍ri̱yann a̍rāvī̱d adhi̱ tviṣī̍r adhita̱ sūrya̍sya |
di̱vyaḥ su̍pa̱rṇo 'va̍ cakṣata̱ kṣāṁ soma̱ḥ pari̱ kratu̍nā paśyate̱ jāḥ || RV_9,071.09

hari̍m mṛjanty aru̱ṣo na yu̍jyate̱ saṁ dhe̱nubhi̍ḥ ka̱laśe̱ somo̍ ajyate |
ud vāca̍m ī̱raya̍ti hi̱nvate̍ ma̱tī pu̍ruṣṭu̱tasya̱ kati̍ cit pari̱priya̍ḥ || RV_9,072.01

sā̱kaṁ va̍danti ba̱havo̍ manī̱ṣiṇa̱ indra̍sya̱ soma̍ṁ ja̱ṭhare̱ yad ā̍du̱huḥ |
yadī̍ mṛ̱janti̱ suga̍bhastayo̱ nara̱ḥ sanī̍ḻābhir da̱śabhi̱ḥ kāmya̱m madhu̍ || RV_9,072.02

ara̍mamāṇo̱ aty e̍ti̱ gā a̱bhi sūrya̍sya pri̱yaṁ du̍hi̱tus ti̱ro rava̍m |
anv a̍smai̱ joṣa̍m abharad vinaṁgṛ̱saḥ saṁ dva̱yībhi̱ḥ svasṛ̍bhiḥ kṣeti jā̱mibhi̍ḥ || RV_9,072.03

nṛdhū̍to̱ adri̍ṣuto ba̱rhiṣi̍ pri̱yaḥ pati̱r gavā̍m pra̱diva̱ indu̍r ṛ̱tviya̍ḥ |
pura̍ṁdhivā̱n manu̍ṣo yajña̱sādha̍na̱ḥ śuci̍r dhi̱yā pa̍vate̱ soma̍ indra te || RV_9,072.04

nṛbā̱hubhyā̍ṁ codi̱to dhāra̍yā su̱to̍ 'nuṣva̱dham pa̍vate̱ soma̍ indra te |
āprā̱ḥ kratū̱n sam a̍jair adhva̱re ma̱tīr ver na dru̱ṣac ca̱mvo̱3̱̍r āsa̍da̱d dhari̍ḥ || RV_9,072.05

a̱ṁśuṁ du̍hanti sta̱naya̍nta̱m akṣi̍taṁ ka̱viṁ ka̱vayo̱ 'paso̍ manī̱ṣiṇa̍ḥ |
sam ī̱ gāvo̍ ma̱tayo̍ yanti sa̱ṁyata̍ ṛ̱tasya̱ yonā̱ sada̍ne puna̱rbhuva̍ḥ || RV_9,072.06

nābhā̍ pṛthi̱vyā dha̱ruṇo̍ ma̱ho di̱vo̱3̱̍ 'pām ū̱rmau sindhu̍ṣv a̱ntar u̍kṣi̱taḥ |
indra̍sya̱ vajro̍ vṛṣa̱bho vi̱bhūva̍su̱ḥ somo̍ hṛ̱de pa̍vate̱ cāru̍ matsa̱raḥ || RV_9,072.07

sa tū pa̍vasva̱ pari̱ pārthi̍va̱ṁ raja̍ḥ sto̱tre śikṣa̍nn ādhūnva̱te ca̍ sukrato |
mā no̱ nir bhā̱g vasu̍naḥ sādana̱spṛśo̍ ra̱yim pi̱śaṅga̍m bahu̱laṁ va̍sīmahi || RV_9,072.08

ā tū na̍ indo śa̱tadā̱tv aśvya̍ṁ sa̱hasra̍dātu paśu̱mad dhira̍ṇyavat |
upa̍ māsva bṛha̱tī re̱vatī̱r iṣo 'dhi̍ sto̱trasya̍ pavamāna no gahi || RV_9,072.09

srakve̍ dra̱psasya̱ dhama̍ta̱ḥ sam a̍svarann ṛ̱tasya̱ yonā̱ sam a̍ranta̱ nābha̍yaḥ |
trīn sa mū̱rdhno asu̍raś cakra ā̱rabhe̍ sa̱tyasya̱ nāva̍ḥ su̱kṛta̍m apīparan || RV_9,073.01

sa̱myak sa̱myañco̍ mahi̱ṣā a̍heṣata̱ sindho̍r ū̱rmāv adhi̍ ve̱nā a̍vīvipan |
madho̱r dhārā̍bhir ja̱naya̍nto a̱rkam it pri̱yām indra̍sya ta̱nva̍m avīvṛdhan || RV_9,073.02

pa̱vitra̍vanta̱ḥ pari̱ vāca̍m āsate pi̱taiṣā̍m pra̱tno a̱bhi ra̍kṣati vra̱tam |
ma̱haḥ sa̍mu̱draṁ varu̍ṇas ti̱ro da̍dhe̱ dhīrā̱ ic che̍kur dha̱ruṇe̍ṣv ā̱rabha̍m || RV_9,073.03

sa̱hasra̍dhā̱re 'va̱ te sam a̍svaran di̱vo nāke̱ madhu̍jihvā asa̱ścata̍ḥ |
asya̱ spaśo̱ na ni mi̍ṣanti̱ bhūrṇa̍yaḥ pa̱de-pa̍de pā̱śina̍ḥ santi̱ seta̍vaḥ || RV_9,073.04

pi̱tur mā̱tur adhy ā ye sa̱masva̍rann ṛ̱cā śoca̍ntaḥ sa̱ṁdaha̍nto avra̱tān |
indra̍dviṣṭā̱m apa̍ dhamanti mā̱yayā̱ tvaca̱m asi̍knī̱m bhūma̍no di̱vas pari̍ || RV_9,073.05

pra̱tnān mānā̱d adhy ā ye sa̱masva̍ra̱ñ chloka̍yantrāso rabha̱sasya̱ manta̍vaḥ |
apā̍na̱kṣāso̍ badhi̱rā a̍hāsata ṛ̱tasya̱ panthā̱ṁ na ta̍ranti du̱ṣkṛta̍ḥ || RV_9,073.06

sa̱hasra̍dhāre̱ vita̍te pa̱vitra̱ ā vāca̍m punanti ka̱vayo̍ manī̱ṣiṇa̍ḥ |
ru̱drāsa̍ eṣām iṣi̱rāso̍ a̱druha̱ḥ spaśa̱ḥ svañca̍ḥ su̱dṛśo̍ nṛ̱cakṣa̍saḥ || RV_9,073.07

ṛ̱tasya̍ go̱pā na dabhā̍ya su̱kratu̱s trī ṣa pa̱vitrā̍ hṛ̱dy a1̱̍ntar ā da̍dhe |
vi̱dvān sa viśvā̱ bhuva̍nā̱bhi pa̍śya̱ty avāju̍ṣṭān vidhyati ka̱rte a̍vra̱tān || RV_9,073.08

ṛ̱tasya̱ tantu̱r vita̍taḥ pa̱vitra̱ ā ji̱hvāyā̱ agre̱ varu̍ṇasya mā̱yayā̍ |
dhīrā̍ś ci̱t tat sa̱mina̍kṣanta āśa̱tātrā̍ ka̱rtam ava̍ padā̱ty apra̍bhuḥ || RV_9,073.09

śiśu̱r na jā̱to 'va̍ cakrada̱d vane̱ sva1̱̍r yad vā̱jy a̍ru̱ṣaḥ siṣā̍sati |
di̱vo reta̍sā sacate payo̱vṛdhā̱ tam ī̍mahe suma̱tī śarma̍ sa̱pratha̍ḥ || RV_9,074.01

di̱vo yaḥ ska̱mbho dha̱ruṇa̱ḥ svā̍tata̱ āpū̍rṇo a̱ṁśuḥ pa̱ryeti̍ vi̱śvata̍ḥ |
seme ma̱hī roda̍sī yakṣad ā̱vṛtā̍ samīcī̱ne dā̍dhāra̱ sam iṣa̍ḥ ka̱viḥ || RV_9,074.02

mahi̱ psara̱ḥ sukṛ̍taṁ so̱myam madhū̱rvī gavyū̍ti̱r adi̍ter ṛ̱taṁ ya̱te |
īśe̱ yo vṛ̱ṣṭer i̱ta u̱sriyo̱ vṛṣā̱pāṁ ne̱tā ya i̱taū̍tir ṛ̱gmiya̍ḥ || RV_9,074.03

ā̱tma̱nvan nabho̍ duhyate ghṛ̱tam paya̍ ṛ̱tasya̱ nābhi̍r a̱mṛta̱ṁ vi jā̍yate |
sa̱mī̱cī̱nāḥ su̱dāna̍vaḥ prīṇanti̱ taṁ naro̍ hi̱tam ava̍ mehanti̱ pera̍vaḥ || RV_9,074.04

arā̍vīd a̱ṁśuḥ saca̍māna ū̱rmiṇā̍ devā̱vya1̱̍m manu̍ṣe pinvati̱ tvaca̍m |
dadhā̍ti̱ garbha̱m adi̍ter u̱pastha̱ ā yena̍ to̱kaṁ ca̱ tana̍yaṁ ca̱ dhāma̍he || RV_9,074.05

sa̱hasra̍dhā̱re 'va̱ tā a̍sa̱ścata̍s tṛ̱tīye̍ santu̱ raja̍si pra̱jāva̍tīḥ |
cata̍sro̱ nābho̱ nihi̍tā a̱vo di̱vo ha̱vir bha̍ranty a̱mṛta̍ṁ ghṛta̱ścuta̍ḥ || RV_9,074.06

śve̱taṁ rū̱paṁ kṛ̍ṇute̱ yat siṣā̍sati̱ somo̍ mī̱ḍhvām̐ asu̍ro veda̱ bhūma̍naḥ |
dhi̱yā śamī̍ sacate̱ sem a̱bhi pra̱vad di̱vas kava̍ndha̱m ava̍ darṣad u̱driṇa̍m || RV_9,074.07

adha̍ śve̱taṁ ka̱laśa̱ṁ gobhi̍r a̱ktaṁ kārṣma̱nn ā vā̱jy a̍kramīt sasa̱vān |
ā hi̍nvire̱ mana̍sā deva̱yanta̍ḥ ka̱kṣīva̍te śa̱tahi̍māya̱ gonā̍m || RV_9,074.08

a̱dbhiḥ so̍ma papṛcā̱nasya̍ te̱ raso 'vyo̱ vāra̱ṁ vi pa̍vamāna dhāvati |
sa mṛ̱jyamā̍naḥ ka̱vibhi̍r madintama̱ svada̱svendrā̍ya pavamāna pī̱taye̍ || RV_9,074.09

a̱bhi pri̱yāṇi̍ pavate̱ cano̍hito̱ nāmā̍ni ya̱hvo adhi̱ yeṣu̱ vardha̍te |
ā sūrya̍sya bṛha̱to bṛ̱hann adhi̱ ratha̱ṁ viṣva̍ñcam aruhad vicakṣa̱ṇaḥ || RV_9,075.01

ṛ̱tasya̍ ji̱hvā pa̍vate̱ madhu̍ pri̱yaṁ va̱ktā pati̍r dhi̱yo a̱syā adā̍bhyaḥ |
dadhā̍ti pu̱traḥ pi̱tror a̍pī̱cya1̱̍ṁ nāma̍ tṛ̱tīya̱m adhi̍ roca̱ne di̱vaḥ || RV_9,075.02

ava̍ dyutā̱naḥ ka̱laśā̍m̐ acikrada̱n nṛbhi̍r yemā̱naḥ kośa̱ ā hi̍ra̱ṇyaye̍ |
a̱bhīm ṛ̱tasya̍ do̱hanā̍ anūṣa̱tādhi̍ tripṛ̱ṣṭha u̱ṣaso̱ vi rā̍jati || RV_9,075.03

adri̍bhiḥ su̱to ma̱tibhi̱ś cano̍hitaḥ praro̱caya̱n roda̍sī mā̱tarā̱ śuci̍ḥ |
romā̱ṇy avyā̍ sa̱mayā̱ vi dhā̍vati̱ madho̱r dhārā̱ pinva̍mānā di̱ve-di̍ve || RV_9,075.04

pari̍ soma̱ pra dha̍nvā sva̱staye̱ nṛbhi̍ḥ punā̱no a̱bhi vā̍sayā̱śira̍m |
ye te̱ madā̍ āha̱naso̱ vihā̍yasa̱s tebhi̱r indra̍ṁ codaya̱ dāta̍ve ma̱gham || RV_9,075.05

dha̱rtā di̱vaḥ pa̍vate̱ kṛtvyo̱ raso̱ dakṣo̍ de̱vānā̍m anu̱mādyo̱ nṛbhi̍ḥ |
hari̍ḥ sṛjā̱no atyo̱ na satva̍bhi̱r vṛthā̱ pājā̍ṁsi kṛṇute na̱dīṣv ā || RV_9,076.01

śūro̱ na dha̍tta̱ āyu̍dhā̱ gabha̍styo̱ḥ sva1̱̍ḥ siṣā̍san rathi̱ro gavi̍ṣṭiṣu |
indra̍sya̱ śuṣma̍m ī̱raya̍nn apa̱syubhi̱r indu̍r hinvā̱no a̍jyate manī̱ṣibhi̍ḥ || RV_9,076.02

indra̍sya soma̱ pava̍māna ū̱rmiṇā̍ tavi̱ṣyamā̍ṇo ja̱ṭhare̱ṣv ā vi̍śa |
pra ṇa̍ḥ pinva vi̱dyud a̱bhreva̱ roda̍sī dhi̱yā na vājā̱m̐ upa̍ māsi̱ śaśva̍taḥ || RV_9,076.03

viśva̍sya̱ rājā̍ pavate sva̱rdṛśa̍ ṛ̱tasya̍ dhī̱tim ṛ̍ṣi̱ṣāḻ a̍vīvaśat |
yaḥ sūrya̱syāsi̍reṇa mṛ̱jyate̍ pi̱tā ma̍tī̱nām asa̍maṣṭakāvyaḥ || RV_9,076.04

vṛṣe̍va yū̱thā pari̱ kośa̍m arṣasy a̱pām u̱pasthe̍ vṛṣa̱bhaḥ kani̍kradat |
sa indrā̍ya pavase matsa̱rinta̍mo̱ yathā̱ jeṣā̍ma sami̱the tvota̍yaḥ || RV_9,076.05

e̱ṣa pra kośe̱ madhu̍mām̐ acikrada̱d indra̍sya̱ vajro̱ vapu̍ṣo̱ vapu̍ṣṭaraḥ |
a̱bhīm ṛ̱tasya̍ su̱dughā̍ ghṛta̱ścuto̍ vā̱śrā a̍rṣanti̱ paya̍seva dhe̱nava̍ḥ || RV_9,077.01

sa pū̱rvyaḥ pa̍vate̱ yaṁ di̱vas pari̍ śye̱no ma̍thā̱yad i̍ṣi̱tas ti̱ro raja̍ḥ |
sa madhva̱ ā yu̍vate̱ vevi̍jāna̱ it kṛ̱śāno̱r astu̱r mana̱sāha̍ bi̱bhyuṣā̍ || RV_9,077.02

te na̱ḥ pūrvā̍sa̱ upa̍rāsa̱ inda̍vo ma̱he vājā̍ya dhanvantu̱ goma̍te |
ī̱kṣe̱ṇyā̍so a̱hyo̱3̱̍ na cāra̍vo̱ brahma̍-brahma̱ ye ju̍ju̱ṣur ha̱vir-ha̍viḥ || RV_9,077.03

a̱yaṁ no̍ vi̱dvān va̍navad vanuṣya̱ta indu̍ḥ sa̱trācā̱ mana̍sā puruṣṭu̱taḥ |
i̱nasya̱ yaḥ sada̍ne̱ garbha̍m āda̱dhe gavā̍m uru̱bjam a̱bhy arṣa̍ti vra̱jam || RV_9,077.04

cakri̍r di̱vaḥ pa̍vate̱ kṛtvyo̱ raso̍ ma̱hām̐ ada̍bdho̱ varu̍ṇo hu̱rug ya̱te |
asā̍vi mi̱tro vṛ̱jane̍ṣu ya̱jñiyo 'tyo̱ na yū̱the vṛ̍ṣa̱yuḥ kani̍kradat || RV_9,077.05

pra rājā̱ vāca̍ṁ ja̱naya̍nn asiṣyadad a̱po vasā̍no a̱bhi gā i̍yakṣati |
gṛ̱bhṇāti̍ ri̱pram avi̍r asya̱ tānvā̍ śu̱ddho de̱vānā̱m upa̍ yāti niṣkṛ̱tam || RV_9,078.01

indrā̍ya soma̱ pari̍ ṣicyase̱ nṛbhi̍r nṛ̱cakṣā̍ ū̱rmiḥ ka̱vir a̍jyase̱ vane̍ |
pū̱rvīr hi te̍ sru̱taya̱ḥ santi̱ yāta̍ve sa̱hasra̱m aśvā̱ hara̍yaś camū̱ṣada̍ḥ || RV_9,078.02

sa̱mu̱driyā̍ apsa̱raso̍ manī̱ṣiṇa̱m āsī̍nā a̱ntar a̱bhi soma̍m akṣaran |
tā ī̍ṁ hinvanti ha̱rmyasya̍ sa̱kṣaṇi̱ṁ yāca̍nte su̱mnam pava̍māna̱m akṣi̍tam || RV_9,078.03

go̱jin na̱ḥ somo̍ ratha̱jid dhi̍raṇya̱jit sva̱rjid a̱bjit pa̍vate sahasra̱jit |
yaṁ de̱vāsa̍ś cakri̱re pī̱taye̱ mada̱ṁ svādi̍ṣṭhaṁ dra̱psam a̍ru̱ṇam ma̍yo̱bhuva̍m || RV_9,078.04

e̱tāni̍ soma̱ pava̍māno asma̱yuḥ sa̱tyāni̍ kṛ̱ṇvan dravi̍ṇāny arṣasi |
ja̱hi śatru̍m anti̱ke dū̍ra̱ke ca̱ ya u̱rvīṁ gavyū̍ti̱m abha̍yaṁ ca nas kṛdhi || RV_9,078.05

a̱co̱daso̍ no dhanva̱ntv inda̍va̱ḥ pra su̍vā̱nāso̍ bṛ̱haddi̍veṣu̱ hara̍yaḥ |
vi ca̱ naśa̍n na i̱ṣo arā̍tayo̱ 'ryo na̍śanta̱ sani̍ṣanta no̱ dhiya̍ḥ || RV_9,079.01

pra ṇo̍ dhanva̱ntv inda̍vo mada̱cyuto̱ dhanā̍ vā̱ yebhi̱r arva̍to junī̱masi̍ |
ti̱ro marta̍sya̱ kasya̍ ci̱t pari̍hvṛtiṁ va̱yaṁ dhanā̍ni vi̱śvadhā̍ bharemahi || RV_9,079.02

u̱ta svasyā̱ arā̍tyā a̱rir hi ṣa u̱tānyasyā̱ arā̍tyā̱ vṛko̱ hi ṣaḥ |
dhanva̱n na tṛṣṇā̱ sam a̍rīta̱ tām̐ a̱bhi soma̍ ja̱hi pa̍vamāna durā̱dhya̍ḥ || RV_9,079.03

di̱vi te̱ nābhā̍ para̱mo ya ā̍da̱de pṛ̍thi̱vyās te̍ ruruhu̱ḥ sāna̍vi̱ kṣipa̍ḥ |
adra̍yas tvā bapsati̱ gor adhi̍ tva̱cy a1̱̍psu tvā̱ hastai̍r duduhur manī̱ṣiṇa̍ḥ || RV_9,079.04

e̱vā ta̍ indo su̱bhva̍ṁ su̱peśa̍sa̱ṁ rasa̍ṁ tuñjanti pratha̱mā a̍bhi̱śriya̍ḥ |
nida̍ṁ-nidam pavamāna̱ ni tā̍riṣa ā̱vis te̱ śuṣmo̍ bhavatu pri̱yo mada̍ḥ || RV_9,079.05

soma̍sya̱ dhārā̍ pavate nṛ̱cakṣa̍sa ṛ̱tena̍ de̱vān ha̍vate di̱vas pari̍ |
bṛha̱spate̍ ra̱vathe̍nā̱ vi di̍dyute samu̱drāso̱ na sava̍nāni vivyacuḥ || RV_9,080.01

yaṁ tvā̍ vājinn a̱ghnyā a̱bhy anū̍ṣa̱tāyo̍hata̱ṁ yoni̱m ā ro̍hasi dyu̱mān |
ma̱ghonā̱m āyu̍ḥ prati̱ran mahi̱ śrava̱ indrā̍ya soma pavase̱ vṛṣā̱ mada̍ḥ || RV_9,080.02

endra̍sya ku̱kṣā pa̍vate ma̱dinta̍ma̱ ūrja̱ṁ vasā̍na̱ḥ śrava̍se suma̱ṅgala̍ḥ |
pra̱tyaṅ sa viśvā̱ bhuva̍nā̱bhi pa̍prathe̱ krīḻa̱n hari̱r atya̍ḥ syandate̱ vṛṣā̍ || RV_9,080.03

taṁ tvā̍ de̱vebhyo̱ madhu̍mattama̱ṁ nara̍ḥ sa̱hasra̍dhāraṁ duhate̱ daśa̱ kṣipa̍ḥ |
nṛbhi̍ḥ soma̱ pracyu̍to̱ grāva̍bhiḥ su̱to viśvā̍n de̱vām̐ ā pa̍vasvā sahasrajit || RV_9,080.04

taṁ tvā̍ ha̱stino̱ madhu̍manta̱m adri̍bhir du̱hanty a̱psu vṛ̍ṣa̱bhaṁ daśa̱ kṣipa̍ḥ |
indra̍ṁ soma mā̱daya̱n daivya̱ṁ jana̱ṁ sindho̍r ivo̱rmiḥ pava̍māno arṣasi || RV_9,080.05

pra soma̍sya̱ pava̍mānasyo̱rmaya̱ indra̍sya yanti ja̱ṭhara̍ṁ su̱peśa̍saḥ |
da̱dhnā yad ī̱m unnī̍tā ya̱śasā̱ gavā̍ṁ dā̱nāya̱ śūra̍m u̱dama̍ndiṣuḥ su̱tāḥ || RV_9,081.01

acchā̱ hi soma̍ḥ ka̱laśā̱m̐ asi̍ṣyada̱d atyo̱ na voḻhā̍ ra̱ghuva̍rtani̱r vṛṣā̍ |
athā̍ de̱vānā̍m u̱bhaya̍sya̱ janma̍no vi̱dvām̐ a̍śnoty a̱muta̍ i̱taś ca̱ yat || RV_9,081.02

ā na̍ḥ soma̱ pava̍mānaḥ kirā̱ vasv indo̱ bhava̍ ma̱ghavā̱ rādha̍so ma̱haḥ |
śikṣā̍ vayodho̱ vasa̍ve̱ su ce̱tunā̱ mā no̱ gaya̍m ā̱re a̱smat parā̍ sicaḥ || RV_9,081.03

ā na̍ḥ pū̱ṣā pava̍mānaḥ surā̱tayo̍ mi̱tro ga̍cchantu̱ varu̍ṇaḥ sa̱joṣa̍saḥ |
bṛha̱spati̍r ma̱ruto̍ vā̱yur a̱śvinā̱ tvaṣṭā̍ savi̱tā su̱yamā̱ sara̍svatī || RV_9,081.04

u̱bhe dyāvā̍pṛthi̱vī vi̍śvami̱nve a̍rya̱mā de̱vo adi̍tir vidhā̱tā |
bhago̱ nṛśaṁsa̍ u̱rv a1̱̍ntari̍kṣa̱ṁ viśve̍ de̱vāḥ pava̍mānaṁ juṣanta || RV_9,081.05

asā̍vi̱ somo̍ aru̱ṣo vṛṣā̱ harī̱ rāje̍va da̱smo a̱bhi gā a̍cikradat |
pu̱nā̱no vāra̱m pary e̍ty a̱vyaya̍ṁ śye̱no na yoni̍ṁ ghṛ̱tava̍ntam ā̱sada̍m || RV_9,082.01

ka̱vir ve̍dha̱syā pary e̍ṣi̱ māhi̍na̱m atyo̱ na mṛ̱ṣṭo a̱bhi vāja̍m arṣasi |
a̱pa̱sedha̍n duri̱tā so̍ma mṛḻaya ghṛ̱taṁ vasā̍na̱ḥ pari̍ yāsi ni̱rṇija̍m || RV_9,082.02

pa̱rjanya̍ḥ pi̱tā ma̍hi̱ṣasya̍ pa̱rṇino̱ nābhā̍ pṛthi̱vyā gi̱riṣu̱ kṣaya̍ṁ dadhe |
svasā̍ra̱ āpo̍ a̱bhi gā u̱tāsa̍ra̱n saṁ grāva̍bhir nasate vī̱te a̍dhva̱re || RV_9,082.03

jā̱yeva̱ patyā̱v adhi̱ śeva̍ maṁhase̱ pajrā̍yā garbha śṛṇu̱hi bravī̍mi te |
a̱ntar vāṇī̍ṣu̱ pra ca̍rā̱ su jī̱vase̍ 'ni̱ndyo vṛ̱jane̍ soma jāgṛhi || RV_9,082.04

yathā̱ pūrve̍bhyaḥ śata̱sā amṛ̍dhraḥ sahasra̱sāḥ pa̱ryayā̱ vāja̍m indo |
e̱vā pa̍vasva suvi̱tāya̱ navya̍se̱ tava̍ vra̱tam anv āpa̍ḥ sacante || RV_9,082.05

pa̱vitra̍ṁ te̱ vita̍tam brahmaṇas pate pra̱bhur gātrā̍ṇi̱ pary e̍ṣi vi̱śvata̍ḥ |
ata̍ptatanū̱r na tad ā̱mo a̍śnute śṛ̱tāsa̱ id vaha̍nta̱s tat sam ā̍śata || RV_9,083.01

tapo̍ṣ pa̱vitra̱ṁ vita̍taṁ di̱vas pa̱de śoca̍nto asya̱ tanta̍vo̱ vy a̍sthiran |
ava̍nty asya pavī̱tāra̍m ā̱śavo̍ di̱vas pṛ̱ṣṭham adhi̍ tiṣṭhanti̱ ceta̍sā || RV_9,083.02

arū̍rucad u̱ṣasa̱ḥ pṛśni̍r agri̱ya u̱kṣā bi̍bharti̱ bhuva̍nāni vāja̱yuḥ |
mā̱yā̱vino̍ mamire asya mā̱yayā̍ nṛ̱cakṣa̍saḥ pi̱taro̱ garbha̱m ā da̍dhuḥ || RV_9,083.03

ga̱ndha̱rva i̱tthā pa̱dam a̍sya rakṣati̱ pāti̍ de̱vānā̱ṁ jani̍mā̱ny adbhu̍taḥ |
gṛ̱bhṇāti̍ ri̱puṁ ni̱dhayā̍ ni̱dhāpa̍tiḥ su̱kṛtta̍mā̱ madhu̍no bha̱kṣam ā̍śata || RV_9,083.04

ha̱vir ha̍viṣmo̱ mahi̱ sadma̱ daivya̱ṁ nabho̱ vasā̍na̱ḥ pari̍ yāsy adhva̱ram |
rājā̍ pa̱vitra̍ratho̱ vāja̱m āru̍haḥ sa̱hasra̍bhṛṣṭir jayasi̱ śravo̍ bṛ̱hat || RV_9,083.05

pava̍sva deva̱māda̍no̱ vica̍rṣaṇir a̱psā indrā̍ya̱ varu̍ṇāya vā̱yave̍ |
kṛ̱dhī no̍ a̱dya vari̍vaḥ svasti̱mad u̍rukṣi̱tau gṛ̍ṇīhi̱ daivya̱ṁ jana̍m || RV_9,084.01

ā yas ta̱sthau bhuva̍nā̱ny ama̍rtyo̱ viśvā̍ni̱ soma̱ḥ pari̱ tāny a̍rṣati |
kṛ̱ṇvan sa̱ṁcṛta̍ṁ vi̱cṛta̍m a̱bhiṣṭa̍ya̱ indu̍ḥ siṣakty u̱ṣasa̱ṁ na sūrya̍ḥ || RV_9,084.02

ā yo gobhi̍ḥ sṛ̱jyata̱ oṣa̍dhī̱ṣv ā de̱vānā̍ṁ su̱mna i̱ṣaya̱nn upā̍vasuḥ |
ā vi̱dyutā̍ pavate̱ dhāra̍yā su̱ta indra̱ṁ somo̍ mā̱daya̱n daivya̱ṁ jana̍m || RV_9,084.03

e̱ṣa sya soma̍ḥ pavate sahasra̱jid dhi̍nvā̱no vāca̍m iṣi̱rām u̍ṣa̱rbudha̍m |
indu̍ḥ samu̱dram ud i̍yarti vā̱yubhi̱r endra̍sya̱ hārdi̍ ka̱laśe̍ṣu sīdati || RV_9,084.04

a̱bhi tyaṁ gāva̱ḥ paya̍sā payo̱vṛdha̱ṁ soma̍ṁ śrīṇanti ma̱tibhi̍ḥ sva̱rvida̍m |
dha̱na̱ṁja̱yaḥ pa̍vate̱ kṛtvyo̱ raso̱ vipra̍ḥ ka̱viḥ kāvye̍nā̱ sva̍rcanāḥ || RV_9,084.05

indrā̍ya soma̱ suṣu̍ta̱ḥ pari̍ sra̱vāpāmī̍vā bhavatu̱ rakṣa̍sā sa̱ha |
mā te̱ rasa̍sya matsata dvayā̱vino̱ dravi̍ṇasvanta i̱ha sa̱ntv inda̍vaḥ || RV_9,085.01

a̱smān sa̍ma̱rye pa̍vamāna codaya̱ dakṣo̍ de̱vānā̱m asi̱ hi pri̱yo mada̍ḥ |
ja̱hi śatrū̍m̐r a̱bhy ā bha̍ndanāya̱taḥ pibe̍ndra̱ soma̱m ava̍ no̱ mṛdho̍ jahi || RV_9,085.02

ada̍bdha indo pavase ma̱dinta̍ma ā̱tmendra̍sya bhavasi dhā̱sir u̍tta̱maḥ |
a̱bhi sva̍ranti ba̱havo̍ manī̱ṣiṇo̱ rājā̍nam a̱sya bhuva̍nasya niṁsate || RV_9,085.03

sa̱hasra̍ṇīthaḥ śa̱tadhā̍ro̱ adbhu̍ta̱ indrā̱yendu̍ḥ pavate̱ kāmya̱m madhu̍ |
jaya̱n kṣetra̍m a̱bhy a̍rṣā̱ jaya̍nn a̱pa u̱ruṁ no̍ gā̱tuṁ kṛ̍ṇu soma mīḍhvaḥ || RV_9,085.04

kani̍kradat ka̱laśe̱ gobhi̍r ajyase̱ vy a1̱̍vyaya̍ṁ sa̱mayā̱ vāra̍m arṣasi |
ma̱rmṛ̱jyamā̍no̱ atyo̱ na sā̍na̱sir indra̍sya soma ja̱ṭhare̱ sam a̍kṣaraḥ || RV_9,085.05

svā̱duḥ pa̍vasva di̱vyāya̱ janma̍ne svā̱dur indrā̍ya su̱havī̍tunāmne |
svā̱dur mi̱trāya̱ varu̍ṇāya vā̱yave̱ bṛha̱spata̍ye̱ madhu̍mā̱m̐ adā̍bhyaḥ || RV_9,085.06

atya̍m mṛjanti ka̱laśe̱ daśa̱ kṣipa̱ḥ pra viprā̍ṇām ma̱tayo̱ vāca̍ īrate |
pava̍mānā a̱bhy a̍rṣanti suṣṭu̱tim endra̍ṁ viśanti madi̱rāsa̱ inda̍vaḥ || RV_9,085.07

pava̍māno a̱bhy a̍rṣā su̱vīrya̍m u̱rvīṁ gavyū̍ti̱m mahi̱ śarma̍ sa̱pratha̍ḥ |
māki̍r no a̱sya pari̍ṣūtir īśa̱tendo̱ jaye̍ma̱ tvayā̱ dhana̍ṁ-dhanam || RV_9,085.08

adhi̱ dyām a̍sthād vṛṣa̱bho vi̍cakṣa̱ṇo 'rū̍ruca̱d vi di̱vo ro̍ca̱nā ka̱viḥ |
rājā̍ pa̱vitra̱m aty e̍ti̱ roru̍vad di̱vaḥ pī̱yūṣa̍ṁ duhate nṛ̱cakṣa̍saḥ || RV_9,085.09

di̱vo nāke̱ madhu̍jihvā asa̱ścato̍ ve̱nā du̍hanty u̱kṣaṇa̍ṁ giri̱ṣṭhām |
a̱psu dra̱psaṁ vā̍vṛdhā̱naṁ sa̍mu̱dra ā sindho̍r ū̱rmā madhu̍mantam pa̱vitra̱ ā || RV_9,085.10

nāke̍ supa̱rṇam u̍papapti̱vāṁsa̱ṁ giro̍ ve̱nānā̍m akṛpanta pū̱rvīḥ |
śiśu̍ṁ rihanti ma̱taya̱ḥ pani̍pnataṁ hira̱ṇyaya̍ṁ śaku̱naṁ kṣāma̍ṇi̱ sthām || RV_9,085.11

ū̱rdhvo ga̍ndha̱rvo adhi̱ nāke̍ asthā̱d viśvā̍ rū̱pā pra̍ti̱cakṣā̍ṇo asya |
bhā̱nuḥ śu̱kreṇa̍ śo̱ciṣā̱ vy a̍dyau̱t prārū̍ruca̱d roda̍sī mā̱tarā̱ śuci̍ḥ || RV_9,085.12

pra ta̍ ā̱śava̍ḥ pavamāna dhī̱javo̱ madā̍ arṣanti raghu̱jā i̍va̱ tmanā̍ |
di̱vyāḥ su̍pa̱rṇā madhu̍manta̱ inda̍vo ma̱dinta̍māsa̱ḥ pari̱ kośa̍m āsate || RV_9,086.01

pra te̱ madā̍so madi̱rāsa̍ ā̱śavo 'sṛ̍kṣata̱ rathyā̍so̱ yathā̱ pṛtha̍k |
dhe̱nur na va̱tsam paya̍sā̱bhi va̱jriṇa̱m indra̱m inda̍vo̱ madhu̍manta ū̱rmaya̍ḥ || RV_9,086.02

atyo̱ na hi̍yā̱no a̱bhi vāja̍m arṣa sva̱rvit kośa̍ṁ di̱vo adri̍mātaram |
vṛṣā̍ pa̱vitre̱ adhi̱ sāno̍ a̱vyaye̱ soma̍ḥ punā̱na i̍ndri̱yāya̱ dhāya̍se || RV_9,086.03

pra ta̱ āśvi̍nīḥ pavamāna dhī̱juvo̍ di̱vyā a̍sṛgra̱n paya̍sā̱ dharī̍maṇi |
prāntar ṛṣa̍ya̱ḥ sthāvi̍rīr asṛkṣata̱ ye tvā̍ mṛ̱janty ṛ̍ṣiṣāṇa ve̱dhasa̍ḥ || RV_9,086.04

viśvā̱ dhāmā̍ni viśvacakṣa̱ ṛbhva̍saḥ pra̱bhos te̍ sa̱taḥ pari̍ yanti ke̱tava̍ḥ |
vyā̱na̱śiḥ pa̍vase soma̱ dharma̍bhi̱ḥ pati̱r viśva̍sya̱ bhuva̍nasya rājasi || RV_9,086.05

u̱bha̱yata̱ḥ pava̍mānasya ra̱śmayo̍ dhru̱vasya̍ sa̱taḥ pari̍ yanti ke̱tava̍ḥ |
yadī̍ pa̱vitre̱ adhi̍ mṛ̱jyate̱ hari̱ḥ sattā̱ ni yonā̍ ka̱laśe̍ṣu sīdati || RV_9,086.06

ya̱jñasya̍ ke̱tuḥ pa̍vate svadhva̱raḥ somo̍ de̱vānā̱m upa̍ yāti niṣkṛ̱tam |
sa̱hasra̍dhāra̱ḥ pari̱ kośa̍m arṣati̱ vṛṣā̍ pa̱vitra̱m aty e̍ti̱ roru̍vat || RV_9,086.07

rājā̍ samu̱draṁ na̱dyo̱3̱̍ vi gā̍hate̱ 'pām ū̱rmiṁ sa̍cate̱ sindhu̍ṣu śri̱taḥ |
adhy a̍sthā̱t sānu̱ pava̍māno a̱vyaya̱ṁ nābhā̍ pṛthi̱vyā dha̱ruṇo̍ ma̱ho di̱vaḥ || RV_9,086.08

di̱vo na sānu̍ sta̱naya̍nn acikrada̱d dyauś ca̱ yasya̍ pṛthi̱vī ca̱ dharma̍bhiḥ |
indra̍sya sa̱khyam pa̍vate vi̱vevi̍da̱t soma̍ḥ punā̱naḥ ka̱laśe̍ṣu sīdati || RV_9,086.09

jyoti̍r ya̱jñasya̍ pavate̱ madhu̍ pri̱yam pi̱tā de̱vānā̍ṁ jani̱tā vi̱bhūva̍suḥ |
dadhā̍ti̱ ratna̍ṁ sva̱dhayo̍r apī̱cya̍m ma̱dinta̍mo matsa̱ra i̍ndri̱yo rasa̍ḥ || RV_9,086.10

a̱bhi̱kranda̍n ka̱laśa̍ṁ vā̱jy a̍rṣati̱ pati̍r di̱vaḥ śa̱tadhā̍ro vicakṣa̱ṇaḥ |
hari̍r mi̱trasya̱ sada̍neṣu sīdati marmṛjā̱no 'vi̍bhi̱ḥ sindhu̍bhi̱r vṛṣā̍ || RV_9,086.11

agre̱ sindhū̍nā̱m pava̍māno arṣa̱ty agre̍ vā̱co a̍gri̱yo goṣu̍ gacchati |
agre̱ vāja̍sya bhajate mahādha̱naṁ svā̍yu̱dhaḥ so̱tṛbhi̍ḥ pūyate̱ vṛṣā̍ || RV_9,086.12

a̱yam ma̱tavā̍ñ chaku̱no yathā̍ hi̱to 'vye̍ sasāra̱ pava̍māna ū̱rmiṇā̍ |
tava̱ kratvā̱ roda̍sī anta̱rā ka̍ve̱ śuci̍r dhi̱yā pa̍vate̱ soma̍ indra te || RV_9,086.13

drā̱piṁ vasā̍no yaja̱to di̍vi̱spṛśa̍m antarikṣa̱prā bhuva̍ne̱ṣv arpi̍taḥ |
sva̍r jajñā̱no nabha̍sā̱bhy a̍kramīt pra̱tnam a̍sya pi̱tara̱m ā vi̍vāsati || RV_9,086.14

so a̍sya vi̱śe mahi̱ śarma̍ yacchati̱ yo a̍sya̱ dhāma̍ pratha̱maṁ vyā̍na̱śe |
pa̱daṁ yad a̍sya para̱me vyo̍ma̱ny ato̱ viśvā̍ a̱bhi saṁ yā̍ti sa̱ṁyata̍ḥ || RV_9,086.15

pro a̍yāsī̱d indu̱r indra̍sya niṣkṛ̱taṁ sakhā̱ sakhyu̱r na pra mi̍nāti sa̱ṁgira̍m |
marya̍ iva yuva̱tibhi̱ḥ sam a̍rṣati̱ soma̍ḥ ka̱laśe̍ śa̱tayā̍mnā pa̱thā || RV_9,086.16

pra vo̱ dhiyo̍ mandra̱yuvo̍ vipa̱nyuva̍ḥ pana̱syuva̍ḥ sa̱ṁvasa̍neṣv akramuḥ |
soma̍m manī̱ṣā a̱bhy a̍nūṣata̱ stubho̱ 'bhi dhe̱nava̱ḥ paya̍sem aśiśrayuḥ || RV_9,086.17

ā na̍ḥ soma sa̱ṁyata̍m pi̱pyuṣī̱m iṣa̱m indo̱ pava̍sva̱ pava̍māno a̱sridha̍m |
yā no̱ doha̍te̱ trir aha̱nn asa̍ścuṣī kṣu̱mad vāja̍va̱n madhu̍mat su̱vīrya̍m || RV_9,086.18

vṛṣā̍ matī̱nām pa̍vate vicakṣa̱ṇaḥ somo̱ ahna̍ḥ pratarī̱toṣaso̍ di̱vaḥ |
krā̱ṇā sindhū̍nāṁ ka̱laśā̍m̐ avīvaśa̱d indra̍sya̱ hārdy ā̍vi̱śan ma̍nī̱ṣibhi̍ḥ || RV_9,086.19

ma̱nī̱ṣibhi̍ḥ pavate pū̱rvyaḥ ka̱vir nṛbhi̍r ya̱taḥ pari̱ kośā̍m̐ acikradat |
tri̱tasya̱ nāma̍ ja̱naya̱n madhu̍ kṣara̱d indra̍sya vā̱yoḥ sa̱khyāya̱ karta̍ve || RV_9,086.20

a̱yam pu̍nā̱na u̱ṣaso̱ vi ro̍cayad a̱yaṁ sindhu̍bhyo abhavad u loka̱kṛt |
a̱yaṁ triḥ sa̱pta du̍duhā̱na ā̱śira̱ṁ somo̍ hṛ̱de pa̍vate̱ cāru̍ matsa̱raḥ || RV_9,086.21

pava̍sva soma di̱vyeṣu̱ dhāma̍su sṛjā̱na i̍ndo ka̱laśe̍ pa̱vitra̱ ā |
sīda̱nn indra̍sya ja̱ṭhare̱ kani̍krada̱n nṛbhi̍r ya̱taḥ sūrya̱m āro̍hayo di̱vi || RV_9,086.22

adri̍bhiḥ su̱taḥ pa̍vase pa̱vitra̱ ām̐ inda̱v indra̍sya ja̱ṭhare̍ṣv āvi̱śan |
tvaṁ nṛ̱cakṣā̍ abhavo vicakṣaṇa̱ soma̍ go̱tram aṅgi̍robhyo 'vṛṇo̱r apa̍ || RV_9,086.23

tvāṁ so̍ma̱ pava̍mānaṁ svā̱dhyo 'nu̱ viprā̍so amadann ava̱syava̍ḥ |
tvāṁ su̍pa̱rṇa ābha̍rad di̱vas parīndo̱ viśvā̍bhir ma̱tibhi̱ḥ pari̍ṣkṛtam || RV_9,086.24

avye̍ punā̱nam pari̱ vāra̍ ū̱rmiṇā̱ hari̍ṁ navante a̱bhi sa̱pta dhe̱nava̍ḥ |
a̱pām u̱pasthe̱ adhy ā̱yava̍ḥ ka̱vim ṛ̱tasya̱ yonā̍ mahi̱ṣā a̍heṣata || RV_9,086.25

indu̍ḥ punā̱no ati̍ gāhate̱ mṛdho̱ viśvā̍ni kṛ̱ṇvan su̱pathā̍ni̱ yajya̍ve |
gāḥ kṛ̍ṇvā̱no ni̱rṇija̍ṁ harya̱taḥ ka̱vir atyo̱ na krīḻa̱n pari̱ vāra̍m arṣati || RV_9,086.26

a̱sa̱ścata̍ḥ śa̱tadhā̍rā abhi̱śriyo̱ hari̍ṁ nava̱nte 'va̱ tā u̍da̱nyuva̍ḥ |
kṣipo̍ mṛjanti̱ pari̱ gobhi̱r āvṛ̍taṁ tṛ̱tīye̍ pṛ̱ṣṭhe adhi̍ roca̱ne di̱vaḥ || RV_9,086.27

tave̱māḥ pra̱jā di̱vyasya̱ reta̍sa̱s tvaṁ viśva̍sya̱ bhuva̍nasya rājasi |
athe̱daṁ viśva̍m pavamāna te̱ vaśe̱ tvam i̍ndo pratha̱mo dhā̍ma̱dhā a̍si || RV_9,086.28

tvaṁ sa̍mu̱dro a̍si viśva̱vit ka̍ve̱ tave̱māḥ pañca̍ pra̱diśo̱ vidha̍rmaṇi |
tvaṁ dyāṁ ca̍ pṛthi̱vīṁ cāti̍ jabhriṣe̱ tava̱ jyotī̍ṁṣi pavamāna̱ sūrya̍ḥ || RV_9,086.29

tvam pa̱vitre̱ raja̍so̱ vidha̍rmaṇi de̱vebhya̍ḥ soma pavamāna pūyase |
tvām u̱śija̍ḥ pratha̱mā a̍gṛbhṇata̱ tubhye̱mā viśvā̱ bhuva̍nāni yemire || RV_9,086.30

pra re̱bha e̱ty ati̱ vāra̍m a̱vyaya̱ṁ vṛṣā̱ vane̱ṣv ava̍ cakrada̱d dhari̍ḥ |
saṁ dhī̱tayo̍ vāvaśā̱nā a̍nūṣata̱ śiśu̍ṁ rihanti ma̱taya̱ḥ pani̍pnatam || RV_9,086.31

sa sūrya̍sya ra̱śmibhi̱ḥ pari̍ vyata̱ tantu̍ṁ tanvā̱nas tri̱vṛta̱ṁ yathā̍ vi̱de |
naya̍nn ṛ̱tasya̍ pra̱śiṣo̱ navī̍yasī̱ḥ pati̱r janī̍nā̱m upa̍ yāti niṣkṛ̱tam || RV_9,086.32

rājā̱ sindhū̍nām pavate̱ pati̍r di̱va ṛ̱tasya̍ yāti pa̱thibhi̱ḥ kani̍kradat |
sa̱hasra̍dhāra̱ḥ pari̍ ṣicyate̱ hari̍ḥ punā̱no vāca̍ṁ ja̱naya̱nn upā̍vasuḥ || RV_9,086.33

pava̍māna̱ mahy arṇo̱ vi dhā̍vasi̱ sūro̱ na ci̱tro avya̍yāni̱ pavya̍yā |
gabha̍stipūto̱ nṛbhi̱r adri̍bhiḥ su̱to ma̱he vājā̍ya̱ dhanyā̍ya dhanvasi || RV_9,086.34

iṣa̱m ūrja̍m pavamānā̱bhy a̍rṣasi śye̱no na vaṁsu̍ ka̱laśe̍ṣu sīdasi |
indrā̍ya̱ madvā̱ madyo̱ mada̍ḥ su̱to di̱vo vi̍ṣṭa̱mbha u̍pa̱mo vi̍cakṣa̱ṇaḥ || RV_9,086.35

sa̱pta svasā̍ro a̱bhi mā̱tara̱ḥ śiśu̱ṁ nava̍ṁ jajñā̱naṁ jenya̍ṁ vipa̱ścita̍m |
a̱pāṁ ga̍ndha̱rvaṁ di̱vyaṁ nṛ̱cakṣa̍sa̱ṁ soma̱ṁ viśva̍sya̱ bhuva̍nasya rā̱jase̍ || RV_9,086.36

ī̱śā̱na i̱mā bhuva̍nāni̱ vīya̍se yujā̱na i̍ndo ha̱rita̍ḥ supa̱rṇya̍ḥ |
tās te̍ kṣarantu̱ madhu̍mad ghṛ̱tam paya̱s tava̍ vra̱te so̍ma tiṣṭhantu kṛ̱ṣṭaya̍ḥ || RV_9,086.37

tvaṁ nṛ̱cakṣā̍ asi soma vi̱śvata̱ḥ pava̍māna vṛṣabha̱ tā vi dhā̍vasi |
sa na̍ḥ pavasva̱ vasu̍ma̱d dhira̍ṇyavad va̱yaṁ syā̍ma̱ bhuva̍neṣu jī̱vase̍ || RV_9,086.38

go̱vit pa̍vasva vasu̱vid dhi̍raṇya̱vid re̍to̱dhā i̍ndo̱ bhuva̍ne̱ṣv arpi̍taḥ |
tvaṁ su̱vīro̍ asi soma viśva̱vit taṁ tvā̱ viprā̱ upa̍ gi̱rema ā̍sate || RV_9,086.39

un madhva̍ ū̱rmir va̱nanā̍ atiṣṭhipad a̱po vasā̍no mahi̱ṣo vi gā̍hate |
rājā̍ pa̱vitra̍ratho̱ vāja̱m āru̍hat sa̱hasra̍bhṛṣṭir jayati̱ śravo̍ bṛ̱hat || RV_9,086.40

sa bha̱ndanā̱ ud i̍yarti pra̱jāva̍tīr vi̱śvāyu̱r viśvā̍ḥ su̱bharā̱ aha̍rdivi |
brahma̍ pra̱jāva̍d ra̱yim aśva̍pastyam pī̱ta i̍nda̱v indra̍m a̱smabhya̍ṁ yācatāt || RV_9,086.41

so agre̱ ahnā̱ṁ hari̍r harya̱to mada̱ḥ pra ceta̍sā cetayate̱ anu̱ dyubhi̍ḥ |
dvā janā̍ yā̱taya̍nn a̱ntar ī̍yate̱ narā̍ ca̱ śaṁsa̱ṁ daivya̍ṁ ca dha̱rtari̍ || RV_9,086.42

a̱ñjate̱ vy a̍ñjate̱ sam a̍ñjate̱ kratu̍ṁ rihanti̱ madhu̍nā̱bhy a̍ñjate |
sindho̍r ucchvā̱se pa̱taya̍ntam u̱kṣaṇa̍ṁ hiraṇyapā̱vāḥ pa̱śum ā̍su gṛbhṇate || RV_9,086.43

vi̱pa̱ścite̱ pava̍mānāya gāyata ma̱hī na dhārāty andho̍ arṣati |
ahi̱r na jū̱rṇām ati̍ sarpati̱ tvaca̱m atyo̱ na krīḻa̍nn asara̱d vṛṣā̱ hari̍ḥ || RV_9,086.44

a̱gre̱go rājāpya̍s taviṣyate vi̱māno̱ ahnā̱m bhuva̍ne̱ṣv arpi̍taḥ |
hari̍r ghṛ̱tasnu̍ḥ su̱dṛśī̍ko arṇa̱vo jyo̱tīra̍thaḥ pavate rā̱ya o̱kya̍ḥ || RV_9,086.45

asa̍rji ska̱mbho di̱va udya̍to̱ mada̱ḥ pari̍ tri̱dhātu̱r bhuva̍nāny arṣati |
a̱ṁśuṁ ri̍hanti ma̱taya̱ḥ pani̍pnataṁ gi̱rā yadi̍ ni̱rṇija̍m ṛ̱gmiṇo̍ ya̱yuḥ || RV_9,086.46

pra te̱ dhārā̱ aty aṇvā̍ni me̱ṣya̍ḥ punā̱nasya̍ sa̱ṁyato̍ yanti̱ raṁha̍yaḥ |
yad gobhi̍r indo ca̱mvo̍ḥ sama̱jyasa̱ ā su̍vā̱naḥ so̍ma ka̱laśe̍ṣu sīdasi || RV_9,086.47

pava̍sva soma kratu̱vin na̍ u̱kthyo 'vyo̱ vāre̱ pari̍ dhāva̱ madhu̍ pri̱yam |
ja̱hi viśvā̍n ra̱kṣasa̍ indo a̱triṇo̍ bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ || RV_9,086.48

pra tu dra̍va̱ pari̱ kośa̱ṁ ni ṣī̍da̱ nṛbhi̍ḥ punā̱no a̱bhi vāja̍m arṣa |
aśva̱ṁ na tvā̍ vā̱jina̍m ma̱rjaya̱nto 'cchā̍ ba̱rhī ra̍śa̱nābhi̍r nayanti || RV_9,087.01

svā̱yu̱dhaḥ pa̍vate de̱va indu̍r aśasti̱hā vṛ̱jana̱ṁ rakṣa̍māṇaḥ |
pi̱tā de̱vānā̍ṁ jani̱tā su̱dakṣo̍ viṣṭa̱mbho di̱vo dha̱ruṇa̍ḥ pṛthi̱vyāḥ || RV_9,087.02

ṛṣi̱r vipra̍ḥ purae̱tā janā̍nām ṛ̱bhur dhīra̍ u̱śanā̱ kāvye̍na |
sa ci̍d viveda̱ nihi̍ta̱ṁ yad ā̍sām apī̱cya1̱̍ṁ guhya̱ṁ nāma̱ gonā̍m || RV_9,087.03

e̱ṣa sya te̱ madhu̍mām̐ indra̱ somo̱ vṛṣā̱ vṛṣṇe̱ pari̍ pa̱vitre̍ akṣāḥ |
sa̱ha̱sra̱sāḥ śa̍ta̱sā bhū̍ri̱dāvā̍ śaśvatta̱mam ba̱rhir ā vā̱jy a̍sthāt || RV_9,087.04

e̱te somā̍ a̱bhi ga̱vyā sa̱hasrā̍ ma̱he vājā̍yā̱mṛtā̍ya̱ śravā̍ṁsi |
pa̱vitre̍bhi̱ḥ pava̍mānā asṛgrañ chrava̱syavo̱ na pṛ̍ta̱nājo̱ atyā̍ḥ || RV_9,087.05

pari̱ hi ṣmā̍ puruhū̱to janā̍nā̱ṁ viśvāsa̍ra̱d bhoja̍nā pū̱yamā̍naḥ |
athā bha̍ra śyenabhṛta̱ prayā̍ṁsi ra̱yiṁ tuñjā̍no a̱bhi vāja̍m arṣa || RV_9,087.06

e̱ṣa su̍vā̱naḥ pari̱ soma̍ḥ pa̱vitre̱ sargo̱ na sṛ̱ṣṭo a̍dadhāva̱d arvā̍ |
ti̱gme śiśā̍no mahi̱ṣo na śṛṅge̱ gā ga̱vyann a̱bhi śūro̱ na satvā̍ || RV_9,087.07

e̱ṣā ya̍yau para̱mād a̱ntar adre̱ḥ kūci̍t sa̱tīr ū̱rve gā vi̍veda |
di̱vo na vi̱dyut sta̱naya̍nty a̱bhraiḥ soma̍sya te pavata indra̱ dhārā̍ || RV_9,087.08

u̱ta sma̍ rā̱śim pari̍ yāsi̱ gonā̱m indre̍ṇa soma sa̱ratha̍m punā̱naḥ |
pū̱rvīr iṣo̍ bṛha̱tīr jī̍radāno̱ śikṣā̍ śacīva̱s tava̱ tā u̍pa̱ṣṭut || RV_9,087.09

a̱yaṁ soma̍ indra̱ tubhya̍ṁ sunve̱ tubhya̍m pavate̱ tvam a̍sya pāhi |
tvaṁ ha̱ yaṁ ca̍kṛ̱ṣe tvaṁ va̍vṛ̱ṣa indu̱m madā̍ya̱ yujyā̍ya̱ soma̍m || RV_9,088.01

sa ī̱ṁ ratho̱ na bhu̍ri̱ṣāḻ a̍yoji ma̱haḥ pu̱rūṇi̍ sā̱taye̱ vasū̍ni |
ād ī̱ṁ viśvā̍ nahu̱ṣyā̍ṇi jā̱tā sva̍rṣātā̱ vana̍ ū̱rdhvā na̍vanta || RV_9,088.02

vā̱yur na yo ni̱yutvā̍m̐ i̱ṣṭayā̍mā̱ nāsa̍tyeva̱ hava̱ ā śambha̍viṣṭhaḥ |
vi̱śvavā̍ro draviṇo̱dā i̍va̱ tman pū̱ṣeva̍ dhī̱java̍no 'si soma || RV_9,088.03

indro̱ na yo ma̱hā karmā̍ṇi̱ cakri̍r ha̱ntā vṛ̱trāṇā̍m asi soma pū̱rbhit |
pai̱dvo na hi tvam ahi̍nāmnāṁ ha̱ntā viśva̍syāsi soma̱ dasyo̍ḥ || RV_9,088.04

a̱gnir na yo vana̱ ā sṛ̱jyamā̍no̱ vṛthā̱ pājā̍ṁsi kṛṇute na̱dīṣu̍ |
jano̱ na yudhvā̍ maha̱ta u̍pa̱bdir iya̍rti̱ soma̱ḥ pava̍māna ū̱rmim || RV_9,088.05

e̱te somā̱ ati̱ vārā̱ṇy avyā̍ di̱vyā na kośā̍so a̱bhrava̍rṣāḥ |
vṛthā̍ samu̱draṁ sindha̍vo̱ na nīcī̍ḥ su̱tāso̍ a̱bhi ka̱laśā̍m̐ asṛgran || RV_9,088.06

śu̱ṣmī śardho̱ na māru̍tam pava̱svāna̍bhiśastā di̱vyā yathā̱ viṭ |
āpo̱ na ma̱kṣū su̍ma̱tir bha̍vā naḥ sa̱hasrā̍psāḥ pṛtanā̱ṣāṇ na ya̱jñaḥ || RV_9,088.07

rājño̱ nu te̱ varu̍ṇasya vra̱tāni̍ bṛ̱had ga̍bhī̱raṁ tava̍ soma̱ dhāma̍ |
śuci̱ṣ ṭvam a̍si pri̱yo na mi̱tro da̱kṣāyyo̍ arya̱mevā̍si soma || RV_9,088.08

pro sya vahni̍ḥ pa̱thyā̍bhir asyān di̱vo na vṛ̱ṣṭiḥ pava̍māno akṣāḥ |
sa̱hasra̍dhāro asada̱n ny a1̱̍sme mā̱tur u̱pasthe̱ vana̱ ā ca̱ soma̍ḥ || RV_9,089.01

rājā̱ sindhū̍nām avasiṣṭa̱ vāsa̍ ṛ̱tasya̱ nāva̱m āru̍ha̱d raji̍ṣṭhām |
a̱psu dra̱pso vā̍vṛdhe śye̱najū̍to du̱ha ī̍m pi̱tā du̱ha ī̍m pi̱tur jām || RV_9,089.02

si̱ṁhaṁ na̍santa̱ madhvo̍ a̱yāsa̱ṁ hari̍m aru̱ṣaṁ di̱vo a̱sya pati̍m |
śūro̍ yu̱tsu pra̍tha̱maḥ pṛ̍cchate̱ gā asya̱ cakṣa̍sā̱ pari̍ pāty u̱kṣā || RV_9,089.03

madhu̍pṛṣṭhaṁ gho̱ram a̱yāsa̱m aśva̱ṁ rathe̍ yuñjanty uruca̱kra ṛ̱ṣvam |
svasā̍ra īṁ jā̱mayo̍ marjayanti̱ sanā̍bhayo vā̱jina̍m ūrjayanti || RV_9,089.04

cata̍sra īṁ ghṛta̱duha̍ḥ sacante samā̱ne a̱ntar dha̱ruṇe̱ niṣa̍ttāḥ |
tā ī̍m arṣanti̱ nama̍sā punā̱nās tā ī̍ṁ vi̱śvata̱ḥ pari̍ ṣanti pū̱rvīḥ || RV_9,089.05

vi̱ṣṭa̱mbho di̱vo dha̱ruṇa̍ḥ pṛthi̱vyā viśvā̍ u̱ta kṣi̱tayo̱ haste̍ asya |
asa̍t ta̱ utso̍ gṛṇa̱te ni̱yutvā̱n madhvo̍ a̱ṁśuḥ pa̍vata indri̱yāya̍ || RV_9,089.06

va̱nvann avā̍to a̱bhi de̱vavī̍ti̱m indrā̍ya soma vṛtra̱hā pa̍vasva |
śa̱gdhi ma̱haḥ pu̍ruśca̱ndrasya̍ rā̱yaḥ su̱vīrya̍sya̱ pata̍yaḥ syāma || RV_9,089.07

pra hi̍nvā̱no ja̍ni̱tā roda̍syo̱ ratho̱ na vāja̍ṁ sani̱ṣyann a̍yāsīt |
indra̱ṁ gaccha̱nn āyu̍dhā sa̱ṁśiśā̍no̱ viśvā̱ vasu̱ hasta̍yor ā̱dadhā̍naḥ || RV_9,090.01

a̱bhi tri̍pṛ̱ṣṭhaṁ vṛṣa̍ṇaṁ vayo̱dhām ā̍ṅgū̱ṣāṇā̍m avāvaśanta̱ vāṇī̍ḥ |
vanā̱ vasā̍no̱ varu̍ṇo̱ na sindhū̱n vi ra̍tna̱dhā da̍yate̱ vāryā̍ṇi || RV_9,090.02

śūra̍grāma̱ḥ sarva̍vīra̱ḥ sahā̍vā̱ñ jetā̍ pavasva̱ sani̍tā̱ dhanā̍ni |
ti̱gmāyu̍dhaḥ kṣi̱pradha̍nvā sa̱matsv aṣā̍ḻhaḥ sā̱hvān pṛta̍nāsu̱ śatrū̍n || RV_9,090.03

u̱ruga̍vyūti̱r abha̍yāni kṛ̱ṇvan sa̍mīcī̱ne ā pa̍vasvā̱ pura̍ṁdhī |
a̱paḥ siṣā̍sann u̱ṣasa̱ḥ sva1̱̍r gāḥ saṁ ci̍krado ma̱ho a̱smabhya̱ṁ vājā̍n || RV_9,090.04

matsi̍ soma̱ varu̍ṇa̱m matsi̍ mi̱tram matsīndra̍m indo pavamāna̱ viṣṇu̍m |
matsi̱ śardho̱ māru̍ta̱m matsi̍ de̱vān matsi̍ ma̱hām indra̍m indo̱ madā̍ya || RV_9,090.05

e̱vā rāje̍va̱ kratu̍mā̱m̐ ame̍na̱ viśvā̱ ghani̍ghnad duri̱tā pa̍vasva |
indo̍ sū̱ktāya̱ vaca̍se̱ vayo̍ dhā yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_9,090.06

asa̍rji̱ vakvā̱ rathye̱ yathā̱jau dhi̱yā ma̱notā̍ pratha̱mo ma̍nī̱ṣī |
daśa̱ svasā̍ro̱ adhi̱ sāno̱ avye 'ja̍nti̱ vahni̱ṁ sada̍nā̱ny accha̍ || RV_9,091.01

vī̱tī jana̍sya di̱vyasya̍ ka̱vyair adhi̍ suvā̱no na̍hu̱ṣye̍bhi̱r indu̍ḥ |
pra yo nṛbhi̍r a̱mṛto̱ martye̍bhir marmṛjā̱no 'vi̍bhi̱r gobhi̍r a̱dbhiḥ || RV_9,091.02

vṛṣā̱ vṛṣṇe̱ roru̍vad a̱ṁśur a̍smai̱ pava̍māno̱ ruśa̍d īrte̱ payo̱ goḥ |
sa̱hasra̱m ṛkvā̍ pa̱thibhi̍r vaco̱vid a̍dhva̱smabhi̱ḥ sūro̱ aṇva̱ṁ vi yā̍ti || RV_9,091.03

ru̱jā dṛ̱ḻhā ci̍d ra̱kṣasa̱ḥ sadā̍ṁsi punā̱na i̍nda ūrṇuhi̱ vi vājā̍n |
vṛ̱ścopari̍ṣṭāt tuja̱tā va̱dhena̱ ye anti̍ dū̱rād u̍panā̱yam e̍ṣām || RV_9,091.04

sa pra̍tna̱van navya̍se viśvavāra sū̱ktāya̍ pa̱thaḥ kṛ̍ṇuhi̱ prāca̍ḥ |
ye du̱ḥṣahā̍so va̱nuṣā̍ bṛ̱hanta̱s tām̐s te̍ aśyāma purukṛt purukṣo || RV_9,091.05

e̱vā pu̍nā̱no a̱paḥ sva1̱̍r gā a̱smabhya̍ṁ to̱kā tana̍yāni̱ bhūri̍ |
śaṁ na̱ḥ kṣetra̍m u̱ru jyotī̍ṁṣi soma̱ jyoṅ na̱ḥ sūrya̍ṁ dṛ̱śaye̍ rirīhi || RV_9,091.06

pari̍ suvā̱no hari̍r a̱ṁśuḥ pa̱vitre̱ ratho̱ na sa̍rji sa̱naye̍ hiyā̱naḥ |
āpa̱c chloka̍m indri̱yam pū̱yamā̍na̱ḥ prati̍ de̱vām̐ a̍juṣata̱ prayo̍bhiḥ || RV_9,092.01

acchā̍ nṛ̱cakṣā̍ asarat pa̱vitre̱ nāma̱ dadhā̍naḥ ka̱vir a̍sya̱ yonau̍ |
sīda̱n hote̍va̱ sada̍ne ca̱mūṣūpe̍m agma̱nn ṛṣa̍yaḥ sa̱pta viprā̍ḥ || RV_9,092.02

pra su̍me̱dhā gā̍tu̱vid vi̱śvade̍va̱ḥ soma̍ḥ punā̱naḥ sada̍ eti̱ nitya̍m |
bhuva̱d viśve̍ṣu̱ kāvye̍ṣu̱ rantānu̱ janā̍n yatate̱ pañca̱ dhīra̍ḥ || RV_9,092.03

tava̱ tye so̍ma pavamāna ni̱ṇye viśve̍ de̱vās traya̍ ekāda̱śāsa̍ḥ |
daśa̍ sva̱dhābhi̱r adhi̱ sāno̱ avye̍ mṛ̱janti̍ tvā na̱dya̍ḥ sa̱pta ya̱hvīḥ || RV_9,092.04

tan nu sa̱tyam pava̍mānasyāstu̱ yatra̱ viśve̍ kā̱rava̍ḥ sa̱ṁnasa̍nta |
jyoti̱r yad ahne̱ akṛ̍ṇod u lo̱kam prāva̱n manu̱ṁ dasya̍ve kar a̱bhīka̍m || RV_9,092.05

pari̱ sadme̍va paśu̱mānti̱ hotā̱ rājā̱ na sa̱tyaḥ sami̍tīr iyā̱naḥ |
soma̍ḥ punā̱naḥ ka̱laśā̍m̐ ayāsī̱t sīda̍n mṛ̱go na ma̍hi̱ṣo vane̍ṣu || RV_9,092.06

sā̱ka̱mukṣo̍ marjayanta̱ svasā̍ro̱ daśa̱ dhīra̍sya dhī̱tayo̱ dhanu̍trīḥ |
hari̱ḥ pary a̍drava̱j jāḥ sūrya̍sya̱ droṇa̍ṁ nanakṣe̱ atyo̱ na vā̱jī || RV_9,093.01

sam mā̱tṛbhi̱r na śiśu̍r vāvaśā̱no vṛṣā̍ dadhanve puru̱vāro̍ a̱dbhiḥ |
maryo̱ na yoṣā̍m a̱bhi ni̍ṣkṛ̱taṁ yan saṁ ga̍cchate ka̱laśa̍ u̱sriyā̍bhiḥ || RV_9,093.02

u̱ta pra pi̍pya̱ ūdha̱r aghnyā̍yā̱ indu̱r dhārā̍bhiḥ sacate sume̱dhāḥ |
mū̱rdhāna̱ṁ gāva̱ḥ paya̍sā ca̱mūṣv a̱bhi śrī̍ṇanti̱ vasu̍bhi̱r na ni̱ktaiḥ || RV_9,093.03

sa no̍ de̱vebhi̍ḥ pavamāna ra̱dendo̍ ra̱yim a̱śvina̍ṁ vāvaśā̱naḥ |
ra̱thi̱rā̱yatā̍m uśa̱tī pura̍ṁdhir asma̱drya1̱̍g ā dā̱vane̱ vasū̍nām || RV_9,093.04

nū no̍ ra̱yim upa̍ māsva nṛ̱vanta̍m punā̱no vā̱tāpya̍ṁ vi̱śvaśca̍ndram |
pra va̍ndi̱tur i̍ndo tā̱ry āyu̍ḥ prā̱tar ma̱kṣū dhi̱yāva̍sur jagamyāt || RV_9,093.05

adhi̱ yad a̍smin vā̱jinī̍va̱ śubha̱ḥ spardha̍nte̱ dhiya̱ḥ sūrye̱ na viśa̍ḥ |
a̱po vṛ̍ṇā̱naḥ pa̍vate kavī̱yan vra̱jaṁ na pa̍śu̱vardha̍nāya̱ manma̍ || RV_9,094.01

dvi̱tā vyū̱rṇvann a̱mṛta̍sya̱ dhāma̍ sva̱rvide̱ bhuva̍nāni prathanta |
dhiya̍ḥ pinvā̱nāḥ svasa̍re̱ na gāva̍ ṛtā̱yantī̍r a̱bhi vā̍vaśra̱ indu̍m || RV_9,094.02

pari̱ yat ka̱viḥ kāvyā̱ bhara̍te̱ śūro̱ na ratho̱ bhuva̍nāni̱ viśvā̍ |
de̱veṣu̱ yaśo̱ martā̍ya̱ bhūṣa̱n dakṣā̍ya rā̱yaḥ pu̍ru̱bhūṣu̱ navya̍ḥ || RV_9,094.03

śri̱ye jā̱taḥ śri̱ya ā nir i̍yāya̱ śriya̱ṁ vayo̍ jari̱tṛbhyo̍ dadhāti |
śriya̱ṁ vasā̍nā amṛta̱tvam ā̍ya̱n bhava̍nti sa̱tyā sa̍mi̱thā mi̱tadrau̍ || RV_9,094.04

iṣa̱m ūrja̍m a̱bhy a1̱̍rṣāśva̱ṁ gām u̱ru jyoti̍ḥ kṛṇuhi̱ matsi̍ de̱vān |
viśvā̍ni̱ hi su̱ṣahā̱ tāni̱ tubhya̱m pava̍māna̱ bādha̍se soma̱ śatrū̍n || RV_9,094.05

kani̍kranti̱ hari̱r ā sṛ̱jyamā̍na̱ḥ sīda̱n vana̍sya ja̱ṭhare̍ punā̱naḥ |
nṛbhi̍r ya̱taḥ kṛ̍ṇute ni̱rṇija̱ṁ gā ato̍ ma̱tīr ja̍nayata sva̱dhābhi̍ḥ || RV_9,095.01

hari̍ḥ sṛjā̱naḥ pa̱thyā̍m ṛ̱tasyeya̍rti̱ vāca̍m ari̱teva̱ nāva̍m |
de̱vo de̱vānā̱ṁ guhyā̍ni̱ nāmā̱viṣ kṛ̍ṇoti ba̱rhiṣi̍ pra̱vāce̍ || RV_9,095.02

a̱pām i̱ved ū̱rmaya̱s tartu̍rāṇā̱ḥ pra ma̍nī̱ṣā ī̍rate̱ soma̱m accha̍ |
na̱ma̱syantī̱r upa̍ ca̱ yanti̱ saṁ cā ca̍ viśanty uśa̱tīr u̱śanta̍m || RV_9,095.03

tam ma̍rmṛjā̱nam ma̍hi̱ṣaṁ na sānā̍v a̱ṁśuṁ du̍hanty u̱kṣaṇa̍ṁ giri̱ṣṭhām |
taṁ vā̍vaśā̱nam ma̱taya̍ḥ sacante tri̱to bi̍bharti̱ varu̍ṇaṁ samu̱dre || RV_9,095.04

iṣya̱n vāca̍m upava̱kteva̱ hotu̍ḥ punā̱na i̍ndo̱ vi ṣyā̍ manī̱ṣām |
indra̍ś ca̱ yat kṣaya̍tha̱ḥ saubha̍gāya su̱vīrya̍sya̱ pata̍yaḥ syāma || RV_9,095.05

pra se̍nā̱nīḥ śūro̱ agre̱ rathā̍nāṁ ga̱vyann e̍ti̱ harṣa̍te asya̱ senā̍ |
bha̱drān kṛ̱ṇvann i̍ndraha̱vān sakhi̍bhya̱ ā somo̱ vastrā̍ rabha̱sāni̍ datte || RV_9,096.01

sam a̍sya̱ hari̱ṁ hara̍yo mṛjanty aśvaha̱yair ani̍śita̱ṁ namo̍bhiḥ |
ā ti̍ṣṭhati̱ ratha̱m indra̍sya̱ sakhā̍ vi̱dvām̐ e̍nā suma̱tiṁ yā̱ty accha̍ || RV_9,096.02

sa no̍ deva de̱vatā̍te pavasva ma̱he so̍ma̱ psara̍sa indra̱pāna̍ḥ |
kṛ̱ṇvann a̱po va̱rṣaya̱n dyām u̱temām u̱ror ā no̍ varivasyā punā̱naḥ || RV_9,096.03

ajī̍ta̱ye 'ha̍taye pavasva sva̱staye̍ sa̱rvatā̍taye bṛha̱te |
tad u̍śanti̱ viśva̍ i̱me sakhā̍ya̱s tad a̱haṁ va̍śmi pavamāna soma || RV_9,096.04

soma̍ḥ pavate jani̱tā ma̍tī̱nāṁ ja̍ni̱tā di̱vo ja̍ni̱tā pṛ̍thi̱vyāḥ |
ja̱ni̱tāgner ja̍ni̱tā sūrya̍sya jani̱tendra̍sya jani̱tota viṣṇo̍ḥ || RV_9,096.05

bra̱hmā de̱vānā̍m pada̱vīḥ ka̍vī̱nām ṛṣi̱r viprā̍ṇām mahi̱ṣo mṛ̱gāṇā̍m |
śye̱no gṛdhrā̍ṇā̱ṁ svadhi̍ti̱r vanā̍nā̱ṁ soma̍ḥ pa̱vitra̱m aty e̍ti̱ rebha̍n || RV_9,096.06

prāvī̍vipad vā̱ca ū̱rmiṁ na sindhu̱r gira̱ḥ soma̱ḥ pava̍māno manī̱ṣāḥ |
a̱ntaḥ paśya̍n vṛ̱jane̱māva̍rā̱ṇy ā ti̍ṣṭhati vṛṣa̱bho goṣu̍ jā̱nan || RV_9,096.07

sa ma̍tsa̱raḥ pṛ̱tsu va̱nvann avā̍taḥ sa̱hasra̍retā a̱bhi vāja̍m arṣa |
indrā̍yendo̱ pava̍māno manī̱ṣy a1̱̍ṁśor ū̱rmim ī̍raya̱ gā i̍ṣa̱ṇyan || RV_9,096.08

pari̍ pri̱yaḥ ka̱laśe̍ de̱vavā̍ta̱ indrā̍ya̱ somo̱ raṇyo̱ madā̍ya |
sa̱hasra̍dhāraḥ śa̱tavā̍ja̱ indu̍r vā̱jī na sapti̱ḥ sama̍nā jigāti || RV_9,096.09

sa pū̱rvyo va̍su̱vij jāya̍māno mṛjā̱no a̱psu du̍duhā̱no adrau̍ |
a̱bhi̱śa̱sti̱pā bhuva̍nasya̱ rājā̍ vi̱dad gā̱tum brahma̍ṇe pū̱yamā̍naḥ || RV_9,096.10

tvayā̱ hi na̍ḥ pi̱tara̍ḥ soma̱ pūrve̱ karmā̍ṇi ca̱kruḥ pa̍vamāna̱ dhīrā̍ḥ |
va̱nvann avā̍taḥ pari̱dhīm̐r apo̍rṇu vī̱rebhi̱r aśvai̍r ma̱ghavā̍ bhavā naḥ || RV_9,096.11

yathāpa̍vathā̱ mana̍ve vayo̱dhā a̍mitra̱hā va̍rivo̱vid dha̱viṣmā̍n |
e̱vā pa̍vasva̱ dravi̍ṇa̱ṁ dadhā̍na̱ indre̱ saṁ ti̍ṣṭha ja̱nayāyu̍dhāni || RV_9,096.12

pava̍sva soma̱ madhu̍mām̐ ṛ̱tāvā̱po vasā̍no̱ adhi̱ sāno̱ avye̍ |
ava̱ droṇā̍ni ghṛ̱tavā̍nti sīda ma̱dinta̍mo matsa̱ra i̍ndra̱pāna̍ḥ || RV_9,096.13

vṛ̱ṣṭiṁ di̱vaḥ śa̱tadhā̍raḥ pavasva sahasra̱sā vā̍ja̱yur de̱vavī̍tau |
saṁ sindhu̍bhiḥ ka̱laśe̍ vāvaśā̱naḥ sam u̱sriyā̍bhiḥ prati̱ran na̱ āyu̍ḥ || RV_9,096.14

e̱ṣa sya somo̍ ma̱tibhi̍ḥ punā̱no 'tyo̱ na vā̱jī tara̱tīd arā̍tīḥ |
payo̱ na du̱gdham adi̍ter iṣi̱ram u̱rv i̍va gā̱tuḥ su̱yamo̱ na voḻhā̍ || RV_9,096.15

svā̱yu̱dhaḥ so̱tṛbhi̍ḥ pū̱yamā̍no̱ 'bhy a̍rṣa̱ guhya̱ṁ cāru̱ nāma̍ |
a̱bhi vāja̱ṁ sapti̍r iva śrava̱syābhi vā̱yum a̱bhi gā de̍va soma || RV_9,096.16

śiśu̍ṁ jajñā̱naṁ ha̍rya̱tam mṛ̍janti śu̱mbhanti̱ vahni̍m ma̱ruto̍ ga̱ṇena̍ |
ka̱vir gī̱rbhiḥ kāvye̍nā ka̱viḥ san soma̍ḥ pa̱vitra̱m aty e̍ti̱ rebha̍n || RV_9,096.17

ṛṣi̍manā̱ ya ṛ̍ṣi̱kṛt sva̱rṣāḥ sa̱hasra̍ṇīthaḥ pada̱vīḥ ka̍vī̱nām |
tṛ̱tīya̱ṁ dhāma̍ mahi̱ṣaḥ siṣā̍sa̱n somo̍ vi̱rāja̱m anu̍ rājati̱ ṣṭup || RV_9,096.18

ca̱mū̱ṣac chye̱naḥ śa̍ku̱no vi̱bhṛtvā̍ govi̱ndur dra̱psa āyu̍dhāni̱ bibhra̍t |
a̱pām ū̱rmiṁ saca̍mānaḥ samu̱draṁ tu̱rīya̱ṁ dhāma̍ mahi̱ṣo vi̍vakti || RV_9,096.19

maryo̱ na śu̱bhras ta̱nva̍m mṛjā̱no 'tyo̱ na sṛtvā̍ sa̱naye̱ dhanā̍nām |
vṛṣe̍va yū̱thā pari̱ kośa̱m arṣa̱n kani̍kradac ca̱mvo̱3̱̍r ā vi̍veśa || RV_9,096.20

pava̍svendo̱ pava̍māno̱ maho̍bhi̱ḥ kani̍krada̱t pari̱ vārā̍ṇy arṣa |
krīḻa̍ñ ca̱mvo̱3̱̍r ā vi̍śa pū̱yamā̍na̱ indra̍ṁ te̱ raso̍ madi̱ro ma̍mattu || RV_9,096.21

prāsya̱ dhārā̍ bṛha̱tīr a̍sṛgrann a̱kto gobhi̍ḥ ka̱laśā̱m̐ ā vi̍veśa |
sāma̍ kṛ̱ṇvan sā̍ma̱nyo̍ vipa̱ścit kranda̍nn ety a̱bhi sakhyu̱r na jā̱mim || RV_9,096.22

a̱pa̱ghnann e̍ṣi pavamāna̱ śatrū̍n pri̱yāṁ na jā̱ro a̱bhigī̍ta̱ indu̍ḥ |
sīda̱n vane̍ṣu śaku̱no na patvā̱ soma̍ḥ punā̱naḥ ka̱laśe̍ṣu̱ sattā̍ || RV_9,096.23

ā te̱ ruca̱ḥ pava̍mānasya soma̱ yoṣe̍va yanti su̱dughā̍ḥ sudhā̱rāḥ |
hari̱r ānī̍taḥ puru̱vāro̍ a̱psv aci̍kradat ka̱laśe̍ devayū̱nām || RV_9,096.24

a̱sya pre̱ṣā he̱manā̍ pū̱yamā̍no de̱vo de̱vebhi̱ḥ sam a̍pṛkta̱ rasa̍m |
su̱taḥ pa̱vitra̱m pary e̍ti̱ rebha̍n mi̱teva̱ sadma̍ paśu̱mānti̱ hotā̍ || RV_9,097.01

bha̱drā vastrā̍ sama̱nyā̱3̱̍ vasā̍no ma̱hān ka̱vir ni̱vaca̍nāni̱ śaṁsa̍n |
ā va̍cyasva ca̱mvo̍ḥ pū̱yamā̍no vicakṣa̱ṇo jāgṛ̍vir de̱vavī̍tau || RV_9,097.02

sam u̍ pri̱yo mṛ̍jyate̱ sāno̱ avye̍ ya̱śasta̍ro ya̱śasā̱ṁ kṣaito̍ a̱sme |
a̱bhi sva̍ra̱ dhanvā̍ pū̱yamā̍no yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_9,097.03

pra gā̍yatā̱bhy a̍rcāma de̱vān soma̍ṁ hinota maha̱te dhanā̍ya |
svā̱duḥ pa̍vāte̱ ati̱ vāra̱m avya̱m ā sī̍dāti ka̱laśa̍ṁ deva̱yur na̍ḥ || RV_9,097.04

indu̍r de̱vānā̱m upa̍ sa̱khyam ā̱yan sa̱hasra̍dhāraḥ pavate̱ madā̍ya |
nṛbhi̱ḥ stavā̍no̱ anu̱ dhāma̱ pūrva̱m aga̱nn indra̍m maha̱te saubha̍gāya || RV_9,097.05

sto̱tre rā̱ye hari̍r arṣā punā̱na indra̱m mado̍ gacchatu te̱ bharā̍ya |
de̱vair yā̍hi sa̱ratha̱ṁ rādho̱ acchā̍ yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_9,097.06

pra kāvya̍m u̱śane̍va bruvā̱ṇo de̱vo de̱vānā̱ṁ jani̍mā vivakti |
mahi̍vrata̱ḥ śuci̍bandhuḥ pāva̱kaḥ pa̱dā va̍rā̱ho a̱bhy e̍ti̱ rebha̍n || RV_9,097.07

pra ha̱ṁsāsa̍s tṛ̱pala̍m ma̱nyum acchā̱mād asta̱ṁ vṛṣa̍gaṇā ayāsuḥ |
ā̱ṅgū̱ṣya1̱̍m pava̍māna̱ṁ sakhā̍yo du̱rmarṣa̍ṁ sā̱kam pra va̍danti vā̱ṇam || RV_9,097.08

sa ra̍ṁhata urugā̱yasya̍ jū̱tiṁ vṛthā̱ krīḻa̍ntam mimate̱ na gāva̍ḥ |
pa̱rī̱ṇa̱saṁ kṛ̍ṇute ti̱gmaśṛ̍ṅgo̱ divā̱ hari̱r dadṛ̍śe̱ nakta̍m ṛ̱jraḥ || RV_9,097.09

indu̍r vā̱jī pa̍vate̱ gonyo̍ghā̱ indre̱ soma̱ḥ saha̱ inva̱n madā̍ya |
hanti̱ rakṣo̱ bādha̍te̱ pary arā̍tī̱r vari̍vaḥ kṛ̱ṇvan vṛ̱jana̍sya̱ rājā̍ || RV_9,097.10

adha̱ dhāra̍yā̱ madhvā̍ pṛcā̱nas ti̱ro roma̍ pavate̱ adri̍dugdhaḥ |
indu̱r indra̍sya sa̱khyaṁ ju̍ṣā̱ṇo de̱vo de̱vasya̍ matsa̱ro madā̍ya || RV_9,097.11

a̱bhi pri̱yāṇi̍ pavate punā̱no de̱vo de̱vān svena̱ rase̍na pṛ̱ñcan |
indu̱r dharmā̍ṇy ṛtu̱thā vasā̍no̱ daśa̱ kṣipo̍ avyata̱ sāno̱ avye̍ || RV_9,097.12

vṛṣā̱ śoṇo̍ abhi̱kani̍krada̱d gā na̱daya̍nn eti pṛthi̱vīm u̱ta dyām |
indra̍syeva va̱gnur ā śṛ̍ṇva ā̱jau pra̍ce̱taya̍nn arṣati̱ vāca̱m emām || RV_9,097.13

ra̱sāyya̱ḥ paya̍sā̱ pinva̍māna ī̱raya̍nn eṣi̱ madhu̍mantam a̱ṁśum |
pava̍mānaḥ saṁta̱nim e̍ṣi kṛ̱ṇvann indrā̍ya soma pariṣi̱cyamā̍naḥ || RV_9,097.14

e̱vā pa̍vasva madi̱ro madā̍yodagrā̱bhasya̍ na̱maya̍n vadha̱snaiḥ |
pari̱ varṇa̱m bhara̍māṇo̱ ruśa̍ntaṁ ga̱vyur no̍ arṣa̱ pari̍ soma si̱ktaḥ || RV_9,097.15

ju̱ṣṭvī na̍ indo su̱pathā̍ su̱gāny u̱rau pa̍vasva̱ vari̍vāṁsi kṛ̱ṇvan |
gha̱neva̱ viṣva̍g duri̱tāni̍ vi̱ghnann adhi̱ ṣṇunā̍ dhanva̱ sāno̱ avye̍ || RV_9,097.16

vṛ̱ṣṭiṁ no̍ arṣa di̱vyāṁ ji̍ga̱tnum iḻā̍vatīṁ śa̱ṁgayī̍ṁ jī̱radā̍num |
stuke̍va vī̱tā dha̍nvā vici̱nvan bandhū̍m̐r i̱mām̐ ava̍rām̐ indo vā̱yūn || RV_9,097.17

gra̱nthiṁ na vi ṣya̍ grathi̱tam pu̍nā̱na ṛ̱juṁ ca̍ gā̱tuṁ vṛ̍ji̱naṁ ca̍ soma |
atyo̱ na kra̍do̱ hari̱r ā sṛ̍jā̱no maryo̍ deva dhanva pa̱styā̍vān || RV_9,097.18

juṣṭo̱ madā̍ya de̱vatā̍ta indo̱ pari̱ ṣṇunā̍ dhanva̱ sāno̱ avye̍ |
sa̱hasra̍dhāraḥ sura̱bhir ada̍bdha̱ḥ pari̍ srava̱ vāja̍sātau nṛ̱ṣahye̍ || RV_9,097.19

a̱ra̱śmāno̱ ye̍ 'ra̱thā ayu̍ktā̱ atyā̍so̱ na sa̍sṛjā̱nāsa̍ ā̱jau |
e̱te śu̱krāso̍ dhanvanti̱ somā̱ devā̍sa̱s tām̐ upa̍ yātā̱ piba̍dhyai || RV_9,097.20

e̱vā na̍ indo a̱bhi de̱vavī̍ti̱m pari̍ srava̱ nabho̱ arṇa̍ś ca̱mūṣu̍ |
somo̍ a̱smabhya̱ṁ kāmya̍m bṛ̱hanta̍ṁ ra̱yiṁ da̍dātu vī̱rava̍ntam u̱gram || RV_9,097.21

takṣa̱d yadī̱ mana̍so̱ vena̍to̱ vāg jyeṣṭha̍sya vā̱ dharma̍ṇi̱ kṣor anī̍ke |
ād ī̍m āya̱n vara̱m ā vā̍vaśā̱nā juṣṭa̱m pati̍ṁ ka̱laśe̱ gāva̱ indu̍m || RV_9,097.22

pra dā̍nu̱do di̱vyo dā̍nupi̱nva ṛ̱tam ṛ̱tāya̍ pavate sume̱dhāḥ |
dha̱rmā bhu̍vad vṛja̱nya̍sya̱ rājā̱ pra ra̱śmibhi̍r da̱śabhi̍r bhāri̱ bhūma̍ || RV_9,097.23

pa̱vitre̍bhi̱ḥ pava̍māno nṛ̱cakṣā̱ rājā̍ de̱vānā̍m u̱ta martyā̍nām |
dvi̱tā bhu̍vad rayi̱patī̍ rayī̱ṇām ṛ̱tam bha̍ra̱t subhṛ̍ta̱ṁ cārv indu̍ḥ || RV_9,097.24

arvā̍m̐ iva̱ śrava̍se sā̱tim acchendra̍sya vā̱yor a̱bhi vī̱tim a̍rṣa |
sa na̍ḥ sa̱hasrā̍ bṛha̱tīr iṣo̍ dā̱ bhavā̍ soma draviṇo̱vit pu̍nā̱naḥ || RV_9,097.25

de̱vā̱vyo̍ naḥ pariṣi̱cyamā̍nā̱ḥ kṣaya̍ṁ su̱vīra̍ṁ dhanvantu̱ somā̍ḥ |
ā̱ya̱jyava̍ḥ suma̱tiṁ vi̱śvavā̍rā̱ hotā̍ro̱ na di̍vi̱yajo̍ ma̱ndrata̍māḥ || RV_9,097.26

e̱vā de̍va de̱vatā̍te pavasva ma̱he so̍ma̱ psara̍se deva̱pāna̍ḥ |
ma̱haś ci̱d dhi ṣmasi̍ hi̱tāḥ sa̍ma̱rye kṛ̱dhi su̍ṣṭhā̱ne roda̍sī punā̱naḥ || RV_9,097.27

aśvo̱ na kra̍do̱ vṛṣa̍bhir yujā̱naḥ si̱ṁho na bhī̱mo mana̍so̱ javī̍yān |
a̱rvā̱cīnai̍ḥ pa̱thibhi̱r ye raji̍ṣṭhā̱ ā pa̍vasva saumana̱saṁ na̍ indo || RV_9,097.28

śa̱taṁ dhārā̍ de̱vajā̍tā asṛgran sa̱hasra̍m enāḥ ka̱vayo̍ mṛjanti |
indo̍ sa̱nitra̍ṁ di̱va ā pa̍vasva purae̱tāsi̍ maha̱to dhana̍sya || RV_9,097.29

di̱vo na sargā̍ asasṛgra̱m ahnā̱ṁ rājā̱ na mi̱tram pra mi̍nāti̱ dhīra̍ḥ |
pi̱tur na pu̱traḥ kratu̍bhir yatā̱na ā pa̍vasva vi̱śe a̱syā ajī̍tim || RV_9,097.30

pra te̱ dhārā̱ madhu̍matīr asṛgra̱n vārā̱n yat pū̱to a̱tyeṣy avyā̍n |
pava̍māna̱ pava̍se̱ dhāma̱ gonā̍ṁ jajñā̱naḥ sūrya̍m apinvo a̱rkaiḥ || RV_9,097.31

kani̍krada̱d anu̱ panthā̍m ṛ̱tasya̍ śu̱kro vi bhā̍sy a̱mṛta̍sya̱ dhāma̍ |
sa indrā̍ya pavase matsa̱ravā̍n hinvā̱no vāca̍m ma̱tibhi̍ḥ kavī̱nām || RV_9,097.32

di̱vyaḥ su̍pa̱rṇo 'va̍ cakṣi soma̱ pinva̱n dhārā̱ḥ karma̍ṇā de̱vavī̍tau |
endo̍ viśa ka̱laśa̍ṁ soma̱dhāna̱ṁ kranda̍nn ihi̱ sūrya̱syopa̍ ra̱śmim || RV_9,097.33

ti̱sro vāca̍ īrayati̱ pra vahni̍r ṛ̱tasya̍ dhī̱tim brahma̍ṇo manī̱ṣām |
gāvo̍ yanti̱ gopa̍tim pṛ̱cchamā̍nā̱ḥ soma̍ṁ yanti ma̱tayo̍ vāvaśā̱nāḥ || RV_9,097.34

soma̱ṁ gāvo̍ dhe̱navo̍ vāvaśā̱nāḥ soma̱ṁ viprā̍ ma̱tibhi̍ḥ pṛ̱cchamā̍nāḥ |
soma̍ḥ su̱taḥ pū̍yate a̱jyamā̍na̱ḥ some̍ a̱rkās tri̱ṣṭubha̱ḥ saṁ na̍vante || RV_9,097.35

e̱vā na̍ḥ soma pariṣi̱cyamā̍na̱ ā pa̍vasva pū̱yamā̍naḥ sva̱sti |
indra̱m ā vi̍śa bṛha̱tā rave̍ṇa va̱rdhayā̱ vāca̍ṁ ja̱nayā̱ pura̍ṁdhim || RV_9,097.36

ā jāgṛ̍vi̱r vipra̍ ṛ̱tā ma̍tī̱nāṁ soma̍ḥ punā̱no a̍sadac ca̱mūṣu̍ |
sapa̍nti̱ yam mi̍thu̱nāso̱ nikā̍mā adhva̱ryavo̍ rathi̱rāsa̍ḥ su̱hastā̍ḥ || RV_9,097.37

sa pu̍nā̱na upa̱ sūre̱ na dhātobhe a̍prā̱ roda̍sī̱ vi ṣa ā̍vaḥ |
pri̱yā ci̱d yasya̍ priya̱sāsa̍ ū̱tī sa tū dhana̍ṁ kā̱riṇe̱ na pra ya̍ṁsat || RV_9,097.38

sa va̍rdhi̱tā vardha̍naḥ pū̱yamā̍na̱ḥ somo̍ mī̱ḍhvām̐ a̱bhi no̱ jyoti̍ṣāvīt |
yenā̍ na̱ḥ pūrve̍ pi̱tara̍ḥ pada̱jñāḥ sva̱rvido̍ a̱bhi gā adri̍m u̱ṣṇan || RV_9,097.39

akrā̍n samu̱draḥ pra̍tha̱me vidha̍rmañ ja̱naya̍n pra̱jā bhuva̍nasya̱ rājā̍ |
vṛṣā̍ pa̱vitre̱ adhi̱ sāno̱ avye̍ bṛ̱hat somo̍ vāvṛdhe suvā̱na indu̍ḥ || RV_9,097.40

ma̱hat tat somo̍ mahi̱ṣaś ca̍kārā̱pāṁ yad garbho 'vṛ̍ṇīta de̱vān |
ada̍dhā̱d indre̱ pava̍māna̱ ojo 'ja̍naya̱t sūrye̱ jyoti̱r indu̍ḥ || RV_9,097.41

matsi̍ vā̱yum i̱ṣṭaye̱ rādha̍se ca̱ matsi̍ mi̱trāvaru̍ṇā pū̱yamā̍naḥ |
matsi̱ śardho̱ māru̍ta̱m matsi̍ de̱vān matsi̱ dyāvā̍pṛthi̱vī de̍va soma || RV_9,097.42

ṛ̱juḥ pa̍vasva vṛji̱nasya̍ ha̱ntāpāmī̍vā̱m bādha̍māno̱ mṛdha̍ś ca |
a̱bhi̱śrī̱ṇan paya̱ḥ paya̍sā̱bhi gonā̱m indra̍sya̱ tvaṁ tava̍ va̱yaṁ sakhā̍yaḥ || RV_9,097.43

madhva̱ḥ sūda̍m pavasva̱ vasva̱ utsa̍ṁ vī̱raṁ ca̍ na̱ ā pa̍vasvā̱ bhaga̍ṁ ca |
svada̱svendrā̍ya̱ pava̍māna indo ra̱yiṁ ca̍ na̱ ā pa̍vasvā samu̱drāt || RV_9,097.44

soma̍ḥ su̱to dhāra̱yātyo̱ na hitvā̱ sindhu̱r na ni̱mnam a̱bhi vā̱jy a̍kṣāḥ |
ā yoni̱ṁ vanya̍m asadat punā̱naḥ sam indu̱r gobhi̍r asara̱t sam a̱dbhiḥ || RV_9,097.45

e̱ṣa sya te̍ pavata indra̱ soma̍ś ca̱mūṣu̱ dhīra̍ uśa̱te tava̍svān |
sva̍rcakṣā rathi̱raḥ sa̱tyaśu̍ṣma̱ḥ kāmo̱ na yo de̍vaya̱tām asa̍rji || RV_9,097.46

e̱ṣa pra̱tnena̱ vaya̍sā punā̱nas ti̱ro varpā̍ṁsi duhi̱tur dadhā̍naḥ |
vasā̍na̱ḥ śarma̍ tri̱varū̍tham a̱psu hote̍va yāti̱ sama̍neṣu̱ rebha̍n || RV_9,097.47

nū na̱s tvaṁ ra̍thi̱ro de̍va soma̱ pari̍ srava ca̱mvo̍ḥ pū̱yamā̍naḥ |
a̱psu svādi̍ṣṭho̱ madhu̍mām̐ ṛ̱tāvā̍ de̱vo na yaḥ sa̍vi̱tā sa̱tyama̍nmā || RV_9,097.48

a̱bhi vā̱yuṁ vī̱ty a̍rṣā gṛṇā̱no̱3̱̍ 'bhi mi̱trāvaru̍ṇā pū̱yamā̍naḥ |
a̱bhī nara̍ṁ dhī̱java̍naṁ rathe̱ṣṭhām a̱bhīndra̱ṁ vṛṣa̍ṇa̱ṁ vajra̍bāhum || RV_9,097.49

a̱bhi vastrā̍ suvasa̱nāny a̍rṣā̱bhi dhe̱nūḥ su̱dughā̍ḥ pū̱yamā̍naḥ |
a̱bhi ca̱ndrā bharta̍ve no̱ hira̍ṇyā̱bhy aśvā̍n ra̱thino̍ deva soma || RV_9,097.50

a̱bhī no̍ arṣa di̱vyā vasū̍ny a̱bhi viśvā̱ pārthi̍vā pū̱yamā̍naḥ |
a̱bhi yena̱ dravi̍ṇam a̱śnavā̍mā̱bhy ā̍rṣe̱yaṁ ja̍madagni̱van na̍ḥ || RV_9,097.51

a̱yā pa̱vā pa̍vasvai̱nā vasū̍ni mām̐śca̱tva i̍ndo̱ sara̍si̱ pra dha̍nva |
bra̱dhnaś ci̱d atra̱ vāto̱ na jū̱taḥ pu̍ru̱medha̍ś ci̱t taka̍ve̱ nara̍ṁ dāt || RV_9,097.52

u̱ta na̍ e̱nā pa̍va̱yā pa̍va̱svādhi̍ śru̱te śra̱vāyya̍sya tī̱rthe |
ṣa̱ṣṭiṁ sa̱hasrā̍ naigu̱to vasū̍ni vṛ̱kṣaṁ na pa̱kvaṁ dhū̍nava̱d raṇā̍ya || RV_9,097.53

mahī̱me a̍sya̱ vṛṣa̱nāma̍ śū̱ṣe mām̐śca̍tve vā̱ pṛśa̍ne vā̱ vadha̍tre |
asvā̍payan ni̱guta̍ḥ sne̱haya̱c cāpā̱mitrā̱m̐ apā̱cito̍ ace̱taḥ || RV_9,097.54

saṁ trī pa̱vitrā̱ vita̍tāny e̱ṣy anv eka̍ṁ dhāvasi pū̱yamā̍naḥ |
asi̱ bhago̱ asi̍ dā̱trasya̍ dā̱tāsi̍ ma̱ghavā̍ ma̱ghava̍dbhya indo || RV_9,097.55

e̱ṣa vi̍śva̱vit pa̍vate manī̱ṣī somo̱ viśva̍sya̱ bhuva̍nasya̱ rājā̍ |
dra̱psām̐ ī̱raya̍n vi̱dathe̱ṣv indu̱r vi vāra̱m avya̍ṁ sa̱mayāti̍ yāti || RV_9,097.56

indu̍ṁ rihanti mahi̱ṣā ada̍bdhāḥ pa̱de re̍bhanti ka̱vayo̱ na gṛdhrā̍ḥ |
hi̱nvanti̱ dhīrā̍ da̱śabhi̱ḥ kṣipā̍bhi̱ḥ sam a̍ñjate rū̱pam a̱pāṁ rase̍na || RV_9,097.57

tvayā̍ va̱yam pava̍mānena soma̱ bhare̍ kṛ̱taṁ vi ci̍nuyāma̱ śaśva̍t |
tan no̍ mi̱tro varu̍ṇo māmahantā̱m adi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ || RV_9,097.58

a̱bhi no̍ vāja̱sāta̍maṁ ra̱yim a̍rṣa puru̱spṛha̍m |
indo̍ sa̱hasra̍bharṇasaṁ tuvidyu̱mnaṁ vi̍bhvā̱saha̍m || RV_9,098.01

pari̱ ṣya su̍vā̱no a̱vyaya̱ṁ rathe̱ na varmā̍vyata |
indu̍r a̱bhi druṇā̍ hi̱to hi̍yā̱no dhārā̍bhir akṣāḥ || RV_9,098.02

pari̱ ṣya su̍vā̱no a̍kṣā̱ indu̱r avye̱ mada̍cyutaḥ |
dhārā̱ ya ū̱rdhvo a̍dhva̱re bhrā̱jā naiti̍ gavya̱yuḥ || RV_9,098.03

sa hi tvaṁ de̍va̱ śaśva̍te̱ vasu̱ martā̍ya dā̱śuṣe̍ |
indo̍ saha̱sriṇa̍ṁ ra̱yiṁ śa̱tātmā̍naṁ vivāsasi || RV_9,098.04

va̱yaṁ te̍ a̱sya vṛ̍traha̱n vaso̱ vasva̍ḥ puru̱spṛha̍ḥ |
ni nedi̍ṣṭhatamā i̱ṣaḥ syāma̍ su̱mnasyā̍dhrigo || RV_9,098.05

dvir yam pañca̱ svaya̍śasa̱ṁ svasā̍ro̱ adri̍saṁhatam |
pri̱yam indra̍sya̱ kāmya̍m prasnā̱paya̍nty ū̱rmiṇa̍m || RV_9,098.06

pari̱ tyaṁ ha̍rya̱taṁ hari̍m ba̱bhrum pu̍nanti̱ vāre̍ṇa |
yo de̱vān viśvā̱m̐ it pari̱ made̍na sa̱ha gaccha̍ti || RV_9,098.07

a̱sya vo̱ hy ava̍sā̱ pānto̍ dakṣa̱sādha̍nam |
yaḥ sū̱riṣu̱ śravo̍ bṛ̱had da̱dhe sva1̱̍r ṇa ha̍rya̱taḥ || RV_9,098.08

sa vā̍ṁ ya̱jñeṣu̍ mānavī̱ indu̍r janiṣṭa rodasī |
de̱vo de̍vī giri̱ṣṭhā asre̍dha̱n taṁ tu̍vi̱ṣvaṇi̍ || RV_9,098.09

indrā̍ya soma̱ pāta̍ve vṛtra̱ghne pari̍ ṣicyase |
nare̍ ca̱ dakṣi̍ṇāvate de̱vāya̍ sadanā̱sade̍ || RV_9,098.10

te pra̱tnāso̱ vyu̍ṣṭiṣu̱ somā̍ḥ pa̱vitre̍ akṣaran |
a̱pa̱protha̍ntaḥ sanu̱tar hu̍ra̱ścita̍ḥ prā̱tas tām̐ apra̍cetasaḥ || RV_9,098.11

taṁ sa̍khāyaḥ puro̱ruca̍ṁ yū̱yaṁ va̱yaṁ ca̍ sū̱raya̍ḥ |
a̱śyāma̱ vāja̍gandhyaṁ sa̱nema̱ vāja̍pastyam || RV_9,098.12

ā ha̍rya̱tāya̍ dhṛ̱ṣṇave̱ dhanu̍s tanvanti̱ pauṁsya̍m |
śu̱krāṁ va̍ya̱nty asu̍rāya ni̱rṇija̍ṁ vi̱pām agre̍ mahī̱yuva̍ḥ || RV_9,099.01

adha̍ kṣa̱pā pari̍ṣkṛto̱ vājā̍m̐ a̱bhi pra gā̍hate |
yadī̍ vi̱vasva̍to̱ dhiyo̱ hari̍ṁ hi̱nvanti̱ yāta̍ve || RV_9,099.02

tam a̍sya marjayāmasi̱ mado̱ ya i̍ndra̱pāta̍maḥ |
yaṁ gāva̍ ā̱sabhi̍r da̱dhuḥ pu̱rā nū̱naṁ ca̍ sū̱raya̍ḥ || RV_9,099.03

taṁ gātha̍yā purā̱ṇyā pu̍nā̱nam a̱bhy a̍nūṣata |
u̱to kṛ̍panta dhī̱tayo̍ de̱vānā̱ṁ nāma̱ bibhra̍tīḥ || RV_9,099.04

tam u̱kṣamā̍ṇam a̱vyaye̱ vāre̍ punanti dharṇa̱sim |
dū̱taṁ na pū̱rvaci̍ttaya̱ ā śā̍sate manī̱ṣiṇa̍ḥ || RV_9,099.05

sa pu̍nā̱no ma̱dinta̍ma̱ḥ soma̍ś ca̱mūṣu̍ sīdati |
pa̱śau na reta̍ ā̱dadha̱t pati̍r vacasyate dhi̱yaḥ || RV_9,099.06

sa mṛ̍jyate su̱karma̍bhir de̱vo de̱vebhya̍ḥ su̱taḥ |
vi̱de yad ā̍su saṁda̱dir ma̱hīr a̱po vi gā̍hate || RV_9,099.07

su̱ta i̍ndo pa̱vitra̱ ā nṛbhi̍r ya̱to vi nī̍yase |
indrā̍ya matsa̱rinta̍maś ca̱mūṣv ā ni ṣī̍dasi || RV_9,099.08

a̱bhī na̍vante a̱druha̍ḥ pri̱yam indra̍sya̱ kāmya̍m |
va̱tsaṁ na pūrva̱ āyu̍ni jā̱taṁ ri̍hanti mā̱tara̍ḥ || RV_9,100.01

pu̱nā̱na i̍nda̱v ā bha̍ra̱ soma̍ dvi̱barha̍saṁ ra̱yim |
tvaṁ vasū̍ni puṣyasi̱ viśvā̍ni dā̱śuṣo̍ gṛ̱he || RV_9,100.02

tvaṁ dhiya̍m mano̱yuja̍ṁ sṛ̱jā vṛ̱ṣṭiṁ na ta̍nya̱tuḥ |
tvaṁ vasū̍ni̱ pārthi̍vā di̱vyā ca̍ soma puṣyasi || RV_9,100.03

pari̍ te ji̱gyuṣo̍ yathā̱ dhārā̍ su̱tasya̍ dhāvati |
raṁha̍māṇā̱ vy a1̱̍vyaya̱ṁ vāra̍ṁ vā̱jīva̍ sāna̱siḥ || RV_9,100.04

kratve̱ dakṣā̍ya naḥ kave̱ pava̍sva soma̱ dhāra̍yā |
indrā̍ya̱ pāta̍ve su̱to mi̱trāya̱ varu̍ṇāya ca || RV_9,100.05

pava̍sva vāja̱sāta̍maḥ pa̱vitre̱ dhāra̍yā su̱taḥ |
indrā̍ya soma̱ viṣṇa̍ve de̱vebhyo̱ madhu̍mattamaḥ || RV_9,100.06

tvāṁ ri̍hanti mā̱taro̱ hari̍m pa̱vitre̍ a̱druha̍ḥ |
va̱tsaṁ jā̱taṁ na dhe̱nava̱ḥ pava̍māna̱ vidha̍rmaṇi || RV_9,100.07

pava̍māna̱ mahi̱ śrava̍ś ci̱trebhi̍r yāsi ra̱śmibhi̍ḥ |
śardha̱n tamā̍ṁsi jighnase̱ viśvā̍ni dā̱śuṣo̍ gṛ̱he || RV_9,100.08

tvaṁ dyāṁ ca̍ mahivrata pṛthi̱vīṁ cāti̍ jabhriṣe |
prati̍ drā̱pim a̍muñcathā̱ḥ pava̍māna mahitva̱nā || RV_9,100.09

pu̱roji̍tī vo̱ andha̍saḥ su̱tāya̍ mādayi̱tnave̍ |
apa̱ śvāna̍ṁ śnathiṣṭana̱ sakhā̍yo dīrghaji̱hvya̍m || RV_9,101.01

yo dhāra̍yā pāva̱kayā̍ paripra̱syanda̍te su̱taḥ |
indu̱r aśvo̱ na kṛtvya̍ḥ || RV_9,101.02

taṁ du̱roṣa̍m a̱bhī nara̱ḥ soma̍ṁ vi̱śvācyā̍ dhi̱yā |
ya̱jñaṁ hi̍nva̱nty adri̍bhiḥ || RV_9,101.03

su̱tāso̱ madhu̍mattamā̱ḥ somā̱ indrā̍ya ma̱ndina̍ḥ |
pa̱vitra̍vanto akṣaran de̱vān ga̍cchantu vo̱ madā̍ḥ || RV_9,101.04

indu̱r indrā̍ya pavata̱ iti̍ de̱vāso̍ abruvan |
vā̱cas pati̍r makhasyate̱ viśva̱syeśā̍na̱ oja̍sā || RV_9,101.05

sa̱hasra̍dhāraḥ pavate samu̱dro vā̍camīṅkha̱yaḥ |
soma̱ḥ patī̍ rayī̱ṇāṁ sakhendra̍sya di̱ve-di̍ve || RV_9,101.06

a̱yam pū̱ṣā ra̱yir bhaga̱ḥ soma̍ḥ punā̱no a̍rṣati |
pati̱r viśva̍sya̱ bhūma̍no̱ vy a̍khya̱d roda̍sī u̱bhe || RV_9,101.07

sam u̍ pri̱yā a̍nūṣata̱ gāvo̱ madā̍ya̱ ghṛṣva̍yaḥ |
somā̍saḥ kṛṇvate pa̱thaḥ pava̍mānāsa̱ inda̍vaḥ || RV_9,101.08

ya oji̍ṣṭha̱s tam ā bha̍ra̱ pava̍māna śra̱vāyya̍m |
yaḥ pañca̍ carṣa̱ṇīr a̱bhi ra̱yiṁ yena̱ vanā̍mahai || RV_9,101.09

somā̍ḥ pavanta̱ inda̍vo̱ 'smabhya̍ṁ gātu̱vitta̍māḥ |
mi̱trāḥ su̍vā̱nā a̍re̱pasa̍ḥ svā̱dhya̍ḥ sva̱rvida̍ḥ || RV_9,101.10

su̱ṣvā̱ṇāso̱ vy adri̍bhi̱ś citā̍nā̱ gor adhi̍ tva̱ci |
iṣa̍m a̱smabhya̍m a̱bhita̱ḥ sam a̍svaran vasu̱vida̍ḥ || RV_9,101.11

e̱te pū̱tā vi̍pa̱ścita̱ḥ somā̍so̱ dadhyā̍śiraḥ |
sūryā̍so̱ na da̍rśa̱tāso̍ jiga̱tnavo̍ dhru̱vā ghṛ̱te || RV_9,101.12

pra su̍nvā̱nasyāndha̍so̱ marto̱ na vṛ̍ta̱ tad vaca̍ḥ |
apa̱ śvāna̍m arā̱dhasa̍ṁ ha̱tā ma̱khaṁ na bhṛga̍vaḥ || RV_9,101.13

ā jā̱mir atke̍ avyata bhu̱je na pu̱tra o̱ṇyo̍ḥ |
sara̍j jā̱ro na yoṣa̍ṇāṁ va̱ro na yoni̍m ā̱sada̍m || RV_9,101.14

sa vī̱ro da̍kṣa̱sādha̍no̱ vi yas ta̱stambha̱ roda̍sī |
hari̍ḥ pa̱vitre̍ avyata ve̱dhā na yoni̍m ā̱sada̍m || RV_9,101.15

avyo̱ vāre̍bhiḥ pavate̱ somo̱ gavye̱ adhi̍ tva̱ci |
kani̍krada̱d vṛṣā̱ hari̱r indra̍syā̱bhy e̍ti niṣkṛ̱tam || RV_9,101.16

krā̱ṇā śiśu̍r ma̱hīnā̍ṁ hi̱nvann ṛ̱tasya̱ dīdhi̍tim |
viśvā̱ pari̍ pri̱yā bhu̍va̱d adha̍ dvi̱tā || RV_9,102.01

upa̍ tri̱tasya̍ pā̱ṣyo̱3̱̍r abha̍kta̱ yad guhā̍ pa̱dam |
ya̱jñasya̍ sa̱pta dhāma̍bhi̱r adha̍ pri̱yam || RV_9,102.02

trīṇi̍ tri̱tasya̱ dhāra̍yā pṛ̱ṣṭheṣv era̍yā ra̱yim |
mimī̍te asya̱ yoja̍nā̱ vi su̱kratu̍ḥ || RV_9,102.03

ja̱jñā̱naṁ sa̱pta mā̱taro̍ ve̱dhām a̍śāsata śri̱ye |
a̱yaṁ dhru̱vo ra̍yī̱ṇāṁ cike̍ta̱ yat || RV_9,102.04

a̱sya vra̱te sa̱joṣa̍so̱ viśve̍ de̱vāso̍ a̱druha̍ḥ |
spā̱rhā bha̍vanti̱ ranta̍yo ju̱ṣanta̱ yat || RV_9,102.05

yam ī̱ garbha̍m ṛtā̱vṛdho̍ dṛ̱śe cāru̱m ajī̍janan |
ka̱vim maṁhi̍ṣṭham adhva̱re pu̍ru̱spṛha̍m || RV_9,102.06

sa̱mī̱cī̱ne a̱bhi tmanā̍ ya̱hvī ṛ̱tasya̍ mā̱tarā̍ |
ta̱nvā̱nā ya̱jñam ā̍nu̱ṣag yad a̍ñja̱te || RV_9,102.07

kratvā̍ śu̱krebhi̍r a̱kṣabhi̍r ṛ̱ṇor apa̍ vra̱jaṁ di̱vaḥ |
hi̱nvann ṛ̱tasya̱ dīdhi̍ti̱m prādhva̱re || RV_9,102.08

pra pu̍nā̱nāya̍ ve̱dhase̱ somā̍ya̱ vaca̱ udya̍tam |
bhṛ̱tiṁ na bha̍rā ma̱tibhi̱r jujo̍ṣate || RV_9,103.01

pari̱ vārā̍ṇy a̱vyayā̱ gobhi̍r añjā̱no a̍rṣati |
trī ṣa̱dhasthā̍ punā̱naḥ kṛ̍ṇute̱ hari̍ḥ || RV_9,103.02

pari̱ kośa̍m madhu̱ścuta̍m a̱vyaye̱ vāre̍ arṣati |
a̱bhi vāṇī̱r ṛṣī̍ṇāṁ sa̱pta nū̍ṣata || RV_9,103.03

pari̍ ṇe̱tā ma̍tī̱nāṁ vi̱śvade̍vo̱ adā̍bhyaḥ |
soma̍ḥ punā̱naś ca̱mvo̍r viśa̱d dhari̍ḥ || RV_9,103.04

pari̱ daivī̱r anu̍ sva̱dhā indre̍ṇa yāhi sa̱ratha̍m |
pu̱nā̱no vā̱ghad vā̱ghadbhi̱r ama̍rtyaḥ || RV_9,103.05

pari̱ sapti̱r na vā̍ja̱yur de̱vo de̱vebhya̍ḥ su̱taḥ |
vyā̱na̱śiḥ pava̍māno̱ vi dhā̍vati || RV_9,103.06

sakhā̍ya̱ ā ni ṣī̍data punā̱nāya̱ pra gā̍yata |
śiśu̱ṁ na ya̱jñaiḥ pari̍ bhūṣata śri̱ye || RV_9,104.01

sam ī̍ va̱tsaṁ na mā̱tṛbhi̍ḥ sṛ̱jatā̍ gaya̱sādha̍nam |
de̱vā̱vya1̱̍m mada̍m a̱bhi dviśa̍vasam || RV_9,104.02

pu̱nātā̍ dakṣa̱sādha̍na̱ṁ yathā̱ śardhā̍ya vī̱taye̍ |
yathā̍ mi̱trāya̱ varu̍ṇāya̱ śaṁta̍maḥ || RV_9,104.03

a̱smabhya̍ṁ tvā vasu̱vida̍m a̱bhi vāṇī̍r anūṣata |
gobhi̍ṣ ṭe̱ varṇa̍m a̱bhi vā̍sayāmasi || RV_9,104.04

sa no̍ madānām pata̱ indo̍ de̱vapsa̍rā asi |
sakhe̍va̱ sakhye̍ gātu̱vitta̍mo bhava || RV_9,104.05

sane̍mi kṛ̱dhy a1̱̍smad ā ra̱kṣasa̱ṁ kaṁ ci̍d a̱triṇa̍m |
apāde̍vaṁ dva̱yum aṁho̍ yuyodhi naḥ || RV_9,104.06

taṁ va̍ḥ sakhāyo̱ madā̍ya punā̱nam a̱bhi gā̍yata |
śiśu̱ṁ na ya̱jñaiḥ sva̍dayanta gū̱rtibhi̍ḥ || RV_9,105.01

saṁ va̱tsa i̍va mā̱tṛbhi̱r indu̍r hinvā̱no a̍jyate |
de̱vā̱vīr mado̍ ma̱tibhi̱ḥ pari̍ṣkṛtaḥ || RV_9,105.02

a̱yaṁ dakṣā̍ya̱ sādha̍no̱ 'yaṁ śardhā̍ya vī̱taye̍ |
a̱yaṁ de̱vebhyo̱ madhu̍mattamaḥ su̱taḥ || RV_9,105.03

goma̍n na indo̱ aśva̍vat su̱taḥ su̍dakṣa dhanva |
śuci̍ṁ te̱ varṇa̱m adhi̱ goṣu̍ dīdharam || RV_9,105.04

sa no̍ harīṇām pata̱ indo̍ de̱vapsa̍rastamaḥ |
sakhe̍va̱ sakhye̱ naryo̍ ru̱ce bha̍va || RV_9,105.05

sane̍mi̱ tvam a̱smad ām̐ ade̍va̱ṁ kaṁ ci̍d a̱triṇa̍m |
sā̱hvām̐ i̍ndo̱ pari̱ bādho̱ apa̍ dva̱yum || RV_9,105.06

indra̱m accha̍ su̱tā i̱me vṛṣa̍ṇaṁ yantu̱ hara̍yaḥ |
śru̱ṣṭī jā̱tāsa̱ inda̍vaḥ sva̱rvida̍ḥ || RV_9,106.01

a̱yam bharā̍ya sāna̱sir indrā̍ya pavate su̱taḥ |
somo̱ jaitra̍sya cetati̱ yathā̍ vi̱de || RV_9,106.02

a̱syed indro̱ made̱ṣv ā grā̱bhaṁ gṛ̍bhṇīta sāna̱sim |
vajra̍ṁ ca̱ vṛṣa̍ṇam bhara̱t sam a̍psu̱jit || RV_9,106.03

pra dha̍nvā soma̱ jāgṛ̍vi̱r indrā̍yendo̱ pari̍ srava |
dyu̱manta̱ṁ śuṣma̱m ā bha̍rā sva̱rvida̍m || RV_9,106.04

indrā̍ya̱ vṛṣa̍ṇa̱m mada̱m pava̍sva vi̱śvada̍rśataḥ |
sa̱hasra̍yāmā pathi̱kṛd vi̍cakṣa̱ṇaḥ || RV_9,106.05

a̱smabhya̍ṁ gātu̱vitta̍mo de̱vebhyo̱ madhu̍mattamaḥ |
sa̱hasra̍ṁ yāhi pa̱thibhi̱ḥ kani̍kradat || RV_9,106.06

pava̍sva de̱vavī̍taya̱ indo̱ dhārā̍bhi̱r oja̍sā |
ā ka̱laśa̱m madhu̍mān soma naḥ sadaḥ || RV_9,106.07

tava̍ dra̱psā u̍da̱pruta̱ indra̱m madā̍ya vāvṛdhuḥ |
tvāṁ de̱vāso̍ a̱mṛtā̍ya̱ kam pa̍puḥ || RV_9,106.08

ā na̍ḥ sutāsa indavaḥ punā̱nā dhā̍vatā ra̱yim |
vṛ̱ṣṭidyā̍vo rītyāpaḥ sva̱rvida̍ḥ || RV_9,106.09

soma̍ḥ punā̱na ū̱rmiṇāvyo̱ vāra̱ṁ vi dhā̍vati |
agre̍ vā̱caḥ pava̍māna̱ḥ kani̍kradat || RV_9,106.10

dhī̱bhir hi̍nvanti vā̱jina̱ṁ vane̱ krīḻa̍nta̱m atya̍vim |
a̱bhi tri̍pṛ̱ṣṭham ma̱taya̱ḥ sam a̍svaran || RV_9,106.11

asa̍rji ka̱laśā̍m̐ a̱bhi mī̱ḻhe sapti̱r na vā̍ja̱yuḥ |
pu̱nā̱no vāca̍ṁ ja̱naya̍nn asiṣyadat || RV_9,106.12

pava̍te harya̱to hari̱r ati̱ hvarā̍ṁsi̱ raṁhyā̍ |
a̱bhyarṣa̍n sto̱tṛbhyo̍ vī̱rava̱d yaśa̍ḥ || RV_9,106.13

a̱yā pa̍vasva deva̱yur madho̱r dhārā̍ asṛkṣata |
rebha̍n pa̱vitra̱m pary e̍ṣi vi̱śvata̍ḥ || RV_9,106.14

parī̱to ṣi̍ñcatā su̱taṁ somo̱ ya u̍tta̱maṁ ha̱viḥ |
da̱dha̱nvām̐ yo naryo̍ a̱psv a1̱̍ntar ā su̱ṣāva̱ soma̱m adri̍bhiḥ || RV_9,107.01

nū̱nam pu̍nā̱no 'vi̍bhi̱ḥ pari̍ sra̱vāda̍bdhaḥ sura̱bhiṁta̍raḥ |
su̱te ci̍t tvā̱psu ma̍dāmo̱ andha̍sā śrī̱ṇanto̱ gobhi̱r utta̍ram || RV_9,107.02

pari̍ suvā̱naś cakṣa̍se deva̱māda̍na̱ḥ kratu̱r indu̍r vicakṣa̱ṇaḥ || RV_9,107.03

pu̱nā̱naḥ so̍ma̱ dhāra̍yā̱po vasā̍no arṣasi |
ā ra̍tna̱dhā yoni̍m ṛ̱tasya̍ sīda̱sy utso̍ deva hira̱ṇyaya̍ḥ || RV_9,107.04

du̱hā̱na ūdha̍r di̱vyam madhu̍ pri̱yam pra̱tnaṁ sa̱dhastha̱m āsa̍dat |
ā̱pṛcchya̍ṁ dha̱ruṇa̍ṁ vā̱jy a̍rṣati̱ nṛbhi̍r dhū̱to vi̍cakṣa̱ṇaḥ || RV_9,107.05

pu̱nā̱naḥ so̍ma̱ jāgṛ̍vi̱r avyo̱ vāre̱ pari̍ pri̱yaḥ |
tvaṁ vipro̍ abha̱vo 'ṅgi̍rastamo̱ madhvā̍ ya̱jñam mi̍mikṣa naḥ || RV_9,107.06

somo̍ mī̱ḍhvān pa̍vate gātu̱vitta̍ma̱ ṛṣi̱r vipro̍ vicakṣa̱ṇaḥ |
tvaṁ ka̱vir a̍bhavo deva̱vīta̍ma̱ ā sūrya̍ṁ rohayo di̱vi || RV_9,107.07

soma̍ u ṣuvā̱ṇaḥ so̱tṛbhi̱r adhi̱ ṣṇubhi̱r avī̍nām |
aśva̍yeva ha̱ritā̍ yāti̱ dhāra̍yā ma̱ndrayā̍ yāti̱ dhāra̍yā || RV_9,107.08

a̱nū̱pe gomā̱n gobhi̍r akṣā̱ḥ somo̍ du̱gdhābhi̍r akṣāḥ |
sa̱mu̱draṁ na sa̱ṁvara̍ṇāny agman ma̱ndī madā̍ya tośate || RV_9,107.09

ā so̍ma suvā̱no adri̍bhis ti̱ro vārā̍ṇy a̱vyayā̍ |
jano̱ na pu̱ri ca̱mvo̍r viśa̱d dhari̱ḥ sado̱ vane̍ṣu dadhiṣe || RV_9,107.10

sa mā̍mṛje ti̱ro aṇvā̍ni me̱ṣyo̍ mī̱ḻhe sapti̱r na vā̍ja̱yuḥ |
a̱nu̱mādya̱ḥ pava̍māno manī̱ṣibhi̱ḥ somo̱ vipre̍bhi̱r ṛkva̍bhiḥ || RV_9,107.11

pra so̍ma de̱vavī̍taye̱ sindhu̱r na pi̍pye̱ arṇa̍sā |
a̱ṁśoḥ paya̍sā madi̱ro na jāgṛ̍vi̱r acchā̱ kośa̍m madhu̱ścuta̍m || RV_9,107.12

ā ha̍rya̱to arju̍ne̱ atke̍ avyata pri̱yaḥ sū̱nur na marjya̍ḥ |
tam ī̍ṁ hinvanty a̱paso̱ yathā̱ ratha̍ṁ na̱dīṣv ā gabha̍styoḥ || RV_9,107.13

a̱bhi somā̍sa ā̱yava̱ḥ pava̍nte̱ madya̱m mada̍m |
sa̱mu̱drasyādhi̍ vi̱ṣṭapi̍ manī̱ṣiṇo̍ matsa̱rāsa̍ḥ sva̱rvida̍ḥ || RV_9,107.14

tara̍t samu̱dram pava̍māna ū̱rmiṇā̱ rājā̍ de̱va ṛ̱tam bṛ̱hat |
arṣa̍n mi̱trasya̱ varu̍ṇasya̱ dharma̍ṇā̱ pra hi̍nvā̱na ṛ̱tam bṛ̱hat || RV_9,107.15

nṛbhi̍r yemā̱no ha̍rya̱to vi̍cakṣa̱ṇo rājā̍ de̱vaḥ sa̍mu̱driya̍ḥ || RV_9,107.16

indrā̍ya pavate̱ mada̱ḥ somo̍ ma̱rutva̍te su̱taḥ |
sa̱hasra̍dhāro̱ aty avya̍m arṣati̱ tam ī̍ mṛjanty ā̱yava̍ḥ || RV_9,107.17

pu̱nā̱naś ca̱mū ja̱naya̍n ma̱tiṁ ka̱viḥ somo̍ de̱veṣu̍ raṇyati |
a̱po vasā̍na̱ḥ pari̱ gobhi̱r utta̍ra̱ḥ sīda̱n vane̍ṣv avyata || RV_9,107.18

tavā̱haṁ so̍ma rāraṇa sa̱khya i̍ndo di̱ve-di̍ve |
pu̱rūṇi̍ babhro̱ ni ca̍ranti̱ mām ava̍ pari̱dhīm̐r ati̱ tām̐ i̍hi || RV_9,107.19

u̱tāhaṁ nakta̍m u̱ta so̍ma te̱ divā̍ sa̱khyāya̍ babhra̱ ūdha̍ni |
ghṛ̱ṇā tapa̍nta̱m ati̱ sūrya̍m pa̱raḥ śa̍ku̱nā i̍va paptima || RV_9,107.20

mṛ̱jyamā̍naḥ suhastya samu̱dre vāca̍m invasi |
ra̱yim pi̱śaṅga̍m bahu̱lam pu̍ru̱spṛha̱m pava̍mānā̱bhy a̍rṣasi || RV_9,107.21

mṛ̱jā̱no vāre̱ pava̍māno a̱vyaye̱ vṛṣāva̍ cakrado̱ vane̍ |
de̱vānā̍ṁ soma pavamāna niṣkṛ̱taṁ gobhi̍r añjā̱no a̍rṣasi || RV_9,107.22

pava̍sva̱ vāja̍sātaye̱ 'bhi viśvā̍ni̱ kāvyā̍ |
tvaṁ sa̍mu̱dram pra̍tha̱mo vi dhā̍rayo de̱vebhya̍ḥ soma matsa̱raḥ || RV_9,107.23

sa tū pa̍vasva̱ pari̱ pārthi̍va̱ṁ rajo̍ di̱vyā ca̍ soma̱ dharma̍bhiḥ |
tvāṁ viprā̍so ma̱tibhi̍r vicakṣaṇa śu̱bhraṁ hi̍nvanti dhī̱tibhi̍ḥ || RV_9,107.24

pava̍mānā asṛkṣata pa̱vitra̱m ati̱ dhāra̍yā |
ma̱rutva̍nto matsa̱rā i̍ndri̱yā hayā̍ me̱dhām a̱bhi prayā̍ṁsi ca || RV_9,107.25

a̱po vasā̍na̱ḥ pari̱ kośa̍m arṣa̱tīndu̍r hiyā̱naḥ so̱tṛbhi̍ḥ |
ja̱naya̱ñ jyoti̍r ma̱ndanā̍ avīvaśa̱d gāḥ kṛ̍ṇvā̱no na ni̱rṇija̍m || RV_9,107.26

pava̍sva̱ madhu̍mattama̱ indrā̍ya soma kratu̱vitta̍mo̱ mada̍ḥ |
mahi̍ dyu̱kṣata̍mo̱ mada̍ḥ || RV_9,108.01

yasya̍ te pī̱tvā vṛ̍ṣa̱bho vṛ̍ṣā̱yate̱ 'sya pī̱tā sva̱rvida̍ḥ |
sa su̱prake̍to a̱bhy a̍kramī̱d iṣo 'cchā̱ vāja̱ṁ naita̍śaḥ || RV_9,108.02

tvaṁ hy a1̱̍ṅga daivyā̱ pava̍māna̱ jani̍māni dyu̱matta̍maḥ |
a̱mṛ̱ta̱tvāya̍ gho̱ṣaya̍ḥ || RV_9,108.03

yenā̱ nava̍gvo da̱dhyaṅṅ a̍porṇu̱te yena̱ viprā̍sa āpi̱re |
de̱vānā̍ṁ su̱mne a̱mṛta̍sya̱ cāru̍ṇo̱ yena̱ śravā̍ṁsy āna̱śuḥ || RV_9,108.04

e̱ṣa sya dhāra̍yā su̱to 'vyo̱ vāre̍bhiḥ pavate ma̱dinta̍maḥ |
krīḻa̍nn ū̱rmir a̱pām i̍va || RV_9,108.05

ya u̱sriyā̱ apyā̍ a̱ntar aśma̍no̱ nir gā akṛ̍nta̱d oja̍sā |
a̱bhi vra̱jaṁ ta̍tniṣe̱ gavya̱m aśvya̍ṁ va̱rmīva̍ dhṛṣṇa̱v ā ru̍ja || RV_9,108.06

ā so̍tā̱ pari̍ ṣiñca̱tāśva̱ṁ na stoma̍m a̱ptura̍ṁ raja̱stura̍m |
va̱na̱kra̱kṣam u̍da̱pruta̍m || RV_9,108.07

sa̱hasra̍dhāraṁ vṛṣa̱bham pa̍yo̱vṛdha̍m pri̱yaṁ de̱vāya̱ janma̍ne |
ṛ̱tena̱ ya ṛ̱tajā̍to vivāvṛ̱dhe rājā̍ de̱va ṛ̱tam bṛ̱hat || RV_9,108.08

a̱bhi dyu̱mnam bṛ̱had yaśa̱ iṣa̍s pate didī̱hi de̍va deva̱yuḥ |
vi kośa̍m madhya̱maṁ yu̍va || RV_9,108.09

ā va̍cyasva sudakṣa ca̱mvo̍ḥ su̱to vi̱śāṁ vahni̱r na vi̱śpati̍ḥ |
vṛ̱ṣṭiṁ di̱vaḥ pa̍vasva rī̱tim a̱pāṁ jinvā̱ gavi̍ṣṭaye̱ dhiya̍ḥ || RV_9,108.10

e̱tam u̱ tyam ma̍da̱cyuta̍ṁ sa̱hasra̍dhāraṁ vṛṣa̱bhaṁ divo̍ duhuḥ |
viśvā̱ vasū̍ni̱ bibhra̍tam || RV_9,108.11

vṛṣā̱ vi ja̍jñe ja̱naya̱nn ama̍rtyaḥ pra̱tapa̱ñ jyoti̍ṣā̱ tama̍ḥ |
sa suṣṭu̍taḥ ka̱vibhi̍r ni̱rṇija̍ṁ dadhe tri̱dhātv a̍sya̱ daṁsa̍sā || RV_9,108.12

sa su̍nve̱ yo vasū̍nā̱ṁ yo rā̱yām ā̍ne̱tā ya iḻā̍nām |
somo̱ yaḥ su̍kṣitī̱nām || RV_9,108.13

yasya̍ na̱ indra̱ḥ pibā̱d yasya̍ ma̱ruto̱ yasya̍ vārya̱maṇā̱ bhaga̍ḥ |
ā yena̍ mi̱trāvaru̍ṇā̱ karā̍maha̱ endra̱m ava̍se ma̱he || RV_9,108.14

indrā̍ya soma̱ pāta̍ve̱ nṛbhi̍r ya̱taḥ svā̍yu̱dho ma̱dinta̍maḥ |
pava̍sva̱ madhu̍mattamaḥ || RV_9,108.15

indra̍sya̱ hārdi̍ soma̱dhāna̱m ā vi̍śa samu̱dram i̍va̱ sindha̍vaḥ |
juṣṭo̍ mi̱trāya̱ varu̍ṇāya vā̱yave̍ di̱vo vi̍ṣṭa̱mbha u̍tta̱maḥ || RV_9,108.16

pari̱ pra dha̱nvendrā̍ya soma svā̱dur mi̱trāya̍ pū̱ṣṇe bhagā̍ya || RV_9,109.01

indra̍s te soma su̱tasya̍ peyā̱ḥ kratve̱ dakṣā̍ya̱ viśve̍ ca de̱vāḥ || RV_9,109.02

e̱vāmṛtā̍ya ma̱he kṣayā̍ya̱ sa śu̱kro a̍rṣa di̱vyaḥ pī̱yūṣa̍ḥ || RV_9,109.03

pava̍sva soma ma̱hān sa̍mu̱draḥ pi̱tā de̱vānā̱ṁ viśvā̱bhi dhāma̍ || RV_9,109.04

śu̱kraḥ pa̍vasva de̱vebhya̍ḥ soma di̱ve pṛ̍thi̱vyai śaṁ ca̍ pra̱jāyai̍ || RV_9,109.05

di̱vo dha̱rtāsi̍ śu̱kraḥ pī̱yūṣa̍ḥ sa̱tye vidha̍rman vā̱jī pa̍vasva || RV_9,109.06

pava̍sva soma dyu̱mnī su̍dhā̱ro ma̱hām avī̍nā̱m anu̍ pū̱rvyaḥ || RV_9,109.07

nṛbhi̍r yemā̱no ja̍jñā̱naḥ pū̱taḥ kṣara̱d viśvā̍ni ma̱ndraḥ sva̱rvit || RV_9,109.08

indu̍ḥ punā̱naḥ pra̱jām u̍rā̱ṇaḥ kara̱d viśvā̍ni̱ dravi̍ṇāni naḥ || RV_9,109.09

pava̍sva soma̱ kratve̱ dakṣā̱yāśvo̱ na ni̱kto vā̱jī dhanā̍ya || RV_9,109.10

taṁ te̍ so̱tāro̱ rasa̱m madā̍ya pu̱nanti̱ soma̍m ma̱he dyu̱mnāya̍ || RV_9,109.11

śiśu̍ṁ jajñā̱naṁ hari̍m mṛjanti pa̱vitre̱ soma̍ṁ de̱vebhya̱ indu̍m || RV_9,109.12

indu̍ḥ paviṣṭa̱ cāru̱r madā̍yā̱pām u̱pasthe̍ ka̱vir bhagā̍ya || RV_9,109.13

bibha̍rti̱ cārv indra̍sya̱ nāma̱ yena̱ viśvā̍ni vṛ̱trā ja̱ghāna̍ || RV_9,109.14

piba̍nty asya̱ viśve̍ de̱vāso̱ gobhi̍ḥ śrī̱tasya̱ nṛbhi̍ḥ su̱tasya̍ || RV_9,109.15

pra su̍vā̱no a̍kṣāḥ sa̱hasra̍dhāras ti̱raḥ pa̱vitra̱ṁ vi vāra̱m avya̍m || RV_9,109.16

sa vā̱jy a̍kṣāḥ sa̱hasra̍retā a̱dbhir mṛ̍jā̱no gobhi̍ḥ śrīṇā̱naḥ || RV_9,109.17

pra so̍ma yā̱hīndra̍sya ku̱kṣā nṛbhi̍r yemā̱no adri̍bhiḥ su̱taḥ || RV_9,109.18

asa̍rji vā̱jī ti̱raḥ pa̱vitra̱m indrā̍ya̱ soma̍ḥ sa̱hasra̍dhāraḥ || RV_9,109.19

a̱ñjanty e̍na̱m madhvo̱ rase̱nendrā̍ya̱ vṛṣṇa̱ indu̱m madā̍ya || RV_9,109.20

de̱vebhya̍s tvā̱ vṛthā̱ pāja̍se̱ 'po vasā̍na̱ṁ hari̍m mṛjanti || RV_9,109.21

indu̱r indrā̍ya tośate̱ ni to̍śate śrī̱ṇann u̱gro ri̱ṇann a̱paḥ || RV_9,109.22

pary ū̱ ṣu pra dha̍nva̱ vāja̍sātaye̱ pari̍ vṛ̱trāṇi̍ sa̱kṣaṇi̍ḥ |
dvi̱ṣas ta̱radhyā̍ ṛṇa̱yā na̍ īyase || RV_9,110.01

anu̱ hi tvā̍ su̱taṁ so̍ma̱ madā̍masi ma̱he sa̍marya̱rājye̍ |
vājā̍m̐ a̱bhi pa̍vamāna̱ pra gā̍hase || RV_9,110.02

ajī̍jano̱ hi pa̍vamāna̱ sūrya̍ṁ vi̱dhāre̱ śakma̍nā̱ paya̍ḥ |
gojī̍rayā̱ raṁha̍māṇa̱ḥ pura̍ṁdhyā || RV_9,110.03

ajī̍jano amṛta̱ martye̱ṣv ām̐ ṛ̱tasya̱ dharma̍nn a̱mṛta̍sya̱ cāru̍ṇaḥ |
sadā̍saro̱ vāja̱m acchā̱ sani̍ṣyadat || RV_9,110.04

a̱bhy-a̍bhi̱ hi śrava̍sā ta̱tardi̱thotsa̱ṁ na kaṁ ci̍j jana̱pāna̱m akṣi̍tam |
śaryā̍bhi̱r na bhara̍māṇo̱ gabha̍styoḥ || RV_9,110.05

ād ī̱ṁ ke ci̱t paśya̍mānāsa̱ āpya̍ṁ vasu̱ruco̍ di̱vyā a̱bhy a̍nūṣata |
vāra̱ṁ na de̱vaḥ sa̍vi̱tā vy ū̍rṇute || RV_9,110.06

tve so̍ma pratha̱mā vṛ̱ktaba̍rhiṣo ma̱he vājā̍ya̱ śrava̍se̱ dhiya̍ṁ dadhuḥ |
sa tvaṁ no̍ vīra vī̱ryā̍ya codaya || RV_9,110.07

di̱vaḥ pī̱yūṣa̍m pū̱rvyaṁ yad u̱kthya̍m ma̱ho gā̱hād di̱va ā nir a̍dhukṣata |
indra̍m a̱bhi jāya̍māna̱ṁ sam a̍svaran || RV_9,110.08

adha̱ yad i̱me pa̍vamāna̱ roda̍sī i̱mā ca̱ viśvā̱ bhuva̍nā̱bhi ma̱jmanā̍ |
yū̱the na ni̱ṣṭhā vṛ̍ṣa̱bho vi ti̍ṣṭhase || RV_9,110.09

soma̍ḥ punā̱no a̱vyaye̱ vāre̱ śiśu̱r na krīḻa̱n pava̍māno akṣāḥ |
sa̱hasra̍dhāraḥ śa̱tavā̍ja̱ indu̍ḥ || RV_9,110.10

e̱ṣa pu̍nā̱no madhu̍mām̐ ṛ̱tāvendrā̱yendu̍ḥ pavate svā̱dur ū̱rmiḥ |
vā̱ja̱sani̍r varivo̱vid va̍yo̱dhāḥ || RV_9,110.11

sa pa̍vasva̱ saha̍mānaḥ pṛta̱nyūn sedha̱n rakṣā̱ṁsy apa̍ du̱rgahā̍ṇi |
svā̱yu̱dhaḥ sā̍sa̱hvān so̍ma̱ śatrū̍n || RV_9,110.12

a̱yā ru̱cā hari̍ṇyā punā̱no viśvā̱ dveṣā̍ṁsi tarati sva̱yugva̍bhi̱ḥ sūro̱ na sva̱yugva̍bhiḥ |
dhārā̍ su̱tasya̍ rocate punā̱no a̍ru̱ṣo hari̍ḥ |
viśvā̱ yad rū̱pā pa̍ri̱yāty ṛkva̍bhiḥ sa̱ptāsye̍bhi̱r ṛkva̍bhiḥ || RV_9,111.01

tvaṁ tyat pa̍ṇī̱nāṁ vi̍do̱ vasu̱ sam mā̱tṛbhi̍r marjayasi̱ sva ā dama̍ ṛ̱tasya̍ dhī̱tibhi̱r dame̍ |
pa̱rā̱vato̱ na sāma̱ tad yatrā̱ raṇa̍nti dhī̱taya̍ḥ |
tri̱dhātu̍bhi̱r aru̍ṣībhi̱r vayo̍ dadhe̱ roca̍māno̱ vayo̍ dadhe || RV_9,111.02

pūrvā̱m anu̍ pra̱diśa̍ṁ yāti̱ ceki̍ta̱t saṁ ra̱śmibhi̍r yatate darśa̱to ratho̱ daivyo̍ darśa̱to ratha̍ḥ |
agma̍nn u̱kthāni̱ pauṁsyendra̱ṁ jaitrā̍ya harṣayan |
vajra̍ś ca̱ yad bhava̍tho̱ ana̍pacyutā sa̱matsv ana̍pacyutā || RV_9,111.03

nā̱nā̱naṁ vā u̍ no̱ dhiyo̱ vi vra̱tāni̱ janā̍nām |
takṣā̍ ri̱ṣṭaṁ ru̱tam bhi̱ṣag bra̱hmā su̱nvanta̍m iccha̱tīndrā̍yendo̱ pari̍ srava || RV_9,112.01

jara̍tībhi̱r oṣa̍dhībhiḥ pa̱rṇebhi̍ḥ śaku̱nānā̍m |
kā̱rmā̱ro aśma̍bhi̱r dyubhi̱r hira̍ṇyavantam iccha̱tīndrā̍yendo̱ pari̍ srava || RV_9,112.02

kā̱rur a̱haṁ ta̱to bhi̱ṣag u̍palapra̱kṣiṇī̍ na̱nā |
nānā̍dhiyo vasū̱yavo 'nu̱ gā i̍va tasthi̱mendrā̍yendo̱ pari̍ srava || RV_9,112.03

aśvo̱ voḻhā̍ su̱khaṁ ratha̍ṁ hasa̱nām u̍pama̱ntriṇa̍ḥ |
śepo̱ roma̍ṇvantau bhe̱dau vār in ma̱ṇḍūka̍ iccha̱tīndrā̍yendo̱ pari̍ srava || RV_9,112.04

śa̱rya̱ṇāva̍ti̱ soma̱m indra̍ḥ pibatu vṛtra̱hā |
bala̱ṁ dadhā̍na ā̱tmani̍ kari̱ṣyan vī̱rya̍m ma̱had indrā̍yendo̱ pari̍ srava || RV_9,113.01

ā pa̍vasva diśām pata ārjī̱kāt so̍ma mīḍhvaḥ |
ṛ̱ta̱vā̱kena̍ sa̱tyena̍ śra̱ddhayā̱ tapa̍sā su̱ta indrā̍yendo̱ pari̍ srava || RV_9,113.02

pa̱rjanya̍vṛddham mahi̱ṣaṁ taṁ sūrya̍sya duhi̱tābha̍rat |
taṁ ga̍ndha̱rvāḥ praty a̍gṛbhṇa̱n taṁ some̱ rasa̱m āda̍dhu̱r indrā̍yendo̱ pari̍ srava || RV_9,113.03

ṛ̱taṁ vada̍nn ṛtadyumna sa̱tyaṁ vada̍n satyakarman |
śra̱ddhāṁ vada̍n soma rājan dhā̱trā so̍ma̱ pari̍ṣkṛta̱ indrā̍yendo̱ pari̍ srava || RV_9,113.04

sa̱tyamu̍grasya bṛha̱taḥ saṁ sra̍vanti saṁsra̱vāḥ |
saṁ ya̍nti ra̱sino̱ rasā̍ḥ punā̱no brahma̍ṇā hara̱ indrā̍yendo̱ pari̍ srava || RV_9,113.05

yatra̍ bra̱hmā pa̍vamāna chanda̱syā̱3̱̍ṁ vāca̱ṁ vada̍n |
grāvṇā̱ some̍ mahī̱yate̱ some̍nāna̱ndaṁ ja̱naya̱nn indrā̍yendo̱ pari̍ srava || RV_9,113.06

yatra̱ jyoti̱r aja̍sra̱ṁ yasmi̍m̐l lo̱ke sva̍r hi̱tam |
tasmi̱n māṁ dhe̍hi pavamānā̱mṛte̍ lo̱ke akṣi̍ta̱ indrā̍yendo̱ pari̍ srava || RV_9,113.07

yatra̱ rājā̍ vaivasva̱to yatrā̍va̱rodha̍naṁ di̱vaḥ |
yatrā̱mūr ya̱hvatī̱r āpa̱s tatra̱ mām a̱mṛta̍ṁ kṛ̱dhīndrā̍yendo̱ pari̍ srava || RV_9,113.08

yatrā̍nukā̱maṁ cara̍ṇaṁ trinā̱ke tri̍di̱ve di̱vaḥ |
lo̱kā yatra̱ jyoti̍ṣmanta̱s tatra̱ mām a̱mṛta̍ṁ kṛ̱dhīndrā̍yendo̱ pari̍ srava || RV_9,113.09

yatra̱ kāmā̍ nikā̱māś ca̱ yatra̍ bra̱dhnasya̍ vi̱ṣṭapa̍m |
sva̱dhā ca̱ yatra̱ tṛpti̍ś ca̱ tatra̱ mām a̱mṛta̍ṁ kṛ̱dhīndrā̍yendo̱ pari̍ srava || RV_9,113.10

yatrā̍na̱ndāś ca̱ modā̍ś ca̱ muda̍ḥ pra̱muda̱ āsa̍te |
kāma̍sya̱ yatrā̱ptāḥ kāmā̱s tatra̱ mām a̱mṛta̍ṁ kṛ̱dhīndrā̍yendo̱ pari̍ srava || RV_9,113.11

ya indo̱ḥ pava̍māna̱syānu̱ dhāmā̱ny akra̍mīt |
tam ā̍huḥ supra̱jā iti̱ yas te̍ so̱māvi̍dha̱n mana̱ indrā̍yendo̱ pari̍ srava || RV_9,114.01

ṛṣe̍ mantra̱kṛtā̱ṁ stomai̱ḥ kaśya̍podva̱rdhaya̱n gira̍ḥ |
soma̍ṁ namasya̱ rājā̍na̱ṁ yo ja̱jñe vī̱rudhā̱m pati̱r indrā̍yendo̱ pari̍ srava || RV_9,114.02

sa̱pta diśo̱ nānā̍sūryāḥ sa̱pta hotā̍ra ṛ̱tvija̍ḥ |
de̱vā ā̍di̱tyā ye sa̱pta tebhi̍ḥ somā̱bhi ra̍kṣa na̱ indrā̍yendo̱ pari̍ srava || RV_9,114.03

yat te̍ rājañ chṛ̱taṁ ha̱vis tena̍ somā̱bhi ra̍kṣa naḥ |
a̱rā̱tī̱vā mā na̍s tārī̱n mo ca̍ na̱ḥ kiṁ ca̱nāma̍ma̱d indrā̍yendo̱ pari̍ srava || RV_9,114.04

Maṇḍala 10

agre̍ bṛ̱hann u̱ṣasā̍m ū̱rdhvo a̍sthān nirjaga̱nvān tama̍so̱ jyoti̱ṣāgā̍t |
a̱gnir bhā̱nunā̱ ruśa̍tā̱ svaṅga̱ ā jā̱to viśvā̱ sadmā̍ny aprāḥ || RV_10,001.01

sa jā̱to garbho̍ asi̱ roda̍syo̱r agne̱ cāru̱r vibhṛ̍ta̱ oṣa̍dhīṣu |
ci̱traḥ śiśu̱ḥ pari̱ tamā̍ṁsy a̱ktūn pra mā̱tṛbhyo̱ adhi̱ kani̍kradad gāḥ || RV_10,001.02

viṣṇu̍r i̱tthā pa̍ra̱mam a̍sya vi̱dvāñ jā̱to bṛ̱hann a̱bhi pā̍ti tṛ̱tīya̍m |
ā̱sā yad a̍sya̱ payo̱ akra̍ta̱ svaṁ sace̍taso a̱bhy a̍rca̱nty atra̍ || RV_10,001.03

ata̍ u tvā pitu̱bhṛto̱ jani̍trīr annā̱vṛdha̱m prati̍ cara̱nty annai̍ḥ |
tā ī̱m praty e̍ṣi̱ puna̍r a̱nyarū̍pā̱ asi̱ tvaṁ vi̱kṣu mānu̍ṣīṣu̱ hotā̍ || RV_10,001.04

hotā̍raṁ ci̱trara̍tham adhva̱rasya̍ ya̱jñasya̍-yajñasya ke̱tuṁ ruśa̍ntam |
pratya̍rdhiṁ de̱vasya̍-devasya ma̱hnā śri̱yā tv a1̱̍gnim ati̍thi̱ṁ janā̍nām || RV_10,001.05

sa tu vastrā̱ṇy adha̱ peśa̍nāni̱ vasā̍no a̱gnir nābhā̍ pṛthi̱vyāḥ |
a̱ru̱ṣo jā̱taḥ pa̱da iḻā̍yāḥ pu̱rohi̍to rājan yakṣī̱ha de̱vān || RV_10,001.06

ā hi dyāvā̍pṛthi̱vī a̍gna u̱bhe sadā̍ pu̱tro na mā̱tarā̍ ta̱tantha̍ |
pra yā̱hy accho̍śa̱to ya̍vi̱ṣṭhāthā va̍ha sahasye̱ha de̱vān || RV_10,001.07

pi̱prī̱hi de̱vām̐ u̍śa̱to ya̍viṣṭha vi̱dvām̐ ṛ̱tūm̐r ṛ̍tupate yaje̱ha |
ye daivyā̍ ṛ̱tvija̱s tebhi̍r agne̱ tvaṁ hotṝ̍ṇām a̱sy āya̍jiṣṭhaḥ || RV_10,002.01

veṣi̍ ho̱tram u̱ta po̱traṁ janā̍nām mandhā̱tāsi̍ draviṇo̱dā ṛ̱tāvā̍ |
svāhā̍ va̱yaṁ kṛ̱ṇavā̍mā ha̱vīṁṣi̍ de̱vo de̱vān ya̍jatv a̱gnir arha̍n || RV_10,002.02

ā de̱vānā̱m api̱ panthā̍m aganma̱ yac cha̱knavā̍ma̱ tad anu̱ pravo̍ḻhum |
a̱gnir vi̱dvān sa ya̍jā̱t sed u̱ hotā̱ so a̍dhva̱rān sa ṛ̱tūn ka̍lpayāti || RV_10,002.03

yad vo̍ va̱yam pra̍mi̱nāma̍ vra̱tāni̍ vi̱duṣā̍ṁ devā̱ avi̍duṣṭarāsaḥ |
a̱gniṣ ṭad viśva̱m ā pṛ̍ṇāti vi̱dvān yebhi̍r de̱vām̐ ṛ̱tubhi̍ḥ ka̱lpayā̍ti || RV_10,002.04

yat pā̍ka̱trā mana̍sā dī̱nada̍kṣā̱ na ya̱jñasya̍ manva̱te martyā̍saḥ |
a̱gniṣ ṭad dhotā̍ kratu̱vid vi̍jā̱nan yaji̍ṣṭho de̱vām̐ ṛ̍tu̱śo ya̍jāti || RV_10,002.05

viśve̍ṣā̱ṁ hy a̍dhva̱rāṇā̱m anī̍kaṁ ci̱traṁ ke̱tuṁ jani̍tā tvā ja̱jāna̍ |
sa ā ya̍jasva nṛ̱vatī̱r anu̱ kṣāḥ spā̱rhā iṣa̍ḥ kṣu̱matī̍r vi̱śvaja̍nyāḥ || RV_10,002.06

yaṁ tvā̱ dyāvā̍pṛthi̱vī yaṁ tvāpa̱s tvaṣṭā̱ yaṁ tvā̍ su̱jani̍mā ja̱jāna̍ |
panthā̱m anu̍ pravi̱dvān pi̍tṛ̱yāṇa̍ṁ dyu̱mad a̍gne samidhā̱no vi bhā̍hi || RV_10,002.07

i̱no rā̍jann ara̱tiḥ sami̍ddho̱ raudro̱ dakṣā̍ya suṣu̱mām̐ a̍darśi |
ci̱kid vi bhā̍ti bhā̱sā bṛ̍ha̱tāsi̍knīm eti̱ ruśa̍tīm a̱pāja̍n || RV_10,003.01

kṛ̱ṣṇāṁ yad enī̍m a̱bhi varpa̍sā̱ bhūj ja̱naya̱n yoṣā̍m bṛha̱taḥ pi̱tur jām |
ū̱rdhvam bhā̱nuṁ sūrya̍sya stabhā̱yan di̱vo vasu̍bhir ara̱tir vi bhā̍ti || RV_10,003.02

bha̱dro bha̱drayā̱ saca̍māna̱ āgā̱t svasā̍raṁ jā̱ro a̱bhy e̍ti pa̱ścāt |
su̱pra̱ke̱tair dyubhi̍r a̱gnir vi̱tiṣṭha̱n ruśa̍dbhi̱r varṇai̍r a̱bhi rā̱mam a̍sthāt || RV_10,003.03

a̱sya yāmā̍so bṛha̱to na va̱gnūn indhā̍nā a̱gneḥ sakhyu̍ḥ śi̱vasya̍ |
īḍya̍sya̱ vṛṣṇo̍ bṛha̱taḥ svāso̱ bhāmā̍so̱ yāma̍nn a̱ktava̍ś cikitre || RV_10,003.04

sva̱nā na yasya̱ bhāmā̍sa̱ḥ pava̍nte̱ roca̍mānasya bṛha̱taḥ su̱diva̍ḥ |
jyeṣṭhe̍bhi̱r yas teji̍ṣṭhaiḥ krīḻu̱madbhi̱r varṣi̍ṣṭhebhir bhā̱nubhi̱r nakṣa̍ti̱ dyām || RV_10,003.05

a̱sya śuṣmā̍so dadṛśā̱napa̍ve̱r jeha̍mānasya svanayan ni̱yudbhi̍ḥ |
pra̱tnebhi̱r yo ruśa̍dbhir de̱vata̍mo̱ vi rebha̍dbhir ara̱tir bhāti̱ vibhvā̍ || RV_10,003.06

sa ā va̍kṣi̱ mahi̍ na̱ ā ca̍ satsi di̱vaspṛ̍thi̱vyor a̍ra̱tir yu̍va̱tyoḥ |
a̱gniḥ su̱tuka̍ḥ su̱tuke̍bhi̱r aśvai̱ rabha̍svadbhī̱ rabha̍svā̱m̐ eha ga̍myāḥ || RV_10,003.07

pra te̍ yakṣi̱ pra ta̍ iyarmi̱ manma̱ bhuvo̱ yathā̱ vandyo̍ no̱ have̍ṣu |
dhanva̍nn iva pra̱pā a̍si̱ tvam a̍gna iya̱kṣave̍ pū̱rave̍ pratna rājan || RV_10,004.01

yaṁ tvā̱ janā̍so a̱bhi sa̱ṁcara̍nti̱ gāva̍ u̱ṣṇam i̍va vra̱jaṁ ya̍viṣṭha |
dū̱to de̱vānā̍m asi̱ martyā̍nām a̱ntar ma̱hām̐ś ca̍rasi roca̱nena̍ || RV_10,004.02

śiśu̱ṁ na tvā̱ jenya̍ṁ va̱rdhaya̍ntī mā̱tā bi̍bharti sacana̱syamā̍nā |
dhano̱r adhi̍ pra̱vatā̍ yāsi̱ harya̱ñ jigī̍ṣase pa̱śur i̱vāva̍sṛṣṭaḥ || RV_10,004.03

mū̱rā a̍mūra̱ na va̱yaṁ ci̍kitvo mahi̱tvam a̍gne̱ tvam a̱ṅga vi̍tse |
śaye̍ va̱vriś cara̍ti ji̱hvayā̱dan re̍ri̱hyate̍ yuva̱tiṁ vi̱śpati̱ḥ san || RV_10,004.04

kūci̍j jāyate̱ sana̍yāsu̱ navyo̱ vane̍ tasthau pali̱to dhū̱make̍tuḥ |
a̱snā̱tāpo̍ vṛṣa̱bho na pra ve̍ti̱ sace̍taso̱ yam pra̱ṇaya̍nta̱ martā̍ḥ || RV_10,004.05

ta̱nū̱tyaje̍va̱ taska̍rā vana̱rgū ra̍śa̱nābhi̍r da̱śabhi̍r a̱bhy a̍dhītām |
i̱yaṁ te̍ agne̱ navya̍sī manī̱ṣā yu̱kṣvā ratha̱ṁ na śu̱caya̍dbhi̱r aṅgai̍ḥ || RV_10,004.06

brahma̍ ca te jātavedo̱ nama̍ś ce̱yaṁ ca̱ gīḥ sada̱m id vardha̍nī bhūt |
rakṣā̍ ṇo agne̱ tana̍yāni to̱kā rakṣo̱ta na̍s ta̱nvo̱3̱̍ apra̍yucchan || RV_10,004.07

eka̍ḥ samu̱dro dha̱ruṇo̍ rayī̱ṇām a̱smad dhṛ̱do bhūri̍janmā̱ vi ca̍ṣṭe |
siṣa̱kty ūdha̍r ni̱ṇyor u̱pastha̱ utsa̍sya̱ madhye̱ nihi̍tam pa̱daṁ veḥ || RV_10,005.01

sa̱mā̱naṁ nī̱ḻaṁ vṛṣa̍ṇo̱ vasā̍nā̱ḥ saṁ ja̍gmire mahi̱ṣā arva̍tībhiḥ |
ṛ̱tasya̍ pa̱daṁ ka̱vayo̱ ni pā̍nti̱ guhā̱ nāmā̍ni dadhire̱ parā̍ṇi || RV_10,005.02

ṛ̱tā̱yinī̍ mā̱yinī̱ saṁ da̍dhāte mi̱tvā śiśu̍ṁ jajñatur va̱rdhaya̍ntī |
viśva̍sya̱ nābhi̱ṁ cara̍to dhru̱vasya̍ ka̱veś ci̱t tantu̱m mana̍sā vi̱yanta̍ḥ || RV_10,005.03

ṛ̱tasya̱ hi va̍rta̱naya̱ḥ sujā̍ta̱m iṣo̱ vājā̍ya pra̱diva̱ḥ saca̍nte |
a̱dhī̱vā̱saṁ roda̍sī vāvasā̱ne ghṛ̱tair annai̍r vāvṛdhāte̱ madhū̍nām || RV_10,005.04

sa̱pta svasṝ̱r aru̍ṣīr vāvaśā̱no vi̱dvān madhva̱ uj ja̍bhārā dṛ̱śe kam |
a̱ntar ye̍me a̱ntari̍kṣe purā̱jā i̱cchan va̱vrim a̍vidat pūṣa̱ṇasya̍ || RV_10,005.05

sa̱pta ma̱ryādā̍ḥ ka̱vaya̍s tatakṣu̱s tāsā̱m ekā̱m id a̱bhy a̍ṁhu̱ro gā̍t |
ā̱yor ha̍ ska̱mbha u̍pa̱masya̍ nī̱ḻe pa̱thāṁ vi̍sa̱rge dha̱ruṇe̍ṣu tasthau || RV_10,005.06

asa̍c ca̱ sac ca̍ para̱me vyo̍ma̱n dakṣa̍sya̱ janma̱nn adi̍ter u̱pasthe̍ |
a̱gnir ha̍ naḥ prathama̱jā ṛ̱tasya̱ pūrva̱ āyu̍ni vṛṣa̱bhaś ca̍ dhe̱nuḥ || RV_10,005.07

a̱yaṁ sa yasya̱ śarma̱nn avo̍bhir a̱gner edha̍te jari̱tābhiṣṭau̍ |
jyeṣṭhe̍bhi̱r yo bhā̱nubhi̍r ṛṣū̱ṇām pa̱ryeti̱ pari̍vīto vi̱bhāvā̍ || RV_10,006.01

yo bhā̱nubhi̍r vi̱bhāvā̍ vi̱bhāty a̱gnir de̱vebhi̍r ṛ̱tāvāja̍sraḥ |
ā yo vi̱vāya̍ sa̱khyā sakhi̱bhyo 'pa̍rihvṛto̱ atyo̱ na sapti̍ḥ || RV_10,006.02

īśe̱ yo viśva̍syā de̱vavī̍te̱r īśe̍ vi̱śvāyu̍r u̱ṣaso̱ vyu̍ṣṭau |
ā yasmi̍n ma̱nā ha̱vīṁṣy a̱gnāv ari̍ṣṭarathaḥ ska̱bhnāti̍ śū̱ṣaiḥ || RV_10,006.03

śū̱ṣebhi̍r vṛ̱dho ju̍ṣā̱ṇo a̱rkair de̱vām̐ acchā̍ raghu̱patvā̍ jigāti |
ma̱ndro hotā̱ sa ju̱hvā̱3̱̍ yaji̍ṣṭha̱ḥ sammi̍ślo a̱gnir ā ji̍gharti de̱vān || RV_10,006.04

tam u̱srām indra̱ṁ na reja̍mānam a̱gniṁ gī̱rbhir namo̍bhi̱r ā kṛ̍ṇudhvam |
ā yaṁ viprā̍so ma̱tibhi̍r gṛ̱ṇanti̍ jā̱tave̍dasaṁ ju̱hva̍ṁ sa̱hānā̍m || RV_10,006.05

saṁ yasmi̱n viśvā̱ vasū̍ni ja̱gmur vāje̱ nāśvā̱ḥ saptī̍vanta̱ evai̍ḥ |
a̱sme ū̱tīr indra̍vātatamā arvācī̱nā a̍gna̱ ā kṛ̍ṇuṣva || RV_10,006.06

adhā̱ hy a̍gne ma̱hnā ni̱ṣadyā̍ sa̱dyo ja̍jñā̱no havyo̍ ba̱bhūtha̍ |
taṁ te̍ de̱vāso̱ anu̱ keta̍m āya̱nn adhā̍vardhanta pratha̱māsa̱ ūmā̍ḥ || RV_10,006.07

sva̱sti no̍ di̱vo a̍gne pṛthi̱vyā vi̱śvāyu̍r dhehi ya̱jathā̍ya deva |
sace̍mahi̱ tava̍ dasma prake̱tair u̍ru̱ṣyā ṇa̍ u̱rubhi̍r deva̱ śaṁsai̍ḥ || RV_10,007.01

i̱mā a̍gne ma̱taya̱s tubhya̍ṁ jā̱tā gobhi̱r aśvai̍r a̱bhi gṛ̍ṇanti̱ rādha̍ḥ |
ya̱dā te̱ marto̱ anu̱ bhoga̱m āna̱ḍ vaso̱ dadhā̍no ma̱tibhi̍ḥ sujāta || RV_10,007.02

a̱gnim ma̍nye pi̱tara̍m a̱gnim ā̱pim a̱gnim bhrāta̍ra̱ṁ sada̱m it sakhā̍yam |
a̱gner anī̍kam bṛha̱taḥ sa̍paryaṁ di̱vi śu̱kraṁ ya̍ja̱taṁ sūrya̍sya || RV_10,007.03

si̱dhrā a̍gne̱ dhiyo̍ a̱sme sanu̍trī̱r yaṁ trāya̍se̱ dama̱ ā nitya̍hotā |
ṛ̱tāvā̱ sa ro̱hida̍śvaḥ puru̱kṣur dyubhi̍r asmā̱ aha̍bhir vā̱mam a̍stu || RV_10,007.04

dyubhi̍r hi̱tam mi̱tram i̍va pra̱yoga̍m pra̱tnam ṛ̱tvija̍m adhva̱rasya̍ jā̱ram |
bā̱hubhyā̍m a̱gnim ā̱yavo̍ 'jananta vi̱kṣu hotā̍ra̱ṁ ny a̍sādayanta || RV_10,007.05

sva̱yaṁ ya̍jasva di̱vi de̍va de̱vān kiṁ te̱ pāka̍ḥ kṛṇava̱d apra̍cetāḥ |
yathāya̍ja ṛ̱tubhi̍r deva de̱vān e̱vā ya̍jasva ta̱nva̍ṁ sujāta || RV_10,007.06

bhavā̍ no agne 'vi̱tota go̱pā bhavā̍ vaya̱skṛd u̱ta no̍ vayo̱dhāḥ |
rāsvā̍ ca naḥ sumaho ha̱vyadā̍ti̱ṁ trāsvo̱ta na̍s ta̱nvo̱3̱̍ apra̍yucchan || RV_10,007.07

pra ke̱tunā̍ bṛha̱tā yā̍ty a̱gnir ā roda̍sī vṛṣa̱bho ro̍ravīti |
di̱vaś ci̱d antā̍m̐ upa̱mām̐ ud ā̍naḻ a̱pām u̱pasthe̍ mahi̱ṣo va̍vardha || RV_10,008.01

mu̱moda̱ garbho̍ vṛṣa̱bhaḥ ka̱kudmā̍n asre̱mā va̱tsaḥ śimī̍vām̐ arāvīt |
sa de̱vatā̱ty udya̍tāni kṛ̱ṇvan sveṣu̱ kṣaye̍ṣu pratha̱mo ji̍gāti || RV_10,008.02

ā yo mū̱rdhāna̍m pi̱tror ara̍bdha̱ ny a̍dhva̱re da̍dhire̱ sūro̱ arṇa̍ḥ |
asya̱ patma̱nn aru̍ṣī̱r aśva̍budhnā ṛ̱tasya̱ yonau̍ ta̱nvo̍ juṣanta || RV_10,008.03

u̱ṣa-u̍ṣo̱ hi va̍so̱ agra̱m eṣi̱ tvaṁ ya̱mayo̍r abhavo vi̱bhāvā̍ |
ṛ̱tāya̍ sa̱pta da̍dhiṣe pa̱dāni̍ ja̱naya̍n mi̱traṁ ta̱nve̱3̱̍ svāyai̍ || RV_10,008.04

bhuva̱ś cakṣu̍r ma̱ha ṛ̱tasya̍ go̱pā bhuvo̱ varu̍ṇo̱ yad ṛ̱tāya̱ veṣi̍ |
bhuvo̍ a̱pāṁ napā̍j jātavedo̱ bhuvo̍ dū̱to yasya̍ ha̱vyaṁ jujo̍ṣaḥ || RV_10,008.05

bhuvo̍ ya̱jñasya̱ raja̍saś ca ne̱tā yatrā̍ ni̱yudbhi̱ḥ saca̍se śi̱vābhi̍ḥ |
di̱vi mū̱rdhāna̍ṁ dadhiṣe sva̱rṣāṁ ji̱hvām a̍gne cakṛṣe havya̱vāha̍m || RV_10,008.06

a̱sya tri̱taḥ kratu̍nā va̱vre a̱ntar i̱cchan dhī̱tim pi̱tur evai̱ḥ para̍sya |
sa̱ca̱syamā̍naḥ pi̱tror u̱pasthe̍ jā̱mi bru̍vā̱ṇa āyu̍dhāni veti || RV_10,008.07

sa pitryā̱ṇy āyu̍dhāni vi̱dvān indre̍ṣita ā̱ptyo a̱bhy a̍yudhyat |
tri̱śī̱rṣāṇa̍ṁ sa̱ptara̍śmiṁ jagha̱nvān tvā̱ṣṭrasya̍ ci̱n niḥ sa̍sṛje tri̱to gāḥ || RV_10,008.08

bhūrīd indra̍ u̱dina̍kṣanta̱m ojo 'vā̍bhina̱t satpa̍ti̱r manya̍mānam |
tvā̱ṣṭrasya̍ cid vi̱śvarū̍pasya̱ gonā̍m ācakrā̱ṇas trīṇi̍ śī̱rṣā parā̍ vark || RV_10,008.09

āpo̱ hi ṣṭhā ma̍yo̱bhuva̱s tā na̍ ū̱rje da̍dhātana |
ma̱he raṇā̍ya̱ cakṣa̍se || RV_10,009.01

yo va̍ḥ śi̱vata̍mo̱ rasa̱s tasya̍ bhājayate̱ha na̍ḥ |
u̱śa̱tīr i̍va mā̱tara̍ḥ || RV_10,009.02

tasmā̱ ara̍ṁ gamāma vo̱ yasya̱ kṣayā̍ya̱ jinva̍tha |
āpo̍ ja̱naya̍thā ca naḥ || RV_10,009.03

śaṁ no̍ de̱vīr a̱bhiṣṭa̍ya̱ āpo̍ bhavantu pī̱taye̍ |
śaṁ yor a̱bhi sra̍vantu naḥ || RV_10,009.04

īśā̍nā̱ vāryā̍ṇā̱ṁ kṣaya̍ntīś carṣaṇī̱nām |
a̱po yā̍cāmi bheṣa̱jam || RV_10,009.05

a̱psu me̱ somo̍ abravīd a̱ntar viśvā̍ni bheṣa̱jā |
a̱gniṁ ca̍ vi̱śvaśa̍mbhuvam || RV_10,009.06

āpa̍ḥ pṛṇī̱ta bhe̍ṣa̱jaṁ varū̍thaṁ ta̱nve̱3̱̍ mama̍ |
jyok ca̱ sūrya̍ṁ dṛ̱śe || RV_10,009.07

i̱dam ā̍pa̱ḥ pra va̍hata̱ yat kiṁ ca̍ duri̱tam mayi̍ |
yad vā̱ham a̍bhidu̱droha̱ yad vā̍ śe̱pa u̱tānṛ̍tam || RV_10,009.08

āpo̍ a̱dyānv a̍cāriṣa̱ṁ rase̍na̱ sam a̍gasmahi |
paya̍svān agna̱ ā ga̍hi̱ tam mā̱ saṁ sṛ̍ja̱ varca̍sā || RV_10,009.09

o ci̱t sakhā̍yaṁ sa̱khyā va̍vṛtyāṁ ti̱raḥ pu̱rū ci̍d arṇa̱vaṁ ja̍ga̱nvān |
pi̱tur napā̍ta̱m ā da̍dhīta ve̱dhā adhi̱ kṣami̍ prata̱raṁ dīdhyā̍naḥ || RV_10,010.01

na te̱ sakhā̍ sa̱khyaṁ va̍ṣṭy e̱tat sala̍kṣmā̱ yad viṣu̍rūpā̱ bhavā̍ti |
ma̱has pu̱trāso̱ asu̍rasya vī̱rā di̱vo dha̱rtāra̍ urvi̱yā pari̍ khyan || RV_10,010.02

u̱śanti̍ ghā̱ te a̱mṛtā̍sa e̱tad eka̍sya cit tya̱jasa̱m martya̍sya |
ni te̱ mano̱ mana̍si dhāyy a̱sme janyu̱ḥ pati̍s ta̱nva1̱̍m ā vi̍viśyāḥ || RV_10,010.03

na yat pu̱rā ca̍kṛ̱mā kad dha̍ nū̱nam ṛ̱tā vada̍nto̱ anṛ̍taṁ rapema |
ga̱ndha̱rvo a̱psv apyā̍ ca̱ yoṣā̱ sā no̱ nābhi̍ḥ para̱maṁ jā̱mi tan nau̍ || RV_10,010.04

garbhe̱ nu nau̍ jani̱tā dampa̍tī kar de̱vas tvaṣṭā̍ savi̱tā vi̱śvarū̍paḥ |
naki̍r asya̱ pra mi̍nanti vra̱tāni̱ veda̍ nāv a̱sya pṛ̍thi̱vī u̱ta dyauḥ || RV_10,010.05

ko a̱sya ve̍da pratha̱masyāhna̱ḥ ka ī̍ṁ dadarśa̱ ka i̱ha pra vo̍cat |
bṛ̱han mi̱trasya̱ varu̍ṇasya̱ dhāma̱ kad u̍ brava āhano̱ vīcyā̱ nṝn || RV_10,010.06

ya̱masya̍ mā ya̱mya1̱̍ṁ kāma̱ āga̍n samā̱ne yonau̍ saha̱śeyyā̍ya |
jā̱yeva̱ patye̍ ta̱nva̍ṁ riricyā̱ṁ vi ci̍d vṛheva̱ rathye̍va ca̱krā || RV_10,010.07

na ti̍ṣṭhanti̱ na ni mi̍ṣanty e̱te de̱vānā̱ṁ spaśa̍ i̱ha ye cara̍nti |
a̱nyena̱ mad ā̍hano yāhi̱ tūya̱ṁ tena̱ vi vṛ̍ha̱ rathye̍va ca̱krā || RV_10,010.08

rātrī̍bhir asmā̱ aha̍bhir daśasye̱t sūrya̍sya̱ cakṣu̱r muhu̱r un mi̍mīyāt |
di̱vā pṛ̍thi̱vyā mi̍thu̱nā saba̍ndhū ya̱mīr ya̱masya̍ bibhṛyā̱d ajā̍mi || RV_10,010.09

ā ghā̱ tā ga̍cchā̱n utta̍rā yu̱gāni̱ yatra̍ jā̱maya̍ḥ kṛ̱ṇava̱nn ajā̍mi |
upa̍ barbṛhi vṛṣa̱bhāya̍ bā̱hum a̱nyam i̍cchasva subhage̱ pati̱m mat || RV_10,010.10

kim bhrātā̍sa̱d yad a̍nā̱tham bhavā̍ti̱ kim u̱ svasā̱ yan nirṛ̍tir ni̱gacchā̍t |
kāma̍mūtā ba̱hv e̱3̱̍tad ra̍pāmi ta̱nvā̍ me ta̱nva1̱̍ṁ sam pi̍pṛgdhi || RV_10,010.11

na vā u̍ te ta̱nvā̍ ta̱nva1̱̍ṁ sam pa̍pṛcyām pā̱pam ā̍hu̱r yaḥ svasā̍raṁ ni̱gacchā̍t |
a̱nyena̱ mat pra̱muda̍ḥ kalpayasva̱ na te̱ bhrātā̍ subhage vaṣṭy e̱tat || RV_10,010.12

ba̱to ba̍tāsi yama̱ naiva te̱ mano̱ hṛda̍yaṁ cāvidāma |
a̱nyā kila̱ tvāṁ ka̱kṣye̍va yu̱ktam pari̍ ṣvajāte̱ libu̍jeva vṛ̱kṣam || RV_10,010.13

a̱nyam ū̱ ṣu tvaṁ ya̍my a̱nya u̱ tvām pari̍ ṣvajāte̱ libu̍jeva vṛ̱kṣam |
tasya̍ vā̱ tvam mana̍ i̱cchā sa vā̱ tavādhā̍ kṛṇuṣva sa̱ṁvida̱ṁ subha̍drām || RV_10,010.14

vṛṣā̱ vṛṣṇe̍ duduhe̱ doha̍sā di̱vaḥ payā̍ṁsi ya̱hvo adi̍te̱r adā̍bhyaḥ |
viśva̱ṁ sa ve̍da̱ varu̍ṇo̱ yathā̍ dhi̱yā sa ya̱jñiyo̍ yajatu ya̱jñiyā̍m̐ ṛ̱tūn || RV_10,011.01

rapa̍d gandha̱rvīr apyā̍ ca̱ yoṣa̍ṇā na̱dasya̍ nā̱de pari̍ pātu me̱ mana̍ḥ |
i̱ṣṭasya̱ madhye̱ adi̍ti̱r ni dhā̍tu no̱ bhrātā̍ no jye̱ṣṭhaḥ pra̍tha̱mo vi vo̍cati || RV_10,011.02

so ci̱n nu bha̱drā kṣu̱matī̱ yaśa̍svaty u̱ṣā u̍vāsa̱ mana̍ve̱ sva̍rvatī |
yad ī̍m u̱śanta̍m uśa̱tām anu̱ kratu̍m a̱gniṁ hotā̍raṁ vi̱dathā̍ya̱ jīja̍nan || RV_10,011.03

adha̱ tyaṁ dra̱psaṁ vi̱bhva̍ṁ vicakṣa̱ṇaṁ vir ābha̍rad iṣi̱taḥ śye̱no a̍dhva̱re |
yadī̱ viśo̍ vṛ̱ṇate̍ da̱smam āryā̍ a̱gniṁ hotā̍ra̱m adha̱ dhīr a̍jāyata || RV_10,011.04

sadā̍si ra̱ṇvo yava̍seva̱ puṣya̍te̱ hotrā̍bhir agne̱ manu̍ṣaḥ svadhva̱raḥ |
vipra̍sya vā̱ yac cha̍śamā̱na u̱kthya1̱̍ṁ vāja̍ṁ sasa̱vām̐ u̍pa̱yāsi̱ bhūri̍bhiḥ || RV_10,011.05

ud ī̍raya pi̱tarā̍ jā̱ra ā bhaga̱m iya̍kṣati harya̱to hṛ̱tta i̍ṣyati |
viva̍kti̱ vahni̍ḥ svapa̱syate̍ ma̱khas ta̍vi̱ṣyate̱ asu̍ro̱ vepa̍te ma̱tī || RV_10,011.06

yas te̍ agne suma̱tim marto̱ akṣa̱t saha̍saḥ sūno̱ ati̱ sa pra śṛ̍ṇve |
iṣa̱ṁ dadhā̍no̱ vaha̍māno̱ aśvai̱r ā sa dyu̱mām̐ ama̍vān bhūṣati̱ dyūn || RV_10,011.07

yad a̍gna e̱ṣā sami̍ti̱r bhavā̍ti de̱vī de̱veṣu̍ yaja̱tā ya̍jatra |
ratnā̍ ca̱ yad vi̱bhajā̍si svadhāvo bhā̱gaṁ no̱ atra̱ vasu̍mantaṁ vītāt || RV_10,011.08

śru̱dhī no̍ agne̱ sada̍ne sa̱dhasthe̍ yu̱kṣvā ratha̍m a̱mṛta̍sya dravi̱tnum |
ā no̍ vaha̱ roda̍sī de̱vapu̍tre̱ māki̍r de̱vānā̱m apa̍ bhūr i̱ha syā̍ḥ || RV_10,011.09

dyāvā̍ ha̱ kṣāmā̍ pratha̱me ṛ̱tenā̍bhiśrā̱ve bha̍vataḥ satya̱vācā̍ |
de̱vo yan martā̍n ya̱jathā̍ya kṛ̱ṇvan sīda̱d dhotā̍ pra̱tyaṅ svam asu̱ṁ yan || RV_10,012.01

de̱vo de̱vān pa̍ri̱bhūr ṛ̱tena̱ vahā̍ no ha̱vyam pra̍tha̱maś ci̍ki̱tvān |
dhū̱make̍tuḥ sa̱midhā̱ bhāṛ̍jīko ma̱ndro hotā̱ nityo̍ vā̱cā yajī̍yān || RV_10,012.02

svāvṛ̍g de̱vasyā̱mṛta̱ṁ yadī̱ gor ato̍ jā̱tāso̍ dhārayanta u̱rvī |
viśve̍ de̱vā anu̱ tat te̱ yaju̍r gur du̱he yad enī̍ di̱vyaṁ ghṛ̱taṁ vāḥ || RV_10,012.03

arcā̍mi vā̱ṁ vardhā̱yāpo̍ ghṛtasnū̱ dyāvā̍bhūmī śṛṇu̱taṁ ro̍dasī me |
ahā̱ yad dyāvo 'su̍nīti̱m aya̱n madhvā̍ no̱ atra̍ pi̱tarā̍ śiśītām || RV_10,012.04

kiṁ svi̍n no̱ rājā̍ jagṛhe̱ kad a̱syāti̍ vra̱taṁ ca̍kṛmā̱ ko vi ve̍da |
mi̱traś ci̱d dhi ṣmā̍ juhurā̱ṇo de̱vāñ chloko̱ na yā̱tām api̱ vājo̱ asti̍ || RV_10,012.05

du̱rmantv atrā̱mṛta̍sya̱ nāma̱ sala̍kṣmā̱ yad viṣu̍rūpā̱ bhavā̍ti |
ya̱masya̱ yo ma̱nava̍te su̱mantv agne̱ tam ṛ̍ṣva pā̱hy apra̍yucchan || RV_10,012.06

yasmi̍n de̱vā vi̱dathe̍ mā̱daya̍nte vi̱vasva̍ta̱ḥ sada̍ne dhā̱raya̍nte |
sūrye̱ jyoti̱r ada̍dhur mā̱sy a1̱̍ktūn pari̍ dyota̱niṁ ca̍rato̱ aja̍srā || RV_10,012.07

yasmi̍n de̱vā manma̍ni sa̱ṁcara̍nty apī̱cye̱3̱̍ na va̱yam a̍sya vidma |
mi̱tro no̱ atrādi̍ti̱r anā̍gān savi̱tā de̱vo varu̍ṇāya vocat || RV_10,012.08

śru̱dhī no̍ agne̱ sada̍ne sa̱dhasthe̍ yu̱kṣvā ratha̍m a̱mṛta̍sya dravi̱tnum |
ā no̍ vaha̱ roda̍sī de̱vapu̍tre̱ māki̍r de̱vānā̱m apa̍ bhūr i̱ha syā̍ḥ || RV_10,012.09

yu̱je vā̱m brahma̍ pū̱rvyaṁ namo̍bhi̱r vi śloka̍ etu pa̱thye̍va sū̱reḥ |
śṛ̱ṇvantu̱ viśve̍ a̱mṛta̍sya pu̱trā ā ye dhāmā̍ni di̱vyāni̍ ta̱sthuḥ || RV_10,013.01

ya̱me i̍va̱ yata̍māne̱ yad aita̱m pra vā̍m bhara̱n mānu̍ṣā deva̱yanta̍ḥ |
ā sī̍data̱ṁ svam u̍ lo̱kaṁ vidā̍ne svāsa̱sthe bha̍vata̱m inda̍ve naḥ || RV_10,013.02

pañca̍ pa̱dāni̍ ru̱po anv a̍roha̱ṁ catu̍ṣpadī̱m anv e̍mi vra̱tena̍ |
a̱kṣare̍ṇa̱ prati̍ mima e̱tām ṛ̱tasya̱ nābhā̱v adhi̱ sam pu̍nāmi || RV_10,013.03

de̱vebhya̱ḥ kam a̍vṛṇīta mṛ̱tyum pra̱jāyai̱ kam a̱mṛta̱ṁ nāvṛ̍ṇīta |
bṛha̱spati̍ṁ ya̱jñam a̍kṛṇvata̱ ṛṣi̍m pri̱yāṁ ya̱mas ta̱nva1̱̍m prāri̍recīt || RV_10,013.04

sa̱pta kṣa̍ranti̱ śiśa̍ve ma̱rutva̍te pi̱tre pu̱trāso̱ apy a̍vīvatann ṛ̱tam |
u̱bhe id a̍syo̱bhaya̍sya rājata u̱bhe ya̍tete u̱bhaya̍sya puṣyataḥ || RV_10,013.05

pa̱re̱yi̱vāṁsa̍m pra̱vato̍ ma̱hīr anu̍ ba̱hubhya̱ḥ panthā̍m anupaspaśā̱nam |
vai̱va̱sva̱taṁ sa̱ṁgama̍na̱ṁ janā̍nāṁ ya̱maṁ rājā̍naṁ ha̱viṣā̍ duvasya || RV_10,014.01

ya̱mo no̍ gā̱tum pra̍tha̱mo vi̍veda̱ naiṣā gavyū̍ti̱r apa̍bharta̱vā u̍ |
yatrā̍ na̱ḥ pūrve̍ pi̱tara̍ḥ pare̱yur e̱nā ja̍jñā̱nāḥ pa̱thyā̱3̱̍ anu̱ svāḥ || RV_10,014.02

māta̍lī ka̱vyair ya̱mo aṅgi̍robhi̱r bṛha̱spati̱r ṛkva̍bhir vāvṛdhā̱naḥ |
yām̐ś ca̍ de̱vā vā̍vṛ̱dhur ye ca̍ de̱vān svāhā̱nye sva̱dhayā̱nye ma̍danti || RV_10,014.03

i̱maṁ ya̍ma prasta̱ram ā hi sīdāṅgi̍robhiḥ pi̱tṛbhi̍ḥ saṁvidā̱naḥ |
ā tvā̱ mantrā̍ḥ kaviśa̱stā va̍hantv e̱nā rā̍jan ha̱viṣā̍ mādayasva || RV_10,014.04

aṅgi̍robhi̱r ā ga̍hi ya̱jñiye̍bhi̱r yama̍ vairū̱pair i̱ha mā̍dayasva |
viva̍svantaṁ huve̱ yaḥ pi̱tā te̱ 'smin ya̱jñe ba̱rhiṣy ā ni̱ṣadya̍ || RV_10,014.05

aṅgi̍raso naḥ pi̱taro̱ nava̍gvā̱ atha̍rvāṇo̱ bhṛga̍vaḥ so̱myāsa̍ḥ |
teṣā̍ṁ va̱yaṁ su̍ma̱tau ya̱jñiyā̍nā̱m api̍ bha̱dre sau̍mana̱se syā̍ma || RV_10,014.06

prehi̱ prehi̍ pa̱thibhi̍ḥ pū̱rvyebhi̱r yatrā̍ na̱ḥ pūrve̍ pi̱tara̍ḥ pare̱yuḥ |
u̱bhā rājā̍nā sva̱dhayā̱ mada̍ntā ya̱mam pa̍śyāsi̱ varu̍ṇaṁ ca de̱vam || RV_10,014.07

saṁ ga̍cchasva pi̱tṛbhi̱ḥ saṁ ya̱mene̍ṣṭāpū̱rtena̍ para̱me vyo̍man |
hi̱tvāyā̍va̱dyam puna̱r asta̱m ehi̱ saṁ ga̍cchasva ta̱nvā̍ su̱varcā̍ḥ || RV_10,014.08

ape̍ta̱ vī̍ta̱ vi ca̍ sarpa̱tāto̱ 'smā e̱tam pi̱taro̍ lo̱kam a̍kran |
aho̍bhir a̱dbhir a̱ktubhi̱r vya̍ktaṁ ya̱mo da̍dāty ava̱sāna̍m asmai || RV_10,014.09

ati̍ drava sārame̱yau śvānau̍ catura̱kṣau śa̱balau̍ sā̱dhunā̍ pa̱thā |
athā̍ pi̱tṝn su̍vi̱datrā̱m̐ upe̍hi ya̱mena̱ ye sa̍dha̱māda̱m mada̍nti || RV_10,014.10

yau te̱ śvānau̍ yama rakṣi̱tārau̍ catura̱kṣau pa̍thi̱rakṣī̍ nṛ̱cakṣa̍sau |
tābhyā̍m ena̱m pari̍ dehi rājan sva̱sti cā̍smā anamī̱vaṁ ca̍ dhehi || RV_10,014.11

u̱rū̱ṇa̱sāv a̍su̱tṛpā̍ udumba̱lau ya̱masya̍ dū̱tau ca̍rato̱ janā̱m̐ anu̍ |
tāv a̱smabhya̍ṁ dṛ̱śaye̱ sūryā̍ya̱ puna̍r dātā̱m asu̍m a̱dyeha bha̱dram || RV_10,014.12

ya̱māya̱ soma̍ṁ sunuta ya̱māya̍ juhutā ha̱viḥ |
ya̱maṁ ha̍ ya̱jño ga̍cchaty a̱gnidū̍to̱ ara̍ṁkṛtaḥ || RV_10,014.13

ya̱māya̍ ghṛ̱tava̍d dha̱vir ju̱hota̱ pra ca̍ tiṣṭhata |
sa no̍ de̱veṣv ā ya̍mad dī̱rgham āyu̱ḥ pra jī̱vase̍ || RV_10,014.14

ya̱māya̱ madhu̍mattama̱ṁ rājñe̍ ha̱vyaṁ ju̍hotana |
i̱daṁ nama̱ ṛṣi̍bhyaḥ pūrva̱jebhya̱ḥ pūrve̍bhyaḥ pathi̱kṛdbhya̍ḥ || RV_10,014.15

trika̍drukebhiḥ patati̱ ṣaḻ u̱rvīr eka̱m id bṛ̱hat |
tri̱ṣṭub gā̍ya̱trī chandā̍ṁsi̱ sarvā̱ tā ya̱ma āhi̍tā || RV_10,014.16

ud ī̍ratā̱m ava̍ra̱ ut parā̍sa̱ un ma̍dhya̱māḥ pi̱tara̍ḥ so̱myāsa̍ḥ |
asu̱ṁ ya ī̱yur a̍vṛ̱kā ṛ̍ta̱jñās te no̍ 'vantu pi̱taro̱ have̍ṣu || RV_10,015.01

i̱dam pi̱tṛbhyo̱ namo̍ astv a̱dya ye pūrvā̍so̱ ya upa̍rāsa ī̱yuḥ |
ye pārthi̍ve̱ raja̱sy ā niṣa̍ttā̱ ye vā̍ nū̱naṁ su̍vṛ̱janā̍su vi̱kṣu || RV_10,015.02

āham pi̱tṝn su̍vi̱datrā̍m̐ avitsi̱ napā̍taṁ ca vi̱krama̍ṇaṁ ca̱ viṣṇo̍ḥ |
ba̱rhi̱ṣado̱ ye sva̱dhayā̍ su̱tasya̱ bhaja̍nta pi̱tvas ta i̱hāga̍miṣṭhāḥ || RV_10,015.03

barhi̍ṣadaḥ pitara ū̱ty a1̱̍rvāg i̱mā vo̍ ha̱vyā ca̍kṛmā ju̱ṣadhva̍m |
ta ā ga̱tāva̍sā̱ śaṁta̍me̱nāthā̍ na̱ḥ śaṁ yor a̍ra̱po da̍dhāta || RV_10,015.04

upa̍hūtāḥ pi̱tara̍ḥ so̱myāso̍ barhi̱ṣye̍ṣu ni̱dhiṣu̍ pri̱yeṣu̍ |
ta ā ga̍mantu̱ ta i̱ha śru̍va̱ntv adhi̍ bruvantu̱ te̍ 'vantv a̱smān || RV_10,015.05

ācyā̱ jānu̍ dakṣiṇa̱to ni̱ṣadye̱maṁ ya̱jñam a̱bhi gṛ̍ṇīta̱ viśve̍ |
mā hi̍ṁsiṣṭa pitara̱ḥ kena̍ cin no̱ yad va̱ āga̍ḥ puru̱ṣatā̱ karā̍ma || RV_10,015.06

āsī̍nāso aru̱ṇīnā̍m u̱pasthe̍ ra̱yiṁ dha̍tta dā̱śuṣe̱ martyā̍ya |
pu̱trebhya̍ḥ pitara̱s tasya̱ vasva̱ḥ pra ya̍cchata̱ ta i̱horja̍ṁ dadhāta || RV_10,015.07

ye na̱ḥ pūrve̍ pi̱tara̍ḥ so̱myāso̍ 'nūhi̱re so̍mapī̱thaṁ vasi̍ṣṭhāḥ |
tebhi̍r ya̱maḥ sa̍ṁrarā̱ṇo ha̱vīṁṣy u̱śann u̱śadbhi̍ḥ pratikā̱mam a̍ttu || RV_10,015.08

ye tā̍tṛ̱ṣur de̍va̱trā jeha̍mānā hotrā̱vida̱ḥ stoma̍taṣṭāso a̱rkaiḥ |
āgne̍ yāhi suvi̱datre̍bhir a̱rvāṅ sa̱tyaiḥ ka̱vyaiḥ pi̱tṛbhi̍r gharma̱sadbhi̍ḥ || RV_10,015.09

ye sa̱tyāso̍ havi̱rado̍ havi̱ṣpā indre̍ṇa de̱vaiḥ sa̱ratha̱ṁ dadhā̍nāḥ |
āgne̍ yāhi sa̱hasra̍ṁ devava̱ndaiḥ parai̱ḥ pūrvai̍ḥ pi̱tṛbhi̍r gharma̱sadbhi̍ḥ || RV_10,015.10

agni̍ṣvāttāḥ pitara̱ eha ga̍cchata̱ sada̍ḥ-sadaḥ sadata supraṇītayaḥ |
a̱ttā ha̱vīṁṣi̱ praya̍tāni ba̱rhiṣy athā̍ ra̱yiṁ sarva̍vīraṁ dadhātana || RV_10,015.11

tvam a̍gna īḻi̱to jā̍tave̱do 'vā̍ḍ ḍha̱vyāni̍ sura̱bhīṇi̍ kṛ̱tvī |
prādā̍ḥ pi̱tṛbhya̍ḥ sva̱dhayā̱ te a̍kṣann a̱ddhi tvaṁ de̍va̱ praya̍tā ha̱vīṁṣi̍ || RV_10,015.12

ye ce̱ha pi̱taro̱ ye ca̱ neha yām̐ś ca̍ vi̱dma yām̐ u̍ ca̱ na pra̍vi̱dma |
tvaṁ ve̍ttha̱ yati̱ te jā̍tavedaḥ sva̱dhābhi̍r ya̱jñaṁ sukṛ̍taṁ juṣasva || RV_10,015.13

ye a̍gnida̱gdhā ye ana̍gnidagdhā̱ madhye̍ di̱vaḥ sva̱dhayā̍ mā̱daya̍nte |
tebhi̍ḥ sva̱rāḻ asu̍nītim e̱tāṁ ya̍thāva̱śaṁ ta̱nva̍ṁ kalpayasva || RV_10,015.14

maina̍m agne̱ vi da̍ho̱ mābhi śo̍co̱ māsya̱ tvaca̍ṁ cikṣipo̱ mā śarī̍ram |
ya̱dā śṛ̱taṁ kṛ̱ṇavo̍ jātave̱do 'the̍m ena̱m pra hi̍ṇutāt pi̱tṛbhya̍ḥ || RV_10,016.01

śṛ̱taṁ ya̱dā kara̍si jātave̱do 'the̍m ena̱m pari̍ dattāt pi̱tṛbhya̍ḥ |
ya̱dā gacchā̱ty asu̍nītim e̱tām athā̍ de̱vānā̍ṁ vaśa̱nīr bha̍vāti || RV_10,016.02

sūrya̱ṁ cakṣu̍r gacchatu̱ vāta̍m ā̱tmā dyāṁ ca̍ gaccha pṛthi̱vīṁ ca̱ dharma̍ṇā |
a̱po vā̍ gaccha̱ yadi̱ tatra̍ te hi̱tam oṣa̍dhīṣu̱ prati̍ tiṣṭhā̱ śarī̍raiḥ || RV_10,016.03

a̱jo bhā̱gas tapa̍sā̱ taṁ ta̍pasva̱ taṁ te̍ śo̱cis ta̍patu̱ taṁ te̍ a̱rciḥ |
yās te̍ śi̱vās ta̱nvo̍ jātaveda̱s tābhi̍r vahainaṁ su̱kṛtā̍m u lo̱kam || RV_10,016.04

ava̍ sṛja̱ puna̍r agne pi̱tṛbhyo̱ yas ta̱ āhu̍ta̱ś cara̍ti sva̱dhābhi̍ḥ |
āyu̱r vasā̍na̱ upa̍ vetu̱ śeṣa̱ḥ saṁ ga̍cchatāṁ ta̱nvā̍ jātavedaḥ || RV_10,016.05

yat te̍ kṛ̱ṣṇaḥ śa̍ku̱na ā̍tu̱toda̍ pipī̱laḥ sa̱rpa u̱ta vā̱ śvāpa̍daḥ |
a̱gniṣ ṭad vi̱śvād a̍ga̱daṁ kṛ̍ṇotu̱ soma̍ś ca̱ yo brā̍hma̱ṇām̐ ā̍vi̱veśa̍ || RV_10,016.06

a̱gner varma̱ pari̱ gobhi̍r vyayasva̱ sam prorṇu̍ṣva̱ pīva̍sā̱ meda̍sā ca |
net tvā̍ dhṛ̱ṣṇur hara̍sā̱ jarhṛ̍ṣāṇo da̱dhṛg vi̍dha̱kṣyan pa̍rya̱ṅkhayā̍te || RV_10,016.07

i̱mam a̍gne cama̱sam mā vi ji̍hvaraḥ pri̱yo de̱vānā̍m u̱ta so̱myānā̍m |
e̱ṣa yaś ca̍ma̱so de̍va̱pāna̱s tasmi̍n de̱vā a̱mṛtā̍ mādayante || RV_10,016.08

kra̱vyāda̍m a̱gnim pra hi̍ṇomi dū̱raṁ ya̱marā̍jño gacchatu ripravā̱haḥ |
i̱haivāyam ita̍ro jā̱tave̍dā de̱vebhyo̍ ha̱vyaṁ va̍hatu prajā̱nan || RV_10,016.09

yo a̱gniḥ kra̱vyāt pra̍vi̱veśa̍ vo gṛ̱ham i̱mam paśya̱nn ita̍raṁ jā̱tave̍dasam |
taṁ ha̍rāmi pitṛya̱jñāya̍ de̱vaṁ sa gha̱rmam i̍nvāt para̱me sa̱dhasthe̍ || RV_10,016.10

yo a̱gniḥ kra̍vya̱vāha̍naḥ pi̱tṝn yakṣa̍d ṛtā̱vṛdha̍ḥ |
pred u̍ ha̱vyāni̍ vocati de̱vebhya̍ś ca pi̱tṛbhya̱ ā || RV_10,016.11

u̱śanta̍s tvā̱ ni dhī̍mahy u̱śanta̱ḥ sam i̍dhīmahi |
u̱śann u̍śa̱ta ā va̍ha pi̱tṝn ha̱viṣe̱ atta̍ve || RV_10,016.12

yaṁ tvam a̍gne sa̱mada̍ha̱s tam u̱ nir vā̍payā̱ puna̍ḥ |
ki̱yāmbv atra̍ rohatu pākadū̱rvā vya̍lkaśā || RV_10,016.13

śīti̍ke̱ śīti̍kāvati̱ hlādi̍ke̱ hlādi̍kāvati |
ma̱ṇḍū̱kyā̱3̱̍ su saṁ ga̍ma i̱maṁ sv a1̱̍gniṁ ha̍rṣaya || RV_10,016.14

tvaṣṭā̍ duhi̱tre va̍ha̱tuṁ kṛ̍ṇo̱tītī̱daṁ viśva̱m bhuva̍na̱ṁ sam e̍ti |
ya̱masya̍ mā̱tā pa̍ryu̱hyamā̍nā ma̱ho jā̱yā viva̍svato nanāśa || RV_10,017.01

apā̍gūhann a̱mṛtā̱m martye̍bhyaḥ kṛ̱tvī sava̍rṇām adadu̱r viva̍svate |
u̱tāśvinā̍v abhara̱d yat tad āsī̱d aja̍hād u̱ dvā mi̍thu̱nā sa̍ra̱ṇyūḥ || RV_10,017.02

pū̱ṣā tve̱taś cyā̍vayatu̱ pra vi̱dvān ana̍ṣṭapaśu̱r bhuva̍nasya go̱pāḥ |
sa tvai̱tebhya̱ḥ pari̍ dadat pi̱tṛbhyo̱ 'gnir de̱vebhya̍ḥ suvida̱triye̍bhyaḥ || RV_10,017.03

āyu̍r vi̱śvāyu̱ḥ pari̍ pāsati tvā pū̱ṣā tvā̍ pātu̱ prapa̍the pu̱rastā̍t |
yatrāsa̍te su̱kṛto̱ yatra̱ te ya̱yus tatra̍ tvā de̱vaḥ sa̍vi̱tā da̍dhātu || RV_10,017.04

pū̱ṣemā āśā̱ anu̍ veda̱ sarvā̱ḥ so a̱smām̐ abha̍yatamena neṣat |
sva̱sti̱dā āghṛ̍ṇi̱ḥ sarva̍vī̱ro 'pra̍yucchan pu̱ra e̍tu prajā̱nan || RV_10,017.05

prapa̍the pa̱thām a̍janiṣṭa pū̱ṣā prapa̍the di̱vaḥ prapa̍the pṛthi̱vyāḥ |
u̱bhe a̱bhi pri̱yata̍me sa̱dhasthe̱ ā ca̱ parā̍ ca carati prajā̱nan || RV_10,017.06

sara̍svatīṁ deva̱yanto̍ havante̱ sara̍svatīm adhva̱re tā̱yamā̍ne |
sara̍svatīṁ su̱kṛto̍ ahvayanta̱ sara̍svatī dā̱śuṣe̱ vārya̍ṁ dāt || RV_10,017.07

sara̍svati̱ yā sa̱ratha̍ṁ ya̱yātha̍ sva̱dhābhi̍r devi pi̱tṛbhi̱r mada̍ntī |
ā̱sadyā̱smin ba̱rhiṣi̍ mādayasvānamī̱vā iṣa̱ ā dhe̍hy a̱sme || RV_10,017.08

sara̍svatī̱ṁ yām pi̱taro̱ hava̍nte dakṣi̱ṇā ya̱jñam a̍bhi̱nakṣa̍māṇāḥ |
sa̱ha̱srā̱rgham i̱ḻo atra̍ bhā̱gaṁ rā̱yas poṣa̱ṁ yaja̍māneṣu dhehi || RV_10,017.09

āpo̍ a̱smān mā̱tara̍ḥ śundhayantu ghṛ̱tena̍ no ghṛta̱pva̍ḥ punantu |
viśva̱ṁ hi ri̱pram pra̱vaha̍nti de̱vīr ud id ā̍bhya̱ḥ śuci̱r ā pū̱ta e̍mi || RV_10,017.10

dra̱psaś ca̍skanda pratha̱mām̐ anu̱ dyūn i̱maṁ ca̱ yoni̱m anu̱ yaś ca̱ pūrva̍ḥ |
sa̱mā̱naṁ yoni̱m anu̍ sa̱ṁcara̍ntaṁ dra̱psaṁ ju̍ho̱my anu̍ sa̱pta hotrā̍ḥ || RV_10,017.11

yas te̍ dra̱psaḥ skanda̍ti̱ yas te̍ a̱ṁśur bā̱hucyu̍to dhi̱ṣaṇā̍yā u̱pasthā̍t |
a̱dhva̱ryor vā̱ pari̍ vā̱ yaḥ pa̱vitrā̱t taṁ te̍ juhomi̱ mana̍sā̱ vaṣa̍ṭkṛtam || RV_10,017.12

yas te̍ dra̱psaḥ ska̱nno yas te̍ a̱ṁśur a̱vaś ca̱ yaḥ pa̱raḥ sru̱cā |
a̱yaṁ de̱vo bṛha̱spati̱ḥ saṁ taṁ si̍ñcatu̱ rādha̍se || RV_10,017.13

paya̍svatī̱r oṣa̍dhaya̱ḥ paya̍svan māma̱kaṁ vaca̍ḥ |
a̱pām paya̍sva̱d it paya̱s tena̍ mā sa̱ha śu̍ndhata || RV_10,017.14

para̍m mṛtyo̱ anu̱ pare̍hi̱ panthā̱ṁ yas te̱ sva ita̍ro deva̱yānā̍t |
cakṣu̍ṣmate śṛṇva̱te te̍ bravīmi̱ mā na̍ḥ pra̱jāṁ rī̍riṣo̱ mota vī̱rān || RV_10,018.01

mṛ̱tyoḥ pa̱daṁ yo̱paya̍nto̱ yad aita̱ drāghī̍ya̱ āyu̍ḥ prata̱raṁ dadhā̍nāḥ |
ā̱pyāya̍mānāḥ pra̱jayā̱ dhane̍na śu̱ddhāḥ pū̱tā bha̍vata yajñiyāsaḥ || RV_10,018.02

i̱me jī̱vā vi mṛ̱tair āva̍vṛtra̱nn abhū̍d bha̱drā de̱vahū̍tir no a̱dya |
prāñco̍ agāma nṛ̱taye̱ hasā̍ya̱ drāghī̍ya̱ āyu̍ḥ prata̱raṁ dadhā̍nāḥ || RV_10,018.03

i̱maṁ jī̱vebhya̍ḥ pari̱dhiṁ da̍dhāmi̱ maiṣā̱ṁ nu gā̱d apa̍ro̱ artha̍m e̱tam |
śa̱taṁ jī̍vantu śa̱rada̍ḥ purū̱cīr a̱ntar mṛ̱tyuṁ da̍dhatā̱m parva̍tena || RV_10,018.04

yathāhā̍ny anupū̱rvam bhava̍nti̱ yatha̍ ṛ̱tava̍ ṛ̱tubhi̱r yanti̍ sā̱dhu |
yathā̱ na pūrva̱m apa̍ro̱ jahā̍ty e̱vā dhā̍ta̱r āyū̍ṁṣi kalpayaiṣām || RV_10,018.05

ā ro̍ha̱tāyu̍r ja̱rasa̍ṁ vṛṇā̱nā a̍nupū̱rvaṁ yata̍mānā̱ yati̱ ṣṭha |
i̱ha tvaṣṭā̍ su̱jani̍mā sa̱joṣā̍ dī̱rgham āyu̍ḥ karati jī̱vase̍ vaḥ || RV_10,018.06

i̱mā nārī̍r avidha̱vāḥ su̱patnī̱r āñja̍nena sa̱rpiṣā̱ saṁ vi̍śantu |
a̱na̱śravo̍ 'namī̱vāḥ su̱ratnā̱ ā ro̍hantu̱ jana̍yo̱ yoni̱m agre̍ || RV_10,018.07

ud ī̍rṣva nāry a̱bhi jī̍valo̱kaṁ ga̱tāsu̍m e̱tam upa̍ śeṣa̱ ehi̍ |
ha̱sta̱grā̱bhasya̍ didhi̱ṣos tave̱dam patyu̍r jani̱tvam a̱bhi sam ba̍bhūtha || RV_10,018.08

dhanu̱r hastā̍d ā̱dadā̍no mṛ̱tasyā̱sme kṣa̱trāya̱ varca̍se̱ balā̍ya |
atrai̱va tvam i̱ha va̱yaṁ su̱vīrā̱ viśvā̱ḥ spṛdho̍ a̱bhimā̍tīr jayema || RV_10,018.09

upa̍ sarpa mā̱tara̱m bhūmi̍m e̱tām u̍ru̱vyaca̍sam pṛthi̱vīṁ su̱śevā̍m |
ūrṇa̍mradā yuva̱tir dakṣi̍ṇāvata e̱ṣā tvā̍ pātu̱ nirṛ̍ter u̱pasthā̍t || RV_10,018.10

uc chva̍ñcasva pṛthivi̱ mā ni bā̍dhathāḥ sūpāya̱nāsmai̍ bhava sūpavañca̱nā |
mā̱tā pu̱traṁ yathā̍ si̱cābhy e̍nam bhūma ūrṇuhi || RV_10,018.11

u̱cchvañca̍mānā pṛthi̱vī su ti̍ṣṭhatu sa̱hasra̱m mita̱ upa̱ hi śraya̍ntām |
te gṛ̱hāso̍ ghṛta̱ścuto̍ bhavantu vi̱śvāhā̍smai śara̱ṇāḥ sa̱ntv atra̍ || RV_10,018.12

ut te̍ stabhnāmi pṛthi̱vīṁ tvat parī̱maṁ lo̱gaṁ ni̱dadha̱n mo a̱haṁ ri̍ṣam |
e̱tāṁ sthūṇā̍m pi̱taro̍ dhārayantu̱ te 'trā̍ ya̱maḥ sāda̍nā te minotu || RV_10,018.13

pra̱tī̱cīne̱ mām aha̱nīṣvā̍ḥ pa̱rṇam i̱vā da̍dhuḥ |
pra̱tīcī̍ṁ jagrabhā̱ vāca̱m aśva̍ṁ raśa̱nayā̍ yathā || RV_10,018.14

ni va̍rtadhva̱m mānu̍ gātā̱smān si̍ṣakta revatīḥ |
agnī̍ṣomā punarvasū a̱sme dhā̍rayataṁ ra̱yim || RV_10,019.01

puna̍r enā̱ ni va̍rtaya̱ puna̍r enā̱ ny ā ku̍ru |
indra̍ eṇā̱ ni ya̍cchatv a̱gnir e̍nā u̱pāja̍tu || RV_10,019.02

puna̍r e̱tā ni va̍rtantām a̱smin pu̍ṣyantu̱ gopa̍tau |
i̱haivāgne̱ ni dhā̍raye̱ha ti̍ṣṭhatu̱ yā ra̱yiḥ || RV_10,019.03

yan ni̱yāna̱ṁ nyaya̍naṁ sa̱ṁjñāna̱ṁ yat pa̱rāya̍ṇam |
ā̱varta̍naṁ ni̱varta̍na̱ṁ yo go̱pā api̱ taṁ hu̍ve || RV_10,019.04

ya u̱dāna̱ḍ vyaya̍na̱ṁ ya u̱dāna̍ṭ pa̱rāya̍ṇam |
ā̱varta̍naṁ ni̱varta̍na̱m api̍ go̱pā ni va̍rtatām || RV_10,019.05

ā ni̍varta̱ ni va̍rtaya̱ puna̍r na indra̱ gā de̍hi |
jī̱vābhi̍r bhunajāmahai || RV_10,019.06

pari̍ vo vi̱śvato̍ dadha ū̱rjā ghṛ̱tena̱ paya̍sā |
ye de̱vāḥ ke ca̍ ya̱jñiyā̱s te ra̱yyā saṁ sṛ̍jantu naḥ || RV_10,019.07

ā ni̍vartana vartaya̱ ni ni̍vartana vartaya |
bhūmyā̱ś cata̍sraḥ pra̱diśa̱s tābhya̍ enā̱ ni va̍rtaya || RV_10,019.08

bha̱draṁ no̱ api̍ vātaya̱ mana̍ḥ || RV_10,020.01

a̱gnim ī̍ḻe bhu̱jāṁ yavi̍ṣṭhaṁ śā̱sā mi̱traṁ du̱rdharī̍tum |
yasya̱ dharma̱n sva1̱̍r enī̍ḥ sapa̱ryanti̍ mā̱tur ūdha̍ḥ || RV_10,020.02

yam ā̱sā kṛ̱panī̍ḻam bhā̱sāke̍tuṁ va̱rdhaya̍nti |
bhrāja̍te̱ śreṇi̍dan || RV_10,020.03

a̱ryo vi̱śāṁ gā̱tur e̍ti̱ pra yad āna̍ḍ di̱vo antā̍n |
ka̱vir a̱bhraṁ dīdyā̍naḥ || RV_10,020.04

ju̱ṣad dha̱vyā mānu̍ṣasyo̱rdhvas ta̍sthā̱v ṛbhvā̍ ya̱jñe |
mi̱nvan sadma̍ pu̱ra e̍ti || RV_10,020.05

sa hi kṣemo̍ ha̱vir ya̱jñaḥ śru̱ṣṭīd a̍sya gā̱tur e̍ti |
a̱gniṁ de̱vā vāśī̍mantam || RV_10,020.06

ya̱jñā̱sāha̱ṁ duva̍ iṣe̱ 'gnim pūrva̍sya̱ śeva̍sya |
adre̍ḥ sū̱num ā̱yum ā̍huḥ || RV_10,020.07

naro̱ ye ke cā̱smad ā viśvet te vā̱ma ā syu̍ḥ |
a̱gniṁ ha̱viṣā̱ vardha̍ntaḥ || RV_10,020.08

kṛ̱ṣṇaḥ śve̱to̍ 'ru̱ṣo yāmo̍ asya bra̱dhna ṛ̱jra u̱ta śoṇo̱ yaśa̍svān |
hira̍ṇyarūpa̱ṁ jani̍tā jajāna || RV_10,020.09

e̱vā te̍ agne vima̱do ma̍nī̱ṣām ūrjo̍ napād a̱mṛte̍bhiḥ sa̱joṣā̍ḥ |
gira̱ ā va̍kṣat suma̱tīr i̍yā̱na iṣa̱m ūrja̍ṁ sukṣi̱tiṁ viśva̱m ābhā̍ḥ || RV_10,020.10

āgniṁ na svavṛ̍ktibhi̱r hotā̍raṁ tvā vṛṇīmahe |
ya̱jñāya̍ stī̱rṇaba̍rhiṣe̱ vi vo̱ made̍ śī̱ram pā̍va̱kaśo̍ciṣa̱ṁ viva̍kṣase || RV_10,021.01

tvām u̱ te svā̱bhuva̍ḥ śu̱mbhanty aśva̍rādhasaḥ |
veti̱ tvām u̍pa̱seca̍nī̱ vi vo̱ mada̱ ṛjī̍tir agna̱ āhu̍ti̱r viva̍kṣase || RV_10,021.02

tve dha̱rmāṇa̍ āsate ju̱hūbhi̍ḥ siñca̱tīr i̍va |
kṛ̱ṣṇā rū̱pāṇy arju̍nā̱ vi vo̱ made̱ viśvā̱ adhi̱ śriyo̍ dhiṣe̱ viva̍kṣase || RV_10,021.03

yam a̍gne̱ manya̍se ra̱yiṁ saha̍sāvann amartya |
tam ā no̱ vāja̍sātaye̱ vi vo̱ made̍ ya̱jñeṣu̍ ci̱tram ā bha̍rā̱ viva̍kṣase || RV_10,021.04

a̱gnir jā̱to atha̍rvaṇā vi̱dad viśvā̍ni̱ kāvyā̍ |
bhuva̍d dū̱to vi̱vasva̍to̱ vi vo̱ made̍ pri̱yo ya̱masya̱ kāmyo̱ viva̍kṣase || RV_10,021.05

tvāṁ ya̱jñeṣv ī̍ḻa̱te 'gne̍ praya̱ty a̍dhva̱re |
tvaṁ vasū̍ni̱ kāmyā̱ vi vo̱ made̱ viśvā̍ dadhāsi dā̱śuṣe̱ viva̍kṣase || RV_10,021.06

tvāṁ ya̱jñeṣv ṛ̱tvija̱ṁ cāru̍m agne̱ ni ṣe̍dire |
ghṛ̱tapra̍tīka̱m manu̍ṣo̱ vi vo̱ made̍ śu̱kraṁ ceti̍ṣṭham a̱kṣabhi̱r viva̍kṣase || RV_10,021.07

agne̍ śu̱kreṇa̍ śo̱ciṣo̱ru pra̍thayase bṛ̱hat |
a̱bhi̱kranda̍n vṛṣāyase̱ vi vo̱ made̱ garbha̍ṁ dadhāsi jā̱miṣu̱ viva̍kṣase || RV_10,021.08

kuha̍ śru̱ta indra̱ḥ kasmi̍nn a̱dya jane̍ mi̱tro na śrū̍yate |
ṛṣī̍ṇāṁ vā̱ yaḥ kṣaye̱ guhā̍ vā̱ carkṛ̍ṣe gi̱rā || RV_10,022.01

i̱ha śru̱ta indro̍ a̱sme a̱dya stave̍ va̱jry ṛcī̍ṣamaḥ |
mi̱tro na yo jane̱ṣv ā yaśa̍ś ca̱kre asā̱my ā || RV_10,022.02

ma̱ho yas pati̱ḥ śava̍so̱ asā̱my ā ma̱ho nṛ̱mṇasya̍ tūtu̱jiḥ |
bha̱rtā vajra̍sya dhṛ̱ṣṇoḥ pi̱tā pu̱tram i̍va pri̱yam || RV_10,022.03

yu̱jā̱no aśvā̱ vāta̍sya̱ dhunī̍ de̱vo de̱vasya̍ vajrivaḥ |
syantā̍ pa̱thā vi̱rukma̍tā sṛjā̱naḥ sto̱ṣy adhva̍naḥ || RV_10,022.04

tvaṁ tyā ci̱d vāta̱syāśvāgā̍ ṛ̱jrā tmanā̱ vaha̍dhyai |
yayo̍r de̱vo na martyo̍ ya̱ntā naki̍r vi̱dāyya̍ḥ || RV_10,022.05

adha̱ gmanto̱śanā̍ pṛcchate vā̱ṁ kada̍rthā na̱ ā gṛ̱ham |
ā ja̍gmathuḥ parā̱kād di̱vaś ca̱ gmaś ca̱ martya̍m || RV_10,022.06

ā na̍ indra pṛkṣase̱ 'smāka̱m brahmodya̍tam |
tat tvā̍ yācāma̱he 'va̱ḥ śuṣṇa̱ṁ yad dhann amā̍nuṣam || RV_10,022.07

a̱ka̱rmā dasyu̍r a̱bhi no̍ ama̱ntur a̱nyavra̍to̱ amā̍nuṣaḥ |
tvaṁ tasyā̍mitraha̱n vadha̍r dā̱sasya̍ dambhaya || RV_10,022.08

tvaṁ na̍ indra śūra̱ śūrai̍r u̱ta tvotā̍so ba̱rhaṇā̍ |
pu̱ru̱trā te̱ vi pū̱rtayo̱ nava̍nta kṣo̱ṇayo̍ yathā || RV_10,022.09

tvaṁ tān vṛ̍tra̱hatye̍ codayo̱ nṝn kā̍rpā̱ṇe śū̍ra vajrivaḥ |
guhā̱ yadī̍ kavī̱nāṁ vi̱śāṁ nakṣa̍traśavasām || RV_10,022.10

ma̱kṣū tā ta̍ indra dā̱nāpna̍sa ākṣā̱ṇe śū̍ra vajrivaḥ |
yad dha̱ śuṣṇa̍sya da̱mbhayo̍ jā̱taṁ viśva̍ṁ sa̱yāva̍bhiḥ || RV_10,022.11

māku̱dhrya̍g indra śūra̱ vasvī̍r a̱sme bhū̍vann a̱bhiṣṭa̍yaḥ |
va̱yaṁ-va̍yaṁ ta āsāṁ su̱mne syā̍ma vajrivaḥ || RV_10,022.12

a̱sme tā ta̍ indra santu sa̱tyāhi̍ṁsantīr upa̱spṛśa̍ḥ |
vi̱dyāma̱ yāsā̱m bhujo̍ dhenū̱nāṁ na va̍jrivaḥ || RV_10,022.13

a̱ha̱stā yad a̱padī̱ vardha̍ta̱ kṣāḥ śacī̍bhir ve̱dyānā̍m |
śuṣṇa̱m pari̍ pradakṣi̱ṇid vi̱śvāya̍ve̱ ni śi̍śnathaḥ || RV_10,022.14

pibā̍-pi̱bed i̍ndra śūra̱ soma̱m mā ri̍ṣaṇyo vasavāna̱ vasu̱ḥ san |
u̱ta trā̍yasva gṛṇa̱to ma̱ghono̍ ma̱haś ca̍ rā̱yo re̱vata̍s kṛdhī naḥ || RV_10,022.15

yajā̍maha̱ indra̱ṁ vajra̍dakṣiṇa̱ṁ harī̍ṇāṁ ra̱thya1̱̍ṁ vivra̍tānām |
pra śmaśru̱ dodhu̍vad ū̱rdhvathā̍ bhū̱d vi senā̍bhi̱r daya̍māno̱ vi rādha̍sā || RV_10,023.01

harī̱ nv a̍sya̱ yā vane̍ vi̱de vasv indro̍ ma̱ghair ma̱ghavā̍ vṛtra̱hā bhu̍vat |
ṛ̱bhur vāja̍ ṛbhu̱kṣāḥ pa̍tyate̱ śavo 'va̍ kṣṇaumi̱ dāsa̍sya̱ nāma̍ cit || RV_10,023.02

ya̱dā vajra̱ṁ hira̍ṇya̱m id athā̱ ratha̱ṁ harī̱ yam a̍sya̱ vaha̍to̱ vi sū̱ribhi̍ḥ |
ā ti̍ṣṭhati ma̱ghavā̱ sana̍śruta̱ indro̱ vāja̍sya dī̱rghaśra̍vasa̱s pati̍ḥ || RV_10,023.03

so ci̱n nu vṛ̱ṣṭir yū̱thyā̱3̱̍ svā sacā̱m̐ indra̱ḥ śmaśrū̍ṇi̱ hari̍tā̱bhi pru̍ṣṇute |
ava̍ veti su̱kṣaya̍ṁ su̱te madhūd id dhū̍noti̱ vāto̱ yathā̱ vana̍m || RV_10,023.04

yo vā̱cā vivā̍co mṛ̱dhravā̍caḥ pu̱rū sa̱hasrāśi̍vā ja̱ghāna̍ |
tat-ta̱d id a̍sya̱ pauṁsya̍ṁ gṛṇīmasi pi̱teva̱ yas tavi̍ṣīṁ vāvṛ̱dhe śava̍ḥ || RV_10,023.05

stoma̍ṁ ta indra vima̱dā a̍jījana̱nn apū̍rvyam puru̱tama̍ṁ su̱dāna̍ve |
vi̱dmā hy a̍sya̱ bhoja̍nam i̱nasya̱ yad ā pa̱śuṁ na go̱pāḥ ka̍rāmahe || RV_10,023.06

māki̍r na e̱nā sa̱khyā vi yau̍ṣu̱s tava̍ cendra vima̱dasya̍ ca̱ ṛṣe̍ḥ |
vi̱dmā hi te̱ prama̍tiṁ deva jāmi̱vad a̱sme te̍ santu sa̱khyā śi̱vāni̍ || RV_10,023.07

indra̱ soma̍m i̱mam pi̍ba̱ madhu̍mantaṁ ca̱mū su̱tam |
a̱sme ra̱yiṁ ni dhā̍raya̱ vi vo̱ made̍ saha̱sriṇa̍m purūvaso̱ viva̍kṣase || RV_10,024.01

tvāṁ ya̱jñebhi̍r u̱kthair upa̍ ha̱vyebhi̍r īmahe |
śacī̍pate śacīnā̱ṁ vi vo̱ made̱ śreṣṭha̍ṁ no dhehi̱ vārya̱ṁ viva̍kṣase || RV_10,024.02

yas pati̱r vāryā̍ṇā̱m asi̍ ra̱dhrasya̍ codi̱tā |
indra̍ stotṝ̱ṇām a̍vi̱tā vi vo̱ made̍ dvi̱ṣo na̍ḥ pā̱hy aṁha̍so̱ viva̍kṣase || RV_10,024.03

yu̱vaṁ śa̍krā māyā̱vinā̍ samī̱cī nir a̍manthatam |
vi̱ma̱dena̱ yad ī̍ḻi̱tā nāsa̍tyā ni̱rama̍nthatam || RV_10,024.04

viśve̍ de̱vā a̍kṛpanta samī̱cyor ni̱ṣpata̍ntyoḥ |
nāsa̍tyāv abruvan de̱vāḥ puna̱r ā va̍hatā̱d iti̍ || RV_10,024.05

madhu̍man me pa̱rāya̍ṇa̱m madhu̍ma̱t puna̱r āya̍nam |
tā no̍ devā de̱vata̍yā yu̱vam madhu̍matas kṛtam || RV_10,024.06

bha̱draṁ no̱ api̍ vātaya̱ mano̱ dakṣa̍m u̱ta kratu̍m |
adhā̍ te sa̱khye andha̍so̱ vi vo̱ made̱ raṇa̱n gāvo̱ na yava̍se̱ viva̍kṣase || RV_10,025.01

hṛ̱di̱spṛśa̍s ta āsate̱ viśve̍ṣu soma̱ dhāma̍su |
adhā̱ kāmā̍ i̱me mama̱ vi vo̱ made̱ vi ti̍ṣṭhante vasū̱yavo̱ viva̍kṣase || RV_10,025.02

u̱ta vra̱tāni̍ soma te̱ prāham mi̍nāmi pā̱kyā̍ |
adhā̍ pi̱teva̍ sū̱nave̱ vi vo̱ made̍ mṛ̱ḻā no̍ a̱bhi ci̍d va̱dhād viva̍kṣase || RV_10,025.03

sam u̱ pra ya̍nti dhī̱taya̱ḥ sargā̍so 'va̱tām̐ i̍va |
kratu̍ṁ naḥ soma jī̱vase̱ vi vo̱ made̍ dhā̱rayā̍ cama̱sām̐ i̍va̱ viva̍kṣase || RV_10,025.04

tava̱ tye so̍ma̱ śakti̍bhi̱r nikā̍māso̱ vy ṛ̍ṇvire |
gṛtsa̍sya̱ dhīrā̍s ta̱vaso̱ vi vo̱ made̍ vra̱jaṁ goma̍ntam a̱śvina̱ṁ viva̍kṣase || RV_10,025.05

pa̱śuṁ na̍ḥ soma rakṣasi puru̱trā viṣṭhi̍ta̱ṁ jaga̍t |
sa̱mākṛ̍ṇoṣi jī̱vase̱ vi vo̱ made̱ viśvā̍ sa̱mpaśya̱n bhuva̍nā̱ viva̍kṣase || RV_10,025.06

tvaṁ na̍ḥ soma vi̱śvato̍ go̱pā adā̍bhyo bhava |
sedha̍ rāja̱nn apa̱ sridho̱ vi vo̱ made̱ mā no̍ du̱ḥśaṁsa̍ īśatā̱ viva̍kṣase || RV_10,025.07

tvaṁ na̍ḥ soma su̱kratu̍r vayo̱dheyā̍ya jāgṛhi |
kṣe̱tra̱vitta̍ro̱ manu̍ṣo̱ vi vo̱ made̍ dru̱ho na̍ḥ pā̱hy aṁha̍so̱ viva̍kṣase || RV_10,025.08

tvaṁ no̍ vṛtrahanta̱mendra̍syendo śi̱vaḥ sakhā̍ |
yat sī̱ṁ hava̍nte sami̱the vi vo̱ made̱ yudhya̍mānās to̱kasā̍tau̱ viva̍kṣase || RV_10,025.09

a̱yaṁ gha̱ sa tu̱ro mada̱ indra̍sya vardhata pri̱yaḥ |
a̱yaṁ ka̱kṣīva̍to ma̱ho vi vo̱ made̍ ma̱tiṁ vipra̍sya vardhaya̱d viva̍kṣase || RV_10,025.10

a̱yaṁ viprā̍ya dā̱śuṣe̱ vājā̍m̐ iyarti̱ goma̍taḥ |
a̱yaṁ sa̱ptabhya̱ ā vara̱ṁ vi vo̱ made̱ prāndhaṁ śro̱ṇaṁ ca̍ tāriṣa̱d viva̍kṣase || RV_10,025.11

pra hy acchā̍ manī̱ṣāḥ spā̱rhā yanti̍ ni̱yuta̍ḥ |
pra da̱srā ni̱yudra̍thaḥ pū̱ṣā a̍viṣṭu̱ māhi̍naḥ || RV_10,026.01

yasya̱ tyan ma̍hi̱tvaṁ vā̱tāpya̍m a̱yaṁ jana̍ḥ |
vipra̱ ā va̍ṁsad dhī̱tibhi̱ś cike̍ta suṣṭutī̱nām || RV_10,026.02

sa ve̍da suṣṭutī̱nām indu̱r na pū̱ṣā vṛṣā̍ |
a̱bhi psura̍ḥ pruṣāyati vra̱jaṁ na̱ ā pru̍ṣāyati || RV_10,026.03

ma̱ṁsī̱mahi̍ tvā va̱yam a̱smāka̍ṁ deva pūṣan |
ma̱tī̱nāṁ ca̱ sādha̍na̱ṁ viprā̍ṇāṁ cādha̱vam || RV_10,026.04

pratya̍rdhir ya̱jñānā̍m aśvaha̱yo rathā̍nām |
ṛṣi̱ḥ sa yo manu̍rhito̱ vipra̍sya yāvayatsa̱khaḥ || RV_10,026.05

ā̱dhīṣa̍māṇāyā̱ḥ pati̍ḥ śu̱cāyā̍ś ca śu̱casya̍ ca |
vā̱so̱vā̱yo 'vī̍nā̱m ā vāsā̍ṁsi̱ marmṛ̍jat || RV_10,026.06

i̱no vājā̍nā̱m pati̍r i̱naḥ pu̍ṣṭī̱nāṁ sakhā̍ |
pra śmaśru̍ harya̱to dū̍dho̱d vi vṛthā̱ yo adā̍bhyaḥ || RV_10,026.07

ā te̱ ratha̍sya pūṣann a̱jā dhura̍ṁ vavṛtyuḥ |
viśva̍syā̱rthina̱ḥ sakhā̍ sano̱jā ana̍pacyutaḥ || RV_10,026.08

a̱smāka̍m ū̱rjā ratha̍m pū̱ṣā a̍viṣṭu̱ māhi̍naḥ |
bhuva̱d vājā̍nāṁ vṛ̱dha i̱maṁ na̍ḥ śṛṇava̱d dhava̍m || RV_10,026.09

asa̱t su me̍ jarita̱ḥ sābhi̍ve̱go yat su̍nva̱te yaja̍mānāya̱ śikṣa̍m |
anā̍śīrdām a̱ham a̍smi praha̱ntā sa̍tya̱dhvṛta̍ṁ vṛjinā̱yanta̍m ā̱bhum || RV_10,027.01

yadīd a̱haṁ yu̱dhaye̍ sa̱ṁnayā̱ny ade̍vayūn ta̱nvā̱3̱̍ śūśu̍jānān |
a̱mā te̱ tumra̍ṁ vṛṣa̱bham pa̍cāni tī̱vraṁ su̱tam pa̍ñcada̱śaṁ ni ṣi̍ñcam || RV_10,027.02

nāhaṁ taṁ ve̍da̱ ya iti̱ bravī̱ty ade̍vayūn sa̱mara̍ṇe jagha̱nvān |
ya̱dāvākhya̍t sa̱mara̍ṇa̱m ṛghā̍va̱d ād id dha̍ me vṛṣa̱bhā pra bru̍vanti || RV_10,027.03

yad ajñā̍teṣu vṛ̱jane̱ṣv āsa̱ṁ viśve̍ sa̱to ma̱ghavā̍no ma āsan |
ji̱nāmi̱ vet kṣema̱ ā santa̍m ā̱bhum pra taṁ kṣi̍ṇā̱m parva̍te pāda̱gṛhya̍ || RV_10,027.04

na vā u̱ māṁ vṛ̱jane̍ vārayante̱ na parva̍tāso̱ yad a̱ham ma̍na̱sye |
mama̍ sva̱nāt kṛ̍dhu̱karṇo̍ bhayāta e̱ved anu̱ dyūn ki̱raṇa̱ḥ sam e̍jāt || RV_10,027.05

darśa̱n nv atra̍ śṛta̱pām̐ a̍ni̱ndrān bā̍hu̱kṣada̱ḥ śara̍ve̱ patya̍mānān |
ghṛṣu̍ṁ vā̱ ye ni̍ni̱duḥ sakhā̍ya̱m adhy ū̱ nv e̍ṣu pa̱vayo̍ vavṛtyuḥ || RV_10,027.06

abhū̱r v aukṣī̱r vy u1̱̍ āyu̍r āna̱ḍ darṣa̱n nu pūrvo̱ apa̍ro̱ nu da̍rṣat |
dve pa̱vaste̱ pari̱ taṁ na bhū̍to̱ yo a̱sya pā̱re raja̍so vi̱veṣa̍ || RV_10,027.07

gāvo̱ yava̱m prayu̍tā a̱ryo a̍kṣa̱n tā a̍paśyaṁ sa̱hago̍pā̱ś cara̍ntīḥ |
havā̱ id a̱ryo a̱bhita̱ḥ sam ā̍ya̱n kiya̍d āsu̱ svapa̍tiś chandayāte || RV_10,027.08

saṁ yad vaya̍ṁ yava̱sādo̱ janā̍nām a̱haṁ ya̱vāda̍ u̱rvajre̍ a̱ntaḥ |
atrā̍ yu̱kto̍ 'vasā̱tāra̍m icchā̱d atho̱ ayu̍ktaṁ yunajad vava̱nvān || RV_10,027.09

atred u̍ me maṁsase sa̱tyam u̱ktaṁ dvi̱pāc ca̱ yac catu̍ṣpāt saṁsṛ̱jāni̍ |
strī̱bhir yo atra̱ vṛṣa̍ṇam pṛta̱nyād ayu̍ddho asya̱ vi bha̍jāni̱ veda̍ḥ || RV_10,027.10

yasyā̍na̱kṣā du̍hi̱tā jātv āsa̱ kas tāṁ vi̱dvām̐ a̱bhi ma̍nyāte a̱ndhām |
ka̱ta̱ro me̱nim prati̱ tam mu̍cāte̱ ya ī̱ṁ vahā̍te̱ ya ī̍ṁ vā vare̱yāt || RV_10,027.11

kiya̍tī̱ yoṣā̍ marya̱to va̍dhū̱yoḥ pari̍prītā̱ panya̍sā̱ vārye̍ṇa |
bha̱drā va̱dhūr bha̍vati̱ yat su̱peśā̍ḥ sva̱yaṁ sā mi̱traṁ va̍nute̱ jane̍ cit || RV_10,027.12

pa̱tto ja̍gāra pra̱tyañca̍m atti śī̱rṣṇā śira̱ḥ prati̍ dadhau̱ varū̍tham |
āsī̍na ū̱rdhvām u̱pasi̍ kṣiṇāti̱ nya̍ṅṅ uttā̱nām anv e̍ti̱ bhūmi̍m || RV_10,027.13

bṛ̱hann a̍cchā̱yo a̍palā̱śo arvā̍ ta̱sthau mā̱tā viṣi̍to atti̱ garbha̍ḥ |
a̱nyasyā̍ va̱tsaṁ ri̍ha̱tī mi̍māya̱ kayā̍ bhu̱vā ni da̍dhe dhe̱nur ūdha̍ḥ || RV_10,027.14

sa̱pta vī̱rāso̍ adha̱rād ud ā̍yann a̱ṣṭotta̱rāttā̱t sam a̍jagmira̱n te |
nava̍ pa̱ścātā̍t sthivi̱manta̍ āya̱n daśa̱ prāk sānu̱ vi ti̍ra̱nty aśna̍ḥ || RV_10,027.15

da̱śā̱nām eka̍ṁ kapi̱laṁ sa̍mā̱naṁ taṁ hi̍nvanti̱ krata̍ve̱ pāryā̍ya |
garbha̍m mā̱tā sudhi̍taṁ va̱kṣaṇā̱sv ave̍nantaṁ tu̱ṣaya̍ntī bibharti || RV_10,027.16

pīvā̍nam me̱ṣam a̍pacanta vī̱rā nyu̍ptā a̱kṣā anu̍ dī̱va ā̍san |
dvā dhanu̍m bṛha̱tīm a̱psv a1̱̍ntaḥ pa̱vitra̍vantā carataḥ pu̱nantā̍ || RV_10,027.17

vi kro̍śa̱nāso̱ viṣva̍ñca āya̱n pacā̍ti̱ nemo̍ na̱hi pakṣa̍d a̱rdhaḥ |
a̱yam me̍ de̱vaḥ sa̍vi̱tā tad ā̍ha̱ drva̍nna̱ id va̍navat sa̱rpira̍nnaḥ || RV_10,027.18

apa̍śya̱ṁ grāma̱ṁ vaha̍mānam ā̱rād a̍ca̱krayā̍ sva̱dhayā̱ varta̍mānam |
siṣa̍kty a̱ryaḥ pra yu̱gā janā̍nāṁ sa̱dyaḥ śi̱śnā pra̍minā̱no navī̍yān || RV_10,027.19

e̱tau me̱ gāvau̍ prama̱rasya̍ yu̱ktau mo ṣu pra se̍dhī̱r muhu̱r in ma̍mandhi |
āpa̍ś cid asya̱ vi na̍śa̱nty artha̱ṁ sūra̍ś ca ma̱rka upa̍ro babhū̱vān || RV_10,027.20

a̱yaṁ yo vajra̍ḥ puru̱dhā vivṛ̍tto̱ 'vaḥ sūrya̍sya bṛha̱taḥ purī̍ṣāt |
śrava̱ id e̱nā pa̱ro a̱nyad a̍sti̱ tad a̍vya̱thī ja̍ri̱māṇa̍s taranti || RV_10,027.21

vṛ̱kṣe-vṛ̍kṣe̱ niya̍tā mīmaya̱d gaus tato̱ vaya̱ḥ pra pa̍tān pūru̱ṣāda̍ḥ |
athe̱daṁ viśva̱m bhuva̍nam bhayāta̱ indrā̍ya su̱nvad ṛṣa̍ye ca̱ śikṣa̍t || RV_10,027.22

de̱vānā̱m māne̍ pratha̱mā a̍tiṣṭhan kṛ̱ntatrā̍d eṣā̱m upa̍rā̱ ud ā̍yan |
traya̍s tapanti pṛthi̱vīm a̍nū̱pā dvā bṛbū̍kaṁ vahata̱ḥ purī̍ṣam || RV_10,027.23

sā te̍ jī̱vātu̍r u̱ta tasya̍ viddhi̱ mā smai̍tā̱dṛg apa̍ gūhaḥ sama̱rye |
ā̱viḥ sva̍ḥ kṛṇu̱te gūha̍te bu̱saṁ sa pā̱dur a̍sya ni̱rṇijo̱ na mu̍cyate || RV_10,027.24

viśvo̱ hy a1̱̍nyo a̱rir ā̍ja̱gāma̱ mamed aha̱ śvaśu̍ro̱ nā ja̍gāma |
ja̱kṣī̱yād dhā̱nā u̱ta soma̍m papīyā̱t svā̍śita̱ḥ puna̱r asta̍ṁ jagāyāt || RV_10,028.01

sa roru̍vad vṛṣa̱bhas ti̱gmaśṛ̍ṅgo̱ varṣma̍n tasthau̱ vari̍ma̱nn ā pṛ̍thi̱vyāḥ |
viśve̍ṣv enaṁ vṛ̱jane̍ṣu pāmi̱ yo me̍ ku̱kṣī su̱taso̍maḥ pṛ̱ṇāti̍ || RV_10,028.02

adri̍ṇā te ma̱ndina̍ indra̱ tūyā̍n su̱nvanti̱ somā̱n piba̍si̱ tvam e̍ṣām |
paca̍nti te vṛṣa̱bhām̐ atsi̱ teṣā̍m pṛ̱kṣeṇa̱ yan ma̍ghavan hū̱yamā̍naḥ || RV_10,028.03

i̱daṁ su me̍ jarita̱r ā ci̍kiddhi pratī̱paṁ śāpa̍ṁ na̱dyo̍ vahanti |
lo̱pā̱śaḥ si̱ṁham pra̱tyañca̍m atsāḥ kro̱ṣṭā va̍rā̱haṁ nir a̍takta̱ kakṣā̍t || RV_10,028.04

ka̱thā ta̍ e̱tad a̱ham ā ci̍keta̱ṁ gṛtsa̍sya̱ pāka̍s ta̱vaso̍ manī̱ṣām |
tvaṁ no̍ vi̱dvām̐ ṛ̍tu̱thā vi vo̍co̱ yam ardha̍ṁ te maghavan kṣe̱myā dhūḥ || RV_10,028.05

e̱vā hi māṁ ta̱vasa̍ṁ va̱rdhaya̍nti di̱vaś ci̍n me bṛha̱ta utta̍rā̱ dhūḥ |
pu̱rū sa̱hasrā̱ ni śi̍śāmi sā̱kam a̍śa̱truṁ hi mā̱ jani̍tā ja̱jāna̍ || RV_10,028.06

e̱vā hi māṁ ta̱vasa̍ṁ ja̱jñur u̱graṁ karma̍n-karma̱n vṛṣa̍ṇam indra de̱vāḥ |
vadhī̍ṁ vṛ̱traṁ vajre̍ṇa mandasā̱no 'pa̍ vra̱jam ma̍hi̱nā dā̱śuṣe̍ vam || RV_10,028.07

de̱vāsa̍ āyan para̱śūm̐r a̍bibhra̱n vanā̍ vṛ̱ścanto̍ a̱bhi vi̱ḍbhir ā̍yan |
ni su̱drva1̱̍ṁ dadha̍to va̱kṣaṇā̍su̱ yatrā̱ kṛpī̍ṭa̱m anu̱ tad da̍hanti || RV_10,028.08

śa̱śaḥ kṣu̱ram pra̱tyañca̍ṁ jagā̱rādri̍ṁ lo̱gena̱ vy a̍bhedam ā̱rāt |
bṛ̱hanta̍ṁ cid ṛha̱te ra̍ndhayāni̱ vaya̍d va̱tso vṛ̍ṣa̱bhaṁ śūśu̍vānaḥ || RV_10,028.09

su̱pa̱rṇa i̱tthā na̱kham ā si̍ṣā̱yāva̍ruddhaḥ pari̱pada̱ṁ na si̱ṁhaḥ |
ni̱ru̱ddhaś ci̍n mahi̱ṣas ta̱rṣyāvā̍n go̱dhā tasmā̍ a̱yatha̍ṁ karṣad e̱tat || RV_10,028.10

tebhyo̍ go̱dhā a̱yatha̍ṁ karṣad e̱tad ye bra̱hmaṇa̍ḥ prati̱pīya̱nty annai̍ḥ |
si̱ma u̱kṣṇo̍ 'vasṛ̱ṣṭām̐ a̍danti sva̱yam balā̍ni ta̱nva̍ḥ śṛṇā̱nāḥ || RV_10,028.11

e̱te śamī̍bhiḥ su̱śamī̍ abhūva̱n ye hi̍nvi̱re ta̱nva1̱̍ḥ soma̍ u̱kthaiḥ |
nṛ̱vad vada̱nn upa̍ no māhi̱ vājā̍n di̱vi śravo̍ dadhiṣe̱ nāma̍ vī̱raḥ || RV_10,028.12

vane̱ na vā̱ yo ny a̍dhāyi cā̱kañ chuci̍r vā̱ṁ stomo̍ bhuraṇāv ajīgaḥ |
yasyed indra̍ḥ puru̱dine̍ṣu̱ hotā̍ nṛ̱ṇāṁ naryo̱ nṛta̍maḥ kṣa̱pāvā̍n || RV_10,029.01

pra te̍ a̱syā u̱ṣasa̱ḥ prāpa̍rasyā nṛ̱tau syā̍ma̱ nṛta̍masya nṛ̱ṇām |
anu̍ tri̱śoka̍ḥ śa̱tam āva̍ha̱n nṝn kutse̍na̱ ratho̱ yo asa̍t sasa̱vān || RV_10,029.02

kas te̱ mada̍ indra̱ rantyo̍ bhū̱d duro̱ giro̍ a̱bhy u1̱̍gro vi dhā̍va |
kad vāho̍ a̱rvāg upa̍ mā manī̱ṣā ā tvā̍ śakyām upa̱maṁ rādho̱ annai̍ḥ || RV_10,029.03

kad u̍ dyu̱mnam i̍ndra̱ tvāva̍to̱ nṝn kayā̍ dhi̱yā ka̍rase̱ kan na̱ āga̍n |
mi̱tro na sa̱tya u̍rugāya bhṛ̱tyā anne̍ samasya̱ yad asa̍n manī̱ṣāḥ || RV_10,029.04

prera̍ya̱ sūro̱ artha̱ṁ na pā̱raṁ ye a̍sya̱ kāma̍ṁ jani̱dhā i̍va̱ gman |
gira̍ś ca̱ ye te̍ tuvijāta pū̱rvīr nara̍ indra prati̱śikṣa̱nty annai̍ḥ || RV_10,029.05

mātre̱ nu te̱ sumi̍te indra pū̱rvī dyaur ma̱jmanā̍ pṛthi̱vī kāvye̍na |
varā̍ya te ghṛ̱tava̍ntaḥ su̱tāsa̱ḥ svādma̍n bhavantu pī̱taye̱ madhū̍ni || RV_10,029.06

ā madhvo̍ asmā asica̱nn ama̍tra̱m indrā̍ya pū̱rṇaṁ sa hi sa̱tyarā̍dhāḥ |
sa vā̍vṛdhe̱ vari̍ma̱nn ā pṛ̍thi̱vyā a̱bhi kratvā̱ narya̱ḥ pauṁsyai̍ś ca || RV_10,029.07

vy ā̍na̱ḻ indra̱ḥ pṛta̍nā̱ḥ svojā̱ āsmai̍ yatante sa̱khyāya̍ pū̱rvīḥ |
ā smā̱ ratha̱ṁ na pṛta̍nāsu tiṣṭha̱ yam bha̱drayā̍ suma̱tyā co̱dayā̍se || RV_10,029.08

pra de̍va̱trā brahma̍ṇe gā̱tur e̍tv a̱po acchā̱ mana̍so̱ na prayu̍kti |
ma̱hīm mi̱trasya̱ varu̍ṇasya dhā̱sim pṛ̍thu̱jraya̍se rīradhā suvṛ̱ktim || RV_10,030.01

adhva̍ryavo ha̱viṣma̍nto̱ hi bhū̱tācchā̱pa i̍tośa̱tīr u̍śantaḥ |
ava̱ yāś caṣṭe̍ aru̱ṇaḥ su̍pa̱rṇas tam āsya̍dhvam ū̱rmim a̱dyā su̍hastāḥ || RV_10,030.02

adhva̍ryavo̱ 'pa i̍tā samu̱dram a̱pāṁ napā̍taṁ ha̱viṣā̍ yajadhvam |
sa vo̍ dadad ū̱rmim a̱dyā supū̍ta̱ṁ tasmai̱ soma̱m madhu̍mantaṁ sunota || RV_10,030.03

yo a̍ni̱dhmo dīda̍yad a̱psv a1̱̍ntar yaṁ viprā̍sa̱ īḻa̍te adhva̱reṣu̍ |
apā̍ṁ napā̱n madhu̍matīr a̱po dā̱ yābhi̱r indro̍ vāvṛ̱dhe vī̱ryā̍ya || RV_10,030.04

yābhi̱ḥ somo̱ moda̍te̱ harṣa̍te ca kalyā̱ṇībhi̍r yuva̱tibhi̱r na marya̍ḥ |
tā a̍dhvaryo a̱po acchā̱ pare̍hi̱ yad ā̍si̱ñcā oṣa̍dhībhiḥ punītāt || RV_10,030.05

e̱ved yūne̍ yuva̱tayo̍ namanta̱ yad ī̍m u̱śann u̍śa̱tīr ety accha̍ |
saṁ jā̍nate̱ mana̍sā̱ saṁ ci̍kitre 'dhva̱ryavo̍ dhi̱ṣaṇāpa̍ś ca de̱vīḥ || RV_10,030.06

yo vo̍ vṛ̱tābhyo̱ akṛ̍ṇod u lo̱kaṁ yo vo̍ ma̱hyā a̱bhiśa̍ste̱r amu̍ñcat |
tasmā̱ indrā̍ya̱ madhu̍mantam ū̱rmiṁ de̍va̱māda̍na̱m pra hi̍ṇotanāpaḥ || RV_10,030.07

prāsmai̍ hinota̱ madhu̍mantam ū̱rmiṁ garbho̱ yo va̍ḥ sindhavo̱ madhva̱ utsa̍ḥ |
ghṛ̱tapṛ̍ṣṭha̱m īḍya̍m adhva̱reṣv āpo̍ revatīḥ śṛṇu̱tā hava̍m me || RV_10,030.08

taṁ si̍ndhavo matsa̱ram i̍ndra̱pāna̍m ū̱rmim pra he̍ta̱ ya u̱bhe iya̍rti |
ma̱da̱cyuta̍m auśā̱naṁ na̍bho̱jām pari̍ tri̱tantu̍ṁ vi̱cara̍nta̱m utsa̍m || RV_10,030.09

ā̱varvṛ̍tatī̱r adha̱ nu dvi̱dhārā̍ goṣu̱yudho̱ na ni̍ya̱vaṁ cara̍ntīḥ |
ṛṣe̱ jani̍trī̱r bhuva̍nasya̱ patnī̍r a̱po va̍ndasva sa̱vṛdha̱ḥ sayo̍nīḥ || RV_10,030.10

hi̱notā̍ no adhva̱raṁ de̍vaya̱jyā hi̱nota̱ brahma̍ sa̱naye̱ dhanā̍nām |
ṛ̱tasya̱ yoge̱ vi ṣya̍dhva̱m ūdha̍ḥ śruṣṭī̱varī̍r bhūtanā̱smabhya̍m āpaḥ || RV_10,030.11

āpo̍ revatī̱ḥ kṣaya̍thā̱ hi vasva̱ḥ kratu̍ṁ ca bha̱dram bi̍bhṛ̱thāmṛta̍ṁ ca |
rā̱yaś ca̱ stha sva̍pa̱tyasya̱ patnī̱ḥ sara̍svatī̱ tad gṛ̍ṇa̱te vayo̍ dhāt || RV_10,030.12

prati̱ yad āpo̱ adṛ̍śram āya̱tīr ghṛ̱tam payā̍ṁsi̱ bibhra̍tī̱r madhū̍ni |
a̱dhva̱ryubhi̱r mana̍sā saṁvidā̱nā indrā̍ya̱ soma̱ṁ suṣu̍ta̱m bhara̍ntīḥ || RV_10,030.13

emā a̍gman re̱vatī̍r jī̱vadha̍nyā̱ adhva̍ryavaḥ sā̱daya̍tā sakhāyaḥ |
ni ba̱rhiṣi̍ dhattana somyāso̱ 'pāṁ naptrā̍ saṁvidā̱nāsa̍ enāḥ || RV_10,030.14

āgma̱nn āpa̍ uśa̱tīr ba̱rhir edaṁ ny a̍dhva̱re a̍sadan deva̱yantī̍ḥ |
adhva̍ryavaḥ sunu̱tendrā̍ya̱ soma̱m abhū̍d u vaḥ su̱śakā̍ devaya̱jyā || RV_10,030.15

ā no̍ de̱vānā̱m upa̍ vetu̱ śaṁso̱ viśve̍bhis tu̱rair ava̍se̱ yaja̍traḥ |
tebhi̍r va̱yaṁ su̍ṣa̱khāyo̍ bhavema̱ tara̍nto̱ viśvā̍ duri̱tā syā̍ma || RV_10,031.01

pari̍ ci̱n marto̱ dravi̍ṇam mamanyād ṛ̱tasya̍ pa̱thā nama̱sā vi̍vāset |
u̱ta svena̱ kratu̍nā̱ saṁ va̍deta̱ śreyā̍ṁsa̱ṁ dakṣa̱m mana̍sā jagṛbhyāt || RV_10,031.02

adhā̍yi dhī̱tir asa̍sṛgra̱m aṁśā̍s tī̱rthe na da̱smam upa̍ ya̱nty ūmā̍ḥ |
a̱bhy ā̍naśma suvi̱tasya̍ śū̱ṣaṁ nave̍daso a̱mṛtā̍nām abhūma || RV_10,031.03

nitya̍ś cākanyā̱t svapa̍ti̱r damū̍nā̱ yasmā̍ u de̱vaḥ sa̍vi̱tā ja̱jāna̍ |
bhago̍ vā̱ gobhi̍r arya̱mem a̍najyā̱t so a̍smai̱ cāru̍ś chadayad u̱ta syā̍t || RV_10,031.04

i̱yaṁ sā bhū̍yā u̱ṣasā̍m iva̱ kṣā yad dha̍ kṣu̱manta̱ḥ śava̍sā sa̱māya̍n |
a̱sya stu̱tiṁ ja̍ri̱tur bhikṣa̍māṇā̱ ā na̍ḥ śa̱gmāsa̱ upa̍ yantu̱ vājā̍ḥ || RV_10,031.05

a̱syed e̱ṣā su̍ma̱tiḥ pa̍prathā̱nābha̍vat pū̱rvyā bhūma̍nā̱ gauḥ |
a̱sya sanī̍ḻā̱ asu̍rasya̱ yonau̍ samā̱na ā bhara̍ṇe̱ bibhra̍māṇāḥ || RV_10,031.06

kiṁ svi̱d vana̱ṁ ka u̱ sa vṛ̱kṣa ā̍sa̱ yato̱ dyāvā̍pṛthi̱vī ni̍ṣṭata̱kṣuḥ |
sa̱ṁta̱sthā̱ne a̱jare̍ i̱taū̍tī̱ ahā̍ni pū̱rvīr u̱ṣaso̍ jaranta || RV_10,031.07

naitāva̍d e̱nā pa̱ro a̱nyad a̍sty u̱kṣā sa dyāvā̍pṛthi̱vī bi̍bharti |
tvaca̍m pa̱vitra̍ṁ kṛṇuta sva̱dhāvā̱n yad ī̱ṁ sūrya̱ṁ na ha̱rito̱ vaha̍nti || RV_10,031.08

ste̱go na kṣām aty e̍ti pṛ̱thvīm miha̱ṁ na vāto̱ vi ha̍ vāti̱ bhūma̍ |
mi̱tro yatra̱ varu̍ṇo a̱jyamā̍no̱ 'gnir vane̱ na vy asṛ̍ṣṭa̱ śoka̍m || RV_10,031.09

sta̱rīr yat sūta̍ sa̱dyo a̱jyamā̍nā̱ vyathi̍r avya̱thīḥ kṛ̍ṇuta̱ svago̍pā |
pu̱tro yat pūrva̍ḥ pi̱tror jani̍ṣṭa śa̱myāṁ gaur ja̍gāra̱ yad dha̍ pṛ̱cchān || RV_10,031.10

u̱ta kaṇva̍ṁ nṛ̱ṣada̍ḥ pu̱tram ā̍hur u̱ta śyā̱vo dhana̱m āda̍tta vā̱jī |
pra kṛ̱ṣṇāya̱ ruśa̍d apinva̱todha̍r ṛ̱tam atra̱ naki̍r asmā apīpet || RV_10,031.11

pra su gmantā̍ dhiyasā̱nasya̍ sa̱kṣaṇi̍ va̱rebhi̍r va̱rām̐ a̱bhi ṣu pra̱sīda̍taḥ |
a̱smāka̱m indra̍ u̱bhaya̍ṁ jujoṣati̱ yat so̱myasyāndha̍so̱ bubo̍dhati || RV_10,032.01

vī̍ndra yāsi di̱vyāni̍ roca̱nā vi pārthi̍vāni̱ raja̍sā puruṣṭuta |
ye tvā̱ vaha̍nti̱ muhu̍r adhva̱rām̐ upa̱ te su va̍nvantu vagva̱nām̐ a̍rā̱dhasa̍ḥ || RV_10,032.02

tad in me̍ chantsa̱d vapu̍ṣo̱ vapu̍ṣṭaram pu̱tro yaj jāna̍m pi̱tror a̱dhīya̍ti |
jā̱yā pati̍ṁ vahati va̱gnunā̍ su̱mat pu̱ṁsa id bha̱dro va̍ha̱tuḥ pari̍ṣkṛtaḥ || RV_10,032.03

tad it sa̱dhastha̍m a̱bhi cāru̍ dīdhaya̱ gāvo̱ yac chāsa̍n vaha̱tuṁ na dhe̱nava̍ḥ |
mā̱tā yan mantu̍r yū̱thasya̍ pū̱rvyābhi vā̱ṇasya̍ sa̱ptadhā̍tu̱r ij jana̍ḥ || RV_10,032.04

pra vo 'cchā̍ ririce deva̱yuṣ pa̱dam eko̍ ru̱drebhi̍r yāti tu̱rvaṇi̍ḥ |
ja̱rā vā̱ yeṣv a̱mṛte̍ṣu dā̱vane̱ pari̍ va̱ ūme̍bhyaḥ siñcatā̱ madhu̍ || RV_10,032.05

ni̱dhī̱yamā̍na̱m apa̍gūḻham a̱psu pra me̍ de̱vānā̍ṁ vrata̱pā u̍vāca |
indro̍ vi̱dvām̐ anu̱ hi tvā̍ ca̱cakṣa̱ tenā̱ham a̍gne̱ anu̍śiṣṭa̱ āgā̍m || RV_10,032.06

akṣe̍travit kṣetra̱vida̱ṁ hy aprā̱ṭ sa praiti̍ kṣetra̱vidānu̍śiṣṭaḥ |
e̱tad vai bha̱dram a̍nu̱śāsa̍nasyo̱ta sru̱tiṁ vi̍ndaty añja̱sīnā̍m || RV_10,032.07

a̱dyed u̱ prāṇī̱d ama̍mann i̱māhāpī̍vṛto adhayan mā̱tur ūdha̍ḥ |
em e̍nam āpa jari̱mā yuvā̍na̱m ahe̍ḻa̱n vasu̍ḥ su̱manā̍ babhūva || RV_10,032.08

e̱tāni̍ bha̱drā ka̍laśa kriyāma̱ kuru̍śravaṇa̱ dada̍to ma̱ghāni̍ |
dā̱na id vo̍ maghavāna̱ḥ so a̍stv a̱yaṁ ca̱ somo̍ hṛ̱di yam bibha̍rmi || RV_10,032.09

pra mā̍ yuyujre pra̱yujo̱ janā̍nā̱ṁ vahā̍mi sma pū̱ṣaṇa̱m anta̍reṇa |
viśve̍ de̱vāso̱ adha̱ mām a̍rakṣan du̱ḥśāsu̱r āgā̱d iti̱ ghoṣa̍ āsīt || RV_10,033.01

sam mā̍ tapanty a̱bhita̍ḥ sa̱patnī̍r iva̱ parśa̍vaḥ |
ni bā̍dhate̱ ama̍tir na̱gnatā̱ jasu̱r ver na ve̍vīyate ma̱tiḥ || RV_10,033.02

mūṣo̱ na śi̱śnā vy a̍danti mā̱dhya̍ḥ sto̱tāra̍ṁ te śatakrato |
sa̱kṛt su no̍ maghavann indra mṛḻa̱yādhā̍ pi̱teva̍ no bhava || RV_10,033.03

ku̱ru̱śrava̍ṇam āvṛṇi̱ rājā̍na̱ṁ trāsa̍dasyavam |
maṁhi̍ṣṭhaṁ vā̱ghatā̱m ṛṣi̍ḥ || RV_10,033.04

yasya̍ mā ha̱rito̱ rathe̍ ti̱sro vaha̍nti sādhu̱yā |
stavai̍ sa̱hasra̍dakṣiṇe || RV_10,033.05

yasya̱ prasvā̍daso̱ gira̍ upa̱maśra̍vasaḥ pi̱tuḥ |
kṣetra̱ṁ na ra̱ṇvam ū̱cuṣe̍ || RV_10,033.06

adhi̍ putropamaśravo̱ napā̍n mitrātither ihi |
pi̱tuṣ ṭe̍ asmi vandi̱tā || RV_10,033.07

yad īśī̍yā̱mṛtā̍nām u̱ta vā̱ martyā̍nām |
jīve̱d in ma̱ghavā̱ mama̍ || RV_10,033.08

na de̱vānā̱m ati̍ vra̱taṁ śa̱tātmā̍ ca̱na jī̍vati |
tathā̍ yu̱jā vi vā̍vṛte || RV_10,033.09

prā̱ve̱pā mā̍ bṛha̱to mā̍dayanti pravāte̱jā iri̍ṇe̱ varvṛ̍tānāḥ |
soma̍syeva maujava̱tasya̍ bha̱kṣo vi̱bhīda̍ko̱ jāgṛ̍vi̱r mahya̍m acchān || RV_10,034.01

na mā̍ mimetha̱ na ji̍hīḻa e̱ṣā śi̱vā sakhi̍bhya u̱ta mahya̍m āsīt |
a̱kṣasyā̱ham e̍kapa̱rasya̍ he̱tor anu̍vratā̱m apa̍ jā̱yām a̍rodham || RV_10,034.02

dveṣṭi̍ śva̱śrūr apa̍ jā̱yā ru̍ṇaddhi̱ na nā̍thi̱to vi̍ndate marḍi̱tāra̍m |
aśva̍syeva̱ jara̍to̱ vasnya̍sya̱ nāhaṁ vi̍ndāmi kita̱vasya̱ bhoga̍m || RV_10,034.03

a̱nye jā̱yām pari̍ mṛśanty asya̱ yasyāgṛ̍dha̱d veda̍ne vā̱jy a1̱̍kṣaḥ |
pi̱tā mā̱tā bhrāta̍ra enam āhu̱r na jā̍nīmo̱ naya̍tā ba̱ddham e̱tam || RV_10,034.04

yad ā̱dīdhye̱ na da̍viṣāṇy ebhiḥ parā̱yadbhyo 'va̍ hīye̱ sakhi̍bhyaḥ |
nyu̍ptāś ca ba̱bhravo̱ vāca̱m akra̍ta̱m̐ emīd e̍ṣāṁ niṣkṛ̱taṁ jā̱riṇī̍va || RV_10,034.05

sa̱bhām e̍ti kita̱vaḥ pṛ̱cchamā̍no je̱ṣyāmīti̍ ta̱nvā̱3̱̍ śūśu̍jānaḥ |
a̱kṣāso̍ asya̱ vi ti̍ranti̱ kāma̍m prati̱dīvne̱ dadha̍ta̱ ā kṛ̱tāni̍ || RV_10,034.06

a̱kṣāsa̱ id a̍ṅku̱śino̍ nito̱dino̍ ni̱kṛtvā̍na̱s tapa̍nās tāpayi̱ṣṇava̍ḥ |
ku̱mā̱rade̍ṣṇā̱ jaya̍taḥ puna̱rhaṇo̱ madhvā̱ sampṛ̍ktāḥ kita̱vasya̍ ba̱rhaṇā̍ || RV_10,034.07

tri̱pa̱ñcā̱śaḥ krī̍ḻati̱ vrāta̍ eṣāṁ de̱va i̍va savi̱tā sa̱tyadha̍rmā |
u̱grasya̍ cin ma̱nyave̱ nā na̍mante̱ rājā̍ cid ebhyo̱ nama̱ it kṛ̍ṇoti || RV_10,034.08

nī̱cā va̍rtanta u̱pari̍ sphuranty aha̱stāso̱ hasta̍vantaṁ sahante |
di̱vyā aṅgā̍rā̱ iri̍ṇe̱ nyu̍ptāḥ śī̱tāḥ santo̱ hṛda̍ya̱ṁ nir da̍hanti || RV_10,034.09

jā̱yā ta̍pyate kita̱vasya̍ hī̱nā mā̱tā pu̱trasya̱ cara̍ta̱ḥ kva̍ svit |
ṛ̱ṇā̱vā bibhya̱d dhana̍m i̱cchamā̍no̱ 'nyeṣā̱m asta̱m upa̱ nakta̍m eti || RV_10,034.10

striya̍ṁ dṛ̱ṣṭvāya̍ kita̱vaṁ ta̍tāpā̱nyeṣā̍ṁ jā̱yāṁ sukṛ̍taṁ ca̱ yoni̍m |
pū̱rvā̱hṇe aśvā̍n yuyu̱je hi ba̱bhrūn so a̱gner ante̍ vṛṣa̱laḥ pa̍pāda || RV_10,034.11

yo va̍ḥ senā̱nīr ma̍ha̱to ga̱ṇasya̱ rājā̱ vrāta̍sya pratha̱mo ba̱bhūva̍ |
tasmai̍ kṛṇomi̱ na dhanā̍ ruṇadhmi̱ daśā̱ham prācī̱s tad ṛ̱taṁ va̍dāmi || RV_10,034.12

a̱kṣair mā dī̍vyaḥ kṛ̱ṣim it kṛ̍ṣasva vi̱tte ra̍masva ba̱hu manya̍mānaḥ |
tatra̱ gāva̍ḥ kitava̱ tatra̍ jā̱yā tan me̱ vi ca̍ṣṭe savi̱tāyam a̱ryaḥ || RV_10,034.13

mi̱traṁ kṛ̍ṇudhva̱ṁ khalu̍ mṛ̱ḻatā̍ no̱ mā no̍ gho̱reṇa̍ caratā̱bhi dhṛ̱ṣṇu |
ni vo̱ nu ma̱nyur vi̍śatā̱m arā̍tir a̱nyo ba̍bhrū̱ṇām prasi̍tau̱ nv a̍stu || RV_10,034.14

abu̍dhram u̱ tya indra̍vanto a̱gnayo̱ jyoti̱r bhara̍nta u̱ṣaso̱ vyu̍ṣṭiṣu |
ma̱hī dyāvā̍pṛthi̱vī ce̍tatā̱m apo̱ 'dyā de̱vānā̱m ava̱ ā vṛ̍ṇīmahe || RV_10,035.01

di̱vaspṛ̍thi̱vyor ava̱ ā vṛ̍ṇīmahe mā̱tṝn sindhū̱n parva̍tāñ charya̱ṇāva̍taḥ |
a̱nā̱gā̱stvaṁ sūrya̍m u̱ṣāsa̍m īmahe bha̱draṁ soma̍ḥ suvā̱no a̱dyā kṛ̍ṇotu naḥ || RV_10,035.02

dyāvā̍ no a̱dya pṛ̍thi̱vī anā̍gaso ma̱hī trā̍yetāṁ suvi̱tāya̍ mā̱tarā̍ |
u̱ṣā u̱cchanty apa̍ bādhatām a̱ghaṁ sva̱sty a1̱̍gniṁ sa̍midhā̱nam ī̍mahe || RV_10,035.03

i̱yaṁ na̍ u̱srā pra̍tha̱mā su̍de̱vya̍ṁ re̱vat sa̱nibhyo̍ re̱vatī̱ vy u̍cchatu |
ā̱re ma̱nyuṁ du̍rvi̱datra̍sya dhīmahi sva̱sty a1̱̍gniṁ sa̍midhā̱nam ī̍mahe || RV_10,035.04

pra yāḥ sisra̍te̱ sūrya̍sya ra̱śmibhi̱r jyoti̱r bhara̍ntīr u̱ṣaso̱ vyu̍ṣṭiṣu |
bha̱drā no̍ a̱dya śrava̍se̱ vy u̍cchata sva̱sty a1̱̍gniṁ sa̍midhā̱nam ī̍mahe || RV_10,035.05

a̱na̱mī̱vā u̱ṣasa̱ ā ca̍rantu na̱ ud a̱gnayo̍ jihatā̱ṁ jyoti̍ṣā bṛ̱hat |
āyu̍kṣātām a̱śvinā̱ tūtu̍ji̱ṁ ratha̍ṁ sva̱sty a1̱̍gniṁ sa̍midhā̱nam ī̍mahe || RV_10,035.06

śreṣṭha̍ṁ no a̱dya sa̍vita̱r vare̍ṇyam bhā̱gam ā su̍va̱ sa hi ra̍tna̱dhā asi̍ |
rā̱yo jani̍trīṁ dhi̱ṣaṇā̱m upa̍ bruve sva̱sty a1̱̍gniṁ sa̍midhā̱nam ī̍mahe || RV_10,035.07

pipa̍rtu mā̱ tad ṛ̱tasya̍ pra̱vāca̍naṁ de̱vānā̱ṁ yan ma̍nu̱ṣyā̱3̱̍ ama̍nmahi |
viśvā̱ id u̱srāḥ spaḻ ud e̍ti̱ sūrya̍ḥ sva̱sty a1̱̍gniṁ sa̍midhā̱nam ī̍mahe || RV_10,035.08

a̱dve̱ṣo a̱dya ba̱rhiṣa̱ḥ starī̍maṇi̱ grāvṇā̱ṁ yoge̱ manma̍na̱ḥ sādha̍ īmahe |
ā̱di̱tyānā̱ṁ śarma̍ṇi̱ sthā bhu̍raṇyasi sva̱sty a1̱̍gniṁ sa̍midhā̱nam ī̍mahe || RV_10,035.09

ā no̍ ba̱rhiḥ sa̍dha̱māde̍ bṛ̱had di̱vi de̱vām̐ ī̍ḻe sā̱dayā̍ sa̱pta hotṝ̍n |
indra̍m mi̱traṁ varu̍ṇaṁ sā̱taye̱ bhaga̍ṁ sva̱sty a1̱̍gniṁ sa̍midhā̱nam ī̍mahe || RV_10,035.10

ta ā̍dityā̱ ā ga̍tā sa̱rvatā̍taye vṛ̱dhe no̍ ya̱jñam a̍vatā sajoṣasaḥ |
bṛha̱spati̍m pū̱ṣaṇa̍m a̱śvinā̱ bhaga̍ṁ sva̱sty a1̱̍gniṁ sa̍midhā̱nam ī̍mahe || RV_10,035.11

tan no̍ devā yacchata supravāca̱naṁ cha̱rdir ā̍dityāḥ su̱bhara̍ṁ nṛ̱pāyya̍m |
paśve̍ to̱kāya̱ tana̍yāya jī̱vase̍ sva̱sty a1̱̍gniṁ sa̍midhā̱nam ī̍mahe || RV_10,035.12

viśve̍ a̱dya ma̱ruto̱ viśva̍ ū̱tī viśve̍ bhavantv a̱gnaya̱ḥ sami̍ddhāḥ |
viśve̍ no de̱vā ava̱sā ga̍mantu̱ viśva̍m astu̱ dravi̍ṇa̱ṁ vājo̍ a̱sme || RV_10,035.13

yaṁ de̍vā̱so 'va̍tha̱ vāja̍sātau̱ yaṁ trāya̍dhve̱ yam pi̍pṛ̱thāty aṁha̍ḥ |
yo vo̍ gopī̱the na bha̱yasya̱ veda̱ te syā̍ma de̱vavī̍taye turāsaḥ || RV_10,035.14

u̱ṣāsā̱naktā̍ bṛha̱tī su̱peśa̍sā̱ dyāvā̱kṣāmā̱ varu̍ṇo mi̱tro a̍rya̱mā |
indra̍ṁ huve ma̱ruta̱ḥ parva̍tām̐ a̱pa ā̍di̱tyān dyāvā̍pṛthi̱vī a̱paḥ sva̍ḥ || RV_10,036.01

dyauś ca̍ naḥ pṛthi̱vī ca̱ prace̍tasa ṛ̱tāva̍rī rakṣatā̱m aṁha̍so ri̱ṣaḥ |
mā du̍rvi̱datrā̱ nirṛ̍tir na īśata̱ tad de̱vānā̱m avo̍ a̱dyā vṛ̍ṇīmahe || RV_10,036.02

viśva̍smān no̱ adi̍tiḥ pā̱tv aṁha̍so mā̱tā mi̱trasya̱ varu̍ṇasya re̱vata̍ḥ |
sva̍rva̱j jyoti̍r avṛ̱kaṁ na̍śīmahi̱ tad de̱vānā̱m avo̍ a̱dyā vṛ̍ṇīmahe || RV_10,036.03

grāvā̱ vada̱nn apa̱ rakṣā̍ṁsi sedhatu du̱ṣṣvapnya̱ṁ nirṛ̍ti̱ṁ viśva̍m a̱triṇa̍m |
ā̱di̱tyaṁ śarma̍ ma̱rutā̍m aśīmahi̱ tad de̱vānā̱m avo̍ a̱dyā vṛ̍ṇīmahe || RV_10,036.04

endro̍ ba̱rhiḥ sīda̍tu̱ pinva̍tā̱m iḻā̱ bṛha̱spati̱ḥ sāma̍bhir ṛ̱kvo a̍rcatu |
su̱pra̱ke̱taṁ jī̱vase̱ manma̍ dhīmahi̱ tad de̱vānā̱m avo̍ a̱dyā vṛ̍ṇīmahe || RV_10,036.05

di̱vi̱spṛśa̍ṁ ya̱jñam a̱smāka̍m aśvinā jī̱rādhva̍raṁ kṛṇutaṁ su̱mnam i̱ṣṭaye̍ |
prā̱cīna̍raśmi̱m āhu̍taṁ ghṛ̱tena̱ tad de̱vānā̱m avo̍ a̱dyā vṛ̍ṇīmahe || RV_10,036.06

upa̍ hvaye su̱hava̱m māru̍taṁ ga̱ṇam pā̍va̱kam ṛ̱ṣvaṁ sa̱khyāya̍ śa̱mbhuva̍m |
rā̱yas poṣa̍ṁ sauśrava̱sāya̍ dhīmahi̱ tad de̱vānā̱m avo̍ a̱dyā vṛ̍ṇīmahe || RV_10,036.07

a̱pām peru̍ṁ jī̱vadha̍nyam bharāmahe devā̱vya̍ṁ su̱hava̍m adhvara̱śriya̍m |
su̱ra̱śmiṁ soma̍m indri̱yaṁ ya̍mīmahi̱ tad de̱vānā̱m avo̍ a̱dyā vṛ̍ṇīmahe || RV_10,036.08

sa̱nema̱ tat su̍sa̱nitā̍ sa̱nitva̍bhir va̱yaṁ jī̱vā jī̱vapu̍trā̱ anā̍gasaḥ |
bra̱hma̱dviṣo̱ viṣva̱g eno̍ bharerata̱ tad de̱vānā̱m avo̍ a̱dyā vṛ̍ṇīmahe || RV_10,036.09

ye sthā mano̍r ya̱jñiyā̱s te śṛ̍ṇotana̱ yad vo̍ devā̱ īma̍he̱ tad da̍dātana |
jaitra̱ṁ kratu̍ṁ rayi̱mad vī̱rava̱d yaśa̱s tad de̱vānā̱m avo̍ a̱dyā vṛ̍ṇīmahe || RV_10,036.10

ma̱had a̱dya ma̍ha̱tām ā vṛ̍ṇīma̱he 'vo̍ de̱vānā̍m bṛha̱tām a̍na̱rvaṇā̍m |
yathā̱ vasu̍ vī̱rajā̍ta̱ṁ naśā̍mahai̱ tad de̱vānā̱m avo̍ a̱dyā vṛ̍ṇīmahe || RV_10,036.11

ma̱ho a̱gneḥ sa̍midhā̱nasya̱ śarma̱ṇy anā̍gā mi̱tre varu̍ṇe sva̱staye̍ |
śreṣṭhe̍ syāma savi̱tuḥ savī̍mani̱ tad de̱vānā̱m avo̍ a̱dyā vṛ̍ṇīmahe || RV_10,036.12

ye sa̍vi̱tuḥ sa̱tyasa̍vasya̱ viśve̍ mi̱trasya̍ vra̱te varu̍ṇasya de̱vāḥ |
te saubha̍gaṁ vī̱rava̱d goma̱d apno̱ dadhā̍tana̱ dravi̍ṇaṁ ci̱tram a̱sme || RV_10,036.13

sa̱vi̱tā pa̱ścātā̍t savi̱tā pu̱rastā̍t savi̱totta̱rāttā̍t savi̱tādha̱rāttā̍t |
sa̱vi̱tā na̍ḥ suvatu sa̱rvatā̍tiṁ savi̱tā no̍ rāsatāṁ dī̱rgham āyu̍ḥ || RV_10,036.14

namo̍ mi̱trasya̱ varu̍ṇasya̱ cakṣa̍se ma̱ho de̱vāya̱ tad ṛ̱taṁ sa̍paryata |
dū̱re̱dṛśe̍ de̱vajā̍tāya ke̱tave̍ di̱vas pu̱trāya̱ sūryā̍ya śaṁsata || RV_10,037.01

sā mā̍ sa̱tyokti̱ḥ pari̍ pātu vi̱śvato̱ dyāvā̍ ca̱ yatra̍ ta̱tana̱nn ahā̍ni ca |
viśva̍m a̱nyan ni vi̍śate̱ yad eja̍ti vi̱śvāhāpo̍ vi̱śvāhod e̍ti̱ sūrya̍ḥ || RV_10,037.02

na te̱ ade̍vaḥ pra̱divo̱ ni vā̍sate̱ yad e̍ta̱śebhi̍ḥ pata̱rai ra̍tha̱ryasi̍ |
prā̱cīna̍m a̱nyad anu̍ vartate̱ raja̱ ud a̱nyena̱ jyoti̍ṣā yāsi sūrya || RV_10,037.03

yena̍ sūrya̱ jyoti̍ṣā̱ bādha̍se̱ tamo̱ jaga̍c ca̱ viśva̍m udi̱yarṣi̍ bhā̱nunā̍ |
tenā̱smad viśvā̱m ani̍rā̱m anā̍huti̱m apāmī̍vā̱m apa̍ du̱ṣṣvapnya̍ṁ suva || RV_10,037.04

viśva̍sya̱ hi preṣi̍to̱ rakṣa̍si vra̱tam ahe̍ḻayann u̱ccara̍si sva̱dhā anu̍ |
yad a̱dya tvā̍ sūryopa̱bravā̍mahai̱ taṁ no̍ de̱vā anu̍ maṁsīrata̱ kratu̍m || RV_10,037.05

taṁ no̱ dyāvā̍pṛthi̱vī tan na̱ āpa̱ indra̍ḥ śṛṇvantu ma̱ruto̱ hava̱ṁ vaca̍ḥ |
mā śūne̍ bhūma̱ sūrya̍sya sa̱ṁdṛśi̍ bha̱draṁ jīva̍nto jara̱ṇām a̍śīmahi || RV_10,037.06

vi̱śvāhā̍ tvā su̱mana̍saḥ su̱cakṣa̍saḥ pra̱jāva̍nto anamī̱vā anā̍gasaḥ |
u̱dyanta̍ṁ tvā mitramaho di̱ve-di̍ve̱ jyog jī̱vāḥ prati̍ paśyema sūrya || RV_10,037.07

mahi̱ jyoti̱r bibhra̍taṁ tvā vicakṣaṇa̱ bhāsva̍nta̱ṁ cakṣu̍ṣe-cakṣuṣe̱ maya̍ḥ |
ā̱roha̍ntam bṛha̱taḥ pāja̍sa̱s pari̍ va̱yaṁ jī̱vāḥ prati̍ paśyema sūrya || RV_10,037.08

yasya̍ te̱ viśvā̱ bhuva̍nāni ke̱tunā̱ pra cera̍te̱ ni ca̍ vi̱śante̍ a̱ktubhi̍ḥ |
a̱nā̱gā̱stvena̍ harikeśa sū̱ryāhnā̍hnā no̱ vasya̍sā-vasya̱sod i̍hi || RV_10,037.09

śaṁ no̍ bhava̱ cakṣa̍sā̱ śaṁ no̱ ahnā̱ śam bhā̱nunā̱ śaṁ hi̱mā śaṁ ghṛ̱ṇena̍ |
yathā̱ śam adhva̱ñ cham asa̍d duro̱ṇe tat sū̍rya̱ dravi̍ṇaṁ dhehi ci̱tram || RV_10,037.10

a̱smāka̍ṁ devā u̱bhayā̍ya̱ janma̍ne̱ śarma̍ yacchata dvi̱pade̱ catu̍ṣpade |
a̱dat piba̍d ū̱rjaya̍māna̱m āśi̍ta̱ṁ tad a̱sme śaṁ yor a̍ra̱po da̍dhātana || RV_10,037.11

yad vo̍ devāś cakṛ̱ma ji̱hvayā̍ gu̱ru mana̍so vā̱ prayu̍tī deva̱heḻa̍nam |
arā̍vā̱ yo no̍ a̱bhi du̍cchunā̱yate̱ tasmi̱n tad eno̍ vasavo̱ ni dhe̍tana || RV_10,037.12

a̱smin na̍ indra pṛtsu̱tau yaśa̍svati̱ śimī̍vati̱ kranda̍si̱ prāva̍ sā̱taye̍ |
yatra̱ goṣā̍tā dhṛṣi̱teṣu̍ khā̱diṣu̱ viṣva̱k pata̍nti di̱dyavo̍ nṛ̱ṣāhye̍ || RV_10,038.01

sa na̍ḥ kṣu̱manta̱ṁ sada̍ne̱ vy ū̍rṇuhi̱ goa̍rṇasaṁ ra̱yim i̍ndra śra̱vāyya̍m |
syāma̍ te̱ jaya̍taḥ śakra me̱dino̱ yathā̍ va̱yam u̱śmasi̱ tad va̍so kṛdhi || RV_10,038.02

yo no̱ dāsa̱ āryo̍ vā puruṣṭu̱tāde̍va indra yu̱dhaye̱ cike̍tati |
a̱smābhi̍ṣ ṭe su̱ṣahā̍ḥ santu̱ śatra̍va̱s tvayā̍ va̱yaṁ tān va̍nuyāma saṁga̱me || RV_10,038.03

yo da̱bhrebhi̱r havyo̱ yaś ca̱ bhūri̍bhi̱r yo a̱bhīke̍ varivo̱vin nṛ̱ṣāhye̍ |
taṁ vi̍khā̱de sasni̍m a̱dya śru̱taṁ nara̍m a̱rvāñca̱m indra̱m ava̍se karāmahe || RV_10,038.04

sva̱vṛja̱ṁ hi tvām a̱ham i̍ndra śu̱śravā̍nānu̱daṁ vṛ̍ṣabha radhra̱coda̍nam |
pra mu̍ñcasva̱ pari̱ kutsā̍d i̱hā ga̍hi̱ kim u̱ tvāvā̍n mu̱ṣkayo̍r ba̱ddha ā̍sate || RV_10,038.05

yo vā̱m pari̍jmā su̱vṛd a̍śvinā̱ ratho̍ do̱ṣām u̱ṣāso̱ havyo̍ ha̱viṣma̍tā |
śa̱śva̱tta̱māsa̱s tam u̍ vām i̱daṁ va̱yam pi̱tur na nāma̍ su̱hava̍ṁ havāmahe || RV_10,039.01

co̱daya̍taṁ sū̱nṛtā̱ḥ pinva̍ta̱ṁ dhiya̱ ut pura̍ṁdhīr īrayata̱ṁ tad u̍śmasi |
ya̱śasa̍m bhā̱gaṁ kṛ̍ṇutaṁ no aśvinā̱ soma̱ṁ na cāru̍m ma̱ghava̍tsu nas kṛtam || RV_10,039.02

a̱mā̱jura̍ś cid bhavatho yu̱vam bhago̍ 'nā̱śoś ci̍d avi̱tārā̍pa̱masya̍ cit |
a̱ndhasya̍ cin nāsatyā kṛ̱śasya̍ cid yu̱vām id ā̍hur bhi̱ṣajā̍ ru̱tasya̍ cit || RV_10,039.03

yu̱vaṁ cyavā̍naṁ sa̱naya̱ṁ yathā̱ ratha̱m puna̱r yuvā̍naṁ ca̱rathā̍ya takṣathuḥ |
niṣ ṭau̱gryam ū̍hathur a̱dbhyas pari̱ viśvet tā vā̱ṁ sava̍neṣu pra̱vācyā̍ || RV_10,039.04

pu̱rā̱ṇā vā̍ṁ vī̱ryā̱3̱̍ pra bra̍vā̱ jane 'tho̍ hāsathur bhi̱ṣajā̍ mayo̱bhuvā̍ |
tā vā̱ṁ nu navyā̱v ava̍se karāmahe̱ 'yaṁ nā̍satyā̱ śrad a̱rir yathā̱ dadha̍t || RV_10,039.05

i̱yaṁ vā̍m ahve śṛṇu̱tam me̍ aśvinā pu̱trāye̍va pi̱tarā̱ mahya̍ṁ śikṣatam |
anā̍pi̱r ajñā̍ asajā̱tyāma̍tiḥ pu̱rā tasyā̍ a̱bhiśa̍ste̱r ava̍ spṛtam || RV_10,039.06

yu̱vaṁ rathe̍na vima̱dāya̍ śu̱ndhyuva̱ṁ ny ū̍hathuḥ purumi̱trasya̱ yoṣa̍ṇām |
yu̱vaṁ hava̍ṁ vadhrima̱tyā a̍gacchataṁ yu̱vaṁ suṣu̍tiṁ cakrathu̱ḥ pura̍ṁdhaye || RV_10,039.07

yu̱vaṁ vipra̍sya jara̱ṇām u̍pe̱yuṣa̱ḥ puna̍ḥ ka̱ler a̍kṛṇuta̱ṁ yuva̱d vaya̍ḥ |
yu̱vaṁ vanda̍nam ṛśya̱dād ud ū̍pathur yu̱vaṁ sa̱dyo vi̱śpalā̱m eta̍ve kṛthaḥ || RV_10,039.08

yu̱vaṁ ha̍ re̱bhaṁ vṛ̍ṣaṇā̱ guhā̍ hi̱tam ud ai̍rayatam mamṛ̱vāṁsa̍m aśvinā |
yu̱vam ṛ̱bīsa̍m u̱ta ta̱ptam atra̍ya̱ oma̍nvantaṁ cakrathuḥ sa̱ptava̍dhraye || RV_10,039.09

yu̱vaṁ śve̱tam pe̱dave̍ 'śvi̱nāśva̍ṁ na̱vabhi̱r vājai̍r nava̱tī ca̍ vā̱jina̍m |
ca̱rkṛtya̍ṁ dadathur drāva̱yatsa̍kha̱m bhaga̱ṁ na nṛbhyo̱ havya̍m mayo̱bhuva̍m || RV_10,039.10

na taṁ rā̍jānāv adite̱ kuta̍ś ca̱na nāṁho̍ aśnoti duri̱taṁ naki̍r bha̱yam |
yam a̍śvinā suhavā rudravartanī purora̱thaṁ kṛ̍ṇu̱thaḥ patnyā̍ sa̱ha || RV_10,039.11

ā tena̍ yāta̱m mana̍so̱ javī̍yasā̱ ratha̱ṁ yaṁ vā̍m ṛ̱bhava̍ś ca̱krur a̍śvinā |
yasya̱ yoge̍ duhi̱tā jāya̍te di̱va u̱bhe aha̍nī su̱dine̍ vi̱vasva̍taḥ || RV_10,039.12

tā va̱rtir yā̍taṁ ja̱yuṣā̱ vi parva̍ta̱m api̍nvataṁ śa̱yave̍ dhe̱num a̍śvinā |
vṛka̍sya ci̱d varti̍kām a̱ntar ā̱syā̍d yu̱vaṁ śacī̍bhir grasi̱tām a̍muñcatam || RV_10,039.13

e̱taṁ vā̱ṁ stoma̍m aśvināv aka̱rmāta̍kṣāma̱ bhṛga̍vo̱ na ratha̍m |
ny a̍mṛkṣāma̱ yoṣa̍ṇā̱ṁ na marye̱ nitya̱ṁ na sū̱nuṁ tana̍ya̱ṁ dadhā̍nāḥ || RV_10,039.14

ratha̱ṁ yānta̱ṁ kuha̱ ko ha̍ vāṁ narā̱ prati̍ dyu̱manta̍ṁ suvi̱tāya̍ bhūṣati |
prā̱ta̱ryāvā̍ṇaṁ vi̱bhva̍ṁ vi̱śe-vi̍śe̱ vasto̍r-vasto̱r vaha̍mānaṁ dhi̱yā śami̍ || RV_10,040.01

kuha̍ svid do̱ṣā kuha̱ vasto̍r a̱śvinā̱ kuhā̍bhipi̱tvaṁ ka̍rata̱ḥ kuho̍ṣatuḥ |
ko vā̍ṁ śayu̱trā vi̱dhave̍va de̱vara̱m marya̱ṁ na yoṣā̍ kṛṇute sa̱dhastha̱ ā || RV_10,040.02

prā̱tar ja̍rethe jara̱ṇeva̱ kāpa̍yā̱ vasto̍r-vastor yaja̱tā ga̍cchatho gṛ̱ham |
kasya̍ dhva̱srā bha̍vatha̱ḥ kasya̍ vā narā rājapu̱treva̱ sava̱nāva̍ gacchathaḥ || RV_10,040.03

yu̱vām mṛ̱geva̍ vāra̱ṇā mṛ̍ga̱ṇyavo̍ do̱ṣā vasto̍r ha̱viṣā̱ ni hva̍yāmahe |
yu̱vaṁ hotrā̍m ṛtu̱thā juhva̍te na̱reṣa̱ṁ janā̍ya vahathaḥ śubhas patī || RV_10,040.04

yu̱vāṁ ha̱ ghoṣā̱ pary a̍śvinā ya̱tī rājña̍ ūce duhi̱tā pṛ̱cche vā̍ṁ narā |
bhū̱tam me̱ ahna̍ u̱ta bhū̍tam a̱ktave 'śvā̍vate ra̱thine̍ śakta̱m arva̍te || RV_10,040.05

yu̱vaṁ ka̱vī ṣṭha̱ḥ pary a̍śvinā̱ ratha̱ṁ viśo̱ na kutso̍ jari̱tur na̍śāyathaḥ |
yu̱vor ha̱ makṣā̱ pary a̍śvinā̱ madhv ā̱sā bha̍rata niṣkṛ̱taṁ na yoṣa̍ṇā || RV_10,040.06

yu̱vaṁ ha̍ bhu̱jyuṁ yu̱vam a̍śvinā̱ vaśa̍ṁ yu̱vaṁ śi̱ñjāra̍m u̱śanā̱m upā̍rathuḥ |
yu̱vo rarā̍vā̱ pari̍ sa̱khyam ā̍sate yu̱vor a̱ham ava̍sā su̱mnam ā ca̍ke || RV_10,040.07

yu̱vaṁ ha̍ kṛ̱śaṁ yu̱vam a̍śvinā śa̱yuṁ yu̱vaṁ vi̱dhanta̍ṁ vi̱dhavā̍m uruṣyathaḥ |
yu̱vaṁ sa̱nibhya̍ḥ sta̱naya̍ntam aśvi̱nāpa̍ vra̱jam ū̍rṇuthaḥ sa̱ptāsya̍m || RV_10,040.08

jani̍ṣṭa̱ yoṣā̍ pa̱taya̍t kanīna̱ko vi cāru̍han vī̱rudho̍ da̱ṁsanā̱ anu̍ |
āsmai̍ rīyante niva̱neva̱ sindha̍vo̱ 'smā ahne̍ bhavati̱ tat pa̍titva̱nam || RV_10,040.09

jī̱vaṁ ru̍danti̱ vi ma̍yante adhva̱re dī̱rghām anu̱ prasi̍tiṁ dīdhiyu̱r nara̍ḥ |
vā̱mam pi̱tṛbhyo̱ ya i̱daṁ sa̍meri̱re maya̱ḥ pati̍bhyo̱ jana̍yaḥ pari̱ṣvaje̍ || RV_10,040.10

na tasya̍ vidma̱ tad u̱ ṣu pra vo̍cata̱ yuvā̍ ha̱ yad yu̍va̱tyāḥ kṣeti̱ yoni̍ṣu |
pri̱yosri̍yasya vṛṣa̱bhasya̍ re̱tino̍ gṛ̱haṁ ga̍memāśvinā̱ tad u̍śmasi || RV_10,040.11

ā vā̍m agan suma̱tir vā̍jinīvasū̱ ny a̍śvinā hṛ̱tsu kāmā̍ ayaṁsata |
abhū̍taṁ go̱pā mi̍thu̱nā śu̍bhas patī pri̱yā a̍rya̱mṇo duryā̍m̐ aśīmahi || RV_10,040.12

tā ma̍ndasā̱nā manu̍ṣo duro̱ṇa ā dha̱ttaṁ ra̱yiṁ sa̱havī̍raṁ vaca̱syave̍ |
kṛ̱taṁ tī̱rthaṁ su̍prapā̱ṇaṁ śu̍bhas patī sthā̱ṇum pa̍the̱ṣṭhām apa̍ durma̱tiṁ ha̍tam || RV_10,040.13

kva̍ svid a̱dya ka̍ta̱māsv a̱śvinā̍ vi̱kṣu da̱srā mā̍dayete śu̱bhas patī̍ |
ka ī̱ṁ ni ye̍me kata̱masya̍ jagmatu̱r vipra̍sya vā̱ yaja̍mānasya vā gṛ̱ham || RV_10,040.14

sa̱mā̱nam u̱ tyam pu̍ruhū̱tam u̱kthya1̱̍ṁ ratha̍ṁ trica̱kraṁ sava̍nā̱ gani̍gmatam |
pari̍jmānaṁ vida̱thya̍ṁ suvṛ̱ktibhi̍r va̱yaṁ vyu̍ṣṭā u̱ṣaso̍ havāmahe || RV_10,041.01

prā̱ta̱ryuja̍ṁ nāsa̱tyādhi̍ tiṣṭhathaḥ prāta̱ryāvā̍ṇam madhu̱vāha̍na̱ṁ ratha̍m |
viśo̱ yena̱ gaccha̍tho̱ yajva̍rīr narā kī̱reś ci̍d ya̱jñaṁ hotṛ̍mantam aśvinā || RV_10,041.02

a̱dhva̱ryuṁ vā̱ madhu̍pāṇiṁ su̱hastya̍m a̱gnidha̍ṁ vā dhṛ̱tada̍kṣa̱ṁ damū̍nasam |
vipra̍sya vā̱ yat sava̍nāni̱ gaccha̱tho 'ta̱ ā yā̍tam madhu̱peya̍m aśvinā || RV_10,041.03

aste̍va̱ su pra̍ta̱raṁ lāya̱m asya̱n bhūṣa̍nn iva̱ pra bha̍rā̱ stoma̍m asmai |
vā̱cā vi̍prās tarata̱ vāca̍m a̱ryo ni rā̍maya jarita̱ḥ soma̱ indra̍m || RV_10,042.01

dohe̍na̱ gām upa̍ śikṣā̱ sakhā̍ya̱m pra bo̍dhaya jaritar jā̱ram indra̍m |
kośa̱ṁ na pū̱rṇaṁ vasu̍nā̱ nyṛ̍ṣṭa̱m ā cyā̍vaya magha̱deyā̍ya̱ śūra̍m || RV_10,042.02

kim a̱ṅga tvā̍ maghavan bho̱jam ā̍huḥ śiśī̱hi mā̍ śiśa̱yaṁ tvā̍ śṛṇomi |
apna̍svatī̱ mama̱ dhīr a̍stu śakra vasu̱vida̱m bhaga̍m i̱ndrā bha̍rā naḥ || RV_10,042.03

tvāṁ janā̍ mamasa̱tyeṣv i̍ndra saṁtasthā̱nā vi hva̍yante samī̱ke |
atrā̱ yuja̍ṁ kṛṇute̱ yo ha̱viṣmā̱n nāsu̍nvatā sa̱khyaṁ va̍ṣṭi̱ śūra̍ḥ || RV_10,042.04

dhana̱ṁ na sya̱ndram ba̍hu̱laṁ yo a̍smai tī̱vrān somā̍m̐ āsu̱noti̱ praya̍svān |
tasmai̱ śatrū̍n su̱tukā̍n prā̱tar ahno̱ ni svaṣṭrā̍n yu̱vati̱ hanti̍ vṛ̱tram || RV_10,042.05

yasmi̍n va̱yaṁ da̍dhi̱mā śaṁsa̱m indre̱ yaḥ śi̱śrāya̍ ma̱ghavā̱ kāma̍m a̱sme |
ā̱rāc ci̱t san bha̍yatām asya̱ śatru̱r ny a̍smai dyu̱mnā janyā̍ namantām || RV_10,042.06

ā̱rāc chatru̱m apa̍ bādhasva dū̱ram u̱gro yaḥ śamba̍ḥ puruhūta̱ tena̍ |
a̱sme dhe̍hi̱ yava̍ma̱d goma̍d indra kṛ̱dhī dhiya̍ṁ jari̱tre vāja̍ratnām || RV_10,042.07

pra yam a̱ntar vṛ̍ṣasa̱vāso̱ agma̍n tī̱vrāḥ somā̍ bahu̱lāntā̍sa̱ indra̍m |
nāha̍ dā̱māna̍m ma̱ghavā̱ ni ya̍ṁsa̱n ni su̍nva̱te va̍hati̱ bhūri̍ vā̱mam || RV_10,042.08

u̱ta pra̱hām a̍ti̱dīvyā̍ jayāti kṛ̱taṁ yac chva̱ghnī vi̍ci̱noti̍ kā̱le |
yo de̱vakā̍mo̱ na dhanā̍ ruṇaddhi̱ sam it taṁ rā̱yā sṛ̍jati sva̱dhāvā̍n || RV_10,042.09

gobhi̍ṣ ṭare̱māma̍tiṁ du̱revā̱ṁ yave̍na̱ kṣudha̍m puruhūta̱ viśvā̍m |
va̱yaṁ rāja̍bhiḥ pratha̱mā dhanā̍ny a̱smāke̍na vṛ̱jane̍nā jayema || RV_10,042.10

bṛha̱spati̍r na̱ḥ pari̍ pātu pa̱ścād u̱totta̍rasmā̱d adha̍rād aghā̱yoḥ |
indra̍ḥ pu̱rastā̍d u̱ta ma̍dhya̱to na̱ḥ sakhā̱ sakhi̍bhyo̱ vari̍vaḥ kṛṇotu || RV_10,042.11

acchā̍ ma̱ indra̍m ma̱taya̍ḥ sva̱rvida̍ḥ sa̱dhrīcī̱r viśvā̍ uśa̱tīr a̍nūṣata |
pari̍ ṣvajante̱ jana̍yo̱ yathā̱ pati̱m marya̱ṁ na śu̱ndhyum ma̱ghavā̍nam ū̱taye̍ || RV_10,043.01

na ghā̍ tva̱drig apa̍ veti me̱ mana̱s tve it kāma̍m puruhūta śiśraya |
rāje̍va dasma̱ ni ṣa̱do 'dhi̍ ba̱rhiṣy a̱smin su some̍ 'va̱pāna̍m astu te || RV_10,043.02

vi̱ṣū̱vṛd indro̱ ama̍ter u̱ta kṣu̱dhaḥ sa id rā̱yo ma̱ghavā̱ vasva̍ īśate |
tasyed i̱me pra̍va̱ṇe sa̱pta sindha̍vo̱ vayo̍ vardhanti vṛṣa̱bhasya̍ śu̱ṣmiṇa̍ḥ || RV_10,043.03

vayo̱ na vṛ̱kṣaṁ su̍palā̱śam āsa̍da̱n somā̍sa̱ indra̍m ma̱ndina̍ś camū̱ṣada̍ḥ |
praiṣā̱m anī̍ka̱ṁ śava̍sā̱ davi̍dyutad vi̱dat sva1̱̍r mana̍ve̱ jyoti̱r ārya̍m || RV_10,043.04

kṛ̱taṁ na śva̱ghnī vi ci̍noti̱ deva̍ne sa̱ṁvarga̱ṁ yan ma̱ghavā̱ sūrya̱ṁ jaya̍t |
na tat te̍ a̱nyo anu̍ vī̱rya̍ṁ śaka̱n na pu̍rā̱ṇo ma̍ghava̱n nota nūta̍naḥ || RV_10,043.05

viśa̍ṁ-viśam ma̱ghavā̱ pary a̍śāyata̱ janā̍nā̱ṁ dhenā̍ ava̱cāka̍śa̱d vṛṣā̍ |
yasyāha̍ śa̱kraḥ sava̍neṣu̱ raṇya̍ti̱ sa tī̱vraiḥ somai̍ḥ sahate pṛtanya̱taḥ || RV_10,043.06

āpo̱ na sindhu̍m a̱bhi yat sa̱makṣa̍ra̱n somā̍sa̱ indra̍ṁ ku̱lyā i̍va hra̱dam |
vardha̍nti̱ viprā̱ maho̍ asya̱ sāda̍ne̱ yava̱ṁ na vṛ̱ṣṭir di̱vyena̱ dānu̍nā || RV_10,043.07

vṛṣā̱ na kru̱ddhaḥ pa̍taya̱d raja̱ḥsv ā yo a̱ryapa̍tnī̱r akṛ̍ṇod i̱mā a̱paḥ |
sa su̍nva̱te ma̱ghavā̍ jī̱radā̍na̱ve 'vi̍nda̱j jyoti̱r mana̍ve ha̱viṣma̍te || RV_10,043.08

uj jā̍yatām para̱śur jyoti̍ṣā sa̱ha bhū̱yā ṛ̱tasya̍ su̱dughā̍ purāṇa̱vat |
vi ro̍catām aru̱ṣo bhā̱nunā̱ śuci̱ḥ sva1̱̍r ṇa śu̱kraṁ śu̍śucīta̱ satpa̍tiḥ || RV_10,043.09

gobhi̍ṣ ṭare̱māma̍tiṁ du̱revā̱ṁ yave̍na̱ kṣudha̍m puruhūta̱ viśvā̍m |
va̱yaṁ rāja̍bhiḥ pratha̱mā dhanā̍ny a̱smāke̍na vṛ̱jane̍nā jayema || RV_10,043.10

bṛha̱spati̍r na̱ḥ pari̍ pātu pa̱ścād u̱totta̍rasmā̱d adha̍rād aghā̱yoḥ |
indra̍ḥ pu̱rastā̍d u̱ta ma̍dhya̱to na̱ḥ sakhā̱ sakhi̍bhyo̱ vari̍vaḥ kṛṇotu || RV_10,043.11

ā yā̱tv indra̱ḥ svapa̍ti̱r madā̍ya̱ yo dharma̍ṇā tūtujā̱nas tuvi̍ṣmān |
pra̱tva̱kṣā̱ṇo ati̱ viśvā̱ sahā̍ṁsy apā̱reṇa̍ maha̱tā vṛṣṇye̍na || RV_10,044.01

su̱ṣṭhāmā̱ ratha̍ḥ su̱yamā̱ harī̍ te mi̱myakṣa̱ vajro̍ nṛpate̱ gabha̍stau |
śībha̍ṁ rājan su̱pathā yā̍hy a̱rvāṅ vardhā̍ma te pa̱puṣo̱ vṛṣṇyā̍ni || RV_10,044.02

endra̱vāho̍ nṛ̱pati̱ṁ vajra̍bāhum u̱gram u̱grāsa̍s tavi̱ṣāsa̍ enam |
pratva̍kṣasaṁ vṛṣa̱bhaṁ sa̱tyaśu̍ṣma̱m em a̍sma̱trā sa̍dha̱mādo̍ vahantu || RV_10,044.03

e̱vā pati̍ṁ droṇa̱sāca̱ṁ sace̍tasam ū̱rjaḥ ska̱mbhaṁ dha̱ruṇa̱ ā vṛ̍ṣāyase |
oja̍ḥ kṛṣva̱ saṁ gṛ̍bhāya̱ tve apy aso̱ yathā̍ keni̱pānā̍m i̱no vṛ̱dhe || RV_10,044.04

gama̍nn a̱sme vasū̱ny ā hi śaṁsi̍ṣaṁ svā̱śiṣa̱m bhara̱m ā yā̍hi so̱mina̍ḥ |
tvam ī̍śiṣe̱ sāsminn ā sa̍tsi ba̱rhiṣy a̍nādhṛ̱ṣyā tava̱ pātrā̍ṇi̱ dharma̍ṇā || RV_10,044.05

pṛtha̱k prāya̍n pratha̱mā de̱vahū̍ta̱yo 'kṛ̍ṇvata śrava̱syā̍ni du̱ṣṭarā̍ |
na ye śe̱kur ya̱jñiyā̱ṁ nāva̍m ā̱ruha̍m ī̱rmaiva te ny a̍viśanta̱ kepa̍yaḥ || RV_10,044.06

e̱vaivāpā̱g apa̍re santu dū̱ḍhyo 'śvā̱ yeṣā̍ṁ du̱ryuja̍ āyuyu̱jre |
i̱tthā ye prāg upa̍re̱ santi̍ dā̱vane̍ pu̱rūṇi̱ yatra̍ va̱yunā̍ni̱ bhoja̍nā || RV_10,044.07

gi̱rīm̐r ajrā̱n reja̍mānām̐ adhāraya̱d dyauḥ kra̍ndad a̱ntari̍kṣāṇi kopayat |
sa̱mī̱cī̱ne dhi̱ṣaṇe̱ vi ṣka̍bhāyati̱ vṛṣṇa̍ḥ pī̱tvā mada̍ u̱kthāni̍ śaṁsati || RV_10,044.08

i̱mam bi̍bharmi̱ sukṛ̍taṁ te aṅku̱śaṁ yenā̍ru̱jāsi̍ maghavañ chaphā̱ruja̍ḥ |
a̱smin su te̱ sava̍ne astv o̱kya̍ṁ su̱ta i̱ṣṭau ma̍ghavan bo̱dhy ābha̍gaḥ || RV_10,044.09

gobhi̍ṣ ṭare̱māma̍tiṁ du̱revā̱ṁ yave̍na̱ kṣudha̍m puruhūta̱ viśvā̍m |
va̱yaṁ rāja̍bhiḥ pratha̱mā dhanā̍ny a̱smāke̍na vṛ̱jane̍nā jayema || RV_10,044.10

bṛha̱spati̍r na̱ḥ pari̍ pātu pa̱ścād u̱totta̍rasmā̱d adha̍rād aghā̱yoḥ |
indra̍ḥ pu̱rastā̍d u̱ta ma̍dhya̱to na̱ḥ sakhā̱ sakhi̍bhyo̱ vari̍vaḥ kṛṇotu || RV_10,044.11

di̱vas pari̍ pratha̱maṁ ja̍jñe a̱gnir a̱smad dvi̱tīya̱m pari̍ jā̱tave̍dāḥ |
tṛ̱tīya̍m a̱psu nṛ̱maṇā̱ aja̍sra̱m indhā̍na enaṁ jarate svā̱dhīḥ || RV_10,045.01

vi̱dmā te̍ agne tre̱dhā tra̱yāṇi̍ vi̱dmā te̱ dhāma̱ vibhṛ̍tā puru̱trā |
vi̱dmā te̱ nāma̍ para̱maṁ guhā̱ yad vi̱dmā tam utsa̱ṁ yata̍ āja̱gantha̍ || RV_10,045.02

sa̱mu̱dre tvā̍ nṛ̱maṇā̍ a̱psv a1̱̍ntar nṛ̱cakṣā̍ īdhe di̱vo a̍gna̱ ūdha̍n |
tṛ̱tīye̍ tvā̱ raja̍si tasthi̱vāṁsa̍m a̱pām u̱pasthe̍ mahi̱ṣā a̍vardhan || RV_10,045.03

akra̍ndad a̱gniḥ sta̱naya̍nn iva̱ dyauḥ kṣāmā̱ reri̍had vī̱rudha̍ḥ sama̱ñjan |
sa̱dyo ja̍jñā̱no vi hīm i̱ddho akhya̱d ā roda̍sī bhā̱nunā̍ bhāty a̱ntaḥ || RV_10,045.04

śrī̱ṇām u̍dā̱ro dha̱ruṇo̍ rayī̱ṇām ma̍nī̱ṣāṇā̱m prārpa̍ṇa̱ḥ soma̍gopāḥ |
vasu̍ḥ sū̱nuḥ saha̍so a̱psu rājā̱ vi bhā̱ty agra̍ u̱ṣasā̍m idhā̱naḥ || RV_10,045.05

viśva̍sya ke̱tur bhuva̍nasya̱ garbha̱ ā roda̍sī apṛṇā̱j jāya̍mānaḥ |
vī̱ḻuṁ ci̱d adri̍m abhinat parā̱yañ janā̱ yad a̱gnim aya̍janta̱ pañca̍ || RV_10,045.06

u̱śik pā̍va̱ko a̍ra̱tiḥ su̍me̱dhā marte̍ṣv a̱gnir a̱mṛto̱ ni dhā̍yi |
iya̍rti dhū̱mam a̍ru̱ṣam bhari̍bhra̱d uc chu̱kreṇa̍ śo̱ciṣā̱ dyām ina̍kṣan || RV_10,045.07

dṛ̱śā̱no ru̱kma u̍rvi̱yā vy a̍dyaud du̱rmarṣa̱m āyu̍ḥ śri̱ye ru̍cā̱naḥ |
a̱gnir a̱mṛto̍ abhava̱d vayo̍bhi̱r yad e̍na̱ṁ dyaur ja̱naya̍t su̱retā̍ḥ || RV_10,045.08

yas te̍ a̱dya kṛ̱ṇava̍d bhadraśoce 'pū̱paṁ de̍va ghṛ̱tava̍ntam agne |
pra taṁ na̍ya prata̱raṁ vasyo̱ acchā̱bhi su̱mnaṁ de̱vabha̍ktaṁ yaviṣṭha || RV_10,045.09

ā tam bha̍ja sauśrava̱seṣv a̍gna u̱ktha-u̍ktha̱ ā bha̍ja śa̱syamā̍ne |
pri̱yaḥ sūrye̍ pri̱yo a̱gnā bha̍vā̱ty uj jā̱tena̍ bhi̱nada̱d uj jani̍tvaiḥ || RV_10,045.10

tvām a̍gne̱ yaja̍mānā̱ anu̱ dyūn viśvā̱ vasu̍ dadhire̱ vāryā̍ṇi |
tvayā̍ sa̱ha dravi̍ṇam i̱cchamā̍nā vra̱jaṁ goma̍ntam u̱śijo̱ vi va̍vruḥ || RV_10,045.11

astā̍vy a̱gnir na̱rāṁ su̱śevo̍ vaiśvāna̱ra ṛṣi̍bhi̱ḥ soma̍gopāḥ |
a̱dve̱ṣe dyāvā̍pṛthi̱vī hu̍vema̱ devā̍ dha̱tta ra̱yim a̱sme su̱vīra̍m || RV_10,045.12

pra hotā̍ jā̱to ma̱hān na̍bho̱vin nṛ̱ṣadvā̍ sīdad a̱pām u̱pasthe̍ |
dadhi̱r yo dhāyi̱ sa te̱ vayā̍ṁsi ya̱ntā vasū̍ni vidha̱te ta̍nū̱pāḥ || RV_10,046.01

i̱maṁ vi̱dhanto̍ a̱pāṁ sa̱dhasthe̍ pa̱śuṁ na na̱ṣṭam pa̱dair anu̍ gman |
guhā̱ cata̍ntam u̱śijo̱ namo̍bhir i̱cchanto̱ dhīrā̱ bhṛga̍vo 'vindan || RV_10,046.02

i̱maṁ tri̱to bhūry a̍vindad i̱cchan vai̍bhūva̱so mū̱rdhany aghnyā̍yāḥ |
sa śevṛ̍dho jā̱ta ā ha̱rmyeṣu̱ nābhi̱r yuvā̍ bhavati roca̱nasya̍ || RV_10,046.03

ma̱ndraṁ hotā̍ram u̱śijo̱ namo̍bhi̱ḥ prāñca̍ṁ ya̱jñaṁ ne̱tāra̍m adhva̱rāṇā̍m |
vi̱śām a̍kṛṇvann ara̱tim pā̍va̱kaṁ ha̍vya̱vāha̱ṁ dadha̍to̱ mānu̍ṣeṣu || RV_10,046.04

pra bhū̱r jaya̍ntam ma̱hāṁ vi̍po̱dhām mū̱rā amū̍ram pu̱rāṁ da̱rmāṇa̍m |
naya̍nto̱ garbha̍ṁ va̱nāṁ dhiya̍ṁ dhu̱r hiri̍śmaśru̱ṁ nārvā̍ṇa̱ṁ dhana̍rcam || RV_10,046.05

ni pa̱styā̍su tri̱taḥ sta̍bhū̱yan pari̍vīto̱ yonau̍ sīdad a̱ntaḥ |
ata̍ḥ sa̱ṁgṛbhyā̍ vi̱śāṁ damū̍nā̱ vidha̍rmaṇāya̱ntrair ī̍yate̱ nṝn || RV_10,046.06

a̱syājarā̍so da̱mām a̱ritrā̍ a̱rcaddhū̍māso a̱gnaya̍ḥ pāva̱kāḥ |
śvi̱tī̱caya̍ḥ śvā̱trāso̍ bhura̱ṇyavo̍ vana̱rṣado̍ vā̱yavo̱ na somā̍ḥ || RV_10,046.07

pra ji̱hvayā̍ bharate̱ vepo̍ a̱gniḥ pra va̱yunā̍ni̱ ceta̍sā pṛthi̱vyāḥ |
tam ā̱yava̍ḥ śu̱caya̍ntam pāva̱kam ma̱ndraṁ hotā̍raṁ dadhire̱ yaji̍ṣṭham || RV_10,046.08

dyāvā̱ yam a̱gnim pṛ̍thi̱vī jani̍ṣṭā̱m āpa̱s tvaṣṭā̱ bhṛga̍vo̱ yaṁ saho̍bhiḥ |
ī̱ḻenya̍m pratha̱mam mā̍ta̱riśvā̍ de̱vās ta̍takṣu̱r mana̍ve̱ yaja̍tram || RV_10,046.09

yaṁ tvā̍ de̱vā da̍dhi̱re ha̍vya̱vāha̍m puru̱spṛho̱ mānu̍ṣāso̱ yaja̍tram |
sa yāma̍nn agne stuva̱te vayo̍ dhā̱ḥ pra de̍va̱yan ya̱śasa̱ḥ saṁ hi pū̱rvīḥ || RV_10,046.10

ja̱gṛ̱bhmā te̱ dakṣi̍ṇam indra̱ hasta̍ṁ vasū̱yavo̍ vasupate̱ vasū̍nām |
vi̱dmā hi tvā̱ gopa̍tiṁ śūra̱ gonā̍m a̱smabhya̍ṁ ci̱traṁ vṛṣa̍ṇaṁ ra̱yiṁ dā̍ḥ || RV_10,047.01

svā̱yu̱dhaṁ svava̍saṁ sunī̱thaṁ catu̍ḥsamudraṁ dha̱ruṇa̍ṁ rayī̱ṇām |
ca̱rkṛtya̱ṁ śaṁsya̱m bhūri̍vāram a̱smabhya̍ṁ ci̱traṁ vṛṣa̍ṇaṁ ra̱yiṁ dā̍ḥ || RV_10,047.02

su̱brahmā̍ṇaṁ de̱vava̍ntam bṛ̱hanta̍m u̱ruṁ ga̍bhī̱ram pṛ̱thubu̍dhnam indra |
śru̱taṛ̍ṣim u̱gram a̍bhimāti̱ṣāha̍m a̱smabhya̍ṁ ci̱traṁ vṛṣa̍ṇaṁ ra̱yiṁ dā̍ḥ || RV_10,047.03

sa̱nadvā̍ja̱ṁ vipra̍vīra̱ṁ taru̍traṁ dhana̱spṛta̍ṁ śūśu̱vāṁsa̍ṁ su̱dakṣa̍m |
da̱syu̱hana̍m pū̱rbhida̍m indra sa̱tyam a̱smabhya̍ṁ ci̱traṁ vṛṣa̍ṇaṁ ra̱yiṁ dā̍ḥ || RV_10,047.04

aśvā̍vantaṁ ra̱thina̍ṁ vī̱rava̍ntaṁ saha̱sriṇa̍ṁ śa̱tina̱ṁ vāja̍m indra |
bha̱dravrā̍ta̱ṁ vipra̍vīraṁ sva̱rṣām a̱smabhya̍ṁ ci̱traṁ vṛṣa̍ṇaṁ ra̱yiṁ dā̍ḥ || RV_10,047.05

pra sa̱ptagu̍m ṛ̱tadhī̍tiṁ sume̱dhām bṛha̱spati̍m ma̱tir acchā̍ jigāti |
ya ā̍ṅgira̱so nama̍sopa̱sadyo̱ 'smabhya̍ṁ ci̱traṁ vṛṣa̍ṇaṁ ra̱yiṁ dā̍ḥ || RV_10,047.06

vanī̍vāno̱ mama̍ dū̱tāsa̱ indra̱ṁ stomā̍ś caranti suma̱tīr i̍yā̱nāḥ |
hṛ̱di̱spṛśo̱ mana̍sā va̱cyamā̍nā a̱smabhya̍ṁ ci̱traṁ vṛṣa̍ṇaṁ ra̱yiṁ dā̍ḥ || RV_10,047.07

yat tvā̱ yāmi̍ da̱ddhi tan na̍ indra bṛ̱hanta̱ṁ kṣaya̱m asa̍ma̱ṁ janā̍nām |
a̱bhi tad dyāvā̍pṛthi̱vī gṛ̍ṇītām a̱smabhya̍ṁ ci̱traṁ vṛṣa̍ṇaṁ ra̱yiṁ dā̍ḥ || RV_10,047.08

a̱ham bhu̍va̱ṁ vasu̍naḥ pū̱rvyas pati̍r a̱haṁ dhanā̍ni̱ saṁ ja̍yāmi̱ śaśva̍taḥ |
māṁ ha̍vante pi̱tara̱ṁ na ja̱ntavo̱ 'haṁ dā̱śuṣe̱ vi bha̍jāmi̱ bhoja̍nam || RV_10,048.01

a̱ham indro̱ rodho̱ vakṣo̱ atha̍rvaṇas tri̱tāya̱ gā a̍janaya̱m ahe̱r adhi̍ |
a̱haṁ dasyu̍bhya̱ḥ pari̍ nṛ̱mṇam ā da̍de go̱trā śikṣa̍n dadhī̱ce mā̍ta̱riśva̍ne || RV_10,048.02

mahya̱ṁ tvaṣṭā̱ vajra̍m atakṣad āya̱sam mayi̍ de̱vāso̍ 'vṛja̱nn api̱ kratu̍m |
mamānī̍ka̱ṁ sūrya̍syeva du̱ṣṭara̱m mām ārya̍nti kṛ̱tena̱ kartve̍na ca || RV_10,048.03

a̱ham e̱taṁ ga̱vyaya̱m aśvya̍m pa̱śum pu̍rī̱ṣiṇa̱ṁ sāya̍kenā hira̱ṇyaya̍m |
pu̱rū sa̱hasrā̱ ni śi̍śāmi dā̱śuṣe̱ yan mā̱ somā̍sa u̱kthino̱ ama̍ndiṣuḥ || RV_10,048.04

a̱ham indro̱ na parā̍ jigya̱ id dhana̱ṁ na mṛ̱tyave 'va̍ tasthe̱ kadā̍ ca̱na |
soma̱m in mā̍ su̱nvanto̍ yācatā̱ vasu̱ na me̍ pūravaḥ sa̱khye ri̍ṣāthana || RV_10,048.05

a̱ham e̱tāñ chāśva̍sato̱ dvā-dvendra̱ṁ ye vajra̍ṁ yu̱dhaye 'kṛ̍ṇvata |
ā̱hvaya̍mānā̱m̐ ava̱ hanma̍nāhanaṁ dṛ̱ḻhā vada̱nn ana̍masyur nama̱svina̍ḥ || RV_10,048.06

a̱bhī̱3̱̍dam eka̱m eko̍ asmi ni̱ṣṣāḻ a̱bhī dvā kim u̱ traya̍ḥ karanti |
khale̱ na pa̱rṣān prati̍ hanmi̱ bhūri̱ kim mā̍ nindanti̱ śatra̍vo 'ni̱ndrāḥ || RV_10,048.07

a̱haṁ gu̱ṅgubhyo̍ atithi̱gvam iṣka̍ra̱m iṣa̱ṁ na vṛ̍tra̱tura̍ṁ vi̱kṣu dhā̍rayam |
yat pa̍rṇaya̱ghna u̱ta vā̍ karañja̱he prāham ma̱he vṛ̍tra̱hatye̱ aśu̍śravi || RV_10,048.08

pra me̱ namī̍ sā̱pya i̱ṣe bhu̱je bhū̱d gavā̱m eṣe̍ sa̱khyā kṛ̍ṇuta dvi̱tā |
di̱dyuṁ yad a̍sya sami̱theṣu̍ ma̱ṁhaya̱m ād id e̍na̱ṁ śaṁsya̍m u̱kthya̍ṁ karam || RV_10,048.09

pra nema̍smin dadṛśe̱ somo̍ a̱ntar go̱pā nema̍m ā̱vir a̱sthā kṛ̍ṇoti |
sa ti̱gmaśṛ̍ṅgaṁ vṛṣa̱bhaṁ yuyu̍tsan dru̱has ta̍sthau bahu̱le ba̱ddho a̱ntaḥ || RV_10,048.10

ā̱di̱tyānā̱ṁ vasū̍nāṁ ru̱driyā̍ṇāṁ de̱vo de̱vānā̱ṁ na mi̍nāmi̱ dhāma̍ |
te mā̍ bha̱drāya̱ śava̍se tatakṣu̱r apa̍rājita̱m astṛ̍ta̱m aṣā̍ḻham || RV_10,048.11

a̱haṁ dā̍ṁ gṛṇa̱te pūrvya̱ṁ vasv a̱ham brahma̍ kṛṇava̱m mahya̱ṁ vardha̍nam |
a̱ham bhu̍va̱ṁ yaja̍mānasya codi̱tāya̍jvanaḥ sākṣi̱ viśva̍smi̱n bhare̍ || RV_10,049.01

māṁ dhu̱r indra̱ṁ nāma̍ de̱vatā̍ di̱vaś ca̱ gmaś cā̱pāṁ ca̍ ja̱ntava̍ḥ |
a̱haṁ harī̱ vṛṣa̍ṇā̱ vivra̍tā ra̱ghū a̱haṁ vajra̱ṁ śava̍se dhṛ̱ṣṇv ā da̍de || RV_10,049.02

a̱ham atka̍ṁ ka̱vaye̍ śiśnatha̱ṁ hathai̍r a̱haṁ kutsa̍m āvam ā̱bhir ū̱tibhi̍ḥ |
a̱haṁ śuṣṇa̍sya̱ śnathi̍tā̱ vadha̍r yama̱ṁ na yo ra̱ra ārya̱ṁ nāma̱ dasya̍ve || RV_10,049.03

a̱ham pi̱teva̍ veta̱sūm̐r a̱bhiṣṭa̍ye̱ tugra̱ṁ kutsā̍ya̱ smadi̍bhaṁ ca randhayam |
a̱ham bhu̍va̱ṁ yaja̍mānasya rā̱jani̱ pra yad bhare̱ tuja̍ye̱ na pri̱yādhṛṣe̍ || RV_10,049.04

a̱haṁ ra̍ndhaya̱m mṛga̍yaṁ śru̱tarva̍ṇe̱ yan māji̍hīta va̱yunā̍ ca̱nānu̱ṣak |
a̱haṁ ve̱śaṁ na̱mram ā̱yave̍ 'karam a̱haṁ savyā̍ya̱ paḍgṛ̍bhim arandhayam || RV_10,049.05

a̱haṁ sa yo nava̍vāstvam bṛ̱hadra̍tha̱ṁ saṁ vṛ̱treva̱ dāsa̍ṁ vṛtra̱hāru̍jam |
yad va̱rdhaya̍ntam pra̱thaya̍ntam ānu̱ṣag dū̱re pā̱re raja̍so roca̱nāka̍ram || RV_10,049.06

a̱haṁ sūrya̍sya̱ pari̍ yāmy ā̱śubhi̱ḥ praita̱śebhi̱r vaha̍māna̱ oja̍sā |
yan mā̍ sā̱vo manu̍ṣa̱ āha̍ ni̱rṇija̱ ṛdha̍k kṛṣe̱ dāsa̱ṁ kṛtvya̱ṁ hathai̍ḥ || RV_10,049.07

a̱haṁ sa̍pta̱hā nahu̍ṣo̱ nahu̍ṣṭara̱ḥ prāśrā̍vaya̱ṁ śava̍sā tu̱rvaśa̱ṁ yadu̍m |
a̱haṁ ny a1̱̍nyaṁ saha̍sā̱ saha̍s kara̱ṁ nava̱ vrādha̍to nava̱tiṁ ca̍ vakṣayam || RV_10,049.08

a̱haṁ sa̱pta sra̱vato̍ dhāraya̱ṁ vṛṣā̍ dravi̱tnva̍ḥ pṛthi̱vyāṁ sī̱rā adhi̍ |
a̱ham arṇā̍ṁsi̱ vi ti̍rāmi su̱kratu̍r yu̱dhā vi̍da̱m mana̍ve gā̱tum i̱ṣṭaye̍ || RV_10,049.09

a̱haṁ tad ā̍su dhāraya̱ṁ yad ā̍su̱ na de̱vaś ca̱na tvaṣṭādhā̍raya̱d ruśa̍t |
spā̱rhaṁ gavā̱m ūdha̍ḥsu va̱kṣaṇā̱sv ā madho̱r madhu̱ śvātrya̱ṁ soma̍m ā̱śira̍m || RV_10,049.10

e̱vā de̱vām̐ indro̍ vivye̱ nṝn pra cyau̱tnena̍ ma̱ghavā̍ sa̱tyarā̍dhāḥ |
viśvet tā te̍ harivaḥ śacīvo̱ 'bhi tu̱rāsa̍ḥ svayaśo gṛṇanti || RV_10,049.11

pra vo̍ ma̱he manda̍mānā̱yāndha̱so 'rcā̍ vi̱śvāna̍rāya viśvā̱bhuve̍ |
indra̍sya̱ yasya̱ suma̍kha̱ṁ saho̱ mahi̱ śravo̍ nṛ̱mṇaṁ ca̱ roda̍sī sapa̱ryata̍ḥ || RV_10,050.01

so ci̱n nu sakhyā̱ narya̍ i̱naḥ stu̱taś ca̱rkṛtya̱ indro̱ māva̍te̱ nare̍ |
viśvā̍su dhū̱rṣu vā̍ja̱kṛtye̍ṣu satpate vṛ̱tre vā̱psv a1̱̍bhi śū̍ra mandase || RV_10,050.02

ke te nara̍ indra̱ ye ta̍ i̱ṣe ye te̍ su̱mnaṁ sa̍dha̱nya1̱̍m iya̍kṣān |
ke te̱ vājā̍yāsu̱ryā̍ya hinvire̱ ke a̱psu svāsū̱rvarā̍su̱ pauṁsye̍ || RV_10,050.03

bhuva̱s tvam i̍ndra̱ brahma̍ṇā ma̱hān bhuvo̱ viśve̍ṣu̱ sava̍neṣu ya̱jñiya̍ḥ |
bhuvo̱ nṝm̐ś cyau̱tno viśva̍smi̱n bhare̱ jyeṣṭha̍ś ca̱ mantro̍ viśvacarṣaṇe || RV_10,050.04

avā̱ nu ka̱ṁ jyāyā̍n ya̱jñava̍naso ma̱hīṁ ta̱ omā̍trāṁ kṛ̱ṣṭayo̍ viduḥ |
aso̱ nu ka̍m a̱jaro̱ vardhā̍ś ca̱ viśved e̱tā sava̍nā tūtu̱mā kṛ̍ṣe || RV_10,050.05

e̱tā viśvā̱ sava̍nā tūtu̱mā kṛ̍ṣe sva̱yaṁ sū̍no sahaso̱ yāni̍ dadhi̱ṣe |
varā̍ya te̱ pātra̱ṁ dharma̍ṇe̱ tanā̍ ya̱jño mantro̱ brahmodya̍ta̱ṁ vaca̍ḥ || RV_10,050.06

ye te̍ vipra brahma̱kṛta̍ḥ su̱te sacā̱ vasū̍nāṁ ca̱ vasu̍naś ca dā̱vane̍ |
pra te su̱mnasya̱ mana̍sā pa̱thā bhu̍va̱n made̍ su̱tasya̍ so̱myasyāndha̍saḥ || RV_10,050.07

ma̱hat tad ulba̱ṁ sthavi̍ra̱ṁ tad ā̍sī̱d yenāvi̍ṣṭitaḥ pravi̱veśi̍thā̱paḥ |
viśvā̍ apaśyad bahu̱dhā te̍ agne̱ jāta̍vedas ta̱nvo̍ de̱va eka̍ḥ || RV_10,051.01

ko mā̍ dadarśa kata̱maḥ sa de̱vo yo me̍ ta̱nvo̍ bahu̱dhā pa̱ryapa̍śyat |
kvāha̍ mitrāvaruṇā kṣiyanty a̱gner viśvā̍ḥ sa̱midho̍ deva̱yānī̍ḥ || RV_10,051.02

aicchā̍ma tvā bahu̱dhā jā̍taveda̱ḥ pravi̍ṣṭam agne a̱psv oṣa̍dhīṣu |
taṁ tvā̍ ya̱mo a̍cikec citrabhāno daśāntaru̱ṣyād a̍ti̱roca̍mānam || RV_10,051.03

ho̱trād a̱haṁ va̍ruṇa̱ bibhya̍d āya̱ṁ ned e̱va mā̍ yu̱naja̱nn atra̍ de̱vāḥ |
tasya̍ me ta̱nvo̍ bahu̱dhā nivi̍ṣṭā e̱tam artha̱ṁ na ci̍ketā̱ham a̱gniḥ || RV_10,051.04

ehi̱ manu̍r deva̱yur ya̱jñakā̍mo 'ra̱ṁkṛtyā̱ tama̍si kṣeṣy agne |
su̱gān pa̱thaḥ kṛ̍ṇuhi deva̱yānā̱n vaha̍ ha̱vyāni̍ sumana̱syamā̍naḥ || RV_10,051.05

a̱gneḥ pūrve̱ bhrāta̍ro̱ artha̍m e̱taṁ ra̱thīvādhvā̍na̱m anv āva̍rīvuḥ |
tasmā̍d bhi̱yā va̍ruṇa dū̱ram ā̍yaṁ gau̱ro na kṣe̱pnor a̍vije̱ jyāyā̍ḥ || RV_10,051.06

ku̱rmas ta̱ āyu̍r a̱jara̱ṁ yad a̍gne̱ yathā̍ yu̱kto jā̍tavedo̱ na riṣyā̍ḥ |
athā̍ vahāsi sumana̱syamā̍no bhā̱gaṁ de̱vebhyo̍ ha̱viṣa̍ḥ sujāta || RV_10,051.07

pra̱yā̱jān me̍ anuyā̱jām̐ś ca̱ keva̍lā̱n ūrja̍svantaṁ ha̱viṣo̍ datta bhā̱gam |
ghṛ̱taṁ cā̱pām puru̍ṣa̱ṁ cauṣa̍dhīnām a̱gneś ca̍ dī̱rgham āyu̍r astu devāḥ || RV_10,051.08

tava̍ prayā̱jā a̍nuyā̱jāś ca̱ keva̍la̱ ūrja̍svanto ha̱viṣa̍ḥ santu bhā̱gāḥ |
tavā̍gne ya̱jño̱3̱̍ 'yam a̍stu̱ sarva̱s tubhya̍ṁ namantām pra̱diśa̱ś cata̍sraḥ || RV_10,051.09

viśve̍ devāḥ śā̱stana̍ mā̱ yathe̱ha hotā̍ vṛ̱to ma̱navai̱ yan ni̱ṣadya̍ |
pra me̍ brūta bhāga̱dheya̱ṁ yathā̍ vo̱ yena̍ pa̱thā ha̱vyam ā vo̱ vahā̍ni || RV_10,052.01

a̱haṁ hotā̱ ny a̍sīda̱ṁ yajī̍yā̱n viśve̍ de̱vā ma̱ruto̍ mā junanti |
aha̍r-ahar aśvi̱nādhva̍ryavaṁ vām bra̱hmā sa̱mid bha̍vati̱ sāhu̍tir vām || RV_10,052.02

a̱yaṁ yo hotā̱ kir u̱ sa ya̱masya̱ kam apy ū̍he̱ yat sa̍ma̱ñjanti̍ de̱vāḥ |
aha̍r-ahar jāyate mā̱si-mā̱sy athā̍ de̱vā da̍dhire havya̱vāha̍m || RV_10,052.03

māṁ de̱vā da̍dhire havya̱vāha̱m apa̍mluktam ba̱hu kṛ̱cchrā cara̍ntam |
a̱gnir vi̱dvān ya̱jñaṁ na̍ḥ kalpayāti̱ pañca̍yāmaṁ tri̱vṛta̍ṁ sa̱ptata̍ntum || RV_10,052.04

ā vo̍ yakṣy amṛta̱tvaṁ su̱vīra̱ṁ yathā̍ vo devā̱ vari̍va̱ḥ karā̍ṇi |
ā bā̱hvor vajra̱m indra̍sya dheyā̱m athe̱mā viśvā̱ḥ pṛta̍nā jayāti || RV_10,052.05

trīṇi̍ śa̱tā trī sa̱hasrā̍ṇy a̱gniṁ tri̱ṁśac ca̍ de̱vā nava̍ cāsaparyan |
aukṣa̍n ghṛ̱tair astṛ̍ṇan ba̱rhir a̍smā̱ ād id dhotā̍ra̱ṁ ny a̍sādayanta || RV_10,052.06

yam aicchā̍ma̱ mana̍sā̱ so̱3̱̍ 'yam āgā̍d ya̱jñasya̍ vi̱dvān paru̍ṣaś ciki̱tvān |
sa no̍ yakṣad de̱vatā̍tā̱ yajī̍yā̱n ni hi ṣatsa̱d anta̍ra̱ḥ pūrvo̍ a̱smat || RV_10,053.01

arā̍dhi̱ hotā̍ ni̱ṣadā̱ yajī̍yān a̱bhi prayā̍ṁsi̱ sudhi̍tāni̱ hi khyat |
yajā̍mahai ya̱jñiyā̱n hanta̍ de̱vām̐ īḻā̍mahā̱ īḍyā̱m̐ ājye̍na || RV_10,053.02

sā̱dhvīm a̍kar de̱vavī̍tiṁ no a̱dya ya̱jñasya̍ ji̱hvām a̍vidāma̱ guhyā̍m |
sa āyu̱r āgā̍t sura̱bhir vasā̍no bha̱drām a̍kar de̱vahū̍tiṁ no a̱dya || RV_10,053.03

tad a̱dya vā̱caḥ pra̍tha̱mam ma̍sīya̱ yenāsu̍rām̐ a̱bhi de̱vā asā̍ma |
ūrjā̍da u̱ta ya̍jñiyāsa̱ḥ pañca̍ janā̱ mama̍ ho̱traṁ ju̍ṣadhvam || RV_10,053.04

pañca̱ janā̱ mama̍ ho̱traṁ ju̍ṣantā̱ṁ gojā̍tā u̱ta ye ya̱jñiyā̍saḥ |
pṛ̱thi̱vī na̱ḥ pārthi̍vāt pā̱tv aṁha̍so̱ 'ntari̍kṣaṁ di̱vyāt pā̍tv a̱smān || RV_10,053.05

tantu̍ṁ ta̱nvan raja̍so bhā̱num anv i̍hi̱ jyoti̍ṣmataḥ pa̱tho ra̍kṣa dhi̱yā kṛ̱tān |
a̱nu̱lba̱ṇaṁ va̍yata̱ jogu̍vā̱m apo̱ manu̍r bhava ja̱nayā̱ daivya̱ṁ jana̍m || RV_10,053.06

a̱kṣā̱naho̍ nahyatano̱ta so̍myā̱ iṣkṛ̍ṇudhvaṁ raśa̱nā ota pi̍ṁśata |
a̱ṣṭāva̍ndhuraṁ vahatā̱bhito̱ ratha̱ṁ yena̍ de̱vāso̱ ana̍yann a̱bhi pri̱yam || RV_10,053.07

aśma̍nvatī rīyate̱ saṁ ra̍bhadhva̱m ut ti̍ṣṭhata̱ pra ta̍ratā sakhāyaḥ |
atrā̍ jahāma̱ ye asa̱nn aśe̍vāḥ śi̱vān va̱yam ut ta̍remā̱bhi vājā̍n || RV_10,053.08

tvaṣṭā̍ mā̱yā ve̍d a̱pasā̍m a̱pasta̍mo̱ bibhra̱t pātrā̍ deva̱pānā̍ni̱ śaṁta̍mā |
śiśī̍te nū̱nam pa̍ra̱śuṁ svā̍ya̱saṁ yena̍ vṛ̱ścād eta̍śo̱ brahma̍ṇa̱s pati̍ḥ || RV_10,053.09

sa̱to nū̱naṁ ka̍vaya̱ḥ saṁ śi̍śīta̱ vāśī̍bhi̱r yābhi̍r a̱mṛtā̍ya̱ takṣa̍tha |
vi̱dvāṁsa̍ḥ pa̱dā guhyā̍ni kartana̱ yena̍ de̱vāso̍ amṛta̱tvam ā̍na̱śuḥ || RV_10,053.10

garbhe̱ yoṣā̱m ada̍dhur va̱tsam ā̱sany a̍pī̱cye̍na̱ mana̍so̱ta ji̱hvayā̍ |
sa vi̱śvāhā̍ su̱manā̍ yo̱gyā a̱bhi si̍ṣā̱sani̍r vanate kā̱ra ij jiti̍m || RV_10,053.11

tāṁ su te̍ kī̱rtim ma̍ghavan mahi̱tvā yat tvā̍ bhī̱te roda̍sī̱ ahva̍yetām |
prāvo̍ de̱vām̐ āti̍ro̱ dāsa̱m oja̍ḥ pra̱jāyai̍ tvasyai̱ yad aśi̍kṣa indra || RV_10,054.01

yad aca̍ras ta̱nvā̍ vāvṛdhā̱no balā̍nīndra prabruvā̱ṇo jane̍ṣu |
mā̱yet sā te̱ yāni̍ yu̱ddhāny ā̱hur nādya śatru̍ṁ na̱nu pu̱rā vi̍vitse || RV_10,054.02

ka u̱ nu te̍ mahi̱mana̍ḥ samasyā̱smat pūrva̱ ṛṣa̱yo 'nta̍m āpuḥ |
yan mā̱tara̍ṁ ca pi̱tara̍ṁ ca sā̱kam aja̍nayathās ta̱nva1̱̍ḥ svāyā̍ḥ || RV_10,054.03

ca̱tvāri̍ te asu̱ryā̍ṇi̱ nāmādā̍bhyāni mahi̱ṣasya̍ santi |
tvam a̱ṅga tāni̱ viśvā̍ni vitse̱ yebhi̱ḥ karmā̍ṇi maghavañ ca̱kartha̍ || RV_10,054.04

tvaṁ viśvā̍ dadhiṣe̱ keva̍lāni̱ yāny ā̱vir yā ca̱ guhā̱ vasū̍ni |
kāma̱m in me̍ maghava̱n mā vi tā̍rī̱s tvam ā̍jñā̱tā tvam i̍ndrāsi dā̱tā || RV_10,054.05

yo ada̍dhā̱j jyoti̍ṣi̱ jyoti̍r a̱ntar yo asṛ̍ja̱n madhu̍nā̱ sam madhū̍ni |
adha̍ pri̱yaṁ śū̱ṣam indrā̍ya̱ manma̍ brahma̱kṛto̍ bṛ̱hadu̍kthād avāci || RV_10,054.06

dū̱re tan nāma̱ guhya̍m parā̱cair yat tvā̍ bhī̱te ahva̍yetāṁ vayo̱dhai |
ud a̍stabhnāḥ pṛthi̱vīṁ dyām a̱bhīke̱ bhrātu̍ḥ pu̱trān ma̍ghavan titviṣā̱ṇaḥ || RV_10,055.01

ma̱hat tan nāma̱ guhya̍m puru̱spṛg yena̍ bhū̱taṁ ja̱nayo̱ yena̱ bhavya̍m |
pra̱tnaṁ jā̱taṁ jyoti̱r yad a̍sya pri̱yam pri̱yāḥ sam a̍viśanta̱ pañca̍ || RV_10,055.02

ā roda̍sī apṛṇā̱d ota madhya̱m pañca̍ de̱vām̐ ṛ̍tu̱śaḥ sa̱pta-sa̍pta |
catu̍striṁśatā puru̱dhā vi ca̍ṣṭe̱ sarū̍peṇa̱ jyoti̍ṣā̱ vivra̍tena || RV_10,055.03

yad u̍ṣa̱ auccha̍ḥ pratha̱mā vi̱bhānā̱m aja̍nayo̱ yena̍ pu̱ṣṭasya̍ pu̱ṣṭam |
yat te̍ jāmi̱tvam ava̍ra̱m para̍syā ma̱han ma̍ha̱tyā a̍sura̱tvam eka̍m || RV_10,055.04

vi̱dhuṁ da̍drā̱ṇaṁ sama̍ne bahū̱nāṁ yuvā̍na̱ṁ santa̍m pali̱to ja̍gāra |
de̱vasya̍ paśya̱ kāvya̍m mahi̱tvādyā ma̱māra̱ sa hyaḥ sam ā̍na || RV_10,055.05

śākma̍nā śā̱ko a̍ru̱ṇaḥ su̍pa̱rṇa ā yo ma̱haḥ śūra̍ḥ sa̱nād anī̍ḻaḥ |
yac ci̱keta̍ sa̱tyam it tan na mogha̱ṁ vasu̍ spā̱rham u̱ta jeto̱ta dātā̍ || RV_10,055.06

aibhi̍r dade̱ vṛṣṇyā̱ pauṁsyā̍ni̱ yebhi̱r aukṣa̍d vṛtra̱hatyā̍ya va̱jrī |
ye karma̍ṇaḥ kri̱yamā̍ṇasya ma̱hna ṛ̍teka̱rmam u̱dajā̍yanta de̱vāḥ || RV_10,055.07

yu̱jā karmā̍ṇi ja̱naya̍n vi̱śvaujā̍ aśasti̱hā vi̱śvama̍nās turā̱ṣāṭ |
pī̱tvī soma̍sya di̱va ā vṛ̍dhā̱naḥ śūro̱ nir yu̱dhādha̍ma̱d dasyū̍n || RV_10,055.08

i̱daṁ ta̱ eka̍m pa̱ra ū̍ ta̱ eka̍ṁ tṛ̱tīye̍na̱ jyoti̍ṣā̱ saṁ vi̍śasva |
sa̱ṁveśa̍ne ta̱nva1̱̍ś cāru̍r edhi pri̱yo de̱vānā̍m para̱me ja̱nitre̍ || RV_10,056.01

ta̱nūṣ ṭe̍ vājin ta̱nva1̱̍ṁ naya̍ntī vā̱mam a̱smabhya̱ṁ dhātu̱ śarma̱ tubhya̍m |
ahru̍to ma̱ho dha̱ruṇā̍ya de̱vān di̱vī̍va̱ jyoti̱ḥ svam ā mi̍mīyāḥ || RV_10,056.02

vā̱jy a̍si̱ vāji̍nenā suve̱nīḥ su̍vi̱taḥ stoma̍ṁ suvi̱to diva̍ṁ gāḥ |
su̱vi̱to dharma̍ pratha̱mānu̍ sa̱tyā su̍vi̱to de̱vān su̍vi̱to 'nu̱ patma̍ || RV_10,056.03

ma̱hi̱mna e̍ṣām pi̱tara̍ś ca̱neśi̍re de̱vā de̱veṣv a̍dadhu̱r api̱ kratu̍m |
sam a̍vivyacur u̱ta yāny atvi̍ṣu̱r aiṣā̍ṁ ta̱nūṣu̱ ni vi̍viśu̱ḥ puna̍ḥ || RV_10,056.04

saho̍bhi̱r viśva̱m pari̍ cakramū̱ raja̱ḥ pūrvā̱ dhāmā̱ny ami̍tā̱ mimā̍nāḥ |
ta̱nūṣu̱ viśvā̱ bhuva̍nā̱ ni ye̍mire̱ prāsā̍rayanta puru̱dha pra̱jā anu̍ || RV_10,056.05

dvidhā̍ sū̱navo 'su̍raṁ sva̱rvida̱m āsthā̍payanta tṛ̱tīye̍na̱ karma̍ṇā |
svām pra̱jām pi̱tara̱ḥ pitrya̱ṁ saha̱ āva̍reṣv adadhu̱s tantu̱m āta̍tam || RV_10,056.06

nā̱vā na kṣoda̍ḥ pra̱diśa̍ḥ pṛthi̱vyāḥ sva̱stibhi̱r ati̍ du̱rgāṇi̱ viśvā̍ |
svām pra̱jām bṛ̱hadu̍ktho mahi̱tvāva̍reṣv adadhā̱d ā pare̍ṣu || RV_10,056.07

mā pra gā̍ma pa̱tho va̱yam mā ya̱jñād i̍ndra so̱mina̍ḥ |
māntaḥ sthu̍r no̱ arā̍tayaḥ || RV_10,057.01

yo ya̱jñasya̍ pra̱sādha̍na̱s tantu̍r de̱veṣv āta̍taḥ |
tam āhu̍taṁ naśīmahi || RV_10,057.02

mano̱ nv ā hu̍vāmahe nārāśa̱ṁsena̱ some̍na |
pi̱tṝ̱ṇāṁ ca̱ manma̍bhiḥ || RV_10,057.03

ā ta̍ etu̱ mana̱ḥ puna̱ḥ kratve̱ dakṣā̍ya jī̱vase̍ |
jyok ca̱ sūrya̍ṁ dṛ̱śe || RV_10,057.04

puna̍r naḥ pitaro̱ mano̱ dadā̍tu̱ daivyo̱ jana̍ḥ |
jī̱vaṁ vrāta̍ṁ sacemahi || RV_10,057.05

va̱yaṁ so̍ma vra̱te tava̱ mana̍s ta̱nūṣu̱ bibhra̍taḥ |
pra̱jāva̍ntaḥ sacemahi || RV_10,057.06

yat te̍ ya̱maṁ vai̍vasva̱tam mano̍ ja̱gāma̍ dūra̱kam |
tat ta̱ ā va̍rtayāmasī̱ha kṣayā̍ya jī̱vase̍ || RV_10,058.01

yat te̱ diva̱ṁ yat pṛ̍thi̱vīm mano̍ ja̱gāma̍ dūra̱kam |
tat ta̱ ā va̍rtayāmasī̱ha kṣayā̍ya jī̱vase̍ || RV_10,058.02

yat te̱ bhūmi̱ṁ catu̍rbhṛṣṭi̱m mano̍ ja̱gāma̍ dūra̱kam |
tat ta̱ ā va̍rtayāmasī̱ha kṣayā̍ya jī̱vase̍ || RV_10,058.03

yat te̱ cata̍sraḥ pra̱diśo̱ mano̍ ja̱gāma̍ dūra̱kam |
tat ta̱ ā va̍rtayāmasī̱ha kṣayā̍ya jī̱vase̍ || RV_10,058.04

yat te̍ samu̱dram a̍rṇa̱vam mano̍ ja̱gāma̍ dūra̱kam |
tat ta̱ ā va̍rtayāmasī̱ha kṣayā̍ya jī̱vase̍ || RV_10,058.05

yat te̱ marī̍cīḥ pra̱vato̱ mano̍ ja̱gāma̍ dūra̱kam |
tat ta̱ ā va̍rtayāmasī̱ha kṣayā̍ya jī̱vase̍ || RV_10,058.06

yat te̍ a̱po yad oṣa̍dhī̱r mano̍ ja̱gāma̍ dūra̱kam |
tat ta̱ ā va̍rtayāmasī̱ha kṣayā̍ya jī̱vase̍ || RV_10,058.07

yat te̱ sūrya̱ṁ yad u̱ṣasa̱m mano̍ ja̱gāma̍ dūra̱kam |
tat ta̱ ā va̍rtayāmasī̱ha kṣayā̍ya jī̱vase̍ || RV_10,058.08

yat te̱ parva̍tān bṛha̱to mano̍ ja̱gāma̍ dūra̱kam |
tat ta̱ ā va̍rtayāmasī̱ha kṣayā̍ya jī̱vase̍ || RV_10,058.09

yat te̱ viśva̍m i̱daṁ jaga̱n mano̍ ja̱gāma̍ dūra̱kam |
tat ta̱ ā va̍rtayāmasī̱ha kṣayā̍ya jī̱vase̍ || RV_10,058.10

yat te̱ parā̍ḥ parā̱vato̱ mano̍ ja̱gāma̍ dūra̱kam |
tat ta̱ ā va̍rtayāmasī̱ha kṣayā̍ya jī̱vase̍ || RV_10,058.11

yat te̍ bhū̱taṁ ca̱ bhavya̍ṁ ca̱ mano̍ ja̱gāma̍ dūra̱kam |
tat ta̱ ā va̍rtayāmasī̱ha kṣayā̍ya jī̱vase̍ || RV_10,058.12

pra tā̱ry āyu̍ḥ prata̱raṁ navī̍ya̱ḥ sthātā̍reva̱ kratu̍matā̱ ratha̍sya |
adha̱ cyavā̍na̱ ut ta̍vī̱ty artha̍m parāta̱raṁ su nirṛ̍tir jihītām || RV_10,059.01

sāma̱n nu rā̱ye ni̍dhi̱man nv anna̱ṁ karā̍mahe̱ su pu̍ru̱dha śravā̍ṁsi |
tā no̱ viśvā̍ni jari̱tā ma̍mattu parāta̱raṁ su nirṛ̍tir jihītām || RV_10,059.02

a̱bhī ṣv a1̱̍ryaḥ pauṁsyai̍r bhavema̱ dyaur na bhūmi̍ṁ gi̱rayo̱ nājrā̍n |
tā no̱ viśvā̍ni jari̱tā ci̍keta parāta̱raṁ su nirṛ̍tir jihītām || RV_10,059.03

mo ṣu ṇa̍ḥ soma mṛ̱tyave̱ parā̍ dā̱ḥ paśye̍ma̱ nu sūrya̍m u̱ccara̍ntam |
dyubhi̍r hi̱to ja̍ri̱mā sū no̍ astu parāta̱raṁ su nirṛ̍tir jihītām || RV_10,059.04

asu̍nīte̱ mano̍ a̱smāsu̍ dhāraya jī̱vāta̍ve̱ su pra ti̍rā na̱ āyu̍ḥ |
rā̱ra̱ndhi na̱ḥ sūrya̍sya sa̱ṁdṛśi̍ ghṛ̱tena̱ tvaṁ ta̱nva̍ṁ vardhayasva || RV_10,059.05

asu̍nīte̱ puna̍r a̱smāsu̱ cakṣu̱ḥ puna̍ḥ prā̱ṇam i̱ha no̍ dhehi̱ bhoga̍m |
jyok pa̍śyema̱ sūrya̍m u̱ccara̍nta̱m anu̍mate mṛ̱ḻayā̍ naḥ sva̱sti || RV_10,059.06

puna̍r no̱ asu̍m pṛthi̱vī da̍dātu̱ puna̱r dyaur de̱vī puna̍r a̱ntari̍kṣam |
puna̍r na̱ḥ soma̍s ta̱nva̍ṁ dadātu̱ puna̍ḥ pū̱ṣā pa̱thyā̱3̱̍ṁ yā sva̱stiḥ || RV_10,059.07

śaṁ roda̍sī su̱bandha̍ve ya̱hvī ṛ̱tasya̍ mā̱tarā̍ |
bhara̍tā̱m apa̱ yad rapo̱ dyauḥ pṛ̍thivi kṣa̱mā rapo̱ mo ṣu te̱ kiṁ ca̱nāma̍mat || RV_10,059.08

ava̍ dva̱ke ava̍ tri̱kā di̱vaś ca̍ranti bheṣa̱jā |
kṣa̱mā ca̍ri̱ṣṇv e̍ka̱kam bhara̍tā̱m apa̱ yad rapo̱ dyauḥ pṛ̍thivi kṣa̱mā rapo̱ mo ṣu te̱ kiṁ ca̱nāma̍mat || RV_10,059.09

sam i̍ndreraya̱ gām a̍na̱ḍvāha̱ṁ ya āva̍had uśī̱narā̍ṇyā̱ ana̍ḥ |
bhara̍tā̱m apa̱ yad rapo̱ dyauḥ pṛ̍thivi kṣa̱mā rapo̱ mo ṣu te̱ kiṁ ca̱nāma̍mat || RV_10,059.10

ā jana̍ṁ tve̱ṣasa̍ṁdṛśa̱m māhī̍nānā̱m upa̍stutam |
aga̍nma̱ bibhra̍to̱ nama̍ḥ || RV_10,060.01

asa̍mātiṁ ni̱tośa̍naṁ tve̱ṣaṁ ni̍ya̱yina̱ṁ ratha̍m |
bha̱jera̍thasya̱ satpa̍tim || RV_10,060.02

yo janā̍n mahi̱ṣām̐ i̍vātita̱sthau pavī̍ravān |
u̱tāpa̍vīravān yu̱dhā || RV_10,060.03

yasye̍kṣvā̱kur upa̍ vra̱te re̱vān ma̍rā̱yy edha̍te |
di̱vī̍va̱ pañca̍ kṛ̱ṣṭaya̍ḥ || RV_10,060.04

indra̍ kṣa̱trāsa̍mātiṣu̱ ratha̍proṣṭheṣu dhāraya |
di̱vī̍va̱ sūrya̍ṁ dṛ̱śe || RV_10,060.05

a̱gastya̍sya̱ nadbhya̱ḥ saptī̍ yunakṣi̱ rohi̍tā |
pa̱ṇīn ny a̍kramīr a̱bhi viśvā̍n rājann arā̱dhasa̍ḥ || RV_10,060.06

a̱yam mā̱tāyam pi̱tāyaṁ jī̱vātu̱r āga̍mat |
i̱daṁ tava̍ pra̱sarpa̍ṇa̱ṁ suba̍ndha̱v ehi̱ nir i̍hi || RV_10,060.07

yathā̍ yu̱gaṁ va̍ra̱trayā̱ nahya̍nti dha̱ruṇā̍ya̱ kam |
e̱vā dā̍dhāra te̱ mano̍ jī̱vāta̍ve̱ na mṛ̱tyave 'tho̍ ari̱ṣṭatā̍taye || RV_10,060.08

yathe̱yam pṛ̍thi̱vī ma̱hī dā̱dhāre̱mān vana̱spatī̍n |
e̱vā dā̍dhāra te̱ mano̍ jī̱vāta̍ve̱ na mṛ̱tyave 'tho̍ ari̱ṣṭatā̍taye || RV_10,060.09

ya̱mād a̱haṁ vai̍vasva̱tāt su̱bandho̱r mana̱ ābha̍ram |
jī̱vāta̍ve̱ na mṛ̱tyave 'tho̍ ari̱ṣṭatā̍taye || RV_10,060.10

nya1̱̍g vāto 'va̍ vāti̱ nya̍k tapati̱ sūrya̍ḥ |
nī̱cīna̍m a̱ghnyā du̍he̱ nya̍g bhavatu te̱ rapa̍ḥ || RV_10,060.11

a̱yam me̱ hasto̱ bhaga̍vān a̱yam me̱ bhaga̍vattaraḥ |
a̱yam me̍ vi̱śvabhe̍ṣajo̱ 'yaṁ śi̱vābhi̍marśanaḥ || RV_10,060.12

i̱dam i̱tthā raudra̍ṁ gū̱rtava̍cā̱ brahma̱ kratvā̱ śacyā̍m a̱ntar ā̱jau |
krā̱ṇā yad a̍sya pi̱tarā̍ maṁhane̱ṣṭhāḥ parṣa̍t pa̱kthe aha̱nn ā sa̱pta hotṝ̍n || RV_10,061.01

sa id dā̱nāya̱ dabhyā̍ya va̱nvañ cyavā̍na̱ḥ sūdai̍r amimīta̱ vedi̍m |
tūrva̍yāṇo gū̱rtava̍castama̱ḥ kṣodo̱ na reta̍ i̱taū̍ti siñcat || RV_10,061.02

mano̱ na yeṣu̱ hava̍neṣu ti̱gmaṁ vipa̱ḥ śacyā̍ vanu̱tho drava̍ntā |
ā yaḥ śaryā̍bhis tuvinṛ̱mṇo a̱syāśrī̍ṇītā̱diśa̱ṁ gabha̍stau || RV_10,061.03

kṛ̱ṣṇā yad goṣv a̍ru̱ṇīṣu̱ sīda̍d di̱vo napā̍tāśvinā huve vām |
vī̱tam me̍ ya̱jñam ā ga̍tam me̱ anna̍ṁ vava̱nvāṁsā̱ neṣa̱m asmṛ̍tadhrū || RV_10,061.04

prathi̍ṣṭa̱ yasya̍ vī̱raka̍rmam i̱ṣṇad anu̍ṣṭhita̱ṁ nu naryo̱ apau̍hat |
puna̱s tad ā vṛ̍hati̱ yat ka̱nāyā̍ duhi̱tur ā anu̍bhṛtam ana̱rvā || RV_10,061.05

ma̱dhyā yat kartva̱m abha̍vad a̱bhīke̱ kāma̍ṁ kṛṇvā̱ne pi̱tari̍ yuva̱tyām |
ma̱nā̱nag reto̍ jahatur vi̱yantā̱ sānau̱ niṣi̍ktaṁ sukṛ̱tasya̱ yonau̍ || RV_10,061.06

pi̱tā yat svāṁ du̍hi̱tara̍m adhi̱ṣkan kṣma̱yā reta̍ḥ saṁjagmā̱no ni ṣi̍ñcat |
svā̱dhyo̍ 'janaya̱n brahma̍ de̱vā vāsto̱ṣ pati̍ṁ vrata̱pāṁ nir a̍takṣan || RV_10,061.07

sa ī̱ṁ vṛṣā̱ na phena̍m asyad ā̱jau smad ā parai̱d apa̍ da̱bhrace̍tāḥ |
sara̍t pa̱dā na dakṣi̍ṇā parā̱vṛṅ na tā nu me̍ pṛśa̱nyo̍ jagṛbhre || RV_10,061.08

ma̱kṣū na vahni̍ḥ pra̱jāyā̍ upa̱bdir a̱gniṁ na na̱gna upa̍ sīda̱d ūdha̍ḥ |
sani̍te̱dhmaṁ sani̍to̱ta vāja̱ṁ sa dha̱rtā ja̍jñe̱ saha̍sā yavī̱yut || RV_10,061.09

ma̱kṣū ka̱nāyā̍ḥ sa̱khyaṁ nava̍gvā ṛ̱taṁ vada̍nta ṛ̱tayu̍ktim agman |
dvi̱barha̍so̱ ya upa̍ go̱pam āgu̍r adakṣi̱ṇāso̱ acyu̍tā dudukṣan || RV_10,061.10

ma̱kṣū ka̱nāyā̍ḥ sa̱khyaṁ navī̍yo̱ rādho̱ na reta̍ ṛ̱tam it tu̍raṇyan |
śuci̱ yat te̱ rekṇa̱ āya̍janta saba̱rdughā̍yā̱ḥ paya̍ u̱sriyā̍yāḥ || RV_10,061.11

pa̱śvā yat pa̱ścā viyu̍tā bu̱dhanteti̍ bravīti va̱ktarī̱ rarā̍ṇaḥ |
vaso̍r vasu̱tvā kā̱ravo̍ 'ne̱hā viśva̍ṁ viveṣṭi̱ dravi̍ṇa̱m upa̱ kṣu || RV_10,061.12

tad in nv a̍sya pari̱ṣadvā̍no agman pu̱rū sada̍nto nārṣa̱dam bi̍bhitsan |
vi śuṣṇa̍sya̱ saṁgra̍thitam ana̱rvā vi̱dat pu̍ruprajā̱tasya̱ guhā̱ yat || RV_10,061.13

bhargo̍ ha̱ nāmo̱ta yasya̍ de̱vāḥ sva1̱̍r ṇa ye tri̍ṣadha̱sthe ni̍ṣe̱duḥ |
a̱gnir ha̱ nāmo̱ta jā̱tave̍dāḥ śru̱dhī no̍ hotar ṛ̱tasya̱ hotā̱dhruk || RV_10,061.14

u̱ta tyā me̱ raudrā̍v arci̱mantā̱ nāsa̍tyāv indra gū̱rtaye̱ yaja̍dhyai |
ma̱nu̱ṣvad vṛ̱ktaba̍rhiṣe̱ rarā̍ṇā ma̱ndū hi̱tapra̍yasā vi̱kṣu yajyū̍ || RV_10,061.15

a̱yaṁ stu̱to rājā̍ vandi ve̱dhā a̱paś ca̱ vipra̍s tarati̱ svase̍tuḥ |
sa ka̱kṣīva̍ntaṁ rejaya̱t so a̱gniṁ ne̱miṁ na ca̱kram arva̍to raghu̱dru || RV_10,061.16

sa dvi̱bandhu̍r vaitara̱ṇo yaṣṭā̍ saba̱rdhuṁ dhe̱num a̱sva̍ṁ du̱hadhyai̍ |
saṁ yan mi̱trāvaru̍ṇā vṛ̱ñja u̱kthair jyeṣṭhe̍bhir arya̱maṇa̱ṁ varū̍thaiḥ || RV_10,061.17

tadba̍ndhuḥ sū̱rir di̱vi te̍ dhiya̱ṁdhā nābhā̱nedi̍ṣṭho rapati̱ pra vena̍n |
sā no̱ nābhi̍ḥ para̱māsya vā̍ ghā̱haṁ tat pa̱ścā ka̍ti̱thaś ci̍d āsa || RV_10,061.18

i̱yam me̱ nābhi̍r i̱ha me̍ sa̱dhastha̍m i̱me me̍ de̱vā a̱yam a̍smi̱ sarva̍ḥ |
dvi̱jā aha̍ prathama̱jā ṛ̱tasye̱daṁ dhe̱nur a̍duha̱j jāya̍mānā || RV_10,061.19

adhā̍su ma̱ndro a̍ra̱tir vi̱bhāvāva̍ syati dvivarta̱nir va̍ne̱ṣāṭ |
ū̱rdhvā yac chreṇi̱r na śiśu̱r dan ma̱kṣū sthi̱raṁ śe̍vṛ̱dhaṁ sū̍ta mā̱tā || RV_10,061.20

adhā̱ gāva̱ upa̍mātiṁ ka̱nāyā̱ anu̍ śvā̱ntasya̱ kasya̍ ci̱t pare̍yuḥ |
śru̱dhi tvaṁ su̍draviṇo na̱s tvaṁ yā̍ḻ āśva̱ghnasya̍ vāvṛdhe sū̱nṛtā̍bhiḥ || RV_10,061.21

adha̱ tvam i̍ndra vi̱ddhy a1̱̍smān ma̱ho rā̱ye nṛ̍pate̱ vajra̍bāhuḥ |
rakṣā̍ ca no ma̱ghona̍ḥ pā̱hi sū̱rīn a̍ne̱hasa̍s te harivo a̱bhiṣṭau̍ || RV_10,061.22

adha̱ yad rā̍jānā̱ gavi̍ṣṭau̱ sara̍t sara̱ṇyuḥ kā̱rave̍ jara̱ṇyuḥ |
vipra̱ḥ preṣṭha̱ḥ sa hy e̍ṣām ba̱bhūva̱ parā̍ ca̱ vakṣa̍d u̱ta pa̍rṣad enān || RV_10,061.23

adhā̱ nv a̍sya̱ jenya̍sya pu̱ṣṭau vṛthā̱ rebha̍nta īmahe̱ tad ū̱ nu |
sa̱ra̱ṇyur a̍sya sū̱nur aśvo̱ vipra̍ś cāsi̱ śrava̍saś ca sā̱tau || RV_10,061.24

yu̱vor yadi̍ sa̱khyāyā̱sme śardhā̍ya̱ stoma̍ṁ juju̱ṣe nama̍svān |
vi̱śvatra̱ yasmi̱nn ā gira̍ḥ samī̱cīḥ pū̱rvīva̍ gā̱tur dāśa̍t sū̱nṛtā̍yai || RV_10,061.25

sa gṛ̍ṇā̱no a̱dbhir de̱vavā̱n iti̍ su̱bandhu̱r nama̍sā sū̱ktaiḥ |
vardha̍d u̱kthair vaco̍bhi̱r ā hi nū̱naṁ vy adhvai̍ti̱ paya̍sa u̱sriyā̍yāḥ || RV_10,061.26

ta ū̱ ṣu ṇo̍ ma̱ho ya̍jatrā bhū̱ta de̍vāsa ū̱taye̍ sa̱joṣā̍ḥ |
ye vājā̱m̐ ana̍yatā vi̱yanto̱ ye sthā ni̍ce̱tāro̱ amū̍rāḥ || RV_10,061.27

ye ya̱jñena̱ dakṣi̍ṇayā̱ sama̍ktā̱ indra̍sya sa̱khyam a̍mṛta̱tvam ā̍na̱śa |
tebhyo̍ bha̱dram a̍ṅgiraso vo astu̱ prati̍ gṛbhṇīta māna̱vaṁ su̍medhasaḥ || RV_10,062.01

ya u̱dāja̍n pi̱taro̍ go̱maya̱ṁ vasv ṛ̱tenābhi̍ndan parivatsa̱re va̱lam |
dī̱rghā̱yu̱tvam a̍ṅgiraso vo astu̱ prati̍ gṛbhṇīta māna̱vaṁ su̍medhasaḥ || RV_10,062.02

ya ṛ̱tena̱ sūrya̱m āro̍hayan di̱vy apra̍thayan pṛthi̱vīm mā̱tara̱ṁ vi |
su̱pra̱jā̱stvam a̍ṅgiraso vo astu̱ prati̍ gṛbhṇīta māna̱vaṁ su̍medhasaḥ || RV_10,062.03

a̱yaṁ nābhā̍ vadati va̱lgu vo̍ gṛ̱he deva̍putrā ṛṣaya̱s tac chṛ̍ṇotana |
su̱bra̱hma̱ṇyam a̍ṅgiraso vo astu̱ prati̍ gṛbhṇīta māna̱vaṁ su̍medhasaḥ || RV_10,062.04

virū̍pāsa̱ id ṛṣa̍ya̱s ta id ga̍mbhī̱rave̍pasaḥ |
te aṅgi̍rasaḥ sū̱nava̱s te a̱gneḥ pari̍ jajñire || RV_10,062.05

ye a̱gneḥ pari̍ jajñi̱re virū̍pāso di̱vas pari̍ |
nava̍gvo̱ nu daśa̍gvo̱ aṅgi̍rastama̱ḥ sacā̍ de̱veṣu̍ maṁhate || RV_10,062.06

indre̍ṇa yu̱jā niḥ sṛ̍janta vā̱ghato̍ vra̱jaṁ goma̍ntam a̱śvina̍m |
sa̱hasra̍m me̱ dada̍to aṣṭaka̱rṇya1̱̍ḥ śravo̍ de̱veṣv a̍krata || RV_10,062.07

pra nū̱naṁ jā̍yatām a̱yam manu̱s tokme̍va rohatu |
yaḥ sa̱hasra̍ṁ śa̱tāśva̍ṁ sa̱dyo dā̱nāya̱ maṁha̍te || RV_10,062.08

na tam a̍śnoti̱ kaś ca̱na di̱va i̍va̱ sānv ā̱rabha̍m |
sā̱va̱rṇyasya̱ dakṣi̍ṇā̱ vi sindhu̍r iva paprathe || RV_10,062.09

u̱ta dā̱sā pa̍ri̱viṣe̱ smaddi̍ṣṭī̱ gopa̍rīṇasā |
yadu̍s tu̱rvaś ca̍ māmahe || RV_10,062.10

sa̱ha̱sra̱dā grā̍ma̱ṇīr mā ri̍ṣa̱n manu̱ḥ sūrye̍ṇāsya̱ yata̍mānaitu̱ dakṣi̍ṇā |
sāva̍rṇer de̱vāḥ pra ti̍ra̱ntv āyu̱r yasmi̱nn aśrā̍ntā̱ asa̍nāma̱ vāja̍m || RV_10,062.11

pa̱rā̱vato̱ ye didhi̍ṣanta̱ āpya̱m manu̍prītāso̱ jani̍mā vi̱vasva̍taḥ |
ya̱yāte̱r ye na̍hu̱ṣya̍sya ba̱rhiṣi̍ de̱vā āsa̍te̱ te adhi̍ bruvantu naḥ || RV_10,063.01

viśvā̱ hi vo̍ nama̱syā̍ni̱ vandyā̱ nāmā̍ni devā u̱ta ya̱jñiyā̍ni vaḥ |
ye stha jā̱tā adi̍ter a̱dbhyas pari̱ ye pṛ̍thi̱vyās te ma̍ i̱ha śru̍tā̱ hava̍m || RV_10,063.02

yebhyo̍ mā̱tā madhu̍ma̱t pinva̍te̱ paya̍ḥ pī̱yūṣa̱ṁ dyaur adi̍ti̱r adri̍barhāḥ |
u̱kthaśu̍ṣmān vṛṣabha̱rān svapna̍sa̱s tām̐ ā̍di̱tyām̐ anu̍ madā sva̱staye̍ || RV_10,063.03

nṛ̱cakṣa̍so̱ ani̍miṣanto a̱rhaṇā̍ bṛ̱had de̱vāso̍ amṛta̱tvam ā̍naśuḥ |
jyo̱tīra̍thā̱ ahi̍māyā̱ anā̍gaso di̱vo va̱rṣmāṇa̍ṁ vasate sva̱staye̍ || RV_10,063.04

sa̱mrājo̱ ye su̱vṛdho̍ ya̱jñam ā̍ya̱yur apa̍rihvṛtā dadhi̱re di̱vi kṣaya̍m |
tām̐ ā vi̍vāsa̱ nama̍sā suvṛ̱ktibhi̍r ma̱ho ā̍di̱tyām̐ adi̍tiṁ sva̱staye̍ || RV_10,063.05

ko va̱ḥ stoma̍ṁ rādhati̱ yaṁ jujo̍ṣatha̱ viśve̍ devāso manuṣo̱ yati̱ ṣṭhana̍ |
ko vo̍ 'dhva̱raṁ tu̍vijātā̱ ara̍ṁ kara̱d yo na̱ḥ parṣa̱d aty aṁha̍ḥ sva̱staye̍ || RV_10,063.06

yebhyo̱ hotrā̍m pratha̱mām ā̍ye̱je manu̱ḥ sami̍ddhāgni̱r mana̍sā sa̱pta hotṛ̍bhiḥ |
ta ā̍dityā̱ abha̍ya̱ṁ śarma̍ yacchata su̱gā na̍ḥ karta su̱pathā̍ sva̱staye̍ || RV_10,063.07

ya īśi̍re̱ bhuva̍nasya̱ prace̍taso̱ viśva̍sya sthā̱tur jaga̍taś ca̱ manta̍vaḥ |
te na̍ḥ kṛ̱tād akṛ̍tā̱d ena̍sa̱s pary a̱dyā de̍vāsaḥ pipṛtā sva̱staye̍ || RV_10,063.08

bhare̱ṣv indra̍ṁ su̱hava̍ṁ havāmahe 'ṁho̱muca̍ṁ su̱kṛta̱ṁ daivya̱ṁ jana̍m |
a̱gnim mi̱traṁ varu̍ṇaṁ sā̱taye̱ bhaga̱ṁ dyāvā̍pṛthi̱vī ma̱ruta̍ḥ sva̱staye̍ || RV_10,063.09

su̱trāmā̍ṇam pṛthi̱vīṁ dyām a̍ne̱hasa̍ṁ su̱śarmā̍ṇa̱m adi̍tiṁ su̱praṇī̍tim |
daivī̱ṁ nāva̍ṁ svari̱trām anā̍gasa̱m asra̍vantī̱m ā ru̍hemā sva̱staye̍ || RV_10,063.10

viśve̍ yajatrā̱ adhi̍ vocato̱taye̱ trāya̍dhvaṁ no du̱revā̍yā abhi̱hruta̍ḥ |
sa̱tyayā̍ vo de̱vahū̍tyā huvema śṛṇva̱to de̍vā̱ ava̍se sva̱staye̍ || RV_10,063.11

apāmī̍vā̱m apa̱ viśvā̱m anā̍huti̱m apārā̍tiṁ durvi̱datrā̍m aghāya̱taḥ |
ā̱re de̍vā̱ dveṣo̍ a̱smad yu̍yotano̱ru ṇa̱ḥ śarma̍ yacchatā sva̱staye̍ || RV_10,063.12

ari̍ṣṭa̱ḥ sa marto̱ viśva̍ edhate̱ pra pra̱jābhi̍r jāyate̱ dharma̍ṇa̱s pari̍ |
yam ā̍dityāso̱ naya̍thā sunī̱tibhi̱r ati̱ viśvā̍ni duri̱tā sva̱staye̍ || RV_10,063.13

yaṁ de̍vā̱so 'va̍tha̱ vāja̍sātau̱ yaṁ śūra̍sātā maruto hi̱te dhane̍ |
prā̱ta̱ryāvā̍ṇa̱ṁ ratha̍m indra sāna̱sim ari̍ṣyanta̱m ā ru̍hemā sva̱staye̍ || RV_10,063.14

sva̱sti na̍ḥ pa̱thyā̍su̱ dhanva̍su sva̱sty a1̱̍psu vṛ̱jane̱ sva̍rvati |
sva̱sti na̍ḥ putrakṛ̱theṣu̱ yoni̍ṣu sva̱sti rā̱ye ma̍ruto dadhātana || RV_10,063.15

sva̱stir id dhi prapa̍the̱ śreṣṭhā̱ rekṇa̍svaty a̱bhi yā vā̱mam eti̍ |
sā no̍ a̱mā so ara̍ṇe̱ ni pā̍tu svāve̱śā bha̍vatu de̱vago̍pā || RV_10,063.16

e̱vā pla̱teḥ sū̱nur a̍vīvṛdhad vo̱ viśva̍ ādityā adite manī̱ṣī |
ī̱śā̱nāso̱ naro̱ ama̍rtye̱nāstā̍vi̱ jano̍ di̱vyo gaye̍na || RV_10,063.17

ka̱thā de̱vānā̍ṁ kata̱masya̱ yāma̍ni su̱mantu̱ nāma̍ śṛṇva̱tām ma̍nāmahe |
ko mṛ̍ḻāti kata̱mo no̱ maya̍s karat kata̱ma ū̱tī a̱bhy ā va̍vartati || RV_10,064.01

kra̱tū̱yanti̱ krata̍vo hṛ̱tsu dhī̱tayo̱ vena̍nti ve̱nāḥ pa̱taya̱nty ā diśa̍ḥ |
na ma̍rḍi̱tā vi̍dyate a̱nya e̍bhyo de̱veṣu̍ me̱ adhi̱ kāmā̍ ayaṁsata || RV_10,064.02

narā̍ vā̱ śaṁsa̍m pū̱ṣaṇa̱m ago̍hyam a̱gniṁ de̱veddha̍m a̱bhy a̍rcase gi̱rā |
sūryā̱māsā̍ ca̱ndrama̍sā ya̱maṁ di̱vi tri̱taṁ vāta̍m u̱ṣasa̍m a̱ktum a̱śvinā̍ || RV_10,064.03

ka̱thā ka̱vis tu̍vī̱ravā̱n kayā̍ gi̱rā bṛha̱spati̍r vāvṛdhate suvṛ̱ktibhi̍ḥ |
a̱ja eka̍pāt su̱have̍bhi̱r ṛkva̍bhi̱r ahi̍ḥ śṛṇotu bu̱dhnyo̱3̱̍ havī̍mani || RV_10,064.04

dakṣa̍sya vādite̱ janma̍ni vra̱te rājā̍nā mi̱trāvaru̱ṇā vi̍vāsasi |
atū̍rtapanthāḥ puru̱ratho̍ arya̱mā sa̱ptaho̍tā̱ viṣu̍rūpeṣu̱ janma̍su || RV_10,064.05

te no̱ arva̍nto havana̱śruto̱ hava̱ṁ viśve̍ śṛṇvantu vā̱jino̍ mi̱tadra̍vaḥ |
sa̱ha̱sra̱sā me̱dhasā̍tāv iva̱ tmanā̍ ma̱ho ye dhana̍ṁ sami̱theṣu̍ jabhri̱re || RV_10,064.06

pra vo̍ vā̱yuṁ ra̍tha̱yuja̱m pura̍ṁdhi̱ṁ stomai̍ḥ kṛṇudhvaṁ sa̱khyāya̍ pū̱ṣaṇa̍m |
te hi de̱vasya̍ savi̱tuḥ savī̍mani̱ kratu̱ṁ saca̍nte sa̱cita̱ḥ sace̍tasaḥ || RV_10,064.07

triḥ sa̱pta sa̱srā na̱dyo̍ ma̱hīr a̱po vana̱spatī̱n parva̍tām̐ a̱gnim ū̱taye̍ |
kṛ̱śānu̱m astṝ̍n ti̱ṣya̍ṁ sa̱dhastha̱ ā ru̱draṁ ru̱dreṣu̍ ru̱driya̍ṁ havāmahe || RV_10,064.08

sara̍svatī sa̱rayu̱ḥ sindhu̍r ū̱rmibhi̍r ma̱ho ma̱hīr ava̱sā ya̍ntu̱ vakṣa̍ṇīḥ |
de̱vīr āpo̍ mā̱tara̍ḥ sūdayi̱tnvo̍ ghṛ̱tava̱t payo̱ madhu̍man no arcata || RV_10,064.09

u̱ta mā̱tā bṛ̍haddi̱vā śṛ̍ṇotu na̱s tvaṣṭā̍ de̱vebhi̱r jani̍bhiḥ pi̱tā vaca̍ḥ |
ṛ̱bhu̱kṣā vājo̱ ratha̱spati̱r bhago̍ ra̱ṇvaḥ śaṁsa̍ḥ śaśamā̱nasya̍ pātu naḥ || RV_10,064.10

ra̱ṇvaḥ saṁdṛ̍ṣṭau pitu̱mām̐ i̍va̱ kṣayo̍ bha̱drā ru̱drāṇā̍m ma̱rutā̱m upa̍stutiḥ |
gobhi̍ḥ ṣyāma ya̱śaso̱ jane̱ṣv ā sadā̍ devāsa̱ iḻa̍yā sacemahi || RV_10,064.11

yām me̱ dhiya̱m maru̍ta̱ indra̱ devā̱ ada̍dāta varuṇa mitra yū̱yam |
tām pī̍payata̱ paya̍seva dhe̱nuṁ ku̱vid giro̱ adhi̱ rathe̱ vahā̍tha || RV_10,064.12

ku̱vid a̱ṅga prati̱ yathā̍ cid a̱sya na̍ḥ sajā̱tya̍sya maruto̱ bubo̍dhatha |
nābhā̱ yatra̍ pratha̱maṁ sa̱ṁnasā̍mahe̱ tatra̍ jāmi̱tvam adi̍tir dadhātu naḥ || RV_10,064.13

te hi dyāvā̍pṛthi̱vī mā̱tarā̍ ma̱hī de̱vī de̱vāñ janma̍nā ya̱jñiye̍ i̱taḥ |
u̱bhe bi̍bhṛta u̱bhaya̱m bharī̍mabhiḥ pu̱rū retā̍ṁsi pi̱tṛbhi̍ś ca siñcataḥ || RV_10,064.14

vi ṣā hotrā̱ viśva̍m aśnoti̱ vārya̱m bṛha̱spati̍r a̱rama̍ti̱ḥ panī̍yasī |
grāvā̱ yatra̍ madhu̱ṣud u̱cyate̍ bṛ̱had avī̍vaśanta ma̱tibhi̍r manī̱ṣiṇa̍ḥ || RV_10,064.15

e̱vā ka̱vis tu̍vī̱ravā̍m̐ ṛta̱jñā dra̍viṇa̱syur dravi̍ṇasaś cakā̱naḥ |
u̱kthebhi̱r atra̍ ma̱tibhi̍ś ca̱ vipro 'pī̍paya̱d gayo̍ di̱vyāni̱ janma̍ || RV_10,064.16

e̱vā pla̱teḥ sū̱nur a̍vīvṛdhad vo̱ viśva̍ ādityā adite manī̱ṣī |
ī̱śā̱nāso̱ naro̱ ama̍rtye̱nāstā̍vi̱ jano̍ di̱vyo gaye̍na || RV_10,064.17

a̱gnir indro̱ varu̍ṇo mi̱tro a̍rya̱mā vā̱yuḥ pū̱ṣā sara̍svatī sa̱joṣa̍saḥ |
ā̱di̱tyā viṣṇu̍r ma̱ruta̱ḥ sva̍r bṛ̱hat somo̍ ru̱dro adi̍ti̱r brahma̍ṇa̱s pati̍ḥ || RV_10,065.01

i̱ndrā̱gnī vṛ̍tra̱hatye̍ṣu̱ satpa̍tī mi̱tho hi̍nvā̱nā ta̱nvā̱3̱̍ samo̍kasā |
a̱ntari̍kṣa̱m mahy ā pa̍pru̱r oja̍sā̱ somo̍ ghṛta̱śrīr ma̍hi̱māna̍m ī̱raya̍n || RV_10,065.02

teṣā̱ṁ hi ma̱hnā ma̍ha̱tām a̍na̱rvaṇā̱ṁ stomā̱m̐ iya̍rmy ṛta̱jñā ṛ̍tā̱vṛdhā̍m |
ye a̍psa̱vam a̍rṇa̱vaṁ ci̱trarā̍dhasa̱s te no̍ rāsantām ma̱haye̍ sumi̱tryāḥ || RV_10,065.03

sva̍rṇaram a̱ntari̍kṣāṇi roca̱nā dyāvā̱bhūmī̍ pṛthi̱vīṁ ska̍mbhu̱r oja̍sā |
pṛ̱kṣā i̍va ma̱haya̍ntaḥ surā̱tayo̍ de̱vāḥ sta̍vante̱ manu̍ṣāya sū̱raya̍ḥ || RV_10,065.04

mi̱trāya̍ śikṣa̱ varu̍ṇāya dā̱śuṣe̱ yā sa̱mrājā̱ mana̍sā̱ na pra̱yuccha̍taḥ |
yayo̱r dhāma̱ dharma̍ṇā̱ roca̍te bṛ̱had yayo̍r u̱bhe roda̍sī̱ nādha̍sī̱ vṛtau̍ || RV_10,065.05

yā gaur va̍rta̱nim pa̱ryeti̍ niṣkṛ̱tam payo̱ duhā̍nā vrata̱nīr a̍vā̱rata̍ḥ |
sā pra̍bruvā̱ṇā varu̍ṇāya dā̱śuṣe̍ de̱vebhyo̍ dāśad dha̱viṣā̍ vi̱vasva̍te || RV_10,065.06

di̱vakṣa̍so agniji̱hvā ṛ̍tā̱vṛdha̍ ṛ̱tasya̱ yoni̍ṁ vimṛ̱śanta̍ āsate |
dyāṁ ska̍bhi̱tvy a1̱̍pa ā ca̍kru̱r oja̍sā ya̱jñaṁ ja̍ni̱tvī ta̱nvī̱3̱̍ ni mā̍mṛjuḥ || RV_10,065.07

pa̱ri̱kṣitā̍ pi̱tarā̍ pūrva̱jāva̍rī ṛ̱tasya̱ yonā̍ kṣayata̱ḥ samo̍kasā |
dyāvā̍pṛthi̱vī varu̍ṇāya̱ savra̍te ghṛ̱tava̱t payo̍ mahi̱ṣāya̍ pinvataḥ || RV_10,065.08

pa̱rjanyā̱vātā̍ vṛṣa̱bhā pu̍rī̱ṣiṇe̍ndravā̱yū varu̍ṇo mi̱tro a̍rya̱mā |
de̱vām̐ ā̍di̱tyām̐ adi̍tiṁ havāmahe̱ ye pārthi̍vāso di̱vyāso̍ a̱psu ye || RV_10,065.09

tvaṣṭā̍raṁ vā̱yum ṛ̍bhavo̱ ya oha̍te̱ daivyā̱ hotā̍rā u̱ṣasa̍ṁ sva̱staye̍ |
bṛha̱spati̍ṁ vṛtrakhā̱daṁ su̍me̱dhasa̍m indri̱yaṁ soma̍ṁ dhana̱sā u̍ īmahe || RV_10,065.10

brahma̱ gām aśva̍ṁ ja̱naya̍nta̱ oṣa̍dhī̱r vana̱spatī̍n pṛthi̱vīm parva̍tām̐ a̱paḥ |
sūrya̍ṁ di̱vi ro̱haya̍ntaḥ su̱dāna̍va̱ āryā̍ vra̱tā vi̍sṛ̱janto̱ adhi̱ kṣami̍ || RV_10,065.11

bhu̱jyum aṁha̍saḥ pipṛtho̱ nir a̍śvinā̱ śyāva̍m pu̱traṁ va̍dhrima̱tyā a̍jinvatam |
ka̱ma̱dyuva̍ṁ vima̱dāyo̍hathur yu̱vaṁ vi̍ṣṇā̱pva1̱̍ṁ viśva̍kā̱yāva̍ sṛjathaḥ || RV_10,065.12

pāvī̍ravī tanya̱tur eka̍pād a̱jo di̱vo dha̱rtā sindhu̱r āpa̍ḥ samu̱driya̍ḥ |
viśve̍ de̱vāsa̍ḥ śṛṇava̱n vacā̍ṁsi me̱ sara̍svatī sa̱ha dhī̱bhiḥ pura̍ṁdhyā || RV_10,065.13

viśve̍ de̱vāḥ sa̱ha dhī̱bhiḥ pura̍ṁdhyā̱ mano̱r yaja̍trā a̱mṛtā̍ ṛta̱jñāḥ |
rā̱ti̱ṣāco̍ abhi̱ṣāca̍ḥ sva̱rvida̱ḥ sva1̱̍r giro̱ brahma̍ sū̱ktaṁ ju̍ṣerata || RV_10,065.14

de̱vān vasi̍ṣṭho a̱mṛtā̍n vavande̱ ye viśvā̱ bhuva̍nā̱bhi pra̍ta̱sthuḥ |
te no̍ rāsantām urugā̱yam a̱dya yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_10,065.15

de̱vān hu̍ve bṛ̱hacchra̍vasaḥ sva̱staye̍ jyoti̱ṣkṛto̍ adhva̱rasya̱ prace̍tasaḥ |
ye vā̍vṛ̱dhuḥ pra̍ta̱raṁ vi̱śvave̍dasa̱ indra̍jyeṣṭhāso a̱mṛtā̍ ṛtā̱vṛdha̍ḥ || RV_10,066.01

indra̍prasūtā̱ varu̍ṇapraśiṣṭā̱ ye sūrya̍sya̱ jyoti̍ṣo bhā̱gam ā̍na̱śuḥ |
ma̱rudga̍ṇe vṛ̱jane̱ manma̍ dhīmahi̱ māgho̍ne ya̱jñaṁ ja̍nayanta sū̱raya̍ḥ || RV_10,066.02

indro̱ vasu̍bhi̱ḥ pari̍ pātu no̱ gaya̍m ādi̱tyair no̱ adi̍ti̱ḥ śarma̍ yacchatu |
ru̱dro ru̱drebhi̍r de̱vo mṛ̍ḻayāti na̱s tvaṣṭā̍ no̱ gnābhi̍ḥ suvi̱tāya̍ jinvatu || RV_10,066.03

adi̍ti̱r dyāvā̍pṛthi̱vī ṛ̱tam ma̱had indrā̱viṣṇū̍ ma̱ruta̱ḥ sva̍r bṛ̱hat |
de̱vām̐ ā̍di̱tyām̐ ava̍se havāmahe̱ vasū̍n ru̱drān sa̍vi̱tāra̍ṁ su̱daṁsa̍sam || RV_10,066.04

sara̍svān dhī̱bhir varu̍ṇo dhṛ̱tavra̍taḥ pū̱ṣā viṣṇu̍r mahi̱mā vā̱yur a̱śvinā̍ |
bra̱hma̱kṛto̍ a̱mṛtā̍ vi̱śvave̍dasa̱ḥ śarma̍ no yaṁsan tri̱varū̍tha̱m aṁha̍saḥ || RV_10,066.05

vṛṣā̍ ya̱jño vṛṣa̍ṇaḥ santu ya̱jñiyā̱ vṛṣa̍ṇo de̱vā vṛṣa̍ṇo havi̱ṣkṛta̍ḥ |
vṛṣa̍ṇā̱ dyāvā̍pṛthi̱vī ṛ̱tāva̍rī̱ vṛṣā̍ pa̱rjanyo̱ vṛṣa̍ṇo vṛṣa̱stubha̍ḥ || RV_10,066.06

a̱gnīṣomā̱ vṛṣa̍ṇā̱ vāja̍sātaye purupraśa̱stā vṛṣa̍ṇā̱ upa̍ bruve |
yāv ī̍ji̱re vṛṣa̍ṇo devaya̱jyayā̱ tā na̱ḥ śarma̍ tri̱varū̍tha̱ṁ vi ya̍ṁsataḥ || RV_10,066.07

dhṛ̱tavra̍tāḥ kṣa̱triyā̍ yajñani̱ṣkṛto̍ bṛhaddi̱vā a̍dhva̱rāṇā̍m abhi̱śriya̍ḥ |
a̱gniho̍tāra ṛta̱sāpo̍ a̱druho̱ 'po a̍sṛja̱nn anu̍ vṛtra̱tūrye̍ || RV_10,066.08

dyāvā̍pṛthi̱vī ja̍nayann a̱bhi vra̱tāpa̱ oṣa̍dhīr va̱ninā̍ni ya̱jñiyā̍ |
a̱ntari̍kṣa̱ṁ sva1̱̍r ā pa̍prur ū̱taye̱ vaśa̍ṁ de̱vāsa̍s ta̱nvī̱3̱̍ ni mā̍mṛjuḥ || RV_10,066.09

dha̱rtāro̍ di̱va ṛ̱bhava̍ḥ su̱hastā̍ vātāparja̱nyā ma̍hi̱ṣasya̍ tanya̱toḥ |
āpa̱ oṣa̍dhī̱ḥ pra ti̍rantu no̱ giro̱ bhago̍ rā̱tir vā̱jino̍ yantu me̱ hava̍m || RV_10,066.10

sa̱mu̱draḥ sindhū̱ rajo̍ a̱ntari̍kṣam a̱ja eka̍pāt tanayi̱tnur a̍rṇa̱vaḥ |
ahi̍r bu̱dhnya̍ḥ śṛṇava̱d vacā̍ṁsi me̱ viśve̍ de̱vāsa̍ u̱ta sū̱rayo̱ mama̍ || RV_10,066.11

syāma̍ vo̱ mana̍vo de̱vavī̍taye̱ prāñca̍ṁ no ya̱jñam pra ṇa̍yata sādhu̱yā |
ādi̍tyā̱ rudrā̱ vasa̍va̱ḥ sudā̍nava i̱mā brahma̍ śa̱syamā̍nāni jinvata || RV_10,066.12

daivyā̱ hotā̍rā pratha̱mā pu̱rohi̍ta ṛ̱tasya̱ panthā̱m anv e̍mi sādhu̱yā |
kṣetra̍sya̱ pati̱m prati̍veśam īmahe̱ viśvā̍n de̱vām̐ a̱mṛtā̱m̐ apra̍yucchataḥ || RV_10,066.13

vasi̍ṣṭhāsaḥ pitṛ̱vad vāca̍m akrata de̱vām̐ īḻā̍nā ṛṣi̱vat sva̱staye̍ |
prī̱tā i̍va jñā̱taya̱ḥ kāma̱m etyā̱sme de̍vā̱so 'va̍ dhūnutā̱ vasu̍ || RV_10,066.14

de̱vān vasi̍ṣṭho a̱mṛtā̍n vavande̱ ye viśvā̱ bhuva̍nā̱bhi pra̍ta̱sthuḥ |
te no̍ rāsantām urugā̱yam a̱dya yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_10,066.15

i̱māṁ dhiya̍ṁ sa̱ptaśī̍rṣṇīm pi̱tā na̍ ṛ̱tapra̍jātām bṛha̱tīm a̍vindat |
tu̱rīya̍ṁ svij janayad vi̱śvaja̍nyo̱ 'yāsya̍ u̱ktham indrā̍ya̱ śaṁsa̍n || RV_10,067.01

ṛ̱taṁ śaṁsa̍nta ṛ̱ju dīdhyā̍nā di̱vas pu̱trāso̱ asu̍rasya vī̱rāḥ |
vipra̍m pa̱dam aṅgi̍raso̱ dadhā̍nā ya̱jñasya̱ dhāma̍ pratha̱mam ma̍nanta || RV_10,067.02

ha̱ṁsair i̍va̱ sakhi̍bhi̱r vāva̍dadbhir aśma̱nmayā̍ni̱ naha̍nā̱ vyasya̍n |
bṛha̱spati̍r abhi̱kani̍krada̱d gā u̱ta prāstau̱d uc ca̍ vi̱dvām̐ a̍gāyat || RV_10,067.03

a̱vo dvābhyā̍m pa̱ra eka̍yā̱ gā guhā̱ tiṣṭha̍ntī̱r anṛ̍tasya̱ setau̍ |
bṛha̱spati̱s tama̍si̱ jyoti̍r i̱cchann ud u̱srā āka̱r vi hi ti̱sra āva̍ḥ || RV_10,067.04

vi̱bhidyā̱ pura̍ṁ śa̱yathe̱m apā̍cī̱ṁ nis trīṇi̍ sā̱kam u̍da̱dher a̍kṛntat |
bṛha̱spati̍r u̱ṣasa̱ṁ sūrya̱ṁ gām a̱rkaṁ vi̍veda sta̱naya̍nn iva̱ dyauḥ || RV_10,067.05

indro̍ va̱laṁ ra̍kṣi̱tāra̱ṁ dughā̍nāṁ ka̱reṇe̍va̱ vi ca̍kartā̱ rave̍ṇa |
svedā̍ñjibhir ā̱śira̍m i̱cchamā̱no 'ro̍dayat pa̱ṇim ā gā a̍muṣṇāt || RV_10,067.06

sa ī̍ṁ sa̱tyebhi̱ḥ sakhi̍bhiḥ śu̱cadbhi̱r godhā̍yasa̱ṁ vi dha̍na̱sair a̍dardaḥ |
brahma̍ṇa̱s pati̱r vṛṣa̍bhir va̱rāhai̍r gha̱rmasve̍debhi̱r dravi̍ṇa̱ṁ vy ā̍naṭ || RV_10,067.07

te sa̱tyena̱ mana̍sā̱ gopa̍ti̱ṁ gā i̍yā̱nāsa̍ iṣaṇayanta dhī̱bhiḥ |
bṛha̱spati̍r mi̱thoa̍vadyapebhi̱r ud u̱sriyā̍ asṛjata sva̱yugbhi̍ḥ || RV_10,067.08

taṁ va̱rdhaya̍nto ma̱tibhi̍ḥ śi̱vābhi̍ḥ si̱ṁham i̍va̱ nāna̍dataṁ sa̱dhasthe̍ |
bṛha̱spati̱ṁ vṛṣa̍ṇa̱ṁ śūra̍sātau̱ bhare̍-bhare̱ anu̍ madema ji̱ṣṇum || RV_10,067.09

ya̱dā vāja̱m asa̍nad vi̱śvarū̍pa̱m ā dyām aru̍kṣa̱d utta̍rāṇi̱ sadma̍ |
bṛha̱spati̱ṁ vṛṣa̍ṇaṁ va̱rdhaya̍nto̱ nānā̱ santo̱ bibhra̍to̱ jyoti̍r ā̱sā || RV_10,067.10

sa̱tyām ā̱śiṣa̍ṁ kṛṇutā vayo̱dhai kī̱riṁ ci̱d dhy ava̍tha̱ svebhi̱r evai̍ḥ |
pa̱ścā mṛdho̱ apa̍ bhavantu̱ viśvā̱s tad ro̍dasī śṛṇutaṁ viśvami̱nve || RV_10,067.11

indro̍ ma̱hnā ma̍ha̱to a̍rṇa̱vasya̱ vi mū̱rdhāna̍m abhinad arbu̱dasya̍ |
aha̱nn ahi̱m ari̍ṇāt sa̱pta sindhū̍n de̱vair dyā̍vāpṛthivī̱ prāva̍taṁ naḥ || RV_10,067.12

u̱da̱pruto̱ na vayo̱ rakṣa̍māṇā̱ vāva̍dato a̱bhriya̍syeva̱ ghoṣā̍ḥ |
gi̱ri̱bhrajo̱ normayo̱ mada̍nto̱ bṛha̱spati̍m a̱bhy a1̱̍rkā a̍nāvan || RV_10,068.01

saṁ gobhi̍r āṅgira̱so nakṣa̍māṇo̱ bhaga̍ i̱ved a̍rya̱maṇa̍ṁ nināya |
jane̍ mi̱tro na dampa̍tī anakti̱ bṛha̍spate vā̱jayā̱śūm̐r i̍vā̱jau || RV_10,068.02

sā̱dhva̱ryā a̍ti̱thinī̍r iṣi̱rāḥ spā̱rhāḥ su̱varṇā̍ anava̱dyarū̍pāḥ |
bṛha̱spati̱ḥ parva̍tebhyo vi̱tūryā̱ nir gā ū̍pe̱ yava̍m iva sthi̱vibhya̍ḥ || RV_10,068.03

ā̱pru̱ṣā̱yan madhu̍na ṛ̱tasya̱ yoni̍m avakṣi̱pann a̱rka u̱lkām i̍va̱ dyoḥ |
bṛha̱spati̍r u̱ddhara̱nn aśma̍no̱ gā bhūmyā̍ u̱dneva̱ vi tvaca̍m bibheda || RV_10,068.04

apa̱ jyoti̍ṣā̱ tamo̍ a̱ntari̍kṣād u̱dnaḥ śīpā̍lam iva̱ vāta̍ ājat |
bṛha̱spati̍r anu̱mṛśyā̍ va̱lasyā̱bhram i̍va̱ vāta̱ ā ca̍kra̱ ā gāḥ || RV_10,068.05

ya̱dā va̱lasya̱ pīya̍to̱ jasu̱m bhed bṛha̱spati̍r agni̱tapo̍bhir a̱rkaiḥ |
da̱dbhir na ji̱hvā pari̍viṣṭa̱m āda̍d ā̱vir ni̱dhīm̐r a̍kṛṇod u̱sriyā̍ṇām || RV_10,068.06

bṛha̱spati̱r ama̍ta̱ hi tyad ā̍sā̱ṁ nāma̍ sva̱rīṇā̱ṁ sada̍ne̱ guhā̱ yat |
ā̱ṇḍeva̍ bhi̱ttvā śa̍ku̱nasya̱ garbha̱m ud u̱sriyā̱ḥ parva̍tasya̱ tmanā̍jat || RV_10,068.07

aśnāpi̍naddha̱m madhu̱ pary a̍paśya̱n matsya̱ṁ na dī̱na u̱dani̍ kṣi̱yanta̍m |
niṣ ṭaj ja̍bhāra cama̱saṁ na vṛ̱kṣād bṛha̱spati̍r vira̱veṇā̍ vi̱kṛtya̍ || RV_10,068.08

soṣām a̍vinda̱t sa sva1̱̍ḥ so a̱gniṁ so a̱rkeṇa̱ vi ba̍bādhe̱ tamā̍ṁsi |
bṛha̱spati̱r gova̍puṣo va̱lasya̱ nir ma̱jjāna̱ṁ na parva̍ṇo jabhāra || RV_10,068.09

hi̱meva̍ pa̱rṇā mu̍ṣi̱tā vanā̍ni̱ bṛha̱spati̍nākṛpayad va̱lo gāḥ |
a̱nā̱nu̱kṛ̱tyam a̍pu̱naś ca̍kāra̱ yāt sūryā̱māsā̍ mi̱tha u̱ccarā̍taḥ || RV_10,068.10

a̱bhi śyā̱vaṁ na kṛśa̍nebhi̱r aśva̱ṁ nakṣa̍trebhiḥ pi̱taro̱ dyām a̍piṁśan |
rātryā̱ṁ tamo̱ ada̍dhu̱r jyoti̱r aha̱n bṛha̱spati̍r bhi̱nad adri̍ṁ vi̱dad gāḥ || RV_10,068.11

i̱dam a̍karma̱ namo̍ abhri̱yāya̱ yaḥ pū̱rvīr anv ā̱nona̍vīti |
bṛha̱spati̱ḥ sa hi gobhi̱ḥ so aśvai̱ḥ sa vī̱rebhi̱ḥ sa nṛbhi̍r no̱ vayo̍ dhāt || RV_10,068.12

bha̱drā a̱gner va̍dhrya̱śvasya̍ sa̱ṁdṛśo̍ vā̱mī praṇī̍tiḥ su̱raṇā̱ upe̍tayaḥ |
yad ī̍ṁ sumi̱trā viśo̱ agra̍ i̱ndhate̍ ghṛ̱tenāhu̍to jarate̱ davi̍dyutat || RV_10,069.01

ghṛ̱tam a̱gner va̍dhrya̱śvasya̱ vardha̍naṁ ghṛ̱tam anna̍ṁ ghṛ̱tam v a̍sya̱ meda̍nam |
ghṛ̱tenāhu̍ta urvi̱yā vi pa̍prathe̱ sūrya̍ iva rocate sa̱rpirā̍sutiḥ || RV_10,069.02

yat te̱ manu̱r yad anī̍kaṁ sumi̱traḥ sa̍mī̱dhe a̍gne̱ tad i̱daṁ navī̍yaḥ |
sa re̱vac cho̍ca̱ sa giro̍ juṣasva̱ sa vāja̍ṁ darṣi̱ sa i̱ha śravo̍ dhāḥ || RV_10,069.03

yaṁ tvā̱ pūrva̍m īḻi̱to va̍dhrya̱śvaḥ sa̍mī̱dhe a̍gne̱ sa i̱daṁ ju̍ṣasva |
sa na̍ḥ sti̱pā u̱ta bha̍vā tanū̱pā dā̱traṁ ra̍kṣasva̱ yad i̱daṁ te̍ a̱sme || RV_10,069.04

bhavā̍ dyu̱mnī vā̍dhryaśvo̱ta go̱pā mā tvā̍ tārīd a̱bhimā̍ti̱r janā̍nām |
śūra̍ iva dhṛ̱ṣṇuś cyava̍naḥ sumi̱traḥ pra nu vo̍ca̱ṁ vādhrya̍śvasya̱ nāma̍ || RV_10,069.05

sam a̱jryā̍ parva̱tyā̱3̱̍ vasū̍ni̱ dāsā̍ vṛ̱trāṇy āryā̍ jigetha |
śūra̍ iva dhṛ̱ṣṇuś cyava̍no̱ janā̍nā̱ṁ tvam a̍gne pṛtanā̱yūm̐r a̱bhi ṣyā̍ḥ || RV_10,069.06

dī̱rghata̍ntur bṛ̱hadu̍kṣā̱yam a̱gniḥ sa̱hasra̍starīḥ śa̱tanī̍tha̱ ṛbhvā̍ |
dyu̱mān dyu̱matsu̱ nṛbhi̍r mṛ̱jyamā̍naḥ sumi̱treṣu̍ dīdayo deva̱yatsu̍ || RV_10,069.07

tve dhe̱nuḥ su̱dughā̍ jātavedo 'sa̱ścate̍va sama̱nā sa̍ba̱rdhuk |
tvaṁ nṛbhi̱r dakṣi̍ṇāvadbhir agne sumi̱trebhi̍r idhyase deva̱yadbhi̍ḥ || RV_10,069.08

de̱vāś ci̍t te a̱mṛtā̍ jātavedo mahi̱māna̍ṁ vādhryaśva̱ pra vo̍can |
yat sa̱mpṛccha̱m mānu̍ṣī̱r viśa̱ āya̱n tvaṁ nṛbhi̍r ajaya̱s tvāvṛ̍dhebhiḥ || RV_10,069.09

pi̱teva̍ pu̱tram a̍bibhar u̱pasthe̱ tvām a̍gne vadhrya̱śvaḥ sa̍pa̱ryan |
ju̱ṣā̱ṇo a̍sya sa̱midha̍ṁ yaviṣṭho̱ta pūrvā̍m̐ avano̱r vrādha̍taś cit || RV_10,069.10

śaśva̍d a̱gnir va̍dhrya̱śvasya̱ śatrū̱n nṛbhi̍r jigāya su̱taso̍mavadbhiḥ |
sama̍naṁ cid adahaś citrabhā̱no 'va̱ vrādha̍ntam abhinad vṛ̱dhaś ci̍t || RV_10,069.11

a̱yam a̱gnir va̍dhrya̱śvasya̍ vṛtra̱hā sa̍na̱kāt preddho̱ nama̍sopavā̱kya̍ḥ |
sa no̱ ajā̍mīm̐r u̱ta vā̱ vijā̍mīn a̱bhi ti̍ṣṭha̱ śardha̍to vādhryaśva || RV_10,069.12

i̱mām me̍ agne sa̱midha̍ṁ juṣasve̱ḻas pa̱de prati̍ haryā ghṛ̱tācī̍m |
varṣma̍n pṛthi̱vyāḥ su̍dina̱tve ahnā̍m ū̱rdhvo bha̍va sukrato devaya̱jyā || RV_10,070.01

ā de̱vānā̍m agra̱yāve̱ha yā̍tu̱ narā̱śaṁso̍ vi̱śvarū̍pebhi̱r aśvai̍ḥ |
ṛ̱tasya̍ pa̱thā nama̍sā mi̱yedho̍ de̱vebhyo̍ de̱vata̍maḥ suṣūdat || RV_10,070.02

śa̱śva̱tta̱mam ī̍ḻate dū̱tyā̍ya ha̱viṣma̍nto manu̱ṣyā̍so a̱gnim |
vahi̍ṣṭhai̱r aśvai̍ḥ su̱vṛtā̱ rathe̱nā de̱vān va̍kṣi̱ ni ṣa̍de̱ha hotā̍ || RV_10,070.03

vi pra̍thatāṁ de̱vaju̍ṣṭaṁ tira̱ścā dī̱rghaṁ drā̱ghmā su̍ra̱bhi bhū̍tv a̱sme |
ahe̍ḻatā̱ mana̍sā deva barhi̱r indra̍jyeṣṭhām̐ uśa̱to ya̍kṣi de̱vān || RV_10,070.04

di̱vo vā̱ sānu̍ spṛ̱śatā̱ varī̍yaḥ pṛthi̱vyā vā̱ mātra̍yā̱ vi śra̍yadhvam |
u̱śa̱tīr dvā̍ro mahi̱nā ma̱hadbhi̍r de̱vaṁ ratha̍ṁ ratha̱yur dhā̍rayadhvam || RV_10,070.05

de̱vī di̱vo du̍hi̱tarā̍ suśi̱lpe u̱ṣāsā̱naktā̍ sadatā̱ṁ ni yonau̍ |
ā vā̍ṁ de̱vāsa̍ uśatī u̱śanta̍ u̱rau sī̍dantu subhage u̱pasthe̍ || RV_10,070.06

ū̱rdhvo grāvā̍ bṛ̱had a̱gniḥ sami̍ddhaḥ pri̱yā dhāmā̱ny adi̍ter u̱pasthe̍ |
pu̱rohi̍tāv ṛtvijā ya̱jñe a̱smin vi̱duṣṭa̍rā̱ dravi̍ṇa̱m ā ya̍jethām || RV_10,070.07

tisro̍ devīr ba̱rhir i̱daṁ varī̍ya̱ ā sī̍data cakṛ̱mā va̍ḥ syo̱nam |
ma̱nu̱ṣvad ya̱jñaṁ sudhi̍tā ha̱vīṁṣīḻā̍ de̱vī ghṛ̱tapa̍dī juṣanta || RV_10,070.08

deva̍ tvaṣṭa̱r yad dha̍ cāru̱tvam āna̱ḍ yad aṅgi̍rasā̱m abha̍vaḥ sacā̱bhūḥ |
sa de̱vānā̱m pātha̱ upa̱ pra vi̱dvām̐ u̱śan ya̍kṣi draviṇodaḥ su̱ratna̍ḥ || RV_10,070.09

vana̍spate raśa̱nayā̍ ni̱yūyā̍ de̱vānā̱m pātha̱ upa̍ vakṣi vi̱dvān |
svadā̍ti de̱vaḥ kṛ̱ṇava̍d dha̱vīṁṣy ava̍tā̱ṁ dyāvā̍pṛthi̱vī hava̍m me || RV_10,070.10

āgne̍ vaha̱ varu̍ṇam i̱ṣṭaye̍ na̱ indra̍ṁ di̱vo ma̱ruto̍ a̱ntari̍kṣāt |
sīda̍ntu ba̱rhir viśva̱ ā yaja̍trā̱ḥ svāhā̍ de̱vā a̱mṛtā̍ mādayantām || RV_10,070.11

bṛha̍spate pratha̱maṁ vā̱co agra̱ṁ yat praira̍ta nāma̱dheya̱ṁ dadhā̍nāḥ |
yad e̍ṣā̱ṁ śreṣṭha̱ṁ yad a̍ri̱pram āsī̍t pre̱ṇā tad e̍ṣā̱ṁ nihi̍ta̱ṁ guhā̱viḥ || RV_10,071.01

saktu̍m iva̱ tita̍ünā pu̱nanto̱ yatra̱ dhīrā̱ mana̍sā̱ vāca̱m akra̍ta |
atrā̱ sakhā̍yaḥ sa̱khyāni̍ jānate bha̱draiṣā̍ṁ la̱kṣmīr nihi̱tādhi̍ vā̱ci || RV_10,071.02

ya̱jñena̍ vā̱caḥ pa̍da̱vīya̍m āya̱n tām anv a̍vinda̱nn ṛṣi̍ṣu̱ pravi̍ṣṭām |
tām ā̱bhṛtyā̱ vy a̍dadhuḥ puru̱trā tāṁ sa̱pta re̱bhā a̱bhi saṁ na̍vante || RV_10,071.03

u̱ta tva̱ḥ paśya̱n na da̍darśa̱ vāca̍m u̱ta tva̍ḥ śṛ̱ṇvan na śṛ̍ṇoty enām |
u̱to tva̍smai ta̱nva1̱̍ṁ vi sa̍sre jā̱yeva̱ patya̍ uśa̱tī su̱vāsā̍ḥ || RV_10,071.04

u̱ta tva̍ṁ sa̱khye sthi̱rapī̍tam āhu̱r naina̍ṁ hinva̱nty api̱ vāji̍neṣu |
adhe̍nvā carati mā̱yayai̱ṣa vāca̍ṁ śuśru̱vām̐ a̍pha̱lām a̍pu̱ṣpām || RV_10,071.05

yas ti̱tyāja̍ saci̱vida̱ṁ sakhā̍ya̱ṁ na tasya̍ vā̱cy api̍ bhā̱go a̍sti |
yad ī̍ṁ śṛ̱ṇoty ala̍kaṁ śṛṇoti na̱hi pra̱veda̍ sukṛ̱tasya̱ panthā̍m || RV_10,071.06

a̱kṣa̱ṇvanta̱ḥ karṇa̍vanta̱ḥ sakhā̍yo manoja̱veṣv asa̍mā babhūvuḥ |
ā̱da̱ghnāsa̍ upaka̱kṣāsa̍ u tve hra̱dā i̍va̱ snātvā̍ u tve dadṛśre || RV_10,071.07

hṛ̱dā ta̱ṣṭeṣu̱ mana̍so ja̱veṣu̱ yad brā̍hma̱ṇāḥ sa̱ṁyaja̍nte̱ sakhā̍yaḥ |
atrāha̍ tva̱ṁ vi ja̍hur ve̱dyābhi̱r oha̍brahmāṇo̱ vi ca̍ranty u tve || RV_10,071.08

i̱me ye nārvāṅ na pa̱raś cara̍nti̱ na brā̍hma̱ṇāso̱ na su̱teka̍rāsaḥ |
ta e̱te vāca̍m abhi̱padya̍ pā̱payā̍ si̱rīs tantra̍ṁ tanvate̱ apra̍jajñayaḥ || RV_10,071.09

sarve̍ nandanti ya̱śasāga̍tena sabhāsā̱hena̱ sakhyā̱ sakhā̍yaḥ |
ki̱lbi̱ṣa̱spṛt pi̍tu̱ṣaṇi̱r hy e̍ṣā̱m ara̍ṁ hi̱to bhava̍ti̱ vāji̍nāya || RV_10,071.10

ṛ̱cāṁ tva̱ḥ poṣa̍m āste pupu̱ṣvān gā̍ya̱traṁ tvo̍ gāyati̱ śakva̍rīṣu |
bra̱hmā tvo̱ vada̍ti jātavi̱dyāṁ ya̱jñasya̱ mātrā̱ṁ vi mi̍mīta u tvaḥ || RV_10,071.11

de̱vānā̱ṁ nu va̱yaṁ jānā̱ pra vo̍cāma vipa̱nyayā̍ |
u̱ktheṣu̍ śa̱syamā̍neṣu̱ yaḥ paśyā̱d utta̍re yu̱ge || RV_10,072.01

brahma̍ṇa̱s pati̍r e̱tā saṁ ka̱rmāra̍ ivādhamat |
de̱vānā̍m pū̱rvye yu̱ge 'sa̍ta̱ḥ sad a̍jāyata || RV_10,072.02

de̱vānā̍ṁ yu̱ge pra̍tha̱me 'sa̍ta̱ḥ sad a̍jāyata |
tad āśā̱ anv a̍jāyanta̱ tad u̍ttā̱napa̍da̱s pari̍ || RV_10,072.03

bhūr ja̍jña uttā̱napa̍do bhu̱va āśā̍ ajāyanta |
adi̍te̱r dakṣo̍ ajāyata̱ dakṣā̱d v adi̍ti̱ḥ pari̍ || RV_10,072.04

adi̍ti̱r hy aja̍niṣṭa̱ dakṣa̱ yā du̍hi̱tā tava̍ |
tāṁ de̱vā anv a̍jāyanta bha̱drā a̱mṛta̍bandhavaḥ || RV_10,072.05

yad de̍vā a̱daḥ sa̍li̱le susa̍ṁrabdhā̱ ati̍ṣṭhata |
atrā̍ vo̱ nṛtya̍tām iva tī̱vro re̱ṇur apā̍yata || RV_10,072.06

yad de̍vā̱ yata̍yo yathā̱ bhuva̍nā̱ny api̍nvata |
atrā̍ samu̱dra ā gū̱ḻham ā sūrya̍m ajabhartana || RV_10,072.07

a̱ṣṭau pu̱trāso̱ adi̍te̱r ye jā̱tās ta̱nva1̱̍s pari̍ |
de̱vām̐ upa̱ prait sa̱ptabhi̱ḥ parā̍ mārtā̱ṇḍam ā̍syat || RV_10,072.08

sa̱ptabhi̍ḥ pu̱trair adi̍ti̱r upa̱ prait pū̱rvyaṁ yu̱gam |
pra̱jāyai̍ mṛ̱tyave̍ tva̱t puna̍r mārtā̱ṇḍam ābha̍rat || RV_10,072.09

jani̍ṣṭhā u̱graḥ saha̍se tu̱rāya̍ ma̱ndra oji̍ṣṭho bahu̱lābhi̍mānaḥ |
ava̍rdha̱nn indra̍m ma̱ruta̍ś ci̱d atra̍ mā̱tā yad vī̱raṁ da̱dhana̱d dhani̍ṣṭhā || RV_10,073.01

dru̱ho niṣa̍ttā pṛśa̱nī ci̱d evai̍ḥ pu̱rū śaṁse̍na vāvṛdhu̱ṣ ṭa indra̍m |
a̱bhīvṛ̍teva̱ tā ma̍hāpa̱dena̍ dhvā̱ntāt pra̍pi̱tvād ud a̍ranta̱ garbhā̍ḥ || RV_10,073.02

ṛ̱ṣvā te̱ pādā̱ pra yaj jigā̱sy ava̍rdha̱n vājā̍ u̱ta ye ci̱d atra̍ |
tvam i̍ndra sālāvṛ̱kān sa̱hasra̍m ā̱san da̍dhiṣe a̱śvinā va̍vṛtyāḥ || RV_10,073.03

sa̱ma̱nā tūrṇi̱r upa̍ yāsi ya̱jñam ā nāsa̍tyā sa̱khyāya̍ vakṣi |
va̱sāvyā̍m indra dhārayaḥ sa̱hasrā̱śvinā̍ śūra dadatur ma̱ghāni̍ || RV_10,073.04

manda̍māna ṛ̱tād adhi̍ pra̱jāyai̱ sakhi̍bhi̱r indra̍ iṣi̱rebhi̱r artha̍m |
ābhi̱r hi mā̱yā upa̱ dasyu̱m āgā̱n miha̱ḥ pra ta̱mrā a̍vapa̱t tamā̍ṁsi || RV_10,073.05

sanā̍mānā cid dhvasayo̱ ny a̍smā̱ avā̍ha̱nn indra̍ u̱ṣaso̱ yathāna̍ḥ |
ṛ̱ṣvair a̍gaccha̱ḥ sakhi̍bhi̱r nikā̍maiḥ sā̱kam pra̍ti̱ṣṭhā hṛdyā̍ jaghantha || RV_10,073.06

tvaṁ ja̍ghantha̱ namu̍cim makha̱syuṁ dāsa̍ṁ kṛṇvā̱na ṛṣa̍ye̱ vimā̍yam |
tvaṁ ca̍kartha̱ mana̍ve syo̱nān pa̱tho de̍va̱trāñja̍seva̱ yānā̍n || RV_10,073.07

tvam e̱tāni̍ papriṣe̱ vi nāmeśā̍na indra dadhiṣe̱ gabha̍stau |
anu̍ tvā de̱vāḥ śava̍sā madanty u̱pari̍budhnān va̱nina̍ś cakartha || RV_10,073.08

ca̱kraṁ yad a̍syā̱psv ā niṣa̍ttam u̱to tad a̍smai̱ madhv ic ca̍cchadyāt |
pṛ̱thi̱vyām ati̍ṣita̱ṁ yad ūdha̱ḥ payo̱ goṣv ada̍dhā̱ oṣa̍dhīṣu || RV_10,073.09

aśvā̍d iyā̱yeti̱ yad vada̱nty oja̍so jā̱tam u̱ta ma̍nya enam |
ma̱nyor i̍yāya ha̱rmyeṣu̍ tasthau̱ yata̍ḥ praja̱jña indro̍ asya veda || RV_10,073.10

vaya̍ḥ supa̱rṇā upa̍ sedu̱r indra̍m pri̱yame̍dhā̱ ṛṣa̍yo̱ nādha̍mānāḥ |
apa̍ dhvā̱ntam ū̍rṇu̱hi pū̱rdhi cakṣu̍r mumu̱gdhy a1̱̍smān ni̱dhaye̍va ba̱ddhān || RV_10,073.11

vasū̍nāṁ vā carkṛṣa̱ iya̍kṣan dhi̱yā vā̍ ya̱jñair vā̱ roda̍syoḥ |
arva̍nto vā̱ ye ra̍yi̱manta̍ḥ sā̱tau va̱nuṁ vā̱ ye su̱śruṇa̍ṁ su̱śruto̱ dhuḥ || RV_10,074.01

hava̍ eṣā̱m asu̍ro nakṣata̱ dyāṁ śra̍vasya̱tā mana̍sā niṁsata̱ kṣām |
cakṣā̍ṇā̱ yatra̍ suvi̱tāya̍ de̱vā dyaur na vāre̍bhiḥ kṛ̱ṇava̍nta̱ svaiḥ || RV_10,074.02

i̱yam e̍ṣām a̱mṛtā̍nā̱ṁ gīḥ sa̱rvatā̍tā̱ ye kṛ̱paṇa̍nta̱ ratna̍m |
dhiya̍ṁ ca ya̱jñaṁ ca̱ sādha̍nta̱s te no̍ dhāntu vasa̱vya1̱̍m asā̍mi || RV_10,074.03

ā tat ta̍ indrā̱yava̍ḥ panantā̱bhi ya ū̱rvaṁ goma̍nta̱ṁ titṛ̍tsān |
sa̱kṛ̱tsva1̱̍ṁ ye pu̍rupu̱trām ma̱hīṁ sa̱hasra̍dhārām bṛha̱tīṁ dudu̍kṣan || RV_10,074.04

śacī̍va̱ indra̱m ava̍se kṛṇudhva̱m anā̍nataṁ da̱maya̍ntam pṛta̱nyūn |
ṛ̱bhu̱kṣaṇa̍m ma̱ghavā̍naṁ suvṛ̱ktim bhartā̱ yo vajra̱ṁ narya̍m puru̱kṣuḥ || RV_10,074.05

yad vā̱vāna̍ puru̱tama̍m purā̱ṣāḻ ā vṛ̍tra̱hendro̱ nāmā̍ny aprāḥ |
ace̍ti prā̱saha̱s pati̱s tuvi̍ṣmā̱n yad ī̍m u̱śmasi̱ karta̍ve̱ kara̱t tat || RV_10,074.06

pra su va̍ āpo mahi̱māna̍m utta̱maṁ kā̱rur vo̍cāti̱ sada̍ne vi̱vasva̍taḥ |
pra sa̱pta-sa̍pta tre̱dhā hi ca̍kra̱muḥ pra sṛtva̍rīṇā̱m ati̱ sindhu̱r oja̍sā || RV_10,075.01

pra te̍ 'rada̱d varu̍ṇo̱ yāta̍ve pa̱thaḥ sindho̱ yad vājā̍m̐ a̱bhy adra̍va̱s tvam |
bhūmyā̱ adhi̍ pra̱vatā̍ yāsi̱ sānu̍nā̱ yad e̍ṣā̱m agra̱ṁ jaga̍tām ira̱jyasi̍ || RV_10,075.02

di̱vi sva̱no ya̍tate̱ bhūmyo̱pary a̍na̱ntaṁ śuṣma̱m ud i̍yarti bhā̱nunā̍ |
a̱bhrād i̍va̱ pra sta̍nayanti vṛ̱ṣṭaya̱ḥ sindhu̱r yad eti̍ vṛṣa̱bho na roru̍vat || RV_10,075.03

a̱bhi tvā̍ sindho̱ śiśu̱m in na mā̱taro̍ vā̱śrā a̍rṣanti̱ paya̍seva dhe̱nava̍ḥ |
rāje̍va̱ yudhvā̍ nayasi̱ tvam it sicau̱ yad ā̍sā̱m agra̍m pra̱vatā̱m ina̍kṣasi || RV_10,075.04

i̱mam me̍ gaṅge yamune sarasvati̱ śutu̍dri̱ stoma̍ṁ sacatā̱ paru̱ṣṇy ā |
a̱si̱knyā ma̍rudvṛdhe vi̱tasta̱yārjī̍kīye śṛṇu̱hy ā su̱ṣoma̍yā || RV_10,075.05

tṛ̱ṣṭāma̍yā pratha̱maṁ yāta̍ve sa̱jūḥ su̱sartvā̍ ra̱sayā̍ śve̱tyā tyā |
tvaṁ si̍ndho̱ kubha̍yā goma̱tīṁ krumu̍m meha̱tnvā sa̱ratha̱ṁ yābhi̱r īya̍se || RV_10,075.06

ṛjī̱ty enī̱ ruśa̍tī mahi̱tvā pari̱ jrayā̍ṁsi bharate̱ rajā̍ṁsi |
ada̍bdhā̱ sindhu̍r a̱pasā̍m a̱pasta̱māśvā̱ na ci̱trā vapu̍ṣīva darśa̱tā || RV_10,075.07

svaśvā̱ sindhu̍ḥ su̱rathā̍ su̱vāsā̍ hira̱ṇyayī̱ sukṛ̍tā vā̱jinī̍vatī |
ūrṇā̍vatī yuva̱tiḥ sī̱lamā̍vaty u̱tādhi̍ vaste su̱bhagā̍ madhu̱vṛdha̍m || RV_10,075.08

su̱khaṁ ratha̍ṁ yuyuje̱ sindhu̍r a̱śvina̱ṁ tena̱ vāja̍ṁ saniṣad a̱sminn ā̱jau |
ma̱hān hy a̍sya mahi̱mā pa̍na̱syate 'da̍bdhasya̱ svaya̍śaso vira̱pśina̍ḥ || RV_10,075.09

ā va̍ ṛñjasa ū̱rjāṁ vyu̍ṣṭi̱ṣv indra̍m ma̱ruto̱ roda̍sī anaktana |
u̱bhe yathā̍ no̱ aha̍nī sacā̱bhuvā̱ sada̍ḥ-sado variva̱syāta̍ u̱dbhidā̍ || RV_10,076.01

tad u̱ śreṣṭha̱ṁ sava̍naṁ sunota̱nātyo̱ na hasta̍yato̱ adri̍ḥ so̱tari̍ |
vi̱dad dhy a1̱̍ryo a̱bhibhū̍ti̱ pauṁsya̍m ma̱ho rā̱ye ci̍t tarute̱ yad arva̍taḥ || RV_10,076.02

tad id dhy a̍sya̱ sava̍naṁ vi̱ver a̱po yathā̍ pu̱rā mana̍ve gā̱tum aśre̍t |
goa̍rṇasi tvā̱ṣṭre aśva̍nirṇiji̱ prem a̍dhva̱reṣv a̍dhva̱rām̐ a̍śiśrayuḥ || RV_10,076.03

apa̍ hata ra̱kṣaso̍ bhaṅgu̱rāva̍taḥ skabhā̱yata̱ nirṛ̍ti̱ṁ sedha̱tāma̍tim |
ā no̍ ra̱yiṁ sarva̍vīraṁ sunotana devā̱vya̍m bharata̱ śloka̍m adrayaḥ || RV_10,076.04

di̱vaś ci̱d ā vo 'ma̍vattarebhyo vi̱bhvanā̍ cid ā̱śva̍pastarebhyaḥ |
vā̱yoś ci̱d ā soma̍rabhastarebhyo̱ 'gneś ci̍d arca pitu̱kṛtta̍rebhyaḥ || RV_10,076.05

bhu̱rantu̍ no ya̱śasa̱ḥ sotv andha̍so̱ grāvā̍ṇo vā̱cā di̱vitā̍ di̱vitma̍tā |
naro̱ yatra̍ duha̱te kāmya̱m madhv ā̍gho̱ṣaya̍nto a̱bhito̍ mitha̱stura̍ḥ || RV_10,076.06

su̱nvanti̱ soma̍ṁ rathi̱rāso̱ adra̍yo̱ nir a̍sya̱ rasa̍ṁ ga̱viṣo̍ duhanti̱ te |
du̱hanty ūdha̍r upa̱seca̍nāya̱ kaṁ naro̍ ha̱vyā na ma̍rjayanta ā̱sabhi̍ḥ || RV_10,076.07

e̱te na̍ra̱ḥ svapa̍so abhūtana̱ ya indrā̍ya sunu̱tha soma̍m adrayaḥ |
vā̱maṁ-vā̍maṁ vo di̱vyāya̱ dhāmne̱ vasu̍-vasu va̱ḥ pārthi̍vāya sunva̱te || RV_10,076.08

a̱bhra̱pruṣo̱ na vā̱cā pru̍ṣā̱ vasu̍ ha̱viṣma̍nto̱ na ya̱jñā vi̍jā̱nuṣa̍ḥ |
su̱māru̍ta̱ṁ na bra̱hmāṇa̍m a̱rhase̍ ga̱ṇam a̍stoṣy eṣā̱ṁ na śo̱bhase̍ || RV_10,077.01

śri̱ye maryā̍so a̱ñjīm̐r a̍kṛṇvata su̱māru̍ta̱ṁ na pū̱rvīr ati̱ kṣapa̍ḥ |
di̱vas pu̱trāsa̱ etā̱ na ye̍tira ādi̱tyāsa̱s te a̱krā na vā̍vṛdhuḥ || RV_10,077.02

pra ye di̱vaḥ pṛ̍thi̱vyā na ba̱rhaṇā̱ tmanā̍ riri̱cre a̱bhrān na sūrya̍ḥ |
pāja̍svanto̱ na vī̱rāḥ pa̍na̱syavo̍ ri̱śāda̍so̱ na maryā̍ a̱bhidya̍vaḥ || RV_10,077.03

yu̱ṣmāka̍m bu̱dhne a̱pāṁ na yāma̍ni vithu̱ryati̱ na ma̱hī śra̍tha̱ryati̍ |
vi̱śvapsu̍r ya̱jño a̱rvāg a̱yaṁ su va̱ḥ praya̍svanto̱ na sa̱trāca̱ ā ga̍ta || RV_10,077.04

yū̱yaṁ dhū̱rṣu pra̱yujo̱ na ra̱śmibhi̱r jyoti̍ṣmanto̱ na bhā̱sā vyu̍ṣṭiṣu |
śye̱nāso̱ na svaya̍śaso ri̱śāda̍saḥ pra̱vāso̱ na prasi̍tāsaḥ pari̱pruṣa̍ḥ || RV_10,077.05

pra yad vaha̍dhve marutaḥ parā̱kād yū̱yam ma̱haḥ sa̱ṁvara̍ṇasya̱ vasva̍ḥ |
vi̱dā̱nāso̍ vasavo̱ rādhya̍syā̱rāc ci̱d dveṣa̍ḥ sanu̱tar yu̍yota || RV_10,077.06

ya u̱dṛci̍ ya̱jñe a̍dhvare̱ṣṭhā ma̱rudbhyo̱ na mānu̍ṣo̱ dadā̍śat |
re̱vat sa vayo̍ dadhate su̱vīra̱ṁ sa de̱vānā̱m api̍ gopī̱the a̍stu || RV_10,077.07

te hi ya̱jñeṣu̍ ya̱jñiyā̍sa̱ ūmā̍ ādi̱tyena̱ nāmnā̱ śambha̍viṣṭhāḥ |
te no̍ 'vantu ratha̱tūr ma̍nī̱ṣām ma̱haś ca̱ yāma̍nn adhva̱re ca̍kā̱nāḥ || RV_10,077.08

viprā̍so̱ na manma̍bhiḥ svā̱dhyo̍ devā̱vyo̱3̱̍ na ya̱jñaiḥ svapna̍saḥ |
rājā̍no̱ na ci̱trāḥ su̍sa̱ṁdṛśa̍ḥ kṣitī̱nāṁ na maryā̍ are̱pasa̍ḥ || RV_10,078.01

a̱gnir na ye bhrāja̍sā ru̱kmava̍kṣaso̱ vātā̍so̱ na sva̱yuja̍ḥ sa̱dyaū̍tayaḥ |
pra̱jñā̱tāro̱ na jyeṣṭhā̍ḥ sunī̱taya̍ḥ su̱śarmā̍ṇo̱ na somā̍ ṛ̱taṁ ya̱te || RV_10,078.02

vātā̍so̱ na ye dhuna̍yo jiga̱tnavo̍ 'gnī̱nāṁ na ji̱hvā vi̍ro̱kiṇa̍ḥ |
varma̍ṇvanto̱ na yo̱dhāḥ śimī̍vantaḥ pitṝ̱ṇāṁ na śaṁsā̍ḥ surā̱taya̍ḥ || RV_10,078.03

rathā̍nā̱ṁ na ye1̱̍ 'rāḥ sanā̍bhayo jigī̱vāṁso̱ na śūrā̍ a̱bhidya̍vaḥ |
va̱re̱yavo̱ na maryā̍ ghṛta̱pruṣo̍ 'bhisva̱rtāro̍ a̱rkaṁ na su̱ṣṭubha̍ḥ || RV_10,078.04

aśvā̍so̱ na ye jyeṣṭhā̍sa ā̱śavo̍ didhi̱ṣavo̱ na ra̱thya̍ḥ su̱dāna̍vaḥ |
āpo̱ na ni̱mnair u̱dabhi̍r jiga̱tnavo̍ vi̱śvarū̍pā̱ aṅgi̍raso̱ na sāma̍bhiḥ || RV_10,078.05

grāvā̍ṇo̱ na sū̱raya̱ḥ sindhu̍mātara ādardi̱rāso̱ adra̍yo̱ na vi̱śvahā̍ |
śi̱śūlā̱ na krī̱ḻaya̍ḥ sumā̱taro̍ mahāgrā̱mo na yāma̍nn u̱ta tvi̱ṣā || RV_10,078.06

u̱ṣasā̱ṁ na ke̱tavo̍ 'dhvara̱śriya̍ḥ śubha̱ṁyavo̱ nāñjibhi̱r vy a̍śvitan |
sindha̍vo̱ na ya̱yiyo̱ bhrāja̍dṛṣṭayaḥ parā̱vato̱ na yoja̍nāni mamire || RV_10,078.07

su̱bhā̱gān no̍ devāḥ kṛṇutā su̱ratnā̍n a̱smān sto̱tṝn ma̍ruto vāvṛdhā̱nāḥ |
adhi̍ sto̱trasya̍ sa̱khyasya̍ gāta sa̱nād dhi vo̍ ratna̱dheyā̍ni̱ santi̍ || RV_10,078.08

apa̍śyam asya maha̱to ma̍hi̱tvam ama̍rtyasya̱ martyā̍su vi̱kṣu |
nānā̱ hanū̱ vibhṛ̍te̱ sam bha̍rete̱ asi̍nvatī̱ bapsa̍tī̱ bhūry a̍ttaḥ || RV_10,079.01

guhā̱ śiro̱ nihi̍ta̱m ṛdha̍g a̱kṣī asi̍nvann atti ji̱hvayā̱ vanā̍ni |
atrā̍ṇy asmai pa̱ḍbhiḥ sam bha̍ranty uttā̱naha̍stā̱ nama̱sādhi̍ vi̱kṣu || RV_10,079.02

pra mā̱tuḥ pra̍ta̱raṁ guhya̍m i̱cchan ku̍mā̱ro na vī̱rudha̍ḥ sarpad u̱rvīḥ |
sa̱saṁ na pa̱kvam a̍vidac chu̱canta̍ṁ riri̱hvāṁsa̍ṁ ri̱pa u̱pasthe̍ a̱ntaḥ || RV_10,079.03

tad vā̍m ṛ̱taṁ ro̍dasī̱ pra bra̍vīmi̱ jāya̍māno mā̱tarā̱ garbho̍ atti |
nāhaṁ de̱vasya̱ martya̍ś ciketā̱gnir a̱ṅga vice̍tā̱ḥ sa prace̍tāḥ || RV_10,079.04

yo a̍smā̱ anna̍ṁ tṛ̱ṣv ā̱3̱̍dadhā̱ty ājyai̍r ghṛ̱tair ju̱hoti̱ puṣya̍ti |
tasmai̍ sa̱hasra̍m a̱kṣabhi̱r vi ca̱kṣe 'gne̍ vi̱śvata̍ḥ pra̱tyaṅṅ a̍si̱ tvam || RV_10,079.05

kiṁ de̱veṣu̱ tyaja̱ ena̍ś caka̱rthāgne̍ pṛ̱cchāmi̱ nu tvām avi̍dvān |
akrī̍ḻa̱n krīḻa̱n hari̱r atta̍ve̱ 'dan vi pa̍rva̱śaś ca̍karta̱ gām i̍vā̱siḥ || RV_10,079.06

viṣū̍co̱ aśvā̍n yuyuje vane̱jā ṛjī̍tibhī raśa̱nābhi̍r gṛbhī̱tān |
ca̱kṣa̱de mi̱tro vasu̍bhi̱ḥ sujā̍ta̱ḥ sam ā̍nṛdhe̱ parva̍bhir vāvṛdhā̱naḥ || RV_10,079.07

a̱gniḥ sapti̍ṁ vājambha̱raṁ da̍dāty a̱gnir vī̱raṁ śrutya̍ṁ karmani̱ḥṣṭhām |
a̱gnī roda̍sī̱ vi ca̍rat sama̱ñjann a̱gnir nārī̍ṁ vī̱raku̍kṣi̱m pura̍ṁdhim || RV_10,080.01

a̱gner apna̍saḥ sa̱mid a̍stu bha̱drāgnir ma̱hī roda̍sī̱ ā vi̍veśa |
a̱gnir eka̍ṁ codayat sa̱matsv a̱gnir vṛ̱trāṇi̍ dayate pu̱rūṇi̍ || RV_10,080.02

a̱gnir ha̱ tyaṁ jara̍ta̱ḥ karṇa̍m āvā̱gnir a̱dbhyo nir a̍daha̱j jarū̍tham |
a̱gnir atri̍ṁ gha̱rma u̍ruṣyad a̱ntar a̱gnir nṛ̱medha̍m pra̱jayā̍sṛja̱t sam || RV_10,080.03

a̱gnir dā̱d dravi̍ṇaṁ vī̱rape̍śā a̱gnir ṛṣi̱ṁ yaḥ sa̱hasrā̍ sa̱noti̍ |
a̱gnir di̱vi ha̱vyam ā ta̍tānā̱gner dhāmā̍ni̱ vibhṛ̍tā puru̱trā || RV_10,080.04

a̱gnim u̱kthair ṛṣa̍yo̱ vi hva̍yante̱ 'gniṁ naro̱ yāma̍ni bādhi̱tāsa̍ḥ |
a̱gniṁ vayo̍ a̱ntari̍kṣe̱ pata̍nto̱ 'gniḥ sa̱hasrā̱ pari̍ yāti̱ gonā̍m || RV_10,080.05

a̱gniṁ viśa̍ īḻate̱ mānu̍ṣī̱r yā a̱gnim manu̍ṣo̱ nahu̍ṣo̱ vi jā̱tāḥ |
a̱gnir gāndha̍rvīm pa̱thyā̍m ṛ̱tasyā̱gner gavyū̍tir ghṛ̱ta ā niṣa̍ttā || RV_10,080.06

a̱gnaye̱ brahma̍ ṛ̱bhava̍s tatakṣur a̱gnim ma̱hām a̍vocāmā suvṛ̱ktim |
agne̱ prāva̍ jari̱tāra̍ṁ yavi̱ṣṭhāgne̱ mahi̱ dravi̍ṇa̱m ā ya̍jasva || RV_10,080.07

ya i̱mā viśvā̱ bhuva̍nāni̱ juhva̱d ṛṣi̱r hotā̱ ny asī̍dat pi̱tā na̍ḥ |
sa ā̱śiṣā̱ dravi̍ṇam i̱cchamā̍naḥ prathama̱cchad ava̍rā̱m̐ ā vi̍veśa || RV_10,081.01

kiṁ svi̍d āsīd adhi̱ṣṭhāna̍m ā̱rambha̍ṇaṁ kata̱mat svi̍t ka̱thāsī̍t |
yato̱ bhūmi̍ṁ ja̱naya̍n vi̱śvaka̍rmā̱ vi dyām aurṇo̍n mahi̱nā vi̱śvaca̍kṣāḥ || RV_10,081.02

vi̱śvata̍ścakṣur u̱ta vi̱śvato̍mukho vi̱śvato̍bāhur u̱ta vi̱śvata̍spāt |
sam bā̱hubhyā̱ṁ dhama̍ti̱ sam pata̍trai̱r dyāvā̱bhūmī̍ ja̱naya̍n de̱va eka̍ḥ || RV_10,081.03

kiṁ svi̱d vana̱ṁ ka u̱ sa vṛ̱kṣa ā̍sa̱ yato̱ dyāvā̍pṛthi̱vī ni̍ṣṭata̱kṣuḥ |
manī̍ṣiṇo̱ mana̍sā pṛ̱cchated u̱ tad yad a̱dhyati̍ṣṭha̱d bhuva̍nāni dhā̱raya̍n || RV_10,081.04

yā te̱ dhāmā̍ni para̱māṇi̱ yāva̱mā yā ma̍dhya̱mā vi̍śvakarmann u̱temā |
śikṣā̱ sakhi̍bhyo ha̱viṣi̍ svadhāvaḥ sva̱yaṁ ya̍jasva ta̱nva̍ṁ vṛdhā̱naḥ || RV_10,081.05

viśva̍karman ha̱viṣā̍ vāvṛdhā̱naḥ sva̱yaṁ ya̍jasva pṛthi̱vīm u̱ta dyām |
muhya̍ntv a̱nye a̱bhito̱ janā̍sa i̱hāsmāka̍m ma̱ghavā̍ sū̱rir a̍stu || RV_10,081.06

vā̱cas pati̍ṁ vi̱śvaka̍rmāṇam ū̱taye̍ mano̱juva̱ṁ vāje̍ a̱dyā hu̍vema |
sa no̱ viśvā̍ni̱ hava̍nāni joṣad vi̱śvaśa̍mbhū̱r ava̍se sā̱dhuka̍rmā || RV_10,081.07

cakṣu̍ṣaḥ pi̱tā mana̍sā̱ hi dhīro̍ ghṛ̱tam e̍ne ajana̱n nanna̍māne |
ya̱ded antā̱ ada̍dṛhanta̱ pūrva̱ ād id dyāvā̍pṛthi̱vī a̍prathetām || RV_10,082.01

vi̱śvaka̍rmā̱ vima̍nā̱ ād vihā̍yā dhā̱tā vi̍dhā̱tā pa̍ra̱mota sa̱ṁdṛk |
teṣā̍m i̱ṣṭāni̱ sam i̱ṣā ma̍danti̱ yatrā̍ saptaṛ̱ṣīn pa̱ra eka̍m ā̱huḥ || RV_10,082.02

yo na̍ḥ pi̱tā ja̍ni̱tā yo vi̍dhā̱tā dhāmā̍ni̱ veda̱ bhuva̍nāni̱ viśvā̍ |
yo de̱vānā̍ṁ nāma̱dhā eka̍ e̱va taṁ sa̍mpra̱śnam bhuva̍nā yanty a̱nyā || RV_10,082.03

ta āya̍janta̱ dravi̍ṇa̱ṁ sam a̍smā̱ ṛṣa̍ya̱ḥ pūrve̍ jari̱tāro̱ na bhū̱nā |
a̱sūrte̱ sūrte̱ raja̍si niṣa̱tte ye bhū̱tāni̍ sa̱makṛ̍ṇvann i̱māni̍ || RV_10,082.04

pa̱ro di̱vā pa̱ra e̱nā pṛ̍thi̱vyā pa̱ro de̱vebhi̱r asu̍rai̱r yad asti̍ |
kaṁ svi̱d garbha̍m pratha̱maṁ da̍dhra̱ āpo̱ yatra̍ de̱vāḥ sa̱mapa̍śyanta̱ viśve̍ || RV_10,082.05

tam id garbha̍m pratha̱maṁ da̍dhra̱ āpo̱ yatra̍ de̱vāḥ sa̱maga̍cchanta̱ viśve̍ |
a̱jasya̱ nābhā̱v adhy eka̱m arpi̍ta̱ṁ yasmi̱n viśvā̍ni̱ bhuva̍nāni ta̱sthuḥ || RV_10,082.06

na taṁ vi̍dātha̱ ya i̱mā ja̱jānā̱nyad yu̱ṣmāka̱m anta̍ram babhūva |
nī̱hā̱reṇa̱ prāvṛ̍tā̱ jalpyā̍ cāsu̱tṛpa̍ uktha̱śāsa̍ś caranti || RV_10,082.07

yas te̍ ma̱nyo 'vi̍dhad vajra sāyaka̱ saha̱ oja̍ḥ puṣyati̱ viśva̍m ānu̱ṣak |
sā̱hyāma̱ dāsa̱m ārya̱ṁ tvayā̍ yu̱jā saha̍skṛtena̱ saha̍sā̱ saha̍svatā || RV_10,083.01

ma̱nyur indro̍ ma̱nyur e̱vāsa̍ de̱vo ma̱nyur hotā̱ varu̍ṇo jā̱tave̍dāḥ |
ma̱nyuṁ viśa̍ īḻate̱ mānu̍ṣī̱r yāḥ pā̱hi no̍ manyo̱ tapa̍sā sa̱joṣā̍ḥ || RV_10,083.02

a̱bhī̍hi manyo ta̱vasa̱s tavī̍yā̱n tapa̍sā yu̱jā vi ja̍hi̱ śatrū̍n |
a̱mi̱tra̱hā vṛ̍tra̱hā da̍syu̱hā ca̱ viśvā̱ vasū̱ny ā bha̍rā̱ tvaṁ na̍ḥ || RV_10,083.03

tvaṁ hi ma̍nyo a̱bhibhū̍tyojāḥ svaya̱mbhūr bhāmo̍ abhimātiṣā̱haḥ |
vi̱śvaca̍rṣaṇi̱ḥ sahu̍ri̱ḥ sahā̍vān a̱smāsv oja̱ḥ pṛta̍nāsu dhehi || RV_10,083.04

a̱bhā̱gaḥ sann apa̱ pare̍to asmi̱ tava̱ kratvā̍ tavi̱ṣasya̍ pracetaḥ |
taṁ tvā̍ manyo akra̱tur ji̍hīḻā̱haṁ svā ta̱nūr ba̍la̱deyā̍ya̱ mehi̍ || RV_10,083.05

a̱yaṁ te̍ a̱smy upa̱ mehy a̱rvāṅ pra̍tīcī̱naḥ sa̍hure viśvadhāyaḥ |
manyo̍ vajrinn a̱bhi mām ā va̍vṛtsva̱ hanā̍va̱ dasyū̍m̐r u̱ta bo̍dhy ā̱peḥ || RV_10,083.06

a̱bhi prehi̍ dakṣiṇa̱to bha̍vā̱ me 'dhā̍ vṛ̱trāṇi̍ jaṅghanāva̱ bhūri̍ |
ju̱homi̍ te dha̱ruṇa̱m madhvo̱ agra̍m u̱bhā u̍pā̱ṁśu pra̍tha̱mā pi̍bāva || RV_10,083.07

tvayā̍ manyo sa̱ratha̍m āru̱janto̱ harṣa̍māṇāso dhṛṣi̱tā ma̍rutvaḥ |
ti̱gmeṣa̍va̱ āyu̍dhā sa̱ṁśiśā̍nā a̱bhi pra ya̍ntu̱ naro̍ a̱gnirū̍pāḥ || RV_10,084.01

a̱gnir i̍va manyo tviṣi̱taḥ sa̍hasva senā̱nīr na̍ḥ sahure hū̱ta e̍dhi |
ha̱tvāya̱ śatrū̱n vi bha̍jasva̱ veda̱ ojo̱ mimā̍no̱ vi mṛdho̍ nudasva || RV_10,084.02

saha̍sva manyo a̱bhimā̍tim a̱sme ru̱jan mṛ̱ṇan pra̍mṛ̱ṇan prehi̱ śatrū̍n |
u̱graṁ te̱ pājo̍ na̱nv ā ru̍rudhre va̱śī vaśa̍ṁ nayasa ekaja̱ tvam || RV_10,084.03

eko̍ bahū̱nām a̍si manyav īḻi̱to viśa̍ṁ-viśaṁ yu̱dhaye̱ saṁ śi̍śādhi |
akṛ̍ttaru̱k tvayā̍ yu̱jā va̱yaṁ dyu̱manta̱ṁ ghoṣa̍ṁ vija̱yāya̍ kṛṇmahe || RV_10,084.04

vi̱je̱ṣa̱kṛd indra̍ ivānavabra̱vo̱3̱̍ 'smāka̍m manyo adhi̱pā bha̍ve̱ha |
pri̱yaṁ te̱ nāma̍ sahure gṛṇīmasi vi̱dmā tam utsa̱ṁ yata̍ āba̱bhūtha̍ || RV_10,084.05

ābhū̍tyā saha̱jā va̍jra sāyaka̱ saho̍ bibharṣy abhibhūta̱ utta̍ram |
kratvā̍ no manyo sa̱ha me̱dy e̍dhi mahādha̱nasya̍ puruhūta sa̱ṁsṛji̍ || RV_10,084.06

saṁsṛ̍ṣṭa̱ṁ dhana̍m u̱bhaya̍ṁ sa̱mākṛ̍tam a̱smabhya̍ṁ dattā̱ṁ varu̍ṇaś ca ma̱nyuḥ |
bhiya̱ṁ dadhā̍nā̱ hṛda̍yeṣu̱ śatra̍va̱ḥ parā̍jitāso̱ apa̱ ni la̍yantām || RV_10,084.07

sa̱tyenotta̍bhitā̱ bhūmi̱ḥ sūrye̱ṇotta̍bhitā̱ dyauḥ |
ṛ̱tenā̍di̱tyās ti̍ṣṭhanti di̱vi somo̱ adhi̍ śri̱taḥ || RV_10,085.01

some̍nādi̱tyā ba̱lina̱ḥ some̍na pṛthi̱vī ma̱hī |
atho̱ nakṣa̍trāṇām e̱ṣām u̱pasthe̱ soma̱ āhi̍taḥ || RV_10,085.02

soma̍m manyate papi̱vān yat sa̍mpi̱ṁṣanty oṣa̍dhim |
soma̱ṁ yam bra̱hmāṇo̍ vi̱dur na tasyā̍śnāti̱ kaś ca̱na || RV_10,085.03

ā̱cchadvi̍dhānair gupi̱to bārha̍taiḥ soma rakṣi̱taḥ |
grāvṇā̱m ic chṛ̱ṇvan ti̍ṣṭhasi̱ na te̍ aśnāti̱ pārthi̍vaḥ || RV_10,085.04

yat tvā̍ deva pra̱piba̍nti̱ tata̱ ā pyā̍yase̱ puna̍ḥ |
vā̱yuḥ soma̍sya rakṣi̱tā samā̍nā̱m māsa̱ ākṛ̍tiḥ || RV_10,085.05

raibhy ā̍sīd anu̱deyī̍ nārāśa̱ṁsī nyoca̍nī |
sū̱ryāyā̍ bha̱dram id vāso̱ gātha̍yaiti̱ pari̍ṣkṛtam || RV_10,085.06

citti̍r ā upa̱barha̍ṇa̱ṁ cakṣu̍r ā a̱bhyañja̍nam |
dyaur bhūmi̱ḥ kośa̍ āsī̱d yad ayā̍t sū̱ryā pati̍m || RV_10,085.07

stomā̍ āsan prati̱dhaya̍ḥ ku̱rīra̱ṁ chanda̍ opa̱śaḥ |
sū̱ryāyā̍ a̱śvinā̍ va̱rāgnir ā̍sīt puroga̱vaḥ || RV_10,085.08

somo̍ vadhū̱yur a̍bhavad a̱śvinā̍stām u̱bhā va̱rā |
sū̱ryāṁ yat patye̱ śaṁsa̍ntī̱m mana̍sā savi̱tāda̍dāt || RV_10,085.09

mano̍ asyā̱ ana̍ āsī̱d dyaur ā̍sīd u̱ta ccha̱diḥ |
śu̱krāv a̍na̱ḍvāhā̍v āstā̱ṁ yad ayā̍t sū̱ryā gṛ̱ham || RV_10,085.10

ṛ̱ksā̱mābhyā̍m a̱bhihi̍tau̱ gāvau̍ te sāma̱nāv i̍taḥ |
śrotra̍ṁ te ca̱kre ā̍stāṁ di̱vi panthā̍ś carācā̱raḥ || RV_10,085.11

śucī̍ te ca̱kre yā̱tyā vyā̱no akṣa̱ āha̍taḥ |
ano̍ mana̱smaya̍ṁ sū̱ryāro̍hat praya̱tī pati̍m || RV_10,085.12

sū̱ryāyā̍ vaha̱tuḥ prāgā̍t savi̱tā yam a̱vāsṛ̍jat |
a̱ghāsu̍ hanyante̱ gāvo 'rju̍nyo̱ḥ pary u̍hyate || RV_10,085.13

yad a̍śvinā pṛ̱cchamā̍nā̱v ayā̍taṁ trica̱kreṇa̍ vaha̱tuṁ sū̱ryāyā̍ḥ |
viśve̍ de̱vā anu̱ tad vā̍m ajānan pu̱traḥ pi̱tarā̍v avṛṇīta pū̱ṣā || RV_10,085.14

yad ayā̍taṁ śubhas patī vare̱yaṁ sū̱ryām upa̍ |
kvaika̍ṁ ca̱kraṁ vā̍m āsī̱t kva̍ de̱ṣṭrāya̍ tasthathuḥ || RV_10,085.15

dve te̍ ca̱kre sū̍rye bra̱hmāṇa̍ ṛtu̱thā vi̍duḥ |
athaika̍ṁ ca̱kraṁ yad guhā̱ tad a̍ddhā̱taya̱ id vi̍duḥ || RV_10,085.16

sū̱ryāyai̍ de̱vebhyo̍ mi̱trāya̱ varu̍ṇāya ca |
ye bhū̱tasya̱ prace̍tasa i̱daṁ tebhyo̍ 'kara̱ṁ nama̍ḥ || RV_10,085.17

pū̱rvā̱pa̱raṁ ca̍rato mā̱yayai̱tau śiśū̱ krīḻa̍ntau̱ pari̍ yāto adhva̱ram |
viśvā̍ny a̱nyo bhuva̍nābhi̱caṣṭa̍ ṛ̱tūm̐r a̱nyo vi̱dadha̍j jāyate̱ puna̍ḥ || RV_10,085.18

navo̍-navo bhavati̱ jāya̍mā̱no 'hnā̍ṁ ke̱tur u̱ṣasā̍m e̱ty agra̍m |
bhā̱gaṁ de̱vebhyo̱ vi da̍dhāty ā̱yan pra ca̱ndramā̍s tirate dī̱rgham āyu̍ḥ || RV_10,085.19

su̱ki̱ṁśu̱kaṁ śa̍lma̱liṁ vi̱śvarū̍pa̱ṁ hira̍ṇyavarṇaṁ su̱vṛta̍ṁ suca̱kram |
ā ro̍ha sūrye a̱mṛta̍sya lo̱kaṁ syo̱nam patye̍ vaha̱tuṁ kṛ̍ṇuṣva || RV_10,085.20

ud ī̱rṣvāta̱ḥ pati̍vatī̱ hy e̱3̱̍ṣā vi̱śvāva̍su̱ṁ nama̍sā gī̱rbhir ī̍ḻe |
a̱nyām i̍ccha pitṛ̱ṣada̱ṁ vya̍ktā̱ṁ sa te̍ bhā̱go ja̱nuṣā̱ tasya̍ viddhi || RV_10,085.21

ud ī̱rṣvāto̍ viśvāvaso̱ nama̍seḻā mahe tvā |
a̱nyām i̍ccha prapha̱rvya1̱̍ṁ saṁ jā̱yām patyā̍ sṛja || RV_10,085.22

a̱nṛ̱kṣa̱rā ṛ̱java̍ḥ santu̱ panthā̱ yebhi̱ḥ sakhā̍yo̱ yanti̍ no vare̱yam |
sam a̍rya̱mā sam bhago̍ no ninīyā̱t saṁ jā̍spa̱tyaṁ su̱yama̍m astu devāḥ || RV_10,085.23

pra tvā̍ muñcāmi̱ varu̍ṇasya̱ pāśā̱d yena̱ tvāba̍dhnāt savi̱tā su̱śeva̍ḥ |
ṛ̱tasya̱ yonau̍ sukṛ̱tasya̍ lo̱ke 'ri̍ṣṭāṁ tvā sa̱ha patyā̍ dadhāmi || RV_10,085.24

preto mu̱ñcāmi̱ nāmuta̍ḥ suba̱ddhām a̱muta̍s karam |
yathe̱yam i̍ndra mīḍhvaḥ supu̱trā su̱bhagāsa̍ti || RV_10,085.25

pū̱ṣā tve̱to na̍yatu hasta̱gṛhyā̱śvinā̍ tvā̱ pra va̍hatā̱ṁ rathe̍na |
gṛ̱hān ga̍ccha gṛ̱hapa̍tnī̱ yathāso̍ va̱śinī̱ tvaṁ vi̱datha̱m ā va̍dāsi || RV_10,085.26

i̱ha pri̱yam pra̱jayā̍ te̱ sam ṛ̍dhyatām a̱smin gṛ̱he gārha̍patyāya jāgṛhi |
e̱nā patyā̍ ta̱nva1̱̍ṁ saṁ sṛ̍ja̱svādhā̱ jivrī̍ vi̱datha̱m ā va̍dāthaḥ || RV_10,085.27

nī̱la̱lo̱hi̱tam bha̍vati kṛ̱tyāsa̱ktir vy a̍jyate |
edha̍nte asyā jñā̱taya̱ḥ pati̍r ba̱ndheṣu̍ badhyate || RV_10,085.28

parā̍ dehi śāmu̱lya̍m bra̱hmabhyo̱ vi bha̍jā̱ vasu̍ |
kṛ̱tyaiṣā pa̱dvatī̍ bhū̱tvy ā jā̱yā vi̍śate̱ pati̍m || RV_10,085.29

a̱śrī̱rā ta̱nūr bha̍vati̱ ruśa̍tī pā̱payā̍mu̱yā |
pati̱r yad va̱dhvo̱3̱̍ vāsa̍sā̱ svam aṅga̍m abhi̱dhitsa̍te || RV_10,085.30

ye va̱dhva̍ś ca̱ndraṁ va̍ha̱tuṁ yakṣmā̱ yanti̱ janā̱d anu̍ |
puna̱s tān ya̱jñiyā̍ de̱vā naya̍ntu̱ yata̱ āga̍tāḥ || RV_10,085.31

mā vi̍dan paripa̱nthino̱ ya ā̱sīda̍nti̱ dampa̍tī |
su̱gebhi̍r du̱rgam atī̍tā̱m apa̍ drā̱ntv arā̍tayaḥ || RV_10,085.32

su̱ma̱ṅga̱līr i̱yaṁ va̱dhūr i̱māṁ sa̱meta̱ paśya̍ta |
saubhā̍gyam asyai da̱ttvāyāthāsta̱ṁ vi pare̍tana || RV_10,085.33

tṛ̱ṣṭam e̱tat kaṭu̍kam e̱tad a̍pā̱ṣṭhava̍d vi̱ṣava̱n naitad atta̍ve |
sū̱ryāṁ yo bra̱hmā vi̱dyāt sa id vādhū̍yam arhati || RV_10,085.34

ā̱śasa̍naṁ vi̱śasa̍na̱m atho̍ adhivi̱karta̍nam |
sū̱ryāyā̍ḥ paśya rū̱pāṇi̱ tāni̍ bra̱hmā tu śu̍ndhati || RV_10,085.35

gṛ̱bhṇāmi̍ te saubhaga̱tvāya̱ hasta̱m mayā̱ patyā̍ ja̱rada̍ṣṭi̱r yathāsa̍ḥ |
bhago̍ arya̱mā sa̍vi̱tā pura̍ṁdhi̱r mahya̍ṁ tvādu̱r gārha̍patyāya de̱vāḥ || RV_10,085.36

tām pū̍ṣañ chi̱vata̍mā̱m era̍yasva̱ yasyā̱m bīja̍m manu̱ṣyā̱3̱̍ vapa̍nti |
yā na̍ ū̱rū u̍śa̱tī vi̱śrayā̍te̱ yasyā̍m u̱śanta̍ḥ pra̱harā̍ma̱ śepa̍m || RV_10,085.37

tubhya̱m agre̱ pary a̍vahan sū̱ryāṁ va̍ha̱tunā̍ sa̱ha |
puna̱ḥ pati̍bhyo jā̱yāṁ dā a̍gne pra̱jayā̍ sa̱ha || RV_10,085.38

puna̱ḥ patnī̍m a̱gnir a̍dā̱d āyu̍ṣā sa̱ha varca̍sā |
dī̱rghāyu̍r asyā̱ yaḥ pati̱r jīvā̍ti śa̱rada̍ḥ śa̱tam || RV_10,085.39

soma̍ḥ pratha̱mo vi̍vide gandha̱rvo vi̍vida̱ utta̍raḥ |
tṛ̱tīyo̍ a̱gniṣ ṭe̱ pati̍s tu̱rīya̍s te manuṣya̱jāḥ || RV_10,085.40

somo̍ dadad gandha̱rvāya̍ gandha̱rvo da̍dad a̱gnaye̍ |
ra̱yiṁ ca̍ pu̱trām̐ś cā̍dād a̱gnir mahya̱m atho̍ i̱mām || RV_10,085.41

i̱haiva sta̱m mā vi yau̍ṣṭa̱ṁ viśva̱m āyu̱r vy a̍śnutam |
krīḻa̍ntau pu̱trair naptṛ̍bhi̱r moda̍mānau̱ sve gṛ̱he || RV_10,085.42

ā na̍ḥ pra̱jāṁ ja̍nayatu pra̱jāpa̍tir ājara̱sāya̱ sam a̍naktv arya̱mā |
adu̍rmaṅgalīḥ patilo̱kam ā vi̍śa̱ śaṁ no̍ bhava dvi̱pade̱ śaṁ catu̍ṣpade || RV_10,085.43

agho̍racakṣu̱r apa̍tighny edhi śi̱vā pa̱śubhya̍ḥ su̱manā̍ḥ su̱varcā̍ḥ |
vī̱ra̱sūr de̱vakā̍mā syo̱nā śaṁ no̍ bhava dvi̱pade̱ śaṁ catu̍ṣpade || RV_10,085.44

i̱māṁ tvam i̍ndra mīḍhvaḥ supu̱trāṁ su̱bhagā̍ṁ kṛṇu |
daśā̍syām pu̱trān ā dhe̍hi̱ pati̍m ekāda̱śaṁ kṛ̍dhi || RV_10,085.45

sa̱mrājñī̱ śvaśu̍re bhava sa̱mrājñī̍ śva̱śrvām bha̍va |
nanā̍ndari sa̱mrājñī̍ bhava sa̱mrājñī̱ adhi̍ de̱vṛṣu̍ || RV_10,085.46

sam a̍ñjantu̱ viśve̍ de̱vāḥ sam āpo̱ hṛda̍yāni nau |
sam mā̍ta̱riśvā̱ saṁ dhā̱tā sam u̱ deṣṭrī̍ dadhātu nau || RV_10,085.47

vi hi soto̱r asṛ̍kṣata̱ nendra̍ṁ de̱vam a̍maṁsata |
yatrāma̍dad vṛ̱ṣāka̍pir a̱ryaḥ pu̱ṣṭeṣu̱ matsa̍khā̱ viśva̍smā̱d indra̱ utta̍raḥ || RV_10,086.01

parā̱ hī̍ndra̱ dhāva̍si vṛ̱ṣāka̍pe̱r ati̱ vyathi̍ḥ |
no aha̱ pra vi̍ndasy a̱nyatra̱ soma̍pītaye̱ viśva̍smā̱d indra̱ utta̍raḥ || RV_10,086.02

kim a̱yaṁ tvāṁ vṛ̱ṣāka̍piś ca̱kāra̱ hari̍to mṛ̱gaḥ |
yasmā̍ ira̱syasīd u̱ nv a1̱̍ryo vā̍ puṣṭi̱mad vasu̱ viśva̍smā̱d indra̱ utta̍raḥ || RV_10,086.03

yam i̱maṁ tvaṁ vṛ̱ṣāka̍pim pri̱yam i̍ndrābhi̱rakṣa̍si |
śvā nv a̍sya jambhiṣa̱d api̱ karṇe̍ varāha̱yur viśva̍smā̱d indra̱ utta̍raḥ || RV_10,086.04

pri̱yā ta̱ṣṭāni̍ me ka̱pir vya̍ktā̱ vy a̍dūduṣat |
śiro̱ nv a̍sya rāviṣa̱ṁ na su̱gaṁ du̱ṣkṛte̍ bhuva̱ṁ viśva̍smā̱d indra̱ utta̍raḥ || RV_10,086.05

na mat strī su̍bha̱satta̍rā̱ na su̱yāśu̍tarā bhuvat |
na mat prati̍cyavīyasī̱ na sakthy udya̍mīyasī̱ viśva̍smā̱d indra̱ utta̍raḥ || RV_10,086.06

u̱ve a̍mba sulābhike̱ yathe̍vā̱ṅga bha̍vi̱ṣyati̍ |
bha̱san me̍ amba̱ sakthi̍ me̱ śiro̍ me̱ vī̍va hṛṣyati̱ viśva̍smā̱d indra̱ utta̍raḥ || RV_10,086.07

kiṁ su̍bāho svaṅgure̱ pṛthu̍ṣṭo̱ pṛthu̍jāghane |
kiṁ śū̍rapatni na̱s tvam a̱bhy a̍mīṣi vṛ̱ṣāka̍pi̱ṁ viśva̍smā̱d indra̱ utta̍raḥ || RV_10,086.08

a̱vīrā̍m iva̱ mām a̱yaṁ śa̱rāru̍r a̱bhi ma̍nyate |
u̱tāham a̍smi vī̱riṇīndra̍patnī ma̱rutsa̍khā̱ viśva̍smā̱d indra̱ utta̍raḥ || RV_10,086.09

sa̱ṁho̱traṁ sma̍ pu̱rā nārī̱ sama̍na̱ṁ vāva̍ gacchati |
ve̱dhā ṛ̱tasya̍ vī̱riṇīndra̍patnī mahīyate̱ viśva̍smā̱d indra̱ utta̍raḥ || RV_10,086.10

i̱ndrā̱ṇīm ā̱su nāri̍ṣu su̱bhagā̍m a̱ham a̍śravam |
na̱hy a̍syā apa̱raṁ ca̱na ja̱rasā̱ mara̍te̱ pati̱r viśva̍smā̱d indra̱ utta̍raḥ || RV_10,086.11

nāham i̍ndrāṇi rāraṇa̱ sakhyu̍r vṛ̱ṣāka̍per ṛ̱te |
yasye̱dam apya̍ṁ ha̱viḥ pri̱yaṁ de̱veṣu̱ gaccha̍ti̱ viśva̍smā̱d indra̱ utta̍raḥ || RV_10,086.12

vṛṣā̍kapāyi̱ reva̍ti̱ supu̍tra̱ ād u̱ susnu̍ṣe |
ghasa̍t ta̱ indra̍ u̱kṣaṇa̍ḥ pri̱yaṁ kā̍citka̱raṁ ha̱vir viśva̍smā̱d indra̱ utta̍raḥ || RV_10,086.13

u̱kṣṇo hi me̱ pañca̍daśa sā̱kam paca̍nti viṁśa̱tim |
u̱tāham a̍dmi̱ pīva̱ id u̱bhā ku̱kṣī pṛ̍ṇanti me̱ viśva̍smā̱d indra̱ utta̍raḥ || RV_10,086.14

vṛ̱ṣa̱bho na ti̱gmaśṛ̍ṅgo̱ 'ntar yū̱theṣu̱ roru̍vat |
ma̱nthas ta̍ indra̱ śaṁ hṛ̱de yaṁ te̍ su̱noti̍ bhāva̱yur viśva̍smā̱d indra̱ utta̍raḥ || RV_10,086.15

na seśe̱ yasya̱ ramba̍te 'nta̱rā sa̱kthyā̱3̱̍ kapṛ̍t |
sed ī̍śe̱ yasya̍ roma̱śaṁ ni̍ṣe̱duṣo̍ vi̱jṛmbha̍te̱ viśva̍smā̱d indra̱ utta̍raḥ || RV_10,086.16

na seśe̱ yasya̍ roma̱śaṁ ni̍ṣe̱duṣo̍ vi̱jṛmbha̍te |
sed ī̍śe̱ yasya̱ ramba̍te 'nta̱rā sa̱kthyā̱3̱̍ kapṛ̱d viśva̍smā̱d indra̱ utta̍raḥ || RV_10,086.17

a̱yam i̍ndra vṛ̱ṣāka̍pi̱ḥ para̍svantaṁ ha̱taṁ vi̍dat |
a̱siṁ sū̱nāṁ nava̍ṁ ca̱rum ād edha̱syāna̱ āci̍ta̱ṁ viśva̍smā̱d indra̱ utta̍raḥ || RV_10,086.18

a̱yam e̍mi vi̱cāka̍śad vici̱nvan dāsa̱m ārya̍m |
pibā̍mi pāka̱sutva̍no̱ 'bhi dhīra̍m acākaśa̱ṁ viśva̍smā̱d indra̱ utta̍raḥ || RV_10,086.19

dhanva̍ ca̱ yat kṛ̱ntatra̍ṁ ca̱ kati̍ svi̱t tā vi yoja̍nā |
nedī̍yaso vṛṣāka̱pe 'sta̱m ehi̍ gṛ̱hām̐ upa̱ viśva̍smā̱d indra̱ utta̍raḥ || RV_10,086.20

puna̱r ehi̍ vṛṣākape suvi̱tā ka̍lpayāvahai |
ya e̱ṣa sva̍pna̱naṁśa̱no 'sta̱m eṣi̍ pa̱thā puna̱r viśva̍smā̱d indra̱ utta̍raḥ || RV_10,086.21

yad uda̍ñco vṛṣākape gṛ̱ham i̱ndrāja̍gantana |
kva1̱̍ sya pu̍lva̱gho mṛ̱gaḥ kam a̍gañ jana̱yopa̍no̱ viśva̍smā̱d indra̱ utta̍raḥ || RV_10,086.22

parśu̍r ha̱ nāma̍ māna̱vī sā̱kaṁ sa̍sūva viṁśa̱tim |
bha̱dram bha̍la̱ tyasyā̍ abhū̱d yasyā̍ u̱dara̱m āma̍ya̱d viśva̍smā̱d indra̱ utta̍raḥ || RV_10,086.23

ra̱kṣo̱haṇa̍ṁ vā̱jina̱m ā ji̍gharmi mi̱tram prathi̍ṣṭha̱m upa̍ yāmi̱ śarma̍ |
śiśā̍no a̱gniḥ kratu̍bhi̱ḥ sami̍ddha̱ḥ sa no̱ divā̱ sa ri̱ṣaḥ pā̍tu̱ nakta̍m || RV_10,087.01

ayo̍daṁṣṭro a̱rciṣā̍ yātu̱dhānā̱n upa̍ spṛśa jātaveda̱ḥ sami̍ddhaḥ |
ā ji̱hvayā̱ mūra̍devān rabhasva kra̱vyādo̍ vṛ̱ktvy api̍ dhatsvā̱san || RV_10,087.02

u̱bhobha̍yāvi̱nn upa̍ dhehi̱ daṁṣṭrā̍ hi̱ṁsraḥ śiśā̱no 'va̍ra̱m para̍ṁ ca |
u̱tāntari̍kṣe̱ pari̍ yāhi rāja̱ñ jambhai̱ḥ saṁ dhe̍hy a̱bhi yā̍tu̱dhānā̍n || RV_10,087.03

ya̱jñair iṣū̍ḥ sa̱ṁnama̍māno agne vā̱cā śa̱lyām̐ a̱śani̍bhir dihā̱naḥ |
tābhi̍r vidhya̱ hṛda̍ye yātu̱dhānā̍n pratī̱co bā̱hūn prati̍ bhaṅdhy eṣām || RV_10,087.04

agne̱ tvaca̍ṁ yātu̱dhāna̍sya bhindhi hi̱ṁsrāśani̱r hara̍sā hantv enam |
pra parvā̍ṇi jātavedaḥ śṛṇīhi kra̱vyāt kra̍vi̱ṣṇur vi ci̍notu vṛ̱kṇam || RV_10,087.05

yatre̱dānī̱m paśya̍si jātaveda̱s tiṣṭha̍ntam agna u̱ta vā̱ cara̍ntam |
yad vā̱ntari̍kṣe pa̱thibhi̱ḥ pata̍nta̱ṁ tam astā̍ vidhya̱ śarvā̱ śiśā̍naḥ || RV_10,087.06

u̱tāla̍bdhaṁ spṛṇuhi jātaveda ālebhā̱nād ṛ̱ṣṭibhi̍r yātu̱dhānā̍t |
agne̱ pūrvo̱ ni ja̍hi̱ śośu̍cāna ā̱māda̱ḥ kṣviṅkā̱s tam a̍da̱ntv enī̍ḥ || RV_10,087.07

i̱ha pra brū̍hi yata̱maḥ so a̍gne̱ yo yā̍tu̱dhāno̱ ya i̱daṁ kṛ̱ṇoti̍ |
tam ā ra̍bhasva sa̱midhā̍ yaviṣṭha nṛ̱cakṣa̍sa̱ś cakṣu̍ṣe randhayainam || RV_10,087.08

tī̱kṣṇenā̍gne̱ cakṣu̍ṣā rakṣa ya̱jñam prāñca̱ṁ vasu̍bhya̱ḥ pra ṇa̍ya pracetaḥ |
hi̱ṁsraṁ rakṣā̍ṁsy a̱bhi śośu̍cāna̱m mā tvā̍ dabhan yātu̱dhānā̍ nṛcakṣaḥ || RV_10,087.09

nṛ̱cakṣā̱ rakṣa̱ḥ pari̍ paśya vi̱kṣu tasya̱ trīṇi̱ prati̍ śṛṇī̱hy agrā̍ |
tasyā̍gne pṛ̱ṣṭīr hara̍sā śṛṇīhi tre̱dhā mūla̍ṁ yātu̱dhāna̍sya vṛśca || RV_10,087.10

trir yā̍tu̱dhāna̱ḥ prasi̍tiṁ ta etv ṛ̱taṁ yo a̍gne̱ anṛ̍tena̱ hanti̍ |
tam a̱rciṣā̍ sphū̱rjaya̍ñ jātavedaḥ sama̱kṣam e̍naṁ gṛṇa̱te ni vṛ̍ṅdhi || RV_10,087.11

tad a̍gne̱ cakṣu̱ḥ prati̍ dhehi re̱bhe śa̍phā̱ruja̱ṁ yena̱ paśya̍si yātu̱dhāna̍m |
a̱tha̱rva̱vaj jyoti̍ṣā̱ daivye̍na sa̱tyaṁ dhūrva̍ntam a̱cita̱ṁ ny o̍ṣa || RV_10,087.12

yad a̍gne a̱dya mi̍thu̱nā śapā̍to̱ yad vā̱cas tṛ̱ṣṭaṁ ja̱naya̍nta re̱bhāḥ |
ma̱nyor mana̍saḥ śara̱vyā̱3̱̍ jāya̍te̱ yā tayā̍ vidhya̱ hṛda̍ye yātu̱dhānā̍n || RV_10,087.13

parā̍ śṛṇīhi̱ tapa̍sā yātu̱dhānā̱n parā̍gne̱ rakṣo̱ hara̍sā śṛṇīhi |
parā̱rciṣā̱ mūra̍devāñ chṛṇīhi̱ parā̍su̱tṛpo̍ a̱bhi śośu̍cānaḥ || RV_10,087.14

parā̱dya de̱vā vṛ̍ji̱naṁ śṛ̍ṇantu pra̱tyag e̍naṁ śa̱pathā̍ yantu tṛ̱ṣṭāḥ |
vā̱cāste̍na̱ṁ śara̍va ṛcchantu̱ marma̱n viśva̍syaitu̱ prasi̍tiṁ yātu̱dhāna̍ḥ || RV_10,087.15

yaḥ pauru̍ṣeyeṇa kra̱viṣā̍ sama̱ṅkte yo aśvye̍na pa̱śunā̍ yātu̱dhāna̍ḥ |
yo a̱ghnyāyā̱ bhara̍ti kṣī̱ram a̍gne̱ teṣā̍ṁ śī̱rṣāṇi̱ hara̱sāpi̍ vṛśca || RV_10,087.16

sa̱ṁva̱tsa̱rīṇa̱m paya̍ u̱sriyā̍yā̱s tasya̱ māśī̍d yātu̱dhāno̍ nṛcakṣaḥ |
pī̱yūṣa̍m agne yata̱mas titṛ̍psā̱t tam pra̱tyañca̍m a̱rciṣā̍ vidhya̱ marma̍n || RV_10,087.17

vi̱ṣaṁ gavā̍ṁ yātu̱dhānā̍ḥ piba̱ntv ā vṛ̍ścyantā̱m adi̍taye du̱revā̍ḥ |
parai̍nān de̱vaḥ sa̍vi̱tā da̍dātu̱ parā̍ bhā̱gam oṣa̍dhīnāṁ jayantām || RV_10,087.18

sa̱nād a̍gne mṛṇasi yātu̱dhānā̱n na tvā̱ rakṣā̍ṁsi̱ pṛta̍nāsu jigyuḥ |
anu̍ daha sa̱hamū̍rān kra̱vyādo̱ mā te̍ he̱tyā mu̍kṣata̱ daivyā̍yāḥ || RV_10,087.19

tvaṁ no̍ agne adha̱rād uda̍ktā̱t tvam pa̱ścād u̱ta ra̍kṣā pu̱rastā̍t |
prati̱ te te̍ a̱jarā̍sa̱s tapi̍ṣṭhā a̱ghaśa̍ṁsa̱ṁ śośu̍cato dahantu || RV_10,087.20

pa̱ścāt pu̱rastā̍d adha̱rād uda̍ktāt ka̱viḥ kāvye̍na̱ pari̍ pāhi rājan |
sakhe̱ sakhā̍yam a̱jaro̍ jari̱mṇe 'gne̱ martā̱m̐ ama̍rtya̱s tvaṁ na̍ḥ || RV_10,087.21

pari̍ tvāgne̱ pura̍ṁ va̱yaṁ vipra̍ṁ sahasya dhīmahi |
dhṛ̱ṣadva̍rṇaṁ di̱ve-di̍ve ha̱ntāra̍m bhaṅgu̱rāva̍tām || RV_10,087.22

vi̱ṣeṇa̍ bhaṅgu̱rāva̍ta̱ḥ prati̍ ṣma ra̱kṣaso̍ daha |
agne̍ ti̱gmena̍ śo̱ciṣā̱ tapu̍ragrābhir ṛ̱ṣṭibhi̍ḥ || RV_10,087.23

praty a̍gne mithu̱nā da̍ha yātu̱dhānā̍ kimī̱dinā̍ |
saṁ tvā̍ śiśāmi jāgṛ̱hy ada̍bdhaṁ vipra̱ manma̍bhiḥ || RV_10,087.24

praty a̍gne̱ hara̍sā̱ hara̍ḥ śṛṇī̱hi vi̱śvata̱ḥ prati̍ |
yā̱tu̱dhāna̍sya ra̱kṣaso̱ bala̱ṁ vi ru̍ja vī̱rya̍m || RV_10,087.25

ha̱viṣ pānta̍m a̱jara̍ṁ sva̱rvidi̍ divi̱spṛśy āhu̍ta̱ṁ juṣṭa̍m a̱gnau |
tasya̱ bharma̍ṇe̱ bhuva̍nāya de̱vā dharma̍ṇe̱ kaṁ sva̱dhayā̍ paprathanta || RV_10,088.01

gī̱rṇam bhuva̍na̱ṁ tama̱sāpa̍gūḻham ā̱viḥ sva̍r abhavaj jā̱te a̱gnau |
tasya̍ de̱vāḥ pṛ̍thi̱vī dyaur u̱tāpo 'ra̍ṇaya̱nn oṣa̍dhīḥ sa̱khye a̍sya || RV_10,088.02

de̱vebhi̱r nv i̍ṣi̱to ya̱jñiye̍bhir a̱gniṁ sto̍ṣāṇy a̱jara̍m bṛ̱hanta̍m |
yo bhā̱nunā̍ pṛthi̱vīṁ dyām u̱temām ā̍ta̱tāna̱ roda̍sī a̱ntari̍kṣam || RV_10,088.03

yo hotāsī̍t pratha̱mo de̱vaju̍ṣṭo̱ yaṁ sa̱māñja̱nn ājye̍nā vṛṇā̱nāḥ |
sa pa̍ta̱trī̍tva̱raṁ sthā jaga̱d yac chvā̱tram a̱gnir a̍kṛṇoj jā̱tave̍dāḥ || RV_10,088.04

yaj jā̍tavedo̱ bhuva̍nasya mū̱rdhann ati̍ṣṭho agne sa̱ha ro̍ca̱nena̍ |
taṁ tvā̍hema ma̱tibhi̍r gī̱rbhir u̱kthaiḥ sa ya̱jñiyo̍ abhavo rodasi̱prāḥ || RV_10,088.05

mū̱rdhā bhu̱vo bha̍vati̱ nakta̍m a̱gnis tata̱ḥ sūryo̍ jāyate prā̱tar u̱dyan |
mā̱yām ū̱ tu ya̱jñiyā̍nām e̱tām apo̱ yat tūrṇi̱ś cara̍ti prajā̱nan || RV_10,088.06

dṛ̱śenyo̱ yo ma̍hi̱nā sami̱ddho 'ro̍cata di̱viyo̍nir vi̱bhāvā̍ |
tasmi̍nn a̱gnau sū̍ktavā̱kena̍ de̱vā ha̱vir viśva̱ āju̍havus tanū̱pāḥ || RV_10,088.07

sū̱kta̱vā̱kam pra̍tha̱mam ād id a̱gnim ād id dha̱vir a̍janayanta de̱vāḥ |
sa e̍ṣāṁ ya̱jño a̍bhavat tanū̱pās taṁ dyaur ve̍da̱ tam pṛ̍thi̱vī tam āpa̍ḥ || RV_10,088.08

yaṁ de̱vāso 'ja̍nayantā̱gniṁ yasmi̱nn āju̍havu̱r bhuva̍nāni̱ viśvā̍ |
so a̱rciṣā̍ pṛthi̱vīṁ dyām u̱temām ṛ̍jū̱yamā̍no atapan mahi̱tvā || RV_10,088.09

stome̍na̱ hi di̱vi de̱vāso̍ a̱gnim ajī̍jana̱ñ chakti̍bhī rodasi̱prām |
tam ū̍ akṛṇvan tre̱dhā bhu̱ve kaṁ sa oṣa̍dhīḥ pacati vi̱śvarū̍pāḥ || RV_10,088.10

ya̱ded e̍na̱m ada̍dhur ya̱jñiyā̍so di̱vi de̱vāḥ sūrya̍m ādite̱yam |
ya̱dā ca̍ri̱ṣṇū mi̍thu̱nāv abhū̍tā̱m ād it prāpa̍śya̱n bhuva̍nāni̱ viśvā̍ || RV_10,088.11

viśva̍smā a̱gnim bhuva̍nāya de̱vā vai̍śvāna̱raṁ ke̱tum ahnā̍m akṛṇvan |
ā yas ta̱tāno̱ṣaso̍ vibhā̱tīr apo̍ ūrṇoti̱ tamo̍ a̱rciṣā̱ yan || RV_10,088.12

vai̱śvā̱na̱raṁ ka̱vayo̍ ya̱jñiyā̍so̱ 'gniṁ de̱vā a̍janayann aju̱ryam |
nakṣa̍tram pra̱tnam ami̍nac cari̱ṣṇu ya̱kṣasyādhya̍kṣaṁ tavi̱ṣam bṛ̱hanta̍m || RV_10,088.13

vai̱śvā̱na̱raṁ vi̱śvahā̍ dīdi̱vāṁsa̱m mantrai̍r a̱gniṁ ka̱vim acchā̍ vadāmaḥ |
yo ma̍hi̱mnā pa̍riba̱bhūvo̱rvī u̱tāvastā̍d u̱ta de̱vaḥ pa̱rastā̍t || RV_10,088.14

dve sru̱tī a̍śṛṇavam pitṝ̱ṇām a̱haṁ de̱vānā̍m u̱ta martyā̍nām |
tābhyā̍m i̱daṁ viśva̱m eja̱t sam e̍ti̱ yad a̍nta̱rā pi̱tara̍m mā̱tara̍ṁ ca || RV_10,088.15

dve sa̍mī̱cī bi̍bhṛta̱ś cara̍ntaṁ śīrṣa̱to jā̱tam mana̍sā̱ vimṛ̍ṣṭam |
sa pra̱tyaṅ viśvā̱ bhuva̍nāni tasthā̱v apra̍yucchan ta̱raṇi̱r bhrāja̍mānaḥ || RV_10,088.16

yatrā̱ vade̍te̱ ava̍ra̱ḥ para̍ś ca yajña̱nyo̍ḥ kata̱ro nau̱ vi ve̍da |
ā śe̍ku̱r it sa̍dha̱māda̱ṁ sakhā̍yo̱ nakṣa̍nta ya̱jñaṁ ka i̱daṁ vi vo̍cat || RV_10,088.17

katy a̱gnaya̱ḥ kati̱ sūryā̍sa̱ḥ katy u̱ṣāsa̱ḥ katy u̍ svi̱d āpa̍ḥ |
nopa̱spija̍ṁ vaḥ pitaro vadāmi pṛ̱cchāmi̍ vaḥ kavayo vi̱dmane̱ kam || RV_10,088.18

yā̱va̱nmā̱tram u̱ṣaso̱ na pratī̍kaṁ supa̱rṇyo̱3̱̍ vasa̍te mātariśvaḥ |
tāva̍d dadhā̱ty upa̍ ya̱jñam ā̱yan brā̍hma̱ṇo hotu̱r ava̍ro ni̱ṣīda̍n || RV_10,088.19

indra̍ṁ stavā̱ nṛta̍ma̱ṁ yasya̍ ma̱hnā vi̍babā̱dhe ro̍ca̱nā vi jmo antā̍n |
ā yaḥ pa̱prau ca̍rṣaṇī̱dhṛd varo̍bhi̱ḥ pra sindhu̍bhyo riricā̱no ma̍hi̱tvā || RV_10,089.01

sa sūrya̱ḥ pary u̱rū varā̱ṁsy endro̍ vavṛtyā̱d rathye̍va ca̱krā |
ati̍ṣṭhantam apa̱sya1̱̍ṁ na sarga̍ṁ kṛ̱ṣṇā tamā̍ṁsi̱ tviṣyā̍ jaghāna || RV_10,089.02

sa̱mā̱nam a̍smā̱ ana̍pāvṛd arca kṣma̱yā di̱vo asa̍ma̱m brahma̱ navya̍m |
vi yaḥ pṛ̱ṣṭheva̱ jani̍māny a̱rya indra̍ś ci̱kāya̱ na sakhā̍yam ī̱ṣe || RV_10,089.03

indrā̍ya̱ giro̱ ani̍śitasargā a̱paḥ prera̍ya̱ṁ saga̍rasya bu̱dhnāt |
yo akṣe̍ṇeva ca̱kriyā̱ śacī̍bhi̱r viṣva̍k ta̱stambha̍ pṛthi̱vīm u̱ta dyām || RV_10,089.04

āpā̍ntamanyus tṛ̱pala̍prabharmā̱ dhuni̱ḥ śimī̍vā̱ñ charu̍mām̐ ṛjī̱ṣī |
somo̱ viśvā̍ny ata̱sā vanā̍ni̱ nārvāg indra̍m prati̱mānā̍ni debhuḥ || RV_10,089.05

na yasya̱ dyāvā̍pṛthi̱vī na dhanva̱ nāntari̍kṣa̱ṁ nādra̍ya̱ḥ somo̍ akṣāḥ |
yad a̍sya ma̱nyur a̍dhinī̱yamā̍naḥ śṛ̱ṇāti̍ vī̱ḻu ru̱jati̍ sthi̱rāṇi̍ || RV_10,089.06

ja̱ghāna̍ vṛ̱traṁ svadhi̍ti̱r vane̍va ru̱roja̱ puro̱ ara̍da̱n na sindhū̍n |
bi̱bheda̍ gi̱riṁ nava̱m in na ku̱mbham ā gā indro̍ akṛṇuta sva̱yugbhi̍ḥ || RV_10,089.07

tvaṁ ha̱ tyad ṛ̍ṇa̱yā i̍ndra̱ dhīro̱ 'sir na parva̍ vṛji̱nā śṛ̍ṇāsi |
pra ye mi̱trasya̱ varu̍ṇasya̱ dhāma̱ yuja̱ṁ na janā̍ mi̱nanti̍ mi̱tram || RV_10,089.08

pra ye mi̱tram prārya̱maṇa̍ṁ du̱revā̱ḥ pra sa̱ṁgira̱ḥ pra varu̍ṇam mi̱nanti̍ |
ny a1̱̍mitre̍ṣu va̱dham i̍ndra̱ tumra̱ṁ vṛṣa̱n vṛṣā̍ṇam aru̱ṣaṁ śi̍śīhi || RV_10,089.09

indro̍ di̱va indra̍ īśe pṛthi̱vyā indro̍ a̱pām indra̱ it parva̍tānām |
indro̍ vṛ̱dhām indra̱ in medhi̍rāṇā̱m indra̱ḥ kṣeme̱ yoge̱ havya̱ indra̍ḥ || RV_10,089.10

prāktubhya̱ indra̱ḥ pra vṛ̱dho aha̍bhya̱ḥ prāntari̍kṣā̱t pra sa̍mu̱drasya̍ dhā̱seḥ |
pra vāta̍sya̱ pratha̍sa̱ḥ pra jmo antā̱t pra sindhu̍bhyo ririce̱ pra kṣi̱tibhya̍ḥ || RV_10,089.11

pra śośu̍catyā u̱ṣaso̱ na ke̱tur a̍si̱nvā te̍ vartatām indra he̱tiḥ |
aśme̍va vidhya di̱va ā sṛ̍jā̱nas tapi̍ṣṭhena̱ heṣa̍sā̱ drogha̍mitrān || RV_10,089.12

anv aha̱ māsā̱ anv id vanā̱ny anv oṣa̍dhī̱r anu̱ parva̍tāsaḥ |
anv indra̱ṁ roda̍sī vāvaśā̱ne anv āpo̍ ajihata̱ jāya̍mānam || RV_10,089.13

karhi̍ svi̱t sā ta̍ indra ce̱tyāsa̍d a̱ghasya̱ yad bhi̱nado̱ rakṣa̱ eṣa̍t |
mi̱tra̱kruvo̱ yac chasa̍ne̱ na gāva̍ḥ pṛthi̱vyā ā̱pṛg a̍mu̱yā śaya̍nte || RV_10,089.14

śa̱trū̱yanto̍ a̱bhi ye na̍s tata̱sre mahi̱ vrādha̍nta oga̱ṇāsa̍ indra |
a̱ndhenā̱mitrā̱s tama̍sā sacantāṁ sujyo̱tiṣo̍ a̱ktava̱s tām̐ a̱bhi ṣyu̍ḥ || RV_10,089.15

pu̱rūṇi̱ hi tvā̱ sava̍nā̱ janā̍nā̱m brahmā̍ṇi̱ manda̍n gṛṇa̱tām ṛṣī̍ṇām |
i̱mām ā̱ghoṣa̱nn ava̍sā̱ sahū̍tiṁ ti̱ro viśvā̱m̐ arca̍to yāhy a̱rvāṅ || RV_10,089.16

e̱vā te̍ va̱yam i̍ndra bhuñjatī̱nāṁ vi̱dyāma̍ sumatī̱nāṁ navā̍nām |
vi̱dyāma̱ vasto̱r ava̍sā gṛ̱ṇanto̍ vi̱śvāmi̍trā u̱ta ta̍ indra nū̱nam || RV_10,089.17

śu̱naṁ hu̍vema ma̱ghavā̍na̱m indra̍m a̱smin bhare̱ nṛta̍ma̱ṁ vāja̍sātau |
śṛ̱ṇvanta̍m u̱gram ū̱taye̍ sa̱matsu̱ ghnanta̍ṁ vṛ̱trāṇi̍ sa̱ṁjita̱ṁ dhanā̍nām || RV_10,089.18

sa̱hasra̍śīrṣā̱ puru̍ṣaḥ sahasrā̱kṣaḥ sa̱hasra̍pāt |
sa bhūmi̍ṁ vi̱śvato̍ vṛ̱tvāty a̍tiṣṭhad daśāṅgu̱lam || RV_10,090.01

puru̍ṣa e̱vedaṁ sarva̱ṁ yad bhū̱taṁ yac ca̱ bhavya̍m |
u̱tāmṛ̍ta̱tvasyeśā̍no̱ yad anne̍nāti̱roha̍ti || RV_10,090.02

e̱tāvā̍n asya mahi̱māto̱ jyāyā̍m̐ś ca̱ pūru̍ṣaḥ |
pādo̍ 'sya̱ viśvā̍ bhū̱tāni̍ tri̱pād a̍syā̱mṛta̍ṁ di̱vi || RV_10,090.03

tri̱pād ū̱rdhva ud ai̱t puru̍ṣa̱ḥ pādo̍ 'sye̱hābha̍va̱t puna̍ḥ |
tato̱ viṣva̱ṅ vy a̍krāmat sāśanānaśa̱ne a̱bhi || RV_10,090.04

tasmā̍d vi̱rāḻ a̍jāyata vi̱rājo̱ adhi̱ pūru̍ṣaḥ |
sa jā̱to aty a̍ricyata pa̱ścād bhūmi̱m atho̍ pu̱raḥ || RV_10,090.05

yat puru̍ṣeṇa ha̱viṣā̍ de̱vā ya̱jñam ata̍nvata |
va̱sa̱nto a̍syāsī̱d ājya̍ṁ grī̱ṣma i̱dhmaḥ śa̱rad dha̱viḥ || RV_10,090.06

taṁ ya̱jñam ba̱rhiṣi̱ praukṣa̱n puru̍ṣaṁ jā̱tam a̍gra̱taḥ |
tena̍ de̱vā a̍yajanta sā̱dhyā ṛṣa̍yaś ca̱ ye || RV_10,090.07

tasmā̍d ya̱jñāt sa̍rva̱huta̱ḥ sambhṛ̍tam pṛṣadā̱jyam |
pa̱śūn tām̐ś ca̍kre vāya̱vyā̍n āra̱ṇyān grā̱myāś ca̱ ye || RV_10,090.08

tasmā̍d ya̱jñāt sa̍rva̱huta̱ ṛca̱ḥ sāmā̍ni jajñire |
chandā̍ṁsi jajñire̱ tasmā̱d yaju̱s tasmā̍d ajāyata || RV_10,090.09

tasmā̱d aśvā̍ ajāyanta̱ ye ke co̍bha̱yāda̍taḥ |
gāvo̍ ha jajñire̱ tasmā̱t tasmā̍j jā̱tā a̍jā̱vaya̍ḥ || RV_10,090.10

yat puru̍ṣa̱ṁ vy ada̍dhuḥ kati̱dhā vy a̍kalpayan |
mukha̱ṁ kim a̍sya̱ kau bā̱hū kā ū̱rū pādā̍ ucyete || RV_10,090.11

brā̱hma̱ṇo̍ 'sya̱ mukha̍m āsīd bā̱hū rā̍ja̱nya̍ḥ kṛ̱taḥ |
ū̱rū tad a̍sya̱ yad vaiśya̍ḥ pa̱dbhyāṁ śū̱dro a̍jāyata || RV_10,090.12

ca̱ndramā̱ mana̍so jā̱taś cakṣo̱ḥ sūryo̍ ajāyata |
mukhā̱d indra̍ś cā̱gniś ca̍ prā̱ṇād vā̱yur a̍jāyata || RV_10,090.13

nābhyā̍ āsīd a̱ntari̍kṣaṁ śī̱rṣṇo dyauḥ sam a̍vartata |
pa̱dbhyām bhūmi̱r diśa̱ḥ śrotrā̱t tathā̍ lo̱kām̐ a̍kalpayan || RV_10,090.14

sa̱ptāsyā̍san pari̱dhaya̱s triḥ sa̱pta sa̱midha̍ḥ kṛ̱tāḥ |
de̱vā yad ya̱jñaṁ ta̍nvā̱nā aba̍dhna̱n puru̍ṣam pa̱śum || RV_10,090.15

ya̱jñena̍ ya̱jñam a̍yajanta de̱vās tāni̱ dharmā̍ṇi pratha̱māny ā̍san |
te ha̱ nāka̍m mahi̱māna̍ḥ sacanta̱ yatra̱ pūrve̍ sā̱dhyāḥ santi̍ de̱vāḥ || RV_10,090.16

saṁ jā̍gṛ̱vadbhi̱r jara̍māṇa idhyate̱ dame̱ damū̍nā i̱ṣaya̍nn i̱ḻas pa̱de |
viśva̍sya̱ hotā̍ ha̱viṣo̱ vare̍ṇyo vi̱bhur vi̱bhāvā̍ su̱ṣakhā̍ sakhīya̱te || RV_10,091.01

sa da̍rśata̱śrīr ati̍thir gṛ̱he-gṛ̍he̱ vane̍-vane śiśriye takva̱vīr i̍va |
jana̍ṁ-jana̱ṁ janyo̱ nāti̍ manyate̱ viśa̱ ā kṣe̍ti vi̱śyo̱3̱̍ viśa̍ṁ-viśam || RV_10,091.02

su̱dakṣo̱ dakṣai̱ḥ kratu̍nāsi su̱kratu̱r agne̍ ka̱viḥ kāvye̍nāsi viśva̱vit |
vasu̱r vasū̍nāṁ kṣayasi̱ tvam eka̱ id dyāvā̍ ca̱ yāni̍ pṛthi̱vī ca̱ puṣya̍taḥ || RV_10,091.03

pra̱jā̱nann a̍gne̱ tava̱ yoni̍m ṛ̱tviya̱m iḻā̍yās pa̱de ghṛ̱tava̍nta̱m āsa̍daḥ |
ā te̍ cikitra u̱ṣasā̍m i̱veta̍yo 're̱pasa̱ḥ sūrya̍syeva ra̱śmaya̍ḥ || RV_10,091.04

tava̱ śriyo̍ va̱rṣya̍syeva vi̱dyuta̍ś ci̱trāś ci̍kitra u̱ṣasā̱ṁ na ke̱tava̍ḥ |
yad oṣa̍dhīr a̱bhisṛ̍ṣṭo̱ vanā̍ni ca̱ pari̍ sva̱yaṁ ci̍nu̱ṣe anna̍m ā̱sye̍ || RV_10,091.05

tam oṣa̍dhīr dadhire̱ garbha̍m ṛ̱tviya̱ṁ tam āpo̍ a̱gniṁ ja̍nayanta mā̱tara̍ḥ |
tam it sa̍mā̱naṁ va̱nina̍ś ca vī̱rudho̱ 'ntarva̍tīś ca̱ suva̍te ca vi̱śvahā̍ || RV_10,091.06

vāto̍padhūta iṣi̱to vaśā̱m̐ anu̍ tṛ̱ṣu yad annā̱ vevi̍ṣad vi̱tiṣṭha̍se |
ā te̍ yatante ra̱thyo̱3̱̍ yathā̱ pṛtha̱k chardhā̍ṁsy agne a̱jarā̍ṇi̱ dhakṣa̍taḥ || RV_10,091.07

me̱dhā̱kā̱raṁ vi̱datha̍sya pra̱sādha̍nam a̱gniṁ hotā̍ram pari̱bhūta̍mam ma̱tim |
tam id arbhe̍ ha̱viṣy ā sa̍mā̱nam it tam in ma̱he vṛ̍ṇate̱ nānyaṁ tvat || RV_10,091.08

tvām id atra̍ vṛṇate tvā̱yavo̱ hotā̍ram agne vi̱dathe̍ṣu ve̱dhasa̍ḥ |
yad de̍va̱yanto̱ dadha̍ti̱ prayā̍ṁsi te ha̱viṣma̍nto̱ mana̍vo vṛ̱ktaba̍rhiṣaḥ || RV_10,091.09

tavā̍gne ho̱traṁ tava̍ po̱tram ṛ̱tviya̱ṁ tava̍ ne̱ṣṭraṁ tvam a̱gnid ṛ̍tāya̱taḥ |
tava̍ praśā̱straṁ tvam a̍dhvarīyasi bra̱hmā cāsi̍ gṛ̱hapa̍tiś ca no̱ dame̍ || RV_10,091.10

yas tubhya̍m agne a̱mṛtā̍ya̱ martya̍ḥ sa̱midhā̱ dāśa̍d u̱ta vā̍ ha̱viṣkṛ̍ti |
tasya̱ hotā̍ bhavasi̱ yāsi̍ dū̱tya1̱̍m upa̍ brūṣe̱ yaja̍sy adhvarī̱yasi̍ || RV_10,091.11

i̱mā a̍smai ma̱tayo̱ vāco̍ a̱smad ām̐ ṛco̱ gira̍ḥ suṣṭu̱taya̱ḥ sam a̍gmata |
va̱sū̱yavo̱ vasa̍ve jā̱tave̍dase vṛ̱ddhāsu̍ ci̱d vardha̍no̱ yāsu̍ cā̱kana̍t || RV_10,091.12

i̱mām pra̱tnāya̍ suṣṭu̱tiṁ navī̍yasīṁ vo̱ceya̍m asmā uśa̱te śṛ̱ṇotu̍ naḥ |
bhū̱yā anta̍rā hṛ̱dy a̍sya ni̱spṛśe̍ jā̱yeva̱ patya̍ uśa̱tī su̱vāsā̍ḥ || RV_10,091.13

yasmi̱nn aśvā̍sa ṛṣa̱bhāsa̍ u̱kṣaṇo̍ va̱śā me̱ṣā a̍vasṛ̱ṣṭāsa̱ āhu̍tāḥ |
kī̱lā̱la̱pe soma̍pṛṣṭhāya ve̱dhase̍ hṛ̱dā ma̱tiṁ ja̍naye̱ cāru̍m a̱gnaye̍ || RV_10,091.14

ahā̍vy agne ha̱vir ā̱sye̍ te sru̱cī̍va ghṛ̱taṁ ca̱mvī̍va̱ soma̍ḥ |
vā̱ja̱sani̍ṁ ra̱yim a̱sme su̱vīra̍m praśa̱staṁ dhe̍hi ya̱śasa̍m bṛ̱hanta̍m || RV_10,091.15

ya̱jñasya̍ vo ra̱thya̍ṁ vi̱śpati̍ṁ vi̱śāṁ hotā̍ram a̱ktor ati̍thiṁ vi̱bhāva̍sum |
śoca̱ñ chuṣkā̍su̱ hari̍ṇīṣu̱ jarbhu̍ra̱d vṛṣā̍ ke̱tur ya̍ja̱to dyām a̍śāyata || RV_10,092.01

i̱mam a̍ñja̱spām u̱bhaye̍ akṛṇvata dha̱rmāṇa̍m a̱gniṁ vi̱datha̍sya̱ sādha̍nam |
a̱ktuṁ na ya̱hvam u̱ṣasa̍ḥ pu̱rohi̍ta̱ṁ tanū̱napā̍tam aru̱ṣasya̍ niṁsate || RV_10,092.02

baḻ a̍sya nī̱thā vi pa̱ṇeś ca̍ manmahe va̱yā a̍sya̱ prahu̍tā āsu̱r atta̍ve |
ya̱dā gho̱rāso̍ amṛta̱tvam āśa̱tād ij jana̍sya̱ daivya̍sya carkiran || RV_10,092.03

ṛ̱tasya̱ hi prasi̍ti̱r dyaur u̱ru vyaco̱ namo̍ ma̱hy a1̱̍rama̍ti̱ḥ panī̍yasī |
indro̍ mi̱tro varu̍ṇa̱ḥ saṁ ci̍kitri̱re 'tho̱ bhaga̍ḥ savi̱tā pū̱tada̍kṣasaḥ || RV_10,092.04

pra ru̱dreṇa̍ ya̱yinā̍ yanti̱ sindha̍vas ti̱ro ma̱hīm a̱rama̍tiṁ dadhanvire |
yebhi̱ḥ pari̍jmā pari̱yann u̱ru jrayo̱ vi roru̍vaj ja̱ṭhare̱ viśva̍m u̱kṣate̍ || RV_10,092.05

krā̱ṇā ru̱drā ma̱ruto̍ vi̱śvakṛ̍ṣṭayo di̱vaḥ śye̱nāso̱ asu̍rasya nī̱ḻaya̍ḥ |
tebhi̍ś caṣṭe̱ varu̍ṇo mi̱tro a̍rya̱mendro̍ de̱vebhi̍r arva̱śebhi̱r arva̍śaḥ || RV_10,092.06

indre̱ bhuja̍ṁ śaśamā̱nāsa̍ āśata̱ sūro̱ dṛśī̍ke̱ vṛṣa̍ṇaś ca̱ pauṁsye̍ |
pra ye nv a̍syā̱rhaṇā̍ tatakṣi̱re yuja̱ṁ vajra̍ṁ nṛ̱ṣada̍neṣu kā̱rava̍ḥ || RV_10,092.07

sūra̍ś ci̱d ā ha̱rito̍ asya rīrama̱d indrā̱d ā kaś ci̍d bhayate̱ tavī̍yasaḥ |
bhī̱masya̱ vṛṣṇo̍ ja̱ṭharā̍d abhi̱śvaso̍ di̱ve-di̍ve̱ sahu̍riḥ sta̱nn abā̍dhitaḥ || RV_10,092.08

stoma̍ṁ vo a̱dya ru̱drāya̱ śikva̍se kṣa̱yadvī̍rāya̱ nama̍sā didiṣṭana |
yebhi̍ḥ śi̱vaḥ svavā̍m̐ eva̱yāva̍bhir di̱vaḥ siṣa̍kti̱ svaya̍śā̱ nikā̍mabhiḥ || RV_10,092.09

te hi pra̱jāyā̱ abha̍ranta̱ vi śravo̱ bṛha̱spati̍r vṛṣa̱bhaḥ soma̍jāmayaḥ |
ya̱jñair atha̍rvā pratha̱mo vi dhā̍rayad de̱vā dakṣai̱r bhṛga̍va̱ḥ saṁ ci̍kitrire || RV_10,092.10

te hi dyāvā̍pṛthi̱vī bhūri̍retasā̱ narā̱śaṁsa̱ś catu̍raṅgo ya̱mo 'di̍tiḥ |
de̱vas tvaṣṭā̍ draviṇo̱dā ṛ̍bhu̱kṣaṇa̱ḥ pra ro̍da̱sī ma̱ruto̱ viṣṇu̍r arhire || RV_10,092.11

u̱ta sya na̍ u̱śijā̍m urvi̱yā ka̱vir ahi̍ḥ śṛṇotu bu̱dhnyo̱3̱̍ havī̍mani |
sūryā̱māsā̍ vi̱cara̍ntā divi̱kṣitā̍ dhi̱yā śa̍mīnahuṣī a̱sya bo̍dhatam || RV_10,092.12

pra na̍ḥ pū̱ṣā ca̱ratha̍ṁ vi̱śvade̍vyo̱ 'pāṁ napā̍d avatu vā̱yur i̱ṣṭaye̍ |
ā̱tmāna̱ṁ vasyo̍ a̱bhi vāta̍m arcata̱ tad a̍śvinā suhavā̱ yāma̍ni śrutam || RV_10,092.13

vi̱śām ā̱sām abha̍yānām adhi̱kṣita̍ṁ gī̱rbhir u̱ svaya̍śasaṁ gṛṇīmasi |
gnābhi̱r viśvā̍bhi̱r adi̍tim ana̱rvaṇa̍m a̱ktor yuvā̍naṁ nṛ̱maṇā̱ adhā̱ pati̍m || RV_10,092.14

rebha̱d atra̍ ja̱nuṣā̱ pūrvo̱ aṅgi̍rā̱ grāvā̍ṇa ū̱rdhvā a̱bhi ca̍kṣur adhva̱ram |
yebhi̱r vihā̍yā̱ abha̍vad vicakṣa̱ṇaḥ pātha̍ḥ su̱meka̱ṁ svadhi̍ti̱r vana̍nvati || RV_10,092.15

mahi̍ dyāvāpṛthivī bhūtam u̱rvī nārī̍ ya̱hvī na roda̍sī̱ sada̍ṁ naḥ |
tebhi̍r naḥ pāta̱ṁ sahya̍sa e̱bhir na̍ḥ pātaṁ śū̱ṣaṇi̍ || RV_10,093.01

ya̱jñe-ya̍jñe̱ sa martyo̍ de̱vān sa̍paryati |
yaḥ su̱mnair dī̍rgha̱śrutta̍ma ā̱vivā̍saty enān || RV_10,093.02

viśve̍ṣām irajyavo de̱vānā̱ṁ vār ma̱haḥ |
viśve̱ hi vi̱śvama̍haso̱ viśve̍ ya̱jñeṣu̍ ya̱jñiyā̍ḥ || RV_10,093.03

te ghā̱ rājā̍no a̱mṛta̍sya ma̱ndrā a̍rya̱mā mi̱tro varu̍ṇa̱ḥ pari̍jmā |
kad ru̱dro nṛ̱ṇāṁ stu̱to ma̱ruta̍ḥ pū̱ṣaṇo̱ bhaga̍ḥ || RV_10,093.04

u̱ta no̱ nakta̍m a̱pāṁ vṛ̍ṣaṇvasū̱ sūryā̱māsā̱ sada̍nāya sadha̱nyā̍ |
sacā̱ yat sādy e̍ṣā̱m ahi̍r bu̱dhneṣu̍ bu̱dhnya̍ḥ || RV_10,093.05

u̱ta no̍ de̱vāv a̱śvinā̍ śu̱bhas patī̱ dhāma̍bhir mi̱trāvaru̍ṇā uruṣyatām |
ma̱haḥ sa rā̱ya eṣa̱te 'ti̱ dhanve̍va duri̱tā || RV_10,093.06

u̱ta no̍ ru̱drā ci̍n mṛḻatām a̱śvinā̱ viśve̍ de̱vāso̱ ratha̱spati̱r bhaga̍ḥ |
ṛ̱bhur vāja̍ ṛbhukṣaṇa̱ḥ pari̍jmā viśvavedasaḥ || RV_10,093.07

ṛ̱bhur ṛ̍bhu̱kṣā ṛ̱bhur vi̍dha̱to mada̱ ā te̱ harī̍ jūjuvā̱nasya̍ vā̱jinā̍ |
du̱ṣṭara̱ṁ yasya̱ sāma̍ ci̱d ṛdha̍g ya̱jño na mānu̍ṣaḥ || RV_10,093.08

kṛ̱dhī no̱ ahra̍yo deva savita̱ḥ sa ca̍ stuṣe ma̱ghonā̍m |
sa̱ho na̱ indro̱ vahni̍bhi̱r ny e̍ṣāṁ carṣaṇī̱nāṁ ca̱kraṁ ra̱śmiṁ na yo̍yuve || RV_10,093.09

aiṣu̍ dyāvāpṛthivī dhātam ma̱had a̱sme vī̱reṣu̍ vi̱śvaca̍rṣaṇi̱ śrava̍ḥ |
pṛ̱kṣaṁ vāja̍sya sā̱taye̍ pṛ̱kṣaṁ rā̱yota tu̱rvaṇe̍ || RV_10,093.10

e̱taṁ śaṁsa̍m indrāsma̱yuṣ ṭvaṁ kūci̱t santa̍ṁ sahasāvann a̱bhiṣṭa̍ye |
sadā̍ pāhy a̱bhiṣṭa̍ye me̱datā̍ṁ ve̱datā̍ vaso || RV_10,093.11

e̱tam me̱ stoma̍ṁ ta̱nā na sūrye̍ dyu̱tadyā̍mānaṁ vāvṛdhanta nṛ̱ṇām |
sa̱ṁvana̍na̱ṁ nāśvya̱ṁ taṣṭe̱vāna̍pacyutam || RV_10,093.12

vā̱varta̱ yeṣā̍ṁ rā̱yā yu̱ktaiṣā̍ṁ hira̱ṇyayī̍ |
ne̱madhi̍tā̱ na pauṁsyā̱ vṛthe̍va vi̱ṣṭāntā̍ || RV_10,093.13

pra tad du̱ḥśīme̱ pṛtha̍vāne ve̱ne pra rā̱me vo̍ca̱m asu̍re ma̱ghava̍tsu |
ye yu̱ktvāya̱ pañca̍ śa̱tāsma̱yu pa̱thā vi̱śrāvy e̍ṣām || RV_10,093.14

adhīn nv atra̍ sapta̱tiṁ ca̍ sa̱pta ca̍ |
sa̱dyo di̍diṣṭa̱ tānva̍ḥ sa̱dyo di̍diṣṭa pā̱rthyaḥ sa̱dyo di̍diṣṭa māya̱vaḥ || RV_10,093.15

praite va̍dantu̱ pra va̱yaṁ va̍dāma̱ grāva̍bhyo̱ vāca̍ṁ vadatā̱ vada̍dbhyaḥ |
yad a̍drayaḥ parvatāḥ sā̱kam ā̱śava̱ḥ śloka̱ṁ ghoṣa̱m bhara̱thendrā̍ya so̱mina̍ḥ || RV_10,094.01

e̱te va̍danti śa̱tava̍t sa̱hasra̍vad a̱bhi kra̍ndanti̱ hari̍tebhir ā̱sabhi̍ḥ |
vi̱ṣṭvī grāvā̍ṇaḥ su̱kṛta̍ḥ sukṛ̱tyayā̱ hotu̍ś ci̱t pūrve̍ havi̱radya̍m āśata || RV_10,094.02

e̱te va̍da̱nty avi̍dann a̱nā madhu̱ ny ū̍ṅkhayante̱ adhi̍ pa̱kva āmi̍ṣi |
vṛ̱kṣasya̱ śākhā̍m aru̱ṇasya̱ bapsa̍ta̱s te sūbha̍rvā vṛṣa̱bhāḥ prem a̍rāviṣuḥ || RV_10,094.03

bṛ̱had va̍danti madi̱reṇa̍ ma̱ndinendra̱ṁ krośa̍nto 'vidann a̱nā madhu̍ |
sa̱ṁrabhyā̱ dhīrā̱ḥ svasṛ̍bhir anartiṣur āgho̱ṣaya̍ntaḥ pṛthi̱vīm u̍pa̱bdibhi̍ḥ || RV_10,094.04

su̱pa̱rṇā vāca̍m akra̱topa̱ dyavy ā̍kha̱re kṛṣṇā̍ iṣi̱rā a̍nartiṣuḥ |
nya1̱̍ṅ ni ya̱nty upa̍rasya niṣkṛ̱tam pu̱rū reto̍ dadhire sūrya̱śvita̍ḥ || RV_10,094.05

u̱grā i̍va pra̱vaha̍ntaḥ sa̱māya̍muḥ sā̱kaṁ yu̱ktā vṛṣa̍ṇo̱ bibhra̍to̱ dhura̍ḥ |
yac chva̱santo̍ jagrasā̱nā arā̍viṣuḥ śṛ̱ṇva e̍ṣām pro̱thatho̱ arva̍tām iva || RV_10,094.06

daśā̍vanibhyo̱ daśa̍kakṣyebhyo̱ daśa̍yoktrebhyo̱ daśa̍yojanebhyaḥ |
daśā̍bhīśubhyo arcatā̱jare̍bhyo̱ daśa̱ dhuro̱ daśa̍ yu̱ktā vaha̍dbhyaḥ || RV_10,094.07

te adra̍yo̱ daśa̍yantrāsa ā̱śava̱s teṣā̍m ā̱dhāna̱m pary e̍ti harya̱tam |
ta ū̍ su̱tasya̍ so̱myasyāndha̍so̱ 'ṁśoḥ pī̱yūṣa̍m pratha̱masya̍ bhejire || RV_10,094.08

te so̱mādo̱ harī̱ indra̍sya niṁsate̱ 'ṁśuṁ du̱hanto̱ adhy ā̍sate̱ gavi̍ |
tebhi̍r du̱gdham pa̍pi̱vān so̱myam madhv indro̍ vardhate̱ pratha̍te vṛṣā̱yate̍ || RV_10,094.09

vṛṣā̍ vo a̱ṁśur na kilā̍ riṣātha̱neḻā̍vanta̱ḥ sada̱m it stha̱nāśi̍tāḥ |
rai̱va̱tyeva̱ maha̍sā̱ cāra̍vaḥ sthana̱ yasya̍ grāvāṇo̱ aju̍ṣadhvam adhva̱ram || RV_10,094.10

tṛ̱di̱lā atṛ̍dilāso̱ adra̍yo 'śrama̱ṇā aśṛ̍thitā̱ amṛ̍tyavaḥ |
a̱nā̱tu̱rā a̱jarā̱ḥ sthāma̍viṣṇavaḥ supī̱vaso̱ atṛ̍ṣitā̱ atṛ̍ṣṇajaḥ || RV_10,094.11

dhru̱vā e̱va va̍ḥ pi̱taro̍ yu̱ge-yu̍ge̱ kṣema̍kāmāsa̱ḥ sada̍so̱ na yu̍ñjate |
a̱ju̱ryāso̍ hari̱ṣāco̍ ha̱ridra̍va̱ ā dyāṁ rave̍ṇa pṛthi̱vīm a̍śuśravuḥ || RV_10,094.12

tad id va̍da̱nty adra̍yo vi̱moca̍ne̱ yāma̍nn añja̱spā i̍va̱ ghed u̍pa̱bdibhi̍ḥ |
vapa̍nto̱ bīja̍m iva dhānyā̱kṛta̍ḥ pṛ̱ñcanti̱ soma̱ṁ na mi̍nanti̱ bapsa̍taḥ || RV_10,094.13

su̱te a̍dhva̱re adhi̱ vāca̍m akra̱tā krī̱ḻayo̱ na mā̱tara̍ṁ tu̱danta̍ḥ |
vi ṣū mu̍ñcā suṣu̱vuṣo̍ manī̱ṣāṁ vi va̍rtantā̱m adra̍ya̱ś cāya̍mānāḥ || RV_10,094.14

ha̱ye jāye̱ mana̍sā̱ tiṣṭha̍ ghore̱ vacā̍ṁsi mi̱śrā kṛ̍ṇavāvahai̱ nu |
na nau̱ mantrā̱ anu̍ditāsa e̱te maya̍s kara̱n para̍tare ca̱nāha̍n || RV_10,095.01

kim e̱tā vā̱cā kṛ̍ṇavā̱ tavā̱ham prākra̍miṣam u̱ṣasā̍m agri̱yeva̍ |
purū̍rava̱ḥ puna̱r asta̱m pare̍hi durāpa̱nā vāta̍ ivā̱ham a̍smi || RV_10,095.02

iṣu̱r na śri̱ya i̍ṣu̱dher a̍sa̱nā go̱ṣāḥ śa̍ta̱sā na raṁhi̍ḥ |
a̱vīre̱ kratau̱ vi da̍vidyuta̱n norā̱ na mā̱yuṁ ci̍tayanta̱ dhuna̍yaḥ || RV_10,095.03

sā vasu̱ dadha̍tī̱ śvaśu̍rāya̱ vaya̱ uṣo̱ yadi̱ vaṣṭy anti̍gṛhāt |
asta̍ṁ nanakṣe̱ yasmi̍ñ cā̱kan divā̱ nakta̍ṁ śnathi̱tā vai̍ta̱sena̍ || RV_10,095.04

triḥ sma̱ māhna̍ḥ śnathayo vaita̱seno̱ta sma̱ me 'vya̍tyai pṛṇāsi |
purū̍ra̱vo 'nu̍ te̱ keta̍m āya̱ṁ rājā̍ me vīra ta̱nva1̱̍s tad ā̍sīḥ || RV_10,095.05

yā su̍jū̱rṇiḥ śreṇi̍ḥ su̱mnaā̍pir hra̱deca̍kṣu̱r na gra̱nthinī̍ cara̱ṇyuḥ |
tā a̱ñjayo̍ 'ru̱ṇayo̱ na sa̍sruḥ śri̱ye gāvo̱ na dhe̱navo̍ 'navanta || RV_10,095.06

sam a̍smi̱ñ jāya̍māna āsata̱ gnā u̱tem a̍vardhan na̱dya1̱̍ḥ svagū̍rtāḥ |
ma̱he yat tvā̍ purūravo̱ raṇā̱yāva̍rdhayan dasyu̱hatyā̍ya de̱vāḥ || RV_10,095.07

sacā̱ yad ā̍su̱ jaha̍tī̱ṣv atka̱m amā̍nuṣīṣu̱ mānu̍ṣo ni̱ṣeve̍ |
apa̍ sma̱ mat ta̱rasa̍ntī̱ na bhu̱jyus tā a̍trasan ratha̱spṛśo̱ nāśvā̍ḥ || RV_10,095.08

yad ā̍su̱ marto̍ a̱mṛtā̍su ni̱spṛk saṁ kṣo̱ṇībhi̱ḥ kratu̍bhi̱r na pṛ̱ṅkte |
tā ā̱tayo̱ na ta̱nva̍ḥ śumbhata̱ svā aśvā̍so̱ na krī̱ḻayo̱ danda̍śānāḥ || RV_10,095.09

vi̱dyun na yā pata̍ntī̱ davi̍dyo̱d bhara̍ntī me̱ apyā̱ kāmyā̍ni |
jani̍ṣṭo a̱po narya̱ḥ sujā̍ta̱ḥ prorvaśī̍ tirata dī̱rgham āyu̍ḥ || RV_10,095.10

ja̱jñi̱ṣa i̱tthā go̱pīthyā̍ya̱ hi da̱dhātha̱ tat pu̍rūravo ma̱ oja̍ḥ |
aśā̍saṁ tvā vi̱duṣī̱ sasmi̱nn aha̱n na ma̱ āśṛ̍ṇo̱ḥ kim a̱bhug va̍dāsi || RV_10,095.11

ka̱dā sū̱nuḥ pi̱tara̍ṁ jā̱ta i̍cchāc ca̱kran nāśru̍ vartayad vijā̱nan |
ko dampa̍tī̱ sama̍nasā̱ vi yū̍yo̱d adha̱ yad a̱gniḥ śvaśu̍reṣu̱ dīda̍yat || RV_10,095.12

prati̍ bravāṇi va̱rtaya̍te̱ aśru̍ ca̱kran na kra̍ndad ā̱dhye̍ śi̱vāyai̍ |
pra tat te̍ hinavā̱ yat te̍ a̱sme pare̱hy asta̍ṁ na̱hi mū̍ra̱ māpa̍ḥ || RV_10,095.13

su̱de̱vo a̱dya pra̱pate̱d anā̍vṛt parā̱vata̍m para̱māṁ ganta̱vā u̍ |
adhā̱ śayī̍ta̱ nirṛ̍ter u̱pasthe 'dhai̍na̱ṁ vṛkā̍ rabha̱sāso̍ a̱dyuḥ || RV_10,095.14

purū̍ravo̱ mā mṛ̍thā̱ mā pra pa̍pto̱ mā tvā̱ vṛkā̍so̱ aśi̍vāsa u kṣan |
na vai straiṇā̍ni sa̱khyāni̍ santi sālāvṛ̱kāṇā̱ṁ hṛda̍yāny e̱tā || RV_10,095.15

yad virū̱pāca̍ra̱m martye̱ṣv ava̍sa̱ṁ rātrī̍ḥ śa̱rada̱ś cata̍sraḥ |
ghṛ̱tasya̍ sto̱kaṁ sa̱kṛd ahna̍ āśnā̱ṁ tād e̱vedaṁ tā̍tṛpā̱ṇā ca̍rāmi || RV_10,095.16

a̱nta̱ri̱kṣa̱prāṁ raja̍so vi̱mānī̱m upa̍ śikṣāmy u̱rvaśī̱ṁ vasi̍ṣṭhaḥ |
upa̍ tvā rā̱tiḥ su̍kṛ̱tasya̱ tiṣṭhā̱n ni va̍rtasva̱ hṛda̍yaṁ tapyate me || RV_10,095.17

iti̍ tvā de̱vā i̱ma ā̍hur aiḻa̱ yathe̍m e̱tad bhava̍si mṛ̱tyuba̍ndhuḥ |
pra̱jā te̍ de̱vān ha̱viṣā̍ yajāti sva̱rga u̱ tvam api̍ mādayāse || RV_10,095.18

pra te̍ ma̱he vi̱dathe̍ śaṁsiṣa̱ṁ harī̱ pra te̍ vanve va̱nuṣo̍ harya̱tam mada̍m |
ghṛ̱taṁ na yo hari̍bhi̱ś cāru̱ seca̍ta̱ ā tvā̍ viśantu̱ hari̍varpasa̱ṁ gira̍ḥ || RV_10,096.01

hari̱ṁ hi yoni̍m a̱bhi ye sa̱masva̍ran hi̱nvanto̱ harī̍ di̱vyaṁ yathā̱ sada̍ḥ |
ā yam pṛ̱ṇanti̱ hari̍bhi̱r na dhe̱nava̱ indrā̍ya śū̱ṣaṁ hari̍vantam arcata || RV_10,096.02

so a̍sya̱ vajro̱ hari̍to̱ ya ā̍ya̱so hari̱r nikā̍mo̱ hari̱r ā gabha̍styoḥ |
dyu̱mnī su̍śi̱pro hari̍manyusāyaka̱ indre̱ ni rū̱pā hari̍tā mimikṣire || RV_10,096.03

di̱vi na ke̱tur adhi̍ dhāyi harya̱to vi̱vyaca̱d vajro̱ hari̍to̱ na raṁhyā̍ |
tu̱dad ahi̱ṁ hari̍śipro̱ ya ā̍ya̱saḥ sa̱hasra̍śokā abhavad dharimbha̱raḥ || RV_10,096.04

tvaṁ-tva̍m aharyathā̱ upa̍stuta̱ḥ pūrve̍bhir indra harikeśa̱ yajva̍bhiḥ |
tvaṁ ha̍ryasi̱ tava̱ viśva̍m u̱kthya1̱̍m asā̍mi̱ rādho̍ harijāta harya̱tam || RV_10,096.05

tā va̱jriṇa̍m ma̱ndina̱ṁ stomya̱m mada̱ indra̱ṁ rathe̍ vahato harya̱tā harī̍ |
pu̱rūṇy a̍smai̱ sava̍nāni̱ harya̍ta̱ indrā̍ya̱ somā̱ hara̍yo dadhanvire || RV_10,096.06

ara̱ṁ kāmā̍ya̱ hara̍yo dadhanvire sthi̱rāya̍ hinva̱n hara̍yo̱ harī̍ tu̱rā |
arva̍dbhi̱r yo hari̍bhi̱r joṣa̱m īya̍te̱ so a̍sya̱ kāma̱ṁ hari̍vantam ānaśe || RV_10,096.07

hari̍śmaśāru̱r hari̍keśa āya̱sas tu̍ra̱speye̱ yo ha̍ri̱pā ava̍rdhata |
arva̍dbhi̱r yo hari̍bhir vā̱jinī̍vasu̱r ati̱ viśvā̍ duri̱tā pāri̍ṣa̱d dharī̍ || RV_10,096.08

sruve̍va̱ yasya̱ hari̍ṇī vipe̱tatu̱ḥ śipre̱ vājā̍ya̱ hari̍ṇī̱ davi̍dhvataḥ |
pra yat kṛ̱te ca̍ma̱se marmṛ̍ja̱d dharī̍ pī̱tvā mada̍sya harya̱tasyāndha̍saḥ || RV_10,096.09

u̱ta sma̱ sadma̍ harya̱tasya̍ pa̱styo̱3̱̍r atyo̱ na vāja̱ṁ hari̍vām̐ acikradat |
ma̱hī ci̱d dhi dhi̱ṣaṇāha̍rya̱d oja̍sā bṛ̱had vayo̍ dadhiṣe harya̱taś ci̱d ā || RV_10,096.10

ā roda̍sī̱ harya̍māṇo mahi̱tvā navya̍ṁ-navyaṁ haryasi̱ manma̱ nu pri̱yam |
pra pa̱stya̍m asura harya̱taṁ gor ā̱viṣ kṛ̍dhi̱ hara̍ye̱ sūryā̍ya || RV_10,096.11

ā tvā̍ ha̱ryanta̍m pra̱yujo̱ janā̍nā̱ṁ rathe̍ vahantu̱ hari̍śipram indra |
pibā̱ yathā̱ prati̍bhṛtasya̱ madhvo̱ harya̍n ya̱jñaṁ sa̍dha̱māde̱ daśo̍ṇim || RV_10,096.12

apā̱ḥ pūrve̍ṣāṁ harivaḥ su̱tānā̱m atho̍ i̱daṁ sava̍na̱ṁ keva̍laṁ te |
ma̱ma̱ddhi soma̱m madhu̍mantam indra sa̱trā vṛ̍ṣañ ja̱ṭhara̱ ā vṛ̍ṣasva || RV_10,096.13

yā oṣa̍dhī̱ḥ pūrvā̍ jā̱tā de̱vebhya̍s triyu̱gam pu̱rā |
manai̱ nu ba̱bhrūṇā̍m a̱haṁ śa̱taṁ dhāmā̍ni sa̱pta ca̍ || RV_10,097.01

śa̱taṁ vo̍ amba̱ dhāmā̍ni sa̱hasra̍m u̱ta vo̱ ruha̍ḥ |
adhā̍ śatakratvo yū̱yam i̱mam me̍ aga̱daṁ kṛ̍ta || RV_10,097.02

oṣa̍dhī̱ḥ prati̍ modadhva̱m puṣpa̍vatīḥ pra̱sūva̍rīḥ |
aśvā̍ iva sa̱jitva̍rīr vī̱rudha̍ḥ pārayi̱ṣṇva̍ḥ || RV_10,097.03

oṣa̍dhī̱r iti̍ mātara̱s tad vo̍ devī̱r upa̍ bruve |
sa̱neya̱m aśva̱ṁ gāṁ vāsa̍ ā̱tmāna̱ṁ tava̍ pūruṣa || RV_10,097.04

a̱śva̱tthe vo̍ ni̱ṣada̍nam pa̱rṇe vo̍ vasa̱tiṣ kṛ̱tā |
go̱bhāja̱ it kilā̍satha̱ yat sa̱nava̍tha̱ pūru̍ṣam || RV_10,097.05

yatrauṣa̍dhīḥ sa̱magma̍ta̱ rājā̍na̱ḥ sami̍tāv iva |
vipra̱ḥ sa u̍cyate bhi̱ṣag ra̍kṣo̱hāmī̍va̱cāta̍naḥ || RV_10,097.06

a̱śvā̱va̱tīṁ so̍māva̱tīm ū̱rjaya̍ntī̱m udo̍jasam |
āvi̍tsi̱ sarvā̱ oṣa̍dhīr a̱smā a̍ri̱ṣṭatā̍taye || RV_10,097.07

uc chuṣmā̱ oṣa̍dhīnā̱ṁ gāvo̍ go̱ṣṭhād i̍verate |
dhana̍ṁ sani̱ṣyantī̍nām ā̱tmāna̱ṁ tava̍ pūruṣa || RV_10,097.08

iṣkṛ̍ti̱r nāma̍ vo mā̱tātho̍ yū̱yaṁ stha̱ niṣkṛ̍tīḥ |
sī̱rāḥ pa̍ta̱triṇī̍ḥ sthana̱ yad ā̱maya̍ti̱ niṣ kṛ̍tha || RV_10,097.09

ati̱ viśvā̍ḥ pari̱ṣṭhāḥ ste̱na i̍va vra̱jam a̍kramuḥ |
oṣa̍dhī̱ḥ prācu̍cyavu̱r yat kiṁ ca̍ ta̱nvo̱3̱̍ rapa̍ḥ || RV_10,097.10

yad i̱mā vā̱jaya̍nn a̱ham oṣa̍dhī̱r hasta̍ āda̱dhe |
ā̱tmā yakṣma̍sya naśyati pu̱rā jī̍va̱gṛbho̍ yathā || RV_10,097.11

yasyau̍ṣadhīḥ pra̱sarpa̱thāṅga̍m-aṅga̱m paru̍ṣ-paruḥ |
tato̱ yakṣma̱ṁ vi bā̍dhadhva u̱gro ma̍dhyama̱śīr i̍va || RV_10,097.12

sā̱kaṁ ya̍kṣma̱ pra pa̍ta̱ cāṣe̍ṇa kikidī̱vinā̍ |
sā̱kaṁ vāta̍sya̱ dhrājyā̍ sā̱kaṁ na̍śya ni̱hāka̍yā || RV_10,097.13

a̱nyā vo̍ a̱nyām a̍vatv a̱nyānyasyā̱ upā̍vata |
tāḥ sarvā̍ḥ saṁvidā̱nā i̱dam me̱ prāva̍tā̱ vaca̍ḥ || RV_10,097.14

yāḥ pha̱linī̱r yā a̍pha̱lā a̍pu̱ṣpā yāś ca̍ pu̱ṣpiṇī̍ḥ |
bṛha̱spati̍prasūtā̱s tā no̍ muñca̱ntv aṁha̍saḥ || RV_10,097.15

mu̱ñcantu̍ mā śapa̱thyā̱3̱̍d atho̍ varu̱ṇyā̍d u̱ta |
atho̍ ya̱masya̱ paḍbī̍śā̱t sarva̍smād devakilbi̱ṣāt || RV_10,097.16

a̱va̱pata̍ntīr avadan di̱va oṣa̍dhaya̱s pari̍ |
yaṁ jī̱vam a̱śnavā̍mahai̱ na sa ri̍ṣyāti̱ pūru̍ṣaḥ || RV_10,097.17

yā oṣa̍dhī̱ḥ soma̍rājñīr ba̱hvīḥ śa̱tavi̍cakṣaṇāḥ |
tāsā̱ṁ tvam a̍sy utta̱māra̱ṁ kāmā̍ya̱ śaṁ hṛ̱de || RV_10,097.18

yā oṣa̍dhī̱ḥ soma̍rājñī̱r viṣṭhi̍tāḥ pṛthi̱vīm anu̍ |
bṛha̱spati̍prasūtā a̱syai saṁ da̍tta vī̱rya̍m || RV_10,097.19

mā vo̍ riṣat khani̱tā yasmai̍ cā̱haṁ khanā̍mi vaḥ |
dvi̱pac catu̍ṣpad a̱smāka̱ṁ sarva̍m astv anātu̱ram || RV_10,097.20

yāś ce̱dam u̍paśṛ̱ṇvanti̱ yāś ca̍ dū̱ram parā̍gatāḥ |
sarvā̍ḥ sa̱ṁgatya̍ vīrudho̱ 'syai saṁ da̍tta vī̱rya̍m || RV_10,097.21

oṣa̍dhaya̱ḥ saṁ va̍dante̱ some̍na sa̱ha rājñā̍ |
yasmai̍ kṛ̱ṇoti̍ brāhma̱ṇas taṁ rā̍jan pārayāmasi || RV_10,097.22

tvam u̍tta̱māsy o̍ṣadhe̱ tava̍ vṛ̱kṣā upa̍stayaḥ |
upa̍stir astu̱ so̱3̱̍ 'smāka̱ṁ yo a̱smām̐ a̍bhi̱dāsa̍ti || RV_10,097.23

bṛha̍spate̱ prati̍ me de̱vatā̍m ihi mi̱tro vā̱ yad varu̍ṇo̱ vāsi̍ pū̱ṣā |
ā̱di̱tyair vā̱ yad vasu̍bhir ma̱rutvā̱n sa pa̱rjanya̱ṁ śaṁta̍nave vṛṣāya || RV_10,098.01

ā de̱vo dū̱to a̍ji̱raś ci̍ki̱tvān tvad de̍vāpe a̱bhi mām a̍gacchat |
pra̱tī̱cī̱naḥ prati̱ mām ā va̍vṛtsva̱ dadhā̍mi te dyu̱matī̱ṁ vāca̍m ā̱san || RV_10,098.02

a̱sme dhe̍hi dyu̱matī̱ṁ vāca̍m ā̱san bṛha̍spate anamī̱vām i̍ṣi̱rām |
yayā̍ vṛ̱ṣṭiṁ śaṁta̍nave̱ vanā̍va di̱vo dra̱pso madhu̍mā̱m̐ ā vi̍veśa || RV_10,098.03

ā no̍ dra̱psā madhu̍manto viśa̱ntv indra̍ de̱hy adhi̍rathaṁ sa̱hasra̍m |
ni ṣī̍da ho̱tram ṛ̍tu̱thā ya̍jasva de̱vān de̍vāpe ha̱viṣā̍ saparya || RV_10,098.04

ā̱rṣṭi̱ṣe̱ṇo ho̱tram ṛṣi̍r ni̱ṣīda̍n de̱vāpi̍r devasuma̱tiṁ ci̍ki̱tvān |
sa utta̍rasmā̱d adha̍raṁ samu̱dram a̱po di̱vyā a̍sṛjad va̱rṣyā̍ a̱bhi || RV_10,098.05

a̱smin sa̍mu̱dre adhy utta̍rasmi̱nn āpo̍ de̱vebhi̱r nivṛ̍tā atiṣṭhan |
tā a̍dravann ārṣṭiṣe̱ṇena̍ sṛ̱ṣṭā de̱vāpi̍nā̱ preṣi̍tā mṛ̱kṣiṇī̍ṣu || RV_10,098.06

yad de̱vāpi̱ḥ śaṁta̍nave pu̱rohi̍to ho̱trāya̍ vṛ̱taḥ kṛ̱paya̱nn adī̍dhet |
de̱va̱śruta̍ṁ vṛṣṭi̱vani̱ṁ rarā̍ṇo̱ bṛha̱spati̱r vāca̍m asmā ayacchat || RV_10,098.07

yaṁ tvā̍ de̱vāpi̍ḥ śuśucā̱no a̍gna ārṣṭiṣe̱ṇo ma̍nu̱ṣya̍ḥ samī̱dhe |
viśve̍bhir de̱vair a̍numa̱dyamā̍na̱ḥ pra pa̱rjanya̍m īrayā vṛṣṭi̱manta̍m || RV_10,098.08

tvām pūrva̱ ṛṣa̍yo gī̱rbhir ā̍ya̱n tvām a̍dhva̱reṣu̍ puruhūta̱ viśve̍ |
sa̱hasrā̱ṇy adhi̍rathāny a̱sme ā no̍ ya̱jñaṁ ro̍hida̱śvopa̍ yāhi || RV_10,098.09

e̱tāny a̍gne nava̱tir nava̱ tve āhu̍tā̱ny adhi̍rathā sa̱hasrā̍ |
tebhi̍r vardhasva ta̱nva̍ḥ śūra pū̱rvīr di̱vo no̍ vṛ̱ṣṭim i̍ṣi̱to ri̍rīhi || RV_10,098.10

e̱tāny a̍gne nava̱tiṁ sa̱hasrā̱ sam pra ya̍ccha̱ vṛṣṇa̱ indrā̍ya bhā̱gam |
vi̱dvān pa̱tha ṛ̍tu̱śo de̍va̱yānā̱n apy au̍lā̱naṁ di̱vi de̱veṣu̍ dhehi || RV_10,098.11

agne̱ bādha̍sva̱ vi mṛdho̱ vi du̱rgahāpāmī̍vā̱m apa̱ rakṣā̍ṁsi sedha |
a̱smāt sa̍mu̱drād bṛ̍ha̱to di̱vo no̱ 'pām bhū̱māna̱m upa̍ naḥ sṛje̱ha || RV_10,098.12

kaṁ na̍ś ci̱tram i̍ṣaṇyasi ciki̱tvān pṛ̍thu̱gmāna̍ṁ vā̱śraṁ vā̍vṛ̱dhadhyai̍ |
kat tasya̱ dātu̱ śava̍so̱ vyu̍ṣṭau̱ takṣa̱d vajra̍ṁ vṛtra̱tura̱m api̍nvat || RV_10,099.01

sa hi dyu̱tā vi̱dyutā̱ veti̱ sāma̍ pṛ̱thuṁ yoni̍m asura̱tvā sa̍sāda |
sa sanī̍ḻebhiḥ prasahā̱no a̍sya̱ bhrātu̱r na ṛ̱te sa̱ptatha̍sya mā̱yāḥ || RV_10,099.02

sa vāja̱ṁ yātāpa̍duṣpadā̱ yan sva̍rṣātā̱ pari̍ ṣadat sani̱ṣyan |
a̱na̱rvā yac cha̱tadu̍rasya̱ vedo̱ ghnañ chi̱śnade̍vām̐ a̱bhi varpa̍sā̱ bhūt || RV_10,099.03

sa ya̱hvyo̱3̱̍ 'vanī̱r goṣv arvā ju̍hoti pradha̱nyā̍su̱ sasri̍ḥ |
a̱pādo̱ yatra̱ yujyā̍so 'ra̱thā dro̱ṇya̍śvāsa̱ īra̍te ghṛ̱taṁ vāḥ || RV_10,099.04

sa ru̱drebhi̱r aśa̍stavāra̱ ṛbhvā̍ hi̱tvī gaya̍m ā̱rea̍vadya̱ āgā̍t |
va̱mrasya̍ manye mithu̱nā viva̍vrī̱ anna̍m a̱bhītyā̍rodayan muṣā̱yan || RV_10,099.05

sa id dāsa̍ṁ tuvī̱rava̱m pati̱r dan ṣa̍ḻa̱kṣaṁ tri̍śī̱rṣāṇa̍ṁ damanyat |
a̱sya tri̱to nv oja̍sā vṛdhā̱no vi̱pā va̍rā̱ham ayo̍agrayā han || RV_10,099.06

sa druhva̍ṇe̱ manu̍ṣa ūrdhvasā̱na ā sā̍viṣad arśasā̱nāya̱ śaru̍m |
sa nṛta̍mo̱ nahu̍ṣo̱ 'smat sujā̍ta̱ḥ puro̍ 'bhina̱d arha̍n dasyu̱hatye̍ || RV_10,099.07

so a̱bhriyo̱ na yava̍sa uda̱nyan kṣayā̍ya gā̱tuṁ vi̱dan no̍ a̱sme |
upa̱ yat sīda̱d indu̱ṁ śarī̍raiḥ śye̱no 'yo̍pāṣṭir hanti̱ dasyū̍n || RV_10,099.08

sa vrādha̍taḥ śavasā̱nebhi̍r asya̱ kutsā̍ya̱ śuṣṇa̍ṁ kṛ̱paṇe̱ parā̍dāt |
a̱yaṁ ka̱vim a̍nayac cha̱syamā̍na̱m atka̱ṁ yo a̍sya̱ sani̍to̱ta nṛ̱ṇām || RV_10,099.09

a̱yaṁ da̍śa̱syan narye̍bhir asya da̱smo de̱vebhi̱r varu̍ṇo̱ na mā̱yī |
a̱yaṁ ka̱nīna̍ ṛtu̱pā a̍ve̱dy ami̍mītā̱raru̱ṁ yaś catu̍ṣpāt || RV_10,099.10

a̱sya stome̍bhir auśi̱ja ṛ̱jiśvā̍ vra̱jaṁ da̍rayad vṛṣa̱bheṇa̱ pipro̍ḥ |
sutvā̱ yad ya̍ja̱to dī̱daya̱d gīḥ pura̍ iyā̱no a̱bhi varpa̍sā̱ bhūt || RV_10,099.11

e̱vā ma̱ho a̍sura va̱kṣathā̍ya vamra̱kaḥ pa̱ḍbhir upa̍ sarpa̱d indra̍m |
sa i̍yā̱naḥ ka̍rati sva̱stim a̍smā̱ iṣa̱m ūrja̍ṁ sukṣi̱tiṁ viśva̱m ābhā̍ḥ || RV_10,099.12

indra̱ dṛhya̍ maghava̱n tvāva̱d id bhu̱ja i̱ha stu̱taḥ su̍ta̱pā bo̍dhi no vṛ̱dhe |
de̱vebhi̍r naḥ savi̱tā prāva̍tu śru̱tam ā sa̱rvatā̍ti̱m adi̍tiṁ vṛṇīmahe || RV_10,100.01

bharā̍ya̱ su bha̍rata bhā̱gam ṛ̱tviya̱m pra vā̱yave̍ śuci̱pe kra̱ndadi̍ṣṭaye |
gau̱rasya̱ yaḥ paya̍saḥ pī̱tim ā̍na̱śa ā sa̱rvatā̍ti̱m adi̍tiṁ vṛṇīmahe || RV_10,100.02

ā no̍ de̱vaḥ sa̍vi̱tā sā̍viṣa̱d vaya̍ ṛjūya̱te yaja̍mānāya sunva̱te |
yathā̍ de̱vān pra̍ti̱bhūṣe̍ma pāka̱vad ā sa̱rvatā̍ti̱m adi̍tiṁ vṛṇīmahe || RV_10,100.03

indro̍ a̱sme su̱manā̍ astu vi̱śvahā̱ rājā̱ soma̍ḥ suvi̱tasyādhy e̍tu naḥ |
yathā̍-yathā mi̱tradhi̍tāni saṁda̱dhur ā sa̱rvatā̍ti̱m adi̍tiṁ vṛṇīmahe || RV_10,100.04

indra̍ u̱kthena̱ śava̍sā̱ paru̍r dadhe̱ bṛha̍spate pratarī̱tāsy āyu̍ṣaḥ |
ya̱jño manu̱ḥ prama̍tir naḥ pi̱tā hi ka̱m ā sa̱rvatā̍ti̱m adi̍tiṁ vṛṇīmahe || RV_10,100.05

indra̍sya̱ nu sukṛ̍ta̱ṁ daivya̱ṁ saho̱ 'gnir gṛ̱he ja̍ri̱tā medhi̍raḥ ka̱viḥ |
ya̱jñaś ca̍ bhūd vi̱dathe̱ cāru̱r anta̍ma̱ ā sa̱rvatā̍ti̱m adi̍tiṁ vṛṇīmahe || RV_10,100.06

na vo̱ guhā̍ cakṛma̱ bhūri̍ duṣkṛ̱taṁ nāviṣṭya̍ṁ vasavo deva̱heḻa̍nam |
māki̍r no devā̱ anṛ̍tasya̱ varpa̍sa̱ ā sa̱rvatā̍ti̱m adi̍tiṁ vṛṇīmahe || RV_10,100.07

apāmī̍vāṁ savi̱tā sā̍viṣa̱n nya1̱̍g varī̍ya̱ id apa̍ sedha̱ntv adra̍yaḥ |
grāvā̱ yatra̍ madhu̱ṣud u̱cyate̍ bṛ̱had ā sa̱rvatā̍ti̱m adi̍tiṁ vṛṇīmahe || RV_10,100.08

ū̱rdhvo grāvā̍ vasavo 'stu so̱tari̱ viśvā̱ dveṣā̍ṁsi sanu̱tar yu̍yota |
sa no̍ de̱vaḥ sa̍vi̱tā pā̱yur īḍya̱ ā sa̱rvatā̍ti̱m adi̍tiṁ vṛṇīmahe || RV_10,100.09

ūrja̍ṁ gāvo̱ yava̍se̱ pīvo̍ attana ṛ̱tasya̱ yāḥ sada̍ne̱ kośe̍ a̱ṅgdhve |
ta̱nūr e̱va ta̱nvo̍ astu bheṣa̱jam ā sa̱rvatā̍ti̱m adi̍tiṁ vṛṇīmahe || RV_10,100.10

kra̱tu̱prāvā̍ jari̱tā śaśva̍tā̱m ava̱ indra̱ id bha̱drā prama̍tiḥ su̱tāva̍tām |
pū̱rṇam ūdha̍r di̱vyaṁ yasya̍ si̱ktaya̱ ā sa̱rvatā̍ti̱m adi̍tiṁ vṛṇīmahe || RV_10,100.11

ci̱tras te̍ bhā̱nuḥ kra̍tu̱prā a̍bhi̱ṣṭiḥ santi̱ spṛdho̍ jaraṇi̱prā adhṛ̍ṣṭāḥ |
raji̍ṣṭhayā̱ rajyā̍ pa̱śva ā gos tūtū̍rṣati̱ pary agra̍ṁ duva̱syuḥ || RV_10,100.12

ud bu̍dhyadhva̱ṁ sama̍nasaḥ sakhāya̱ḥ sam a̱gnim i̍ndhvam ba̱hava̱ḥ sanī̍ḻāḥ |
da̱dhi̱krām a̱gnim u̱ṣasa̍ṁ ca de̱vīm indrā̍va̱to 'va̍se̱ ni hva̍ye vaḥ || RV_10,101.01

ma̱ndrā kṛ̍ṇudhva̱ṁ dhiya̱ ā ta̍nudhva̱ṁ nāva̍m aritra̱para̍ṇīṁ kṛṇudhvam |
iṣkṛ̍ṇudhva̱m āyu̱dhāra̍ṁ kṛṇudhva̱m prāñca̍ṁ ya̱jñam pra ṇa̍yatā sakhāyaḥ || RV_10,101.02

yu̱nakta̱ sīrā̱ vi yu̱gā ta̍nudhvaṁ kṛ̱te yonau̍ vapate̱ha bīja̍m |
gi̱rā ca̍ śru̱ṣṭiḥ sabha̍rā̱ asa̍n no̱ nedī̍ya̱ it sṛ̱ṇya̍ḥ pa̱kvam eyā̍t || RV_10,101.03

sīrā̍ yuñjanti ka̱vayo̍ yu̱gā vi ta̍nvate̱ pṛtha̍k |
dhīrā̍ de̱veṣu̍ sumna̱yā || RV_10,101.04

nir ā̍hā̱vān kṛ̍ṇotana̱ saṁ va̍ra̱trā da̍dhātana |
si̱ñcāma̍hā ava̱tam u̱driṇa̍ṁ va̱yaṁ su̱ṣeka̱m anu̍pakṣitam || RV_10,101.05

iṣkṛ̍tāhāvam ava̱taṁ su̍vara̱traṁ su̍ṣeca̱nam |
u̱driṇa̍ṁ siñce̱ akṣi̍tam || RV_10,101.06

prī̱ṇī̱tāśvā̍n hi̱taṁ ja̍yātha svasti̱vāha̱ṁ ratha̱m it kṛ̍ṇudhvam |
droṇā̍hāvam ava̱tam aśma̍cakra̱m aṁsa̍trakośaṁ siñcatā nṛ̱pāṇa̍m || RV_10,101.07

vra̱jaṁ kṛ̍ṇudhva̱ṁ sa hi vo̍ nṛ̱pāṇo̱ varma̍ sīvyadhvam bahu̱lā pṛ̱thūni̍ |
pura̍ḥ kṛṇudhva̱m āya̍sī̱r adhṛ̍ṣṭā̱ mā va̍ḥ susroc cama̱so dṛṁha̍tā̱ tam || RV_10,101.08

ā vo̱ dhiya̍ṁ ya̱jñiyā̍ṁ varta ū̱taye̱ devā̍ de̱vīṁ ya̍ja̱tāṁ ya̱jñiyā̍m i̱ha |
sā no̍ duhīya̱d yava̍seva ga̱tvī sa̱hasra̍dhārā̱ paya̍sā ma̱hī gauḥ || RV_10,101.09

ā tū ṣi̍ñca̱ hari̍m ī̱ṁ dror u̱pasthe̱ vāśī̍bhis takṣatāśma̱nmayī̍bhiḥ |
pari̍ ṣvajadhva̱ṁ daśa̍ ka̱kṣyā̍bhir u̱bhe dhurau̱ prati̱ vahni̍ṁ yunakta || RV_10,101.10

u̱bhe dhurau̱ vahni̍r ā̱pibda̍māno̱ 'ntar yone̍va carati dvi̱jāni̍ḥ |
vana̱spati̱ṁ vana̱ āsthā̍payadhva̱ṁ ni ṣū da̍dhidhva̱m akha̍nanta̱ utsa̍m || RV_10,101.11

kapṛ̍n naraḥ kapṛ̱tham ud da̍dhātana co̱daya̍ta khu̱data̱ vāja̍sātaye |
ni̱ṣṭi̱grya̍ḥ pu̱tram ā cyā̍vayo̱taya̱ indra̍ṁ sa̱bādha̍ i̱ha soma̍pītaye || RV_10,101.12

pra te̱ ratha̍m mithū̱kṛta̱m indro̍ 'vatu dhṛṣṇu̱yā |
a̱sminn ā̱jau pu̍ruhūta śra̱vāyye̍ dhanabha̱kṣeṣu̍ no 'va || RV_10,102.01

ut sma̱ vāto̍ vahati̱ vāso̍ 'syā̱ adhi̍ratha̱ṁ yad aja̍yat sa̱hasra̍m |
ra̱thīr a̍bhūn mudga̱lānī̱ gavi̍ṣṭau̱ bhare̍ kṛ̱taṁ vy a̍ced indrase̱nā || RV_10,102.02

a̱ntar ya̍ccha̱ jighā̍ṁsato̱ vajra̍m indrābhi̱dāsa̍taḥ |
dāsa̍sya vā maghava̱nn ārya̍sya vā sanu̱tar ya̍vayā va̱dham || RV_10,102.03

u̱dno hra̱dam a̍piba̱j jarhṛ̍ṣāṇa̱ḥ kūṭa̍ṁ sma tṛ̱ṁhad a̱bhimā̍tim eti |
pra mu̱ṣkabhā̍ra̱ḥ śrava̍ i̱cchamā̍no 'ji̱ram bā̱hū a̍bhara̱t siṣā̍san || RV_10,102.04

ny a̍krandayann upa̱yanta̍ ena̱m ame̍hayan vṛṣa̱bham madhya̍ ā̱jeḥ |
tena̱ sūbha̍rvaṁ śa̱tava̍t sa̱hasra̱ṁ gavā̱m mudga̍laḥ pra̱dhane̍ jigāya || RV_10,102.05

ka̱karda̍ve vṛṣa̱bho yu̱kta ā̍sī̱d avā̍vacī̱t sāra̍thir asya ke̱śī |
dudhe̍r yu̱ktasya̱ drava̍taḥ sa̱hāna̍sa ṛ̱cchanti̍ ṣmā ni̱ṣpado̍ mudga̱lānī̍m || RV_10,102.06

u̱ta pra̱dhim ud a̍hann asya vi̱dvān upā̍yuna̱g vaṁsa̍ga̱m atra̱ śikṣa̍n |
indra̱ ud ā̍va̱t pati̱m aghnyā̍nā̱m ara̍ṁhata̱ padyā̍bhiḥ ka̱kudmā̍n || RV_10,102.07

śu̱nam a̍ṣṭrā̱vy a̍carat kapa̱rdī va̍ra̱trāyā̱ṁ dārv ā̱nahya̍mānaḥ |
nṛ̱mṇāni̍ kṛ̱ṇvan ba̱have̱ janā̍ya̱ gāḥ pa̍spaśā̱nas tavi̍ṣīr adhatta || RV_10,102.08

i̱maṁ tam pa̍śya vṛṣa̱bhasya̱ yuñja̱ṁ kāṣṭhā̍yā̱ madhye̍ drugha̱ṇaṁ śayā̍nam |
yena̍ ji̱gāya̍ śa̱tava̍t sa̱hasra̱ṁ gavā̱m mudga̍laḥ pṛta̱nājye̍ṣu || RV_10,102.09

ā̱re a̱ghā ko nv i1̱̍tthā da̍darśa̱ yaṁ yu̱ñjanti̱ tam v ā sthā̍payanti |
nāsmai̱ tṛṇa̱ṁ noda̱kam ā bha̍ra̱nty utta̍ro dhu̱ro va̍hati pra̱dedi̍śat || RV_10,102.10

pa̱ri̱vṛ̱kteva̍ pati̱vidya̍m āna̱ṭ pīpyā̍nā̱ kūca̍kreṇeva si̱ñcan |
e̱ṣai̱ṣyā̍ cid ra̱thyā̍ jayema suma̱ṅgala̱ṁ sina̍vad astu sā̱tam || RV_10,102.11

tvaṁ viśva̍sya̱ jaga̍ta̱ś cakṣu̍r indrāsi̱ cakṣu̍ṣaḥ |
vṛṣā̱ yad ā̱jiṁ vṛṣa̍ṇā̱ siṣā̍sasi co̱daya̱n vadhri̍ṇā yu̱jā || RV_10,102.12

ā̱śuḥ śiśā̍no vṛṣa̱bho na bhī̱mo gha̍nāgha̱naḥ kṣobha̍ṇaś carṣaṇī̱nām |
sa̱ṁkranda̍no 'nimi̱ṣa e̍kavī̱raḥ śa̱taṁ senā̍ ajayat sā̱kam indra̍ḥ || RV_10,103.01

sa̱ṁkranda̍nenānimi̱ṣeṇa̍ ji̱ṣṇunā̍ yutkā̱reṇa̍ duścyava̱nena̍ dhṛ̱ṣṇunā̍ |
tad indre̍ṇa jayata̱ tat sa̍hadhva̱ṁ yudho̍ nara̱ iṣu̍hastena̱ vṛṣṇā̍ || RV_10,103.02

sa iṣu̍hastai̱ḥ sa ni̍ṣa̱ṅgibhi̍r va̱śī saṁsra̍ṣṭā̱ sa yudha̱ indro̍ ga̱ṇena̍ |
sa̱ṁsṛ̱ṣṭa̱jit so̍ma̱pā bā̍huśa̱rdhy u1̱̍gradha̍nvā̱ prati̍hitābhi̱r astā̍ || RV_10,103.03

bṛha̍spate̱ pari̍ dīyā̱ rathe̍na rakṣo̱hāmitrā̍m̐ apa̱bādha̍mānaḥ |
pra̱bha̱ñjan senā̍ḥ pramṛ̱ṇo yu̱dhā jaya̍nn a̱smāka̍m edhy avi̱tā rathā̍nām || RV_10,103.04

ba̱la̱vi̱jñā̱yaḥ sthavi̍ra̱ḥ pravī̍ra̱ḥ saha̍svān vā̱jī saha̍māna u̱graḥ |
a̱bhivī̍ro a̱bhisa̍tvā saho̱jā jaitra̍m indra̱ ratha̱m ā ti̍ṣṭha go̱vit || RV_10,103.05

go̱tra̱bhida̍ṁ go̱vida̱ṁ vajra̍bāhu̱ṁ jaya̍nta̱m ajma̍ pramṛ̱ṇanta̱m oja̍sā |
i̱maṁ sa̍jātā̱ anu̍ vīrayadhva̱m indra̍ṁ sakhāyo̱ anu̱ saṁ ra̍bhadhvam || RV_10,103.06

a̱bhi go̱trāṇi̱ saha̍sā̱ gāha̍māno 'da̱yo vī̱raḥ śa̱tama̍nyu̱r indra̍ḥ |
du̱ścya̱va̱naḥ pṛ̍tanā̱ṣāḻ a̍yu̱dhyo̱3̱̍ 'smāka̱ṁ senā̍ avatu̱ pra yu̱tsu || RV_10,103.07

indra̍ āsāṁ ne̱tā bṛha̱spati̱r dakṣi̍ṇā ya̱jñaḥ pu̱ra e̍tu̱ soma̍ḥ |
de̱va̱se̱nānā̍m abhibhañjatī̱nāṁ jaya̍ntīnām ma̱ruto̍ ya̱ntv agra̍m || RV_10,103.08

indra̍sya̱ vṛṣṇo̱ varu̍ṇasya̱ rājña̍ ādi̱tyānā̍m ma̱rutā̱ṁ śardha̍ u̱gram |
ma̱hāma̍nasām bhuvanacya̱vānā̱ṁ ghoṣo̍ de̱vānā̱ṁ jaya̍tā̱m ud a̍sthāt || RV_10,103.09

ud dha̍rṣaya maghava̱nn āyu̍dhā̱ny ut satva̍nām māma̱kānā̱m manā̍ṁsi |
ud vṛ̍trahan vā̱jinā̱ṁ vāji̍nā̱ny ud rathā̍nā̱ṁ jaya̍tāṁ yantu̱ ghoṣā̍ḥ || RV_10,103.10

a̱smāka̱m indra̱ḥ samṛ̍teṣu dhva̱jeṣv a̱smāka̱ṁ yā iṣa̍va̱s tā ja̍yantu |
a̱smāka̍ṁ vī̱rā utta̍re bhavantv a̱smām̐ u̍ devā avatā̱ have̍ṣu || RV_10,103.11

a̱mīṣā̍ṁ ci̱ttam pra̍tilo̱bhaya̍ntī gṛhā̱ṇāṅgā̍ny apve̱ pare̍hi |
a̱bhi prehi̱ nir da̍ha hṛ̱tsu śokai̍r a̱ndhenā̱mitrā̱s tama̍sā sacantām || RV_10,103.12

pretā̱ jaya̍tā nara̱ indro̍ va̱ḥ śarma̍ yacchatu |
u̱grā va̍ḥ santu bā̱havo̍ 'nādhṛ̱ṣyā yathāsa̍tha || RV_10,103.13

asā̍vi̱ soma̍ḥ puruhūta̱ tubhya̱ṁ hari̍bhyāṁ ya̱jñam upa̍ yāhi̱ tūya̍m |
tubhya̱ṁ giro̱ vipra̍vīrā iyā̱nā da̍dhanvi̱ra i̍ndra̱ pibā̍ su̱tasya̍ || RV_10,104.01

a̱psu dhū̱tasya̍ hariva̱ḥ pibe̱ha nṛbhi̍ḥ su̱tasya̍ ja̱ṭhara̍m pṛṇasva |
mi̱mi̱kṣur yam adra̍ya indra̱ tubhya̱ṁ tebhi̍r vardhasva̱ mada̍m ukthavāhaḥ || RV_10,104.02

progrām pī̱tiṁ vṛṣṇa̍ iyarmi sa̱tyām pra̱yai su̱tasya̍ haryaśva̱ tubhya̍m |
indra̱ dhenā̍bhir i̱ha mā̍dayasva dhī̱bhir viśvā̍bhi̱ḥ śacyā̍ gṛṇā̱naḥ || RV_10,104.03

ū̱tī śa̍cīva̱s tava̍ vī̱rye̍ṇa̱ vayo̱ dadhā̍nā u̱śija̍ ṛta̱jñāḥ |
pra̱jāva̍d indra̱ manu̍ṣo duro̱ṇe ta̱sthur gṛ̱ṇanta̍ḥ sadha̱mādyā̍saḥ || RV_10,104.04

praṇī̍tibhiṣ ṭe haryaśva su̱ṣṭoḥ su̍ṣu̱mnasya̍ puru̱ruco̱ janā̍saḥ |
maṁhi̍ṣṭhām ū̱tiṁ vi̱tire̱ dadhā̍nāḥ sto̱tāra̍ indra̱ tava̍ sū̱nṛtā̍bhiḥ || RV_10,104.05

upa̱ brahmā̍ṇi harivo̱ hari̍bhyā̱ṁ soma̍sya yāhi pī̱taye̍ su̱tasya̍ |
indra̍ tvā ya̱jñaḥ kṣama̍māṇam ānaḍ dā̱śvām̐ a̍sy adhva̱rasya̍ prake̱taḥ || RV_10,104.06

sa̱hasra̍vājam abhimāti̱ṣāha̍ṁ su̱tera̍ṇam ma̱ghavā̍naṁ suvṛ̱ktim |
upa̍ bhūṣanti̱ giro̱ apra̍tīta̱m indra̍ṁ nama̱syā ja̍ri̱tuḥ pa̍nanta || RV_10,104.07

sa̱ptāpo̍ de̱vīḥ su̱raṇā̱ amṛ̍ktā̱ yābhi̱ḥ sindhu̱m ata̍ra indra pū̱rbhit |
na̱va̱tiṁ sro̱tyā nava̍ ca̱ srava̍ntīr de̱vebhyo̍ gā̱tum manu̍ṣe ca vindaḥ || RV_10,104.08

a̱po ma̱hīr a̱bhiśa̍ster amu̱ñco 'jā̍gar ā̱sv adhi̍ de̱va eka̍ḥ |
indra̱ yās tvaṁ vṛ̍tra̱tūrye̍ ca̱kartha̱ tābhi̍r vi̱śvāyu̍s ta̱nva̍m pupuṣyāḥ || RV_10,104.09

vī̱reṇya̱ḥ kratu̱r indra̍ḥ suśa̱stir u̱tāpi̱ dhenā̍ puruhū̱tam ī̍ṭṭe |
ārda̍yad vṛ̱tram akṛ̍ṇod u lo̱kaṁ sa̍sā̱he śa̱kraḥ pṛta̍nā abhi̱ṣṭiḥ || RV_10,104.10

śu̱naṁ hu̍vema ma̱ghavā̍na̱m indra̍m a̱smin bhare̱ nṛta̍ma̱ṁ vāja̍sātau |
śṛ̱ṇvanta̍m u̱gram ū̱taye̍ sa̱matsu̱ ghnanta̍ṁ vṛ̱trāṇi̍ sa̱ṁjita̱ṁ dhanā̍nām || RV_10,104.11

ka̱dā va̍so sto̱traṁ harya̍ta̱ āva̍ śma̱śā ru̍dha̱d vāḥ |
dī̱rghaṁ su̱taṁ vā̱tāpyā̍ya || RV_10,105.01

harī̱ yasya̍ su̱yujā̱ vivra̍tā̱ ver arva̱ntānu̱ śepā̍ |
u̱bhā ra̱jī na ke̱śinā̱ pati̱r dan || RV_10,105.02

apa̱ yor indra̱ḥ pāpa̍ja̱ ā marto̱ na śa̍śramā̱ṇo bi̍bhī̱vān |
śu̱bhe yad yu̍yu̱je tavi̍ṣīvān || RV_10,105.03

sacā̱yor indra̱ś carkṛ̍ṣa̱ ām̐ u̍pāna̱saḥ sa̍pa̱ryan |
na̱dayo̱r vivra̍tayo̱ḥ śūra̱ indra̍ḥ || RV_10,105.04

adhi̱ yas ta̱sthau keśa̍vantā̱ vyaca̍svantā̱ na pu̱ṣṭyai |
va̱noti̱ śiprā̍bhyāṁ śi̱priṇī̍vān || RV_10,105.05

prāstau̍d ṛ̱ṣvaujā̍ ṛ̱ṣvebhi̍s ta̱takṣa̱ śūra̱ḥ śava̍sā |
ṛ̱bhur na kratu̍bhir māta̱riśvā̍ || RV_10,105.06

vajra̱ṁ yaś ca̱kre su̱hanā̍ya̱ dasya̍ve hirīma̱śo hirī̍mān |
aru̍tahanu̱r adbhu̍ta̱ṁ na raja̍ḥ || RV_10,105.07

ava̍ no vṛji̱nā śi̍śīhy ṛ̱cā va̍nemā̱nṛca̍ḥ |
nābra̍hmā ya̱jña ṛdha̱g joṣa̍ti̱ tve || RV_10,105.08

ū̱rdhvā yat te̍ tre̱tinī̱ bhūd ya̱jñasya̍ dhū̱rṣu sadma̍n |
sa̱jūr nāva̱ṁ svaya̍śasa̱ṁ sacā̱yoḥ || RV_10,105.09

śri̱ye te̱ pṛśni̍r upa̱seca̍nī bhūc chri̱ye darvi̍r are̱pāḥ |
yayā̱ sve pātre̍ si̱ñcasa̱ ut || RV_10,105.10

śa̱taṁ vā̱ yad a̍surya̱ prati̍ tvā sumi̱tra i̱tthāstau̍d durmi̱tra i̱tthāstau̍t |
āvo̱ yad da̍syu̱hatye̍ kutsapu̱tram prāvo̱ yad da̍syu̱hatye̍ kutsava̱tsam || RV_10,105.11

u̱bhā u̍ nū̱naṁ tad id a̍rthayethe̱ vi ta̍nvāthe̱ dhiyo̱ vastrā̱pase̍va |
sa̱dhrī̱cī̱nā yāta̍ve̱ prem a̍jīgaḥ su̱dine̍va̱ pṛkṣa̱ ā ta̍ṁsayethe || RV_10,106.01

u̱ṣṭāre̍va̱ pharva̍reṣu śrayethe prāyo̱geva̱ śvātryā̱ śāsu̱r etha̍ḥ |
dū̱teva̱ hi ṣṭho ya̱śasā̱ jane̍ṣu̱ māpa̍ sthātam mahi̱ṣevā̍va̱pānā̍t || RV_10,106.02

sā̱ka̱ṁyujā̍ śaku̱nasye̍va pa̱kṣā pa̱śveva̍ ci̱trā yaju̱r ā ga̍miṣṭam |
a̱gnir i̍va deva̱yor dī̍di̱vāṁsā̱ pari̍jmāneva yajathaḥ puru̱trā || RV_10,106.03

ā̱pī vo̍ a̱sme pi̱tare̍va pu̱trogreva̍ ru̱cā nṛ̱patī̍va tu̱ryai |
irye̍va pu̱ṣṭyai ki̱raṇe̍va bhu̱jyai śru̍ṣṭī̱vāne̍va̱ hava̱m ā ga̍miṣṭam || RV_10,106.04

vaṁsa̍geva pūṣa̱ryā̍ śi̱mbātā̍ mi̱treva̍ ṛ̱tā śa̱tarā̱ śāta̍pantā |
vāje̍vo̱ccā vaya̍sā gharmye̱ṣṭhā meṣe̍ve̱ṣā sa̍pa̱ryā̱3̱̍ purī̍ṣā || RV_10,106.05

sṛ̱ṇye̍va ja̱rbharī̍ tu̱rpharī̍tū naito̱śeva̍ tu̱rpharī̍ parpha̱rīkā̍ |
u̱da̱nya̱jeva̱ jema̍nā made̱rū tā me̍ ja̱rāyv a̱jara̍m ma̱rāyu̍ || RV_10,106.06

pa̱jreva̱ carca̍ra̱ṁ jāra̍m ma̱rāyu̱ kṣadme̱vārthe̍ṣu tartarītha ugrā |
ṛ̱bhū nāpa̍t kharama̱jrā kha̱rajru̍r vā̱yur na pa̍rpharat kṣayad rayī̱ṇām || RV_10,106.07

gha̱rmeva̱ madhu̍ ja̱ṭhare̍ sa̱nerū̱ bhage̍vitā tu̱rpharī̱ phāri̱vāra̍m |
pa̱ta̱reva̍ caca̱rā ca̱ndrani̍rṇi̱ṅ mana̍ṛṅgā mana̱nyā̱3̱̍ na jagmī̍ || RV_10,106.08

bṛ̱hante̍va ga̱mbhare̍ṣu prati̱ṣṭhām pāde̍va gā̱dhaṁ tara̍te vidāthaḥ |
karṇe̍va̱ śāsu̱r anu̱ hi smarā̱tho 'ṁśe̍va no bhajataṁ ci̱tram apna̍ḥ || RV_10,106.09

ā̱ra̱ṅga̱reva̱ madhv era̍yethe sāra̱gheva̱ gavi̍ nī̱cīna̍bāre |
kī̱nāre̍va̱ sveda̍m āsiṣvidā̱nā kṣāme̍vo̱rjā sū̍yava̱sāt sa̍cethe || RV_10,106.10

ṛ̱dhyāma̱ stoma̍ṁ sanu̱yāma̱ vāja̱m ā no̱ mantra̍ṁ sa̱rathe̱hopa̍ yātam |
yaśo̱ na pa̱kvam madhu̱ goṣv a̱ntar ā bhū̱tāṁśo̍ a̱śvino̱ḥ kāma̍m aprāḥ || RV_10,106.11

ā̱vir a̍bhū̱n mahi̱ māgho̍nam eṣā̱ṁ viśva̍ṁ jī̱vaṁ tama̍so̱ nir a̍moci |
mahi̱ jyoti̍ḥ pi̱tṛbhi̍r da̱ttam āgā̍d u̱ruḥ panthā̱ dakṣi̍ṇāyā adarśi || RV_10,107.01

u̱ccā di̱vi dakṣi̍ṇāvanto asthu̱r ye a̍śva̱dāḥ sa̱ha te sūrye̍ṇa |
hi̱ra̱ṇya̱dā a̍mṛta̱tvam bha̍jante vāso̱dāḥ so̍ma̱ pra ti̍ranta̱ āyu̍ḥ || RV_10,107.02

daivī̍ pū̱rtir dakṣi̍ṇā devaya̱jyā na ka̍vā̱ribhyo̍ na̱hi te pṛ̱ṇanti̍ |
athā̱ nara̱ḥ praya̍tadakṣiṇāso 'vadyabhi̱yā ba̱hava̍ḥ pṛṇanti || RV_10,107.03

śa̱tadhā̍raṁ vā̱yum a̱rkaṁ sva̱rvida̍ṁ nṛ̱cakṣa̍sa̱s te a̱bhi ca̍kṣate ha̱viḥ |
ye pṛ̱ṇanti̱ pra ca̱ yaccha̍nti saṁga̱me te dakṣi̍ṇāṁ duhate sa̱ptamā̍taram || RV_10,107.04

dakṣi̍ṇāvān pratha̱mo hū̱ta e̍ti̱ dakṣi̍ṇāvān grāma̱ṇīr agra̍m eti |
tam e̱va ma̍nye nṛ̱pati̱ṁ janā̍nā̱ṁ yaḥ pra̍tha̱mo dakṣi̍ṇām āvi̱vāya̍ || RV_10,107.05

tam e̱va ṛṣi̱ṁ tam u̍ bra̱hmāṇa̍m āhur yajña̱nya̍ṁ sāma̱gām u̍ktha̱śāsa̍m |
sa śu̱krasya̍ ta̱nvo̍ veda ti̱sro yaḥ pra̍tha̱mo dakṣi̍ṇayā ra̱rādha̍ || RV_10,107.06

dakṣi̱ṇāśva̱ṁ dakṣi̍ṇā̱ gāṁ da̍dāti̱ dakṣi̍ṇā ca̱ndram u̱ta yad dhira̍ṇyam |
dakṣi̱ṇānna̍ṁ vanute̱ yo na̍ ā̱tmā dakṣi̍ṇā̱ṁ varma̍ kṛṇute vijā̱nan || RV_10,107.07

na bho̱jā ma̍mru̱r na nya̱rtham ī̍yu̱r na ri̍ṣyanti̱ na vya̍thante ha bho̱jāḥ |
i̱daṁ yad viśva̱m bhuva̍na̱ṁ sva̍ś cai̱tat sarva̱ṁ dakṣi̍ṇaibhyo dadāti || RV_10,107.08

bho̱jā ji̍gyuḥ sura̱bhiṁ yoni̱m agre̍ bho̱jā ji̍gyur va̱dhva1̱̍ṁ yā su̱vāsā̍ḥ |
bho̱jā ji̍gyur anta̱ḥpeya̱ṁ surā̍yā bho̱jā ji̍gyu̱r ye ahū̍tāḥ pra̱yanti̍ || RV_10,107.09

bho̱jāyāśva̱ṁ sam mṛ̍janty ā̱śum bho̱jāyā̍ste ka̱nyā̱3̱̍ śumbha̍mānā |
bho̱jasye̱dam pu̍ṣka̱riṇī̍va̱ veśma̱ pari̍ṣkṛtaṁ devamā̱neva̍ ci̱tram || RV_10,107.10

bho̱jam aśvā̍ḥ suṣṭhu̱vāho̍ vahanti su̱vṛd ratho̍ vartate̱ dakṣi̍ṇāyāḥ |
bho̱jaṁ de̍vāso 'vatā̱ bhare̍ṣu bho̱jaḥ śatrū̍n samanī̱keṣu̱ jetā̍ || RV_10,107.11

kim i̱cchantī̍ sa̱ramā̱ predam ā̍naḍ dū̱re hy adhvā̱ jagu̍riḥ parā̱caiḥ |
kāsmehi̍ti̱ḥ kā pari̍takmyāsīt ka̱thaṁ ra̱sāyā̍ atara̱ḥ payā̍ṁsi || RV_10,108.01

indra̍sya dū̱tīr i̍ṣi̱tā ca̍rāmi ma̱ha i̱cchantī̍ paṇayo ni̱dhīn va̍ḥ |
a̱ti̱ṣkado̍ bhi̱yasā̱ tan na̍ āva̱t tathā̍ ra̱sāyā̍ atara̱m payā̍ṁsi || RV_10,108.02

kī̱dṛṅṅ indra̍ḥ sarame̱ kā dṛ̍śī̱kā yasye̱daṁ dū̱tīr asa̍raḥ parā̱kāt |
ā ca̱ gacchā̍n mi̱tram e̍nā dadhā̱māthā̱ gavā̱ṁ gopa̍tir no bhavāti || RV_10,108.03

nāhaṁ taṁ ve̍da̱ dabhya̱ṁ dabha̱t sa yasye̱daṁ dū̱tīr asa̍ram parā̱kāt |
na taṁ gū̍hanti sra̱vato̍ gabhī̱rā ha̱tā indre̍ṇa paṇayaḥ śayadhve || RV_10,108.04

i̱mā gāva̍ḥ sarame̱ yā aiccha̱ḥ pari̍ di̱vo antā̍n subhage̱ pata̍ntī |
kas ta̍ enā̱ ava̍ sṛjā̱d ayu̍dhvy u̱tāsmāka̱m āyu̍dhā santi ti̱gmā || RV_10,108.05

a̱se̱nyā va̍ḥ paṇayo̱ vacā̍ṁsy aniṣa̱vyās ta̱nva̍ḥ santu pā̱pīḥ |
adhṛ̍ṣṭo va̱ eta̱vā a̍stu̱ panthā̱ bṛha̱spati̍r va ubha̱yā na mṛ̍ḻāt || RV_10,108.06

a̱yaṁ ni̱dhiḥ sa̍rame̱ adri̍budhno̱ gobhi̱r aśve̍bhi̱r vasu̍bhi̱r nyṛ̍ṣṭaḥ |
rakṣa̍nti̱ tam pa̱ṇayo̱ ye su̍go̱pā reku̍ pa̱dam ala̍ka̱m ā ja̍gantha || RV_10,108.07

eha ga̍ma̱nn ṛṣa̍ya̱ḥ soma̍śitā a̱yāsyo̱ aṅgi̍raso̱ nava̍gvāḥ |
ta e̱tam ū̱rvaṁ vi bha̍janta̱ gonā̱m athai̱tad vaca̍ḥ pa̱ṇayo̱ vama̱nn it || RV_10,108.08

e̱vā ca̱ tvaṁ sa̍rama āja̱gantha̱ prabā̍dhitā̱ saha̍sā̱ daivye̍na |
svasā̍raṁ tvā kṛṇavai̱ mā puna̍r gā̱ apa̍ te̱ gavā̍ṁ subhage bhajāma || RV_10,108.09

nāhaṁ ve̍da bhrātṛ̱tvaṁ no sva̍sṛ̱tvam indro̍ vidu̱r aṅgi̍rasaś ca gho̱rāḥ |
gokā̍mā me acchadaya̱n yad āya̱m apāta̍ ita paṇayo̱ varī̍yaḥ || RV_10,108.10

dū̱ram i̍ta paṇayo̱ varī̍ya̱ ud gāvo̍ yantu mina̱tīr ṛ̱tena̍ |
bṛha̱spati̱r yā avi̍nda̱n nigū̍ḻhā̱ḥ somo̱ grāvā̍ṇa̱ ṛṣa̍yaś ca̱ viprā̍ḥ || RV_10,108.11

te̍ 'vadan pratha̱mā bra̍hmakilbi̱ṣe 'kū̍pāraḥ sali̱lo mā̍ta̱riśvā̍ |
vī̱ḻuha̍rā̱s tapa̍ u̱gro ma̍yo̱bhūr āpo̍ de̱vīḥ pra̍thama̱jā ṛ̱tena̍ || RV_10,109.01

somo̱ rājā̍ pratha̱mo bra̍hmajā̱yām puna̱ḥ prāya̍ccha̱d ahṛ̍ṇīyamānaḥ |
a̱nva̱rti̱tā varu̍ṇo mi̱tra ā̍sīd a̱gnir hotā̍ hasta̱gṛhyā ni̍nāya || RV_10,109.02

haste̍nai̱va grā̱hya̍ ā̱dhir a̍syā brahmajā̱yeyam iti̱ ced avo̍can |
na dū̱tāya̍ pra̱hye̍ tastha e̱ṣā tathā̍ rā̱ṣṭraṁ gu̍pi̱taṁ kṣa̱triya̍sya || RV_10,109.03

de̱vā e̱tasyā̍m avadanta̱ pūrve̍ saptaṛ̱ṣaya̱s tapa̍se̱ ye ni̍ṣe̱duḥ |
bhī̱mā jā̱yā brā̍hma̱ṇasyopa̍nītā du̱rdhāṁ da̍dhāti para̱me vyo̍man || RV_10,109.04

bra̱hma̱cā̱rī ca̍rati̱ vevi̍ṣa̱d viṣa̱ḥ sa de̱vānā̍m bhava̱ty eka̱m aṅga̍m |
tena̍ jā̱yām anv a̍vinda̱d bṛha̱spati̱ḥ some̍na nī̱tāṁ ju̱hva1̱̍ṁ na de̍vāḥ || RV_10,109.05

puna̱r vai de̱vā a̍dadu̱ḥ puna̍r manu̱ṣyā̍ u̱ta |
rājā̍naḥ sa̱tyaṁ kṛ̍ṇvā̱nā bra̍hmajā̱yām puna̍r daduḥ || RV_10,109.06

pu̱na̱rdāya̍ brahmajā̱yāṁ kṛ̱tvī de̱vair ni̍kilbi̱ṣam |
ūrja̍m pṛthi̱vyā bha̱ktvāyo̍rugā̱yam upā̍sate || RV_10,109.07

sami̍ddho a̱dya manu̍ṣo duro̱ṇe de̱vo de̱vān ya̍jasi jātavedaḥ |
ā ca̱ vaha̍ mitramahaś ciki̱tvān tvaṁ dū̱taḥ ka̱vir a̍si̱ prace̍tāḥ || RV_10,110.01

tanū̍napāt pa̱tha ṛ̱tasya̱ yānā̱n madhvā̍ sama̱ñjan sva̍dayā sujihva |
manmā̍ni dhī̱bhir u̱ta ya̱jñam ṛ̱ndhan de̍va̱trā ca̍ kṛṇuhy adhva̱raṁ na̍ḥ || RV_10,110.02

ā̱juhvā̍na̱ īḍyo̱ vandya̱ś cā yā̍hy agne̱ vasu̍bhiḥ sa̱joṣā̍ḥ |
tvaṁ de̱vānā̍m asi yahva̱ hotā̱ sa e̍nān yakṣīṣi̱to yajī̍yān || RV_10,110.03

prā̱cīna̍m ba̱rhiḥ pra̱diśā̍ pṛthi̱vyā vasto̍r a̱syā vṛ̍jyate̱ agre̱ ahnā̍m |
vy u̍ prathate vita̱raṁ varī̍yo de̱vebhyo̱ adi̍taye syo̱nam || RV_10,110.04

vyaca̍svatīr urvi̱yā vi śra̍yantā̱m pati̍bhyo̱ na jana̍ya̱ḥ śumbha̍mānāḥ |
devī̍r dvāro bṛhatīr viśvaminvā de̱vebhyo̍ bhavata suprāya̱ṇāḥ || RV_10,110.05

ā su̱ṣvaya̍ntī yaja̱te upā̍ke u̱ṣāsā̱naktā̍ sadatā̱ṁ ni yonau̍ |
di̱vye yoṣa̍ṇe bṛha̱tī su̍ru̱kme adhi̱ śriya̍ṁ śukra̱piśa̱ṁ dadhā̍ne || RV_10,110.06

daivyā̱ hotā̍rā pratha̱mā su̱vācā̱ mimā̍nā ya̱jñam manu̍ṣo̱ yaja̍dhyai |
pra̱co̱daya̍ntā vi̱dathe̍ṣu kā̱rū prā̱cīna̱ṁ jyoti̍ḥ pra̱diśā̍ di̱śantā̍ || RV_10,110.07

ā no̍ ya̱jñam bhāra̍tī̱ tūya̍m e̱tv iḻā̍ manu̱ṣvad i̱ha ce̱taya̍ntī |
ti̱sro de̱vīr ba̱rhir edaṁ syo̱naṁ sara̍svatī̱ svapa̍saḥ sadantu || RV_10,110.08

ya i̱me dyāvā̍pṛthi̱vī jani̍trī rū̱pair api̍ṁśa̱d bhuva̍nāni̱ viśvā̍ |
tam a̱dya ho̍tar iṣi̱to yajī̍yān de̱vaṁ tvaṣṭā̍ram i̱ha ya̍kṣi vi̱dvān || RV_10,110.09

u̱pāva̍sṛja̱ tmanyā̍ sama̱ñjan de̱vānā̱m pātha̍ ṛtu̱thā ha̱vīṁṣi̍ |
vana̱spati̍ḥ śami̱tā de̱vo a̱gniḥ svada̍ntu ha̱vyam madhu̍nā ghṛ̱tena̍ || RV_10,110.10

sa̱dyo jā̱to vy a̍mimīta ya̱jñam a̱gnir de̱vānā̍m abhavat puro̱gāḥ |
a̱sya hotu̍ḥ pra̱diśy ṛ̱tasya̍ vā̱ci svāhā̍kṛtaṁ ha̱vir a̍dantu de̱vāḥ || RV_10,110.11

manī̍ṣiṇa̱ḥ pra bha̍radhvam manī̱ṣāṁ yathā̍-yathā ma̱taya̱ḥ santi̍ nṛ̱ṇām |
indra̍ṁ sa̱tyair era̍yāmā kṛ̱tebhi̱ḥ sa hi vī̱ro gi̍rvaṇa̱syur vidā̍naḥ || RV_10,111.01

ṛ̱tasya̱ hi sada̍so dhī̱tir adyau̱t saṁ gā̍rṣṭe̱yo vṛ̍ṣa̱bho gobhi̍r ānaṭ |
ud a̍tiṣṭhat tavi̱ṣeṇā̱ rave̍ṇa ma̱hānti̍ ci̱t saṁ vi̍vyācā̱ rajā̍ṁsi || RV_10,111.02

indra̱ḥ kila̱ śrutyā̍ a̱sya ve̍da̱ sa hi ji̱ṣṇuḥ pa̍thi̱kṛt sūryā̍ya |
ān menā̍ṁ kṛ̱ṇvann acyu̍to̱ bhuva̱d goḥ pati̍r di̱vaḥ sa̍na̱jā apra̍tītaḥ || RV_10,111.03

indro̍ ma̱hnā ma̍ha̱to a̍rṇa̱vasya̍ vra̱tāmi̍nā̱d aṅgi̍robhir gṛṇā̱naḥ |
pu̱rūṇi̍ ci̱n ni ta̍tānā̱ rajā̍ṁsi dā̱dhāra̱ yo dha̱ruṇa̍ṁ sa̱tyatā̍tā || RV_10,111.04

indro̍ di̱vaḥ pra̍ti̱māna̍m pṛthi̱vyā viśvā̍ veda̱ sava̍nā̱ hanti̱ śuṣṇa̍m |
ma̱hīṁ ci̱d dyām āta̍no̱t sūrye̍ṇa cā̱skambha̍ ci̱t kambha̍nena̱ skabhī̍yān || RV_10,111.05

vajre̍ṇa̱ hi vṛ̍tra̱hā vṛ̱tram asta̱r ade̍vasya̱ śūśu̍vānasya mā̱yāḥ |
vi dhṛ̍ṣṇo̱ atra̍ dhṛṣa̱tā ja̍gha̱nthāthā̍bhavo maghavan bā̱hvo̍jāḥ || RV_10,111.06

saca̍nta̱ yad u̱ṣasa̱ḥ sūrye̍ṇa ci̱trām a̍sya ke̱tavo̱ rām a̍vindan |
ā yan nakṣa̍tra̱ṁ dadṛ̍śe di̱vo na puna̍r ya̱to naki̍r a̱ddhā nu ve̍da || RV_10,111.07

dū̱raṁ kila̍ pratha̱mā ja̍gmur āsā̱m indra̍sya̱ yāḥ pra̍sa̱ve sa̱srur āpa̍ḥ |
kva̍ svi̱d agra̱ṁ kva̍ bu̱dhna ā̍sā̱m āpo̱ madhya̱ṁ kva̍ vo nū̱nam anta̍ḥ || RV_10,111.08

sṛ̱jaḥ sindhū̱m̐r ahi̍nā jagrasā̱nām̐ ād id e̱tāḥ pra vi̍vijre ja̱vena̍ |
mumu̍kṣamāṇā u̱ta yā mu̍mu̱cre 'dhed e̱tā na ra̍mante̱ niti̍ktāḥ || RV_10,111.09

sa̱dhrīcī̱ḥ sindhu̍m uśa̱tīr i̍vāyan sa̱nāj jā̱ra ā̍ri̱taḥ pū̱rbhid ā̍sām |
asta̱m ā te̱ pārthi̍vā̱ vasū̍ny a̱sme ja̍gmuḥ sū̱nṛtā̍ indra pū̱rvīḥ || RV_10,111.10

indra̱ piba̍ pratikā̱maṁ su̱tasya̍ prātaḥsā̱vas tava̱ hi pū̱rvapī̍tiḥ |
harṣa̍sva̱ hanta̍ve śūra̱ śatrū̍n u̱kthebhi̍ṣ ṭe vī̱ryā̱3̱̍ pra bra̍vāma || RV_10,112.01

yas te̱ ratho̱ mana̍so̱ javī̍yā̱n endra̱ tena̍ soma̱peyā̍ya yāhi |
tūya̱m ā te̱ hara̍ya̱ḥ pra dra̍vantu̱ yebhi̱r yāsi̱ vṛṣa̍bhi̱r manda̍mānaḥ || RV_10,112.02

hari̍tvatā̱ varca̍sā̱ sūrya̍sya̱ śreṣṭhai̍ rū̱pais ta̱nva̍ṁ sparśayasva |
a̱smābhi̍r indra̱ sakhi̍bhir huvā̱naḥ sa̍dhrīcī̱no mā̍dayasvā ni̱ṣadya̍ || RV_10,112.03

yasya̱ tyat te̍ mahi̱māna̱m made̍ṣv i̱me ma̱hī roda̍sī̱ nāvi̍viktām |
tad oka̱ ā hari̍bhir indra yu̱ktaiḥ pri̱yebhi̍r yāhi pri̱yam anna̱m accha̍ || RV_10,112.04

yasya̱ śaśva̍t papi̱vām̐ i̍ndra̱ śatrū̍n anānukṛ̱tyā raṇyā̍ ca̱kartha̍ |
sa te̱ pura̍ṁdhi̱ṁ tavi̍ṣīm iyarti̱ sa te̱ madā̍ya su̱ta i̍ndra̱ soma̍ḥ || RV_10,112.05

i̱daṁ te̱ pātra̱ṁ sana̍vittam indra̱ pibā̱ soma̍m e̱nā śa̍takrato |
pū̱rṇa ā̍hā̱vo ma̍di̱rasya̱ madhvo̱ yaṁ viśva̱ id a̍bhi̱harya̍nti de̱vāḥ || RV_10,112.06

vi hi tvām i̍ndra puru̱dhā janā̍so hi̱tapra̍yaso vṛṣabha̱ hvaya̍nte |
a̱smāka̍ṁ te̱ madhu̍mattamānī̱mā bhu̍va̱n sava̍nā̱ teṣu̍ harya || RV_10,112.07

pra ta̍ indra pū̱rvyāṇi̱ pra nū̱naṁ vī̱ryā̍ vocam pratha̱mā kṛ̱tāni̍ |
sa̱tī̱nama̍nyur aśrathāyo̱ adri̍ṁ suveda̱nām a̍kṛṇo̱r brahma̍ṇe̱ gām || RV_10,112.08

ni ṣu sī̍da gaṇapate ga̱ṇeṣu̱ tvām ā̍hu̱r vipra̍tamaṁ kavī̱nām |
na ṛ̱te tvat kri̍yate̱ kiṁ ca̱nāre ma̱hām a̱rkam ma̍ghavañ ci̱tram a̍rca || RV_10,112.09

a̱bhi̱khyā no̍ maghava̱n nādha̍mānā̱n sakhe̍ bo̱dhi va̍supate̱ sakhī̍nām |
raṇa̍ṁ kṛdhi raṇakṛt satyaśu̱ṣmābha̍kte ci̱d ā bha̍jā rā̱ye a̱smān || RV_10,112.10

tam a̍sya̱ dyāvā̍pṛthi̱vī sace̍tasā̱ viśve̍bhir de̱vair anu̱ śuṣma̍m āvatām |
yad ait kṛ̍ṇvā̱no ma̍hi̱māna̍m indri̱yam pī̱tvī soma̍sya̱ kratu̍mām̐ avardhata || RV_10,113.01

tam a̍sya̱ viṣṇu̍r mahi̱māna̱m oja̍sā̱ṁśuṁ da̍dha̱nvān madhu̍no̱ vi ra̍pśate |
de̱vebhi̱r indro̍ ma̱ghavā̍ sa̱yāva̍bhir vṛ̱traṁ ja̍gha̱nvām̐ a̍bhava̱d vare̍ṇyaḥ || RV_10,113.02

vṛ̱treṇa̱ yad ahi̍nā̱ bibhra̱d āyu̍dhā sa̱masthi̍thā yu̱dhaye̱ śaṁsa̍m ā̱vide̍ |
viśve̍ te̱ atra̍ ma̱ruta̍ḥ sa̱ha tmanāva̍rdhann ugra mahi̱māna̍m indri̱yam || RV_10,113.03

ja̱jñā̱na e̱va vy a̍bādhata̱ spṛdha̱ḥ prāpa̍śyad vī̱ro a̱bhi pauṁsya̱ṁ raṇa̍m |
avṛ̍śca̱d adri̱m ava̍ sa̱syada̍ḥ sṛja̱d asta̍bhnā̱n nāka̍ṁ svapa̱syayā̍ pṛ̱thum || RV_10,113.04

ād indra̍ḥ sa̱trā tavi̍ṣīr apatyata̱ varī̍yo̱ dyāvā̍pṛthi̱vī a̍bādhata |
avā̍bharad dhṛṣi̱to vajra̍m āya̱saṁ śeva̍m mi̱trāya̱ varu̍ṇāya dā̱śuṣe̍ || RV_10,113.05

indra̱syātra̱ tavi̍ṣībhyo vira̱pśina̍ ṛghāya̱to a̍raṁhayanta ma̱nyave̍ |
vṛ̱traṁ yad u̱gro vy avṛ̍śca̱d oja̍sā̱po bibhra̍ta̱ṁ tama̍sā̱ parī̍vṛtam || RV_10,113.06

yā vī̱ryā̍ṇi pratha̱māni̱ kartvā̍ mahi̱tvebhi̱r yata̍mānau samī̱yatu̍ḥ |
dhvā̱ntaṁ tamo 'va̍ dadhvase ha̱ta indro̍ ma̱hnā pū̱rvahū̍tāv apatyata || RV_10,113.07

viśve̍ de̱vāso̱ adha̱ vṛṣṇyā̍ni̱ te 'va̍rdhaya̱n soma̍vatyā vaca̱syayā̍ |
ra̱ddhaṁ vṛ̱tram ahi̱m indra̍sya̱ hanma̍nā̱gnir na jambhai̍s tṛ̱ṣv anna̍m āvayat || RV_10,113.08

bhūri̱ dakṣe̍bhir vaca̱nebhi̱r ṛkva̍bhiḥ sa̱khyebhi̍ḥ sa̱khyāni̱ pra vo̍cata |
indro̱ dhuni̍ṁ ca̱ cumu̍riṁ ca da̱mbhaya̍ñ chraddhāmana̱syā śṛ̍ṇute da̱bhīta̍ye || RV_10,113.09

tvam pu̱rūṇy ā bha̍rā̱ svaśvyā̱ yebhi̱r maṁsai̍ ni̱vaca̍nāni̱ śaṁsa̍n |
su̱gebhi̱r viśvā̍ duri̱tā ta̍rema vi̱do ṣu ṇa̍ urvi̱yā gā̱dham a̱dya || RV_10,113.10

gha̱rmā sama̍ntā tri̱vṛta̱ṁ vy ā̍patu̱s tayo̱r juṣṭi̍m māta̱riśvā̍ jagāma |
di̱vas payo̱ didhi̍ṣāṇā aveṣan vi̱dur de̱vāḥ sa̱hasā̍mānam a̱rkam || RV_10,114.01

ti̱sro de̱ṣṭrāya̱ nirṛ̍tī̱r upā̍sate dīrgha̱śruto̱ vi hi jā̱nanti̱ vahna̍yaḥ |
tāsā̱ṁ ni ci̍kyuḥ ka̱vayo̍ ni̱dāna̱m pare̍ṣu̱ yā guhye̍ṣu vra̱teṣu̍ || RV_10,114.02

catu̍ṣkapardā yuva̱tiḥ su̱peśā̍ ghṛ̱tapra̍tīkā va̱yunā̍ni vaste |
tasyā̍ṁ supa̱rṇā vṛṣa̍ṇā̱ ni ṣe̍datu̱r yatra̍ de̱vā da̍dhi̱re bhā̍ga̱dheya̍m || RV_10,114.03

eka̍ḥ supa̱rṇaḥ sa sa̍mu̱dram ā vi̍veśa̱ sa i̱daṁ viśva̱m bhuva̍na̱ṁ vi ca̍ṣṭe |
tam pāke̍na̱ mana̍sāpaśya̱m anti̍ta̱s tam mā̱tā re̍ḻhi̱ sa u̍ reḻhi mā̱tara̍m || RV_10,114.04

su̱pa̱rṇaṁ viprā̍ḥ ka̱vayo̱ vaco̍bhi̱r eka̱ṁ santa̍m bahu̱dhā ka̍lpayanti |
chandā̍ṁsi ca̱ dadha̍to adhva̱reṣu̱ grahā̱n soma̍sya mimate̱ dvāda̍śa || RV_10,114.05

ṣa̱ṭtri̱ṁśām̐ś ca̍ ca̱tura̍ḥ ka̱lpaya̍nta̱ś chandā̍ṁsi ca̱ dadha̍ta ādvāda̱śam |
ya̱jñaṁ vi̱māya̍ ka̱vayo̍ manī̱ṣa ṛ̍ksā̱mābhyā̱m pra ratha̍ṁ vartayanti || RV_10,114.06

catu̍rdaśā̱nye ma̍hi̱māno̍ asya̱ taṁ dhīrā̍ vā̱cā pra ṇa̍yanti sa̱pta |
āpnā̍naṁ tī̱rthaṁ ka i̱ha pra vo̍ca̱d yena̍ pa̱thā pra̱piba̍nte su̱tasya̍ || RV_10,114.07

sa̱ha̱sra̱dhā pa̍ñcada̱śāny u̱kthā yāva̱d dyāvā̍pṛthi̱vī tāva̱d it tat |
sa̱ha̱sra̱dhā ma̍hi̱māna̍ḥ sa̱hasra̱ṁ yāva̱d brahma̱ viṣṭhi̍ta̱ṁ tāva̍tī̱ vāk || RV_10,114.08

kaś chanda̍sā̱ṁ yoga̱m ā ve̍da̱ dhīra̱ḥ ko dhiṣṇyā̱m prati̱ vāca̍m papāda |
kam ṛ̱tvijā̍m aṣṭa̱maṁ śūra̍m āhu̱r harī̱ indra̍sya̱ ni ci̍kāya̱ kaḥ svi̍t || RV_10,114.09

bhūmyā̱ anta̱m pary eke̍ caranti̱ ratha̍sya dhū̱rṣu yu̱ktāso̍ asthuḥ |
śrama̍sya dā̱yaṁ vi bha̍janty ebhyo ya̱dā ya̱mo bhava̍ti ha̱rmye hi̱taḥ || RV_10,114.10

ci̱tra ic chiśo̱s taru̍ṇasya va̱kṣatho̱ na yo mā̱tarā̍v a̱pyeti̱ dhāta̍ve |
a̱nū̱dhā yadi̱ jīja̍na̱d adhā̍ ca̱ nu va̱vakṣa̍ sa̱dyo mahi̍ dū̱tya1̱̍ṁ cara̍n || RV_10,115.01

a̱gnir ha̱ nāma̍ dhāyi̱ dann a̱pasta̍ma̱ḥ saṁ yo vanā̍ yu̱vate̱ bhasma̍nā da̱tā |
a̱bhi̱pra̱murā̍ ju̱hvā̍ svadhva̱ra i̱no na protha̍māno̱ yava̍se̱ vṛṣā̍ || RV_10,115.02

taṁ vo̱ viṁ na dru̱ṣada̍ṁ de̱vam andha̍sa̱ indu̱m protha̍ntam pra̱vapa̍ntam arṇa̱vam |
ā̱sā vahni̱ṁ na śo̱ciṣā̍ vira̱pśina̱m mahi̍vrata̱ṁ na sa̱raja̍nta̱m adhva̍naḥ || RV_10,115.03

vi yasya̍ te jrayasā̱nasyā̍jara̱ dhakṣo̱r na vātā̱ḥ pari̱ santy acyu̍tāḥ |
ā ra̱ṇvāso̱ yuyu̍dhayo̱ na sa̍tva̱naṁ tri̱taṁ na̍śanta̱ pra śi̱ṣanta̍ i̱ṣṭaye̍ || RV_10,115.04

sa id a̱gniḥ kaṇva̍tama̱ḥ kaṇva̍sakhā̱ryaḥ para̱syānta̍rasya̱ taru̍ṣaḥ |
a̱gniḥ pā̍tu gṛṇa̱to a̱gniḥ sū̱rīn a̱gnir da̍dātu̱ teṣā̱m avo̍ naḥ || RV_10,115.05

vā̱jinta̍māya̱ sahya̍se supitrya tṛ̱ṣu cyavā̍no̱ anu̍ jā̱tave̍dase |
a̱nu̱dre ci̱d yo dhṛ̍ṣa̱tā vara̍ṁ sa̱te ma̱hinta̍māya̱ dhanva̱ned a̍viṣya̱te || RV_10,115.06

e̱vāgnir martai̍ḥ sa̱ha sū̱ribhi̱r vasu̍ḥ ṣṭave̱ saha̍saḥ sū̱naro̱ nṛbhi̍ḥ |
mi̱trāso̱ na ye sudhi̍tā ṛtā̱yavo̱ dyāvo̱ na dyu̱mnair a̱bhi santi̱ mānu̍ṣān || RV_10,115.07

ūrjo̍ napāt sahasāva̱nn iti̍ tvopastu̱tasya̍ vandate̱ vṛṣā̱ vāk |
tvāṁ sto̍ṣāma̱ tvayā̍ su̱vīrā̱ drāghī̍ya̱ āyu̍ḥ prata̱raṁ dadhā̍nāḥ || RV_10,115.08

iti̍ tvāgne vṛṣṭi̱havya̍sya pu̱trā u̍pastu̱tāsa̱ ṛṣa̍yo 'vocan |
tām̐ś ca̍ pā̱hi gṛ̍ṇa̱taś ca̍ sū̱rīn vaṣa̱ḍ vaṣa̱ḻ ity ū̱rdhvāso̍ anakṣa̱n namo̱ nama̱ ity ū̱rdhvāso̍ anakṣan || RV_10,115.09

pibā̱ soma̍m maha̱ta i̍ndri̱yāya̱ pibā̍ vṛ̱trāya̱ hanta̍ve śaviṣṭha |
piba̍ rā̱ye śava̍se hū̱yamā̍na̱ḥ piba̱ madhva̍s tṛ̱pad i̱ndrā vṛ̍ṣasva || RV_10,116.01

a̱sya pi̍ba kṣu̱mata̱ḥ prasthi̍ta̱syendra̱ soma̍sya̱ vara̱m ā su̱tasya̍ |
sva̱sti̱dā mana̍sā mādayasvārvācī̱no re̱vate̱ saubha̍gāya || RV_10,116.02

ma̱mattu̍ tvā di̱vyaḥ soma̍ indra ma̱mattu̱ yaḥ sū̱yate̱ pārthi̍veṣu |
ma̱mattu̱ yena̱ vari̍vaś ca̱kartha̍ ma̱mattu̱ yena̍ niri̱ṇāsi̱ śatrū̍n || RV_10,116.03

ā dvi̱barhā̍ ami̱no yā̱tv indro̱ vṛṣā̱ hari̍bhyā̱m pari̍ṣikta̱m andha̍ḥ |
gavy ā su̱tasya̱ prabhṛ̍tasya̱ madhva̍ḥ sa̱trā khedā̍m aruśa̱hā vṛ̍ṣasva || RV_10,116.04

ni ti̱gmāni̍ bhrā̱śaya̱n bhrāśyā̱ny ava̍ sthi̱rā ta̍nuhi yātu̱jūnā̍m |
u̱grāya̍ te̱ saho̱ bala̍ṁ dadāmi pra̱tītyā̱ śatrū̍n viga̱deṣu̍ vṛśca || RV_10,116.05

vy a1̱̍rya i̍ndra tanuhi̱ śravā̱ṁsy oja̍ḥ sthi̱reva̱ dhanva̍no̱ 'bhimā̍tīḥ |
a̱sma̱drya̍g vāvṛdhā̱naḥ saho̍bhi̱r ani̍bhṛṣṭas ta̱nva̍ṁ vāvṛdhasva || RV_10,116.06

i̱daṁ ha̱vir ma̍ghava̱n tubhya̍ṁ rā̱tam prati̍ samrā̱ḻ ahṛ̍ṇāno gṛbhāya |
tubhya̍ṁ su̱to ma̍ghava̱n tubhya̍m pa̱kvo̱3̱̍ 'ddhī̍ndra̱ piba̍ ca̱ prasthi̍tasya || RV_10,116.07

a̱ddhīd i̍ndra̱ prasthi̍te̱mā ha̱vīṁṣi̱ cano̍ dadhiṣva paca̱tota soma̍m |
praya̍svanta̱ḥ prati̍ haryāmasi tvā sa̱tyāḥ sa̍ntu̱ yaja̍mānasya̱ kāmā̍ḥ || RV_10,116.08

prendrā̱gnibhyā̍ṁ suvaca̱syām i̍yarmi̱ sindhā̍v iva̱ prera̍ya̱ṁ nāva̍m a̱rkaiḥ |
ayā̍ iva̱ pari̍ caranti de̱vā ye a̱smabhya̍ṁ dhana̱dā u̱dbhida̍ś ca || RV_10,116.09

na vā u̍ de̱vāḥ kṣudha̱m id va̱dhaṁ da̍dur u̱tāśi̍ta̱m upa̍ gacchanti mṛ̱tyava̍ḥ |
u̱to ra̱yiḥ pṛ̍ṇa̱to nopa̍ dasyaty u̱tāpṛ̍ṇan marḍi̱tāra̱ṁ na vi̍ndate || RV_10,117.01

ya ā̱dhrāya̍ cakamā̱nāya̍ pi̱tvo 'nna̍vā̱n san ra̍phi̱tāyo̍paja̱gmuṣe̍ |
sthi̱ram mana̍ḥ kṛṇu̱te seva̍te pu̱roto ci̱t sa ma̍rḍi̱tāra̱ṁ na vi̍ndate || RV_10,117.02

sa id bho̱jo yo gṛ̱have̱ dadā̱ty anna̍kāmāya̱ cara̍te kṛ̱śāya̍ |
ara̍m asmai bhavati̱ yāma̍hūtā u̱tāpa̱rīṣu̍ kṛṇute̱ sakhā̍yam || RV_10,117.03

na sa sakhā̱ yo na dadā̍ti̱ sakhye̍ sacā̱bhuve̱ saca̍mānāya pi̱tvaḥ |
apā̍smā̱t preyā̱n na tad oko̍ asti pṛ̱ṇanta̍m a̱nyam ara̍ṇaṁ cid icchet || RV_10,117.04

pṛ̱ṇī̱yād in nādha̍mānāya̱ tavyā̱n drāghī̍yāṁsa̱m anu̍ paśyeta̱ panthā̍m |
o hi varta̍nte̱ rathye̍va ca̱krānyam-a̍nya̱m upa̍ tiṣṭhanta̱ rāya̍ḥ || RV_10,117.05

mogha̱m anna̍ṁ vindate̱ apra̍cetāḥ sa̱tyam bra̍vīmi va̱dha it sa tasya̍ |
nārya̱maṇa̱m puṣya̍ti̱ no sakhā̍ya̱ṁ keva̍lāgho bhavati kevalā̱dī || RV_10,117.06

kṛ̱ṣann it phāla̱ āśi̍taṁ kṛṇoti̱ yann adhvā̍na̱m apa̍ vṛṅkte ca̱ritrai̍ḥ |
vada̍n bra̱hmāva̍dato̱ vanī̍yān pṛ̱ṇann ā̱pir apṛ̍ṇantam a̱bhi ṣyā̍t || RV_10,117.07

eka̍pā̱d bhūyo̍ dvi̱pado̱ vi ca̍krame dvi̱pāt tri̱pāda̍m a̱bhy e̍ti pa̱ścāt |
catu̍ṣpād eti dvi̱padā̍m abhisva̱re sa̱mpaśya̍n pa̱ṅktīr u̍pa̱tiṣṭha̍mānaḥ || RV_10,117.08

sa̱mau ci̱d dhastau̱ na sa̱maṁ vi̍viṣṭaḥ sammā̱tarā̍ ci̱n na sa̱maṁ du̍hāte |
ya̱mayo̍ś ci̱n na sa̱mā vī̱ryā̍ṇi jñā̱tī ci̱t santau̱ na sa̱mam pṛ̍ṇītaḥ || RV_10,117.09

agne̱ haṁsi̱ ny a1̱̍triṇa̱ṁ dīdya̱n martye̱ṣv ā |
sve kṣaye̍ śucivrata || RV_10,118.01

ut ti̍ṣṭhasi̱ svā̍huto ghṛ̱tāni̱ prati̍ modase |
yat tvā̱ sruca̍ḥ sa̱masthi̍ran || RV_10,118.02

sa āhu̍to̱ vi ro̍cate̱ 'gnir ī̱ḻenyo̍ gi̱rā |
sru̱cā pratī̍kam ajyate || RV_10,118.03

ghṛ̱tenā̱gniḥ sam a̍jyate̱ madhu̍pratīka̱ āhu̍taḥ |
roca̍māno vi̱bhāva̍suḥ || RV_10,118.04

jara̍māṇa̱ḥ sam i̍dhyase de̱vebhyo̍ havyavāhana |
taṁ tvā̍ havanta̱ martyā̍ḥ || RV_10,118.05

tam ma̍rtā̱ ama̍rtyaṁ ghṛ̱tenā̱gniṁ sa̍paryata |
adā̍bhyaṁ gṛ̱hapa̍tim || RV_10,118.06

adā̍bhyena śo̱ciṣāgne̱ rakṣa̱s tvaṁ da̍ha |
go̱pā ṛ̱tasya̍ dīdihi || RV_10,118.07

sa tvam a̍gne̱ pratī̍kena̱ praty o̍ṣa yātudhā̱nya̍ḥ |
u̱ru̱kṣaye̍ṣu̱ dīdya̍t || RV_10,118.08

taṁ tvā̍ gī̱rbhir u̍ru̱kṣayā̍ havya̱vāha̱ṁ sam ī̍dhire |
yaji̍ṣṭha̱m mānu̍ṣe̱ jane̍ || RV_10,118.09

iti̱ vā iti̍ me̱ mano̱ gām aśva̍ṁ sanuyā̱m iti̍ |
ku̱vit soma̱syāpā̱m iti̍ || RV_10,119.01

pra vātā̍ iva̱ dodha̍ta̱ un mā̍ pī̱tā a̍yaṁsata |
ku̱vit soma̱syāpā̱m iti̍ || RV_10,119.02

un mā̍ pī̱tā a̍yaṁsata̱ ratha̱m aśvā̍ ivā̱śava̍ḥ |
ku̱vit soma̱syāpā̱m iti̍ || RV_10,119.03

upa̍ mā ma̱tir a̍sthita vā̱śrā pu̱tram i̍va pri̱yam |
ku̱vit soma̱syāpā̱m iti̍ || RV_10,119.04

a̱haṁ taṣṭe̍va va̱ndhura̱m pary a̍cāmi hṛ̱dā ma̱tim |
ku̱vit soma̱syāpā̱m iti̍ || RV_10,119.05

na̱hi me̍ akṣi̱pac ca̱nācchā̍ntsu̱ḥ pañca̍ kṛ̱ṣṭaya̍ḥ |
ku̱vit soma̱syāpā̱m iti̍ || RV_10,119.06

na̱hi me̱ roda̍sī u̱bhe a̱nyam pa̱kṣaṁ ca̱na prati̍ |
ku̱vit soma̱syāpā̱m iti̍ || RV_10,119.07

a̱bhi dyām ma̍hi̱nā bhu̍vam a̱bhī̱3̱̍mām pṛ̍thi̱vīm ma̱hīm |
ku̱vit soma̱syāpā̱m iti̍ || RV_10,119.08

hantā̱ham pṛ̍thi̱vīm i̱māṁ ni da̍dhānī̱ha ve̱ha vā̍ |
ku̱vit soma̱syāpā̱m iti̍ || RV_10,119.09

o̱ṣam it pṛ̍thi̱vīm a̱haṁ ja̱ṅghanā̍nī̱ha ve̱ha vā̍ |
ku̱vit soma̱syāpā̱m iti̍ || RV_10,119.10

di̱vi me̍ a̱nyaḥ pa̱kṣo̱3̱̍ 'dho a̱nyam a̍cīkṛṣam |
ku̱vit soma̱syāpā̱m iti̍ || RV_10,119.11

a̱ham a̍smi mahāma̱ho̍ 'bhina̱bhyam udī̍ṣitaḥ |
ku̱vit soma̱syāpā̱m iti̍ || RV_10,119.12

gṛ̱ho yā̱my ara̍ṁkṛto de̱vebhyo̍ havya̱vāha̍naḥ |
ku̱vit soma̱syāpā̱m iti̍ || RV_10,119.13

tad id ā̍sa̱ bhuva̍neṣu̱ jyeṣṭha̱ṁ yato̍ ja̱jña u̱gras tve̱ṣanṛ̍mṇaḥ |
sa̱dyo ja̍jñā̱no ni ri̍ṇāti̱ śatrū̱n anu̱ yaṁ viśve̱ mada̱nty ūmā̍ḥ || RV_10,120.01

vā̱vṛ̱dhā̱naḥ śava̍sā̱ bhūryo̍jā̱ḥ śatru̍r dā̱sāya̍ bhi̱yasa̍ṁ dadhāti |
avya̍nac ca vya̱nac ca̱ sasni̱ saṁ te̍ navanta̱ prabhṛ̍tā̱ made̍ṣu || RV_10,120.02

tve kratu̱m api̍ vṛñjanti̱ viśve̱ dvir yad e̱te trir bhava̱nty ūmā̍ḥ |
svā̱doḥ svādī̍yaḥ svā̱dunā̍ sṛjā̱ sam a̱daḥ su madhu̱ madhu̍nā̱bhi yo̍dhīḥ || RV_10,120.03

iti̍ ci̱d dhi tvā̱ dhanā̱ jaya̍nta̱m made̍-made anu̱mada̍nti̱ viprā̍ḥ |
ojī̍yo dhṛṣṇo sthi̱ram ā ta̍nuṣva̱ mā tvā̍ dabhan yātu̱dhānā̍ du̱revā̍ḥ || RV_10,120.04

tvayā̍ va̱yaṁ śā̍śadmahe̱ raṇe̍ṣu pra̱paśya̍nto yu̱dhenyā̍ni̱ bhūri̍ |
co̱dayā̍mi ta̱ āyu̍dhā̱ vaco̍bhi̱ḥ saṁ te̍ śiśāmi̱ brahma̍ṇā̱ vayā̍ṁsi || RV_10,120.05

stu̱ṣeyya̍m puru̱varpa̍sa̱m ṛbhva̍m i̱nata̍mam ā̱ptyam ā̱ptyānā̍m |
ā da̍rṣate̱ śava̍sā sa̱pta dānū̱n pra sā̍kṣate prati̱mānā̍ni̱ bhūri̍ || RV_10,120.06

ni tad da̍dhi̱ṣe 'va̍ra̱m para̍ṁ ca̱ yasmi̱nn āvi̱thāva̍sā duro̱ṇe |
ā mā̱tarā̍ sthāpayase jiga̱tnū ata̍ inoṣi̱ karva̍rā pu̱rūṇi̍ || RV_10,120.07

i̱mā brahma̍ bṛ̱haddi̍vo viva̱ktīndrā̍ya śū̱ṣam a̍gri̱yaḥ sva̱rṣāḥ |
ma̱ho go̱trasya̍ kṣayati sva̱rājo̱ dura̍ś ca̱ viśvā̍ avṛṇo̱d apa̱ svāḥ || RV_10,120.08

e̱vā ma̱hān bṛ̱haddi̍vo̱ atha̱rvāvo̍ca̱t svāṁ ta̱nva1̱̍m indra̍m e̱va |
svasā̍ro māta̱ribhva̍rīr ari̱prā hi̱nvanti̍ ca̱ śava̍sā va̱rdhaya̍nti ca || RV_10,120.09

hi̱ra̱ṇya̱ga̱rbhaḥ sam a̍varta̱tāgre̍ bhū̱tasya̍ jā̱taḥ pati̱r eka̍ āsīt |
sa dā̍dhāra pṛthi̱vīṁ dyām u̱temāṁ kasmai̍ de̱vāya̍ ha̱viṣā̍ vidhema || RV_10,121.01

ya ā̍tma̱dā ba̍la̱dā yasya̱ viśva̍ u̱pāsa̍te pra̱śiṣa̱ṁ yasya̍ de̱vāḥ |
yasya̍ chā̱yāmṛta̱ṁ yasya̍ mṛ̱tyuḥ kasmai̍ de̱vāya̍ ha̱viṣā̍ vidhema || RV_10,121.02

yaḥ prā̍ṇa̱to ni̍miṣa̱to ma̍hi̱tvaika̱ id rājā̱ jaga̍to ba̱bhūva̍ |
ya īśe̍ a̱sya dvi̱pada̱ś catu̍ṣpada̱ḥ kasmai̍ de̱vāya̍ ha̱viṣā̍ vidhema || RV_10,121.03

yasye̱me hi̱mava̍nto mahi̱tvā yasya̍ samu̱draṁ ra̱sayā̍ sa̱hāhuḥ |
yasye̱māḥ pra̱diśo̱ yasya̍ bā̱hū kasmai̍ de̱vāya̍ ha̱viṣā̍ vidhema || RV_10,121.04

yena̱ dyaur u̱grā pṛ̍thi̱vī ca̍ dṛ̱ḻhā yena̱ sva̍ḥ stabhi̱taṁ yena̱ nāka̍ḥ |
yo a̱ntari̍kṣe̱ raja̍so vi̱māna̱ḥ kasmai̍ de̱vāya̍ ha̱viṣā̍ vidhema || RV_10,121.05

yaṁ kranda̍sī̱ ava̍sā tastabhā̱ne a̱bhy aikṣe̍tā̱m mana̍sā̱ reja̍māne |
yatrādhi̱ sūra̱ udi̍to vi̱bhāti̱ kasmai̍ de̱vāya̍ ha̱viṣā̍ vidhema || RV_10,121.06

āpo̍ ha̱ yad bṛ̍ha̱tīr viśva̱m āya̱n garbha̱ṁ dadhā̍nā ja̱naya̍ntīr a̱gnim |
tato̍ de̱vānā̱ṁ sam a̍varta̱tāsu̱r eka̱ḥ kasmai̍ de̱vāya̍ ha̱viṣā̍ vidhema || RV_10,121.07

yaś ci̱d āpo̍ mahi̱nā pa̱ryapa̍śya̱d dakṣa̱ṁ dadhā̍nā ja̱naya̍ntīr ya̱jñam |
yo de̱veṣv adhi̍ de̱va eka̱ āsī̱t kasmai̍ de̱vāya̍ ha̱viṣā̍ vidhema || RV_10,121.08

mā no̍ hiṁsīj jani̱tā yaḥ pṛ̍thi̱vyā yo vā̱ diva̍ṁ sa̱tyadha̍rmā ja̱jāna̍ |
yaś cā̱paś ca̱ndrā bṛ̍ha̱tīr ja̱jāna̱ kasmai̍ de̱vāya̍ ha̱viṣā̍ vidhema || RV_10,121.09

prajā̍pate̱ na tvad e̱tāny a̱nyo viśvā̍ jā̱tāni̱ pari̱ tā ba̍bhūva |
yatkā̍mās te juhu̱mas tan no̍ astu va̱yaṁ syā̍ma̱ pata̍yo rayī̱ṇām || RV_10,121.10

vasu̱ṁ na ci̱trama̍hasaṁ gṛṇīṣe vā̱maṁ śeva̱m ati̍thim adviṣe̱ṇyam |
sa rā̍sate śu̱rudho̍ vi̱śvadhā̍yaso̱ 'gnir hotā̍ gṛ̱hapa̍tiḥ su̱vīrya̍m || RV_10,122.01

ju̱ṣā̱ṇo a̍gne̱ prati̍ harya me̱ vaco̱ viśvā̍ni vi̱dvān va̱yunā̍ni sukrato |
ghṛta̍nirṇi̱g brahma̍ṇe gā̱tum era̍ya̱ tava̍ de̱vā a̍janaya̱nn anu̍ vra̱tam || RV_10,122.02

sa̱pta dhāmā̍ni pari̱yann ama̍rtyo̱ dāśa̍d dā̱śuṣe̍ su̱kṛte̍ māmahasva |
su̱vīre̍ṇa ra̱yiṇā̍gne svā̱bhuvā̱ yas ta̱ āna̍ṭ sa̱midhā̱ taṁ ju̍ṣasva || RV_10,122.03

ya̱jñasya̍ ke̱tum pra̍tha̱mam pu̱rohi̍taṁ ha̱viṣma̍nta īḻate sa̱pta vā̱jina̍m |
śṛ̱ṇvanta̍m a̱gniṁ ghṛ̱tapṛ̍ṣṭham u̱kṣaṇa̍m pṛ̱ṇanta̍ṁ de̱vam pṛ̍ṇa̱te su̱vīrya̍m || RV_10,122.04

tvaṁ dū̱taḥ pra̍tha̱mo vare̍ṇya̱ḥ sa hū̱yamā̍no a̱mṛtā̍ya matsva |
tvām ma̍rjayan ma̱ruto̍ dā̱śuṣo̍ gṛ̱he tvāṁ stome̍bhi̱r bhṛga̍vo̱ vi ru̍rucuḥ || RV_10,122.05

iṣa̍ṁ du̱han su̱dughā̍ṁ vi̱śvadhā̍yasaṁ yajña̱priye̱ yaja̍mānāya sukrato |
agne̍ ghṛ̱tasnu̱s trir ṛ̱tāni̱ dīdya̍d va̱rtir ya̱jñam pa̍ri̱yan su̍kratūyase || RV_10,122.06

tvām id a̱syā u̱ṣaso̱ vyu̍ṣṭiṣu dū̱taṁ kṛ̍ṇvā̱nā a̍yajanta̱ mānu̍ṣāḥ |
tvāṁ de̱vā ma̍ha̱yāyyā̍ya vāvṛdhu̱r ājya̍m agne nimṛ̱janto̍ adhva̱re || RV_10,122.07

ni tvā̱ vasi̍ṣṭhā ahvanta vā̱jina̍ṁ gṛ̱ṇanto̍ agne vi̱dathe̍ṣu ve̱dhasa̍ḥ |
rā̱yas poṣa̱ṁ yaja̍māneṣu dhāraya yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ || RV_10,122.08

a̱yaṁ ve̱naś co̍daya̱t pṛśni̍garbhā̱ jyoti̍rjarāyū̱ raja̍so vi̱māne̍ |
i̱mam a̱pāṁ sa̍ṁga̱me sūrya̍sya̱ śiśu̱ṁ na viprā̍ ma̱tibhī̍ rihanti || RV_10,123.01

sa̱mu̱drād ū̱rmim ud i̍yarti ve̱no na̍bho̱jāḥ pṛ̱ṣṭhaṁ ha̍rya̱tasya̍ darśi |
ṛ̱tasya̱ sānā̱v adhi̍ vi̱ṣṭapi̱ bhrāṭ sa̍mā̱naṁ yoni̍m a̱bhy a̍nūṣata̱ vrāḥ || RV_10,123.02

sa̱mā̱nam pū̱rvīr a̱bhi vā̍vaśā̱nās tiṣṭha̍n va̱tsasya̍ mā̱tara̱ḥ sanī̍ḻāḥ |
ṛ̱tasya̱ sānā̱v adhi̍ cakramā̱ṇā ri̱hanti̱ madhvo̍ a̱mṛta̍sya̱ vāṇī̍ḥ || RV_10,123.03

jā̱nanto̍ rū̱pam a̍kṛpanta̱ viprā̍ mṛ̱gasya̱ ghoṣa̍m mahi̱ṣasya̱ hi gman |
ṛ̱tena̱ yanto̱ adhi̱ sindhu̍m asthur vi̱dad ga̍ndha̱rvo a̱mṛtā̍ni̱ nāma̍ || RV_10,123.04

a̱psa̱rā jā̱ram u̍pasiṣmiyā̱ṇā yoṣā̍ bibharti para̱me vyo̍man |
cara̍t pri̱yasya̱ yoni̍ṣu pri̱yaḥ san sīda̍t pa̱kṣe hi̍ra̱ṇyaye̱ sa ve̱naḥ || RV_10,123.05

nāke̍ supa̱rṇam upa̱ yat pata̍ntaṁ hṛ̱dā vena̍nto a̱bhy aca̍kṣata tvā |
hira̍ṇyapakṣa̱ṁ varu̍ṇasya dū̱taṁ ya̱masya̱ yonau̍ śaku̱nam bhu̍ra̱ṇyum || RV_10,123.06

ū̱rdhvo ga̍ndha̱rvo adhi̱ nāke̍ asthāt pra̱tyaṅ ci̱trā bibhra̍d a̱syāyu̍dhāni |
vasā̍no̱ atka̍ṁ sura̱bhiṁ dṛ̱śe kaṁ sva1̱̍r ṇa nāma̍ janata pri̱yāṇi̍ || RV_10,123.07

dra̱psaḥ sa̍mu̱dram a̱bhi yaj jigā̍ti̱ paśya̱n gṛdhra̍sya̱ cakṣa̍sā̱ vidha̍rman |
bhā̱nuḥ śu̱kreṇa̍ śo̱ciṣā̍ cakā̱nas tṛ̱tīye̍ cakre̱ raja̍si pri̱yāṇi̍ || RV_10,123.08

i̱maṁ no̍ agna̱ upa̍ ya̱jñam ehi̱ pañca̍yāmaṁ tri̱vṛta̍ṁ sa̱ptata̍ntum |
aso̍ havya̱vāḻ u̱ta na̍ḥ puro̱gā jyog e̱va dī̱rghaṁ tama̱ āśa̍yiṣṭhāḥ || RV_10,124.01

ade̍vād de̱vaḥ pra̱catā̱ guhā̱ yan pra̱paśya̍māno amṛta̱tvam e̍mi |
śi̱vaṁ yat santa̱m aśi̍vo̱ jahā̍mi̱ svāt sa̱khyād ara̍ṇī̱ṁ nābhi̍m emi || RV_10,124.02

paśya̍nn a̱nyasyā̱ ati̍thiṁ va̱yāyā̍ ṛ̱tasya̱ dhāma̱ vi mi̍me pu̱rūṇi̍ |
śaṁsā̍mi pi̱tre asu̍rāya̱ śeva̍m ayajñi̱yād ya̱jñiya̍m bhā̱gam e̍mi || RV_10,124.03

ba̱hvīḥ samā̍ akaram a̱ntar a̍smi̱nn indra̍ṁ vṛṇā̱naḥ pi̱tara̍ṁ jahāmi |
a̱gniḥ somo̱ varu̍ṇa̱s te cya̍vante pa̱ryāva̍rd rā̱ṣṭraṁ tad a̍vāmy ā̱yan || RV_10,124.04

nirmā̍yā u̱ tye asu̍rā abhūva̱n tvaṁ ca̍ mā varuṇa kā̱mayā̍se |
ṛ̱tena̍ rāja̱nn anṛ̍taṁ vivi̱ñcan mama̍ rā̱ṣṭrasyādhi̍patya̱m ehi̍ || RV_10,124.05

i̱daṁ sva̍r i̱dam id ā̍sa vā̱mam a̱yam pra̍kā̱śa u̱rv a1̱̍ntari̍kṣam |
hanā̍va vṛ̱traṁ ni̱rehi̍ soma ha̱viṣ ṭvā̱ santa̍ṁ ha̱viṣā̍ yajāma || RV_10,124.06

ka̱viḥ ka̍vi̱tvā di̱vi rū̱pam āsa̍ja̱d apra̍bhūtī̱ varu̍ṇo̱ nir a̱paḥ sṛ̍jat |
kṣema̍ṁ kṛṇvā̱nā jana̍yo̱ na sindha̍va̱s tā a̍sya̱ varṇa̱ṁ śuca̍yo bharibhrati || RV_10,124.07

tā a̍sya̱ jyeṣṭha̍m indri̱yaṁ sa̍cante̱ tā ī̱m ā kṣe̍ti sva̱dhayā̱ mada̍ntīḥ |
tā ī̱ṁ viśo̱ na rājā̍naṁ vṛṇā̱nā bī̍bha̱tsuvo̱ apa̍ vṛ̱trād a̍tiṣṭhan || RV_10,124.08

bī̱bha̱tsūnā̍ṁ sa̱yuja̍ṁ ha̱ṁsam ā̍hur a̱pāṁ di̱vyānā̍ṁ sa̱khye cara̍ntam |
a̱nu̱ṣṭubha̱m anu̍ carcū̱ryamā̍ṇa̱m indra̱ṁ ni ci̍kyuḥ ka̱vayo̍ manī̱ṣā || RV_10,124.09

a̱haṁ ru̱drebhi̱r vasu̍bhiś carāmy a̱ham ā̍di̱tyair u̱ta vi̱śvade̍vaiḥ |
a̱ham mi̱trāvaru̍ṇo̱bhā bi̍bharmy a̱ham i̍ndrā̱gnī a̱ham a̱śvino̱bhā || RV_10,125.01

a̱haṁ soma̍m āha̱nasa̍m bibharmy a̱haṁ tvaṣṭā̍ram u̱ta pū̱ṣaṇa̱m bhaga̍m |
a̱haṁ da̍dhāmi̱ dravi̍ṇaṁ ha̱viṣma̍te suprā̱vye̱3̱̍ yaja̍mānāya sunva̱te || RV_10,125.02

a̱haṁ rāṣṭrī̍ sa̱ṁgama̍nī̱ vasū̍nāṁ ciki̱tuṣī̍ pratha̱mā ya̱jñiyā̍nām |
tām mā̍ de̱vā vy a̍dadhuḥ puru̱trā bhūri̍sthātrā̱m bhūry ā̍ve̱śaya̍ntīm || RV_10,125.03

mayā̱ so anna̍m atti̱ yo vi̱paśya̍ti̱ yaḥ prāṇi̍ti̱ ya ī̍ṁ śṛ̱ṇoty u̱ktam |
a̱ma̱ntavo̱ māṁ ta upa̍ kṣiyanti śru̱dhi śru̍ta śraddhi̱vaṁ te̍ vadāmi || RV_10,125.04

a̱ham e̱va sva̱yam i̱daṁ va̍dāmi̱ juṣṭa̍ṁ de̱vebhi̍r u̱ta mānu̍ṣebhiḥ |
yaṁ kā̱maye̱ taṁ-ta̍m u̱graṁ kṛ̍ṇomi̱ tam bra̱hmāṇa̱ṁ tam ṛṣi̱ṁ taṁ su̍me̱dhām || RV_10,125.05

a̱haṁ ru̱drāya̱ dhanu̱r ā ta̍nomi brahma̱dviṣe̱ śara̍ve̱ hanta̱vā u̍ |
a̱haṁ janā̍ya sa̱mada̍ṁ kṛṇomy a̱haṁ dyāvā̍pṛthi̱vī ā vi̍veśa || RV_10,125.06

a̱haṁ su̍ve pi̱tara̍m asya mū̱rdhan mama̱ yoni̍r a̱psv a1̱̍ntaḥ sa̍mu̱dre |
tato̱ vi ti̍ṣṭhe̱ bhuva̱nānu̱ viśvo̱tāmūṁ dyāṁ va̱rṣmaṇopa̍ spṛśāmi || RV_10,125.07

a̱ham e̱va vāta̍ iva̱ pra vā̍my ā̱rabha̍māṇā̱ bhuva̍nāni̱ viśvā̍ |
pa̱ro di̱vā pa̱ra e̱nā pṛ̍thi̱vyaitāva̍tī mahi̱nā sam ba̍bhūva || RV_10,125.08

na tam aṁho̱ na du̍ri̱taṁ devā̍so aṣṭa̱ martya̍m |
sa̱joṣa̍so̱ yam a̍rya̱mā mi̱tro naya̍nti̱ varu̍ṇo̱ ati̱ dviṣa̍ḥ || RV_10,126.01

tad dhi va̱yaṁ vṛ̍ṇī̱mahe̱ varu̍ṇa̱ mitrārya̍man |
yenā̱ nir aṁha̍so yū̱yam pā̱tha ne̱thā ca̱ martya̱m ati̱ dviṣa̍ḥ || RV_10,126.02

te nū̱naṁ no̱ 'yam ū̱taye̱ varu̍ṇo mi̱tro a̍rya̱mā |
nayi̍ṣṭhā u no ne̱ṣaṇi̱ parṣi̍ṣṭhā u naḥ pa̱rṣaṇy ati̱ dviṣa̍ḥ || RV_10,126.03

yū̱yaṁ viśva̱m pari̍ pātha̱ varu̍ṇo mi̱tro a̍rya̱mā |
yu̱ṣmāka̱ṁ śarma̍ṇi pri̱ye syāma̍ supraṇīta̱yo 'ti̱ dviṣa̍ḥ || RV_10,126.04

ā̱di̱tyāso̱ ati̱ sridho̱ varu̍ṇo mi̱tro a̍rya̱mā |
u̱gram ma̱rudbhī̍ ru̱draṁ hu̍ve̱mendra̍m a̱gniṁ sva̱staye 'ti̱ dviṣa̍ḥ || RV_10,126.05

netā̍ra ū̱ ṣu ṇa̍s ti̱ro varu̍ṇo mi̱tro a̍rya̱mā |
ati̱ viśvā̍ni duri̱tā rājā̍naś carṣaṇī̱nām ati̱ dviṣa̍ḥ || RV_10,126.06

śu̱nam a̱smabhya̍m ū̱taye̱ varu̍ṇo mi̱tro a̍rya̱mā |
śarma̍ yacchantu sa̱pratha̍ ādi̱tyāso̱ yad īma̍he̱ ati̱ dviṣa̍ḥ || RV_10,126.07

yathā̍ ha̱ tyad va̍savo gau̱rya̍ṁ cit pa̱di ṣi̱tām amu̍ñcatā yajatrāḥ |
e̱vo ṣv a1̱̍sman mu̍ñcatā̱ vy aṁha̱ḥ pra tā̍ry agne prata̱raṁ na̱ āyu̍ḥ || RV_10,126.08

rātrī̱ vy a̍khyad āya̱tī pu̍ru̱trā de̱vy a1̱̍kṣabhi̍ḥ |
viśvā̱ adhi̱ śriyo̍ 'dhita || RV_10,127.01

orv a̍prā̱ ama̍rtyā ni̱vato̍ de̱vy u1̱̍dvata̍ḥ |
jyoti̍ṣā bādhate̱ tama̍ḥ || RV_10,127.02

nir u̱ svasā̍ram askṛto̱ṣasa̍ṁ de̱vy ā̍ya̱tī |
aped u̍ hāsate̱ tama̍ḥ || RV_10,127.03

sā no̍ a̱dya yasyā̍ va̱yaṁ ni te̱ yāma̱nn avi̍kṣmahi |
vṛ̱kṣe na va̍sa̱tiṁ vaya̍ḥ || RV_10,127.04

ni grāmā̍so avikṣata̱ ni pa̱dvanto̱ ni pa̱kṣiṇa̍ḥ |
ni śye̱nāsa̍ś cid a̱rthina̍ḥ || RV_10,127.05

yā̱vayā̍ vṛ̱kya1̱̍ṁ vṛka̍ṁ ya̱vaya̍ ste̱nam ū̍rmye |
athā̍ naḥ su̱tarā̍ bhava || RV_10,127.06

upa̍ mā̱ pepi̍śa̱t tama̍ḥ kṛ̱ṣṇaṁ vya̍ktam asthita |
uṣa̍ ṛ̱ṇeva̍ yātaya || RV_10,127.07

upa̍ te̱ gā i̱vāka̍raṁ vṛṇī̱ṣva du̍hitar divaḥ |
rātri̱ stoma̱ṁ na ji̱gyuṣe̍ || RV_10,127.08

mamā̍gne̱ varco̍ viha̱veṣv a̍stu va̱yaṁ tvendhā̍nās ta̱nva̍m puṣema |
mahya̍ṁ namantām pra̱diśa̱ś cata̍sra̱s tvayādhya̍kṣeṇa̱ pṛta̍nā jayema || RV_10,128.01

mama̍ de̱vā vi̍ha̱ve sa̍ntu̱ sarva̱ indra̍vanto ma̱ruto̱ viṣṇu̍r a̱gniḥ |
mamā̱ntari̍kṣam u̱rulo̍kam astu̱ mahya̱ṁ vāta̍ḥ pavatā̱ṁ kāme̍ a̱smin || RV_10,128.02

mayi̍ de̱vā dravi̍ṇa̱m ā ya̍jantā̱m mayy ā̱śīr a̍stu̱ mayi̍ de̱vahū̍tiḥ |
daivyā̱ hotā̍ro vanuṣanta̱ pūrve 'ri̍ṣṭāḥ syāma ta̱nvā̍ su̱vīrā̍ḥ || RV_10,128.03

mahya̍ṁ yajantu̱ mama̱ yāni̍ ha̱vyākū̍tiḥ sa̱tyā mana̍so me astu |
eno̱ mā ni gā̍ṁ kata̱mac ca̱nāhaṁ viśve̍ devāso̱ adhi̍ vocatā naḥ || RV_10,128.04

devī̍ḥ ṣaḻ urvīr u̱ru na̍ḥ kṛṇota̱ viśve̍ devāsa i̱ha vī̍rayadhvam |
mā hā̍smahi pra̱jayā̱ mā ta̱nūbhi̱r mā ra̍dhāma dviṣa̱te so̍ma rājan || RV_10,128.05

agne̍ ma̱nyum pra̍tinu̱dan pare̍ṣā̱m ada̍bdho go̱pāḥ pari̍ pāhi na̱s tvam |
pra̱tyañco̍ yantu ni̱guta̱ḥ puna̱s te̱3̱̍ 'maiṣā̍ṁ ci̱ttam pra̱budhā̱ṁ vi ne̍śat || RV_10,128.06

dhā̱tā dhā̍tṝ̱ṇām bhuva̍nasya̱ yas pati̍r de̱vaṁ trā̱tāra̍m abhimātiṣā̱ham |
i̱maṁ ya̱jñam a̱śvino̱bhā bṛha̱spati̍r de̱vāḥ pā̍ntu̱ yaja̍mānaṁ nya̱rthāt || RV_10,128.07

u̱ru̱vyacā̍ no mahi̱ṣaḥ śarma̍ yaṁsad a̱smin have̍ puruhū̱taḥ pu̍ru̱kṣuḥ |
sa na̍ḥ pra̱jāyai̍ haryaśva mṛḻa̱yendra̱ mā no̍ rīriṣo̱ mā parā̍ dāḥ || RV_10,128.08

ye na̍ḥ sa̱patnā̱ apa̱ te bha̍vantv indrā̱gnibhyā̱m ava̍ bādhāmahe̱ tān |
vasa̍vo ru̱drā ā̍di̱tyā u̍pari̱spṛśa̍m mo̱graṁ cettā̍ram adhirā̱jam a̍kran || RV_10,128.09

nāsa̍d āsī̱n no sad ā̍sīt ta̱dānī̱ṁ nāsī̱d rajo̱ no vyo̍mā pa̱ro yat |
kim āva̍rīva̱ḥ kuha̱ kasya̱ śarma̱nn ambha̱ḥ kim ā̍sī̱d gaha̍naṁ gabhī̱ram || RV_10,129.01

na mṛ̱tyur ā̍sīd a̱mṛta̱ṁ na tarhi̱ na rātryā̱ ahna̍ āsīt prake̱taḥ |
ānī̍d avā̱taṁ sva̱dhayā̱ tad eka̱ṁ tasmā̍d dhā̱nyan na pa̱raḥ kiṁ ca̱nāsa̍ || RV_10,129.02

tama̍ āsī̱t tama̍sā gū̱ḻham agre̍ 'prake̱taṁ sa̍li̱laṁ sarva̍m ā i̱dam |
tu̱cchyenā̱bhv api̍hita̱ṁ yad āsī̱t tapa̍sa̱s tan ma̍hi̱nājā̍ya̱taika̍m || RV_10,129.03

kāma̱s tad agre̱ sam a̍varta̱tādhi̱ mana̍so̱ reta̍ḥ pratha̱maṁ yad āsī̍t |
sa̱to bandhu̱m asa̍ti̱ nir a̍vindan hṛ̱di pra̱tīṣyā̍ ka̱vayo̍ manī̱ṣā || RV_10,129.04

ti̱ra̱ścīno̱ vita̍to ra̱śmir e̍ṣām a̱dhaḥ svi̍d ā̱sī3d u̱pari̍ svid āsī3t |
re̱to̱dhā ā̍san mahi̱māna̍ āsan sva̱dhā a̱vastā̱t praya̍tiḥ pa̱rastā̍t || RV_10,129.05

ko a̱ddhā ve̍da̱ ka i̱ha pra vo̍ca̱t kuta̱ ājā̍tā̱ kuta̍ i̱yaṁ visṛ̍ṣṭiḥ |
a̱rvāg de̱vā a̱sya vi̱sarja̍ne̱nāthā̱ ko ve̍da̱ yata̍ āba̱bhūva̍ || RV_10,129.06

i̱yaṁ visṛ̍ṣṭi̱r yata̍ āba̱bhūva̱ yadi̍ vā da̱dhe yadi̍ vā̱ na |
yo a̱syādhya̍kṣaḥ para̱me vyo̍ma̱n so a̱ṅga ve̍da̱ yadi̍ vā̱ na veda̍ || RV_10,129.07

yo ya̱jño vi̱śvata̱s tantu̍bhis ta̱ta eka̍śataṁ devaka̱rmebhi̱r āya̍taḥ |
i̱me va̍yanti pi̱taro̱ ya ā̍ya̱yuḥ pra va̱yāpa̍ va̱yety ā̍sate ta̱te || RV_10,130.01

pumā̍m̐ enaṁ tanuta̱ ut kṛ̍ṇatti̱ pumā̱n vi ta̍tne̱ adhi̱ nāke̍ a̱smin |
i̱me ma̱yūkhā̱ upa̍ sedur ū̱ sada̱ḥ sāmā̍ni cakru̱s tasa̍rā̱ṇy ota̍ve || RV_10,130.02

kāsī̍t pra̱mā pra̍ti̱mā kiṁ ni̱dāna̱m ājya̱ṁ kim ā̍sīt pari̱dhiḥ ka ā̍sīt |
chanda̱ḥ kim ā̍sī̱t praü̍ga̱ṁ kim u̱kthaṁ yad de̱vā de̱vam aya̍janta̱ viśve̍ || RV_10,130.03

a̱gner gā̍ya̱try a̍bhavat sa̱yugvo̱ṣṇiha̍yā savi̱tā sam ba̍bhūva |
a̱nu̱ṣṭubhā̱ soma̍ u̱kthair maha̍svā̱n bṛha̱spate̍r bṛha̱tī vāca̍m āvat || RV_10,130.04

vi̱rāṇ mi̱trāvaru̍ṇayor abhi̱śrīr indra̍sya tri̱ṣṭub i̱ha bhā̱go ahna̍ḥ |
viśvā̍n de̱vāñ jaga̱ty ā vi̍veśa̱ tena̍ cākḷpra̱ ṛṣa̍yo manu̱ṣyā̍ḥ || RV_10,130.05

cā̱kḷ̱pre tena̱ ṛṣa̍yo manu̱ṣyā̍ ya̱jñe jā̱te pi̱taro̍ naḥ purā̱ṇe |
paśya̍n manye̱ mana̍sā̱ cakṣa̍sā̱ tān ya i̱maṁ ya̱jñam aya̍janta̱ pūrve̍ || RV_10,130.06

sa̱hasto̍māḥ sa̱hacha̍ndasa ā̱vṛta̍ḥ sa̱hapra̍mā̱ ṛṣa̍yaḥ sa̱pta daivyā̍ḥ |
pūrve̍ṣā̱m panthā̍m anu̱dṛśya̱ dhīrā̍ a̱nvāle̍bhire ra̱thyo̱3̱̍ na ra̱śmīn || RV_10,130.07

apa̱ prāca̍ indra̱ viśvā̍m̐ a̱mitrā̱n apāpā̍co abhibhūte nudasva |
apodī̍co̱ apa̍ śūrādha̱rāca̍ u̱rau yathā̱ tava̱ śarma̱n made̍ma || RV_10,131.01

ku̱vid a̱ṅga yava̍manto̱ yava̍ṁ ci̱d yathā̱ dānty a̍nupū̱rvaṁ vi̱yūya̍ |
i̱hehai̍ṣāṁ kṛṇuhi̱ bhoja̍nāni̱ ye ba̱rhiṣo̱ namo̍vṛkti̱ṁ na ja̱gmuḥ || RV_10,131.02

na̱hi sthūry ṛ̍tu̱thā yā̱tam asti̱ nota śravo̍ vivide saṁga̱meṣu̍ |
ga̱vyanta̱ indra̍ṁ sa̱khyāya̱ viprā̍ aśvā̱yanto̱ vṛṣa̍ṇaṁ vā̱jaya̍ntaḥ || RV_10,131.03

yu̱vaṁ su̱rāma̍m aśvinā̱ namu̍cāv āsu̱re sacā̍ |
vi̱pi̱pā̱nā śu̍bhas patī̱ indra̱ṁ karma̍sv āvatam || RV_10,131.04

pu̱tram i̍va pi̱tarā̍v a̱śvino̱bhendrā̱vathu̱ḥ kāvyai̍r da̱ṁsanā̍bhiḥ |
yat su̱rāma̱ṁ vy api̍ba̱ḥ śacī̍bhi̱ḥ sara̍svatī tvā maghavann abhiṣṇak || RV_10,131.05

indra̍ḥ su̱trāmā̱ svavā̱m̐ avo̍bhiḥ sumṛḻī̱ko bha̍vatu vi̱śvave̍dāḥ |
bādha̍tā̱ṁ dveṣo̱ abha̍yaṁ kṛṇotu su̱vīrya̍sya̱ pata̍yaḥ syāma || RV_10,131.06

tasya̍ va̱yaṁ su̍ma̱tau ya̱jñiya̱syāpi̍ bha̱dre sau̍mana̱se syā̍ma |
sa su̱trāmā̱ svavā̱m̐ indro̍ a̱sme ā̱rāc ci̱d dveṣa̍ḥ sanu̱tar yu̍yotu || RV_10,131.07

ī̱jā̱nam id dyaur gū̱rtāva̍sur ījā̱nam bhūmi̍r a̱bhi pra̍bhū̱ṣaṇi̍ |
ī̱jā̱naṁ de̱vāv a̱śvinā̍v a̱bhi su̱mnair a̍vardhatām || RV_10,132.01

tā vā̍m mitrāvaruṇā dhāra̱yatkṣi̍tī suṣu̱mneṣi̍ta̱tvatā̍ yajāmasi |
yu̱voḥ krā̱ṇāya̍ sa̱khyair a̱bhi ṣyā̍ma ra̱kṣasa̍ḥ || RV_10,132.02

adhā̍ ci̱n nu yad didhi̍ṣāmahe vām a̱bhi pri̱yaṁ rekṇa̱ḥ patya̍mānāḥ |
da̱dvām̐ vā̱ yat puṣya̍ti̱ rekṇa̱ḥ sam v ā̍ra̱n naki̍r asya ma̱ghāni̍ || RV_10,132.03

a̱sāv a̱nyo a̍sura sūyata̱ dyaus tvaṁ viśve̍ṣāṁ varuṇāsi̱ rājā̍ |
mū̱rdhā ratha̍sya cāka̱n naitāva̱taina̍sāntaka̱dhruk || RV_10,132.04

a̱smin sv e̱3̱̍tac chaka̍pūta̱ eno̍ hi̱te mi̱tre niga̍tān hanti vī̱rān |
a̱vor vā̱ yad dhāt ta̱nūṣv ava̍ḥ pri̱yāsu̍ ya̱jñiyā̱sv arvā̍ || RV_10,132.05

yu̱vor hi mā̱tādi̍tir vicetasā̱ dyaur na bhūmi̱ḥ paya̍sā pupū̱tani̍ |
ava̍ pri̱yā di̍diṣṭana̱ sūro̍ ninikta ra̱śmibhi̍ḥ || RV_10,132.06

yu̱vaṁ hy a̍pna̱rājā̱v asī̍data̱ṁ tiṣṭha̱d ratha̱ṁ na dhū̱rṣada̍ṁ vana̱rṣada̍m |
tā na̍ḥ kaṇūka̱yantī̍r nṛ̱medha̍s tatre̱ aṁha̍saḥ su̱medha̍s tatre̱ aṁha̍saḥ || RV_10,132.07

pro ṣv a̍smai purora̱tham indrā̍ya śū̱ṣam a̍rcata |
a̱bhīke̍ cid u loka̱kṛt sa̱ṁge sa̱matsu̍ vṛtra̱hāsmāka̍m bodhi codi̱tā nabha̍ntām anya̱keṣā̍ṁ jyā̱kā adhi̱ dhanva̍su || RV_10,133.01

tvaṁ sindhū̱m̐r avā̍sṛjo 'dha̱rāco̱ aha̱nn ahi̍m |
a̱śa̱trur i̍ndra jajñiṣe̱ viśva̍m puṣyasi̱ vārya̱ṁ taṁ tvā̱ pari̍ ṣvajāmahe̱ nabha̍ntām anya̱keṣā̍ṁ jyā̱kā adhi̱ dhanva̍su || RV_10,133.02

vi ṣu viśvā̱ arā̍tayo̱ 'ryo na̍śanta no̱ dhiya̍ḥ |
astā̍si̱ śatra̍ve va̱dhaṁ yo na̍ indra̱ jighā̍ṁsati̱ yā te̍ rā̱tir da̱dir vasu̱ nabha̍ntām anya̱keṣā̍ṁ jyā̱kā adhi̱ dhanva̍su || RV_10,133.03

yo na̍ indrā̱bhito̱ jano̍ vṛkā̱yur ā̱dide̍śati |
a̱dha̱spa̱daṁ tam ī̍ṁ kṛdhi vibā̱dho a̍si sāsa̱hir nabha̍ntām anya̱keṣā̍ṁ jyā̱kā adhi̱ dhanva̍su || RV_10,133.04

yo na̍ indrābhi̱dāsa̍ti̱ sanā̍bhi̱r yaś ca̱ niṣṭya̍ḥ |
ava̱ tasya̱ bala̍ṁ tira ma̱hīva̱ dyaur adha̱ tmanā̱ nabha̍ntām anya̱keṣā̍ṁ jyā̱kā adhi̱ dhanva̍su || RV_10,133.05

va̱yam i̍ndra tvā̱yava̍ḥ sakhi̱tvam ā ra̍bhāmahe |
ṛ̱tasya̍ naḥ pa̱thā na̱yāti̱ viśvā̍ni duri̱tā nabha̍ntām anya̱keṣā̍ṁ jyā̱kā adhi̱ dhanva̍su || RV_10,133.06

a̱smabhya̱ṁ su tvam i̍ndra̱ tāṁ śi̍kṣa̱ yā doha̍te̱ prati̱ vara̍ṁ jari̱tre |
acchi̍drodhnī pī̱paya̱d yathā̍ naḥ sa̱hasra̍dhārā̱ paya̍sā ma̱hī gauḥ || RV_10,133.07

u̱bhe yad i̍ndra̱ roda̍sī āpa̱prātho̱ṣā i̍va |
ma̱hānta̍ṁ tvā ma̱hīnā̍ṁ sa̱mrāja̍ṁ carṣaṇī̱nāṁ de̱vī jani̍try ajījanad bha̱drā jani̍try ajījanat || RV_10,134.01

ava̍ sma durhaṇāya̱to marta̍sya tanuhi sthi̱ram |
a̱dha̱spa̱daṁ tam ī̍ṁ kṛdhi̱ yo a̱smām̐ ā̱dide̍śati de̱vī jani̍try ajījanad bha̱drā jani̍try ajījanat || RV_10,134.02

ava̱ tyā bṛ̍ha̱tīr iṣo̍ vi̱śvaśca̍ndrā amitrahan |
śacī̍bhiḥ śakra dhūnu̱hīndra̱ viśvā̍bhir ū̱tibhi̍r de̱vī jani̍try ajījanad bha̱drā jani̍try ajījanat || RV_10,134.03

ava̱ yat tvaṁ śa̍takrata̱v indra̱ viśvā̍ni dhūnu̱ṣe |
ra̱yiṁ na su̍nva̱te sacā̍ saha̱sriṇī̍bhir ū̱tibhi̍r de̱vī jani̍try ajījanad bha̱drā jani̍try ajījanat || RV_10,134.04

ava̱ svedā̍ ivā̱bhito̱ viṣva̍k patantu di̱dyava̍ḥ |
dūrvā̍yā iva̱ tanta̍vo̱ vy a1̱̍smad e̍tu durma̱tir de̱vī jani̍try ajījanad bha̱drā jani̍try ajījanat || RV_10,134.05

dī̱rghaṁ hy a̍ṅku̱śaṁ ya̍thā̱ śakti̱m bibha̍rṣi mantumaḥ |
pūrve̍ṇa maghavan pa̱dājo va̱yāṁ yathā̍ yamo de̱vī jani̍try ajījanad bha̱drā jani̍try ajījanat || RV_10,134.06

naki̍r devā minīmasi̱ naki̱r ā yo̍payāmasi mantra̱śrutya̍ṁ carāmasi |
pa̱kṣebhi̍r apika̱kṣebhi̱r atrā̱bhi saṁ ra̍bhāmahe || RV_10,134.07

yasmi̍n vṛ̱kṣe su̍palā̱śe de̱vaiḥ sa̱mpiba̍te ya̱maḥ |
atrā̍ no vi̱śpati̍ḥ pi̱tā pu̍rā̱ṇām̐ anu̍ venati || RV_10,135.01

pu̱rā̱ṇām̐ a̍nu̱vena̍nta̱ṁ cara̍ntam pā̱payā̍mu̱yā |
a̱sū̱yann a̱bhy a̍cākaśa̱ṁ tasmā̍ aspṛhaya̱m puna̍ḥ || RV_10,135.02

yaṁ ku̍māra̱ nava̱ṁ ratha̍m aca̱kram mana̱sākṛ̍ṇoḥ |
eke̍ṣaṁ vi̱śvata̱ḥ prāñca̱m apa̍śya̱nn adhi̍ tiṣṭhasi || RV_10,135.03

yaṁ ku̍māra̱ prāva̍rtayo̱ ratha̱ṁ vipre̍bhya̱s pari̍ |
taṁ sāmānu̱ prāva̍rtata̱ sam i̱to nā̱vy āhi̍tam || RV_10,135.04

kaḥ ku̍mā̱ram a̍janaya̱d ratha̱ṁ ko nir a̍vartayat |
kaḥ svi̱t tad a̱dya no̍ brūyād anu̱deyī̱ yathābha̍vat || RV_10,135.05

yathābha̍vad anu̱deyī̱ tato̱ agra̍m ajāyata |
pu̱rastā̍d bu̱dhna āta̍taḥ pa̱ścān ni̱raya̍ṇaṁ kṛ̱tam || RV_10,135.06

i̱daṁ ya̱masya̱ sāda̍naṁ devamā̱naṁ yad u̱cyate̍ |
i̱yam a̍sya dhamyate nā̱ḻīr a̱yaṁ gī̱rbhiḥ pari̍ṣkṛtaḥ || RV_10,135.07

ke̱śy a1̱̍gniṁ ke̱śī vi̱ṣaṁ ke̱śī bi̍bharti̱ roda̍sī |
ke̱śī viśva̱ṁ sva̍r dṛ̱śe ke̱śīdaṁ jyoti̍r ucyate || RV_10,136.01

muna̍yo̱ vāta̍raśanāḥ pi̱śaṅgā̍ vasate̱ malā̍ |
vāta̱syānu̱ dhrāji̍ṁ yanti̱ yad de̱vāso̱ avi̍kṣata || RV_10,136.02

unma̍ditā̱ maune̍yena̱ vātā̱m̐ ā ta̍sthimā va̱yam |
śarī̱red a̱smāka̍ṁ yū̱yam martā̍so a̱bhi pa̍śyatha || RV_10,136.03

a̱ntari̍kṣeṇa patati̱ viśvā̍ rū̱pāva̱cāka̍śat |
muni̍r de̱vasya̍-devasya̱ saukṛ̍tyāya̱ sakhā̍ hi̱taḥ || RV_10,136.04

vāta̱syāśvo̍ vā̱yoḥ sakhātho̍ de̱veṣi̍to̱ muni̍ḥ |
u̱bhau sa̍mu̱drāv ā kṣe̍ti̱ yaś ca̱ pūrva̍ u̱tāpa̍raḥ || RV_10,136.05

a̱psa̱rasā̍ṁ gandha̱rvāṇā̍m mṛ̱gāṇā̱ṁ cara̍ṇe̱ cara̍n |
ke̱śī keta̍sya vi̱dvān sakhā̍ svā̱dur ma̱dinta̍maḥ || RV_10,136.06

vā̱yur a̍smā̱ upā̍manthat pi̱naṣṭi̍ smā kunanna̱mā |
ke̱śī vi̱ṣasya̱ pātre̍ṇa̱ yad ru̱dreṇāpi̍bat sa̱ha || RV_10,136.07

u̱ta de̍vā̱ ava̍hita̱ṁ devā̱ un na̍yathā̱ puna̍ḥ |
u̱tāga̍ś ca̱kruṣa̍ṁ devā̱ devā̍ jī̱vaya̍thā̱ puna̍ḥ || RV_10,137.01

dvāv i̱mau vātau̍ vāta̱ ā sindho̱r ā pa̍rā̱vata̍ḥ |
dakṣa̍ṁ te a̱nya ā vā̍tu̱ parā̱nyo vā̍tu̱ yad rapa̍ḥ || RV_10,137.02

ā vā̍ta vāhi bheṣa̱jaṁ vi vā̍ta vāhi̱ yad rapa̍ḥ |
tvaṁ hi vi̱śvabhe̍ṣajo de̱vānā̍ṁ dū̱ta īya̍se || RV_10,137.03

ā tvā̍gama̱ṁ śaṁtā̍tibhi̱r atho̍ ari̱ṣṭatā̍tibhiḥ |
dakṣa̍ṁ te bha̱dram ābhā̍rṣa̱m parā̱ yakṣma̍ṁ suvāmi te || RV_10,137.04

trāya̍ntām i̱ha de̱vās trāya̍tām ma̱rutā̍ṁ ga̱ṇaḥ |
trāya̍ntā̱ṁ viśvā̍ bhū̱tāni̱ yathā̱yam a̍ra̱pā asa̍t || RV_10,137.05

āpa̱ id vā u̍ bheṣa̱jīr āpo̍ amīva̱cāta̍nīḥ |
āpa̱ḥ sarva̍sya bheṣa̱jīs tās te̍ kṛṇvantu bheṣa̱jam || RV_10,137.06

hastā̍bhyā̱ṁ daśa̍śākhābhyāṁ ji̱hvā vā̱caḥ pu̍roga̱vī |
a̱nā̱ma̱yi̱tnubhyā̍ṁ tvā̱ tābhyā̱ṁ tvopa̍ spṛśāmasi || RV_10,137.07

tava̱ tya i̍ndra sa̱khyeṣu̱ vahna̍ya ṛ̱tam ma̍nvā̱nā vy a̍dardirur va̱lam |
yatrā̍ daśa̱syann u̱ṣaso̍ ri̱ṇann a̱paḥ kutsā̍ya̱ manma̍nn a̱hya̍ś ca da̱ṁsaya̍ḥ || RV_10,138.01

avā̍sṛjaḥ pra̱sva̍ḥ śva̱ñcayo̍ gi̱rīn ud ā̍ja u̱srā api̍bo̱ madhu̍ pri̱yam |
ava̍rdhayo va̱nino̍ asya̱ daṁsa̍sā śu̱śoca̱ sūrya̍ ṛ̱tajā̍tayā gi̱rā || RV_10,138.02

vi sūryo̱ madhye̍ amuca̱d ratha̍ṁ di̱vo vi̱dad dā̱sāya̍ prati̱māna̱m ārya̍ḥ |
dṛ̱ḻhāni̱ pipro̱r asu̍rasya mā̱yina̱ indro̱ vy ā̍syac cakṛ̱vām̐ ṛ̱jiśva̍nā || RV_10,138.03

anā̍dhṛṣṭāni dhṛṣi̱to vy ā̍syan ni̱dhīm̐r ade̍vām̐ amṛṇad a̱yāsya̍ḥ |
mā̱seva̱ sūryo̱ vasu̱ purya̱m ā da̍de gṛṇā̱naḥ śatrū̍m̐r aśṛṇād vi̱rukma̍tā || RV_10,138.04

ayu̍ddhaseno vi̱bhvā̍ vibhinda̱tā dāśa̍d vṛtra̱hā tujyā̍ni tejate |
indra̍sya̱ vajrā̍d abibhed abhi̱śnatha̱ḥ prākrā̍mac chu̱ndhyūr aja̍hād u̱ṣā ana̍ḥ || RV_10,138.05

e̱tā tyā te̱ śrutyā̍ni̱ keva̍lā̱ yad eka̱ eka̱m akṛ̍ṇor aya̱jñam |
mā̱sāṁ vi̱dhāna̍m adadhā̱ adhi̱ dyavi̱ tvayā̱ vibhi̍nnam bharati pra̱dhim pi̱tā || RV_10,138.06

sūrya̍raśmi̱r hari̍keśaḥ pu̱rastā̍t savi̱tā jyoti̱r ud a̍yā̱m̐ aja̍sram |
tasya̍ pū̱ṣā pra̍sa̱ve yā̍ti vi̱dvān sa̱mpaśya̱n viśvā̱ bhuva̍nāni go̱pāḥ || RV_10,139.01

nṛ̱cakṣā̍ e̱ṣa di̱vo madhya̍ āsta āpapri̱vān roda̍sī a̱ntari̍kṣam |
sa vi̱śvācī̍r a̱bhi ca̍ṣṭe ghṛ̱tācī̍r anta̱rā pūrva̱m apa̍raṁ ca ke̱tum || RV_10,139.02

rā̱yo bu̱dhnaḥ sa̱ṁgama̍no̱ vasū̍nā̱ṁ viśvā̍ rū̱pābhi ca̍ṣṭe̱ śacī̍bhiḥ |
de̱va i̍va savi̱tā sa̱tyadha̱rmendro̱ na ta̍sthau sama̱re dhanā̍nām || RV_10,139.03

vi̱śvāva̍suṁ soma gandha̱rvam āpo̍ dadṛ̱śuṣī̱s tad ṛ̱tenā̱ vy ā̍yan |
tad a̱nvavai̱d indro̍ rārahā̱ṇa ā̍sā̱m pari̱ sūrya̍sya pari̱dhīm̐r a̍paśyat || RV_10,139.04

vi̱śvāva̍sur a̱bhi tan no̍ gṛṇātu di̱vyo ga̍ndha̱rvo raja̍so vi̱māna̍ḥ |
yad vā̍ ghā sa̱tyam u̱ta yan na vi̱dma dhiyo̍ hinvā̱no dhiya̱ in no̍ avyāḥ || RV_10,139.05

sasni̍m avinda̱c cara̍ṇe na̱dīnā̱m apā̍vṛṇo̱d duro̱ aśma̍vrajānām |
prāsā̍ṁ gandha̱rvo a̱mṛtā̍ni voca̱d indro̱ dakṣa̱m pari̍ jānād a̱hīnā̍m || RV_10,139.06

agne̱ tava̱ śravo̱ vayo̱ mahi̍ bhrājante a̱rcayo̍ vibhāvaso |
bṛha̍dbhāno̱ śava̍sā̱ vāja̍m u̱kthya1̱̍ṁ dadhā̍si dā̱śuṣe̍ kave || RV_10,140.01

pā̱va̱kava̍rcāḥ śu̱krava̍rcā̱ anū̍navarcā̱ ud i̍yarṣi bhā̱nunā̍ |
pu̱tro mā̱tarā̍ vi̱cara̱nn upā̍vasi pṛ̱ṇakṣi̱ roda̍sī u̱bhe || RV_10,140.02

ūrjo̍ napāj jātavedaḥ suśa̱stibhi̱r manda̍sva dhī̱tibhi̍r hi̱taḥ |
tve iṣa̱ḥ saṁ da̍dhu̱r bhūri̍varpasaś ci̱trota̍yo vā̱majā̍tāḥ || RV_10,140.03

i̱ra̱jyann a̍gne prathayasva ja̱ntubhi̍r a̱sme rāyo̍ amartya |
sa da̍rśa̱tasya̱ vapu̍ṣo̱ vi rā̍jasi pṛ̱ṇakṣi̍ sāna̱siṁ kratu̍m || RV_10,140.04

i̱ṣka̱rtāra̍m adhva̱rasya̱ prace̍tasa̱ṁ kṣaya̍nta̱ṁ rādha̍so ma̱haḥ |
rā̱tiṁ vā̱masya̍ su̱bhagā̍m ma̱hīm iṣa̱ṁ dadhā̍si sāna̱siṁ ra̱yim || RV_10,140.05

ṛ̱tāvā̍nam mahi̱ṣaṁ vi̱śvada̍rśatam a̱gniṁ su̱mnāya̍ dadhire pu̱ro janā̍ḥ |
śrutka̍rṇaṁ sa̱pratha̍stamaṁ tvā gi̱rā daivya̱m mānu̍ṣā yu̱gā || RV_10,140.06

agne̱ acchā̍ vade̱ha na̍ḥ pra̱tyaṅ na̍ḥ su̱manā̍ bhava |
pra no̍ yaccha viśas pate dhana̱dā a̍si na̱s tvam || RV_10,141.01

pra no̍ yacchatv arya̱mā pra bhaga̱ḥ pra bṛha̱spati̍ḥ |
pra de̱vāḥ prota sū̱nṛtā̍ rā̱yo de̱vī da̍dātu naḥ || RV_10,141.02

soma̱ṁ rājā̍na̱m ava̍se̱ 'gniṁ gī̱rbhir ha̍vāmahe |
ā̱di̱tyān viṣṇu̱ṁ sūrya̍m bra̱hmāṇa̍ṁ ca̱ bṛha̱spati̍m || RV_10,141.03

i̱ndra̱vā̱yū bṛha̱spati̍ṁ su̱have̱ha ha̍vāmahe |
yathā̍ na̱ḥ sarva̱ ij jana̱ḥ saṁga̍tyāṁ su̱manā̱ asa̍t || RV_10,141.04

a̱rya̱maṇa̱m bṛha̱spati̱m indra̱ṁ dānā̍ya codaya |
vāta̱ṁ viṣṇu̱ṁ sara̍svatīṁ savi̱tāra̍ṁ ca vā̱jina̍m || RV_10,141.05

tvaṁ no̍ agne a̱gnibhi̱r brahma̍ ya̱jñaṁ ca̍ vardhaya |
tvaṁ no̍ de̱vatā̍taye rā̱yo dānā̍ya codaya || RV_10,141.06

a̱yam a̍gne jari̱tā tve a̍bhū̱d api̱ saha̍saḥ sūno na̱hy a1̱̍nyad asty āpya̍m |
bha̱draṁ hi śarma̍ tri̱varū̍tha̱m asti̍ ta ā̱re hiṁsā̍nā̱m apa̍ di̱dyum ā kṛ̍dhi || RV_10,142.01

pra̱vat te̍ agne̱ jani̍mā pitūya̱taḥ sā̱cīva̱ viśvā̱ bhuva̍nā̱ ny ṛ̍ñjase |
pra sapta̍ya̱ḥ pra sa̍niṣanta no̱ dhiya̍ḥ pu̱raś ca̍ranti paśu̱pā i̍va̱ tmanā̍ || RV_10,142.02

u̱ta vā u̱ pari̍ vṛṇakṣi̱ bapsa̍d ba̱hor a̍gna̱ ula̍pasya svadhāvaḥ |
u̱ta khi̱lyā u̱rvarā̍ṇām bhavanti̱ mā te̍ he̱tiṁ tavi̍ṣīṁ cukrudhāma || RV_10,142.03

yad u̱dvato̍ ni̱vato̱ yāsi̱ bapsa̱t pṛtha̍g eṣi praga̱rdhinī̍va̱ senā̍ |
ya̱dā te̱ vāto̍ anu̱vāti̍ śo̱cir vapte̍va̱ śmaśru̍ vapasi̱ pra bhūma̍ || RV_10,142.04

praty a̍sya̱ śreṇa̍yo dadṛśra̱ eka̍ṁ ni̱yāna̍m ba̱havo̱ rathā̍saḥ |
bā̱hū yad a̍gne anu̱marmṛ̍jāno̱ nya̍ṅṅ uttā̱nām a̱nveṣi̱ bhūmi̍m || RV_10,142.05

ut te̱ śuṣmā̍ jihatā̱m ut te̍ a̱rcir ut te̍ agne śaśamā̱nasya̱ vājā̍ḥ |
uc chva̍ñcasva̱ ni na̍ma̱ vardha̍māna̱ ā tvā̱dya viśve̱ vasa̍vaḥ sadantu || RV_10,142.06

a̱pām i̱daṁ nyaya̍naṁ samu̱drasya̍ ni̱veśa̍nam |
a̱nyaṁ kṛ̍ṇuṣve̱taḥ panthā̱ṁ tena̍ yāhi̱ vaśā̱m̐ anu̍ || RV_10,142.07

āya̍ne te pa̱rāya̍ṇe̱ dūrvā̍ rohantu pu̱ṣpiṇī̍ḥ |
hra̱dāś ca̍ pu̱ṇḍarī̍kāṇi samu̱drasya̍ gṛ̱hā i̱me || RV_10,142.08

tyaṁ ci̱d atri̍m ṛta̱jura̱m artha̱m aśva̱ṁ na yāta̍ve |
ka̱kṣīva̍nta̱ṁ yadī̱ punā̱ ratha̱ṁ na kṛ̍ṇu̱tho nava̍m || RV_10,143.01

tyaṁ ci̱d aśva̱ṁ na vā̱jina̍m are̱ṇavo̱ yam atna̍ta |
dṛ̱ḻhaṁ gra̱nthiṁ na vi ṣya̍ta̱m atri̱ṁ yavi̍ṣṭha̱m ā raja̍ḥ || RV_10,143.02

narā̱ daṁsi̍ṣṭhā̱v atra̍ye̱ śubhrā̱ siṣā̍sata̱ṁ dhiya̍ḥ |
athā̱ hi vā̍ṁ di̱vo na̍rā̱ puna̱ḥ stomo̱ na vi̱śase̍ || RV_10,143.03

ci̱te tad vā̍ṁ surādhasā rā̱tiḥ su̍ma̱tir a̍śvinā |
ā yan na̱ḥ sada̍ne pṛ̱thau sama̍ne̱ parṣa̍tho narā || RV_10,143.04

yu̱vam bhu̱jyuṁ sa̍mu̱dra ā raja̍saḥ pā̱ra ī̍ṅkhi̱tam |
yā̱tam acchā̍ pata̱tribhi̱r nāsa̍tyā sā̱taye̍ kṛtam || RV_10,143.05

ā vā̍ṁ su̱mnaiḥ śa̱ṁyū i̍va̱ maṁhi̍ṣṭhā̱ viśva̍vedasā |
sam a̱sme bhū̍ṣataṁ na̱rotsa̱ṁ na pi̱pyuṣī̱r iṣa̍ḥ || RV_10,143.06

a̱yaṁ hi te̱ ama̍rtya̱ indu̱r atyo̱ na patya̍te |
dakṣo̍ vi̱śvāyu̍r ve̱dhase̍ || RV_10,144.01

a̱yam a̱smāsu̱ kāvya̍ ṛ̱bhur vajro̱ dāsva̍te |
a̱yam bi̍bharty ū̱rdhvakṛ̍śana̱m mada̍m ṛ̱bhur na kṛtvya̱m mada̍m || RV_10,144.02

ghṛṣu̍ḥ śye̱nāya̱ kṛtva̍na ā̱su svāsu̱ vaṁsa̍gaḥ |
ava̍ dīdhed ahī̱śuva̍ḥ || RV_10,144.03

yaṁ su̍pa̱rṇaḥ pa̍rā̱vata̍ḥ śye̱nasya̍ pu̱tra ābha̍rat |
śa̱taca̍kra̱ṁ yo̱3̱̍ 'hyo̍ varta̱niḥ || RV_10,144.04

yaṁ te̍ śye̱naś cāru̍m avṛ̱kam pa̱dābha̍rad aru̱ṇam mā̱nam andha̍saḥ |
e̱nā vayo̱ vi tā̱ry āyu̍r jī̱vasa̍ e̱nā jā̍gāra ba̱ndhutā̍ || RV_10,144.05

e̱vā tad indra̱ indu̍nā de̱veṣu̍ cid dhārayāte̱ mahi̱ tyaja̍ḥ |
kratvā̱ vayo̱ vi tā̱ry āyu̍ḥ sukrato̱ kratvā̱yam a̱smad ā su̱taḥ || RV_10,144.06

i̱māṁ kha̍nā̱my oṣa̍dhiṁ vī̱rudha̱m bala̍vattamām |
yayā̍ sa̱patnī̱m bādha̍te̱ yayā̍ saṁvi̱ndate̱ pati̍m || RV_10,145.01

uttā̍naparṇe̱ subha̍ge̱ deva̍jūte̱ saha̍svati |
sa̱patnī̍m me̱ parā̍ dhama̱ pati̍m me̱ keva̍laṁ kuru || RV_10,145.02

utta̍rā̱ham u̍ttara̱ utta̱red utta̍rābhyaḥ |
athā̍ sa̱patnī̱ yā mamādha̍rā̱ sādha̍rābhyaḥ || RV_10,145.03

na̱hy a̍syā̱ nāma̍ gṛ̱bhṇāmi̱ no a̱smin ra̍mate̱ jane̍ |
parā̍m e̱va pa̍rā̱vata̍ṁ sa̱patnī̍ṁ gamayāmasi || RV_10,145.04

a̱ham a̍smi̱ saha̍mā̱nātha̱ tvam a̍si sāsa̱hiḥ |
u̱bhe saha̍svatī bhū̱tvī sa̱patnī̍m me sahāvahai || RV_10,145.05

upa̍ te 'dhā̱ṁ saha̍mānām a̱bhi tvā̍dhā̱ṁ sahī̍yasā |
mām anu̱ pra te̱ mano̍ va̱tsaṁ gaur i̍va dhāvatu pa̱thā vār i̍va dhāvatu || RV_10,145.06

ara̍ṇyā̱ny ara̍ṇyāny a̱sau yā preva̱ naśya̍si |
ka̱thā grāma̱ṁ na pṛ̍cchasi̱ na tvā̱ bhīr i̍va vindatī3m̐ || RV_10,146.01

vṛ̱ṣā̱ra̱vāya̱ vada̍te̱ yad u̱pāva̍ti cicci̱kaḥ |
ā̱ghā̱ṭibhi̍r iva dhā̱vaya̍nn araṇyā̱nir ma̍hīyate || RV_10,146.02

u̱ta gāva̍ ivādanty u̱ta veśme̍va dṛśyate |
u̱to a̍raṇyā̱niḥ sā̱yaṁ śa̍ka̱ṭīr i̍va sarjati || RV_10,146.03

gām a̱ṅgaiṣa ā hva̍yati̱ dārv a̱ṅgaiṣo apā̍vadhīt |
vasa̍nn araṇyā̱nyāṁ sā̱yam akru̍kṣa̱d iti̍ manyate || RV_10,146.04

na vā a̍raṇyā̱nir ha̍nty a̱nyaś cen nābhi̱gaccha̍ti |
svā̱doḥ phala̍sya ja̱gdhvāya̍ yathā̱kāma̱ṁ ni pa̍dyate || RV_10,146.05

āñja̍nagandhiṁ sura̱bhim ba̍hva̱nnām akṛ̍ṣīvalām |
prāham mṛ̱gāṇā̍m mā̱tara̍m araṇyā̱nim a̍śaṁsiṣam || RV_10,146.06

śrat te̍ dadhāmi pratha̱māya̍ ma̱nyave 'ha̱n yad vṛ̱traṁ narya̍ṁ vi̱ver a̱paḥ |
u̱bhe yat tvā̱ bhava̍to̱ roda̍sī̱ anu̱ reja̍te̱ śuṣmā̍t pṛthi̱vī ci̍d adrivaḥ || RV_10,147.01

tvam mā̱yābhi̍r anavadya mā̱yina̍ṁ śravasya̱tā mana̍sā vṛ̱tram a̍rdayaḥ |
tvām in naro̍ vṛṇate̱ gavi̍ṣṭiṣu̱ tvāṁ viśvā̍su̱ havyā̱sv iṣṭi̍ṣu || RV_10,147.02

aiṣu̍ cākandhi puruhūta sū̱riṣu̍ vṛ̱dhāso̱ ye ma̍ghavann āna̱śur ma̱gham |
arca̍nti to̱ke tana̍ye̱ pari̍ṣṭiṣu me̱dhasā̍tā vā̱jina̱m ahra̍ye̱ dhane̍ || RV_10,147.03

sa in nu rā̱yaḥ subhṛ̍tasya cākana̱n mada̱ṁ yo a̍sya̱ raṁhya̱ṁ cike̍tati |
tvāvṛ̍dho maghavan dā̱śva̍dhvaro ma̱kṣū sa vāja̍m bharate̱ dhanā̱ nṛbhi̍ḥ || RV_10,147.04

tvaṁ śardhā̍ya mahi̱nā gṛ̍ṇā̱na u̱ru kṛ̍dhi maghavañ cha̱gdhi rā̱yaḥ |
tvaṁ no̍ mi̱tro varu̍ṇo̱ na mā̱yī pi̱tvo na da̍sma dayase vibha̱ktā || RV_10,147.05

su̱ṣvā̱ṇāsa̍ indra stu̱masi̍ tvā sasa̱vāṁsa̍ś ca tuvinṛmṇa̱ vāja̍m |
ā no̍ bhara suvi̱taṁ yasya̍ cā̱kan tmanā̱ tanā̍ sanuyāma̱ tvotā̍ḥ || RV_10,148.01

ṛ̱ṣvas tvam i̍ndra śūra jā̱to dāsī̱r viśa̱ḥ sūrye̍ṇa sahyāḥ |
guhā̍ hi̱taṁ guhya̍ṁ gū̱ḻham a̱psu bi̍bhṛ̱masi̍ pra̱srava̍ṇe̱ na soma̍m || RV_10,148.02

a̱ryo vā̱ giro̍ a̱bhy a̍rca vi̱dvān ṛṣī̍ṇā̱ṁ vipra̍ḥ suma̱tiṁ ca̍kā̱naḥ |
te syā̍ma̱ ye ra̱ṇaya̍nta̱ somai̍r e̱nota tubhya̍ṁ rathoḻha bha̱kṣaiḥ || RV_10,148.03

i̱mā brahme̍ndra̱ tubhya̍ṁ śaṁsi̱ dā nṛbhyo̍ nṛ̱ṇāṁ śū̍ra̱ śava̍ḥ |
tebhi̍r bhava̱ sakra̍tu̱r yeṣu̍ cā̱kann u̱ta trā̍yasva gṛṇa̱ta u̱ta stīn || RV_10,148.04

śru̱dhī hava̍m indra śūra̱ pṛthyā̍ u̱ta sta̍vase ve̱nyasyā̱rkaiḥ |
ā yas te̱ yoni̍ṁ ghṛ̱tava̍nta̱m asvā̍r ū̱rmir na nimnair dra̍vayanta̱ vakvā̍ḥ || RV_10,148.05

sa̱vi̱tā ya̱ntraiḥ pṛ̍thi̱vīm a̍ramṇād askambha̱ne sa̍vi̱tā dyām a̍dṛṁhat |
aśva̍m ivādhukṣa̱d dhuni̍m a̱ntari̍kṣam a̱tūrte̍ ba̱ddhaṁ sa̍vi̱tā sa̍mu̱dram || RV_10,149.01

yatrā̍ samu̱draḥ ska̍bhi̱to vy auna̱d apā̍ṁ napāt savi̱tā tasya̍ veda |
ato̱ bhūr ata̍ ā̱ utthi̍ta̱ṁ rajo 'to̱ dyāvā̍pṛthi̱vī a̍prathetām || RV_10,149.02

pa̱ścedam a̱nyad a̍bhava̱d yaja̍tra̱m ama̍rtyasya̱ bhuva̍nasya bhū̱nā |
su̱pa̱rṇo a̱ṅga sa̍vi̱tur ga̱rutmā̱n pūrvo̍ jā̱taḥ sa u̍ a̱syānu̱ dharma̍ || RV_10,149.03

gāva̍ iva̱ grāma̱ṁ yūyu̍dhir i̱vāśvā̍n vā̱śreva̍ va̱tsaṁ su̱manā̱ duhā̍nā |
pati̍r iva jā̱yām a̱bhi no̱ ny e̍tu dha̱rtā di̱vaḥ sa̍vi̱tā vi̱śvavā̍raḥ || RV_10,149.04

hira̍ṇyastūpaḥ savita̱r yathā̍ tvāṅgira̱so ju̱hve vāje̍ a̱smin |
e̱vā tvārca̱nn ava̍se̱ vanda̍māna̱ḥ soma̍syevā̱ṁśum prati̍ jāgarā̱ham || RV_10,149.05

sami̍ddhaś ci̱t sam i̍dhyase de̱vebhyo̍ havyavāhana |
ā̱di̱tyai ru̱drair vasu̍bhir na̱ ā ga̍hi mṛḻī̱kāya̍ na̱ ā ga̍hi || RV_10,150.01

i̱maṁ ya̱jñam i̱daṁ vaco̍ jujuṣā̱ṇa u̱pāga̍hi |
martā̍sas tvā samidhāna havāmahe mṛḻī̱kāya̍ havāmahe || RV_10,150.02

tvām u̍ jā̱tave̍dasaṁ vi̱śvavā̍raṁ gṛṇe dhi̱yā |
agne̍ de̱vām̐ ā va̍ha naḥ pri̱yavra̍tān mṛḻī̱kāya̍ pri̱yavra̍tān || RV_10,150.03

a̱gnir de̱vo de̱vānā̍m abhavat pu̱rohi̍to̱ 'gnim ma̍nu̱ṣyā̱3̱̍ ṛṣa̍ya̱ḥ sam ī̍dhire |
a̱gnim ma̱ho dhana̍sātāv a̱haṁ hu̍ve mṛḻī̱kaṁ dhana̍sātaye || RV_10,150.04

a̱gnir atri̍m bha̱radvā̍ja̱ṁ gavi̍ṣṭhira̱m prāva̍n na̱ḥ kaṇva̍ṁ tra̱sada̍syum āha̱ve |
a̱gniṁ vasi̍ṣṭho havate pu̱rohi̍to mṛḻī̱kāya̍ pu̱rohi̍taḥ || RV_10,150.05

śra̱ddhayā̱gniḥ sam i̍dhyate śra̱ddhayā̍ hūyate ha̱viḥ |
śra̱ddhām bhaga̍sya mū̱rdhani̱ vaca̱sā ve̍dayāmasi || RV_10,151.01

pri̱yaṁ śra̍ddhe̱ dada̍taḥ pri̱yaṁ śra̍ddhe̱ didā̍sataḥ |
pri̱yam bho̱jeṣu̱ yajva̍sv i̱dam ma̍ udi̱taṁ kṛ̍dhi || RV_10,151.02

yathā̍ de̱vā asu̍reṣu śra̱ddhām u̱greṣu̍ cakri̱re |
e̱vam bho̱jeṣu̱ yajva̍sv a̱smāka̍m udi̱taṁ kṛ̍dhi || RV_10,151.03

śra̱ddhāṁ de̱vā yaja̍mānā vā̱yugo̍pā̱ upā̍sate |
śra̱ddhāṁ hṛ̍da̱yya1̱̍yākū̍tyā śra̱ddhayā̍ vindate̱ vasu̍ || RV_10,151.04

śra̱ddhām prā̱tar ha̍vāmahe śra̱ddhām ma̱dhyaṁdi̍na̱m pari̍ |
śra̱ddhāṁ sūrya̍sya ni̱mruci̱ śraddhe̱ śrad dhā̍paye̱ha na̍ḥ || RV_10,151.05

śā̱sa i̱tthā ma̱hām̐ a̍sy amitrakhā̱do adbhu̍taḥ |
na yasya̍ ha̱nyate̱ sakhā̱ na jīya̍te̱ kadā̍ ca̱na || RV_10,152.01

sva̱sti̱dā vi̱śas pati̍r vṛtra̱hā vi̍mṛ̱dho va̱śī |
vṛṣendra̍ḥ pu̱ra e̍tu naḥ soma̱pā a̍bhayaṁka̱raḥ || RV_10,152.02

vi rakṣo̱ vi mṛdho̍ jahi̱ vi vṛ̱trasya̱ hanū̍ ruja |
vi ma̱nyum i̍ndra vṛtrahann a̱mitra̍syābhi̱dāsa̍taḥ || RV_10,152.03

vi na̍ indra̱ mṛdho̍ jahi nī̱cā ya̍ccha pṛtanya̱taḥ |
yo a̱smām̐ a̍bhi̱dāsa̱ty adha̍raṁ gamayā̱ tama̍ḥ || RV_10,152.04

ape̍ndra dviṣa̱to mano 'pa̱ jijyā̍sato va̱dham |
vi ma̱nyoḥ śarma̍ yaccha̱ varī̍yo yavayā va̱dham || RV_10,152.05

ī̱ṅkhaya̍ntīr apa̱syuva̱ indra̍ṁ jā̱tam upā̍sate |
bhe̱jā̱nāsa̍ḥ su̱vīrya̍m || RV_10,153.01

tvam i̍ndra̱ balā̱d adhi̱ saha̍so jā̱ta oja̍saḥ |
tvaṁ vṛ̍ṣa̱n vṛṣed a̍si || RV_10,153.02

tvam i̍ndrāsi vṛtra̱hā vy a1̱̍ntari̍kṣam atiraḥ |
ud dyām a̍stabhnā̱ oja̍sā || RV_10,153.03

tvam i̍ndra sa̱joṣa̍sam a̱rkam bi̍bharṣi bā̱hvoḥ |
vajra̱ṁ śiśā̍na̱ oja̍sā || RV_10,153.04

tvam i̍ndrābhi̱bhūr a̍si̱ viśvā̍ jā̱tāny oja̍sā |
sa viśvā̱ bhuva̱ ābha̍vaḥ || RV_10,153.05

soma̱ eke̍bhyaḥ pavate ghṛ̱tam eka̱ upā̍sate |
yebhyo̱ madhu̍ pra̱dhāva̍ti̱ tām̐ś ci̍d e̱vāpi̍ gacchatāt || RV_10,154.01

tapa̍sā̱ ye a̍nādhṛ̱ṣyās tapa̍sā̱ ye sva̍r ya̱yuḥ |
tapo̱ ye ca̍kri̱re maha̱s tām̐ś ci̍d e̱vāpi̍ gacchatāt || RV_10,154.02

ye yudhya̍nte pra̱dhane̍ṣu̱ śūrā̍so̱ ye ta̍nū̱tyaja̍ḥ |
ye vā̍ sa̱hasra̍dakṣiṇā̱s tām̐ś ci̍d e̱vāpi̍ gacchatāt || RV_10,154.03

ye ci̱t pūrva̍ ṛta̱sāpa̍ ṛ̱tāvā̍na ṛtā̱vṛdha̍ḥ |
pi̱tṝn tapa̍svato yama̱ tām̐ś ci̍d e̱vāpi̍ gacchatāt || RV_10,154.04

sa̱hasra̍ṇīthāḥ ka̱vayo̱ ye go̍pā̱yanti̱ sūrya̍m |
ṛṣī̱n tapa̍svato yama tapo̱jām̐ api̍ gacchatāt || RV_10,154.05

arā̍yi̱ kāṇe̱ vika̍ṭe gi̱riṁ ga̍ccha sadānve |
śi̱rimbi̍ṭhasya̱ satva̍bhi̱s tebhi̍ṣ ṭvā cātayāmasi || RV_10,155.01

ca̱tto i̱taś ca̱ttāmuta̱ḥ sarvā̍ bhrū̱ṇāny ā̱ruṣī̍ |
a̱rā̱yya̍m brahmaṇas pate̱ tīkṣṇa̍śṛṇgodṛ̱ṣann i̍hi || RV_10,155.02

a̱do yad dāru̱ plava̍te̱ sindho̍ḥ pā̱re a̍pūru̱ṣam |
tad ā ra̍bhasva durhaṇo̱ tena̍ gaccha parasta̱ram || RV_10,155.03

yad dha̱ prācī̱r aja̍ga̱ntoro̍ maṇḍūradhāṇikīḥ |
ha̱tā indra̍sya̱ śatra̍va̱ḥ sarve̍ budbu̱dayā̍śavaḥ || RV_10,155.04

parī̱me gām a̍neṣata̱ pary a̱gnim a̍hṛṣata |
de̱veṣv a̍krata̱ śrava̱ḥ ka i̱mām̐ ā da̍dharṣati || RV_10,155.05

a̱gniṁ hi̍nvantu no̱ dhiya̱ḥ sapti̍m ā̱śum i̍vā̱jiṣu̍ |
tena̍ jeṣma̱ dhana̍ṁ-dhanam || RV_10,156.01

yayā̱ gā ā̱karā̍mahe̱ sena̍yāgne̱ tavo̱tyā |
tāṁ no̍ hinva ma̱ghatta̍ye || RV_10,156.02

āgne̍ sthū̱raṁ ra̱yim bha̍ra pṛ̱thuṁ goma̍ntam a̱śvina̍m |
a̱ṅdhi khaṁ va̱rtayā̍ pa̱ṇim || RV_10,156.03

agne̱ nakṣa̍tram a̱jara̱m ā sūrya̍ṁ rohayo di̱vi |
dadha̱j jyoti̱r jane̍bhyaḥ || RV_10,156.04

agne̍ ke̱tur vi̱śām a̍si̱ preṣṭha̱ḥ śreṣṭha̍ upastha̱sat |
bodhā̍ sto̱tre vayo̱ dadha̍t || RV_10,156.05

i̱mā nu ka̱m bhuva̍nā sīṣadhā̱mendra̍ś ca̱ viśve̍ ca de̱vāḥ || RV_10,157.01

ya̱jñaṁ ca̍ nas ta̱nva̍ṁ ca pra̱jāṁ cā̍di̱tyair indra̍ḥ sa̱ha cī̍kḷpāti || RV_10,157.02

ā̱di̱tyair indra̱ḥ saga̍ṇo ma̱rudbhi̍r a̱smāka̍m bhūtv avi̱tā ta̱nūnā̍m || RV_10,157.03

ha̱tvāya̍ de̱vā asu̍rā̱n yad āya̍n de̱vā de̍va̱tvam a̍bhi̱rakṣa̍māṇāḥ || RV_10,157.04

pra̱tyañca̍m a̱rkam a̍naya̱ñ chacī̍bhi̱r ād it sva̱dhām i̍ṣi̱rām pary a̍paśyan || RV_10,157.05

sūryo̍ no di̱vas pā̍tu̱ vāto̍ a̱ntari̍kṣāt |
a̱gnir na̱ḥ pārthi̍vebhyaḥ || RV_10,158.01

joṣā̍ savita̱r yasya̍ te̱ hara̍ḥ śa̱taṁ sa̱vām̐ arha̍ti |
pā̱hi no̍ di̱dyuta̱ḥ pata̍ntyāḥ || RV_10,158.02

cakṣu̍r no de̱vaḥ sa̍vi̱tā cakṣu̍r na u̱ta parva̍taḥ |
cakṣu̍r dhā̱tā da̍dhātu naḥ || RV_10,158.03

cakṣu̍r no dhehi̱ cakṣu̍ṣe̱ cakṣu̍r vi̱khyai ta̱nūbhya̍ḥ |
saṁ ce̱daṁ vi ca̍ paśyema || RV_10,158.04

su̱sa̱ṁdṛśa̍ṁ tvā va̱yam prati̍ paśyema sūrya |
vi pa̍śyema nṛ̱cakṣa̍saḥ || RV_10,158.05

ud a̱sau sūryo̍ agā̱d ud a̱yam mā̍ma̱ko bhaga̍ḥ |
a̱haṁ tad vi̍dva̱lā pati̍m a̱bhy a̍sākṣi viṣāsa̱hiḥ || RV_10,159.01

a̱haṁ ke̱tur a̱ham mū̱rdhāham u̱grā vi̱vāca̍nī |
mamed anu̱ kratu̱m pati̍ḥ sehā̱nāyā̍ u̱pāca̍ret || RV_10,159.02

mama̍ pu̱trāḥ śa̍tru̱haṇo 'tho̍ me duhi̱tā vi̱rāṭ |
u̱tāham a̍smi saṁja̱yā patyau̍ me̱ śloka̍ utta̱maḥ || RV_10,159.03

yenendro̍ ha̱viṣā̍ kṛ̱tvy abha̍vad dyu̱mny u̍tta̱maḥ |
i̱daṁ tad a̍kri devā asapa̱tnā kilā̍bhuvam || RV_10,159.04

a̱sa̱pa̱tnā sa̍patna̱ghnī jaya̍nty abhi̱bhūva̍rī |
āvṛ̍kṣam a̱nyāsā̱ṁ varco̱ rādho̱ asthe̍yasām iva || RV_10,159.05

sam a̍jaiṣam i̱mā a̱haṁ sa̱patnī̍r abhi̱bhūva̍rī |
yathā̱ham a̱sya vī̱rasya̍ vi̱rājā̍ni̱ jana̍sya ca || RV_10,159.06

tī̱vrasyā̱bhiva̍yaso a̱sya pā̍hi sarvara̱thā vi harī̍ i̱ha mu̍ñca |
indra̱ mā tvā̱ yaja̍mānāso a̱nye ni rī̍rama̱n tubhya̍m i̱me su̱tāsa̍ḥ || RV_10,160.01

tubhya̍ṁ su̱tās tubhya̍m u̱ sotvā̍sa̱s tvāṁ gira̱ḥ śvātryā̱ ā hva̍yanti |
indre̱dam a̱dya sava̍naṁ juṣā̱ṇo viśva̍sya vi̱dvām̐ i̱ha pā̍hi̱ soma̍m || RV_10,160.02

ya u̍śa̱tā mana̍sā̱ soma̍m asmai sarvahṛ̱dā de̱vakā̍maḥ su̱noti̍ |
na gā indra̱s tasya̱ parā̍ dadāti praśa̱stam ic cāru̍m asmai kṛṇoti || RV_10,160.03

anu̍spaṣṭo bhavaty e̱ṣo a̍sya̱ yo a̍smai re̱vān na su̱noti̱ soma̍m |
nir a̍ra̱tnau ma̱ghavā̱ taṁ da̍dhāti brahma̱dviṣo̍ ha̱nty anā̍nudiṣṭaḥ || RV_10,160.04

a̱śvā̱yanto̍ ga̱vyanto̍ vā̱jaya̍nto̱ havā̍mahe̱ tvopa̍ganta̱vā u̍ |
ā̱bhūṣa̍ntas te suma̱tau navā̍yāṁ va̱yam i̍ndra tvā śu̱naṁ hu̍vema || RV_10,160.05

mu̱ñcāmi̍ tvā ha̱viṣā̱ jīva̍nāya̱ kam a̍jñātaya̱kṣmād u̱ta rā̍jaya̱kṣmāt |
grāhi̍r ja̱grāha̱ yadi̍ vai̱tad e̍na̱ṁ tasyā̍ indrāgnī̱ pra mu̍muktam enam || RV_10,161.01

yadi̍ kṣi̱tāyu̱r yadi̍ vā̱ pare̍to̱ yadi̍ mṛ̱tyor a̍nti̱kaṁ nī̍ta e̱va |
tam ā ha̍rāmi̱ nirṛ̍ter u̱pasthā̱d aspā̍rṣam enaṁ śa̱taśā̍radāya || RV_10,161.02

sa̱ha̱srā̱kṣeṇa̍ śa̱taśā̍radena śa̱tāyu̍ṣā ha̱viṣāhā̍rṣam enam |
śa̱taṁ yathe̱maṁ śa̱rado̱ nayā̱tīndro̱ viśva̍sya duri̱tasya̍ pā̱ram || RV_10,161.03

śa̱taṁ jī̍va śa̱rado̱ vardha̍mānaḥ śa̱taṁ he̍ma̱ntāñ cha̱tam u̍ vasa̱ntān |
śa̱tam i̍ndrā̱gnī sa̍vi̱tā bṛha̱spati̍ḥ śa̱tāyu̍ṣā ha̱viṣe̱mam puna̍r duḥ || RV_10,161.04

āhā̍rṣa̱ṁ tvāvi̍daṁ tvā̱ puna̱r āgā̍ḥ punarnava |
sarvā̍ṅga̱ sarva̍ṁ te̱ cakṣu̱ḥ sarva̱m āyu̍ś ca te 'vidam || RV_10,161.05

brahma̍ṇā̱gniḥ sa̍ṁvidā̱no ra̍kṣo̱hā bā̍dhatām i̱taḥ |
amī̍vā̱ yas te̱ garbha̍ṁ du̱rṇāmā̱ yoni̍m ā̱śaye̍ || RV_10,162.01

yas te̱ garbha̱m amī̍vā du̱rṇāmā̱ yoni̍m ā̱śaye̍ |
a̱gniṣ ṭam brahma̍ṇā sa̱ha niṣ kra̱vyāda̍m anīnaśat || RV_10,162.02

yas te̱ hanti̍ pa̱taya̍ntaṁ niṣa̱tsnuṁ yaḥ sa̍rīsṛ̱pam |
jā̱taṁ yas te̱ jighā̍ṁsati̱ tam i̱to nā̍śayāmasi || RV_10,162.03

yas ta̍ ū̱rū vi̱hara̍ty anta̱rā dampa̍tī̱ śaye̍ |
yoni̱ṁ yo a̱ntar ā̱reḻhi̱ tam i̱to nā̍śayāmasi || RV_10,162.04

yas tvā̱ bhrātā̱ pati̍r bhū̱tvā jā̱ro bhū̱tvā ni̱padya̍te |
pra̱jāṁ yas te̱ jighā̍ṁsati̱ tam i̱to nā̍śayāmasi || RV_10,162.05

yas tvā̱ svapne̍na̱ tama̍sā mohayi̱tvā ni̱padya̍te |
pra̱jāṁ yas te̱ jighā̍ṁsati̱ tam i̱to nā̍śayāmasi || RV_10,162.06

a̱kṣībhyā̍ṁ te̱ nāsi̍kābhyā̱ṁ karṇā̍bhyā̱ṁ chubu̍kā̱d adhi̍ |
yakṣma̍ṁ śīrṣa̱ṇya̍m ma̱stiṣkā̍j ji̱hvāyā̱ vi vṛ̍hāmi te || RV_10,163.01

grī̱vābhya̍s ta u̱ṣṇihā̍bhya̱ḥ kīka̍sābhyo anū̱kyā̍t |
yakṣma̍ṁ doṣa̱ṇya1̱̍m aṁsā̍bhyām bā̱hubhyā̱ṁ vi vṛ̍hāmi te || RV_10,163.02

ā̱ntrebhya̍s te̱ gudā̍bhyo vani̱ṣṭhor hṛda̍yā̱d adhi̍ |
yakṣma̱m mata̍snābhyāṁ ya̱knaḥ plā̱śibhyo̱ vi vṛ̍hāmi te || RV_10,163.03

ū̱rubhyā̍ṁ te aṣṭhī̱vadbhyā̱m pārṣṇi̍bhyā̱m prapa̍dābhyām |
yakṣma̱ṁ śroṇi̍bhyā̱m bhāsa̍dā̱d bhaṁsa̍so̱ vi vṛ̍hāmi te || RV_10,163.04

meha̍nād vana̱ṁkara̍ṇā̱l loma̍bhyas te na̱khebhya̍ḥ |
yakṣma̱ṁ sarva̍smād ā̱tmana̱s tam i̱daṁ vi vṛ̍hāmi te || RV_10,163.05

aṅgā̍d-aṅgā̱l lomno̍-lomno jā̱tam parva̍ṇi-parvaṇi |
yakṣma̱ṁ sarva̍smād ā̱tmana̱s tam i̱daṁ vi vṛ̍hāmi te || RV_10,163.06

ape̍hi manasas pa̱te 'pa̍ krāma pa̱raś ca̍ra |
pa̱ro nirṛ̍tyā̱ ā ca̍kṣva bahu̱dhā jīva̍to̱ mana̍ḥ || RV_10,164.01

bha̱draṁ vai vara̍ṁ vṛṇate bha̱draṁ yu̍ñjanti̱ dakṣi̍ṇam |
bha̱draṁ vai̍vasva̱te cakṣu̍r bahu̱trā jīva̍to̱ mana̍ḥ || RV_10,164.02

yad ā̱śasā̍ ni̱ḥśasā̍bhi̱śaso̍pāri̱ma jāgra̍to̱ yat sva̱panta̍ḥ |
a̱gnir viśvā̱ny apa̍ duṣkṛ̱tāny aju̍ṣṭāny ā̱re a̱smad da̍dhātu || RV_10,164.03

yad i̍ndra brahmaṇas pate 'bhidro̱haṁ carā̍masi |
prace̍tā na āṅgira̱so dvi̍ṣa̱tām pā̱tv aṁha̍saḥ || RV_10,164.04

ajai̍ṣmā̱dyāsa̍nāma̱ cābhū̱mānā̍gaso va̱yam |
jā̱gra̱tsva̱pnaḥ sa̍ṁka̱lpaḥ pā̱po yaṁ dvi̱ṣmas taṁ sa ṛ̍cchatu̱ yo no̱ dveṣṭi̱ tam ṛ̍cchatu || RV_10,164.05

devā̍ḥ ka̱pota̍ iṣi̱to yad i̱cchan dū̱to nirṛ̍tyā i̱dam ā̍ja̱gāma̍ |
tasmā̍ arcāma kṛ̱ṇavā̍ma̱ niṣkṛ̍ti̱ṁ śaṁ no̍ astu dvi̱pade̱ śaṁ catu̍ṣpade || RV_10,165.01

śi̱vaḥ ka̱pota̍ iṣi̱to no̍ astv anā̱gā de̍vāḥ śaku̱no gṛ̱heṣu̍ |
a̱gnir hi vipro̍ ju̱ṣatā̍ṁ ha̱vir na̱ḥ pari̍ he̱tiḥ pa̱kṣiṇī̍ no vṛṇaktu || RV_10,165.02

he̱tiḥ pa̱kṣiṇī̱ na da̍bhāty a̱smān ā̱ṣṭryām pa̱daṁ kṛ̍ṇute agni̱dhāne̍ |
śaṁ no̱ gobhya̍ś ca̱ puru̍ṣebhyaś cāstu̱ mā no̍ hiṁsīd i̱ha de̍vāḥ ka̱pota̍ḥ || RV_10,165.03

yad ulū̍ko̱ vada̍ti mo̱gham e̱tad yat ka̱pota̍ḥ pa̱dam a̱gnau kṛ̱ṇoti̍ |
yasya̍ dū̱taḥ prahi̍ta e̱ṣa e̱tat tasmai̍ ya̱māya̱ namo̍ astu mṛ̱tyave̍ || RV_10,165.04

ṛ̱cā ka̱pota̍ṁ nudata pra̱ṇoda̱m iṣa̱m mada̍nta̱ḥ pari̱ gāṁ na̍yadhvam |
sa̱ṁyo̱paya̍nto duri̱tāni̱ viśvā̍ hi̱tvā na̱ ūrja̱m pra pa̍tā̱t pati̍ṣṭhaḥ || RV_10,165.05

ṛ̱ṣa̱bham mā̍ samā̱nānā̍ṁ sa̱patnā̍nāṁ viṣāsa̱him |
ha̱ntāra̱ṁ śatrū̍ṇāṁ kṛdhi vi̱rāja̱ṁ gopa̍ti̱ṁ gavā̍m || RV_10,166.01

a̱ham a̍smi sapatna̱hendra̍ i̱vāri̍ṣṭo̱ akṣa̍taḥ |
a̱dhaḥ sa̱patnā̍ me pa̱dor i̱me sarve̍ a̱bhiṣṭhi̍tāḥ || RV_10,166.02

atrai̱va vo 'pi̍ nahyāmy u̱bhe ārtnī̍ iva̱ jyayā̍ |
vāca̍s pate̱ ni ṣe̍dhe̱mān yathā̱ mad adha̍ra̱ṁ vadā̍n || RV_10,166.03

a̱bhi̱bhūr a̱ham āga̍maṁ vi̱śvaka̍rmeṇa̱ dhāmnā̍ |
ā va̍ś ci̱ttam ā vo̍ vra̱tam ā vo̱ 'haṁ sami̍tiṁ dade || RV_10,166.04

yo̱ga̱kṣe̱maṁ va̍ ā̱dāyā̱ham bhū̍yāsam utta̱ma ā vo̍ mū̱rdhāna̍m akramīm |
a̱dha̱spa̱dān ma̱ ud va̍data ma̱ṇḍūkā̍ ivoda̱kān ma̱ṇḍūkā̍ uda̱kād i̍va || RV_10,166.05

tubhye̱dam i̍ndra̱ pari̍ ṣicyate̱ madhu̱ tvaṁ su̱tasya̍ ka̱laśa̍sya rājasi |
tvaṁ ra̱yim pu̍ru̱vīrā̍m u nas kṛdhi̱ tvaṁ tapa̍ḥ pari̱tapyā̍jaya̱ḥ sva̍ḥ || RV_10,167.01

sva̱rjita̱m mahi̍ mandā̱nam andha̍so̱ havā̍mahe̱ pari̍ śa̱kraṁ su̱tām̐ upa̍ |
i̱maṁ no̍ ya̱jñam i̱ha bo̱dhy ā ga̍hi̱ spṛdho̱ jaya̍ntam ma̱ghavā̍nam īmahe || RV_10,167.02

soma̍sya̱ rājño̱ varu̍ṇasya̱ dharma̍ṇi̱ bṛha̱spate̱r anu̍matyā u̱ śarma̍ṇi |
tavā̱ham a̱dya ma̍ghava̱nn upa̍stutau̱ dhāta̱r vidhā̍taḥ ka̱laśā̍m̐ abhakṣayam || RV_10,167.03

prasū̍to bha̱kṣam a̍karaṁ ca̱rāv api̱ stoma̍ṁ ce̱mam pra̍tha̱maḥ sū̱rir un mṛ̍je |
su̱te sā̱tena̱ yady āga̍maṁ vā̱m prati̍ viśvāmitrajamadagnī̱ dame̍ || RV_10,167.04

vāta̍sya̱ nu ma̍hi̱māna̱ṁ ratha̍sya ru̱jann e̍ti sta̱naya̍nn asya̱ ghoṣa̍ḥ |
di̱vi̱spṛg yā̍ty aru̱ṇāni̍ kṛ̱ṇvann u̱to e̍ti pṛthi̱vyā re̱ṇum asya̍n || RV_10,168.01

sam prera̍te̱ anu̱ vāta̍sya vi̱ṣṭhā aina̍ṁ gacchanti̱ sama̍na̱ṁ na yoṣā̍ḥ |
tābhi̍ḥ sa̱yuk sa̱ratha̍ṁ de̱va ī̍yate̱ 'sya viśva̍sya̱ bhuva̍nasya̱ rājā̍ || RV_10,168.02

a̱ntari̍kṣe pa̱thibhi̱r īya̍māno̱ na ni vi̍śate kata̱mac ca̱nāha̍ḥ |
a̱pāṁ sakhā̍ prathama̱jā ṛ̱tāvā̱ kva̍ svij jā̱taḥ kuta̱ ā ba̍bhūva || RV_10,168.03

ā̱tmā de̱vānā̱m bhuva̍nasya̱ garbho̍ yathāva̱śaṁ ca̍rati de̱va e̱ṣaḥ |
ghoṣā̱ id a̍sya śṛṇvire̱ na rū̱paṁ tasmai̱ vātā̍ya ha̱viṣā̍ vidhema || RV_10,168.04

ma̱yo̱bhūr vāto̍ a̱bhi vā̍tū̱srā ūrja̍svatī̱r oṣa̍dhī̱r ā ri̍śantām |
pīva̍svatīr jī̱vadha̍nyāḥ pibantv ava̱sāya̍ pa̱dvate̍ rudra mṛḻa || RV_10,169.01

yāḥ sarū̍pā̱ virū̍pā̱ eka̍rūpā̱ yāsā̍m a̱gnir iṣṭyā̱ nāmā̍ni̱ veda̍ |
yā aṅgi̍rasa̱s tapa̍se̱ha ca̱krus tābhya̍ḥ parjanya̱ mahi̱ śarma̍ yaccha || RV_10,169.02

yā de̱veṣu̍ ta̱nva1̱̍m aira̍yanta̱ yāsā̱ṁ somo̱ viśvā̍ rū̱pāṇi̱ veda̍ |
tā a̱smabhya̱m paya̍sā̱ pinva̍mānāḥ pra̱jāva̍tīr indra go̱ṣṭhe ri̍rīhi || RV_10,169.03

pra̱jāpa̍ti̱r mahya̍m e̱tā rarā̍ṇo̱ viśvai̍r de̱vaiḥ pi̱tṛbhi̍ḥ saṁvidā̱naḥ |
śi̱vāḥ sa̱tīr upa̍ no go̱ṣṭham āka̱s tāsā̍ṁ va̱yam pra̱jayā̱ saṁ sa̍dema || RV_10,169.04

vi̱bhrāḍ bṛ̱hat pi̍batu so̱myam madhv āyu̱r dadha̍d ya̱jñapa̍tā̱v avi̍hrutam |
vāta̍jūto̱ yo a̍bhi̱rakṣa̍ti̱ tmanā̍ pra̱jāḥ pu̍poṣa puru̱dhā vi rā̍jati || RV_10,170.01

vi̱bhrāḍ bṛ̱hat subhṛ̍taṁ vāja̱sāta̍ma̱ṁ dharma̍n di̱vo dha̱ruṇe̍ sa̱tyam arpi̍tam |
a̱mi̱tra̱hā vṛ̍tra̱hā da̍syu̱haṁta̍ma̱ṁ jyoti̍r jajñe asura̱hā sa̍patna̱hā || RV_10,170.02

i̱daṁ śreṣṭha̱ṁ jyoti̍ṣā̱ṁ jyoti̍r utta̱maṁ vi̍śva̱jid dha̍na̱jid u̍cyate bṛ̱hat |
vi̱śva̱bhrāḍ bhrā̱jo mahi̱ sūryo̍ dṛ̱śa u̱ru pa̍prathe̱ saha̱ ojo̱ acyu̍tam || RV_10,170.03

vi̱bhrāja̱ñ jyoti̍ṣā̱ sva1̱̍r aga̍ccho roca̱naṁ di̱vaḥ |
yene̱mā viśvā̱ bhuva̍nā̱ny ābhṛ̍tā vi̱śvaka̍rmaṇā vi̱śvade̍vyāvatā || RV_10,170.04

tvaṁ tyam i̱ṭato̱ ratha̱m indra̱ prāva̍ḥ su̱tāva̍taḥ |
aśṛ̍ṇoḥ so̱mino̱ hava̍m || RV_10,171.01

tvam ma̱khasya̱ dodha̍ta̱ḥ śiro 'va̍ tva̱co bha̍raḥ |
aga̍cchaḥ so̱mino̍ gṛ̱ham || RV_10,171.02

tvaṁ tyam i̍ndra̱ martya̍m āstrabu̱dhnāya̍ ve̱nyam |
muhu̍ḥ śrathnā mana̱syave̍ || RV_10,171.03

tvaṁ tyam i̍ndra̱ sūrya̍m pa̱ścā santa̍m pu̱ras kṛ̍dhi |
de̱vānā̍ṁ cit ti̱ro vaśa̍m || RV_10,171.04

ā yā̍hi̱ vana̍sā sa̱ha gāva̍ḥ sacanta varta̱niṁ yad ūdha̍bhiḥ || RV_10,172.01

ā yā̍hi̱ vasvyā̍ dhi̱yā maṁhi̍ṣṭho jāra̱yanma̍khaḥ su̱dānu̍bhiḥ || RV_10,172.02

pi̱tu̱bhṛto̱ na tantu̱m it su̱dāna̍va̱ḥ prati̍ dadhmo̱ yajā̍masi || RV_10,172.03

u̱ṣā apa̱ svasu̱s tama̱ḥ saṁ va̍rtayati varta̱niṁ su̍jā̱tatā̍ || RV_10,172.04

ā tvā̍hārṣam a̱ntar e̍dhi dhru̱vas ti̱ṣṭhāvi̍cācaliḥ |
viśa̍s tvā̱ sarvā̍ vāñchantu̱ mā tvad rā̱ṣṭram adhi̍ bhraśat || RV_10,173.01

i̱haivaidhi̱ māpa̍ cyoṣṭhā̱ḥ parva̍ta i̱vāvi̍cācaliḥ |
indra̍ ive̱ha dhru̱vas ti̍ṣṭhe̱ha rā̱ṣṭram u̍ dhāraya || RV_10,173.02

i̱mam indro̍ adīdharad dhru̱vaṁ dhru̱veṇa̍ ha̱viṣā̍ |
tasmai̱ somo̱ adhi̍ brava̱t tasmā̍ u̱ brahma̍ṇa̱s pati̍ḥ || RV_10,173.03

dhru̱vā dyaur dhru̱vā pṛ̍thi̱vī dhru̱vāsa̱ḥ parva̍tā i̱me |
dhru̱vaṁ viśva̍m i̱daṁ jaga̍d dhru̱vo rājā̍ vi̱śām a̱yam || RV_10,173.04

dhru̱vaṁ te̱ rājā̱ varu̍ṇo dhru̱vaṁ de̱vo bṛha̱spati̍ḥ |
dhru̱vaṁ ta̱ indra̍ś cā̱gniś ca̍ rā̱ṣṭraṁ dhā̍rayatāṁ dhru̱vam || RV_10,173.05

dhru̱vaṁ dhru̱veṇa̍ ha̱viṣā̱bhi soma̍m mṛśāmasi |
atho̍ ta̱ indra̱ḥ keva̍lī̱r viśo̍ bali̱hṛta̍s karat || RV_10,173.06

a̱bhī̱va̱rtena̍ ha̱viṣā̱ yenendro̍ abhivāvṛ̱te |
tenā̱smān bra̍hmaṇas pate̱ 'bhi rā̱ṣṭrāya̍ vartaya || RV_10,174.01

a̱bhi̱vṛtya̍ sa̱patnā̍n a̱bhi yā no̱ arā̍tayaḥ |
a̱bhi pṛ̍ta̱nyanta̍ṁ tiṣṭhā̱bhi yo na̍ ira̱syati̍ || RV_10,174.02

a̱bhi tvā̍ de̱vaḥ sa̍vi̱tābhi somo̍ avīvṛtat |
a̱bhi tvā̱ viśvā̍ bhū̱tāny a̍bhīva̱rto yathāsa̍si || RV_10,174.03

yenendro̍ ha̱viṣā̍ kṛ̱tvy abha̍vad dyu̱mny u̍tta̱maḥ |
i̱daṁ tad a̍kri devā asapa̱tnaḥ kilā̍bhuvam || RV_10,174.04

a̱sa̱pa̱tnaḥ sa̍patna̱hābhirā̍ṣṭro viṣāsa̱hiḥ |
yathā̱ham e̍ṣām bhū̱tānā̍ṁ vi̱rājā̍ni̱ jana̍sya ca || RV_10,174.05

pra vo̍ grāvāṇaḥ savi̱tā de̱vaḥ su̍vatu̱ dharma̍ṇā |
dhū̱rṣu yu̍jyadhvaṁ sunu̱ta || RV_10,175.01

grāvā̍ṇo̱ apa̍ du̱cchunā̱m apa̍ sedhata durma̱tim |
u̱srāḥ ka̍rtana bheṣa̱jam || RV_10,175.02

grāvā̍ṇa̱ upa̍re̱ṣv ā ma̍hī̱yante̍ sa̱joṣa̍saḥ |
vṛṣṇe̱ dadha̍to̱ vṛṣṇya̍m || RV_10,175.03

grāvā̍ṇaḥ savi̱tā nu vo̍ de̱vaḥ su̍vatu̱ dharma̍ṇā |
yaja̍mānāya sunva̱te || RV_10,175.04

pra sū̱nava̍ ṛbhū̱ṇām bṛ̱han na̍vanta vṛ̱janā̍ |
kṣāmā̱ ye vi̱śvadhā̍ya̱so 'śna̍n dhe̱nuṁ na mā̱tara̍m || RV_10,176.01

pra de̱vaṁ de̱vyā dhi̱yā bhara̍tā jā̱tave̍dasam |
ha̱vyā no̍ vakṣad ānu̱ṣak || RV_10,176.02

a̱yam u̱ ṣya pra de̍va̱yur hotā̍ ya̱jñāya̍ nīyate |
ratho̱ na yor a̱bhīvṛ̍to̱ ghṛṇī̍vāñ cetati̱ tmanā̍ || RV_10,176.03

a̱yam a̱gnir u̍ruṣyaty a̱mṛtā̍d iva̱ janma̍naḥ |
saha̍saś ci̱t sahī̍yān de̱vo jī̱vāta̍ve kṛ̱taḥ || RV_10,176.04

pa̱ta̱ṁgam a̱ktam asu̍rasya mā̱yayā̍ hṛ̱dā pa̍śyanti̱ mana̍sā vipa̱ścita̍ḥ |
sa̱mu̱dre a̱ntaḥ ka̱vayo̱ vi ca̍kṣate̱ marī̍cīnām pa̱dam i̍cchanti ve̱dhasa̍ḥ || RV_10,177.01

pa̱ta̱ṁgo vāca̱m mana̍sā bibharti̱ tāṁ ga̍ndha̱rvo̍ 'vada̱d garbhe̍ a̱ntaḥ |
tāṁ dyota̍mānāṁ sva̱rya̍m manī̱ṣām ṛ̱tasya̍ pa̱de ka̱vayo̱ ni pā̍nti || RV_10,177.02

apa̍śyaṁ go̱pām ani̍padyamāna̱m ā ca̱ parā̍ ca pa̱thibhi̱ś cara̍ntam |
sa sa̱dhrīcī̱ḥ sa viṣū̍cī̱r vasā̍na̱ ā va̍rīvarti̱ bhuva̍neṣv a̱ntaḥ || RV_10,177.03

tyam ū̱ ṣu vā̱jina̍ṁ de̱vajū̍taṁ sa̱hāvā̍naṁ taru̱tāra̱ṁ rathā̍nām |
ari̍ṣṭanemim pṛta̱nāja̍m ā̱śuṁ sva̱staye̱ tārkṣya̍m i̱hā hu̍vema || RV_10,178.01

indra̍syeva rā̱tim ā̱johu̍vānāḥ sva̱staye̱ nāva̍m i̱vā ru̍hema |
urvī̱ na pṛthvī̱ bahu̍le̱ gabhī̍re̱ mā vā̱m etau̱ mā pare̍tau riṣāma || RV_10,178.02

sa̱dyaś ci̱d yaḥ śava̍sā̱ pañca̍ kṛ̱ṣṭīḥ sūrya̍ iva̱ jyoti̍ṣā̱pas ta̱tāna̍ |
sa̱ha̱sra̱sāḥ śa̍ta̱sā a̍sya̱ raṁhi̱r na smā̍ varante yuva̱tiṁ na śaryā̍m || RV_10,178.03

ut ti̍ṣṭha̱tāva̍ paśya̱tendra̍sya bhā̱gam ṛ̱tviya̍m |
yadi̍ śrā̱to ju̱hota̍na̱ yady aśrā̍to mama̱ttana̍ || RV_10,179.01

śrā̱taṁ ha̱vir o ṣv i̍ndra̱ pra yā̍hi ja̱gāma̱ sūro̱ adhva̍no̱ vima̍dhyam |
pari̍ tvāsate ni̱dhibhi̱ḥ sakhā̍yaḥ kula̱pā na vrā̱japa̍ti̱ṁ cara̍ntam || RV_10,179.02

śrā̱tam ma̍nya̱ ūdha̍ni śrā̱tam a̱gnau suśrā̍tam manye̱ tad ṛ̱taṁ navī̍yaḥ |
mādhya̍ṁdinasya̱ sava̍nasya da̱dhnaḥ pibe̍ndra vajrin purukṛj juṣā̱ṇaḥ || RV_10,179.03

pra sa̍sāhiṣe puruhūta̱ śatrū̱ñ jyeṣṭha̍s te̱ śuṣma̍ i̱ha rā̱tir a̍stu |
indrā bha̍ra̱ dakṣi̍ṇenā̱ vasū̍ni̱ pati̱ḥ sindhū̍nām asi re̱vatī̍nām || RV_10,180.01

mṛ̱go na bhī̱maḥ ku̍ca̱ro gi̍ri̱ṣṭhāḥ pa̍rā̱vata̱ ā ja̍ganthā̱ para̍syāḥ |
sṛ̱kaṁ sa̱ṁśāya̍ pa̱vim i̍ndra ti̱gmaṁ vi śatrū̍n tāḻhi̱ vi mṛdho̍ nudasva || RV_10,180.02

indra̍ kṣa̱tram a̱bhi vā̱mam ojo 'jā̍yathā vṛṣabha carṣaṇī̱nām |
apā̍nudo̱ jana̍m amitra̱yanta̍m u̱ruṁ de̱vebhyo̍ akṛṇor u lo̱kam || RV_10,180.03

pratha̍ś ca̱ yasya̍ sa̱pratha̍ś ca̱ nāmānu̍ṣṭubhasya ha̱viṣo̍ ha̱vir yat |
dhā̱tur dyutā̍nāt savi̱tuś ca̱ viṣṇo̍ rathaṁta̱ram ā ja̍bhārā̱ vasi̍ṣṭhaḥ || RV_10,181.01

avi̍nda̱n te ati̍hita̱ṁ yad āsī̍d ya̱jñasya̱ dhāma̍ para̱maṁ guhā̱ yat |
dhā̱tur dyutā̍nāt savi̱tuś ca̱ viṣṇo̍r bha̱radvā̍jo bṛ̱had ā ca̍kre a̱gneḥ || RV_10,181.02

te̍ 'vinda̱n mana̍sā̱ dīdhyā̍nā̱ yaju̍ḥ ṣka̱nnam pra̍tha̱maṁ de̍va̱yāna̍m |
dhā̱tur dyutā̍nāt savi̱tuś ca̱ viṣṇo̱r ā sūryā̍d abharan gha̱rmam e̱te || RV_10,181.03

bṛha̱spati̍r nayatu du̱rgahā̍ ti̱raḥ puna̍r neṣad a̱ghaśa̍ṁsāya̱ manma̍ |
kṣi̱pad aśa̍sti̱m apa̍ durma̱tiṁ ha̱nn athā̍ kara̱d yaja̍mānāya̱ śaṁ yoḥ || RV_10,182.01

narā̱śaṁso̍ no 'vatu prayā̱je śaṁ no̍ astv anuyā̱jo have̍ṣu |
kṣi̱pad aśa̍sti̱m apa̍ durma̱tiṁ ha̱nn athā̍ kara̱d yaja̍mānāya̱ śaṁ yoḥ || RV_10,182.02

tapu̍rmūrdhā tapatu ra̱kṣaso̱ ye bra̍hma̱dviṣa̱ḥ śara̍ve̱ hanta̱vā u̍ |
kṣi̱pad aśa̍sti̱m apa̍ durma̱tiṁ ha̱nn athā̍ kara̱d yaja̍mānāya̱ śaṁ yoḥ || RV_10,182.03

apa̍śyaṁ tvā̱ mana̍sā̱ ceki̍tāna̱ṁ tapa̍so jā̱taṁ tapa̍so̱ vibhū̍tam |
i̱ha pra̱jām i̱ha ra̱yiṁ rarā̍ṇa̱ḥ pra jā̍yasva pra̱jayā̍ putrakāma || RV_10,183.01

apa̍śyaṁ tvā̱ mana̍sā̱ dīdhyā̍nā̱ṁ svāyā̍ṁ ta̱nū ṛtvye̱ nādha̍mānām |
upa̱ mām u̱ccā yu̍va̱tir ba̍bhūyā̱ḥ pra jā̍yasva pra̱jayā̍ putrakāme || RV_10,183.02

a̱haṁ garbha̍m adadhā̱m oṣa̍dhīṣv a̱haṁ viśve̍ṣu̱ bhuva̍neṣv a̱ntaḥ |
a̱ham pra̱jā a̍janayam pṛthi̱vyām a̱haṁ jani̍bhyo apa̱rīṣu̍ pu̱trān || RV_10,183.03

viṣṇu̱r yoni̍ṁ kalpayatu̱ tvaṣṭā̍ rū̱pāṇi̍ piṁśatu |
ā si̍ñcatu pra̱jāpa̍tir dhā̱tā garbha̍ṁ dadhātu te || RV_10,184.01

garbha̍ṁ dhehi sinīvāli̱ garbha̍ṁ dhehi sarasvati |
garbha̍ṁ te a̱śvinau̍ de̱vāv ā dha̍ttā̱m puṣka̍rasrajā || RV_10,184.02

hi̱ra̱ṇyayī̍ a̱raṇī̱ yaṁ ni̱rmantha̍to a̱śvinā̍ |
taṁ te̱ garbha̍ṁ havāmahe daśa̱me mā̱si sūta̍ve || RV_10,184.03

mahi̍ trī̱ṇām avo̍ 'stu dyu̱kṣam mi̱trasyā̍rya̱mṇaḥ |
du̱rā̱dharṣa̱ṁ varu̍ṇasya || RV_10,185.01

na̱hi teṣā̍m a̱mā ca̱na nādhva̍su vāra̱ṇeṣu̍ |
īśe̍ ri̱pur a̱ghaśa̍ṁsaḥ || RV_10,185.02

yasmai̍ pu̱trāso̱ adi̍te̱ḥ pra jī̱vase̱ martyā̍ya |
jyoti̱r yaccha̱nty aja̍sram || RV_10,185.03

vāta̱ ā vā̍tu bheṣa̱jaṁ śa̱mbhu ma̍yo̱bhu no̍ hṛ̱de |
pra ṇa̱ āyū̍ṁṣi tāriṣat || RV_10,186.01

u̱ta vā̍ta pi̱tāsi̍ na u̱ta bhrāto̱ta na̱ḥ sakhā̍ |
sa no̍ jī̱vāta̍ve kṛdhi || RV_10,186.02

yad a̱do vā̍ta te gṛ̱he̱3̱̍ 'mṛta̍sya ni̱dhir hi̱taḥ |
tato̍ no dehi jī̱vase̍ || RV_10,186.03

prāgnaye̱ vāca̍m īraya vṛṣa̱bhāya̍ kṣitī̱nām |
sa na̍ḥ parṣa̱d ati̱ dviṣa̍ḥ || RV_10,187.01

yaḥ para̍syāḥ parā̱vata̍s ti̱ro dhanvā̍ti̱roca̍te |
sa na̍ḥ parṣa̱d ati̱ dviṣa̍ḥ || RV_10,187.02

yo rakṣā̍ṁsi ni̱jūrva̍ti̱ vṛṣā̍ śu̱kreṇa̍ śo̱ciṣā̍ |
sa na̍ḥ parṣa̱d ati̱ dviṣa̍ḥ || RV_10,187.03

yo viśvā̱bhi vi̱paśya̍ti̱ bhuva̍nā̱ saṁ ca̱ paśya̍ti |
sa na̍ḥ parṣa̱d ati̱ dviṣa̍ḥ || RV_10,187.04

yo a̱sya pā̱re raja̍saḥ śu̱kro a̱gnir ajā̍yata |
sa na̍ḥ parṣa̱d ati̱ dviṣa̍ḥ || RV_10,187.05

pra nū̱naṁ jā̱tave̍dasa̱m aśva̍ṁ hinota vā̱jina̍m |
i̱daṁ no̍ ba̱rhir ā̱sade̍ || RV_10,188.01

a̱sya pra jā̱tave̍daso̱ vipra̍vīrasya mī̱ḻhuṣa̍ḥ |
ma̱hīm i̍yarmi suṣṭu̱tim || RV_10,188.02

yā ruco̍ jā̱tave̍daso deva̱trā ha̍vya̱vāha̍nīḥ |
tābhi̍r no ya̱jñam i̍nvatu || RV_10,188.03

āyaṁ gauḥ pṛśni̍r akramī̱d asa̍dan mā̱tara̍m pu̱raḥ |
pi̱tara̍ṁ ca pra̱yan sva̍ḥ || RV_10,189.01

a̱ntaś ca̍rati roca̱nāsya prā̱ṇād a̍pāna̱tī |
vy a̍khyan mahi̱ṣo diva̍m || RV_10,189.02

tri̱ṁśad dhāma̱ vi rā̍jati̱ vāk pa̍ta̱ṁgāya̍ dhīyate |
prati̱ vasto̱r aha̱ dyubhi̍ḥ || RV_10,189.03

ṛ̱taṁ ca̍ sa̱tyaṁ cā̱bhī̍ddhā̱t tapa̱so 'dhy a̍jāyata |
tato̱ rātry a̍jāyata̱ tata̍ḥ samu̱dro a̍rṇa̱vaḥ || RV_10,190.01

sa̱mu̱drād a̍rṇa̱vād adhi̍ saṁvatsa̱ro a̍jāyata |
a̱ho̱rā̱trāṇi̍ vi̱dadha̱d viśva̍sya miṣa̱to va̱śī || RV_10,190.02

sū̱ryā̱ca̱ndra̱masau̍ dhā̱tā ya̍thāpū̱rvam a̍kalpayat |
diva̍ṁ ca pṛthi̱vīṁ cā̱ntari̍kṣa̱m atho̱ sva̍ḥ || RV_10,190.03

saṁ-sa̱m id yu̍vase vṛṣa̱nn agne̱ viśvā̍ny a̱rya ā |
i̱ḻas pa̱de sam i̍dhyase̱ sa no̱ vasū̱ny ā bha̍ra || RV_10,191.01

saṁ ga̍cchadhva̱ṁ saṁ va̍dadhva̱ṁ saṁ vo̱ manā̍ṁsi jānatām |
de̱vā bhā̱gaṁ yathā̱ pūrve̍ saṁjānā̱nā u̱pāsa̍te || RV_10,191.02

sa̱mā̱no mantra̱ḥ sami̍tiḥ samā̱nī sa̍mā̱nam mana̍ḥ sa̱ha ci̱ttam e̍ṣām |
sa̱mā̱nam mantra̍m a̱bhi ma̍ntraye vaḥ samā̱nena̍ vo ha̱viṣā̍ juhomi || RV_10,191.03

sa̱mā̱nī va̱ ākū̍tiḥ samā̱nā hṛda̍yāni vaḥ |
sa̱mā̱nam a̍stu vo̱ mano̱ yathā̍ va̱ḥ susa̱hāsa̍ti || RV_10,191.04