Āyuḥparyantasūtra

Header

This file is an html transformation of sa_AyuHparyantasUtra.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Klaus Wille

Contribution: Klaus Wille

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from ayuhparu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Ayuhparyantasutra
Based on the ed. by H. Matsumura: Ayuhparyantasutra, Das Sutra von der Lebensdauer in den verschiedenen Welten,
Göttingen 1989 (Sanskrit-Texte aus dem buddhistischen Kanon: Neuentdeckungen und Neueditionen, Erste Folge; SWTF, Beiheft 2), pp. 69-100.
and
Gilgit Buddhist Manuscripts (Facsimile Edition), ed. by Raghu Vira and Lokesh Chandra, 10 pts.,
New Delhi 1959-1974 (Śata-Piṭaka Series, 10);
revised and enlarged compact edition in 3 pts., Delhi 1995 (Bibliotheca Indo-Buddhica Series, 150-152).

Input by Klaus Wille

STRUCTURE OF REFERENCES:
Āps = Āyuḥparyantasūtra
GBM = Gilgit Buddhist Manuscripts (Facsimile ed.)

METRICS:
_ = long
^ = short
X [uppercase!] = anceps

ITALIC = emendations

Revisions:


Text

Āps 1. bhagavāṃc chrāvastyāṃ viharati sma jetavane anāthapiṇḍadasyārāme. tatra bhagavān bhikṣūn āmantrayate sma. icchatha yūyaṃ bhikṣavaḥ satvānām (GBM 1707.1) āyuḥparyantaṃ śrotuṃ. etasya bhagavāṃ kāla, etasya sugata samayo, yad bhagavān bhikṣūṇāṃ satvānām āyuḥparyantaṃ deśayed. bhagavataḥ śrutvā bhikṣavo dhārayiṣyanti. tena hi bhikṣavaḥ (GBM 1707.2) śṛṇuta sādhu ca suṣṭhu ca manasikuruta, bhāṣiṣya. evaṃ bhadanteti. te bhikṣavo bhagavataḥ pratyaśroṣuḥ. atha bhagavāṃs tān bhikṣūn idam avocat*. Āps 2. paraṃ bhikṣavo narakeṣu kalpa āyuṣaḥ (GBM 1707.3) pramāṇam, asty antareṇa kālakriyā. Āps 3. paraṃ bhikṣavas tiryakṣu kalpa āyuṣaḥ pramāṇam, asty antareṇa kālakriyā. Āps 4. yāni bhikṣavo manuṣyāṇāṃ triṃśad rātriṃdivasāni tat pretānām (GBM 1707.4) ekaṃ rātriṃdivasaṃ, tena rātriṃdivasena triṃśad rātrakeṇa māsena, dvādaśa māsakena saṃvatsareṇa, tayā saṃvatsaragaṇanayā paṃca varṣaśatāni pretānām āyuṣaḥ (GBM 1707.5) pramāṇāṃ. tad bhavati mānuṣikayā gaṇanayā paṃcadaśa varṣasahasrāṇy āyuṣaḥ pramāṇam, asty antareṇa kālakriyā. Āps 5. atha bhagavāṃs tasyāṃ velāyāṃ gāthā bhāṣate. viśuṣkakaṇṭhauṣṭhapuṭā (GBM 1707.6) suduḥkhitā

pravṛddhaśailā iva ucchritāśrayā /
svakeśasaṃcchannavidāritonmukhā
susūkṣmasūcīsadṛśā nasāḥ kṛśā // 1

nagnā svakeśasaṃchanno asthiyantravadantatā (GBM 1707.7) / kapālapāṇayo ghorāḥ kradantaḥ paridhāvinaḥ // 2
ārtasvarāṇi krandanto duḥkhāṃ vindati vedanām* // 3
X X X X (GBM 1693.1) ^ _ vyehe kṛtverṣyāṃ ca parasparam* / utpannās te pretaloke karma kṛtveha pāpakaḥ // 4
Āps 6. pūrvavidehakānāṃ bhikṣavo manuṣyāṇām ardhatritīyāni varṣaśatāny āyuṣaḥ pramāṇam, asty antareṇa (GBM 1693.2) kālakriyā. Āps 7. avaragodānīyakānāṃ bhikṣavo manuṣyāṇāṃ paṃca varṣaśatāny āyuṣaḥ pramāṇam, asty antareṇa kālakriyā. Āps 8. uttarakauravāṇāṃ bhikṣavo manuṣyāṇāṃ varṣasahasrāṇy āyuṣaḥ (GBM 1693.3) pramāṇam, nāsty antareṇa kālakriyā. Āps 9. kena kāraṇenottarakauravāṇāṃ manuṣyāṇāṃ varṣasahasram āyuṣaḥ pramāṇam, nāsty antareṇa kālakriyā. Āps 10. uttarakauravā bhikṣavo (GBM 1693.4) manuṣyā amamāś ca parigrahāś ca niyatāyus + + tac cyutā viśeṣagāmina āyatyāṃ svargopagāḥ. anena kāraṇenottarakauravāṇāṃ bhikṣavo manuṣyāṇāṃ varṣasahasram (GBM 1693.5) āyuṣaḥ pramāṇam, nāsty antareṇa kālakriyā. Āps 11. atha bhagavāṃs tasyāṃ velāyāṃ gāthā bhāṣate. daridryaduḥkhitā satvā āśaṃsanti dhanaṃ param* / parapreṣya (GBM 1693.6) ^ _ _ X X X X X ^ _ ^ X // 5

āḍhyā mahādhanā satvā upabhogasamanvitāḥ /
dhanadānyajanopetās tais tu santa upāsita // 6

upajīvanti puṇyāḍhyaṃ karma kṛtveha śobhanam / (GBM 1693.6) X X X X ^ _ _ X X X X X ^ _ ^ X // 7 X X X X ^ _ _ X X X X X ^ _ ^ X / ye loke _ .i _ _ .i pūrvadānasya tat phalam* // 8 manuṣyā hy uttare dvīpe amama (GBM 1692.1) aprigrahāḥ / X X X kalpaduṣyāṇi pūrvadānasya tat phalam* // 9

na teṣāṃ śītam ūṣṇaṃ ca vyādhis teṣāṃ na vidyate /
varṇarūpeṇasaṃpannāḥ pūrvadānasya tat phalam* // 10

akhaṇḍā vimalā śāli (GBM 1692.2) X X X X ^ _ ^ X / X X te hy uttare dvīpe pūrvadānasya tat phalam* // 11

maṇijyotiṣkaras teṣāṃ śubhaḥ prajvalate sadā /
yas teṣāṃ pācayaty annaṃ pūrvadānasya tat phalam* // 12

na teṣāṃ vyaṃjanaṃ (GBM 1692.3) _ X X X X X pavidyate / varṇagandharasopetaṃ śāliṃ te bhuṃjate sadā // 13
ekasmād dīyate hy annaṃ na kṣayo 'sti hi bhājanam* / āsannān notthitā yāvat pūrvadānasya tat (GBM 1692.4) phalam* // 14 alābūnāṃ phalāny eṣāṃ cchinā śākhā prarohate / apakṣalūnāṃ bhuṃjate pūrvadānasya tat phalam* // 15
nadya suśītalās teṣāṃ aṣṭāṃgaṃ ca jalaṃ śubham* / pītaṃ (GBM 1692.5) na bādhate kukṣiṃ pūrvadānasya tat phalam* // 16

vādyavṛkṣā śubhās teṣāṃ celavṛkṣā hy ana ^ Xḥ /
gandhavṛkṣa ^ _ _ Xḥ pūrvadānasya tat phalam* // 17

vādyaṃ gandhaṃ ca puṣpaṃ ca ni(GBM 1692.6)Xm eva ca cīvaram* / kāṃkṣate yādṛśaṃ yo hi tad bhavaty asya tādṛśam* // 18

haritaḥ śādvalas teṣāṃ sumṛdus tūlasannibhaḥ /
ramante yatra satataṃ pūrvadānasya tat phalam* // 19

parasparaṃ ca (GBM 1692.7) krīḍanti kroṣas teṣāṃ na vidyate / nāsti mātsaryam īrṣyā va pūrvadānasya tat phalam* // 20

rātryās tu prathame yāme kṣaṇamātraṃ hi varṣati /
virajorajo bhavati pūrvadānasya tat phalam* // 21

(GBM 1705.1) mātā putraṃ na jānīte nāsti teṣāṃ parigrahaḥ / na śocanti priyair nāśaṃ pūrvadānasya tat phalam* // 22
mātā hi svaputra _ X X X X X ^ _ ^ X / sravate kṣīraṃ aṅguṣṭhāt pūrvadānasya tat phalam* // 23 (GBM 1705.2) na teṣāṃ rodate kaścid mṛtaṃ cotsṛjya gacchati / śodhayanti khagā dvīpaṃ pūrvadānasya tat phalam* // 24 samantāt parikhācchinnaṃ nṛtagītair manoramai /

ramante yatra krīḍanti pūrvadānasya tat phalam* // 25

āyur (GBM 1705.3) varṣasahasraṃ hi kṣapayitvātra mānuṣam* / mriyante nāntareṇeti pūrvadānasya tat phalam* // 26
hitvā X X ^ _ _ Xṃ kṛtvā ca vipulaṃ śriyam* / deveṣu nopapadyante pūrvadānasya (GBM 1705.4) tat phalam* // 27 Āps 12. jāmbūdvīpakānāṃ bhikṣavo manuyāṇām utkarṣāpakarṣaṃ prajñāyate. jāmbudvīpakā bhikṣavo manuṣyā amitāyuṣo 'pi, aśītivarṣasahasrāyuṣo 'pi, (GBM 1705.5) varṣaśatāyuṣo 'pi, daśavarṣāyuṣo 'pi. Āps 13. etarhi bhikṣavo jāmbūdvīpakānāṃ manuṣyāṇāṃ varṣaśatam āyuṣaḥ pramāṇaṃ. etarhi bhikṣavo jāmbūdvīpakānāṃ manuṣyāṇāṃ (GBM 1705.6) yaś ciraṃ jīvati sa varṣaśataṃ kiṃcid vā bhūyaḥ samyaksukhena parihṛyamāṇaḥ. Āps 14. varṣaśataṃ khalu bhikṣavo jīvaṃ daśāvasthāḥ pratyanubhavati. prathamāyām avasthāyāṃ (GBM 1705.7) bālo bhavati manda uttānaśāyī. dvitīyām avasthāyāṃ kumāro bhavati krīḍanajātīyaḥ. tṛtīyāyām avasthāyāṃ yuvā bhavati kāmabhogī. caturthyām avasthāyāṃ (GBM 1704.1) balavān bhavati utsāhī. paṃcamyām avasthāyāṃ prajño bhavati pratibhānavān*. ṣaṣṭhyām avasthāyāṃ smṛtimān bhavati mīmāṃsanajātīyaḥ. saptamyām avasthāyāṃ sthito bhavati manā (GBM 1704.2) + + prāptaḥ. aṣṭhamyām avasthāyāṃ sthaviro bhavati rājanyaḥ. navamyām avasthāyāṃ vṛddho bhavati jarājīrṇaḥ. daśamyām avasthāyāṃ gatāyur bhavati maraṇaparāyaṇaḥ. varṣaśataṃ (GBM 1704.3) khalu bhikṣavo jīvam iha daśāvasthāḥ pratyanubhavati. Āps 15. varṣaśataṃ khalu bhikṣavo jīvan trīṇi ṛtuśatāni jīvati, ṛtuśataṃ hemantānāṃ, ṛtuśataṃ grīṣmāṇā (GBM 1704.4) ṛtuśataṃ varṣāṇām*. trīṇi ṛtuśatāni jīvan dvādaśa māsaśatāni jīvati, catvāri hemantānāṃ, catvāri grīṣmāṇāṃ, catvāri varṣāṇāṃ. dvādaśa māsaśatāni (GBM 1704.5) jīvaṃ caturviṃśatim ardhamāsaśatāni jīvati, aṣṭau hemantānām, aṣṭau grīṣmāṇām, aṣṭau varṣāṇām*. caturviṃśatim ardhamāsaśatāni jīvaṃ ṣaṭtriṃśataṃ rātriṃdivasasahasrāṇi (GBM 1704.6) jīvati dvādaśa hemantānāṃ, dvādaśa grīṣṃāṇāṃ, dvādaśa varṣāṇāṃ. Āps 16. ṣaṭtriṃśataṃ rātriṃdivasasahasrāṇi jīvan dvāsaptatiṃ bhaktasahasrāṇi bhuṃkte sārdhaṃ (GBM 1704.7) bhaktāntarāyaiḥ. tatreme bhaktāntarāyāḥ, kupito 'pi na bhuṃkte, duḥkhito 'pi na bhuṃkte, kṛcchraprāto 'pi na bhuṃkte, + + + + + + + + + + + + pano 'pi na bhuṃkte, labhamāno 'pi na bhuṃkte (GBM 1702.1) alabhamāno 'pi na bhuṃkte, supto 'pi na bhuṃkte, matto 'pi na bhuṃkte, pramatto 'pi na bhuṃkte, iti yaś ca bhuṃkte yaś ca na bhuṃkte tad aikadhyam abhisaṃkṣipya dvāsaptatir bhaktasahasrāṇi bhavanti (GBM 1702.2) sārdhaṃ mātu stanyapānena. Āps 17. iti hi bhikṣavo mayā jāmbūdvīpakāṇāṃ manuṣyāṇām āyur apy ākhyātam, ṛtavo 'pi, māsā apy, ardhamāsā api, rātriṃdivasāny api, bhaktāny api, (GBM 1702.3) bhaktāntarāyāṇy apy ākhyātā. Āps 18. yāni bhikṣavo manuṣyāṇāṃ paṃcāśad varṣāṇi tac cāturmahārājikānāṃ devānām ekaṃ rātriṃdivasaṃ, tena rātriṃdivasena triṃśad rātrakena (GBM 1702.4) māsena, dvādaśa māsakena saṃvatsareṇa, tayā saṃvatsaragaṇanayā divyāni paṃca varṣaśatāni cāturmahārājikānāṃ devānām āyuṣaḥ pramāṇaṃ. (GBM 1702.5) tad bhavati mānuṣikayā gaṇanayā navati varṣaśatasahasrāṇy āyuṣaḥ pramāṇam, asty antareṇa kālakriyā. Āps 19. tad bhavati saṃjīve mahānarake ekaṃ rātriṃdivasaṃ, (GBM 1702.6) tena rātriṃdivasena triṃśad rātrakeṇa māsena, dvādaśa māsakena saṃvatsareṇa, tayā saṃvatsaragaṇanayā paṃca varṣaśatāni saṃjīve mahānarake nārakāṇāṃ (GBM 1702.7) satvānām āyuṣaḥ pramāṇaṃ. tad bhavati māṇuṣikayā gaṇanayā. ekaṃ varṣakoṭīśatasahasradvāṣaṣṭīṇi ca varṣakoṭīsahasrāṇy āyuṣaḥ pramāṇam, asty antareṇa (GBM 1703.1) kālakriyā.

Āps 20. atha bhagavāṃs tasyāṃ velāyāṃ gāthā bhāṣate.
kāyaduścaritaṃ kṛtvā vacoduścaritām iva /
X X X X ^ _ _ X X X X X ^ _ ^ X // 28

saṃjīva upapadyante (GBM 1703.2) narake tena karmaṇā / varṣakoṭīsahasrāṇi saṃjīvanti hatā hatāḥ // 29
anyonyavairasaṃsaktā narāḥ puruṣaghātakāḥ / saṃjīva upapadyante narake tena karmaṇā // 30 Āps 21. yad bhikṣavo (GBM 1703.3) manuṣyāṇā varṣaśataṃ tad devāṇā trayastriṃśānām ekaṃ rātriṃdivasaṃ, tena rātriṃdivasena triṃśad rātrakeṇa māsena, dvādaśa māsakena saṃvatsareṇa, tayā saṃvatsaragaṇanayā (GBM 1703.4) divyaṃ varṣasahasraṃ devānām trayastriṃśānām āyuṣaḥ pramāṇaṃ. tad bhavati mānuṣikayā gaṇanayā tisro varṣakoṭyaḥ ṣaṣṭiś ca varṣaśatasahasrāṇy (GBM 1703.5) āyuṣaḥ pramāṇam, asty antareṇa kālakriyā. Āps 22. tad bhavati kālasūtre mahānarake ekaṃ rātriṃdivasaṃ, tena rātriṃdivasena triṃśad rātrakeṇa māsena, (GBM 1703.6) dvādaśa māsakena saṃvatsareṇa, tayā saṃvatsaragaṇanayā varṣasahasraṃ kālasūtre mahānarake nārakāṇāṃ satvānām āyuṣaḥ pramāṇaṃ. tad bhavati mānuṣikayā (GBM 1703.7) gaṇanayā dvādaśa varṣakoṭīśatasahasrāṇi ṣaṇnavatiś ca varṣakoṭīsahasrāṇy āyuṣaḥ pramāṇam, asty antareṇa kālakriyā. Āps 23. atha bhagavāṃs tasyāṃ velāyāṃ (GBM 1694.1) gāthe bhāṣate.

mātāpitṛṣu ye drugdhā buddheṣu śrāvakeṣu ca /
kālasūtropapannās te duḥkhā vindanti vedanā // 31

adhura X ^ _ _ X puruṣā mitrabhedakāḥ / kālasūtraṃ prapannās (GBM 1694.2) te X cakā nyatikā mṛṣāḥ / kālasūtraṃ prapannās te narakaṃ tena karmaṇā // 32
Āps 24. yad bhikṣavo manuṣyāṇāṃ dve varṣaśate tad yamānāṃ devāṇām ekaṃ rātriṃdivasaṃ, tena rātriṃdivasena (GBM 1694.3) triṃśad rātrakeṇa māsena, dvādaśa māsakena saṃvatsareṇa, tayā saṃvatsaragaṇanayā divye dve varṣasahasre yamānāṃ devānām āyuṣaḥ pramāṇaṃ. tad bhavati mānuṣika (GBM 1694.4) gaṇanayā caturdaśa varṣakoṭyaḥ catvāriṃśac ca varṣaśatasahasrāṇy āyuṣaḥ pramāṇam, asty antareṇa kālakriyā. Āps 25. tad bhavati saṃghāte mahānarake ekaṃ rātriṃdivasaṃ, (GBM 1694.5) tena rātriṃdivasena triṃśad rātrakeṇa māsena, dvādaśa māsakena saṃvatsareṇa, tayā saṃvatsaragaṇanayā dve varṣasahasre saṃghāte mahānarake nārakāṇāṃ (GBM 1694.6) satvānām āyuṣaḥ pramāṇaṃ. tad bhavati mānuṣikayā gaṇanayā ekavarṣakoṭīṇāṃ koṭiḥ triṇī ca varṣakoṭīśatasahasrāṇi aṣṭāṣaṣṭīṇi ca varṣakoṭīsahasrāṇy āyuṣaḥ (GBM 1694.7) pramāṇam, asty antareṇa kālakriyā. Āps 26. atha bhagavāṃs tasyāṃ velāyāṃ gāthe bhāṣate. trividham akuśalaṃ kṛtvā akṛta X ^ X ^ X / saṃghāta upapadyante narake tena karmaṇā // 33
(GBM 1695.1) balākān ajamahiṣān mṛgān kukuṭasūkarān / tathānyān prāṇino hatvā saṃghāte upapadyate // 34
Āps 27. yāni bhikṣavo manuṣyāṇāṃ catvāri varṣaśatāni tāni tuṣitānāṃ devānām ekaṃ rātriṃdivasaṃ (GBM 1695.2) rātriṃdivasena triṃśad rātrakeṇa māsena, dvādaśa māsakena saṃvatsareṇa, tayā saṃvatsaragaṇanayā divyāni catvāri varṣasahasrāṇi tuṣitānāṃ devānām āyuṣaḥ (GBM 1695.3) pramāṇaṃ. tad bhavati mānuṣikayā gaṇanayā saptapaṃcāśad varṣakoṭyaḥ ṣaṣṭiś ca varṣaśatasahasrāṇy āyuṣaḥ pramāṇam, asty antareṇa kālakriyā. Āps 28. tad bhavati raurave mahānarake (GBM 1695.4) ekaṃ rātriṃdivasaṃ, tena rātriṃdivasena triṃśad rātrakeṇa māsena, dvādaśa māsakena saṃvatsareṇa, tayā saṃvatsaragaṇanayā catvāri varṣasahasrāṇi raurave (GBM 1695.5) mahānarake nārakāṇāṃ satvānām āyuṣaḥ pramāṇaṃ. tad bhavati mānuṣikayā gaṇanayā aṣṭau varṣakoṭīnayutāny ekonatriṃśac ca varṣakoṭīśatasahasrāṇi (GBM 1695.6) catuścatvāriṃśac ca varṣakoṭīsahasrāṇy āyuṣaḥ pramāṇam, asty antareṇa kālakriyā. Āps 29. atha bhagavāṃs tasyāṃ velāyāṃ gāthe bhāṣate. X .i X .ini _ porā raudrā rudhirapāṇayaḥ / pāpakarmasamācārā (GBM 1695.7) jāyante raurave sadā // 35

vināśayitvā janatāṃ dahyante raurave ciran* /
na datto bhairavaṃ nādaṃ tūṭakā vaṭikā narāḥ // 36

Āps 30. yāni bhikṣavo manuṣyāṇām aṣṭau (GBM 1696.1) varṣaśatāni tāni nirmāṇaratīnāṃ devānām ekaṃ rātriṃdivasaṃ, tena rātriṃdivasena triṃśad rātrakeṇa māsena, dvādaśa māsakena saṃvatsareṇa, tayā saṃvatsaragaṇanayā divyāni aṣṭau varṣasahasrāṇi (GBM 1696.2) nirmāṇaratīnāṃ devānām āyuṣaḥ pramāṇaṃ. tad bhavati mānuṣikayā gaṇanayā triṃśad uttare dve varṣakoṭiśate catvāriṃśac ca varṣaśatasahasrāṇy āyuṣaḥ pramāṇam, (GBM 1696.3) asty antareṇa kālakriyā. Āps 31. tad bhavati mahāraurave mahānarake ekaṃ rātriṃdivasaṃ, tena rātriṃdivasena triṃśad rātrakeṇa māsena, dvādaśa māsakena saṃvatsareṇa, tayā (GBM 1696.4) saṃvatsaragaṇanayā aṣṭau varṣasahasrāṇi mahāraurave mahānarake nārakāṇāṃ satvānām āyuṣaḥ pramāṇaṃ. tad bhavati mānuṣikayā gaṇanayā ṣaṭṣaṣṭi varṣakoṭīkoṭyaḥ (GBM 1696.5) paṃcatriṃśac ca varṣakoṭīśatasahasrāṇi dvāpaṃcāśac ca varṣakoṭīsahasrāṇy āyuṣaḥ pramāṇam, asty antareṇa kālakriyā.

Āps 32. atha bhagavāṃs tasyāṃ velāyāṃ gāthā bhāṣate.
dṛṣṭīgahanasaṃcchannā tṛṣṇācchandanacchāditā /
pāpadharmasamācārā mahārauravagāmina // 37

mahārauravam āsādya jvalanaṃ romaharṣaṇaṃ / dahyante nta (GBM 1696.7) ^ _ ruddhā narā viśvāsaghātakā // 38

saṃcchinnagātrā asibhir gṛddhrakākolūkakukurair /
viceṣṭhyamānā khādyante X X X X ^ _ ^ X // 39

Āps 33. yāni bhikṣavo manuṣyāṇāṃ ṣoḍaśa (GBM 1697.1) varṣaśatāni tat paranirmitavaśavartināṃ devānām ekaṃ rātriṃdivasaṃ, tena rātriṃdivasena triṃśad rātrakeṇa māsena, dvādaśa māsakena saṃvatsareṇa, tayā saṃvatsaragaṇanayā (GBM 1697.2) ṣoḍaśa varṣasahasrāṇi) paranirmitavaśavartināṃ devānām āyuṣaḥ pramāṇaṃ. tad bhavati mānuṣikayā gaṇanayā ekaviṃśati varṣakoṭi nava ca varṣakoṭiśatāni ṣaṣtiś ca varṣaśatasahasrāṇy (GBM 1697.3) āyuṣaḥ pramāṇam, asty antareṇa kālakriyā. Āps 34. tad bhavati tapane mahānarake ekaṃ rātriṃdivasaṃ, tena rātriṃdivasena triṃśad rātrakeṇa māsena, dvādaśa māsakena (GBM 1697.4) saṃvatsareṇa, tayā saṃvatsaragaṇanayā ṣaḍaśa varṣasahasrāṇi tapane mahānarake nārakāṇāṃ satvānām āyuṣaḥ pramāṇaṃ. tad bhavati mānuṣikayā (GBM 1697.5) gaṇanayā paṃca varṣakoṭīkoṭiśatāni triṃśac ca varṣakoṭikoṭyaś caturaśītiś ca varṣakoṭīśatasahasrāṇi ṣoḍaśa ca varṣakoṭīsahasrāṇy āyuṣaḥ pramāṇam, (GBM 1697.6) asty antareṇa kālakriyā.

Āps 35. atha bhagavāṃs tasyāṃ velāyāṃ gāthe bhāṣate.
śramaṇān brāhmaṇān sādhūn mātaraṃ pitaraṃ tathā /
santāpayati yo śiṣṭais tapane sa prapadyate // 40

(GBM 1697.7) X X X yāni kṛtveha tāpayitvā bahujanān* / tapane upapadyante narake tena karmaṇā // 41
Āps 36. icchatha yūyaṃ bhikṣavaḥ arbudopapannānāṃ satvānām āyuḥparyantaṃ śrotuṃ. etasya (GBM 1698.1) bhagavan kāla, etasya sugata samayo, yad bhagavān bhikṣūṇāṃ arbudopapannānāṃ satvānām āyuḥparyantaṃ deśayed. bhagavataḥ śrutvā bhikṣavo dhārayiṣyanti. tena hi bhikṣavaḥ śṛṇuvantu (GBM 1698.2) dhu ca suṣṭhu ca manasikuruta bhāṣiṣye. Āps 37. tadyathā bhikṣavaḥ iha syād viṃśatikhārīkaḥ kosalakas tilavāhaḥ pūrṇas tilānāṃ sacūḍikābaddhaḥ. tataḥ kaścid eva puruṣo (GBM 1698.3) varṣaśatasya varṣaśatasyātyayād ekaikaṃ tilam apanayet*. kṣiprataraṃ khalu bhikṣavaḥ saviśatikhārīkaḥ kosalakas tilavāhaḥ anenopakrameṇa parikṣayaṃ (GBM 1698.4) paryādānaṃ gacchen, na tv evāhaṃ arbudopapannānāṃ satvānām āyuḥparyantaṃ vadāmi. Āps 38. yathā viṃśatir arbudāny evam ekaṃ nirarbudaṃ. yathā viṃśatir nirarbudāny (GBM 1698.5) evam ekam aṭaṭaṃ. yathā viṃśatir aṭaṭāny evam ekaṃ hahavaṃ. yathā viṃśatir hahavāny evam ekaṃ huhuvaṃ. yathā viṃśatir huhuvāny evam ekam utpalaṃ. (GBM 1698.6) yathā viṃśatir utpalāny evam ekaṃ padmaṃ. yathā viśatiḥ padmāny evam ekaṃ mahāpadmaṃ, yatra kokāliko bhikṣavo devadattapakṣaḥ śāriputramaudgalyāyanayor bhikṣor (GBM 1698.7) antike cittaṃ pradūṣya svaśarīreṇaiva mahāpadme mahānarake upapannaḥ. Āps 39. tasmāt tarhi bhikṣava evaśikṣitavya + + + + + + + + pi cittam apradūṣayi (GBM 1699.1) + + ḥ prāg eva savijñānake + + ity evaṃ vo bhikṣavo śikṣitavyaṃ. Āps 40. atha bhagavāṃs tasyāṃ velāyāṃ gāthā bhāṣate.||zu 42-46 cf. Uv 7.2-6, Suvarṇavarṇāvadāna, PatnaDhp 300-303, Sn 127.1-15, SN I 149.17-31 etc. puruṣasya hi jātasya kuṭḥārī jāyate mukhe / cchinatti hi yayātmānaṃ (GBM 1699.2) cā durbhāṣitaṃ vadan* // 42 yo nindyajana praśaṃsati praśaṃsyaṃ ca janaṃ vinindati / sa cinoti mukhena taṃ kaliṃ kalinā yena sukhaṃ na vindati // 43 alpamātro hy ayaṃ kalir ya ihākṣaiḥ svadhanaṃ (GBM 1699.3) parājayet* / ayam atra mahattaraḥ kalir ya sugateṣu manaḥ pradūṣyet* // 44 śataṃ sahasrāṇi nirarbudānāṃ ṣaṭtriṃśataṃ paṃca caivārbudāni / yān āryagarhī narakān upaiti vācaṃ manaś (GBM 1699.4) ca praṇidhāya pāpakaṃ // 45 asatābhivadanti pāpacittā narakān ātmavadhāya vardhayante / anavadyabalas titikṣate tan manaso 'nāvilatām asau prakurvan* // 46
Āps 41. pratāpane (GBM 1699.5) khalu bhikṣavo mahānarake ardhakalpa āyuṣaḥ pramāṇam, asty antareṇa kālakriyā. Āps 42. atha bhagavāṃs tasyāṃ velāyāṃ gāthe bhāṣate. apahāya phalaṃ (GBM 1699.6) _ X śubhaṃ svargopapattaye / aniṣṭaṃ karma kṛtveha utpadyante pratāpane // 47
śramaṇān brāhmaṇān sādhūn mātaraṃ pitaraṃ tathā / hanti yaś ca gurūn anyān pacyate sa pratāpane (GBM 1699.7) // 48 Āps. 43. avīcau khalu bhikṣavo mahānarake kalpa āyuṣaḥ pramāṇam, asty antareṇa kālakriyā. yatra devadatto mohapuruṣaḥ samagraṃ saṃghaṃ bhitvā tathāgatasyāntike (GBM 1701.1) duṣṭacitto rudhiram utpādayitvā bhikṣuṇīṃ vārhantīṃ ghātayitvā svaśarīreṇaiva avīcau mahānarake upapannaḥ. Āps 42. atha bhagavāṃs tasyāṃ velāyāṃ gāthā bhāṣate. yaḥ (GBM 1701.2) śāsanam āryāṇām arhatāṃ dharmajīvināṃ / pratikrośati durmedhā dṛṣṭiṃ niśṛtya pāpikāṃ / phalaṃ kaṇṭakaveṇur vā phalaty ātmavadhāya saḥ // 49 kalyāṇikām eva muñcen na tu muñceta (GBM 1701.3) pāpikāṃ / muktvā kalyāṇikāṃ śreyo muktvā tapati pāpikān* // 50
saced muñcet pratimuñced muñcamāno hi vadhyate / na tām āryā vimuñcanti bālā muñcanti pāpikān* // 51 adhī (GBM 1701.4) X X ^ kṛtveha karma durgatigāmikaḥ / avīcāv upapadyante narake tena karmaṇā // 52 Āps 45. brahmakāyikānāṃ bhikṣavo devānām ardhakalpa āyuṣaḥ pramāṇam, (GBM 1701.5) asty antareṇa kālakriyā. Āps 46. brahmapurohitānāṃ bhikṣavo devānāṃ kalpa āyuṣaḥ pramāṇam, asty antareṇa kālakriyā. Āps 47. mahābrahmāṇāṃ bhikṣavo devānām adhyardhakalpa ||addhyardhakalpa|| āyuṣaḥ pramāṇam, asty antareṇa kālakriyā. Āps 48. parīttābhānāṃ bhikṣavo devānāṃ dvau kalpāv āyuṣaḥ pramāṇam. asty antareṇa kālakriyā. Āps 49. apramāṇābhānāṃ bhikṣavo devānāṃ (GBM 1701.7) catvāraḥ kalpā āyuṣaḥ pramāṇam, asty antareṇa kālakriyā. Āps 50. ābhāsvarāṇāṃ bhikṣavo devānām aṣṭau kalpā āyuṣaḥ pramāṇam, asty antareṇa kālakriyā. Āps 51. parīttāśubhānāṃ (GBM 1700.1) bhikṣavo devānāṃ ṣoḍaśa kalpā āyuṣaḥ pramāṇam, asty antareṇa kālakriyā. Āps 52. apraṃāṇaśubhānāṃ bhikṣavo devānāṃ dvātriṃśat kalpā āyuṣaḥ pramāṇam, asty antareṇa kālakriyā. Āps 53. (GBM 1700.2) śubhakṛtsnānāṃ bhikṣavo devānāṃ catuḥṣaṣṭiḥ kalpā āyuṣaḥ pramāṇam, asty antareṇa kālakriyā. Āps 54. anabhrakāṇāṃ bhikṣavo devānāṃ paṃcaviṃśaty adhikaṃ kalpaśatam āyuṣaḥ pramāṇam, asty (GBM 1700.3) antareṇa kālakriyā. Āps 55. puṇyaprasavānāṃ bhikṣavo devānām ardhatritīyāni kalpaśatāny āyuṣaḥ pramāṇam, asty antareṇa kālakriyā. Āps 56. bṛhatphalānāṃ bhikṣavo devānāṃ (GBM 1700.4) paṃca kalpaśatāny āyuṣaḥ pramāṇam, asty antareṇa kālakriyā. Āps 57. tathaivāsaṃjñāsatvānāṃ paṃca kalpaśatāny āyuṣaḥ pramāṇam, asty antareṇa kālakriyā. Āps 58. abṛhānāṃ (GBM 1700.5) bhikṣavo devānāṃ kalpasahasram āyuṣaḥ pramāṇam, asty antareṇa kālakriyā. Āps 59. atapānāṃ bhikṣavo devānāṃ dve kalpasahasre āyuṣaḥ pramāṇam, asty antareṇa (GBM 1700.6) kālakriyā. Āps 60. sudṛśānāṃ bhikṣavo devānāṃ catvāri kalpasahasrāṇy āyuṣaḥ pramāṇam, asty antareṇa kālakriyā. Āps 61. sudarśanānāṃ bhikṣavo devānām aṣṭau kalpasahasrāṇy āyuṣaḥ (GBM 1700.7) pramāṇam, asty antareṇa kālakriyā. Āps 62. akaniṣṭhānāṃ bhikṣavo devānāṃ ṣoḍaśa kalpasahasrāṇy āyuṣaḥ pramāṇam, asty antareṇa kālakriyā. Āps 63. ākāśānantyāyatanopagānāṃ bhikṣavo devānāṃ viṃśatiḥ kalpasahasrāṇy āyuṣaḥ pramāṇam, asty antareṇa kālakriyā. Āps 64. vijñānānantyāyatanānāṃ bhikṣavo devānāṃ catvāriṃśat kalpasahasrāṇy āyuṣaḥ pramāṇam, asty antareṇa kālakriyā. Āps 65. ākiṃcanyāyatanānāṃ bhikṣavo devānāṃ ṣaṣṭiḥ kalpasahasrāṇy āyuṣaḥ pramāṇam, asty antareṇa kālakriyā. Āps 66. naivasaṃjñānāsaṃjñāyatanānāṃ bhikṣavo devānām aśītiḥ kalpasahasrāṇy āyuṣaḥ pramāṇam, asty antareṇa kālakriyā. Āps 67. ...