Āpastambadharmasūtra

Header

This file is an html transformation of sa_ApastambadharmasUtra.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Y.Ikari

Contribution: Y.Ikari

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from apastd_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

=== AAPASTAMBA DHARMASUUTRA ===

==-========================================================================
| The coding of the following text was a part of the project of the Joint |
| Seminar on `Law (dharma) and Society in Classical India' headed by Prof.|
| Y. Ikari at the Institute for Research in Humanities, Kyoto University. |
| The text may be freely distributed and used for scholarly purposes, but |
| we are not responsible for any trouble which might be caused by the use |
| of this file. Suggestions for corrections are most welcome. ü@|
| Please contact yanom@cc.kyoto-su.ac.jp or ikari@zinbun.kyoto-u.ac.jp |
===========================================================================

Input by Y.Ikari; Proofed and KSS variants are added by K.Kano
March 1992.
Revised by Ikari (compound with a. & an.) June 1994.

Text of aapastamba dharmasuutra(AP) based upon B\"uhler's edition (Bombay
Sanskrit Seires Nos.LIV and L), 3rd ed. 1932.
Variant reading is in the parenthesis after the end of each suutra, according
to Kashi Sanskrit Seires No.93 (K) edited by A.Chinnaswami, Benares 1932.

Examples :
1) ---- aaaaa# ---- / ( K bbbbb )
KSS reads "bbbbb" instead of "aaaaa".
2) ---- aaaaa# bbbbb# --- / ( K ccccc.ddddd )
KSS reads "ccccc.ddddd" instead of "aaaaa bbbbb".
3) --- aaaaa#1 ----- bbbbb#2 ( K 1:ccccc, 2:ddddd )
KSS reads "ccccc" instead of "aaaaa", and "ddddd" instead of "bbbbb".
4) Ap.a.a.a.5 ----- / ( = K 6 )
a.a.a.5 in BSS corresponds a.a.a.6 in KSS.
5) Ap.a.a.a.5 ---- / ( = K 5+6 )
a.a.a.5 in BSS corresponds a.a.a.5 and a.a.a.6 in KSS.
6) Ap.a.a.a.5 ---- /
Ap.a.a.a.6 ---- / ( 5+6 = K 5 )
a.a.a.5 in KSS corresponds a.a.a.5 and a.a.a.6 in BSS.
7) ---- /# ---- / ( K om. / )
KSS omits / ( daNDa ).

Differences of Sandhi are neglected and clear misprints are corrected.

TEXT INPUT SYSTEM

- Members of a compound are separated by periods.
- External sandhi is decomposed with `-' (hyphen).
- Verbs are marked by `\'.

Revisions:


Text

Ap1.1.1.1/ atha-atas- sāmayācārikān ( <samayācāra ) dharmān [vyākhyāsyāmaḥ[vi.ā\khyā] / Ap1.1.1.2-3/ dharmajña.samayaḥ pramāṇam / vedāś ca / Ap1.1.1.4-5/ catvāro varṇo brāhmaṇa.kṣatriya.vaiśya.śūdrāḥ / teṣāṃ pūrvas- pūrvas- janmatas- śreyān / Ap1.1.1.6/ aśūdrāṇām aduṣṭakarmaṇām upāyanaṃ veda.adhyayanam agnyādheyaṃ phalavanti ca karmāṇi / Ap1.1.1.7/ śuśrūṣā śūdrasya-itareṣāṃ varṇānām / Ap1.1.1.8/ pūrvasmin pūrvasmin varṇe niḥśreyasam bhūyaḥ / Ap1.1.1.9/ upanayanaṃ vidyā.arthasya śrutitaḥ saṃskāraḥ / Ap1.1.1.10/ sarvebhyo vedebhyaḥ sāvitrī-[anūcyata[anu\vac] iti hi brāhmaṇam / Ap1.1.1.11/ tamasas- vai- eṣa tamaḥ [praviśati[pra\viś] yam avidvān(avidvas) [upanayate[upa\nī] yaś ca-avidvān(avidvas) iti hi brāhmanam / Ap1.1.1.12/ tasminn abhijana.vidyā.[samudetam[sam.ut\i] [samāhitam[sam.ā\dhā] saṃskartāram [īpset[\āp, des.opt.] / Ap1.1.1.13/ tasmiṃś ca-eva vidyā.karma.antam [avipratipanne[vi.prati\pad] dharmebhyaḥ / Ap1.1.1.14/ yasmāt-dharmān [ācinoti [ā\ci] sa ācāryaḥ / Ap1.1.1.15/ tasmai na [druhyet[\druh, opt.] kadā cana / Ap1.1.1.16/ sa hi vidyātas taṃ [janayati[\jan, caus.] / Ap1.1.1.17/ tat-śreṣṭhaṃ janma / Ap1.1.1.18/ śarīram eva mātā.pitarau(mātṛ/pitṛ) [janayataḥ[\jan, caus.] / Ap1.1.1.19/ vasante brāhmaṇam [upanayīta[upa\nī, opt.] grīṣme rājanyaṃ śaradi vaiśyaṃ garbha.aṣṭameṣu brāhmaṇaṃ garbha.ekādaśeṣu rājanyaṃ garbha.dvādaśeṣu vaiśyam / Ap1.1.1.20/ atha kāmyāni / Ap1.1.1.21-26/ saptame brahmavarcasa.kāmam , aṣṭama āyuṣ.kāmam , navame tejas.kāmam, daśame- 'annādya.kāmam, ekādaśa indriya.kāmam, dvādaśe paśu.kāmam / Ap1.1.1.27/ ā ṣoḍaśād brāhmaṇasya-anātyaya , ā dvāviṃśāt kṣatriyasya-ā caturviṃśād vaiśyasya yathā vrateṣu samarthaḥ [syāt[\as,opt.]-yāni [vakṣyāmas[\vac] / Ap1.1.1.28/ [atikrānte[ati\kram, ppp] sāvitryāḥ kāla# ṛtuṃ traividyakaṃ brahmacaryaṃ [caret[\car] / ( K om. kāla ) Ap1.1.1.29/ atha-upanayanam / Ap1.1.1.30/ tataḥ saṃvatsaram udaka.upasparśanam / Ap1.1.1.31/ atha-[adhyāpyaḥ [adhi\āp, ger.] / Ap1.1.1.32/ atha yasya pitā pitāmaha iti [anupetau[upa\i, ppp] [syātāṃ[\as, opt.] te [brahmaha.saṃstutāḥ[sam\stu, ppp] / Ap1.1.1.33/ teṣām abhyāgamanaṃ bhojanaṃ vivāham iti ca [varjayet[\vṛj, caus.] / Ap1.1.1.34/ teṣām [icchatāṃ[\iṣ] prāyaścittam / Ap1.1.1.35/ yathā prathame- 'atikrama ṛtur evaṃ saṃvatsaraḥ / Ap1.1.1.36/ atha-upanayanaṃ tata udaka.upasparśanam /

Ap1.1.2.1/ prati.pūrusaṃ [saṃkhyāya[sam\khyā] saṃvatsarān yāvanto- '[anupetāḥ[upa\i] [syuḥ[ppp+\as, opt.] / Ap1.1.2.2/ saptabhiḥ pāvamānībhir "yad anti yac ca dūraka" iti etābhir yajus.pavitreṇa sāma.pavitreṇa-āṅgiraseṇa-iti / Ap1.1.2.3/ api vā vyāhṛtībhir# eva / ( K vyāhṛtibhir ) Ap1.1.2.4/ atha-[adhyāpyaḥ[adhi\āp]/ Ap1.1.2.5/ atha yasya prapitāmaha.ādi na-[anusmaryata[anu\smṛ] upanayanaṃ te [śmaśāna.saṃstutāḥ[sam\stu, ppp] / Ap1.1.2.6/ teṣām abhyāgamanaṃ bhojanaṃ vivāham iti ca [varjayet[\vṛj] teṣām [icchatāṃ[\iṣ] prāyaścittaṃ dvādaśa.varṣāṇi traividyakaṃ brahmacaryaṃ [cared[\car] / atha-upanayanaṃ tatas- udaka.upasparśanaṃ pāvamānī.ādibhiḥ //

Ap1.1.2.7/ atha gṛhamedha.upadeśanam / Ap1.1.2.8/ na-adhyāpanam / Ap1.1.2.9/ tato yo [nirvartate[nis\vṛt]# tasya saṃskāro yathā prathame- 'atikrame /( K nivartate ) Ap1.1.2.10/ tata ūrdhvaṃ prakṛtivat / Ap1.1.2.11/ [upetasya[upa\i, ppp]-ācārya.kule brahmacāri.vāsaḥ / Ap1.1.2.12/ aṣṭācatvāriṃśad varṣāṇi / Ap1.1.2.13-15/ pādūnam*, ardhena, tribhir vā / (*var: pāda.ūnam) Ap1.1.2.16/ dvādaśa.avara.ardhyam / Ap1.1.2.17-18/ na brahmacāriṇo vidyā.arthasya para.upavāso- '[asti[\as] / ( = K 17, K 18 atha brahmacarya.vidhiḥ ) Ap1.1.2.19/ ācārya.adhīnaḥ [syād[\as, op.] anyatra [patanīyebhyaḥ[\pat] / Ap1.1.2.20/ hita.kārī(hita.kārin) guror [apratilomayan[\pratiloma] vācā / Ap1.1.2.21/ adha.āsana.śāyī / Ap1.1.2.22/ na-[anudeśyaṃ[anu\diś] [bhuñjīta[\bhuj, op.] / Ap1.1.2.23/ tathā kṣāra.lavaṇa.madhu.māṃsāni / Ap1.1.2.24/ adivā.svāpī / Ap1.1.2.25/ agandha.sevī / Ap1.1.2.26/ maithunaṃ na [caret[\car] / Ap1.1.2.27/ [utsanna.ślāghaḥ [ut\sad] / Ap1.1.2.28/ aṅgāni na [prakṣālayīta[pra\kṣal, op.] / Ap1.1.2.29/ [prakṣālayīta[pra\kṣal, op.] tv [aśuci.liptāni[\lip] guror asaṃdarśe/ Ap1.1.2.30/ na-apsu(ap.) [ślāghamānaḥ[\ślāgh, pp.] [snāyād[\snā, op.] yadi [snāyād daṇḍavat [plavet[\plu] / Ap1.1.2.31-32/ jaṭilaḥ, śikhā.jaṭas(jaṭā)- vā [vāpayed[\vap, caus.op.] itarān / Ap1.1.2.33/ mauñjī (<muñja.) mekhalā trivṛd brāhmaṇasya śakti.viṣaye [dakṣiṇā.āvṛttānām [ā\vṛt]/ Ap1.1.2.34/ jyā rājanyasya / Ap1.1.2.35/ mauñjī(<muñja.) vā-ayo.miśrā / Ap1.1.2.36/ āvī.sūtraṃ vaiśyasya / Ap1.1.2.37/ sairī(<sirā.) tāmalī vā-iti-eke / Ap1.1.2.38/ pālāśo daṇḍo brāhmaṇasya , naiyyagrodha.skandhajo- 'avāṅgro rājanyasya , bādara audumbaro vā vaiśyasya , vārkṣo daṇḍa ity avarṇasaṃyogena-eke- [upadiśanti[upa\diś] / Ap1.1.2.39/ vāsaḥ / Ap1.1.2.40/ śāṇī.kṣauma.ajināni / Ap1.1.2.41/ kaṣāyaṃ ca-eke vastram [upadiśanti[upa\diś] /

Ap1.1.3.1/ māñjiṣṭhaṃ rājanyasya / Ap1.1.3.2/ hāridraṃ vaiśyasya / Ap1.1.3.3/ hāriṇam aiṇeyaṃ vā kṛṣṇaṃ brāhmaṇasya / Ap1.1.3.4/ kṛṣṇaṃ ced [anupastīrṇa.āsana.śāyī[upa\stṛṛ] [syāt[\as, op.] / Ap1.1.3.5/ rauravaṃ rājanyasya / Ap1.1.3.6/ basta.ajinaṃ vaiśyasya / Ap1.1.3.7-8/ āvikaṃ sārvavarṇikam(<sarva.varṇa), kambalaś ca / Ap1.1.3.9/ brahma.vṛddhim [icchann[\iṣ] ajināny eva [vasīta[\vas] kṣatra.vṛddhim [icchan[\iṣ] vastrāṇy eva-ubhaya.vṛddhim [icchann[\iṣ] ubhayam iti hi brāhmaṇam / Ap1.1.3.10/ ajinaṃ tv eva-uttaraṃ [dhārayet[\dhṛ, caus.] / Ap1.1.3.11/ [anṛtta.darśī[\dṛś] / Ap1.1.3.12/ sabhāḥ samājāṃś ca-agantā(agantṛ) / Ap1.1.3.13/ a.janavāda.śīlaḥ / Ap1.1.3.14/ rahas.śīlaḥ / Ap1.1.3.15/ guror udācāreṣv akartā(akartṛ) svairi.karmāṇi / Ap1.1.3.16/ strībhir [yāvad.artha.saṃbhāṣī[sam\bhās] / Ap1.1.3.17-24/ mṛduḥ , [śāntaḥ[\śam, adj.], [dāntaḥ[\dam, adj.], hrīmān(hrī.mat), dṛḍha.dhṛtiḥ, aglāṃsnuḥ, akrodhanaḥ, anasūyuḥ / Ap1.1.3.25/ sarvaṃ lābham [āharan[ā\hṛ,pp] gurave sāyaṃ prātar amantreṇa# bhikṣā.caryaṃ [cared[\car], [bhikṣamāṇo[\bhīks, pp.]- 'anyatra-apapātrebhyo- '[abhiśastāc[abhi\śas, ppp.] ca / ( K amatreṇa ) Ap1.1.3.26a/ strīṇāṃ [pratyācakṣāṇānāṃ[prati.ā\cakṣ] [samāhito[sam.ā\dhā,ppp] brahmacārī-[iṣṭaṃ[\yaj, ppp.] [dattaṃ[\dā, ppp.] [hutaṃ[\hu, ppp.] prajāṃ paśūn brahmavarcasam annādyaṃ [vṛṅkte[\vṛj] / Ap1.1.3.26b/ tasmād u ha vai brahmacāri.samghaṃ [carantaṃ[\car, pp.] na [pratyācakṣīta[prati.ā\caks]-, api ha-eṣv evam.vidha evaṃ.vrataḥ [syād[\as, op.] iti hi brāhmaṇam / Ap1.1.3.27/ na-anumānena bhaikṣam ucchiṣṭaṃ [dṛṣṭa.śrutābhyāṃ[\dṛś][\śru] tu / Ap1.1.3.28/ bhavat.pūrvayā brāhmaṇo [bhikṣeta[\bhikṣ] / Ap1.1.3.29/ bhavat.madhyayā rājanyaḥ / Ap1.1.3.30/ bhavat.antyayā vaiśyaḥ / Ap1.1.3.31/ tat [samāhṛtya[sam.ā\hṛ]-[upanidhāya[upa.ni\dhā]-ācāryāya [prabrūyāt[pra\brū] / Ap1.1.3.32/ tena [pradiṣṭaṃ[pra\diś,ppp] [bhuñjīta[\bhuj]/ Ap1.1.3.33/ vipravāse guror ācārya.kulāya / Ap1.1.3.34/ tair vipravāse- 'anyebhyo- 'api śrotriyebhyaḥ / Ap1.1.3.35/ na-ātma.prayojanaś [caret[\car] / Ap1.1.3.36/ [bhuktvā[\bhuj] svayam amatraṃ [prakṣālayīta[pra\kṣal] / Ap1.1.3.37/ na ca-[ucchiṣṭaṃ[ut\siṣ] [kuryāt[\kṛ] / Ap1.1.3.38/ aśaktau bhūmau [nikhanet[ni\khan] / Ap1.1.3.39/ apsu vā [praveśayet[pra\viś] / Ap1.1.3.40/ āryāya vā [paryavadadhyāt[pari.ava\dhā] / Ap1.1.3.41/ antardhine vā śūdrāya / Ap1.1.3.42/ [proṣito[pra\vas] bhaikṣād agnau [kṛtvā[\kṛ] [bhuñjīta[\bhuj] / Ap1.1.3.43/ bhaikṣaṃ haviṣā [saṃstutaṃ[sam\stu] tatra-ācāryo devatā.arthe / Ap1.1.3.44/ āhavanīya.arthe ca / Ap1.1.3.45/ taṃ [bhojayitvā[\bhuj] (yad ucchiṣtaṃ[ut\śiṣ] [prāśñāti[pra\aś])1.1.4.1./

Ap1.1.4.1/ yad [ucchiṣṭaṃ[ut\śiṣ] [prāśñāti[pra\aś] / Ap1.1.4.2/ havir.ucchiṣṭam eva tat / Ap1.1.4.3/ yad anyāni dravyāṇi yathālābham [upaharati[upa\hṛ] dakṣiṇā eva tāḥ / Ap1.1.4.4/ sa eṣa brahmacāriṇo yajño [nitya.pratataḥ[pra\tan] / Ap1.1.4.5/ na ca-asmai [śruti.vipratiṣiddham ucchiṣṭaṃ [dadyāt[\dā] / Ap1.1.4.6/ yathā kṣāra.lavaṇa.madhu.māṃsāni-iti / Ap1.1.4.7/ etena-anye niyamā [vyākhyātāḥ[vi.ā\khyā] / Ap1.1.4.8/ śrutir hi balīyasy ānumānikād ācārāt / Ap1.1.4.9/ [dṛśyate[\dṛś] ca-api pravṛtti.kāraṇam / Ap1.1.4.10/ prītir hy [upalabhyate[upa\labh] / Ap1.1.4.11/ pitur jyeṣṭhasya ca bhrātur [ucchiṣṭaṃ[ut\śiṣ] [bhoktavyam[\bhuj] / Ap1.1.4.12/ dharma.vipratipattāv [abhojyam[\bhuj] / Ap1.1.4.13/ sāyaṃ prātar udakumbham [āharet[ā\hṛ] / Ap1.1.4.14/ sadā-āraṇyād edhān [āhṛtya[ā\hṛ]- adho [nidadhyāt[ni\dhā] / Ap1.1.4.15/ na-[astamite[astam\i] samid.dhāro [gacchet[\gam] / Ap1.1.4.16/ agnim [iddhvā[\indh] [parisamūhya[pari.sam\ūh] samidha [ādadhyāt[ā\dhā] sāyaṃ prātar yathā.upadeśam / Ap1.1.4.17/ sāyam eva-agni.pūjā-ity eke / Ap1.1.4.18/ [samiddham[sam\indh] agniṃ pāṇinā [parisamūhen[pari.sam\ūh] na samūhanyā / Ap1.1.4.19/ prāk tu yāthākāmī / Ap1.1.4.20/ na-agni.udaka.śeṣeṇa vṛthā.karmāṇi [kurvīta[\kṛ]-[ācāmed[ā\cam] vā / Ap1.1.4.21/ pāṇi.saṃkṣubdhena[sam\kṣubh]-udakena-[eka.pāṇi.āvarjitena[ā\vṛj] ca na-[ācāmet[ā\cam] / Ap1.1.4.22/ svapnaṃ ca [varjayet[\vṛj] / Ap1.1.4.23/ atha-ahar.ahar ācāryaṃ [gopāyed[\gopay] [dharma.artha.yuktaiḥ[\yuj] karmabhiḥ / Ap1.1.4.24/ sa [guptvā[\gup] [saṃviśan[sam\viś] [brūyād[\brū] dharma.gopāyam [ājūgupam[ā\gup] aham iti / Ap1.1.4.25/ pramādād ācāryasya buddhi.pūrvaṃ vā niyama.atikramaṃ rahasi [bodhayet[\budh] / Ap1.1.4.26-27/ anivṛttau svayaṃ karmāṇy [ārabheta[ā\rabh] ,[nivartayed[ni\vṛt] vā / Ap1.1.4.28/ atha yaḥ pūrva.utthāyī jaghanya.saṃveśī tam [āhur[\ah] na [svapiti[\svap]-iti / Ap1.1.4.29/ sa ya evaṃ [praṇihita.ātmā[pra.ni\dhā] brahmacāry atra-eva-asya sarvāṇi karmāṇi phalavanty [avāptāni[ava\āp] [bhavanti[\bhū,+ ppp] yāny api gṛhamedhe /

Ap1.2.5.1/ niyameṣu tapas.śabdaḥ / Ap1.2.5.2/ tad.atikrame vidyā.karma [niḥsravati[nir\sru] brahma saha-apatyād etasmāt / Ap1.2.5.3/ kartapatyam* anāyuṣyaṃ ca /(*var. gartapatyam) Ap1.2.5.4/ tasmād ṛṣayo- 'avareṣu na [jāyante[\jan] niyama.atikramāt / Ap1.2.5.5-6/ śruta.ṛṣayas tu [bhavanti[\bhū] kecit karma.phala.śeṣeṇa punaḥ.saṃbhave , yathā śvetaketuḥ / Ap1.2.5.7/ yat kiṃ ca [samāhito[sam.ā\dhā] brahma py(apy) ācāryād [upayuṅkte[upa\yuj] brahmavad eva tasmin phalaṃ [bhavati[\bhū] / Ap1.2.5.8/ atha-u yat kiñ ca manasā vācā cakṣuṣā vā [saṅkalpan[sam\kḷp]# [dhyāyaty[\dhyai] [āha[\ah]-[abhivipaśyati[abhi.vi\paś] vā tathā-eva tad [bhavati-ity[\bhū] [upadiśanti[upa\diś] / ( K saṅkalpayan ) Ap1.2.5.9/ [guru.prasādanīyāni[pra\sad] karmāṇi svastyayanam adhyayana.saṃvṛttir iti / Ap1.2.5.10/ ato- 'anyāni [nivartante[ni\vṛt] brahmacāriṇaḥ karmāṇi / Ap1.2.5.11/ svādhyāya.dhṛg dharma.rucis tapsvy ṛjur# mṛduḥ [sidhyati[\sidh] brahmacārī / ( K ajur ) Ap1.2.5.12/ sadā mahāntam apara.rātram [utthāya[ut\sthā] guros [tiṣṭhan[\sthā] prātar.abhivādam# [abhivādayīta[abhi\vad]-asāv ahaṃ bho iti / ( K abhivādanam ) Ap1.2.5.13/ samāna.grāme ca [vasatām[\vas,pp] anyeṣām api vṛddhatarāṇāṃ prāk prātar.āśāt / Ap1.2.5.14/ [proṣya[pra\vas] ca samāgame / Ap1.2.5.15/ svargam āyuś ca-[īpsan[\āp, des.] / Ap1.2.5.16/ dakṣiṇam bāhuṃ śrotra.samaṃ [prasārya[pra\sṛ] brāhmaṇo- '[abhivādayīta[abhi\vad]-uraḥ.samaṃ rājanyo madhya.samaṃ vaiśyo nīcaiḥ śūdraḥ prañjalim / Ap1.2.5.17/ plāvanaṃ ca nāmno- 'abhivādana.pratyabhivādane ca pūrveṣāṃ varṇānām / Ap1.2.5.18/ [udite[ut\i] tv āditya ācāryeṇa [sametya[sam\i]-upasaṅgrahaṇam / Ap1.2.5.19/ sadā-eva-abhivādanam / Ap1.2.5.20/ [upasaṃgrāhya[upa.sam\grah] ācārya ity eke / Ap1.2.5.21/ dakṣiṇena pāṇinā daksiṇaṃ pādam adhastād abhy [adhimṛśya[abhi\mṛś] sa.kuṣṭhikam [upasaṃgṛhṇīyāt[upa.sam\grah] / Ap1.2.5.22/ ubhābhyām eva-ubhāv [abhipīḍayata[abhi\pīḍ] [upasaṃgrāhyāv[upa.sam\grah] ity eke / Ap1.2.5.23/ sarva.ahṇaṃ [su.yukto[\yuj]- 'adhyayanād anantaro-'adhyāye / Ap1.2.5.24/ tathā guru.karmasu / Ap1.2.5.25/ manasā ca-anadhyāye / Ap1.2.5.26/ [āhūta.adhyāyī[ā\hve] ca [syāt[\as] /

Ap1.2.6.1/ sadā niśāyāṃ guruṃ [saṃveśayet[sam\viś] tasya pādau [prakṣālya[pra\kṣal] [saṃvāhya[sam\vah] / Ap1.2.6.2/ [anujñātaḥ[anu\jñā] [saṃviśet[sam\viś] / Ap1.2.6.3/ na ca-enam [abhiprasārayīta[abhi.pra\sṛ] / Ap1.2.6.4/ na khaṭvāyāṃ sato- 'abhiprasāraṇam [asti[\as]-ity eke / Ap1.2.6.5/ na ca-asya sakāśe [saṃviṣṭo[sam\viś] [bhāṣet[\bhāṣ] / Ap1.2.6.6-7/ [abhibhāṣitas[abhi\bhāṣ] tv [āsīnaḥ[\ās] [pratibrūyāt[prati\brū] , [anūtthāya[anu.ut\sthā] [tiṣṭhantam[\sthā] / Ap1.2.6.8-9/ [gacchantam[\gam] [anugacchet[anu\gam] , [dhāvantam[\dhāv] [anudhāvet[anu\dhāv] / Ap1.2.6.10/ na [sa.upānah.veṣṭitaśirā[\veṣṭ] [avahita.pāṇir[ava\dhā] vā-[āsīdet[ā\sad] / Ap1.2.6.11/ adhvā-[āpannas[ā\pad] tu [karma.yukto[\yuj] vā-[āsīdet[ā\sad] / Ap1.2.6.12/ na ced [upasīdet[upa\sad] / Ap1.2.6.13/ devam iva-ācāryam [upāsīta[upa\ās]-[avikathayann[vi\kathay] avimanā vācaṃ [śuśrūṣamāṇo[\śru, des.]- 'asya / Ap1.2.6.14/ [anupastha.kṛtaḥ[upastha\kṛ] / Ap1.2.6.15-17/ [anuvāti[anu\vā]# [vītaḥ[vi\i], [apratiṣṭabdhaḥ[prati\stabh] pāṇinā , [anapaśrito[apa\śri]- 'anyatra / ( K anuvāti vāte ) Ap1.2.6.18/ yajñopavītī dvi.vastraḥ / Ap1.2.6.19/ [adho.nivītas[ni\vye] tv eka.vastraḥ / Ap1.2.6.20/ abhimukho- 'anabhimukham / Ap1.2.6.21/ anāsanno- 'anatidūre# / ( K anatidūre ca ) Ap1.2.6.22/ [yāvad.āsīno[\ās] bāhubhyām [prāpnuyāt[pra\āp] / Ap1.2.6.23/ aprati.vātam / Ap1.2.6.24-25/ eka.adhyāyī dakṣiṇaṃ bāhuṃ praty [upasīdet[upa\sad] , yathā.avakāśaṃ bahavaḥ / Ap1.2.6.26/ [tiṣṭhati[\sthā] ca na-[āsīta[\ās]-[anāsana.yoga.vihite[vi\dhā] / Ap1.2.6.27/ [āsīne[\ās] ca na [saṃviśet[sam\viś] / Ap1.2.6.28/ [ceṣṭati[\ceṣṭ] ca [cikīrṣan[\kṛ, des.]-tac.chakti.viṣaye / Ap1.2.6.29/ na ca-asya sakāśe- 'anvak.sthāninam# [upasaṃgṛhṇīyāt[upa.sam\grah] / ( K --.sthānina ) Ap1.2.6.30/ gotreṇa vā [kīrtayet[\kīrtay] / Ap1.2.6.31/ na ca-enaṃ praty [uttiṣṭhed[ut\sthā] [anūttiṣṭhed[anu.ut\sthā]# vā / ( K anuttiṣṭhed ) Ap1.2.6.32/ api cet tasya guruḥ [syāt[\as] / ( 31+32 = K 31 ) Ap1.2.6.33/ deśāt tv āsanāc ca [saṃsarpet[sam\sṛp] / ( = K 32) Ap1.2.6.34/ nāmnā tad.antevāsinaṃ gurum apy ātmana ity eke / ( = K 33 ) Ap1.2.6.35/ yasmiṃs tv anācāryasaṃbandhād gauravaṃ vṛttis tasminn anvak.sthānīye- 'apy ācāryasya / ( = K 34 ) Ap1.2.6.36-37/ [bhuktvā[\bhuj] ca-asya sakāśe na-[anūtthāya[anu.ut\sthā]-ucchiṣṭaṃ [prayacchet[pra\yam] ,[ācāmed[ā\cam] vā / ( = K 35-36 ) Ap1.2.6.38/ kiṃ [karavāṇi[\kṛ]-ity āmantrya ( uttiṣṭhet tūṣṇīṃ vā 1.2.7.1) / ( = K 37)

Ap1.2.7.1/ [uttiṣṭhet[ut\sthā] tūṣṇīṃ vā / Ap1.2.7.2/ na-[apaparyāvarteta[apa.pari.ā\vṛt] guroḥ [pradakṣiṇīkṛtya[pradakṣiṇī\kṛ]-[apeyāt[apa\i] / Ap1.2.7.3/ na [prekṣeta[pra\īkṣ] nagnāṃ striyam / Ap1.2.7.4/ oṣadhi.vanaspatīnām [ācchidya[ā\chid] na-[upajighret[upa\ghrā] / Ap1.2.7.5/ upānahau chatraṃ yānam iti ca [varjayet[\vṛj] / Ap1.2.7.6/ na [smayeta[\smi]# / Ap1.2.7.7/ yadi [smayeta[\smi]-[apigṛhya[api\grah] [smayeta[\smi]-iti hi brāhmaṇam / Ap1.2.7.8/ na-[upajighret[upa\ghrā] striyaṃ mukhena / Ap1.2.7.9/ na hṛdayena prārthayet[pra\arth] / Ap1.2.7.10/ na-akāraṇād [upaspṛśet[upa\spṛś] / Ap1.2.7.11/ rajasvalo rakta.dan satya.vādī [syād[\as] iti hi brāhmaṇam / Ap1.2.7.12/ yāṃ vidyāṃ [kurute[\kṛ] gurau te- 'apy asya-ācāryā ye tasyāṃ guror vaṃśyāḥ / Ap1.2.7.13/ yān anyān [paśyato[\paś]- 'asya-[upasaṃgṛhṇīyāt[upa.sam\grah] tadā tv ete- upasaṃgrāhyāḥ / Ap1.2.7.14/ guru.samavāye bhikṣāyām [utpannāyāṃ[ut\pad] yam [anubaddhas[anu\bandh] tad.adhīnā bhikṣā / Ap1.2.7.15-17/ [samāvṛtto[sam.ā\vṛt] mātre [dadyāt[\dā] , mātā bhartāraṃ [gamayet[\gam] , bhartā gurum / Ap1.2.7.18/ dharmakṛtyeṣu vā-[upayojayet[upa\yuj] / Ap1.2.7.19/ [kṛtvā[\kṛ] vidyāṃ yāvatīṃ [śaknuyād[\śak] veda.dakṣiṇām [āhared[ā\hṛ] dharmato yathā.śakti / Ap1.2.7.20/ viṣama.gate tv ācārya ugrataḥ śūdrato vā-[āharet[ā\hṛ] Ap1.2.7.21/ sarvadā śūdrata ugrato vā-ācārya.arthasya-āharaṇaṃ dhārmyam# ity eke / ( K dharmyam ) Ap1.2.7.22/ [datvā[\dā] ca na-[anukathayet[anu\kathay] / Ap1.2.7.23/ [kṛtvā[\kṛ] ca na-[anusmaret[anu\smṛ] / Ap1.2.7.24/ ātma.praśaṃsāṃ para.garhām iti ca [varjayet[\vṛj] / Ap1.2.7.25/ [preṣitas[pra\iṣ] tad# eva [pratipadyeta[prati\pad] / ( K tadā ) Ap1.2.7.26/ śāstuś ca-anāgamād vṛttir anyatra / Ap1.2.7.27/ anyatra-upasaṃgrahaṇād ucchiṣṭa.aśanāc ca-ācāryavad ācārya.dāre vṛttiḥ / Ap1.2.7.28/ tathā [samādiṣṭe[sam.ā\diś]- '[adhyāpayati[adhi\i] / Ap1.2.7.29/ vṛddhatare ca sa.brahmacāriṇi / Ap1.2.7.30/ ucchiṣṭa.aśana.varjam ācāryavad ācāryaputre vṛttiḥ / Ap1.2.7.31/ [samāvṛttasya[sam.ā\vṛt]-apy etad eva sāmayācārikam(<samaya.ācāra) eteṣu /

Ap1.2.8.1/ yathā brahmacāriṇo vṛttam / Ap1.2.8.2/ [mālya.ālipta.mukha[ā\lip] [upalipta.keśa.śmaśrur[upa\lip] [akto[\añj]- '[abhyakto[abhi\añj] veṣṭity.upaveṣṭitī kāñcuky upānahī pādukī / Ap1.2.8.3/ udācāreṣu ca-asya-etāni na [kuryāt[\kṛ] [kārayed vā / Ap1.2.8.4/ svairi.karmasu ca / Ap1.2.8.5/ yathā danta.prakṣālana.utsādana.avalekhanāni-iti / Ap1.2.8.6/ tad.dravyāṇāṃ ca na [kathayed[\kathay] ātma.saṃyogena-ācāryaḥ / Ap1.2.8.7/ [snātas[\snā] tu kāle yathāvidhy [abhihṛtam[abhi\hṛ] [āhūto[ā\hve]- '[abhyeto[abhi\i] vā na [pratisaṃhared[prati.sam\hṛ] ity eke / Ap1.2.8.8-10/ uccaistarāṃ na-[āsīta[\ās] , tathā bahu.pāde , sarvataḥ [pratiṣṭhite[prati\sthā] / Ap1.2.8.11/ śayyā.āsane ca-[ācarite[ā\car] na-[āviśet[ā\viś] / Ap1.2.8.12/ yānam [ukto[\vac]- 'adhvany [anvārohet[anu.ā\ruh] / Ap1.2.8.13/ sabhā.nikaṣa.kaṭa.svastarāṃś ca / Ap1.2.8.14/ na-anabhibhāṣito gurum [abhibhāṣeta[abhi\bhāṣ] priyād anyat / Ap1.2.8.15/ vyupatoda.vyupajāva#.vyabhihāsa.udāmantraṇa.nāmadheya.grahaṇa.preṣaṇāni-iti guror [varjayet[\vṛj] / ( K --.vyupajāpa.-- ) Ap1.2.8.16/ āpady arthaṃ [jñāpayet[\jñā] / Ap1.2.8.17/ saha [vasan[\vas] sāyaṃ prātar [anāhūto[ā\hve] guruṃ darśana.artho [gacchet[\gam] / Ap1.2.8.18/ [viproṣya[vi.pra\vas] ca tad ahar eva [paśyet[\paś] / Ap1.2.8.19-20/ ācārya.prācārya.saṃnipāte prācāryāya-upasaṃgṛhya-[upasaṃjighṛkṣed[upa.sam\grah, des.] ācāryam , [pratiṣedhed[prati\sidh] itaraḥ / Ap1.2.8.21/ [lupyate[\lup] pūjā ca-asya sakāśe / Ap1.2.8.22/ muhūṃś ca-ācārya.kulaṃ darśana.artho [gacched[\gam] yathāśakty adhihastyam [ādāya[ā\dā]-api danta.prakṣālanāni-iti / ( K inserts 8.23 mātaraṃ pitaram ācaryam agnīṃś ca gṛhāṇi ca rikta.pāṇir na-[upagachhed[upa\gam] rājānaṃ cen na śrutam iti / ) Ap1.2.8.23/ tasmin guror vṛttiḥ / ( = K 24 ) Ap1.2.8.24/ putram iva-enam [anukāṅkṣan[anu\kaṅkṣ] sarva.dharmeṣv [anapacchādayamānaḥ[apa\chad] [su.yukto[\yuj] vidyāṃ [grāhayet[\grah] / ( K = 25 ) Ap1.2.8.25/ na ca-enam adhyayana.vighnena-ātma.artheṣu-[uparundhyād[upa\rudh] anāpatsu / ( = K 26 ) Ap1.2.8.26/ antevāsy.anantevāsī bhavati [vinihita.ātmā[vi.ni\dhā] gurāv.anaipuṇam [āpadyamānaḥ[ā\pad] / ( = K 27 ) Ap1.2.8.27/ ācāryo- 'apy anācāryo [bhavati[\bhū] [śrutāt[\śru] [pariharamāṇaḥ[pari\hṛ] / ( = K 28 ) Ap1.2.8.28/ aparādheṣu ca-enaṃ* satatam [upālabheta[upa.ā\labh] / ( = K 29 )[*ed. cenaṃ ! ] Ap1.2.8.29/ abhitrāsa upavāsa udaka.upasparśanam adarśanam iti daṇḍā yathāmātram ā nivṛtteḥ / ( = K 30 ) Ap1.2.8.30/ [nivṛttaṃ[ni\vṛt] [carita.brahmacaryam[\car] anyebhyo dharmebhyo- 'anantaro [bhava[\bhū]-ity [atisṛjet[ati\sṛj] / ( = K 31 )

Ap1.3.9.1/ śrāvaṇyāṃ paurṇamāsyām adhyāyam [upākṛtya[upa.ā\kṛ] māsaṃ pradoṣe na-[adhīyīta[adhi\i] / Ap1.3.9.2/ taiṣyāṃ paurṇamāsyāṃ rohiṇyāṃ vā [viramet[vi\ram] / Ap1.3.9.3/ ardhapañcamāṃś caturo māsān ity eke / Ap1.3.9.4/ nigameṣv adhyayanaṃ [varjayet[\vṛj] / Ap1.3.9.5/ ānaḍuhena vā śakṛt.piṇḍena-[upalipte[upa\lip]- '[adhīyīta[adhi\i] / Ap1.3.9.6/ śmaśāne sarvataḥ śamyā.prāsāt / Ap1.3.9.7/ grāmeṇa-[adhyavasite[adhi.ava\so] kṣetreṇa vā na-anadhyāyaḥ / Ap1.3.9.8/ [jñāyamāne[\jñā] tu tasminn eva deśe na-[adhīyīta[adhi\i] / Ap1.3.9.9/ śmaśānavac-śūdra.patitau / Ap1.3.9.10/ samāna.agāra ity eke / Ap1.3.9.11/ śūdrāyāṃ tu prekṣaṇa.pratiprekṣaṇayor eva-anadhyāyaḥ / Ap1.3.9.12/ tathā-anyasyāṃ striyāṃ [varṇa.vyatikrāntāyāṃ[vi.ati\kram] maithune / Ap1.3.9.13/ brahma-[adhyeṣyamāṇo[adhi\i] malavad.vāsasā-[icchan[\iṣ] [saṃbhāṣituṃ[sam\bhāṣ] brāhmaṇena saṃbhāṣya tayā saṃbhāṣeta / saṃbhāṣya tu brāhmaṇena-eva saṃbhāṣya-[adhīyīta[adhi\i] / evaṃ tasyāḥ prajā.niḥśreyasam //

Ap1.3.9.14/ antaḥ.śavam / Ap1.3.9.15/ antaś.cāṇḍālam / Ap1.3.9.16/ [abhinirhṛtānāṃ[abhi.nir\hṛ]# tu sīmny anadhyāyaḥ / ( K abhinissṛtānāṃ, in variant abhinirhṛtānāṃ ) Ap1.3.9.17/ saṃdarśane ca-araṇye / Ap1.3.9.18/ tad ahar [āgateṣu[ā\gam] ca grāmaṃ bāhyeṣu / Ap1.3.9.19/ api satsu / Ap1.3.9.20/ saṃdhāvanu.stanite rātrim / Ap1.3.9.21/ svapna.paryāntaṃ vidyuti / Ap1.3.9.22/ upavyuṣaṃ yāvatā vā kṛṣṇāṃ rohiṇīm iti śamyā.prāsād [vijānīyād[vi\jñā] etasmin kāle [vidyotamāne[vi\dyut] sa.pradoṣam ahar anadhyāyaḥ / Ap1.3.9.23/ dahre- 'apararātre stanayitnunā / Ap1.3.9.24/ ūrdhvam ardharātrād ity eke / Ap1.3.9.25/ gavāṃ ca-avarodhe / Ap1.3.9.26/ [vadhyānāṃ[\vadh] ca yāvatā [hanyante[\han] / Ap1.3.9.27/ [pṛṣṭha.ārūḍhaḥ[ā\ruh] paśūnāṃ na-[adhīyīta[adhi\i] / Ap1.3.9.28/ ahorātrāv amāvāsyāsu /

Ap1.3.10.1/ cāturmāsīṣu ca / Ap1.3.10.2/ vairamaṇo guruṣv aṣṭākya aupākaraṇa iti try.ahāḥ / Ap1.3.10.3/ tathā saṃbandheṣu jñātiṣu / Ap1.3.10.4/ mātari pitary ācārya iti dvādaśa.ahāḥ / Ap1.3.10.5/ teṣu ca-udaka.upasparśanaṃ tāvantaṃ kālam / Ap1.3.10.6/ anubhāvināṃ ca parivāpanam / Ap1.3.10.7/ na [samāvṛttā[sam.ā\vṛt] [vaperann[\vap] anyatra vihārād ity eke / Ap1.3.10.8/ atha-api brāhmaṇam, rikto vā eṣo- '[anapihito[api\dhā] yan muṇḍas tasya-etad apidhānaṃ yac-śikhā-iti / Ap1.3.10.9/ satreṣu tu vacanād vapanaṃ śikhāyāḥ / Ap1.3.10.10/ ācārye trīn ahorātrān ity eke / Ap1.3.10.11/ śrotriya.saṃsthāyām aparisaṃvatsarāyām ekām / Ap1.3.10.12/ sa.brahmacāriṇi-ity eke / Ap1.3.10.13/ śrotriya.abhyāgame- '[adhijigāṃsamāno[adhi\gam, des.]- '[adhīyāno[adhi\i] vā-/[anujñāpya[anu\jñā]-[adhīyīta / Ap1.3.10.14/ [adhyāpayed[adhi\i] vā / Ap1.3.10.15/ guru.saṃnidhau ca-[adhīhi[adhi\i] bho ity [uktvā[\vac]-[adhīyīta / Ap1.3.10.16/ [adhyāpayed[adhi\i] vā / Ap1.3.10.17/ ubhayata upasaṃgrahaṇam [adhijigāṃsamānasya[adhi\gam, des.]-[adhītya[adhi\i] ca / Ap1.3.10.18/ [adhīyāneṣu[adhi\i] vā yatra-anyo [vyaveyād[vi.ava\i] etam eva śabdam utsṛjya-[adhīyīta[ut\sṛj] / Ap1.3.10.19/ śva.gardabha.nādāḥ salāvṛky.ekasṛka.ulūka.śabdāḥ sarve vāditra.śabdā rodana.gīta.sāma.śabdāś ca / Ap1.3.10.20/ śākhāntare ca sāmnām anadhyāyaḥ / Ap1.3.10.21/ sarveṣu ca śabda.karmasu yatra [saṃsṛjyeran[sam\srj] / Ap1.3.10.22/ [chardayitvā[\chard] svapna.antam / Ap1.3.10.23/ sarpir vā [prāśya[pra\aś] / Ap1.3.10.24/ pūtī.gandhaḥ# / ( K pūti.-- ) Ap1.3.10.25/ śuktaṃ ca-[ātma.saṃyuktam[sam\yuj] / Ap1.3.10.26/ pradoṣe ca [bhuktvā[\bhuj]# / ( K adds na-adhīyīta ) Ap1.3.10.27/ prodakayoś ca pāṇyoḥ / Ap1.3.10.28/ [preta.saṃkḷptaṃ[sam\kḷp] ca-annaṃ [bhuktvā[\bhuj] sa.pradoṣam ahar anadhyāyaḥ / Ap1.3.10.29/ ā ca vipākāt / Ap1.3.10.30/ aśrāddhena tu [paryavadadhyāt[pari.ava\dhā] /

Ap1.3.11.1/ kāṇḍa.upākaraṇe ca-amātṛkasya / Ap1.3.11.2/ kāṇḍasamāpane ca-apitṛkasya / Ap1.3.11.3/ manuṣya.prakṛtīnāṃ ca devānāṃ yajñe [bhuktvā[\bhuj]-ity eke //

Ap1.3.11.4/ [paryuṣitais[pari\vas] taṇḍulair āma.māṃsena ca na-anadhyāyāḥ# / ( K anadhyāyaḥ ) Ap1.3.11.5/ tathā-oṣadhi.vanaspati.mūla.phalaiḥ / Ap1.3.11.6/ yat kāṇḍam [upākurvīta[upa.ā\kṛ] yasya ca-anuvākyaṃ [kurvīta[\kṛ] na tat tad ahar [adhīyīta[adhi\i] / Ap1.3.11.7/ upākaraṇa.samāpanayoś ca pārāyaṇasya tāṃ vidyām / Ap1.3.11.8/ vāyur ghoṣavān bhūmau vā tṛṇa saṃvāho [varṣati[\vṛṣ] vā yatra dhārāḥ [pravahet / Ap1.3.11.9/ grāma.āraṇyayoś ca sandhau / Ap1.3.11.10/ mahāpathe ca / Ap1.3.11.11/ [viproṣya[vi.pra\uṣ] ca samadhyayanaṃ tad ahaḥ / ( 9+10+11 = K 9 ) Ap1.3.11.12/ svairi.karmasu ca / ( = K 10 ) Ap1.3.11.13/ yathā pāda#1.prakṣālana.utsādanā.anulepanāṇi#2-iti / ( = K 11, 1:hasta, 2:anulekhaṇāni ) Ap1.3.11.14/ tāvantaṃ kālaṃ na-[adhīyīta[adhi\i]-[adhyāpayed[adhi\āp] vā / ( = K 12 ) Ap1.3.11.15/ sandhyoḥ / ( = K 13 ) Ap1.3.11.16/ tathā vṛkṣam [ārūḍhaḥ[ā\ruh] / Ap1.3.11.17/ apsu ca-[avagāḍhaḥ[ava\gāh] / Ap1.3.11.18/ naktaṃ ca-[apāvṛte[apa.ā\vṛ] / ( 16+17+18 = K 14 tathā vṛkṣam ārūḍho- 'apsu ca-avagāḍho naktaṃ ca-apāvṛte ) Ap1.3.11.19/ divā ca-[apihite / ( = K 15, pihite instead of apihite ) Ap1.3.11.20/ [avihitam anuvāka.adhyayanam āṣāḍha.vāsantikayoḥ / ( = K 16 ) Ap1.3.11.21/ nitya.praśnasya ca-avidhinā / ( = K 17 ) Ap1.3.11.22/ tasya vidhiḥ / ( = K 18 ) Ap1.3.11.23/ [akṛta.prātarāśa udaka.antaṃ [gatvā [prayataḥ śucau deśe- '[adhīyīta yathā.adhyāyam [utsṛjan vācā / ( = K 19 ) Ap1.3.11.24/ manasā ca-anadhyāye / ( K = 20 ) Ap1.3.11.25/ vidyuti ca-abhyagrāyāṃ stanayitnāv aprāyatye preta.anne nīhāre ca mānasaṃ [paricakṣate / ( K = 21 ) Ap1.3.11.26/ śrāddha.bhojana eva-eke / ( = K 22 ) Ap1.3.11.27/ vidyut.stanayitnur vṛṣṭiś ca-apartau yatra [saṃnipateyus try.aham anadhyāyaḥ / ( = K 23 ) Ap1.3.11.28/ yāvad bhūmir vyudakā-ity eke / ( = K 24 ) Ap1.3.11.29/ ekena dvābhyāṃ vā-eteṣām ā.kālam / ( = K 25 ) Ap1.3.11.30/ sūryā.candramasor grahaṇe bhūmi.cale- 'apasvāna ulkāyām agny.utpāte ca sarvāsāṃ vidyānāṃ sārvakālikam ā.kālam / ( = K 26 ) Ap1.3.11.31/ abhraṃ ca-apartau sūryā.candramasoḥ pariveṣa indradhanuḥ pratisūrya.matsyaś ca vāte pūtī.gandhe#1 nīhāre ca sarveṣv eteṣu tāvantaṃ#2 kālam / ( = K 27, 1:pūti.--, 2:tāvat ) Ap1.3.11.32/ muhūrtaṃ [virate vāte / ( = K 28 ) Ap1.3.11.33/ salāvṛkyām ekasṛka iti svapna.paryāntam / ( = K 29, --.paryantam instead of --.paryāntam ) Ap1.3.11.34/ naktaṃ ca-araṇye- 'anagnāv ahiraṇye vā / ( = K 30 ) Ap1.3.11.35/ [ananūktaṃ ca-apartau chandaso na-[adhīyīta / ( = K 31 ) Ap1.3.11.36/ pradoṣe ca / ( = K 32 ) Ap1.3.11.37/ sārvakālikam [āmnātam / ( = K 33 ) Ap1.3.11.38/ [yathā.uktam anyad ataḥ pariṣatsu / ( = K 34 )

Ap1.4.12.1/ tapaḥ svādhyāya iti brāhmaṇam / Ap1.4.12.2/ tatra [śrūyate / sa yadi [tiṣṭhann [āsīnaḥ [śayāno vā svādhyāyam [adhīte tapa eva tat [tapyate tapo hi svādhyāya iti / Ap1.4.12.3/ atha-api vājasaneyi.brāhmaṇam / brahma.yajño ha vā eṣa yat svādhyāyas tasya-ete vaṣaṭ.kārā* yat [stanayati yad vidyotate yad [avasphūrjati yad vāto [vāyati / tasmāt [stanayati [vidyotamāne- 'avasphūrjati vāte vā [vāyaty [adhīyīta-eva vaṣaṭ.kārāṇām acchambaṭkārāya-iti / [*ed. vaṣakārā] Ap1.4.12.4/ tasya śākhā.antare vākya.samāptiḥ / Ap1.4.12.5/ atha yadi vāto#1 vā#1 [vāyāt [stanayed vā [vidyoteta vā-[avasphūrjed vā-ekāṃ vā-ṛcam ekaṃ vā yajur ekaṃ vā sāma-[abhivyāhared bhūr bhuvaḥ suvaḥ satyaṃ tapaḥ śraddhāyāṃ [juhomi-iti vā-etat / teno ha-eva#2-asya-etad ahaḥ svādhyāya [upātto [bhavati / ( K 1:vā vāto instead of vāto vā, 2:tena-ūha-eva instead of teno ha-eva ) Ap1.4.12.6/ evaṃ saty ārya.samayena-[avipratiṣiddham / Ap1.4.12.7/ adhyāya.anadhyāyaṃ hy [upadiśanti / tad anarthakaṃ [syād vājasaneyi.brāhmaṇaṃ ced [avekṣeta / Ap1.4.12.8/ ārya.samayo hy agṛhyamāna.kāraṇaḥ / Ap1.4.12.9/ vidyāṃ praty anadhyāyaḥ [śrūyate na karma.yoge mantrāṇām / Ap1.4.12.10/ brāhmaṇa.[uktā vidhayas teṣām [utsannāḥ pāṭhāḥ prayogād [anumīyante / Ap1.4.12.11/ yatra tu prīti.upalabdhitaḥ pravṛttir na tatra śāstram [asti / Ap1.4.12.12/ tad [anuvartamāno narakāya [rādhyati / Ap1.4.12.13/ atha brāhmaṇa.[uktā vidhayaḥ / Ap1.4.12.14/ teṣāṃ mahā.yajñā mahā.sattrāṇi-iti saṃstutiḥ / Ap1.4.12.15/ ahar ahar bhūta.balir manuṣyebhyo yathā.śakti dānam /

Ap1.4.13.1/ devebhyaḥ svāhā.kāra ā kāṣṭhāt , pitṛbhyaḥ svadhā.kāra ā-uda.pātrāt svādhyāya iti / Ap1.4.13.2-3/ pūjā varṇa.jyāyasāṃ [kāryā , vṛddhatarāṇāṃ ca / Ap1.4.13.4/ [hṛṣṭo [darpati [dṛpto dharmam [atikrāmati dharma.atikrame khalu punar narakaḥ / Ap1.4.13.5/ na [samāvṛtte samādeśo [vidyate / Ap1.4.13.6/ oṃ.kāraḥ svarga.dvāraṃ tasmād brahma-[adhyeṣyamāṇa etad.ādi [pratipadyeta / Ap1.4.13.7/ vikathāṃ ca-anyāṃ [kṛtvā-evaṃ laukikyā vācā [vyāvartate brahma/ Ap1.4.13.8/ yajñeṣu ca-etad.ādayaḥ prasavāḥ/ Ap1.4.13.9/ loke ca bhūti.karmasv etad.ādīny eva vākyāni [syur yathā puṇya.ahaṃ svasti.ṛddhim iti / Ap1.4.13.10/ na-asamayena kṛcchraṃ [kurvīta triḥśrāvaṇaṃ triḥsahavacanam iti [parihāpya / Ap1.4.13.11/ avicikitsā yāvad brahma [nigantavyam iti hārītaḥ / Ap1.4.13.12/ na bahir.vede gatir [vidyate / Ap1.4.13.13/ [samādiṣṭam [adhyāpayantaṃ yāvad adhyayanam [upasaṃgṛhṇīyāt / Ap1.4.13.14/ nityam [arhantam ity eke / Ap1.4.13.15/ na gatir [vidyate / Ap1.4.13.16/ vṛddhānāṃ tu / Ap1.4.13.17/ brahmaṇi mitho viniyoge na gatir [vidyate / Ap1.4.13.18/ brahma [vardhata ity [upadiśanti / Ap1.4.13.19/ niveśe [vṛtte saṃvatsare saṃvatsare dvau dvau māsau [samāhita ācārya.kule [vased bhūyaḥ [śrutam# [icchann iti śvetaketuḥ / Ap1.4.13.20/ etena hy ahaṃ yogena bhūyaḥ pūrvasmāt kālāt-śrutam [akurvi-iti / ( K śrutim ) Ap1.4.13.21/ tat-śāstrair [vipratiṣiddham / Ap1.4.13.22/ niveśe hi [vṛtte naiyamikāni [śrūyante /

Ap1.4.14.1/ agnihotram atithayaḥ / Ap1.4.14.2/ yac ca-anyad evaṃ [yuktam / ( 1+2 = K 1 ) Ap1.4.14.3/ adhyayana.arthena yaṃ [codayen na ca-enaṃ [pratyācakṣīta / ( = K 2 ) Ap1.4.14.4/ na ca-asmin doṣaṃ [paśyet / ( = K 3 ) Ap1.4.14.5/ yad.ṛcchāyām [asaṃvṛttau gatir eva tasmin / ( = K 4 ) Ap1.4.14.6/ mātari pitary ācāryavat-śuśrūṣā / ( = K 5 ) Ap1.4.14.7/ samāvṛttena sarve gurava [upasaṃgrāhyāḥ / ( = K 6 ) Ap1.4.14.8/ [proṣya ca samāgame / ( = K 7 ) Ap1.4.14.9/ bhrātṛṣu bhaginīṣu ca yathā.pūrvam upasaṃgrahaṇam / ( = K 8 ) Ap1.4.14.10/ nityā ca pūjā yathā.upadeśam / ( = K 9 ) Ap1.4.14.11/ ṛtvik.śvaśura.pitṛvya.mātulān avara.vayasaḥ [pratyutthāya-[abhivadet / ( = K 10 ) Ap1.4.14.12/ tūṣṇīṃ vā-[upasaṃgṛhṇīyāt / ( = K 11 ) Ap1.4.14.13/ (ś) daśa.varṣaṃ paura.sakhyaṃ pañca.varṣaṃ tu cāraṇam / tri.varṣa.pūrvaḥ śrotriyaḥ abhivādanam [arhati //( = K 12 ) Ap1.4.14.14/ [jñāyamāne vayo.viśeṣe vṛddhatarāya-[abhivādyam / ( = K 13 ) Ap1.4.14.15/ viṣama.gatāya-agurave na-[abhivādyam / ( = K 14 ) Ap1.4.14.16/ [anvāruhya vā-abhivādayīta / ( = K 15 ) Ap1.4.14.17/ sarvatra tu [pratyutthāya-abhivādanam / ( = K 16 ) Ap1.4.14.18/ [aprayatena na-[abhivādyam / Ap1.4.14.19/ tathā-aprayatāya / Ap1.4.14.20/ aprayataś ca na [pratyabhivadet / ( 18+19+20 = K 17 ) Ap1.4.14.21/ pati.vayasaḥ striyaḥ / ( = K 18 ) Ap1.4.14.22/ na sa.upānah.[veṣṭita.śirā [avahita.pāṇir vā-[abhivādayīta / ( = K 19 ) Ap1.4.14.23/ sarva.nāmnā striyo rājanya.vaiśyau ca na nāmnā / ( = K 20 ) Ap1.4.14.24/ mātaram ācārya.dāraṃ ca-ity eke / ( = K 21 ) Ap1.4.14.25/ (ś) daśa.varṣaś ca brāhmaṇaḥ śata.varṣaś ca kṣatriyaḥ / pitā.putrau sma tau [viddhi tayos tu brāhmaṇaḥ pitā //( = K 22 ) Ap1.4.14.26/ kuśalam avara.vayasaṃ vayasyaṃ vā [pṛcchet / ( = K 23 ) Ap1.4.14.27/ anāmayaṃ kṣatriyam / ( = K 24 ) Ap1.4.14.28/ [anaṣṭaṃ vaiśyam / ( = K 25 ) Ap1.4.14.29/ ārogyaṃ śūdram / ( = K 26 ) Ap1.4.14.30/ na-asaṃbhāṣya śrotriyaṃ [vyativrajet / ( K = 27 ) Ap1.4.14.31/ araṇye ca striyam / ( = K 28 )

Ap1.5.15.1/ upāsane gurūṇāṃ vṛddhānām atithīnāṃ home [japya.karmaṇi bhojana ācamane svādhyāye ca yajñopavītī [syāt / Ap1.5.15.2/ [bhūmi.gatāsv apsv [ācamya [prayato [bhavati / Ap1.5.15.3/ yaṃ vā [prayata [ācāmayet / Ap1.5.15.4/ na varṣa.dhārāsv [ācāmet / Ap1.5.15.5/ tathā pradara.udake / Ap1.5.15.6/ [taptābhiś ca-akāraṇāt / Ap1.5.15.7/ rikta.pāṇir vayasa [udyamya-apa [upaspṛśet / Ap1.5.15.8-9/ śakti.viṣaye na muhūrtam apy [aprayataḥ [syāt , nagno vā / Ap1.5.15.10/ na-apsu sataḥ prayamaṇam [vidyate / Ap1.5.15.11/ [uttīrya tv ācāmet / Ap1.5.15.12/ na-[aprokṣitam indhanam agnāv [ādadhyāt / Ap1.5.15.13/ mūḍha.svastare ca-[asaṃspṛśann anyān aprayatān [prayato [manyeta / Ap1.5.15.14/ tathā tṛṇa.kāṣṭheṣu [nikhāteṣu / Ap1.5.15.15/ [prokṣya vāsa [upayojayet / Ap1.5.15.16/ śūna.[upahataḥ sa.celo- '[avagāheta / Ap1.5.15.17/ [prakṣālya vā taṃ deśam agninā [saṃspṛśya punaḥ [prakṣālya pādau ca-ācamya [prayato [bhavati / Ap1.5.15.18/ agniṃ na-aprayata [āsīdet / Ap1.5.15.19/ iṣu.mātrād ity eke / Ap1.5.15.20/ na ca-enam [upadhamet / Ap1.5.15.21/ khaṭvāyāṃ ca na-upadadhyāt / Ap1.5.15.22/ prabhūta.edha.udake grāme yatra-ātma.adhīnaṃ prayamaṇaṃ tatra vāso dhārmyo brāhmaṇasya / Ap1.5.15.23/ mūtraṃ [kṛtvā purīṣaṃ vā mūtra.purīṣa.lepān anna.lepān ucchiṣṭa.lepān retasaś ca ye lepās tān [prakṣālya pādau ca-[ācamya [prayato [bhavati /

Ap1.5.16.1/ [tiṣṭhann [ācāmet prahvo vā / Ap1.5.16.2/ [āsīnas trir [ācāmed-dhṛdayaṅgamābhir adbhiḥ / Ap1.5.16.3-4/ trir oṣṭhau [parimṛjet , dvir ity eke / Ap1.5.16.5-6/ sakṛd [upaspṛśet , dvir ity eke / Ap1.5.16.7/ dakṣiṇena pāṇinā savyaṃ [prokṣya pādau śiraś ca-indriyāṇy [upaspṛśec cakṣuṣī nāsike śrotre ca / Ap1.5.16.8/ atha-apa [upaspṛśet / Ap1.5.16.9/ [bhokṣyamāṇas tu [prayato- 'api dvir [ācāmed dviḥ [parimṛjet sakṛd [upaspṛśet / Ap1.5.16.10/ śyāva.anta.paryantāv oṣṭhāv [upaspṛśya-[ācāmet / Ap1.5.16.11/ na śmaśrubhir ucchiṣṭo [bhavaty antar āsye sadbhir yāvan na hastena-[upaspṛśati / Ap1.5.16.12/ ya āsyād bindavaḥ [patanta [upalabhyante teṣv ācamanaṃ [vihitam / Ap1.5.16.13/ ye bhūmau na teṣv [ācāmed ity eke / Ap1.5.16.14/ svapne* kṣavathau#1 śṛṅkhāṇikā#2.aśrv.ālambhe lohitasya keśānām agner gavāṃ brāhmaṇasya striyāś ca-ālambhe mahāpathaṃ ca [gatvā-amedhyaṃ ca-[upaspṛśya-[aprayataṃ ca manuṣyaṃ nīvīṃ ca [paridhāya-apa [upaspṛśet / ( K 1:kṣavadhau, 2:śiṅghaṇikā and variant śṛṅghāṇikā ) [*ed. svapnai ] Ap1.5.16.15/ ārdraṃ vā śakṛd oṣadhīr bhūmiṃ vā / Ap1.5.16.16/ hiṃsā.arthena-asinā māṃsaṃ [chinnam abhojyam / Ap1.5.16.17/ dadbhir apūpasya na-[apacchindyāt / Ap1.5.16.18/ yasya kule [mriyeta* na tatra-anirdaśe [bhoktavyam / [*ed. mriyet ] Ap1.5.16.19/ tathā-anutthitāyāṃ sūtikāyām# / ( K sūtakāyām ) Ap1.5.16.20/ antaḥ.śave ca / Ap1.5.16.21/ [aprayato- '[apahatam# annam [aprayataṃ na tv [abhojyam / ( K aprayata-upahatam ) Ap1.5.16.22/ [aprayatena tu śūdreṇa-upahṛtam [abhojyam / Ap1.5.16.23/ yasmiṃś ca-anne keśaḥ [syāt / Ap1.5.16.24/ anyad vā-amedhyam / Ap1.5.16.25/ amedhyair [avamṛṣṭam / Ap1.5.16.26/ kīṭo vā-amedhya.sevī / Ap1.5.16.27/ mūṣakalāṅgaṃ# vā / ( K mūsikalāṅgam ) Ap1.5.16.28/ padā vā-[upahatam / Ap1.5.16.29/ sicā vā / Ap1.5.16.30/ śunā vā-apapātreṇa vā [dṛṣṭam / Ap1.5.16.31/ sicā vā-[upahṛtam / Ap1.5.16.32/ dāsyā vā naktam [āhṛtam / Ap1.5.16.33/ [bhuñjānaṃ vā /

Ap1.5.17.1/ yatra śūdra [upaspṛśet / Ap1.5.17.2/ anarhadbhir vā samāna.paṅktau / Ap1.5.17.3/ [bhuñjāneṣu va yatra-[anūtthāya-ucchiṣṭaṃ [prayacched [ācāmed vā / Ap1.5.17.4/ [kutsayitvā vā yatra-annaṃ [dadyuḥ / Ap1.5.17.5/ manuṣyair [avaghrātam anyair vā-amedhyaiḥ / Ap1.5.17.6/ na nāvi [bhuñjīta / Ap1.5.17.7/ tathā prāsāde / Ap1.5.17.8/ [kṛta.bhūmau tu [bhuñjīta / Ap1.5.17.9/ [anāprīte mṛn.maye [bhoktavyam / Ap1.5.17.10/ [āprītaṃ ced [abhidagdhe / Ap1.5.17.11/ [parimṛṣṭaṃ lauhaṃ [prayatam / Ap1.5.17.12/ [nirlikhitaṃ dāru.mayam / Ap1.5.17.13/ yathā.āgamaṃ yajñe / Ap1.5.17.14/ na-[apaṇīyam annam [aśnīyāt / Ap1.5.17.15/ tathā rasānām amāṃsa.madhu.lavaṇāni-iti [parihāpya / Ap1.5.17.16/ taila.sarpiṣī tu-[upayojayed udake- '[avadhāya / Ap1.5.17.17-18/ [kṛta.annaṃ [paryuṣitam [akhādya.apeya.anādyam , śuktaṃ ca / Ap1.5.17.19/ [phāṇita.pṛthuka.taṇḍula.karambharuja#.saktu.śāka.māṃsa.piṣṭa.kṣīra.vikāra.oṣadhi.vanaspati.mūla.phala.varjam / ( K karamba bharūja.--, variant bharuja-iti and bharija-iti ) Ap1.5.17.20/ śuktaṃ ca-apara.yogam / Ap1.5.17.21/ sarvaṃ madyam [apeyam / Ap1.5.17.22/ tathā-elakaṃ payaḥ / Ap1.5.17.23/ uṣṭrī.kṣīra.mṛgī.kṣīra.sandhinī.kṣīra.yamasū.kṣīrāṇi-iti / Ap1.5.17.24/ dhenoś ca-anirdaśāyāḥ / Ap1.5.17.25/ tathā kīlāla.oṣadhīnāṃ# ca / ( K oṣadhīnā ca ) Ap1.5.17.26/ karañja.palaṇḍu.parārīkāḥ / Ap1.5.17.27/ yac ca-anyat [paricakṣate / Ap1.5.17.28/ kyākva.[bhojyam iti hi brāhmaṇam / Ap1.5.17.29/ ekakhura.uṣṭra.gavaya.grāmasūkara.śarabha.gavām / Ap1.5.17.30/ dhenu.anaḍuhor [bhakṣyam / Ap1.5.17.31/ medhyam ānaḍuham iti vājasaneyakam / Ap1.5.17.32/ kukkuṭo vikirāṇām / Ap1.5.17.33/ plavaḥ pratudām / Ap1.5.17.34/ kravya.adaḥ / Ap1.5.17.35/ haṃsa.bhāsa.cakravāka.suparṇāś ca / Ap1.5.17.36/ kruñca.krauñca.vārdhrāṇasa.lakṣṃana.varjam / Ap1.5.17.37/ pañca.nakhānāṃ godhā.kacchapa.śvāviṭ.śalyaka.khaṇga.śaśa.pūtikhaṣa.varjam / Ap1.5.17.38/ [abhakṣyaś ceṭo matsyānām / Ap1.5.17.39/ sarpa.śīrṣī mṛduraḥ kravya.ado ye ca-anye [vikṛtā yathā manuṣya.śirasaḥ /

Ap1.6.18.1/ madhv āmaṃ mārgaṃ māṃsaṃ bhūmir mūla.phalāni rakṣā gavyūtir niveśanaṃ yugya.ghāsaś ca-ugrataḥ [pratigṛhyāṇi / Ap1.6.18.2/ etāny api na-anantevāsy.[āhṛtāni-iti hārītaḥ / Ap1.6.18.3/ āmaṃ vā [gṛhṇīran / Ap1.6.18.4/ [kṛta.annasya vā vi.rasasya / Ap1.6.18.5/ na su.bhikṣāḥ [syuḥ / Ap1.6.18.6/ svayam apy [avṛttau suvarṇaṃ [dattvā paśuṃ vā [bhuñjīta / Ap1.6.18.7/ na-atyantam [anvavasyet / Ap1.6.18.8/ vṛttiṃ [prāpya [viramet / Ap1.6.18.9/ trayāṇāṃ varṇānāṃ kṣatriya.prabhṛtīnāṃ [samāvṛttena na [bhoktavyam / Ap1.6.18.10/ prakṛtyā brāhmaṇasya [bhoktavyaṃ# kāraṇād# [abhojyam / ( K bhokravyam akāraṇād ) Ap1.6.18.11/ yatra-aprāyaścittaṃ karma-[āsevate prāyaścittavati / Ap1.6.18.12/ [carita.nirveṣasya [bhoktavyam / Ap1.6.18.13/ sarva.varṇānāṃ svadharme [vartamānānāṃ [bhoktavyaṃ śūdra.varjam ity eke / Ap1.6.18.14/ tasya-api [dharma.upanatasya / Ap1.6.18.15/ suvarṇam [datvā paśuṃ vā [bhuñjīta na-atyantam [anvavasyed vṛttiṃ [prāpya [viramet / Ap1.6.18.16/ saṅgha.annam [abhojyam / Ap1.6.18.17/ [parikruṣṭaṃ ca / Ap1.6.18.18/ sarveṣāṃ ca śilpa.ājīvānām / Ap1.6.18.19/ ye ca śastram [ājīvanti / Ap1.6.18.20/ ye ca-ādhim / Ap1.6.18.21/ bhiṣak / Ap1.6.18.22/ vārdhuṣikaḥ / Ap1.6.18.23/ [dīkṣito- '[akrīta.rājakaḥ / Ap1.6.18.24/ agnīṣomīya.saṃsthāyām eva / Ap1.6.18.25/ [hutāyāṃ vā# vapāyāṃ [dīkṣitasya [bhoktavyam / ( K om. vā ) Ap1.6.18.26/ yajña.arthe vā [nirdiṣṭe śeṣād [bhuñjīrann iti hi brāhmaṇam / Ap1.6.18.27/ klībaḥ / Ap1.6.18.28/ rājñāṃ praiṣa.karaḥ / Ap1.6.18.29/ ahaviryājī / Ap1.6.18.30/ cārī / Ap1.6.18.31/ avidhinā ca [pravrajitaḥ / Ap1.6.18.32/ yaś ca-agnīn [apāsyati / Ap1.6.18.33/ yaś ca sarvān [varjayate sarvānnī ca śrotriyo nirākṛtir vṛṣalī.patiḥ /

Ap1.6.19.1/ [matta [unmatto [baddho- 'aṇikaḥ [pratyupaviṣṭo yaś ca [pratyupaveśayate tāvantaṃ kālam / Ap1.6.19.2/ ka [aśya.annaḥ# / ( K āśya.-- ) Ap1.6.19.3/ ya [īpsed iti kaṇvaḥ / Ap1.6.19.4/ puṇya iti kautsaḥ / Ap1.6.19.5/ yaḥ kaś cid [dadyād iti vārṣyāyaṇiḥ / Ap1.6.19.6/ yadi ha# rajaḥ sthāvaraṃ puruṣe [bhoktavyam atha cet-calaṃ dānena nirdoṣo [bhavati / ( K hi ) Ap1.6.19.7/ [śuddhā bhikṣā [bhoktavyā-eka.kuṇikau kāṇva.kutsau tathā puṣkarasādiḥ / Ap1.6.19.8/ sarvatopetaṃ vārṣyāyaṇīyam / (sarvata upetam) double sandhi? Ap1.6.19.9/ puṇyasya-[īpsato [bhoktavyam / Ap1.6.19.10/ puṇyasya-apy [anīpsato na [bhoktavyam / Ap1.6.19.11/ yataḥ kutaś ca-[abhyudyataṃ [bhoktavyam / Ap1.6.19.12/ na-ananiyoga.pūrvam iti hārītaḥ / Ap1.6.19.13/ atha purāṇe ślokāv [udāharanti / `(ś) [udyatām [āhṛtāṃ bhikṣāṃ purastād [apraveditām / [bhojyāṃ [mene prajāpatir api [duṣkṛta.kāriṇaḥ // (ś) na tasya pitaro- 'aśnanti daśa varṣāṇi pañca ca / na ca [havyaṃ [vahaty agnir yas tām abhy [adhimanyata iti //

Ap1.6.19.14/ (ś) cikitsakasya mṛgayoḥ śalya.[kṛntasya pāśinaḥ / kulaṭāyāḥ ṣaṇḍhakasya# ca teṣām annam [anādyam // ( K ṣaṇḍakasya ) Ap1.6.19.15/ atha-apy [udāharanti / (ś) annāde bhrūṇahā [mārṣṭi anenā [abhiśaṃsati / stenaḥ [pramukto rājani [yācann anṛta.saṃkara iti //

Ap1.7.20.1/ na-imaṃ laukikam arthaṃ [puraskṛtya dharmāṃś [caret / Ap1.7.20.2/ niṣphalā hy abhyudaye [bhavanti / Ap1.7.20.3/ tad yathā-amre phala.arthe [nirmite# chāyā gandha ity [anūtpadyete / evaṃ dharmaṃ [caryamāṇam arthā [anūtpadyante / ( K nimitte ) Ap1.7.20.4/ na-u ced [anūtpadyante na dharma.hānir [bhavati / Ap1.7.20.5/ anasūyur duṣpralambhaḥ [syāt kuhaka.śaṭha.nāstika.bālavādeṣu / Ap1.7.20.6/ na dharma.adharmau [carata āvaṃ sva iti / na deva.gandharvā na pitara ity [ācakṣate- 'ayaṃ dharmo- 'ayam adharma iti / Ap1.7.20.7/ yat#1 tv āryāḥ [kriyamāṇaṃ [praśaṃsanti sa dharmo yad#2 [garhante so- 'adharmaḥ / ( K 1:yaṃ, 2:yaṃ ) Ap1.7.20.8/ sarvajanapadeṣv ekānta.samāhitam āryāṇām [vṛttaṃ samyag.[vinītānāṃ vṛddhānām ātmavatām alolupānām adāmbhikānāṃ vṛtta.sādṛśyaṃ [bhajeta / Ap1.7.20.9/ evam ubhau lokāv [abhijayati / Ap1.7.20.10/ [avihitā brāhmaṇasya vaṇijyā / Ap1.7.20.11/ āpadi [vyavahareta paṇyānām apaṇyāni [vyudasyan / Ap1.7.20.12/ manuṣyān rasān rāgān gandhān annaṃ carma gavāṃ vaśāṃ śleṣma.udake tokmakiṇve pippali.marīce dhānyaṃ māṃsam āyudhaṃ [sukṛta.āśāṃ ca / Ap1.7.20.13/ tila.taṇḍulāṃs tv eva dhānyasya viśeṣeṇa na [vikrīṇīyāt / Ap1.7.20.14/ [avihitaś ca-eteṣāṃ mitho vinimayaḥ / Ap1.7.20.15/ annena ca-annasya manuṣyāṇāṃ ca manusyai rasānāṃ ca rasair gandhānāṃ ca gandhair vidyayā ca vidyānām / Ap1.7.20.16/ [akrīta.paṇyair [vyavahareta /

Ap1.7.21.1/ muñja.balbajair mūla.phalaiḥ / Ap1.7.21.2/ tṛṇa.kāṣṭhair [a.vikṛtaiḥ / Ap1.7.21.3/ na-atyantam [anvavasyet / Ap1.7.21.4/ vṛttiṃ [prāpya [viramet / Ap1.7.21.5/ na [patitaiḥ [saṃvyavahāro [vidyate / Ap1.7.21.6/ tathā-apapātraiḥ / Ap1.7.21.7/ atha [patanīyāni / Ap1.7.21.8/ steyam ābhiśastyaṃ puruṣa.vadho brahma.ujjhaṃ garbha.śātanam mātuḥ pitur iti yoni.saṃbandhe saha-apatye strī.gamanaṃ surā.pānam asaṃyoga.saṃyogaḥ / Ap1.7.21.9/ gurvī.sakhiṃ guru.sakhiṃ ca [gatvā-anyāṃś ca para.talpān / Ap1.7.21.10/ na-aguru.talpe [patati-ity eke / Ap1.7.21.11/ adharmāṇāṃ tu satatam ācāraḥ / Ap1.7.21.12/ atha-aśuci.karāṇi / Ap1.7.21.13/ śūdra.gamanam ārya.strīṇām / Ap1.7.21.14/ [pratiṣiddhānāṃ māṃsa.bhakṣaṇam / Ap1.7.21.15/ śuno manuṣyasya ca kukkuṭa.sūkarāṇāṃ grāmyāṇāṃ kravyādasām / Ap1.7.21.16/ manuṣyāṇāṃ mūtra.purīṣa.prāśanam / Ap1.7.21.17/ śūdra.ucchiṣṭam apapātra.āgamanaṃ#1 ca.āryāṇām#2 / ( K 1:--.gamanaṃ, 2:ca āryāṇām ) Ap1.7.21.18/ etāny api [patanīyāni-ity eke / Ap1.7.21.19/ ato- 'anyāni doṣavanty aśuci.karāṇi [bhavanti / Ap1.7.21.20/ doṣaṃ [buddhvā na pūrvaḥ parebhyaḥ [patitasya samākhyāne [syād [varjayet tv enaṃ dharmeṣu /

Ap1.8.22.1/ adhyātmikān yogān [anutiṣṭhen nyāya.saṃhitān anaiścārikān / Ap1.8.22.2/ ātma.lābhān na paraṃ [vidyate / Ap1.8.22.3/ tatra-ātma.lābhīyān-ślokān [udāhariṣyāmaḥ / Ap1.8.22.4/ (ś)? pūḥ prāṇinaḥ sarva eva guhā.śayasya / [ahanyamānasya vikalmaṣasya / acalaṃ cala.niketaṃ ye- 'anutiṣṭhanti te- 'amṛtāḥ / Ap1.8.22.5/ (ś) yad idam id iha-id iha loke viṣayam [ucyate / [vidhūya kavir etad [anutiṣṭhed guhā.śayam / Ap1.8.22.6/ ātmann eva-aham alabdhvā-etad dhitaṃ sevasva na-ahitam / (ś) atha-anyeṣu [pratīcchāmi sādhuṣṭhānam anapekṣayā / mahāntaṃ tejasas- kāyaṃ sarvatra [nihitaṃ prabhum / Ap1.8.22.7/ (ś)? sarva.bhūteṣu yo nityo vipaścid amṛto dhruvaḥ / anaṅgo- 'aśabdo- 'aśarīro- 'asparśaś ca mahān-śuciḥ / sa sarvaṃ paramā kāṣṭhā sa vaiṣuvataṃ(<viṣuvat) sa vai vaibhājanaṃ puram / Ap1.8.22.8/ (ś) taṃ yo- 'anutiṣṭhet sarvatra prādhvaṃ ca-asya sadā- ācaret / durdarśaṃ nipuṇaṃ [yukto yaḥ [paśyet sa [modeta viṣṭape //

Ap1.8.23.1/ (ś) ātman [paśyan sarva.bhūtāni na [muhyec [cintayan kaviḥ / ātmānaṃ ca-eva sarvatra yaḥ [paśyet sa vai brahmā nāka.pṛṣṭhe [virājati //

Ap1.8.23.2/ (ś)? nipuṇo- 'aṇīyān bisorṇāyā yaḥ sarvam [āvṛtya [tiṣṭhati / varṣīyāṃś ca pṛthivyā dhruvaḥ sarvam [ārabhya [tiṣṭhati / sa indriyair jagato- 'asya jñānād anyo- 'ananyasya [jñeyāt parameṣṭhī vibhājaḥ / tasmāt kāyāḥ [prabhavanti sarve sa mūlaṃ śāśvatikaḥ sa nityaḥ //

Ap1.8.23.3/ (ś)? doṣāṇāṃ tu [vinirghāto yoga.mūla iha [jīvite / [nirhṛtya bhūta.dāhīyān kṣemaṃ [gacchati paṇḍitaḥ //

Ap1.8.23.4/ atha bhūta.dāhīyān doṣān [udāhariṣyāmaḥ / Ap1.8.23.5/ krodho harṣo roṣo lobho moho dambho droho mṛṣodyam atyāśa.parīvāda.avasūyā kāma.manyū anātmyam ayogas teṣāṃ yoga.mūlo [nirghātaḥ / Ap1.8.23.6/ akrodho- 'aharṣo- 'aroṣo- 'alobho- 'amoho- 'adambho- 'adrohaḥ satya.vacanam anatyāśo- 'apaiśunam anasūyā saṃvibhāgas tyāga ārjavaṃ mārdavaṃ śamo damaḥ sarva.bhūtair avirodho yoga āryam ānṛśaṃsaṃ tuṣṭir iti sarva.āśramāṇāṃ samaya.padāni tāny [anutiṣṭhan vidhinā sārvagāmī [bhavati /

Ap1.9.24.1-3/ kṣatriyaṃ [hatvā gavāṃ sahasraṃ vairayātana.arthaṃ [dadyāt , śataṃ vaiśye , daśa śūdre / Ap1.9.24.4/ ṛṣabhaś ca-atra-adhikaḥ sarvatra prāyaścitta.arthaḥ / Ap1.9.24.5/ strīṣu ca-eteṣām evam / Ap1.9.24.6-7/ pūrvayor varṇayor veda.adhyāyaṃ [hatvā savana.gataṃ vā-[abhiśastaḥ / brāhmaṇa.mātram ca / Ap1.9.24.8-9/ garbhaṃ ca tasya-[avijñātam / ātreyīṃ ca striyam / Ap1.9.24.10/ tasya nirveṣaḥ / Ap1.9.24.11/ araṇye kuṭiṃ [kṛtvā [vāg.yataḥ śavaśira.dhvajo- 'ardhaśāṇī.pakṣam adhonābhy.uparijānu- ācchādya / Ap1.9.24.12/ tasya panthā antarā vartmanī / Ap1.9.24.13/ [dṛṣṭvā ca-anyam [utkrāmet / Ap1.9.24.14/ khaṇḍena lohitakena śarāveṇa grāme [pratiṣṭheta / Ap1.9.24.15/ ko- '[abhiśastāya bhikṣām iti sapta.agārāṇi# [caret / ( K --.agāraṃ and --.agārāṇi in variant ) Ap1.9.24.16/ sā vṛttiḥ / Ap1.9.24.17/ [alabdhā#-upavāsaḥ / (K alabdhvā-) Ap1.9.24.18/ gāś ca [rakṣet / Ap1.9.24.19/ tāsāṃ niṣkramaṇa.praveśane dvitīyo grāme- 'arthaḥ / Ap1.9.24.20/ dvādaśa varṣāṇi [caritvā siddhaḥ sadbhiḥ saṃprayogaḥ / Ap1.9.24.21/ āji.pathe vā kuṭim [kṛtvā brāhmaṇa.gavya.[upajigīṣaṃāṇo [vaset triḥ pratirāddho- '[apajitya vā [muktaḥ / Ap1.9.24.22/ āśvamedhikaṃ vā-avabhṛtham [avetya [mucyate / Ap1.9.24.23/ dharma.artha.[saṃnipāte- 'artha.grāhiṇa etad eva / Ap1.9.24.24/ guruṃ [hatvā śrotriyaṃ vā [karma.samāptam etena-eva vidhinā-uttamād ucchvāsāc [caret / Ap1.9.24.25/ na-asya-asmiṃl loke pratyāpattir [vidyate kalmaṣaṃ tu [nirhaṇyate /

Ap1.9.25.1/ gurutalpa.gāmī sa.vṛṣaṇaṃ śiśnaṃ [parivāsya-añjalāv [ādhāya dakṣiṇāṃ diśam anāvṛttiṃ [vrajet / Ap1.9.25.2/ [jvalitāṃ vā sūrmiṃ [pariṣvajya [samāpnuyāt / Ap1.9.25.3/ surā.āpo- 'agni.sparśā surāṃ [pibet / Ap1.9.25.4/ stenaḥ prakīrṇa.keśo- 'aṃse musalam [ādāya# rājānaṃ [gatvā karma-[ācakṣīta / tena-enaṃ hanyād vadhe mokṣaḥ / ( K ādhāya ) Ap1.9.25.5/ [anujñāte- 'anujñātāram enaḥ /# ( K adds apṛśati ) Ap1.9.25.6/ agniṃ vā [praviśet tīkṣṇaṃ vā tapa [āyacchet / ( = K 6, 7 ) Ap1.9.25.7/ [bhakta.apacayena vā-ātmānaṃ [samāpnuyāt / ( = K 8 ) Ap1.9.25.8/ kṛcchra.saṃvatsaraṃ vā [caret / ( = k 9 ) Ap1.9.25.9-10/ atha-apy [udāharanti #1/ steyaṃ [kṛtvā surāṃ [pītvā guru.dāraṃ ca [gatvā brahmahatyām [akṛtvā#2 caturtha.kālā [mita.bhojanāḥ [syur apo- '[abhyaveyuḥ savana.anukalpam / sthāna.āsanābhyāṃ [viharanta ete tribhir varṣair apa pāpaṃ [nundate (nudante)#3 / ( 1 = K 10, 11 steyaṃ ..., 2:inserts /, 3:nundante ) Ap1.9.25.11/ prathamaṃ varṇaṃ [parihāpya prathamaṃ varṇaṃ [hatvā saṃgrāmaṃ [gatvā-[avatiṣṭheta / tatra-enaṃ [hanyuḥ / ( = K 12 ) Ap1.9.25.12/ api vā lomāni tvacaṃ māṃsam iti [hāvayitvā-agniṃ [praviśet / ( = K 13 ) Ap1.9.25.13/ vāyasa.pracalāka.barhiṇa.cakravāka.haṃsa.bhāsa.maṇḍūka.nakulaḍerika.aśvahiṃsāyāṃ śūdravat prāyaścittam // ( = K 14 )

Ap1.9.26.1/ dhenv.anaḍuhoś ca-akāraṇāt / Ap1.9.26.2/ dhurya.vāha.[pravṛttau ca-itareṣāṃ prāṇinām / Ap1.9.26.3/ [anākrośyam ākruśya-anṛtaṃ vā-[uktvā trirātram akṣīra.akṣāra.alavaṇa.bhojanaṃ / Ap1.9.26.4/ śūdrasya sapta.rātram abhojanam / Ap1.9.26.5/ strīṇāṃ ca-evam / Ap1.9.26.6/ yeṣv ābhiśastyaṃ teṣām ekāṅgaṃ [chittvā-aprāṇa.hiṃsāyām / Ap1.9.26.7/ anāryavapaiśuna[pratiṣiddhāacāreṣv [abhakṣya.abhojya.apeyaprāśane śūdrāyāṃ ca retaḥ [siktvā-ayonau ca doṣavac ca karma.abhisaṃdhi.pūrvaṃ [kṛtvā-anabhisaṃdhi.pūrvaṃ vā-ab.liṅgābhir apa [upaspṛśed vāruṇībhir vā-anyair vā pavitrair# yathā karma.abhyāsaḥ / ( K pavitra.mantrair ) Ap1.9.26.8/ gardabhena-[avakīrṇī nirṛtiṃ pāka.yajñena [yajeta / Ap1.9.26.9/ tasya śūdraḥ [prāśnīyāt / Ap1.9.26.10/ [mithyāadhītaprāyaścittam / Ap1.9.26.11/ saṃvatsaram ācārya.hite [vartamāno vācaṃ [yacchet svādhyāya eva-[utsṛjamāno vācam ācārya ācārya.dāre bhikṣā.carye ca / Ap1.9.26.12/ evam anyeṣv api doṣavat sva.patanīyeṣu-uttarāṇi yāni [vakṣyāmaḥ / Ap1.9.26.13/ kāma.manyubhyāṃ vā [juhuyāt kāmo- 'akārṣīn manyur [akārṣīd iti [japed vā / Ap1.9.26.14/ parvaṇi vā tila.bhakṣa [upoṣya vā śvo.bhūta udakam [upaspṛśya sāvitrīṃ prāṇāyāmaśaḥ sahasra.kṛtva [āvartayed aprāṇāyāmaśo vā //

Ap1.9.27.1/ śrāvaṇyāṃ#1 paurṇamāsyāṃ tilabhaksa [upoṣya vā śvobhūte#2 mahā.nadam udakam [upaspṛśya sāvitryā samit.sahasram [ādadhyāj [japed vā / ( K 1:inserts vā after śrāvaṇyāṃ, 2:śvo bhūte ) Ap1.9.27.2/ iṣṭi.yajña.kratūn vā pavitra.arthān [āharet / Ap1.9.27.3/ [abhojyaṃ [bhuktvā naiṣpurīṣyam / Ap1.9.27.4/ tat sapta.rātreṇa-[avāpyate / Ap1.9.27.5/ hemanta.śiśirayor vā-ubhayoḥ saṃdhyor# udakam [upaspṛśet / ( K saṃdhyor vā ) Ap1.9.27.6/ kṛcchra.dvādaśa.rātraṃ vā [caret / Ap1.9.27.7/ tryaham anakta.āśy adivā.āśī tatas tryahaṃ tryaham [ayācita.vratas tryahaṃ na-aśnāti kiṃcana-iti kṛcchra.dvādaśa.rātrasya vidhiḥ / Ap1.9.27.8/ etam eva-[abhyaset# saṃvatsaraṃ sa kṛcchra.saṃvatsaraḥ / (K abhyasyet ) Ap1.9.27.9/ atha-aparam#1 / bahūny apy [apatanīyāni [kṛtvā tribhir anaśnat#2 pārāyaṇaiḥ [kṛta.prāyaścitto [bhavati / ( K 1:-aparaṃ bahūny ..., 2:anaśnan ) Ap1.9.27.10/ (ś) anāryāṃ śayane [bibhred# [dadad vṛddhiṃ kaṣāyapaḥ / abrāhmaṇa iva [vanditvā tṛṇeṣv [āsīta pṛṣṭhatap // ( K bibhtad ) Ap1.9.27.11/ (ś) yad eka.rātreṇa karoti pāpaṃ kṛṣṇaṃ varṇaṃ brāhmaṇaḥ sevamānaḥ / caturtha.kāla udaka.abhyavāyī tribhir varṣais tad [apahanti pāpam //

Ap1.10.28.1/ yathā kathā ca para.parigraham [abhimanyate steno ha [bhavati-iti kautsa.hārītau tathā kaṇva.puṣkarasādī / Ap1.10.28.2/ [santy apavādāḥ parigraheṣv iti vārṣyāyaṇiḥ / Ap1.10.28.3/ śamyoṣā yugya.ghāso na svāminaḥ [pratiṣedhayanti / Ap1.10.28.4/ ativyapahāro [vyṛddho [bhavati / Ap1.10.28.5/ sarvatra-anumati.pūrvam iti hārītaḥ / Ap1.10.28.6/ na patitam ācāryaṃ jñātiṃ vā darśanārtho [gacchet / Ap1.10.28.7/ na ca-asmād bhogān [upayuñjīta / Ap1.10.28.8/ yadṛcchā[saṃnipāta [upasaṃgṛhya tūṣṇīṃ [vyativrajet / Ap1.10.28.9/ mātā putratvasya bhūyāṃsi karmāṇy [ārabhate tasyāṃ śuśrūṣā nityā [patitāyām api / Ap1.10.28.10/ na tu dharma.saṃnipātaḥ#[ [syāt / ( K sannivāpaḥ ) Ap1.10.28.11/ adharma.āhṛtān[ bhogān [anujñāya na vayaṃ ca-adharmaś ca-ity [abhivyāhṛtya-adho.nābhi#1-upari.jānu-āchādya#2 tri.ṣavaṇam udakam [upaspṛśann akṣīra.akṣāra.alavaṇaṃ#3 [bhuñjāno dvādaśa varṣāṇi nāgāraṃ#4 [praviśet / ( K 1:---adho na-abhi---, 2:jānu-ācchādyaḥ, 3:--.kṣāralavaṇaṃ, 4:na-āgāraṃ ) Ap1.10.28.12/ tataḥ siddhiḥ / Ap1.10.28.13/ atha saṃprayogaḥ [syād āryaiḥ / Ap1.10.28.14/ etad eva-anyeṣām api [patanīyānām / Ap1.10.28.15/ guru.talpa.gāmī tu suṣirāṃ sūrmiṃ [praviśya-ubhayata [ādīpya-abhidahed ātmānam / Ap1.10.28.16/ mithyā-etad iti hārītaḥ / Ap1.10.28.17/ yo hy ātmānaṃ paraṃ vā-abhimanyate- 'abhiśasta eva sa [bhavati / Ap1.10.28.18/ etena-eva vidhinā-uttamād ucchvāsāc#1 [caret / na-asya-asmiṃl loke pratyāpattir [vidyate / kalmaṣaṃ#2 tu [nirhaṇyate / ( K 1:ujchāsāc?, 2:kalpaṣaṃ ) Ap1.10.28.19/ dāra.vyatikramī khara.ajinaṃ bahir.loma [paridhāya dāra.vyatikramiṇe bhikṣām iti sapta.agārāṇi [caret / sā vṛttiḥ ṣaṇ.māsān / Ap1.10.28.20/ striyās tu bhartṛ.vyatikrame#1 #2kṛcchra.dvādaśa.rātrābhyāsas tāvantaṃ kālam / ( K 1:bhartu.--, 2:kṛccha-- ) Ap1.10.28.21/ atha bhrūṇahā śva.ajinaṃ khara.ajinaṃ vā bahir.loma [paridhāya puruṣa.śiraḥ pratīpāna.artham [ādāya //

Ap1.10.29.1a/ khaṭva.aṅgam daṇḍa.arthe karma.nāmadheyaṃ [prabruvāṇaś [caṅkramyeta ko bhrūṇa.ghne bhikṣām iti / grāme prāṇa.vṛttiṃ [pratilabhya śūnya.agāraṃ vṛkṣa.mūlaṃ vā-[abhyupāśrayen na hi ma āryaiḥ# saṃprayogo [vidyate / ( K āryaiḥ saha ) Ap1.10.29.1b/ etena-eva vidhinā-uttamād ucchvāsāc [caret / na-asya-asmiṃl loke pratyāpattir [vidyate / kalmaṣaṃ tu [nirhaṇyate / Ap1.10.29.2/ yaḥ [pramatto [hanti [prāptam doṣa.phalam / Ap1.10.29.3/ saha saṃkalpena bhūyaḥ / Ap1.10.29.4/ evam anyeṣv api doṣavatsu karmasu / Ap1.10.29.5/ tathā puṇya.kriyāsu / Ap1.10.29.6/ parīkṣā.artho- 'api brāhmaṇa āyudhaṃ na-ādadīta / Ap1.10.29.7/ yo hiṃsā.artham [abhikrāntaṃ [hanti manyur eva manyuṃ [spṛśati na tasmin doṣa iti purāṇe / Ap1.10.29.8/ atha-[abhiśastāḥ [samavasāya [careyur dhārmyam iti [sāṃśitya-itaretara.yājakā itaretara.adhyāpakā mitho [vivahamānāḥ# / ( K vivāhamānāḥ ) Ap1.10.29.9/ putrān [saṃniṣpādya [brūyur vipra# [vrajatata#-asmad evaṃ hy asmatsv āryāḥ [saṃpratyapatsyata-iti / ( K viprajata instead of vipra vrajatata- ) Ap1.10.29.10/ atha-api na sa.indriyaḥ [patati / Ap1.10.29.11/ tad etena [veditavyam / aṅga.hīno hi# sa.aṅgaṃ [janayati / ( K api ) Ap1.10.29.12/ mithyā-etad iti hārītaḥ / Ap1.10.29.13/ dadhi.dhānī.sa.dharmā strī [bhavati / Ap1.10.29.14/ yo hi dadhi.dhānyām [aprayataṃ paya [ātacya# [manthati na tena dharma.kṛtyaṃ [kriyate / evam aśuci śuklaṃ yan [nivartate na tena saha saṃprayogo [vidyate / ( K ātañcya ) Ap1.10.29.15/ abhīcārā.anuvyāhārāv aśuci.karāv [apatanīyau / Ap1.10.29.16/ [patanīyāv iti hārītaḥ / Ap1.10.29.17/ [patanīya.vṛttis tv aśuci.karāṇāṃ dvādaśa māsān dvādaśa.ardhamāsān dvādaśa dvādaśa.ahān dvādaśa sapta.ahān dvādaśa try.ahān#1 dvādaśa.ahaṃ sapta.ahaṃ try.aham#2 eka.aham / ( K 1:inserts dvādaśa dvahān between try.ahān and dvādaśa.ahaṃ, 2:inserts dvyaham ) Ap1.10.29.18/ ity aśuci.kara.nirveṣo yathā karma.abhyāsaḥ //

Ap1.11.30.1/ vidyayā [snāti-ity eke / Ap1.11.30.2/ tathā vratena-aṣṭācatvāriṃśat parīmāṇena / Ap1.11.30.3/ vidyā.vratena ca-ity eke / Ap1.11.30.4/ teṣu sarveṣu snātakavad.vṛttiḥ / Ap1.11.30.5/ samādhi.viśeṣāt-śruti.viśeṣāt-ca pūjāyāṃ phala.viśeṣaḥ / Ap1.11.30.6/ atha snātaka.vratāni / Ap1.11.30.7/ pūrveṇa grāmān niṣkramaṇa.praveśanāni [śīlayed uttareṇa vā / Ap1.11.30.8/ saṃdhyoś ca bahir.grāmād āsanaṃ vāg.yataś ca / Ap1.11.30.9/ vipratiṣedhe śruti.lakṣaṇaṃ balīyaḥ / Ap1.11.30.10/ sarvān rāgān vāsasi [varjayet / Ap1.11.30.11/ kṛṣṇaṃ ca svābhāvikam / Ap1.11.30.12/ anūdbhāsi vāso [vasīta / Ap1.11.30.13/ apratikṛṣṭaṃ ca śakti.viṣaye / Ap1.11.30.14/ divā ca śirasaḥ prāvaraṇaṃ [varjayen mūtra.purīṣayoḥ karma [parihāpya / Ap1.11.30.15/ śiras tu [prāvṛtya mūtra.purīṣe [kuryād bhūmyāṃ kiṃcid [antardhāya / Ap1.11.30.16/ chāyāyām mūtra.purīṣayoḥ karma [varjayet / Ap1.11.30.17/ svāṃ tu chāyām [avamehet / Ap1.11.30.18/ na sa.upānah-mūtra.purīṣe [kuryāt [kṛṣṭe pathy apsu ca / ( = K18+19+20+21 ) Ap1.11.30.19/ tathā ṣṭhevana.maithunayoḥ karma-apsu [varjayet / ( = K 22 ) Ap1.11.30.20/ agnim ādityam apo brāhmaṇaṃ gā devatāś ca-abhimukho mūtra.purīṣayoḥ karma [varjayet / ( = K 23 ) Ap1.11.30.21/ aśmānaṃ loṣṭham ārdrāan oṣadhi.vanaspatīn ūrdhvān [ācchidya mūtra.purīṣayoḥ śundhane [varjayet / ( = K 24 ) Ap1.11.30.22/ agnim#1 apo brāhmaṇaṃ gā devatā#2 dvāraṃ#2 pratīvātam ca śakti.viṣaye na-[abhiprasārayīta / ( = K 25, K 1:inserts ādityam, 2:devatādvāraṃ ) Ap1.11.30.23/ atha-apy [udāharanti / Ap1.11.31.1/ (ś) prāṅ.mukho- 'annāni [bhuñjīta# [uccared dakṣiṇā.mukhaḥ / udaṅ.mukhaḥ- mūtraṃ [kuryāt pratyak.pādāvanejanam iti // ( K bhuñjīttocared ) Ap.1.11.31.2/ ārāc ca-āvasathān mūtra.purīṣe [kuryād dakṣiṇāṃ diśaṃ dakṣiṇā.parāṃ vā / Ap1.11.31.3/ astam.ite ca bahir grāmād ārād āvasathād vā mūtra.purīṣayoḥ karma [varjayet / Ap1.11.31.4/ devatā.abhidhānaṃ ca-aprayataḥ / Ap1.11.31.5/ puruṣam ca-ubhayor devatānāṃ rājñaś ca / Ap1.11.31.6/ brāhmaṇasya gor iti pada.upasparśanaṃ [varjayet / Ap1.11.31.7/ hastena ca-akāraṇāt / Ap1.11.31.8/ gor dakṣiṇānāṃ kumāryāś ca parīvādān [varjayet / Ap1.11.31.9/ stṛhatīṃ# ca gāṃ na-[ācakṣīta / ( K spṛhatīṃ ) Ap1.11.31.10/ [saṃsṛṣṭāṃ ca vatsena-animitte / Ap1.11.31.11/ na-adhenum adhenur iti [brūyāt /dhenu.bhavyā-ity eva [brūyāt / Ap1.11.31.12/ na bhadram bhadram iti [brūyāt / puṇyaṃ praśāstam ity eva [brūyāt / ( = K 13+14 ) Ap1.11.31.13/ vatsa.tantīṃ ca na-upari [gacchet / ( = K 15 ) Ap1.11.31.14/ pleṅkhāv antareṇa ca na-[atīyāt / ( = K 16 ) Ap1.11.31.15/ na-asau me sapatna iti [brūyāt / yady asau me sapatna iti brūyād [dviṣantaṃ bhrātṛvyaṃ [janayet / ( K = 17 ) Ap1.11.31.16/ na-indra.dhanur iti parasmai [prabrūyāt / ( = K 18 ) Ap1.11.31.17/ na [patataḥ [saṃcakṣītaḥ# /( = K 19, saṃcakṣīta ) Ap1.11.31.18/ [udyantam astaṃ yantaṃ# ca-ādityaṃ darśane [varjayet / ( = K 20, yas taṃ ) Ap1.11.31.19/ divā-ādityaḥ sattvāni#1 [gopāyati naktaṃ candramās#2 tasmād amāvāsyāyāṃ niśāyāṃ [svādhīya ātmano guptim [icchet [prāyatya brahmacaryakāle caryayā ca / ( = K 21, 1:satvāni, 2:inserts / ) Ap1.11.31.20/ saha hy etāṃ rātriṃ sūryā.candramasau [vasataḥ / ( = K 22 ) Ap1.11.31.21/ na kusṛtyā grāmaṃ [praviśet / yadi [praviśen namo rudrāya vāstoṣpataya ity etām ṛcaṃ [japed anyāṃ vā raudrīm // ( = K 23 ) Ap1.11.31.22/ na-abrāhmaṇāya-ucchiṣṭaṃ [prayacchet / yadi [prayacched dantān skuptvā tasminn [avadhāya [prayacchet // ( = K 25+26 ) Ap1.11.31.23/ krodhādīṃś ca bhūta.dāhīyān doṣān [varjayet // ( = K 27 ) Ap1.11.32.1/ pravacana.yukto varṣā.śaradaṃ maithunaṃ [varjayet / Ap1.11.32.2/ [mithunī.bhūya ca na tayā saha sarvāṃ rātriṃ [śayīta / Ap1.11.32.3/ [śayānaś ca-adhyāpanaṃ [varjayet / Ap1.11.32.4/ na ca tasyāṃ śayyāyām [adhyāpayed yasyāṃ [śayīta / Ap1.11.32.5/ anāviḥsrag.anulepaṇaḥ [syāt / Ap1.11.32.6/ sadā niśāyāṃ dāraṃ praty [alaṃkurvīta / Ap1.11.32.7/ saśirā vamajjanam apsu [varjayet / Ap1.11.32.8/ [astamite ca snānam / Ap1.11.32.9/ pālāśam āsanaṃ pāduke danta.prakṣālanam iti ca [varjayet / Ap1.11.32.10/ stutiṃ ca guroḥ samakṣaṃ yathā [su.snātam iti / Ap1.11.32.11/ ā niśāyā jāgaraṇam / Ap1.11.32.12/ anadhyāyo niśāyām anyatra dharma.upadeśāt-śiṣyebhyaḥ / Ap1.11.32.13/ manasā vā svayam / Ap1.11.32.14/ ūrdhvam ardha.rātrād adhyāpanam /. Ap1.11.32.15/ na-apara.rātram [utthāya-anadhyāya iti [saṃviśet / Ap1.11.32.16/ kāmam apaś [śayīta / Ap1.11.32.17/ manasā vā-[adhīyīta / Ap1.11.32.18/ kṣudrān [kṣudrā.caritāṃś ca deśān na [seveta / Ap1.11.32.19/ sabhāḥ samājāṃś ca / Ap1.11.32.20/ samājaṃ ced [gacchet [pradakṣiṇī.kṛtya-[apeyāt / Ap1.11.32.21/ nagara.praveśanāni ca [varjayet / Ap1.11.32.22/ praśnaṃ ca na [vibrūyāt / Ap1.11.32.23/ atha-apy [udāharanti / Ap1.11.32.24/ (ś) mūlaṃ tūlaṃ [vṛhati durvivaktuḥ prajāṃ paśūn āyatanaṃ [hinasti / dharma.prahrāda na kumālanāya [rudan ha mṛtyur [vyuvāca praśnam iti //

Ap1.11.32.25/ gārdabhaṃ yānam ārohaṇe viṣam ārohaṇa.avarohaṇāni ca [varjayet / Ap1.11.32.26/ bāhubhyāṃ ca nadītaram# / ( K nadītaraṇam ) Ap1.11.32.27/ nāvāṃ# ca sāṃśayikīm / ( K nāvaṃ ) Ap1.11.32.28/ tṛṇa.cchedana.loṣṭa.vimardanā#.ṣṭhevanāni ca-akāraṇāt / ( K vimardana ) Ap1.11.32.29/ yac ca-anyat [paricakṣate yac ca-anyat [paricakṣate //

Ap2.1.1.1/ pāṇi.grahaṇād adhi gṛhamedhinor vratam / Ap2.1.1.2/ kālayor bhojanam / Ap2.1.1.3/ atṛptiś ca-annasya / Ap2.1.1.4/ parvasu ca-ubhayor upavāsaḥ / Ap2.1.1.5/ aupavastam eva kāla.antare bhojanam / Ap2.1.1.6/ tṛptiś ca-annasya / Ap2.1.1.7/ yac ca-enayoḥ priyaṃ [syāt tad etasminn ahani [bhuñjīyātām / Ap2.1.1.8/ adhaś ca [śayīyātām / Ap2.1.1.9/ maithuna.varjanaṃ ca / Ap2.1.1.10/ śvo.bhūte# sthālīpākaḥ / ( K śvo bhūte ) Ap2.1.1.11/ tasya-upacāraḥ pārvaṇena [vyākhyātaḥ / Ap2.1.1.12/ nityaṃ loka [upadiśanti / Ap2.1.1.13/ yatra kva ca-agnim [upasamādhāsyan [syāt tatra prācīr udīcīś ca tisras tisro lekhā [likhitvā-adbhir [avokṣya-agnim [upasamindhyāt / Ap2.1.1.14/ [utsicya-etad udakam uttareṇa pūrveṇa vā-anyad [upadadhyāt / Ap2.1.1.15/ nityam uda.dhānāny adbhir ariktāni [syur gṛhamedhinor vratam / Ap2.1.1.16/ ahany asaṃveśanam / Ap2.1.1.17/ ṛtau ca [saṃnipāto dāreṇa-anuvratam / Ap2.1.1.18/ antarāle- 'api dāra eva / Ap2.1.1.19/ brāhmaṇa.vacanāc ca saṃveśanam / Ap2.1.1.20/ strī.vāsasā-eva [saṃnipātaḥ [syāt / Ap2.1.1.21/ [yāvat.saṃnipātaṃ ca-eva sahaśayyā# / ( K saha śayyā ) Ap2.1.1.22/ tato nānā / Ap2.1.1.23/ udaka.upasparśanam //

Ap2.1.2.1/ api vā lepān [prakṣālya-[ācamya prokṣaṇam aṅgānām / Ap2.1.2.2/ sarva.varṇānāṃ sva.dharma.anuṣṭhāne parama.parimitaṃ sukham / Ap2.1.2.3/ tataḥ [parivṛttau karma.phala.śeṣeṇa jātiṃ rūpaṃ varṇaṃ balaṃ medhāṃ prajñāṃ dravyāṇi dharma.anuṣṭhānam iti [pratipadyate / tat-cakravad ubhayor lokayoḥ sukha eva [vartate / Ap2.1.2.4/ yathā-oṣadhi.vanaspatīnāṃ bījasya kṣetra.karma.viśeṣe phala.parivṛddhir evam / Ap2.1.2.5/ etena doṣa.phala.parivṛddhir [uktā / Ap2.1.2.6/ steno- '[abhiśasto brāhmaṇo rājanyo vaiśyo vā parasmiṃl loke [parimite# niraye [vṛtte [jāyate cāṇḍālo brāhmaṇaḥ paulkaso rājanyo vaiṇo vaiśyaḥ / ( K parimitaṃ ) Ap2.1.2.7/ etena-anye doṣa.phalaiḥ karmabhiḥ paridhvaṃsā doṣa.phalāsu yoniṣu [jāyante varṇa.paridhvaṃsāyām / Ap2.1.2.8/ yathā cāṇḍāla.upasparśane saṃbhāṣāyāṃ darśane ca doṣas tatra prāyaścittam / Ap2.1.2.9/ avagāhanam apām upasparśane saṃbhāṣāyāṃ brāhmaṇa.saṃbhāṣā darśane jyotiṣāṃ darśanam // ( = K 9+10 ) Ap2.2.3.1/ āryāḥ [prayatā vaiśvadeve- 'anna.saṃskartāraḥ [syuḥ / Ap2.2.3.2/ bhāṣāṃ kāsaṃ kṣavayum# ity abhimukho- 'annaṃ [varjayet / ( K kṣavadhum ) Ap2.2.3.3/ keśān aṅgaṃ vāsaś ca-ālabhya-apa [upaspṛśet / Ap2.2.3.4/ ārya.adhiṣṭhitā[ vā śūdrāḥ saṃskartāraḥ syuḥ / Ap2.2.3.5/ teṣāṃ sa eva-ācamana.kalpaḥ / Ap2.2.3.6/ adhikam ahar ahaḥ keśa.śmaśru.loma.nakha.vāpanam / Ap2.2.3.7/ udaka.upasparśanaṃ ca saha vāsasā / Ap2.2.3.8/ api vā-aṣṭamīṣv eva parvasu vā [vaperan# / ( K vaparen ) Ap2.2.3.9/ parokṣam annaṃ [saṃskṛtam agnāv [adhiśritya-adbhiḥ [prokṣet / tad deva.pavitram ity [ācakṣate / Ap2.2.3.10/ [siddhe- 'anne [tiṣṭhan bhūtam iti svāmine [prabrūyāt / Ap2.2.3.11/ tat [su.bhūtaṃ virāḍ annaṃ tan mā [kṣāyi-iti prativacanaḥ / Ap2.2.3.12/ gṛhamedhinor# yad [aśanīyasya homā balayaś ca svarga.puṣṭi.[saṃyuktāḥ / ( K gṛhamedhino ) Ap2.2.3.13/ teṣāṃ mantrāṇām upayoge dvādaśa.aham adhaḥ.śayyā brahma.caryaṃ kṣāra.lavaṇa.varjanaṃ ca / Ap2.2.3.14/ uttamasya-eka.rātram upavāsaḥ / Ap2.2.3.15/ balīnāṃ tasya tasya deśe saṃskāro hastena [parimṛjya-[avokṣya [nyupya paścāt pariṣecanam / Ap2.2.3.16/ aupāsane pacane vā ṣaḍbhir [ādyaiḥ pratimantraṃ hastena [juhuyāt / Ap2.2.3.17/ ubhayataḥ pariṣecanaṃ yathā purastāt / Ap2.2.3.18/ evaṃ balīnāṃ deśe deśe [samavetānāṃ sakṛt sakṛd ante pariṣecanam / Ap2.2.3.19/ [sati su.upasaṃsṛṣṭena[ [kāryāḥ / Ap2.2.3.20/ apareṇa-agniṃ saptama.aṣṭamābhyām udag.apavargam / Ap2.2.3.21/ uda.dhāna.saṃnidhau navamena / Ap2.2.3.22/ madhye- 'agārasya daśama.ekādaśābhyāṃ prāg.apavargam / Ap2.2.3.23/ uttara.pūrvadeśe#- 'agārasya-uttaraiś caturbhiḥ // ( K uttara.pūrve deśe ) Ap2.2.4.1/ śayyā.deśe kāma.liṅgena / Ap2.2.4.2/ dehalyām antarikṣa.liṅgena / Ap2.2.4.3/ uttareṇa-apidhānyām / Ap2.2.4.4/ uttarair brahma.sadane / Ap2.2.4.5/ dakṣiṇataḥ pitṛ.liṅgena prācīna.āvīty.avācīna.pāṇiḥ [kuryāt / Ap2.2.4.6/ raudra uttaro yathā devatābhyaḥ / Ap2.2.4.7/ tayor nānā pariṣecanaṃ dharma.bhedāt / Ap2.2.4.8/ naktam eva-uttamena vaihāyasam / Ap2.2.4.9/ ya etān avyagro yathā.upadeśaṃ [kurute nityaḥ svargaḥ puṣṭiś ca / Ap2.2.4.10/ agraṃ ca [deyam / Ap2.2.4.11/ atithīn eva-agre [bhojayet / Ap2.2.4.12/ bālān vṛddhān roga.saṃbandhān strīś ca-antarvatnīḥ / Ap2.2.4.13/ kāle svāmināv annārthinaṃ na [pratyā.cakṣīyātām / Ap2.2.4.14/ abhāve bhūmir udakaṃ tṛṇāni kalyāṇī vāg iti /# etāni vai sato- 'agāre na [kṣīyante kadācana-iti / ( K om. / ) Ap2.2.4.15/ evaṃ.vṛttāv ananta.lokau [bhavataḥ / Ap2.2.4.16/ brāhmaṇāya-anadhīyāanāya-āsanam udakam annam iti [deyam /# na [pratyuttiṣṭhet / ( K om. / ) Ap2.2.4.17/ abhivādanāya-eva-uttiṣṭhed [abhivādyaś cet / Ap2.2.4.18/ rājanya.vaiśyau ca / Ap2.2.4.19/ śūdram [abhyāgataṃ karmaṇi [niyuñjyāt / atha-asmai [dadyāt / ( = K 19+20 ) Ap2.2.4.20/ dāsā vā rāja.kulād [āhṛtya-atithivat-śūdram [pūjayeyuḥ / ( = K 21 ) Ap2.2.4.21/ nityam uttaraṃ vāsaḥ [kāryam / ( = K 22 ) Ap2.2.4.22/ api vā sūtram eva-[upavītārthe / ( = K 23 ) Ap2.2.4.23/ yatra [bhujyate tat [samūhya [nirhṛtya-[avokṣya taṃ deśam amatrebhyo lepān [saṃkṛṣya-adbhiḥ [saṃsṛjya-uttarataḥ śucau deśe rudrāya [ninayet / evaṃ vāstu śivaṃ [bhavati / ( = K 24 ) Ap2.2.4.24/ brāhmaṇa ācāryaḥ [smaryate tu / ( = K 25 ) Ap2.2.4.25/ āpadi brāhmaṇena rājanye vaiśye vā-adhyayanam / ( = K 26 ) Ap2.2.4.26/ anugamanaṃ ca paścāt / ( = K 27 ) Ap2.2.4.27/ tata ūrdhvaṃ brāhmaṇa eva-agre [gatau [syāt // ( =K 28 ) Ap2.2.5.1/ sarva.vidyānām apy upaniṣadām [upākṛtya-anadhyayanaṃ tad ahaḥ / Ap2.2.5.2/ [adhītya ca-avikramaṇaṃ sadyaḥ / Ap2.2.5.3/ yadi [tvareta guroḥ samīkṣāyāṃ svādhyāyam [adhītya kāmaṃ gacchet /# evam ubhayoḥ śivaṃ [bhavati // ( K om. / ) Ap2.2.5.4/ [samāvṛttaṃ ced ācāryo- '[abhyāgacchet tam abhimukho- '[abhyāgamya tasya-[upasaṃgṛhya na [bībhatsamāna udakam [upaspṛśet [puraskṛtya-[upasthāpya yathā.upadeśaṃ [pūjayet / Ap2.2.5.5/ āsane śayane [bhakṣye [bhojye vāsasi vā [saṃnihite nihīnatara.vṛttiḥ [syāt / Ap2.2.5.6/ [tiṣṭhan savyena pāṇinā-[anugṛhya-ācāryam [ācamayet / Ap2.2.5.7/ anyaṃ vā [samudetam / Ap2.2.5.8/ sthāna.āsana.caṅkramaṇa.smiteṣv [anucikīrṣan / Ap2.2.5.9/ [saṃnihite mūtrā.purīṣa.vāta.karma-uccair bhāṣā.hāsa.ṣṭhevana#.danta.skavana.niḥśṛṅkhaṇa.bhrukṣepaṇa.tālana.niṣṭhyāni-iti / ( K --.ṣṭhīvana-- ) Ap2.2.5.10/ dāre prajāyāṃ ca-upasparśana.bhāṣā visrambha.pūrvāḥ [parivarjayet / Ap2.2.5.11/ vākyena vākyasya [pratīghātam ācāryasya [varjayet / Ap2.2.5.12/ śreyasāṃ ca / ( 11+ 12 = K 11 ) Ap2.2.5.13/ sarva.bhūta.parīvāda.ākrośāṃś ca / ( = K 12 ) Ap2.2.5.14/ vidyayā ca vidyānām / ( = K 13 ) Ap2.2.5.15/ yayā vidyayā na [viroceta punar ācāryam [upetya niyamena [sādhayet / ( = K 14 ) Ap2.2.5.16/ upākaraṇād ā-utsarjanād#1 adhyāpayitur niyamaḥ /#2 loma.saṃharaṇaṃ māṃsaṃ śrāddhaṃ maithunam iti ca [varjayet / ( = K 15, 1: upākaraṇādyā-utsarjanād , 2: om. / ) Ap2.2.5.17/ ṛtve vā jāyām / ( = K 16 ) Ap2.2.5.18/ yathā.āgamaṃ śiṣyebhyo vidyā.saṃpradāne niyameṣu ca [yuktaḥ [syāt /# evaṃ [vartamānaḥ pūrva.aparān saṃbandhān ātmānaṃ ca kṣeme [yunakti / ( = K 17, om. / ) Ap2.2.5.19/ manasā vācā prāṇena cakṣuṣā śrotreṇa tvak.śiśna.udara.ārambhanaṇa.anāsrāvān [parivṛñjāno- 'amṛtatvāya [kalpate // ( = K 18 ) Ap2.3.6.1/ jāti.ācāra.saṃśaye dharma.artham [āgatam agnim [upasamādhāya jātim ācāraṃ ca pṛcchet / Ap2.3.6.2/ sādhutāṃ cet [pratijānīte- 'agnir upadraṣṭā vāyur upaśrotā-ādityo- 'anukhyātā sādhutāṃ#1 [pratijānīte sādhu-asmā [astu vitatha eṣa enasa ity [uktvā [śāstuṃ [pratipadyeta#2 / ( K 1:insets cet, 2:pratipadyate ) Ap2.3.6.3/ agnir iva [jvalann atithir [abhyāgacchati / Ap2.3.6.4/ dharmeṇa vedānām eka.ekāṃ śākhām [adhītya śrotriyo [bhavati / Ap2.3.6.5/ [sva.dharma.yuktaṃ kuṭumbinam [abhyāgacchati dharma.puraskāro na-anya.prayojanaḥ so- 'atithir [bhavati / Ap2.3.6.6/ tasya pūjāyāṃ śāntiḥ svargaś ca / Ap2.3.6.7/ tam abhimukho- 'abhyāgamya yathā.vayaḥ [sametya tasya-āsanam [āhārayet / Ap2.3.6.8/ śakti.viṣaye na-abahu.pādam āsanaṃ [bhavati-ity eke / Ap2.3.6.9/ tasya pādau [prakṣālayet /# śūdra.mithunāv ity eke /(K om. / ) Ap2.3.6.10/ anyataro- 'abhiṣecane [syāt / Ap2.3.6.11/ tasya-udakam [āhārayen mṛnmayena#-ity eke / ( K mṛṇ.mayena ) Ap2.3.6.12/ na-udakam [ācārayed(āhārayed?)# [asamāvṛttaḥ / ( K āhārayed ) Ap2.3.6.13/ adhyayana.sāṃvṛttiś ca-atra-adhikā / Ap2.3.6.14/ [sāntvayitvā [tarpayed rasair bhakṣyair adbhir [avarārdhyena*-iti / [*ed. avarārghyena-] Ap2.3.6.15/ āvasathaṃ [dadyād upari.śayyām upastaraṇam upadhānaṃ sa.avastaraṇam abhyañjanaṃ ca-iti / Ap2.3.6.16/ anna.saṃskartāram [āhūya vrīhīn yavān vā tad.arthān [nirvapet / Ap2.3.6.17/ [uddhṛtāny annāny [avekṣeta-idaṃ bhūyā3 idā3m iti / Ap2.3.6.18/ bhūya [uddhara-ity eva [brūyāt / Ap2.3.6.19/ [dviṣan [dviṣato vā na-annam [aśnīyād doṣeṇa vā [mīmāṃsamānasya [mīmāṃsitasya vā / Ap2.3.6.20/ pāpmānaṃ hi sa tasya [bhakṣayati-iti [vijñāyate //

Ap2.3.7.1/ sa eṣa prājāpatyaḥ# kuṭumbino yajño nitya.pratataḥ[ / ( K prajāpatyaḥ ) Ap2.3.7.2/ yo- 'atithīnām agniḥ sa āhavanīyo yaḥ kuṭumbe sa gārhapatyo yasmin [pacyate so- 'anvāhāryapacanaḥ / Ap2.3.7.3/ ūrjaṃ puṣṭiṃ prajāṃ paśūn iṣṭā.pūrtam iti gṛhāṇām [aśnāti yaḥ pūrvo- 'atither [aśnāti / Ap2.3.7.4/ paya.upasecanam annam agniṣṭoma.saṃmitaṃ[ sarpiṣā-ukthya.saṃmitaṃ[ madhunā-atirātra.saṃmitaṃ[ māṃsena dvādaśa.aha.saṃmitam[ udakena prajā.vṛddhir āyuṣaś ca / Ap2.3.7.5/ priyā apriyāś ca-atithayaḥ svargaṃ lokaṃ [gamayanti-iti [vijñāyate / Ap2.3.7.6/ sa yat prātar madhyaṃdine sāyam iti [dadāti savanāny eva tāni [bhavanti / Ap2.3.7.7/ yad [anutiṣṭhaty [udavasyaty eva tat / Ap2.3.7.8/ yat [sāntvayatati# sā dakṣiṇā praśaṃsā / ( K sāntavayati ) Ap2.3.7.9/ yat [saṃsādhayati te viṣṇu.kramāḥ / Ap2.3.7.10/ yad [upāvartate so- 'avabhṛthaḥ / Ap2.3.7.11/ iti hi# brāhmaṇam / ( K om. hi ) Ap2.3.7.12/ rājānaṃ ced atithir [abhyāgacchet-śreyasīm asmai pūjām ātmanaḥ [kārayet / Ap2.3.7.13/ [āhita.agniṃ ced atithir [abhyāgacchet svayam enam [abhyudetya [brūyāt / vrātya kva-avātsīr iti / vrātya udakam iti / vrātya [tarpayaṃs tv iti / Ap2.3.7.14/ purā-agnihotrasya homād upāṃśu [japet / vrātya yathā te manas tathā-[astu-iti / vrātya yathā te vaśas tathā-[astu-iti / vrātya yathā te priyaṃ tathā-[astu-iti / vrātya yathā te nikāmas tathā-[astu-iti //

Ap2.3.7.15/ yasya-[uddhṛteṣv [ahuteṣv agniṣv atithir [abhyāgacchet svayam enam [abhyudetya [brūyāt vrātya [atisṛja [hoṣyāmi / ity [atisṛṣṭena [hotavyam / [anatisṛṣṭaś cej-[juhuyād doṣaṃ brāhmaṇam [āha //

Ap2.3.7.16/ eka.rātraṃ ced atithīn [vāsayet pārthivāṃl lokān [abhijayati dvitīyayā-antarikṣyāṃs tṛtīyayā divyāṃś caturthyā parāvato lokān aparimitābhir [aparimitāṃl lokān [abhijayati-iti [vijñāyate / Ap2.3.7.17/ [asamudetaś ced atithir [bruvāṇa [āgacched āsanam udakam annaṃ śrotriyāya [dadāmi-ity eva [dadyāt / evam asya [samṛddhaṃ [bhavati //

Ap2.4.8.1/ yena [kṛta.āvasathaḥ [syād atithir na taṃ [pratyuttiṣṭhet [pratyavarohed vā purastāt-ced [abhivāditaḥ / Ap2.4.8.2/ śeṣabhojī-atithīnāṃ [syāt / Ap2.4.8.3/ na rasān gṛhe [bhuñjīta-anavaśeṣam atithibhyaḥ / Ap2.4.8.4/ na-ātma.artham abhirūpam annaṃ [pācayet / Ap2.4.8.5/ go.madhu.parka.arho veda.adhyāyaḥ / Ap2.4.8.6/ ācārya ṛtvik snātako rājā vā dharma[yuktaḥ / Ap2.4.8.7/ ācāryāya-ṛtvije śvaśurāya rājña iti parisaṃvatsarād [upatiṣṭhadbhyo gaur madhu.parkaś ca / Ap2.4.8.8/ dadhi madhu.[saṃsṛṣṭaṃ madhu.parkaḥ payo vā madhu.saṃsṛṣṭam[ / Ap2.4.8.9/ abhāva udakam / Ap2.4.8.10/ ṣaḍaṅgo vedaḥ / Ap2.4.8.11/ chandaḥ kalpo vyākaraṇaṃ jyotiṣaṃ niruktaṃ śīkṣā chando.vicitir iti / Ap2.4.8.12/ śabda. artha.ārambhaṇānāṃ tu karmaṇāṃ samāmnāya.samāptau veda.śabdaḥ / tatra saṃkhyā [vipratiṣiddhā / Ap2.4.8.13/ aṅgānāṃ tu pradhānair avyapadeśa iti nyāyavit.samayaḥ / Ap2.4.8.14/ atithiṃ [nirākṛtya yatra [gate bhojane [smaret tato [viramya-[upoṣya //

Ap2.4.9.1/ śvo.bhūte#1 yathā.manasaṃ#2 [tarpayitvā [saṃsādhayet / ( K 1. śvo bhūte , 2.yathā.mānasaṃ ) Ap2.4.9.2/ yānavantam ā yānāt / Ap2.4.9.3/ yāvat-na-[anujānīyād itaraḥ / Ap2.4.9.4/ apratībhāyāṃ sīmno [nivarteta / Ap2.4.9.5/ sarvān vaiśvadeve bhāginaḥ [kurvīta-ā śva.cāṇḍālebhyaḥ# / ( K śva.caṇḍālebhyaḥ ) Ap2.4.9.6/ na-[anarhadbhyo [dadyād ity eke / Ap2.4.9.7/ [upetaḥ strīṇām [anupetasya ca-ucchiṣṭaṃ [varjayet / Ap2.4.9.8/ sarvāṇy udaka.pūrvāṇi dānāni / Ap2.4.9.9/ yathā.śruti vihāre / Ap2.4.9.10/ ye nityā bhāktikās teṣām anuparodhena saṃvibhāgo [vihitaḥ / Ap2.4.9.11/ kāmam ātmānaṃ bhāryāṃ putraṃ vā-[uparundhyān na tu-eva dāsa.karma.karam / Ap2.4.9.12/ tathā ca-ātmano- 'anuparodhaṃ [kuryād yathā karmasv# asamarthaḥ# [syāt / ( K karmasu samarthas ) Ap2.4.9.13a/ atha-apy [udāharanti / (ś) aṣṭau grāsā muner bhakṣaḥ# ṣoḍaśa-araṇyavāsinaḥ / dvātriṃśataṃ gṛhasthasya-[aparimitaṃ brahmacāriṇaḥ // ( K bhakṣyāḥ ) Ap2.4.9.13b/ (ś) āhita.agnir anaḍvāṃś ca brahmacārī ca te trayaḥ / [aśnanta eva [sidhyanti na-eṣāṃ siddhir [anaśnatām iti //

Ap2.5.10.1/ bhikṣaṇe nimittam ācāryo vivāho yajño mātā.pitror bubhūrṣā-[arhataś ca niyama.vilopaḥ / Ap2.5.10.2/ tatra guṇān [samīkṣya yathā.śakti [deyam / Ap2.5.10.3/ indriya.prīty.arthasya tu bhikṣaṇam animittam / na tad [ādriyeta // ( = K 3+4 ) Ap2.5.10.4/ svakarma brāhmaṇasya-adhyayanam adhyāpanam yajño yājanam dānaṃ pratigrahaṇam dāyād yaṃ śiloñchaḥ# / ( = K 5, siloñchaḥ ) Ap2.5.10.5/ anyat-ca-[aparigṛhītam / ( = K 6 ) Ap2.5.10.6/ etāny eva kṣatriyasya-adhyāpana.yājana.pratigrahaṇāni-iti [parihāpya daṇḍa.yuddha.adhikāni / ( = K 7 ) Ap2.5.10.7/ kṣatriyavad vaiśyasya daṇḍa.yuddha.varjaṃ kṛṣi.go.rakṣya.vāṇijya.adhikam / ( = K 8 ) Ap2.5.10.8/ na-[ananūcānam ṛtvijaṃ [vṛṇīte na paṇamānam# / ( = 9, --.māṇam ) Ap2.5.10.9/ [ayājyo- '[anadhīyānaḥ / ( = K 10 ) Ap2.5.10.10/ yuddhe tad yogā yathā.upāyam [upadiśanti tathā [pratipattavyam / ( = K 11 ) Ap2.5.10.11/ [nyasta.āyudha.prakīrṇa.keśa.prāñjali.[parāṅ.āvṛttānām āryā vadhaṃ [paricakṣate / ( = K 12 ) Ap2.5.10.12/ śāstrair [adhigatānām indriya.daurbalyād [vipratipannānāṃ [śāstā nirveṣam [upadiśed yathā.karma [yathā.uktam / ( = K 13 ) Ap2.5.10.13/ tasya cet-śāstram [atipravarteran rajānaṃ [gamayet / ( = K 14 ) Ap2.5.10.14/ rājā purohitaṃ dharma.artha.kuśalam / ( = K 15 ) Ap2.5.10.15/ sa brāhmaṇān [niyuñjyāt / ( = K 16 ) Ap2.5.10.16/ bala.viśeṣeṇa vadha.dāsya.varjaṃ niyamair [upaśoṣayet // ( = K 17 ) Ap2.5.11.1/ itareṣāṃ varṇānām ā prāṇa.viprayogāt [samavekṣya teṣāṃ karmāṇi rājā daṇḍam [praṇayet / Ap2.5.11.2/ na ca saṃdehe daṇḍaṃ [kuryāt / Ap2.5.11.3/ [su.vicitaṃ [vicitya-ā daiva.praśnebhyo rājā daṇḍāya [pratipadyeta / Ap2.5.11.4/ evaṃ.vṛtto[ rājā-ubhau lokāv [abhijayati / Ap2.5.11.5/ rājñaḥ panthā brāhmaṇena-[asametya / Ap2.5.11.6/ sametya tu brāhmaṇasya-eva panthāḥ / Ap2.5.11.7/ yānasya bhāra.abhinihitasya-aturasya[ striyā iti sarvair [dātavyaḥ / Ap2.5.11.8/ varṇa.jyāyasāṃ ca-itarair varṇaiḥ / Ap2.5.11.9/ [aśiṣṭa.patita.matta.unmattānām ātma.svasti.ayana.arthena sarvair eva [dātavyaḥ / Ap2.5.11.10/ dharma.caryayā jaghanyo varṇaḥ pūrvaṃ pūrvaṃ varṇam [āpadyate jāti.[parivṛttau / Ap2.5.11.11/ adharma.caryayā pūrvo varṇo jaghanyaṃ jaghanyaṃ varṇam [āpadyate jāti.parivṛttau / Ap2.5.11.12/ dharma.prajā.saṃpanne[ dāre na-anyāṃ [kurvīta / Ap2.5.11.13/ anyatara.abhāve [kāryā prāg agnyādheyāt / Ap2.5.11.14/ ādhāne hi [satī karmabhiḥ [saṃbadhyate yeṣām etad aṅgam / Ap2.5.11.15/ sagotrāya duhitaraṃ na [prayacchet / Ap2.5.11.16/ mātuś ca yoni.saṃbandhebhyaḥ / Ap2.5.11.17/ brāhme vivāhe bandhu.śīla#1.śruta.arogyāṇi [buddhvā prajā.sahatva#2.karmabhyaḥ [pratipādayet-śakti.viṣayeṇa-[alaṃkṛtya / ( K 1:inserts lakṣaṇasampanna, 2:prajāṃ sahatva-- ) Ap2.5.11.18/ ārṣe duhitṛmate mithunau gāvau [deyau / Ap2.5.11.19/ daive yajña.tantra ṛtvije [pratipādayet / Ap2.5.11.20/ mithaḥ kāmāt [sāṃvartete sa gāndharvaḥ //

Ap2.5.12.1/ śakti.viṣayeṇa dravyāṇi [datvā# [vaheran# sa āsuraḥ / ( K datvā-āvaheran ) Ap2.5.12.2/ duhitṛmataḥ [prothayitvā# [vaheran# sa rākṣasaḥ / ( K prothayitvā`āvaheran ) Ap2.5.12.3/ teṣāṃ traya ādyāḥ [praśastāḥ pūrvaḥ pūrvaḥ śreyān / Ap2.5.12.4/ yathā# [yukto# vivāhas tathā [yuktā prajā [bhavati / ( K yathāyukto ) Ap2.5.12.5/ pāṇi.samūḍhaṃ[ brāhmaṇasya na-aprokṣitam [abhitiṣṭhet / Ap2.5.12.6-7/ agniṃ brāhmaṇam ca-antareṇa na-[atikrāmet / brāhmaṇāṃś ca / Ap2.5.12.8/ [anujñāpya vā-[atikrāmet / Ap2.5.12.9/ agnim apaś ca na yugapad-[dhārayīta / Ap2.5.12.10/ nānā.agnīnāṃ ca saṃnivāpaṃ# [varjayet / ( K sannipātaṃ ) Ap2.5.12.11/ pratimukham agnim [āhriyamāṇam na-apratiṣṭhitaṃ bhūmau [pradakṣiṇī.kuryāt / Ap2.5.12.12/ pṛṣṭhataś ca-ātmanaḥ pāṇī na [saṃśleṣayet / Ap2.5.12.13/ [svapann [abhinimrukto na-[āśvān vāg.yato[ rātrim [āsīta / śvo. bhūta udakam [upaspṛśya vācaṃ [visṛjet / Ap2.5.12.14/ [svapann [abhyudito na-[āśvān [vāg.yato- 'ahas [tiṣṭhet / Ap2.5.12.15/ ā# [tamitoḥ# prāṇam [āyacched ity eke / ( K ātamitoḥ ) Ap2.5.12.16/ svapnaṃ vā pāpakaṃ [dṛṣṭvā / Ap2.5.12.17/ arthaṃ vā [siṣādhayiṣan / Ap2.5.12.18/ niyama.atikrame ca-anyasmin / Ap2.5.12.19/ doṣa.phala.saṃśaye na tat [kartavyam / Ap2.5.12.20/ evam adhyāya.anadhyāye / Ap2.5.12.21/ na saṃśaye pratyakṣavad [brūyāt / Ap2.5.12.22/ [abhinimrukta.abhyudita.kunakhi.śyāvadāgradidhiṣu.didhiṣūpati.paryāhita.parīṣṭa.parivitta.parivinna.parivividāneṣu ca-uttara.uttarasminn aśuci.kara.nirveṣo garīyān garīyān //

Ap2.5.12.23/ tat-ca liṅgaṃ [caritvā-[uddhāryam ity eke //

Ap2.6.13.1/ savarṇāpūrva.śāstra.vihitāyāṃ yatha.rtu [gacchataḥ putrās teṣāṃ karmabhiḥ saṃbandhaḥ / Ap2.6.13.2/ dāyena#-avyatikramaś ca-ubhayoḥ / ( K dāyena ca- ) Ap2.6.13.3/ pūrvavatyām [asaṃskṛtāyāṃ varṇa.antare ca maithune doṣaḥ / Ap2.6.13.4/ tatra-api doṣavān putra eva / Ap2.6.13.5/ utpādayituḥ putra iti hi brāhmaṇam / Ap2.6.13.6a/ atha-apy [udāharanti /(ś) idānīm eva-ahaṃ janaka strīṇām [īrṣyāmi no purā / yadā yamasya sādane janayituḥ putram [abruvan //

Ap2.6.13.6b/ (ś) reto.dhāḥ putraṃ [nayati [paretya yama.sādane / tasmād bhāryāṃ [rakṣanti [bibhyantaḥ para.retasaḥ //

Ap2.6.13.6c/ (ś) [apramattā [rakṣatha tantum etaṃ mā vaḥ kṣetre parabījāni [vāpsuḥ / janayituḥ putro [bhavati sāṃparāye moghaṃ [vettā [kurute tantum etam iti //

Ap2.6.13.7/ [dṛṣṭo dharma.vyatikramaḥ sāhasaṃ ca pūrveṣām / Ap2.6.13.8/ teṣāṃ tejo.viśeṣeṇa pratyavāyo na [vidyate / Ap2.6.13.9/ tad [anvīkṣya [prayuñjānaḥ [sīdaty avaraḥ / Ap2.6.13.10/ dānaṃ kraya.dharmaś ca-apatyasya na [vidyate / Ap2.6.13.11a/ vivāhe duhitṛmate dānaṃ [kāmyaṃ dharmārthaṃ [śrūyate tasmād duhitṛmate- 'adhirathaṃ śataṃ [deyaṃ tan mithuyā [kuryād iti / Ap2.6.13.11b/ tasyāṃ kraya.śabdaḥ saṃstuti.mātram /# dharmād-hi saṃbandhaḥ / Ap2.6.13.12/ eka.dhanena jyeṣṭhaṃ [toṣayitvā / ( K om. / ) Ap2.6.14.1/ [jīvan putrebhyo dāyaṃ [vibhajet samaṃ klībam [unmattaṃ# [patitaṃ ca [parihāpya / ( K unmatta ) Ap2.6.14.2/ putra.abhāve yaḥ [pratyāsannaḥ sapiṇḍaḥ / Ap2.6.14.3/ tad.abhāva ācārya ācārya.abhāve- 'antevāsī [hṛtvā tad.artheṣu dharma.kṛtyeṣu vā-[upayojayet / Ap2.6.14.4/ duhitā vā/ Ap2.6.14.5/ sarva.abhāve rājā dāyaṃ [hareta# / ( K haret ) Ap2.6.14.6/ jyeṣṭho dāyāda ity eke / Ap2.6.14.7/ deśa.viśeṣe suvarṇam kṛṣṇā gāvaḥ kṛṣṇaṃ bhaumaṃ jyeṣṭhasya / Ap2.6.14.8/ rathaḥ pituḥ parībhāṇḍaṃ# ca gṛhe / ( K paribhāṇḍaṃ ) Ap2.6.14.9/ alaṃkāro bhāryāyā# jñāti.dhanaṃ ca-ity eke / ( K bhāryāyāḥ ) Ap2.6.14.10/ tat-śāstrair [vipratiṣiddham / Ap2.6.14.11/ manuḥ putrebhyo dāyaṃ [vyabhajad ity aviśeṣeṇa [śrūyate / Ap2.6.14.12/ atha-api tasmāt-jyeṣṭhaṃ putraṃ dhanena [niravasāyayanti-ity ekavat-[śrūyate / Ap2.6.14.13/ atha-api nitya.anuvādam avidhim [āhur nyāyavido yathā tasmād ajāvayaḥ paśūnāṃ saha#1 [caranti#1-iti#2 tasmāt snātakasya mukhaṃ [rebhāyati#3-iva#4 tasmād bastaś ca śrotriyaś ca strī.kāmatamāv iti / ( K 1:sahacaranti-, 2:inserts /, 3:rephāyati-, 4:inserts / ) Ap2.6.14.14/ sarve hi dharma.yuktā[ bhāginaḥ / Ap2.6.14.15/ yas tv adharmeṇa dravyāṇi [pratipādayati jyeṣṭho- 'api tam abhāgaṃ [kurvīta / Ap2.6.14.16/ jāyāa.patyor na vibhāgo [vidyate / Ap2.6.14.17/ pāṇigrahaṇād-hi sahatvaṃ karmasu / Ap2.6.14.18/ tathā puṇya.phaleṣu / Ap2.6.14.19/ dravya.parigraheṣu ca / Ap2.6.14.20/ na hi bhartur vipravāse naimittike dāne steyam [upadiśanti //

Ap2.6.15.1/ etena deśa.kula.dharmā [vyākhyātāḥ / Ap2.6.15.2/ mātuś ca yoni.saṃbandhebhyaḥ pituś ca-ā saptamāt puruṣād# yāvatā vā saṃbandho [jñāyate teṣāṃ [preteṣu-udaka.upasparśanaṃ garbhān [parihāpya-aparisaṃvatsarān / ( K om. puruṣād ) Ap2.6.15.3/ mātā.pitarāv eva teṣu / Ap2.6.15.4/ hartāraś ca / Ap2.6.15.5/ bhāryāyāṃ parama.guru.saṃsthāyāṃ ca-akālam# abhojanam# / ( K ca-akālabhojanam ) Ap2.6.15.6/ ātura.vyañjanāni [kurvīran / Ap2.6.15.7-8/ keśān [prakīrya pāṃsūn opyekavāsaso#1 (pāṃsūn [opya-ekavāsaso ?) dakṣiṇā.mukhāḥ sakṛd [upamajjaya#2-[uttīrya-upaviśanti /#3 evaṃ triḥ /#4 ( = K 7, 1:opya-ekavāsaso, 2:upamajjya, 3:om. /, 4:adds K 8:evaṃ triḥ ) Ap2.6.15.9/ tat.pratyayam udakam [utsicya-apratīkṣā grāmam [etya yat striya [āhus tat [kurvanti / Ap2.6.15.10/ itareṣu ca-etad eva-eke- [upadiśanti / Ap2.6.15.11/ śucīn mantravataḥ sarva.kṛtyeṣu [bhojayet / Ap2.6.15.12/ deśataḥ kālataḥ śaucataḥ samyak pratigrahītṛta iti dānāni [pratipādayati / Ap2.6.15.13/ yasya-agnau na [kriyate yasya ca-agraṃ na [dīyate na tad [bhoktavyam / Ap2.6.15.14/ na kṣāra.lavaṇa.homo [vidyate / Ap2.6.15.15/ tathā-avarān na [saṃsṛṣṭasya ca / Ap2.6.15.16/ [ahaviṣyasya homa udīcīnam uṣṇaṃ bhasma-[apohya tasmiñ [juhyāt tad-[hutam ahutaṃ ca-agnau [bhavati / Ap2.6.15.17/ na strī [juhuyāt / Ap2.6.15.18/ na-[anupetaḥ / Ap2.6.15.19/ ā-anna.prāśanād garbhā na-[aprayatā [bhavanti / Ap2.6.15.20/ ā parisaṃvatsarād ity eke / Ap2.6.15.21/ yāvatā yā diśo na [prajānīyuḥ / Ap2.6.15.22/ ā-upanayanād ity aparam / Ap2.6.15.23/ atra hy adhikāraḥ śāstrair [bhavati / Ap2.6.15.24/ sā niṣṭhā / Ap2.6.15.25/ smṛtiś ca / Ap2.7.16.1/ saha deva.manuṣyā asmiṃl loke purā [babhūvuḥ / atha devāḥ karmabhir divaṃ [jagmur [ahīyanta manuṣyāḥ / teṣāṃ ye tathā karmāṇy [ārabhante saha devair brahmaṇā ca-amuṣmiṃl loke [bhavanti / atha-etan manuḥ śrāddha.śabdaṃ karma [provāca / Ap2.7.16.2/ prajā.niḥśreyasā ca / ( 1+2 = K 1 ) Ap2.7.16.3/ tatra pitaro devatā brāhmaṇās tv āhavanīya.arthe* / ( = K 2 ) [*ed. āhanīyārthe] Ap2.7.16.4/ māsi māsi [kāryam / ( = K 3 ) Ap2.7.16.5/ apara.pakṣasya-apara.ahnaḥ śreyān / ( = K 4 ) Ap2.7.16.6/ tathā-apara.pakṣasya jaghanyāny ahāni / ( = K 5 ) Ap2.7.16.7/ sarveṣv eva-apara.pakṣasya-ahassu [kriyamāṇe pitṛṛn [prīṇāti / kartus tu kāla.abhiniyamāt phala.viśeṣaḥ // ( = K 6 ) Ap2.7.16.8/ prathame- 'ahani [kriyamāṇe strī.prāyam apatye [jāyate / ( = K 7 ) Ap2.7.16.9/ dvitīye- 'astenāḥ / ( = K 8 ) Ap2.7.16.10/ tṛtīye brahma.varcasinaḥ / ( = K 9 ) Ap2.7.16.11/ caturthe kṣudra.paśumān / ( = K 10 ) Ap2.7.16.12/ pañcame pumāṃsaḥ / bahu.apatyo na ca-anapatyaḥ [pramīyate / ( = K 11 ) Ap2.7.16.13/ ṣaṣṭhe- 'adhvaśīlo- 'akṣaśīlaś ca / ( = K 12 ) Ap2.7.16.14/ saptame karṣe rāddhiḥ / ( = K 13 ) Ap2.7.16.15/ aṣṭame puṣṭiḥ / ( = K 14 ) Ap2.7.16.16/ navama ekakhurāḥ / ( = K 15 ) Ap2.7.16.17/ daśame vyavahāre rāddhiḥ / ( = K 16 ) Ap2.7.16.18/ ekādaśe kṛṣṇa.ayasaṃ trapu.sīsam / ( = K 17 ) Ap2.7.16.19/ dvādaśe paśumān / ( = K 18 ) Ap2.7.16.20/ trayodaśe bahu.putro bahu.mitro [darśanīya.apatyaḥ /# yuva.māriṇas tu [bhavanti / ( = K 19, om. / ) Ap2.7.16.21/ caturdaśa āyudhe rāddhiḥ / ( = K 20 ) Ap2.7.16.22/ pañcadaśe puṣṭiḥ / ( = K 21 ) Ap2.7.16.23/ tatra dravyāṇi tilamāṣā vrīhi.yavā āpo mūla.phalāni / ( = K 22 ) Ap2.7.16.24/ snehavati tv eva-anne tīvratarā pitṛṛṇāṃ prītir drāghīyāṃsaṃ ca kālam / ( = K 23 ) Ap2.7.16.25/ tathā dharma.āhṛtena[ dravyeṇa tīrthe [pratipannena / ( = K 24 ) Ap2.7.16.26/ saṃvatsaraṃ gavyena prītiḥ / ( = K 25 ) Ap2.7.16.27/ bhūyāṃsam ato māhiṣeṇa / ( = K 26 ) Ap2.7.16.28/ etena grāmya.araṇyānāṃ paśūnāṃ māṃsaṃ medhyaṃ [vyākhyātam // ( = K 27 ) Ap2.7.17.1/ khaḍga.upastaraṇe khaḍga.māṃsena-ānantyaṃ kālam / Ap2.7.17.2/ tathā śatabaler matsyasya māṃsena / Ap2.7.17.3/ vārdhrāṇasasya# ca / ( K vārghrāṇasasya ) Ap2.7.17.4/ [prayataḥ [prasanna.manāḥ sṛṣṭo [bhojayed brāhmaṇān brahmavido yoni.gotra.mantra.antevāsī.asaṃbandhān / Ap2.7.17.5/ guṇa.hānyāṃ tu pareṣāṃ [samudetaḥ sodaryo- 'api [bhojayitavyaḥ / Ap2.7.17.6/ etena-antevāsino [vyākhyātāḥ / Ap2.7.17.7-8/ atha-apy [udāharanti / (ś) saṃbhojanī nāma piśāca.bhikṣā na-eṣā pitṛṛn [gacchati na-uta# devān / iha-eva sā [carati [kṣīṇa.puṇyā śālā.antare gaur iva [naṣṭa.vatsā // ( K no- 'atha ) Ap2.7.17.9/ (ś)? iha-eva [saṃbhuñjatī# dakṣiṇā kulāt kulaṃ [vinaśyati-iti / ( K sambhuñjati-iti ) Ap2.7.17.10/ tulya.guṇeṣu vayo.vṛddhaḥ śreyān dravya.kṛśaś ca-īpsan / Ap2.7.17.11/ pūrvedyur nivedanam / Ap2.7.17.12/ apare.dyur dvitīyam / Ap2.7.17.13/ tṛtīyam āmantraṇam / Ap2.7.17.14/ triḥ.prāyam eke śrāddham [upadiśanti / Ap2.7.17.15/ yathā prathamam evaṃ dvitīyaṃ tṛtīyaṃ ca / Ap2.7.17.16/ sarveṣu [vṛtteṣu sarvataḥ [samavadāya śeṣasya grāsa.avarārdhyaṃ*# [prāśnīyād [yathā.uktam / ( K grāsa varārdhyaṃ )[*ed. --.avarārghyaṃ (!)] Ap2.7.17.17/ udīcya.vṛttis tv āsana.gatānāṃ hasteṣu-udapātra.ānayanam / Ap2.7.17.18/ [uddhriyatām agnau ca [kriyatām ity [āmantrayate / Ap2.7.17.19/ kāmam [uddhriyatāṃ kāmam agnau [kriyatām ity [attisṛṣṭa [uddharet-juhuyāt-ca / Ap2.7.17.20/ śvabhir apapātraiś ca śrāddhasya darśanaṃ [paricakṣate / Ap2.7.17.21/ śvitraḥ śipi.viṣṭaḥ para.talpa.gāmy āyudhīya.putraḥ [śūdra.utpanno brāhmaṇyām ity ete śrāddhe [bhuñjānāḥ paṅkti.dūṣaṇā [bhavanti / Ap2.7.17.22/ trimadhus trisuparṇas triṇāciketaś caturmedhaḥ pañcāgnir jyeṣṭha.sāmago# veda.adhyāyy anūcānaputraḥ śrotriya ity ete śrāddhe [bhuñjānāḥ paṅkti.pāvanā [bhavanti / ( K jyeṣṭha.sāmiko ) Ap2.7.17.23/ na ca naktaṃ śrāddhaṃ [kurvīta / Ap2.7.17.24/ [ārabdhe ca-abhojanam ā samāpanāt / Ap2.7.17.25/ anyatra rāhu.darśanāt //

Ap2.8.18.1/ vilayanaṃ [mathitaṃ piṇyākaṃ madhu māṃsaṃ ca [varjayet / Ap2.8.18.2/ kṛṣṇa.dhānyaṃ śūdrānnaṃ ye ca-anyena.aśya.saṃmatāḥ# / ( K ca-anye- 'anāśya.sammatāḥ ) Ap2.8.18.3/ [ahaviṣyam anṛtaṃ krodhaṃ yena ca [krodhayet / smṛtim [icchan yaśo medhāṃ svargaṃ puṣṭiṃ dvādaśa-etāni [varjayet / ( = K 3+4 ) Ap2.8.18.4/ adho.nābhi-upari.jānu-[ācchādya tri.ṣavaṇam udakam [upaspṛśann anagni.pakva.vṛttir [acchāyā.upagaḥ#1 sthāna.āsanikaḥ saṃvatsaram etad vrataṃ [caret /#2 etad aṣṭācatvāriṃśat [saṃmitam ity [ācakṣate / ( = K 5, 1:acchāyā.upagatasthāma--, 2: om. / ) Ap2.8.18.5/ nityaśrāddham / ( = K 6 ) Ap2.8.18.6/ bahir grāmāt-śucayaḥ śucau deśe [saṃskurvanti / ( = K 7 ) Ap2.8.18.7/ tatra navāni dravyāṇi / ( = K 8 ) Ap2.8.18.8/ yair annaṃ [saṃskriyate yeṣu ca [bhujyate / ( = K 9 ) Ap2.8.18.9/ tāni ca [bhuktavadbhyo [dadyāt / ( = K 10 ) Ap2.8.18.10/ [samudetāṃś ca [bhojayet / ( = K 11 ) Ap2.8.18.11/ na ca-atad.guṇāya-ucchiṣṭaṃ [prayacchet / ( = K 12 ) Ap2.8.18.12/ evaṃ saṃvatsaram / ( = K 13 ) Ap2.8.18.13/ teṣām uttamaṃ lohena-ajena [kāryam / ( = K 14 ) Ap2.8.18.14/ mānaṃ ca [kārayet [praticchannam / ( = K 15 ) Ap2.8.18.15/ tasya-uttara.ardhe brāhmaṇān [bhojayet / ( = K 16 ) Ap2.8.18.16/ ubhayān [paśyati brāhmaṇāṃś ca [bhuñjānān māne ca pitṛṛn ity [upadiśanti / ( = K 17 ) Ap2.8.18.17/ [kṛta.akṛtam ata ūrdhvam / ( = K 18 ) Ap2.8.18.18/ śrāddhena hi#1 tṛptiṃ [vedayante#2 pitaraḥ / ( = K 19, 1:om.hi, 2:nivedayante ) ) Ap2.8.18.19/ tiṣyeṇa puṣṭi.kāmaḥ / ( = K 20 ) Ap2.8.19.1/ gaura.sarṣapāṇāṃ [cūrṇāni [kārayitvā taiḥ pāṇi.pādaṃ [prakṣālya mukhaṃ karṇau [prāśya ca yad vāto na-[ativāti tad.āsano- 'ajinaṃ bastasya prathamaḥ kalpo [vāg.yato dakṣiṇā.mukho [bhuñjīta / Ap2.8.19.2/ anāyuṣyaṃ tv# evaṃ.mukhasya# bhojanaṃ mātur ity [upadiśanti / ( K tvaivaṃmukhasya ? ) Ap2.8.19.3/ audumbaraś camasaḥ suvarṇa.nābhaḥ [praśāstaḥ / Ap2.8.19.4/ na ca-anyena-api [bhoktavyaḥ# / ( K bhoktavyam ) Ap2.8.19.5/ yāvad.grāsaṃ [saṃnayan /#1 Ap2.8.19.6/ [askandayan /#1 Ap2.8.19.7/ na-[apajahīta /#1 Ap2.8.19.8/ [apajahīta vā /#1 Ap2.8.19.9/ kṛtsnaṃ grāsaṃ [grasīta#2 saha-aṅguṣṭham / ( 5+6+7+8+9 = K 5, all 1:om. /, 2:grasati ) Ap2.8.19.10/ na ca mukha.śabdaṃ [kuryāt / ( = K 6 ) Ap2.8.19.11/ pāṇiṃ ca na-[avadhūnuyāt / ( = K 7 ) Ap2.8.19.12/ [ācamya ca-ūrdhvau pāṇī [dhārayed ā prodakī.bhāvāt / ( = K 8 ) Ap2.8.19.13/ tato- 'agnim [upaspṛśet / ( = K 9 ) Ap2.8.19.14/ divā ca na [bhuñjīta-anyat-mūla.phalebhyaḥ / ( = K 10 ) Ap2.8.19.15/ sthālīpāka.anudeśyāni[ ca [varjayet / ( = K 11 ) Ap2.8.19.16/ sa.uttarācchādanaś ca-eva yajñopavītī [bhuñjīta / ( = K 12 ) Ap2.8.19.17/ naiyyamikaṃ tu śrāddhaṃ snehavad eva [dadyāt / ( = K 13 ) Ap2.8.19.18/ sarpir māṃsam iti prathamaḥ kalpaḥ / ( = K 14 ) Ap2.8.19.19/ abhāve tailaṃ śākam iti / ( = K 15 ) Ap2.8.19.20/ maghāsu ca-adhikaṃ śrāddha.kalpena sarpir brāhmaṇān [bhojayet //( = K 16 ) Ap2.8.20.1/ māsi.śrāddhe tilānāṃ droṇaṃ droṇaṃ yena-upāyena [śaknuyāt tena-[upayojayet / Ap2.8.20.2/ [samudetāṃś ca [bhojayen na ca-atadguṇāya-ucchiṣṭam [dadyuḥ / Ap2.8.20.3/ udagayana [āpūryamāṇa.pakṣasya-ekarātram avarārdhyam [upoṣya tiṣyeṇa puṣṭi.kāmaḥ sthālīpākaṃ [śrapayitvā mahārājam [iṣṭvā tena sarpiṣmatā brāhmaṇaṃ [bhojayitvā puṣṭy.arthena siddhiṃ [vācayīta / Ap2.8.20.4/ evam ahar ahar ā parasmāt tiṣyāt / Ap2.8.20.5/ dvau dvitīye / Ap2.8.20.6/ trīṃs tṛtīye / Ap2.8.20.7/ evaṃ saṃvatsaram [abhyuccayena / Ap2.8.20.8/ mahāntaṃ poṣaṃ [puṣyati / Ap2.8.20.9/ ādita eva-upavāsaḥ / Ap2.8.20.10/ [ātta.tejasāṃ bhojanaṃ [varjayet / Ap2.8.20.11/ bhasma.tuṣā.adhiṣṭhānam / Ap2.8.20.12/ padā pādasya prakṣālanam adhiṣṭhānaṃ ca [varjayet / Ap2.8.20.13/ preṅkholanaṃ ca pādayoḥ / Ap2.8.20.14/ jānuni ca-atyādhānaṃ jaṅghāyāḥ / Ap2.8.20.15/ nakhaiś ca nakha.vādanam# / ( K vādanaḥ ) Ap2.8.20.16/ sphoṭanāni ca-akāraṇāt / Ap2.8.20.17/ yac ca-anyat [paricakṣate / Ap2.8.20.18/ yā-[uktā ca dharma.yukteṣu[ dravya.parigraheṣu ca / Ap2.8.20.19/ [pratipādayitā ca tīrthe / Ap2.8.20.20/ [yantā ca-atīrthe [yato na bhayaṃ [syāt / Ap2.8.20.21/ [saṃgrahītā ca manuṣyān / Ap2.8.20.22/ [bhoktā ca dharma.avipratiṣiddhān[ bhogān / Ap2.8.20.23/ evam ubhau lokāv [abhijayati //

Ap2.9.21.1/ catvāra āśramā gārhasthyam ācārya.kulaṃ maunaṃ vānaprasthyam iti / Ap2.9.21.2/ teṣu sarveṣu yathā.upadeśam avyagro [vartamānaḥ kṣemaṃ [gacchati / Ap2.9.21.3/ sarveṣām upanayana.prabhṛti samāna ācāryakule vāsaḥ / Ap2.9.21.4/ sarveṣām anūtsargo vidyāyāḥ / Ap2.9.21.5/ [buddhvā karmāṇi yat [kāmayeta tad [ārabheta / Ap2.9.21.6/ yathā vidyā.arthasya niyama etena-eva*-antam [anūpasīdata ācārya.kule śarīra.nyāso brahmacāriṇaḥ / [*ed. eba] Ap2.9.21.7/ atha parivrājaḥ / Ap2.9.21.8/ ata eva brahmacaryavān [pravrajati / Ap2.9.21.9/ tasya-[upadiśanti / Ap2.9.21.10/ anagnir aniketaḥ [syād aśarma.aśaraṇo muniḥ /# svādhyāya-eva-[utsṛjamāno vācaṃ grāme prāṇa.vṛttiṃ [pratilabhya-aniho- 'anamutraś [caret / ( K om. / ) Ap2.9.21.11/ tasya [muktam ācchādanaṃ [vihitam / Ap2.9.21.12/ sarvataḥ parimokṣam eke / Ap2.9.21.13/ satya.anṛte sukha.duḥkhe vedān imaṃ lokam amuṃ ca [parityajya-ātmānam [anvicchet / Ap2.9.21.14/ [buddhe kṣema.prāpaṇam / Ap2.9.21.15/ tat-śāstrair [vipratiṣiddham / Ap2.9.21.16/ [buddhe cet kṣema.prāpaṇam iha-eva na duḥkham [upalabheta / Ap2.9.21.17/ etena paraṃ [vyākhyātam / Ap2.9.21.18/ atha vānaprasthaḥ / Ap2.9.21.19/ ata eva brahmacaryavān [pravrajati / Ap2.9.21.20-21/ tasya-[upadiśanti / eka.agnir aniketaḥ [syād aśarma.aśaraṇo muniḥ /# svādhyāya eva-[utsṛjamāno vācam // ( = K 20 , om. / ) Ap2.9.22.1/ tasya-araṇyam ācchādanaṃ [vihitam / Ap2.9.22.2/ tato mūlaiḥ phalaiḥ parṇais tṛṇair iti [vartayaṃś [caret / Ap2.9.22.3/ antataḥ [pravṛttāni / Ap2.9.22.4/ tato- 'apo vāyum ākāśam ity [abhiniśrayet / Ap2.9.22.5/ teṣām uttara uttaraḥ saṃyogaḥ phalato [viśiṣṭaḥ / Ap2.9.22.6/ atha vānaprasthasya-eva-anupūrvyam eke- [upadiśanti / Ap2.9.22.7/ vidyāṃ [samāpya dāraṃ [kṛtvā-agnīn [ādhāya karmāṇy [ārabhate soma.avarārdhyāni yāni [śrūyante / Ap2.9.22.8/ gṛhān [kṛtvā sa.dāraḥ sa.prajaḥ saha-agnibhir bahir grāmād [vaset / Ap2.9.22.9/ eko vā / Ap2.9.22.10/ śiloñchena [vartayet / Ap2.9.22.11/ na ca-ata ūrdhvaṃ [pratigṛhṇīyāt / Ap2.9.22.12/ [abhiṣiktaś ca [juhuyāt / Ap2.9.22.13/ śanair apo- 'abhyaveyād#1 [abhighnann abhimukham#2 ādityam udakam [upaspṛśet / ( K 1:apo- 'abhyupeyād, 2:abhimukha ) Ap2.9.22.14/ iti sarvatra-udaka.upasparśana.vidhiḥ / Ap2.9.22.15/ tasya dvaṃdvaṃ#1 dravyāṇām#1 eke- [upadiśanti pāka.artha.bhojana.artha#2.vāsi.paraśu.dātrakājānām / ( K 1:dvanda?.dravyāṇām, 2:pāka.arthaṃ bhojana.arthaṃ ) Ap2.9.22.16/ dvaṃdvānām# eka.ekam [ādāya-itarāṇi [datvā-araṇyam [avatiṣṭheta / ( K dvandānām ) Ap2.9.22.17/ tasya-araṇyena-eva-ata ūrdhvaṃ homo vṛttiḥ pratīkṣāt-chādanaṃ ca / Ap2.9.22.18/ yeṣu karmasu puroḍāśāś caravas teṣu [kāryāḥ / Ap2.9.22.19/ sarvaṃ ca-upāṃśu saha svādhyāyena / Ap2.9.22.20/ na-araṇyam abhi-[āśrāvayet / Ap2.9.22.21/ agni.arthaṃ śaraṇam / Ap2.9.22.22/ ākāśe svayam / Ap2.9.22.23/ [anupastīrṇe śayyā.āsane / Ap2.9.22.24/ nave sasye [prāpte purāṇam [anujānīyāt //

Ap2.9.23.1/ bhūyāṃsaṃ vā niyamam [icchann anvaham eva pātreṇa sāyaṃ prātar artham [āharet / Ap2.9.23.2/ tato mūlaiḥ phalaiḥ parṇais tṛṇair iti [vartayaṃś [cared antataḥ [pravṛttāni tato- 'apo vāyum ākāśam ity [abhiniśrayet# teṣām uttara uttaraḥ saṃyogaḥ phalato [viśiṣṭaḥ / ( K inserts / ) Ap2.9.23.3/ atha purāṇe ślokāv [udāharanti / Ap2.9.23.4/ (ś) aṣṭāśītisahasrāṇi ye prajām [īśira-ṛṣayaḥ / dakṣiṇena-aryamṇaḥ panthānaṃ te śmaśānāni [bhejire // ( 3+4 = K 3 ) Ap2.9.23.5/ (ś) aṣṭāśītisahasrāṇi ye prajāṃ na-[īṣira-ṛṣayaḥ / uttareṇa-aryamṇaḥ# panthānaṃ te- 'amṛtatvaṃ hi [kalpate // ( = K 4 ) Ap2.9.23.6/ ity ūrdhva.retasāṃ praśaṃsā / ( = K 5 ) Ap2.9.23.7/ atha-api saṃkalpa.siddhayo [bhavanti / ( = K 6 ) Ap2.9.23.8/ yathā varṣaṃ prajā.dānaṃ# dūre darśanaṃ manojavatā yac ca-anyad evaṃ [yuktam / ( = K 7, prajā dānaṃ ) Ap2.9.23.9/ tasmāt-śrutitaḥ pratyakṣa.phalatvāc ca [viśiṣṭān āśramān etān eke [bruvate / ( = K 8 ) Ap2.9.23.10/ [traividya.vṛddhānāṃ tu vedāḥ pramāṇam iti niṣṭhā tatra yāni [śrūyante vrīhi.yava.paśu.ājya.payaḥ.kapāla.patnī.saṃbandhāny uccair nīcaiḥ [kāryam iti tair [viruddha ācāro- 'apramāṇam iti [manyante / ( = K 11 ) Ap2.9.23.11/ yat tu śmaśānam [ucyate nānā.karmaṇām eṣo- 'ante puruṣa.saṃskāro [vidhīyate / ( = K 12 ) Ap2.9.23.12/ tataḥ param anantyaṃ phalaṃ svargya.śabdaṃ [śrūyate //

Ap2.9.24.1/ atha-apy asya prajātim amṛtam āmnāya [āha /# prajām anu [prajāyase tad u te martyāmṛtam iti / ( K -- ) Ap2.9.24.2/ atha-api sa eva-ayaṃ [virūḍhaḥ pṛthak pratyakṣeṇa-[upalabhyate [dṛśyate ca-api sārūpyaṃ dehatvam eva-anyat / Ap2.9.24.3-6/ te [śiṣṭeṣu karmasu [vartamānāḥ pūrveṣāṃ sāṃparāyeṇa kīrtiṃ svargaṃ ca [vardhayanti / evam avaro- 'avaraḥ pareṣām / ā bhūta.saṃplavāt te [svarga.jitaḥ / punaḥ sarge bīja.arthā [bhavanti-iti bhaviṣyat.purāṇe / Ap2.9.24.7-8/ atha-api prajāpater vacanam / (ś) trayīṃ vidyāṃ brahmacaryaṃ prajātiṃ śraddhāṃ tapo yajñam anupradānam / ya etāni [kurvate tair it saha smo rajo [bhūtvā [dhvaṃsate- 'anyat [praśaṃsann iti //

Ap2.9.24.9/ tatra ye pāpakṛtas ta eva [dhvaṃsanti yathā parṇaṃ vanaspater na parān [hiṃsanti / Ap2.9.24.10/ na-asya-asmiṃl loke karmabhiḥ saṃbandho [vidyate tathā parasmin karma.phalaiḥ / Ap2.9.24.11/ tad etena [veditavyam / Ap2.9.24.12/ prajāpater ṛṣīṇām iti sargo- 'ayam / Ap2.9.24.13/ tatra ye puṇya.kṛtas teṣāṃ prakṛtayaḥ parā [jvalantya [upalabhyante / Ap2.9.24.14/ [syāt tu karma.avayavena tapasā vā kaścit saśarīro- 'antavantaṃ lokaṃ [jayati saṃkalpa.siddhiś ca [syān na tu taj jyaiṣṭhyam āśramāṇām / Ap2.9.25.1/ [vyākhyātāḥ sarva.varṇānāṃ sādhāraṇa.vaiśeṣikā dharmāḥ /# rājñas tu viśeṣād [vakṣyāmaḥ / ( = K om. / : dharmā rājñas -- ) Ap2.9.25.2/ dakṣiṇā.dvāraṃ veśma puraṃ ca [māpayet / Ap2.9.25.3/ antarasyāṃ puri veśma / Ap2.9.25.4/ tasya purastād āvasathas tad āmantraṇam ity [ācakṣate / Ap2.9.25.5/ dakṣiṇena puraṃ sabhā dakṣiṇa.udag.dvārā yathā-ubhayaṃ [saṃdṛśyeta bahir antaraṃ ca-iti / Ap2.9.25.6/ sarveṣv eva-ajasrā agnayaḥ [syuḥ / Ap2.9.25.7/ agni.pūjā ca nityā yathā gṛhamedhe / Ap2.9.25.8/ āvasathe śrotriya.avarārdhyān atithīn [vāsayet / Ap2.9.25.9/ teṣāṃ yathā.guṇam āvasathāḥ śayya.ānna.pānaṃ ca [videyam / Ap2.9.25.10/ gurūn amātyāṃś ca na-[atijīvet / Ap2.9.25.11/ na ca-asya viṣaye kṣudhā rogeṇa hima.ātapābhyāṃ vā-avasīded abhāvād buddhi.pūrvaṃ vā kaścit / Ap2.9.25.12/ sabhāyā madhye- 'adhidevanam [uddhatya-avokṣya-akṣān [nivaped yugmān vaibhītakān yathāarthān / Ap2.9.25.13/ āryāḥ śucayaḥ satyaśīlā dīvitāraḥ [syuḥ / Ap2.9.25.14/ āyudha.grahaṇaṃ nṛtta.gīta.vāditrāṇi-iti rāja.adhīnebhyo- 'anyatra na [vidyeran / Ap2.9.25.15/ kṣemakṛd rājā yasya viṣaye grāme- 'araṇye vā taskara.bhayaṃ na [vidyate //

Ap2.10.26.1/ bhṛtyānām anuparodhena kṣetraṃ vittaṃ ca [dadad brāhmaṇebhyo yathā.arham anantāṃl lokān [abhijayati / Ap2.10.26.2/ brāhmaṇa.svāny [apajigīṣamāṇo rājā yo [hanyate tam [āhur ātmayūpo yajño- 'ananta.dakṣiṇa iti / Ap2.10.26.3/ etena-anye śūrā [vyākhyātāḥ prayojane [yudhyamānās tanu.tyajaḥ / Ap2.10.26.4/ grāmeṣu nagareṣu ca-āryān-śucīn satyaśīlān prajāguptaye [nidadhyāt / Ap2.10.26.5/ teṣāṃ puruṣās tathā.guṇā eva [syuḥ / Ap2.10.26.6/ sarvato yojanaṃ nagaraṃ taskarebhyo [rakṣyam / Ap2.10.26.7/ krośo grāmebhyaḥ / Ap2.10.26.8/ tatra yat-muṣyate tais tat [pratidāpyam / Ap2.10.26.9/ dhārmyaṃ śulkam [avahārayet / Ap2.10.26.10/ akaraḥ śrotriyaḥ / Ap2.10.26.11/ sarva.varṇānāṃ ca striyaḥ / Ap2.10.26.12/ kumārāś ca prāg vyañjanebhyaḥ / Ap2.10.26.13/ ye ca vidyā.arthā [vasanti / Ap2.10.26.14/ tapasvinaś ca ye dharma.parāḥ / Ap2.10.26.15/ śūdraś ca pāda.avanektā / Ap2.10.26.16/ [andha.mūka.badhira.roga.viṣṭāś ca Ap2.10.26.17/ ye vyarthā dravya.parigrahaiḥ / Ap2.10.26.18/ abuddhi.pūrvam [alaṃkṛto yuvā paradāram [anupraviśan kumārīṃ vā vācā [bādhyaḥ / Ap2.10.26.19/ buddhi.pūrvaṃ tu [duṣṭa.bhāvo daṇḍyaḥ / Ap2.10.26.20/ [saṃnipāte [vṛtte śiśna.cchedanaṃ sa.vṛṣaṇasya / Ap2.10.26.21/ kumāryāṃ tu svāny [ādāya [nāśyaḥ / Ap2.10.26.22/ atha [bhṛtye rājñā / Ap2.10.26.23/ [rakṣye ca-ata ūrdhvaṃ maithunāt / Ap2.10.26.24/ nirveṣa.abhyupāye tu svāmibhyo- '[avasṛjet //

Ap2.10.27.1/ [carite yathā.puraṃ dharmād-hi saṃbandhaḥ / Ap2.10.27.2/ sagotra.sthānīyāṃ na parebhyaḥ [samācakṣīta / Ap2.10.27.3/ kulāya hi strī [pradīyata ity [upadiśanti / Ap2.10.27.4/ tad indriya.daurbalyād [vipratipannam / Ap2.10.27.5/ [aviśiṣṭaṃ hi paratvaṃ pāṇeḥ / Ap2.10.27.6/ tad.vyatikrame khalu punar ubhayor narakaḥ / Ap2.10.27.7/ niyama.ārambhaṇo hi varṣīyān abhyudaya evam ārambhaṇād apatyāt / Ap2.10.27.8/ [nāśya āryaḥ śūdrāyām / Ap2.10.27.9/ [vadhyaḥ śūdra āryāyām / Ap2.10.27.10/ dāraṃ ca-asya [karśayet / Ap2.10.27.11/ savarṇāyām anya.pūrvāyāṃ sakṛt [saṃnipāte pādaḥ [patati-ity [upadiśanti / Ap2.10.27.12/ evam abhyāse pādaḥ pādaḥ / Ap2.10.27.13/ caturthe sarvam / Ap2.10.27.14/ jihvā.ācchedanaṃ śūdrasya-āryaṃ dhārmikam [ākrośataḥ / Ap2.10.27.15/ vāci# pathi śayyāyām āsana iti [samībhavato daṇḍa.tāḍanam / (K bāci ) Ap2.10.27.16/ puruṣa.vadhe steye bhūmi.ādāna iti svāny [ādāya [vadhyaḥ / Ap2.10.27.17/ cakṣu.nirodhas tv eteṣu brāhmaṇasya / Ap2.10.27.18/ niyama.atikramaṇam anyaṃ vā rahasi [bandhayet / Ap2.10.27.19-20/ ā samāpatteḥ / asamāpattau [nāśyaḥ / Ap2.10.27.21/ ācārya ṛtvik snātako rājā-iti trāṇaṃ [syur anyatra [vadhyāt //

Ap2.11.28.1/ kṣetraṃ [parigṛhya-utthānā.bhāvāt phalābhāve yaḥ [samṛddhaḥ sa bhāvi tad [apahāryaḥ / Ap2.11.28.2-3/ avaśinaḥ kīnāśasya karma.nyāse daṇḍa.tāḍanam / tathā paśupasya / Ap2.11.28.4/ avarodhanaṃ ca-asya paśūnām / Ap2.11.28.5/ [hitvā vrajam ādinaḥ [karśayet paśūn na-[atipātayet / ( = K 5+6 ) Ap2.11.28.6/ [avarudhya paśūn māraṇe nāśane vā svāmibhyo- '[avasṛjet / ( = K 7 ) Ap2.11.28.7/ pramādād araṇye paśūn [utsṛṣtān [dṛṣṭvā grāmam [ānīya svāmibhyo- 'avasṛjet / ( = K 8 ) Ap2.11.28.8-9/ punaḥ pramāde sakṛd [avarudhya / tata ūrdhvaṃ na [sūrkṣet / ( = K 9+10 ) Ap2.11.28.10/ paraparigraham [avidvān [ādadāna edha.udake mūle puṣpe phale gandhe grāse śāka iti vācā [bādhyaḥ / ( = K 11 ) Ap2.11.28.11/ viduṣo vāsasaḥ parimoṣaṇam / ( = K 12 ) Ap2.11.28.12/ [adaṇḍyaḥ [kāmakṛte tathā prāṇa.saṃśaye bhojanam [ādadānaḥ / ( = K 13 ) Ap2.11.28.13/ [prāpta.nimitte daṇḍa.akarmaṇi rājānam enaḥ [spṛśati // ( = K 14 ) Ap2.11.29.1/ [prayojayitā [mantā [kartā-iti svarga.naraka.phaleṣu karmasu bhāginaḥ / Ap2.11.29.2/ yo bhūya [ārabhate tasmin phala.viśeṣaḥ / Ap2.11.29.3/ kuṭumbinau dhanasya-[īśate / Ap2.11.29.4/ tayor [anumate- 'anye- 'api tad-hiteṣu [varteran / Ap2.11.29.5/ vivāde [vidyā.abhijana.saṃpannā vṛddhā medhāvino dharmeṣv a.vinipātinaḥ / Ap2.11.29.6/ saṃdehe liṅgato daivena-iti [vicitya / Ap2.11.29.7/ puṇyāhe prātar agnāv [iddhe- '[apāmante rājavaty ubhayataḥ [samākhyāpya sarva.anumate mukhyaḥ satyaṃ praśnaṃ [brūyāt / Ap2.11.29.8/ anṛte rājā daṇḍaṃ [praṇayet / Ap2.11.29.9/ narakaś ca-atra-adhikaḥ sāṃparāye / Ap2.11.29.10/ satye svargaḥ sarva.bhūta.praśaṃsā ca / Ap2.11.29.11/ sā niṣṭhā yā vidyā strīṣu śūdreṣu ca / Ap2.11.29.12/ ātharvaṇasya vedasya śeṣa ity [upadiśanti / Ap2.11.29.13/ kṛcchrā dharma.samāptiḥ [samāmnātena#1 /#2 lakṣaṇa.karmaṇāt#3 tu [samāpyate / ( K 1:samāmnānena, 2: om. /, 3:karmaṇā ) Ap2.11.29.14/ tatra lakṣaṇam / sarva.jana.padeṣv [ekānta.samāhitam āryāṇāṃ vṛttaṃ [samyag.vinītānāṃ vṛddhānām ātmavatām alolupānām adāmbhikānāṃ vṛtta.sādṛśyaṃ [bhajeta /# evam ubhau lokāv [abhijayati / ( = K 14+15, om. / ) Ap2.11.29.15/ strībhyaḥ sarva.varṇebhyaś ca dharma.śeṣān [pratīyād ity eke- ity eke //

//samāptaṃ ca-idam āpastambīya.dharmasūtram //