Ādiśeṣa: Paramārthasāra

Header

This file is an html transformation of sa_AdizeSa-paramArthasAra.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Daniele Cuneo

Contribution: Daniele Cuneo

Date of this version: 2019-05-13

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none


Text

paraṃ parasyāḥ prakṛter anādim ekaṃ niviṣṭaṃ bahudhā guhāsu |
sarvālayaṃ sarvacarācarasthaṃ tvām eva viṣṇuṃ śaranaṃ prapadye || PAS_1

ātmāmburāśau nikhilo 'pi loko magno 'pi nācāmati nekṣate ca |
āścaryam etan mṛgatṛṣṇikābhe bhavāmburāśau ramate mṛṣaiva || PAS_2

garbhagṛhavāsasambhavajanmajarāmaraṇaviprayogābdhau |
jagad ālokya nimagnaṃ prāha guruṃ prāñjaliḥ śiṣyaḥ || PAS_3

tvaṃ sāṅgavedavettā bhettā saṃśayagaṇasya ṛtavaktā |
saṃsārārṇavataraṇapraśnaṃ pṛcchāmy ahaṃ bhagavan || PAS_4

dīrghe 'smin saṃsāre saṃsarataḥ kasya kena sambandhaḥ |
karma śubhāśubhaphaladam anubhavati gatāgatair iha kaḥ || PAS_5

karmaguṇajālabaddho jīvaḥ saṃsarati kośakāra iva |
mohāndhakāragahanāt tasya kathaṃ bandhanān mokṣaḥ || PAS_6

guṇapuruṣavibhāgajñe dharmādharmau na bandhakau bhavataḥ |
iti gaditapūrvavākyaiḥ prakṛtiṃ puruṣaṃ ca me brūhi || PAS_7

ity ādhāro bhagavān pṛṣṭaḥ śiṣyeṇa taṃ sa hovāca |
viduṣām apy atigahanaṃ vaktavyam idaṃ śṛṇu tathāpi tvam || PAS_8

satyam iva jagad asatyaṃ mūlaprakṛter idaṃ kṛtaṃ yena |
taṃ praṇipatyopendraṃ vakṣye paramārthasāram idam || PAS_9

avyaktād aṇḍam abhūd aṇḍād brahmā tataḥ prajāsargaḥ |
māyāmayī pravṛttiḥ saṃhriyata iyaṃ punaḥ kramaśaḥ || PAS_10

māyāmayo 'py acetā guṇakaraṇagaṇaḥ karoti karmāṇi |
tadadhiṣṭātā dehī sacetano 'pi na karoti kiṃcid api || PAS_11

yadvad acetanam api san nikaṭasthe bhrāmake bhramati loham |
tadvat karaṇasamūhaś ceṣṭati cidadhiṣṭhite dehe || PAS_12

yadvat savitary udite karoti karmāṇi jīvaloko 'yam |
na ca tāni karoti ravir na kārayati tadvad ātmāpi || PAS_13

manaso 'haṃkāravimūrcchitasya caitanyabodhitasyeha |
puruṣābhimānasukhaduḥkhabhāvanā bhavati mūḍhasya || PAS_14

kartā bhoktā draṣṭāsmi karmaṇām uttamādīnām |
iti tat svabhāvavimalo 'bhimanyate sarvago 'py ātmā || PAS_15

nānāvidhavarṇānāṃ varṇaṃ dhatte yathāmalaḥ sphaṭikaḥ |
tadvad upādher guṇabhāvitasya bhāvaṃ vibhur dhatte || PAS_16

gacchati gacchati salile dinakarabimbaṃ sthite sthitiṃ yāti |
antaḥkaraṇe gacchati gacchaty ātmāpi tadvad iha || PAS_17

rāhur adṛśyo 'pi yathā śaśibimbasthaḥ prakāśate jagati |
sarvagato 'pi tathātmā buddhistho dṛśyatām eti || PAS_18

sarvagataṃ nirupamam advaitaṃ tac cetasā gamyam |
yad buddhigataṃ brahmopalabhyate śiṣya bodhyaṃ tat || PAS_19

buddhimano'haṃkārās tanmātrendriyagaṇāś ca bhūtagaṇaḥ |
saṃsārasargaparirakṣaṇakṣamāḥ prākṛtā heyāḥ || PAS_20

dharmādharmau sukhaduḥkhakalpanā svarganarakavāsaś ca |
utpattinidhanavarṇāśramā na santīha paramārthe || PAS_21

mṛgatṛṣṇāyām udakaṃ śuktau rajataṃ bhujaṃgamo rajjvām |
taimirikacandrayugavad bhrāntaṃ nikhilaṃ jagadrūpam || PAS_22

yadvad dinakara eko vibhāti salilāśayeṣu sarveṣu |
tadvat sakalopadhiṣv avasthito bhāti paramātmā || PAS_23

kham iva ghaṭādiṣv antar bahiḥ sthitaṃ brahma sarvapiṇḍeṣu |
dehe 'ham ity anātmani buddhiḥ saṃsārabandhāya || PAS_24

sarvavikalpanahīnaḥ śuddho buddho 'jarāmaraḥ śāntaḥ |
amalaḥ sakṛd vibhātaś cetana ātmā khavad vyāpī || PAS_25

rasaphāṇitaśarkarikāguḍakhaṇḍā vikṛtayo yathaivekṣoḥ |
tadvad avasthābhedāḥ paramātmany eva bahurūpāḥ || PAS_26

vijñānāntaryāmiprāṇavirāḍdehajātipiṇḍāntāḥ |
vyavahārās tasyātmany ete 'vasthāviśeṣāḥ syuḥ || PAS_27

rajjvāṃ nāsti bhujaṃgaḥ sarpabhayaṃ bhavati hetunā kena |
tadvad dvaitavikalpabhrāntir avidyā na satyam idam || PAS_28

etat tad andhakāraṃ yad anātmany ātmatā bhrāntyā |
na vidanti vāsudevaṃ sarvātmānaṃ narā mūḍhāḥ || PAS_29

prāṇādyanantabhedair ātmānaṃ saṃvitatya jālam iva |
saṃharati vāsudevaḥ svavibhūtyā krīḍamāna iva || PAS_30

tribhir eva viśvataijasaprājñais tair ādimadhyanidhanākhyaiḥ |
jāgratsvapnasuṣuptair bhramabhūtaiś chāditaṃ turyam || PAS_31

mohayatīvātmānaṃ svamāyayā dvaitarūpayā devaḥ |
upalabhate svayam evaṃ guhāgataṃ puruṣam ātmānam || PAS_32

jvalanād dhūmodgatibhir vividhākṛtir ambare yathā bhāti |
tadvad viṣṇau sṛṣṭiḥ svamāyayā dvaitavistarā bhāti || PAS_33

śānta iva manasi sānte hṛṣṭe hṛṣṭa iva mūḍha iva mūḍhe |
vyavahārastho na punaḥ paramārthata īśvaro bhavati || PAS_34

jaladaharadhūmodgatibhir malinīkriyate yathā na gaganatalam |
tadvat prakṛtivikārair aparāmṛṣṭaḥ paraḥ puruṣaḥ || PAS_35

eksaminn api ca ghaṭe dhūmādimalavṛte śeṣāḥ |
na bhavanti malopetā yadvad jīvo 'pi tadvad iha || PAS_36

dehendriyeṣu niyatāḥ karma guṇāḥ kurvate svabhogārtham |
nāhaṃ kartā na mameti jānataḥ karma naiva badhnāti || PAS_37

anyaśarīreṇa kṛtaṃ karma bhaved yena deha utpannaḥ |
tad avaśyaṃ bhoktavyaṃ bhogād eva kṣayo 'sya nirdiṣṭaḥ || PAS_38

prāgjñānotpatticitaṃ yat karma jñānaśikhiśikhālīḍham |
bījam iva dahanadagdhaṃ janmasamarthaṃ na tad bhavati || PAS_39

jñānotpatter ūrdhvaṃ kriyamānaṃ karma yat tad api nāma |
na śliṣyati kartāraṃ puṣkarapattraṃ yathā vāri || PAS_40

vāgdehamānasair iha karmacayaḥ kriyata iti buddhāḥ prāhuḥ |
eko 'pi nāham eṣāṃ kartā tatkarmaṇāṃ nāsmi || PAS_41

karmaphalabījanāśāj janmavināśo na cātra saṃdehaḥ |
buddhvaivam apagatatamāḥ savitevābhāti bhārūpaḥ || PAS_42

yadvad iṣīkātūlaṃ pavanoddhūtaṃ hi daśa diśo yāti |
brahmaṇi tattvajñānāt tathaiva karmāṇi tattvavidaḥ || PAS_43

kṣīrād uddhṛtam ājyaṃ kṣiptaṃ yadvan na pūrvavat tasmin |
prakṛtiguṇebhyas tadvat pṛthakkṛtaś cetano nātmā || PAS_44

guṇamayamāyāgahanaṃ nirdhūya yathā tamaḥ sahasrāṃśuḥ |
bāhyābhyantaracārī saindhavaghanavad bhavet puruṣaḥ || PAS_45

yadvad deho 'vayavā mṛd eva tasya vikārajātāni |
tadvat sthāvarajaṅgamam advaitaṃ dvaitavad bhāti || PAS_46

ekasmāt kṣetrajñād bahvyaḥ kṣetrajñajātayo jātāḥ |
lohagatād iva dahanāt samantato viṣphuliṅgagaṇāḥ || PAS_47

te guṇasaṃgamadoṣād baddhā iva dhānyajātayaḥ svatuṣaiḥ |
janma labhante tāvad yāvan na jñānavahninā dagdhāḥ || PAS_48

triguṇā caitanyātmani sarvagate 'vasthite 'khilādhāre |
kurute sṛṣṭim avidyā sarvatra spṛśyate tayā nātmā || PAS_49

rajjvāṃ bhujaṃgahetuḥ prabhavavināśau yathā na staḥ |
jagadutpattivināśau na ca kāraṇam asti tadvad iha || PAS_50

janmavināśanagamanāgamamalasambandhavarjito nityam |
ākāśa iva ghaṭādiṣu sarvātmā sarvadopetaḥ || PAS_51

karmaśubhāśubhaphalasukhaduḥkhair yogo bhavaty upādhīnām |
tatsaṃsargād bandhas taskarasaṃgād ataskaravad || PAS_52

dehaguṇakaraṇagocarasaṃgāt puruṣasya yāvad iha bhāvaḥ |
tāvan māyāpāśaiḥ saṃsāre baddha iva bhāti || PAS_53

mātṛpitṛputrabāndhavadhanabhogavibhāgasaṃmūḍhāḥ |
janmajarāmaraṇamaye cakra iva bhrāmyate jantuḥ || PAS_54

lokavyvahārakṛtāṃ ya ihāvidyām upāsate mūḍhāḥ |
te jananamaraṇadharmāṇo 'ndhaṃ tama etya khidyante || PAS_55

himaphenabudbudā iva jalasya dhūmo yathā vahneḥ |
tadvat svabhāvabhūtā māyaiṣā kīrtitā viṣṇoḥ || PAS_56

evaṃ dvaitavikalpāṃ bhramasvarūpāṃ vimohanīṃ māyām |
utsṛjya sakalaniṣkalam advaitaṃ bhāvayed brahma || PAS_57

yadvat salile salilaṃ kṣīre kṣiraṃ samīraṇe vāyuḥ |
tadvad brahmaṇi vimale bhāvanayā tanmayatvam upayāti || PAS_58

itthaṃ dvaitasamūhe bhāvanayā brahmabhūyam upayāte |
ko mohaḥ kaḥ śokaḥ sarvaṃ brahmāvalokayataḥ || PAS_59

vigatopādhiḥ sphaṭikaḥ svaprabhayā bhāti nirmalo yadvat |
cidīpaḥ svaprabhayā tathā vibhātīha nirupādhiḥ || PAS_60

guṇagaṇakaraṇaśarīraprāṇais tanmātrajātisukhaduḥkhaiḥ |
aparāmṛṣṭo vyāpī cidrūpo 'yaṃ sadā vimalaḥ || PAS_61

draṣṭā śrotā ghrātā sparśayitā rasayitā grahītā ca |
dehī dehendriyadhīvivarjitaḥ syān na kartāsau || PAS_62

eko naikatrāvasthito 'ham aiśvaryayogato vyāptaḥ |
ākāśavad akhilam idaṃ na kaścid apy atra saṃdehaḥ || PAS_63

ātmaivedaṃ sarvaṃ niṣkalasakalaṃ yadaiva bhāvayati |
mohagahanād viyuktas tadaiva parameśvarībhūtaḥ || PAS_64

yad yat siddhāntāgamatarkeṣu prabruvanti rāgāndhāḥ |
anumodāmas tat tat teṣāṃ sarvātmavādadhiyā || PAS_65

sarvākāro bhagavān upāsyate yena yena bhāvena |
taṃ taṃ bhāvaṃ bhūtvā cintāmaṇivat samabhyeti || PAS_66

nārāyaṇam ātmānaṃ jñātvā sargasthitipralayahetum |
sarvajñaḥ sarvagataḥ sarvaḥ sarveśvaro bhavati || PAS_67

ātmajñas tarati śucaṃ yasmād vidvān bibheti na kutaścit |
mṛtyor api maraṇabhayaṃ na bhavaty anyat kutas tasya || PAS_68

kṣayavṛddhivadhyaghātakabandhanamokṣair vivarjitaṃ nityam |
paramārthatattvam etad yad ato 'nyat tad anṛtaṃ sarvam || PAS_69

evaṃ prakṛtiṃ puruṣaṃ vijñāya nirastakalpanājālaḥ |
ātmārāmaḥ praśamaṃ samāsthitaḥ kevalībhavati || PAS_70

nalakadaliveṇuvāṇā naśyanti yathā svapuṣpam āsādya |
tadvat svabhāvabhūtāḥ svabhāvatāṃ prāpya naśyanti || PAS_71

bhinne 'jñānagranthau chinne saṃśayagaṇe śubhe kṣīṇe |
dagdhe ca janmabīje paramātmānaṃ hariṃ yāti || PAS_72

mokṣasya naiva kiṃcid dhāmāsti na cāpi gamanam anyatra |
ajñānamayagranther bhedo yas taṃ vidur mokṣam || PAS_73

buddhvaivam asatyam idaṃ viṣṇor māyātmakaṃ jagadrūpam |
vigatadvandvopādhikabhogāsaṃgo bhavec chāntaḥ || PAS_74

buddhvā vibhaktāṃ prakṛtiṃ puruṣaḥ saṃsāramadhyago bhavati |
nirmuktaḥ sarvakarmabhir ambujapattraṃ yathā salilaiḥ || PAS_75

aśnan yadvā tadvā saṃvīto yena kenacic chāntaḥ |
yatra kvacana ca śāyī vimucyate sarvabhūtātmā || PAS_76

hayamedhasaharāṇy apy atha kurute brahmaghātalakṣāṇi |
paramārthavin na puṇyair na ca pāpaiḥ spṛśyate vimalaḥ || PAS_77

madakopaharṣamatsaraviṣādabhayaparuṣavarjy avāgbuddhiḥ |
niḥstotravaṣaṭkāro jaḍavad vicared agādhamatiḥ || PAS_78

utpattināśavarjitam evaṃ paramārtham upalabhya |
kṛtakṛtyasaphalajanmā sarvagatas tiṣṭhati yatheṣṭam || PAS_79

vyāpinam abhinnam itthaṃ sarvātmānaṃ vidhūtanānātvam |
nirupamaparamānandaṃ yo veda sa tanmayo bhavati || PAS_80

tīrthe śvapacagṛhe vā naṣṭasmṛtir api parityajan deham |
jñānasamakālamuktaḥ kaivalyaṃ yāti hataśokaḥ || PAS_81

puṇyāya tīrthasevā nirayāya śvapacasadananidhanagatiḥ |
puṇyāpuṇyakalaṃkasparśābhāve tu kiṃ tena || PAS_82

vṛkṣāgrāc cyutapādo yadvad anicchan naraḥ kṣitau patati |
tadvad guṇapuruṣajño 'nicchann api kevalībhavati || PAS_83

paramārthamārgasādhanam ārabhyāprāpya yogam api nāma |
suralokabhogabhogī muditamanā modate suciram || PAS_84

viṣayeṣu sārvabhaumaḥ sarvajanaiḥ pūjyate yathā rājā |
bhuvaneṣu sarvadevair yogabhraṣṭas tathā pūjyaḥ || PAS_85

mahatā kālena mahān mānuṣyaṃ prāpya yogam abhyasya |
prāpnoti divyam amṛtaṃ yat tat paramaṃ padaṃ viṣṇoḥ || PAS_8

vedāntaśāstram akhilaṃ vilokya śeṣas tu jagadādhāraḥ |
āryapañcāśītyā babandha paramārthasāram idam || PAS_87

iti paramārthasāraṃ samāptam ||