Āṅgirasasmṛti

Contents of Ang

Header

This file is an html transformation of sa_AGgirasasmRti.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Oliver Hellwig

Contribution: Oliver Hellwig

Date of this version: 2019-11-20

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:


Text

Aiyangar1953, p. 1

āṅgirasasmṛtiḥ

pūrvāṅgirasam

pāvakapratimaṃ sākṣān munimāṅgirasaṃ dvijāḥ /
brūhi dharmānaśeṣānnaṃ ityūcuḥ praṇipatya tam // Ang_1.1

tebhyaḥ sa tu tataḥ prītyā śṛṇudhvamiti cāphaṇat /
vacmi tānakhilān dharmān vaidikān muktaye parān // Ang_1.2

dharmaḥ syāccodanā proktas tadanyastūpacārataḥ /
liṅādirūpā sā jñeyā muktidā śruticoditā // Ang_1.3

śrutyuktaliṅloṭtavyapratyayalakṣaṇalakṣitā /
codanā saiva nānyā sā purāṇasmṛticoditā // Ang_1.4

purāṇoktaṃ na kuryāt

na vaidikaḥ purāṇoktaiḥ karmāṇi manubhiścaret /
Aiyangar1953, p. 2 vedoktaireva tairmantrair nikhilāni samācaret // Ang_1.5

karmamadhye purāṇoktamantroccāraṇamātrataḥ /
naśyettu vaidikaṃ karma tasmāttu na tathā''caret // Ang_1.6

purāṇokteṣveṣu satsu laukikeṣu tathā''caret /
mantrābhāve vyāhṛtayaḥ
mantrābhāve tu sarvatra smṛtā vyāhṛtayaḥ kila // Ang_1.7

anvaye liṅgato 'rthādvā virodhābhāvataḥ pare /
tattanmantrā saṃbhavanti teṣu teṣu tu karmasu // Ang_1.8

prāyaścittaṃ dṛśyate naṃ yatra kutrāpi tatra vai /
tasyaitatkathitaṃ divyaṃ prāyaścittaṃ mahattaram // Ang_1.9

puṇyā vyāhṛtayaśceti sā ṛgvā vaiṣṇavī śivā /
sarvapāpapraśamanī cintitārthaikadāyinī // Ang_1.10

prāyaścittakriyāhetor nirṇītā viṣṇunā purā /
na vyāhṛtisamo mantro na vyāhṛtisamo japaḥ // Ang_1.11

na vyāhṛtisamastīrtho na vyāhatisamaṃ tapaḥ /
na vyāhatisamo yajño na vyāhṛtisamāḥ kriyāḥ // Ang_1.12

Aiyangar1953, p. 3

tasmātsarvatra tā dṛṣṭāḥ prāyaścittāya kevalam /
tasmādvaidikakṛtyānāṃ laukikānāmaśeṣataḥ // Ang_1.13

pramādākaraṇe kṛtsne tattyāge buddhipūrvake /
ajñānināṃ jñānināṃ ca pāvakāstārakāḥ parāḥ // Ang_1.14

uttārakā vyāhṛtayo ṛcā yuktāstayā punaḥ /
jātakarmādyatikrame
karmaṇo 'karaṇe jātanāmnorvyāhatayaḥ smṛtāḥ // Ang_1.15

dinaikasādhyāḥ kathitās tathā nāmākhyakarmaṇaḥ /
tathānnaprāśanasyāpi caulasyākaraṇe tataḥ // Ang_1.16

divasadvayasādhyā yāḥ parā vyāhṛtayaḥ smṛtāḥ /
paścānmauñjī prakartavyā mauñjyāstvakaraṇe tathā // Ang_1.17

mukhyakāle ṣoḍaśābdaparyantaṃ daśamāditaḥ /
dinatrayacatuṣpañcaṣaṭsaptāṣṭanavādikāḥ // Ang_1.18

rātrayaḥ kathitāstasya tajjapastasya niṣkṛtiḥ /
kimanyeṣāṃ karmaṇāṃ tu yasya nāsti hi niṣkṛtiḥ // Ang_1.19

tasyaitāḥ kathitāḥ sadbhiḥ satataṃ vedavādibhiḥ /
japtvaitā vyāhṛtīrdivyāḥ prāyaścittāya kevalam // Ang_1.20

(paripūtāḥ) tataḥ sadyas tattatkarma samārabhet /
Aiyangar1953, p. 4 pākārambhasamārambhaḥ śrāddhamātrasya saṃtatam // Ang_1.21

prabhaveddhi viśeṣeṇa saṃkalpastu na tasya vai /
śrāddhapākānantaramāśaucaṃ yadi
yadi daivādyatnamadhye bhavetsūtakamṛtvijām // Ang_1.22

tatkriyākaraṇe tattu na teṣāṃ vārakaṃ bhavet /
tatkriyārthaṃ prathamataḥ snātvā samyak samantrakam // Ang_1.23

tatkriyāmatha kurvīta tāvatteṣāṃ na sūtakam /
karmakāle tadāśaucaṃ sadyo vilayameti vai // Ang_1.24

vṛtte karmaṇi bhūyaśca tadudeti svayaṃ punaḥ /
pākārambhānantaraṃ tadvīthyāṃ mṛtisaṃbhave
śrāddhe pākasamārambhe vṛtte 'tha nipatecchavam // Ang_1.25

tadvīthyāṃ tena tacchrāddhaṃ dūṣitaṃ na bhavedapi /
pākārambhātpūrvaṃ tadvīthyāṃ mṛtisaṃbhave
pākārambhasya pūrvaṃ tat prabhavecchrāddhavārakam // Ang_1.26

śavaṃ vīthyāṃ nipatitaṃ pākārambhātparaṃ tu na /
upakrāntasya tasyāsya sūtakaṃ yadi madhyataḥ // Ang_1.27

apyāgataṃ tena taddhi vāritaṃ na bhaviṣyati /
Aiyangar1953, p. 5 tasmācchrāddhamupakrāntaṃ sūtake 'pi tathā''caret // Ang_1.28

ātarpaṇaṃ vidhānena pākasyārambhato 'khilam /
darśapūrṇamāseṣṭipaśubandhānantaraṃ śrāddham
sarveṣāṃ vratakṛchrāṇāṃ vārakaṃ śrāddhamekakam // Ang_1.29

tasyāpi vārako yāgaḥ paurṇamāsaśca dārśikaḥ /
paurṇamāsaṃ ca darśaṃ ca paśubandhaṃ ca taddine // Ang_1.30

samāgataṃ samāpyā''dau paścācchrāddhaṃ samācaret /
pitṛkriyādinaprāptayāgānuṣṭhānato 'khilāḥ // Ang_1.31

vasavaścāpi rudrāścāpy ādityāścaiva kṛtsnaśaḥ /
tadrūpāḥ pitaraḥ sarve sarve cāpi pitāmahāḥ // Ang_1.32

nityatṛptā bhaveyurvai nikhilāḥ prapitāmahāḥ /
dīkṣāprāptyā tu bhūyiṣṭhā tṛptisteṣāṃ bhaviṣyati // Ang_1.33

mahādīkṣāmadhyagataśrāddham

pratyabdamāsastanmāsadīkṣā yā na bhaviṣyati /
pratyabdamapi pitrostan na pitṛvyādikaṃ matam // Ang_1.34

mahādīkṣāmadhyagataṃ gatameva bhaviṣyati /
mahādīkṣāgatasyāsya tadante karaṇaṃ nanu // Ang_1.35

Aiyangar1953, p. 6

dīkṣāmahatyastā jñeyāś caturviṃśaddinādhikāḥ /
kharvadīkṣāmadhye
tisrastābhyastu yā nyūnās triṣaḍādidinātmakāḥ // Ang_1.36

kharvātmakāstā vijñeyās tanmadhyagatapaitṛkam /
yadvā tadante tatkāryam anyatkabalitaṃ tayā // Ang_1.37

dīkṣāvṛddhau

mahatyā dīkṣayā karma satreṣvevaṃ gataṃ gatam /
na kāryamiti vācyaṃ kiṃ dīkṣāvṛddhau kathaṃcana // Ang_1.38

saṃprāptamapi tacchrāddham avaśāddaivayogataḥ /
tadanta eva kurvīta tasyā api punaḥ kadā // Ang_1.39

daivayogena cidvṛddher mahattvaṃ cetsamāgatam /
kāraṇāntarasaṃgatyā tadante cetkṛtākṛtam // Ang_1.40

dīkṣāmadhyamṛte na saṃskāraḥ kartavyaḥ

tacchrāddhaṃ bhavatītyāhur dīkṣāmadhyamṛtānapi /
na saṃskuryānnāpi paśyet saṃskuryāttadvyatikrame // Ang_1.41

Aiyangar1953, p. 7

karmaṇo vaidikasyaivaṃ prābalyaṃ pratipāditam /
brahmavidbhirmahābhāgair dharmajñaistattvadarśibhiḥ // Ang_1.42

dānatīrthavratādibhyaḥ kṛchrebhyo 'pi viśiṣyate /
vaidikaṃ tu mahatkarma vaidikaṃ prabhavettataḥ // Ang_1.43

śuddhaḥ sanneva kurvīta vaidikaṃ karma nāśuciḥ /
āśaucādaśucitvaṃ hi brāhmaṇānāṃ bhaviṣyati // Ang_1.44

sūtyāśaucasyāspṛśyatvam

sūtyāśauce mṛtāśauce vaidikaṃ karma nācaret /
aspṛśyatvaṃ na sūtyāṃ syād āśauce tu bhaveddhi tat // Ang_1.45

ubhayorbhojanaṃ kuryān mahāgurunipātane /
ahorātraṃ bhuktihainyaṃ sarveṣāmapi tanmatam // Ang_1.46

akālabhuktirāśauce sūtyāśauce na tanmatam /
saṃdhyāmātraṃ prakurvīta tayormānasamantrataḥ // Ang_1.47

ekadvitricaturnārīnaṣṭāśaucasya cetpunaḥ /
āśauce vartamānasya saṃghātāśaucinastataḥ // Ang_1.48

sākṣādannasya muktirna saṃdhyā sā syājjale kriyā /
satatāśaucasaṃbhave
śatajñātigatagrāmavāsinaḥ saṃtatāghinaḥ // Ang_1.49

sūtakānte punaḥprāptasūtakasya nirantaram /
Aiyangar1953, p. 8 abdaṃ dṛṣṭvā tato yatnāt tyaktvā taṃ grāmamādarāt // Ang_1.50

sadyo deśāntare pitroḥ śrāddhaṃ kāryamiti sthitiḥ /
yadā paraṃparāgho 'sya jāyate śrāddhavārakaḥ // Ang_1.51

tadā saṃvatsaraṃ dṛṣṭvā sadyo deśāntaraṃ vrajet /
yadi vighno na jāyeta śrāddhasyātha tathā tadā // Ang_1.52

śrāddhaṃ tatraiva kurvīta dhṛtayajñopavītavān /
ekadaiva samākrāntaḥ sūtakatrayato yadi // Ang_1.53

ekāśaucena vā paścād yajñasūtraṃ tu bibhṛyāt /
yajñasūtravihīnaḥ syād anarhaḥ sarvakarmasu // Ang_1.54

abhāve tasya sūtrasya celaṃ vājinameva vā /
dhārayati vidhānena na mantrastatra vidyate // Ang_1.55

sūtrasyaiva bhavenmantraḥ śikhāhīnaśca tādṛśaḥ /
śatrucchinnaśikhaścet
śatrucchinnaśikhaḥ sadyo bibhran karṇe śuciryatan // Ang_1.56

samagopucchalomāni prājāpatyaprapūrvakam /
punaḥsaṃskārataḥ śuddhaḥ prabhavennātra saṃśayaḥ // Ang_1.57

Aiyangar1953, p. 9
madhyacchede

madhyacchinnā yadā cūḍā prājāpatyena śudhyati /
rogādinā nāśe
śikhāyā rogato nāśe kṛtsnāyāḥ saṃkaṭe 'pi vā // Ang_1.58

avaśādvahnito vāpi punaḥsaṃskāra eva hi /
śikhārohaṇataḥ paścān na tatpūrvaṃ samācaret // Ang_1.59

tāvadgopucchalomāni dhāryāṇyeva vidhānataḥ /
yathāvat sā tu na bhaved vārdhakeṇa ca rogataḥ // Ang_1.60

saptatyūrdhvaṃ romabhiḥ

saptatyūrdhvaṃ tu cettasyāḥ pūrvataḥ pṛṣṭhato 'pi vā /
pārśvataḥ parito vāpi samudbhūtaiśca romabhiḥ // Ang_1.61

śikhā kāryā prayatnena na cennaivopapadyate /
tatsthāne sarvaśūnye tu parito vāpi kiṃ punaḥ // Ang_1.62

brāhmaṇyasūcanāyaivaṃ tāni lomāni dhārayet /
anyathā na bhavedeva tathā tasmātsamācaret // Ang_1.63

evaṃ varṣāṣṭake 'tīte tārtīyīkāśramaṃ vrajet /
śikhā sūtra ca tadyugmaṃ brāhmaṇatvasya mūlake // Ang_1.64

yayā kayā ca vidhayā śikhāṃ sūtraṃ ca bibhṛyāt /
Aiyangar1953, p. 10 śikhācchedo pañcavāraṃ yadi jāyeta śatrubhiḥ // Ang_1.65

brāhmaṇyaṃ tasya naṣṭaṃ syāt punaḥsaṃskārato 'pi tat /
śrāddhavighne strīsaṃge
śrāddhavighne samutpanne santataṃ sūtakādinā // Ang_1.66

akṛtvaiva tadā śrāddhaṃ nopeyācca striyaṃ tarām /
tadā yadyāhito garbho brahmahatyāvrataṃ caret // Ang_1.67

tadā sakṛtsannipāte prājāpatyatrayaṃ caret /
asakṛdgamanāccāpāgrayānaṃ ca samācaret // Ang_1.68

tasyopanayanaṃ bhūyaś coditaṃ brahmavādibhiḥ /
praviṣṭaparakāyo yaḥ svabhāryā tena varṣmaṇā // Ang_1.69

nopeyāttatpraviṣṭaḥ san nopeyāttasya tāmapi /
tādṛśaṃ karma kuryāccet tatkulaṃ svakulaṃ ca te // Ang_1.70

ātmānaṃ pātayeddhore narake rauravābhidhe /
naṣṭe triprāyake śrāddhe pūrvasmin haviṣi kvacit // Ang_1.71

tadā punastatsaṃpādya hutvā prāṇādibhiścarum /
dvātriśadāhuteḥ paścāt taccheṣeṇa samāpanam // Ang_1.72

yattattriprāyakaṃ śrāddhaṃ tasyāgūśca samāpanam /
aparāhne ca madhyāhne sadyaḥ pakvaṃ bhaveddhi vai // Ang_1.73

pṛthak pākāttasyaṃ bhuktir dvitīye tatra naiva sā /
Aiyangar1953, p. 11 viprāṇāṃ bhuktimātraṃ syād ābhāntyetatsamācaret // Ang_1.74

saṃbhāntyatha mṛtāhasya samārambho vidhīyate /
sarvaśeṣaṃ samādāya piṇḍāstrīnava nirvapet // Ang_1.75

avaśiṣṭaṃ prāśayecca triprāyakavidhau tathā /
yatnānmahābhītimati paścātsyādbhūribhojanam // Ang_1.76

lājahomātpūrvaṃ yadi rajasvalā

arvāktu lājahomasya vadhūryadi rajasvalā /
haviṣmatīti mantreṇa śatakumbhairvidhānataḥ // Ang_1.77

snāpayitvā vidhānena vastrābhyāṃ saṃparītyataḥ /
natvā dvivāraṃ yatnena yuñjānāhutiyugmakam // Ang_1.78

pṛthagagnau sthāpite 'tha juhuyātsaṃskṛtaṃ ghṛtam /
paścāttantraṃ prayoktavyam ābrāhmaṇavisarjanam // Ang_1.79

yoktraṃ vimucya tāṃ patnīṃ dūratastu vinikṣipet /
paścāccaturthadivase snātāyāṃ samanantaram // Ang_1.80

pravāhanādikarmāṇi vidhinaiva samācaret /
ubhayostu tadā nityaṃ vidhinā syātpayovratam // Ang_1.81

tadaupāsanahomaḥ syāt samārambhāttu tanmatam /
lājahomātparaṃ cet
lājahomātparaṃ sā cet tadā tatsnānataḥ param // Ang_1.82

Aiyangar1953, p. 12

arvāktu śeṣahomasya tūṣṇīkaṃ mantravarjitam /
vastradvayaṃ pradāyāsyai tābhyāmācchādya tatparam // Ang_1.83

apāvṛtte tṛtīye ca divase 'tha caturthake /
ahni dvitīyayāme vai śatakumbhairamantritaiḥ // Ang_1.84

abhiṣekaṃ kārayitvā śeṣaṃ karma samācaret /
aupāsane tvanārabdhe dvitīye 'hni cet
aupāsane tvanārabdhe dvitīyadivase yadi // Ang_1.85

rajasvalā tadā tasyai haviṣmanmantrasecanāt /
paraṃ vastradvayaṃ datvā tūṣṇīkaṃ mantravarjanāt // Ang_1.86

tābhyāmācchādya tatpaścāt sahasrairudakumbhakaiḥ /
caturthadivase kuryād abhiṣekaṃ samantrakaiḥ // Ang_1.87

pañcagavyastilaiḥ śvetaiḥ sarṣapaiḥ sarvadhānyakaiḥ /
vyāhṛtyā caiva gāyatryā hunedaṣṭottaraṃ śatam // Ang_1.88

aṣṭottarasahasraṃ cet sarvadoṣaharaṃ param /
āyuṣyasūktaṃ hutvātha caruṇā lājato 'pi vā // Ang_1.89

homaśeṣaṃ samāpyātha karmaśeṣaṃ samāpayet /
paścācchuddhimavāpnoti karmaṇastasya kevalam // Ang_1.90

tatpañcame 'tha divase tvaupāsanaparigrahaḥ /
tayāthaṃ saṃgamo māsād garbhādhānavidhānataḥ // Ang_1.91

tadgṛhakṣetramanasāṃ parasparavirodhataḥ /
Aiyangar1953, p. 13 niruddhapretakṛtyānāṃ sūtakaṃ tatsamāpanāt // Ang_1.92

niruddhapretakṛtyā ye taddravyaharaṇecchayā /
tatsamāpanaparyantaṃ teṣāṃ tatsūtakaṃ bhavet // Ang_1.93

āśauce nityanaimittikādi

tatsamāpanaparyantaṃ na kuryuḥ śubhakarma ca /
nityaṃ naimittikaṃ kāmyaṃ brahmayajñādikaṃ tathā // Ang_1.94

na svādhyāyaṃ na vā homaṃ na sabhāyāḥ praveśanam /
pretakṛtyarodhe
kurvīta manasā saṃdhyāṃ na svādūni ca bhakṣayet // Ang_1.95

tāni kuryāttu mohena sa preto na sahiṣyati /
śāpaṃ ghoraṃ dadātyeva tasmāttatkṛtyarodhanam // Ang_1.96

manasāpi na kurvīta taccāṇḍālaṃ prakīrtitam /
kṛtyaṃ ghoraṃ hi duṣṭaṃ tat tādṛśaṃ na tadācaret // Ang_1.97

atyanyāyādi kalau na kārayet

atyanyāyamatidroham atikrauryaṃ kalāvapi /
atyakramaṃ cātyaśāstraṃ na kuryānna ca kārayet // Ang_1.98

yadi kurvīta mohena sadyo vilayameṣyati /
kartā kārayitā cāpi prerakaśca nirodhakaḥ // Ang_1.99

Aiyangar1953, p. 14

tatsahāyaśca sarve te layameṣyanti satvaram /
gṛhakṣetrādikaṃ sarvaṃ na nityaṃ śubhakāriṇaḥ // Ang_1.100

tannimittamidaṃ rūpaṃ pāpaṃ martyo na cā''caret /
āgāmisūtakaṃ jñātvā samupakrāntakarmaṇaḥ // Ang_1.101

aṅgāpakarṣaṇaṃ naiva kuryāditi manormatam /
samāgate sūtake 'pi samupakrāntakarmaṇaḥ // Ang_1.102

aṅgāni tattatkāleṣu kuryāttatra na sūtakī /
bhavedeva tadā sadyo gate tasmin punastathā // Ang_1.103

jītpitṛkapiṇḍapitṛyajñādiśrāddham

api jīvatpitā piṇḍapitṛyajñaṃ samācaret /
māsi śrāddhaṃ tathā homād aṣṭakāṃ pitṛyajñataḥ // Ang_1.104

piturviyogātparataḥ piṇḍadānaṃ samācaret /
tenāyaṃ śrāddhakartā syānna mātuḥ piṇḍadānataḥ // Ang_1.105

jīve pitari cecchrāddhe prāpte naimittike yadi /
yebhya eva pitā dadyāt tebhyo dadyāttu tatsutaḥ // Ang_1.106

evaṃ pitāmahe jīve yebhyo dadyāt sa hi svayam /
tebhyo dadyāttu tatpautras tathā syātpripitāmahe // Ang_1.107

Aiyangar1953, p. 15
pitari saṃnyaste pātityādidūṣite tatpitrādiśrāddham

saṃnyaste patite tāte bhrāntacitte calātmani /
tatkartṛkāṇi śrāddhāni svayaṃ putraḥ samācaret // Ang_1.108

tattatkāleṣu vidhivac chrāddhakartā na tena saḥ /
teṣāmakaraṇātso 'yaṃ sadyaścaṇḍālatāṃ vrajet // Ang_1.109

śrāddhādhikārī piṇḍasya dānamātreṇa jāyate /
ṛtviktvena vṛte tasmin na tu kartā bhavedayam // Ang_1.110

pituḥ piṇḍapradānena śrāddhakartā bhavedayam /
śrāddhādhikārasidhyarthaṃ kuryādekādaśe 'hani // Ang_1.111

pārvaṇaṃ tadvidhānena pituḥ siddheranantaram /
karmandī brahmabhūtasya tadā tasminniyojayet // Ang_1.112

pratisaṃvatsaraṃ siddhidine śrāddhaṃ samācaret /
paścādārādhanaṃ kuryāt tasminno cetpare 'hani // Ang_1.113

brahmabhūtasya tasyāsya sarvadevādirūpiṇaḥ /
saṃgacchate pitṛtvaṃ ca tena rūpeṇa taṃ tathā // Ang_1.114

tasmin śrāddhadine bhaktyā yajedeva vidhānataḥ /
tādṛk tadyajanaṃ cāsya śrāddhanāmakakarmaṇaḥ // Ang_1.115

Aiyangar1953, p. 16

adhikāritvasidhyarthaṃ tasmāttenaiva taṃ yajet /
na mātaraṃ pitṛtvena yajeta tu kathaṃcana // Ang_1.116

pitṛtvaṃ mātari gatam ekaśeṣajamalpakam /
yathā na tatkāryakaraṃ mātṛtvamapi tattathā // Ang_1.117

pitṛvyapatnyādīnām

pitṛvyapatnyādīnāṃ syāt tādṛkpatnītvameva hi /
tāsāṃ bhavati tasmāttu na tanmātṛtvamucyate // Ang_1.118

pitṛtvamapi mātṛtvaṃ dānato nāśameṣyataḥ /
tatkarmaṇi punaḥ prāpte jananītvādinā bhavet // Ang_1.119

pitṛtvamapi mātṛtvam ekatraiva hi tiṣṭhati /
na tiṣṭhati tadanyatra kriyāśatasahasrakāt // Ang_1.120

gauṇamātari

gauṇamātari mātṛtvaṃ puraskṛtyārthalobhataḥ /
samuccārya kriyāṃ kuryān na sā tadgā bhaveddhruvam // Ang_1.121

lobhānmātṛtvamanyāsu yadi nikṣipya mohataḥ /
kriyāṃ kuryājjaḍamatiḥ sadyaścaṇḍālatāṃ vrajet // Ang_1.122

atasmin tattvamāropya saṃskuryādyadi kāmataḥ /
niṣphalaṃ yāti tatkarma so 'pi pātityamāpnuyāt // Ang_1.123

pitṛtvaṃ janitaryeva mukhyato 'nyatra gauṇataḥ /
tatpuraskṛtya cetkarma kṛtamanyaiḥ punaḥ kriyāṃ // Ang_1.124

Aiyangar1953, p. 17

vihitenaiva putratvaṃ svīkāreṇa na cānyataḥ /
samavāpnoti bandhūnāṃ rājavidvadanujñayā // Ang_1.125

bhrātṛjaḥ kṛtadāraḥ kṛtakriyo 'pi

bhrātṛjo vākyataḥ pitror jyaiṣṭhyakāniṣṭhyavarjitaḥ /
putratvaṃ samavāpnoti kṛtadāraḥ kṛtakriyaḥ // Ang_1.126

so 'pyekaścedavāpnoti nobhayostu tathā vidhiḥ /
janiturmukhyasūnuḥ syād anyasya guṇataḥ sutaḥ // Ang_1.127

mātulatvapitṛvyatvasutatvādyanubandhakam /
mukhyato yasya yadvā syāt taduddiśyaiva tatkriyā // Ang_1.128

mukhyānubandhaṃ tyaktvā yaḥ karma kuryātpramādataḥ /
pitṛvyādikamuccārya punaḥ kuryāttu tāṃ kriyām // Ang_1.129

gotranāmānubandhavyatyāse

gotranāmānubandhānāṃ vyatyāsenāpyanehasaḥ /
yadi kuryātkriyāṃ tāṃ vai punaḥ kuryādyathāvidhi // Ang_1.130

upanītastu cedupanetṛtvenaiva tatkriyā /
vidyādatvena taddātur bhaktadatvena tatprade // Ang_1.131

bhayapatvena bhayape pitṛvyatvena tādṛśe /
tattaduccāraṇaṃ kṛtvā tattatkarma samācaret // Ang_1.132

tadanyathākṛtaṃ taccet samyagbhūyaḥ samācaret /
Aiyangar1953, p. 18 kartari dūrage preṣyatvena kurvīta
mukhyakartrasamīpe 'nyo na kuryāt svānubandhataḥ // Ang_1.133

tatpreṣyatvena kurvīta preṣitastena vai vṛtaḥ /
avṛtastena tatpreṣyatvena taddūrage sati // Ang_1.134

kṛtaṃ cetkarma tadbhūyaḥ saṃkalpādi samācaret /
anyena kṛte vāṅmātradāne śrāddhamātram
vāṅmātradattaputrastu kṛtadāraḥ kṛtakriyaḥ // Ang_1.135

grāhakasya na kurvīta darśādi na kadācana /
tatpatnyāstasya ca śrāddhamātraṃ samyak samācaret // Ang_1.136

prativarṣaṃ prayatnena na darśādikamācaret /
satāmeva hi bandhūnāṃ karma kuryāt prayatnataḥ // Ang_1.137

bhraṣṭānāmapi tucchānāṃ patitānāṃ vikarmiṇām /
na kurvīta kriyāṃ yatnād api snānaṃ samācaret // Ang_1.138

asatāṃ patitānāṃ ca bhasmāntaṃ sūtakaṃ smṛtam /
bhraṣṭapatitānāṃ ghaṭasphoṭanādhikāriṇaḥ
jātibhraṣṭānakarmiṣṭhān patitān mātaraṃ sutam // Ang_1.139

pitaraṃ bhrātaraṃ patnīṃ patimeva mitho 'sataḥ /
tyajedghaṭaprahāreṇa nānyānevaṃ samācaret // Ang_1.140

Aiyangar1953, p. 19
anāthapretasaṃskāre

anāthapretasaṃskārād aśvamedhaphalaṃ labhet /
pretanirvāpaṇaṃ proktam atra saṃskāraśabdataḥ // Ang_1.141

pretasaṃskārābhāve

akṛtvā pretasaṃskāraṃ yo bhuṅkte kāmakārataḥ /
tatpretakṛtapāpaughaṃ tatkṣaṇāllabhate 'khilam // Ang_1.142

taddoṣaśamanāyātha cāpāgre snānamācaret /
māsamātraṃ prayatnena na cedukthyaṃ samācaret // Ang_1.143

viprānujñayā yatikṛtyam

viprābhyanujñayā kuryāt karmamātraṃ viśeṣataḥ /
pitṛkṛtyaṃ pretakṛtyaṃ tayorno cedyaterapi // Ang_1.144

viprānujñāṃ yatirapi labdhvā snātvārdravastrataḥ /
pretakṛtyaṃ prakurvīta na cet kṛtyaṃ tu tanna tu // Ang_1.145

api śāstrakṛtaṃ karma bahuviprāmataṃ tu yat /
tadabhyanujñayā tattu karmataḥ punarācaret // Ang_1.146

bahuvipratiraskārapradveṣāgaḥpradūṣitam /
tadabhyanujñārahitaṃ yattatkarma punaścaret // Ang_1.147

kartari sannihite 'kartṛkṛtaṃ punaḥ

yadyakartṛkṛtaṃ karma samīpe kartari sthite /
Aiyangar1953, p. 20 dhanavṛttigṛhakṣetrahetave tatpunaścaret // Ang_1.148

asagotrasaṃskṛtāvāśaucam

asagotramapi pretaṃ dāhayedyaḥ kathaṃcana /
sa cāpi gotribhistulyo daśāhaṃ sūtakī bhavet // Ang_1.149

mṛtāhasya parityāge mātāpitroḥ

mṛtāhasya parityāge mohātkṛchradvayaṃ caret /
gāyatrīdaśasāhasrajapo godānameva ca // Ang_1.150

evaṃ pañcatriṃśavarṣaparyantaṃ cittamucyate /
pṛthaktvena mahābhāgais tadūrdhvaṃ patito bhavet // Ang_1.151

nadīsnānena niṣkṛtiḥ

mahānadīsnānaśataṃ pitrostyakte tu paitṛke /
niṣkṛtiḥ kathitā sadbhiḥ punaḥsaṃskāratastathā // Ang_1.152

nadīsnānāni sarvatra sarvakṛtyeṣu vacmi vaḥ /
niṣkṛtitvena viprāṇāṃ vedināmabhyanujñayā // Ang_1.153

na hi snānena sadṛśī niṣkṛtirvihitāsti hi /
tasmātsnānāni sarvatra tīrthādiṣu viśiṣyate // Ang_1.154

saṃhitāpaṭhanādiḥ

śrutipārāyaṇaṃ yadvā vyāhṛtīnāṃ japo 'thavā /
gāyatryā vā japo no cen mahārudrajapo 'thavā // Ang_1.155

puruṣasūktajapo vāpi saṃhitāpaṭhanaṃ sakṛt /
niṣkṛtirvihitā sadbhir api pātakināmapi // Ang_1.156

Aiyangar1953, p. 21
vedamahimā

vedākṣaroccāraṇataḥ sarvanāmaphalaṃ labhet /
harināmāni yāvanti paṭhitāni dvijātibhiḥ // Ang_1.157

asaṃkhyākānyanantāni sarvāvilaharāṇyapi /
tānyekavedavarṇaḥ syāt tādṛśairdivyavarṇakaiḥ // Ang_1.158

ameyaiḥ saṃvṛto vedaḥ sākṣānnārāyaṇātmakaḥ /
tādṛśasyāsya vedasya paṭhanāt sarvakilbiṣaiḥ // Ang_1.159

sadya eva vimuktaḥ syāt pātakī nātra saṃśayaḥ /
brāhmaṇasya vedādhikāraḥ
tādṛśasyāsya vedasya paṭhane brāhmaṇasya vai // Ang_1.160

adhikāro na cānyasya saṃskṛtasyaiva karmabhiḥ /
tatrāpi pariśuddhasya kṛtanityakriyasya vai // Ang_1.161

tatrāpi pariśuddhasya viśeṣeṣu dineṣvapi /
śuddhācchuddhaḥ svato vedas taduccāraṇataḥ kṣaṇāt // Ang_1.162

devanāmānyanantāni nikhilānyaghahāni vai /
asakṛtpaṭhitāni syur nātra kāryā vicāraṇā // Ang_1.163

snānaṃ kṛtvā prārabhecca vedaṃ taṃ tādṛśaṃ śivam /
Aiyangar1953, p. 22 asnātvārambhe
yadyasnātvaiva mohena prārabhet pātakī bhavet // Ang_1.164

snānataḥ sarvakarmāṇi sidhyantyeva na saṃśayaḥ /
sarvaṃ snānamūlam
snānamūlamidaṃ brāhmaṃ snānamūlamidaṃ tapaḥ // Ang_1.165

snānamūlākhilā yajñāḥ snānamūlamidaṃ jagat /
sarvakṛtyevu sarvatra snānameva paraṃ matam // Ang_1.166

kṛtsneṣvaśuciṣu snānaṃ tārakaṃ parikīrtitam /
aspṛśyasparśanādikarmāṅgasnānam
aspṛśyasparśane caivam abhakṣyāṇāṃ ca bhakṣaṇe // Ang_1.167

sakalīkaraṇe cātra malinīkaraṇe tathā /
apātrīkaraṇe 'nyatra jātibhraṃśakarādiṣu // Ang_1.168

sūtakādiṣu sarveṣu sarveṣvāśaucakarmasu /
snānameva paraṃ proktaṃ sarvakṛchravratādiṣu // Ang_1.169

sarvādyanteṣu satreṣu tadeva parikīrtitam /
abhojyabhojaneṣvevaṃ snānaṃ tatsamudāhṛtam // Ang_1.170

akāryakaraṇeṣveṣu mukhyasnānāni mukhyataḥ /
bhaveyurhi pavitrāṇi tānīmāni tataḥ sadā // Ang_1.171

caredyatnena śudhyarthaṃ na cetkiṃ vātra śudhyati /
vamane snānam
svakriyāvamane sadyaḥ savāsā jalamāviśet // Ang_1.172

Aiyangar1953, p. 23

ajīrṇavamane snānam auṣadhādikriyāvaśāt /
vamane snānābhāvasthalam
vamane 'pyavagāhaḥ syān makṣikāmūlato yadi // Ang_1.173

nāvagāhaḥ prakartavyas tallepakṣālanaṃ param /
prakartavyaṃ prayatnena dhāraṇaṃ śuddhavāsasām // Ang_1.174

śākamūlādivamane

śākairmūlaiḥ phalaiḥ patraiḥ kaṭutiktarasādibhiḥ /
sadyaścedvamanaṃ tanna cirakāle tu tadbhavet // Ang_1.175

yadā cedrogavamanaṃ tadā snānaṃ vidhānataḥ /
sadya eva prakartavyam aghamarṣavidhānataḥ // Ang_1.176

rātrau vamane

rātrau tu vamane jāte rogādyairapyajīrṇataḥ /
ardharātrādadhastūṣṇe pāthasi snānamucyate // Ang_1.177

tatparaṃ prātareva syād iti śākalabhāṣitam /
svagotratyāge 'nyagotraparigrahaṇe
svīyagotraparityāgād anyagotraparigrahāt // Ang_1.178

prabhavetpatitaḥ sadyaḥ śuddhaḥ saṃskārataḥ punaḥ /
svīyagotraparityāgo bhinnagotraparigrahaḥ // Ang_1.179

dvayametatprakathitaṃ striya eva hi nurna tu /
Aiyangar1953, p. 24 ardhodayaḥ
arkaśrutivyatīpātayuktā 'mā puṣyamāvayoḥ // Ang_1.180

asāvardhodayo yogaḥ koṭyarkagrahasaṃnibhaḥ /
asmin snāto cāpakoṭau kuryānsnānaśataṃ yadi // Ang_1.181

triṃśadvarṣaṃ tyaktapitṛkarmā śuddho bhavettataḥ /
mahodaye tu tatsnānasahasraṃ yadi bhaktitaḥ // Ang_1.182

kuryādvā kārayedvāpi śuddhaḥ pūrvāghato bhavet /
anyathā niṣkṛtirnāsti tādṛśasyāsya pāpinaḥ // Ang_1.183

taṃ yogaṃ susamīkṣyeta tasmāttādṛktu kilbiṣī /
patyanyena citārohitāyāḥ putrasya kṛtyam
yadi sādhvī pramādena patyanyena citi vrajet // Ang_1.184

kathaṃ tatkarmakaraṇaṃ paścāttajjātajanmanām /
iti cintāparā devā babhūyuḥ kila vai ciram // Ang_1.185

paścādudabhavadvāṇī divyā spaṣṭapadākṣarā /
patyanyanarayogasya ṣaḍabdaṃ kṛcchramucyate // Ang_1.186

mohāt prāṇaparityāge mahāpāpasya karmaṇaḥ /
tasyāḥ ṣaḍabdaṃ saṃproktaṃ ṣaḍguṇenaiva saṃyutam // Ang_1.187

sadānenaiva kurvīta lobhaśāṭhyavivarjitam /
taddoṣaśamanāyaiva prāṇatyāgākhyakarmaṇaḥ // Ang_1.188

Aiyangar1953, p. 25

cāpāgrayānaṃ kṛtvādau tatra snānaśataṃ caret /
pakṣamātraṃ prayatnena nityaṃ priyapuraḥsaram // Ang_1.189

tacchāntistena nānyena sārdhasāhasramajjanaiḥ /
brāhmaṇānāṃ prasādena kūṣmāṇḍagaṇapāṭhataḥ // Ang_1.190

nityaṃ trivāraṃ tatraiva paścāttu prākṛtaṃ caret /
tataḥ śuddhā bhavetsā tu tairetaiḥ karmabhiḥ śubhaiḥ // Ang_1.191

jātibhedena niṣkṛtiḥ

dviguṇaṃ rājayogena triguṇaṃ vaiśyayogataḥ /
catugurṇaṃ śūdrayogād evaṃ niṣkṛtirīritā // Ang_1.192

striyaḥ punarvivāhe

punarvivāhitā mūḍhaiḥ pitṛbhrātṛmukhaiḥ khalaiḥ /
yadi sā te 'khilāḥ sarve syurvai nirayagāminaḥ // Ang_1.193

punarvivāhitā sā tu mahārauravabhāginī /
tatpatiḥ pitṛbhiḥ sārdhaṃ kālasūtragato bhavet // Ang_1.194

dātā cāṅgāraśayananāmakaṃ pratipadyate /
tasya niṣkṛtiḥ
taddoṣaśamanāyātha prāyaścittamidaṃ param // Ang_1.195

dātā setugataḥ sadyo dhanuṣkoṭyāṃ samāhitaḥ /
nityaṃ triṣavaṇasnāyī yāvakāhāra eva vai // Ang_1.196

saṃvatsaraṃ prayatnena vasedevānvahaṃ tarām /
svakṛtaṃ yacca tatpāpaṃ vadannityanvahan yatan // Ang_1.197

sarveṣvapi ca tīrtheṣu taptakṛcchraśataṃ caret /
tataḥ śuddho bhavedevaṃ voḍhā cāpi tadā punaḥ // Ang_1.198

Aiyangar1953, p. 26

taddoṣaśamanāyaiva puṇyaṃ cāndrāyaṇatrayam /
yatnātkurvan vasettatra ṛtutrayamatandritaḥ // Ang_1.199

pratinityaṃ pañcagavyaṃ pibaṃstadvidhinā rudan /
nirlajjayā lokapuraḥ kūṣmāṇḍādīn paṭhaṃstathā // Ang_1.200

drupadāṃ nāma gāyatrīṃ gāyatrīṃ vedamātaram /
saṃdhyātraye sahasrāṇi japaṃstaptākhyakaṃ śivam // Ang_1.201

kṛcchraṃ vidhānataḥ kṛtvā punaḥsaṃskārataḥ punaḥ /
puṭagarbhavidhānena śuddho bhavati tatra cet // Ang_1.202

na cettaptaśataṃ kuryāt punarupanayātparam /
sā cedbhartṛdvayaṃ tyaktvā setusnānasahasrakam // Ang_1.203

kṛtvā ca yāvakāhārā varṣamātreṇa śudhyati /
yadyaputrā putriṇī cet patedevāśu taiḥ saha // Ang_1.204

sā vai putraistadudbhūtaiś caṇḍālatvaṃ bhajeta vai /
bhrāntyā putrikādivivāhe jāte svamātraśuddhiḥ
yadi svasāraṃ tanayāṃ cirādbhrāntyādikṛcchrataḥ // Ang_1.205

vivahenmohato jñāte kṛtvā cāndrasahasrakam /
cāpāgrayānataḥ paścāt puṭagarbhavidhānataḥ // Ang_1.206

karaṇājjātakādīnāṃ svamātrasya śucirbhavet /
pareṣāṃ śūdratulyo 'yaṃ tatastāṃ bibhṛyādapi // Ang_1.207

Aiyangar1953, p. 27

pūrvadharmaṃ vinikṣipya tasyāṃ bhaktyā japanvaset /
putre jāte
yadi tasyāṃ prajāyeraṃs tāṃścaṇḍāleṣu vinyaset // Ang_1.208

tataḥ svayaṃ ca nityaṃ vai yāvakāśī caredbhuvam /
pāpaprakhyāpanaṃ kurvan yāvajjīvaṃ hariṃ bhajan // Ang_1.209

puṇyakṣetreṣu niyataṃ vasan bhaktyā rasāmaṭet /
vivāhitāṃ ca vidhavāṃ mahāmohena vañcakaiḥ // Ang_1.210

dattāṃ vivāhya tajjñātvā sadyaścaṇḍālatāṃ vrajet /
taddoṣaśamanāyaiva pūrvavattu samācaret // Ang_1.211

dviguṇaṃ nikhilaṃ kṛtyaṃ samunneyaṃ vicakṣaṇaiḥ /
ekadvitricatuḥpañcavāraṃ vivāhitā
ekadvitricatuḥpañcavāraṃ vai yā vivāhitā // Ang_1.212

atikṣudraikakāleṣu pāpaikabahuleṣu ca /
vijñātā cettu tāṃ samyak pṛṣṭvā gatvā vicārya ca // Ang_1.213

tattvaṃ tasyāstu vijñāya prāyaścittaṃ tataścaret /
yatra yatra ca sā gatvā yaṃ yaṃ vā svajanaiḥ saha // Ang_1.214

māyayā mohayāmāsa vañcayitvāticaryayā /
taṃ taṃ jñātvā ca saṃbhāṣya tattadvāṅmūlamapyalam // Ang_1.215

Aiyangar1953, p. 28

śrutvā paścācchrotriyebhyaḥ śrāvayitvākhilaṃ tataḥ /
rājñe bandhuni vāvedya prāyaścittaṃ tataścaret // Ang_1.216

etādṛśeṣu kṛtyeṣu sā kṣetraṃ prabhaveddhruvam /
prathamodvāhakasyaiva paraṃ tveṣā parā na tu // Ang_1.217

kadāciddharmakṛtyānāṃ na tasyāpi parasya vā /
tadapekṣayā veśyā viśiṣyate
sā bhogamātrayogyāpi veśyā tasyā viśiṣyate // Ang_1.218

tayā cetteṣu kṛtyeṣu sapaṅktau bhojanaṃ tathā /
saha vā bhojanaṃ duṣṭaṃ yadi pātityakārakam // Ang_1.219

tacchudhyarthaṃ rasāyāṃ tu śvabhre saṃchādya dharmataḥ /
khanitvā yāmamātraṃ vā ghaṭikādvayameva vā // Ang_1.220

tasmāduddhṛtya paścāttu jātakādi samācaret /
taptakṛcchrasahasrāṇi dharmataśca samācaret // Ang_1.221

niyatātmā yāvakāśī cāpāgraṃ tadbhavecchuciḥ /
pañca snānasahasrāṇi svayaṃ vipramukhena vā // Ang_1.222

samācarettataḥ svasya śuddho bhavati kevalam /
na pareṣāmayaṃ yogya evamāha purā bhṛguḥ // Ang_1.223

praviṣṭaparakāyena yadi saṃyogamāpnuyāt /
trimāsayāvakāhārā sādhvī śudhyati nānyathā // Ang_1.224

praviṣṭaparavarṣmāṇaṃ vijñātaṃ svapatiṃ satī /
prapālayedviśeṣeṇa ratimātraṃ na cācaret // Ang_1.225

Aiyangar1953, p. 29

kāyayoreva saṃbandhaḥ purā saṃskṛtayoḥ purā /
nātmanorasti saṃbandho bhinnakāye na cettataḥ // Ang_1.226

ātmānyakāyaṃ spṛśyenna tena pātityamāpnuyāt /
surāṇāmapi caivaṃ hi manuṣyāṇāṃ tu kiṃ punaḥ // Ang_1.227

agrāhyamūrtayo grāhyamūrtayaśca

agrāhyābhedyamūrtīnāṃ grāhmabhaidyaśarīriṇām /
devānāṃ sumahābhedas tāratamyaṃ ca tatparam // Ang_1.228

spaṣṭameva prabhavati tenāgrāhyāḥ surāstu ye /
grāhyakāyasurāṇāṃ vai prapūjyāḥ paramāḥ param // Ang_1.229

adhikā vandanīyāśca te na nīcāstu tena vai /
agrāhyamūrtinivedyam
tanniveditamatyarthaṃ na teṣāṃ parikalpayet // Ang_1.230

tenāparādhaḥ sumahān prabhavenna tathācaret /
agrāhyābhedyamūrtīnāṃ grāhyabhedyaniveditam // Ang_1.231

ayogyaṃ satataṃ syāddhi śūdrasyeva śrutiryathā /
śrautasmārtakriyādakṣaḥ paitṛkoddeśato 'pi vā // Ang_1.232

niruptamanyoddeśena na devāya nivedayet /
Aiyangar1953, p. 30 niveditenāniveditayojane
niveditena rucyarthaṃ yojayennāniveditam // Ang_1.233

tathā niveditaṃ bhūyo lavaṇaṃ ca niyojayet /
nivedanādatha punas tadādāya ghṛtena vā // Ang_1.234

tailena lavaṇenāpi yatnena na niyojayet /
taducchiṣṭaṃ na kurvīta tatkareṇa na pīḍayet // Ang_1.235

na khaṇḍayenmitho 'jñānān na tatprokṣaṇamācaret /
pariṣiñcennaivameva tūṣṇīmāsye vinikṣipet // Ang_1.236

gṛhṇīyāttu tadantarvai na dantairapi pīḍayet /
tadetatparamaṃ śuddhaṃ nirmālyamatidurlabham // Ang_1.237

devānāmapi tadbhojyaṃ prayatnenātibhaktitaḥ /
tadopadaṃśaṃ svīkuryān niveditamahākṣaṇe // Ang_1.238

bhagavatprasādagrahaṇe bhakṣaṇaviṣaye

niveditasya haviṣo bhakṣaṇe samupasthite /
āpośanaṃ na kurvīta prokṣaṇaṃ pariṣecanam // Ang_1.239

yadi kurvīta mohena rauravaṃ narakaṃ vrajet /
annaṃ pakvāt samuddhṛtya pṛthakpātre niyujya ca // Ang_1.240

kṛtvā sukhoṣṇaṃ saṃskṛtya paścācchākhādibhiryajet /
atyuṣṇādinivedane
asahyoṣṇaṃ mahoṣṇaṃ vā pakvapātragamaiva vā // Ang_1.241

yo nivedayate mohād devāya narakī bhavet /
Aiyangar1953, p. 31 nivedanaprakasaḥ
tasmādannaṃ samuddhṛtya pṛthakpātre nidhāya ca // Ang_1.242

kṛtvā yatnātsukhoṣṇaṃ ca rāśi kṛtvābhighārya ca /
atiśuddhamatiśreṣṭhaṃ rājayogyaṃ suśobhanam // Ang_1.243

śākabhakṣyaphalopetaṃ devāya vinivedayet /
tadannamapi yatnena paścāddadyātsamāhitaḥ // Ang_1.244

aprokṣyāpariṣicyaivam aprāṇāhutipūrvakam /
ucchiṣṭamapyakṛtvaiva yatnāddadyātsvayaṃ śuciḥ // Ang_1.245

svīkāraprakāraḥ

niveditāni vastūni na dantaiḥ parighaṭṭayet /
na khaṇḍayecchabdayecca kiṃ tu tūṣṇīṃ tadambuvat // Ang_1.246

rasavatphalavadyatnāt prāśayecca na śabdayet /
kaṇṭhato vāpi yatnena kāṣṭhabhūtaphalānyapi // Ang_1.247

arbhakebhyo dadyāt

pradadyādarbhakebhyo vai na svīkuryātsvayaṃ yadi /
svīkuryāttu tadā naktam upaviṣṭaḥ śucisthale // Ang_1.248

śabdānajanayanneva tāmudantādibhirhyadan /
guhasthasya rātrāvuṣṇodakasnānam
gṛhī na rātrau snāyīta yadi snāyīta vāriṇā // Ang_1.249

Aiyangar1953, p. 32

uṣṇena bhavane viprasākṣito vahnisākṣitaḥ /
uṣṇena śakto na snāyād aśaktaścettadācaret // Ang_1.250

abhyaṅgam

abhyaktaśca tathā snāyāc charīrārogyahetave /
tatsnānaṃ kathitaṃ sadbhir na nityaṃ tena nācaret // Ang_1.251

karma naimittikaṃ tasmād devānāmapi nārcanam /
yāvannityādikarmaughaṃ nirvatyaiva vidhānataḥ // Ang_1.252

paścādabhyañjanasnānaṃ na cetkāle tu madhyame /
madhyāhne saṃgave vāpi snānaṃ kṛtvā tu tādṛśam // Ang_1.253

mādhyāhnikasnānam

mādhyaṃdinasya kṛtyasya punaḥsnānaṃ yathāvidhi /
kṛtvā tatprārabhetkarma tenaitatkarma nācaret // Ang_1.254

malāpakarṣaṇārthāya taddhi snānaṃ prakīrtitam /
kṣurasnānam
evameva kṣurasnānaṃ karmāyogyaṃ pracakṣate // Ang_1.255

kṣurasnānātparaṃ yastu punaḥ snānāntaraṃ vinā /
karoti vaidikaṃ karma na tatphalamavāpnuyāt // Ang_1.256

bhavedapi pratyavāyī tathāto nācaredbudhaḥ /
Aiyangar1953, p. 33 prātaḥsāyaṃparvādiṣvabhyañjanasnānam
nābhyañjanaṃ prakurvīta prātaḥsāyaṃ na parvasu // Ang_1.257

grahaṇe śrāddhakāleṣu vrateṣu nikhileṣvapi /
puṇyavaidikadīkṣāsu na naktaṃ kṣetratīrthayoḥ // Ang_1.258

suptvā bhuktvā ruditvā vā dūraṃ gatvā pipāsitaḥ /
atikṣudhāturo rogī na kurvīta kathaṃcana // Ang_1.259

akṛtvā nityakarmāṇi chardayitvātitāḍitaḥ /
śaptaḥ śapitvā vyājena ghātayitvā narān parān // Ang_1.260

hṛtvā dhanāni dīnānāṃ na kuryāttattu sarvadā /
svajanān preṣayitvā ca nyakkṛtya gurubāndhavān // Ang_1.261

tadavaśyakakṛtyeṣu kartavyatvena śāstrataḥ /
mahatsūpasthiteṣveva tānyakṛtvaiva maurkhyataḥ // Ang_1.262

na kuryādeva sahasā vigrahodvartanaṃ dvijaḥ /
abhyañjanasnānaṃ sodakumbhanāndīśrāddhayoḥ
sodakumbhaśrāddhamātraṃ kṛtvābhyañjanataḥ param // Ang_1.263

kuryādeveti hārīto naivāneneti vai manuḥ /
snātasnānena kurvīta na śrāddhāni kadācana // Ang_1.264

Aiyangar1953, p. 34

nāndiṃ tābhyāṃ prakurvītā-nukalpenaiva tatsmṛtam /
snānamabhyañjanaṃ snānam aśaktasya kadācana // Ang_1.265

sodakumbhasya nāndyāśca kartuḥ saṃpadyate kila /
krośasthitanadīsnānācchrāddham
krośasthitanadīsnānān na pitroḥ śrāddhamācaret // Ang_1.266

mahādavabhṛthāccāpi śāvādvārṣāvagāhataḥ /
tadaṅgasnānataḥ sadyaḥ śrāddhākhyaṃ karma taccaret // Ang_1.267

saṃkalpaḥ

karmamātrasya sarvatra prāṇānāyamya mantrataḥ /
kariṣya iti vāguktirūpaṃ saṃkalpamācaret // Ang_1.268

na saṃkalpaṃ vinā karma nityakāmyādikaṃ caret /
sa mānasaḥ syātsaṃkalpaḥ kartavyo vācikaḥ paraḥ // Ang_1.269

yasya ityetadvākyena tathā prāha śrutiḥ śivā /
deśaḥ kālaśca saṃkalpe vaktavyau tatra cetpunaḥ // Ang_1.270

tithiḥ kāla iti prokto vyatyāse tasya karma tat /
naṣṭameva bhavetsadyas tasmāttattu punaścaret // Ang_1.271

pitṛśrāddhavyatyāse punaścaret

ekasminneva divase pitroḥ śrāddhamupasthitam /
tatkrameṇaiva kartavyaṃ vyatyāse tu punaścaret // Ang_1.272

mohādataddinakṛtaśrāddhaṃ cāpi punaścaret /
Aiyangar1953, p. 35 śūnyatithikṛtaṃ punaścaret
tathā śūnyatithau yatnāt kṛtaṃ cāpi punaścaret // Ang_1.273

sūtakānte śūnyatithidoṣo 'yaṃ śrāddhakarmaṇaḥ /
kadācinna bhavatyeva tasmāttatraiva taccaret // Ang_1.274

pitṛśrāddhātparaṃ kāruṇyaśrāddham

pituḥ śrāddhātparaṃ śrāddhaṃ kāruṇyānāṃ samācaret /
tadanyathākṛtaṃ taccet paredyustatpunaścaret // Ang_1.275

nimittagrahaṇaśrāddhaṃ kṛtvānnenāpi taddinam /
bhūyaḥ samyak prakurvīta bhissayaiva na cānyathā // Ang_1.276

mātṛpitṛśrāddhamekadine 'nnena

pitrormṛtāhaṃ satatam api kṛcchragato naraḥ /
annenaiva prakurvīta nāmādyena kadācana // Ang_1.277

grahaṇādiṣu śaktaśced bhissayā tāni cācaret /
na cedāmādinā śuddhas taddharmairakhilairvṛtaḥ // Ang_1.278

grahe muhūrtadvitaye gate 'nnaśrāddhamācaret /
api śakto 'pi tannyūne tādṛk chrāddhaṃ na cācaret // Ang_1.279

cākrikaśrāddham

cākrikaṃ grahaṇaṃ mukhyam āyanaṃ tadamukhyakam /
puṣpavanmaṇḍalasamamadhyabhāgaprapīḍitam // Ang_1.280

Aiyangar1953, p. 36

yannīlalakṣmapṛthulaṃ vartulaṃ tattriyāmagam /
taccākrikamiti proktaṃ grahaṇaṃ pitṛtṛptidam // Ang_1.281

tacca pañcaśatābdānām ekadā vai bhaviṣyati /
grahaṇaṃ bhojananiṣedhaḥ, bṛddhabālāturāṇāṃ na
grahasya cākrikasyāsya pūrvaṃ yāmatrayaṃ naraiḥ // Ang_1.282

bhojanaṃ naiva kartavyaṃ bṛddhabālāturānvinā /
aparāhne na madhyāhne madhyāhne na tu saṃgave // Ang_1.283

saṃgave tu na tu prātaḥ pṛthukānāṃ tu kevalam /
stanyapāne na doṣo 'sti tatkāle kevale 'pi vā // Ang_1.284

yavāgvāḥ payaso vāpi pānīyasyāśaratsamam /
niyamo 'yaṃ prakathito na tadūrdhvaṃ tu taccaret // Ang_1.285

ayanagrahaṇe mukhye paunaḥpunyagate sakṛt /
koṇaikadeśasaṃspṛṣṭe tannyūnasamayasthite // Ang_1.286

yāmadvayaṃ sārdhayāmadvayaṃ yāmatrayaṃ tathā /
sārdhayāmatrayaṃ yāmacatuṣṭayamiti kramāt // Ang_1.287

adhikāraprabhedena bhojanasya nirūpaṇam /
yadetattasya sarvasya pravadāmi vinirṇayam // Ang_1.288

tatkālājīrṇarāhitye hṛdayaṃ tannibodhata /
Aiyangar1953, p. 37 evaṃ sthitaṃ punarvacmi yāmataḥ sārdhayāmataḥ // Ang_1.289

jīrṇaśaktimato nuścet tatkāle kṣudbhavedyadi /
na doṣaḥ kathitaḥ sadbhiḥ kadāciddaivayogataḥ // Ang_1.290

ajīrṇaḥ syāttadā doṣaḥ sumahān prabhavedapi /
tasmādyāmadvayaṃ sarvair bhuktistyājyā vicakṣaṇaiḥ // Ang_1.291

atyantāturādīnām

viśeṣaḥ ko 'pi bhūyaśca procyate sumahān paraḥ /
rogiṇo 'pyatimātrasya cauṣadhātikṣudaśnataḥ // Ang_1.292

krūragrahātitaptasya piśācāveśinastathā /
vaśyākarṣaṇavidveṣastambhanoccāṭanādibhiḥ // Ang_1.293

pīḍitasya viśeṣeṇa mūrchitasyātitāḍanaiḥ /
tatkālabhakṣaṇamapi na duṣyati kadācana // Ang_1.294

atyutkrāntipravṛttasya ciratyaktāndhasastathā /
aprāśanotpannamṛtisaṃśayasya viśeṣataḥ // Ang_1.295

tatkālabhakṣaṇāvṛttir na doṣāya bhavedayam /
sarveṣāmapi varṇānāṃ sarvāśramanivāsinām // Ang_1.296

mukhyo sādhāraṇo dharmas tatkālājīrṇaśūnyatā /
yāmatrayādikāḥ kālās tatra tatra pracoditāḥ // Ang_1.297

taistaiste nikhilā jñeyā nṛbhedena vivakṣitāḥ /
Aiyangar1953, p. 38 grastāstake sakāminiṣkāminoḥ
somaṃ grastāstagaṃ sūryam api vā śāstradṛṣṭitaḥ // Ang_1.298

muktaṃ jñātvā tataḥ snātvā niṣkāmo bhojanaṃ caret /
śubhrāṃśucaṇḍāṃśulokakāmī cenna tu bhojanam // Ang_1.299

caredeva na saṃdehas tallokākāminaḥ param /
doṣāya bhojanatyāga evamāha prajāpatiḥ // Ang_1.300

agnihotram

vihitasya parityāgād agnihotrasvarūpiṇaḥ /
pītamātṛstanaraso janakāśaucamocane // Ang_1.301

sahiṣṇurna bhavettasmāt tatpūrvaṃ tatsamācaret /
dattaputraḥ
ārānnyak sodarasutas tarṇakaḥ karmavarjitaḥ // Ang_1.302

kṛtakarmatrayakṛto yo dattaḥ pravaraḥ smṛtaḥ /
mātāpitṛbhyāṃ dānaṃ grahaṇaṃ ca
dadyātāṃ dampatī putraṃ gṛhṇīyātāṃ ca dampatī // Ang_1.303

tayorevādhikāro 'yaṃ taddāne tatpratigrahe /
brāhmaṇānāṃ sapiṇḍeṣu kartavyaḥ putrasaṃgrahaḥ // Ang_1.304

sagotreṣvathavā kāryo hy anyatra tu na kārayet /
asaṃskṛto dattasūnuḥ pituścāpyakṛtakriyaḥ // Ang_1.305

na taddhanamavāpnoti tadvṛttau kā kathā punaḥ /
Aiyangar1953, p. 39 jātakarmādinā tasya putratvaṃ nānyathā matam // Ang_1.306

mauñjyantenātiharṣeṇa sarvamatyā samantrataḥ /
putro jñātimato dattaḥ kṛtasarvapitṛkriyaḥ // Ang_1.307

yadi svayaṃ tadā sarvāṃ tadvṛttiṃ labhate parām /
sarvasya pratimantrasya pitṛhetuprapāṭhanāt // Ang_1.308

dattasya tadbhūlābhaḥ syāt tatpūrvaṃ sā na sidhyati /
hiraṇyakakṣyāmantrāṇāṃ paṭhanāttattrayaṃ punaḥ // Ang_1.309

pradūrīkṛtya tajjñātīn avaśādeti cākhilam /
dattasūnuḥ pitrānyena saṃskṛto yadi tadvṛtaḥ // Ang_1.310

tadā tu taddhanaṃ sarvaṃ jñātisādhāraṇaṃ bhavet /
svayameva piturdattaḥ karma kuryātprayatnataḥ // Ang_1.311

taddhanaṃ tu na cetsadyas tajjñātigatameva vai /
datto 'yamasagotraścet sadā durbala eva vai // Ang_1.312

bhavedeva na saṃdehaḥ śāstre 'mutra paratra ca /
yadi jāmī tatra bhavet tanmukhaṃ nāvalokayet // Ang_1.313

avaśyaṃ putrasaṃgrahaḥ kartavyaḥ

yathākathaṃcitputrasya saṃgrahaḥ kārya eva vai /
daurbalye svasya saṃjāte dharmajñena mahātmanā // Ang_1.314

jalabudbudasaṃkāśaṃ varṣmaitatkathitaṃ budhaiḥ /
Aiyangar1953, p. 40 na hi pramāṇaṃ jantūnām uttarakṣaṇajīvane // Ang_1.315

tasmādātmahitaṃ nityaṃ cintayanneva taccaret /
aputrasya loko nāsti
nāputrasya tu loko 'sti putriṇastu triviṣṭapam // Ang_1.316

brahmalokādayo lokāḥ svādhīnā eva sarvadā /
putravānagnimān
putravānagnimānnityaṃ putravān śrotriyaḥ smṛtaḥ // Ang_1.317

putrī sākṣādbrahmavicca putravāneva bhāgyavān /
ye ye dharmāḥ svena te te putreṇaitena tatkṣaṇāt // Ang_1.318

saṃpāditā bhaviṣyanti nātra kāryā vicāraṇā /
na putravānapatnīkaḥ kiṃ tu so 'yamaputravān // Ang_1.319

anagniko na putrī syād aputro 'nagnimān smṛtaḥ /
putreṇa sthāvaraṃ dānaṃ phalavaddānameva ca // Ang_1.320

yadyalloke mahatsarvair durlabhaṃ putriṇī caret /
putrayatraṃ sadā kuryād vaidikaṃ laukikaṃ śubham // Ang_1.321

tasmādṛtumatīṃ bhāryāṃ sadā svastho na laṅghayet /
laṅghayedyadi tāṃ mūḍho bhrūṇahatyāmavāpnuyāt // Ang_1.322

Aiyangar1953, p. 41

ṛtusnātadine so 'yaṃ yuvā śrotriya eva vā /
na kavyāya bhavedeva putravān yadi tadbhavet // Ang_1.323

jātamātre putramukhavīkṣaṇam

putreṇa jātamātreṇa ṛṇānmukto bhavedayam /
tasmātputrasya jātasya paśyetsadyo mukhaṃ pumān // Ang_1.324

na paśyatastallapanam ṛṇānmuktirna jāyate /
yena kena prakāreṇa tasmātkurvīta mānavaḥ // Ang_1.325

putrasaṃpādanaṃ dhīmān durbalaścedviśeṣataḥ /
vṛttidattādayaḥ
vṛttidattaṃ kalpayedvā mauñjīdattamathāpi vā // Ang_1.326

vivāhadattamathavā yajñadattaṃ na cetparam /
vṛttidattaḥ kulānyaṣṭau mauñjīdattastu ṣoḍaśa // Ang_1.327

vivāhadatto dvātriṃśadyajñadattastariṣyati /
catuḥṣaṣṭikulānyasya līlayā sadya eva vai // Ang_1.328

aputradattavṛtyā yaḥ prāṇavṛttiṃ caratyalam /
vṛttidatta iti khyātas tanayaḥ puṇyalokakṛt // Ang_1.329

dhanato yasya yo loke hy upanīto bhavedaho /
sa mauñjidatta ityākhyas tanayastu tato 'dhikaḥ // Ang_1.330

evameva bhavedanyas tanayaḥ paralokadaḥ /
vivāhadattasaṃjñaḥ syāt tato 'pi dviguṇaḥ paraḥ // Ang_1.331

tato 'dhiko yajñadattas tanayaḥ pitṛvallabhaḥ /
ta ete tanayāḥ sarve tattatkarmaikapūrtaye // Ang_1.332

Aiyangar1953, p. 42

kṛtena dhanadānena bhavanti kila nānyathā /
tasmātsantaḥ kilaiteṣāṃ karmaṇāmekato dhanam // Ang_1.333

na gṛhṇanti mahātmāno paralokadidṛkṣavaḥ /
kaṇaśaḥ kaṇaśaḥ sadbhyaḥ pratigṛhya tatastataḥ // Ang_1.334

śanaiḥ śanaiśca kālena mahatā tāni cācaret /
evaṃ kṛteṣu teṣveṣu mahatsu kila karmasu // Ang_1.335

naikasya tanayāste syus tasmātteṣu tathācaret /
anyeṣu sutagrahaṇam
durlabhe tu sagotreṣu sapiṇḍeṣu sute yadi // Ang_1.336

sutaṃ bandhuṣu vānyeṣu gṛhṇīyādanyajātiṣu /
savarṇeṣu grahaṇam
savarṇeṣveva kurvīta nāsavarṇeṣu tadgraham // Ang_1.337

asavarṇeṣu tatkurvan sadyaḥ patati varṇataḥ /
asagotrasvīkṛtau
gṛhīta asagotraścet tanayaḥ puruṣatrayam // Ang_1.338

kṛtārthatāṃ prāpayati tatkulaṃ tadanantaram /
saṃkīrṇamavaśādyāti yatnataścettariṣyati // Ang_1.339

asagotrastu na grāhyo gṛhītuḥ syātsa eva hi /
datto rikthamavāpnoti santatirdātureva hi // Ang_1.340

tasmāddattasutaḥ svasvatanayānudbhavān tataḥ /
janakasyaiva gotre tān mauñjyāṃ mantraiḥ praveśayet // Ang_1.341

Aiyangar1953, p. 43

yadi dattasvatanayān svagotre na praveśayet /
dattajo vātha tajjo vā tadgotradvayajāstu te // Ang_1.342

vivāhe gotradvayatyāgaḥ

evaṃ satyatra janane jātānāṃ pāṇipīḍane /
samāgate tadā samyag yatnādgotradvayaṃ tyajet // Ang_1.343

tadgotradvayayuktyarthajñānāya kila tatparam /
tajjātānāṃ vivāhasya tadārṣadvayamācaret // Ang_1.344

abhivandanādau dvigotratvam

nityābhivandane sandhyāvandane kāmyavandane /
kṛtsnārṣeyaṃ tvekagotre parasminnapi gotrake // Ang_1.345

svīkṛtyārṣadvayaṃ tena yojayitvā tataḥ param /
ekameva vadedgotram ekadvitryārṣakaṃ tathā // Ang_1.346

pañcasaptārṣakaṃ vaitan navaikādaśakārṣakam /
gotramekaṃ bhavedevaṃ trayodaśakamārṣakam // Ang_1.347

evaṃ pañcadaśārṣaṃ ca gotraṃ tatprabhavedapi /
evaṃ jātāni gotrāṇi dattāvṛttyudbhavāni vai // Ang_1.348

vartante bhūtale tasmād gotriṇastānvicārya ca /
pṛṣṭvā tatsaṃśayastyājya etāvantyeva bhūtale // Ang_1.349

gotrāṇi śāstrasiddhāni caikārṣeyāṇi kānicit /
Aiyangar1953, p. 44 dvyārṣeyāṇi tryārṣeyāṇi pañcārṣeyāṇi santi hi // Ang_1.350

etāvantyeva sarvatra śāstrasiddhāni netarat /
ādyadattaikataddattapāramparyeṇa kevalam // Ang_1.351

dṛśyante brāhmaṇāḥ saptadaśārṣeyāvadhītare /
dattajādīnāṃ pūrvagotram
tasmāddattajaputrāstān pūrvagotre praveśayet // Ang_1.352

vinā praveśaṃ yadi te paraṃ prāptaikagotriṇaḥ /
yadi syurmohataḥ paścāt pūrvaṃ tajjanakasya ca // Ang_1.353

gotraṃ varjyaṃ vivāhādāv evaṃ satyatra kālataḥ /
ajñātvā pūrvavṛttāntaṃ gotre tajjanakasya ca // Ang_1.354

vivaheran mahānarthaḥ prabhavetkila kevalam /
pūrvavṛtte 'tha vijñāte tāṃ tyaktvā mātṛvattu tām // Ang_1.355

pālayedeva dharmeṇa paścātkṛcchratrayaṃ caret /
taddoṣaparihārāya tatra jātāstu cettataḥ // Ang_1.356

caṇḍāleṣveva niṣkampaṃ yojayediti nirṇayaḥ /
asagotrasutaṃ tasmān na svīkuryātkathaṃcana // Ang_1.357

buddhimān dharmavitkiṃ tu paurvāparyaviśeṣavit /
sagotreṣveva kurvīta śāstrataḥ putrasaṃgraham // Ang_1.358

Aiyangar1953, p. 45
bhrātṛjeṣu na vivāhahomādiḥ

bhrātṛjeṣu vivāho na na svīkāraśca satkriyā /
na homādiśca kāryo vai vāṅmātreṇaiva putratā // Ang_1.359

bhrātṛputrādiparigrahaḥ

bhrātṛputreṣu tiṣṭhatsu nānyaṃ jñātijanaṃ tathā /
na svīkuryāddūragaṃ vā svīkṛtaścora eva saḥ // Ang_1.360

putragrahaṇakāle tu tatpitrormānasaṃ tadā /
toṣayitvā pradānādyair bhaviṣyatkālakṛtyakam // Ang_1.361

kṛtvā ca śapathaṃ bāḍhaṃ bandhurājādibhirjanaiḥ /
tatputrasya ca maryādā caivamityapi vai punaḥ // Ang_1.362

jāte 'pi caurase bhūyaḥ karomyevaṃ na saṃśayaḥ /
dṛḍhayitvā svayaṃ paścāt svīkuryāttanayaṃ tataḥ // Ang_1.363

na ceddoṣo mahāneva bhaviṣyati na saṃśayaḥ /
svīkṛtyanantaramaurasotpattau
svīkṛtya paraputraṃ yaḥ saṃjāte tvaurase punaḥ // Ang_1.364

puroktānyanyathākṛtvā mohāttadahitaṃ caran /
pralapaṃstadduruktāni mama māstvayamadya vai // Ang_1.365

vadetpāpī mahākrūras tena bhūrbhāravatyalam /
taṃ deśāddhārmiko rājā tāḍayitvā pravāsayet // Ang_1.366

Aiyangar1953, p. 46

sarvasvaṃ tasya gṛhṇīyāt tasmin janapade na cet /
na varṣetkila parjanyaḥ rāṣṭrakṣobho 'pi jāyate // Ang_1.367

putrapradānasamaye yaduktaṃ tatkartavyam

putrapradānasamaye tatpitrorgrāhakeṇa yā /
vāguktā tāṃ tataḥ kāle tiraskartuṃ na śakyate // Ang_1.368

tadbandhubhistena rājñā tairjanairdātṛdāpakaiḥ /
tadbhāryābhistattanayair yena kenāpi vā punaḥ // Ang_1.369

putrapradānasamaye proktavākyaṃ tu tatparam /
alpaṃ mahadaśakyaṃ vā śakyaṃ vā tanna laṅghayet // Ang_1.370

svakāryāya purā proktvā janānāṃ purato dṛḍham /
icchaṃstadanyathayituṃ yatate yastu yā jaḍā // Ang_1.371

ūrdhvaṃ lokaṃ na yāto vai bhrūṇahatyāmavāpnutaḥ /
bhartuḥ piturvā vākyātikrame
svaputrahitamicchantyo bhartṛvākyaṃ puroditam // Ang_1.372

tiraskurvanti sahasā tā vai nirayabhājinaḥ /
bhartuḥ piturvā yadvākyaṃ tadā pūrvamudīritam // Ang_1.373

patnī putro 'thavā maurkhyād anṛtaṃ maurkhyacoditam /
Aiyangar1953, p. 47 duḥśrutaṃ paruṣaṃ krūram asmatkāryavirodhi tat // Ang_1.374

nāpyakurma svīkaraṇam iti vaktḥn durātmanaḥ /
nyakkṛtya vācā dhikkṛtya tāḍayitvā kapolayoḥ // Ang_1.375

śīghraṃ pravāsayeddeśāt sādhūn samyak prapūjayet /
bhrātṛputrasvīkṛtau dattasya samāṃśaḥ
svīkṛtabhrātṛsūnośca paścājjātaurasasya ca // Ang_1.376

samabhāgaḥ sadā proktas tadanyasya punaryadi /
sagotrasya turīyabhāgaḥ
turyabhāgaḥ sagotrāder evamāha pitāmahaḥ // Ang_1.377

auraso vayasā nyūno jyeṣṭha eva na saṃśayaḥ /
naṣṭe tu pālake tāte svīkṛto vayasādhikaḥ // Ang_1.378

upanītaḥ kalatrī vā jātaputro 'thavā yajan /
yatnācca taṃ nopanayed datto jātaṃ tadaurasam // Ang_1.379

kaniṣṭho dharmato datto hy apyayaṃ vayasādhikaḥ /
nyūno 'pi vayasā jyeṣṭhaḥ auraso nātra saṃśayaḥ // Ang_1.380

dattanaurase upanīte

tasmāddattaḥ svayaṃ paścāj jātaṃ dharmeṇa pūrvajam /
Aiyangar1953, p. 48 dharmanyūno nopanayed yadi mohena tādṛśam // Ang_1.381

pramādena hyupanayet syātāṃ tau patitau dhruvam /
na tayordvandvabhāvo 'sti kadācittu parasparam // Ang_1.382

mṛtabhāryayatyādiputragrahaṇam

mṛtabhāryo yatirvarṇī viśvastā dūrabhartṛkā /
putraṃ na pratigṛhṇīyād dūrabhāryo 'pi sūtakī // Ang_1.383

adhikāro militayor dampatyorubhayorapi /
kadācinna pṛthaktvena taddāne tatpratigrahe // Ang_1.384

sūtiprajananasthānāpannayugmadvayasya cet /
vastuno melanaṃ putradānaṃ tadgrahaṇaṃ bhavet // Ang_1.385

sūtiprajananasthānayugmadvandvamanaḥsukham /
acañcalaṃ sthiraṃ tuṣṭaṃ cenmanastaccarennanu // Ang_1.386

dampatī dampatīcittaṃ tuṣṭaṃ kṛtvāmbarādibhiḥ /
kṛtvā ca śapathaṃ gāḍhaṃ bhaviṣyatkāryahetave // Ang_1.387

sākṣiṇāṃ purato nūnaṃ devabrāhmaṇasannidhau /
rājñe bandhuni cāvedya gṛhṇīyātāṃ sutaṃ tataḥ // Ang_1.388

tatkāle pratijñāya tadakaraṇe

śapathānantaraṃ kālān maryādā yā kṛtā purā /
narāstānullaṅghayata rājā rāṣṭrātpravāsayet // Ang_1.389

Aiyangar1953, p. 49
patnīṣu sutasvīkārakāle yā sannihitā sā mātā, anyā sapatnīmātā

sutasvīkaraṇe yā ''rāt sthitā sā 'mbāsya vai bhavet /
sāpatnī jananī dūrasthitā bhavati nānyathā // Ang_1.390

anye mātṛmātāmahādayaḥ

dve tisro vā sthitāścettu tadārādeva kevalam /
putragrahaṇatuṣṭyaiva bhartrā sākaṃ hṛdā tayā // Ang_1.391

nikhilā mātaro jñeyā bahumātṛka eva saḥ /
tadānīṃ svīkṛtasuto nātra kāryā vicāraṇā // Ang_1.392

tāsāṃ ca pitaraḥ sarve 'pyasya mātāmahāḥ smṛtāḥ /
sarvaśrāddheṣvanenātha sarvān mātāmahān kramāt // Ang_1.393

ekasminneva tatpiṇḍe yojayedvā pṛthaktu vā /
piṇḍānvā nikṣipetteṣāṃ smartḥṇāmatra kevalam // Ang_1.394

vacanānāṃ samatvena vikalpastulya eva hi /
yathāruci prakurvīta yathā vā purataḥ kṛtam // Ang_1.395

tathaiva paścātkurvīta sarvatraivaṃ hi nirṇayaḥ /
sapatnīpitā na mātāmahaḥ
sapatnījananītāto na tu mātāmaho bhavet // Ang_1.396

sapatnīmātṛtarpaṇam

sapatnījananī nityatarpaṇe dvañjalī labhet /
Aiyangar1953, p. 50 svamātṛvattyrañjaliṃ sā kadācidapi no labhet // Ang_1.397

punarvivāhitenaiva tadbhāryā dvañjaliṃ labhet /
aputrā vā saputrā vā tatsamā sā prakīrtitā // Ang_1.398

tasyā aupāsanāgnau śrāddham

tasyā aupāsane śrāddham agnau kuryānna laukike /
yadi kuryātpramādena kulaṃ tasya vinaśyati // Ang_1.399

patnyā agniḥ

yataḥ patnīmṛtadinaṃ pitṛnāśadinena vai /
tulyatvenaiva kathitaṃ tasyāḥ ko vā vimūḍhadhīḥ // Ang_1.400

laukikāgnau prakurvīta svasamāyā vicakṣaṇaḥ /
sā vidyamānā bhāryaiva mṛtā cenmātṛvargagā // Ang_1.401

bhrātṛputragrahaṇavidhiḥ

kṛtatrayavivāhasya patnīṃ dṛṣṭvā ciraṃ pṛthak /
dvādaśābdamalabhyaitaṃ tadrajodarśanātparam // Ang_1.402

putragrahaḥ prakathito mukhyo 'yaṃ tadgrahe vidhiḥ /
tatra sākṣātkaniṣṭhasya sutaścejjātamātrakaḥ // Ang_1.403

pravaraḥ kathitaḥ sadbhis tasya vyavahitaśca cet /
tasmānnyūno bhavetputra evaṃ dvitrivibhedataḥ // Ang_1.404

Aiyangar1953, p. 51

bhrātuḥ putro bhavennyūnaḥ sadyaḥ stanyarasagrahāt /
paraṃ tadgrahaṇātputras tasmānnyūnaḥ prajāyate // Ang_1.405

evamanyeṣu navasu jātahomātparaṃ pṛthak /
dinabhedena tannyūno datto bhavati putrakaḥ // Ang_1.406

tato jyeṣṭhasya cetputras tannyūno nātra saṃśayaḥ /
na cāpyekadvitribhedād bhrātā vyavahito yadi // Ang_1.407

tasya sūnustathā nyūna evameva punastvatha /
sāpatnīmātṛtanayā unneyā jyeṣṭhataḥ param // Ang_1.408

tanayāḥ śāstramārgeṇa nyūnā eva bhavanti te /
evaṃ pitṛvyatanayatanayāśca pṛthagvidhāḥ // Ang_1.409

tannyūnā eva kathitāḥ sagotrā evameva vai /
vijñeyāḥ kila kiṃ bhinnagotrāścettu tataḥ punaḥ // Ang_1.410

kiṃ vācyamasti tajjñātvā buddhimān kāladeśakau /
samālocya vidhānena kuryātputrasya saṃgraham // Ang_1.411

vibhāge bhrātarastulyāḥ

vibhāge bhrātarastulyās tatputrāstatsamā hi yat /
te gṛhītvā na turyāśaṃ tallabhante sutodbhave // Ang_1.412

samameva labhante 'ṃśam aurasena samā hi te /
dharmapatnyāṃ samudbhūta aurasaḥ kathito budhaiḥ // Ang_1.413

dvitīyādisamudbhūto na tatsāmyamavāpnuyāt /
Aiyangar1953, p. 52 kāmajaputrāḥ
dharmapatnīsutaṃ prāhur aurasaṃ brahmavādinaḥ // Ang_1.414

dvitīyādisutān sarvān kāmajāniti cocire /
dharmapatnīsuto jyaiṣṭhyaṃ dattādgauravamāpnuyāt // Ang_1.415

paścājjātaḥ kaniṣṭho 'pi dvitīyādisutāstu cet /
pitryādikriyayā kālād dharmapatnīsutaiḥ samāḥ // Ang_1.416

bhavantyapi na saṃdehas tathāpi punarekakam /
pravadāmi samudbhūtas tasmāttatkāryakṛdbhavet // Ang_1.417

vayo 'dhiko dattasuto na tatkārye prabhurbhavet /
dattasūnurdharmapatnyāḥ sati tāte 'thavā na cet // Ang_1.418

dvibhāryake kriyākṛccet tadbhāryāyā (athāpi vā) /
dattasūnustayoranyatarasya yadi karmakṛt // Ang_1.419

satyaurase tatsamo 'yaṃ prabhavediti vai manuḥ /
dauhitro yadi dattaḥ syād bhrātṛjo vā tathāvidhaḥ // Ang_1.420

aurasenaiva tulitau satataṃ dharmatatparau /
dattasya pitarau proktau grāhakāveva saṃtatam // Ang_1.421

pitṛtvamapi dattena tiṣṭhejjanakayorna tu /
dānahomātparaṃ tasmāt pitarāvasya tau matau // Ang_1.422

pitṛtvamapi mātṛtvam ekatraiva hi tiṣṭhati /
na tiṣṭhati tadanyatra kriyāśatasahasrakāt // Ang_1.423

pitṛtvaṃ mātari gatam ekaśeṣajamalpakam /
yathā na tatkāryakaraṃ mātṛtvamapi tattathā // Ang_1.424

Aiyangar1953, p. 53

pitṛvyapatnyādīnāṃ syāt tādṛkpatnītvameva hi /
tāsāṃ bhavati tasmāttu na tanmātṛtvamuccaret // Ang_1.425

prajāpatibhyo hyabhimānasūnuḥ pitṛvyasūnustvathavā sagotraḥ /
jyeṣṭhaḥ kanīyānna bhavettathaiko na bhinnagotro na sagotravidviṭ // Ang_1.426

sagotryasaṃmataḥ sūnur yaḥ kaścana samāgataḥ /
putratvenodaraparo nābhimānasuto bhavet // Ang_1.427

dharmapatnīsuto varṇī dvitīyādisuto gṛhī /
jātaputro 'pyāhitāgnir na samastena varṇinā // Ang_1.428

dharmapatnīsuto bālo dvitīyādisuto yuvā /
āhitāgnirdaśasuto na samastena coditaḥ // Ang_1.429

sa eva pitṛkṛtyeṣu mukhyakartā na saṃśayaḥ /
anupeto 'pyasau yadyapy atha tatkartṛto 'khilam // Ang_1.430

kārayejjyeṣṭhamukhatas tathā cetkarma tatparam /
jātamātre dharmapatnīsute gauṇasutāḥ pare // Ang_1.431

dvitīyādipurodbhūtā bhaveyustatkṣaṇānnanu /
dharmapatnīsutotpatyā dattatatkāryato 'pi ca // Ang_1.432

dvitīyādisutānāṃ syāt sadyo hainyaṃ śrutīritam /
tatpatnīkarmakartā ced dvitīyātanayasya saḥ // Ang_1.433

Aiyangar1953, p. 54
dattādau viśeṣaḥ

datto 'dhikaścedbhavati pituryadi punastarām /
asannidhau sannidhau vā tāte jīvati dattakaḥ // Ang_1.434

tadbhāryākarmakartā cet tatsutāpatiriṣyate /
dvitīyātanayaścettu karmakṛddattakastadā // Ang_1.435

sadyo hainyamavāpnoti na jyeṣṭhātanayo yadi /
tātastaddharmapatnī ca samau dattasya saṃtatam // Ang_1.436

parāṇi tatkalatrāṇi saṃskāryāṇi suto na cet /
sute sati sa eva syāt tatkarmaṇi na cetaraḥ // Ang_1.437

sarvadaivaṃ samākhyāto na tenāyaṃ hi durbalaḥ /
dattena tatkalatrasya prathamasya kṛtā kriyā // Ang_1.438

satyanyātanaye tāvanmātreṇāyamathādhikaḥ /
turyāṃśo 'pi samāṃśaḥ syāt tādṛśaṃ karma tatkṛtam // Ang_1.439

sati dattasute tasmāt pitṛpatnyā vicakṣaṇaḥ /
jyeṣṭhāyāstatkaniṣṭhājaḥ svayaṃ karma samācaret // Ang_1.440

jyeṣṭhena dattaputreṇa tatkṣetrasya pitustu vā /
kṛte karmaṇi tasya syād ādhikyaṃ tatsutātparam // Ang_1.441

tāte sati kalatrasya tatpuro jyāyaso 'sya cet /
kṛtaṃ karma hi dattena sadyaḥ putrādhiko bhavet // Ang_1.442

putreṣu satsu dattena pituḥ karma kṛtaṃ tu cet /
na tadā tasya vādhikyaṃ svāmyaṃ kimapi labhyate // Ang_1.443

Aiyangar1953, p. 55

yadi tajjyeṣṭhabhāryāyā aputrāyāḥ kṛtaṃ tu tat /
karma tatpurato nūnaṃ dattaḥ syādadhikaḥ sutāt // Ang_1.444

pituḥ karma kṛtaṃ tena dattena yadi tatparam /
apyayaṃ mukhyakartā na mukhyaḥ syātsuta eva vai // Ang_1.445

nikhilebhyo sutebhyo 'sāv auraso hyatiricyate /
patnīviśeṣāḥ, tatra dharmapatnī
auraso dharmapatnījo dharmapatnī ca kevalam // Ang_1.446

yā 'nena pūrvaṃ bālā vā durguṇā vā vivāhitā /
saivāsya dharmapatnī syād dharmavidbhirudāhṛtā // Ang_1.447

dvitīyapatnī

tatpaścādyā kulīnā vā surūpā vā vayo 'dhikā /
na sāsya dharmapatnī syād vitīyā bhoginī smṛtā // Ang_1.448

sati cettanaye talpe punaḥ kāmādvivāhitā /
dvitīyā bhoginī nārī dharmapatnī na socyate // Ang_1.449

putrāṇāṃ jyaiṣṭhyakāniṣṭhyam

dharmapatnīsamudbhūto jyeṣṭhaputra iti smṛtaḥ /
patnī tanayarāhityakṛtavaivāhikasya sā // Ang_1.450

yeyamūḍhā dharmahetor dharmapatnyabhicoditā /
bhoginī
kalatre sati putre vā pautre naptari santatau // Ang_1.451

sthitāyāṃ yeyamūḍhā syād bhoginī kāñcanāhvayā /
Aiyangar1953, p. 56 bharmaṇāvāvātādipatnayaḥ
bharmaṇo yāni nāmāni tāni sarvāṇi kṛtstraśaḥ // Ang_1.452

labhate 'tastu sā proktā dvitīyā kāñcanāhvayā /
na dharmapatnī bhavati bhoginyeva parā smṛtā // Ang_1.453

bharmaṇeyaṃ yataḥ sādhyā vanitā tena sā smṛtā /
sarvasvarṇapadairvācyā vāvāteti ca phaṇyate // Ang_1.454

parā durvarṇanāmāni yāni khyātāni bhūtale /
tāni sarvāṇyavāpnoti tṛtīyeti ca tāṃ viduḥ // Ang_1.455

parivṛttīti tāmeke vijñeyā vimalāmiti /
haridrāṃ hariṇīṃ kalyāṃ jagadurbrahmavādinaḥ // Ang_1.456

etāsāṃ tanayāḥ sarve 'pyuttarottaradurbalāḥ /
dharmapatnīsutānnyūnā vayasāpyadhikāstarām // Ang_1.457

prathamā dharmapatnī ca subhagā mahiṣīti ca /
satkarṇīti ca kalyāṇī dharmajñaiḥ kathitā hi sā // Ang_1.458

dharmapatnīsuto bālo mauñjīvirahito 'pi vā /
tiṣṭhatsu cānyāputreṣu karmabhiḥ satkṛteṣvapi // Ang_1.459

uttamaḥ pitṛkṛtyeṣu tasmādagnipradaḥ sa tu /
tena prādhānikaṃ karma yadyattattattu tanmukhāt // Ang_1.460

samyakkārayituṃ nyāyyaṃ mantrān sarvānpare sutāḥ /
paṭheyurvai vidhānena caiva dharmo 'khilo mahān // Ang_1.461

Aiyangar1953, p. 57

vihitastu samāsena tena yāvatkṛtaṃ na tu /
tāvatsa tu mṛto tātaḥ paralokaṃ na vindati // Ang_1.462

pretatvācca na nirmuktaḥ kṣuttṛṣṇāpīḍitastarām /
śaraṇaṃ yatra kutrāpi hy aṭan dhāvan khalan bhraman // Ang_1.463

nityaṃ ca salilākāṅkṣī pretaloke hyadhomukhaḥ /
rugṇo muṇḍaśca vikalo jaḍo bhrāntaśca durmanāḥ // Ang_1.464

nivasedeva satataṃ tasmādaurasa eva saḥ /
dharmapatnījasya sparśamātrakartṛtvam
dharmapatnīsamudbhūto hy aparijñātavarṇakaḥ // Ang_1.465

pretakāryasparśamātraṃ snātvā kuryādamantrakam /
tāvanmātreṇa tattātaḥ kṛtakṛtyaḥ sukhītarām // Ang_1.466

samyak pitṛtvamāpnoti nityānandaḥ prajāyate /
tattanmātustattanayā mukhyakartāra īritāḥ // Ang_1.467

satsvauraseṣu mukhyatvāt ta eva kathitāḥ parāḥ /
tattatkarmasu kartāro nānyamātṛsamudbhavāḥ // Ang_1.468

dharmapatnīsute bāle kevalaṃ rahitākṣare /
aspaṣṭaspaṣṭavarṇe vā vidyamāne mṛte tu vā // Ang_1.469

kakṣyānantaraniṣṭhena yena kena sutena vā /
tatsamenā 'thavā bhrātrā śiṣyeṇānyena bandhunā // Ang_1.470

sarvaṃ kārayitavyaṃ syāt samantreṇātra tatra cet /
yadyatprādhānikaṃ karma tatra tatrāsya vai śiśoḥ // Ang_1.471

Aiyangar1953, p. 58
sānnidhyaṃ sparśamātrakartṛtvam

sparśamātraḥ prakartavyas tatsānnidhyaṃ ca kevalam /
apekṣitaṃ mṛtasyātra mahātṛptyaikahetave // Ang_1.472

tatsānnidhyasparśamātrāt sa mṛtaḥ sukhabhāgalam /
bhavedeva na saṃdehas tathā tasmāttu taccaret // Ang_1.473

mṛtasyaitāni proktāni tārakāṇi mahātmabhiḥ /
kārakāṇi mahātṛptes tānīmāni smṛtāni hi // Ang_1.474

śrāddhādāvatyantatṛptikarāṇi

jakārapañcakaṃ tvekaṃ dharmapatnījasannidhiḥ /
tatkāryakaraṇaṃ tadvad grahaṇaśrāddhameva ca // Ang_1.475

gayāśrāddhaṃ ca phalgunyāḥ śākaśrāddhamathāpi ca /
tathaiva varaṇaṃ gauryā vṛṣotsarjanameva ca // Ang_1.476

mahālayaśca panasas ta ete nikhilāḥ parāḥ /
atyantatṛptimuktyaikanidānānīti tān jaguḥ // Ang_1.477

janmabhūmyādikaṃ tatra tajjakārasya pañcakam /
mṛtasya tārakaṃ pūrvaṃ tatparaṃ tvaurasasya vai // Ang_1.478

sānnidhyaṃ mṛtikāle tu dvitīyādisutasya vā /
paralokānukūlā yā mṛtasya prabhavettathā // Ang_1.479

tatkriyā mantrapūrvaivaṃ mṛtasya prabhavettathā /
Aiyangar1953, p. 59 evaṃ syādgrahaṇaśrāddhaṃ gayāśrāddhamathāparam // Ang_1.480

tṛptidaṃ phālgunīśrāddham aṣṭottaraśatairuta /
śāke śrāddhaṃ yatkriyate tadekamatha tārakam // Ang_1.481

gaurīdānaṃ pitṛtṛptikaram

gaurīdānaṃ vṛṣotsargaḥ pākṣiko 'yaṃ mahālayaḥ /
sthāpanaṃ panasākhyasya tānīmāni smṛtāni hi // Ang_1.482

pitḥṇāmapi sarveṣāṃ vallabhānīti vai jaguḥ /
jakārapañcakaṃ vatsaḥ paralokagatasya tat // Ang_1.483

tṛptyai sataraṇāyāpi provācaivaṃ na cetarat /
jakārapañcakam
jalārdhaṃ jāhnavītīraṃ janārdanamahāsmṛtiḥ // Ang_1.484

jvalano jananotpannasutasānnidhyameva ca /
jakārapañcakaṃ proktaṃ kathitaṃ janmamocakam // Ang_1.485

grahaṇaśrāddhalakṣaṇam

grahasparśādatha yatan sadyaḥ patnyādibhirvṛtaḥ /
tadānnenaivaṃ yacchrāddhaṃ karoti pitṛtṛptaye // Ang_1.486

snātvā tenaiva vidhinā tadgrahaśrāddhamucyate /
tadetatkila deveśo bhagavān bhūtabhāvanaḥ // Ang_1.487

ṣoḍaśaśrāddhatulitaṃ mahādānaśatādhikam /
provāca kila sarveśo gayasya sumahātmanaḥ // Ang_1.488

gayāphalgunikāśākaśrāddhānyetatsamāni vai /
Aiyangar1953, p. 60 gaurīdānaṃ tathaiveti vṛṣotsarjanameva ca // Ang_1.489

mahānti niṣkriyāṇīti manuḥ kātyāyano 'ṅgirāḥ /
kutsavatsāgnibharataviśvāmitraśukādayaḥ // Ang_1.490

naiteṣāṃ tulyamaparaṃ paitṛkaṃ karma vidyate /
lokatraye 'pi paramaṃ tasmādeteṣu caikakam // Ang_1.491

api kartā kṛtārthaḥ syāt sukṛtī pitṛtārakaḥ /
ityevamenaṃ jahṛṣuḥ panasasthāpakaṃ tu tam // Ang_1.492

vayaṃ na vidmaḥ ko vā sa dūrvāsājanako 'thavā /
kumbhodbhavo dadhīcirvā śibirvā nahuṣo nalaḥ // Ang_1.493

māndhātā vā 'pyalarko vā hariścandro 'thavā mahān /
gayo rāmo 'thavā śrīmān eṣu caiko 'thavā na cet // Ang_1.494

etatsamaṣṭirlokānāṃ hitāyā 'tra bhuvaḥ sthale /
avatīrṇo na sandeha iti brahmā śivo hariḥ // Ang_1.495

panase sthāpite mahān viśeṣaḥ

panasasthāpakaṃ procuḥ śalāṭostasya pṛṣṭhataḥ /
sarve kaṇṭakarūpeṇa samāśrityaiva santatam // Ang_1.496

aṣṭottaraśataśrāddhadivyaśākaviśeṣakāḥ /
pravartante yatastasmāt tadā śākasahasrakam // Ang_1.497

tasyāsya divyarūpasya pitṛprāṇaikarūpiṇaḥ /
sarvadevasvarūpasya sarvamantramayasya ca // Ang_1.498

Aiyangar1953, p. 61

sarvayajñamahātīrthasaridagnisuvarṣmaṇaḥ /
nikhilāgamaśāstraughavratakṛcchrāmṛtāndhasām // Ang_1.499

nidhānasya pavitrasya pitryākarṣaṇavarṣmaṇaḥ /
sthāpanaṃ kriyate yena tacchāyāpatramūlakaiḥ // Ang_1.500

phalaiḥ śalāṭubhirvāpi kāṣṭhaiśchāyābhireva ca /
kriyate pitṛtṛptiḥ syād buddhipūrvamabuddhitaḥ // Ang_1.501

tasya puṇyaphalaṃ vaktuṃ guruṇā brahmaṇāpi vā /
śakyaṃ varṣasahasreṇa phaṇirājena vā na tu // Ang_1.502

purā kila pitṛtṛptihetavo 'khilaśākakāḥ /
tapastaptvā vareṇātha brahmaṇaḥ panasaṃ śritāḥ // Ang_1.503

alarkaśrāddham

alakālarkakārūṣācyutacūtānarāmarāḥ /
saptasveteṣvacyutaśced alarkaścājarāstrayaḥ // Ang_1.504

pratimāsajabhedena smṛtā dvādaśajātayaḥ /
ataḥ ṣaṭtriṃśatkasaṃkhyā tasmādetattrayasya ca // Ang_1.505

eteṣāṃ māsajānāṃ syād ekajātiśalāṭutaḥ /
tadbhinnaikādaśānāṃ ca śalāṭuphalabhedataḥ // Ang_1.506

Aiyangar1953, p. 62

dvaividhyaṃ kila saṃprāptaṃ śalāṭorapi vai muhuḥ /
ārdraśuṣkaprabhedena dvaividhyaṃ samupāgatam // Ang_1.507

tadvatphalānāṃ ca punadvaividhyaṃ samupāgatam /
taccaitrāmalako grāhya āśaratsapavitrakaḥ // Ang_1.508

divyaśākāḥ śrāddhārhāḥ

vārukaḥ karmajaḥ śāriḥ śrīparṇaṃ śrīkaraḥ śamī /
yugado yugmado ramyaṃ vajraparṇī karīṣakī // Ang_1.509

kāravallī trayī kāruḥ kāmakṛt kāmavārakaḥ /
kāmavāhī kāmadūraḥ śākuṭadvayamagrimā // Ang_1.510

kāmapraṃ kāmadaṃ kamraḥ kaliṅgaḥ kalivārukaḥ /
ajaśrīrajacarmākhyo dāruko dharmado damaḥ // Ang_1.511

kulaṃ kārī manurmānī rājaśrīḥ śekharī nalaḥ /
nālakaṃ kārakaḥ khādyo gāyatro harilocanaḥ // Ang_1.512

haridaśvo hayagrīvaḥ kāruṇyaḥ kanakapriyaḥ /
kārmukaḥ karmakṛtkāryo dhairyado mānakṛt kuṇiḥ // Ang_1.513

śaracchrīko maṅgalako kuṇḍo 'kuṇḍo guḍapriyaḥ /
phalaśrīrmadhuragrīvo dānadaḥ kaṭukaḥ kṣamī // Ang_1.514

Aiyangar1953, p. 63

mānmatho madhurasrāvā vajraghno vajrapañjaraḥ /
valmīkajo bālarājo bālaputro bṛhadrathaḥ // Ang_1.515

karṇakāro 'kṣirogaghnaḥ pratīhārī valīmukhaḥ /
śarmakṛnnetrarogaghno dhānyadveṣī daridrahṛt // Ang_1.516

kuśalaḥ karmasukhakṛt kaṇṭhahṛt kanakaprabhaḥ /
viśvākaraḥ pippalaghnaḥ kṣunmūlo kṣunnivāraṇaḥ // Ang_1.517

agnidhāmā dharānātho dharāvāso dharāśrayaḥ /
adrirājo dharmadeśī dharmāśrayakaraḥ prarāṭ // Ang_1.518

aniketo nimigrīvo nīlanetro marutpatiḥ /
maṇimālo bṛhannālo nārado likuco naṭaḥ // Ang_1.519

kumbhāḍaḥ kuṇḍalī cakraḥ śaityakarmā śatākaraḥ /
kalyāṇādhāra īśāna īśāno dakṣiṇāspadaḥ // Ang_1.520

śatavallī mahāvallī cakravallī nipānakṛt /
droṇapriyo droṇarājo gulmahṛt kaṭumūlakaḥ // Ang_1.521

nityaśrīko nityapuṣpo nirmūlo bahupuṣpakaḥ /
plakṣarājanyasaṃbhūto hetimūlo niśāpriyaḥ // Ang_1.522

mahādāhakaro 'śvatthaḥ sundaraḥ parvatāśrayaḥ /
kardamāḍhyaḥ kardamādhaḥ sūpasthānaḥ surāspadaḥ // Ang_1.523

pūrṇapātraṃ śarmapātraṃ śātakumbhaḥ sthirākaraḥ /
Aiyangar1953, p. 64 kāvyaśrīḥ śrīkaraḥ śrīgaḥ parāgaśrutidīpanaḥ // Ang_1.524

mahāmālī jīvamālī pāśāḍhyaḥ pāśaduḥsahaḥ /
prathito prāṇataraṇo devarājapriyaḥ paṇaḥ // Ang_1.525

sadyomūlaḥ paṇyamatiḥ garadūṣo gaṇatrigaḥ /
guhāvāso guhāścayaṃ bharaṇyaṃ munivanditaḥ // Ang_1.526

munipriyo dantaripuḥ śarmakṛccharmamatsarī /
ta ete divyaśākāḥ syuḥ śrāddhakarmaṇi coditāḥ // Ang_1.527

eteṣāmamlayogena tadayogena ca dvidhā /
bhaveyuḥ kila te bhūya eteṣāṃ punareva vai // Ang_1.528

madhye śākuṭakādīni mūlataḥ stambhatastathā /
patratastrividho jñeyaḥ kānicicchuṣkabhedataḥ // Ang_1.529

pakvena jalatailābhyāṃ pṛthaktvena samaṣṭitaḥ /
cūrṇakalkaprabhedena yatnataḥ syātsahasrakam // Ang_1.530

panasamahimā

etatsarvaṃ caikapātre nidhāya kila padmajaḥ /
anyapātre ca panasaṃ tulayāmāsa pāṇinā // Ang_1.531

tadā tu panasaḥ kiṃcid babhūvādhika eva vai /
Aiyangar1953, p. 65 bṛhatī triśatasamā tadā jātā hi paśyatām // Ang_1.532

ārdrakaṃ ṣaṭchatasamaṃ tilāḥ śatasamaṃ tarām /
evaṃ tulāyāṃ tritayaṃ saṃbabhūva tadādi vai // Ang_1.533

bhūtale brāhmaṇāḥ santaḥ pavitre śrāddhakarmaṇi /
tulyaṃ śākasahasrasya tilārdrakabṛhatkakam // Ang_1.534

saṃpādayanti yatnena pitḥṇāmatitṛptaye /
tilamāṣavrīhiyavā mudgagodhūmaśākakāḥ // Ang_1.535

kāśā daśavidhā darbhā mukhyāmukhyāśca ye matāḥ /
khaḍgaṃ daśavidhaṃ māṃsaṃ pretaparpaṭabhūtapāḥ // Ang_1.536

vāmadevādayo viprāḥ pitṛsūktaviśeṣakāḥ /
gayādipuṇyakṣetrāṇi vaṭabhūruha eva ca // Ang_1.537

bindumādhavaviśveśacaturdaśapadāni ca /
īśānādimukhānyevaṃ gadādharamaheśvarau // Ang_1.538

bhāgīrathī phalgunī ca yamunā ca sarasvatī /
pitṛsūktāni sarvāṇi vaiṣṇavāni viśeṣataḥ // Ang_1.539

rakṣoghnāni pavitrāṇi punaranye tathāvidhāḥ /
śrāddhadravyaviśeṣāḥ syuḥ pitḥṇāmativallabhāḥ // Ang_1.540

te sarve panasastvekaḥ sumahākṣayakārakaḥ /
etasmin panase labdhe sarvaśrāddhanidānake // Ang_1.541

mṛtāhadivase puṇye nityatṛptāḥ sutoṣitāḥ /
pitarastundilāḥ sadyo bhavantyeveti sā śrutiḥ // Ang_1.542

Aiyangar1953, p. 66

evaṃ satyatra yo martyaḥ panasasthāpako hṛdā /
matyā 'matyāthavā 'tīvaṃ bhaktyā 'bhaktyāthavā punaḥ // Ang_1.543

jñānenā 'jñānato vā 'pi bhūtale yatra kutracit /
sa eva kathitaḥ sadbhir gayāśrāddhasahasrakṛt // Ang_1.544

panasaṃ sahakāraiśca kadalyādidrumaiḥ saha /
sthāpayitvā vidhānena yatnātsaṃvardhitaiḥ śivaiḥ // Ang_1.545

campakaiḥ pāṭalībhiśca madhūkaiḥ sumanoramaiḥ /
candanaiḥ spandanairnīpais tacchāyābhiśca tatphalaiḥ // Ang_1.546

patraiḥ puṣpaiśca tatkāṣṭhair nānāśākaviśeṣakaiḥ /
kurvan svavṛtyā prayatan kulakoṭisahasrakaiḥ // Ang_1.547

brahmalokamavāpyeha tatsāyujyamavāpnuyāt /
panasaṃ yatra kutrāpi dṛṣṭvā sadyo mahāmanāḥ // Ang_1.548

tatkāṣṭhapatrakusumaśalāṭuphalamukhyakaiḥ /
yena kenāpi vā tṛptiṃ pitḥṇāṃ tāṃ samācaret // Ang_1.549

sadya eva brāhmaṇebhyo labdhamātre ca tatphale /
dṛṣṭamātre 'thavā bhaktyā dadyādvai pitṛtṛptaye // Ang_1.550

śalāṭuṃ pānasaṃ patraṃ phalaṃ dṛṣṭvā tu yo naraḥ /
pitṛtṛptimakṛtvaiva tūṣṇīṃ tiṣṭhenmahājaḍaḥ // Ang_1.551

taṃ tasya pitaraḥ sarve śapanti kila kopataḥ /
dṛṣṭamātre tu tasmāttu pānasadravyamuttamam // Ang_1.552

yena kenāpyupāyena patreṇa ca phalena vā /
Aiyangar1953, p. 67 śalāṭunā chāyayā vā pitṛtṛptinimattakam // Ang_1.553

yatkiṃcidapi vā teṣu brāhmaṇebhyaḥ pradāpayet /
tāvanmātreṇa pitaro nityatṛptā bhavanti vai // Ang_1.554

evaṃ satyatra yaḥ kaścid bhāgyavān panasī naraḥ /
taddravyairaniśaṃ bhaktyā tṛptyakṛt pātakī bhavet // Ang_1.555

gālavastu purā vipro dṛṣṭvā bījāni bhaktitaḥ /
krayeṇa pañcaṣān gṛhya pitṛprītyai bubhukṣitaḥ // Ang_1.556

svayaṃ patnyā bhakṣayitvā pitṛtṛptiṃ cakāra ha /
tāvanmātreṇa te cāpi paraṃ tṛptāḥ śatābdakāt // Ang_1.557

ānandasāgare magnā babhūburiti naḥ śrutam /
purā kuśavane puṇye māṇḍavyo vedavittamaḥ // Ang_1.558

mahāvindhyāṭavīmārge panasaṃ kārtike 'vaśāt /
dṛṣṭvārkaṃ ca natastūṣṇīṃ samālocya kṣaṇātparam // Ang_1.559

tatpatrāṇi pavitrāṇi patitāni bhuvaḥ sthale /
dṛṣṭvā samādāyaitāni nipuṇaḥ sarvakarmasu // Ang_1.560

tāni svakarataḥ śīghraṃ kṛtvā patrapuṭaṃ tvaran /
kasmaicidvipraputrāya pātrāya jalakāṃkṣiṇe // Ang_1.561

samudyuktāya pātuṃ taj jalaṃ bhūmigataṃ katham /
pāsyāmi salilaṃ veti samālokayatetarām // Ang_1.562

pibatyanekatarasā pitṛprītyai pitḥn mahān /
smṛtvā dadau tadā te 'pi samāgatyātisatvaram // Ang_1.563

Aiyangar1953, p. 68

tāvanmātreṇa saṃtuṣṭā gayāśrāddhaśatādhikāt /
atiharṣaṃ gatāḥ sadyas tamenaṃ bhūritejasam // Ang_1.564

āśīrbhiśca praśastābhiḥ pratyakṣeṇainamīkṣya te /
paraṃ tṛptāḥ smeti coktvā tvaṃ kṛtārtho mahānasi // Ang_1.565

śāstrārthadharmatattvajñas tvamasmatparitṛptikṛt /
ityuktvā''bhāṣya te tena tatpadaṃ cakrapāṇinaḥ // Ang_1.566

paśyatastasya purato jagmuḥ kila surottamaiḥ /
prārthanīyaṃ viśeṣeṇa so 'yametādṛśo mahān // Ang_1.567

pitḥṇāṃ panasaḥ śrīmān vallabhaḥ paramo mahān /
kāraśca kāravallīkaḥ kārukaḥ kāliko karut // Ang_1.568

pañcaite brahmapurato devānāṃ śṛṇvatāṃ tadā /
idamūcurvaco duḥkhād asmākamapi santi hi // Ang_1.569

kaṇṭakāni tato bhūyaḥ kharāṇi sumahāntyapi /
tvamasmākaṃ tu tatsāmyaṃ kimarthaṃ nākarorvibho // Ang_1.570

ityevamatidainyena paunaḥpunyena kevalam /
ruruduḥ kila duḥkhārtās tānetāṃstādṛśānvibhuḥ // Ang_1.571

nākināṃ purato bhūyaḥ prahasan vākyamabravīt /
rodanam
yanmāhātmyasumahato janmasiddhātisuśriyaḥ // Ang_1.572

dṛṣṭvā vibhūtiṃ paramām asahanneva kevalam /
Aiyangar1953, p. 69 tatsāmyamicchurārānme rodanaṃ kṛtavānasi // Ang_1.573

tasmādetatprabhṛti te bhuvane ye daridrataḥ /
śrāddhaikakaraṇāśaktā aṣṭottaraśateṣvapi // Ang_1.574

śrāddheṣu keṣucitkālaviśeṣeṣu kathaṃcana /
rodanācchrāddhakaraṇaphalaṃ te prāpnuyuḥ param // Ang_1.575

kārasya ślādhyatvam

yasmādatyamlavacanaṃ matpuraḥ proktavānasi /
devānāṃ śṛṇvatāṃ cāpi tasmāttvaṃ śrāddhakarmasu // Ang_1.576

nityāmlayukto vartasva kāra re re kṛtī bhava /
kāravallyādayo yūyaṃ sveṣāṃ kaṇṭakasāmyataḥ // Ang_1.577

tatsāmyacetaso yasmād aṅgīkurmaśca sāṃpratam /
yuṣmān śrāddheṣu sarveṣu tadyogyā bhavataiva vai // Ang_1.578

tatsāmyaṃ tattrayasyaiva militvaiva pṛthaṅ na tu /
nityaṃ śākasahasrasya bṛhatyādestu vo na tu // Ang_1.579

yuṣmākaṃ śrāddhayogyatvamātraṃ madvacasā matam /
sakaṇḍakabṛhatyastā manasā pūrvameva vai // Ang_1.580

sāmyaṃ kaṇṭakatastasya panasasya tvakāmayan /
yuṣmadīyamimaṃ vṛttaṃ jñātvā tūṣṇīṃ vyavasthitāḥ // Ang_1.581

Aiyangar1953, p. 70

aticāturyato 'tīva nipuṇāśca vicakṣaṇāḥ /
jñātvā taddhṛdayaṃ sarvam avalepaṃ tathāvidham // Ang_1.582

sarvaṃ jñātvā vidhāsyāmi lokeṣvadya ca śrūyatām /
manvādiṣu madīyeṣu yugādiṣu caturṣvapi // Ang_1.583

aṣṭakāsu ca puṇyāsu saṃkrāntiṣu ca vṛddhike /
naimittike ca tāsāṃ syād ayogyatvaṃ tathāvidham // Ang_1.584

tatra caitāsu yāḥ krūrāḥ pretakarmaṇi tāḥ parāḥ /
saṃbhavantu na cānyeṣu maryādaiva mayā kṛtā // Ang_1.585

urvārumahimā

etasminnantare tatra devasṛṣṭo 'tisundaraḥ /
patrapuṣpamahāvallīśalāṭuphalasaṃvṛtaḥ // Ang_1.586

samāgatyāticapalāt kailāsāddharaṇīdharāt /
natvā baddhāñjalipuṭaś corvārurmama kā gatiḥ // Ang_1.587

iti covāca lokeśaṃ bhagavantaṃ pitāmaham /
tādṛśaṃ taṃ samudvīkṣya gaurīvākyena kevalam // Ang_1.588

śambhunā lokanāthena sṛṣṭaṃ śuddhaikavigraham /
samāgataṃ mahāprahvaṃ mahāguruṣu vatsalam // Ang_1.589

śuddhasatvaṃ dūragarvaṃ jñātvā taṃ sarvasundaram /
atipraśasyaṃ covāca devānāṃ purato vibhuḥ // Ang_1.590

tvamurvāro sthāṇusṛṣṭo bhavānīvacasā yataḥ /
svayaṃ prakṛtyā ca mahān śānto dānto mahāmanāḥ // Ang_1.591

gurupriyo vinītaśca satataṃ guruvatsalaḥ /
Aiyangar1953, p. 71 avalepaikarahitaś cādyaprabhṛti bhūtale // Ang_1.592

daivikeṣu ca pitryeṣu kalyāṇeṣu naveṣu ca /
naimittikeṣu nityeṣu kāmyeṣu sakaleṣvapi // Ang_1.593

kṛtsnakriyāviśeṣeṣu bālavṛddhāturādiṣu /
nityayuktaḥ sadā yogyaḥ śalāṭūnāṃ daśāsu ca // Ang_1.594

daśāsveva phalānāṃ ca śāśvato bhava śāśvataḥ /
pitḥṇāṃ sarvadātyantaṃ vallabhaḥ paramo bhava // Ang_1.595

vasantamādhavasya tvaṃ grīṣmamṛtyuṃjayasya ca /
mahāvarṣā saptatantuḥ śaratkālyastathā punaḥ // Ang_1.596

hemantavanarājanyaḥ śiśiraḥ śītalaḥ śivaḥ /
sukhākaraḥ śubhakaro nityakalyāṇakārakaḥ // Ang_1.597

prathito bhava sarveṣāṃ pānasairāmrakaiḥ śivaiḥ /
rambhābhistulito bhūyaḥ kadācidadhikastathā // Ang_1.598

vidvatstutyo rājamānyo tvajjātīyakaṣoḍaśaiḥ /
saṃgrāhyo bhava sarvatra sarvanetrapriyo 'niśam // Ang_1.599

sarvadā sarvasaṃvṛddho bhavorvāro 'tivardhitaḥ /
marutkṛtau tu tvadbījavikṣepaṇamukhāditaḥ // Ang_1.600

phalabījasamutpattiparyantaṃ kila sarvadā /
tadiṣṭitrayataḥ śuddho mahānmantrapariṣkṛtaḥ // Ang_1.601

trayastriṃśatkoṭisaṃkhyadevānāṃ vallabho bhava /
iti stutaḥ pūjitaśca śāsito vihito 'naghaḥ // Ang_1.602

Aiyangar1953, p. 72

atyantapitṛtṛptyaikakārakaḥ kila kāritaḥ /
urvārustādṛśaḥ proktaḥ saṃgrāhyaḥ śrāddhakarmasu // Ang_1.603

urvārutyāge doṣaḥ

tādṛśaṃ tamimaṃ yo vai mauḍhyācchrāddheṣu saṃtyajet /
sadya eva piturdrohī bhavedeva na saṃśayaḥ // Ang_1.604

devadrohī śrutidrohī sarvadrohī sa eva hi /
vidhighnaḥ śrāddhahantā syāt tānīmāni pravacmyataḥ // Ang_1.605

ṣaṇṇavatiśrāddhāni

amāmanuyugakrāntidhṛtipātamahālayāḥ /
tisro 'ṣṭakā gajacchāyā ṣaṇṇavatyaḥ prakīrtitāḥ // Ang_1.606

māsiśrāddhāni tānyevaṃ māsi māsi kṛtāni vai /
aṣṭottaraśatāni syus tānīmāni tataḥ punaḥ // Ang_1.607

pitrormṛtāhaḥ kathito 'laṅghanīyaḥ kathaṃcana /
raviṃ ca prathame pāde kaviṃ caiva dvitīyake // Ang_1.608

trayodaśa tṛtīye syād amāvyākhyānamucyate /
punarnirūpyate spaṣṭamamāvākyasya sāṃpratam // Ang_1.609

amāvāsyā dvādaśa syur manavastu caturdaśa /
yugādayaśca catvāraḥ krāntayo dvādaśa smṛtāḥ // Ang_1.610

dhṛtayaścāpi pātāśca trayodaśa trayodaśa /
mahālayāḥ pañcadaśa aṣṭakā dvādaśa smṛtāḥ // Ang_1.611

gajacchāyā tathā caikā ṣaṇṇavatya itīritāḥ /
pratimāsaṃ prakartavyatvena tāni ca sāṃpratam // Ang_1.612

Aiyangar1953, p. 73

kīrtitāni dvādaśa hi militvaite 'khilānyapi /
aṣṭottaraśatāni syuḥ śrāddhāni vihitāni vai // Ang_1.613

prativarṣaṃ prayatnena brāhmaṇasya mahātmanaḥ /
amāvāsyāstatra kḷptā māsāntā nityameva vai // Ang_1.614

atraiva pitṛyajñaśca kartavyatvena coditaḥ /
śrutyukto 'yaṃ pitḥṇāṃ syād atitṛptyaikakārakaḥ // Ang_1.615

śrāddhānāṃ prakṛtitvena coditaḥ smṛtikartṛbhiḥ /
naitasmāttu paraṃ śrāddhaṃ vidyate yatra kutracit // Ang_1.616

śrutyuktametadeva syād etanmātre kṛte tu cet /
sarvāṇyapi kṛtāni syur athavaitaddine tu yaiḥ // Ang_1.617

śrāddhaṃ vai kriyate tadvā prakṛtiśceti vai jaguḥ /
itaraiḥ sarvapitryāṇāṃ śrutito brahmavādinaḥ // Ang_1.618

yadanuṣṭhānataḥ sarvā-nuṣṭhānaṃ jāyatetarām /
tadeva prakṛtiḥ proktā hi kaiścidbrahmavādibhiḥ // Ang_1.619

darśaśrāddham

darśānuṣṭhānataḥ sarvaśrāddhāni syuḥ kṛtāni vai /
iti sarve trayo lokās tūṣṇīṃ tiṣṭhanti kevalam // Ang_1.620

na kenāpi ca tasmāttu darśaḥ saṃtyajyate paraḥ /
darśamātre 'nuṣṭhite 'smin yena kena prakārataḥ // Ang_1.621

sarvāṇyanuṣṭhitāni syur iti vai lokasaṃsthitiḥ /
na tatra sākṣācchrāddhaṃ ca kriyate yena kena vā // Ang_1.622

Aiyangar1953, p. 74

kriyate kṛtinā tattu bhūtale yena kenacit /
tenāpyudakamātreṇa śrāddhenāpi kṛtena vai // Ang_1.623

sarvāṇyapi kṛtānyevety evaṃ sarvaikaniścayaḥ /
sa darśastādṛśasyānu-ṣṭhātā yo brāhmaṇottamaḥ // Ang_1.624

agnihotrī sa eva syād darśayājyakṣayānyapi /
somayājī sarvayājī tattyāgī brahmaghātakaḥ // Ang_1.625

sa eva karmacaṇḍālas tamenaṃ brahmaghātakam /
dṛṣṭvā samāgataṃ pāpaṃ vāṅmātreṇāpi nārcayet // Ang_1.626

prakṛtiśrāddhamātraśca darśa eva na cāparaḥ /
pitṛyajñamukhādeva prakṛtitvaṃ tadīritam // Ang_1.627

tattaiva vihito 'yaṃ hi pitṛyajñaḥ śrutīritaḥ /
darśābdikau tulyau
darśo mṛtāhaśca samau na kadācittu śakyate // Ang_1.628

yena kenāpi vā tyaktuṃ tattyāgī cetpatatyadhaḥ /
pitrormṛtāhastvannena kāryaḥ syāttu na cānyataḥ // Ang_1.629

na hemnānnena homena piṇḍadānena mantrataḥ /
akṣeṇa śaṣpairmantrairvā na duḥkhena tadācaret // Ang_1.630

kiṃ tvagnaukaraṇādbrahmabhojanātpiṇḍadānataḥ /
kṛtaṃ bhavati tatkarma na ceccaṇḍālatāṃ vrajet // Ang_1.631

darśābdikau na tyājyau

mṛtāho 'laṅghanīyaḥ syād darśaścāpi tathāvidhaḥ /
Aiyangar1953, p. 75 yena kena prakāreṇa śakyate kila durbalaiḥ // Ang_1.632

akiṃcanairdurbalairvā vyādhitairvā viśeṣataḥ /
bādhitairdhāvamānairvā 'jñātavāsibhireva vai // Ang_1.633

naṣṭakriyairnaṣṭadhanair mṛtaprāyairathāpi vā /
tyuktuṃ na śakyate śrāddhaṃ mṛtāhākhyaṃ kathaṃcana // Ang_1.634

mṛtāhastādṛśaḥ kḷptaḥ prativarṣaṃ ca cāndrataḥ /
mānenaiva bhavennūnam akḷpto 'nyena cedbhavet // Ang_1.635

atyantāvaśyako na syād akḷptaścettu yo bhavet /
kḷptasyāvṛttirityeva maryādā śāstrasaṃmatā // Ang_1.636

tithyagnī na tithistithyāśe kṛṣṇebho 'nalo grahāḥ /
tithyarkau na śivo 'śvo 'mātithī manvādayaḥ smṛtāḥ // Ang_1.637

tasmāttu kḷptā ityuktās tataśca krāntayaḥ smṛtāḥ /
sūryarāśikramaṇataś cā 'kḷptā ityudīritāḥ // Ang_1.638

saṃkrāntisvarūpam

ayane dve ca viṣuvau catasraḥ ṣaḍaśītayaḥ /
catasro viṣṇupadyaśca saṃkramā dvādaśa smṛtāḥ // Ang_1.639

sthirabheṣvarkasaṃkrāntir jñeyā viṣṇupadāhvayā /
ṣaḍaśītimukhaṃ jñeyaṃ dvisvabhāveṣu rāśiṣu // Ang_1.640

saumyayāmyāyane nūnaṃ bhavato mṛgakarkaṭau /
tulāmeṣobhayaṃ jñeyaṃ viṣuvaṃ sūryasaṃkrame // Ang_1.641

saṃkrāntipuṇyakālaḥ

ahaḥsaṃkramaṇe puṇyam ahaḥ kṛtsnaṃ prakīrtitam /
Aiyangar1953, p. 76 rātrau saṃkramaṇe bhānor vyavasthā sarvakarmasu // Ang_1.642

saumyayāmyāyanadvandve viśeṣa iti vai jaguḥ /
atītyāprāpya tatkālaṃ puṇyakāla udāhṛtaḥ // Ang_1.643

saṃkrāntiṣvakhilāsvevaṃ tatkālaḥ puṇyadaḥ smṛtaḥ /
yā yāḥ sannihitāḥ nāḍyas tāstāḥ puṇyatamāḥ smṛtāḥ // Ang_1.644

ayane dve ca viṣuve catasraḥ ṣaḍaśītayaḥ /
catasro viṣṇupadyaśca saṃkramā dvādaśa smṛtāḥ // Ang_1.645

triṃśatkarkaṭake nāḍyo makare viṃśatiḥ smṛtāḥ /
vartamāne tulāmeṣe nāḍyastūbhayato daśa // Ang_1.646

ṣaḍaśītyāṃ vyatītāyāṃ ṣaṣṭiruktāḥ praṇāḍikāḥ /
puṇyāyāṃ viṣṇupadyāṃ ca prāk paścādapi ṣoḍaśa // Ang_1.647

ardharātrāttadūrdhvaṃ vā saṃkrāntau dakṣiṇāyane /
pūrvameva dine kuryād uttarāyaṇa eva vai // Ang_1.648

annaśrāddhe kutapaḥ

yadyattu paitṛkaṃ karma śrāddhamannena cetpunaḥ /
kutape taddhi kurvīta tadbhinnasya tu cedayam // Ang_1.649

vidhiḥ khyāto na sandeho dharmavidbhiḥ sanātanaiḥ /
odanaśrāddhamātrasya saṃkrāntīnāṃ ca kṛtsnaśaḥ // Ang_1.650

dvādaśānāṃ tathānyeṣāṃ kutapo mukhya ucyate /
tadbhinnasnānadānāditarpaṇādiṣu te smṛtāḥ // Ang_1.651

tadā tadā tu vihitā ete kālaviśeṣakāḥ /
Aiyangar1953, p. 77 śrāddhakartustu sarvatra kṛtinaḥ kāla ekakaḥ // Ang_1.652

kutapo vedavacasā mukhyaḥ prokto na cetaraḥ /
so 'pi yasmin dine samyag dakṣiṇāyanakālakaḥ // Ang_1.653

tamuttarāyaṇe kuryād uttarāyaṇameva hi /
kutapasya tu yatra syāl lobhapūrvaṃ tathācaret // Ang_1.654

darśasaṃkrāntyādiśrāddhāni

tatkrāntiyugmaśrāddhādikṛtyaṃ sarvaṃ yathā labhet /
auttare hyayane samyak kutape 'smin tathā''caret // Ang_1.655

saṃkrattimātrāḥ kathitā akḷptā iti sūribhiḥ /
evaṃ dhṛtiśca pātaśca ṣaḍviṃśatikasaṃkhyayā // Ang_1.656

kathitāḥ kila sarvāṇyapy akḷptānyeva kevalam /
mahālayaḥ
mahālayā bahuvidhāḥ pūrvaṃ pañcadaśeti vai // Ang_1.657

ṣoḍaśaiveti kecittu daśeti ca tathāpare /
pañcaiveti trayaṃ ceti ekameveti kecana // Ang_1.658

ṣoḍhā tāḥ kathitāḥ sadbhir aṣṭakā dvādaśa smṛtāḥ /
yadenduḥ pitṛdaivatye haṃsaścaiva kare sthitaḥ // Ang_1.659

yāmyā tithirbhavetsā tu gajacchāyā prakīrtitā /
śrāddhadevatāḥ
karmāṇi kāni khyātāni tridaivatyāni kevalam // Ang_1.660

ṣaḍdaivatyāni kāni syur navadaivatyakāni ca /
Aiyangar1953, p. 78 tatrādau tu tridaivatyaṃ mṛtāhastveka ucyate // Ang_1.661

ṣaḍdaivatyastu darśaḥ syād aṣṭakā navadevatāḥ /
aṣṭakāsu ca vṛddhau ca gayāyāṃ ca mṛte 'hani // Ang_1.662

mātuḥ śrāddhaṃ pṛthak kuryād anyatra patinā saha /
patinā saha kartavyaṃ pṛthaktvena kṛte yadi // Ang_1.663

tatpaitṛkamahāsaṅgasaukhyavighnakaraṃ bhavet /
pitṛvargastu pūrvaṃ syān mātṛvargastataḥ param // Ang_1.664

tato mātāmahānāṃ ca vargo 'yaṃ tatkalatrataḥ /
pitrye 'pradakṣiṇam, śūnyalalāṭatā ca
pitṛvargo yatra pūrvaṃ tatra syādapradakṣiṇam // Ang_1.665

apasavyaṃ tathā śūnyalalāṭaṃ prabhavedapi /
yatra yatrā 'pasavyaṃ syāt tatra tatrā 'pradakṣiṇam // Ang_1.666

tathā śūnyalalāṭaṃ ca pradhānāṅge ca tatsmṛtam /
tatra gṛhālaṃkāro na kartavyaḥ
yatraitattritayaṃ tatra gṛhālaṃkaraṇa na tu // Ang_1.667

mātṛvarge pradakṣiṇādi

mātṛvargo yatra pūrvaṃ tatra syāttu pradakṣiṇam /
savyaṃ puṇḍralalāṭaṃ ca maṅgalasnānameva ca // Ang_1.668

gṛhālaṃkaraṇaṃ cāpi maṅgalāni tathā punaḥ /
pitḥṇāṃ ca kramo mukhyo bhavatyapi ca santatam // Ang_1.669

prapitāmahapūrvaṃ syāt tatpitāmahamadhyakam /
pitranta eva kathitaṃ taduccāraṇalakṣaṇam // Ang_1.670

Aiyangar1953, p. 79
śrāddhabhedena viśvedevāḥ

teṣāṃ ca viśvedevāste satyasaṃjñikanāmakāḥ /
sarvatra vṛddhaśabdaśca prayoktavyaścaturṣvapi // Ang_1.671

tathaiva mātṛvarge 'pi tārtīyīke ca vargake /
jananakramataścedaṃ teṣāmuccāraṇaṃ bhavet // Ang_1.672

etadviruddhaṃ tatsarvaṃ tadviruddhamidaṃ param /
niḥśeṣamiti boddhavyaṃ te sarve devatāḥ kila // Ang_1.673

vasavaḥ pitaro 'tra syū rudrāścāpi pitāmahāḥ /
prapitāmahāśca kathitā ādityā iti tadgaṇāḥ // Ang_1.674

sāpiṇḍyanirūpaṇam

etattrayātpūrvakasya caturthasya sakṛtkila /
śrāddhasya karaṇaṃ proktaṃ pātheyākhyasya sūribhiḥ // Ang_1.675

tadevaṃ saptapūrṣākhyaṃ sāpiṇḍyasya nirūpaṇam /
āśaucaṃ ca daśatridinamekadinam
tāvattu sūtakaṃ sarvaṃ tajjānāṃ saṃprakīrtitam // Ang_1.676

samānodakasaṃjñāśca tato bhūyaḥ sagotriṇaḥ /
tadūrdhvamiti vijñeyaṃ teṣāṃ tatsūtakaṃ tataḥ // Ang_1.677

tridinaṃ caikadivasaṃ paścātsnānaṃ ca bodhitam /
krameṇaiva paraṃ yāvat tāvatparyantameva vai // Ang_1.678

snānamātraṃ ca kathitaṃ prasaṃgādidamīritam /
Aiyangar1953, p. 80 jīvacchrāddhaṃ tu tatproktaṃ sarvaśrāddhavilakṣaṇam // Ang_1.679

catvāriṃśaddevatākam athavā pañcasaṃkhyayā /
punaḥ sametaṃ tatprocur atastaddvividhaṃ smṛtam // Ang_1.680

śrāddhāni kānicidbhūyo devatāsahitānyapi /
adaivikāni ca punas tānīmāni ca bhaṇyate // Ang_1.681

vṛddhiśrāddhaṃ gayāśrāddhaṃ hataśrāddhaṃ tathaiva ca /
dadhiśrāddhaṃ tṛṇaśrāddham amādīnyakhilānyapi // Ang_1.682

sadaivikāni khyātāni pretaśrāddhāni kṛtsnaśaḥ /
adaivikāni proktāni sodakumbhāni kṛtsnaśaḥ // Ang_1.683

amādiśrāddhe kartavyāni

pretaśrāddheṣu sarvatra saṃkalpo mukhyataḥ smṛtaḥ /
abhyanujñāpi paramā sā cātrā''vāhanaṃ matam // Ang_1.684

sapādyārghyagandhadhūpadīpapuṣpāṇi kevalāḥ /
tilāḥ sarvatra tūṣṇīkā kṛtsnaṃ vedamanu vinā // Ang_1.685

tatra pūjā prakartavyā piṇḍadānaṃ ca dakṣiṇā /
āvaśyakyatra paramā dadhyājye vastrameva ca // Ang_1.686

pūrvāhṇa eva kurvīta kutapaṃ nāvalokayet /
piṇḍāni vāyasebhyo vā gṛdhrebhyo vā nivedayet // Ang_1.687

Aiyangar1953, p. 81

na cejjalacarebhyo vā nānyatra tu vinikṣipet /
ekoddiṣṭādhikāriṇaḥ
bhrātre bhaginyai putrāya svāmine mātulāya ca // Ang_1.688

mitrāya gurave śrāddhaṃ piturmātuḥ svasustathā /
śvaśurāya śyālakāya caikoddiṣṭaṃ na pārvaṇam // Ang_1.689

apiṇḍakāni sapiṇḍakāni ca śrāddhāni

yugakrāntimanuśrāddhaṃ pretaśrāddhādikaṃ tathā /
apiṇḍakāni khyātāni sapiṇḍānītarāṇi ca // Ang_1.690

mahālayaṣoḍaśatve gajacchāyā 'tra no bhavet /
ṣaṇṇavatyatvasaṃkhyāyai sā hi pañcadaśatvataḥ // Ang_1.691

yayā kayā saṃkhyayā vā tayā ṣaḍvidhayā bhavet /
mahālayatvasya siddhir viśeṣe tu phalaṃ tathā // Ang_1.692

sarvatraivaṃ samākhyātā prayāsādhikyataḥ phalam /
prabhavatyeva sumahan nātra kāryā vicāraṇā // Ang_1.693

mahālayaḥ

mahālayaḥ pākṣiko 'yaṃ dvividhaḥ parikīrtitaḥ /
ekaviprānekaviprabhedena kila tatra vai // Ang_1.694

ekaviprākhyapakṣasya svarūpaṃ vacmi pūrvataḥ /
mahālayānāṃ sarveṣām āpakṣāntasya kevalam // Ang_1.695

ye vṛtāḥ prathamadivase vānyeṣāṃ ca kevalam /
Aiyangar1953, p. 82 ta eva nānye kartavyāḥ pakṣānte śrāddhadakṣiṇā // Ang_1.696

ekadaiva hi deyā syān na deyā syāttadā tadā /
anekaviprapakṣe tu pratinityaṃ ca bāḍavāḥ // Ang_1.697

bhinnabhinnāḥ prakartavyāḥ pratinityaṃ pṛthak pṛthak /
dakṣiṇā ca pradātavyā pratipūrṣaṃ pṛthak pṛthak // Ang_1.698

prativargaṃ na cedviprā varaṇīyā vidhānataḥ /
ṣaḍdaivatyaṃ tu sarvatra navadaivatyameva vā // Ang_1.699

khyāto mahālayaḥ sadbhiḥ ṣaḍvidho 'pi mahālayaḥ /
evameva prakartavyo nānyathā taṃ samācaret // Ang_1.700

sakṛnmahālayaḥ

caredyadi viśeṣeṇa nānādaivatakena vai /
sakṛnmahālayaḥ so 'yaṃ sa bhavetkiṃ tu sa smṛtaḥ // Ang_1.701

gayāśrāddhasamaḥ ko 'pi kathitaḥ paramo mahān /
anirvācyo 'khilaiḥ śāstrair mahāśrāddhaviśeṣakaḥ // Ang_1.702

tādṛśaśrāddhakartā 'pi ṣaḍdaivatyena saṃyutam /
navadaivatakenāpi viṣṇunā vā samanvitam // Ang_1.703

dhurilocanasaṃyuktaṃ kuryācchrāddhaṃ mahālayam /
sakṛtpakṣeṇa vā pūrvaproktapakṣeṣu yena vā // Ang_1.704

pakṣeṇa kenacitkuryāt sa mahālayakṛdbhavet /
na cedayaṃ gayāśrāddhatulitaṃ yaṃ ca kaṃcana // Ang_1.705

puṇyaṃ śrāddhaviśeṣaṃ vai kuryādeveti sā śrutiḥ /
Aiyangar1953, p. 83 mahālayasya bharaṇyādīnāṃ ślāghyatvam
dine dine gayātulya bharaṇyāṃ gayapañcakam // Ang_1.706

daśatulyaṃ vyatīpāte pakṣamadhye tu viṃśatiḥ /
dvādaśyāṃ śatamityāhur amāyāṃ tu sahasrakam // Ang_1.707

mahālayakālaḥ

āṣāḍhīmavadhiṃ kṛtvā yasyāḥ pakṣastu pañcamaḥ /
mahālaya iti proktaḥ pitḥṇāṃ śrāddhasaṃpade // Ang_1.708

yatināṃ mahālayaḥ
tatra pakṣe yatīnāṃ tu dvādaśyāṃ śrāddhamācaret /
durmṛtānām
caturdaśyāṃ viśeṣeṇa durmṛtānāṃ caretkriyām // Ang_1.709

sumaṅgalyāḥ

sumaṅgalīnāṃ kathitaṃ navamyāṃ śrāddhamekakam /
aśrotriyakalatrāṇāṃ yāvattadbhartṛvartanam // Ang_1.710

prāṇiloke tatastattu kuryādvā na tu vā dvayam /
etadasti hyanuṣṭhānaṃ sakṛnmahālaye tu cet // Ang_1.711

yāvatpaitṛkadharmāḥ syus tulitastena sa smṛtaḥ /
atīto yadi pakṣaḥ sa tadbhinne 'parapakṣake // Ang_1.712

tadanyasmin tādṛśe vai tadanyasmin tathāvidhe /
yāvattu vṛścikastiṣṭhet tāvattattu samācaret // Ang_1.713

Aiyangar1953, p. 84

adarśane vṛścikasya jāte tatpitaraḥ param /
dhanurmāse tu saṃprāpte śrāddhākaraṇamīkṣya vai // Ang_1.714

sadyaḥ śāpapradānāyodyuktā eva bhavanti vai /
tāvadeva tato bhaktyā śrāddhaṃ mahālayākhyakam // Ang_1.715

vidhinaiva prakurvīta na ceddoṣo mahān bhavet /
yena kena prakāreṇa tataśca śrāddhamekakam // Ang_1.716

kuryādeva pituḥ śrāddhatulyaṃ pratyabdameva vai /
mahālaye pare 'hani tarpaṇam
pratyabdadharmā nikhilāḥ sakṛnmahālayasya te // Ang_1.717

bhaveyureva tasmāttu pare 'hanyeva tarpaṇam /
śrāddhe yāvanta uddiṣṭās tatpare 'hani tān yajet // Ang_1.718

ravyudayātpūrvaṃ tarpaṇam

taccheṣatiladarbhaistu pūrvaṃ sūryodayasya vai /
pranaṣṭapitṛkaścettu tarpaṇasyādhikāryayam // Ang_1.719

sa pranaṣṭaprasūrnityaṃ tarpaṇe 'dhikṛto bhavet /
jīvatpitṛkaśrāddham
māsiśrāddhe pitṛyajñe nāndīśrāddhe ca santatam // Ang_1.720

jīvattāto 'pi kartā syād ā homātkaraṇaṃ smṛtam /
pūrvadvaye tu satataṃ nāndīśrāddhaṃ tu sarvadā // Ang_1.721

yeṣāmeva pitā dadyāt tebhyo dadyāttu tatsutaḥ /
Aiyangar1953, p. 85 tāte bhraṣṭe ca saṃnyaste rugṇe rogaikapīḍite // Ang_1.722

yatkartavyaṃ tena karma paitṛkaṃ tatsutaścaret /
śrāddhe vaidikāgnyadhikāriṇaḥ
pitroḥ śrāddhaṃ svapatnyāśca sapatnīmātureva ca // Ang_1.723

mātāmahasya tatpatnyāḥ śrāddhamaupāsane bhavet /
tadbhinnānāṃ tu sarveṣāṃ śrāddhaṃ syāllaukikānale // Ang_1.724

aputrāṇāṃ pitṛvyānāṃ bhrātḥṇāmagrajanmanām /
tatpatnīnāṃ ca sarvāsāṃ laukikāgnau yathāvidhi // Ang_1.725

avaśyatvena kartavyaṃ na tyājyaṃ dharmato 'khilaiḥ /
pratyabdaṃ śrāddhamātraṃ syāt pitṛśrāddhasamānataḥ // Ang_1.726

aṣṭakāmāsiśrāddham

māghakṛṣṇāṣṭamī yasyāṃ rātrau kuryātsamantrakam /
homaṃ dadhyañjalistasyāpūpasya sthānake tataḥ // Ang_1.727

navamyāṃ tu tato bhaktyā śrāddhaṃ kuryādvidhānataḥ /
māsiśrāddhavidhānena tāvanmātreṇa kevalam // Ang_1.728

tāni śiṣṭāni sarvāṇi hy ekādaśa kilā 'ṣṭakāḥ /
kṛtā eva bhavennūnaṃ laghūpāyo 'yamucyate // Ang_1.729

aṣṭakāsu yathā darśaśrāddhato 'khilapaitṛkāḥ /
kṛtaprāyā iti tathā laghūpāyaḥ prakīrtitaḥ // Ang_1.730

sarvāṇi pṛthageva syuḥ kāryāṇi niyamena vai /
aṣṭottarāṇi khyātāni kadācittu viśeṣataḥ // Ang_1.731

asamarthasya tu prokto laghūpāyastu kaścana /
Aiyangar1953, p. 86 samarthastu yathākalpaṃ pratisaṃvatsaraṃ dvijaḥ // Ang_1.732

sarvāṇi kuryācchrāddhāni na ceddoṣaśca kīrtitaḥ /
śrāddhaprayogaḥ
śrāddhaprayogaśca mayā kṛtsna evocyate 'dhunā // Ang_1.733

nimantraṇam
nimantraṇaṃ ca pūrvedyuḥ prakartavyaṃ vidhānataḥ /
nimantraṇārhāḥ
viprāṇāṃ vedināṃ nityaṃ kāryaṃ nā 'vedināṃ tarām // Ang_1.734

kukṣau tiṣṭhati yasyānnaṃ vedābhyāsena jīryate /
kulaṃ tārayate teṣāṃ daśa pūrvān daśā 'parān // Ang_1.735

vedādhyāyī tu yo vipraḥ satataṃ brahmaṇi sthitaḥ /
sācāraḥ sāgnihotrī ca so 'gnirvai kavyavāhanaḥ // Ang_1.736

vedahīnanimantraṇe

mantrapūtaṃ tu yacchrāddham amantrāya prayacchati /
tadannaṃ tasya kukṣisthaṃ rudatyeva na saṃśayaḥ // Ang_1.737

śapatyenaṃ pradātāraṃ svasya taṃ tādṛśaṃ kila /
yajanaṃ ca pradātāraṃ tadannaṃ taddhṛdi sthitam // Ang_1.738

yāvataḥ piṇḍān khalu sa prāśnāti haviṣo 'lpakaḥ /
tāvataḥ śūlān grasati prāpya vaivasvataṃ yamam // Ang_1.739

dātṛhastaṃ ca chindanti jihvāyamitarasya ca /
Aiyangar1953, p. 87 paśyataścakṣuṣī caiva śṛṇvataḥ śrotrayugmakam // Ang_1.740

durlabhāyāṃ svaśākhāyāṃ bhoktḥnanyānnivedayet /
svaśāravīyaḥ ślāghyaḥ
pitroḥ śrāddhe viśeṣeṇa svaśākhīyānnivedayet // Ang_1.741

kanyādānaṃ pitṛśrāddhaṃ śuddhakacchebhya eva ca /
pradeyaṃ syātprayatnena nāsatkacchebhya eva vai // Ang_1.742

abhojyāḥ

rogayuktaṃ duṣṭabuddhiṃ duṣṭacāritratatparam /
sadoṣakaṃ ca sadveṣaṃ kunakhaṃ śyāvadantakam // Ang_1.743

nityā 'prayatavarṣmāṇaṃ durvarṇaṃ ca kurūpiṇam /
nakṣatrajīvanaṃ dāsakṛtyaṃ śūdraikajīvinam // Ang_1.744

śūdraikayājakaṃ śūdrapuṣṭaṃ śūdraniketanam /
śūdrapratigrahaparaṃ nityayācakameva ca // Ang_1.745

tathā pallavikaṃ krūram ātmasaṃbhāvinaṃ śapam /
atimāninamagrāhyaṃ niṣkriyaṃ vedanindakam // Ang_1.746

vedavikrayiṇaṃ nityaṃ grāmayājakameva ca /
brahmavidveṣiṇaṃ caiva brahmasvaharaṇonmukham // Ang_1.747

paradāraparaṃ duṣṭaṃ paradāraikacintakam /
tyaktabhāryaṃ dattaputraṃ putravikrayiṇaṃ tathā // Ang_1.748

mātāpitrorupoṣṭāraṃ gurudrohiṇameva ca /
dhanasaṃgrahaṇodyuktamānasaṃ dhaninaṃ kaṭum // Ang_1.749

Aiyangar1953, p. 88

nirdayaṃ dānavimukhaṃ nāstikaṃ paradūṣakam /
maṇikārasvarṇakārarajakādipurohitam // Ang_1.750

adhikāśamatṛptaṃ ca durvādaṃ dāmbhikaṃ jaḍam /
vedakarmatyāgapūrvaśāstramātrakṛtaśramam // Ang_1.751

nāstikaṃ kiṃbhaviṣyantamṛṇinaṃ tyaktavedakam /
tyaktasnānaṃ tyaktasaṃdhyaṃ nivṛttakṣurakarmakam // Ang_1.752

kṛtārdhakṣurakarmāṇaṃ tucchaṃ vikasitamehanam /
phalguṃ kubjaṃ tathā cāndhaṃ badhiraṃ bhrāntamulbaṇam // Ang_1.753

unmattaṃ durbalaṃ sannaṃ kopinaṃ kunakhaṃ ratam /
kuṇḍakaṃ golakaṃ vrātyam aśuciṃ parasūtakam // Ang_1.754

parānninaṃ parādhīnaṃ karṣakaṃ vārdhuṣiṃ vṛṣam /
nṛpavṛttiṃ vaiśyavṛttiṃ śūdravṛttiṃ durāśayam // Ang_1.755

atyantacapalaṃ śrāntam avīrāpatimeva ca /
tathaiva garbhiṇīnātham abhojyānnaṃ durāgasam // Ang_1.756

aśrotriyasutaṃ kārudhṛtavastraṃ ca duḥśaṭham /
gāyakaṃ vraṇinaṃ kṣudrabhāṣiṇaṃ tucchabhāṣakam // Ang_1.757

hāsyakāraṃ naṭaṃ nāṭyavidyaṃ buruḍakṛtyakam /
kṣudrajīvaṃ kāryajīvaṃ nityavetanajīvinam // Ang_1.758

na bhojayetprayatnena nimantraṇadinātparam /
dinatrayaṃ varjayityā vṛṇuyādaticaryayā // Ang_1.759

Aiyangar1953, p. 89

anumāsikabhoktāraṃ pakṣamātraṃ parityajet /
ūnamāsikabhoktāraṃ māsamātraṃ parityajet // Ang_1.760

nagnaśrāddhe varṣamātraṃ navaśrāddhe tadardhakam /
ṣoḍaśe sārdhavarṣaṃ tu sapiṇḍe ca dvivatsaram // Ang_1.761

varjayitvā dvijaṃ paścād grāhayecchrāddhakarmaṇi /
śūdrāmaśrāddhagaṃ samyak tyajedvarṣatrayaṃ tathā // Ang_1.762

nṛpavaiśyaśrāddhabhissābhakṣakaṃ santataṃ tarām /
varjayedabdamātraṃ tu grāmacaṇḍālakarmasu // Ang_1.763

āmaśrāddhagṛhītāraṃ taddine nāvalokayet /
divārātramasaṃbhāṣyo divākīrtyapurohitaḥ // Ang_1.764

puṇyakāle tvasaṃbhāṣyaḥ kulālānāṃ purohitaḥ /
bhānuvāre bhaumavāre śukravāre ca santatam // Ang_1.765

asaṃbhāṣyaḥ prayatnena parasaunapurohitaḥ /
parvaṇoryogakāleṣu dvijaveśyāpurohitaḥ // Ang_1.766

nāvekṣyā eva caite vai yadi dṛṣṭāstadā tadā /
agnermanve 'nuvākasya paṭhanātkṛtakṛtyatā // Ang_1.767

tīrthapratigrahī dṛṣṭo yadi śrāddhadine tarām /
tīrthajīvī tadāvāsī tatpurohita eva ca // Ang_1.768

yadā dṛṣṭastadā sūryaṃ paśyemeti vilokayet /
Aiyangar1953, p. 90 varaṇam
tripūrṣacaryāvṛttāntaḥ spaṣṭo yasya bhavettarām // Ang_1.769

tādṛśaṃ prayataṃ dvāntam alolupamadāmbhikam /
yadṛcchālābhasantuṣṭaṃ śrotriyaṃ vedinaṃ śucim // Ang_1.770

nityāgniṃ pūrvavayasaṃ sudhiyaṃ satkulodbhavam /
tasmātpratyupakāraikarahitaṃ sumukhaṃ dvijam // Ang_1.771

samīkṣya varayetsamyag brāhmaṇaṃ śrāddhakarmaṇi /
ādau saṃkalpya prayataḥ sapavitrakarastathā // Ang_1.772

darbhapāṇiḥ kṛtaprāṇāyāmo 'tvaratarastarām /
akrodhanaśca sumukho vācā saṃkalpamācaret // Ang_1.773

deśaṃ kālaṃ ca saṃkīrtya tathā ca prakṛte tataḥ /
pitḥn devān prākṛtānvai samuddiśya ca prākṛtam // Ang_1.774

kariṣye karma caiveti saṃkalpaṃ prathamaṃ caret /
prasādāya darbhadānam
viśveṣāmatra devānāṃ sthānamāhavanīyake // Ang_1.775

kṣaṇaṃ kṛtvā prasādo 'dya karaṇīya udīryate /
ityevaṃ dakṣiṇe haste dadyāddarbhān dvijasya vai // Ang_1.776

etaddhai varaṇaṃ proktaṃ pitḥṇāmevameva vai /
maṇḍalapūjā
kṛtvā tu varaṇaṃ paścād oṃ tatheti ca codite // Ang_1.777

Aiyangar1953, p. 91

kṛtvā tu maṇḍalaṃ śuddhaṃ gomayena vidhānataḥ /
maṇḍalaṃ pūjayitvādau daivaṃ paitṛkameva ca // Ang_1.778

maṇḍalātpaścime bhāge brāhmaṇe svāgatīkṛte /
tatraiva visṛjetpādyaṃ kṣālayenmaṇḍalopari // Ang_1.779

gulphayoradhaḥ kṣālanam

pādaprakṣālanaṃ śrāddhe varaṃ syādgulphayoradhaḥ /
pitḥṇāṃ narakaṃ ghoraṃ romasaṃsaktavāriṇā // Ang_1.780

yadi syādromasaṃsaktaṃ pādaprakṣālane bhavet /
taddoṣaparihārāya ājānu kṣālayetparam // Ang_1.781

ācamanaprakaraṇam

ādāvantye ca pādye ca viṣṭare vikire tathā /
ucchiṣṭapiṇḍadāne ca ṣaṭsu cācamanaṃ smṛtam // Ang_1.782

kartuḥ pūrvaṃ bhokturācamane

kartā 'nācamya yadbhoktā kuryādācamanakriyām /
śuno mūtrasamaṃ toyaṃ tasmāttatparivarjayet // Ang_1.783

devādibhojanadik

udaṅmukhastu devānāṃ pitḥṇāṃ dakṣiṇāmukhaḥ /
pradadyātpārvaṇe sarvaṃ devapūjāvidhānataḥ // Ang_1.784

varaṇatrayakālaḥ

kecidrātrau tu pūrvedyus taddine prātareva ca /
Aiyangar1953, p. 92 kutape taddine bhūyas trivāraṃ śrāddhamūcire // Ang_1.785

sakṛdeveti tajjāmitayā śrāddhaṃ prakurvate /
tatsthāne varaṇaṃ kṛtvā śrāddhaṃ sarvaṃ prakurvate // Ang_1.786

oṃ bhūrbhuvaḥ suvariti svāhāntamantro vai tataḥ /
viṣṭaraḥ
ayaṃ vo viṣṭaraśceti pradadyādviṣṭaraṃ tathā // Ang_1.787

svadhāśabdaṃ pitṛsthāne sarvatraivaṃ vidhīyate /
anenaiva tu mantreṇa tatpūjā vihitā parā // Ang_1.788

ayaṃ hi paramo mantraḥ pitḥṇāmarcane mahān /
prayoktavyaḥ śrāddhadine mantrāḥ prākṛtamātṛkāḥ // Ang_1.789

viśvān devān pitḥnvāpi saṃbudhyoccārya tatparam /
pūrvoktenaiva mantreṇa viṣṭaraṃ pratipādayet // Ang_1.790

ṣaṣṭhyantenāsanaṃ dadyāt kṣaṇaśca kriyatāmiti /
kṣaṇaṃ dadyāttu darbheṇa hastasaṃsparśanena vā // Ang_1.791

prāpnuvantu bhavantaśca tārapūrveṇa vai vadet /
arghyaṃ kṛtvā kṛtaḥ proktaḥ kartavya iti cettataḥ // Ang_1.792

darbhānāstīrya bhūpṛṣṭhe tatra pātramadhobilam /
nikṣipya taduparyevaṃ darbhairācchidya vai tataḥ // Ang_1.793

uddhṛtya prokṣya tatpātre yavānnikṣipya śambaram /
bhūrbhuvaḥsuvarāpūrvagandhākṣatasumādikam // Ang_1.794

Aiyangar1953, p. 93

tatra nikṣipya taccāmbhas taddhaste 'rghyaṃ pradāpayet /
āvāhanaṃ ca tatpūrvaṃ paraṃ vā tatkṛtākṛtam // Ang_1.795

yadi kartavyadhīḥ syāccet tadā vyāhṛtibhiścaret /
yā divyā iti vā no ced devā vo 'rdhyamiti bruvan // Ang_1.796

dadyāttamarghyaṃ devebhyaḥ pitṛbhyaśca krameṇa vai /
āvāhane viśvedevā uśantastviti yugmakam // Ang_1.797

ubhayatra prakathitaṃ kecanātrāparāmṛcam /
viśvedevāsa ityekāṃ viśvedeveti vai parām // Ang_1.798

āgacchantviti tāṃ cāpi devārthe prajapanti vai /
pitṛsthāna uśantastvā āyantu na itīva vai // Ang_1.799

prajapeyuḥ kecanātra tadetat kathitaṃ param /
kṛtākṛtaṃ prakathitam anuktābādhakaṃ na tu // Ang_1.800

vedamātrānuktitastu gandhākṣatayavādikam /
dhūpadīpadukūlādi kṛtsnaṃ yajñopavītakam // Ang_1.801

sarvaṃ vyāhātebhirdadyāt tūṣṇīṃ vā tadyathāruci /
agnaukaṇāma
tato 'gnau karaṇaṃ kuryād yadi pūrvaṃ svasūtrataḥ // Ang_1.802

anuktamantraiḥ kāścittu kṛtāḥ syustāḥ kriyāstataḥ /
tatpūrvakṛtasaṃkalpakarmamadhyādhikatvataḥ // Ang_1.803

Aiyangar1953, p. 94
punaḥsaṃkalpaprakaraṇam

tatkiṃcidviguṇībhūyāt tadvaiguṇyata eva vai /
punaḥ saṃkalpayitvaiva tatpūrvakakriyāṃ caret // Ang_1.804

sarvatraivaṃ vijānīyāt tattatsaṃkalpakarmasu /
na cedekasya saṃkalpa ekadhaiva bhaveddhi vai // Ang_1.805

āsamāptervidhānena prakṛte paitṛke kila /
anuktamantrapaṭhanāt punaḥ saṃkalpamācaret // Ang_1.806

yadyuktamantramātreṇa yatkarma calati sthale /
tatkarmamadhye na punaḥ saṃkalpaḥ prabhaveddhi vai // Ang_1.807

tasmātsaṃkalpayitvā 'tha cāśaikaraṇamārabhet /
pariveṣaṇaprakārapaurvāparyam
saṃparistīrya vidhinā darbhaistairdakṣiṇāgrakaiḥ // Ang_1.808

annamādāya pakvāttu copastīrya tataḥ punaḥ /
mekṣaṇenānnamādāya mantrametaṃ śrutīritam // Ang_1.809

pratikalpaikapaṭhitaṃ somāyeti huneddhaviḥ /
taccheṣeṇa yamāyeti agnayeti ca tatparam // Ang_1.810

uddeśatyāgamātraṃ ca prācīnāvītinaiva vai /
samuccārya punaścaiva pariṣicyāpradakṣiṇam // Ang_1.811

amantrakaṃ vidhānena tadannaṃ śiṣṭamuddhṛtam /
ardhaṃ kṣipedviprapātre datvā hastodakaṃ tataḥ // Ang_1.812

daivapātre 'bhighāryātha pūrvavacca vidhānataḥ /
Aiyangar1953, p. 95 annaṃ ca pāyasaṃ bhakṣyaṃ vyañjanāni phalāni ca // Ang_1.813

payo madhu ghṛtaṃ cānte sūpaṃ tu pariveṣayet /
agre sūpadāne
yadi sūpādatha punarvastu syātpariveṣitam // Ang_1.814

tadrākṣasaṃ bhavecchrāddhaṃ tathā tasmānna cācaret /
rakṣoghnamantram
annamājyenābhighārya gāyatryā prokṣya tatparam // Ang_1.815

dadhinānnaṃ ca pracchādya cāhamasmīti sūktakam /
prapaṭhedatra vidhinā rākṣoghnaśrutimadhyagam // Ang_1.816

yena kenāpyuccāraṇamasamarthasya

svayaṃ yadyasamarthaścen mantroccāraṇakarmaṇi /
yena kena ca vipreṇa vācanīyaṃ prayatnataḥ // Ang_1.817

naite mantrā yājamānā atroktāḥ kila karmaṇi /
rākṣasānāṃ vināśāya vedaghoṣaḥ praśasyate // Ang_1.818

sa ghoṣo brāhmaṇaiḥ kartuṃ śakyate prakṛte kila /
uṣṇaṃ dātavyam
annaṃ vastūni yānīha pātreṇa saha kevalam // Ang_1.819

cullisthāni bhaveyurhi tebhyaḥ pātrebhya eva vai /
darvimyaśca samuddhṛtya svalpaṃ svalpaṃ yathoṣmakam // Ang_1.820

yadā bhavettadā tatra viprebhyaḥ pariveṣayet /
ūṣmabhāgā hi pitaraś coṣmaśūnyaṃ na paitṛkam // Ang_1.821

Aiyangar1953, p. 96

bhavedeva na sandehaḥ paścādannaṃ yathā purā /
viprahaste jalaṃ datvā gāyatryā prokṣya vai tataḥ // Ang_1.822

yadaivāhavanīyaṃ vai dakṣiṇāgniṃ vidhānataḥ /
nityaṃ vai gārhapatyaṃ ca pariṣiñcati mantrataḥ // Ang_1.823

satyaṃ tvartena vidhinā brāhmaṇaṃ pariṣicya vai /
pṛthivī teti tatsarvam abhimṛśya tataḥ punaḥ // Ang_1.824

samupasparśayitvātha pitrādibhyo nivedayet /
pradhānametaddhomaśca samupasparśanaṃ punaḥ // Ang_1.825

mantrāḥ vācyāḥ

etanmantratrayaṃ vācā yajamānaḥ samuccaret /
etanmantratrayaṃ śrāddhe pradhānakamihocyate // Ang_1.826

tathā piṇḍapradānasya mantrāḥ kecana coditāḥ /
etaduccāraṇāśaktau vyarthaṃ śrāddhaṃ bhavetkila // Ang_1.827

tasmādyatnena mahatā homāgneya iti trayam /
dvayaṃ vātha punaścaikaṃ pṛthivī teti kiṃcana // Ang_1.828

annābhimarśane proktam amṛtopastarāṇakam /
pañca prāṇāhutau mantrāḥ prāṇāyetyādikā parāḥ // Ang_1.829

yathāvadeva vācā te pravācyā śrāddhakarmaṇi /
na cecchrāddhaṃ bhavennaitad etairmantrairbhaveddhi tat // Ang_1.830

paścātpiṇḍapradāne 'pi mantrā vācyāśca bhaktitaḥ /
Aiyangar1953, p. 97 mantravaikalpanāśāya vedaghoṣaḥ
bhojane samupakrānte vedaghoṣaṃ prayatnataḥ // Ang_1.831

kārayedvipramukhataḥ ṛgyajuḥsāmabhistarām /
tena vaikalyadoṣā ye rakṣobhiḥ parikalpitāḥ // Ang_1.832

sadyo naṣṭā bhaveyurhi tasmādeva tathācaret /
yathānyaghoṣo viprāṇāṃ śṛṇuyānnātra kevalam // Ang_1.833

tathā ghoṣaḥ prakartavyaḥ svayaṃ paramukhāttathā /
yatnātkārayitavyaśca na ceddoṣo mahān bhavet // Ang_1.834

vedoccāraṇasāmarthyavikalo yadi tatkaraḥ /
namo vaḥ pitaro mantramātraṃ bhaktyā japettu vai // Ang_1.835

idaṃ viṣṇurvyāhṛtīrvā gāyatrīṃ vā vidhānataḥ /
viṣṇorarāṭamantre vā gāyatrīṃ vaiṣṇavīmapi // Ang_1.836

na cettu pauruṣaṃ sūktam athavā taṃ triyambakam /
ā vo rājānamantraṃ vā madhutrayamathāpi vā // Ang_1.837

namo brahmaṇyamantraṃ vā daśa śāntiṣu kāmapi /
svādhīnā tāmṛcaṃ no ced gāyatrīṃ sarvaśūnyadām // Ang_1.838

pratadviṣṇumantramirāvatī dhenumatīti ca /
yajamānaḥ svayaṃ prītyai pitṛbhyo pravadettarām // Ang_1.839

bhojanānte ca saṃpannaṃ pradadetpurataḥ sthitaḥ /
tṛptāḥ stheti dvivāraṃ tad uktvā dadyāttadannakam // Ang_1.840

Aiyangar1953, p. 98

tatraiva vikiretpātrasamīpe tatpuraḥ sthitaḥ /
ucchiṣṭapiṇḍaṃ ca dadyād uttarāpośanaṃ tataḥ // Ang_1.841

sarvāṇyetāni śiṣṭānām ācāreṇa na coktitaḥ /
sūtrakārasya vedasya kṛte 'bhyudayamucyate // Ang_1.842

akṛte pratyavāyo na punaranyāni kevalam /
tattatkriyāviśeṣeṣu tūṣṇīkaṃ vedamantrakaiḥ // Ang_1.843

atrānuktairmahākālavilambo bādhakāya vai /
bhavedeva na sandehaḥ śrāddhamantro ya īritaḥ // Ang_1.844

tanmātrasya samīcīnaproktyai tatkarma sādhu vai /
bhavetkilānyathā taddhi kiṃ bhavediti sādhubhiḥ // Ang_1.845

samyagālocanīyo 'to śrāddhamantroktimātrataḥ /
yāvān kālavilambaḥ syāt tāvānevātra kevalam // Ang_1.846

prāmāṇiko hi tadbhinno 'vihitaśca vidhānataḥ /
karmaṇo bādhakāyaiva sādhakāya bhavenna tu // Ang_1.847

tasmādvidvān sūtravedavihitaṃ yāvadeva vai /
tāvadeva prakurvīta sarvasaukhyāya kevalam // Ang_1.848

ātmano brāhmaṇānāṃ ca bhoktḥṇāṃ śāstravartmanaḥ /
śāstravirodhi tyājyameva
yathāvadeva kurvītā -dhikaṃ śāstravirodhi yat // Ang_1.849

sarvaṃ samyakparityājyaṃ vihitaṃ yattadācaret /
viprāṇāṃ bhojanātpaścāt tacchāstrādhikakṛtyataḥ // Ang_1.850

Aiyangar1953, p. 99

samāgatātpunaḥ proktaḥ saṃkalpo nānyathācaret /
apāṃ madhyena cācchindya darbhān mūlaiḥ sakṛddhataiḥ // Ang_1.851

śundhantāṃ pitaraḥ prokṣya āyantvityabhimantrya ca /
sakṛdācchinnamantreṇa saṃstīryaiva tataḥ punaḥ // Ang_1.852

mārjayanteti mantreṇa tato dadyāttilodakam /
sakṛdācchinnadarbheṣu triṣu sthāneṣu tatparam // Ang_1.853

etatteti ca mantreṇa dadyātpiṇḍatrayaṃ punaḥ /
yanme māteti mantraṃ tat pitṛbhya iti vai punaḥ // Ang_1.854

atra pitaro 'mutra ca amī madamataḥ param /
ye samānāstato bhūyo yena jātāstataḥ param // Ang_1.855

vīraṃ dhatteti tatprāśyā-ghrāya vā tatparaṃ punaḥ /
mārjayanteti mantreṇa pūrvavacca tilodakam // Ang_1.856

datvāñjanābhyañjane ca vāsaśchitvā vidhānataḥ /
namo va iti mantreṇa namaskārān samācaret // Ang_1.857

gṛhānna iti mantraṃ ca ūrja vahantīmanuṃ tataḥ /
uttiṣṭhata pitaro mano nvāhuveti mantrakam // Ang_1.858

punarna iti bhūyaśca yadantarikṣamiti vai /
mantrān japtvā krameṇaivaṃ piṇḍāṃstānpūjayettataḥ // Ang_1.859

pitṛpiṇḍārcanaṃ yaistu kriyate darbhapatrakaiḥ /
taṇḍulairakṣataiḥ puṣpais tilairapi yavaistathā // Ang_1.860

prīṇitāḥ pitarastena yāvaccandrārkamedinī /
Aiyangar1953, p. 100 putrakalatrādibhiḥ pitṛpradakṣiṇanamaskārāḥ
vāsobhiḥ pūjayetpiṇḍān yathāśaktyā vicakṣaṇaḥ // Ang_1.861

dakṣiṇābhiśca tāmbūlair dhūpadīpādibhistathā /
pradakṣiṇanamaskāraiḥ putrapautrādibhiḥ saha // Ang_1.862

kalatraiḥ parivāraiśca na cettasya kulaṃ tarām /
na vardhate kṣīyate ca kāle kāle śanaiḥ śanaiḥ // Ang_1.863

ta eva piṇḍāḥ pitaras tadrūpeṇa sthitāḥ param /
bhaveyuḥ pūjanārthāya nātra kāryā vicāraṇā // Ang_1.864

apratyakṣā hi pitaro vāyurūpaṃ samāśritāḥ /
ākāśarūpamāpannāḥ kālabhedeṣu santatam // Ang_1.865

nityamākāśarūpāste śrāddhakāleṣu bhaktitaḥ /
samāhūtāstadā sadyo vāyurūpaṃ samāśritāḥ // Ang_1.866

samāyānti manovegāt piṇḍakāle tu te punaḥ /
tatpraviśyaiva putrāṇāṃ hitāya kṣaṇamañjasā // Ang_1.867

tiṣṭhanti kila tatpūjāsvīkārāya tato yatan /
tatpūjāṃ vidhinā kuryāt tataścetputrakāmukaḥ // Ang_1.868

madhyamapiṇḍaṃ parimṛjya

prayacchenmadhyamaṃ piṇḍaṃ dharmapatnyai samantrakam /
ādhatta pitaraśceti tataḥ sā niyatā śuciḥ // Ang_1.869

pragṛhyāñjalinā bhaktyā prāṅmukhī maunamāśritā /
Aiyangar1953, p. 101 taṃ prāśya vidhinācamya tatpaścāttu trirātrakam // Ang_1.870

kurvantī bhojanaṃ bhartur mukteḥ paścātsakṛcchuciḥ /
muditā harṣitātīva duḥkhitā malinā tathā // Ang_1.871

bhāvayantī mahārudraṃ taṃ kālaṃ ninayedapi /
tāvanmātreṇa ca tataḥ sā putraṃ puṣkarasrajam // Ang_1.872

labhate nātra sandeho yadi sā syādrajasvalā /
śrāddhadine śūdrabhojane
na śūdraṃ bhojayecchrāddhe gṛhe yatnena taddine // Ang_1.873

śrāddhaśeṣaṃ na śūdrebhyo na dadyāttu khaleṣvapi /
pitṛbhojanapātrasya khananam
piturucchiṣṭapātrāṇi śrāddhe gopyāni kārayet // Ang_1.874

khanitvaiva vinikṣipya yathā śrāddhe na gocaram /
sodakumbham
kṛte 'kṛte vā sāpiṇḍye mātāpitroḥ parasya vā // Ang_1.875

tasyāpyannaṃ sodakumbhaṃ dadyātsaṃvatsaraṃ dvijaḥ /
adaivaṃ pārvaṇaśrāddhaṃ sodakumbhamadharmakam // Ang_1.876

kuryādābdikaparyantaṃ saṃkalpavidhinānvaham /
kuryādaharahaḥ śrāddham amāvāsyāṃ vinā sadā // Ang_1.877

yatsodakalaśaśrāddhaṃ na kuryādanumāsike /
prathamābde na tilatarpaṇam
prathamābde na kartavyaṃ tilatarpaṇamityapi // Ang_1.878

Aiyangar1953, p. 102
sapiṇḍīkaraṇātparaṃ śrāddhāṅgatarpaṇam

yadetattattu kathitaṃ vatsarābde sapiṇḍane /
ekādaśe dvādaśe vā sapiṇḍīkaraṇaṃ yadi // Ang_1.879

kṛtaṃ cettatpuraṃ samyak sadyaḥ śrāddhāṅgatarpaṇam /
kurvītaiva tathā darśaṃ pratimāsaṃ pṛthak pṛthak // Ang_1.880

akṛte tarpaṇe bhūyaḥ pitarastasya kevalam /
bhaveyurduḥkhitā ghoraṃ punaḥ pretatvaśaṅkayā // Ang_1.881

teṣāṃ śaṅkānirāsāya māsikeṣvaṅgatarpaṇam /
śrāddhānte vidhinā kāryaṃ sadya eva na saṃśayaḥ // Ang_1.882

pratimāsaṃ tadā darśaṃ yacchrāddhaṃ tarpaṇādikam /
asaṃśayaṃ prakurvīta na ceddoṣo mahān bhavet // Ang_1.883

śrāddhamukteḥ paraṃ teṣāṃ dvijānāṃ karaśuddhaye /
tilairhastodakaṃ kāryaṃ ṣaḍvāraṃ darbhapuñjataḥ // Ang_1.884

na cettatkaraśuddhiśca na bhavedeva kevalam /
madgotraṃ vardhatāṃ deva pitḥṇāṃ ca prasādataḥ // Ang_1.885

iti brāhmaṇapādeṣu saparyāṃ tāṃ tadācaret /
viśvedevaprasādaṃ ca pitḥṇāṃ ca prasādakam // Ang_1.886

svīkṛtya śirasā gṛhya devāśca pitarastataḥ /
svasti brūteti vācoktvā hy akṣayodakamityapi // Ang_1.887

astvityapi ca taddhaste śambaraṃ satilākṣatam /
yathākrameṇa dadyācca vācayiṣye svadhāṃ tathā // Ang_1.888

Aiyangar1953, p. 103

svāhāmapi ca saṃprārthya vācyatāmiti taistataḥ /
saṃproktastu ṛce tveti dhārāṃ tāṃ pravadetparām // Ang_1.889

pitṛbhyaśca prathamataḥ pitāmahebhya eva ca /
prapitāmahebhyaśca tadvat svadhāstā vācyatāmiti // Ang_1.890

bruvantu ca bhavanto vai oṃ svadhāmiti vai vadet /
saṃpadyantāṃ svadhāśceti devāścāpi tathā punaḥ // Ang_1.891

prīyantāṃ pitaraḥ paścāt pitāmahāstataḥ kila /
prapitāmahāśca pitaras taddhaste salilaṃ kṣipet // Ang_1.892

pitḥṇāṃ rajataṃ, devānāṃ svarṇam

tataḥ śrāddhaikasādguṇyahetave dakṣiṇāṃ mudā /
yathāśaktyā pradadyācca pitḥṇāṃ rajataṃ param // Ang_1.893

hiraṇyaṃ cāpi devānāṃ vājevājeti vai vadet /
uttiṣṭhateti pitaraḥ anugacchantu devatāḥ // Ang_1.894

ityudvāsya tu tān paścād annaśeṣo 'khilaḥ punaḥ /
kriyatāṃ kimiti prokte ceṣṭaiḥ sa upabhujyatām // Ang_1.895

ityuktastu tato bhūyaḥ svāduṣaṁ sada ityataḥ /
upasthānaṃ pitḥṇāṃ tu kuryātprāñjalinā dvijaḥ // Ang_1.896

teṣāṃ tāmāśiṣaṃ gṛhya praṇipatya vidhānataḥ /
anuvrajya vidhānena svagṛhasyāntime tyajet // Ang_1.897

na cetsarvatra tāḥ proktāḥ parā vyāhṛtayaḥ śivāḥ /
na cettu vāmadevāya mantraṃ paramamuttamam // Ang_1.898

Aiyangar1953, p. 104

pravadettena manunā yadyadvaiguṇyamāgatam /
karmamadhye paitṛke 'smin jñānājñānata eva vai // Ang_1.899

kartṛbhoktṛmahādoṣadravyakālādisaṃbhavāḥ /
lobhamohājñānacittakāyakṛtyaviśeṣajāḥ // Ang_1.900

mahāparādhāḥ sukrūrāḥ parīhāraikavarjitāḥ /
te sarve smaraṇāttasya mahāmantrasya vaibhavāt // Ang_1.901

sadyo vilayamāyānti karmasādguṇyamapyati /
prabhavetsadya evaivaṃ tasmāttu manumuttamam // Ang_1.902

namodvādaśasaṃyuktaṃ paṭhanīyaṃ sakṛtkila /
tāvanmātreṇa tatkarma paramaṃ tṛptikārakam // Ang_1.903

acchidraṃ sadguṇaṃ sāṅgaṃ vikalaikavivarjitam /
pratyavāyaikarahitaṃ gayāśrāddhaśatādhikam // Ang_1.904

bhavatyeva na sandehas tasmāttanmantramuccaret /
ucchiṣṭādi śrāddhe sapta pavitrāṇi
ucchiṣṭaṃ śivanirmālyaṃ vamanaṃ pretaparpaṭam // Ang_1.905

śrāddhe sapta pavitrāṇi dauhitraḥ kutapastilāḥ /
payaso vatsapītatvād ucchiṣṭamiti nāma tat // Ang_1.906

bhagīrathaprārthanayā tadgaṅgātyavalepahā /
tirodhānaṃ jaṭāraṇye kṛtvā tāmadharadyataḥ // Ang_1.907

tannirmālyaṃ tato gaṅgā sā prītyai paramā smṛtā /
sā nityaśuddhā tadyogād gaṅgā patitapāvanī // Ang_1.908

Aiyangar1953, p. 105

nirdoṣā saiva kathitā tadbhinnā sapta yāśca tāḥ /
aśuddhāśca kadācitsyuḥ śivāṅgapatitā tu sā // Ang_1.909

atyantaikapavitrā hi nānyā vai tatsamā sarit /
tadīyodakasaṃbandhād yatpitryaṃ karma tattu vai // Ang_1.910

apavitrasahasrebhyo muktaṃ sadyo bhaviṣyati /
pitaro nityatṛptāste naṣṭakṣutkāḥ pitāmahāḥ // Ang_1.911

pārameśvarasāyujyaṃ labhante prapitāmahāḥ /
apyanye kulajā eva syuste kulasahasrakam // Ang_1.912

taccāpi vaiṣṇavaṃ dhāma tatkṣaṇātprāpitaṃ bhavet /
trirātraphaladā nadyaḥ puṇye tadayanadvaye // Ang_1.913

ardhodaye mahodaye cakrike grahaṇe tathā /
padmakāpilaṣaṣṭhyāṃ vā punaranyeṣu tāḥ punaḥ // Ang_1.914

vidhiprayatnaracitā 'vagāhanajapādikaiḥ /
phalapradā hi sarito na tathā jāhnavī śivā // Ang_1.915

darśanasparśanadhyānair jantūnāṃ janmamocanī /
taduttarakṣaṇādgaṅgā tadbhārgatanusaṃbhavā // Ang_1.916

siṃhakarkaṭayormadhye sarvā nadyo rajasvalāḥ /
dinatrayamasaṃspṛśyās tatrādau yāḥ saridvarāḥ // Ang_1.917

mahānadyaḥ

godāvarī bhīmarathī tuṅgabhadrā ca veṇikā /
tāpī payoṣṇī divyā syur dakṣiṇe tu saridvarāḥ // Ang_1.918

pāvanī narmadā caiva yamunā ca mahānadī /
Aiyangar1953, p. 106 sarasvatī viśokā ca vitastā ca tathā punaḥ // Ang_1.919

dakṣiṇāyanakāle tu saṃprāpte cāvagāhanāt /
paraṃ tridinaparyantaṃ bhaveyustā rajasvalāḥ // Ang_1.920

na tu sā śambhusaṃbandhān nityaśuddhā prakīrtitā /
jāhnavī saritāṃ mukhyā sarvalokaikapāvanī // Ang_1.921

hlādanī pāvanī kāmā kāmanīyā kalāvatī /
karakā kaluṣaghnī yā nāgāścaitāsturīyakāt // Ang_1.922

divasāt prabhṛti proktās tisro rātrī rajasvalāḥ /
saptamīprabhṛti hyevaṃ saritaḥ kāścanāparāḥ // Ang_1.923

nalinī nirmalā nārā gurvī garbhā garā dharā /
kṣurikā kāśikā śyāmā daśa proktā rajasvalāḥ // Ang_1.924

dāridryanāśinī deyā bāhudā bahulā balā /
śarmiṣṭhā śayanā svāpā nava nadyo rajasvalāḥ // Ang_1.925

daśamīprabhṛti proktās tisro rātrīrmanīṣibhiḥ /
taptā tāpā tāpasā ca viśvāmitrā bṛhadvarā // Ang_1.926

dhenā senā sanā somā nava nadyo rajasvalāḥ /
trayodaśīprabhṛtyetā kathitāstā rajasvalāḥ // Ang_1.927

kalikā varuṇā vāmā somadā mahilā kalā /
Aiyangar1953, p. 107 tvaritā lulitā tārā ṣoḍaśaprabhṛti smṛtāḥ // Ang_1.928

tisro rātrīrāpagāstā mahāśuddhā rajasvalāḥ /
gārutmatā gatimatī gatidā gaṇavāritā // Ang_1.929

guṇāḍhyā guṇadā śeṣā sapta nadyaḥ prakīrtitāḥ /
ekonaviṃśatidinaprabhṛtyetā rajasvalāḥ // Ang_1.930

śātadruśca śatadruśca varaṇī vāruṇī rasā /
hiraṇyadā haimavatī gajavāsī manasvinī // Ang_1.931

rajasvalā navaitāḥ syur dvāviṃśatidināditaḥ /
karatoyā kālatoyā varṣatoyā saradrasā // Ang_1.932

antarjalā kheyatoyā bṛhattoyā sravajjalā /
pañcaviṃśatyādito vai vijñeyāstā rajasvalāḥ // Ang_1.933

aṣṭāviṃśatprabhṛti vai yāḥ kāścana janaiḥ kila /
nadīti nityaṃ kathyante khanyante ca tadā tadā // Ang_1.934

nadīgāḥ sindhugā vāpi parvatādisamudbhavāḥ /
yatra kutrāpi vā jātāḥ kṣudrā dīrghā jalairyutāḥ // Ang_1.935

varṣājalāśca khananajalā lavaṇaśambarāḥ /
sarvāstāḥ kathitāḥ sadbhir māsānte syū rajasvalāḥ // Ang_1.936

viśeṣeṇādhunā proktāḥ sarvāsāṃ saritāmapi /
prasaṃgāttatsvarūpasya māhātmyaṃ ca tathāvidham // Ang_1.937

uktaprāyaṃ vijānīyād yā vā nityajalāḥ punaḥ /
uttamā iti tāḥ proktā nadīnāṃ sindhusaṃgataḥ // Ang_1.938

ādhikyaṃ tatprakathitaṃ puṇyakṣetrādinā tathā /
Aiyangar1953, p. 108 kṣetraṃ cāpi tathā jñeyaṃ nadīyugmaikamelanāt // Ang_1.939

khananotpannasalilā tannyūnā kathitā tathā /
khananāccādhikajalā tacchreṣṭhā vai smṛtākhilaiḥ // Ang_1.940

pañcayojanaparyantapravahatsalilottamā /
utpattiprabhṛtisthairyavahatsalilasaṃyutā // Ang_1.941

paramā cottamā ceti sā gaṅgeti ca phaṇyate /
nadīnāṃ pravarā gaṅgā tajjalaṃ śrāddhakarmaṇi // Ang_1.942

pāvanaṃ paramaṃ proktaṃ vamanaṃ madhu cocyate /
tatpretaparpaṭaṃ sākṣāt pitḥṇāṃ duḥkhavārakam // Ang_1.943

khaḍgapātraṃ hi kutapo dauhitro vā punaḥ smṛtaḥ /
śivanirmālyataḥ śrāddhavaiguṇyaṃ tatpraśāmyati // Ang_1.944

punaḥkaraṇasaṃprāptau śivanirmālyayogataḥ /
pranaṣṭaḥ prabhaveddoṣas te cātrāpi vadāmyuta // Ang_1.945

punaḥśrāddhaprakaraṇam

vipravāntāvagnināśe piṇḍe ca vidalīkṛte /
piṇḍagolakasaṃyoge dīpanāśe tathaiva ca // Ang_1.946

rajasvalānāthabhuktau buddhipūrvaṃ tathaiva ca /
aśaucabhuktāvāśaucisaṃsparśe homavismṛtau // Ang_1.947

atithau taddinabhrāntyā saṃkalpakaraṇe 'pi vā /
ekasminneva divase pitrorvyatyāsataḥ kṛtaḥ // Ang_1.948

taddine copavāsaḥ syāt punaḥ śrāddhaṃ pare 'hani /
Aiyangar1953, p. 109 ādyaśrāddhe tu bhuñjānaviprasya vamanaṃ yadi // Ang_1.949

yatte kṛṣṇeti mantreṇa homaṃ kuryādyathāvidhi /
ṣoḍaśaśrāddhabhuñjānabrāhmaṇastu vamedyadi // Ang_1.950

pretāhutistu kartavyā laukikāgnau yathāvidhi /
anumāsikādyucchiṣṭavamane
anumāsike 'tra kartavya ucchiṣṭe vamanaṃ yadi // Ang_1.951

kabale tu subhuñjāne tṛptiṃ caiva vinirdiśet /
amāvāsyāmāsike ca brāhmaṇo mukhaniḥsrutam // Ang_1.952

tathā mahālayaśrāddhe pitrādervamanaṃ yadi /
pitāmahādivatkṛtvā śrāddhaśeṣaṃ samāpayet // Ang_1.953

ucchiṣṭocchiṣṭasaṃsparśe

ucchiṣṭena tu saṃspṛṣṭo bhuñjānaḥ śrāddhakarmaṇi /
śeṣamannaṃ tu nāśnīyāt kartuḥ śrāddhasya kā gatiḥ // Ang_1.954

tatsthānanāmagotreṇa hmāsanādi tathārcayet /
annatyāgaṃ tataḥ kṛtvā pāvake juhuyāccarum // Ang_1.955

puruṣasūktena juhuyād yāvaddvātriṃśadāhutiḥ /
homaśeṣaṃ samāpyātha śrāddhaśeṣaṃ samāpayet // Ang_1.956

akṛtvā tu samīpe tu brāhmaṇe vamanaṃ yadi /
punaḥ pākaṃ prakurvīta piṇḍadānaṃ yathāvidhi // Ang_1.957

ucchiṣṭasparśanaṃ jñātvā tatpātraṃ ca vihāya ca /
tatpātraṃ parihatyātha bhūmiṃ samanulipya ca // Ang_1.958

Aiyangar1953, p. 110

tasya śīghraṃ vidhāyaiva sarvamannaṃ praveṣṭayet /
pariṣicya tataḥ paścād bhojayecca na doṣakṛt // Ang_1.959

anyonyasparśe

śrāddhapaṅktau tu bhuñjānāv anyonyaṃ spṛśato yadi /
dvau viprau visṛjedannaṃ bhuktvā cāndrāyaṇaṃ caret // Ang_1.960

ucchiṣṭocchiṣṭasaṃsparśe śunā śūdreṇa vā tathā /
upoṣya rajanīmekāṃ pañcagavyena śudhyati // Ang_1.961

indrāya somasūktena śrāddhavighno yadā bhavet /
agnyādibhirbhojanena śrāddhaṃ saṃpūrṇameva hi // Ang_1.962

indrāya somasūktena bhojaneneti ca trayam /
vidhānaṃ kathitaṃ samyag vyavasthā hyatra cocyate // Ang_1.963

piṇḍadānātparaṃ yasya kasyacidbrāhmaṇasya vai /
vamanācchrāddhavighne tu tadā sūktajapāddhi sā // Ang_1.964

śrāddhasaṃpūrṇatā jñeyā tatpūrvaṃ cettu daivake /
pitāmahaviṣṇuvamane
pitāmahe tatparasmin viṣṇvā vā vamane yadi // Ang_1.965

homenaiva tadā jñeyā dvayoryadi tadā punaḥ /
tatsūktajapahomābhyāṃ śrāddhasaṃpūrṇatā smṛtā // Ang_1.966

darśādau chardane

pitṛsthānasya viprasya vamane yadi darśake /
punaḥ pākena tacchrāddhabhojanaṃ vihitaṃ tadā // Ang_1.967

Aiyangar1953, p. 111

ābdike vānumāse vā taddinopoṣaṇaṃ bhavet /
pare 'hani punaḥśrāddhaṃ bhojanenaiva nānyathā // Ang_1.968

eka eva yadā vipro bhonane chardito yadi /
ābdike tu pare 'hnyeva darśe vā yadi māsike // Ang_1.969

tathaivāgniṃ samādhāya homaṃ kuryādyathāvidhi /
tatsthānanāmagotreṇa cāsanādi samarcayet // Ang_1.970

annatyāgaṃ prakurvīta tato 'gnau juhuyāccarum /
prāṇādipañcabhirmantrair yāvaddvātriṃśadāhutiḥ // Ang_1.971

homaśeṣaṃ samāpyātha śrāddhaśeṣaṃ samāpayet /
punaḥ pākena sadyo vai śrāddhasya karaṇaṃ smṛtam // Ang_1.972

darśādiṣveva kathitaṃ na pratyabde kathaṃcana /
pratyabdasya pare 'hnyeva sthānaṃ viprasya tatsmṛtam // Ang_1.973

upavāsārthaḥ

upāvṛttistu pākebhyo yastu vāso guṇaiḥ saha // Ang_1.974

upavāsaḥ sa vijñeyaḥ sarvabhogavivarjitaḥ /
aputrāsāpiṇḍyam
patnyāḥ kuryādaputrāyāḥ patyurmātrādibhiḥ saha // Ang_1.975

sāpiṇḍyamanuyāne tu janakena sahātmajaḥ. /
anugamane
mṛtaṃ yānugatā nāthaṃ sā tena saha piṇḍanam // Ang_1.976

Aiyangar1953, p. 112

arhati svargavāse 'pi yāvadābhūtasaṃplavam /
strīpiṇḍaṃ bhartṛpiṇḍena saṃyujya vidhivatpunaḥ // Ang_1.977

tredhā vibhajya tatpiṇḍaṃ kṣipenmātrādiṣu triṣu /
bhartuḥ pitrādibhiḥ kuryād bhartrā patnyāstathaiva ca // Ang_1.978

sapatnyā vā 'sapatnyā vā na bheda iti gobhilaḥ /
ekādaśe 'hani ṣoḍaśam
kecidatra pṛthakprocus taṃ pakṣaṃ pravadāmyaham // Ang_1.979

ekacityāṃ samārūḍhau dampatī nidhanaṃ gatau /
ekoddiṣṭaṃ ṣoḍaśaṃ ca pṛthagekādaśe 'hani // Ang_1.980

dvādaśe 'hani saṃprāpte piṇḍamekaṃ dvayoḥ kṣipet /
pitāmahādipiṇḍeṣu taṃ piturviniyojayet // Ang_1.981

kecittameva piṇḍaṃ tu dvedhā kṛtvā tataḥ param /
udagbhāgagataṃ piṇḍaṃ pitṛvarge niyojayet // Ang_1.982

yaṃ dakṣiṇasthitaṃ piṇḍaṃ mātṛvarge niyojayet /
taddine paredyurvā sahagamane śrāddham
atra kecitpunaḥ procuḥ prakārāntarataḥ kila // Ang_1.983

taddine vā paredyurvā bhartāramanugacchati /
bhartrā sahaiva śuddhiḥ syāt śrāddhaṃ caikadine bhavet // Ang_1.984

paitṛkaṃ maraṇaṃ yatra tadevāhuḥ pradhānakam /
kecittu mātṛkaṃ prāhur evaṃ pakṣadvayaṃ smṛtam // Ang_1.985

Aiyangar1953, p. 113

pracetā atra covāca svamataṃ tatpravacmyaham /
bhartrā saha pramītāyāḥ mṛte 'hanyapare 'hni vā // Ang_1.986

āśaucaṃ maraṇoddiśya dahanādi tayorna tu /
punaḥ pakṣāntaraṃ proktaṃ kaiścittatra maharṣibhiḥ // Ang_1.987

pativratā tvanyadine 'nugacched yā strī paticittyadhirohaṇena /
daśāhato bharturaghasya śuddhiḥ śrāddhadvayaṃ syātpṛthagekakāle // Ang_1.988

tayorāśauce maraṇādi

bhartāramanugacchantī patnī cedārtavā yadi /
tailadroṇyāṃ vinikṣipya lavaṇe vā svakaṃ patim // Ang_1.989

paraṃ trirātrāddahanaṃ kuryuste bāndhavāstayā /
śrāddhaṃ caikadine kuryur dvayorapi hi nirṇayaḥ // Ang_1.990

ekoddiṣṭaṃ ṣoḍaśaṃ ca bharturekādaśe 'hani /
dvādaśe 'hani saṃprāpte piṇḍamekaṃ dvayoḥ kṣipet // Ang_1.991

pitāmahādipiṇḍeṣu taṃ piturviniyojayet /
brahmavādimataṃ bhūyas tv anyadvakṣyāmi śobhanam // Ang_1.992

dahyamānaṃ tu bhartāraṃ dṛṣṭvā nārī pativratā /
anugacchettayoḥ śrāddhaṃ pṛthagekādaśe 'hani // Ang_1.993

śilāpratiṣṭhāpanādikṛtyaṃ sarvaṃ pṛthak pṛthak /
ekatraiva prakurvīta piturmātuḥ samantrakam // Ang_1.994

ṣoḍaśāntaṃ pṛthakkṛtvā sāpiṇḍyaṃ dvādaśe 'hani /
pretatvāttu vimuktena saha mātuḥ sapiṇḍakam // Ang_1.995

Aiyangar1953, p. 114
tatpiṇḍasaṃyojanam

strīpiṇḍaṃ bhartṛpiṇḍena saṃyujya vidhivatpunaḥ /
tredhā vibhajya taṃ piṇḍaṃ kṣipenmātrādiṣu triṣu // Ang_1.996

mātuḥ sāpiṇḍyābhāvasthalam

atra viṣṇurmataṃ svasya sulabhāyāvadatkila /
kṛte pituḥ sapiṇḍatve mātustu na sapiṇḍanam // Ang_1.997

pitureva sapiṇḍatve tasyā api kṛtaṃ bhavet /
strīṇāṃ pṛthaṅ na kartavyā sapiṇḍīkaraṇakriyā // Ang_1.998

dattena pālakapituḥ sāpiṇḍyam

anyagotrapradattaścet tanayaḥ svapitustataḥ /
pālakasya prakurvīta tatpitrādisapiṇḍanam // Ang_1.999

dattaputrakṛtyam

vivādo nātra ko 'pyasti tādṛgdattasutaḥ pituḥ /
svayaṃ tadbhinnagotro 'pi tadgotre yojayecca tam // Ang_1.1000

pitāmahādibhiḥ samyak yatprācīnaikagotrakaiḥ /
dattapautrasya pitaraṃ prapitāmahamukhyakaiḥ // Ang_1.1001

tyaktvā pitāmahaṃ tvanyagotraṃ samyak tataḥ param /
yojayennātra sandehas tajjaṃ tatprapitāmaham // Ang_1.1002

tyaktvā samyagvicāyaiva svagotraireva yojanam /
kuryāttadvidhinā no cet pitḥṇāṃ saṃkaro bhavet // Ang_1.1003

tena doṣaśca sumahān prabhavedeva durghaṭaḥ /
Aiyangar1953, p. 115 dattaputrodbhavo yatnāt sapiṇḍīkaraṇe pituḥ // Ang_1.1004

tyajetpitāmahaṃ yatnāt tatputraḥ prapitāmaham /
tatputraścettato vṛddhaprapitāmahameva vai // Ang_1.1005

evaṃ mātuḥ sapiṇḍe tu dattaputrodbhavaścaret /
anyagotradattaḥ
yadyanyagotrajo dattaḥ santatau tatparaṃparām // Ang_1.1006

catuṣkulaikaparyantaṃ jātānāṃ saṅkaṭaṃ mahat /
tasmin sapiṇḍīkaraṇe tadānīṃ samupasthite // Ang_1.1007

bhavatyeva hi tatpaścāt pañcamādi yathākramam /
svayameva bhavettāvat tadvarge janmināṃ mahat // Ang_1.1008

avekṣaṇaṃ jāgarūka-tā ca nitye smṛte tarām /
tasmātsagotre tanayaṃ saṃgṛhṇīyādaputrakaḥ // Ang_1.1009

śiṣṭaṃ sarvaṃ pūrvameva mayā samyaṅ nirūpitam /
putre jāte tato bhūyaḥ putrasvīkaraṇādatha // Ang_1.1010

jāto 'dhikaḥ pradattāttu dharmataḥ sarvakarmasu /
pituḥ śrāddhasya ṣaṇmāsāt pūrvaṃ prabhṛti kṛtyam
pitroḥ śrāddhasya ṣaṇmāsāt pūrvameva tadā tadā // Ang_1.1011

śrāddhasmṛtiṃ prakurvanvai kathāḥ kāścana santatam /
prakurvan svajanaistiṣṭhed iṣṭān kāṃścidviśeṣakān // Ang_1.1012

tilamāṣavrīhiyavān guḍamudgādikān madhu /
Aiyangar1953, p. 116 kandamūlādikān kāṃścid vastrakārpāsakādikān // Ang_1.1013

saṃgṛhya sthāpayedyatnād divyacandanakhaṇḍakam /
divyośīraṃ gugguluṃ ca nikṣipeccāvanītale // Ang_1.1014

śuṣkān śalāṭukān kāṃścid gopayecchrāddhahetave /
vṛkṣeṣu kāṃścidyatnena bhūmyantarbhūtale tathā // Ang_1.1015

kusūleṣu dukūleṣu punaḥ kumbhaghaṭeṣu ca /
sthāpayennikṣipedevaṃ nikhanetkāṃścidapyuta // Ang_1.1016

samīcīnāni vastūni dṛṣṭamātrāṇi cettadā /
śrāddhārthamiti niścitya proktvā svīyaiśca kevalam // Ang_1.1017

gopayitvaiva yatnena sthāpayetpālayedapi /
taduktitatkathātṛptāḥ pitaro nityameva vai // Ang_1.1018

āśīrbhirenaṃ satataṃ vardhayantyapi tāritāḥ /
kathātṛptiḥ
bhavanti kathayā svarge pitṛloke ca te 'niśam // Ang_1.1019

kathayā tṛptireteṣāṃ smṛtyoktyā vacanādapi /
tadīyakṛtyasaṃbhāṣāpriyavastupracāraṇaiḥ // Ang_1.1020

vidyamānāgnirapi tridinātpūrvaṃ punaḥ

yatnāddinatrayātpūrvaṃ vidyamānāgnirapyalam /
punaḥsaṃdhānavidhinā śrāddhāyāgniṃ susaṃskriyāt // Ang_1.1021

śrāddhadine varjyam

aupāsanaṃ vinā homam anyaṃ homaṃ tu taddine /
na kuryādeva vidhinā yadi kuryāttu tatpatet // Ang_1.1022

Aiyangar1953, p. 117
śrāddhadine dānajapādi na kartavyam

dānādhyayanadevārcājapahomavratādikān /
na kuryācchrāddhadivase prāgviprāṇāṃ visarjanāt // Ang_1.1023

na dadyādyācamānebhyaḥ phalapuṣpajalākṣatān /
taṇḍulān dadhitakrājyaśākapātratṛṇasthalam // Ang_1.1024

kāṣṭhamūlakandabhāṇḍavidyāpustakabhūṣaṇam /
ṛṇamevaṃ dhanaṃ dhānyaṃ celaṃ vā 'nugrahādikam // Ang_1.1025

kalyāṇavārtākopādicāṭupāruṣyabhāṣaṇam /
bālanigrahatadgrāhatatsallāpādi varjayet // Ang_1.1026

uccaiḥ saṃbhāṣaṇaṃ hastatāḍanaṃ hasanaṃ vṛthā /
durālāpaṃ duṣṭalokabhāṣaṇaṃ duṣṭaśikṣaṇam // Ang_1.1027

naitāni kuryādyatnena pratyabde tu viśeṣataḥ /
mṛtāhe darśe
darśādiṣu mṛtāhaścen mṛtāhaṃ pūrvamācaret // Ang_1.1028

paścāddarśaṃ prakurvīta pitrorevāyamucyate /
mṛtāhe mātāmahādiśrāddhasaṃbhave
mātāmahasya tatpatnyā sāpatnīmātureva ca // Ang_1.1029

pituḥ śrāddhasamatvena procuḥ kila maharṣayaḥ /
darśe samāgataṃ manvā-dikaṃ śrāddhaṃ samācaret // Ang_1.1030

darśasiddhistāvatā syād daivataikyena kevalam /
sapiṇḍakamapiṇḍaṃ vā daivataikye pṛthaṅ na tu // Ang_1.1031

kāryaṃ bhavati tacchrāddhaṃ bhinnadaivatake punaḥ /
Aiyangar1953, p. 118 nityanaimittike prāpte
pūrvaṃ naimittikaṃ kāryaṃ pratyabde yadi tattadā // Ang_1.1032

pratyabdamāgataṃ pratyāsattiyogavaśāccaret /
pituḥ śrāddhaṃ prathamato mātuḥ śrāddhaṃ tataḥ param // Ang_1.1033

paścānmātāmahasyāpi tatpatnyāśca tataḥ param /
paścātsapatnīmātuḥ syāt paścātpatnyā prakīrtitam // Ang_1.1034

sutabhrātṛpitṛvyāṇāṃ mātulādikramātsmṛtam /
darśe bahuśrāddhasaṃbhave
pitrādibhinnaśrāddhānāṃ kāruṇyānāṃ yadā punaḥ // Ang_1.1035

darśādiṣvāgatānāṃ cen mṛtāhānāṃ tadā param /
darśādikaṃ samāpyaiva kāruṇyaśrāddhamācaret // Ang_1.1036

kecitpatnyāḥ pitṛvyasya tatpatnyāśca samāgamam /
darśādiṣu mṛtāhaṃ vai pūrvaṃ kṛtvā tataḥ param // Ang_1.1037

darśādikamanuṣṭheyam iti procuśca tatkṛtau /
tasmādyathāruciparam ātmatṛptiḥ praśasyate // Ang_1.1038

vastuto 'tra punarvacmi pitṛvyo yadi kevalam /
etasya paramo mukhyas tatpatnī vāpi patnyapi // Ang_1.1039

mātṛtvakāryakāraṇe mahatī sumahatyapi /
tadā cettanmṛtāhaṃ tu pūrvaṃ kṛtvā tataḥ punaḥ // Ang_1.1040

Aiyangar1953, p. 119

darśādikaṃ prakurvīta na cette kevalā yadi /
nāmamātreṇa kathitās tadā darśādikaṃ purā // Ang_1.1041

kṛtvaiva paścāttacchrāddhaṃ kāruṇyānāmiti sthitiḥ /
sarvatraivaṃ prakathitaṃ svāminaḥ sakhyureva vā // Ang_1.1042

purohitācāryayośca pratyāsattiprabhedataḥ /
śrāddhasya karaṇaṃ proktaṃ punarapyupakāriṇaḥ // Ang_1.1043

teṣāṃ teṣāṃ kriyābhedāc chrāddhānuṣṭhānamucyate /
sarvatraivātmatuṣṭiḥ syād viduṣaḥ paramottamā // Ang_1.1044

keṣāṃcitkalpaprakāraḥ

punarviśeṣaḥ ko 'pyasti pravakṣyāmyatra taṃ punaḥ /
yatastāto yato vṛttir yato jīvo yataḥ prasūḥ // Ang_1.1045

sa svīkṛtaḥ śrāddhatithir bhraṣṭatyaktapitāpi vā /
darśādiśrāddhaparato mṛtāhaśrāddhamācaret // Ang_1.1046

pitrātyantaikakalahe dhāvanāvasare sute /
jāte naṣṭe ca pitari tathā mātari tatparam // Ang_1.1047

alpakālamṛtāyāṃ tu tattadgrāmasthitairapi /
tadā tadā pālito yo daivājjīvanpravardhitaḥ // Ang_1.1048

dṛṣṭamātrairbālya eva viprabudhyaiva taistarām /
saṃskṛtaścādhyāpitaśca jñātājñātaikagotrakaḥ // Ang_1.1049

ajñātagrāmatātādir jñātajātirjanoktitaḥ /
Aiyangar1953, p. 120 tato vidvān mahātmā yo yatastāta iti smṛtaḥ // Ang_1.1050

evameva tathānyo 'pi tathāvasthāprabhedataḥ /
yatotpattistu kathitā ajñātagrāmasaṃbhavaḥ // Ang_1.1051

svajīvanaprakāraṃ yo bālye dvādaśavārṣikāt /
na vetti naṣṭajanako yatotpattistu kathyate // Ang_1.1052

mātaraṃ yo na jānāti svakīyajanaśūnyataḥ /
tathā pitrādikān sarvān procyate 'sau yataḥ prasūḥ // Ang_1.1053

ta ete kila sarvepi vipatkālasamudbhavāḥ /
naṣṭapitrādikajanā daivātsaṃprāptajīvanāḥ // Ang_1.1054

yaiśca kaiściddṛṣṭamātrair viprabudhyaikapālitaiḥ /
avasthābhedataḥ sarve tattannāmāṅkitāḥ smṛtāḥ // Ang_1.1055

catvāraḥ kathitāḥ sadbhir atiduḥkhaikajīvitam /
atibālye tato bhūyo yauvane prāptasaṃpadaḥ // Ang_1.1056

daivayogena vidvāṃsaḥ karmaṭhāścāpi vā bhavan /
piturmṛtatithiṃ yo vā jñātvā bālyena kevalam // Ang_1.1057

svayameva śrāddhahetor mārgaśīrṣe hyamādikam /
śāstradṛṣṭyā samālocya sadbhirukto 'thavā gṛṇan // Ang_1.1058

svasvīkṛtaśrāddhatithir ucyate brahmavādibhiḥ /
bhraṣṭakriyā
madyapānādinā bhraṣṭaḥ pitā yasya babhūva vai // Ang_1.1059

mṛtestasya paraṃ proṣya caturviṃśativārṣikam /
Aiyangar1953, p. 121 bhraṣṭakriyā prakartavyā putreṇa vidinātmanā // Ang_1.1060

tasya śrāddhaṃ tataḥ kāryaṃ tādṛśasya durātmanaḥ /
tādṛkpitṛkriyākartā sa u bhraṣṭapitā smṛtaḥ // Ang_1.1061

pitustu bhraṃśamātreṇa nāyaṃ bhraṣṭapitā bhavet /
tādṛkkarmaikakaraṇasamayādatha tādṛśaḥ // Ang_1.1062

sarvathā patitasya pañcaviṃśadvarṣātparaṃ kriyārambhaḥ

bhavatyapi tathā tyaktapitā cāpi prakathyate /
svayaṃ caṇḍālatāṃ budhyā prāpto yo svajanairapi // Ang_1.1063

bahiṣkṛtaśca saṃtyaktas tādṛśaṃ pitaraṃ mṛtam /
pañcaviṃśativarṣebhyaḥ paraṃ putraḥ sa śāstrataḥ // Ang_1.1064

ṣaḍabdaṃ ṣaḍguṇatvena varṣayitvātikṛcchrakaiḥ /
mahākṛcchraistaptakṛcchraiḥ parākātiśatairapi // Ang_1.1065

cāpāgrasnānaśanakair mantrakumbhasahasrakaiḥ /
gosahasrairvidhānena saṃskuryāttasya kevalam // Ang_1.1066

pratisaṃvatsaraṃ paścāt tādṛkcchrāddhakarastu yaḥ /
sa u tyaktapitā jñeyas ta ete tanayāḥ sadā // Ang_1.1067

evaṃjātīyakā ye syus te sarve dharmatatparāḥ /
darśādiśrāddhaparato mṛtāhaśrādvamācaret // Ang_1.1068

teṣāṃ śrāddhaikakaraṇam eteṣāṃ svasya kevalam /
pratyavāyaikaśūnyāya na ceddoṣo mahān bhavet // Ang_1.1069

tatsaṃbhūtamahādoṣaparihārāya vā na cet /
Aiyangar1953, p. 122 prāptaye karmaṭhatvasya na cedasya tu kevalam // Ang_1.1070

śrāddhatyāgāt pratyavāyo bhavettasmāttathā''caret /
nityaṃ teṣāṃ mṛtāheṣu dānadharmādikaṃ caret // Ang_1.1071

viprāṇāṃ bhojanātpūrvaṃ niyamo 'yamudāhṛtaḥ /
durātmanāṃ viśeṣeṇa pūrvavaddoṣaśāntaye // Ang_1.1072

śrāddhamukteḥ paraṃ teṣāṃ na kuryādbhūribhojanam /
śrāddhāṅgatarpaṇaṃ pare 'hani
paredyurvā prayatnena śrāddhāṅgatilatarpaṇam // Ang_1.1073

sadya eva prakartavyaṃ pūrvaṃ paścāttu vā tathā /
abhiśravaṇamevaṃ syād ekenaiva hi kāritam // Ang_1.1074

nānnasūktaṃ tyāgakāle prācīnāvītikaṃ na tu /
agnaukaraṇahome 'piṃ taccāvaśyakamucyate // Ang_1.1075

uddeśatyāgakāle savyam
uddeśatyāgakāle ca savyameva bhaveddhi vai /
madhuvātādyante na
madhuvātādikaṃ mukter ante naiva vadedapi // Ang_1.1076

vikiraṃ na kuryāt

vikiraṃ naiva kurvīta nityakarmāṇi yāni vā /
tāni sarvāṇi sarvatra dhṛtvā puṇḍraṃ vidhānataḥ // Ang_1.1077

Aiyangar1953, p. 123

niveditānnataḥ pañcayajñānte 'tithipūjanāt /
pūrvaṃ teṣāṃ prakartavyaṃ pratyabdādikakarma vai // Ang_1.1078

teṣāṃ śrāddhe tyāgamātrāt kṛte sarvaṃ kṛtaṃ bhavet /
vamane
api prāpte 'pi vamane pitṛsthānasya vā kimu // Ang_1.1079

na punaḥ karaṇaṃ kuryāc chrāddhaśeṣaṃ samāpayet /
pādaprakṣālane teṣāṃ maṇḍalānarcanaṃ bhavet // Ang_1.1080

pādaprakṣālanārthāya pradeyamudakaṃ param /
ta ete nikhilā dharmā mṛtāhe kevalaṃ smṛtāḥ // Ang_1.1081

na darśādiṣu vijñeyās tatra dharmā yathoktitaḥ /
prakartavyā viśeṣeṇa vikāro 'tyantakutsitaḥ // Ang_1.1082

mṛtāha eva kathito nānyato yatra kutracit /
śrāddhānte vā paredyurvā śakto yaḥ pitṛkarmaṇi // Ang_1.1083

na kuryānmohatastūṣṇīṃ viprāṇāṃ bhūribhojanam /
ardhatṛptā hi pitaro bhaveyurnātra saṃśayaḥ // Ang_1.1084

karturbhojanābhāve

śrāddhaṃ kṛtvā tu yo mūḍho na bhuṅkte pitṛsevitam /
iṣṭaiḥ putrairbandhubhiśca brāhmaṇairbahmavādibhiḥ // Ang_1.1085

ācāyairgurubhiḥ sadbhirāgatābhyāgatairapi

pitaro naiva tṛptāḥ syur bhuñjīyāttena tṛptitaḥ // Ang_1.1086

tadvaṃśyānāmarbhakāṇāṃ viprabhukteranantaram /
tatkāṃkṣitāni vastūni bhakṣyādīni phalānyapi // Ang_1.1087

Aiyangar1953, p. 124

svacchandanaḥ pradeyāni tāvanmātreṇa te param /
atituṣṭā mahātuṣṭāḥ parituṣṭāḥ praharṣitāḥ // Ang_1.1088

pūjitāśca bhaviṣyanti tasmādbālamanoratham /
pūrayetpitṛtṛptyarthaṃ taddineṣu viśeṣataḥ // Ang_1.1089

tṛptāḥ stheti tathā prokte trivāraṃ pitṛsūnunā /
bhāvayanti tadā taṃ vai cetasā tu vayaṃ tathā // Ang_1.1090

tṛptā jātāstathā tvaṃ ca tṛpto yadi tadā vayam /
tṛptā bhūma na cenno 'dya kā tṛptiriti vai tarām // Ang_1.1091

dūyamānana manasā tiṣṭhanti kila tena vai /
samyagbhuñjīta vai pūrvaṃ yathā kurvan bhujikriyām // Ang_1.1092

atṛptā eva no te syur iṣṭaiḥ putraiśca bandhubhiḥ /
viprālaṃkaraṇe jāte gṛhālaṃkaraṇaṃ bhavet // Ang_1.1093

patnyādīnāmalaṃkāraḥ śiṣṭabrāhmaṇabhojanam /
anveva bhojanaṃ taṣāṃ taddine kriyate tu yat // Ang_1.1094

tatsarvaṃ prītaye teṣāṃ bhavedevaṃ na cānyathā /
yadvā tadvā prakartavyaṃ tattatsarvaṃ prayatnataḥ // Ang_1.1095

anantaraṃ viprabhukteḥ pitrudvāmanataḥ param /
tatpūrvaṃ lavamātraṃ vā vastu kiñcidapi svayam // Ang_1.1096

na dadyācchrāddhakṛdvācā dāsyāmīti vadenna vā /
tiladroṇavrayaḥ
tiladroṇavrayaṃ kuryāt taddine samupasthite // Ang_1.1097

Aiyangar1953, p. 125

bhakṣyāstilamayāḥ kāryās tilakalkaṃ viśeṣataḥ /
tilacūrṇaṃ tailapiṣṭaṃ tilabharjanamapyuta // Ang_1.1098

tilārcanaṃ tilamukhaṃ rakṣohananamācaret /
tilairvikiraṇaṃ kuryād dravyalopeṣu kṛtsnaśaḥ // Ang_1.1099

samīcīnaṃ tilaiḥ kuryāt tilāḥ syuḥ somadevatāḥ /
somaḥ pitḥṇāmādhāraḥ somāyaiva tu hūyate // Ang_1.1100

so 'yaṃ hi pitṛbhiḥ prītas taddattaṃ kavyamuttamam /
somatṛptyaikajanakaṃ tasmātsomahutaṃ haviḥ // Ang_1.1101

tatkalāvṛddhijanakaṃ sā kalā pīyate hi taiḥ /
vasvādibhiḥ pitṛbhistu tadeva tattilaiḥ sadā // Ang_1.1102

sarvaśrāddheṣu pitaraḥ pūjanīyā viśeṣataḥ /
darśaśrāddhaṃ tarpaṇasvarūpeṇa
sarvābhāve viśeṣeṇa tilairjalavimiśritaiḥ // Ang_1.1103

darśādikāni śrāddhāni kāryāṇyeva samantrataḥ /
svadhā namastarpayāmi pitaraṃ ca pitāmaham // Ang_1.1104

prapitāmahamevaṃ ca vasvādikamayāṃstathā /
nāmagotraikasaṃyuktān śrāddhaṃ kṛtvāpi tatparam // Ang_1.1105

tadaṅgatarpaṇaṃ kāryaṃ mṛtasyādau tilodakam /
samārabhya kriyāḥ kāryās tasmātsantastilodakam // Ang_1.1106

prayamaśrāddhamevocuḥ śrāddhapratividhitvataḥ /
tadevocuśca nikhilā durbalānāṃ hitecchavaḥ // Ang_1.1107

Aiyangar1953, p. 126

samālokyaiva śāstrāṇi śrutimūlāni te purā /
manvādayo mahātmānas tilā syustādṛśāḥ kila // Ang_1.1108

satilairvidyate śrāddhaṃ vinā sarvatra kevalam /
mukhyadravyaistilairadbhiḥ paitṛkaṃ nikhilaṃ bhavet // Ang_1.1109

sarveṣāṃ karmaṇāmādyā āpa eva viśeṣataḥ /
paramāḥ kāraṇānīha tasmādbrāhmaṇapuṃgavāḥ // Ang_1.1110

apa eva samāśritya varṣante toyadā mahat /
jalaṃ tatraiva vartante tadeva paramaṃ sthalam // Ang_1.1111

prabhūtaidhodakagrāmaḥ sarvadeśottamottamaḥ /
nadītīraṃ viśeṣeṇa tacchatādhikamucyate // Ang_1.1112

tatraiva sakalā dharmā anuṣṭheyā hi santatam /
nadī ca sajalā jñeyā na tacchūnyā kadācana // Ang_1.1113

iti āṅgirasam |

ityāṅgirasasmṛtau pūrvāṅgirasaṃ samāptam |

Aiyangar1953, p. 127

uttarāṅgirasam

prathamo 'dhyāyaḥ

viśvarūpaṃ namaskṛtya devaṃ tribhuvaneśvaram /
dharmasya darśanārthāya aṅgirā idamabravīt // Ang_2,1.1

atha trayāṇāṃ vakṣyāmi pramāṇaṃ vidhimāditaḥ /
dharmasya parṣadaścaiva prāyaścittakramasya ca // Ang_2,1.2

prāyaścittaṃ catuṣpādaṃ vihitaṃ dharmakartṛbhiḥ /
pariṣaddaśadhā proktā trividhā vā samāsataḥ // Ang_2,1.3

pramāṇābhihitaṃ yattu sarvamaṅgirasā tadā /
aprameyapramāṇasya duḥkhenādhigamo bhavet // Ang_2,1.4

tasmādaṅgirasā puṇyaṃ dharmaśāstramidaṃ kṛtam /
Aiyangar1953, p. 128 upasthānavranādeśacaryāśuddhiprakāśanam // Ang_2,1.5

sa dharmastu kṛto jñeyaḥ svādhiṣṭhānaka eva vai /
caturbhiḥ sādhanaiścaiva dharmaḥ proktaḥ sanātanaḥ // Ang_2,1.6

kṛtvā pūrvamudāhārya yathoktaṃ dharmakartṛbhiḥ /
paścātkāryānusāreṇa śaktyā kuryuranugraham // Ang_2,1.7

yatpūrvamṛṣibhiḥ proktaṃ dharmaśāstramanuttamam /
tatpramāṇaṃ tu sarveṣāṃ lokadharmānuvarṇanam // Ang_2,1.8

na hi teṣāmatikramya vacanāni mahātmanām /
prajñānairapi vidvadbhiḥ śakyamanyatprabhāṣitum // Ang_2,1.9

svābhiprāyakṛtaṃ karma vidhivijñānavarjitam /
krīḍākarmeva bālānāṃ tatsarvaṃ syānnirarthakam // Ang_2,1.10

ityaṅgirasadharmaśāstre upoddhāto nāma prathamo 'dhyāyaḥ

Aiyangar1953, p. 129

dvitīyo 'dhyāyaḥ

ata ūrdhvaṃ pravakṣyāmi copasthānasya lakṣaṇam /
upasthito hi nyāyena vratādeśanamarhati // Ang_2,2.1

sadyo niḥsaṃśayaḥ pāpo na bhuñjītānupasthitaḥ /
bhuñjāno vardhayet pāpaṃ pariṣadyatra vartate // Ang_2,2.2

saṃśaye na tu bhoktavyaṃ yāvatkāryaviniścayaḥ /
pramāṇenaiva kartavyaṃ yāvadāśāsanaṃ tathā // Ang_2,2.3

kṛtvā pāpaṃ na gūheta gūhyamānaṃ tu vardhate /
svalpaṃ vātha prabhūtaṃ vā dharmavidbhyo nivedayet // Ang_2,2.4

te hi pāpakṛtāṃ vaidyā boddhāraścaiva pāpmanām /
duḥkhasyaiva yathā vaidyāḥ siddhimanto rujāyatām // Ang_2,2.5

prāyaścitte samutpanne śrīmān satyaparāyaṇaḥ /
mṛdurārjavasaṃpannaḥ śuddhiṃ yāyāddvijaḥ sadā // Ang_2,2.6

Aiyangar1953, p. 130

sacelaṃ vāgyataḥ snātvā klinnavāsāḥ samāhitaḥ /
kṣatriyo vātha vaiśyo vā tataḥ pariṣadaṃ vrajet // Ang_2,2.7

upasthānaṃ tataḥ śīghram artimān dharaṇīṃ vrajan /
gātraiśca śirasā caiva na ca kiṃcidudāharet // Ang_2,2.8

tataste praṇipātena dṛṣṭvā taṃ samupasthitam /
viprāḥ pṛcchanti yatkāryam upaveśyāsane śubhe // Ang_2,2.9

kiṃ te kāryaṃ kimarthaṃ vā kiṃ vā mṛgayase dvija /
parṣadi brūhi tatsarvaṃ yatkāryaṃ hitamātmanaḥ // Ang_2,2.10

ityāṅgirasadharmaśāstre pariṣadupasthānaṃ nāma dvitīyo 'dhyāyaḥ

tṛtīyo 'dhyāyaḥ

satyena dyotate rājā satyena dyotate raviḥ /
satyena dyotate vahniḥ satye sarvaṃ pratiṣṭhitam // Ang_2,3.1

bhūrbhuvaḥsvastrayolokās te 'pi satye pratiṣṭhitāḥ /
asmākaṃ caiva sarveṣāṃ satyameva parā gatiḥ // Ang_2,3.2

Aiyangar1953, p. 131

yadi cedvakṣyate satyaṃ niyataṃ prāpyate sukham /
yadgṛhīto hyasatyena na ca śudhyeta karhicit // Ang_2,3.3

satyenaiva viśudhyanti śuddhikāmāśca mānavāḥ /
tasmātprabrūhi yatsatyam ādimadhyāvasānakam // Ang_2,3.4

evaṃ taiḥ samanujñātaḥ satyaṃ brūyādaśeṣataḥ /
tasminnivedite kārye 'pasāryo yastu kāryavān // Ang_2,3.5

tasminnutsārite pāpe yathāvaddharmapāṭhakāḥ /
te tathā tatra kalpeyur vimṛśantaḥ parasparam // Ang_2,3.6

āptadharmeṣu yatproktaṃ yacca sānugrahaṃ bhavet /
pariṣat saṃpadaścaiva kāryāṇāṃ ca balābalam // Ang_2,3.7

prāpya deśaṃ ca kālaṃ ca yacca kāryāntaraṃ bhavet /
pariṣaccintya tatsarvaṃ prāyaścittaṃ vinirdiśet // Ang_2,3.8

sarveṣāṃ niścitaṃ yatsyād yacca prāṇānna pātayet /
āhūya śrāvayedeko yaḥ pariṣanniyojitaḥ // Ang_2,3.9

śṛṇuṣva bho idaṃ vipra yatta ādiśyate vratam /
Aiyangar1953, p. 132 tattadyatnena kartavyam anyathā te vṛthā bhavet // Ang_2,3.10

yadā ca te bhaveccīrṇaṃ tadā śuddhiprakāśanam /
kāryaṃ sarvaprayatnena na śaktyā viprapūjitam // Ang_2,3.11

ityāṅgirasadharmaśāstre prāyaścittavidhānaṃ nāma tṛtīyo 'dhyāyaḥ

caturtho 'dhyāyaḥ

prāyo nāma tapaḥ proktaṃ cittaṃ niścaya ucyate /
taponiścayasaṃyogāt prāyaścittamiti smṛtam // Ang_2,4.1

prāyaścittasamaṃ cittaṃ cārayitvā pradīyate /
parṣadā kriyate yattat prāyaścittamiti smṛtam // Ang_2,4.2

catvāro vā trayo vāpi vedavedāgnihotriṇaḥ /
ye tu samyaksthitā viprāḥ kāryākāryaviniścitāḥ // Ang_2,4.3

prāyaścittapraṇetāraḥ saptaite parikīrtitāḥ /
Aiyangar1953, p. 133 ekaviṃśatibhiścānyaiḥ pārṣadatvaṃ samāgataiḥ // Ang_2,4.4

sāvitrīmātrasāraistu cīrṇavedavratairdvijaiḥ /
yatīnāmātmavidyānāṃ dhyāyināmātmavedinām /
śirovrataiśca snātānām eko 'pi pariṣadbhavet // Ang_2,4.5

evaṃ pūrvaṃ mayāpyuktaṃ teṣāṃ ye ye pare pare /
svavṛtyā parituṣṭānāṃ pariṣattvamudāhṛtam // Ang_2,4.6

eṣāṃ laghuṣu kāryeṣu madhyameṣu ca madhyamā /
mahāpātakacintāsu śataśo bhūya eva vā // Ang_2,4.7

ata ūrdhvaṃ tu ye viprāḥ kevalaṃ nāmadhārakāḥ /
pariṣattvaṃ na teṣvasti sahasraguṇiteṣvapi // Ang_2,4.8

janmaśārīravidyābhir ācāreṇa śrutena ca /
dharmeṇa ca yathoktena brāhmaṇatvaṃ vidhīyate // Ang_2,4.9

Aiyangar1953, p. 134

citrakarma yathānekair aṅgairunmīlyate śanaiḥ /
brāhmaṇyamapi tadvatsyāt saṃskārairmantrapūrvakaiḥ // Ang_2,4.10

ityāṅgirasadharmaśāstre pariṣallakṣaṇaṃ nāma caturtho 'dhyāyaḥ

pañcamo 'dhyāyaḥ

cāturvedyo vikalpī ce aṅgaviddharmapāṭhakaḥ /
trayaścāśramiṇo mukhyā parṣadeṣā daśāvarā // Ang_2,5.1

caturṇāmapi vedānāṃ pāragā ye dvijottamāḥ /
svaiḥ svairaṅgairvināpyete cāturvedyā iti smṛtāḥ // Ang_2,5.2

dharmamya parṣadaścaiva prāyaścittakramasya ca /
trayāṇāṃ yaḥ pramāṇajñaḥ sa vikalpī bhaveddvijaḥ // Ang_2,5.3

śabde chandasi kalpe ca śikṣāyāṃ caiva niścayaḥ /
jyotiṣāmayane caiva sanirukte 'ṅgavidbhavet // Ang_2,5.4

vedavidyāvratasnātaḥ kulaśīlasamanvitaḥ /
anekadharmaśāstrajñaḥ paṭhyate dharmapāṭhakaḥ // Ang_2,5.5

brahmacaryāśramādūrdhvam āśramādvṛddha ucyate /
eṣāmeva tu vṛddhānāṃ ya ete saṃprakīrtitāḥ // Ang_2,5.6

Aiyangar1953, p. 135

pariṣadbrāhmaṇānāṃ ca rājñāṃ sā dviguṇā smṛtā /
vaiśyānāṃ triguṇā caiva parṣadvacca vrataṃ smṛtam // Ang_2,5.7

brāhmaṇo brāhmaṇānāṃ tu kṣatriyāṇāṃ tu pāṭhakaḥ /
vaiśyānāṃ caiva yo praṣṭā ta eva vratadāḥ smṛtāḥ // Ang_2,5.8

aguruḥ kṣatriyāṇāṃ tu vaiśyānāṃ cāpyayājakaḥ /
prāyaścittaṃ samādiśya taptakṛcchraṃ samācaret // Ang_2,5.9

evamuddiśya varṇeṣu kṣatriyādiṣu darśanam /
pravṛttānāṃ tu vakṣyāmi prāyaścittamanuttamam // Ang_2,5.10

śūdraḥ kālena śudhyeta gobrāhmaṇahite rataḥ /
dānairvāpyupavāsairvā dvijaśuśrūṣaṇe rataḥ // Ang_2,5.11

api vā mārgamālambya kṣatradharmeṣu tiṣṭhataḥ /
antarā brāhmaṇaṃ kṛtvā tato 'sya vratamādiśet // Ang_2,5.12

tasmācchūdraṃ samāsādya tathā dharmapathe sthitaḥ /
prāyaścittaṃ pradātavyaṃ dharmavedavivarjitam // Ang_2,5.13

Aiyangar1953, p. 136

āpanno yena vā dharmo vrataṃ vā yena tuṣyati /
brāhmaṇānāṃ prasādena saṃtāryaḥ sarva eva hi // Ang_2,5.14

ityāṅgirasadharmaśāstre prāyaścittaniyantukathanaṃ nāma pañcamo 'dhyāyaḥ

ṣaṣṭho 'dhyāyaḥ

paṇe tu parṣapakalpasya kalpasya pariṣadbalam /
kāriṇaścāpyupasthānaṃ balaṃ samyaṅniveditam // Ang_2,6.1

akalpā pariṣadyatra kalpo vā pariṣadvinā /
kāryaṃ vāpyanyathoktaṃ vā śuddhistatrāsya durlabhā // Ang_2,6.2

pariṣatkalpato kāryā yathā sarve balīyasaḥ /
bhavanti na tathā pāpaṃ tasmin yoge 'vatīryate // Ang_2,6.3

evametatsamāsādya tadyogaṃ ca praṇaśyati /
mahatyāṃ cāmbhasi kṣiptaṃ yathālpalavaṇaṃ tathā // Ang_2,6.4

etadyogapradhānāya kāryāṇi pariśodhane /
taddravyaṃ karṇasaṃyogād vaktrāṇāmiva śodhane // Ang_2,6.5

yatpāpaṃ śāmyamānasya karturdharmeṇa śāstrataḥ /
tadvadvacchati kārtsnyena bhāgaśaḥ prabravīmi te // Ang_2,6.6

gururātmavatāṃ śāstā śāstā rājā durātmanām /
Aiyangar1953, p. 137 antaḥpracchannapāpānāṃ śāstā vaivasvato yamaḥ // Ang_2,6.7

gurū rājā yamo vāpi śāstā dharmeṇa yujyate /
śāstā samucyate pāpād āhato bhayataḥ śubham // Ang_2,6.8

prāyaścitte yadā cīrṇe brāhmaṇe dagdhakilbiṣe /
dharmaṃ pṛcchāmi tattvena tatpāpaṃ kva nu tiṣṭhati // Ang_2,6.9

naiva gacchati kartāraṃ naiva gacchati pārṣadam /
mārutārkāṃśusaṃyogāj jalavatsaṃpraśīryate // Ang_2,6.10

teṣāṃ tretāgninā dagdhaṃ pāvakasya tu dhīmataḥ /
naśyate nātra saṃdehaḥ sūryadṛṣṭirhimaṃ yathā // Ang_2,6.11

prabrūyātpakṣato yacca bāhyaṃ yaccāpi parṣadaḥ /
gacchatastāvubhau mūḍhau narakaṃ tena karmaṇā // Ang_2,6.12

ajānan yastu vibrūyāj jānanvāpyanyathā vadet /
ubhayorhi tayordoṣaḥ pakṣayorubhayorapi // Ang_2,6.13

ajānānāṃ ca dātḥṇām adatḥṇāṃ ca jānatām /
evaṃ bhavenmahādoṣas tasmājjñātvā vadetsadā // Ang_2,6.14

yattu dattamajānadbhiḥ prāyaścittaṃ samāgataiḥ /
Aiyangar1953, p. 138 tatpāpaṃ śatadhā bhūtvā dātḥnevopatiṣṭhati // Ang_2,6.15

ye tu samyaksthitā viprā dharmavedāṅgapāragāḥ /
śaktāste tāraṇe teṣām ātmano 'nugrahasya ca // Ang_2,6.16

ityāṅgirasadharmaśāstre prāyaścittācārakathanaṃ nāma ṣaṣṭho 'dhyāyaḥ

saptamo 'dhyāyaḥ

ārtānāṃ mārgamāṇānāṃ prāyaścitāni ye dvijāḥ /
jānanto na prayacchanti te ca yānti samaṃ tu taiḥ // Ang_2,7.1

tasmādārtaṃ samāsādya brāhmaṇaṃ tu viśeṣataḥ /
jānadbhiḥ parṣadaḥ panthā na hātavyaḥ parāṅmukhaiḥ // Ang_2,7.2

prāyaścittaṃ vaktavyam

tasya kārye vratādeśaḥ pramāṇārthaṃ hi dātṛbhiḥ /
ajñānādupadeṣṭavyaḥ kramaśaḥ sarva eva vā // Ang_2,7.3

bhayādabhyuttaretkaścid bhayārtaṃ brāhmaṇaṃ kvacit /
evaṃ pāpātsamuddhṛtya tena tulyaphalo bhavet // Ang_2,7.4

anarthitairanāhutair apṛṣṭaiśca yathāvidhi /
Aiyangar1953, p. 139 prāyaścittaṃ na dātavyaṃ jānadbhirapi ca dvijaiḥ // Ang_2,7.5

tasmājjanaiḥ pradātavyam anujñāpya ca parṣadam /
na cānyeṣu prajalpatsu caivaṃ dharmo na hīyate // Ang_2,7.6

pātakeṣu śataṃ parṣat sahasraṃ mahadādiṣu /
upapāpeṣu pañcāśat svalpaṃ svalpeṣu niścayaḥ // Ang_2,7.7

pañcamahāpātakinaḥ

brahmahā svarṇahārī ca surāpo gurutalpagaḥ /
etaiḥ saṃyujyate yo 'nyaḥ patitaiḥ saha pañcamaḥ // Ang_2,7.8

patitāḥ

nārīpuruṣahantā ca kanyādūṣī gavāṃ ca hā /
catvāraḥ patitā proktā yathā vai brahmahādayaḥ /
upapātakāstvasaṃkhyātās te ca goghnādayastathā // Ang_2,7.9

ityāṅgirasadharmaśāstre pāpaparigaṇanaṃ nāma saptamo 'dhyāyaḥ

aṣṭamo 'dhyāyaḥ

pratigrahe

āhitāgnistu yo vipraḥ pratigṛhṇāti śūdrataḥ /
Aiyangar1953, p. 140 bhoktḥṇāṃ samatāṃ yāti tiryagyoniṃ ca gacchati // Ang_2,8.1

śūdrānnabhojane

yastu vedamadhīyāno bhuṅkte śūdrānnameva ca /
śūdre vedaphalaṃ yāti śūdratvaṃ ca sa gacchati // Ang_2,8.2

śūdraṃ praśasya svastivacane

ghrātvā pītvā nirīkṣyātha spṛṣṭvā ca pratigṛhya ca /
praśasya svasti cetyuktvā bhoktā eva na saṃśayaḥ // Ang_2,8.3

ete doṣā bhavantīha śūdrānnasya parigrahe /
anugrahaṃ tu vakṣyāmi manunā coditaṃ purā // Ang_2,8.4

āmaṃ vā yadi vā pakvaṃ śūdrānnamupasevate /
kilbiṣaṃ bhuñjate bhoktā yaśca vipraḥ purohitaḥ // Ang_2,8.5

pratigṛhyānyebhyo dātavyam

guruvahnyatithīnāṃ tu bhṛtyānāṃ tu viśeṣataḥ /
pratigṛhya pradātavyaṃ na bhuñjīta svayaṃ tataḥ // Ang_2,8.6

śūdrānnarasapuṣṭādhīyānasya

śūdrānnarasapuṣṭasya cādhīyānasya nityaśaḥ /
Aiyangar1953, p. 141 japato juhvato vāpi gatirūrdhvaṃ na vidyate // Ang_2,8.7

ṣaṇmāsaṃ bhuktau

ṣaṇmāsānatha yo bhuṅkte śūdrasyānnaṃ nirantaram /
jīvanneva bhavecchūdro mṛtaḥ śvā cābhijāyate // Ang_2,8.8

akṛtvaiva nivṛttiṃ yaḥ śūdrānnānmriyate dvijaḥ /
āhitāgnirviśeṣeṇa sa śūdragatibhāgbhavet // Ang_2,8.9

pakvānnavarja viprebhyo godhānyaṃ kṣatriyādapi /
vaiśyāttu sarvadhānyāni śadrāddhānyaṃ na kiṃcana // Ang_2,8.10

anūdakaṃ tu tatsarvaṃ gandhamālyavivarjitam /
yathā varṇeṣu yaddattaṃ pratigṛhṇīta vai dvijaḥ // Ang_2,8.11

yatta kṣetragataṃ dhānyaṃ khale vā kaṇa eva vā /
sārvakālaṃ gṛhītavyaṃ śūdrādapyaṅgiro 'bravīt // Ang_2,8.12

satpātre samanujñātaṃ dugdhaṃ yacchucinā bhavet /
yathā caupadhikṛtyaṃ syād dadhnā vā payasāpi vā // Ang_2,8.13

pātrebhyo 'pi tathā grāhyaṃ śūdrebhyaḥ prākṛtādapi /
śūdraveśmani viprāṇāṃ kṣīraṃ vā yadi vā dadhi // Ang_2,8.14

nivṛttena na pātavyaṃ śūdrānnasadṛśaṃ hi tat /
Aiyangar1953, p. 142 agnyagāre gavāṃ goṣṭhe nadīvipragṛheṣu ca // Ang_2,8.15

kūpasthāne tathāraṇye peyaṃ caiva payo dadhi /
āmaṃ māṃsaṃ dadhi ghṛtaṃ dhānyaṃ kṣīramayauṣadham // Ang_2,8.16

guḍo rasastathodaśvidbhojyānyetāni nityaśaḥ /
aśṛtaṃ cāranālaṃ ca tāmbūlaṃ saktavastilāḥ // Ang_2,8.17

phalāni piṇyākamatho grāhyamauṣadhameva ca /
apraṇodyāni medhyāni pratigrāhyāṇi nityaśaḥ // Ang_2,8.18

sūtake tu yadā vipro brahmacārī viśeṣataḥ /
pibetpānīyamajñānād bhuṅakte vā saṃspṛśeta vā // Ang_2,8.19

pānīyapāne kurvīta pañcagavyasya prāśanam /
trirātropoṣaṇaṃ bhuṅkte sparśe snānaṃ vidhīyate // Ang_2,8.20

ityāṅgirasadharmaśāstre śūdrānnādiniṣedhakathanaṃ nāmāṣṭamo 'dhyāyaḥ

navamo 'dhyāyaḥ

antardaśāhe bhuktvānnaṃ sūtake mṛtake 'pi vā /
Aiyangar1953, p. 143 daśarātraṃ pivedvajraṃ brāhmaṇo brāhmaṇasya tu // Ang_2,9.1

kṣatriyasyārdhamāptaṃ tu viśaḥ pañcādhikaṃ tathā /
śūdrasyaiva tu bhuktvānnaṃ tribhirmāsairvyapohati // Ang_2,9.2

āhitāgnistrirātreṇa brahmakṣatraviśāmapi /
pañcarātraṃ caredbhuktvā śrotriyasyāgnihotriṇaḥ // Ang_2,9.3

ata ūrdhvaṃ tu snātānāṃ māsāśaucaṃ na vidyate /
dīkṣitānāṃ ca sarveṣāṃ rājñāṃ sarvanidhestathā // Ang_2,9.4

sasatre dānadharme ca pakvamannaṃ tu garhitam /
pañcarātraṃ caredvajraṃ ṣaḍahaṃ madhyamācaret // Ang_2,9.5

tathā cānyeṣvabhojyeṣu vyahamevaṃ samācaret /
anāpatsu caredbhaikṣyaṃ siddhaṃ vastu gṛhe vasan // Ang_2,9.6

daśarātraṃ caredvajram āpatsu ca tryahaṃ caret /
patitānāṃ ca sarveṣāṃ bhuktvā cāndrāyaṇaṃ caret // Ang_2,9.7

pratimāsadinaṃ hṛṣṭam anyathā patito bhavet /
pratisaṃvatsaraṃ vāpi śrotriyasya bhavedidam // Ang_2,9.8

brahmecārī yatiścāpi vidyārthī gurupoṣakaḥ /
adhvagaḥ kṣīṇavṛttiśca ṣaḍete bhikṣukāḥ smṛtāḥ // Ang_2,9.9

vyādhitasya daridrasya kuṭumbātpracyutasya ca /
adhvānaṃ vā prayātasya bhaikṣyacaryā vidhīyate // Ang_2,9.10

brahmacārī śunā daṣṭas tryahamevaṃ samācaret /
Aiyangar1953, p. 144 gṛhasthastu dvirātraṃ vāpy ekāhaṃ vāgnihotravān // Ang_2,9.11

nābherūrdhvaṃ tu daṣṭasya tadeva dviguṇaṃ bhavet /
tadeva dviguṇaṃ vaktre mūrdhni ceva caturguṇam // Ang_2,9.12

ata ūrdhvaṃ tu yatsnātaḥ snānenaiva viśudhyati /
sarveṣvevāvakāśeṣu tadā pravrajitaḥ svayam // Ang_2,9.13

avratī savratī vāpi śunā daṣṭastathā dvijaḥ /
dṛṣṭāgniṃ hūyamānaṃ tu sadya eva śucirbhavet // Ang_2,9.14

brāhmaṇī tu śunā daṣṭā some dṛṣṭiṃ nipātayet /
yadā na dṛśyate somaḥ prāyaścittaṃ kathaṃ bhavet // Ang_2,9.15

yāṃ diśaṃ tu gataḥ somas tāṃ diśaṃ tu vilokayet /
somamārgeṇa sā pūtā pañcagavyena śudhyati // Ang_2,9.16

ityāṅgirasadharmaśāstre abhakṣyabhakṣaṇaprāyaścittavidhirnāma navamo 'dhyāyaḥ

daśamo 'dhyāyaḥ

daṇḍādūrdhvaṃ tu yatnena praharettu nipātayet /
dviguṇaṃ govrataṃ tasya prāyaścittaṃ vidhīyate // Ang_2,10.1

daṇḍalakṣaṇam

aṅguṣṭhamātraṃ sthūlaḥ syād bāhumātrapramāṇataḥ /
Aiyangar1953, p. 145 sārdraśca sapalāśaśca daṇḍa ityabhidhīyate // Ang_2,10.2

gavāṃ rodhanādinā maraṇe

rodhane bandhane vāpi yojane vā gavāṃ rujā /
utpanne maraṇe vāpi nimittaṃ tatra vidyate // Ang_2,10.3

pādamekaṃ caredrodhe dvau pādau bandhane caret /
yojanaṃ pādahīnaṃ syāc caretsarvaṃ nipātane // Ang_2,10.4

na nārikelena na phālakena na mauñjinā nāpi ca valkalena /
etaiśca gāvo na hi bandhanīyā badhvā tu tiṣṭhetparaśuṃ pragṛhya // Ang_2,10.5

kuśakāśaistu badhnīyād ūrdhvaṃ dakṣiṇatomukham /
pāśalagne tathā dāhe prāyaścittaṃ na vidyate // Ang_2,10.6

Aiyangar1953, p. 146

yadi tatra bhavecchokaḥ prāyaścittaṃ kathaṃ bhavet /
japitvā pātamānīyaṃ mucyate sarvakilbiṣāt // Ang_2,10.7

asthibhaṅgaṃ gavāṃ kṛtvā lāṅgūlacchedanaṃ tathā /
pātanaṃ caiva śṛṅgasya māsārdhaṃ yāvakaṃ pibet // Ang_2,10.8

vraṇabhaṅge ca kartavyaḥ snehābhyaṅgaśca pāṇinā /
yavasaścopahartavyo yāvadrūḍhavraṇo bhavet // Ang_2,10.9

asthibhaṅge tathā śṛṅgakaṭibhaṅge tathaiva ca /
yāvajjīvati ṣaṇmāsān prāyaścittaṃ na vidyate // Ang_2,10.10

śruṅgabhaṅge 'sthibhaṅge ca carmanirmocane tathā /
daśarātraṃ pibedvajraṃ yāvatsvasti bhavettadā // Ang_2,10.11

anyatrāṅkanalakṣmabhyāṃ vāhanirmocane tathā /
sāyaṃ saṃgopanārthaṃ tu na duṣyedrodhabandhayoḥ // Ang_2,10.12

Aiyangar1953, p. 147

yantreṇa gocikitsārthaṃ mūḍhagarbhavimocane /
yatne kṛte vipadyeta na doṣastatra vidyate // Ang_2,10.13

auṣadhaṃ snehamāhāraṃ dadyādgobrāhmaṇe hitam /
prāṇināṃ prāṇavṛttyarthaṃ prāyaścittaṃ na vidyate // Ang_2,10.14

gaje vājini vā vyāghre khaḍge śyāmamṛge vṛke /
siṃhe śuni varāhe ca mayūre pakṣiṇāmapi // Ang_2,10.15

kāke haṃse ca gṛdhre ca ṭiṭṭibhe khañjarīṭake /
yathā gavi tathā vindyād bhagavānmanurabravīt // Ang_2,10.16

mohādvirūḍhamācāryapratyāvṛttau tu yo dvijaḥ /
prāyaścittaṃ na mṛgyeta śṛṇu tasyāpi yo vidhiḥ // Ang_2,10.17

vihihataṃ yadakāmānāṃ kāmāttaddviguṇaṃ bhavet /
paścāttu dahyāttāpena kṛtvā pāpāni mānavaḥ // Ang_2,10.18

dhanatyāgaṃ gṛhe kṛtvā sarvatyāgena śudhyati /
dravyairvā vipulairviprān toṣayedyaḥ suniścitam // Ang_2,10.19

bālavṛddhāṅganānāṃ prāyaścittam

tannāryaḥ kāmataḥ prāptāḥ pāpamardhaṃ samādiśet /
arvāktu dvādaśādabdāt puruṣo hyardhabhāgbhavet // Ang_2,10.20

Aiyangar1953, p. 148

aśītiryasya cāpūrṇā varṣārdhaṃ sakalo vidhiḥ /
prāyaścittasya ye klībabālavṛddhāṅganādayaḥ /
teṣu sarveṣu saṃcintya pādamekaṃ samācaret // Ang_2,10.21

ityāṅgirasadharmaśāstre hiṃsāyāyaścittakathanaṃ nāma daśamo 'dhyāyaḥ

ekādaśo 'dhyāyaḥ

upapātakarmasakto goghno muñjīta yāvakam /
akṣāralavaṇaṃ rūkṣaṃ ṣaṣṭhe kāle 'sya bhojanam // Ang_2,11.1

kṛtāvāpo vane goṣṭhe carmaṇā tena saṃvṛtaḥ /
dvau māsau snānamabhyaṅgaṃ gomūtreṇa vidhīyate // Ang_2,11.2

pādaśaucakriyā kāryā adbhiḥ kurvīta kevalam /
vrativaddhārayedaṇḍaṃ samantrāṃ mekhalāṃ tathā // Ang_2,11.3

gāścaivānuvrajennityaṃ rajastāsāṃ sadā pibet /
tiṣṭhantīṣvanutiṣṭhecca vrajantīṣvapyanuvrajet // Ang_2,11.4

śuśrūṣitvā namaskṛtvā rātrau vīrāsanaṃ vaset /
Aiyangar1953, p. 149 gomatīṃ ca japedvidvān okāraṃ vedameva ca // Ang_2,11.5

āturāmabhiśastāṃ vā coravyāghrādibhirbhayaiḥ /
patitāṃ paṅkalagnāṃ vā sarvaprāṇairvimokṣayet // Ang_2,11.6

uṣṇe varṣati śīte vā mārute vāti vā bhṛśam /
na kurvītātmanastrāṇaṃ gorakṛtvā svaśaktitaḥ // Ang_2,11.7

ātmano yadi vānyeṣāṃ gṛhekṣetre 'thavā khale /
bhakṣayantīṃ na kathayet pibantaṃ caiva vatsakam // Ang_2,11.8

anena vidhinā goghno yastu gā anugacchati /
sa gohatyātmakāt pāpān mucyate nātra saṃśayaḥ // Ang_2,11.9

ṛṣabhaikādaśā gāśca dadyātsucaritavrataḥ /
avidyamāne sarvasvaṃ vedavidbhyo nivedayet // Ang_2,11.10

eteṣāṃ vihitaṃ puṇyaṃ kṛcchramaṅgirasā svayam /
dharmavidbhiranūcānair upapātakanāśanam // Ang_2,11.11

ityāṅgirasadharmaśāstre govadhaprāyaścittaṃ nāmaikādaśo 'dhyāyaḥ

dvādaśo 'dhyāyaḥ

ata ūrdhvaṃ pravakṣyāmi prāyaścittavidhiṃ śubham /
yamadhītya vimuñcanti śrutvā smṛtvā ca vai dvijāḥ // Ang_2,12.1

sadā triṣavaṇaṃ snāyāt sakṛtsnātvā payaḥ pibet /
Aiyangar1953, p. 150 prātaḥ snātvā samārambhaṃ kuryājjapyaṃ tu nityaśaḥ // Ang_2,12.2

sāvitrīṃ vyāhṛtīṃ vāpi japedaṣṭasahasrakam /
oṃkāramāditaḥ kṛtvā rūpe rūpe tathāntaram // Ang_2,12.3

sthānaṃ vīrāsanaṃ śaktaḥ kuryādāsanameva vā /
āsanaṃ śalyaviddhaṃ syād amadhaḥśāyī bhavetsadā // Ang_2,12.4

gavyasya payaso 'lābhe gavyameva bhaveddadhi /
dadhyabhāve bhavettakraṃ takrābhāve tu yāvakam // Ang_2,12.5

eṣāmanyatamaṃ yaccāpy upapadyeta tatpibet /
gomūtreṇa tu saṃyuktaṃ yāvakaṃ tatpibeddvijaḥ // Ang_2,12.6

etattu vihitaṃ puṇyaṃ kṛcchramaṅgirasā svayam /
praṇavātta samārambho nāmnā vajramiti smṛtam // Ang_2,12.7

etatpātakayuktānāṃ prāyaścittaṃ vidhīyate /
mahāpātakasaṃyuktā varṣaiḥ śudhyanti te tribhiḥ // Ang_2,12.8

athopapātakāścintyās tathā kālaṃ samādiśet /
kālasya tu yathoktasya brāhmaṇastatra kāraṇam // Ang_2,12.9

brāhmaṇā eva ca kṣetraṃ brāhmaṇā eva daivatam /
brāhmaṇānāṃ prasādena sūryo divi virājate // Ang_2,12.10

na brāhmaṇasamaṃ kṣetraṃ na brāhmaṇasamo 'nalaḥ /
vidhirna brāhmaṇādūrdhvaṃ na daivaṃ brāhmaṇātparam // Ang_2,12.11

Aiyangar1953, p. 151

japatāṃ juhvatāṃ caiva yacchato ca satāmapi /
kṣetro 'gnestu susaṃbhūto brāhmaṇo 'dya viśiṣyate // Ang_2,12.12

na skandate na vyathate na vinaśyati karhicit /
variṣṭhamagnihotrebhtho brāhmaṇasya mukhe hutam // Ang_2,12.13

devanāpitṛbhūtānāṃ kācidbhavati kasyacit /
brāhmaṇe devatāḥ sarvāḥ sa ca sarvasya devatā // Ang_2,12.14

yo hi yāṃ devatāmicched ārādhayitumavyayam /
sarvopāyaprayatnena toṣayedbrāhmaṇān sadā // Ang_2,12.15

samastasaṃpatsamavāptihetavaḥ samutthitāpatkulakṣmaketavaḥ /
apārasaṃsārasamudrasetavaḥ punantu māṃ brāhmaṇapādapāṃsavaḥ // Ang_2,12.16

ity āṅgirasadharmaśāstre kṛcchrādisvarūpakathanaṃ nāma dvādaśo 'dhyāyaḥ

ity uttarāṅgirasam

ity āṅgirasasmṛtiḥ